Bodhisattvabhūmi # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bodhisattvabhUmi.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - Nalinaksha Dutt: Bodhisattvabhumi. Patna : K.P. Jayaswal Research Institute, 1966 (Tibetan Sanskrit Works Series, 7). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Bodhisattvabhūmi = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa034_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Bodhisattvabhumi Based on the ed. by Nalinaksha Dutt: Bodhisattvabhumi. Patna : K.P. Jayaswal Research Institute, 1966 (Tibetan Sanskrit Works Series, 7) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 34 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. REFERENCE SYSTEM (added): (Dutt nn) = pagination of N. Dutt's edition ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text yogācārabhūmau bodhisattvabhūmiḥ ādhārayogasthānam (book 1) gotra-paṭalam (chapter 1.1) om namo buddhāya // daśeme dharmāḥ saphalasya bodhisattvamārgasya mahāyānasya saṃgrahāya saṃvartante / katame daśa / ādhāro liṅgaṃ pakṣo 'dhyāśayo vihāra upapattiḥ parigraho bhūmiścaryā pratiṣṭhā ca / uddānam / ādhāro liṅga-pakṣādhyāśaya-vihārā upapattiḥ / parigraho bhūmiścaryā pratiṣṭhā paścimā bhavet // tatrādhāraḥ katamaḥ / iha bodhisattvasya svagotraṃ prathamaścittotpādaḥ sarve ca bodhipakṣyā dharmā ādhāra ityucyate / tatkasya hetoḥ / iha bodhisattvo gotraṃ niśritya pratiṣṭhāpayitavyo bhavati / pratibalo 'nuttarāṃ samyaksaṃbodhimabhisaṃboddhum / tasmāt sabhāgatayā gotramādhāra ityucyate / iha bodhisattvaḥ prathamacittotpādaṃ niśritya pratiṣṭhāya dāne 'pi prayujyate śīle kṣāntau vīryeṃ dhyāne prajñāyāmapi prayujyate iti / yadvā pāramitāsu puṇyasaṃbhāre jñānasaṃbhāre sarveṣu ca bodhipakṣyeṣu dharmeṣu prayujyate / tasmātprathamacittotpādasya bodhisattvasya caryāprayogasyādhāra ityucyate / iha bodhisattvastameva bodhisattvacaryāprayogaṃ niśritya pratiṣṭhāyānuttarāṃ samyaksaṃbodhiṃ paripūrayati / tasmātsa bodhisattvacaryāprayogastasya mahābodhiparipūrerādhāra ityucyate / agotrastha pudgalo gotre 'sati cittotpāde 'pi yatnasamāśraye satyabhavyaścānuttarāyāḥ samyaksaṃbodheḥ paripūraye / tadanena paryāyeṇa veditavyamanutpāditacittasyāpi bodhisattvasya akṛte 'pi bodhisattvacaryāprayoge gotramādhāra iti / sa cet punargotrasthaścittaṃ notpādayati bodhicaryāsu na prayujyate na kṣipraṃ bodhimārāgayati tāsvapi (dutt 2) viparyayāt kṣipramārāgayatīti veditavyam / tatpunaretadgotramādhāra ityucyate / upastambho heturniśraya upaniṣatpūrvaṅgamo nilaya ityapyucyate / yathāgotramevaṃ prathamaścittotpādaḥ sarvā ca bodhisattvacaryā / tatra gotraṃ katamat / samāsato gotraṃ dvividham / prakṛtisthaṃ samudānītañca / tatra prakṛtisthaṃ gotraṃ yadbodhisattvānāṃ ṣaḍāyatanaviśeṣaḥ / sa tādṛśaḥ paraṃparāgato 'nādikāliko dharmatāpratilabdhaḥ / tatra samudānītaṃ gotraṃ yatpūrvakuśalamūlābhyāsātpratilabdham / tadasminnarthe dvividhamapyabhipretam / tatpunargotraṃ bījamityapyucyate / dhātuḥ prakṛtirityapi / tatpunarasamudāgataphalaṃ sūkṣmaṃ vinā phalena / samudāgataphalamaudārikaṃ saha phalena / tena khalu gotreṇa samanvāgatānāṃ bodhisattvānāṃ sarvaśrāvakapratyekabuddhānatikramya prāgevānyān sattvānniruttaro viśeṣo veditavyaḥ / tatkasya hetoḥ / dve ime samāsato viśuddhī / kleśāvaraṇaviśuddhirjñeyāvaraṇaviśuddhiśca / tatra sarvaśrāvakapratyekabuddhānāṃ tadgotraṃ kleśāvaraṇaviśuddhyā viśudhyati na tu jñeyāvaraṇaviśuddhyā / bodhisattvagotraṃ punarapi kleśāvaraṇaviśuddhyā api jñeyāvaraṇaviśuddhyā viśudhyati / tasmātsarvaprativiśiṣṭaṃ niruttaramityucyate / api ca caturbhirākārairbodhisattvasya śrāvakapratyekabuddhebhyo viśeṣo veditavyaḥ / katamaiścaturbhiḥ / indriyakṛtaḥ pratipattikṛtaḥ kauśalyakṛtaḥ phalakṛtaśca / tatrāyamindriyakṛto viśeṣaḥ / prakṛtyaiva bodhisattvastīkṣṇendriyo bhavati / pratyekabuddho madhyendriyaḥ śrāvako mṛdvindriyaḥ / tatrāyaṃ pratipattikṛto viśeṣaḥ / śrāvakapratyekabuddhaścātmahitāya pratipanno bhavati / bodhisattvaḥ apyātma hitāya api parahitāya bahujanahitāya bahujanasukhāya lokānukampāyai arthāya hitāya sukhāya devamanuṣyāṇām / tatrāyaṃ kauśalyakṛto viśeṣaḥ / śrāvakaḥ pratyekabuddhaśca skandhadhātvāyatanapratītyasamutpāda-sthānāsthānasatyakauśalyaṃ karoti bodhisattvastatra cānyeṣu ca sarvavidyāsthāneṣu / tatrāyaṃ phalakṛto viśeṣaḥ / śrāvakaḥ śrāvakabodhiphalamadhigacchati / pratyekabuddhaḥ pratyekabodhimadhigacchati / bodhisattvo 'nuttaraṃ samyaksaṃbodhiphalamadhigacchati / ṣaḍimāni bodhisattvasya pāramitānāṃ gotraliṅgāni saṃpadyante / yairevaṃ pare saṃjānate bodhisattvo 'yamiti / dānapāramitāyā gotraliṅgaṃ śīlakṣāntivīryadhyānaprajñāpāramitāyā gotraliṅgam / tatredaṃ bodhisattvasya dānapāramitāyā gotraliṅgam / iha bodhisattvaḥ prakṛtyaiva dānarucirbhavati / satsu ca saṃvidyamāneṣu deyadharmeṣu satatasamitaṃ pareṣāṃ saṃvibhāgaśīlo bhavati pramuditacittaśca dadāti na vimanaskaḥ / alpādapi ca saṃvibhāgasya karttā bhavati / viśadañca dānamanuprayacchati / na hīnam / adānena ca jihreti / pareṣāñca dānasya varṇaṃ bhāṣate / dāne cainānupacchandayati / dātārañca dṛṣṭvā āttamanā bhavati sumanaskaḥ / gurubhyo vṛddhatarakebhyo dakṣiṇīyebhyaḥ satkārārhebhya utthāyāsanamanuprayacchati / pṛṣṭo 'pṛṣṭo vā teṣu teṣu sattvakṛtyeṣvanapāyamihaloke paraloke nyāyopadeśamanuprayacchati / rājacaurāmitrāṇyudakādibhayabhītānāñca sattvānāmabhayamanuprayacchati / yathāśaktyā cainān paritrāyate tasmādvicitrāt pratatādugrādbhayāt / nikṣiptañcāsya haste paradhanaṃ nābhidruhyati / ṛṇaṃ gṛhītvā parebhyo na visaṃvādayati nābhidruhyati / svadāyādaṃ na vañcayate na vipralambhayati / maṇimuktāvaidūryaśaṃkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitikādakṣiṇāvartaprabhṛtiṣūpakaraṇajāteṣu mūḍhaṃ viparyasyacittaṃ samyaksaṃbodhayati / yathāsyānyato 'pi na vipralambhaḥ syāt / kutaḥ punaḥ svayamenaṃ vipralambhayiṣyati / prakṛtyā codārabhogādhimukto bhavati / udāreṣvasya sarvabhogaparibhogeṣu cittaṃ krāmati / udāreṣu ca karmānteṣvadhimukto bhavati na parīttāyadvāreṣu / santi cemāni loke vyasanāni / tadyathā strīvyasanam / madyavyasanam / dyūtavyasanam / naṭa-nartaka-hāsaka-lāsakādisaṃdarśanavyasanamityevaṃrūpebhyovyasanebhyo laghu ladhveva vairāgyaṃ pratilabhate / hrīvyapatrāpyaṃ prāviṣkaroti vipule 'pi ca bhogapratilambhe nādhimātralolupo bhavati prāgevālpe / itimānyevaṃ bhāgīyāni bodhisattvasya dānapāramitāyā gotraliṅgāni veditavyāni / tatremāni bodhisattvasya śīlapāramitāyā gotraliṅgāni / iha bodhisattvaḥ prakṛtyā mṛdunā kāyavāṅmanaskarmaṇā samanvāgato bhavatyakuśalena nātyartharaudreṇa nātyarthasattvopaghātakena / kṛtvāpi ca pāpakaṃ karma laghu ladhveva vipratisāraṃ pratilabhate / tañca jehrīyamāṇaḥ samācarati na nandījātaḥ / pāṇiloṣṭadaṇḍaśastrādibhiśca sattvānāmaviheṭhanajātīyo bhavati / prakṛtivatsalaśca bhavati sattvapriyaḥ / satkārārheṣu ca kālena kālamabhivādanavandanapratyutthānāñjalisāmīcīkarmaṇā pratyupasthito bhavati / dakṣiṇaśca bhavati / nāgarikaḥ paracittānuvartī / smitapūrvaṅgamaśca bhavatyuttānamukhavarṇavigatabhrūkuṭiḥ pūrvābhibhāṣī / upakāriṣu ca sattveṣu kṛtajño bhavati kṛtavedī / arthikeṣu ca sattveṣu ṛjutāṃ pratipadyate / na māyāśāṭhyenaitān vilobhayati / dharmeṇāsāhasena ca bhogān samudānayati nādharmeṇa / prakṛtyaiva ca puṇyakāmo bhavati / parapuṇya kriyāsvapi vyāpāraṃ gacchati prāgevātmanaḥ / parabādhayā cāttyartha bādhyate yaduta pareṣāṃ vadhabandhanacchedanatāḍanakutsanatarjanādikayā dṛṣṭvā vā śrutvā vā / dharmasamādānagurukaśca bhavati saṃparāyagurukaḥ / aṇumātre 'pyavadye bhayadarśī prāgeva prabhūte / parakṛtyeṣu ca parakaraṇīyeṣu sahāyībhāvaṃ gacchati yaduta kṛṣivaṇijyāgorakṣyarājapauruṣyalipigaṇananyasanasaṃkhyāmudrāyāṃ bhartṛprasādane kulaprasādane rājakulaprasādane mitrāmitraprasādane bhogānāmarjane rakṣaṇe sannidhau prayoge visarge āvāhavivāhābhakṣaṇasaṃbhakṣaṇeṣvevaṃbhāgīyeṣu sattvakṛtyeṣu sahāyībhāvaṃ gacchati / na kalahabhaṇḍanavigrahavivādeṣu ca paraviheṭhanakaraṇīyeṣu ye ātmanaḥ pareṣāñcānarthāyāhitāya duḥkhāya saṃvartante / akṛtyāccaitāṃ nivārayati yaduta daśabhyaḥ pāpakebhyo 'kuśalebhyaḥ / karmapathebhyaḥ / paravaśyaśca bhavati paravidheyaḥ / samānakṣāntiśīlatayā apahāya svakāryaṃ parairātmakārye yathākāmaṃ niyojyate / ārdracittaśca bhavati peśalacitto na ca ciramāghātacittatāṃ pratighacittatāmudvahati nānyatra tatkṣaṇa evāsya taccittaṃ bhadratāyāṃ parivartate / satyagurukaśca bhavati nābhūtavacanena parān visaṃvādayati / na ca pareṣāṃ mitrabhedaṃ rocayati na karoti / (dutt 5) na cāsambaddhamapārtha nirartha sahasā pralapati / priyaṃvadaśca bhavatyaparakaṭukaḥ api svakasya dāsādiparijanasya prāgeva pareṣām guṇapriyaśca bhavati pareṣāṃ bhūtasya varṇasyāhartā / itīmānyevaṃbhāgīyāni bodhisattvasya śīlapāramitāyā gotraliṅgāni veditavyāni / tatremāni bodhisattvasya kṣāntipāramitāyā gotraliṅgāni / iha bodhisattvaḥ prakṛtyā pareṣāmantikādapakāraṃ labdhvā nāghātacittatāṃ prāviṣkaroti nāpyapakārāya prapadyate / saṃjñapyamānaścāśu saṃjñaptiṃ pratigṛhṇāti / na ca khilaṃ dhārayati na cirakālikaṃ vairāśayaṃ vahati / itīmānyevaṃbhāgīyāni bodhisattvasya kṣāntipāramitāyā gotraliṅgāni veditavyāni / tatremāni bodhisattvasya vīryapāramitāyā gotraliṅgāni / iha bodhisattvaḥ prakṛtyā utthānavān bhavati / kālyotthāyī sāyaṃ nipātī na nidrāsukhaṃ śayanasukhaṃ pārśvasukhamatyarthaṃ svīkaroti / pratyupasthite ca kṛtye abhibhūyākartukāmatāmālasyaṃ pratisaṃkhyāya prayujyate tasya kṛtyasyābhiniṣpattaye / sarvakṛtyasamārambheṣu ca dṛḍhaniścayo bhavati nākṛtvā nāpariprāpya sarveṇa sarvaṃ vīryasraṃsayati antarā vā viṣādamāpadyate / udāreṣu ca parameṣvartheṣu na cetasā saṃkocamāpadyate / nāpyātmānaṃ paribhavati / śakto 'haṃ pratibalameṣāmadhigamāyetyutsāhajātaḥ / vīraśca bhavati mahāsabhāpraveśe vā paraiḥ sahābhiprayoga pratyabhiyoge vā tadanyatra vā duṣkarakarmaṇi mahāvyavasāyeṣvapi cārthopasaṃhiteṣu nātyarthaṃ khedamāpadyate prāgeva parītteṣu / itīmānyevaṃbhāgīyāni bodhisattvasya vīryapāramitāyā gotraliṅgāni veditavyāni / tatremāni bodhisattvasya dhyānapāramitāyā gotraliṅgāni / iha bodhisattvaḥ prakṛtyā dharmārthopanidhyāne avikṣepabahulo bhavati / araṇyavanaprasthānāni / ca prāntāni śayanāsanāni manuṣyarahaḥsevitāni vigatapāpakāni pratisaṃlayanasārūpyakāṇi dṛṣṭvā śrutvā sukhaṃ tannaiṣkramyaṃ prāvivekyamiti (dutt 6) naiṣkramyaprāvivekye tīvramautsukyamutpādayati / prakṛtyā ca mandakleśo bhavati mandanivaraṇo mandadauṣṭhulyaḥ / pravivekagatasya cāsya svārthaṃ paritulayataḥ pāpakāḥ asadvitarkā nātyarthaṃ cittaṃ kṣobhayanti na paryādāya tiṣṭhanti / [saḥ] amitrapakṣe 'pi tvaritaṃ tvaritaṃ maitracittatāmupasthāpayati prāgeva mitrodāsīnapakṣe / vicitraiśca duḥkhairduḥkhitānāṃ sattvānāṃ duḥkhaṃ śrutvā vā dṛṣṭvā vā mahatkāruṇyacittamutpādayati / duḥkhāpanayāya ca teṣāṃ sattvānāṃ yathāśaktyā yathābalaṃ vyāpāraṃ gacchati / prakṛtyā ca sattveṣu hitakāmo bhavati sukhakāmaḥ / dhṛtimāṃśca bhavatyāpatsu jñātivyasane vā bhogavyasane vā vadhe vā bandhane vā pravāse vā ityevaṃbhāgīyāsvāpatsu / medhāvī ca dharmāṇāṃ grahaṇadhāraṇohanasamarthaḥ smṛtibalena ca samanvāgato bhavati / sa cirakṛtacirabhāṣitamapyanusmarttā bhavati pareṣāñcānusmārayitā / itīmānyevaṃbhāgīyāni bodhisattvasya dhyānapāramitāyā gotraliṅgāni veditavyāni / tatremāni bodhisattvasya prajñāpāramitāyā gotraliṅgāni / iha bodhisattvaḥ sarvavidyāsthānajñeyapraveśāya sahajayā prajñayā samanvāgato bhavati / adhandhaśca bhavatyamandaḥ amomuhajātīyaḥ / tāsu tāsu ca pramādasthānaviratiṣu pratisaṃkhyānabaliko bhavati / itīmānyevaṃbhāgīyāni bodhisattvasya prajñāpāramitāyā gotraliṅgāni veditavyāni / tānīmāni bodhisattvasya audārikāṇyānumānikāni gotraliṅgāni veditavyāni / bhūtārthaniścaye tu buddhā eva bhagavantaḥ pratyakṣadarśinaḥ / yasmācca tadgotraṃ bodhisattvānāṃ prakṛtyaiva guṇayuktaṃ bhadraṃ kalyāṇaṃ śukladharmasamanvāgataṃ tasmāttāvad durabhisaṃbhavasya śreṣṭhasyācintyasyācalasyānuttarasya tathāgatasya padasyāvāptaye hetubhāvena yujyate 'nyathā na yujyate / tāvacca bodhisattva ebhiḥ śukladharmaiḥ prakṛtyaiva yukto bhavati yāvanna śukladharmavairodhikaiścaturbhirupakleśaiḥ sakalavikalairupakliṣṭo bhavati / yadā copakliṣṭo bhavati sa tadā eṣu ca śukleṣu dharmeṣu na saṃdṛśyate / apāyeṣu caikadā upapadyate / apāyopapattāvapi bodhisattvasya tadanyebhyaḥ apāyopapannebhyaḥ sattvebhyo (dutt 7) gotrakṛto mahān viśeṣo veditavyaḥ / iha bodhisattvo dīrgheṇa kālena kadācit karhicidapāyeṣūpapadyate / upapannaścāśu parimucyate apāyebhyaḥ / na ca tathā tīvrāmāpāyikīṃ duḥkhāṃ vedanāṃ vedayate tadyathā 'nye 'pāyopapannāḥ sattvāḥ / tayā ca tanvyā duḥkhayā vedanayā spṛṣṭo 'dhimātraṃ saṃvegamutpādayati / teṣu ca sattveṣu tatropapanneṣu duḥkhiteṣu kāruṇyacittaṃ pratilabhate yaduta tenaiva gotreṇa ca sattveṣu tatropapanneṣu duḥkhiteṣu kārūṇyacittaṃ pratilabhate yaduta tenaiva gotreṇa buddhamahākaruṇāhetunā codyamānaḥ / ityevaṃbhāgīyaḥ apāyopapattau bodhisattvasya tadanyebhyaḥ apāyopapannebhyaḥ sattvebhyo viśeṣo veditavyaḥ / tatra katame te bodhisattvasya catvāraḥ śukladharmavairodhikā upakleśāḥ / pūrvaṃ pramattasya kleśābhyāsāttīvrakleśatā āyatakleśatā cāyaṃ prathama upakleśaḥ / mūḍhasyākuśalasya pāpamitrasaṃśrayo 'yaṃ dvitīya upakleśaḥ / gurubhartṛrājacaurapratyarthikadyabhibhūtasyāsvātantryaṃ cittavibhramaścāyaṃ tṛtīya upakleśaḥ / upakaraṇavikalasya jīvikāpekṣā ayaṃ caturtha upakleśaḥ / caturbhiḥ kāraṇairevaṃ gotrasaṃpanno 'pi bodhisattvo na śaknotyanuttara samyaksaṃbodhimabhisaṃboddhum / katamaiścaturbhiḥ / iha bodhisattvaḥ ādita eva kalyāṇamitraṃ na labhate aviparītabodhimārgadaiśikaṃ buddhaṃ vā bodhisattvaṃ vā / idaṃ prathamaṃ kāraṇam / punaraparaṃ bodhisattvo labdhvāpi kalyāṇamitraṃ viparītagrāhī viparītaṃ śikṣate bodhisattvaśikṣāsu / idaṃ dvitīyaṃ kāraṇam / punaraparaṃ bodhisattvo labdhvāpi kalyāṇamitramaviparītaṃ śikṣamāṇo bodhisattvaśikṣāsu tasmin prayoga śithilaprayogo bhavati kusīdo nodagrapratatavīryasamanvāgataḥ / idaṃ tṛtīyaṃ kāraṇam / punaraparaṃ bodhisattvo labdhvā kalyāṇamitramaviparītaṃ śikṣamāṇo bodhisattvaśikṣāsu tasmiṃśca prayoge ārabdhavīryaḥ aparipakvendriyo bhavatyaparipūrṇabodhisaṃbhāraḥ dīrghakālāparijayādvodhipakṣya dharmāṇām / idañcaturtha kāraṇam / gotre satyetatkāraṇavaikalyādvodheraprāptiḥ / sānnidhyāttu prāptirbhavati / asati tu gotre sarveṇa sarva sarvathā bodharaprāptireva veditavyā / bodhisattvabhūmau ādhāre yogasthāne prathamaṃ gotrapaṭalaṃ samāptam // cittotpādapaṭalam (chapter 1.2) iha bodhisattvasya prathamaścittotpādaḥ sarvabodhisattvasamyakpraṇidhānānāmādyaṃ samyakpraṇidhānaṃ tadanyasamyakpraṇidhānasaṃgrāhakam / tasmāt sa āditaḥ samyakpraṇidhānasvabhāvaḥ / sa khalu bodhisattvo bodhāya cittaṃ praṇidadhadevaṃ cittamabhisaṃskaroti vācañca bhāṣate / aho batāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ sarvasattvānāñcārthakaraḥ syāmatyantaniṣṭhe nirvāṇe pratiṣṭhāpayeyaṃ tathāgatajñāne ca / sa evamātmanaśca bodhiṃ sattvārthañca prārthayamānaścittamutpādayati / tasmātsa cittotpādaḥ prārthanākāraḥ / tāṃ khalu bodhiṃ sattvārthañcālamvya sa cittotpādaḥ prārthayate nānālambya / tasmātsa cittotpādo bodhyālambanaḥ sattvārthālambanaśca / sa ca cittotpādaḥ sarvabodhipakṣyakuśalamūlasaṃgrahāya pūrvaṅgamatvātkuśalaḥ paramakauśalyaguṇayuktaḥ bhadraḥ paramabhadraḥ kalyāṇaḥ paramakalyāṇaḥ sarvasattvādhiṣṭhānakāyavāṅmanoduścaritavairodhikaḥ / yāni ca kānicittadanyāni laukikalokottareṣvartheṣu kuśalāni samyakpraṇidhānāni teṣāṃ sarveṣāmagrya metatsamyakpraṇidhānaṃ niruttaraṃ yaduta bodhisattvasya prathamaścittotpādaḥ / evamayaṃ prathamaścittotpādaḥ svabhāvato 'pi veditavyaḥ / ākārato 'pyālambanato 'pi guṇato 'pyutkarṣato 'ti pañcalakṣaṇo veditavyaḥ / tasya ca bodhicittasya sahotpādādevāvatīrṇe bhavati bodhisattvo 'nuttare bodhimahāyāne / bodhisattvo bodhisattva iti ca saṃkhyāṃ gacchati yaduta saṃketavyavahāranayena / tasmātsa cittotpādaḥ avatārasaṃgṛhītaḥ / utpādya ca bodhisattvastaccittaṃ krameṇānuttarāṃ samyaksaṃbodhimadhigacchati nānutpādya / tasmādanuttarāyāḥ samyaksaṃbodheḥ sa cittotpādo mūlam / duḥkhiteṣu ca sattveṣu sa kāruṇiko bodhisattvaḥ paritrāṇābhiprāyastaccittamutpādayati / tasmātsa cittotpādaḥ karuṇāniṣyandaḥ / (dutt 9) tañca cittotpādaṃ niśritya pratiṣṭhāya bodhisattvo bodhipakṣyeṣu dharmeṣu sattvārtha kriyāyāñca bodhisattvaśikṣāyāṃ prayujyate / tasmātsa cittotpādo bodhisattvaśikṣāyāḥ sanniśrayaḥ / evamasau prathamaścittotpādaḥ saṃgrahato 'pi mūlato 'pi niṣyandato 'pi sanniśrayato 'pi veditavyaḥ / sa ca bodhisattvasya prathamacittotpādaḥ samāsena dvividhaḥ / nairyāṇikaścānairyāṇikaśca / tatra nairyāṇiko ya utpanno 'tyantamanuvartate na punarvyāvartate / anairyāṇikaḥ punarya utpanno nātyantamanuvartate punareva vyāvartate / tasya ca cittotpādasya vyāvṛttirapi dvividhā / ātyantikī cānātyantikī ca / tatrātyantikī yatsakṛdvyāvṛttaṃ cittaṃ na punarutpadyate bodhāya / anātyantikī punaḥ yadvyāvṛttaṃ cittaṃ punaḥ punarutpadyate bodhāya / tasya khalu cittasyotpādaḥ caturbhiḥ pratyayaiścaturbhirhetubhiścaturbhirbalairveditavyaḥ / catvāraḥ pratyayāḥ katame / iha kulaputro vā kuladruhitā vā tathāgatasya vā bodhisattvasya vā acintyamatyadbhutaṃ prātihāryaṃ prabhāvaṃ paśyati saṃpratyayitasya vā 'ntikācchṛṇoti / tasya dṛṣṭvā vā śrutvā vā evaṃ bhavati / mahānubhāvā bateyaṃ bodhiryasyāṃ sthitasya vā pratipannasya vā 'yamevarūpaḥ prabhā[vaḥ] idamevaṃrūpaṃ prātihāryaṃ dṛśyate ca śrūyate ca sa tadeva prabhāvadarśanaṃ śravaṇaṃ vādhipatiṃ kṛtvā mahābodhyadhimukto mahābodhau cittamutpādayati / ayaṃ prathamaḥ pratyayaścittasyotpattaye / sa na haiva prabhāvaṃ paśyati vā śṛṇoti vā aparitvanuttarāṃ bodhimārabhya saddharmaṃ śṛṇoti bodhisattvapiṭakaṃ deśyamānaṃ śrutvā ca punarabhiprasīdati / abhiprasannaśca saddharmaśravaṇamadhipatiṃ kṛtvā tathāgatajñānādhimuktaḥ tathāgatajñānapratilambhāya cittamutpādayati / ayaṃ dvitīyaḥ pratyayaścittasyotpattaye / sa na haiva dharma śṛṇotyapi tu bodhisattvaḥ saddharmāntardhānimāmukhāmupagatāṃ paśyati / dṛṣṭvā ca punarasyaivaṃ bhavati aprameyāṇāṃ bata sattvānāṃ duḥkhāpagamāya bodhisattvasaddharmasthitiḥ saṃvartate / yannvahaṃ bodhisattva-saddharmacirasthitaye cittamutpādayeyaṃ yaduta eṣāmeva sattvānāṃ duḥkhāpakarṣaṇāya / [sa] saddharmadhāraṇamevādhipatiṃ kṛtvā tathāgatajñānādhimuktastathāgatajñānapratilambhāya cittamutpādayati / ayaṃ (dutt 10) tṛtīyaḥ pratyayaścittasyotpattaye / sa na haiva saddharmāntardhāniṃ pratyupasthitāṃ paśyati apitvantayuge 'ntakāle pratyavarāntayugikān sattvāśrayān paśyati yaduta daśabhirupakleśairupakliṣṭān / tadyathā mohabahulānāhrīkyānapatrāpyabahulānīrṣyāmātsaryabahulān duḥkhabahulān dauṣṭhulyabahulān kleśabahulān duścaritabahulān pramādabahulān kausīdyabahulān āśraddhyabahulāṃśca / dṛṣṭvā ca punarasyaivaṃ bhavati / mahān batāyaṃ kaṣāyakālaḥ pratyupasthitaḥ / asminnevamupakliṣṭe kāle na sulabho nihīnaḥ śrāvakapratyekabodhāvapi tāvaccittotpādaḥ prāgevānuttarāyāṃ samyaksaṃbodhau / yannvahamapi tāvaccittamutpādayeyam apyeva [nāma] mamānuśikṣamāṇā anye 'pyutpādayeyuriti / so 'ntakāle cittotpādadurlabhatāmadhipatiṃ kṛtvā mahābodhāvadhimukto mahābodhau cittamutpādayati / ayaṃ caturthaḥ pratyayaścittasyotpattaye / catvāro hetavaḥ katame / gotrasaṃpadvodhisattvasya prathamo hetuścittasyotpattaye / buddhabodhisattvakalyāṇamitraparigraho dvitīyo hetuścittasyotpattaye / sattveṣu kāruṇyaṃ bodhisattvasya tṛtīyo hetuścittasyotpattaye / saṃsāraduḥkhād duṣkaracaryāduḥkhādapi dīrghakālikādvicitrāttīvrānnirantarādabhīrutā caturtho hetuścittasyotpattaye / tatra gotrasaṃpadvodhisattvasya dharmatāpratilabdhaiva veditavyā / caturbhirākārairbodhisattvasya mitrasaṃpadveditavyā / iha bodhisattvasya mitramādita evājaḍaṃ bhavatyadhandhajātīyaṃ paṇḍitaṃ vilakṣaṇaṃ na ca kudṛṣṭipatitam / iyaṃ prathamā mitrasaṃpat / na cainaṃ pramāde viniyojayati / na pramādasthānamasyopasaṃharati / iyaṃ dvitīyā mitrasaṃpat / na cainaṃ duścirite viniyojayati na duścaritasthānamasyopasaṃharati / iyaṃ tṛtīyā mitrasaṃpat / na cainamutkṛṣṭatarebhyaḥ śraddhācchandasamādānavīryopāyaguṇebhyo vicchandayitvā nihīnatareṣu śraddhācchandasamādānavīryopāyaguṇeṣu samādāpayati / tadyathā mahāyānādvicchandayitvā śrāvakayāne vā pratyekabuddhayāne vā bhāvanāmayād vicchandayitvā cintāmaye cintāmayādvicchandayitvā śrutamaye śrutamayādvicchandayitvā vaiyāvṛttyakarmaṇi śīlamayād vicchandayitvā dānamaye ityevaṃbhāgīyebhya utkṛṣṭatarebhyo guṇebhyo na vicchandayitvā evaṃbhāgīyeṣu nihīnatareṣu guṇeṣu samādāpayati / iyaṃ caturthī mitrasaṃpat / caturbhirākārai rbodhisattvaḥ karuṇābahulo bhavati sattveṣu / santi te lokadhātavo yeṣu duḥkhaṃ nopalabhyate daśasu dikṣvanantāparyanteṣu lokadhātuṣu / sa ca bodhisattvaḥ saduḥkhe loka dhātau pratyājāto bhavati yatra duḥkhamupalabhyate nāduḥkhe / parañcānyatamena duḥkhena spṛṣṭamupadrutamabhibhūtaṃ paśyati / ātmanā cā 'nyatamena duḥkhena spṛṣṭo bhavatyupadruto 'bhibhūtaḥ / punaśca paramātmānaṃ vā tadubhayaṃ vā dīrghakālikena vicitreṇa tīvreṇa nirantareṇa duḥkhena spṛṣṭamupadrutamabhibhūtaṃ paśyati / iti tasya bodhisattvasya svagotrasanniśrayeṇa prakṛtibhadratayā ebhiścaturbhirālambanairadhiṣṭhānaiḥ karuṇāmṛdumadhyādhimātrā pravarvate anyatrābhyāsataḥ // caturbhiḥ kāraṇairbodhisattvaḥ sattveṣu karuṇāṃ saṃpuraskṛtya saṃsāraduḥkhāddīrghakālikādvicitrāttīvrānnirantarādapi na bibheti nottrasyati prāgeva nihīnāt / prakṛtyā sāttviko bhavati dhṛtimān balavān / idaṃ prathamaṃ kāraṇam / paṇḍito bhavati samyagupanidhyānaśīlaḥ pratisaṃkhyānabalikaḥ / idaṃ dvitīyaṃ kāraṇam / anuttarāyāṃ samyaksaṃbodhāvadhimātrayā 'dhimuktyā samanvāgato bhavati / idaṃ tṛtīyaṃ kāraṇam / sattveṣu cādhimātrayā karuṇayā samanvāgato bhavati idaṃ caturtha kāraṇam / catvāri balāni katamāni / adhyātmabalaṃ parabalaṃ hetubalaṃ prayogabalañca / tatra svaśaktipatitā yā ruciranuttarāyāṃ samyaksaṃbodhau idamucyate bodhisattvasyādhyātmabalaṃ cittasyotpattaye / paraśaktisamutpāditā tu ruciranuttarāyāṃ samyaksaṃbodhau bodhisattvasya parabalam ityucyate cittasyotpattaye / pūrvako bodhisattvasya mahāyānapratisaṃyuktakuśaladharmābhyāsa etarhi buddhabodhisattvasandarśana mātrakeṇa tadvarṇaśravaṇamātrakeṇa vā āśu cittasyottpattaye prāgeva saddharmaśravaṇena vā prabhāvadarśanena vā hetubalam ityucyate cittasyottpattaye / dṛṣṭadhārmiko bodhisattvasya satpuruṣasaṃsevā-saddharmaśravaṇacintādiko dirghakālikaḥ kuśaladharmābhyāsaḥ prayogabalam ityucyate cittasyotpattaye / tatra bodhisattvasya samastavyastāṃścaturaḥ pratyayāṃścaturo hetūnāgamya sacedadhyātmabalena hetubalena ca samastābhyāṃ dvābhyāṃ balābhyāṃ taccittamutpadyate / (dutt 12) evantad dṛḍhaṃñca sārañca niścalaṃ cotpadyate / parabalaprayogabalābhyāṃ tu taccittamadṛḍhodayaṃ veditavyam / catvāri bodhisattvasya cittavyāvṛttikāraṇāni / katamāni catvāri / na gotrasaṃpanno bhavati / pāpamitraparigṛhīto bhavati / sattveṣu mandakaruṇo bhavati / saṃsāraduḥkhācca dīrghakālikādvicitrāttīvrānnirantarād bhīrurbhavati atyartha bibhetyuttasyati saṃtrāsamāpadyate / caturṇāṃ cittotpattihetūnāṃ viparyayeṇa catvāryetāni cittavyāvṛttikāraṇāni vistareṇa pūrvavadveditavyāni / dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya lokāsādhāraṇāvāścaryādbhūtau dharmau / katamau dvau / sarvasattvāṃśca kaḍatrabhāvena parigṛhṇāti / na ca punaḥ kaḍatraparigrahadoṣeṇa lipyate / tatrāyaṃ kaḍatraparigrahadoṣaḥ / kaḍatrasyānugrahopaghātābhyāṃ kliṣṭānurodhavirodhau / tau ca bodhisattvasya na vidyete / dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya sattveṣu kalyāṇādhyāśayau pravartete / hitādhyāśayaśca sukhādhyāśayaśca / tatra hitādhyāśayo yā akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanakāmatā sukhādhyāśayo yā vighātināmanāthānāmapratiśaraṇānāṃ sattvānāṃ kliṣṭavarjitānugrāhakavastūṣasaṃharaṇakāmatā / dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya prayogau / adhyāśayaprayogaḥ pratipattiprayogaśca / tatrādhyāśayaprayogo yā tasyaiva hitasukhādhyāśayasya pratidivasamanubṛṃhaṇā / pratipattiprayogaḥ pratidivasamātmanaśca buddhadharmaparipākaprayogaḥ sattvānāñca yathāśakti yathāvalamadhyāśayaprayogameva niśritya hitasukhopasaṃhāraprayogaḥ / dve ime dṛḍhaprathamacittotpādikasya bodhisattvasya mahatī kuśaladharmāyadvāre / svārthaprayogaścānuttarāyāḥ samyaksaṃbodheḥ samudāgamāya / parārthaprayogaśca sarvasattvānāṃ sarvaduḥkhanirmokṣāya / yathā dve āyadvāre evaṃ dvau mahāntau kuśaladharmasannicayau dvāvaprameyau kuśaladharmaskandhau / peyālam / dve ime prathamacittotpādikasya bodhisattvasya prathamaṃ cittotpādamupādāya (dutt 13) bodhāya kuśalaparigrahavaiśeṣye tadanyaṃ kuśalaparigrahamupanidhāya / hetuvaiśeṣyaṃ phalavaiśeṣyañca / sa khalu bodhisattvasya kuśalaparigraho 'nuttanurāyāḥ samyaksaṃbodherhetuḥ sā ca tasya phalam / na tadanyaḥ sarvaśrāvakapratyekabuddhakuśalaparigrahaḥ prāgeva tadanyeṣāṃ sattvānām / tasmādvodhisattvānāṃ kuśalaparigrahastadanyasmātsarvakuśalaparigrahāddhetubhāvataḥ phalataśca prativiśiṣṭaḥ / dvāvimau dṛḍhaprathamacittotpādikasya bodhisattvasya cittotpādānuśaṃsau / sahacittotpādācca sarvasattvānāṃ dakṣiṇīyabhūto bhavati gurubhūtaḥ puṇyakṣetraṃ pitṛkalpaḥ prajānāmavyābādhyasya ca puṇyasya parigrahaṃ karoti / tatredamavyābādhyaṃ puṇyam / yena samanvāgato bodhisattvaścakravarti-dviguṇonārakṣeṇārakṣito bhavati / yasminnārakṣe sadā pratyupasthite na śaknuvanti suptamattapramattasyāpi vyāḍā vā yakṣā vā amanuṣyā vā naivāsikā vā viheṭhāṃ kartum / parivṛttajanmā punarayaṃ bodhisattvastena puṇyaparigraheṇālpābādho bhavatyarogajātīyaḥ / na ca dīrgheṇa khareṇa vā ābādhena spṛśyate / sattvārtheṣu ca sattvakaraṇīyeṣvasya vyāyacchamānasya kāyena vācā dharmañca deśayataḥ nātyarthaṃ kāyaḥ krāmyati na smṛtiḥ pramuṣyate na cittamupahanyate / prakṛtyaiva tāvadgotrastho bodhisattvo mandadauṣṭhulyo bhavati / utpādita cittastu bhūyasyā mātrayā mandatara dauṣṭhulyo bhavati yaduta kāyadauṣṭhulyena cittadauṣṭhulyena ca / asiddhānyapi ca tadanya hastagatāni sattvānāmītyupadravopasargasaṃśamakāni mantrapadāni vidyāpadāni taddhastagatāni sidhyanti / kaḥ punarvādaḥ siddhāni / adhikena ca kṣāntisauratyena samanvāgato bhavati / parata-upatāpasahaḥ aparopatāpī ca / pareṇāpi ca paramupatāpyamānamupalabhyātyartha bādhyate / krodherṣyāśāṭhyamrakṣādayaścāsyopakleśāhatavegā mandāyamānāḥ kadācitsamudācarantyāśu ca vigacchanti / yatra ca grāmakṣetre prativasati tasmin bhayabhairavadurbhikṣadoṣā amanuṣyakṛtāścopadravā anutpannāśca notpadyante utpannāśca vyupaśāmyanti / sa cetpunaḥ sa prathamacittotpādiko bodhisattvaḥ ekadā (dutt 14) narakeṣvapāyabhūmāvupapadyate sa bhūyasyā mātrayā āśutaraṃ ca mucyate narakebhyaḥ / tanutarāñca duḥkhāṃ vedanāṃ vedayate bhṛśatarañca saṃvegamutpādayati teṣāñca sattvānāmantike karuṇācittatāmavyābādhya puṇyaparigrahahetoḥ / ityevaṃbhāgīyān bahūnanuśaṃsānavyābādhya puṇyaparigrahātprathamacittotpādiko bodhisattvaḥ pratyanubhavati / bodhisattvabhūmāvādhāre yogasthāne dvitīyaṃ cittotpādapaṭalaṃ [samāptam*] // svaparārthapaṭalam (chapter 1.3) evamutpāditacittānāṃ bodhisattvānāṃ bodhisattvacaryā katamā / samāsato bodhisattvā yatra śikṣante yathā ca śikṣante yacca śikṣante tat sarvamaikadhyamabhisaṃkṣipya bodhisattvacaryetyucyate / kutra punarbodhisattvāḥ śikṣante / saptasu sthāneṣu śikṣante / sapta sthānāni katamāni / svārthaḥ parārthaḥ tattvārthaḥ prabhāvaḥ sattvaparipākaḥ ātmano buddhadharmaparipākaḥ anuttarā ca samyaksaṃbodhiḥ saptamaṃ sthānam / uddānam / sva-parārthaśca tattvārthaḥ prabhāvaḥ paripācane / sattva svabuddhadharmāṇāṃ parā bodhiśca saptamī // svaparārthaḥ katamaḥ samāsato daśavidhaḥ svaparārtho veditavyaḥ / kevalaṃ parasambaddhaḥ hitānvayaḥ sukhānvayaḥ hetusaṃgṛhītaḥ phalasaṃgṛhītaḥ ehikaḥ āmutrikaḥ ātyantikaḥ anātyantikaśca / tatra kevalaḥ svārthaḥ parārthaśca bodhisattvena parijñāya prahātavyaḥ bodhisattvavidheḥ samatikrāntatvādananurūpatvācca / pariśiṣṭe ca śikṣitavyaḥ / tatrāyaṃ kevalaḥ svārtho bodhisattvasya yo 'nena parijñāya prahātavyo bhavati / ātmanaḥ sukhakāmasya bhogānāṃ paryeṣaṇā upabhogaśca / dharmamatsariṇo vā punaḥ sato dharmāṇāṃ buddhabodhisattvabhāṣitānāṃ paryeṃṣaṇā dhāraṇā ca / svargakāmasya svargārtha śīlaṃ vīryārambhaṃ dhyānaṃ prajñāṃ samādāya vartanā / lokāmiṣaphalābhilāṣiṇo vā punaḥ lokāmiṣanimittaṃ tathāgatacaityapūjā / lābhakāmasya vā lābhanimittaṃ lābhanirvartakaṃ mamārthaṃ pareṣāmutplāvakaṃ vicitrābhūtaguṇākhyānam / ātmanaḥ paricaryāsvīkaraṇakāmasya paricaryāsvīkaraṇārthamadharmeṇa gaṇasaṃgraho na dharmeṇa / parato dāsabhūtān sattvān dāsabhāvāddhi pramokṣayati yāvadevātmano dāsabhāvāya / (dutt 16) bandhanabaddhān sattvān bandhanādvimokṣya svayameva badhnāti yāvadevātmanaḥ kṛtyaniṣpattaye / daṇḍādibhayabhītāṃśca sattvān parato daṇḍādibhayādvipramokṣayati yāvadeva svayameva bhayagrahaṇārtham / dṛṣṭadharmasukhavihāraśca bodhisattvasya sattvārthanidhyānavirahitaḥ kevalaḥ svārtho veditavyaḥ / ityevaṃbhāgīyo bodhisattvasya kevalaḥ svārtho vedivtayo yo bodhisattvena parijñāya prahātavyaḥ / dānaṃ punaḥ bodhisattvasya kṣāntiśca kāruṇyapūrvakaṃ vā bodhipariṇataṃ vā svarganimittaṃ vā nityakālaṃ parasambaddha eva svārtho veditavyaḥ / ityetān yathānirdiṣṭānākārān sthāpayitvā tadanya etadviparyayātsvārtho bodhisattvānāṃ sarva eva parārthasambaddho veditavyaḥ / tatrāyaṃ bodhisattvasya kevalaḥ parārtho bodhisattvena parijñāya prahātavyaḥ / vipanna dṛṣṭerdānam anāgamadṛṣṭeraphaladarśinaḥ bhraṣṭaśīlasya pratipattivirahitasya pareṣāṃ dharmadeśanā / adhobhūmisamatikrāntasyādhobhūmikaśukladharmopasaṃhāro dhyānavyāvartanakuśalasya ca bodhisattvasya / tathāhi sa dhyānairvihṛtya dhyānaṃ vyāvarttya praṇidhāya yatra kāmaṃ tatra kāmadhātāvupapadyate / vaśitāprāptasya ca bodhisattvasya daśasu nikṣu vicitrairnirmāṇaiḥ vicitrāṇāṃ sattvānāmarthakriyā / ca svakṛtārthasya munestathāgatasya balavaiśāradyādisarvāveṇikabuddhadharmasaṃniśrayeṇāpramāṇeṣu sattveṣvapramāṇārthakriyā / so 'pi parārthaḥ kevalo veditavyaḥ / tatra pūrvako dvividhaḥ parārthaḥ kevalo yathā nirdiṣṭo bodhisattvena parijñāya prahātavyaḥ / tadanyatra ca kevale parārthe bhūyasyā mātrayā śikṣitavyam / ityetānākārān sthāpayitvā etadviparyayācca bodhisattvānāṃ sarvaḥ parārthaḥ svārthaḥ sambaddhaḥ / tatrāpi bodhisattvena śikṣitavyam / hitānvayaḥ svaparārtho bodhisattvasya katamaḥ / samāsataḥ pañcākāro veditavyaḥ / anavadyalakṣaṇaḥ anugrāhakalakṣaṇaḥ aihikaḥ āmutrikaḥ aupaśamikaśca / tatra yatkiṃcid bodhisattvaḥ ātmanā vā parīttaṃ prabhūtaṃ vā kuśalaparigrahaṃ kuśalopacayaṃ karoti paraṃ vā parītte prabhūte vā kuśalaparigrahe kuśalopacaye samādāpayati vinayati (dutt 17) niveśayati pratiṣṭhāpayati / ayamanavadyalakṣaṇo bodhisattvasya hitānvayaḥ svaparārtho veditavyaḥ / yatkiṃcidvodhisattvaḥ ātmano vā parasya vā kliṣṭa varjitaṃ sukhamupasaṃharati upakaraṇasukhaṃ vā dhyānasukhaṃ vā ayaṃ bodhisattvasyānugrāhakalakṣaṇo hitānvayaḥ svaparārtho veditavyaḥ / asti bodhisattvasya svaparārtha iha-hito nāmutra / astyamutra neha / astyamutra caiha ca / asti naivāmutra neha-hitaḥ / sa punareṣa caturvidhaḥ svaparārthaḥ caturṣu dharmasamādaneṣvanupūrva yathāyogaṃ dṛṣṭavyaḥ / catvāri dharmasamādānāni katamāni / asti dharmasamādānaṃ pratyutpanna-sukhāmāyatyāṃ duḥkhavipākam / asti pratyutpannaduḥkhamāyatyāṃ sukhavipākam / asti pratyutpannasukhamāyatyāṃ sukhavipākam / asti pratyutpannaduḥkhamāyatyāṃ duḥkhavipākam / vibhaṅgā eṣāṃ yathāsūtrameva veditavyāḥ / tatra nirvāṇaṃ nirvāṇaṃsaṃprāpakaśca nirvāṇapakṣyā laukikalokottarā dharmā ityeṣa samāsato bodhisattvasya hitānvaya aupaśamikaḥ svaparārthaḥ sarvaprativiśiṣṭo niruttaro veditavyaḥ / sukhānvayo bodhisattvasya svaparārthaḥ katamaḥ / samāsataḥ pañcavidhena sukhena saṃgṛhīto veditavyaḥ / tatredaṃ pañcavidhaṃ sukham / hetusukhaṃ veditasukhaṃ duḥkhaprātipakṣikaṃ sukhaṃ veditopacchedasukhamavyabādhyañca pañcam sukham / tatra sukhapakṣyadvaya mindriyaṃ viṣayaśca / taddhetukaśca yaḥ sparśaḥ sukhavedanīyaḥ yacca kiñcidiṣṭaphalaṃ karma dṛṣṭe dharme abhisaṃparāye vā tatsarvamaikadhyamabhisaṃkṣipya hetusukhamityucyate / nāstyata uttari nāstyato bhūyaḥ / duḥkhapraśamanāpekṣaḥ ebhireva hetusukhasaṃgṛhītaistribhiḥ kāraṇaiḥ saṃbhūtaḥ kāyacittānugrahakaro 'nubhavo veditasukhamityucyate / tatpunaḥ samāsato dvividhaṃ sāsravamanāsravañca / tatra yadanāsravaṃ tacchaikṣamaśaikṣañca / sāsravaṃ punaḥ traidhātukaṃ kāmarūpārūpyapratisaṃyuktam / tatpunaḥ sarva traidhātukaṃ yathāyogaṃ ṣaḍvidhamāyatanabhedena cakṣuḥsaṃsparśajaṃ yāvanmanaḥsaṃsparśajam / tatpunaḥ ṣaḍvidhaṃ dvividham / kāyikaṃ caitasikañca / tatra pañcavijñānakāyasaṃprayuktaṃ kāyikaṃ manovijñānasaṃprayuktaṃ caitasikam / śītoṣṇakṣutpipāsādikānāmanekavidhānāṃ duḥkhānāṃ bahunānāprakārāṇāmutpannotpannānāṃ (dutt 18) śītoṣṇakṣutpipāsādiduḥkhapratikāreṇa praśamāt tasminneva duḥkhopaśamamātrake yā sukhabuddhirutpadyate idamucyate duḥkhaprātipakṣikaṃ sukham / saṃjñāveditanirodhasamāpattirveditopacchedasukhamityucyate / avyābādhyasukhaṃ punaḥ samāsataścaturākāraṃ veditavyam / naiṣkramyasukhaṃpravivekasukhamupaśamasukhaṃ saṃbodhisukhañca / samyageva śraddhayā agārādanāgārikāṃ pravrajitasya āgārikavicitravyāsaṅgaduḥkhanirmokṣānnaiṣkramyasukhamityucyate / kāmapāpakākuśaladharmaprahāṇavivekātprathame dhyāne vivekajaṃ prītisukhaṃ pravivekasukhamityucyate / dvitīyādiṣu dhyāneṣu vitarkavicāropaśamādu paśamasukhamityucyate / sarvakleśātyantavisaṃyogājjñeyavastuyathābhūtābhisaṃbodhācca yatsukhamidamucyate saṃbodhisukham / tatra hetusukhaṃ sukhahetutvāt sukhaṃ na svabhāvataḥ / veditasukhaṃ na hetubhāvādapi tu svabhāvata eva / duḥkha-prātipakṣikaṃ sukhaṃ na ca hetubhāvānnāpi svabhāvataḥ api tu duḥkhopaśama-mātrad duḥkhāpakarṣaṇāt sukham / veditopacchedasukhaṃ na hetubhāvānna svābhāvyānna duḥkhāpakarṣaṇādapi tu yatkiṃcidveditam / idamatra duḥkhasyeti kṛtvā pāramārthikasya duḥkhasya tāvatkālikvavihāra-vyupaśamāt sukham / avyābādhya-sukha-saṃgṛhītaṃ paścimaṃ saṃbodhisukhamāyatyāṃ ca tasyaiva pāramārthikasya duḥkhasyātyanta-vyupaśamād dṛṣṭe ca dharme sarva-kleśa-pakṣyasya dauṣṭhulyagyāśrayagatasyātyantoparamāt sukham / tadavaśiṣṭamavyābādhya-sukhaṃ tasyaiva paścimasyānukūlatvāt tatpakṣyatvāt tadāvāhakatvāt avyābādhyasukhaṃ veditavyam / tatra bodhisattvo yadeva hitapakṣyaṃ sukhaṃ tadeva sattvānāmupasaṃharet natu ahitapakṣyam / ahitapakṣyaṃ punaḥ sukhaṃ yathābhūtaṃ samyakprajñayā parijñāya tasmāt sattvān vicchandayecchaktitaśca tasyāpakarṣāpahārāya vyāyaccheta / duḥkhānugatamapi yaddhitaṃ syāt tadvodhisattvena sahaiva duḥkhena sahaiva daurmanasyenākāmakānāṃ sattvānāmupasaṃhartavyamupāyakauśalya-saṃniśrayeṇa / sukhānugatañcāpi yadahitaṃ syāttadapi sahaiva sukhena saha saumanasyena kāmakānāṃ sattvānāmapahartavyamapakarṣitavya mupāyakauśalya-saṃniśrayeṇa / tatkasya hetauḥ / sukhāyaiva sa (dutt 19) āyatyāṃ sattvānāṃ niyato veditavyaḥ / yo 'sau duḥkhena saha hitopasaṃhāraḥ sukhena ca sahāhitāpakarṣaḥ / ataeva bodhisattvaḥ sattveṣu yo hitakāmaḥ arthataḥ sukhakāmo 'pi sa jñeyaḥ / yo hitapradaḥ sukhaprado 'pi sa jñeyaḥ / tathā hi hitaṃ hetusthānīyaṃ sukhaṃ phalasthānīyam / tasmātsukhānugata eva sa sattveṣu veditavyaḥ / yaḥ kaściddhitānugataḥ tatra yacceṣṭaphalaṃ karma dṛṣṭe dharme abhisaṃparāye ca hetusukhasaṃgṛhītaṃ yacca duḥkhaprātipakṣikaṃ yacca vedito pacchedasukhaṃ yaccāvyābādhyasukham etadekāntena nirvimarṣo bodhisattvaḥ sattveṣūpasaṃharet / etaddhyanugrāhakaṃ cānavadyañca / vedita sukhamindriyaviṣayasparśasaṃgṛhītañca hetusukhaṃ yatsaṃkleśāya vā kliṣṭaṃ vā sāvadyamahitamapathyaṃ tannopasaṃharet / yatpunarasaṃkleśāyāsaṃkliṣṭaṃ vā 'navadyaṃ hitaṃ pathyaṃ ca tadvodhisattvaḥ sattveṣūpasaṃhared yathāśakti yathābalam / api cātmanā tathaiva samācarecchikṣeta pratyanubhavedityayaṃ bodhisattvānāṃ hitasukhānvayaḥ svaparārtho veditavyaḥ / nāta uttari nāto bhūyaḥ / tatra katamo bodhisattvasya hetuphalasaṃgṛhītaḥ svaparārthaḥ / samāsatastrividho hetustrividhameva ca phalaṃ veditavyam / vipākahetuḥ vipākaphalaṃ puṇyahetuḥ puṇyaphalaṃ jñānahetuḥ jñānaphalam / vipākaḥ katamaḥ / samāsato 'ṣṭavidho vipākaḥ / āyuḥsaṃpat varṇasaṃpat kulasaṃpat aiśvaryasaṃpat ādeyavākyatā maheśākhyatā manuṣyatvaṃ balameva cāṣṭamam / dīrghāyuṣkaṃ cirasthitikatā bodhisattvasyāyuḥsaṃpat / abhirūpatā darśanīyatā prāsādikatvaṃ varṇasaṃpat / ucceṣu kuleṣu pratyājātiḥ kulasaṃpat / mahābhogatā mahāpakṣatā mahāparivāritā ca aiśvaryasaṃpat / yatpunaḥ śraddheyo bhavati pratyayitaḥ sattvānāmutpannotpanneṣvadhikaraṇeṣu prāmāṇikatvena ratheyaḥ kāṃsakūṭatūlākūṭādibhinirmāyāśāṭhyena / nikṣipyasya ca draviṇasyānabhidroho bhavatyavisaṃvādakaḥ / tannidānañca sattvānāṃ gṛhītavākyo bhavati / iyamucyate ādeyavacanatā / mahadyaśaḥ khyātiścāsya loke prathitā bhavati yaduta śauryaṃ vā vīrya vā dhairyaṃ vā vaicakṣaṇyaṃ vā naipuṇyaṃ vā sauśīlyaṃ vā vicitraśilpakarmasthānātirekataratama-kauśalyaṃ vā ārabhya / (dutt 20) tannidānañca gururbhavati mahājanakāyasya satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyaḥ / iyamucyate maheśākhyatā / puruṣabhāvaḥ puruṣendriyeṇa samanvāgato manuṣyatvam / alpābādhatā arogajātīyatā mahotsāhatā ca prakṛtyā balasaṃpat / vipākahetuḥ katamaḥ ahiṃsā sattveṣvahiṃsāśayaścāyuḥsaṃpado hetuḥ / ālokaśucivastradānaṃ varṇasaṃpado hetuḥ / nihatamānatā sattveṣu kuśalasaṃpado hetuḥ / dānamarthiṣu copakaraṇavikaleṣu caiśvaryasaṃpado hetuḥ / satyavacano 'piśunā 'paruṣā 'saṃbhinnapralāpābhyāsaḥ ādeyavacanatāyā hetuḥ / āyatyāmātmani vicitraguṇādhānapraṇidhānavato ratnatrayapūjā gurupūjā maheśākhyatāyā hetuḥ / manuṣyabhāve cābhiratiḥ strībhāve vidveṣaśca / tatrādīnavadarśinaḥ / pareṣāñca manuṣyatvopasaṃhārau dvābhyāṃ kāraṇābhyām / vicchandanatayā ca strīṇāṃ strībhāvābhiratānāṃ [ca] strībhāvāt / vinirmokṣaṇatayā ca dharmeṇa puruṣendriyavipralopāyopāttānāmupanītānāṃ manuṣyāṇāṃ manuṣyatvasya hetuḥ / kāyena sattvānāṃ vaiyāvṛtya kriyā sahāyakriyā utpannotpanneṣu kṛtyeṣu yathāśakti yathābalaṃ dharmeṇāsāhasena bhakta-tarpaṇa-yavāgupānānāṃ ca vṛṣyāṇāmutsāhakarāṇāmannapānānāṃ sattveṣūpasaṃhāro balasampado hetuḥ / ityaṣṭavidhasya vipākasyāyamaṣṭavidho heturveditavyaḥ / sa punarayaṃ hetuḥ samāsatastribhiḥ kāraṇaiḥ puṣṭo bhavati paripūrṇasya puṣṭasyodārasya vipākasyābhinirvṛttaye / trīṇi kāraṇāni katamāni / cittaśuddhiḥ prayoga śuddhiḥ kṣetraśuddhiśca / tatra yā ca śuddhāśayatā anuttarāyāṃ samyaksaṃbodhau teṣāṃ kuśalamūlānāṃ pariṇamanād yā ca tīvrāśayatā ghanarasenodāreṇa prasādenādhyācaraṇād yā ca sahadhārmikasya darśanenābhipramodanā yā ca pratidivasaṃ pratikṣaṇaṃ tadanudharmameva bahulamanuvitarkaṇānuvicāraṇā / iyamucyate cittaśuddhiḥ / tatra yo dīrghakālābhyāso nirantarakāritā [ca] nipuṇakāritā ca pareṣāñcāsamātte tasmin kuśale samādāpanāya varṇavāditā samātte vā punaḥ saṃharṣaṇāya varṇavāditā teṣāmeva ca tasmin kuśalamūle sanniveśanā pratiṣṭhāpanā / (dutt 21) iyamucyate prayogaśuddhiḥ / tatra samāsataḥ prayogasya samyaksampādanāttasyaiva ca samyakprayogasya phale 'vasthāpanā tkṣetraśuddhirveditavyā / tatra vipākaphalaṃ katamat / āyuḥsaṃpanno bodhisattvo dīrghakālaṃ kuśalapakṣe prayujyate prabhūtañca kuśalamūlopacayaṃ karoti svārtha parārthañcārabhya / idamāyuḥsaṃpadaḥ phalam / varṇasaṃpanno bodhisattvaḥ priyo bhavati mahājanakāyasya / priyatvāccābhigamanīyo bhavati / tayā ca manojñarūpatayā sammukhībhāvopagamanāccāsya mahājanakāyo vacanaṃ śrotavyaṃ kartavyaṃ manyate / idaṃ varṇasaṃpadaḥ phalaṃ bodhisattvasya veditavyam / kulasaṃpanno bodhisattvaḥ sammato bhavati mahājanakāyasya pūjyaśca praśasyaśca / sammatatvācca pūjyatvātpraśasyatvād yatra yatra vastuni sattvān samādāpayati te tejograstāstatra tatrāśu pratipadyante na vivadante na viceṣṭante 'kriyāyai / idaṃ kulasaṃpadaḥ phalaṃ bodhisattvasya veditavyam / aiśvaryasaṃpanno bodhisattvo dānena sattvān saṃgṛhṇāti paripācayati / idamaiśvaryasaṃpado bodhisattvasya phalaṃ veditavyam / ādeyavacano bodhisattvaḥ priyavāditayā arthacaryayā samānārthatayā ca sattvān gṛhṇāti paripācayati / idamādeyavacanatāyā bodhisattvasya phalaṃ veditavyam / maheśākhyo bodhisattvaḥ sattvānāṃ vicitraiḥ kṛtyakaraṇīyaiḥ sahāyībhāvaṃ gacchannupakārī bhavati / yenopakāre ṇāvabaddhacittāḥ sattvā asya gauravāt kṛtajñatayā ca laghuladhvevājñāmanuvartante satkṛtyādareṇa / idaṃ maheśākhyatāyā bodhisattvasya phalaṃ veditavyam / manuṣyabhūto bodhisattvaḥ purūṣendriyeṇa samanvāgato bhājanabhūto bhavati sarvaguṇānāṃ sarvavyavasāyānāṃ sarvajñeyapravicayānām / viśāradaśca bhavatyanāvṛtagatiḥ sarvasattvasarvakālopasaṃkramaṇasaṃbhāṣaṇasaṃvāsasaṃbhogaraho vihārāṇam idaṃ puruṣatva phalaṃ bodhisattvasya veditavyam / balasaṃpanno bodhisattvaḥ akhinno bhavati kuśaladharmārjanaprayogeṇa sattvānugrahaprayogeṇa ca / ārabdhavīryaśca bhavati dṛḍhavīryaḥ kṣiprābhijñaśca bhavati / idaṃ balasaṃpado bodhisattvasya phalaṃ veditavyam / itīdaṃ bodhisattvānāmaṣṭavidhasya vipākasyāṣṭavidhaṃ phalaṃ yadbhavati sattvānāṃ (dutt 22) copakārāya buddhadharmāṇāścodayāyānukūlamanuguṇam / asmin khalu bodhisattvo vipākaphale vyavasthitaḥ svayañca śakto bhavati pratibalaḥ sattvānāṃ vicitraprabhūtārthakaraṇe / te 'pi cāsya vineyā niyojyā bhavanti yathākāmakaraṇīyāya yaduta svārthakriyāmārabhya / svayañcedayaṃ bodhisattvaḥ pratibalaḥ syādvineyāścāsya na niyojyā bhaveyuḥ / evamasya na pracurā syānna pradakṣiṇā parārthakriyā yenāyaṃ na śaknuyāt parārthaṃ kartum / svayañcedayaṃ bodhisattvaḥ aśaktaḥ syādapratibalo vineyāścāsya niyojyāḥ syuḥ svārthakriyāmārabhyaivamapi bodhisattvasya parārthakriyā na pracurā na pradakṣiṇā syād yenāyaṃ na śaknuyāt parārtha kartum / tasmādubhayasānnidhye ubhayasaṃpadiṃ satyāṃ bodhisattvasya sattvārthakriyā pracurā bhavati pradakṣiṇā yena śaknoti parārthaṃ kartum / tathābhūtaścāsau bodhisattvaḥ ātmanaśca buddhadharmān sattvāṃśca triṣu yāneṣu kṣiprameva paripācayati / ātmanā cānuttarāṃ samyaksaṃbodhimadhisaṃbudhyate / paripakvāṃśca sattvān vimocayati / tadanena paryāyeṇa bodhisattvānāṃ yasmādaṣṭavidhaṃ vipākaphalaṃ hitasukhāya sattvānāṃ saṃvartate / tasmād yaḥ sarvasattvānāṃ bandhyo nirarthaḥ saṃsāraḥ sa teṣāmavandhyaśca mahārthaśca bhavati / tatra katamat puṇyam / katamajjñānam / puṇyamucyate samāsatastisraḥ pāramitāḥ / dānapāramitā śīlapāramitā kṣāntipāramitā ca / jñānaṃ punarekā pāramitā yaduta prajñāpāramitā / vīryapāramitā dhyānapāramitā ca puṇyapakṣyā jñānapakṣyā ca veditavyā / yadvīrya niśritya dānaṃ dadāti śīlaṃ vā samādatte rakṣati maitryādīni cāpramāṇāni bhāvayati / idamevaṃbhāgīyaṃ puṇyapakṣyaṃ vīryam / yatpunarvīryaṃ niśritya śrutacintābhāvanāmayyāṃ prajñāyāṃ yogaṃ karoti skandhakauśalyaṃ vā karoti dhātukauśalyamāyatanakauśalyaṃ pratītyasamutpādakuśalyaṃ sthānāsthānakauśalyaṃ duḥkhaṃ vā duḥkhataḥ samudayaṃ vā samudayato nirodhaṃ vā nirodhato mārgaṃ vā mārgataḥ pratyavekṣate / kuśalākuśalāndharmān sāvadyānanavadyān hīnapraṇītān kṛṣṇaśuklasapravibhāgapratītyasamutpannān dharmān yathābhūtaṃ pravicinoti pratyavekṣate / idamucyate jñānapakṣyaṃ vīryam / yaddhyānaṃ niśrityaṃ dānaṃ vā dadāti śīlaṃ vā samādatte rakṣati maitryādīni cāpramāṇāni bhāvayati / idamevaṃbhāgīyaṃ puṇyapakṣyaṃ dhyānam / (dutt 23) yatpunardhyānaṃ niśritya śrutacintābhāvanāyyāṃ prajñāyāṃ yogaṃ karoti skandhakauśalyaṃ vā pūrvavat sarvaṃ vaktavyaṃ tadyathā vīrye / idamucyate jñānapakṣyaṃ dhyānam / taccaitat puṇyajñānaṃ samāsataḥ ṣaḍvidhaṃ bhavati / apramāṇaṃ tvetadekaikaprabhedato veditavyam / puṇyajñānahetuḥ katamaḥ / samāsatastrayaḥ puṇyajñānahetavo veditavyāḥ / puṇyajñānapratilambhasthānopacayāya yacchandaḥ anukūlo 'vidhuraḥ pratyayaḥ pūrvakaśca puṇyajñānābhyāsaḥ / tatrāyamavidhuraḥ pratyayaḥ yā viparītasya ca pratyayasyāpratyupasthānamasannihitatā / aviparītasya ca pratyayasya pratyupasthānaṃ sannihitatā / tatra yā pāpamitramāgamya viparītā puṇyajñānadeśanā viparītena vā manaskāreṇa viparītagrāhitā / idamucyate viparītapratyasānnidhyam / etadviparyayeṇa śuklapakṣeṇa aviparītapratyayasānnidhyaṃ veditavyam / ye ca puṇyajñānapratilambhasthityupacayāya prayuktasyāntarāyāḥ / teṣāñca vivarjanamanutpādaḥ pratyayo 'vidhura ityucyate bodhisattvasya puṇyajñānayoḥ / eṣāṃ trayāṇāṃ hetūnāmanyatamavaikalyānnāpi puṇyasya nāpi jñānasya prasūtirveditavyā / puṇyajñānaphalaṃ katamat / puṇyamāśritya bodhisattvo 'kṣataḥ saṃsāre saṃsarati nātyarthaṃ duḥkhairbādhyamānaḥ / yathepsitañca sattvārthaṃ sattvānugrahaṃ śaknoti kartum / jñānamāśritya bodhisattvaḥ samyak puṇyaparigrahaṃ karoti na mithyā vicitrāprameyakauśalyakriyayā ca yāvadanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / itīdaṃ samāsena puṇyajñānaphalaṃ yathāyogaṃ caturvidhaṃ veditavyam / apramāṇantve tatprakāraprabhedataḥ / tatra yaśca vipāko yaśca vipākaheturyacca vipākaphalaṃ sarvametatpuṇyāśritaṃ puṇyaprabhavam / puṇyaṃ punarjñānāśritaṃ jñānaprabhavam tasmādubhayametatpradhānamanuttarāyai samyaksaṃbodhaye / puṇyaṃ pradhānaṃ jñānaṃ punarnirūttaram puṇyajñānaṃ tadanyataravaikalyādayaṃ bodhisattvo 'nuttarāṃ samyaksaṃbodhiṃ nādhigacchet / ityayaṃ bodhisattvasya hetuphalasaṃgṛhītaḥ svaparārtho veditavyaḥ / tatra katamo bodhisattvasya dṛṣṭadhārmikaḥ svaparārthaḥ / katamaḥ sāṃparāyikaḥ / yuktena śilpasthānakarmasthānena puruṣakāreṇa yā bhogānāmarjanā / teṣāmeva copārjitānāṃ bhogānāṃ mātrayopabhogaḥ / pūrvakasya ceṣṭaphalasya karmaṇo vipakvavipākasya (dutt 24) yo dṛṣṭe dharme phalopabhogaḥ / dhyānavyāvartanakuśalasya ca bodhisattvasya dṛṣṭadharmasukhavihārārthaṃ dṛṣṭa eva ca dharme tatsanniśrayo na parārthaprasādhanārthaṃ dhyānasanniśrayaḥ / yacca dṛṣṭadharmanirvāṇaṃ tathāgatabhūtasya ye ca laukikalokottarā dṛṣṭadharmanirvāṇasaṃprāpakāḥ saṃskṛtā dharmāḥ / ayamucyate bodhisattvasya dṛṣṭadhārmikā eva svārthaḥ / yathā bodhisattvasyaivaṃ pareṣāmapi parārtho veditavyaḥ / ye sattvā bodhisattvavinītāḥ / tatra yā ca kāmadhātau bhogasaṃpatparatra yā cātmabhāvasaṃpat paratra / yā ca paratra dhyānārūpyopapattiḥ tasyāśca paratra bhogātmabhāvasaṃpado dhyānārūpyopapatteśca yā dṛṣṭe dharme sahaiva duḥkhena sahaiva daurmanasyena pratisaṃkhyāya pratisaṃkhyāya hetvāsevanā / ayaṃ sāṃparāyika eva bodhisattvasya svaparārtho veditavyaḥ / yā punardṛṣṭe dharme sahaiva sukhena sahaiva saumanasyena bhogātmabhāvasaṃpado hetvāsevanā / yā cehāhānabhāgīyā dhyānārūpyasamāpattiḥ / dṛṣṭadharmasāṃparāyikaḥ svaparārtho veditavyaḥ / ātyantikaḥ svaparārthaḥ katamaḥ / katamaścānātyantikaḥ / kāmadhātau bhogātmabhāvasaṃpattiḥ sahetuphalā laukikī ca pṛthagjanānāṃ śuddhiḥ sahetuphalā anātyantikaḥ svaparārthaḥ / sarvātyantakleśaprahāṇamāryāṣṭāṅgaśca mārgaḥ tadāśrayeṇa ca ye laukikāḥ kuśalā dharmāḥ pratilabdhāḥ / ayamucyate ātyantikaḥ svaparārthaḥ / tatra tribhiḥ kāraṇairātyantikatā anātyantikatā ca veditavyā / svabhāvataḥ parihāṇitaḥ phalopabhoga parikṣayataśca / tatra svabhāvato nirvāṇamātyantikam / saṃskṛtaṃ sarvamevānātyantikam / āryāṣṭāṅgo mārgaḥ aparihāṇīyatvādaphalopa bhogāparikṣayādātyantikaḥ / tadanye kuśalasāstravā dharmāḥ parihāṇitaḥ phalopabhogaparikṣayataścānātyantikāḥ / ityayaṃ bodhisattvānāṃ daśavidhaḥ svaparārthaḥ samāsavistarataḥ yatra bodhisattvairyathāśakti yathābalaṃ śikṣitavyam nāta ūttari nāto bhūyaḥ / atīte 'pyadhvanyanāgate 'pi ye svaparārthe śikṣitavantaḥ śikṣiṣyante sarve te 'sminneva daśavidhe svaparārthe / nāta uttari nāto bhūyaḥ / bodhisattvabhūmāvādhāre yogasthāne svaparārthapaṭalaṃ tṛtīyaṃ samāptam / tattvārtha-paṭalam (chapter 1.4) tattvārthaḥ katamaḥ / samāsato dvividhaḥ / yathāvadbhāvikatāñca dharmāṇāmārabhya yā dharmāṇāṃ bhūtatā yāvadbhāvikatāñcārabhya yā dharmāṇāṃ sarvatā / iti bhūtatā sarvatā ca dharmāṇāṃ samastastattvārtho veditavyaḥ / sa punareva tattvārthaḥ prakārabhedataścaturvidhaḥ / lokaprasiddho yuktiprasiddhaḥ kleśāvaraṇaviśuddhijñānagocaro jñeyāvaraṇaviśuddhijñānagocaraśca / tatra laukikānāṃ sarveṣāṃ yasmin vastuni saṃketasaṃvṛtisaṃstavanāgamapraviṣṭayā buddhyā darśanatulyatā bhavati tadyathā pṛthivyāṃ pṛthivyaiveyaṃ nāgniriti / yathā pṛthivyāmevamagnāvapsu vāyau rūpeṣu śabdeṣu gandheṣu raseṣu spraṣṭavyeṣu bhojane pāne yāne vastre alaṅkāropavicāre bhāṇḍopaskare gandhamālyavilepane nṛtyagītavāditre āloke strīpuruṣaparicaryāyāṃ kṣetrāpaṇagṛhavastuni sukhaduḥkhe duḥkhamidaṃ na sukhaṃ sukhamidaṃ na duḥkhamiti / samāsata idamidaṃ nedam / evamidaṃ nānyatheti niścitādhimuktigocaro yadvastu sarveṣāmeva laukikānāṃ paraṃparāgatayā saṃjñayā svavikalpa-prasidvaṃ na cintayitvā tulayitvopaparīkṣyodgṛhītam / idamucyate lokaprasiddhatattvam / yuktiprasiddhatattvaṃ katamat / satāṃ yuktārthapaṇḍitānāṃ vicakṣaṇānāṃ tārkikāṇāṃ mīmāṃsakānāṃ tarkaparyāpannāyāṃ bhūmau sthitānāṃ svayaṃ prātibhānikyāṃ pārthagjanikyāṃ mīmāṃsānucaritāyāṃ pratyakṣamanumānamāptāgamaṃ pramāṇaṃ niśritya suvidita-suviniścitajñānagocara-jñeyaṃ vastūpapattisādhanayuktyā prasādhitaṃ vyavasthāpitam / idamucyate yuktiprasiddhaṃ tattvam / kleśāvaraṇaviśuddhijñānagocarastattvaṃ katamat / sarvaśrāvakapratyekabuddhānāmanāsraveṇānāsravāvāhakena cānāsravapṛṣṭalabdhena ca laukikena jñānena yo gocaraviṣayaḥ / idamucyate kleśāvaraṇaviśudvijñānagocarastattvam / tenālambanena kleśāvaraṇāj (dutt 26) jñānaṃ viśudhyati / anāvaraṇatve cāyatyāṃ santiṣṭhate / tasmātkleśāvaraṇaviśuddhijñānagocarastattvamityucyate / tatpunastatvaṃ katamat / catvāryāryaisatyāni duḥkhaṃ samudayo nirodho mārgaśca / ityetāni catvāryāryasatyāni pravicinvato 'bhisamāgacchato 'bhisamāgateṣu ca tajjñānamutpadyate / sa punaḥ satyābhisamayaḥ śrāvakapratyekabuddhānāṃ skandhamātramupalabhamānānāṃ skandhebhyaścānyamarthāntaramātmānamanupalabhamānānāṃ pratītyasamutpannasaṃskārodayavyayapratisaṃyuktayā prajñayā skandhavinirmuktapudgalābhāvadarśanābhyāsādutpadyate / jñeyāvaraṇaviśuddhijñānagocarastattvaṃ katamat / jñeye jñānasya pratighāta āvaraṇamityucyate / tena jñeyāvaraṇena vimuktasya jñānasya yo gocaraviṣayastajjñeyāvaraṇaviśuddhijñānagocarastattvaṃ veditavyam / tatpunaḥ katamat / bodhisattvānāṃ buddhānāñca bhagavatāṃ dharmanairātmyapraveśāya praviṣṭena suviśuddhena ca sarvadharmāṇāṃ nirabhilāpyasvabhāvatāmārabhya prajñaptivāda svabhāvanirvikalpajñeyasamena jñānena yo gocaraviṣayaḥ sāsau paramā tathatā niruttarā jñeyaparyantagatā yasyāḥ sarva samyagdharmapravicayā nivartante nābhivartante / tatpunastattvalakṣaṇaṃ vyavasthānataḥ advayaprabhāvitaṃ veditavyam / dvayamucyate bhāvaścābhāvaśca / tatra bhāvo yaḥ prajñaptivādasvabhāvo vyavasthāpitaḥ / tathaiva ca dīrghakālamabhiniviṣṭo lokena / sarvavikalpaprapañcamūlaṃ lokasya / tadyathā rūpamiti vā vedanā saṃjñā saṃskārā vijñānamiti vā / cakṣuriti vā srotraṃ ghrāṇaṃ jihvā kāyo mana iti vā / pṛthivīti vā āpastejo vāyuriti vā / rūpamiti vā śabdo gandho rasaḥ spraṣṭavyamiti vā / kuśalamiti vā akuśalamiti vā avyākṛtamiti vā / utpāda iti vā vyaya iti vā pratītyasamutpanna iti vā / atītamiti vā anātagamiti vā pratyutpannamiti vā / saṃskṛtamiti vā [asaṃskṛtamiti vā /] ayaṃ lokaḥ paro lokaḥ / ubhau sūryācandramasau / yadapi dṛṣṭaśrutamatavijñātaṃ prāptaṃ paryeṣitaṃ manasā 'nuvitarkitamanuvicāritamiti vā / antato yāvannirvāṇamiti vā / ityevaṃbhāgīyaḥ prajñaptivādanirūḍhaḥ svabhāvo dharmāṇāṃ lokasya bhāva ityucyate / tatrābhāvo yā asyaiva rūpamiti prajñaptivādasya yāvadantato nirvāṇamiti prajñaptivādasya nirvastukatā nirnimittatā prajñaptivādāśrayasya sarveṇa sarvaṃ nāstikatā asaṃvidyamānatā yāmāśritya prajñaptivādaḥ pravartate / ayamucyate 'bhāvaḥ / yatpunaḥ pūrvakeṇa ca bhāvenānena cābhāvena ubhābhyāṃ bhāvābhāvābhyāṃ vinirmuktaṃ dharmalakṣaṇasaṃgṛhītaṃ vastu / tadadvayaṃm yadadvayam tanmadhyamā-pratipadantadvayavarjitam / niruttaretyucyate / tasmiṃśca tattve buddhānāṃ bhagavatāṃ suviśuddhaṃ jñānaṃ veditavyam / bodhisattvānāṃ punaḥ śikṣāmārgaprabhāvitaṃ tatra jñānaṃ veditavyam / sā ca prajñā mahānupāyo bodhisattvasyānuttarāyāḥ samyaksaṃbodheḥ prāptaye / taktasya heto / tathā hi bodhisattvastena śūnyatādhimokṣeṇa tāsu tāsu jātiṣu prayujyamānaḥ sattveṣu buddhadharmaparipākāya saṃsāre saṃsaran tañca saṃsāraṃ yathābhūtaṃ parijānāti / na ca punastasmātsaṃsārādanityādibhirākārairmānasamudvejayati / sa cetsaṃsāraṃ yathābhūtaṃ na parijānīyānnaśaknuyādrāgadveṣamohādikāt sarvasaṃkleśāccittamadhyupekṣitum / anadhyupekṣamāṇaścasaṃkliṣṭacittaḥ saṃsāre saṃsaret saṃkliṣṭacittaḥ saṃsarannaiva buddhadharmān paripācayennāpi sattvān / sa cet punaranityādibhirākāraiḥ saṃsārānmānasamudvejayedevaṃ sati bodhisattvo laghu ladhveva parinirvāyāt / laghu ladhveva ca parinirvāyan bodhisattva evamapi naiva buddhadharmānnaiva sattvān paripācayet / kutaḥ punaranuttarāṃ samyaksambodhimabhisaṃbhotsyate / tenaiva ca śūnyatādhimokṣeṇa bodhisattvaḥ prayujyamānaḥ na nirvāṇāduttrasyati nāpi nirvāṇaṃ prārthayate / sa cedvodhisattvo nirvāṇāduttrasyet paratra nirvāṇasaṃbhāro 'sya na paripūryeta yathāpi ca taduttrastamānasatvānnirvāṇe 'nanuśaṃsadarśinastadgataguṇadarśanaprasādādhimuktivivarjitasya bodhisattvasya / sa cetpunarbodhisattvo nirvāṇo prārthanābahulavihārī bhavedāśveva parinirvāyāt / āśu parinirvāyam naiva buddhadharmānna sattvān paripācayet / tatra yā ca saṃsāraṃ yathābhūtamaparijānataḥ saṃkliṣṭacittasya saṃsārasaṃsṛtiḥ / yā ca saṃsārādudvignamānasasyāśunirvṛtiḥ / yā ca nirvāṇāduttrastamānasasya tatsaṃbhārāparipūriḥ / yā ca nirvāṇaprārthanābahulavihāriṇa (dutt 28) āśu parinirvṛtiḥ ayamanupāyo bodhisattvasya veditavyo 'nuttarāyāḥ samyaksaṃbodheḥ / yā punaḥ saṃsāraṃ yathābhūtaṃ parijānato 'saṃkliṣṭacittasya saṃsārasaṃsṛtiḥ / yā ca saṃsārādanityādibhirākārairanudvignamānasasyānāśunirvṛtiḥ / yā ca nirvāṇādanuttrastamānasasya tatsaṃbhāraparipūriryā ca nirvāṇe guṇānuśaṃsadarśino na cātyarthamutkaṇṭhāprāptasyāśu nirvṛtiḥ / ayaṃ bodhisattvasya mahānupāyo 'nuttarāyāḥ samyaksambodheranu prāptaye / sa cāyamupāyastasmin paramaśūnyatādhimokṣe sanniśritaḥ / tasmātsā paramanśūyatādhimokṣabhāvanā bodhisattvasya śikṣāmārgasaṃgṛhīto mahānupāya ityucyate yaduta tathāgatajñānādhigamāya / sa khalu bodhisattvastena dūrānupraviṣṭe na dharmanairātmyajñānena nirabhilāpyasvabhāvatāṃ sarvadharmāṇāṃ yathābhūtaṃ viditvā na kiñcidvikalpayati nānyatra vastumātraṃ gṛhṇāti tathatāmātram / na cāsyaivaṃ bhavati vastumātraṃ vā etattathatāmātraṃ caiti / arthe tu sa bodhisattvaścarati / arthe parame caran sarvadharmāṃstayā tathatayā samasamān yathābhūtaṃ prajñayā paśyati / sarvatra ca samadarśī samacittaḥ san paramāmupekṣāṃ pratilabhate / yāmāśritya sarvavidyāsthānakauśaleṣu prayujyamāno bodhisattvaḥ sarvapariśramaiḥ sarvaduḥkhopanipātaiḥ na nivartate / kṣiprañcāklāntakāyaḥ aklāntacittaḥ tatkauśalaṃ samudāyanayati / mahāsmṛtibalādhānaprāptaśca bhavati / na ca tena kauśalenonnatiṃ gacchati / na ca pareṣāmācāryamuṣṭiṃ karoti / sarvakauśaleṣu cāsaṃlīnacitto bhavati / utsāhavānavyāhatagatiśca bhavati / dṛḍhasannāhaprayogaḥ yathā yathā saṃsāre saṃsaran duḥkhaviśeṣaṃ labhate tathā tathotsāhaṃ bardhayatyanuttarāyāṃ samyaksaṃbodhau / yathā yathā samucchrayaviśeṣamadhigacchati tathā tathānirmānataro bhavati sattvānāmantike / yathā yathā jñānaviśeṣamadhigacchati tathā tathā bhūyasyā mātrayā paropārambhavivādaprakīrṇalapitākleśopakleśebhyaśca vṛttaskha litasamudācārebhyaḥ parijñāya parijñāya cittamadhyupekṣate / yathā yathā guṇairvi[va]rdhate tathā tathā praticchannakalyāṇo bhavati / na parato jñātuṃ samanveṣate na lābha satkāram / imā (dutt 29) evaṃbhāgīyā bahavo 'nuśaṃsā bhavanti bodhisattvasya bodhipakṣyā bodhyanukūlāstajjñānasanniśritasya / tasmād ye kecidbodhimanuprāptavanto ye ca kecitprāpsyanti ye ca prāpnuvanti sarve ta etadeva jñānaṃ niśritya nānyannyūnaṃ prativiśiṣṭaṃ vā / evaṃ niṣprapañcanayārūḍho bodhisattva evaṃ caṃ bahvanuśaṃsa ātmanaśca buddhadharmaparipākāya pareṣāñca yānatrayadharmaparipākāya samyak pratipanno bhavati / evañca punaḥ samyak pratipanno bhavati / bhogeṣvātmabhāve ca nistṛṣṇo bhavati / nistṛṣṇatāyāñca śikṣate sattveṣu bhogātmabhāvaparityāgāya sattvānāmevārthāya / saṃvṛtaśca bhavati susaṃvṛtaḥ / kāyena vācā sambareṇa ca śikṣate prakṛtyā pāpārucitāyai prakṛtibhadrakalyāṇatāyai ca / kṣamo bhavati parataḥ sarvopatāpakipratipattīnām / kṣamitvaṃ ca śikṣate mandakrodhatāyai ca a-paropatāpanatāyai ca / sarvavidyāsthāneṣu cābhiyukto bhavati kuśalaśca sattvānāṃ vicikitsāprahāṇāyānugrahopasaṃhārāya ca ātmanaśca sarvajñatvahetuparigrahāya / adhyātmasthitacittaśca bhavati susamāhitacittaḥ / cittasthitaye ca śikṣate caturbrāhmavihārapariśodhanatāyai pañcābhijñāvikrīḍanatāyai ca sattvakṛtyānuṣṭhānatāyai sarvakauśalyābhiyogajakleśa-vinodanatāyai ca / vicakṣaṇaśca bhavati paramatattvajñaḥ / paramatattvajñatāyai ca śikṣate mahāyāne cāyatyāmātmanaḥ parinirvāṇāya / sa khalu bodhisattva evaṃ samyakprayukto guṇavatsu sattveṣu pūjālābhasatkāreṇa pratyupasthito bhavati / doṣavatsu sattveṣu parameṇa kāruṇyacittenānukampācittena pratyupasthito bhavati / yathāśaktyā ca yathābalaṃ doṣaprahāṇāyaiṣāṃ prayujyate / apakāriṣu sattveṣu maitracittatayā pratyupasthito bhavati / yathāśaktyā ca yathābalam aśaṭho bhūtvā amāyāvī teṣāṃ hitasukhamupasaṃharati / teṣāmapakāriṇāṃ svenāśayaprayogadoṣeṇa vairacittatāyāḥ prahāṇārthamupakāriṣu sattveṣu kṛtajñatayā tulyādhikena pratyupakāreṇa pratyupasthito bhavati / āśāñca dhārmikī paripūrayatyasya yathāśaktyā yathābalam / apratibalo 'pi ca yācitaḥ san teṣu teṣu kṛtyakaraṇīyeṣvādaraṃ vyāyāmamupadarśayati na sakṛdeva nirākaroti / kathamayaṃ saṃjñāpyetā 'śakto 'haṃ nākarttukāma iti / ityayamevaṃbhāgīyo bodhisattvasya niṣprapañcanayārūḍhasya paramatattvajñāna-sanniśritasya samyakprayogo veditavyaḥ / tatra kayā yuktyā nirabhilāpyasvabhāvatā sarvadharmāṇāṃ pratyavagantavyā / yeyaṃ svalakṣaṇaprajñaptirdharmāṇāṃ yaduta rūpamiti vā vedaneti vā pūrvavadantato yāvannirvāṇamiti vā prajñaptimātrameva tadveditavyam / na svabhāvo nāpi ca tadvinirmuktastadanyo vāggocaro vāgaviṣayaḥ / evaṃ sati na svabhāvo dharmāṇāṃ tathā vidyate yathābhilapyate / na ca punaḥ sarveṃṇa sarvaṃ na vidyate / sa punarevamavidyamāno na ca sarveṇa sarvamavidyamānaḥ / kathaṃ vidyate / asadbhū tasamāropāsaṃgrāhavivarjitaśca bhūtāpavādāsaṃgrāhavivarjitaśca vidyate / sa punaḥ pāramārthikaḥ svabhāvaḥ sarvadharmāṇāṃ nirvikalpasyaiva jñānasya gocaro veditavyaḥ / sa cetpunaryathaivābhilāpo yeṣu dharmeṣu yasminvastuni pravartate tadātmakāste dharmā vā tadvastu syāt / evaṃ sati bahuvidhā bahavaḥ svabhāvā ekasya dharmasyaikasya vastuno bhaveyuḥ / tat kasya hetoḥ / tathā hyekasmindharme ekasminvastuni bahuvidhā bahavo bahubhirabhilāpaiḥ prajñaptaya upacārāḥ kriyante / na ca bahuvidhānāñca bahūnāṃ prajñaptivādānāṃ niyamaḥ kaścidupalabhyate / yadanyatamena prajñaptivādenaikena tasya dharmasya tasya vastunaḥ tādātmyaṃ tanmayatā tatsvabhāvatā syānnānyairavaśiṣṭaiḥ prajñaptivādaiḥ / tasmātsakalavikalaiḥ sarvaprajñaptivādaiḥ sarvadharmāṇāṃ sarvavastūnāṃ nāsti tādātmyaṃ nāsti tanmayatā nāsti tatsvabhāvatā / api ca sa cedrūpādayo dharmā yathāpūrvanirdiṣṭāḥ prajñaptivādasvabhāvā bhaveyuḥ / evaṃ sati pūrva tāvadvastu paścāttatra chandataḥ prajñaptivādopacāraḥ / prākprajñaptivādopacārādakṛte prajñaptivādopacāre sa dharmastadvastu niḥsvabhāva eva syāt / sati niḥsvabhāvatve nirvastukaḥ prajñaptivādo na yujyate / prajñaptivādopacāre cāsati prajñaptivādasvabhāvatā dharmasya vastuno na yujyeta / sa cetpunaḥ pūrvameva prajñaptivādopacārādakṛte prajñaptivādopacāre sa dharmastadvastu tadātmakaṃ syāt / evaṃ sati vinā tena rūpamiti prajñaptivādopacāreṇa rūpasaṃjñake dharme rūpasaṃjñake vastuni rūpabuddhiḥ pravarteta / na ca pravartate / tadanena kāraṇonānayā yuktyā nirabhilāpyaḥ svabhāvaḥ sarvadharmāṇāṃ pratyavagantavyaḥ / yathārūpamevaṃ vedanādayo yathānirdiṣṭā dharmā antato yāvannirvāṇaparyantā veditavyāḥ / dvāvimāvasmāddharmavinayātpranaṣṭau veditavyau / yaśca rūpādīnāṃ dharmāṇāṃ rūpādikasya vastunaḥ prajñaptivādasvabhāvaṃ svalakṣaṇamasadbhūtasamāropato 'bhiniviśate / yaścāpi prajñaptivādanimittādhiṣṭhānaṃ prajñaptivādanimittasanniśrayaṃ (dutt 31) nirabhilāpyātmakatayā paramārthasadbhūtaṃ vastvapadamāno nāśayati sarveṇa sarvaṃ nāstīti / asadbhūtasamārope tāvadye doṣāste pūrvameva nirūpitā uttānā viśaditāḥ prakāśitāḥ / yairdoṣai rūpādike vastunayasadbhūtasamāropātpranaṣṭo bhavatyasmāddharmavinayāditi veditavyaḥ / yathā punā rūpādikeṣu dharmeṣuvastumātramapyapavadamānaḥ sarvavaināśikaḥ pranaṣṭo bhavatyasmāddharmavinayāt tathā vakṣyāmi rūpādīnāṃ dharmānāṃ vastumātramapavadato naiva tattvaṃ nāpi prajñaptistadubhayametanna yujyate / tadyathā satsu rūpādiṣu skandheṣu pudgalaprajñaptiryujyate / nāsatsu / nirvastukāpudgalaprajñaptiḥ / evaṃ sati rūpādīnāṃ dharmāṇāṃ vastumātre [sa] rūpādidharmaprajñaptivādopacāro yujyate / nāsati / nirvastukaḥ prajñaptivādopacāraḥ / tatra prajñaptervastu nāstīti niradhiṣṭhānā prajñaptirapi nāsti / ato ya ekatyā durvijñeyān sūtrāntānmahāyānapratisaṃyuktān gambhīrān śūnyatāpratisaṃyuktānābhiprāyikārthanirūpitān śrutvā yathābhūtaṃ bhāṣitasyārthamavijñāyāyoniśo vikalpyāyogavihitena tarkamātrakeṇaivaṃ dṛṣṭayo bhavantyevaṃvādinaḥ / prajñaptimātrameva sarvametacca tattvam / yaścaivaṃ paśyati sa samyak paśyatīti / teṣāṃ prajñaptyadhiṣṭhānasya vastumātrasyābhāvātsaiva prajñaptiḥ sarveṇa sarvaṃ na bhavati / kutaḥ punaḥ prajñaptimātraṃ tattvaṃ bhaviṣyatīti / tadanena paryāyeṇa taistattvamapi prajñaptirapi tadubhayamapyapavāditaṃ bhavati / prajñaptitattvāpavādācca pradhāno nāstiko veditavyaḥ / sa evaṃ nāṣṭikaḥ sannakathyo bhavatyasaṃvāsyo bhavati vijñānāṃ sabrahmacāriṇām / sa ātmānamapi vipādayati / loko 'pi yo 'sya dṛṣṭyanumata āpādyate / idañca sandhāyoktaṃ bhagavatā- varamihaikatyasya pudgaladṛṣṭirna tvevaikatyasya durgṛhītā śūnyateti / taktasya hetoḥ / pudgaladṛṣṭiko janturjñeye kevalaṃ muhyennatu sarva jñeyamapavadeta / na tato nidānamapāyeṣūpapadyeta / nāpi dharmārthikaṃ duḥkhavimokṣārthikañca paraṃ visaṃvādayenna vipralambhayet / dharme (dutt 32) satye ca pratiṣṭhāpayet / [na ca śaithiliko bhavecchikṣāpadeṣu / durgṛhītayā punaḥ śūnyatayā jñeye vastuni muhyet / apyapavadet jñeyaṃ sarvam / tannidānaṃ cāpāyeṣūpapadyate / dhārmikaṃ ca duḥkhavimokṣārthikaṃ paraṃ vipādayet / śaithilikaśca syācchikṣāpadeṣu / evaṃbhūtaṃ vastu apavadamānaḥ praṇaṣṭo bhavatyasmād dharmavinayāt / kathaṃ punardurgṛhītā bhavati śūnyatā / yaḥ kaści] cchramaṇo vā brāhmaṇo vā tacca necchati yena śūnyam / tadapi necchati yat śūnyam / iyamevaṃrūpā durgṛhītā śūnyatetyucyate / taktasya hetoḥ / yena hi śūnyaṃ tadasadbhāvāt / yacca śūnyaṃ tatsadbhāvācchūnyatā yujyeta / sarvābhāvācca kutra kiṃ kena śūnyaṃ bhaviṣyati / na ca tena tasyaiva śūnyatā yujyate / tasmādevaṃ durgṛhītā śūnyatā bhavati / kathañca punaḥ sugṛhītā śūnyatā bhavati / yataśca yad yatra na bhavati tat tena śūnyamiti samanupaśyati / yatpunaratrāvaśiṣṭaṃ bhavati tatsadihāstīti yathābhūtaṃ prajānāti / iyamucyate śūnyatāvakrāntiryathābhūtā aviparītā / tadyathā rūpādisaṃjñake yathā nirdiṣṭe vastuni rūpamityevamādiprajñaptivādātmako dharmo nāsti / atastadrūpādisaṃjñakaṃ vastu tena rūpamityevamādiprajñaptivādātmanā śūnyam / kiṃ punastatra rūpādisaṃjñake vastunayavaśiṣṭam / yaduta tadeva rūpamityevamādiprajñaptivādāśrayaḥ / taccobhayaṃ yathābhūtaṃ prajānāti yaduta vastamātrañca vidyamānaṃ vastamātre ca prajñaptimātraṃ ca cāsadbhūtaṃ samāropayati / na bhūtamapavadate nādhikaṃ karoti na nyūnīkaroti notkṣipati na pratikṣipati / yathābhūtañca tathatāṃ nirabhilāpyasvabhāvatāṃ yathābhūtaṃ prajānāti / iyamucyate sugṛhītā śūnyatā samyak prajñayā supratividdheti / iyaṃ tāvadupapattisādhanayuktirānulomikī yayā nirabhilāpyasvabhāvatā sarvadharmāṇāṃ pratyavagantavyā / āptāgamato 'pi nirabhilāpyasvabhāvāḥ sarvadharmā veditavyāḥ / yathoktaṃ bhagavatā evamevārthaṃ gāthābhigītena paridīpayatā bhavasaṃkrāntisūtre / yena yena hi nāmnā vai yo yo dharmo 'bhilapyate / na sa saṃvidyate tatra dharmāṇāṃ sā hi dharmatā // iti / kathañca punariyaṃ gāthā etamevārthaṃ paridīpayati / rūpādisaṃjñakasya dharmasya yadrūpamityevamādi nāma / yena rūpamityevamādinā nāmnā te rūpādisaṃjñakā dharmā abhilapyante 'nuvyavahriyante rūpamiti vā vedaneti vā vistareṇa yāvannirvāṇamiti vā / tatra na ca rūpādisaṃjñakā dharmāḥ svayaṃ rūpādyātmakāḥ / na ca teṣu tadanyo rūpādyātmako dharmo vidyate / yā punasteṣāṃ rūpādisaṃjñakānāṃ dharmāṇāṃ nirabhilāpyenārthena vidyamānatā saiṣā paramārthataḥ svabhāvadharmatā veditavyā / uktañca bhagavatā arthavargīyeṣu / yāḥ kāñcana saṃvṛtayo hi loke sarvā hi tā munirno upaiti / anupago hyasau kena upādadīta dṛṣṭaśrute kāntimasaṃprakurvan / kathamiyaṃ gāthā etamevārthaṃ paridīpayati / rūpādisaṃjñake vastuni yā rūpamityevamādyāḥ prajñaptayaḥ / tāḥ saṃvṛtaya ityucyante / tābhiḥ prajñaptibhistasya vastunastādātmyamityevaṃ nopaiti tāḥ saṃvṛtīḥ / tatkasya hetoḥ / samāropāpavādikā dṛṣṭirasya nāsti / ato 'sau tasyā viparyāsapratyupasthānāyā dṛṣṭerabhāvādanupaga ityucyate / sa evamanapagaḥ san kenopādadīta / tayā dṛṣṭyā vinā tadvastusamāropato vāpavādato vā anupādadānaḥ samyagdarśī bhavati jñeye tadasya dṛṣṭam / yastasyaiva jñeyasyābhilāpānuśravastadasya śrutam / tasmin dṛṣṭaśrute tṛṣṇāṃ notpādayati na vivardhayati / nānyatra tenāvalambanena prajahātyupekṣakaśca viharati / evaṃ kāntiṃ karoti / panaścoktaṃ bhagavatā saṃthakātyāyanamārabhya-iha saṃtha bhikṣurna pṛthivīṃ niśritya dhyāyati / nāpaḥ / na tejaḥ / na vāyum / (dutt 34) nākāśavijñānākiñcanyanaivasaṃjñānāsaṃjñāyatanaṃ nemaṃ lokaṃ na paraṃ lokaṃ nobhau sūryācandramasau na dṛṣṭaśrutamatavijñātaṃ prāptaṃ paryeṣitaṃ manasānuvitarkitamanuvicāritam / tatsarvaṃ na niśritya dhyāyati / kathaṃ dhyāyī / pṛthivīṃ na niśritya dhyāyati vistareṇa yāvat sarvaṃ na niśritya dhyāyati / iha saṃtha bhikṣoryā pṛthivyāṃ pṛthivīsaṃjñā sā vibhūtā bhavati / apsu apsaṃjñā vistareṇa yāvat sarvatra yā saṃjñā sā vibhūtā bhavati / evaṃdhyāyī bhikṣurna pṛthivīṃ niśritya dhyāyati vistareṇa yāvanna sarvaṃ sarvamiti niśritya dhyāyati / evaṃ dhyāyinaṃ bhikṣuṃ sendrā devāḥ seśānāḥ saprajāpataya ārānnamaṣyanti / namaste puruṣājanya namaste puruṣottama / yasya te nābhijānīmaḥ kiṃ tvaṃ niśritya dhyāyasi // iti / kathañca punaretatsūtrapadametamevārthaṃ paridīpayati pṛthivyādisaṃjñake vastuni yā pṛthivītyevamādikā nāmasaṃketaprajñaptiḥ sā pṛthivyādisaṃjñetyucyate / sā punaḥ saṃjñā pṛthivyādisaṃjñake vastuni samāropikā cāpavādikā ca / tanmayasvabhāvavastugrāhikā samāropikā / vastumātraparamārthanāśagrāhikā cāpavādikā saṃjñetyucyate / sā ca saṃjñāsya vibhūtā bhavati / vibhava ucyate prahāṇaṃ tyāgaḥ / tasmādāgamato 'pi tathāgatāt paramāptāgamādveditavyaṃ nirabhilāpyasvabhāvāḥ sarvadharmā iti / evaṃ nirabhilāpyasvabhāveṣu sarvadharmeṣu kasmādabhilāpaḥ prayujyate tathā hi vinābhilāpena sā nirabhilāpyadharmatā pareṣāṃ vakta mapi na śakyate śrotumapi / vacane śravaṇe cāsati sā nirabhilāpyasvabhāvatā jñātumapi na śakyate / tasmādabhilāpaḥ prayujyate śravaṇajñānāya / tasyā eva tathatāyā evamaparijñātatvādvālānāṃ tannidāno 'ṣṭavidho vikalpaḥ pravartate trivastujanakaḥ / sarvasattvabhājanalokānāṃ nirvartakaḥ / tadyathā svabhāva vikalpo viśeṣavikalpaḥ piṇḍagrāhavikalpaḥ ahamiti vikalpaḥ mameti vikalpaḥ priyavikalpaḥ apriyavikalpaḥ tadubhayaviparītaśca vikalpaḥ / sa punarayamaṣṭavidho vikalpaḥ katameṣāṃ trayāṇāṃ vastūnāṃ janako bhavati / yaśca (dutt 35) svabhāvavikalpo yaśca viśeṣavikalpo yaśca piṇḍagrāhavikalpa itīme trayo vikalpā vikalpaprapañcādhiṣṭhānaṃ vikalpaprapañcālambanaṃ vastu janayanti rūpādisaṃjñakam / yadvastvadhiṣṭhāya sa nāmasaṃjñābhilāpaparigṛhīto nāmasaṃjñābhilāpaparibhāvito vikalpaḥ prapañcayan tasminneva vastuni vicaratyanekavidho bahunānāprakāraḥ / tatra yañcāhamiti vikalpo yaśca mameti vikalpaḥ itīmau dvau vikalpau satkāyadṛṣṭiśca tadanyasarvadṛṣṭi[-mūlaṃ māna-]mūlamasmimānañca tadanyasarvamānamūlaṃ janayataḥ / tatra priyavikalpo 'priyavikalpastadubhayaviparītaśca vikalpo yathāyogaṃ rāgadveṣamohān janayanti / evamayamaṣṭavidho vikalpaḥ asya trividhasya vastunaḥ prādurbhāvāya saṃvartate yaduta vikalpādhiṣṭhānasya prapañcavastunaḥ dṛṣṭyasmimānasya rāgadveṣamohānāñca / tatra vikalpaprapañcavastvāśrayā satkāyadṛṣṭirasmimānaśca / satkāyadṛṣṭyasmimānāśritā rāgadveṣamohāḥ / ebhiśca tribhirvastubhiḥ sarvalokānāṃ pravṛttipakṣo niravaśeṣaḥ paridīpito bhavati / tatra svabhāvavikalpaḥ katamaḥ / rūpādisaṃjñake vastuni rūpamityevamādiryo vikalpaḥ / ayamucyate svabhāvavikalpaḥ / viśeṣavikalpaḥ katamaḥ / tasminneva rūpādisaṃjñake vastuni ayaṃ rūpī ayamarūpī ayaṃ sanidarśano 'yamanidarśana evaṃ sapratigho 'pratighaḥ / sāsravo 'nāsravaḥ saṃskṛto 'saṃskṛtaḥ kuśalo 'kuśalo vyākṛto 'vyākṛtaḥ atīto 'nāgataḥ pratyutpanna ityevaṃbhāgīyenāpramāṇena prabhedanayena yā svabhāvavikalpādhiṣṭhānā tadviśiṣṭārthavikalpanā / ayamucyate viśeṣavikalpaḥ / piṇḍagrāhavikalpaḥ katamaḥ / yastasminneva rūpādisaṃjñake vastuni ātmasattva jīvajantusaṃjñāsaṃketopasaṃhitaḥ piṇḍiteṣu bahuṣu dharmeṣu piṇḍagrāhahetukaḥ pravartate gṛhasenāvanādiṣu bhojanapānayānavastrādiṣu ca tatsaṃjñāsaṃketopasaṃhitaḥ / ayamucyate piṇḍagrāhavikalpaḥ / ahamiti mameti ca vikalpaḥ katamaḥ / yadvastu sāsravaṃ sopādānīyaṃ dīrghakālamātmato vā ātmīyato vā saṃstutamabhiniviṣṭaṃ paricitaṃ tasmādasaṃgrāha-saṃstavāt svaṃ dṛṣṭisthānīyaṃ vastu pratītyotpadyate vitatho viakalpaḥ / ayamucyate ahamiti mameti ca vikalpaḥ / priyavikalpaḥ katamaḥ / yaḥ śubha-manāpa-vastvālambano vikalpaḥ / apriyavikalpaḥ katamaḥ / yo 'śubhāmanāpa-vastvālambano vikalpaḥ / priyāpriyobhayaviparīto vikalpaḥ katamaḥ / yaḥ śubhāśubha-manāpāmanāpatadubhayavivarjitavastvālambano vikalpaḥ / taccaitad dvayaṃ bhavati samāsataḥ vikalpaśca vikalpādhiṣṭhānaṃ vikalpālambanañca vastu / taccaitadubhayamanādikālikaṃ cānyonyahetukañca veditavyam / pūrvako vikalpaḥ pratyutpannasya vikalpālambanasya vastunaḥ prādurbhāvāya pratyutpannaṃ punarvikalpālambanaṃ vastu prādurbhūtaṃ pratyutpannasya tadālambanasya [vikalpasya] prādurbhāvāya hetuḥ / tatraitarhi vikalpasyāparijñānamāyatyāṃ tadālambanasya vastunaḥ prādurbhāvāya / tatsaṃbhāvācca punarniyataṃ tadadhiṣṭhānasyāpi tadāśritasya vikalpasya prādurbhāvo bhavati / kathañca punarasya vikalpasya parijñānaṃ bhavati / catasṛbhiḥ paryeṣaṇābhiḥ caturvidhena ca yathābhūtaparijñānena / catasraḥ paryeṣaṇāḥ katamāḥ / nāmaparyeṣaṇā / vastuparyeṣaṇā / svabhāvaprajñaptiparyeṣaṇā ca / viśeṣaprajñaptiparyeṣaṇā ca / tatra nāmaparyeṣaṇā yadvodhisattvo nāmni nāmamātraṃ paśyati / evaṃ vastuni vastumātradarśanaṃ [vastu]paryeṣaṇā / svabhāvaprajñaptau svabhāvaprajñaptimātradarśanaṃ svabhāvaprajñaptiparyeṣaṇā / viśeṣaprajñaptau viśeṣaprajñaptimātradarśanaṃ viśeṣaprajñaptiparyeṣaṇā / sa nāmavastuno bhinnañca lakṣaṇaṃ paśyatyanuśliṣṭañca / nāmavastvanuśleṣasanniśritāṃ ca svabhāvaprajñapti viśeṣaprajñaptiñca [prati]vidhyati / catvāri yathābhūtaparijñānāni katamāni / nāmaiṣaṇāgataṃ yathābhūtaparijñānaṃ vastveṣaṇāgataṃ svabhāvaprajñaptyeṣaṇāgataṃ viśeṣaprajñaptyeṣaṇāgatañca yathābhūtaparijñānam / nāmaiṣaṇāgataṃ yathābhūtaparijñānaṃ katamat / sa khalu bodhisattvo nāmni nāmamātratāṃ paryeṣya tannāmaivaṃ yathābhūtaṃ parijānāti itīdaṃ nāma ityarthaṃ vastuni vyavasthāpyate yāvadeva saṃjñārtha dṛṣṭyarthamupacārārtham / yadi rūpādisaṃjñake vastuni rūpamiti nāma na vyavasthāpyeta na kañcittadvastu rūpamitmevaṃ saṃjānīyāt / (dutt 37) asaṃjānan samāropato nābhiniveśeta / anabhiniveśaṃ nābhilapet / iti yadevaṃ yathābhūtaṃ prajānāti / idamucyate nāmaiṣaṇāgataṃ yathābhūtaparijñānam / vastveṣaṇāgataṃ yathābhūtaparijñānaṃ katamat / yataśca bodhisattvo [vastuni] vastumātratāṃ paryeṣya sarvābhilāpaviśliṣṭaṃ nirabhilāpyaṃ tadrūpādisaṃjñakaṃ vastu paśyati / idaṃ dvitīyaṃ yathābhūtaparijñānaṃ vastveṣaṇāgatam / svabhāvaprajñaptyeṣaṇāgataṃ yathābhūtaparijñānaṃ katamat yataśca bodhisattvaḥ rūpādisaṃjñake vastuni svabhāvaprajñaptau prajñaptimātratāṃ paryeṣya tathā svabhāvaprajñaptyā atatsvabhāvasya vastunaḥ tatsvabhāvābhāsatāṃ yathābhūtaṃ pratividhyati prajānāti / tasya nirmāṇapratibimbapratiśrutkā-pratibhāsodakacandrasvapnamāyopamaṃ tatsvabhāvaṃ paśyataḥ tadābhāsamatanmayam idṃ tṛtīyaṃ yathābhūtaṃ parijñānaṃ sugambhīrārthagocaram / viśeṣaprajñaptyeṣaṇāgataṃ yathābhūtaparijñānaṃ katamat / yataśca bodhisattvo viśeṣaprajñaptau prajñaptimātratāṃ paryeṣya tasmin rūpādisaṃjñake vastuni viśeṣaprajñaptimadvayārthena paśyati / na tadvastu bhāvo nābhāvaḥ / abhilāpyenātmanā 'pariniṣpannatvānna bhāvaḥ / na punarabhāvo nirabhilāpyenātmanā vyavasthitatvāt / evaṃ na rūpī paramārthasatyatayā / nārūpī saṃvṛtisatyena tatra rūpopacāratayā / yathā bhāvaścābhāvaśca rūpī cārūpī ca / tathā sanidarśanānidarśanādayo viśeṣaprajñaptiparyāyāḥ sarve 'nena nayenaivaṃ veditavyāḥ / iti yadetāṃ viśeṣaprajñaptimevamadvayārthena yathābhūtaṃ prajānāti / idamucyate viśeṣaprajñaptyeṣaṇāgataṃ yathābhūtaparijñānam / tatra yo 'sāvaṣṭavidho mithyāvikalpo bālānāṃ trivastujanako lokanirvartakaḥ so 'sya caturvidhasya yathābhūtaparijñānasya vaikalyādasamavadhānātpravartate / tasmācca punarmithyāvikalpātsaṃkleśaḥ / saṃkleśātsaṃsārasaṃsṛtiḥ saṃsārasaṃsṛteḥ saṃsārānugataṃ jātijarāvyādhimaraṇādikaṃ duḥkhaṃ pravartate / yadā ca bodhisattvena caturvidhaṃ yathābhūtaparijñānaṃ niśritya so 'ṣṭavidho vikalpaḥ parijñāto bhavati dṛṣṭe dharme tasya samyak parijñānādāyatyāṃ tadadhiṣṭhānasya tadālambanasya prapañcapatitasya (dutt 38) vastunaḥ prādurbhāvo na bhavati / tasyānudayādaprādurbhāvāttadālambanasyāpi vikalpasyāyatyāṃ prādurbhāvo na bhavati / evaṃ tasya savastukasya vikalpasya nirodho yaḥ sa sarvaprapañcanirodho veditavyaḥ / evañca prapañcanirodho bodhisattvasya mahāyānaparinirvāṇamiti veditavyam / dṛṣṭe ca dharme tasya śreṣṭhatattvārtha gocarajñānasya viśuddhatvāt sarvatra vaśitāprāpti labhate sa bodhisattvaḥ / yaduta nirmāṇe 'pi vicitre nairmāṇikyā ṛddhyā / pariṇāme ca vicitre pāriṇāmikyā ṛddhyā / sarvajñeyasya ca jñāne yāvadabhipretaṃ cāvasthāne / kāmakārataśca vinopakramaṃ cyutau / sa evaṃ vaśitāprāptaḥ sarvasattvaśreṣṭho bhavati niruttaraḥ / evañca sarvatra vaśinastasya bodhisattvasya uttamāḥ pañcānuśaṃsā veditavyāḥ / paramāṃ cittaśāntimanuprāpto bhavati vihārapraśāntatayā na kleśapraśāntatayā / sarvavidyāsthāneṣu cāsyāvyāhataṃ pariśuddhaṃ paryavadātaṃ jñānadarśanaṃ pravartate / akhinnaśca bhavati sattvānāmarthe saṃsārasaṃsṛtyā / tathāgatānāñca sarvasandhāyavacanānyanupraviśati / na ca mahāyānādhimukteḥ saṃhāryo bhavatyaparapratyayatayā / asya khalu pañcavidhasyānuśaṃsasya pañcavidhameva karma veditavyam / paramo dṛṣṭadharmasukhavihāro bodhisattvasya bodhāya prayoganiryātasya kāyikacaitasikasya vyāyāmaklamasya nāśāya cittaśānteranuśaṃsasyaitatkarma veditavyam / sarvabuddhadharmāṇāṃ paripāko bodhisattvasya sarvavidyāsthāneṣvavyāhatajñānatāyā anuśaṃsasyai tatkarma veditavyam / sattvaparipāko bodhisattvasya saṃsārākheditāyā anuśaṃsasyaitatkarma veditavyam / vineyānāmut pannotpannānāṃ saṃśayānāṃ prativinodanaṃ dharmanetryāśca dīrghakālaṃ parikarṣaṇaṃ sandhāraṇaṃ saddharmapratirūpakāṇāṃ śāsanāntardhāyakānāṃ parijñānaprakāśanāpakarṣaṇatayā sarvasandhāyavacanapraveśānuśaṃsasyaitatkarma veditavyam / sarvaparapravādinigraho dṛḍhavīryatā ca prāṇidhānāccācyutiḥ asaṃhāryatā 'parapratyayatvānuśaṃsasyaitatkarma veditavyam / evaṃ hi bodhisattvasya yāvat kiñcidbodhisattvakaraṇīyaṃ tatsarvamebhiḥ pañcabhiranuśaṃsakarmabhiḥ parigṛhītaṃ bhavati / tatpunaḥ karaṇīyaṃ katamat / asaṃkliṣṭañca ātmasukhaṃ buddhadharmaparipākaḥ sattvaparipākaḥ saddharmasya dhāraṇam acalapraṇidhānasyottaptavīryasya paravādavinigrahaśca / tatra caturṇā tattvārthānāṃ prathamau dvau hīnau / tṛtīyo madhyamaḥ / caturtha uttamo veditavyaḥ / bodhisattvabhūmāvādhāre yogasthāne caturthaṃ tattvārthapaṭalam // prabhāvapaṭalam (chapter 1.5) tatra prabhāvo bodhisattvānāṃ katamaḥ / samāsataḥ samādhivaśitāprāptasya samādhivaśitāsanniśrayeṇocchāmātrāt sarvārthasamṛddhiḥ karmaṇyacittasya suparibhāvitacittasyāryaḥ prabhāva ityucyate / dharmāṇāñca yā mahāphalatā mahānuśaṃsatā sā teṣāṃ prabhāva ityucyate / pūrvaṃ mahāpuṇyasaṃbhāropacayād buddhānāṃ bodhisattvānāṃ ca sahajā āścaryādbhutadharmatā / ayamapi teṣāṃ sahajo 'paraḥ prabhāvo veditavyaḥ / sa khalveṣa prakārabhedena buddhabodhisattvānāṃ pañcavidho bhavati / abhijñāprabhāvo dharmaprabhāvaḥ sahajaśca prabhāvaḥ sādhāraṇaśca śrāvaka pratyekabudvairasādhāraṇaśca taiḥ / tatra ṣaḍbhijñāḥ - ṛddhiviṣayo divyaṃ śrotraṃcetasaḥ paryāyaḥ pūrvanivāsānusmṛtiścyutyupapādadarśanamāsravakṣayajñānasākṣātkriyā ca abhijñāprabhāva ityucyate / tatra ṣaṭpāramitāḥ-dānaṃ śīlaṃ kṣāntirvīryaṃ dhyānaṃ prajñā ca dharmā ityucyante / teṣāṃ dharmāṇāṃ yo 'nubhāvaḥ sa dharmaprabhāva ityucyate / tatra ṛddhiḥ katamā / samāsato dvividhā / pāriṇāmikī nairmāṇikī ca / sā punardvidhāpyanekavidhā prakārabhedataḥ / tatra pāriṇāmikyā ṛddheḥ prakāraprabhedaḥ katamaḥ / tadyathā kampanaṃ jvalanaṃ spharaṇaṃ vidarśanamanyathībhāvakaraṇaṃ gamanāgamanaṃ saṃkṣepaḥ prathanaṃ sarvarūpakāyapraveśanaṃ sabhāgatopasaṃkrāntirāvirbhāvastirobhāvaḥ vaśitvakaraṇaṃ pararddhayabhibhavanaṃ pratibhānadānaṃ (dutt 41) smṛtidānaṃ sukhadānaṃ raśmipramokṣaśca ityevaṃbhāgīyā ṛddhi pāriṇāmikītyucyate / tatra kampanam / iha tathāgataḥ samādhivaśitāprāpto vā karmaṇyacitto vā bodhisattvo vihāramapi kampayati / gṛhamapi grāmanagarakṣetramapi narakalokamapi tiryaglokamapi pretalokamapi manuṣyalokamapi devalokamapi cāturdvīpakamapi sāhasrikamapi lokadhātuṃ dvisāhasrikamapi trisāhasramahāsāhasramapi lokadhātuṃ trisāhasraśatamapi sahasramapi śatasahasramapi yāvadaprameyānasaṃkhyeyān trisāhasramahāsāhasrān lokadhātūn kampayati / tatra jvalanam / ūrdhva kāyāt prajvalati / adhaḥkāyācchītalā vāridhārāḥ syandante / adhaḥkāyāt prajvalati / uparimāt kāyācchītalā vāridhārāḥ syandante / tejodhātumapi samāpadyate / sarvakāyena prajvalati / sarvakāyena prajvalitasya vividhā arciṣaḥ kāyānnirgacchanti nīlapītalohitāvadātamāñjiṣṭhāḥ sphaṭikavarṇāḥ / tatra spharaṇam / yathāpi tadgṛhamapyābhayā spharati vihāramapi pūrvavadyāvadaprameyānasaṃkhyām lokadhātūnābhayā spharati pūrvavattadyathā kampane / tatra vidarśanam / yathā sukhopaniṣaṇṇādyāgatāyāḥ śramaṇabrāhmaṇaśrāvakabodhisattvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāyāḥ pariṣadaḥ tathāgato vā bodhisattvo vā apāyānapi vidarśayatyadhaḥ / devamanuṣyānapi vidarśayatyūrdhvam / tadanyāni ca buddhakṣetrāṇi vidarśayati / teṣu ca buddhabodhisattvān yāvadgaṅgānadībālukāsamānyapi buddhakṣetrāṇyatikramya yena nāmnā saṃśabditaṃ bhavati buddhakṣetraṃ tatra ca buddhakṣetre yannāmako bhavati tathāgataḥ tacca buddhakṣetraṃ darśayati tañca tathāgatam / tacca nāma vyapadiśati tasya buddhakṣetrasya tathāgatasya ca / tato 'pyarvāgvidarśaṃyati vyapadiśati tato 'pi pareṇa yatkāmaṃ yāvatkāmam / tatrānyathībhāvakaraṇam / sa cet pṛthivīmapo 'dhimucyate tattathaiva bhavati nānyathā / tejo vāyumadhimucyate tadapi tathaiva bhavati nānyathā / sa cedapaḥ pṛthivīmadhimucyate / sa cettejaḥ pṛthivīmadhimucyate / apo vāyumadhimucyate / sa cedvāyu pṛthivīmadhimucyate / apastejo 'dhimucyate / sarvaṃ tattathaiva bhavati nānyathā / yathā mahābhūteṣvanyonyapariṇāme nānyathībhāvakriyā evaṃ rūpagandharasaspraṣṭavyeṣu veditavyam / sa cettṛṇaparṇagomayamṛttikādīni dravyāṇi bhojanapānayānavastrālaṅkārabhāṇḍopaskaragandhamālyavilopanamadhimucyate / pāṣāṇaśarkarakapālādīni ca maṇimuktāvaidūryaśaṅkhaśilāpravāḍamadhimucyate / himavantaṃ vā parvatarājamādiṃ kṛtvā sarvaparvatān suvarṇaṃmadhimucyate / tadapi sarvaṃ tathaiva bhavati nānyathā / tathā suvarṇānāṃ sattvānāṃ durvarṇatāmadhimucyate / durvarṇānāṃ suvarṇatām / tadubhayavivarjitānāṃ suvarṇatāṃ vā durvarṇatāṃ vā tadubhayaṃ vā / yathā suvarṇadurvarṇatāmevaṃ vyaṅgāvyaṅgatāṃ kṛśa sthūlatāmityevamādi yatkiñcidanyathā satsvalakṣaṇataḥ śakyarūpañcā [nyathā] 'dhimucyate / tatsarvaṃ tathā bhavati yathā 'dhimucyate / tatra gamanāgamanam / tiraḥ kuḍyaṃ tiraḥ śailaṃ tiraḥ prākāramasajyamānena kāyena gacchati vistareṇa yāvadbrahmalokamupasaṃkrāmati pratyāgacchati ca yāvadakaniṣṭhādūrdhvaṃ tiryagvā punaryāvadaprameyānasaṃkhyeyāṃstrisāhasramahāsāhasrān lokadhātūn gacchati āgacchati ca kāyena vā audārikeṇa cāturmahābhautikena / dūraṃ cāsannamadhimucya manaḥsadṛśena vā javena gacchati cāgacchati ca / tatra saṃkṣepaprathanam / himavantamapi parvatarājaṃ paramāṇumātramabhisaṃkṣipati / paramāṇumapi hima vantaṃ parvatarājaṃ pratānayati / tatra sarvarūpakāyapraveśanam / mahatyā vicitrāyāḥ pariṣadaḥ purastāt sa grāmanigamatṛṇavana[-bhūmi-]parvataṃ rūpakāyamātmakāye praveśayati / sā ca sarvā pariṣattasminneva kāye praviṣṭamātmānaṃ saṃjānīte / tatra sabhāgatopasaṃkrāntiḥ / kṣatriyapariṣada mupasaṃkrāmati / upasaṃkrāntasya yādṛśī teṣāṃ varṇapuṣkalatā bhavati tādṛśī tasya / yādṛśa ārohapariṇāhastādṛśastasya bhavati / yādṛśī svaraguptisteṣāṃ tādṛśī tasya bhavati / yañca te 'rthaṃ mantrayante tamasāvarthaṃ mantrayate / yamapi te 'rthaṃ na mantrayante tamapi so 'rthaṃ na mantrayate / uttaraṃ caitānānudhārmyā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā 'ntarddhīyate / antarhitañcainaṃ na prajānanti ko 'nveṣo 'ntarhito devo vā manuṣyo veti / yathā kṣatriyapariṣadamevaṃ brāhmaṇagṛhapatiśramaṇapariṣadaṃ cāturmahārājakāyikān devān trayastriṃśān yāmāṃstuṣitānnirmāṇaratīnparanirmitavaśavartino devānevaṃ brahmakāyikān brahmapurohitānmahābrahmaṇaḥ parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakṛssnān anabhrakān puṇyaprasavān bṛhatphalānasaṃjñisattvān abṛhān atapān sudṛśān sudarśanānakaniṣṭhān / tatrāvirbhāvatirobhāvaḥ / mahatyā pariṣadaḥ purastācchatakṛtvaḥ sahasrakṛtvaḥ ato vā pareṇāntardhīyate / punaśca tathaivātmabhāva mupadarśayatyāviṣkaroti / tatra vaśitvakaraṇam / yāvān kaścit sattvadhātuḥ taṃ sarva gamanāgamanasthānādyāsu kriyāsu saṃvartayati / sa cedasyai vaṃ bhavati gacchatu gacchati / tiṣṭhatu tiṣṭhati / āgacchatvāgacchati / bhāṣatāṃ bhāṣate / tatra pararddhyabhibhavaḥ / tathāgatastadanyeṣāṃ sarvarddhimatāmṛdhyabhisaṃskāramabhibhūya yathākāmaṃ sarvaṃ saṃpādayati / niṣṭhāgato bodhisattva ekajātipratibaddhaśca caramabhaviko vā tathāgataṃ sthāpayitvā tulyajātīyañca bodhisattvaṃ tadanyeṣāṃ (dutt 44) sarveṣāmṛddhyabhisaṃskāramabhibhavati / tadanye bodhisattvā utkṛṣṭatarabhūmipraviṣṭāṃstulyajātīyāṃśca bodhisattvān sthāpayitvā tadanyeṣāṃ sarvarddhimatāmṛddhyabhisaṃskāramabhibhavanti / tatra pratibhānadānam / pratibhā[na]dāne paryādatte pratibhānamupasaṃharati / tatra smṛtidānam / dharmeṣu smṛtau pramuṣitāyāṃ smṛtimupasaṃharati / tatra sukhadānam / ye 'sya bhāṣamāṇasya dharmaṃ śṛṇvanti teṣāṃ tādṛśaṃ kāyikaṃ caitasikamanugrahamupasaṃharati pratiprasrabdhi sukham / yena te vigatanivaraṇā dharmaṃ śrṛṇvanti / tacca tāvatkālikayogena na tvatyantam dhātuvaiṣamikāṃścaupakramikānamanuṣyābhisṛṣṭāṃścopasargān vyupaśamayati / tatra raśmipramokṣaḥ bodhisattvo vā tathāgato vā ṛddhyātadrūpān raśmīn kāyatpramuñcati ya ekatyā daśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu gatvā nārakāṇāṃ sattvānāṃ nārakāṇi duḥkhāni pratiprasrambhayati / ekatyā devalokasthānudārān devanāgayakṣagandharvāsuragaruḍakinnaramahoragān svabhavanasthān gatvā ihāgamanāya saṃcodayati / tathā tadanyalokadhātusthitān bodhisattvānihāgamanāya saṃcodayati daśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu / samāsatasthāgataḥ aprameyairasaṃkhyeyairnānāprakārai raśmibhirapramāṇānāṃ sattvānāṃ vicitramaprameyamasaṃkhyeyamarthaṃ karoti / te punarete sarve pāriṇāmikyā ṛddhyāḥ prakārā ekaikaśaḥ prabhidyamānā aprameyā asaṃkhyeyā veditavyāḥ / anyathā prakṛtyā vidyamānasya vastunastadanyathāvikārāpādanatā pariṇāma ityucyate / tasmādeṣā pāriṇāmikī ṛddhirityucyate / tatra nairmāṇikī ṛddhiḥ katamā / samāsato nirvastukaṃ nirmāṇam / nirmāṇacittena yathākāmamabhisaṃskṛtaṃ smṛddhyatīyaṃ nairmāṇikī ṛddhirityucyate / sā cānekavidhā / kāyanirmāṇaṃ vāḍnirmāṇaṃ viṣayanirmāṇañca / tatpunaḥ kāyanirmāṇamātmano vā sadṛśaṃ visadṛśaṃ vā parasya vā sadṛśaṃ visadṛśaṃ vā nirmimīte / tatpunaḥ kāyanirmāṇamātmanastu pareṣāñca sadṛśāsadṛśam / indriyasabhāgamindriyādhiṣṭhānaṃ nirmimīte na tvindriyam / viṣayasadṛśamapi nirmāṇaṃ (dutt 45) nirmimīte / tadyathā bhojanapānādi maṇimuktāvaidūryādi ca yatkiñcidrūpagandharasaspraṣṭavyasaṃgṛhītaṃ bāhyamupakaraṇaṃ tatsadṛśaṃ tadvinirmuktaṃ sarvaṃ yathākāmaṃ nirmimīte / tatpunarātmasabhāgamanekavidhaṃ bahu nānāprakāraṃ devanāga[yakṣā]suragaruḍakinnaramahoragavarṇa manuṣyavarṇa tiryakpretanārakavarṇaṃ śrāvakavarṇaṃ pratyekabuddhavarṇaṃ bodhisattvavarṇaṃ tathāgatavarṇam / sa yadi tādṛśa eva bodhisattvo bhavati tādṛśameva nirmimīte / ātmasabhāgamasya tannirmāṇaṃ bhavati / anyathā tu visabhāgaṃ bhavati nirmāṇamātmanaḥ / sa cetparaṃ devabhūtaṃ tatsādṛśyena nirmimīte parasadṛśamasya tannirmāṇaṃ bhavati / sacedvaisādṛśyena nirmimīte paravisabhāgaṃ bhavati / yathā devabhūtamevaṃ yāvattathāgatabhūtaṃ veditavyam / tatra prabhūtakāyanirmāṇaṃ katamat / iha tathāgato vā bodhisattvo vā daśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu sakṛdaprameyāsaṃkhyeyānāṃ sattvānām arthaṃ karoti tairvicitravarṇanirmitaiḥ / kiñcicca nirmāṇamadhitiṣṭhati yaduparate 'pi bodhisattve tathāgete vā 'nuvartata eva / kiñcinnirmāṇaṃ buddhabodhisattvānāṃ kevalaṃ sattvānāṃ vidarśanāya māyopamaṃ bhavati / kiñcitpunarbhūtaṃ bhojanapānayānavastrādimaṇimuktāvaidūryaśaṃkhaśīlāpravāḍādi ca nirmitaṃ bhavati / tathaiva nānyathā / yena vittopakaraṇonaiva vittopakaraṇakāryaṃ kriyate / idantāvat kāyanirmāṇaṃ viṣayanirmāṇaṃ ca / vāṅnirmāṇaṃ punarasti susvaratāyuktam / asti viśadasvarānvitaṃ svasambaddhaṃ parasambaddhamasambaddhaṃ dharmadeśanāsaṃgṛhītaṃ pramattasaṃcodanā-saṃgṛhītañca / tatra susvaratā / buddhabodhisattvānāṃ nirmito vāgvyāhāro gambhīro bhavati megharavaḥ kalaviṅkamanojñasvarasadṛśo hṛdayaṃgamaḥ gremaṇīyaḥ / paurī ca sā vāṅnirmitā bhavati valguvispaṣṭā vijñeyā śravaṇīyā apratikūlā aniśritā aparyantā / tatra viśadasvaratā / ākāṃkṣamāṇaḥ tathāgato vā bodhisattvo vā vicitrāṃ devanāgayakṣāsura garuḍakinnaramahoragaśrāvakabodhisattvapariṣadaṃ (dutt 46) sanniṣaṇṇāṃ sannipatitāṃ yāvadyojanaśatapariṣanmaṇḍalaparyantāṃ sarvāṃ svareṇa suparipūrṇena vijñāpayati ye 'pi dūre ya 'pyantike niṣaṇṇāḥ / ākāṃkṣamāṇaḥ sāhasrikacūḍikalokadhātun svareṇa vijñāpayati / dvisāhasraṃ vā trisāhasraṃ vā yāvaddaśasu dikṣvaprameyāsaṃkhyeyān lokadhātūn svareṇa vijñāpayati / tasmācca ghoṣādanekaprakārā sattvānāṃ dharmadeśanā niścarati / yā sattvānāmarthāya saṃvartate / tatra svasambaddhaṃ vāṅnirmāṇaṃ yatsvayameva nirmitayā vācā dharmaṃ vā deśayati pramattaṃ vā saṃcodayati / parasaṃbaddhaṃ punaryat paranirmitayā vācā dharmaṃ vā deśayati pramattaṃ vā saṃcodayati / tatrāsambaddhaṃ vāṅnirmāṇaṃ yadākāśāt vāṅniścarati nirmitādvā na sattvasantānāt / tatra dharmadeśanānirmāṇaṃ yat tatra tatra sammūḍhānāṃ yuktisaṃdarśanārtham / tatra codanānirmāṇaṃ yadasammūḍhānāṃ pratilabdhaprasādānāṃ pramattānāṃ pramāde hrīsaṃjananāya apramāde ca samādāpanāya / tadetadanekavidhaṃ nirmāṇam / samāsataḥ kāyanirmāṇaṃ vāṅnirmāṇaṃ viṣaya nirmāṇañca veditavyam / itīyaṃ nairmāṇikī ṛddhiḥ / eṣāpi caikaikaprakārabhedenāprameyā cāsaṃkhyeyā ca veditavyā / sā punareṣā dvividhāpi ṛddhirbuddhabodhisattvānāṃ samāsato dve kārye niṣpādayati / āvarjayitvā vā ṛddhiprātihāryeṇa sattvān buddhaśāsane 'vatārayati anugrahaṃ vā anekavidhaṃ bahu nānāprakāraṃ duḥkhitānāṃ sattvānāmupasaṃharati / tatra pūrvenivāsajñānaṃ buddhabodhisattvānāṃ katamat / iha tathāgato vā bodhisattvo vā ātmanaivātmanastāvatpūrvanivāsaṃ samanusmarati amukā nāma te sattvā yatrāhamabhūvamevannāmeti vistareṇa yathāsūtraṃ sattvakāyadikaṃ sarvamanusmarati / yathā cātmanātmanaḥ samanusmarati tathā pareṣāmapi anusmārayati / svayameva ca pareṣāmanusmarati / ye 'pi te sattvakāyāḥ pūrvānte yannivāsāstānapyātmanā (dutt 47) smarati pareṣāṃ smārayati amukā nāma te sattvā yatrāhamabhūvamevaṃnāmeti vistareṇa / teṣāmapi sattvānāṃ tathaiva sarvaṃ pūrvenivāsamanusmarati yathaivātmano dṛṣṭadharme / sūkṣmamapi samanusmarati yatkiñcidalpaṃ vā prabhūtaṃ vā pūrvaceṣṭitaṃ pūrvameva cetayitvā apramuṣitam / nirantaramapi samanusmarati / kṣaṇaṃ nairantaryayogenāvicchinnaṃ yayaivānupūrvyā kṛtamitamapyanusmarati / yasya kalpagaṇanāyogena śakyā saṃkhyāṃ kartum aprameyāsaṃkhyeyamapyanusmarati / yasya kalpagaṇanāyogenāśakyā saṃkhyāṃ kartum avyāhatamasya samāsataḥ pūrvenivāsajñānaṃ pravartate yatreṣṭaṃ yatheṣṭaṃ yāvadiṣṭam / evaṃrūpo bodhisattvasya tathāgatasya ca pūrvenivāsasaṃgṛhītaḥ prabhāvaḥ / sa tena pūrvenivāsānusmṛtijñānena jātakān pūrvān bodhisattvacaryāṃ sattvānāṃ buddhe bhagavati prasādajananārthaṃ gauravotpādanārthaṃ ca vicitrānanekaprakārān prakāśayati itivṛttakāṃśca pūrvayogapratisaṃyuktān sattvānāṃ karmaphalavipākamārabhya / śāśvatadṛṣṭikānāṃ ca sattvānāṃ śāśvatadṛṣṭiṃ nāśayati tadyathā pūrvāntakalpakānāṃ śāśvatavādināmekatya-śāśvatikānāṃ vā / divyaṃ śrotrajñānaṃ buddhabodhisattvānāṃ katamat / iha tathāgato vā bodhisattvo vā divyena śrotreṇa divyān mānuṣyakān śabdānāryānapyanāryānapi ghanānapyaṇukānapi vyaktānapyavktānapi nirmitānapyanirmitānapi dūrāntikasthān śṛṇoti / tatra divyāḥ śabdāḥ ūrdhvaṃ yāvadakaniṣṭhabhavanopapannānāṃ sattvānām / sa cetpareṇābhogaṃ na karoti atha karoti tato 'pi pareṇānyeṣūrdhvaṃ lokadhātuṣu śṛṇoti / tatra mānuṣyakāḥ śabdāḥ / tiryak sarvacāturdvīpakopapannānāṃ sattvānām / tatrāryāḥ śabdāḥ / ye buddhānāṃ buddhaśrāvakānāṃ ca bodhisattvānāṃ pratyekabuddhānāñca / teṣāṃ vā 'ntikācchrutvānuśrāvayatāṃ tadanyeṣāṃ sattvānām / tadyathā saṃdarśayatāṃ samādāpayatāṃ vā samuttejayatāṃ saṃpraharṣayatāṃ kuśalasamādānamārabhyākuśalatyāgañca / (dutt 48) tathā 'saṃkliṣṭacittānāmuddeśaḥ svādhyāyo viniścayaḥ samyak codanā smāraṇāvavādānuśāsanī iti yadvā punaranyadapi kiñcit subhāṣitaṃ sulapitamarthopasaṃhitam / amī ucyante āryāḥ śabdāḥ / tatrānāryāḥ śabdāḥ / ye sattvānāṃ mṛṣāvādapaiśunyapārūṣyasaṃbhinnapralāpaśabdā adho vā 'pāyopapannānāmūrdhvaṃ vā devopapannānāṃ tiryagvā manuṣyeṣūpapannānām / tatra dhanāḥ śabdāḥ / ye mahāsattvasaṃghaśabdā vā vividhairvā kāraṇaiḥ kāryamāṇānāmārttasvaraṃ kandamānānāṃ vikrośatāṃ vā meghastanitaśabdā vā śaṃkhabherīpaṭahaśabdā vā / aṇukāḥ śabdāḥ / antato yāvat karṇajāpaśabdāḥ / vyaktāḥ śabdāḥ / yeṣāmartho vijñāyate / avyaktāḥ śabdāḥ / yeṣāmartho na vijñāyate / tadyathā drāmiḍānāṃmantrāṇāṃ vāyuvanaspatiśukasārikākokilajīvaṃjīvakādīnām / tatra nirmitāḥ śabdāḥ / ye ṛddhimadbhiścetovaśiprāptairvā ṛddhyabhisaṃskṛtāḥ / dūrāḥ śabdāḥ / yatra grāme kṣetre vihāre vā tathāgato vā bodhisattvo vā viharati tatra ye śabdā niścaranti tān sthāpayitvā tadanyatra yāvadaprameyāsaṃkhyeyeṣu lokadhātuṣu / cyutyupapattijñānaṃ buddhabodhisattvānāṃ katamat / iha tathāgato vā bodhisattvo vā divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvān paśyati cyutikāle 'pi cyutānapi suvarṇadurvarṇān hīnapraṇītānaparānte ca jātān / vṛddheścānvayādindriyāṇāṃ paripākādvicitre kāyaceṣṭite kuśalākuśalāvyākṛteṣu pravartamānān / tathāvabhāsamapi paśyati jānīte sūkṣmamapi paśyati / yadrūpaṃ nirmitaṃ yacca divyamacchaṃ rūpamadho yāvadavīcimūrdhvaṃ yāvadakaniṣṭhabhavanam / sa cedadha ūrdhvaṃ vānyeṣu lokadhātuṣu rūpadarśanamārabhyābhogaṃ karoti tiryagyāvadaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu sarvaṃ rūpagataṃ paśyati / antatasteṣu teṣu buddhakṣetreṣu (dutt 49) tāṃstāṃstathāgatān vicitreṣu mahatsu parṣanmaṇḍaleṣu niṣaṇṇān dharma deśayataḥ paśyati / tatra divyena cakṣuṣā tathāgato vā bodhisattvo vā daśasu dikṣu kāyaceṣṭitaṃ śubhāśubhaṃ dṛṣṭvā yathāyogaṃ yathārha teṣu sattveṣu pratipadyate / divyena ca śrotreṇa vākceṣṭitaṃ śubhāśubhaṃ śrutvā teṣu sattveṣu yathāyogaṃ yathārhaṃ pratipadyate / evaṃ divyena cakṣuṣā divyena śrotreṇa bodhisattvastathāgato vā samāsena karma karoti / tatra cetaḥparyāyajñānaṃ buddhabodhisattvānāṃ katamat / iha bodhisattvo vā tathāgato vā pareṣāṃ daśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu sattvānāṃ kleśaparyavasthitamapi cittaṃ jānāti / vigatakleśaparyavasthānamapi kleśasānubandhaṃ sānuśayamapi kleśaniranubandhaṃ niranuśayamapi mithyāpraṇihitamapi cittaṃ jānāti / tadyathā tīrthikacittaṃ sāmiṣābhiprāyasya kliṣṭamapi cittaṃ samyak praṇihitamapi cittaṃ jānāti / etadviparyayeṇa hīnamapi cittaṃ jānāti / tadyathā kāmadhātūpapannānāṃ sarvasattvānāmantato mṛgapakṣiṇāmapi / madhyamacittaṃ jānāti tadyathā sarveṣāṃ rūpadhātūpapannānāṃ sattvānām / praṇītamapi cittaṃ jānāti tadyathā sarveṣāmārūpyopapannāṃ sattvānām / sukhaprasaṃyuktamapi duḥkhaprasaṃyuktamapyaduḥkhāsukhavedanāsaṃprayuktamapi cittaṃ jānāti / ekena paracittajñānenaikasya sattvasya yasya yadyathā yādṛśaṃ yāvaccitaṃ pratyupasthitaṃ bhavati tatsakṛdyathābhūtaṃ prajānāti / ekenaiva paracittajñānena prabhūtānāmapi sattvānāṃ yeṣāṃ yadyathā yādṛśaṃ yāvaccittaṃ pratyupasthitaṃ bhavati tadapi sakṛdyathābhūtaṃ prajānāti / sā punariyamabhijñā buddhasya bodhisattvānāmindriyaparāparajñānāya sattvānāṃ nānādhimuktijñānāya nānādhātucaritajñānāya yathāyogañca pratipatsu citrāsu nirvāṇapuraḥsarīṣu samyaksanniyogāya / idamasyāḥ karma veditavyam / tatrāsravakṣayajñānaṃ buddhabodhisattvānāṃ katamat / iha tathāgato vā bodhisattvo vā kleśānāṃ kṣayaprāptiṃ yathābhūtaṃ prajānāti / prāpto mayā parairvā āsravakṣayo na veti / āsravakṣayaprāptyupāyamapyātmanaḥ pareṣāñca yathābhūtaṃ prajānāti / (dutt 50) yathā upāyamevamanupāyamapi yathābhūtaṃ prajānāti / āsravakṣayaprāptāvabhimānaṃ pareṣāṃ yathābhūtaṃ prajānāti / nirabhimānamapi yathābhūtaṃ prajānāti / bodhisattvaḥ punaḥ sarvaṃ caitat prajānātyāsravakṣayañca svayaṃ na sākṣātkaroti / ataḥ sāsravañca svayaṃ na sākṣātkaroti / ataḥ sāsravāñca vastu bodhisattvaḥ sahasravairna vijahāti / tatra ca vicarati sāsrave vastuni / na ca saṃkliśyata iti so 'sya sarvaprabhāvāṇāṃ mahattamaḥ prabhāvo veditavyaḥ / tena khalvāsravakṣayajñānena buddhabodhisattvāḥ svayaṃ na kliśyante / pareṣāñca vyapadiśantya bhimānañca nāśayanti / idamasya karma veditavyam / tatra dharmaprabhāvaḥ katamaḥ / dānaprabhāvaḥ śīlakṣāntivīryadhyānaprajñāprabhāvaśca / sa punareṣa dānādīnāṃ dharmāṇāṃ prabhāvaḥ samāsataścaturbhirākārairveditavyaḥ / vipakṣaprahāṇataḥ saṃbhāraparipākataḥ svaparānugrahataḥ āyatyāṃ phaladānataśca / dānaṃ dadad bodhisattvo dānavipakṣaṃ mātsaryaṃ prajahāti / ātmano bodhisaṃbhārabhūtañca bhavati tadasya dānam / dānena ca saṃgrahavastunā sattvān paripācayati / pūrvaṃ dānāt sumanā dadaccittaṃ prasādayati / dattvā cāvipratisārī / triṣu kāleṣu pramuditacittatayā ātmānamanugṛhaṇāti / pareṣāṃ ca jighatsāpipāsāśotoṣṇavyādhīcchāvighātabhayaduḥkhāpanayanāt paramanugṛhṇāti / paratra ca yatra yatra pratyājāyate āḍhyo bhavati mahābhogo mahāpakṣo mahāparivāra ityeṣa caturākāro dānasya prabhāvo nāta uttari nāto bhūyaḥ / kāyavāksaṃvaraśīlaṃ samādadāno bodhisattvaḥ śīlavipakṣaṃ dauḥśīlyaṃ prajahāti / bodheśca saṃbhārabhūtaṃ bhavati tadasya śīlasamādānam / samānārthatayā ca saṃgrahavastunā sattvān paripācayati / dauḥśīlyapratyayaṃ bhayamavadyaṃ vairaṃ prajahadātmānamanugṛhaṇāti sukhaṃ svapan sukhaṃ pratibudhyamānaḥ / tathā śīlavato 'vipratisāraḥ prāmodyaṃ yāvaccittasamādhiḥ / ityevamātmānamanugṛhṇāti / sarvasattvānāñca sarvaprakārairaviheṭhanatayā abhayamanuprayacchati / evaṃ paramapyanugṛhṇāti / (dutt 51) tannidānañca kāyasya bhedātsugatau svargaloke deveṣūpapadyate / ityayaṃ caturākāraḥ prabhāvaḥ śīlasya / nāta uttari nāto bhūyaḥ / kṣamo bodhisattvaḥ kṣāntivipakṣamakṣānti prajahāti / bodheśca saṃbhārabhūtā sāsya kṣānti rbhavati / samānārthatayaiva ca sattvān paripācayati / ātmānañca parañca mahato bhayātparitrāyamāṇastayā kṣyāntyā ātmānañca paraṃścānugṛhṇāti / tato nidānañca bodhisattva āyatyāmavairabahulo bhavatyabhedabahulaścāduḥkhadaurmanasyabahulaḥ / dṛṣṭe ca dharme 'vipratisārī kālaṃ karoti / kāyasya ca bhedātsugatau svargaloke deveṣūpapadyate / ityayañcaturākāraḥ kṣānteḥ prabhāvo nāta uttari nāto bhūyaḥ / ārabdhavīryo bodhisattvo viharan vīryavipakṣaṃ kausīdyaṃ prajahāti / bodheśca saṃbhārabhūtaṃ bhavati sanniśrayaśca tadvīryam / samānārthatayaiva ca sattvān paripācayati / ārabdhavīryaśca sukhaṃ sparśaṃ viharannavyavakīrṇaḥ pāpakairakuśalairdharmaḥ pūrveṇāparaṃ viśeṣādhigamaṃ paśyan prītiprāmodyenātmānamanugṛhṇāti / kuśalapakṣābhiyuktaśca paraṃ na kāyena vācā vā viheṭhayati / pareṣāṃ cārabdhavīryatāyāṃ chandaṃ janayati / evaṃ paramapyanugṛhṇāti / hetubalikaśca bhavati āyatyāṃ puruṣakārābhirataśca / ityayaṃ caturākāro vīryaprabhāvaḥ / nāta uttari nāto bhūyaḥ / dhyānaṃ samāpadyamāno bodhisattvo dhyānavipakṣaṃ kleśaṃ kāma vitarkaprītisukharūpasaṃjñādīṃścopakleśān prajahāti / bodheśca saṃbhārabhūtaṃ sanniśrayabhūtaṃ bhavati tadasya dhyānam / samānārthatayaiva ca sattvān paripācayati / dṛṣṭadharmasukhavihāratayātmānamanugṛhṇāti / śāntapraśāntavītarāgacittatayā sattveṣvavyābādhyo bhavannavikopyaḥ paramapyanugṛhṇāti / jñānaviśuddhirabhijñānirhāraviśuddhirdevopapattiścāyatyāṃ dhyānaphalam / ityeṣa caturākāro dhyānaprabhāvo nāta uttari nāto bhūyaḥ / prajñāvān bodhisattvaḥ prajñāvipakṣamavidyāṃ prajahāti / bodheśca saṃbhārabhūtā bhavatyasya sā prajñā / dānenāpi priyavāditayāpyarthacaryayāpi samānārthatayāpi (dutt 52) ca sattvān paripācayati / jñeyavastu-yathārtha-pratyavagamopasaṃhitenodāreṇa prītiprāmodyenātmānamanugṛhṇāti / sarvatra nyāyopadeśena dṛṣṭe dharme saṃparāye ca hitasukhābhyāṃ sattvānapyanugṛhṇāti / sarvakuśalamūlaparigrahañca tayā samyakkaroti / āyatyāñca dvividhamapyāvaraṇavisaṃyogaṃ sākṣātkaroti kleśāvaraṇavisaṃyogaṃ jñeyāvaraṇavisaṃyogañca / ityayaṃ caturākāraḥ prajñāyāḥ prabhāvaḥ / nāta uttari nāto bhūyaḥ / ayamucyate dharmaprabhāvaḥ / sahajaḥ prabhāvo buddhabodhisattvānāṃ katamaḥ / prakṛtijātismaratā / sattvānāmarthe apratisaṃkhyāya dīrghakālikavicitra-tīvranirantaraduḥkhasahiṣṇutā / sattvānāmevārthe sattvārthasaṃpādakena duḥkhena modanā / tuṣiteṣu copapannasya yāvadāyustuṣiteṣvavasthānam / tribhiśca sthānaistuṣitopapannānāṃ tadanyeṣāṃ deva putrāṇāmabhibhavaḥ divyenāyuṣā divyena varṇena divyena yaśasā / upapadyamānasya ca mātuḥ kukṣāvudāreṇāvabhāsena lokadhātuspharaṇaṃ saṃprajānataśca mātuḥ kukṣipraveśaḥ sthānaṃ nirgamo janma ca / jātamātrasya ca pṛthivyāṃ saptapadagamanamaparigṛhītasyākenacit / vācaśca bhāṣaṇā jātasya codāradevanāgayakṣāsuragaruḍakinnaramahoragairdivyaimālyairvādyairdhūpaiścelavikṣepaiśchatradhva-japatākādibhirvarapravarābhiḥ pūjākarma / niruttaraiśca dvātriṃśatā mahāpuruṣalakṣaṇaiḥ sulakṣitagātratā / carame ca bhave paścime janmani sarvapratyarthikairmārānīkairapi sarvopakramaiścābādhyatā / bodhimaṇḍe ca niṣaṇṇasya maitryā sarvamārabalaparājayaḥ / sarvaparvasu caikaikasminnārāyaṇa balasanniviṣṭatā / dahrasyaiva kumārakasya svayameva kauśalakṛtāvinaḥ / sarvalaukikaśilpasthānānāṃ tvaritatvaritamanupraveśaḥ / svayañcānācārya kamekākina eva ca trisāhasramahāsāhasre mahābodherabhisaṃbodhaḥ / brahmaṇā ca sahāṃpatinā svayamupasaṃkramya loke saddharmadeśanāyai adhyeṣaṇā / mahāmegharavāpratisaṃvedanā / avyutthānatayā ca samāpatteḥ śāntatā / bodhisattve ca mṛgapakṣiṇāmapyantataḥ kṣudramṛgāṇāmapi paramā viśvāsyatā / sarvakālamupasaṃkramaṇaṃ tasya cāntike yathākāmavihāritā / (dutt 53) tiraścāmantikāttathāgatasya pūjā tadyathā markaṭo madhvaneḍakaṃ tathāgatāyānupradattavān / pratigṛhīte ca tasmin bhagavatā sa markaṭo hṛṣṭamānasaḥ pratyavasṛṣṭaḥ sa nṛtyamānaḥ / bhagavantamevoddiśya tathāgataḥ snāsyati taṃ snāpayiṣyāmīti meghapratīkṣaṇā / vṛkṣamūle ca bodhisattvasya tathāgatasya vā santiṣṭhatastasya sarvavṛkṣāṇāṃ prācīnanimnāsu chāyāsu tasya vṛkṣasya chāyayā kāyāvijahanatā / ṣaḍbhirvarṣairabhisaṃbuddhabodhestathāgatasyāvatāragaveṣiṇo 'pi mārasyālabdhāvatāratā / sārūpya sahagatāyāśca smṛteḥ satatasamitaṃ pratyupasthānatā / smṛtasya ca pratisaṃviditānāṃ vedanānāṃ saṃjñānāṃ vitarkāṇāmutpādaḥ sthānaṃ nirodhaśca / tathā darśanānugrahakaraḥ sahajaḥ prabhāvo buddhānāmāryacāravihārasaṃgṛhītaśca / tatra darśanānugrahakaraḥ / tadyathā unmattāḥ kṣiptacittāḥ tathāgataṃ dṛṣṭvā svacittaṃ pratilabhante / vilomagarbhāḥ striyaḥ anulomagarbhā bhavanti / andhāścakṣūṃṣi pratilabhante badhirāḥ śrotrāṇi / raktānāṃ rāgaparyavasthānāṃ vigacchati dviṣṭānāṃ dveṣaparyavasthānaṃ mūḍhānāṃ mohaparyavasthānam / ityayamevaṃbhāgīyo darśanānugrahakaraḥ sahajaḥ prabhāvo veditavyaḥ / tatrāryacāravihārasaṃgṛhītaḥ sahajaḥ prabhāvaḥ / tadyathā dakṣiṇena pārśvena siṃhaśayyāṃ kalpayati / sa cāsya tṛṇaparṇasaṃstara ekapārśvādhiśayito bhavati / avikopitastathāgatārhatsamyaksaṃbuddhaḥ śayānaḥ / na cāsya vāyuḥ kāyāccīvaramapakarṣati / siṃhagatimapi gacchati / ṛṣabhagatimapi gacchati / dakṣiṇaṃ pādaṃ tatprathamata uddharati / tato vāmena pādenānugacchati / gacchataścāsya uccā bhūmipradeśā nīcā bhavanti / nīcā ścoccāḥ / samāḥ pāṇitalajātāḥ / apagatapāṣāṇaśarkarakapālāḥ / vivekanimnena ca cittena grāmaṃ praviśati / praviśataścāsya nīcāni dvārāṇi uccāni bhavanti / āhāramāharato naikaudanapulākamapyatibhinnaṃ praviśati / na cāvaśiṣṭaṃ bhavati yāvad dvitīyamālopaṃ (dutt 54) prakṣipati / ityayamevaṃbhāgīya āryacāravihārasaṃgṛhītaḥ prabhāvo veditavyaḥ / parinirvāṇasamaye ca mahāpṛthivīcāla ulkāpātā diśo dāhā antarikṣe devadundubhīnāmabhinadanam / so 'pi sahaja eva tathāgatānāṃ prabhāvo nābhijñāsaṃskṛtaḥ / ayaṃ buddhabodhisattvānāṃ sahajaḥ prabhāva ityucyate / tatra katamo buddhabodhisattvānāṃ śrāvakapratyekabuddhairasādhāraṇaḥ prabhāvaḥ / katamaśca sādhāraṇaḥ / asādhāraṇatā samāsatastribhirākārairveditavyā / sūkṣmataḥ prakārato dhātutaśca / iha tathāgato bodhisattvo vā 'prameyāsaṃkhyeyānāṃ sattvānāmaprameyāsaṃkhyena prabhāvopāyena yathā 'rthakriyā bhavati tadyathābhūtaṃ prajānāti / evaṃ sūkṣmataḥ / sarvaprakāreṇa cābhijñāprabhāveṇa dharmaprabhāveṇa sahajena prabhāveṇa samanvāgato bhavati / evaṃ prakārataḥ / sarvalokadhātavaḥ sarvasattvadhātavaścāsya prabhāvaviṣayañca bhavati / evaṃ dhātutaḥ / śrāvakasya tu saha sattvadhātunā dvisāhasro lokadhāturabhijñāviṣayaḥ / pratyekabuddhasya sarva eva trisāhasro 'bhijñāviṣayaḥ / tatkasya hetoḥ / tathā hi te ekasyaivātmano damāya pratipannāḥ / no tu sarvasattvānām / tasmātteṣāmeka eva dhātuḥ paramaprabhāvaviṣayo bhavati / etānākārān sthāpayitvā buddhabodhisattvānāṃ tadanyaḥ prabhāvaḥ śrāvakapratyekabuddhaiḥ sādhāraṇo veditavyaḥ / tadevaṃ sati śrāvakapratyekabuddhā eva tāvadbuddhabodhisattvaiḥ saha na tulyābhijñā bhavanti / kutaḥ punaḥ sarve devamanuṣyāstīrthyāḥ pṛthagjanāśca / yaścāpi prātihāryaprabhāvo buddhabodhisattvānāmṛddhyādeśanānuśāsti-saṃgṛhītaḥ so 'pyabhijñāprabhāva eva yathāyogaṃ praviṣṭo veditavyaḥ ṛddhiviṣayacetasaḥ paryāyāsravakṣayajñānābhijñāprabhāveṣu / bodhisattvabhūmāvādhāre yogasthāne pañcamaṃ prabhāvapaṭalam // 5 // paripākapaṭalam (chapter 1.6) tatra paripākaḥ katamaḥ / paripākaḥ samāsataḥ ṣaḍbhirākārairveditavyaḥ / svabhāvato 'pi paripācya pudgalato 'pi paripākaprakārabhedato 'pi paripākopāyato 'pi paripācakapudgalato 'pi paripakvapudgala-lakṣaṇato 'pi ca / tatrāyaṃ paripākasvabhāvaḥ / kuśaladharmavīje sati kuśalānāṃ dharmāṇāmāsevanānvayād yā kleśajñeyāvaraṇaprahāṇaviśuddhyanukūlā kāyacittakarmaṇyatā kalyatā samyak prayoganiṣṭhā yatra sthitāḥ śāstāraṃ vā āgamyānāgamya vā śāstāraṃ bhavyo bhavati pratibalo 'nantaraṃ kleśāvaraṇaprahāṇaṃ vā sākṣātkartuṃ jñeyāvaraṇaprahāṇaṃ vā / tadyathā vraṇo yadā paripāṭanāya niṣṭhāgato bhavatyanantaraṃ pāṭanārhaḥ / saḥ paripakva ityucyate / ghaṭaghaṭīśarāvādi ca mṛnmayaṃ bhāṇḍaṃ yadā paribhogāya niṣṭhāgataṃ bhavati anantaraṃ paribhogārha tadā parikvamityucyate / phalāni vā āmrapanasādīni yadā paribhogāya niṣṭhāgatāni bhavantyanantaraṃ paribhogārhāṇi tadā paripakvānītyucyante / evameva kuśalānāṃ dharmāṇāmāsevanānvayād asau samyak prayoganiṣṭhā anantaraṃ viśuddhye saṃvartate / sa paripākasvabhāvaḥ / tatra paripācyāḥ pudgalāḥ samāsataścatvāraḥ / śrāvakagotraḥ śrāvakayāne / pratyekabuddhagotraḥ pratyekabuddhayāne / buddhagotro mahāyāne paripācayitavyaḥ / agotrastho 'pi pudgalaḥ sugatigamanāya paripācayitavyo bhavati / bodhisattvānāṃ buddhānāñca bhagavatām ityete catvāraḥ pudgalāḥ eṣu caturṣu vastuṣu paripācayitavyāḥ / evaṃ paripācyapudgalataḥ paripāko veditavyaḥ / tatra paripākaprabhedaḥ katamaḥ / samāsataḥ ṣaḍvidhaḥ paripākaḥ / indriyaparipākaḥ kuśalamūlaparipākaḥ jñānaparipākaśca mṛdumadhyādhimātraśca paripākaḥ / tatrendriyaparipākaḥ / yā āryurvarṇakulaiśvaryasampadādeyavacanatā maheśākhyatāmanuṣyatvaṃ (dutt 56) mahotsāhatā yāmāśrayaparipākaphalasaṃpadamāgamya bhavyo bhavatyātaptānuprayogāyāparikhinnamānasaśca bhavati sarvavidyāsthānasamudāgamābhiyogeṣu / kuśalamūlaparipākaḥ katamaḥ / yā prakṛtyā mandarajaskatāyāmāgamya prakṛtyaivāsya pāpakeṣvakuśaleṣu dharmeṣu / cittaṃ na krāmati mandanivaraṇaśca bhavati mandavitarka ṛjupradakṣiṇagrāhī / jñānaparipākaḥ katamaḥ / smṛtimān bhavati meghāvī pratibalaśca bhavati subhāṣitadurbhāṣitānāṃ dharmāṇāmarthasya ājñānāyodgrahaṇāya dhāraṇāya prativedhāya / sahajayā prajñayā samanvāgato bhavati yāṃ prajñāmāgamya bhavyo bhavati pratibalaḥ sarvato 'tyantaṃ sarvakleśāccittaṃ vimocayitum / tatrendriyaparipākena vipākāvaraṇādvimukto bhavati / kuśalamūlaparipākena karmāvaraṇādvimukto bhavati / jñānaparipākena kleśāvaṇādvimukto bhavati / mṛduparipākaḥ katamaḥ / dvābhyāṃ kāraṇābhyāṃ mṛduḥ paripāko bhavati / adīrghakālābhyāsataścendriyakuśalamūlajñānaparipākahetoḥ aparipuṣṭanihīnahetvabhyāsataśca / madhyaḥ paripāko 'nayoreva dvayoḥ kāraṇayoranyataravaikalyādanyatarasānnidhyācca veditavyaḥ / adhimātraḥ punaḥ paripāka ubhayoranayoḥ kāraṇayoravaikalyādveditavyaḥ / tatra paripākopāyaḥ katamaḥ / sa saptaviṃśatividho veditavyaḥ / dhātupuṣṭayā vartaṃmānapratyayopasaṃhārataḥ avatārato ratigrahaṇataḥ ādiprasthānataḥ anādiprasthānataḥ śuddhidūrataḥ śuddhyāsannataḥ prayogataḥ āśayataḥ āmiṣopasaṃhārataḥ dharmopasaṃhārataḥ ṛddhyāvarjanatayā dharmadeśanayā guhyadharmākhyānataḥ vivṛtadharmākhyānataḥ mṛduprayogato madhyaprayogataḥ adhimātraprayogataḥ śravaṇataḥ cintanato bhāvanataḥ saṃgrahaṇato nigrahaṇataḥ svayaṃkṛtataḥ parādhyeṣaṇataḥ tadubhayataśca / tatra dhātupuṣṭiḥ katamā / yā prakṛtyā kuśaladharmabījasaṃpadaṃ niśritya pūrvakuśaladharmābhyāsāduttarottarāṇāṃ kuśaladharmabījānāṃ paripuṣṭatarā paripuṣṭatamā utpattiḥ sthitiḥ / iyamucyate dhātupuṣṭiḥ / tatra vartamānapratyayopasaṃhāraḥ katamaḥ / dṛṣṭe dharme aviparītā dharmadeśanā / tatra cāviparītagrāhitā / yathāvaddharmānudharmapratipattiśca / tatra dhātupuṣṭeḥ pūrvakeṇa hetunā vartamānaḥ paripāko nivartate / vartamānapratyayopasaṃhārato vartamāna evaṃ heturvartamānaḥ paripāko veditavyaḥ / tatrāvatāraḥ katamaḥ / śraddhāpratilambhamadhipatiṃ kṛtvā āgārikasya duścaritavivekaśikṣāpadasamādānam / anāgārikāṃ vā pravrajataḥ kāmavivekaśikṣāpadasamādānam / ratigrāhaḥ katamaḥ / yā sarvaduḥkha-nairyāṇikīñca pratipadaṃ kāmasukhātmaklamathānta-vivarjitāñca sukhāṃ pratipadamāgamya svākhyāte dharmavinaye śāsanābhiratiḥ tatrādiprasthānaṃ katamat / ya eva tatprathamataḥ saṃvejanīyeṣu dharmeṣu saṃvegamāgamya nyāyārthapratipādane cānuśaṃsāṃ viditvā 'vatāraḥ / idamevādiprasthānamityucyate / anādiprasthānaṃ katamat / yā avatīrṇasya pudgalasya paripācyamānatāyāṃ vartamānasya bodhisattvebhyo buddhebhyaścānadhyupekṣāmāgamya vivṛtānāñca sthānānāṃ bhūyo bhūyaḥ uttānakriyāmāgamya uttarottaraparipākagamanatā / tatra viśuddhidūratā katamā / yat kausīdyaṃ vā āgamya pratyayavaidhuryaṃ vā mahatā dīrgheṇa kālena prabhūtairjanmāntarāparivartaiḥ kalpaparivartairvā bhavyo bhavati viśuddhaye / etadviparyayeṇa viśuddhyāsannatā veditavyā / tatra prayogaḥ katamaḥ / yā svārthaprāptau tīvracchandatāmāgamya vinipātabhayaṃ vā 'mutra dṛṣṭe vā dharme parato 'yaśobhayamāgamya śikṣāpadeṣvanupālanā sātatyakāritā satkṛtyakāritā ca / tatrāśayaḥ katamaḥ / dharmeṣu ca yā samyak santīraṇā-kṣāntimāgamyāsmāddharmavinayādasaṃhāryatāyai pareṣāñcādhigame 'bhisaṃpratyaya guṇasaṃbhāvanāmāgamya yā triṣu ratneṣu svārthaprāptau cāvicalā śraddhadhānatā / ābhiṣopasaṃhāraḥ katamaḥ / yaḥ sarveṇa ca sarvaṃ bhojanapānādivikalānāṃ bhojanapānādyupasaṃhāraḥ / anukūlapānabhojanādivikālānāñcānukūlapānabhojanādyupasaṃhāraḥ / tatra dharmopasaṃhāraḥ katamaḥ / yaduddeśato vā dharmāṇāmanupradānaṃ samyagarthavivaraṇato vā / ṛddhyāvarjanatā katamā / yā ṛddhimata ṛddhiprātihāryavidarśanā sattvānukampayā sattvānāmāśayaviśuddhiṃ vādhipatiṃ kṛtvā prayogaviśuddhiṃ vā ete sattvāḥ prātihāryaṃ dṛṣṭvā śrutvā vā āśayaśuddhiṃ vā śāsane pratilapsyante prayokṣyante samyagiti / te ca tena prātihāryeṇāvarjitamānasā āśayaśuddhiṃ vā pratilabhante prayujyante vā samyak / tatra deśanā katamā / svayaṃ svārthaprāptāvaśaktasya saddharmadeśanā samyak pratipattisahāyabhūtā / śaktasyāpi ca kṣiprābhijñatāyai anukūlā saddharmadeśanā / tatra guhyadharmākhyānaṃ katamat / yā bālaprajñānāṃ sattvānāmatyudāragambhīrārthadharmapraticchādanatā uttānasupraveśasukhopāyāvatāradharmadeśanatā / vivṛtadharmākhyānaṃ katamat / yā pṛthuprajñānāṃ sattvānāṃ sukhapraviṣṭabuddhaśāsanānayānāmatyudāragambhīrasthānavivaraṇatā / tatra mṛduḥ prayogaḥ katamaḥ / yaḥ sātatyaprayogavivarjitaḥ satkṛtyaprayogavivarjitaśca / madhyaḥ prayogaḥ katamaḥ / yaḥ sātatyaprayogavivarjito vā satkṛtyaprayogavivarjito vā / ityanayordvayoḥ prayogayoranyataravivarjitaḥ / adhimātraḥ prayogaḥ katamaḥ / yastadubhayaprayogasaṃyuktaḥ sātatyaprayogasaṃyuktaḥ satkṛtyaprayogasaṃyuktaśca / tatra śrutaṃ katamat / yo bauddhapravacanādhimuktasya sūtrādīnāṃ dharmāṇāṃ śravaṇodgrahaṇa-dhāraṇasvādhyāyābhiyogaḥ / cintā katamā / praviveke dharmanidhyānābhiratasya arthābhyūhanāsaṃlakṣaṇāniścayaḥ / bhāvanā katamā / śamathapragrahopekṣānimitteṣu samyagupalakṣaṇāpūrvikā śamathavipaśyanopekṣā 'bhyāsaratiḥ / saṃgrahaḥ katamaḥ / samyag nirāmiṣacittasya niśrayadānamācāryopādhyāyanyāyena / pṛthagvidhā ca paricaryā tadyathā glānopasthānaparicaryā dharmyacīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyaparicaryā śokakaukṛtyaprativinodanaparicaryā kleśaprativinodanaparicaryā / ityevaṃbhāgīyāḥ pṛthagvidhā paricaryāṃ veditavyāḥ / nigrahaḥ katamaḥ / ātmagatāṃ saṃkleśārakṣāṃ saṃvidhāya skhalitacodanā mṛdau vyatikrame / madhye vyatikrame 'vasādanā / adhimātre vyatikrame pravāsanā / tatra yā ca codanā yā cāvasādanā sā teṣāmeva hitasukhārthaṃ tadanyeṣāñca / yā punaḥ pravāsanā punaḥ pratisaṃharaṇāya sāpi teṣāṃ cānyeṣāṃ ca hitasukhāya / yā punarapratisaṃhāryā pravāsanā sā pareṣāmeva hitasukhāya / tathāhi pareṣāṃ pravāsanāṃ vyatikramanidānam / pareṣūpalabhyāvyatikramāya cetayate / kathaṃ svayaṃ paripācayati / ānulomikañca dharmaṃ deśayati akuśalāt sthānādyutthāpya kuśale sthāne pratiṣṭhāpanāya / yathāvādī ca bhavati tathākārī / dharmānudharmapratipannastatsvabhāvānuvartī / yenainaṃ pare naivamāha / tvameva tāvat svayaṃ nākuśalātsthānādyutthitaḥ kuśale ca sthāne pratiṣṭhitaḥ kasmāttvaṃ tatra paraṃ samādāpayitavyaṃ codayitavyaṃ smārayitavyaṃ manyase / tvameva tāvat paraiścodayitavyaḥ smārayitavyaḥ samādāpayitavyaḥ / kathaṃ paramadhyeṣate / yasyāntike sattvānāmadhimātraśca premagauravaṃ niviṣṭaṃ bhavati / yaścopāyajño bhavati dharmadeśanāyāṃ suśikṣitaḥ / stamadhyeṣate vyāpārayati paripākāya / ubhābhyāmābhyāṃ samastābhyāṃ svaparādhyeṣaṇākṛtaḥ paripāko veditavyaḥ / ityanena saptaviṃśatividhena paripākopāyena sā ṣaḍvidhā paripākaprabheda saṃpadveditavyā / indriyaparipākasya kuśalamūlaparipākasya jñānaparipākasya mṛdumadhyādhimātrasya ca paripākasya / tatra paripācakāḥ pudgalāḥ katame / samāsataḥ ṣaṭ bodhisattvāḥ ṣaṭasu bodhisattvabhūmiṣu vyavasthitāḥ sattvān paripācayanti / adhimukticaryābhūmisthito (dutt 60) bodhisattvo 'dhimukticārī / śuddhādhyāśayabhūmisthito bodhisattvaḥ śuddhādhyāśayaḥ / caryāpratipattibhūmisthito bodhisattvaścaryāpratipannaḥ / niyata bhūmisthito bodhisattvo niyata-patitaḥ / niyatacaryā-pratipattibhūmisthito bodhisattvo niyatacaryāpratipannaḥ / niṣṭhāgamanabhūmisthito bodhisattvo niṣṭhāgataḥ / tatrāgotrasthānāṃ pudgalānāṃ sugatigamanāya paripākaḥ punaḥ punaḥ pratyāvartyo bhavati punaḥ punaḥ karaṇīyaḥ / gotrasthānāṃ punaḥ paripāko na pratyāvartyo bhavati na punaḥ punaḥ karaṇīyaḥ / tatra paripakvapudgalalakṣaṇaṃ katamat / śrāvakaḥ pūrvakuśalābhyāsād yadāmṛdupākavyavasthito bhavati sa mṛducchando bhavati mṛduprayogaścāpāyānapi gacchati na ca dṛṣṭe dharme śrāmaṇyaphalamadhigacchati na ca dṛṣṭe dharme parinirvāti / yadā tu madhyapākavyavasthito bhavati sa madhyacchandaśca bhavati madhyaprayogo na cāpāyān gacchati / dṛṣṭe ca dharme śrāmaṇyaphalaṃ prāpnoti / no tu dṛṣṭe dharme parinirvāti / adhimātre paripāke sthitaḥ adhimātracchando bhavati adhimātraprayogaśca na cāpāyān gacchati / dṛṣṭe ca dharme śrāmaṇyaphalaṃ prāpnoti / dṛṣṭa eva ca dharme parinirvāti / pratyekabuddhastathaiva veditavyaḥ yathā śrāvakaḥ / tatkasya hetoḥ / tulyajātīyo 'sya mārgaḥ śrāvakaiḥ / ayantu śrāvakebhyaḥ pratyekabuddhasya viśeṣaḥ / paścime bhave paścime ātmabhāvapratilambhe 'nācāyakaṃ pūrvābhyāsavaśāt saptatriṃśadvodhipakṣyān dharmān bhāvayitvā sarvakleśaprahāṇādarhattvaṃ sākṣātkaroti / tasmātpratyekabuddha ityucyate / bodhisattvaḥ punaradhimukticaryābhūmisthito muduparipāko veditavyaḥ / adhyāśayaśuddho caryāpratipattibhūmau ca madhyaparipākaḥ / niyāto niṣṭhitaścādhimātraparipākaḥ / tatra mṛdupākavyavasthito bodhisattvo mṛducchando bhavati mṛduprayogaḥ apāyāṃśca gacchati / prathamakalpāsaṃkhyeyaparyantataśca sa veditavyaḥ / uttaptairacalaiḥ suviśuddhaiśca bodhipakṣyaiḥ kuśalaidharmaiḥ sarvaireva visaṃyukto bhavati / madhyapāko bodhisattvo madhyacchando bhavati madhyaprayogaḥ / na cāpāyān gacchati dvitīyakalpāsaṃkhyeyaparyantataśca bhavati / uttaptairacalaiśca bodhipakṣyaiḥ kuśalairdharmaiḥ (dutt 61) saṃyukto bhavati / suviśuddhairvisaṃyuktaḥ / adhimātrapākasthito bodhisattvaḥ adhimātracchando bhavatyadhimātraprayogaśca / na cāpāyān gacchati / tṛtīyakalpāsaṃkhyeyaparyantataśca bhavati / uttaptairacalaiḥ suviśuddhairbodhipakṣyaiḥ kuśalairdharmaiḥ samanvāgato bhavati / tatra prakṛtyā ghanatvādujjvalatvādadhimātramahāphalatvānmahānuśaṃsatvāccottaptā ityucyante / apratyāvartyatvādaparihāṇīyatvādviśeṣagāmitvādacalā ityucyante / bodhisattvabhūmau niruttaratvātsuviśuddhā ityucyante / tatra yaścāmiṣakṛtaḥ paripāko yaśca ṛddhyāvarjanajo yaśca guhyadharmākhyānajo yaśca mṛduprāyogiko yaśca śrutamātrakṛtaḥ paripāka ityeṣa pañcavidhaḥ paripākaḥ dīrghakālābhyāsādapyeṣāṃ dharmāṇāṃ mṛduka eva bhavati prāgevettakakālābhyāsāt / tadanyaistu sarvaiḥ paripākasya kāraṇaiḥ paripākasya triprakāranayo veditavyaḥ / mṛdukenābhyāsena mṛduko madhyena madhyaḥ adhimātreṇādhimātraḥ paripāko veditavyaḥ / tasya ca mṛdumadhyādhimātrasya paripākasyaikaikasya triprakāranayo veditavyaḥ / mṛdukasya [mṛdu-]mṛduko mṛdumadhyo mṛdvadhimātraḥ / madhyasya ca madhyamṛduko madhyamadhyo madhyādhimātraḥ / adhimātrasyādhimātramṛduradhimātramadhyo 'dhimātrādhimātraḥ / ityevaṃ bhāgīyottarottaraprabhedanayenāpramāṇaḥ paripākaprabhedaḥ sattvānāṃ buddhabodhisattvakṛto veditavyaḥ / tatra bodhisattvaḥ ebhiḥ paripākakāraṇairyathānirdiṣṭairātmanaśca buddhadharmaparipākāyendriyaparipākaṃ kuśalamūlaparipākaṃ jñānaparipākañca mṛdumadhyādhimātrañca samudānayati parasattvānāñca parapudgalānāṃ yānatrayaniryāṇāya / iti bodhisattvabhūmāvādhāre yogasthāne ṣaṣṭhaṃ paripākapaṭalam // bodhipaṭalam (chapter 1.7) tatra bodhiḥ katamā / samāsato dvividhañca prahāṇaṃ dvividhañca jñānaṃ bodhirityucyate / tatra dvividhaṃ prahāṇaṃ-kleśāvaraṇaprahāṇaṃ jñeyāvaraṇaprahāṇañca / dvividhaṃ punarjñānaṃ yat kleśāvaraṇaprahāṇācca nirmalaṃ sarvakleśaniranubandhajñānam / jñeyāvaraṇaprahāṇācca yatsarvasmin jñeye 'pratihatamanāvaraṇaṃ jñānam / aparaḥ paryāyaḥ / śuddhajñānaṃ sarvajñānamasaṅgajñānañca / sarvakleśavāsanāsamuddhātaścākliṣṭāyāścāvidyāyāḥ niḥśeṣaprahāṇamanuttarā samyaksaṃbodhirityucyate / tatra savāsanānāṃ sarvakleśānāṃ sarvataścātyantañca prahāṇādyad jñānaṃ tacchuddhamityucyate / sarvadhātuṣu sarvavastuṣu sarvaprakāreṣu sarvakāleṣu yadjñānamavyāhataṃ pravartate tatsarvajñānamityucyate / tatra dvau vā dhātū / lokadhātuḥ sattvadhātuśca / tatra dvividhaṃ vastu / saṃskṛtamasaṃskṛtañca / tasyaiva ca saṃkṛtāsaṃskṛtasya vastuno 'pramāṇaḥ prakārabhedaḥ svalakṣaṇottarajātiprabhedena sāmānyalakṣaṇaprabhedena hetuphalaprabhedena dhātugatikuśalākuśalāvyākṛtādiprabhedena / tatra kālastrividhaḥ / atīto 'nāgataḥ pratyutpannaśca / ityetatsarvadhātukaṃ sarvavastukaṃ sarvaprakāraṃ sarvakālaṃ jñānaṃ sarvajñānamityucyate / tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate / na punaḥ punarābhogaṃ kurvato nānyatraikābhogapratibaddhameva tajjñānaṃ bhavati / aparaḥ paryāyaḥ / catvāriṃśaduttaramāveṇikaṃ buddhadharmaśataṃ yā ca tathāgatasyāraṇā praṇidhijñānaṃ pratisaṃvidaśca / iyamanuttarā samyaksaṃbodhirucyate / tatredaṃ catvāriṃśaduttaramāveṇikaṃ buddhadharmaśatam / dvātriṃśanmahāpuruṣalakṣaṇānyaśītyanuvyañjanāni catasraḥ sarvākārāḥ pariśuddhayaḥ daśa balāni catvāri vaiśāradyāni trīṃṇi smṛtyupasthānāni trīṇyarakṣyāṇi mahākaruṇā 'sammoṣadharmatā (dutt 63) vāsanāsamudghātaḥ sarvākāravarajñānañca / eṣāñca buddhadharmāṇāṃ vibhāgaḥ pratiṣṭhāpaṭale bhaviṣyati / tatreyaṃ paramā bodhiḥ saptabhiḥ paramatābhiryuktā yeneyaṃ sarvabodhīnāṃ parametyucyate / sapta paramatāḥ katamāḥ āśrayaparamatā pratipattiparamatā sampattiparamatā jñānaparamatā prabhāvaparamatā prahāṇaparamatā vihāraparamatā ca / yattathāgato dvātriṃśatā mahāpuruṣalakṣaṇaiḥ sulakṣitagātraḥ / iyamasyāśrayaparamatetyucyate / yattathāgata ātmahitāya parahitāya bahujanahitāya [bahujanasukhāya] lokānukampāyai arthāya hitāya sukhāya devamanuṣyāṇāṃ pratipannaḥ / iyamasya pratipattiparamatetyucyate / yattathāgato niruttarābhirapratisamābhiścatasṛbhiḥ saṃpattibhiḥ samanvāgataḥ śīlasaṃpattyā dṛṣṭisaṃpattyā ācārasaṃpattyā ājīvasaṃpattyā [pratipannaḥ] / iayamasya sampattiparamatetyucyate / yattathāgato niruttarābhirapratisamābhiścatasṛbhiḥ pratisaṃvidbhiḥ samanvāgataḥ dharmapratisaṃvidā 'rthapratisaṃvidā niruktipratisaṃvidapratibhānapratisaṃvidā ca / iyamasya jñānaparamatetyucyate / yattathāgato niruttarābhirapratisamābhiḥ ṣaḍbhirabhijñābhiḥ samanvāgataḥ yathā pūrvanirdiṣṭābhiḥ / iyaṃ tathāgatasya prabhāvaparamatetyucyate / yattathāgataḥ savāsanasarvakleśaprahāṇena niruttareṇāpratisamena jñeyāvaraṇa prahāṇena ca samanvāgataḥ / iyamasya prahāṇaparamatetyucyate / yattathāgatastribhirniruttarairapratisamairvihāraistabdahula vihārī āryeṇa vihāreṇa divyena brāhmeṇa / iyamasya vihāraparamatetyucyate / tatra śūnyatānimittāpraṇihitavihārā nirodhasamāpattivihāraścāryo vihāra ityucyate / catvāri dhyānānyārūpyasamāpattayaśca divyo vihāra ityucyate / catvāryapramāṇāni brāhmo vihāra ityucyate / tasmātpunastrividhādvihārāścatvāraḥ paramavihārā yaistathāgatāstadvahulavihāriṇo bhavanti / āryādvihārācchūnyatā vihāro nirodhasamāpattivihāraśca / divyādvihārādāniṃjyacaturthadhyānavihāraḥ / brāhmādvihārātkaruṇāvihāro yena tathāgatastriskṛto rātrau triskṛtvo divase ṣaṭkṛtvo rātriṃdivena buddhacakṣaṣā lokaṃ vyavalokayati ko hīyate (dutt 64) ko vardhate kasyānutpannāni kuśalamūlānyavaropayāmi kvaṃ yāvadvistareṇāgraphale 'rhattve pratiṣṭhāpayāmīti / tatrāśrayaparamatayā tathāgatā mahāpuruṣā ityucyante / pratipattiparamatayā mahākāruṇikā ityucyante / saṃpattiparamatayā mahāśīlamahādharmāṇa ityucyante / jñānaparamatayā mahāprajñā ityucyante / prabhāvaparamatayā mahābhijñā ityucyante / prahāṇaparamatayā mahāvimuktaya ityucyante / vihāraparamatayā mahāvihāratad bahulavihāriṇa ityucyante / teṣāñca punastathāgatānāṃ daśabhirākārairguṇābhidhānañca bhavati guṇānusmaraṇatā ca / katamairdaśabhiḥ / ityapi sa bhagavāṃstathāgato 'rhansamyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti / tatrāvitathavacanāttathāgataḥ / sarvaprāptayārthaprāptatvāt anuttarapuṇyakṣetratvāt pūjārhatvāccārhan / yathāvatparamārthena dharmānubodhātsamyaksaṃbuddhaḥ / tisṛbhirvidyābhiryathāsūtroktena ca caraṇena vipaśyanāśamathapakṣobhayasusampannatvādvidyācaraṇasampannaḥ / paramotkarṣagamanādapunaḥ pratyāgamanācca sugataḥ / sattvadhātulokadhātvoḥ sarvākāreṇa kleśavyavadānajñānāllokavit / paramacittadamopāyajñatayā ekasyaiva loke puruṣabhūtasya ca prādurbhāvāt anuttaraḥ puruṣadamyasārathiḥ / cakṣurbhūtatvājjñānārthadharmatattva bhūtatvād vyaktasyārthasya nirṇetṛtvāt sarvārthapratisaraṇatvādavyutpannasyārthasya vyutpādakatvā dutpannasya saṃśayasyocchedakatvāt gambhīrāṇāṃ sthānānāṃ vivaraṇāt paryavadāpakatvāttanmūlatvāt sarvadharmāṇāṃ tannetṛkatvāttatpratisaraṇatvāt sarvaduḥkhasya niḥsaraṇaṃ śāsti vyapadiśati samyagdevamanuṣyāṇām / tasmācchāstā devamanuṣyāṇāmityucyate / arthopasaṃhitasya dharmarāśeranarthopasaṃhitasya dharmarāśernnaivārthopasaṃhitasya nānārthopasaṃhitasya dharmarāśeḥ sakalasarvākārābhisaṃbodhād buddha ityucyate / sarvamārabalamahāsaṃgrāmāvabhaṅgādbhagavān / tatra prabhūtairapi kalpairekasyāpi buddhasya prādurbhāvo na bhavati / ekasminneva ca kalpe prabhūtānāṃ buddhānāmutpādo bhavati / teṣu teṣu ca daśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣvaprameyāṇāmeva buddhānāmutpādo veditavyaḥ / tatkasya hetoḥ / santi daśasu dikṣvaprameyāsaṃkhyeyā bodhisattvā ye tulyakālakṛtapraṇidhānāstulyasaṃbhārasamudāgatāśca / yasminneva divase pakṣe māse saṃvatsare ekena bodhisattvena bodhau cittaṃ praṇihitaṃ tasminneva divase pakṣe māse saṃvatsare sarvaiḥ / yathā caika utsahito ghaṭito vyāyacchitaśca tathā sarve / tathāhi dṛśyante 'sminneva lokadhātāvanekāni bodhisattvaśatāni yāni tulyakālapraṇidhānāni tulyatyāgāni tulyakṣāntikāni tulyavīryāṇi tulyadhyānāni tulyaprajñānāni / prāgeva daśasu dikṣvanantāparyanteṣu lokadhātuṣu / buddhakṣetrāṇyapi trisāhasramahāsāhasrāṇyaprameyāsaṃkhyeyāni daśasu dikṣu saṃvidyante / na ca tulyasaṃbhārasamudāgatayordvayostāvadbodhisattvayorekasmin lokadhātau buddhakṣetre yugapadutpattyavakāśo 'sti prāgevāprameyāsaṃkhyeyānām / na ca punastulyasaṃbhārāṇāṃ krameṇānuparipāṭikayā utpādoyujyate / nāpi sarveṇa sarvamanutpāda eva yujyate / tasmāddaśasu dikṣvaprameyāsaṃkhyeyeṣu lokadhātuṣu yathā pariśodhiteṣu tathāgataśūnyeṣu te tulyasaṃbhārā bodhisattvā anyonyeṣu buddhakṣetreṣūtpadyanta iti veditavyam / tadanena paryāyeṇa bahuṣu lokadhātuṣu buddhabāhulyameva yujyate / na caikasmin buddhakṣetre dvayostathāgatayoryugapadutpādo bhavati / tatkasya hetoḥ / dīrgharātraṃ khalu bodhisattvenaivaṃ praṇidhānamanubṛṃhitaṃ bhavati / yathāhameko 'pariṇāyake loke pariṇāyakaḥ syāṃ sattvānāṃ vinetā sarvaduḥkhebhyo vimocayitā parinirvāpayiteti / yasyaivaṃ dīrgharātraṃ praṇidhānamanubṛṃhayataḥ samyak pratipattiparigṛhītamṛdhyatyeva tat / punaśca śakta ekastathāgatastrisāhasramahāsāhasre ekasmin buddhakṣetre sarvabuddhakārya kartum / ato dvitīyasya tathāgatasya vyartha evotpādaḥ syāt / bhūyaścaikasya tathāgatasya loke utpādātsattvānām evārthakaraṇaprasiddhiḥ pracuratarā bhavati pradakṣiṇatarā / tatkasya hetoḥ / teṣāmevaṃ bhavatyayameva kṛtsne jagatyekastathāgato na dvitīyaḥ / asmiñjanapadacārikāṃ vā viprakānte parinirvṛte vā nāsti sa kaścid dvitīyaḥ / (dutt 66) yasyāsmābhirantike brahmacaryaṃ caritavyaṃ syāt dharmo vā śrotavya iti viditvā 'titvarante ghanatareṇa chandavyāyāmena brahmacaryavāsāya saddharmaśravaṇāya ca / buddhabahutvaṃtu te upalabhya nātitvareran / evameṣāmekasya buddhasyotpādātsvārthe karaṇaprasiddhiḥ pracuratarā ca bhavati pradakṣiṇatarā ca / tatra sarvabuddhānāṃ sarvaṃ samasamaṃ bhavati nirviśiṣṭaṃ sthāpayitvā catvāri sthānāni-āyurnāma kulaṃ kāyañca / ityeṣāñcaturṇāṃ dharmāṇāṃ hrāsavṛddhyā vilakṣaṇatā buddhānām / na tvanyena kenacit / na ca strī anuttarāṃ samyaksaṃbodhimasaṃbudhyate / tatkasya hetoḥ / tathā hi bodhisattvaḥ prathamasyaiva kalpāsaṃkhyeyasyātyayāt / strībhāvaṃ vijahāti / bodhimaṇḍaniṣadanamupādāya na punarjātu strī bhavati / prakṛtyā ca bahukleśo duṣprajñaśca bhavati sarvo mātṛgrāmaḥ / na ca prakṛtyā bahukleśasantānena duṣprajñasantānena ca śakyamanuttarāṃ samyaksaṃbodhimabhisaṃboddhum / evamiyamanuttarā samyaksaṃbodhiḥ svabhāvato 'pi yathānirdiṣṭā yathābhūtaṃ veditavyā / paramato 'pi guṇanirdeśānusmaraṇato 'pi saṃbhavato 'pi viśeṣato 'pi yathānirdiṣṭā yathābhūtaṃ veditavyā / api tvacintyaiva sarvatarkamārgasamatikrāntatvādaprameyāsaṃkhyeyaguṇasamuditatvādanuttaraiva ca samyaksaṃbodhiḥ sarvaśrāvaka-pratyekabuddhatathāgatānābhi nirvṛttaye bhavati / tasmādeṣaiva bodhiragryā śreṣṭhā varā praṇīteti / iti bodhisattvabhūmāvādhāre yogasthāne saptamaṃ bodhipaṭalam / balagotrapaṭalam (chapter 1.8) nirdiṣṭaṃ tāvadyatra bodhisattvena śikṣitavyam / yathā punaḥ śikṣitavyaṃ tadvakṣyāmi / uddānam / adhimukterbahulatā dharmaparyeṣṭideśanā / pratipattistathā samyagavavādānuśāsanam / upāyasahitaṃ kāyavāṅmanaḥkarma paścimam / ihādita eva bodhisattvena bodhisattvaśikṣāsu śikṣitukāmenādhimuktibahulena bhavitavyaṃ dharmeparyeṣakeṇa dharmadeśakena dharmānudharmapratipannena samyagavavādānuśāsakena samyagavavādānuśāsanyāñca sthitena upāyaparigṛhītakāyavāṅmanaḥkarmaṇā ca bhavitavyam / kathañca bodhisattvo 'dhimuktibahulo bhavati / iha bodhisattvo 'ṣṭavidhe 'dhimuktyadhiṣṭhāne śraddhāprasādapūrvaṃkeṇa niścayena rucyā samanvāgato bhavati / triṣu ratneṣu buddhadharmaṃsaṃghaguṇeṣu buddhabodhisattvaprabhāve ca yathānirdiṣṭe tattvārthe ca yathānirdiṣṭe hetau ca phale ca vicitre yathāyogapatite aviparīte prāptavye cārthe samartho 'haṃ prāptumiti / yathā prāptavye arthe evaṃ prāptyupāye astyayaṃ prāptyupāyaḥ prāptavyasyārthasyeti / tatra prāptavyo 'yathā bodhiranuttarā / prāptyupāyaḥ punaḥ sarve bodhisattvaśikṣāmārgāḥ / tathā subhāṣite sulapite supravyāhṛte 'dhimuktistadyathā sūtraṃ geyaṃ vyākaraṇādiṣu dharmeṣu / tatrāsminnaṣṭavidhe 'dhimuktyādhiṣṭhāne bodhisattvasya dvābhyāṃ kāraṇābhyāmadhimuktibahulatā veditavyā / adhimuktyabhyāsabahulīkārataśca tīvrakṣāntisanniveśataśca / tatra dharmaṃ bodhisattvaḥ paryeṣamāṇaḥ kiṃ paryeṣate / kathaṃ paryeṣate / kimarthaṃ (dutt 68) paryeṣate / samāsato bodhisattvo bodhisattvapiṭakañca paryeṣate śrāvakapiṭakañca / vāhyakāni ca śāstrāṇi laukikāni ca śilpakarmapasthānāni paryeṣate / tatra dvādaśāṅgādvacogatādyadvaipulyaṃ tadvodhisattvapiṭakam / avaśiṣṭaṃ śrāvakapiṭakaṃ veditavyam / bāhyakāni punaḥ śāstrāṇi samāsatastrīṇi / hetuśāstraṃ śabdaśāstraṃ cikitsaka śāstrañca / tatra laukikāni śilpakarmasthānānyanekavidhāni bahunānāprakārāṇi / suvarṇakārāyaskāramaṇikārakarmajñānaprabhṛtīni / tānyetāni sarvavidyāsthānaparigṛhītāni pañcavidyāsthānāni bhavanti / adhyātmavidyā hetuvidyā śabdavidyā vyādhicikitsāvidyā śilpakarmasthānavidyā ca / itīmāni pañca vidyāsthānāni yāni bodhisattvaḥ paryeṣate / evamanena sarvavidyāsthānāni paryeṣitāni bhavanti / tatra buddhavacanamadhyātmaśāstramityucyate / tatpunaḥ katyākāraṃ pravartate / evaṃ yāvallaukikāni śilpakarmasthānāni katyākārāṇi pravartante / buddhavacanaṃ samāsato dvyākāraṃ pravartate / samyaghetuphalaparidīpanākāraṃ kṛtāviprahāṇā kṛtānabhyāgamaparidīpanākārañca / hetuśāstramapi dvyākāram / paropāraṃbhakathānuśaṃsaparidīpanākāraṃ parataścetivādavipramokṣānuśaṃsaparidīpanākārañca / śabdaśāstramapi dvyā kāram / dhāturūpasādhanavyavasthānaparidīpanākāraṃ vāksaṃskārānuśaṃsaparidīpanākārañca / cikitsāśāstrañcaturākāraṃ pravartate / āvādhakośalaparidīpanākaram / āvādhasamutthānakauśalaparidīpanākāram / utpannasyāvādhasya prahāṇakauśalaparidīpanākāram / prahāṇasya cāvādhasyāyatyāmanutpādakauśalaparidīpanākāram / laukikāni śilpakarmasthānajñānāni svakasvakaśilpakarmasthānānuṣṭhānakāryapariniṣpattiparidīpanākārāṇi / kathañca buddhavacanamaviparītaṃ hetuphalaṃ paridīpayati / daśeme hetavaḥ aviparītaṃ hetuvyavasthānaṃ sarvahetusaṃgrahe veditavyāḥ saṃkleśāya vā vyavadānāya vā laukināmapi ca teṣāṃ sasyādīnāmavyākṛtānāṃ pravṛttaye / daśa hetavaḥ (dutt 69) katame / anuvyavahārahetuḥ / apekṣāhetuḥ / ākṣepahetuḥ / parigrahahetuḥ / abhinirvṛttihetuḥ / āvāhakahetuḥ pratiniyamahetuḥ / sahakārihetuḥ virodhahetuḥ / avirodhahetuśca / tatra sarvadharmāṇāṃ yannāma nāmapūrvikā ca saṃjñā saṃjñāpūrvakaścābhilāpaḥ / ayamucyate teṣāṃ dharmāṇāmanuvyavahārahetuḥ / tatra yadapekṣaṃ yaddhetukaṃ yasmin vastunyarthitvamupādānañca bhavatyayamasyocyate 'pekṣāhetuḥ / tadyathā hastāpekṣaṃ hastahetukamādānakarma / pādāpekṣaṃ pādahetukamabhikramapratikramakarma / parvāpekṣaṃ parvahetukaṃ samiñjitaprasāritakarma / jighatsāpipāsāpekṣaṃ jighatsāpipāsāhetukaṃ bhojanapānādānaṃ paryeṣaṇatā ca / ityevaṃbhāgīyo 'pramāṇa-nayānugataḥ apekṣāheturveditavyaḥ / tatra bījamāvasānikasya svaphalasyākṣepahetuḥ / bījanirmuktaḥ tadanyaḥ pratyayaḥ parigrahahetuḥ / tadeva bījaṃ svaphalasya nirvṛttihetuḥ / tatpunarbījanirvṛttaṃ phalamuttarasya bījākṣiptasya phalasyāvāhakahetuḥ nānāvijātīya-vibhinnakāraṇatvaṃ pratiniyamahetuḥ / yaścāpekṣāhetuḥ yaścākṣepahetuḥ yaśca parigrahaheturyaśca nirvṛttiheturyaścāvāhakaheturyaśca pratiniyamaheturityetān sarvān hetūn ekadhyamabhisaṃkṣipya sahakāriheturityucyate / utpattāvāntarāyiko hetuvirodhahetuḥ / antarāyavaikalyamavirodhahetuḥ / tatra virodhaḥ samāsataḥ ṣaḍvidhaḥ / vāgvirodhaḥ / tadyathā śāsrāṇi pūrvāparaviruddhāni bhavanti tadekatyānāṃ śramaṇabrāhmaṇānām yuktivirodhaḥ / sādhyasya jñeyasyārthasya sādhanāyopapattisādhanayuktirayujyamānā bhavati / utpativirodhaḥ / tadyathā utpatti pratyayavaikalpādutpattyāntarāyikadharmasānnidhyāccopattirna bhavati / sahavasthāna virodhaḥ / tadyathā ālokatamaso rāgadveṣayoḥ sukhaduḥkhayoḥ / vipratyanīkavirodhaḥ / tadyathā ahinakulayormārjāramūṣikayoranyonyapratyarthikayośca pratyamitrayoḥ / vipakṣaprātipakṣikaśca virodhaḥ / tadyathā 'śubhabhāvanā-kāmarāgayoḥ maitrībhāvanā-vyāpādayoḥ karuṇābhāvanāvihiṃsayoḥ bodhyaṅgāryāṣṭāṅgamārgabhāvanāyāḥ sarvakleśānāñca traidhātukāvacarāṇām asmiṃstvarthe utpattivirodha evābhipretaḥ / punaḥ sarveṣāmeṣāṃ hetūnāṃ dvābhyāṃ hetubhyāṃ saṃgrahaḥ / janakena ca hetunā (dutt 70) upāyahetunā ca / yadākṣepakaṃ nirvartakañca bījaṃ tajjanako hetuḥ / avaśiṣṭā hetava upāyaheturveditavyaḥ / catvāraḥ pratyayāḥ hetupratyayaḥ samanantarapratyayaḥ ālambanapratyayaḥ adhipatipratyayaśca / tatra yo janako hetuḥ saḥ hetupratyayaḥ / yaḥ punarupāyahetuḥ so 'dhipatipratyayo veditavyaḥ / samanantarapratyayaścālambanapratyayaśca cittacaitasikānāmeva dharmāṇām / tathā hi cittacaitasikā dharmāḥ prāgutpannāvakāśadānaparigṛhītā ālambanaparigṛhītāśca prādurbhavanti pravartante ca / tasmātsamanantarapratyaya ālambanapratyayaśca parigrahahetunā saṃgṛhītau veditavyau / tatra kathamebhirdaśabhirhetubhiḥ sarvalaukikā bhāvāḥpravartante / kathañca saṃkleśo bhavati / kathañca vyavadānam / yānīmāni vividhāni sasyāni dhānyasaṃkhyātāni loke yairayaṃ loko jīvikāṃ kalpayati teṣāṃ tāvadyadidaṃ nāma saṃjñā vyāgvyāhāro vividhastad yathā yavaśāligodhūmatilamudgamāṣakulatthādikaḥ / ayameṣāmanuvyavahārahetuḥ yavā ānīyantāṃ dīyantāṃ piṣyantāṃ sthāpyantāmityevamādikasya vyavahārasya yathā yavā evamavaśiṣṭheṣvapi veditavyam jighatsāpipāsādaurbalyaṃ kāyasthityapekṣaṃ kavaḍīkārāhārāsvādāpekṣañca / teṣvarthitvaṃ paryeṣaṇā upanādānamupabhogaśca bhavati / ayameṣāmapekṣāhetuḥ / yato yataḥ svabījād yasya [yasya] sasyasya prādurbhāvo bhavati tadbījaṃ tasyākṣepahetuḥ / pṛthivīvṛṣṭyādikaḥ pratyayo 'ḍkuraprādurbhāvāya parigrahahetuḥ tadbījaṃ tasyāṅkurasyābhinirvṛttihetuḥ / sa khalvaṅkurakāṇḍa patraparaṃparāsantānastasyāḥ sasyaniṣpatteḥ sasyaparipākagyāvāhakahetuḥ / yavabījācca yavāṅkurasya yavasasyasya ca prādurbhāvo bhavati nānyasya / evaṃ pariśiṣṭebhyo veditavyam / ayameṣāṃ pratiniyamahetuḥ / sarve caite apekṣāhetumupādāya pratiniyamahetvantāheta vaḥ sasyasyābhiniṣpattaye sahakārihetuḥ / na hi taddhānyamanyatamahetuvaikalyānniṣpadyate / tasmātsarvā sā sāmagrī sahakāriheturityucyate / aśani-sasyaroganipātādayo 'ntarāyā virodhahetuḥ / tadvaikalyaṃ nānantarāyaḥ avirodhahetuḥ / evamete daśa hetavastadanyeṣvapi laukikeṣu bhāveṣu yathāyogaṃ veditavyāḥ / tadyathā dhānyaparigrahe / tatra sarvasya pratītyasamutpādasya yadidaṃ nāmasaṃjñā-vāgvyāhāraḥ tadyathā avidyā saṃskārā vijñānaṃ nāmarūpaṃvistareṇa yāvajjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ / ityayantāvat saṃkleśasyānuvyavahārahetuḥ / avidyāpratyayāḥ saṃskārā yāvajjātipratyayaṃ jarāmaraṇamityevamādikasya anuvyavahārasya viṣayāsvādāpekṣā caiṣu bhavāṅgeṣu pravṛtiḥ / ayamasya saṃkleśasyāpekṣāhetuḥ / avidyādīnāṃ dharmāṇāṃ dṛṣṭe dharme yāni bījāni jātasya bhūtasyeha tānyanyajānmikasya jātijarāmaraṇasyākṣepahetuḥ / asatpuruṣasaṃsevā 'saddharmaśravaṇamayoniśomanaskāraḥ pūrvābhyāsāvedhaścāvidyādīnāmutpattaye parigrahahetuḥ / svakasvakaṃ bījamavidyādīnāṃ nirvṛṃttihetuḥ / te punaravidyādayo bhavaparyavasānā uttarottarāvāhanapāraṃparyeṇa tasyānyajānmikasya jātijarāmaraṇasyāvāhakahetuḥ / anye saha svavīryairavidyādayo bhavaparyavasānā narakopapattaye saṃvartante / anye tiryakpretamanuṣyadevopapattaye / ityeyaṃ saṃkleśasya pratiniyamahetuḥ / apekṣāhetumādiṃ kṛtvā sarva ete hetavaḥ pratiniyamahetuparyavasānāḥ sahakāriheturityucyate / tasya punaḥ saṃkleśasya virodhahetuḥ gotrasaṃpad buddhānāmutpādaḥ saddharmasya deśanā satpuruṣasaṃsevā saddharmaśravaṇaṃ yoniśo manaskāro dharmānudharmapratipattiḥ sarve ca bodhipakṣyā dharmāḥ / avirodhahetureṣāmeva yathoddiṣṭānāṃ dharmāṇāṃ vaikalyaṃ virahitatvam / evamebhirdaśabhirhetubhiḥ sarvaḥ saṃkleśaḥ sarvasattvānāṃ veditavyaḥ / tatra yaḥ sarveṣu vyavadānapakṣyeṣu dharmeṃṣu nirodhe ca nirvāṇe nāmasaṃjñāvāgvyāhāraḥ / ayaṃ vyavadānasyānuvyavahārahetuḥ / itīmāni smṛtyupasthānāni samyak prahāṇāni yāvadāryāṣṭāṅgo mārgaṃḥ / avidyānirodhācca saṃskāranirodho vistareṇa yāvajjātinirodhājjarāmaraṇanirodha ityasyaivaṃbhāgīyasyānuvyavahārasya / tatra yā saṃskārādīnavāpekṣā vyavadānaparyeṣaṇā vyavadānaparigraho vyavadānapariniṣpattiḥ ayamasyāpekṣāhetuḥ / yā gotrasthasya pudgalasya gotrasaṃpat sopadhiśeṣa [nirūpadhiśeṣa] nirvāṇādhigamāya pūrvaṅgamāya / [ayaṃ] vyavadānasyākṣepahetuḥ / satpuruṣasaṃsevā saddharmaśravaṇaṃ yoniśomanaskāraḥ pūrvakṛtaścendriyaparipākaḥ parigrahahetuḥ / tāni gotrasaṃgṛhītānyanāsravabodhipakṣyadharmabījāni teṣāṃ bodhipakṣyāṇāṃ dharmāṇāmabhinirvṛttihetuḥ te punaḥ svabījānnirvṛttā bodhipakṣyā dharmāḥ sopadhiśeṣa-nirupadhiśeṣanirvāṇadhātvoḥ krameṇāvāhakahetuḥ / (dutt 72) tatra yacchrāvakagotraṃ śrāvakayānena parinirvāṇāya saṃvartate pratyekabuddhagotraṃ pratyekabuddhayānena parinirvāṇāya saṃvartate mahāyānagotraṃ mahāyānena parinirvāṇāya saṃvartate ayaṃ vyavadānasya pratiniyamahetuḥ / yaścāpekṣāheturvyavadānapakṣyo yaśca yāvat pratiniyamaheturayamasya sahakāriheturityucyate / gotrāsampannatā buddhānāmanutpādaḥ akṣaṇepapattirasatpuruṣasaṃsevā 'saddharmaśravaṇamayoniśomanaskāro mithyāpratipattiḥ virodhahetuḥ / asyaiva virodhahetoryadvaikalyavirahitatvamayamucyate 'virodhahetuḥ / tatra yaḥ saṃkleśapakṣyo virodhahetuḥ sa vyavadānaheturdraṣṭavyaḥ / yo vyavadānapakṣyo virodhahetuḥ sa saṃkleśaheturdraṣṭavyaḥ / evaṃ ebhirdaśabhirhetubhiḥ saṃkleśo daśabhireva vyavadānaṃ bhavatyatīte 'pyadhvanyabhūdanāgate 'pyadhvani bhaviṣyati saṃkleśāya vā vyavadānāya vā na ebhya uttari na ebhyo bhūyānanyo heturvidyate / tatra phalaṃ katamat / samāsataḥ pañca phalāni / vipākaphalaṃ niṣyandaphalaṃ visaṃyogaphalaṃ puruṣakāraphalamadhipatiphalañca / akuśalānāṃ dharmāṇāmapāyeṣu vipāko vipacyate / kuśalasāsravāṇāṃ sugatau / tadvipākaphalam / yatpunarakuśalābhyāsādakuśalārāmatā saṃtiṣṭhate akuśalabahulatā kuśalābhyāsātkuśalārāmatā kuśalabahulatā pūrvakarmasādṛśyena vā paścātphalānuvartanatā tanniṣyandaphalam / āryāṣṭāṅgasya mārgasya kleśanirodho visaṃyogaphalam / yaḥ punalaukikena mārgeṇa kleśanirodhaḥ sa nātyantamanuvartate pṛthagjanānām / tasmāttanna visaṃyogaphalam / yatpunarekatyadṛṣṭe dharme 'nyatamānyatamena śilpakarmasthānasanniśritena puruṣakāreṇa yadi vā kṛṣyā yadi vā vaṇijyayā yadi vā rājapauruṣṭeṇa lipi-gaṇana-nyasana-saṃkhyā-mudrayā sasyādikaṃ lābhādikañca phalamabhinirvartayati idamucyate puruṣakāraphalam / cakṣuvijñānañcukṣurindriyasyādhipatiphalam / evaṃ yāvanmanovijñānaṃ manaindriyasya / tathā prāṇairaviyogo jīvitendriyasya / iti sarveṣāmindriyasya / iti sarveṣāmindriyāṇāṃ dvāviṃśatīnāṃ svena svenādhipatyena yatphalaṃ nirvartate tadadhipatiphalaṃ veditavyam / taccādhipatyaṃ dvāviṃśatīnāmindriyāṇāṃ veditavyam / tadyathā vastu saṃgrahaṇyām / (dutt 73) evaṃ hi bodhisattvo buddhavacanaṃ samyaghetuphalaparidīpanākāraṃ viditvā sthānāsthānajñānabalagotramāsevanānvayāt krameṇa viśodhayati vivardhayati ca / na cākṛtamanyakṛtaṃ vā kasyacidvipacyate / na ca svayaṃ kṛtānāṃ karmaṇāṃ kalpaśatairapi praṇāśo bhavati phaladānaṃ prati / evamakṛtānabhyāgamakṛtāvipraṇāśaṃ buddhavacanaṃ paridīpitaṃ bodhisattvo yathābhūtaṃ jñātvā karma-svakatā-jñānabalagotraṃ krameṇa viśodhayati vivardhayati ca / tatra kathaṃ bodhisattvaḥ śrutaṃ paryeṣate / iha bodhisattvastīvraṃ gauravamupasthāpya subhāṣite sulapite dharma paryeṣate / evaṃrūpaścāsya samāsena subhāṣitagauravaṃ pratyupasthitaṃ bhavati / yadasau bodhisattva ekasubhāṣitaśravaṇahetorapi taptāṃ jvalitāmapyayomayīṃ bhūmiṃ pareṇa prāmodyenādareṇa praviśedyadyanyathā subhāṣitaśravaṇaṃ na labheta prāgeva prabhūtasya subhāṣitasyārthe / yacca bodhisattvasya sve ātmabhāve samucchraye premagauravaṃ prāgevānyeṣu sarvakāyapariṣkāreṣu bhojanapānādiṣu / yacca subhāṣitaśravaṇe pūrvakaṃ premagauravaṃ paścimaṃ premagauravamupanidhāya śatatamīmapi kalāṃ nopaiti sahasratamīmapi saṃkhyāmapi kalāmapi gaṇanāmapyupaniṣadamapi nopaiti sa tathā subhāṣite gauravajātaḥ subhāṣitaṃ śṛṇvannakhinnaśca bhavattyatṛptaśca / śrāddhaśca bhavati prasādabahalaścārdrasantāna ṛjukadṛṣṭiḥ / saguṇa kāmatayā dharmakāmatayā dharmabhāṇakamupasaṃkrāmati nopārambhābhiprāyeṇa sagauravatayā na mānastambhena kiṃkuśalagaveṣaṇatayā na ātmodbhāvanārtham ātmānañca parāṃśca kuśalamūle saṃniyojayiṣyāmīti na lābhasatkārahetoḥ / sa evamupasaṃkramaṇasaṃpannaḥ asaṃkliṣṭaśca dharma śṛṇotyavikṣiptaśca / kathamasaṃkliṣṭaḥ śṛṇoti / stambhasaṃkleśavigato 'vamanyanāsaṃkleśavigataḥ laya-saṃkleśavigataśca / tatra ṣaḍbhirākāraiḥ stambhasaṃkleśavigato bhavati / caturbhirākārairavamanyāsaṃkleśavigato bhavati / ekenākāreṇa layasaṃkleśavigato bhavati / kālena śṛṇoti satkṛtya śuśrūṣamāṇo nāsūyannanuvidhīyamāno 'nupārambhaprekṣī / ebhiḥ ṣaḍbhirākāraiḥ stambhasaṃkleśavigataḥ / dharme gauravamupasthāpya dharmabhāṇake pudgale gauravamupasthāpya dharmamaparibhavan dharmabhāṇakaṃ pudgalamaparibhavan ebhiścaturbhirākārairavamanyanāsaṃkleśavigataḥ śṛṇoti / ātmānamaparibhavan śṛṇoti / anenaikenākāreṇa layasaṃkleśavigataḥ śṛṇoti / evaṃ hi bodhisattvaḥ asaṃkliṣṭo dharma śṛṇoti / tatra kathaṃ bodhisattvaḥ avikṣipto dharmaṃ śṛṇoti / pañcabhirākāraiḥ / ājñācitta ekāgracittaḥ avihitaśrotraḥ samāvarjitamānasaḥ sarvacetasā samanvāhṛtya dharmaṃ śṛṇoti / evaṃ hi bodhisattvaḥ śrutaṃ paryeṣate / tatra kimarthaṃ bodhisattvaḥ śrutaṃ paryeṣate / buddhavacanaṃ tāvad bodhisattvaḥ paryeṣate / samyagdharmāpratipatti saṃpādanārthaṃ pareṣāñca vistareṇasaṃprakāśanārtham / hetuvidyāṃ bodhisattvaḥ paryeṣate tasyaiva śāstrasya durbhāṣitadurlapitatāyā yathābhūta parijñānārthaṃ paravādanigrahārthaṃ cāprasannānāmasmiṃcchāsane prasādāya prasannānāñca bhūyobhāvāya / śabdavidyāṃ bodhisattvaḥ paryeṣate / saṃskṛtalapitādhimuktānātmani saṃpratyayotpādanārthaṃ saniruktapadavyañjananirūpaṇatayā ekasya cārthasya nānāprakāraniruttyanuvyavahārānupraveśārtham / cikitsāśāstraṃ bodhisattvaḥ paryeṣate sattvānāṃ nānāprakāravyādhivyupaśamanārthaṃ mahājanakāyasyānugrahārtham / laukikāni śilpakarmasthānāni bodhisattvaḥ paryeṣate 'lpakṛcchreṇa bhogasaṃharaṇārthaṃ sattvānāmarthāya sattvānāñca bahumānotpādanārthaṃ śilpajñānasaṃvibhāgena cānugrahasaṃgrahārtham / sarvāṇi ca etāni pañcavidyāsthānāni bodhisattvaḥ paryeṣate 'nuttarāyāḥ samyaksaṃbodhermahājñānasambhāraparipūṇārtham / na hi sarvatraivamaśikṣamāṇaḥ krameṇa sarvajñajñānamanāvaraṇaṃ pratilabhate / yattāvadvodhisattvaḥ paryeṣate yathā ca paryeṣate yadarthañca paryeṣate tannirdiṣṭam / tatra kiṃ bodhisattvaḥ pareṣāṃ deśayati / kathañca deśayati / kimarthañca deśayati / tatra yadeva paryeṣate tadeva deśayati / yadarthañca paryeṣate tadarthameva pareṣāṃ deśayati / dvābhyāṃ punarākārābhyāṃ deśayati / anulomāṃ ca kathāṃ kathayati pariśuddhāṃ ca / tatra (dutt 75) kathamanulomāṃ kathāṃ kathayati / anurūpeṇeryāpithena sthitāya deśayati nāpratirūpeṇa / na uccatarake āsane niṣaṇṇāyāglānāya nodgunṭhikākṛtāya na purato gacchate vistareṇa yathāsūtraṃ veditavyam / tatkasya hetoḥ / dharmaguravo hi buddhabodhisattvāḥ / dharme hi tatkriyamāṇe pareṣāmadhimātraṃ dharmagauravamutpadyate / śravaṇe cādarajātā bhavanti nāvajñājātāḥ / sarveṣāṃ ca deśayati / nirantaraṃ sarvaṃ ca deśayati / dharmamātsaryamakurvannācāryamuṣṭiṃ dharmeṣu karoti / yathākramaṃ padavyaṃjanamuddiśati / yathākramoddiṣṭaṃ ca padavyaṃjanaṃ yathākramamevārthato vibhajati / arthopasaṃhitaṃ ca dharmamarthaṃ coddiśati nānarthopasaṃhitam / saṃdarśayitavyāṃ saṃdarśayati samādāpayitavyāṃ samādāpayati samuttejayitavyāṃ samuttejayati saṃpraharṣayitavyāṃ saṃpraharṣayati / pratyakṣānumānāptāgamayuktāṃ ca kathāṃ karoti nāpramāṇayuktām / sugatigamanānukūlāmapi avyākulāmapi supraveśāṃna gahanāṃ caturāryasatyapratisaṃyuktāmapi sarvāsāñca pariṣadāṃ yā pariṣad yā kathā yathārhati tāṃ tathāsyai kathaṃ karoti / ebhistāvatpañcadaśabhirākārairbodhisattvānāṃ sattveṣvanulomā sarvaparārtheṣu kathā veditavyā / punaśca bodhisattvaḥ apakāriṣu [sattveṣu] maitracittatāmupasthāpya kathāṃ karoti / duścaritacāriṣu sattveṣu hitacittatāmupasthāpya kathāṃ kathayati / sukhitaduḥkhiteṣu sattveṣu pramatteṣu dīneṣu hitasukhānukampācittatāmupasthāpya kathāṃ karoti / na cerṣyāparyavasthānamadhipatiṃ kṛtvā ātmānamutkarṣayati / na parān paṃsayati / nirāmiṣeṇa ca cittenāpratikāṃkṣamāṇo lābhasatkāraślokaṃ pareṣāṃ dharmān deśayati / ebhiḥ pañcabhirākārairbodhisattvaḥ pariśuddhāṃ kathāṃ kathayati / ta ete samāsato viṃśatirākārā bhavanti / kālena satkṛtyānupūrvamanusandhyanusahitaṃ harṣayatā roca[yatā] toṣayatā utsāhayatā anavasādayatā yuktā sahitā 'vyavakīrṇānudhārmikī yathā pariṣat maitracittena hitacittenānukampācittenāniśritena lābhasatkāraśloke ātmānamanutkarṣayatā parāṃścāpaṃsayatā / evaṃ bodhisattvaḥ pareṣāṃ dharmaṃ deśayati / [tatra] katamā bodhisattvasya dharmānudharmapratipattiḥ / samāsataḥ pañcavidhā veditavyā / teṣāmeva [yathā] paryeṣitānāṃ yathodgṛhītānāṃ dharmāṇāṃ kāyena vācā manasā cānuvartanā samyak cintanā bhāvanā ca / yeṣāṃ dharmāṇāṃ bhagavatā kāyena vācā manasā kriyā niṣiddhā yeṣāñcābhyanujñātā kāyena vācā manasā kriyā tasya kāyavāṅmanaskarmaṇastathaiva parivarjanaṃ pratiniṣevaṇā samudānayatā ca / kāyena vācā manasā cānuvartanā dharmānudharmapratipattirityucyate / tatra samyak cintanā bodhisattvasya katamā / iha bodhisattva ekākī rahogato yathāśrutāṃ dharmāṃścintayitukāmastulayitukāma upaparīkṣitukāma ādita evācintyāni sthānāni vivarjayitvā dharmāṃścintayitumārabhate pratatañca cintayati / sātasya satkṛtya prayogeṇa na ślatham / kiñcicca bodhisattvaścintāprayukto yuktyā vicārayatyanupraviśati / kiñcidadhimucyata eva / arthapratisaraṇaśca bhavati cintayanna vyañjanapratisaraṇaḥ / kālānadeśamahāpadeśāṃśca yathābhūtaṃ prajānāti / ādipraveśena na cintāṃ praviśati / praviṣṭaśca punaḥ punarmanasikārataḥ sāratāmupanayati / aciṃntyaṃ varjayan bodhisattvaḥ sammohaṃ ciṃttāvikṣepaṃ nādhigacchati / pratataṃ sātatya-satkṛtya-prayuktaścintayannavijñātapūrvañcārtha vijānāti labhate vijñātañca / pratilabdhamarthaṃ na vināśayati na saṃpramoṣayati / yuktyā punaḥ kiñcit pravi[cinvan] praviśayan vicārayan na parapratyayo bhavati / teṣu yuktiparīkṣiteṣu dharmeṣu kiñcitpunaradhimucyamāno ye 'pyasya dharmeṣu gambhīreṣu buddhirnāvagāhate tathāgatagocarā ete dharmā nāsmadbuddhigocarā ityevamapratikṣipaṃstān dharmānātmānamakṣatañcānupahatañca pariharatyanavadyam / arthaṃ pratisaran bodhisattvo na vyañjanaṃ buddhānaṃ bhagavatāṃ sarvasandhyāya-vacanānyanupraviśati / kālāpadeśamahāpadeśakuśalo bodhisattvaḥ tattvārthānna vicalayituṃ na vikampayituṃ kenacit kathaṃcicchakyate / āditaścintāmanupraviśan bodhisattvaḥ apratilabdhapūrvāṃ kṣāntiṃ pratilabhate / tāmeva punaḥ pratilabdhāṃ (dutt 77) kṣāntiṃ sāratāmupanayan bodhisattvaḥ bhāvanāma nupraviśati / ebhiraṣṭābhirākārairbodhisattvaścintāsaṃgṛhītāṃ dharmānudharmapratipatti pratipanno bhavati / bhāvanā katamā / samāsataścaturvidhā veditavyā / śamatho vipaśyanā śamathavipaśyanābhyāsaḥ śamathavipaśyanābhiratiśca / tatra śamathaḥ katamaḥ / yathāpi tadvodhisattvaḥ aṣṭākārāyāśvintāyāḥ susamāptatvānnirabhilāpye vastumātre 'rthamātre ālambane cittamupanibadhya sarvaprapañcāpagatena sarvacittapariplavāpagatena saṃjñā-manasikāreṇa sarvālambanānyadhimucyamānaḥ adhyātmasamādhinirmitteṣu cittaṃ saṃsthāpayati avasthāpayati vistareṇa yāvadekotīkaroti samādhatte / ayamucyate śamathaḥ / vipaśyanā katamā tenaiva punaḥ śamathaparibhāvitena manaskāreṇa yathā cintitānāṃ dharmāṇāṃ nimittamanasikriyā vicayaḥ pravicayo dharmapravicayaḥ vistareṇa yāvatpāṇḍityaṃ prajñācāraḥ / iyamucyate vipaśyanā / śamathavipaśyanābhyāsaḥ katamaḥ / yaḥ śamathavipaśyanāyāñca sātatyaprayogaḥ satkṛtyaprayogaśca / śamathavipaśyanābhiratiḥ katamā / teṣveva śamathavipaśyanā-nimitteṣu yaccittasyācalanaṃ svarasenaivābhisaṃskāravāhitāsthānaṃ saṃgraho 'visaraṇā / iyamucyate śamathavipaśyanābhiratiḥ tatra bodhisattvo yathā yathā śamathavipaśyanābhyāsaṃ karoti tathā tathā śamathavipaśyanābhiratiḥ saṃtiṣṭhate / yathā yathā śamathavipaśyanābhiratiḥ saṃtiṣṭhate tathā tathā śamatho vipaśyanā ca pariśudhyataḥ / yathā yathā śamatho viśudhyati tathā tathā kāyaprasrabdhiścittaprasrabdhiḥ pṛthuvṛddhivaipulyatāṃ gacchati / yathā yathā vipaśyanā viśudhyati tathā tathā jñānadarśanaṃ pṛthuvṛddhivaipulyatāṃ gacchati / etāvacca bhāvanāyāḥ karaṇīyam / yadutāśrayagatañca dauṣṭhulyamanapanetavyaṃ sarvatra ca jñeye jñānadarśanaṃ viśodhayitavyaṃ ca / caitatsarvaṃ bhāvanākarmānayā caturākārayā bhāvanayā bodhisattvasya saṃpadyate / avavādaḥ katamaḥ / samāsato 'ṣṭavidho veditavyaḥ / yathāpi tadvodhisattvaḥ samādhisanniśrayeṇa vā saṃvāsānvayādvā yeṣāmavavaditukāmo bhavati yo vā punaranyo bodhisattvo 'smai avavadati tathāgato vā sa ādita eva cittaṃ paryeṣate jānāti / cittaṃ paryeṣya indriya paryeṣate jānāti / indriyaṃ paryeṣya āśrayaṃ paryeṣate jānāti / āśayaṃ paryeṣyānuśayaṃ paryeṣate jānāti / anuśayaṃ paryeṣya yathāyogaṃ yathārhameva vicitreṣvavatāramukheṣvavatārayati / yadi vā 'śubhayā yadi vā maitryā yadi vā idaṃpratyayatā-pratītyasamutpādena yadi vā dhātubhedena yadi vā ānāpānasmṛtyā yathāyogaṃ yathārhamavaratāramukheṣvavatārya śāśvatāntāsadgrāha pratipakṣeṇa madhyamāṃ pratipadaṃ deśayati / ucchedāntāsadgrāha pratipakṣeṇa madhyamāṃ pratipadaṃ deśayati / akṛte ca kṛtābhimānaṃ tyājayati / aprāpte asparśite asākṣātkṛte sākṣātkṛtābhimānaṃ tyājayati / so 'yamaṣṭavidho 'vavādaḥ punaḥ samāsatastribhiḥ sthānaiḥ saṃgṛhīto veditavyaḥ / trīṇi sthānāni katamāni / asthitasya cittasyādito 'vasthitaye samyagālambanopanibandhaḥ / sthitacittasya ca svārthaprāptaye samyagupāyamārgadeśanā / aniṣṭhitasvakāryasya cāntarādhiṣṭhānaparityāgaḥ / tatra cittendriyāśayānuśayajñānena yathāyogamavatāramukhāvatāraṇatayā ca cittasthitaye samyagālambanopanibandho veditavyaḥ / tatra śāśvatocchedāntāsadgrāhapratipakṣeṇa madhyamayā pratipadā sthitacittasya svārthaprāptaye samyagupāyamārgadeśanā veditavyā / tatrākṛte yāvadasākṣātkṛte sākṣātkṛtābhimānatyājanatayā aniṣṭhitasvakāryasyāntarādhiṣṭhānaparityāgo veditavyaḥ / evamebhistribhiḥ sthānairaṣṭavidho 'vavādaḥ saṃgṛhīto veditavyaḥ / eva mevāvavādaṃ parato vā labhamāno bodhisattvaḥ pareṣāṃ vānuprayacchannaṣṭānāṃ balānāṃ gotraṃ krameṇa viśodhayati vivardhayati dhyānavimokṣasamādhisamāpattijñānabalasyendriyaparāparajñānabalasya nānādhimuktijñānabalasya nānādhātujñānabalasya sarvatra gāminī pratipaj jñānabalasya pūrvenivāsānusmṛtijñānabalasya cyutyupapattijñānabalasya ca / tatrānuśāsanaṃ katamat / tatpañcavidhaṃ veditavyam / sāvadyasamudācārapratiṣedhaḥ anavadyasamudācārābhyanujñā pratiṣiddhābhyanujñāteṣu dharmeṣu skhalitasamācāra-saṃcodanā punaḥ punaranādarajātasya skhalataḥ avasādanayā smṛtikaraṇānupradānamakaluṣeṇāvipariṇatena snigdhenāśayena / samyak pratipannasya ca pratiṣiddhābhyanujñāteṣu dharmeṣu bhūtaguṇapriyākhyānatayā saṃpraharṣaṇā / itīdaṃ samāsataḥ pañcākāraṃ bodhisattvānāmanuśāsanaṃ veditavyam / yaduta pratiṣedho 'bhyanujñā codanā 'vasādanā saṃpraharṣaṇā ca / tatropāyasaṃgṛhītaṃ bodhisattvānāṃ kāyavāṅmanaskarma katamat / samāsato bodhisattvānāṃ catvāri saṃgrahavastūnyupāya ityucyante / yathoktaṃ bhagavatā catuḥsaṃgrahavastusaṃgṛhītenopāyena samanvāgato bodhisattvo bodhisattva ityucyata iti / kena punaḥ kāraṇena catvāri saṃgrahavastūnyupāya ityucyante / samāsataścaturvidha upāyaḥ sattvānāṃ vinayāya saṃgrahāya / nāstyata ūttari nāstyato bhūyaḥ / tadyathā 'nugrāhako grāhakaḥ avatārako 'nuvartakaśca / tatra dānaṃ bodhisattvasyānugrāhakaṃ upāyaḥ / tathā hi vicitreṇāmiṣadānenānugṛhyamāṇāḥ sattvāḥ śrotavyaṃ kartavyaṃ vacanaṃ manyate / tadanantaraṃ bodhisattvaḥ priyavāditayā tatra tatra sammūḍhānāṃ tatsammohāśeṣāpanayāya yuktiṃ grāhayati sandarśayati / evamasya priyavāditā grāhaka upāyo bhavati / tathā ca yuktyā grāhitān sandarśitānsattvān akuśalātsthānād vyutthāpya kuśale sthāne samādāpayati vinayati niveśayati pratiṣṭhāpayati / sāsyārthacaryā bhavatyavatāraka upāyaḥ / evañca bodhisattvaḥ tānsarvānavatārya tatsabhāgavṛttasamācāreṇānuvartate yenāsya na bhavanti vineyā vaktāraḥ / tvaṃ tāvadātmanā na śraddhāsampannaḥ śīlasampannastyāgasampannaḥ prajñāsampannaḥ kasmādbhavān parānatra samādāpayati / tena ca codayati smārayatīti tasmātsamānarthatā bodhisattvasya caturtho 'nuvartaka upāyo veditavyaḥ / ityebhiścaturbhirupāyaryatparigṛhītaṃ samastairvyastairvā bodhisattvasya kāyakarma vākkarma manaskarma / tadupāyaparigrahaṇāmityucyate sattvānāṃ samyaksaṃgrahāya vinayāya paripācanāya / iti bodhisattvabhūmāvādhāre yogasthāne aṣṭamaṃ balagotrapaṭalam / dānapaṭalam (chapter 1.9) uddānaṃ / svabhāvaścaiva sarvañca duṣkaraṃ sarvatomukham / syāt sātpauruṣyayuktañca sarvākāraṃ tathaiva ca // vighātārthikayuktañca ihāmutra sukhaṃ tathā / viśuddhañca navākāraṃ dānametatsamāsataḥ // iha bodhisattvaḥ krameṇa ṣaṭpāramitāṃ paripūryānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / dānapāramitāṃ śīlakṣāntivīryadhyānaprajñāpāramitāñca / tatra katamā bodhisattvasya dānapāramitā / navākāraṃ dānaṃ bodhisattvasya dānapāramitetyucyate / svabhāvadānaṃ sarvadānaṃ duṣkaradānaṃ sarvatomukhaṃ dānaṃ satpuruṣadānaṃ sarvākāradānaṃ vighātārthikadānamihāmutrasukhaṃ dānaṃ viśuddhadānaṃ ca / kaśca dānasya svabhāvaḥ / yā cetanā sarvapariṣkāra-svadehanirapekṣasya bodhisattvasya kevalādhyātmikavastuparityāgāya kāyavākkarmānavadyaśca sarvadeyavastuparityāgaḥ / saṃvarasthāyinaḥ āgamadṛṣṭeḥ phaladarśino yo yenārthī tasya ca tadvastupratipādanā bodhisattvasya dānasvabhāvo veditavyaḥ / tatra sarvadānaṃ katamat / sarvamucyate samāsato dvividhaṃ deyavastu / ādhyātmikaṃ bāhyañca / tatra ā majjñaḥ svadehaparityāgo bodhisattvasya kevalādhyātmikavastuparityāga ityucyate / yatpunarbodhisattvo vāntāśināṃ sattvānāmarthe bhuktvā bhuktvā 'nnapānaṃ vamati / tatsaṃsṛṣṭamādhyātmikabāhyavastudānaṃ bodhisattvasyetyucyate / etadyathoktaṃ sthāpayitvā pariśiṣṭadeyavastuparityāgo bāhyadeyavastuparityāgaḥ evocyate / tatra bodhisattvaḥ pareṣāṃ dehārthināṃ samāsato dvābhyāmākārābhyāṃ svadehamanuprayacchati / yathākāmakaraṇīyaṃ vā paravaśyaṃ paravidheyamātmānaṃ pareṣāmanuprayacchati / tadyathāpi nāma kaścit pareṣāṃ (dutt 81) bhaktācchādanahetordāsabhāvamupagacchet / evameva nirāmiṣacitto bodhisattvaḥ paramabodhikāmaḥ parahitasukhakāmo dānapāramittāṃ paripūrayitukāmo yathākaraṇīyaṃ pareṣāṃ vaśyaṃ paravidheyamātmānaṃ pareṣāmanuprayacchati / karacaraṇanayanaśiro 'ṅgapratyaṅgārthināṃ māṃsarudhirasnāyvarthināṃ yāvanmajjāyināṃ yāvanmajjānamanuprayacchati / dvābhyāmeva kāraṇābhyāṃ bodhisattvo bāhyaṃ vastu sattvebhyaḥ parityajati / yathāsukhaparibhogāya vā yācitakamanuprayacchati / tadvaśitvāya vā sarveṇa sarva nirmuktena cittenānuprayacchati / na ca punarbodhisattvaḥ sarvamādhyātmikabāhyaṃ vastvaviśeṣeṇaiva sarvathā ca sattvānāṃ dadāti / kiñca bodhisattvo dvividhādasmādādhyātmikabāhyādvastunaḥ sattvānāṃ dadāti / kathaṃ na dadāti / yadasmādādhyātmikabāhyādvastunaḥ sattvānāṃ dānaṃ sukhāyaiva syānna tu hitāya naiva vāsukhāya nāpi hitāya tadbodhisattvaḥ pareṣāṃ na dadāti / yatpunarhitāya syānnāvaśyaṃ sukhāyā-sukhāya vā punarhitāya ca tadvodhisattvaḥ pareṣāṃ dānaṃ dadāti / ityayaṃ tāvaddānasya cādānasya ca samāsanirdeśaḥ / ataḥ paraṃ vistaravibhāgo veditavyaḥ / iha bodhisattvaḥ parotpīḍanāya [paravadhāya] paravañcanāya cāyogavihitena copanimantritamātmānaṃ paravaśyaṃ paravidheyaṃ na dadāti / apyeva nāma bodhisattvaḥ śatakṛtvaḥ sahasrakṛtvaḥ svajīvitaparityāgamapi pareṣāmantikādabhyupagacchet / natveva rājñayā parārādhanārthaṃ parotpīḍanāṃ paravadhaṃ paravañcanāṃ vā kuryāt / yadi ca bodhisattvaḥ śuddhāśayo bhavati dānamārabhya so 'pi sattvakārye prabhūte karaṇīye pratyupasthite svadehāṅgapratyaṅgayācanake ca pratyupasthite na svadehāṅgapratyaṅgānyanuprayacchati / tatkasya hetoḥ / na hyasya bodhisattvasya dānamārabhya śuddhāśayasya punaḥ kenacitparyāyeṇedaṃ dātavyamasmai dātanyamiti bhavati cetasaḥ saṃkocaḥ / tasmādasau bodhisattvo yadāśayaśuddhyarthaṃ pratyupasthitaṃ sattvakāryamadhyupekṣya dadyāt so 'syāśayaḥ śuddha iti na (dutt 82) pratyupasthitaṃ sattvakāryamadhyupekṣya dadāti / na ca mārakāyikeṣu deveṣu yācanakeṣu viheṭhābhiprāyeṣu pratyupasthiteṣu svadehamaṅgavibhāgaśo dadāti / mā haiva teṣāmadhimātrā kṣatiścopahatiśca bhaviṣyatīti yathā mārakāyikeṣu deveṣu / eva tadādiṣṭeṣu sattveṣu veditavyam / nāpi conmattakṣiptacitteṣu bodhisattvaḥ svadehamaṅgavibhāgaśo 'nuprayacchati / na hi te svacitte 'vasthitāḥ / nārthino mṛgayante / nānyatra vipralāpaḥ / sa teṣāmasvatantratvāccetasaḥ tasmānna dadāti / etānākārān sthāpayitvā etadviparyayāt svadehaṃ tāvadbodhisattvaḥ paravidheyatayā vā 'ṅgapratyaṅgavibhāgaśo vārthibhyaḥ parityajati / evantāvadbodhisattvasyādhyātmikasya vastuno dānañcādānañca veditavyam / bāhyātpunarvastuno bodhisattvo yāni viṣāgniśastramadyāni sattvānāmupaghātāya tāni nānuprayacchatyarthibhyaḥ ātmopaghātāya vā yācitānyarthināṃ paropaghātāya [vā] / yāni punarviṣāgniśasramadyānyanugrahāya sattvānāṃ tāni bodhisattvo dadātyarthibhya ātmano vā 'nugrahāya yācitānyarthināṃ parānugrahāya vā / punarna ca bodhisattvaḥ parakīyaṃ draviṇamaviśvāsyaṃ parebhyo 'nuprayacchati / na ca bodhisattvaḥ sāñcaritreṇa paradāramupasaṃhṛtya pareṣāmanuprayacchati / na ca saprāṇakaṃ pānabhojanamanuprayacchati / yadapi [rati]krīḍopasaṃhitamanarthopasaṃhitaṃ sattvānāṃ bodhisattvasya deyaṃ vastu tadapi bodhisattvo 'rthibhyo na dadāti / tatkasya hetoḥ / yadyapi tadvastu teṣāṃ cittaprasādamātrakamutpādayed bodhisattvasyāntike / apitu vipulataramasya taddānamanarthaṃ kuryādyaddhetorasau madaṃ pramādaṃ duścaritamadhyāpadyamānaḥ kāyasya bhedādapāyeṣūpapadyate / sa cetpunastadratikrīḍādikaṃ va tu nāpāyagamanāya bhavennāpi cākuśalamūlopacayāya kāmaṃ tadbodhisattvastādṛśaṃ ratikrīḍādikaṃ vasta cittaprasādahetoranupracchedarthibhyastenāpi vastunā saṃgrahāya paripākāya / kīdṛśaṃ punā ratikrīḍāvastu bodhisattvo na dadātyarthibhyaḥ / kidṛśaṃ dadāti / tadyathā mṛgavadhaśikṣāṃ bodhisattvo na dadāti / kṣudrayajñeṣu ca mahārambheṣu yeṣu bahavaḥ prāṇinaḥ saṃghātamāpadya jīvitādvyaparopyante / tadrūpān yajñānna svayaṃ yajati na parairyājayati / nāpi ca devakuleṣu paśuvadhamanuprayacchati / na ca prabhūtaprāṇyāśritān [deśān] jalajairvā [sthalajairvā] prāṇibhiradhyuṣitāṃsteṣāṃ prāṇināmuparodhāya yācito 'nuprayacchati / (dutt 83) na jālāni na yantrāṇi na jālayantraśikṣāṃ prāṇināmuparodhāya yācito 'nuprayacchati / nāpyākrośāya vadhāya bandhāya daṇḍanāya kāraṇāya śatrūṇāṃ śatrumanuprayacchati / samāsato bodhisattvo yatkiñcit parasattvotpīḍayā parasattvabādhāya sattvānāṃ ratikrīḍāvastu tatsarvaṃbodhisattvo na dadātyarthibhyaḥ / yāni punarimāni vicitrāṇi hastyaśvarathayānavāhanāni vastrālaṅkārāṇi praṇītāni ca pānabhojanāni nṛttagītavāditaśikṣā nṛttagītavāditabhājanāni ca gandhamālyavilepanaṃ vicitraśca bhāṇḍopaskara udyānāni ca gṛhāṇi striyaśca paricaryāyai vividheṣu ca śilpakarmasthāneṣu śikṣā ityevaṃrūpaṃ ratikrīḍāvastu bodhisattvaścittaprasādahetorarthibhyo 'nuprayacchati / na ca bodhisattvaḥ amātrayā 'pathyaṃ vā glānāyārthine 'pi pānabhojanamanuprayacchati / na tṛpteṣu lolupajātīyeṣu sattveṣu praṇītaṃ pānabhojanamanuprayacchati / nāpi ca śokārtānāṃ sattvānāmātmodbandhanāya vā tāḍnāya vā viṣabhakṣaṇāya vā prapātapatanāya vā kāmakāraṃ dadāti / na ca bodhisattvo mātāpitaraṃ sarveṇa sarvaṃmarthibhyo 'nuprayacchati / tathāhi bodhisattvasya mātāpitaraṃ paramaguru-sthānīyamāpāyakaṃ poṣakaṃ saṃvardhakaṃ tadbodhisattvena dīrgharātraṃ śirasodvahatā na khedamāpattavyam / tayoścādhamanabandhaka sthāpanavikraye ātmā vaśyo vidheyo dātavyaḥ / tatkathaṃ bodhisattvaḥ parebhyo 'nupradātumutsaheta kutaḥ punaḥ pradadyāt / nāpi bodhisattvo rājā mūrdhābhiṣiktaḥ prabhuḥ sve pṛthivīmaṇḍale sattvānāṃ saparigrahāṇāṃ parakīyaṃ putradāraṃ pareṣāmantikādācchidya pareṣāmanuprayacchati / nānyatra kṛtsnaṃ grāmaṃ vā grāmapradeśaṃ vā janapadapradeśaṃ vā bhogamanuprayacchet / yathā mamābhūttathā te bhavatviti / na ca bodhisattvaḥ svaṃ putradāraṃ dāsīdāsakarmakarapauruṣeyaparigrahaṃ samyagasaṃjñaptamakāmakaṃ vimanaskaṃ pareṣāmarthināmanuprayacchati / samyak saṃjñaptamapi ca sumanaskaṃ chandajātaṃ nāmitreṣu na yakṣarākṣaseṣu na raudrakarmasu pratipādayati / nāpi ca dāsabhāvāya pratipādayati putradāraṃ sukumāraṃ kulaputraṃ janam / na ca bodhisattvo 'dhimātraparapīḍāpravṛtteṣu raudrakarmasu yācanakeṣu rājyapradānaṃ dadāti / rājyādapi ca tāṃstathāvidhān pudgalāṃścyāvayati sa cet pratibalo bhavati cyāvayitum / na ca bodhisattvo mātāpitrorantikādbhogānācchidya yācanakebhyaḥ prayacchati / yathā mātāpitrorevaṃ putradāradāsīdāsakarmakarapauruṣeyebhyaḥ / nāpi ca (dutt 84) mātāpitaraṃ bādhitvā vistareṇa yāvatkarmakarapauruṣeyaṃ bādhitvā parebhyo yācanakebhyo deyavastu parityajati / dharmaṇa cāsāhasena bodhisattvo bhogān saṃhṛtya dānaṃ dadāti nādharmeṇa sāhasena / na paramutpīḍyopahatya na ca buddhānāṃ bhagavatāṃ śāsane bodhisattvo vyavasthitaḥ śikṣāṃ vyatikramya kathañcit dānaṃ dadāti / dānañca dadad bodhisattvaḥ sarvasattveṣu samacitto dadāti dakṣiṇīyabuddhimupasthāpya mitrāmitrodāsīneṣu guṇavatsu doṣasatsu hīneṣu tulyeṣu viśiṣṭeṣu sukhiteṣu duḥkhiteṣu ca / na ca bodhisattvo yathoktādyathāpratijñātādyācanakāya nyūnaṃ dāna dadāti / nānyatra sama vā adhikaṃ vā / na ca bodhisattvaḥ praṇītaṃ vastu pratijñāya lūhaṃ pratyavaraṃ dadāti / nānyatralūhaṃ pratyavaraṃ pratijñāya praṇītaṃ dadāti saṃvidyamāne praṇīte / na ca bodhisattvo vimanasko na kruddhaḥ kṣubhitamānaso dānaṃ dadāti / nāpi ca dānaṃ dattvā nindayati punaḥ punaḥ parikīrtanatayā evaṃ caivañca tvaṃ mayā dānenānugṛhītaḥ savardhito 'bhyuddhṛto veti / na ca bodhisattvo nihīnapuruṣasyāpi dānaṃ dadadapaviddhamasatkṛtyānuprayacchati prāgeva guṇavataḥ / na ca bodhisattvo vividhavipratipattisthitānāmuddhatānāmasaṃvṛtātmanāṃ yācanakānāmākrośakānāṃ roṣakāṇāṃ paribhāṣakāṇāṃ vipratipattyā khinnamānaso dānaṃ dadāti / nānyatra teṣāmevāntike bodhisattvo bhūyasyā mātrayā kleśāveśaprakṛtitāmavagamyānukampācittamupasthāpya dānaṃ dadāti / na cāsaddṛṣṭyā parāmṛṣṭaṃ [dānaṃ] dadāti / tadyathā mahāraudrayajñeṣu na hiṃsādānena dharmaṃ pratyeti / nāpi kautakamaṅgalapratisaṃyuktaṃ dānaṃ dadāti / nāpi suviśuddhenāpi sarvākāreṇa dānamātrakeṇa laukikalokottarāṃ vairāgyaviśuddhiṃ pratyeti nānyatra / saṃbhāramātrakatayā viśuddherdānaṃ dhārayati / na ca phaladarśī dadāti / sarvañca dānamanuttarāyāṃ samyak sambodhau pariṇāmayati / sarvaprakārasya dānasya sarvaṃ prakāraṃ yathābhūtaṃ phalaṃ vipāke 'bhisaṃpratyayajāto bodhisattvo 'parapratyayo 'nanyaneyo dānaṃ dadāti tadyathā 'nnado balavān bhavati / vastrado varṇavān yānadaḥ sukhitaḥ cakṣuṣmān pradīpada ityevamādi vistareṇa veditavyam / na ca bodhisattvo dāridryabhayabhīto dānaṃ dadāti / nānyatra kāruṇyābhiprāya eva / na ca bodhisattvo yācanakānāmapratirūpaṃ dānaṃ dadāti / tadyathā yatīnāmucchiṣṭaṃ vā pānabhojanamuccāraprasrāvakheṭaśiṃghāṇakavāntaviriktapūyarudhiṃrasaṃsṛṣṭaṃ (dutt 85) vā abhidūṣitaṃ vā / anākhyātamapratisaṃveditamodanakulmāṣamutsarjanadharmī / tathā apalāṇḍubhakṣāṇāṃ palāṇḍusaṃmiśraṃ palāṇḍusaṃsṛṣṭam / evamamāṃsabhakṣāṇām / amadyapānāṃ madyamiśraṃ madyasaṃsṛṣṭaṃ vā / tathā 'pratirūpe karmaṇi viniyojya bodhisattvo na pareṣāṃ dānaṃ dadāti / ityevaṃbhāgīyamapratirūpaṃ dānaṃ na dadāti / na ca punarbodhisattvo yācanakaṃ punaḥ punaryācanatayā gatapratyāgatikatayā sevāvṛttasaṃvidhānena parikliśya dānaṃ dadāti / nānyatra yācitamātra eva / na ca bodhisattvaḥ kīrtiśabdaślokamiśritaṃ dānaṃ dadāti / na [ca] parataḥ pratikārasanniśritaṃ na śakratvamāratvacakravartitvaiśvaryasanniśritaṃ [dadāti] / na ca pareṣāṃ kuhanārthaṃ dānaṃ dadāti / kaccinmāṃ pare rājāno vā rājamahāmātyā vā naigamajanapadā brāhmaṇagṛhapatayo dhaninaḥ śreṣṭhinaḥ sārthavāhā dātāraṃ dānapatiṃ viditvā satkuryurgurūkuryurmānayeyuḥ pūjayeyuriti / na ca kārpaṇyadānaṃ dadāti / alpādapi viśadaṃ dadāti prāgeva prabhūtāt / na ca pareṣāṃ vipralambhāya dānaṃ dadāti / anena dānena vilobhya viśrambhayitvā paścādenaṃ vipravādayiṣyāmīti / na ca vibhedāya parataḥ pareṣāṃ dānaṃ dadāti / tadyathā dānena grāmaṃ vā grāmapradeśaṃ vā janapadaṃ vā janapadapradeśaṃ vā vibhedya svāmināmantikādācchetsyāmyākramiṣyāmīti / dakṣaśca bodhisattvo bhavatyanalasaśca utthānasampannaḥ svayaṃ ca sannaddhaḥ parikare pūrvaṅgamo deyavastu parityāge svayañca dadāti paraiśca dāpayati na svayaṃ kausīdyaṃ prāviṣkṛtya parānājñāpayati dānāya / mahāntamapi gaṇasannipātamarthināṃ śīlavadduḥśīlānāṃ sanniṣaṇṇaṃ saṃnipatitaṃ viditvā vṛddhāntamupādāya yāvannavakāntaṃ tatsarvaṃ deyavastu gatapratyāgatikatayā punaḥ punaranukrameṇa pratipādayati na ca bodhisattvaḥ prabhūteṣu vipuleṣu vistīrṇeṣu bhogeṣu saṃvidyamāneṣu mitaṃ dānaṃ dadāti / na ca paraviheṭhanāya pareṣāṃ dānaṃ dadāti / ākrośanāya vā roṣaṇatāḍanatarjanakutsanakabandhanacchedanarodhanapravāsanāya vā dānaṃ dadāti / pūrvameva ca dānād bodhisattvaḥ sumanā bhavati dadaccittaṃ prasādayati / dattvā cāvipratisārī bhavati / na ca śāṭhyāddānaṃ dadāti maṇimuktāśaṅkhaśilāvaidūryapravāḍādipratirūpakāṇi tadāśāvatāṃ sattvānām / na ca bodhisattvena kiñcidalpaṃ [vā prabhūtaṃ vā] deyavastu yanna prāgeva cetasā sarvasattvānāṃ (dutt 86) nirmuktaṃ bhavati / paścādyācakaḥ svakamiva dhanaṃ yācitakānupradattaṃ bodhisattvādyācate / kālena ca bodhisattvo dānaṃ dadāti nākālena / kalpikamātmanaḥ parasya ca nākalpikam / ācāreṇa nānācāreṇa / avikṣiptena ca cetasā na vikṣiptena / na ca bodhisattvo yācanakamavahasati nāvaspaṇḍayati / ma maṅkubhāvamasyopasaṃharati / na bhṛkuṭīkṛto bhavati / uttānamukhavarṇaḥ smitapūrvaṃṅgamaḥ pūrvābhibhāṣī bhavati / na ca vilambitaṃ tvaritaṃ tvaritaṃ dānaṃ dadāti / ayācito 'pi bodhisattvaḥ svayaṃ pravārayitvā parān yo yenārthī bhavati tasya taddadāti / svayaṃ gṛhītaṃ caiṣāmabhyanujānāti / na ca bodhisattvo dauṣprajñadānaṃ dadāti / dadat prājñadānameva dadāti / prājñadānaṃ bodhisattvasya katamat / iha bodhisattvaḥ satsu saṃvidyamāneṣu deyadharmeṣu pūrvameva yācanakābhyāgamanādevaṃ cittamabhisaṃskaroti / sa cenme dvau yācanakāvāgacchetāṃ sukhitaścākṛpaṇo 'varākaḥ sanāthaḥ sapratisaraṇaḥ duḥkhitaśca kṛpaṇo varākaḥ anāthaḥ apratisaraṇaḥ / tena mayā sacenme bhogānāṃ dvayorapi santarpaṇāyecchāparipūraye tadā saṃbhavo 'sti ubhau santarpayitavyau / dvayorapīcchā paripūriḥ karaṇīyā / sa cenna tāvadbhogasaṃbhavaḥ syādahaṃ dvayoḥ santarpayeyaṃ yadicchāparipūriñca kuryāṃ sukhitamapahāya duḥkhitāya dānaṃ deyam / akṛpaṇamavarākaṃ sanāthaṃ sapratisaraṇamapahāya kṛpaṇāya varākāya anāthāyāpratisaraṇāya dānaṃ deyamiti / sa evaṃ cittamabhisaṃskṛtya yathābhisaṃskārameva karmaṇā saṃpādayati / sa cetpunaḥ sukhitasya yācanakasyecchāṃ na śaknoti paripūrayituṃ sa tameva pūrvakaṃ svacittābhisaṃskārakalpamupādāya taṃ yācakamevaṃ saṃjñapya preṣayati / asya mayā duḥkhitasya pūrvanisṛṣṭaṃ pūrvapratijñātametaddeyavastu ato mayā 'syaiva pratipāditam / na ca me tvayyadātukāmamanā asti / ato na bhadramukhenāsmākamantike praṇayavimukhatā karaṇīyeti / punaraparaṃ bodhisattvaḥ satsu saṃvidyamāneṣu deyadharmeṣu yāni tāni matsarikulāni bhavanti paramamatsarikulānyāgṛhītapariṣkārāṇi kuṭakuñcakāni yeṣu na jātu śramaṇabrāhmaṇeṣu deyadharme prajāyate tāni bodhisattvaḥ kulānyupasaṃkramya pratisaṃmodya praṇayañca saṃvidhāyaivamāha / aṅga tāvatte bhavantaḥ akośakṣayeṇa mahatā upakāreṇa pratyavasthitā bhavantu / mama gṛhe vipulā bhogā vipulā deyadharmāḥ (dutt 87) saṃvidyante / so 'haṃ dānapāramitāparipūraye yācanakenārthī / sa cedyūyaṃ yācanakamārāgayatha mā nirākṛtya visarjayiṣyatha madīyaṃ dhanaṃ deyadharmamādāya tebhyo vā visṛjata yathāsukhameva / athavā taṃ yācanakamasmākamupasaṃharatha dīyamānañca mayā dānamanumodatha / te ca tasya pratiśrutyākośakṣayeṇa priyeṇāyaṃ kulaputro 'smākamārādhitacitto bhavatīti tathā kurvanti / evaṃ hi tena bodhisattvena yeṣāmāyatyāṃ mātsaryamalavinayāya bījamavaropitaṃ bhavati / krameṇa ca tenābhyāsena tena prajñāpūrvakeṇopāyakauśalyena svakamapi parīttaṃ parebhyo dhanamanuprayacchanti / mṛdukamalobhaṃ niśritya madhyaṃ pratilabhante / madhyaṃ niśrityādhimātraṃ pratilabhante / punaraparaṃ bodhisattvo ye 'sya bhavantyācāryopādhyāyāḥ sārdhavihāryantevāsinaḥ sabrahmacāriṇaśca lobhaprakṛtayo lubdhajātīyā ye ca na lubdhajātīyā api tu deyadharmavaikalyādicchāvighātavantastatra bodhisattvo buddhāvaropitaṃ vā dharmā[varopitaṃ vā] saṃghāvaropitaṃ vā dānamayaṃ puṇyakriyāvastu kartukāmasteṣāmevotsṛjati / tān deya dharmāṃstaiḥ kārayati na svayaṃ karoti / evaṃ tena bodhisattvena svayañca bahutaraṃ puṇyaṃ prasūtaṃ bhavati / tadekatyānāñca sabrahmacāriṇāṃ kleśavinayaḥ kṛto bhavati / tadekatyānāṃ dharmecchāparipūriḥ kṛtā bhavati / sattvasaṃgrahaḥ sattvaparipākaśca kṛto bhavati / punaraparaṃ bodhisattvaḥ satsu saṃvidyamāneṣu deyadharmeṣu yācanakamākūṭananimittamātrakeṇaiva jñātvā yathākāmaṃ deyadharmaiḥ pratipādayati / yo 'pi cainamupasaṃkrānto bhavati kūṭavāṇijyanaivaṃ vyaṃsayiṣyāmīti / tasyāpi bhāvamājñāya tadduścaritamanyeṣāmapi tāvacchādayati prāgeva tasyaiva / icchāñcāsya paripūrayati yenāsāvamaṅkurudagro viśāradaḥ saumanasyajāto viprakrāmati / yenāpi ca bodhisattvaḥ kūṭa-kapaṭena vañcito bhavati na cānena sā vañcanā pūrvaṃ pratividdhā bhavati paścācca pratividhyati / pratividhya na ca tena vastunā punastaṃ vyaṃsakaṃ pudgalañcodayati smārayati / sarvañca tacchalakṛta madattādānamasmai bhāvenābhyanumodate / ityevaṃbhāgīyaṃ tāvadbodhisattvasya satsu saṃvidyamāneṣu prājñadānaṃ veditavyam / punaraparaṃ bodhisattvaḥ asatsu asaṃvidyamāneṣu deyadharmeṣu kṛtāvī bodhisattvasteṣu teṣu śilpakarmasthāneṣu sa tadrūpaṃ śilpakarmasthānamāmukhīkaroti / (dutt 88) yenālpakṛcchreṇa mahāntaṃ dhanaskandhamabhinirjityādhyāvasati / pareṣāñcitrakatho madhurakathaḥ kalyāṇapratibhāno bodhisattvāstathā dharmadeśanāṃ pravartayati yathā daridrāṇāmapi sattvānāṃ dātukāmatā santiṣṭhate prāgevāḍhyānām / matsariṇāmapi prāgeva tyāgaśīlānām / yāni vā punastāni śrāddhakulāni yeṣvaharahaḥ pravṛtā eva deyadharmā vistīrṇabhogatayā teṣu kuleṣu āgatāgatān yācanakānupasaṃharati / svayameva vā gatvā dāneṣu dīyamāneṣu puṇyeṣu kriyamāṇeṣu dakṣo 'nalasa utthānasampannaścittamabhiprasādya kāyena vācā yathāśaktyā yathābalaṃ vyāpāraṃ gacchati / supratipāditañca taddānaṃ yācanakeṣu karoti / evaṃ hi taddānam / yadupasthāpaka-vaiguṇyād duṣpratipāditaṃ syāt pakṣapatitaṃ vā anādarato vā smṛtisaṃpramoṣato vā tanna bhavati / evaṃ hi bodhisattvaḥ asatsvasaṃvidyamāneṣu bhogeṣu prājñadānasya dātā bhavati yāvadāśayaśuddhi nādhigacchati / śuddhāśayastu bodhisattvo yathaivāpāsamatikramaṃ pratilabhate tathaivākṣayabhogatāṃ janmani pratilabhate / punaraparaṃ bodhisattvo na tīrthikāya randhraprekṣiṇe dharmaṃ mukhoddeśato vā pustakagataṃ vā dadāti / nāpi lobhaprakṛtaye pustakaṃ vikretukāmāya sannidhiṃ vā kartukāmāya / na tu tena jñānenānarthine [jñānenārthine vā] / punaḥ sa cetkṛtārthaḥ pustakena bhavati svayaṃ dadātyasmai yathāsukhameva / sa cedakṛtārtho bhavati yasyārthe tena tatpustakamanvāvartitam / evamasau bodhisattvaḥ ādarśamanyaṃ dṛṣṭvā lekhayitvā vānyaddadāti / sa cennaivādarśaṃ paśyati nāpi lekhayituṃ śaknoti tenādita evaṃ svacittaṃ pratyavekṣitavyam / mā haiva me dharmamātsaryamalaparyavasthitaṃ cittam / mā haivāhamāśayata eva na dātukāmo 'bhilikhitaṃ dharmam / sa cetsa evaṃ pratyavekṣamāṇo jānīyādasti me dharmamātsaryamalasamudācāro 'pi tena bodhisattvenaivaṃ cittamabhisaṃskṛtya dātavyam / evaṃ dharmadānaṃ syāt / yadyahamanena dharmadānena mūka evaṃ syāṃ dṛṣṭe dharme tathāpi mayā 'nadhivāsya kleśaṃ dātavyameva syāddharmadānam / prāgeva jñānasaṃbhāravikalaḥ / sa cetpunaḥ pratyavekṣamāṇo jānīyānnāsti me [dharma] mātsaryamalasamudācāro 'pi tena bodhisattvenaivaṃ pratisaṃśikṣitavyam / aham [ātmanaḥ] kleśanirghātanārthaṃ vā etaddharmadānaṃ dadyāṃ jñānasaṃbhāraparipūraṇārthaṃ vā sattva (dutt 89) priyatāyaiva vā / so 'haṃ kleśaṃ tāvanna paśyāmi / jñānasaṃbhāramapi dṛṣṭadharmasāmparāyikaṃ prabhūtataramananupradānāt paśyāmi / na padānāt / sāmparāyikameva pratanukaṃ dharmalābhapracuratāyai / ananuprayacchaṃścāhaṃ sarvasattvānāṃ hitasukhāya jñānaṃ samudānaya tasya ca sattvasya tadanyeṣāñca sarvasattvānāṃ priyakārī bhavāmi / anupracchannasyaivaikasya sattvasya priyakārī iti viditvā yathābhūtaṃ sa cedbodhisattvo na dadātyanavadyo bhavatyavipratisārī / asamatikrāntaśca bhavati bodhisattvavṛttam / kathañca punarna dadāti / na khalu punarbodhisattvaḥ utsahate yācanakaṃ niṣṭhurayā vācā pratikṣeptum / na te dāsyāmītyapi upāyakauśalyanainaṃ saṃjñapyānupreṣayati / tatredamupāyakauśalyam / prāgeva bodhisattvena sarvapariṣkārāḥ sarvadeyadharmā daśasu dikṣu viśaddhenāśayena buddhabodhisattvānāṃ visṛṣṭā bhavanti vikalpitāstadyathāpi nāma bhikṣurācāryāya vā upādhyāyāya vā cīvaraṃ vikalpayet / sa evaṃ vikalpahetoḥ sarvavicitrodārapariṣkāradeyadharmasannidhiprāpto 'pyāryavaṃśavihārī bodhisattva ityucyate / aprameyapuṇyaprasotā ca bhavati / tañca puṇyamasya nityakālaṃ tadbahulamanaskārasya sarvakālānugatamabhivardhate / sa tān deyadharmān buddhabodhisattvanikṣiptāniva dhārayati / yadi yācanakaṃ paśyati yuktarūpaścāsmin yathepsitaṃ deyadharmapratipādanaṃ paśyati / sa nāsti tat kiñcid buddhabodhisattvānāṃ yatsattveṣu aparityaktamiti viditvā yācanakasyecchāṃ paripūrayati / no cedyuktarūpaṃ samanupaśyati sa tameva kalpamupādāya parakīyametad bhadramukha na caitadyuṣmākamanujñātaṃ dātumiti ślakṣnena vacasā saṃjñapyainaṃ preṣayati / anyadvā tad dviguṇaṃ triguṇaṃ dānamānasatkāraṃ kṛtvānupreṣayati / yenāsau jānīte nāyaṃ bodhisattvo lobhātmakatayā 'smākaṃ na dātukāmaḥ / api tu nūnamasvatantra evaṃ tasmin pustakadharmadāne yena na dadātīti / idamapi bodhisattvasya dharmadānamārabhya prājñadānaṃ veditavyam / punaraparaṃ bodhisattvaḥ sarvadānāni dharmāmiṣābhaya[dānā]ni praryāyato 'pi lakṣaṇato 'pi nirvacanato 'pi hetuphalaprabhedato 'pi yathābhūtaṃ prajānannanuprayacchati / idamapi bodhisattvasya prājñadānaṃ veditavyam / punaraparaṃ bodhisattvaḥ apakāriṣu sattveṣu maitryāśayo dānaṃ dadāti / duḥkhiteṣu karuṇāśayaḥ / guṇavatsu muditāśayaḥ / (dutt 90) upakāriṣu mitreṣu suhṛtsūpekṣāśayaḥ / idamapi bodhisattvasya prājñadānaṃ veditavyam / punaraparaṃ bodhisattvo dānavibandhanamapi dānavibandhapratipakṣamapi yathābhūtaṃ prajānāti / tatra catvāro dānavibandhāḥ / pūrvako 'nabhyāsaḥ / deyadharmaparīttatāvaikalyam / agre manorame ca vastuni gṛddhiḥ āyatyāñca bhogasampatti phaladarśanābhinandanatā / yataśca bodhisattvasya deyadharmeṣu saṃvidyamāneṣu yācanake ca samyagupasthite dāne cittaṃ na krāmati / so 'nabhyāsakṛto me 'yaṃ doṣa iti laghu ladhveva prajñayā pratisidhyati / evañca punaḥ pratividhyati / nūnaṃ mayā pūrvaṃ dānaṃ na dattaṃ yena me etarhi samyak saṃvidyamāneṣu bhogeṣu samyak pratyupasthite ca yācanake dāne cittaṃ na krāmati / sa cedetarhina pratisaṃkhyāya dāsyāmi punarapi me āyatyāṃ dānavidveṣo bhaviṣyati / sa eva pratibidhya dānapratibandhapratipakṣa niśṛtya pratisaṃkhyāya dadāti / nābhyāsakṛtadoṣānusārī bhavati na tadvaśagaḥ / punaraparaṃ bodhisattvasya sa cedyad yācanake samyak pratyupasthite parīttabhogatayā dāne cittaṃ na krāmati sa ta vighātakṛta dānavipratibandhahetuṃ laghu-laghveva prajñayā pratividhya tadvighātakṛtaṃ duḥkhamadhivāsayan pratisaṃkhyāya kāruṇyāddānaṃ dadāti / tasyaivaṃ bhavati / pūrvakarmadoṣeṇa vā paravineyatayā vā mayā bahūni pragāḍhāni kṣut pipāsādikāni duḥkhānyanubhūtāni bhave vinā parānugraham / yadi ca me maraṇāya kālakriyāyai savarteta etaddānakṛta parānugrahahetuka dṛṣṭe dharme duḥkha tathāpi me dānameva śreyo na tu yācanakanirākaraṇam / prāgeva yaḥ kaścidyena kenacicchākapatreṇa jīvati ityevaṃ bodhisattvastadvighātakṛtaṃ dukhamadhivāsya dāna dadāti / panarapara bodhisattvasya samyag yācake pratyupasthite sa cedadhimātramanāpatvādagryatvāddeyavastuno dāne citta na krāmati ta bodhisattvo gardhakṛt doṣa laghu-laghveva pratijñayā pratividhya duḥkhe me eṣa sukhasaṃjñāviparyāsaḥ āyatyāṃ duḥkhajanaka iti viparyāsaparijñānāttañca prahāya prati saṃkhyāya tadvastu dadāti / punaraparaṃ bodhisattvasya sa ceddānaṃ dattvā dānaphale (dutt 91) mahābhogatāyāmanuśaṃsadarśanamutpadyate nānuttarāyāṃ samyaksaṃbodhau taṃ bodhisattvo mithyāphaladṛṣṭikṛtaṃ doṣaṃ laghu-laghveva prajñayā pratividhya sarvasaṃskārāṇāmasāratāṃ yathābhūtaṃ pratyavekṣate / sarvasaṃskārāḥ kṣaṇabhaṅgurāḥ phalopabhogaparikṣayabhaṅgurā viprayogabhaṅgurāśca / sa evaṃ pratyavekṣamāṇaḥ phaladarśanaṃ prahāya yatkiñciddānaṃ dadāti sarvaṃ tanmahābodhi-pariṇāmitameva dadāti / tadidaṃ bodhisattvasya caturvidhasya dānavibandhasya caturvidhaṃ dānaprativandhapratipakṣajñānaṃ veditavyam / prativedho duḥkhādivāsanā viparyāsaparijñānaṃ saṃskārāsāratvadarśanañca / tatra trividhena bodhisattvaḥ pratipakṣajñānena pūrvakeṇa niyataṃ samyak ca dānaṃ dadāti / ekena paścimena pratipakṣajñānena samyak puṇyaphalaparigrahaṃ karoti / idamapi bodhisattvasya prājñadānaṃ veditavyam / punaraparaṃ bodhisattvaḥ adhyātmyaṃ rahogataḥ śuddhenāśayena ghanarasena prasādena saṃkalpairvicitrānudārānaprameyān deyadharmānadhimucya sattveṣu dānāya pratipāditāyābhilaṣati yena bodhisattvaḥ alpakṛcchreṇāprameyaṃ puṇyaṃ prasūyate / idamapi bodhisattvasya prājñadānaṃ veditavyam / tadidaṃ bodhisattvasya prājñasya [mahā]prājñadānam / evaṃ samāsataḥ saṃvidyamāneṣvasaṃvimādeṣu cāmiṣadānasaṃgṛhīteṣu deyadharmeṣu tathā dharmadānamupādāya pratisaṃvidamupādāyādhyāśayadānamupādāya dānavipratibandhapratipakṣajñānamupādāyāśayādhimuktidānañcopādāya bodhisattvasyaivāveṇikaṃ veditavyam / evaṃ hi bodhisattvasyādhyātmika-bāhyasarvavastudānaprabhedo vistareṇa veditavyaḥ / ata ūrdhvamasmādeva sarvadānaprabhedāttadanyaḥ sarvo duṣkarādidānaprabhedo veditavyaḥ / tatra katamadbodhisattvasya duṣkaradānam / yadbodhisattvaḥ parīttaṃ deyavastu saṃvidyamānamātmānaṃ bādhitvā duḥkhamadhivāsya pareṣāmanuprayacchati / idaṃ bodhisattvasya prathamaṃ duṣkaradānam / yadbodhisattvaḥ iṣṭañca vastu prakṛtisnehādvā dīrghakāla saṃstavādvā 'dhimātropakārādvā 'gryañca pravaraṃ deyavastugardhaṃ prativinodya parebhyo 'nuprayacchati / (dutt 92) idaṃ bodhisattvasya dvitīyaṃ duṣkaradānaṃ yadbodhisattvaḥ kṛcchatārjitān deyadharmān parebhyo 'nuprayacchati / idaṃ tṛtīyaṃ bodhisattvasya duṣkaradānam / tatra katamadbodhisattvasya sarvatomukhaṃ dānam / yadbodhisattvaḥ svakaṃ vā paraṃ vā samādāpya deyavastu svabhṛtyeṣu vā mātāpitṛputradāradāsīdāsakarmakarapauruṣeyamitrāmātyajñātisālohiteṣvanuprayacchati / pareṣu vā 'rthiṣu / etatsarvatomukhaṃ dānamityucyate / samāsato bodhisattvasya caturākāraṃ satpuruṣasya satpuruṣadānam / tava katamad bodhisattvasya satpuruṣasya satpuruṣadānam / yadbodhisattvaḥ śraddhayā dānaṃ dadāti satkṛtya svahastena kālena parānanupahatya idaṃ bodhisattvasya satpuruṣasya satpuruṣadānamityucyate / tatra katamadbodhisattvasya sarvākāraṃ dānam / aniścitadānatā / viśadadānatā / pramuditadānatā / abhīkṣṇadānatā / pātradānatā / apātradānatā sarvadānatā / sarvatradānatā / sarvakāladānatā / anavadyadānatā sarvavastudānatā / deśavastudānatā / dhanadhānyavastudānatā / itīda trayodaśākāraṃ dānaṃ bodhisattvasya sarvākāramityucyate / tatra katamadbodhisattvasya vighātārthika dānam / iha bodhisattvo bhojanena pānena vighātiṣvarthikeṣu bhojanapānaṃ dadāti / yānārthikeṣu yānaṃ vastrārthikeṣu vastramalaṅkārārthikeṣu alaṃkāraṃ vicitrabhāṇḍopaskārārthikeṣu vicitrabhāṇḍopaskāraṃ dadāti / gandhamālyavilepanārthikeṣu gandhamālyavilepanam / pratiśrayārthikeṣu pratiśrayam / ālokavighātārthikeṣvālokaṃ dadāti / idamaṣṭākāra bodhisattvasya vighātārthikadānaṃ veditavyam / tatra katamadbodhisattvasyehāmutrasukhaṃ dānam / āmiṣadānaṃ dharmadānamabhayadānañca samāsataḥ ihāmutrasukhaṃ bodhisattvānāṃ dānaṃ veditavyam / tatpunarāmiṣadānaṃ praṇītaṃ śucikalpikam / vinīya mātsaryamalaṃ sannidhimalañca dadāti / tatra mātsaryamalavinayaścittāgrahaparityāgāt sannidhimalavinayo bhogāgrahaparityāgādveditavyaḥ / abhayadānaṃ siṃhavyādhragrāharājacaurodakādibhayaparitrāṇatayā veditavyam / dharmadānamaviparītadharmadeśanā nyāyopadeśaḥ śikṣāpadasamādāpanā (dutt 93) ca / tadetatsarvamabhisamasya navākāraṃ bodhisattvasya dānaṃ sattvānābhihāmutrasukhaṃ bhavati / tatrāmiṣābhayadānaṃ saprabhedabhihasukham dharmadānaṃ punaḥ saprabhedamamutrasukham / tatra katamadbodhisattvasya viśuddhaṃ dānam / taddaśākaraṃ veditavyam / asaktamaparāmṛṣṭamasaṃbhṛtamanunnatamaniśritamalīnamadīnamavimukhaṃ pratīkārānapekṣaṃ vipākānapekṣañca / tatrāsaktaṃ dānaṃ katamat / iha bodhisattvo yācanake samyak pratyupasthite tvaritamavilambitaṃ dadāti / na yācanakasya tathā lābhamāramya tvarā bhavati yathā bodhisattvasya dānamārabhya / aparāmṛṣṭaṃ dānaṃ katamat / na hi bodhisattvo dṛṣṭyā evaṃ dānaṃ parāmṛśati / nāsti vā 'sya dānasya phalam / hiṃsādānena vā punardharmo bhavatīti / susampannena vā punardānamātrakeṇa laukikalokottarā viśuddhirbhavatīti / asaṃbhṛtaṃ dānaṃ katamat / na khalu bodhisattvaḥ saṃbhṛtya dīrghakālikaṃ deyadharmasannicarya kṛtvā paścāt sakṛddānaṃ dadāti / tatkasya hetoḥ / na hi bodhisattvaḥ saṃvidyamāneṣu deyadharmeṣu samyak pratyupasthitasya yācanakasya nirākaraṇamutsahate nāpi pratirūpaṃ paśyati yena tannirākaroti / kutaḥ punaḥ sannicayaṃ kariṣyati / na ca saṃbhṛtadānena bodhisattvaḥ puṇyasyāyadvāramadhikaṃ paśyati / samaṃ deyavastu tulyeṣu vyastasamasteṣu yācanakeṣu krameṇa vā sakṛdvā dīyamānaṃ kena kāraṇena puṇyaviśeṣatāṃ parigṛhṇīyāditi sampaśyannapi ca bodhisattvaḥ sāvadyameva saṃbhṛtadānaṃ paśyati / niravadyaṃ paśyati yathotpannaṃ bhogadānam / tatkasya hetoḥ / tathāhi saṃbhṛtadātā 'rthito yācanakairyācanakaśatāni pūrvaṃ nirākṛtya teṣāmāghātamakṣamapratyayaṃ janayitvā paścādanarthito 'pi tadekatyānāṃ saṃbhṛtadānaṃ dadāti / tasmādbodhisattvaḥ sambhṛtadānaṃ na dadāti / anunnatadānaṃ katamat / yācanakāya nīcacitto bodhisattvo dānaṃ dadāti / na ca paraspardhayā dadāti / na ca dānaṃ dattvā tena dānena manyate ahamasmi dātā dānapatiranye ca na tatheti / aniścitadānaṃ katamat / na hi bodhisattvaḥ kīrtiśabdaghoṣaślokaṃ niśritya dānaṃ dadāti / vikalpākṣarasaṃbhūtāṃ ghoṣamātrapratibaddhāṃ vṛṣamatropamāṃ kīrtiṃ manyamānaḥ / alīnaṃ dānaṃ katamat / iha bodhisattvaḥ pūrvameva dānāt sumanā bhavati / dadaccittaṃ prasādayati / dattvā cāvipratisārī bhavati / vipulāni ca paramodārāṇi bodhisattvānāṃ dānāni śrutvā nātmānaṃ paribhavan saṃkocamāpadyate / adīnaṃ dānaṃ katamat / vicintya vicintya bodhisattvo yatnena deyadharmebhyo yānyagrāṇi pravarāṇi bhojanapānayānavastrādīni tānyanuprayacchati / avimukhaṃ dānaṃ katamat / samacitto bodhisattvaḥ apakṣapatito mitrāmitrodāsīneṣu samakāruṇyo dānaṃ dadāti / pratīkārānapekṣaṃ dānaṃ katamat / kāruṇyacitto 'nukampācitto bodhisattvo dānaṃ dadanna parataḥ pratyupakāraṃ pratyāśaṃsate / sukhakāmāṃ tṛṣṇādāhena dahyamānāmapratibalāṃ prakṛtiduḥkhitāṃ janatāṃ saṃpaśyan / vipākānapekṣaṃ dānaṃ katamat / na bodhisattvo dānaṃ dattvā dānasyāyatyāṃ bhogasampadaṃ vā ātmabhāvasampadaṃ vā phalavipākaṃ pratyāśaṃsate / sarvasaṃskāreṣu phalgudarśī paramabodhāvanuśaṃsadarśī / ebhirdaśabhirākārairbodhisattvānāṃ viśuddhaṃ suviśuddhaṃ dānaṃ bhavati / evaṃ hi bodhisattva etannavākāraṃ dānaṃ niśritya dānapāramitāṃ paripūrayitvā 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / iti bodhisattvabhūmāvādhāre yogasthāne navamaṃ dānapaṭalam / śīlapaṭalam (chapter 1.10) uddānam / svabhāvaścaiva sarvañca duṣkaraṃ sarvatomukham / syāt [sāt]pauruṣyayuktañca sarvākāraṃ tathaiva ca // vighātārthikayuktañca ihāmutrasukhaṃ tathā / viśuddhañca navākāraṃ śīlametatsamāsataḥ // tatra śīlaṃ bodhisattvānāṃ katamat / tadapi navavidhaṃ veditavyam / svabhāva śīlaṃ sarvaśīlaṃ duṣkaraśīlaṃ sarvatomukhaṃ śīlaṃ satpuruṣaśīlaṃ sarvākāraśīlaṃ vighātārthikaśīlaṃ ihāmutrasukhaṃ śīlaṃ viśuddhaśīlañca / tatra svabhāvaśīlaṃ katamat / caturbhirguṇairyuktaṃ samāsato bodhisattvānāṃ svabhāvaśīlaṃ veditavyam / katamaiścaturbhiḥ / parataḥ samyaksamādānataḥ suviśuddhāśayatayā vyatikrāntaiḥ pratyāpattyā 'vyatikramāya cādarajātasyopasthitasmṛtitayā / tatra parataḥ śīlasamādānādbodhisattvasya paramupanidhāya śikṣāvyatikrame vyapatrāpyamutpadyate / suviśuddhāśayatayā śīleṣu bodhisattvasyātmānamupanidhāya śikṣāvyatikrame hīrutpadyate / śikṣāpadānāṃ vyatikrama-pratyāpattyā ādarajātasya cādita evāvyatikramādbodhisattvo dvābhyāmākārābhyāṃ niṣkaukṛtyo bhavati / evamayaṃ bodhisattvaḥ samādanamāśayaviśuddhiñca niśritya hrīvyapatrāpyamutpādayati / hrīvyapatrāpyāt śīlaṃ samāttaṃ rakṣati / rakṣamāṇo niṣkaukṛtyo bhavati / tatra yacca parataḥ samādānaṃ yaśca viśuddho 'dhyāśayaḥ itīmau dvau dhamauṃ yā ca vyatikramapratyāpattiryaścādaraḥ avyatikrame 'nayordvayordharmayorāvāhakau / tatra yacca parataḥ samādānaṃ yaśca suviśuddho 'dhyāśayaḥ yaścāvyatikramāyādarajāta ityebhistribhirdharmairavipattirbodhisattvaśīlasya veditavyā / vyatikramapratyāpattyā punaśchidritasya pratyānayanavyutthānaṃ veditavyam / tatpunaretaccaturbhiguṇairyuktaṃ svabhāvaśīlaṃ bodhisattvānāṃ (dutt 96) kalyāṇaṃ veditavyamātmahitāya parahitāya bahujanahitāya bahujanasukhāya lokānukampāyai cārthāya hitāya sukhāya devamanuṣyāṇāṃ samādānato 'nuśikṣaṇataśca / aprameyaṃ veditavyamaprameyabodhisattvaśikṣāparigṛhītatayā / sattvānugrāhakaṃ veditavyaṃ sarvasattvahitasukhapratyupasthānatayā / mahāphalānuśaṃsaṃ veditavyam anuttarasamyak saṃbodhiphalaparigrahānupradānatayā / tatra katamad bodhisattvasya sarvaśīlam / samāsato bodhisattvasya gṛhipakṣagataṃ pravrajitapakṣagatañca śīlaṃ sarvaśīlamityucyate / tatpunargṛhipakṣāśritaṃ pravrajitapakṣāśritañca śīlaṃ samāsatastrividham / saṃvaraśīlaṃ kuśaladharmasaṃgrāhakaśīlaṃ sattvārthakriyāśīlañca / tatra saṃvaraśīlaṃ bodhisattvasya katamat / yatsaptanairṇāyikaṃ prātimokṣasaṃvarasamādānaṃ bhikṣubhikṣuṇī-śikṣamāṇā-śrāmaṇera-śramaṇeryyupāsakopāsikāśīlam / tadetad gṛhipravrajitapakṣe yathāyogaṃ veditavyam / tatra kuśaladharmasaṃgrāhakaṃ śīlaṃ yatkiñcidbodhisattvaḥ śīlasaṃvarasamādānādūrdhvaṃ mahābodhāya kuśalamācinoti kāyena vācā manasā sarvaṃ tatsamāsataḥ kuśaladharmasaṃgrāhakaṃ śīlamityucyate / tatpunaḥ katamat / iha bodhisattvaḥ śīlaṃ niśritya śīlaṃ pratiṣṭhāya śrute yogaṃ karoti cintāyāṃ śamathavipaśyanābhāvanāyāmekārāmatāyām / tathā gurūṇāmabhivādana-vandana pratyutthānāñjalikarmaṇaḥ kālena kālaṃ kartā bhavati / tathā kālena kālaṃ teṣāmeva gurūṇāṃ gauraveṇopasthānasya kartā bhavati / glānānāṃ satkṛtya kāruṇyena glānopasthānasya kartā bhavati tathā subhāṣite sādhukārasya dātā bhavati / guṇavatāṃ pudgalānāṃ bhūtasya varṇasyāhartā bhavati / tathā sarvasattvānāṃ daśasu dikṣu sarvapuṇyasyāśayena prasannacittamutpādya vācaṃ bhāṣāmāṇo 'numoditā bhavati / tathā sarvaṃ vyatikramaṃ pratisaṃkhyāya pareṣāṃ kṣamitā bhavati / tathā sarvaṃ kāyena vācā manasā kṛtaṃ kuśalamanuttarāyāṃ samyaksaṃbodhau pariṇāmayitā bhavati / kālena ca kālaṃ vicitrāṇāṃ samyak praṇidhānānāṃ triratnapūjāyāśca sarvākārāyā udārāyāḥ kartā (dutt 97) bhavati / abhiyuktaśca bhavatyārabdhavīryaḥ satatasamitaṃ kuśalapakṣe / apramādavihārī kāyena vācā / śikṣāpadānāṃ smṛtisaṃprajanyacārikayā cārakṣakaḥ / indriyaiśca guptadvāro bhojane mātrajñaḥ pūrvarātrāpararātraṃ jāgarikānuyuktaḥ satpuruṣasevī kalyāṇamitrasanniśritaḥ ātmaskhalitānāñca parijñātā bhavati doṣadarśī / parijñāya ca doṣaṃ dṛṣṭvā pratisaṃhartā bhavati / skhalitaśca buddhabodhisattvānāṃ sahadhārmikāṇāṃ cāntike 'tyayadeśako bhavati / evaṃbhāgīyānāṃ kuśalānāṃ dharmāṇāmarjanarakṣaṇavivardhanāya yacchīlaṃ [tad] bodhisattvasya kuśaladharmasaṃgrāhakaṃ śīlamityucyate / tatra katamad bodhisattvasya sattvānugrāhakaṃ śīlam / tatsamāsata ekādaśākāraṃ veditavyam / ekādaśākārāḥ katame / sattvakṛtyeṣvarthopasaṃhiteṣu [vicitreṣu] sahāyībhāvaḥ / sattvānāmutpannotpanneṣu vyādhyādiduḥkheṣu glānopasthānādikaḥ sahāyībhāvaḥ / tathā laukikalokottareṣvartheṣu dharmadeśanāpūrvaka upāyopadeśapūrvakaśca nyāyopadeśaḥ / upakāriṣu ca sattveṣu kṛtajñatāmanurakṣato 'nurūpa[pratyupakāra-]pratyupasthānam / vivighebhyaśca siṃhavyāghrarājacaurodakāgnyādikebhyo vicitrebhyo bhayasthānebhyaḥ sattvānāmārakṣā / bhogajñātivyasaneṣu śokavinodanā / upakaraṇavighātiṣu sattveṣu sarvopakaraṇopasaṃhāraḥ / nyāyapatitaḥ samyaṅniśrayadānato dharmeṇa gaṇaparikarṣaṇā / ālapanasaṃlapanapratisammodanaiḥ kālenopasaṃkramaṇatayā parato bhojanapānādi [prati]grahato laukikārthānuvyavahārataḥ āhūtasyāgamanagamanataḥ samāsataḥ sarvānarthopasaṃhitāmanāpasamudācāraparivarjanaiścittānuvartanatā / bhūtaiśca guṇaiḥ saṃpraharṣaṇatā / rahaḥ prakāśaṃ vodbhāvanatāmupādāya / snigdhena hitādhyāśayānugatenāntargatamānasena nigrahakriyā avasādanā vā daṇḍakarmānupradānaṃ va pravāsanā vā yāvadevākuśalāsthānāt vyutthāpya kuśale sthāne sanniyojanārtham / ṛddhibalena ca narakādigatipratyakṣaṃ sandarśanatayā 'kuśalādudvejanā buddhaśāsanāvatārāya cāvarjanā toṣaṇā vismāpanā / kathañca bodhisattvaḥ saṃvaraśīle sthitaḥ kuśaladharmasaṃgrāhake śīle sthitaḥ sattvārthakriyāśīle ca sthitaḥ susaṃvṛtaśīlī ca bhavati susaṃgṛhītakuśalaśīlī ca (dutt 98) sarvākārasattvārthakriyāśīlī ca / iha bodhisattvaḥ prātimokṣasaṃvaravyavasthitaḥ sa ceccakravartirājyamapyutsṛjya pravrajito bhavati sa tasmiṃścakravartirājye evaṃ nirapekṣo bhavati tadyathā tṛṇe vā 'medhye vā / nihīnapuruṣasya jīvikābhiprāyasya pravrajitasya pratyavarān kāmānapahāya na tathā teṣu pratyavareṣu kāmeṣu nirapekṣatā bhavati yathā bodhisattvasyāśayaviśuddhatāmupādāya pravrajitasya sarvamānuṣyakakāmapravareṣu cakravartikāmeṣu / anāgateṣvapi mārabhavanaparyāpanneṣvapi kāmeṣu bodhisattvo nābhinandī bhavati nāpi ca teṣāmarthāya praṇidhāya brahmacaryaṃ carati mahāvicitrapratibhayagahanapraveśamiva tān kāmān yathābhūtaṃ saṃpaśyan prāgeva tadanyeṣu divyeṣu / vartamāne 'pyadhvani pravrajito bodhisattva udārebhyaḥ sattvebhya udāramapi lābhasatkāraṃ vāntāśanamiva samyak prajñayā paśyan nāsvādayati prāgeva pratyavarebhyaḥ [sattvebhyaḥ] pratyavaram / pravivekābhirataśca bhavati ekākī saṃvamadhye vā sarvakālaṃ cittavyapakṛṣṭavihārī / sa na śīlasaṃvaramātrakeṇa tuṣṭho bhavati / api tu śīlaṃ niśritya śīlaṃ pratiṣṭhāya ye te 'prameyā bodhisattvasamādhayasteṣāmabhinirhārāya vaśitāprāptaye vyāyacchate / saḥ saṃsargato 'pyaṇukām apyasatsaṃkathā masadvācaṃ nādhivāsayati pravivekagataścāṇukamapyasadvitarkam / pramuṣitayā ca smṛtyā tatsamudācārahetoḥ kālena kālaṃ tīvraṃ vipratisāramādīnavadarśanamutpādayati / yamābhīkṣṇakaṃ vipratisāramādīnavadarśanamāgamyotpannamātrāyāmasatsaṃkathāyāmasadvitarke ca tvaritatvaritaṃ sā smṛtirupatiṣṭhate / akaraṇacittañca pratilabhate / yena pratisaṃharati / pratisaṃharaṇābhyāsataśca krameṇa tadyathā pūrvaṃ tatsamudācāra-ratirabhūt tathā etaharyasamudācāra-ratiḥ santiṣṭhate samudācāraprātikūlyañca / sarvabodhisattvaśikṣāpadāni cāsya mahābhūmipraviṣṭānāṃ bodhisattvānāṃ śrutvā udārāṇyaprameyāṇyacintyāni dīrghakālikāni paramaduśkarāṇi na bhavati cetasa uttāso vā layaḥ saṃkoco vā nānyatrāsyaivaṃ bhavati / te 'pi manuṣyabhūtāḥ krameṇa śikṣamāṇāḥ bodhisattvaśikṣāṣvaprameyācintyakāyavāksaṃvarasamanvāgatāḥ saṃvṛttāḥ / vayamapi manuṣyabhūtāḥ krameṇa ca śikṣamāṇāḥ asaṃśayamanuprāpsyāmastāṃ kāyavāksaṃvarasampattimiti / ātmadoṣāntaraskhalitagaveṣī ca bodhisattvo bhavati śīlasaṃvare vyavasthito na paradoṣāntaraskhalitagaveṣī / sarvaraudraduḥśīlānāñca (dutt 99) sattvānāmantike nāghātacitto bhavati na pratighacittaḥ / dharmamahākaruṇatāmupādāyādhimātrameva teṣāmantike bodhisattvānāmanukampācittañca kartukāmatācittañca pratyupasthitaṃ bhavati / saṃvaraśīlavyasthitaśca bodhisattvaḥ pāṇiloṣṭadaṇḍaśastrasaṃsparśairapi pareṣāmantike cittamapi na pradūṣayati / kutaḥ punaḥ pāpikāṃ vācaṃ niścārayiṣyati pratihaniṣyati vā prāgeva punaḥ ākrośaroṣaṇaparibhāṣaṇaistanukaduḥkhasparśajairapakāraiḥ / saṃvaraśīlavyavasthitaśca bodhisattvaḥ pañcāṅgaparigṛhītenāpramādena samanvāgato bhavati pūrvāntasahagatenāparāntasahagatena madhyāntasahagatena pūrvakālakaraṇīyena sahānucareṇa ca / bodhisattvaśikṣāsu śikṣamāṇo bodhisattvaḥ atītamadhvānamupādāya yāmāpattimāpannaḥ sā 'nena yathādharmaṃ pratikṛtā bhavati / ayamasya pūrvāntasahagato 'pramādaḥ / anāgate 'pyadhvani yāmāpattimāpatsyate tāmapi yathādharmaṃ pratikariṣyati / ayamasyāparāntasahagato 'pramādaḥ / pratyutpanne 'pyadhvani yāmāpattimāpadyate tāmapi yathādharmaṃ pratikaroti / ayamasya madhyāntasahagato 'pramādaḥ / pūrvameva cāpatterbodhisattvastīvramautsukyamāpadyate / kaccidahaṃ tathā tathā careyaṃ yathā yathā caran yathā yathā viharan āpattiṃ nāpadyeyam / ayaṃ bodhisattvasya pūrvakālakaraṇīyo 'pramādaḥ / sa pūrvakālakaraṇīyamevāpramādaṃ niśritya tathā tathā carati tathā tathā viharati yathā yathāsya carato viharato vā āpattirnottiṣṭhate / ayamasya sahānucaro 'pramādaḥ / saṃvaraśīla-vyavasthito bodhisattvaḥ praticchannakalyāṇo bhavati vivṛtapāpaḥ alpecchaḥ santuṣṭaḥ duḥkhasahiṣṇuraparitasanajātīyaḥ anuddhataśca acapalaśca praśānteryāpathaḥ kuhanādisarvamithyājīvakarakadharmavivarjitaḥ / ebhirdaśabhiraṅgaiḥ samanvāgato bodhisattvaḥ saṃvaraśīlavyavasthitaḥ susaṃvṛtaśīlī bhavati / yadutātīteṣu kāmeṣu nirapekṣatayā anāgateṣvanabhinandanatayā pratyutpa-nneṣvanadhyavasānatayā pravivekavāsābhiratyā vāgvitarkapariśodhanatayā ātmano 'paribhavanatayā sauratyena kṣāntyā 'pramādena ācārājīvaviśuddhyā ceti / punarbodhisattvaḥ kuśala[dharma]saṃgrāhakaśīle vyavasthitaḥ uttpannāṃ kāyabhogāpekṣāṃ svalpāmapi nādhivāsayati prāgeva prabhūtām / sarvadauḥśīlyanidānabhūtāṃśca (dutt 100) kleśopakleśān krodhopanāhādīnutpannān nādhivāsayati / utpannāṃ pareṣāmantike āghātapratighavairacittatāṃ nādhivāsayati / utpannamālasyakausīdyaṃ nādhivāsayati / utpannaṃ samāpatyāsvādaṃ samāpattikleśaṃ nādhivāsayati / pañca ca sthānāni yathābhūtaṃ prajānāti / kuśalaphalānuśaṃsaṃ yathābhūtaṃ prajānāti / kuśalahetuṃ kuśalahetuphale viparyāsamaviparyāsañca kuśalasaṃgrahāya cāntarāyaṃ yathābhūtaṃ prajānāti / kuśalaphale bodhisattvaḥ anuśaṃsadarśī kuśalahetuṃ paryeṣate / kuśalasaṃgrahāya viparyāsañcāviparyāsañca yathābhūtaṃ prajānan bodhisattvaḥ prāpya kuśalaphalaṃ nānitye nityadarśī bhavati / na duḥkhe sukhadarśī / nāśucau śacidarśī / nānātmanyātmadarśī / antarāyañca prajānan kuśalasaṃgrahāya parivarjayati / tasyaibhirdaśabhirākāraiḥ kuśaladharmasaṃgrāhakaśīlavyavasthitasya kṣiprameva kuśalasaṃgraho bhavati sarvākāra[saṃgraha]śca yaduta dānopaniṣadāśīlopaniṣadā kṣāntyupaniṣadā vīryopaniṣadā dhyānopaniṣadā pañcākārayā ca [pra]jñayā / punarbodhisattvaḥ ekādaśabhirākāraiḥ sarvākāre sattvārthakriyāśīle vyavasthitaḥ / ekaikena sarvākāreṇākāreṇa samanvāgato bhavati / iha bodhisattvaḥ sattvānāṃ teṣu teṣu kṛtyeṣu sahāyībhāvaṃ gacchan kṛtyacintāyāṃ kṛtyasamarthane sahāyībhāvaṃ gacchati adhvagamanāgamane samyakkarmāntaprayoge bhogānāmārakṣaṇe vibhinnānyo 'nyapratisandhāne utsave puṇyakriyāyāñca duḥkheṣu vā / punarbodhisattvaḥ sahāyībhāvaṃ gacchan vyādhitān sattvān paricarati / andhān praṇayati panthānaṃ vyapadiśati / badhirān hastasavācikayārthaṃ grāhayati saṃjñānimittavyapadeśena / vyaṅgān śirasā vā yānena vā vahati / kāmacchandaparyavasthānaduḥkhitānāṃ sattvānāṃ kāmacchandaparyavasthānaduḥkhaṃ prativinodayati / vyāpādastyānamiddhauddhatyakaukṛtyavicikitsāparyavasthānaduḥkhitānāṃ sattvānāṃ yāvadvicikitsāparyavasthānaduḥkhaṃ prativinodayati / kāmavitarkaparyavasthānena duḥkhitānāṃ sattvānāṃ kāmavitarkaṃ prativinodayati / yathākāmavitarkam evaṃ vyāpādahiṃsājñātijanapadāpara vitarkāvamanyanāpratisaṃyuktaḥ kulodaya pratisaṃyuktaśca vitarko veditavyaḥ pariparibhavaparājayaduḥkhena duḥkhitānāṃ sattvānāṃ paraparibhavaparājayaduḥkhaṃ (dutt 101) prativinodayati / adhvapariśrāntānāṃ sthānāsanadānenāṅgaprapīḍanena śramaklamaduḥkhaṃ prativinodayati / punarbodhisattvaḥ sattvānāṃ nyāyaṃ vyapadiśan duścaritacāriṇāṃ sattvānāṃ duścaritaprahāṇāya dharmaṃ deśayati yuktaiḥ padavyañjanaiḥ sahitairānulomikairānucchavikairaupayikaiḥ pratirūpaiḥ pradakṣiṇaiḥ nipakasyāṅgasaṃbhāraiḥ / upāyakauśalyaṃ vā punarvyapadiśati yathā duścaritacāriṇāṃ sattvānāṃ duścaritaprahāṇāya evaṃ matsāriṇāṃ [sattvānāṃ] mātsaryaprahāṇāya dṛṣṭe vā dharme samyagalpakṛcchreṇa bhogānāmarjanāya rakṣaṇāya ca śāsane 'smin pratihatānāṃ śraddhāpratilambhāya darśanapratilambhāya / darśanaviśuddhyā 'pāyasamatikramāya sarvasaṃyojanaparyādānāt sarvaduḥkhasamatikramāya punarbodhisattva upakāriṇāṃ sattvānāṃ kṛtajñatāṃ prāviṣkurvan dṛṣṭvā satkṛtyālapati [saṃlapati] pratisammodayati-ehi svāgatavāditayā / āsanasthānānupradānena ca saṃpratīcchati / tulyādhikena cāsya pratilābhasatkāreṇa pratyupasthito bhavati na nyūnena / sa kṛtyeṣvasyāyācito 'pi sahāyībhāvaṃ gacchati prāgeva yācitaḥ / yathā kṛtyeṣu evaṃ duḥkheṣu nayopadeśe bhayaparitrāṇe vyasanasthaśokaprativinodane upakaraṇopasaṃhāre sanniśrayadāne cittānuvartane bhūtairguṇaiḥ saṃpraharṣaṇe snigdhena cāntarbhāvena vinigrahe ṛddhyā cottāsanāvarjaneneti / peyālam / punarbodhisattvo bhītānāṃ sattvānāṃ bhayesvārakṣakaḥ / kṣudramṛgabhayādapi sattvān rakṣati āvartagrāhabhayādapi rājabhayādapi corabhayādapi pratyarthikabhayādapi svāmyadhipatibhayādapi anājīvikabhayādapyaślokabhayātpariṣacchāradyabhayādapi amanuṣyavetāḍabhayādapi / punarbodhisattvo vyasanasthānāṃ sattvānāṃ śokaprativinodanaṃ jñātivyasanamārabhya mātāpitṛmaraṇe 'pi śokaṃ [prati]vinodayati / putradāramaraṇe 'pi dāsīdāsakarmakarapauruṣeyamaraṇe 'pi mitrāmātyajñātisālohitamaraṇepyācāryopādhyāyagurūsthānīyamaraṇe 'pi śokaṃ prativinodayati / bhoga vyasanaṃ vā punarārabhya sa cedbhogā rājñā vā pareṣāmapahṛtā bhavanti / tatra śokaṃ prativinodayati / caurairvā 'pahṛtā bhavanti / agninā vā dagdhā udakena vā apahṛtāḥ kunihitā vā nidhayaḥ pranaṣṭā bhavanti / kuprayuktā vā karmāntāḥ pralugnā bhavanti / apriyairvā dāyādairadhigatā bhavanti / kule vā kulāṃgāra (dutt 102) utpanno bhavati / yena te bhogā anayena vyasanamāpāditā bhavanti / tannidānamapi śokamutpannaṃ mṛdumadhyādhimātraṃ sattvānāṃ bodhisattvaḥ samyak prativinodayati / punarupakaraṇārthinām upakaraṇopasaṃhāraṃ kurvan bodhisattvo bhojanaṃ bhojanārthibhyo dadāti / pānaṃ pānārthibhyaḥ / yānaṃ yānārthibhyaḥ / vastraṃ vastrārthibhyaḥ / alaṅkāramalaṅkārārthibhyaḥ / bhāṇḍopaskaraṃ bhāṇḍopaskarārthibhyaḥ / gandhamālyavilepanaṃ gandhamālyavilepanārthibhyaḥ / pratiśrayaṃ pratiśrayārthibhyaḥ / ālokamālokārthibhyo dadāti / punaḥ parigrahaśīlena bodhisattvaḥ sattvānāṃ gaṇaparikarṣaṇayogena parigrahaṃ kurvan pūrvantāvat niśrayaṃ dadāti nirāmiṣeṇa cittenānukampācittenānukampācittameva [saṃ]puraṣkṛtya / tato dharmeṇa cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāneṣāmarthe śrāddhānāṃ brāhmaṇagṛhapatīnāmantikātparyeṣate / dhārmikaiśca dharmalabdhaiḥ svaiścīvarapiṇḍapātaśayānāsanaglāna pratyayabhaiṣajyapariṣkāraiḥ sādhāraṇaparibhogī ca bhavatyapratiguptabhojī / aṣṭākārañcānulomikamavavādaṃ kālena kālamanuprayacchati / pañcākārayā cānuśāsanyā samyaksamanuśāsti / tadyathokte 'nuśāsanī-balagotrapaṭale tathehāpi veditavyā / punarbodhisattvaścittānuvartanaśīlena sattvānāṃ cittamanuvartamānaḥ ādita evaṃ sattvānāṃ bhāvaṃ ca jānāti prakṛtiñca / bhāvañca jñātvā prakṛtiñca yathā yaiḥ sattvaiḥ sārdhaṃ saṃvastavyaṃ bhavati tathā [taiḥ] saṃvasati / yathā yeṣu sattveṣu pratipattavyaṃ bhavati tathā teṣu pratipadyate / yasya ca sattvasya bodhisattvaścittamanuvartitukāmo bhavati tasya ca cetpaśyatyevaṃrūpeṇāsya vastusamudācāreṇa kāyikavācikena duḥkhadaurmasyamutpatsyete / taccaduḥkhadaurmanasyamasya nākuśalāt sthānād vyutthānāya kuśale ca sthāne pratiṣṭhāpanāya saṃvartiṣyate / pratisaṃkhyāya bodhisattvastaṃ kāyikavācikaṃ vastasamudācāraṃ yatnataḥ pariharati na samudācarati / sa cetpunastad duḥkhadaurmanasyamasyākuśalāt sthānād vyutthāpya (dutt 103) kuśale sthāne pratiṣṭhāpanāya paśyati nānuvartate / pratisaṃkhyāya bodhisattvaḥ paracittaṃ yaduta parānukampāmevopādāya yena ca pareṣāṃ vastusamudācāreṇa kāyikavācikenānyeṣāmutpadyate duḥkhadaurmanasyam tacca pareṣāṃ tadanyeṣāmakuśalāt sthānād vyutthānāya kuśale sthāne pratiṣṭhā[pa]nāya [na] saṃvartate pratisaṃkhyāya pratisaṃharati bodhisattvastatkāyavāk [karma]samudācāraṃ tadanyeṣāṃ cittānurakṣayā / sa cetpunaḥ paśyati pareṣāṃ tadanyeṣāṃ vā tadubhayorvā akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanāya pratisaṃkhyāya samudācarati bodhisattvastaṃ kāyavāksamudācāram / nānuvartate teṣāṃ sattvānāṃ cittamanukampācittamevopasthāpya / yena ca bodhisattva ātmano vastusamudācāreṇa kāyikavācikena pareṣāṃ duḥkhadaurmanasyamutpadyamānaṃ samanupaśyati sa ca kāyavāksamudācāro na śikṣāpadaparigṛhīto bhavati na puṇyajñānasambhārānugataḥ tacca duḥkhadaurmanasyaṃ pareṣāṃ nākuśalāt sthānāditi pūrvavadveditavyam / pratisaṃharati bodhisattvastaṃ kāyavāksamudācāraṃ paracittānurakṣayā / [tad] viparyayātsamudācāraḥ pūrvavadveditavyaḥ / yathā duḥkhadaurmanasyamevaṃ sukhasaumanasyaṃ yathāyogaṃ vistareṇa veditavyam / na ca paracittānuvartī bodhisattvaḥ parasya krodhaparyavasthānena paryavasthitasya sammukhamavigate krodhaparyavasthāne varṇamapi bhāṣate prāgevāvarṇam / nāpi saṃjñāptimanuprayacchati / punaḥ paracittānuvartī bodhisattvaḥ paramanālapantamapyālapati [prati]sammodayati prāgevālapantaṃ pratisammodayantam / [na ca] paracittānuvartī bodhisattvaḥ pareṣāṃ kṣubhyati nānyatrāvasādayitukāmaḥ / teṣāmevānukampayā praśāntairindriyairavasādayati / na ca paricittānuvartī bodhisattvaḥ paramavahasati nāvaspaṇḍayati na maḍkubhāvamasyopasaṃharati nāpyasparśavihārāya kaukṛtyamupasaṃharati / nigṛhītasyāpi parājitasya na nigrahasthānena saṃcodayati / nīcaiḥ prapannasya na cocchritamātmānaṃ vikhyāpayati / na ca paracittānuvartī bodhisattvaḥ pareṣāmasevī bhavati nāpyatisevī nāpyakālasevī nāpi teṣāṃ purastātpriyavigarhako bhavati nāpyapriyapraśaṃsakaḥ / nāpyasaṃstutaviśvāsī bhavati / nābhīkṣṇayācakaḥ / pratigrahe 'pi ca mātrāṃ jānāti / pratigraheṇa ca bhojanapānādikenopanimantrito na nirākaroti / dhārmiko vā nyāyasaṃjñaptimanuprayacchati / (dutt 104) punarbodhisattvo bhūtaguṇasaṃharṣaṇaśīlena sattvān saṃpraharṣayan śraddhāguṇasampannān śraddhāguṇasaṃkathayā saṃpraharṣayati śīlaguṇasampannān śīlaguṇasaṃkathayā śrutaguṇasaṃpannān śrutaguṇasaṅkathayā tyāgaguṇasampannāṃstyāgaguṇasaṅkathayā prajñāguṇasampannān prajñāguṇasaṃkathayā saṃpraharṣayati / punarbodhisattvaḥ nigrahaśīlena sattvānnigṛhṇan mṛdvaparādhaṃ mṛduvyatikramaṃ snigdhenāntarbhāvenāvipannena mṛdvyā 'vasādanikayā avasādayati / madhyāparādhaṃ madhyavyatikramaṃ madhyayā ['vasādanikayā] adhimātrāparādhamadhimātrabyatikramamadhimātrayā 'vasādanikayā 'vasādayati / yathā cāvasādanikā tathā daṇḍakarma veditavyam / mṛdumadhyāparādhaṃ mṛdumadhyavyatikramaṃ bodhisattvastāvatkālikayogena punarādānāya pravāsayati teṣāmeva cānyeṣāñca samanuśāsanārthamanukampācittatayā adhimātrāparādhaṃ [adhimātravyatikramaṃ] punarasaṃvāsāyāsaṃbhogāya yāvajjīvenāpyapunaḥpratigrahaṇāya pravāsayati teṣāmeva cānukampayā / mā te bahutaramasmin śāsane 'puṇyaparigrahaṃ kariṣyantīti / pareṣāñca hitakāmatayā samanuśāsanārtham / punarbodhisattvaḥ ṛddhibalena sattvānuttrāsāyitukāmaḥ āvarjayitukāmo vā duścaritacāriṇāṃ sattvānāṃ duścaritavipākaphalamapāyānnarakānmahānarakān śītalanarakān pratyekanarakānupanīyopanīya darśayati / paśyantu bhavanto duścaritasya [kṛtopacitasya] manuṣyabhūtairidamīdṛśaṃ raudraṃ paramakaṭukamaniṣṭaṃ phalavipākaṃ pratyanubhūyamānamiti / te ca taṃ dṛṣṭvā uttrasyanti saṃvegamāpadyante duścaritātprativiramanti / tadekatyāṃśca sattvān bodhisattvasya mahatyāṃ pariṣadi sannisannasya praśnasaṃpādenānādeyaṃ vacanaṃ kartukāmān bodhisattvo vajrapāṇiṃ vā 'nyatamaṃ vā udāravarṇamahākāyaṃ [mahābalaṃ] yakṣamabhinirmimīya bhīṣayatyuttrāsayati / tannidānaṃ saṃpratyayajātasya bahumānajātasya samyageva praśnaprativyākaraṇārtham / tasya ca mahājanakāyasya tena praśnavyākaraṇena vinayanārtham / vicitreṇa vā punaḥ ṛdvyabhisaṃskāreṇa tadyathā eko bhūtvā bahudhā bhavan bahudhā bhūtvā eko bhavan tiraḥ kuḍayaṃ tiraḥ śailaṃ tiraḥ prākāramasajjamānena kāyena gacchanvistareṇa yāvadbrahmalokaṃ kāyena vaśe vartayan yamakānyapi prātihāryāṇi vidarśayastejodhātumapi samāpadyamānaḥ śrāvakāsādhāraṇaṃ vā punarṛddhimupadarśayannāvarjayan toṣayitvā saṃpraharṣya aśraddhaṃ (dutt 105) śraddhāsaṃpadi niveśayati / duḥśīlaṃ śīlasaṃpadi alpaśrutaṃ śrutasaṃpadi matsariṇaṃ tyāgasaṃpadi duṣprajñaṃ prajñāsaṃpadi niveśayati / evaṃ hi bodhisattvaḥ sarvākāreṇa sattvārthakriyāśīlena samanvāgato bhavati / ta ete bhavanti trayo bodhisattvasya śīlaskandhāḥ aprameyāḥ puṇyaskandhāḥ / saṃvaraśīlasaṃgṛhītaḥ kuśala dharmasaṃgrāhaka[śīla]saṃgṛhītaḥ sattvārthakriyāśīlasaṃgrahītaśca śīlaskandhaḥ / tatra bodhisattvenāsmin trividhe 'pi śīlaskandhe bodhisattvaśikṣāyāṃ śikṣitukāmena gṛhiṇā vā pravrajitena vā 'nuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānena sahadhārmikasya bodhisattvasya kṛtapraṇidhānasya vijñasya pratibalasya vāgvijñaptyarthagrahaṇāvabodhāya ityevaṃrūpasya bodhisattvasya pūrvaṃ pādayornipatyādhyeṣaṇāṃ kṛtvā yathā tavāhaṃ kulaputrāntikādbodhisattvaśīlasaṃvarasamādānamākāṃkṣāmyādātuṃ tadarhasyanuparodhena muhūrtamasmākamanukampayā dātuṃ śrotuñca / ityevaṃ samyagadhyeṣyaikāṃsamuttarāsaṅgaṃ kṛtvā buddhānāṃ bhagavatāmatītānāgatapratyutpannānāṃ daśamu dikṣu mahābhūmipraviṣṭānāñca mahājñānaprabhāvaprāptānāṃ bodhisattvānāṃ sāmīcīṃ kṛtvā guṇāṃśca teṣāṃmāmukhīkṛtya ghanarasaṃ prasādaṃ cetasaḥ sañjanayya parīttaṃ vā yasya [vā] yācati śaktirhetubalañca / sa vijño bodhisattvo nīcairjānu-maṇḍalanipatitena vā utkuṭu[ka]sthitena vā tathāgatapratimāṃ purataḥ sthāpayitvā saṃpūraskṛtyaivaṃ syādvacanīyaḥ / anuprayaccha me kulaputrāyuṣman bhadanteti vā bodhisattvaśīlasaṃvarasamādānam / ityuktvā ekāgrāṃ smṛtimupasthāpya cittapraśādamevānupabṛṃhayatā na cirasyedānīṃ me 'kṣayasyāprameyasya niruttarasya mahāpuṇyanidhānasya prāptirbhaviṣyatīti etamevārthamanucintayatā tūṣṇīṃ bhavitavyam / tena punarvijñena bodhisattvena sa tathā pratipanno bodhisattvaḥ avikṣiptena cetasā sthitena vā niṣaṇṇena vā āsane idaṃ syādvacanīyaḥ / śruṇu evaṃnāman kulaputra dharmabhrātariti vā bodhisattvo 'si bodhau ca kṛtapraṇidhānaḥ / tena omiti [prati]jñātavyam / sa punaruttari idaṃ syādvacanīyaḥ / pratīcchasi tvamevaṃnāman (dutt 106) kulaputra mamāntikāt sarvāṇi bodhisattvaśikṣāpadāni sarvañca bodhisattvaśīlaṃ saṃvaraśīlaṃ kuśaladharmasaṃgrāhakaśīlaṃ sattvārthakriyāśīlañca / yāni śikṣāpadāni yacchīlamatītānāṃ sarvabodhisattvānāmabhūt / yāni śikṣāpadāni yacchīlamanāgatānāṃ sarvabodhisattvānāṃ bhaviṣyati / yāni śikṣāpadāni yacchīlametarhi daśasu dikṣu pratyutpannānāṃ sarvabodhisattvānāṃ bhavati / yeṣu śikṣāpadeṣu yacchīle 'tītāḥ sarvabodhisattvāḥ śikṣitavantaḥ / anāgatāḥ sarvabodhisattvāḥ śikṣiṣyante / pratyutpannāḥ sarvabodhisattvāḥ śikṣante / tena pratigṛhṇāmīti pratijñātavyam / evaṃ dvirapi trirapi tena ca vijñena bodhisattvena vaktavyam / tena ca mamādāyakena bodhisattvena yāvat trirapi pratijñātavyaṃ pṛṣṭena / evaṃ hi tena vijñena bodhisattvena tasya pratigrāhakasya bodhisattvasya yāvat trirapi bodhisattvaśīlasaṃvarasamādāna dattvā pratijñāñca pratigṛhyāvyutthita eva tasmin pratigrāhake bodhisattve tasyā eva tathāgatapratimāyāḥ purato daśasu dikṣu sarvabuddhabodhisattvānāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ pādayornipatya sāmīcīṃ kṛtvā evamārocayitavyam / pratigṛhītamanena evanāmnā bodhisattvena mama evaṃnāmno bodhisattvasyāntikādyāvat trirapi bodhisattvaśīlasaṃvarasamādānam / so 'hamevanāmātmānaṃ sākṣibhūtamasyaitannāmno bodhisattvasya paramāryāṇāṃ viparokṣāṇāmapi sarvatra sarvasattvāviparokṣabuddhīnāṃ daśasu dikṣvanantāparyanteṣu lokadhātuṣvārocayāmyasmin bodhisattvaśīlasaṃvarasamādanam / eva dvirapyevaṃ trirapi vaktavyam / evañca punaḥ śīlasaṃvarasamādānakarmaparisamāptyanantaraṃ dharmatā khalveṣā yadvā daśasu dikṣvanantāparnyateṣu lokadhātuṣu tathāgatānāṃ mahābhūmipraviṣṭānāñca bodhisattvānāñca tiṣṭhatāṃ dhriyatāṃ tadrūpaṃ nimittaṃ pradurbhāvati / yena teṣāmevaṃ bhavati / bodhisattvena bodhisattvaśīlasaṃvarasamādānaṃ samāptamiti / teṣāñcānantaraṃ samanvāharastasya bodhisattvasyāntike bhavati / samanvāharatāñca jñānadarśanaṃ pravartate / te tena jñānadarśanena yathābhūtamevaṃ pratisaṃvedayanti / yathā evaṃnānmā bodhisattvena amuṣmin lokadhātāvevaṃnāmno bodhisattvasyāntikāt samyagbodhisattvaśīla saṃbarasamādānaṃ gṛhītamiti / te cāsya sarve putrasyaiva bhrāturivakalyāṇairmanobhiḥ pratyanukampante / evaṃ kalyāṇamanaḥpratyanukampitasya [tasya] bodhisattvasya (dutt 107) bhūyasyā mātrayā vṛddhiḥ pratikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na hāniḥ / pratigṛhītañca tacchīlasaṃvarasamādānārocanaṃ tairveditavyam / parisamāptau ca tasmin bodhisattvaśīlasaṃvarasamādānakarmaṇyubhābhyāṃ tābhyāṃ bodhisattvābhyāṃ daśasu dikṣu teṣāmanantāparyantalokadhātugatānāṃ buddhabodhisattvānāṃ sāmīcīṃ kṛtvā pādayornipatyotthātavyam / idaṃ tasya bodhisattvasya śīlasaṃvarasamādānaṃ sarvaśīla-saṃvarasamādānaprativiśiṣṭaṃ bhavati niruttaramaprameyapuṇyaskandhasamanvāgataṃ paramakalyāṇacittāśayasamutthāpitaṃ sarvasattveṣu sarvākāraduścaritapratipakṣabhūtam / yasya śīlasaṃvarasamādānasya sarvaprātimokṣasaṃvarasamādānāni śatatamīmapi kalāṃ nopayanti sahasratamīmapi saṃkhyāmapi kalāmapi gaṇanāmapyupamāmapyupaniṣadamapi nopayanti yaduta puṇyaparigrahamupādāya / tena punarbodhisattvenaivaṃ bodhisattvaśīlasaṃvarasamādānavyavasthitena svayaṃ cābhyuhyābhyuhyedaṃ bodhisattvasya pratirūpaṃ kartum idamapratirūpaṃ kartumiti tathaiva tata ūrdhvaṃ karmaṇā saṃpādayitavyaṃ śikṣā karaṇīyā / bodhisattvasūtrapiṭakādvā yatnataḥ śrutvā 'smābodhisattvasūtrapiṭakamātṛkānibandhāt śrutvā tathaiva śikṣā karaṇīyā / na ca punaḥ sarveṣāṃ bodhisattvānāmantikādvijñānāmapyetacchīlasaṃvarasamādānamādātavyam / bodhisattvena nāśrāddhasyāntikāt pragrahītavyam / yastatprathamata etadevaṃvidhaṃ śīlasaṃvarasamādānaṃ nādhimucyeta nāvatarennāvakalpayennalubdhasya na lobhābhibhūtasya mahecchasyāsantuṣṭasya na śīlavipannasya śikṣāsvanādarakāriṇaḥ śaithilikasya na krodhanasyopanāhinaḥ akṣāntibahulasya parato vyatikramāsahiṣṇoḥ nālasasya kusīdasya yadbhūyasā rātrindivaṃ nidrāsukhaṃ pārśvasukhaṃ śayanasukhañca svīkurvataḥ saṅgaṇikayā cātināmayataḥ / na vikṣiptacittasyāntato godohanamātramapi kuśalacittaikāgratābhāvanā 'samarthasya / na mandasya na momuhajātīyasyātyarthaṃ saṃlīnacittasya bodhisattvasūtrapiṭakaṃ bodhisattvapiṭakamātṛkāmapavadamānasya / na ca punaretat saṃvarasamādānavidhānaṃ bodhisattvenodgṛhya paryavāpyāpi bodhisattvapiṭaka pratihatānāmaśrāddhānāṃ sattvānāṃ sahasaivārocayitavya pravedayitavyam / tatkasya hetoḥ / tathāhi śrutvā '[na]dhimucyamānā mahatājñānāvaraṇenāvṛtā (dutt 108) apavaderan / yaścainamapavadate sa yāvadapramāṇena puṇyaskandhena samanvāgataḥ saṃvarasthāyī bodhisattvo bhavati tāvadapramāṇenaiva so 'puṇyaskandhenānuṣakto bhavati yāvattāṃ pāpikāṃ vācaṃ pāpikāṃ dṛṣṭiṃ pāpakān sakalpān sarveṇa sarva notsṛjati / śīlasaṃvarasamādānañca kartukāmasya bodhisattvasya purato 'syāṃ bodhisattvasūtrapiṭakamātṛkāyāṃ yāni bodhisattvasya śikṣāpadānyāpattisthānāni cākhyātāni tānyanuśrāvayitavyāni / ca cedāśayato vicārayitvā prajñayā pratisaṃkhyāyotsahate / na parasamādāpanikayā nāpi paraspardhayā [sa]dhīro bodhisattvo veditavyaḥ / tena ca pratigṛhītavyaṃ tasya ca dātavyametena vidhinā etacchīlasaṃvarasamādānam / evañca śīlasaṃvaravyavasthitasya bodhisattvasya catvāraḥ pārājayikasthānīyadharmā bhavanti / katame catvāraḥ / lābhasatkārādhyavasitasyātmotkarṣaṇā parapaṃsanā bodhisattvasya pārājāyikasthānīyo dharmaḥ / satsu saṃvidyamāneṣu bhogeṣu lobhaprakṛtitvāt duḥkhiteṣu kṛpaṇeṣvanātheṣvapratiśaraṇeṣvasamyagayācakeṣu pratyupasthiteṣu nairvṛṇyādāmiṣāvisargaḥ dharmamātsaryāccārthināṃ samyakpratyupasthitānāṃ dharmāṇāmasaṃvibhāgakriyā bodhisattvasya pārājayikasthānīyo dharmaḥ / yadapi bodhisattvastadrūpaṃ krodhaparyavasthānamanuvṛṃhayati yena tato na vākpāruṣyaniścāraṇamātrakeṇa nivartate / krodhābhibhūtaḥ pāṇinā vā loṣṭena vā daṇḍena vā śastreṇa sattvāṃstāḍayati vihiṃsayati viheṭhayati / krodhāśayameva ca tīvramantarākṛtvā pareṣāmantikādvyatikramasajñapti na pratigṛhaṇāti na kṣamate nāśayaṃ vimuñcati / ayamapi bodhisattvasya pārājayikasthānīyo dharmaḥ / bodhisattvapiṭakāpavādaḥ saddharmapratirūpakāṇāñca rocanā dīpanā vyavasthāpanā / svayaṃ vā saddharmapratirūpakādhimuktasya pareṣāṃ cā 'nuvṛttyā bodhisattvasya pārājayikasthānīyo dharmaḥ / itīme catvāraḥ pārājayikasthānīyā dharmāḥ / yeṣāṃ bodhisattvo 'nyatamānyatamaṃ dharmamadhyāpadya prāgeva sarvānabhavyo bhavati dṛṣṭe dharme vipulasya bodhisattvasaṃbhārasyopacayāya parigrahāya / abhavyo bhavati ca dṛṣṭe (dutt 109) dharme āśayaviśuddheḥ / [sa] bodhisattvapratirūpakaśca bhavati / no tu bhūto bodhisattvaḥ / mṛdumadhyaparyavasthāna[ta]śca bodhisattvaḥ ebhiścaturbhiḥ pārājayikasthānīyadharmasamudācārādbodhisattvaśīlasaṃvarasamādānaṃ [na] vijahāti / adhimātraparyavasthānatastu vijahāti / yataśca bodhisattvaḥ eṣāṃ caturṇāṃ pārājayikasthānīyānāṃ dharmāṇāmabhīkṣṇa-samudācārāt parīttamapi hrībyapatrāpyaṃ notpādayati / tena ca prīyate / tena ca ramate / tatraiva guṇadarśī bhavati / iyamadhimātratā paryavasthānasya veditavyā / na tu bodhisattvaḥ sakṛdeva pārājayikasthānīyadharmasamudācārāt bodhisattvaśīlasaṃvarasamādānaṃ vijahāti / tadyathā pārājayirkaidharmairbhikṣuḥprātimokṣasaṃvaram / parityaktasamādāno 'pi ca bodhisattvo dṛṣṭe dharme bhavyaḥ punarādānāya bodhisattvaśīlasaṃvarasamādānasya bhavati nābhavya eva tadyathā pārājayikādhyāpannaḥ prātimokṣasaṃvarastho bhikṣuḥ / samāsataśca dvābhyāmeva kāraṇābhyāṃ bodhisattvaśīlasaṃvarasamādānasya tyāgo bhavati / anuttarāyāṃ samyaksaṃbodhau praṇidhānaparityāgataśca pārājayikasthānīyadharmādhimātraparyavasthānasamucārataśca / na ca parivṛttajanmāpi bodhisattvaḥ bodhisattvaśīlasaṃvarasamādānaṃ vijahāti / adha urdhvaṃ tiryaksarvatropapadyamāno yena bodhisattvena praṇidhānaṃ na tyaktaṃ bhavati / nāpi ca pārājayikasthānīyānāṃ dharmāṇāmadhimātraṃ paryavasthānaṃ samudācaritaṃ bhavati / muṣitasmṛtistu parivṛttajanmā bodhisattvaḥ kalyāṇamitrasamparkamāgamya smṛtyudbodhanārthaṃ punaḥ punarādānaṃ karoti / na tvabhinavasamādānam / evaṃ bodhisattvaśīlasaṃvarasthitasya bodhisattvasyāpattirapi veditavyā / anāpattirapi kliṣṭāpyakliṣṭāpi mṛdvī madhyā 'dhimātrā api / evaṃ bodhisattvaśīlasaṃvarasthito bodhisattvaḥ pratidivasaṃ tathāgatasya vā tathāgatamuddiśya caitye dharmasya vā dharmamuddiśya pustakagate 'pi bodhisattvasūtrapiṭake (dutt 110) [bodhisattvasūtrapiṭaka]mātṛkāyāṃ vā saṃghasya vā yo 'sau daśasu dikṣu mahābhūmipraviṣṭānāṃ bodhisattvānāṃ saṃghaḥ kiñcidevālpaṃ vā prabhūtaṃ vā pūjādhikārikamakṛtvā 'ntata ekapraṇāmamapi kāyena antato guṇānārabhya buddhadharmasaṃghānāmekacatuṣpadāyā api gāthāyāḥ pravyāhāraṃ vācā antata ekaprasādamapi buddhadharmasaṃghaguṇānusmaraṇapūrvakañcetasā rātriṃdivamatināmayati sāpattiko bhavati sātisāraḥ / sa cedagauravādālasyakausīdyādāpadyate kliṣṭāmāpattimāpanno bhavati / sa cet smṛtisaṃpramoṣādāpadyate akliṣṭāmāpattimāpanno bhavati / anāpattiḥ kṣiptacetasaḥ / anāpattiḥ śuddhāśayabhūmipraviṣṭasya / tathāhi śuddhāśayo bodhisattvaḥ tadyathā avetyaprasādalābhī bhikṣarnityakālameva dharmatayā śāstāraṃ paricarati paramayā ca pūjayā pūjayati dharmasaṃghañca / bodhisattvo mahecchatāmasantuṣṭiṃ lābhasatkāragardhamutpannamadhivāsayati sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / anāpattistatprahāṇāya cchandajātasya vīryamārabhata statpratipakṣaparigraheṇa tatpratibandhāvasthitasya prakṛtyā tīvrakleśatayābhibhūya punaḥ punaḥ samudācārāṇāt / bodhisattvo vṛddhatarakaṃ guṇavantaṃ satkārārhaṃ sahadhārmikaṃ dṛṣṭvā mānābhinigrahītaḥ āghātacittaḥ pratighacitto vā utthāyāsanaṃ nānuprayacchati / paraiścālapyamānaḥ pratisammodyamānaḥ paripṛṣṭaśca na yuktarūpeṇa vāk pratyudāhāreṇa pratyupatiṣṭhate mānābhinigṛhīta eva āghātacittaḥ pratighacitto vā sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / no cenmānābhinigṛhīto nāghātacittaḥ pratighacitto vā api tvālasyakausīdyādavyākṛtacitto vā smṛtisaṃpramoṣād [vā] sāpattika eva bhavati sātisāro no tu kliṣṭāmāpattimāpadyate / anāpattirvāḍhaglānaḥ syāt kṣiptacitto vā / anāpattiḥ [suptaḥ] syādayañca prativibuddhasaṃjñī upaśliṣyed ālapet saṃlapet pratisammodayet paripṛcchet / anāpattiḥ pareṣāṃ dharmadeśanāyāṃ prayuktasya sāṃkathyaviniścaye vā / anāpattistadanyeṣāṃ pratisaṃmodayataḥ / anāpattiḥ pareṣāṃ dharmaṃ deśayatāmavahitaśrotrasya śṛṇvataḥ sāṃkathyaṃviniścayaṃ vā / anāpattirdharmasaṃkathāvirasatāṃ dhārmakathikacittañcānurakṣataḥ / (dutt 111) anāpattistenopāyena teṣāṃ sattvānāṃ damayato vinayataḥ akuśalātsthānādvyutthāpya kuśale sthānepratiṣṭhāpayataḥ / [anāpattiḥ] sāṃdhikakriyākāramanurakṣataḥ anāpattiḥ pareṣāṃ prabhūtatarāṇāṃ cittamanurakṣataḥ / bodhisattvaḥ parairupanimantryamāṇo gṛhe vā vihārāntare vā gṛhāntare vā bhojanapānavastrādibhiḥ pariṣkāraiḥ mānābhinigṛhītaḥ āghātacittaḥ pratighacitto vā na gacchati / na nimantraṇāṃ svīkaroti / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / ālasyakausīdyānna gacchati akliṣṭāmāpattimāpadyate / anāpattirglānaḥ syādapratibalaḥ kṣiptacitto va / anāpattirviprakṛṣṭo deśaḥ syāt mārgaśca sapratibhayaḥ / anāpattistenopāyenāsya damayitukāmaḥ syāt vinetukāmo 'kuśalātsthānād vyutthāpya kuśale sthāne pratiṣṭhāpayitukāmaḥ / anāpattiranyasya pūrvataraṃ pratijñānaṃ bhavet / anāpattirnirantarakuśalapakṣa-[prayuktasya kuśalapakṣa-]cchidrīkārānurakṣārthamagacchataḥ anāpattirapūrvasyārthopasaṃhitasya dharmārthaśravaṇasya parihāṇihetoḥ / yathā dharmārthaśravaṇasya evaṃ sāṃkathyaviniścayasyāpi veditavyam / anāpattirviheṭhanābhiprāyeṇa nimantritaḥ syāt / anāpattiḥ pareṣāṃ prabhūtatarakāṇāmāghatacittamanurakṣataḥ / anāpattiḥ sāṃdhikaṃ kriyākāramanurakṣataḥ / bodhisattvaḥ pareṣāmantikājajātarūpajatamaṇimuktāvaidūryādikāni ca dhanajātāni vicitrāṇi prabhūtāni pravarāṇi labhamāno 'nudadhyamānaḥ āghātacittaḥ pratighacitto na pratigṛhṇāti pratikṣipati / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate sattvopekṣayā / ālasyakausīdyānna pratigṛhṇāti / sāpattiko bhavati sātisāro no tu kliṣṭāmāpattimāpadyate / anāpattiḥ kṣiptacittasya / anāpattistasmin pratigrahe ratiṃ cetasaḥ paśyataḥ / [anāpattirvipratisāramasya paścāt saṃbhāvayavaḥ /] anāpattirdānavibhramasya saṃbhāvayataḥ / anāpattirvinirmuktāgrahasya dānapaterdāridrayaṃ vighātaṃ tannidānaṃ saṃbhāvayataḥ / anāpattiḥ sāṃdhikaṃ staupikaṃ saṃbhāvayataḥ / anāpattiḥ parāhṛtamanena saṃbhāvayataḥ yato nidānamasyotpadyeta vadho vā bandho vā daṇḍo vā jyā-nirgarhaṇā vā / bodhisattvaḥ pareṣāṃ dharmārthināmāghātacittaḥ pratighacittaḥ īrṣyāviprakṛto vā dharmaṃ nānuprayacchati / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / ālasyakausīdyānna dadāti sāpattiko bhavati sātisāro na kliṣṭāmāpattimāpadyate / anāpattistīrthikaḥ syāt randhraprekṣī / anāpattirbāḍhaglānaḥ syāt kṣiptacitto vā / anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpayitukāmaḥ / anāpattirdharme na pravṛttaḥ syāt / anāpattiryadyagauravo 'pratīśo durīryāpathaḥ pratigṛhṇīyāt / anāpattirmṛdvindriyasyodārayā dharmadeśanayā dharmaparyāptyā uttrāsaṃ mithyādarśanaṃ mithyābhiniveśaṃ kṣatiñcopahatiñca saṃbhāvayet / anāpattistaddhastagatasya parebhyaḥ abhājanabhūtebhyo visāraṃ dharmasya saṃbhāvayet / bodhisattvo raudreṣu duḥśīleṣu ca sattveṣvāghātacittaḥ pratighacittaḥ upekṣate viceṣṭate vā raudratāṃ duḥśīlatāmeva ca pratyayaṃ kṛtvā / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / ālasyakausīdyādupekṣate smṛtisaṃpramoṣācca viceṣṭate / sāpattiko bhavati sātisāro no tu kliṣṭāmāpattimāpadyate / tatkasya hetoḥ / na hi bodhisattvasya śīlavataḥ śānteḥ kāyavāṅmanaskarmapracāre tathānukampācittañca kartukāmatā ca pratyupasthitā bhavati yathā raudreṣu duḥśīleṣu sattveṣu duḥkhahetau vartamāneṣu / anāpattiḥ kṣiptacittasya / anāpattistenopāyenāsya damayitukāmaḥ syādvistareṇa pūrvavat / anāpattiḥ pareṣāṃ prabhūtānāñcittānurakṣiṇaḥ / anāpattiḥ saṃghakriyākārānurakṣiṇaḥ / bodhisattvo yadbhagavatā prātimokṣe vinaye pratikṣepaṇa-sāvadyaṃ vyavasthāpitaṃ paracittānurakṣāmupādāyāprasannānāṃ sattvānāṃ prasādāya prasannānāñca bhūyobhāvāya / tatra tulyāṃ śrāvakaiḥ śikṣāṃ karoti nirnirākaraṇam / tatkasya hetoḥ / śrāvakāstāvadātmārthaparamāḥ / te tāvanna paraniranurakṣā aprasannānāṃ prasādāya prasannānāñca bhūyobhāvāya śikṣāsu śikṣante / prāgeva bodhisattvāḥ parārthaparamāḥ / yatpunaḥ pratikṣepaṇasāvadyamalpārthatāmalpakṛtyatāmalpotsukavihāratāmārabhya śrāvakāṇāṃ bhagavatā vyavasthāpitāṃ tatra bodhisattvo na tulyāṃ śikṣāṃ śrāvakaiḥ karoti / tatkasya hetoḥ / śobhate śrāvakaḥ svārthaparamaḥ parārthanirapekṣaḥ parārthamārabhyālpārthaḥ alpakṛtyaścālpotsukavihārī ca / na tu bodhisattvaḥ parārthaparamaḥ śobhate parārthamārabhyālpārtho 'lpakṛtyaścālpotsukavihārī ca tathāhi bodhisattvena pareṣāmarthe cīvaraśatāni sahastrāṇyajñātikānāṃ brāhmaṇagṛhapatīnāmantikātparyeṣitavyāni pravāritena / teṣāṃ ca sattvānāṃ balābalaṃ saṃlakṣya yāvadartha pratigṛhītavyāni / yathā cīvarakāṇyevaṃ pātrāṇi / yathā paryeṣitavyānyevaṃ svayaṃ yācitena sūtreṇājñātibhistantuvāyairvāryayitavyāni / pareṣāñcārthāya kauśeyasaṃstaraṇaśatāni niṣadanasaṃstaraṇaśatānyūpasthāpayitavyāni / jātarūparajataśatasahasrakoḍhyagrāṇyapi svīkartavyāni / evamādike 'lpārthatāmalpakṛtyatāmalpotsukavihāratāmārabhya śrāvakāṇāṃ pratikṣepaṇasāvadyena samānaśikṣo bhavati / bodhisattvo bodhisattvaśīlasaṃvarasthaḥ sattvārthamārabhya āghātacittaḥ pratighacittaḥ alpārtho bhavati alpakṛtyaḥ alpotsukavihārī / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / ālasyakausīdyādalpārtho bhavatyalpakṛtyaḥ alpotsukavihārī / sāpattiko bhavati sātisāro 'kliṣṭāmāpattimāpadyate / asti kiñcitprakṛtisāvadyamapi [yad] bodhisattvastadrūpeṇopāyakauśalyena samudācarati yenānāpattikaśca bhavati bahu ca puṇyaṃ prasūyate / yathāpi tadbodhisattvaścauraṃ taskaraṃ prabhūtānāṃ prāṇiśatānāṃ mahātmanāṃ śrāvakapratyekabuddhabodhisattvānāṃ vadhāyodyatamāmiṣakiñcitkahetoḥ prabhūtānantaryakarmakriyāprayuktaṃ paśyati / dṛṣṭvā ca punarevaṃ cetasā cittamabhisaṃskaroti / yadyapyahamenaṃ prāṇinaṃ jīvitādvyaparopya narakeṣūpapadyeyaṃ kāmaṃ bhavatu me narakopapattiḥ / eṣa ca sattva ānantaryakarma kṛtvā mā bhūnnarakaparāyaṇa iti / evamāśayo bodhisattvastaṃ prāṇinaṃ kuśalacitto 'vyākṛtacitto vā viditvā ṛtīyamānaḥ (dutt 114) anukampācittamevāyatyāmupādāya jīvitādvyaparopayati / anāpattiko bhavati bahu ca puṇyaṃ prasūyate / yathāpi tad bodhisattvo ye sattvā rājāno vā bhavanti rājamahāmātrā vā adhimātraraudrāḥ sattveṣu nirdayā ekāntaparapīḍāpravṛttāḥ / tāṃ satyāṃ śaktau tasmādrājyaiśvaryādhipatyāccyāvayati yatra sthitāste tannidānaṃ bahvapuṇyaṃ prasavanti anukampācitto hitasukhāśayaḥ / ye ca paradravyāpahāriṇaścaurāstaskarāḥ sāṃdhikaṃ staupikañca prabhūtaṃ dravyaṃ hṛtvā svīkṛtyopabhoktukāmāsteṣāmantikāttad dravyaṃ bodhisattva ācchinatti / mā haiva teṣāṃ sa dravyaparibhogo dīrgharātramanarthāyāhitāya bhaviṣyati iti / evameva pratyayaṃ kṛtvā ācchidya sādhikaṃ saṃdhe niryātayati staipikaṃ stūpe / ye ca vaiyāvṛtyakarā vā ārāmikā vā sāṃdhikaṃ staupikañca prabhūtaṃ dravyaṃ vipratipādayantyanayena / svayaṃ [ca] paudgalikaṃ paribhuñjate / tān bodhisattvaḥ pratisaṃkhyāya mā haiva tatkarma / sa ca mithyāparibhogasteṣāṃ bhaviṣyati dīrgharātramanartāyāhitāyaiti / tasmādādhipatyāccyāvayati / tadanena paryāyeṇa bodhisattvaḥ adattamādadāno 'pyanāpattiko bhavati / bahu ca puṇyaṃ prasūyate / yathāpi tadgṛhī bodhisattvaḥ abrahmacaryeṣaṇārtaṃ tatpratibaddhacittamaparaparigṛhītaṃ mātṛgrāmaṃ maithunena dharmeṇa niṣevate / mā haivāghātacittatāṃ pratilabhya bahvapuṇyaṃ prasoṣyati / yathepsitakuśalamūlasanniyoge ca vaśyā bhaviṣyatyakuśala[mūla]parityāge cetyanukampācittamevopasthāpya abrahmacaryaṃ maithunaṃ [dharmaṃ] pratiṣevamāno 'pyanāpattiko bhavati / bahu ca puṇyaṃ prasūyate / pravrajitasya punarbodhisattvasya śrāvakaśāsanabhedamanurakṣamāṇasya sarvathā na kalpate 'brahmacaryaniṣevaṇam / yathāpi tad bodhisattvo bahūnāṃ sattvānāṃ jīvita-vipramokṣārthaṃ bandhanavipramokṣārthaṃ hastapādanāsākarṇaccheda-cakṣurvikalībhāva-paritrāṇārthaṃ yāṃ bodhisattva (dutt 115) svajīvitahetorapi samprajānan mṛṣāvācaṃ na bhāṣeta / tāṃ teṣāṃ sattvānāmarthāya pratisaṃkhyāya bhāṣate / iti samāsato yena yena bodhisattvaḥ sattvānāmarthameva paśyati / nānarthaṃ paśyati / svayaṃ ca nirāmiṣacitto bhavati / kevala-sattvahitakāmatānidānaṃ ca vinidhāya saṃjñāṃ samprajānan anyathā-vācaṃ bhāṣate / bhāṣamāṇaḥ anāpattiko bhavati / bahu ca puṇyaṃ prasūyate / yathāpi tad bodhisattvo ye sattvā akalyāṇamitra parigṛhītā bhavanti teṣāṃ tebhyaḥ akalyāṇamitrebhyo yathāśakti yathābalaṃ byagrakaraṇīṃ vācaṃ bhāṣate / vyagrārāmaśca bhavati tena prīyamāṇaḥ / anukampācittamevopādāya mā bhūdeṣāṃ sattvānāṃ pāpamitrasaṃsargo dīrgharātramanarthāyāhitāyeti / anena paryāyeṇa mitrabhedamapi kurvan bodhisattvo 'nāpattiko bhavati / bahu ca puṇyaṃ prasūyate / yathāpi tad bodhisattvaḥ utpathacāriṇo 'nyāyacāriṇaḥ sattvān paruṣayā vācā tīkṣṇayāvasādayati yāvadeva tenopāyenākuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanārtham / evaṃ pārūṣiko bodhisattvo 'nāpattiko bhavati / bahu ca puṇyaṃ prasūyate / yathāpi tad bodhisattvo nṛttagītavāditādhimuktānāṃ sattvānāṃ rājacaurānnapāna-veśyā-vīthī-kathādyadhimuktānāṃ ca sattvānāṃ nṛttagītavāditena vicitrābhiśca sambhinnapralāpa-pratisaṃyuktābhiḥ saṃkathābhiranukampāśayena toṣayitvāvarjya vaśyatāṃ vidheyatāṃ copanīyākuśalāt sthānād vyutthāpya kṛśale sthāne pratiṣṭhāpayati / evaṃ sambhinnapralāpī api bodhisattvo 'nāpattiko bhavati / bahu ca puṇyaṃ prasūyate / bodhisattvaḥ utpannāṃ kuhanāṃ lapanāṃ naimittikatāṃ naiṣpeṣikatāṃ lābhena lābhaṃ niścikīrṣutāṃ mithyājīvakarāṃ dharmānadhivāsayati / na tai ritīyate / na vinodayati / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / anāpattistatprativinodanāya cchandajātasya yatnamārabhamāṇasya kleśapracuratayā cittamabhibhūya samudācaraṇāt / bodhisattvaḥ auddhatyābhinigṛhītena cetasā 'vyupaśāntaḥ avyayupaśamārāmaḥ uccaiḥ saṃñcagdhati saṃkrīḍate saṃkilikilāyate auddhatyaṃ dravaṃ prāviṣkaroti (dutt 116) pareṣāṃ hāsayitukāmo ramayitukāmaḥ / evameva ca pratyayaṃ kṛtvā sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate smṛtisaṃpramoṣādakliṣṭāmāpattimāpadyate / anāpattistadvinodanāya cchandajātasya pūrvavat / anāpattiḥ pareṣāmutpannamāghātaṃ tenopāyena prativinodayitukāmaḥ syāt / anāpattiḥ pareṣāmutpannaṃ śokamapahāpayitukāmaḥ syāt / anāpattiḥ pareṣāṃ tatprakṛtikānāṃtadārāmāṇāṃ saṃgrahāya vā praṇayānusaṃrakṣaṇāya vā tadanuvartanārtham / anāpattiḥ pareṣāṃ bodhisattve manyusambhāvanājātānāmāghātavaimukhyasaṃbhāvanājātānāṃ saumukhyāntarbhāvaśuddhyupadarśanārtham / [yaḥ] punarbodhisattva evaṃdṛṣṭiḥ syādevaṃvādī na bodhisattvena nirvāṇārāmeṇa vihartavyam / api tu nirvāṇavimukhena vihartavyam / na ca kleśopakleśebhyo bhetavyam na caikāntena tebhyaścittaṃ vivecayitavyam / tathā hi bodhisattvena trīṇi kalpāsaṃkhyeyāni saṃsāre saṃsaratā bodhiḥ samudānetavyeti / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / tatkasya hetoḥ / yathā khalu śrāvakeṇa nirvāṇābhiratirāsevitavyā kleśopakleśebhyaśca cittamudvejayitavyaṃ tataḥ śatasahasrakoṭiguṇena bodhisattvena nirvāṇābhiratirāsevitavyā kleśopakleśebhyaśca cetasa udvego bhāvayitavyaḥ / tathā hi śrāvako 'syātmano 'rthāya prayukto bodhisattvaḥ sarvasattvānāmarthāya prayuktaḥ / tena tathā cittāsaṃkleśābhyāsaḥ samudānetavyo yathāyamanarhannapi tatprativiśiṣṭenāsaṃkleśena samanvāgataḥ sāstrave vastuni anuvicaret / bodhisattvo 'nādeyavacanakaramapaśabdamātmanaḥ ayaśo 'kīrti na rakṣati na pariharati bhūtavastukām / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / abhūtavastukāṃ na pariharati / sāpattiko bhavati sātisāraḥ akliṣṭāmāpattimāpadyate / anāpattistīrthikaḥ paraḥ syāt / iti yo vā punaranyo 'pyabhiniviṣṭaḥ / anāpattiḥ pravrajyā-bhikṣācaryā-kuśalacaryā-nidāno 'paśabdo niścaret / anāpattiḥ krodhābhibhūto viparyastacitto niścārayet / bodhisattvo yena kaṭukaprayogeṇa tīkṣṇaprayogeṇa sattvānāmarthaṃ paśyati taṃ prayogaṃ daurmanasyārakṣayā na samudācarati / sāpattiko bhavati [sātisāraḥ] (dutt 117) akliṣṭāmāpattimāpadyate / anāpattiryat parīttamarthaṃ dṛṣṭadhārmikaṃ paśyet prabhūtaśca tannidānaṃ daurmanasyam / bodhisattvaḥ parairākruṣṭaḥ pratyākrośati / roṣitaḥ pratiroṣayati / tāḍitaḥ pratitāḍayati / bhaṇḍitaḥ pratibhaṇḍayati / sāpattiko bhavati sātisāraṃ kliṣṭāmāpattibhāpadyate / bodhisattvaḥ pareṣāṃ vyatikramaṃ kṛtvā vyatikrameṇa vā sambhāvitaḥ āghātacitto mānābhinigṛhītaḥ saṃjñaptimanurūpāṃ nānuprayacchatyupekṣate / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / ālasyakausīdyāt pramādādvā na saṃjñaptimanuprayacchati / sāpattiko bhavati sātisāraḥ akliṣṭāmāpattimāpadyate / anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ akuśalāt sthānādvyutthāpya kuśale sthāne pratiṣṭhāpayitukāmaḥ / anāpattistīrthikaḥ syāt / anāpattirakalpikena sāvadyasamudācāreṇa saṃjñaptipratigrahaṇamākāṃkṣet / anāpattiḥ sa cet prakṛtyā kalahakārakaḥ syādādhikaraṇikaḥ / saṃjñapyamānaśva bhūyasyā mātrayā kupyet adhyārohet / anāpattiḥ paraṃ kṣamaṇaśīlamanā-ghātaśīlaṃ ca saṃbhāvayet parato vyatikramamārabhya saṃjñaptilābhenātyarthaṃ ritīyamānam / bodhisattvaḥ pareṣāṃ kasmiṃścidadhikaraṇe nisṛtānāṃ dharmeṇa samena saṃjñaptimanuprayacchatāmāghātacittaḥ paraviheṭhanābhiprāyaḥ saṃjñaptiṃ na pratigṛhṇāti / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / no cedāghātacitaḥ api tvakṣamaṇaśīlatayā na pratigṛhṇāti / kliṣṭāmāpatti māpadyate / anāpattistenopāyena paraṃ damayitukāmaḥ syāt pūrvavat sarvaṃ veditavyam / anāpattiradharmeṇāsamena saṃjñaptimanuprayacchet / bodhisattvaḥ pareṣāṃ krodhāśayaṃ vahati dhārayatyutpannamadhivāsayati / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / anāpattistatprahāṇāya cchandajātasya pūrvavat / bodhisattva upasthānaparicaryāparigardhamadhipatiṃ kṛtvā sāmiṣeṇa cittena gaṇaṃ parikarṣati / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / anāpattirnirāmiṣacittasyopasthānaparicaryāṃ svīkurvataḥ / bodhisattva utpannamālasyakausīdyaṃ nidrāsukhaṃ śayanasukhaṃ pārśvasukhañcākāle amātrayā svīkaroti / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / anāpatti[rvāḍha]glānaḥ syādapratibalaḥ / anāpattiradhvapariśrāntasya / anāpattistatprahāṇāya cchandajātasya pūrvavadveditavyam / bodhisattvaḥ saṃraktacittaḥ saṃgaṇikayā kālamatināmayati / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / muṣitayā ssṛtyā 'tināmayati / akliṣṭāmāpattimāpadyate / anāpattiḥ para udāharet / sa ca parānuvṛttyā muhūrtamupasthitasmṛtiḥ śṛṇuyāt / anāpattiḥ kautukajātasya paripraśnamātre pṛṣṭasya ca pratyudāhāramātre / bodhisattvaścittasthitimārabhyaṃ citaṃ samādhātukāma āghātacitto mānabhinigṛhīto nopasaṃkramyāvavādaṃ yācate / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / ālasyakausīdyākliṣṭamāpattimāpadyate / anāpattiglānaḥ syādapratibalaḥ / anāpattiḥ viparītamavavādaṃ saṃbhāṣayet / anāpattiḥ svayaṃ bahaśrutaḥ syātpratibalaścittaṃ samādhātum / kṛtaṃ cānenāvavādakaraṇīyaṃ syāt / bodhisattva utpannaṃ kāmacchandanivaraṇamadhivasayati na vinodayati / sāpattiko bhavati sātisāraḥ kliṣṭamāpattimāpadyate / anāpattistatprahāṇāya cchandajātasya vyāyacchata stīvrakleśatayā cittamabhibhūya samudācaraṇāt / yathā kāmacchanda evaṃ vyāpādaḥ styānamiddhamauddhatyaṃ kaukṛtyaṃ vicikitsā ca veditavyā / bodhisattvo dhyānamāsvādayati / dhyānāsvāde ca guṇadarśī bhavati / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimādte / anāpattistatprahāṇāya cchandajātasya pūrvavat / yaḥ punarbodhisattvaḥ evaṃdṛṣṭi syādevaṃvādī na bodhisattvena śrāvakayānapratisaṃyukto dharmaḥ śrotavyo nodgrahītavyo na tatra śikṣā karaṇīyā / kiṃ bodhisattvasya śrāvakapratisaṃyuktena dharmeṇa śrutenodgṛhītena / kiṃ tatra śikṣayā prayojanamiti / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / tathā hi bodhisattvena tīrthikaśāstreṣvapi tāvadyogaḥ karaṇīyaḥ prāgeva buddhavacane / anāpattiḥ aikāntikasya tatparasya vicchandanārtham / bodhisattvo bodhisattvapiṭake sati bodhisattvapiṭake akṛtayogyaḥ sarveṇa sarvaṃ bodhisattvapiṭakamadhyupekṣya śrāvakapiṭake yogyāṃ karoti / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / bodhisattvo buddhavacane sati buddhavacane akṛtayogyastīrthikaśāstreṣu bahiḥśāstreṣu yogyāṃ karoti / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / anāpattiradhimātramedhasaḥ āśūdgrahaṇa-samarthasya cireṇāpyavismaraṇa-samarthasya arthacintanāprativedhasamarthasya buddhavacane yuktyupaparīkṣāsahagatayā 'vicalayā buddhyā samanvāgatasya taddviguṇena pratyahaṃ buddhavacane yogyāṃ kurvataḥ / evamapi ca bodhisattvo vidhimanatikramya tīrthikaśāstreṣu bahiḥśāstreṣu kauśalaṃ kurvannabhiratarūpastatra karauti tena ca ramate na tu kaṭubhaiṣajyamiva niṣevamāṇaḥkaroti / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / bodhisattvo bodhisattvapiṭake gambhīrāṇi sthānāni śrutvā paramagaṃbhīrāṇi tattvārthaṃ vārabhya buddhabodhisattvaprabhāvaṃ vā 'nadhimucyamāno 'pavadate / naite arthopasaṃhitā na dharmopasaṃhitā na tathāgatabhāṣitā na hitasukhāya sattvānāmiti / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / svena vā 'yoniśomanaskāreṇa parānuvṛtyā vā 'pavadamānaḥ / bhavati khalu bodhisattvasya gambhīrāṇi paramagaṃbhīrāṇi sthānāni śrutvā cetaso 'nadhimokṣaḥ / tatra śrāddhenāśaṭhena bodhisattvenedaṃ pratisaṃśikṣitavyam / na me pratirūpaṃ syādandhasyācakṣuṣmatastathāgatacakṣuṣaivānuvyavaharatastathāgatasandhāya bhāṣitaṃ pratikṣeptum / iti [evaṃ] sa bodhisattva ātmānañcājñaṃ vyavasthāpayati (dutt 120) tathāgatameva ca teṣu buddhadharmeṣvaparokṣatāyāṃ samanupaśyati / evaṃ samyak pratipanno bhavati / anāpattiranadhimucyamānasyāpratikṣipataḥ / bodhisattvaḥ sāmiṣacittaḥ pratighacittaḥ pareṣāmantike ātmānamutkarṣayati parān paṃsayati / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / anāpattistīrthikānabhibhavitukāmasya śāsanasthitikāmasya / anāpattistenopāyena tameva pudgalaṃ damayitukāmasya vistareṇa pūrvavat / anāpattiraprasannānāṃ prasādāya prasannānāñca bhūyobhāvāya / bodhisattvo dharmaśravaṇa-dharmasāṃkathyaviniścayaṃ vā mānābhinigṛhītaḥ āghātacittaḥ pratighacitto nopasaṃkrāmati / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / ālasyakausīdyānnopasaṃkrāmati / akliṣṭāmāpattimāpadyate / anāpattirapratisaṃvedayataḥ / anāpattirglānaḥ syādapratibalaḥ anāpattirviparītāṃ deśanāṃ saṃbhāvayet / anāpattirdhārmakathikacitattānurakṣiṇaḥ anāpattiḥ punaḥ punaḥ [anu]śrutāmavadhṛtāṃ vijñātārthāṃ kathāṃ saṃjānataḥ / anāpattirbahuśrutaḥ syācchrutādhāraḥ śrutasannicayaḥ / anāpattirnirantaramālamba nacittasthiteḥ bodhisattvasamādhyabhinirhārābhiyuktasya / anāpattiradhimātradhandhaprajñasya dhandhaṃ dharmamudgṛhṇataḥ dhandhaṃ dhārayataḥ dhandhamālambane cittaṃ samādadhataḥ / bodhisattvo dharmabhāṇakaṃ pudgalaṃ saṃcintyāvamānayatyasatkarotyavahasatyavaspaṇṅyati vyañjanapratisaraṇaśca bhavati nārthapratisaraṇaḥ / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / saṃvarastho bodhisattvaḥ sattvakutyeṣvāghātacittaḥ pratighacittaḥ sahāyībhāvaṃ na gacchati yacca tatkutyasamarthe vā adhvagamanāgamane vā samyakkarmānta prayoge vā bhogarakṣaṇe vā bhinnapratisandhāne vā utsave vā puṇyakriyāyāṃ vā / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / ālasyakausīdyānna (dutt 121) sahāyībhāvaṃ gacchati / akliṣṭāmāpattimāpadyate / anāpattirglānaḥ syādapratibalaḥ / anāpattiḥ svayaṃ kartumasamarthaḥ syāt sapratisaraṇaśca yācakaḥ / anāpattiranarthopasaṃhitamadharmopasaṃhitaṃ kṛtyaṃ syāt / anāpattistenopāyena damayitukāmaḥ syādvistareṇa pūrvavat / anāpattiranyasya pūrvataramabhyupagataṃ syāt / anāpattiranyamadhyeṣataḥ pratibalam / anāpattiḥ kuśalapakṣe nairantaryeṇa samyak prayuktaḥ syāt / anāpattiḥ prakṛtyā dhandhaḥ sthāddhandhamuddiśetpūrvavat / anāpattirbahutarakāṇāmanyeṣāñcittamanurakṣitukāmasya / anāpattiḥ sāṃdhikaṃ kriyākāramanurakṣitukāmasya / bodhisattvo glānaṃ vyādhitaṃ sattvamāsādya nopasthānaparicaryāṃ karoti āghātacittaḥ pratighacittaḥ / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / ālasyakausīdyānna karoti / akliṣṭāmāpattimāpadyate / anāpattiḥ svayameva glānaḥ syādapratibalaḥ / anāpattiḥ paraṃ pratibalamadhyeṣato 'nukūlam / anāpattirglānaḥ sanāthaḥ syātsapratisaraṇaḥ / anāpattiryāpyena dīrgharogeṇa spṛṣṭaḥ syāt / anāpattirūdāranirantarakuśalapakṣābhiyuktasya kuśalapakṣacchidrānurakṣaṇārtham / anāpattiradhimātradhandhaprajñasya dhandhaṃ dharmamuddiśato dhandhaṃ dhārayato dhandhamālambane cittaṃ samādadhataḥ / anāpattiranyasya pūrvataramabhyupagataṃ syād / yathā glānasyopasthānam / evaṃ duḥkhitasya duḥkhāpanayāya sāhāyyaṃ veditavyam / bodhisattvo dṛṣṭadhārmike sāṃparāyike cārthe anayaprayuktān [sattvān] dṛṣṭvā āghātacittaḥ pratighacitto nyāyaṃ nayaṃ na vyapadiśati / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / ālasyakausīdyānna vyapadiśati / akliṣṭāmāpattimāpadyate / anāpattiḥ svayamajñaḥ syādapratibalaḥ / anāpattiḥ paraṃ pratibalamadhyeṣeta / anāpattiḥ sa eva svayaṃ pratibalaḥ syāt / anāpattiranyena kalyāṇamitreṇa parigṛhītaḥ syāt / anāpattistenopāyena damayitukāmaḥ syādvistareṇa pūrvavat / anāpattiryasya nyāyopadeśaḥ karaṇīyaḥ sa āghātacittaḥsyāddurvaco viparītagrāhī vigatapremagauravaḥ khaṭuṅkajātīyaḥ / bodhisattva upakāriṇāṃ sattvānāmakṛtajño bhavatyakṛtavedī āghātacitto na pratyupakāreṇānurūpeṇa pratyupatiṣṭhate / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / ālasyakausīdyānna pratyupatiṣṭhate / akliṣṭāmāpattimāpadyate / anāpattiryatnavataḥ aśaktasyāpratibalasya / anāpattistenopāyena damayitukāmaḥ syāt pūrvavat / anāpattiḥ sa eva na saṃpratīcchetpratyupakāram / bodhisattvo jñātibhogavyasanasthānāṃ sattvānāmāghātacittaḥ utpannaṃśokaṃ na vinodayati / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / ālasyakausīdyānna prativinodayati / akliṣṭāmāpattimāpadyate / pūrvavadanāpattirveditavyā tadyathā kṛtyeṣvasahāyībhāvamārabhya / bodhisattvo bhojanapānādinyupakaraṇajātāni bhojanapānādikārthibhyaḥ samyagyācito na prayacchatyāghātacittaḥ pratighacittaḥ / sāpattiko bhavati sātisāraḥ kliṣṭāmāttimāpadyate / ālasyakausīdyātpramādānnānuprayacchati / akliṣṭāmāpattimāpadyate / anāpattirasatsvasaṃvidyamāneṣu bhogeṣu / anāpattirakalpikamapathyaṃ vastu yācitaḥ / anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ pūrvavat / anāpattī rājāpathyamanurakṣataḥ anāpattiḥ sāṃdhikaṃ kriyākāramanurakṣataḥ / bodhisattvaḥ pariṣadamupasthāpya na kālena kālaṃ sabhyagavavadati samyaksamanuśāsti / na ca teṣāmarthavighātināṃ śrāddhānāṃ brāhmaṇagṛhapatīnāmantikāddharmeṇa cīvarapiṇḍapātaśayanāsana[glāna]pratyayamaiṣajyapariṣkārān paryeṣate āghātacittaḥ / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / [ālasyakausīdyāt pramādādvā nāvavadati na samanuśāsti na paryeṣate akliṣṭāmāpattimāpadyate /] anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ pūrvavat / anāpattiḥ sāṃdhikaṃ kriyākāramanurakṣataḥ / anāpattirglānaḥ syāt aprayogakṣamaḥ / anāpattiranyaṃ pratibalamadhyeṣate / anāpattiḥ pariṣajjātamahāpuṇyā syāt / svayaṃ pratibalo vā cīvarādīnāṃ paryeṣaṇāya / kṛtaṃ caiṣā syāt avavādānuśāsanyām avavādānuśāsanīkaraṇīyam / anāpattistīrthikapūrvī dharmasteyena praviṣṭaḥ syāt / sa ca syādabhavyarupo vinayāya / bodhisattvaḥ āghātacittaḥ pareṣāṃ cittaṃ nānuvartate / sāpattiko bhavati sātisāraḥ kliṣṭāmāpattimāpadyate / ālasyakausīdyāt pramādānnānuvartaṃte akliṣṭāmāpattimāpadyate / anāpattiḥ pareṣāṃ yadabhipretaṃ tadapathyaṃ syāt / anāpattirglānaḥ syādaprayogakṣamaḥ / anāpattiḥ sāṃdhikaṃ kriyākāramanurakṣataḥ / anāpattistasyābhipretaṃ pathyañca syāt pareṣāṃ prabhūtatarakāṇāmanabhipretamapathyañca syāt / anāpattistīrthiko nirgrāhyaḥ syāt / anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ pūrvavat / bodhisattvaḥ āghātacittaḥ pareṣāṃ bhūtān guṇān nodbhāvayati bhūtaṃ varṇaṃ na bhāṣate subhāṣite sādhukāraṃ na dadāti / sāpattiko bhavati sātisāraḥ / kliṣṭāmāpattimāpadyate / ālasyāt kausīdyāt pramādādvā na bhāṣate akliṣṭāmāpattimāpadyate / anāpattiḥ prakṛtyā 'lpecchatāṃ saṃbhāvayatastadanurakṣayaiva / anāpattirglānaḥ syādapratibalaḥ / anāpattistenopāyena damayitukāmaḥ syādvinetukāmaḥ pūrvavat / anāpattiḥ sāṃghikaṃ kriyākāramanurakṣataḥ / anāpattistato nidānaṃ saṃkleśaṃ madamunnatimanarthāya saṃbhāvayataḥ tasya ca parihārārtham / anāpattirguṇaṃpratirūpakā guṇāḥ syurna bhūtāḥ / subhāṣitapratirūpakañca subhāṣitaṃ syānna bhūtam / anāpattistīrthikaḥ syānnirgrāhyaḥ / anāpattiḥ kathāparyavasānakālamāgamayataḥ / bodhisattvo 'vasādanārhān sattvān daṇḍakarmārhān [pravāsanārhān] kliṣṭacitto nāvasādayati / avasādayati vā na ca daṇḍakarmaṇā samanuśāsti / samanuśāsti vā na pravāsayati / sāpattiko bhavati sātisāraḥ / kliṣṭāmāpattimāpadyate / ālasyakausīdyāt pramādādvā nāvasādāyati yāvanna pravāsayati akliṣṭāmāttimāpadyate / anāpattirasādhyarūpamakathyaṃ durvacasamāghātabahulamadhyupekṣataḥ / anāpattiḥ kālāpekṣiṇaḥ / anāpattistato nidānaṃ kalahabhaṇḍanavigrahavivādaprekṣiṇaḥ / anāpattiḥ saṃvaraṇavibhedaprekṣiṇaḥ / anāpattiste sattvā aśaṭhā bhaveyustrīvreṇa hrīvyapatrāpyena samanvāgatā laghu laghveva pratyāpadyeran / bodhisattvo vicitrarddhivikurvitaprabhāvasamanvāgataḥ uttrāsanārhāṇāṃ sattvānāmuttrāsanāya āvarjanārhāṇāñca sattvānāmāvarjanāya śraddhādeyaparihārāya [ṛddhyā] (dutt 124) nottrāsayati nāvarjayati / sāpattiko bhavati sātisāraḥ akliṣṭāmāpattimāpadyate / anāpattiryatra sattvā yadbhūyasā pratiniviṣṭā bhaveyustīrthikā āryāpavādikayā mithyādṛṣṭ samanvāgatāḥ / sarvatra cānāpattiradhikacittakṣepato duḥkhavedanābhinna syāsamāttasaṃvarasya veditavyā / itīmānyutpannavastukāni bodhisattvānāṃ śikṣāpadāni teṣu teṣu sūtrānteṣu vyagrāṇi bhagavatā ākhyātāni saṃvaraśīlaṃ kuśalasaṃgrāhakaṃ śīlaṃ sattvārthakriyāśīlañcārabhya / tānyasyāṃ bodhisattvapiṭakamātṛkāyāṃ samagrāṇyākhyātāni yeṣu bodhisattvenāradajātena paramagauravamupasthāpya śikṣā karaṇīyā / parataḥ saṃvarasamādanaṃ kṛtvā suviśuddhena śikṣitukāmāśayena bodhyāśayena sattvārthāśayena ādita eva cāvyatikramāyādarajātena bhavitavyam / vyatikrāntena ca yathādharmapratikaraṇatayā pratyāpattiḥ karaṇīyā / sarvā ceyamāpattirbodhisattvasya duṣkṛtyataḥ saṃgṛhītā veditavyā / yasya kasyacicchrāvakayānīyasya vā mahāyānīyasya vā 'ntike deśayitavyā yastāṃ vāgvijñaptiṃ pratibalaḥ syādavaboddhaṃ pratigrahītum / sa cedbodhisattvaḥ pārājayikasthānīyaṃ dharmamadhyāpanno bhavatyadhimātreṇa paryavasthānena tena tyaktaḥ saṃvaraḥ / dvirapi punarādātavyaḥ / sa cenmadhyena paryavasthānenāpanno bhavati tena trayāṇāṃ pudgalānāmantike tato vā uttari duṣkṛtā deśayitavyā / pūrva vastu parikīrtayitvā parato niṣadyedaṃ syādvacanīyam / samanvāharatvāyupmannahamevaṃnāmā bodhisattva-vinayātisāriṇīṃ yathā parikīrtite vastuni dṛṣkṛtāmāpattimāpannaḥ / śiṣṭaṃ yathā bhikṣorduṣkṛtān deśayatastathaiva vaktavyam / pārājayikasthānīyasya ca dharmasya mṛdunā paryavasthānena tadanyāsāñcāpattīnāmekasyaiva purato deśanā veditavyā / asati cānukūle pudgale yasya purato deśyetāśayato bodhisattvena punaranadhyācārāya cittamutpādayitavyam / āyatyāñca saṃvaraḥ karaṇīyaḥ / evamasau vyutthito vaktavyastasyāḥ āpatteḥ / etadapi bodhisattvasaṃvarasamādānam / yadi tairguṇairyuṃktaḥ puṅgalo na sannihitaḥsyāttato bodhisattvena tathāgatapratimāyāḥ purataḥ svayameva bodhisattvaśīlasaṃvarasamādānaṃ karaṇīyam / evañca punaḥ karaṇīyam / ekāṃsamuttarāsaṃgaṃ kṛtvā (dutt 125) dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya purato vā utkuṭukasthitena idaṃ syādvacanīyam / ahamevaṃnāmā daśasu dikṣu sarvāstathāgatān mahābhūmipraviṣṭāṃśca bodhisattvān vijñāpayāmi / teṣāñca purataḥ sarvāṇi bodhisattvaśikṣāpadāni sarvaṃ bodhisattvaśīlaṃ samādade saṃvaraśīlaṃ kuśaladharmaṃsaṃgrāhakaṃ sattvārthakriyāśīlañca yatrātītāḥ sarvabodhisattvāḥ śikṣitavantaḥ anāgatāḥ sarvabodhisattvāḥ śikṣiṣyante pratyutpannā daśasu dikṣu sarvabodhisattvā etarhi śikṣante / dvirapi trirapyevaṃ vaktavyam / uktvā utthātavyam / śiṣṭaṃ tu sarvaṃ pūrvavadveditavyam / nāsti ca bodhisattvasyāpattimārge niravaśeṣā āpattiḥ / yadapi coktaṃ bhagavatā yadbhūyasā bodhisattvasya dveṣasamutthitā āpattirjñātavyā na rāgasamutthiteti tatrāyamabhiprāyo draṣṭavyaḥ / bodhisattvaḥ sattvānunayaṃ sattvapremādhipatiṃ kṛtvā yatkiñcicceṣṭate sarvaṃ tadbodhisattvakṛtyam / nākṛtyaṃ na ca kṛtyaṃ kurvataḥ āpattiryujyate / sattveṣu tu dviṣṭo bodhisattvo nātmano na pareṣāṃ hitamācarati / na caitadbodhisattvakṛtyam / evamakṛtyaṃ kurvataḥ āpattiryujyate / mṛdumadhyādhimātratā ca bodhisattvasyāpattīnāṃ veditavyā / tadyathā vastusaṃgrahaṇyām / evañca punaḥ svavinaye śikṣāprayukto bodhisattvastisṛbhiḥ saṃpattibhiḥ samanvāgataḥ sukhaṃ sparśaṃ viharati prayogasampattyā āśayasampattyā pūrvahetusampattyā ca / tatra prayogasampat katamā / yathāpi tadbodhisattvaḥ śīleṣvakhaṇḍacārī bhavati pariśuddhakāyavāṅmanaḥsamudācāro nābhīkṣṇāpattiko vivṛtapāpaśca bhavati / iyamucyate prayogasampat / āśayasampat katamā / dharmābhiprāyaḥ pravrajito bhavati na jīvikābhiprāyaḥ / arthī bhavati mahābodhyā nānarthī / arthī śrāmaṇyena nirvāṇena nānarthī / sa evamarthī na kusīdo viharati [na] hīnavīryo [nāvīryo] na vyavakīrṇa pāpakairakuśalairdharmaiḥ sāṃkleśikaiḥ paunarbhavikaiḥ sajvarairduḥkhavipākairāyatyāṃ jātijarāmaraṇīyaiḥ / itīyamucyate āśayasampat / pūrvahetusaṃpat katamā / yathāpi tadbodhisattvaḥ pūrvamanyāsu jātiṣu kṛtapuṇyo bhavati kṛtakuśalamūlo yenaitarhi svayañca na vihanyate covarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ / anyeṣāmapi pratibalo bhavati saṃvibhāgakriyāyaiḥ / itīyaṃ bodhisattvasya pūrvahetusampadveditavyā / ābhistisṛbhiḥ saṃpattibhiḥ samanvāgato vinaye śikṣāprayukto bodhisattvaḥ sukhaṃ sparśaṃ viharati / etadviparyayāttisṛbhirvipattibhiḥ samanvāgato duḥkhaṃ saṃsparśaṃ viharatīti veditavyam / idaṃ tāvadbodhisattvasya samāsavyāsataḥ sarvaśīlamityucyate gṛhipakṣagataṃ pravrajitapakṣagatañca / asyaiva ca sarvaśīlasya pravibhāgastadanyānyapi duṣkaraśīlādīni veditavyāni / tatra katamadbodhisattvasya duṣkaraśīlam / tat trividhaṃ draṣṭavyam / mahābhogasya bodhisattvasya mahatyaiśvaryādhipatye vartamānasya prahāya bhogān prahāya mahadaiśvaryādhipatyaṃ śīlasaṃvarasamādānaṃ bodhisattvasya duṣkaraśīlamityucyate / kṛcchrāpanno 'pi ca bodhisattvaḥ samāttaśīlaḥ āprāṇairvipadyamānastacchīlasaṃvarasamādānaṃ na chidrīkaroti / kutaḥ punarvipādayiṣyati / idaṃ bodhisattvasya dvitīya duṣkaraśīlamityucyate / tathā tathā bodhisattvaḥ sarvācāravihāramanasikāreṣūpasthitasmṛtirapramatto bhavati / yathā yāvajjīvena [api] pratanukāmapyāpatiṃ nāpadyate na śīle ca skhalati kutaḥ punargurvīm / idaṃ bodhisattvasya tṛtīyaṃ duṣkaraśīlamityucyate / tatra katamadbodhisattvasya sarvatomukha śīlam / taccaturvidhaṃ draṣṭavyam / samāttaṃ prakṛtiśīlamabhyastamupāyayuktañca / tatra samāttaṃ śīlaṃ yena trividhamapi bodhisattvaśīlasaṃvarasamādānaṃ kṛtaṃ bhavati saṃvaraśīlasya kuśalasaṃgrāhaka[śīlasya] sattvārthakriyāśīlasya ca / tatra prakṛtiśīlaṃ yadgotrasthasyaiva bodhisattvasya prakṛtibhadratayaiva santānasya pariśuddhaṃ kāyavākkarma pravartate / tatrābhyastaṃ śīlaṃ yena bodhisattvena pūrvamanyāsu jātiṣu trividhamapi yathānirdiṣṭaṃ śīlamabhyastaṃ bhavati / sa tena pūrvahetubalādhānena [na] sarveṇa sarvaṃ pāpasamacāreṇa ramate / pāpādudvijate / kuśalasamācāre ramate / kuśalasamācāramevābhilaṣati / tatredamupāyayuktaṃ śīlaṃ yaccatvāri saṃgrahavastūni niśritya bodhisattvasya sattveṣu kuśalaṃ kāyavakkarma pravartate / tatra katamadbodhisattvasya satpuruṣaśīlam / tatpañcavidhaṃ veditavyam / iha bodhisattvaḥ svayañca śīlavān bhavati / parāṃśca śīle samādāpayati / śīlasya / ca varṇaṃ bhāṣate / sahadhārmikañca dṛṣṭvā sumanā bhavati / āpattiṃ cāpanno yathādharma pratikaroti / tatra katamadbodhisattvasya sarvākāraṃ śīlam / tat ṣaḍvidhaṃ saptavidhaṃ caikadhyamabhisaṃkṣipya trayodaśavidhaṃ veditavyam / mahābodhau pariṇamitam / vistīrṇaśikṣāpadaparigṛhītattvād viśadam / kāmasukhallikātmaklamathāntadvayavivarjitattvādanavadyapramodasthānīyam / yāvajjīvenāpi śikṣāpratyākhyānāt sātatyam / sarvalābhasatkāraparapravādikleśopakleśairanabhibhavanīyatvādahāryatvād dṛḍham / śīlālaṅkārasaṃyuktaṃ ca / śīlālaṅkāro veditavyastadyathā śrāvakabhūmau prāṇātipātādiviratyā / nivṛttiśīlam / kuśalasaṃgrahāt sattvārthakaraṇācca pravṛttiśīlam / pravṛttinivṛttiśīlānurakṣaṇādārakṣakaṃ śīlam / mahāpuruṣalakṣaṇavaipākyaṃ śīlam / adhicittavaipākyam / iṣṭa gativaipākyam / sattvārthakriyā vaipākyaṃ ceti / tatra katamadbodhisattvasya vighātārthikaśīlam / tadaṣṭavidhaṃ veditavyam / iha bodhisattvaḥ svayamevaivamanucintayati / yathāhamarthī [jīvitena] na me kaścijjīvatād vyaparopayet / adattamādadyāt kāmeṣu mithyācaret mṛṣāvācaṃ bhāṣeta paiśunyaṃ pāruṣyaṃ sabhinnapralāpaṃ kuryāt pāṇiloṣṭatāḍana saṃsparśaiścāniṣṭairvihiṃsāsaṃsparśaiḥ samudācarediti / tasya me evamarthinaḥ sa cet pare viparyayeṇa samudācareyuḥ tena me syādvidhātastanme syādamanāpam / paro 'pyarthino yathā 'smākaṃ pare na jīvitadvyaparopayeyurvistareṇa yāvanna vihiṃsāsasparśai samudācareyuriti / (dutt 128) teṣāmapyevamarthināṃ sa cedahaṃ viparyayeṇa samudācareyaṃ tena te syurvighātinastatteṣāṃ syādamanāpam / iti yanmama pareṣāñcāmanāpaṃ so 'haṃ kiṃ tena parān samudācariṣyāmi / iti pratisaṃkhyāya bodhisattvo jīvitahetorapi parānaṣṭavidhenāmanāpena na samudācarati / idaṃ bodhisattvasyāṣṭākāraṃ vighātārthikaśīlamityucyate / tatra katamadbodhisattvasyehāmutra sukhaṃ śīlam / tannavavidhaṃ draṣṭavyam / iha bodhisattvaḥ sattvānāṃ pratiśeddhavyāni sthānāni pratiṣedhayati / abhyanujñeyāni sthānānyabhyanujānāti / saṃgrahītavyān sattvān saṃgṛhṇāti / nigṛhītavyān sattvān nigṛhṇāti / tatra bodhisattva ya yatkāyavākkarmapariśuddhaṃ pravartate / idaṃ tāvaccaturvidhaṃ śīlam / punaranyaddānasahagataṃ śīlaṃ kṣāntisahagataṃ [vīryasahagataṃ] dhyānasahagataṃ prajñāsahagatañca pañcavidham / tadetadaikadhyamabhisaṃkṣipya navākāraṃ śīlaṃ bhavati / tasya ca bodhisattvasya pareṣāñca dṛṣṭadharmasaṃparāyasukhāya saṃvartate / tasmādihāmutra sukhamityucyate / tatra viśuddhaṃ śīlaṃ bodhisattvasya katamat / taddaśavidhaṃ veditavyam / ādita eva sugṛhīta bhavati śrāmaṇyasabodhikāmatayā na jīvikānimittam / nātilīnaṃ bhavati vyatikrame mandakaukṛtyāpagatatvāt / nātisṛtaṃ bhavatyasthānakaukṛtyāpagatatvāt / kausīdyāpagataṃ bhavati nidrāsukhapārśvasukhaśayanasukhāsvīkaraṇatayā rātriṃdivaṃ kuśalapakṣābhiyogācca / apramādaparigṛhītaṃ bhavati / pūrvavat pañcāṅgāpramādapratiniṣevaṇatayā / samyakpraṇihitaṃ bhavati lābhasatkāragardhavigamāt devatvāya praṇidhāya brahmacaryāvāsānābhyupagamācca / ācārasapattyā parigṛhītamīryāpathetikaraṇīyakuśalapakṣaprayogeṣu susampannapratirūpakāyavāk samudācāratayā / ājīvasampattyā parigṛhītaṃ kuhanādisarvamithyājīvakarakadoṣavivarjitatayā / antadvayavivarjita kāmasukhallikātmakaklamathānuyogavivarjitatvāt / nairyāṇika sarvatīrthikadṛṣṭivivarjitatayā / samādānāparibhraṣṭaṃ śīlaṃ bodhisattvānāmachidrīkaraṇāvipādanatayā / ityetaddaśākāra śīlaṃ bodhisattvānāṃ viśuddhamityucyate / ityeṣa bodhisattvasya mahān śīlaskandho mahābodhiphalodayo yamāśritya (dutt 129) bodhisattvaḥ śīlapāramitāṃ paripūrayitvā anuttarāṃ samyaksaṃbodhimabhisambudhyate / yāvacca nābhisabudhyate tāvadayamasminnaprameye bodhisattvaśīlaskandhe śikṣamāṇaḥ pañcānuśaṃsān pratilabhate / buddhaiḥ samanvāhriyate / mahāprāmodyasthitaḥ kālaṃ karoti / kāyasya ca bhedāttatropapadyate yatrāsya samānādhikaśīlā bodhisattvāḥ sabhāgāḥ sahadhārmikāḥ kalyāṇamitrabhūtā bhavanti / aparimāṇena puṇyaskandhena śīlapāramitāparipūrakeṇa samanvāgato bhavati / dṛṣṭe dharme samparāye 'pi prakṛtiśīlatāṃ śīlatanmayatāṃ pratilabhate / sarvañcaitacchīlaṃ yathānirdiṣṭaṃ svabhāvaśīlādikaṃ navākāraṃ trividhena śīlena saṃgṛhītaṃ veditavyam / saṃvaraśīlena kuśaladharmamaṃgrāhakeṇa sattvārthakriyāśīlena ca / tatpunastrividhaṃ śīlaṃ samāsato bodhisattvasya trīṇi kāryāṇi karoti / saṃvaraśīlaṃ cittasthitaye saṃvartate / kuśaladharmasaṃgrāhakamātmano buddhadharmaṃparipākāya saṃvartate / sattvārthakriyāśīlaṃ sattvaparipākāya saṃvartate / etāvacca bodhisattvasya sarvaṃ karaṇīyaṃ bhavati / yaduta dṛṣṭadharmasukhavihārāya cittasthitiḥ / aklāntakāyacittasya ca buddhadharmaparipākaḥ sattvaparipākaśca / etāvadbodhisattvaśīlam / etāvān bodhisattvaśīlānuśaṃsaḥ / etāvat bodhisattvaśīlakāryaṃ nāta uttari nāto bhūyaḥ / yatrātītā bodhisattvā mahābodhikāmāḥ śikṣitavantaḥ / anāgatā api śikṣiṣyante / vartamānā api daśasu dikṣvanantāparyantesu / lokadhātuṣu śikṣante iti bodhisattvabhūmāvādhāre yogasthāne daśamaṃ śīlapaṭalam / kṣāntipaṭalam (chapter 1.11) uddānaṃ pūrvadveditavyaṃ tadyathā śīlapaṭale / tatra katamā bodhisattvasya svabhāvakṣāntiḥ / yā pratisaṃkhyānabalasanniśrayeṇa vā prakṛtyā vā parāpakārasya marṣaṇā sarveṣāñca marṣaṇā sarvasya ca marṣaṇā nirāmiṣeṇa ca cittena kevalayā karuṇayā [marṣaṇā] / ayaṃ samāsato bodhisattvasya kṣāntisvabhāvo veditavyaḥ / tatra katamā bodhisattvasya sarvā kṣāntiḥ / yā dvividhā draṣṭavyā / gṛhipakṣāśritā pravrajitapakṣāśritā ca / sā punarubhayapakṣāśritāpi trividhā veditavyā / parāpakāramarpaṇā-kṣāntiḥ / duḥkhādhivāsanā-kṣāntiḥ / dharmanidhyānādhimokṣa kṣāntiñca / tatra kathaṃ bodhisattvaḥ parāpakāraṃ marṣayati kṣamate / iha bodhisattvastīvre nirantare citre dīrghakālikea 'pi parāpakāraje duḥkhe sammukhībhūte idaṃ pratisaṃśikṣate / svakarmāparādha eṣa me / yenāhaṃ svayaṃkṛtasyāśubhasya karmaṇo duḥkhamīdṛśaṃ phalaṃ pratyanubhavāmi / duḥkhena cāhamanarthī / iyañcākṣāntirāyatyāṃ puranapi me duḥkhahetusthānīyā / so 'hametadduḥkhahetubhūtaṃ dharmaṃ samādāya varteyam / yaddhā yanmamaivāniṣṭaṃ tenāhamātmanaivātmānaṃ sayojayeyam / ata ātmana eva me 'pakṛtaṃ syāt / na tathā pareṣām / svabhāvataśca duḥkhaprakṛtikā eveme sarvasaṃskārāḥ svaparasāntānikāḥ / tatpare tāvadajñāḥ ye asmākaṃ prakṛtiduḥkhitānāṃ bhūyo duḥkhamupasaṃharanti / asmākaṃ tu vijñānāṃ satāṃ na pratirūpaṃ syādyadvayamapi pareṣāṃ prakṛtiduḥkhitānāṃ bhūyo duḥkhamupasaṃharemaḥ / bhūyo 'pi cātmārthe tāvatprayuktānāṃ śrāvakāṇāmakṣāntirna yuktarūpā syāt svapareṣāṃ duḥkhajanikā / prāgevāsmākaṃ tu parārthaprayuktānām / idaṃ pratisaṃkhyāya sa (dutt 131) bodhisattvaḥ pañcākārāṃ saṃjñāṃ bhāvayan mitrāmitrodāsīnebhyaḥ hīnatulyaviśiṣṭebhyaḥ sukhitaduḥkhitebhyo guṇadoṣayuktebhyaśca sattvebhyaḥ sarvāpakārāṃstitikṣate / pañca saṃjñāḥ katamāḥ / pūrvajanmasuhṛtsaṃjñā / dharmamātrānusāriṇīsaṃjñā [anityasaṃjñā] duḥkhasaṃjñā / parigrahasaṃjñā ceti / kathañca bodhisattvo 'pakāriṣu sattveṣu suhṛtsaṃjñāṃ bhāvayati / iha bodhisattva idaṃ pratisaṃśikṣate / nāsau sattvaḥ sulabharūpo yo me na dīrghasyādhvano 'tyayāt pūrvamanyāsu jātiṣu mātā vābhūt pitā vā bhrātā vā bhaginī vā ācāryo vā upādhyāyo vā gururvā gurusthānīyo vā / tasyaivaṃ yoniśo manasikurvataḥ pratyarthikasaṃjñā apakāriṣu sattveṣu antardhīyate suhṛtsaṃjñā ca saṃtiṣṭhate / sa tāṃ suhṛtsaṃjñāṃ niśrityāpakārān marṣayati kṣamate / kathañca bodhisattvaḥ apakāriṣu sattveṣu dharmamātrānusāriṇīṃ saṃjñāṃ bhāvayati / iha bodhisattva idaṃ pratiṣaṃśikṣate / pratyayādhīnamidaṃ saṃskāramātraṃ dharmamātram / nāstyatra kaścidātmā vā sattvo vā jīvo vā janturvāya ākrośedroṣayettāḍayed bhaṇḍayet paribhāṣeta vā yo vā punarākruśyeta vā roṣyeta vā tāḍayeta vā bhaṇḍayeta vā paribhāṣyeta vā / tasyaivaṃ yoniśo manasikurvataḥ sattvasaṃjñā cāntardhīyate / dharmamātrasaṃjñā ca saṃtiṣṭhate / sa tāṃ dharmamātrasaṃjñāniścitya pratiṣṭhāpya parataḥ sarvāpakārān marṣayati kṣamate / kathañca bodhisattvo 'pakāriṣu sattveṣu anityasaṃjñāṃ bhāvayati / iha bodhisattva idaṃ pratisaṃśikṣate / ye kecit sattvā jātā bhūtāḥ sarve te anityā maraṇadharmāṇaḥ / eṣa ca paramaḥ pratyatakāro yaduta jīvitādvayaparopaṇam / evañca prakṛttyā maraṇadharmakeṣvanityeṣu sattveṣu na pratirūpaṃ syādvijñapuruṣasya kaluṣamapi tāvaccittamutpādayituṃ prāgeva pāṇinā vā prahartuṃ loṣṭena vā daṇḍena vā prāgeva sarveṇa sarvaṃ jīvitādvyaparopayitum / tasyaivaṃ yoniśo manasi kurvataḥ nityasārasajñā ca prahīyate / anityāsārasaṃjñā ca saṃtiṣṭhate / sa tāmapi anityāsārasaṃjñāṃ niśritya sarvāpakārān marṣayati kṣamate / kathañca bodhisattvaḥ apakāriṣu sattveṣu duḥkhasaṃjñāṃ bhāvayati / iha bodhisattvo ye tāvat sattvā mahatyāmapi sampadi vartante tānapi tisṛbhiḥ (dutt 132) duḥkhatābhiranuṣaktān paśyati- saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā duḥkhaduḥkhatayā ca prāgeva vipattisthitān / sa evaṃ paśyannidaṃ pratisaṃśikṣate / evaṃ sadā duḥkhānugatānāṃ sattvānāṃ duḥkhāpakarṣaṇāyāsmābhirvyāyacchitavyaṃ na duḥkhopasaṃhārāya / tasyaivaṃ yoniśo manasi kurvataḥ sukhasaṃjñā prahīyate duḥkhasaṃjñā cotpadyate / sa tāṃ duḥkhasaṃjñāṃ niśritya pareṣāṃ sarvāpakārān marṣayati kṣamate / kathañca bodhisattvo 'pakāriṣu sattveṣu parigrahasaṃjñāṃ bhāvayati / iha bodhisattva idaṃ pratisaṃśikṣate / mayā khalu sarvasattvā bodhāya cittamutpādayatā kaḍatrabhāvena parigṛhītāḥ / sarvasattvānāṃ mayārthaḥ karaṇīya iti / tanna me pratirūpaṃ syādyadahamevaṃ sarvasattvānupādāyaiṣāmarthaṃ kariṣyāmītyanarthameva kuryāmapakāramamarṣayan / tasyaiva yāniśo manasi kurvataḥ apakāriṣu sattveṣu parasaṃjñā prahīyate / parigrahasaṃjñā ca saṃtiṣṭhate / sa tāṃ parigrahasajñāṃ niśritya pareṣāṃ sarvāpakārān marṣayati kṣamate / kṣāntiḥ katamā / yanna kupyati na pratyapakāraṃ karoti / nāpyanuśayaṃ vahati / iyamucyate kṣāntiḥ / tatra bodhisattvasya duḥkhādhivāsanākṣāntiḥ katamā / iha bodhisattva idaṃ pratisaṃśikṣate / mayā khalu pūrva kāmacaryāsu vartamānena kāmānparyeṣatā pratisaṃkhyāya duḥkhahetutayā duḥkhātmakānāṃ kāmānāmarthe prabhūtāni tīvrāṇi duḥkhāni abhyupagatāni adhivāsitānyanubhūtāni kṛṣivaṇijyā rājapauruṣyaprayuktena / evaṃ tadvayarthaṃ duḥkhasyaivārthe mayā mahad duḥkhamabhyupagataṃ pratisaṃkhyāyājñānadoṣeṇa / sāṃprataṃ tu mama sukhāhārake kuśale prayuktasya [pratisaṃkhyāya] tataḥ koṭīśatasahasraguṇasya duḥkhasyādhivāsanābhyupagamaḥ pratirūpaḥ syāt / prāgeva tato nyūnasya / evaṃ yoniśo manasi kurvan bodhāya prayukto bodhisattvaḥ sarvavastukaṃ duḥkhamadhivāsayati / sarvavastukaṃ duḥkhaṃ katamat / tatsamāsataḥ aṣṭākāraṃ veditavyam / sanniśrayādhiṣṭhānaṃ lokadharmādhiṣṭhānam īryāpathādhiṣṭhānaṃ dharmaparigrahādhiṣṭhāna bhikṣākavṛttādhiṣṭhānam abhiyogaklamādhiṣṭhānaṃ sattvārthakriyādhiṣṭhānam itikaraṇīyādhiṣṭhānañceti / catvāraḥ sanniśrayāḥ / yānāśritya svākhyāte dharmavinaye pravrajyā-upasampadbhikṣubhāvaḥ / tadyathā cīvaraṃ piṇḍapātaḥ śayanāsanaṃ glānapratyayabhaiṣajyapariṣkārāśca / tairbodhisattvo lūhaiḥ stokairasatkṛtya dhandhañca labdhairnotkaṇṭhyate na paritrasyati nāpi tato nidānaṃ vīryaṃ sraṃsayati / evaṃ sanniśrityādhiṣṭhānaṃ duḥkhamadhivāsayati / nava lokadharmāḥ / alābhaḥ ayaśo nindā duḥkhaṃnāśadharmakasya nāśaḥ kṣayadharmakasya kṣayaḥ jarādharmakasya jarā vyādhidharmakasya vyādhiḥ maraṇadharmakasya maraṇam / eṣāṃ lokadharmāṇāṃ samastavyastānām āpatanāt sammukhībhāvāt yadduḥkhamutpadyate tallokadharmādhiṣṭhānamityucyate / tenāpi spṛṣṭo bodhisattvo na tannidānaṃ vīryaṃ sraṃsayati pratisaṃkhyāyodvahate adhivāsayati / catvāra īryāpathāḥ / caṃkramaḥ sthānaṃ niṣadyā śayyā ca / tatra bodhisattvaḥ caṃkramaniṣadyābhyāṃ divārātrau vā āvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayaṃstana nidānaṃ pariśramajaṃ duḥkhamadhivāsayati / na tvakāle pārśvamanuprayacchati mañce vā pīṭhe vā tṛṇasaṃstare vā parṇasaṃstare vā / saptavidho dharmaparigrahaḥ / ratnatrayapūjopasthānaṃ gurupūjopasthānaṃ dharmāṇāmudgrahaṇamudgṛhītānāṃ pareṣāṃ vistareṇa deśanā vistareṇa svareṇa svādhyāyakriyā ekākino rahogatasya samyak cintanā tulanā upaparīkṣaṇā yogamanasikārasaṃgṛhītā śamathavipaśyanā bhāvanā ca / asmin saptākāre dharmaparigrahe bodhisattvasya vyāyacchamānasya yad duḥkhamutpadyate tadapyasāvadhivāsayati / na ca tannidānaṃ vīryaṃ straṃsayati / bhikṣākavṛttamapi saptākāraṃ veditavyam / vairūpyābhyupagamaḥ śirastuṇḍamuṇḍanādibhirapahṛtagṛhivyañjanatayā / vaivarṇyābhyupagamo vikṛtavivarṇavastradhāraṇatayā / ākalpāntarakriyā sarvalaukikapracāreṣu tantritavihāratayā / parapratibaddhājīvikā kṛṣyādikarmāntavivarjitasya paralabdhena yātrākalpanatayā / yāvajjīvaṃ parataścīvarādiparyeṣaṇā labdhānāṃ sannidhikārāparibhogatayā / yāvajjīvaṃ (dutt 134) mānuṣyakebhyaḥ kāmebhya āvaraṇakriyā abrahmacaryamaithunadharmaprativivaraṇatayā / yāvajjīvaṃ mānuṣyakebhyo ratikrīḍābhya āvaraṇakiyā naṭanartanakahāsakalāsakādisaṃdarśanaprativiramaṇatayā / mitrasuhṛdvayasyaiśca saha hasitakrīḍitaramitaparicārita-prativiramaṇatayā / ityevaṃ rūpaṃ kṛcchrasaṃbādhaṃ bhikṣākavṛttamāgamya yadduḥkhamutpadyate tadapi bodhisattvo 'dhivāsayati / na ca tannidānaṃ vīyu sraṃsayati / kuśalapakṣābhiyuktasyāpi ca bodhisattvasya [ye] pariśramanidānā utpadyante kāyikāḥ klamāḥ caitasikāḥ apyupāyāsā na bodhisattvastannidānaṃ vīryaṃ saṃstrayati / sattvārthakarma tvekādaśaprakāraṃ pūrvavadveditavyamu / tannidānamapi bodhisattvo duḥkhasamutpannamadhivāsayati / na ca tannidānaṃ vīryaṃ straṃsayati / itikaraṇīyaṃ pravrajitasya cīvarapātrakarmādi / gṛhiṇaḥ punaḥ samyakkṛṣivaṇijyā-rājapauruṣyādi / tannidānamapi bodhisattvo duḥkhamadhivāsayati / no tu tannidānaṃ vīryaṃ sraṃsayati / yatpunarbodhisattvaḥ spṛṣṭaḥ sannanyatamena duḥkhena prayujyata evānuttarāyai samyaksaṃbodhaye / na [na] prayujyate / prayuktaśca na vivartaṃte / avimanaskaścāsaṃkliṣṭacittaḥ prayujyate / iyamasyocyate duḥkhādhivāsanākṣāntiḥ / tatra katamā bodhisattvasya dharmanidhyānādhimuktikṣāntiḥ / iha bodhisattvasya samyagdharmapravicayasuvicāritayā buddhyā aṣṭavidhe adhimuktyadhiṣṭhāne adhimuktiḥ susanniviṣṭā bhavati ratnaguṇeṣu tattvārthe buddhabodhisattvānāṃ mahāprabhāve hetau phale prāptavye 'rthe ātmanastatprāptyupāye jñeyagocare ca / sā punaradhimuktirdvābhyāṃ kāraṇābhyāṃ susanniviṣṭā bhavati / dīrghakālābhyāsataśca suviśuddhajñānasamudāgamataśca / itīyaṃ bodhisattvānāṃ sarvakṣāntiḥ pakṣadvayamāśritā / yāmāśritya duṣkarakṣāntyādivistaravibhāgo bodhisattvānāṃ veditavyaḥ / tatra katamā bodhisattvasya duṣkarakṣāntiḥ / sā trividhā draṣṭavyā / iha bodhisattvo durbalānāṃ sattvānāmantikādapakāraṃ kṣamate / iyaṃ prathamā duṣkarakṣāntiḥ / prabhurbhūtvā svayaṃ kṣamate / iyaṃ dvitīyā duṣkarakṣāntiḥ / jātigotranīcatarāṇāñca sattvānāmantikādutkṛṣṭamadhimātramapakāraṃ kṣamate / iyaṃ tṛtīyā duṣkarakṣāntiḥ / tatra katamā bodhisattvasya sarvatomukhī kṣāntiḥ / sā caturvidhā draṣṭavyā / iha bodhisattvo mitrādapyapakāraṃ kṣamate 'mitrādapyudāsīnādapi / tebhyaśca tribhyo hīnatulyādhikebhyaḥ kṣamate / tatra katamā bodhisattvasya satpuruṣakṣāntiḥ / sā pañcavidhā draṣṭavyā / iha bodhisattvaḥ ādita eva kṣāntāvanuśaṃsadarśī bhavati / kṣamaḥ pudgalaḥ āyattyāmavairabahulo bhavati / abhedabahulo bhavati / sukhasaumanasyabahulo bhavati / avipratisārī kālaṃ karoti / kāyasya ca bhedātsugatau svargaloke deveṣūpapadyate / iti sa evamanuśaṃsadarśī / svayañca kṣamo bhavati / parañca kṣāntau samādāpayati / kṣamāyāśca varṇaṃ bhāṣate / kṣamiṇañca pudgalaṃ dṛṣṭvā sumanasko bhavatyānandījātaḥ / tatra katamā bodhisattvasya sarvākārakṣāntiḥ / sā ṣaḍvidhā saptavidhā caikadhyamabhisaṃkṣipya trayodaśavidhā veditavyā / iha bodhisattvo 'niṣṭavipākamakṣāntiṃ viditvā bhayādapi kṣamate / sattveṣu ca dayācittaḥ kāruṇyacitta [snigdhacittaḥ] snehādapi kṣamate / anuttarāyāṃ samyaksaṃbodhau tīvracchandaḥ kṣāntipāramitāṃ paripūrayitukāmaḥ kāraṇahetorapi kṣamate / kṣāntibalāśca pravrajitā uktā bhagavatā / tadanenāpi paryāyeṇa na yuktarūpā samāttaśīlasya pravrajitasyākṣāntiriti dharmasamādānato 'pi kṣamate / gotrasampadi pūrvake ca kṣāntyabhyāse vartamāno 'vasthitaḥ prakṛtyāpi kṣamate / [niḥ]sattvāṃśca sarvadharmān viditvā nirabhilāpyadharmamātradarśī dharmanidhyānato 'pi kṣamate / sarvañcāpakāraṃ kṣamate / sarvataśca kṣamate / sarvatra ca deśe kṣamate / rahasi vā mahājanasamakṣaṃ vā sarvakālañca kṣamate / pūrvāhne 'pi madhyāhne 'pi sāyāhne 'pi rātrau ca divā vā 'tī tamapyanāgatamapi pratyutpannamapi glāno 'pi svastho 'pi patito 'pyutthito 'pi / kāyenāpi kṣamate 'praharaṇatayā / vācāpi kṣamate 'manāpavacanāniścāraṇatayā / manasāpi kṣamate 'kopyatayā kaluṣāśayādhāraṇatayā ca / tatra katamā bodhisattvasya vighātārthikakṣāntiḥ / sā 'ṣṭavidhā draṣṭavyā / duḥkhitānāṃ yācakānāmantikādyāñcoparodhanakṣāntiḥ / raudreṣvadhimātrapāpakarmasu sattveṣu dharmamahākaruṇāṃ niśrityāghātākaraṇa-kṣāntiḥ / duḥśīleṣu pravrajiteṣu (dutt 136) dharmamahākaruṇāṃ niśrityāghātākaraṇa-kṣāntiḥ / pañcākārā ca vyavasāyasahiṣṇutākṣāntiḥ / duḥkhitānāṃ sattvānāṃ duḥkhāpanayanāya vyāyacchataḥ dharmān paryeṣataḥ dharmasyānudharme pratipadyabhānasya tāneva dharmān pareṣāṃ vistareṇa saṃprakāśayataḥ sattvakṛtyeṣu [sattvakaraṇīyeṣu] ca samyaksahāyībhāvaṃ gacchato yā vyavasāyasahiṣṇutā / itīyamaṣṭākārā vighātārthikakṣāntirityucyate / yena ca sattvā vidhātinaḥ syuḥ tasya ca kṣāntyā parivarjanāt / yena cārthinastasyopasaṃhārāt / tatra katamā bodhisattvasya ihāmutrasukhā kṣāntiḥ / sā navavidhā dṛṣṭavyā / iha bodhisattvaḥ apramatto viharan kuśaleṣu dharmeṣu kṣamo bhavati / śītasyoṣṇasya jighatsāpipāsayoḥ daṃśasaṃsparśānāṃ [maśakasaṃsparśānāṃ vātātapayoḥ sarīsṛpasaṃsparśānāṃ] kṣamo bhavati / pariśramajanyakāyacittaklamopāyāsasya kṣamo bhavati / saṃsārapatitajarāvyādhimaraṇādikānāṃ duḥkhānāṃ sattvānukampāmeva puraskṛtā ityevaṃ kṣamo bodhisattva ātmanā ca dṛṣṭe ca dharme sukhasaṃsparśaṃ viharatyavyavakīrṇaḥ pāpakairakuśalairdharmaiḥ / sāṃparāyikañca sukhahetuṃ samādāya vartate / [pareṣāmapi ca sukhahetuṃ samādāya vartate /] pareṣāmapi ca dṛṣṭe dharme saṃparāya sukhāya pratipanno bhavati / tasmādiyamihāmutrasukhā kṣāntirityucyate / tatra katamā bodhisattvasya viśuddhā kṣāntiḥ / sā daśavidhā draṣṭavyā / iha bodhisattvaḥ pareṣāmantikādapakāraṃ vighātaṃ vyatikramaṃ labhamāno nāpi pratyapakāraṃ karoti / nāpi manasā kupyati / nāpi pratyarthikāśayaṃ vahati / upakārāya cābhimukho bhavati yathā pūrvaṃ tathā paścānnopakārakriyayā 'pakāramupekṣate apakāriṣu ca svayameva saṃjñaptimanuprayacchati na ca khedayitvā pareṣāmantikāt saṃjñaptiṃ pratigṛhaṇāti khedito bhavatviti / etameva pratyayaṃ kṛtvā akṣāntimārabhya tīvreṇa [hrīvyapatrāpyena] samanvāgato bhavati / kṣāntimārabhya tīvreṇa śāstari premagauraveṇa samanvāgato bhavati / sattvāviheṭhanatāmārabhya tīvreṇa sattveṣu karuṇāśayena sanvāgato bhavati / sarveṇa vā sarvamakṣāntidharmasahāyaṃ prahāya kāmavītarāgo bhavati / sarveṇa ebhirdaśabhirākārairbodhisattvasya kṣāntiviśuddhā veditavyā nirmalā / ityetāṃ svabhāva-[kṣāntyādikaṃ viśuddha-]kṣāntiparyavasānāṃ kṣāntiṃ vipulāmapramāṇāṃ mahābodhiphalo[dayāṃ] niśritya bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / iti bodhisattvabhūmāvādhāre yogasthāne ekādaśamaṃ kṣāntipaṭalaṃ samāptam / vīryaṃpaṭalam (chapter 1.12) uddānaṃ pūrvavadveditavyama / tatra katamadbodhisattvasya svabhāvavīryam / yo bodhisattvasya cittābhyutsāho 'prameyakuśaladharmasaṃgrahāya sattvārthakriyāyai / uttaptaśca niśchidraścāviparyastaśca tatsamutthitaśca kāyavāṅmanaḥ parispandaḥ / ayaṃ bodhisattvasya vīryasvabhāvo veditavyaḥ / tatra katamadbodhisattvasya sarvavīryaṃm / tatsamāsato dvividhaṃ veditavyam / gṛhipakṣāśritaṃ pravrajitapakṣāśritañca / tatpunarubhayapakṣāśritamapi trividhaṃ veditavyam / sannāhavīryaṃ kuśaladharmasaṃgrāhakaṃ sattvārthakriyāyai ca / tatredaṃ bodhisattvasya sannāhavīryam / iha bodhisattvaḥ pūrvameva vīryārambhaprayogādevaṃ cetaso 'bhyutsāhapūrvakaṃ sannāhaṃ sannahyate / sa cedahamekasattvasyāpi duḥkhavimokṣahetormahākalpasahasratulyai rātrindivasairnaṃrakavāsenaiva nānyagativāsena yāvatā kālena bodhisattvā anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante tenaiva koṭīniyutaśatasahasraguṇitena kālenāhamanuttarāṃ samyaksaṃbodhimāsādayeyam / tathāpi cotsaheyam / na nānuttarāyāḥ samyaksaṃbodherarthena prayujyeyam / na ca prayukta-vīryaṃ saṃsrayeyam / prāgeva nyūnatareṇa kālena tanutareṇa ca duḥkhena / idamevaṃrūpaṃ bodhisattvasya sannāhavīryam / yo bodhisattvaḥ evarūpe bodhisattvānāṃ sannāhavīrye 'dhimuktimātrakaṃ prasādamātrakamapyutpādayet so 'pi tāvadbodhisattvo dhīro 'pramāṇasya bodhāya vīryārambhasya dhātuṃ paripoṣayet / prāgeva yo bodhisattvaḥ īdṛśenaiva sannāhavīryeṇa samanvāgataḥ syāt na ca punastasya bodhisattvasya bodherarthe sattvānāmarthāya kiñcidasti duṣkaraṃ karaṇīyaṃ karma yatrāsya bodhisattvasya saṃkoco vā syāt cetaso duṣkaraṃ vā kartum / tatra katamadbodhisattvānāṃ kuśaladharmasaṃgrāhakaṃ vīryam / yadvīryaṃ dānapāramitāprāyogikaṃ dānapāramitāsamudāgamāya yadvīryaṃ śīlakṣāntivīryadhyānaprajñāpāramitāprāyogikaṃ (dutt 139) yāvatprajñāpāramitāsamudāgamāya / tatpunaḥ samāsataḥ saptākāraṃ veditavyam / acalaṃ sarvakalpavikalpakleśopakleśaparapravādiduḥkhasaṃsparśairavicālyatvāt / gāḍhaṃ satkṛtya prayogitvāt / aprameyaṃ sarvavidyāsthānasamudāgamapratyupasthānatvāt / upāyaprayuktaṃ prāptavyasyārthasyāviparītamārgā nugatatvāt samatāprativedhācca / samyagvīryamarthopasaṃhitasya prāptavyasyārthasya prāptaye praṇihitatvāt / pratataṃ sātatyaprayogitvāt / vigatamānaṃ tena vīryārambheṇānunnamanāt / ityebhiḥ saptabhirākāraiḥ kuśaladharmasaṃgrahāya vīryārambhaprayogo bodhisattvānāṃ kṣipraṃ pāramitāparipūraye 'nuttarasamyaksaṃbodhyadhigamāya saṃvartate / yataśca sarveṣāṃ bodhikarakāṇāṃ kuśalānāṃ dharmaṇāmevaṃ samudāgamāya vīryameva pradhānaṃ śreṣṭhaṃ kāraṇaṃ na tathānyat / tasmādvīryamanuttarāyai samyaksaṃbodhaye iti nirdiśanti tathāgatāḥ / sattvārthakriyāvīryaṃ punarbodhisattvānāṃ veditavyamekādaśaprakāram / tadyathā śīlapaṭale / yattatra śīlayuktaṃ tadiha vīryaṃ vaktavyam / ayaṃ viśeṣaḥ / tatra katamadbodhisattvasya duṣkaravīryam / tat trividhaṃ draṣṭavyam / yadbodhisattvo nairantaryeṇa cīvarasaṃjñāṃ piṇḍapātasaṃjñāṃ śayanāsanasaṃjñāmapi ātmasaṃjñāmakurvan kuśaleṣu dharmeṣu bhāvanāsātatyena prayukto bhavati / idaṃ bodhisattvasya prathamaṃ duṣkaravīryam / punarbodhisattvastena tathārūpeṇa vīryārambheṇa ā-nikāyasabhāganikṣepāt sarvakālaṃ prayukto bhavati / idaṃ dvitīyaṃ bodhisattvasya duṣkaravīryam / punarbodhisattvaḥ samatāprativedhaguṇayuktena nātilīnena nātyārabdhenāviparītenārthopasaṃhitena vīryeṇa samanvāgato bhavati / idaṃ bodhisattvasya tṛtīyaṃ duṣkaravīryaṃ veditavyam / asya khalu bodhisattvānāṃ duṣkaravīryasya balaṃ sattveṣu karuṇā prajñā ca saṃgrahaheturveditavyaḥ / tatra katamadbodhisattvasya sarvatomukhaṃ vīryam / taccaturvidha draṣṭavyam / kliṣṭadharmavivarjakaṃ śukladharmāvarjakaṃ karmapariśodhakaṃ jñānavivardhakañca / tatra kliṣṭadharmavivarjakaṃ bodhisattvasya vīryamanutpannānāñca saṃyojanabandhanānuśayopakleśaparyavasthānānāmanutpādāyotpannānāñca prahāṇāya / tatra śukladharmāvarjakaṃ bodhisattvasya (dutt 140) vīryaṃ yadanutpannānāñca kuśalānāṃ dharmāṇāmutpattaye vīryam / utpannānāñca sthitaye asaṃmoṣāyai vṛddhivipulatāyai yadvīryam / tatra karmapariśodhakaṃ bodhisattvasya vīryaṃ yat trayāṇāṃ karmaṇāṃ viśuddhaye saṃgrahāya kuśalasya kāyakarmaṇo vākkarmaṇo manaskarmaṇaśca / tatra jñānavivardhake bodhisattvasya vīryam / yacchru tacintābhāvanāmayyāḥ prajñāyāḥ samudāgamāya parivṛddhaye saṃvartate / tatra katamadbodhisattvasya satpuruṣavīryam / tatpañcavidhaṃ draṣṭavyam / anirākṛtaṃ sarveṇa sarvaṃ chandaprayogānirākaraṇatayā / anyūnaṃ yathopāttatulyādhikavīryānubṛṃhaṇatayā / alīnamuttaptadīrghakālika-nirantaravīryārambhāyāsaṃkucitāviṣaṇṇacittatayā / aviparītamarthopasaṃhitopāyaparigṛhītatayā / uttaptaprayogañca bodhisattvānāṃ vīryamanuttarāyāṃ samyak saṃbodhāvabhikaraṇatayā / tatra katamadbodhisattvānāṃ sarvākāraṃ vīryam / tatṣaḍākāraṃ saptākārañca aikadhyamabhisaṃkṣipya trayodaśākāraṃ veditavyam / sātatyavīryaṃ nityakālaprayogitayā / satkṛtyavīryaṃ nipuṇaprayogitayā / naiṣyandikaṃ vīryaṃ pūrvavīryahetubalādhānatayā / prāyogikaṃ vīryaṃ pratisaṃkhyāya kuśalapakṣaprayogitayā / akopyavīryaṃ sarvaduḥkhasaṃsparśairavikopyatayā 'nanyathābhāvopagamanatayā asaṃtuṣṭivīryamalpāvaramātraviśeṣādhigamāsantuṣṭatayā / idaṃ tāvat ṣaḍvidhaṃ sarvākāraṃ vīryaṃ yena samanvāgato bodhisattvaḥ ārabdhavīryaḥ sthāmavān vīryavānutsāhī dṛḍhaparākramaḥ anikṣiptadhuraḥ kuśaleṣu dharmeṣvityucyate / saptavidhaṃ punaḥ chandasahagataṃ bodhisattvasya vīryaṃ punaḥ punaranuttarāyāṃ samyaksaṃbodhau tīvracchanda praṇidhānānuvṛṃhaṇatayā sāmyayuktaṃ bodhisattvasya vīryaṃ yadanyatamena kleśopakleśenāsaṃkliṣṭacetaso 'paryavasthitasya yena vīryeṇa bodhisattvaḥ kuśaleṣu dharmeṣu tulyocittavihārī saṃbhavati / vaiśeṣikaṃ vīryaṃ bodhisattvasyānyatamenopakleśenopakliṣṭacetasaḥ [paryavasitacetasaḥ] tasyopakleśasya prahāṇāya yadādīptaśiro nirvāṇopamaṃ vīryam / eṣakaṃ vīryaṃ bodhisattvasya sarvavidyāsthānaparyeṣaṇatayā / śikṣāvīryaṃ bodhisattvasya teṣveva paryeṣiteṣu dharmeṣu yathāyogyaṃ yathārhaṃ dharmānudharmapratipattisaṃpādanatayā / parārthakriyāvīryaṃ bodhisattvasya pūrvavadekādaśavidhaṃ veditavyam / ātmanaḥ samyakprayogārakṣāyai (dutt 141) skhalitasya ca yathādharmapratikaraṇatāyai vīryaṃ saptamaṃ bodhisattvasya / itīdaṃ trayodaśākāraṃ bodhisattvasya vīrya sarvākāramityucyate / vighātārthikavīryaṃ cehāmutrasukhañca bodhisattvānāṃ vīryaṃ kṣāntivad draṣṭavyam / tatrāyaṃ viśeṣaḥ / yā tatra kṣāntiḥ seha vīryamabhyutsāho vaktavyaḥ / tatra katamadbodhisattvasya viśuddhaṃ vīryam / tatsamāsato daśavidhaṃ veditavyam / anurūpamabhyastamaślathaṃ sugṛhītaṃ kālābhyāsa-prayuktaṃ nimittaprativedhayuktamalīnamavidhuraṃ samaṃ mahābodhipariṇamitañceti / iha bodhisattvo yena yenopakleśenātyarthaṃ bādhyate / tasya tasyopakleśasya prahāṇāyānurūpaṃ pratipakṣaṃ bhajate / kāmarāgasya pratipakṣeṇāśubhāṃ bhāvayati / vyāpādapratipakṣeṇa maitrīm / mohapratipakṣeṇedaṃpratyayatā-pratītyasamutpādaṃ bhāvayati / vitarkapratipakṣeṇānāpānasmṛtim / mānapratipakṣeṇa dhātuprabhedaṃ bhāvayati / idamevaṃbhāgīyaṃ bodhisattvasya anurūpaṃ [vīrya]mityucyate / iha bodhisattvo na ādikarmika-tatprathamakarmikavīryeṇa samanvāgato bhavati / yaduta cittasthitaye ' 'vavādānuśāsanyām / nānyatrābhyastaprayogo bhavati paricitaprayogaḥ / itīdaṃ bodhisattvasyābhyastaṃ vīryamityucyate / na cāpi bodhisattvaḥ abhyastaprayogo bhavati avavādānuśāsanyāṃ cittasthitimārabhya / api tvādikarmika eva sa bodhisattvastasmin prayoge 'ślathaprayogo bhavati sātatyasatkṛtyaprayogitayā / itīdaṃ bodhisattvasyāślathaṃ vīryamityucyate / punarbodhisattvo guruṇāmantikāta svayameva vā bāhuśrutyabalādhānatayā 'viparītagrāhitayā cittasthitaye vīryamārabhate / itīdaṃ bodhisattvasya sugṛhītaṃ vīryamityucyate / punarbodhisattvaḥ evamaviparītagrāhī śamathakāle śamathaṃ bhāvayati / pragrahakāle cittaṃ pratigṛhaṇāti / upekṣākāle upekṣāṃ bhāvayati / idamasya kālaprayuktaṃ vīryamityucyate / punarbodhisattvaḥ śamathapragrahopekṣānimittānāṃ samādhisthitivyutthānanimittānāṃ copalakṣaṇāsaṃpramoṣa-prativedhāya sātatyakārī bhavati satkṛtyakārī / itīdaṃ bodhisattvasya nimittaprativedhaṃ vīryamityucyate / punarbodhisattvaḥ paramodārān paramagambhīrānacintyāprameyān bodhisattvānāṃ vīryārambhanirdeśān śrutvā nātmānaṃ paribhavati na salīnacitto bhavati / nāpi cālpamātrakeṇāvaramātrakeṇa viśeṣādhigamena santuṣṭo bhavati / nottari na vyāyacchate / itīdaṃ bodhisattvasyālīnaṃ vīryamityucyate / punarbodhisattvaḥ kālena kālamindriyairguptadvāratāṃ bhojane mātrajñatāṃ pūrvarātrāpararātraṃ jāgarikānuyuktatāṃ saprajānan vihāritāmityevaṃbhāgīyān samādhisaṃbhārān samādāya vartate / teṣu codyukto bhavati / aviparītañcārthopasaṃhitaṃ sarvatra yatnamārabhate / itīdaṃ bodhisattvasyāvidhuraṃ vīryamityucyate / punarbodhisattvo nātilīnaṃ nātyārabdhaṃ vīryamārabhate / sama yogavāhi sarveṣu cārambhakaraṇīyeṣu samaṃ satkṛtyakārī bhavati / iyaṃ bodhisattvasya samaṃ vīryamityucyate / punarbodhisattvaḥ sarvavīryārambhānabhisaṃskṛtānanuttarāyāṃ samyaksaṃbodhau pariṇamayatīdaṃ bodhisattvasya samyak pariṇamitaṃ vīryamityucyate / ityetatsvabhāvavīryādikaṃ viśuddhavīryāvasānañca bodhisattvānāṃ vīrya mahābodhiphalaṃ yadāśritya bodhisattvā vīryapāramitāṃ paripūrya anuttarāṃ samyak saṃbodhimabhisaṃbuddhā abhisaṃbhotsyante 'bhisaṃbudhyante ca / iti bodhisattvabhūmāvādhāre yogasthāne dvādaśamaṃ vīryapaṭalaṃ samāptam / dhyānapaṭalama (chapter 1.13) uddānaṃ pūrvaṃvadveditavyam / tatra katamo bodhisattvānāṃ dhyānasvabhāvaḥ / bodhisattvapiṭakaśravaṇacintāpūrvakaṃ yallaukikaṃ lokottaraṃ bodhisattvānāṃ kuśalaṃ cittaikāgryañcittasthitiḥ śamathapakṣyā vā vipaśyanāpakṣyā vā yuganaddhavāhimārgaṃ tadubhayāpakṣyā vā / ayaṃ bodhisattvānāṃ dhyānasvabhāvo veditavyaḥ / tatra katamadbodhisattvānāṃ sarvaṃdhyānam / tad dvividhaṃ draṣṭavyam / laukikaṃ lokottarañca / tatpunaryathāyogaṃ trividhaṃ veditavyam / dṛṣṭadharmasukhavihārāya dhyānaṃ bodhisattva-samādhiguṇanirhārāya dhyāna sattvārthakriyāyai dhyānam / tatra yadbodhisattvānāṃ sarvavikalpāpagataṃ kāyikacaittasikaprasrabdhijanakaṃ paramapraśāntaṃ manyanāpagatamanāsvāditaṃ sarvanimittāpagataṃ dhyānam / idameṣāṃ dṛṣṭadharmasukhavihārāya veditavyam / tatra yadbodhisattvānāṃ dhyānaṃ vicitrācintyāpramāṇadaśabalagotra-saṃgṛhītasamādhinirhārāya saṃvartate / yeṣāṃ samādhīnāṃ sarvaśrāvakapratyekabuddhā api nāmāpi na prajānanti kutaḥ punaḥ samāpatsyante / yacca bodhisattvavimokṣābhibhvāyatanakṛtsnāyatanānāṃ pratisaṃvid-araṇā-praṇidhijñānādīnāṃ [guṇānāṃ] śrāvakasādhāraṇānāmabhinirhārāya saṃvartate / idaṃ bodhisattvasya dhyānaṃ samādhiguṇābhinirhārāya veditavyam / sattvārthakarmaṇi dhyānaṃ bodhisattvasyaikādaśākāraṃ pūrvavadveditavyam / yaddhyānaṃ niśritya bodhisattvaḥ sattvānāṃ kṛtyeṣvarthopasaṃhiteṣu sahāyībhāvaṃ gacchati / duḥkhamanapanayati / duḥkhitānāṃ nyāyamupadiśati / kṛtajñaḥ kṛtavedī upakāriṣu pratyupakāraṃ karoti / bhayebhyo rakṣati / vyasanasthānāṃ śokaṃ prativinodayati / upakaraṇavikalānāmupakaraṇopasaṃhāraṃ karoti / samyak pariṣadaṃ parikarṣati / cittamanuvartate / bhūtairguṇairharṣayati / samyak ca nigṛhṇāti / (dutt 144) ṛddhyā cotrāsayatyāvarjayati ceti / tadaitatsarvamekadhyamabhisaṃkṣipya bodhisattvānāṃ sarvadhyānamityucyate / nāta uttari nāto bhūyaḥ / tatra katamadbodhisattvānāṃ duṣkaradhyānam / tat trividhaṃ draṣṭavyam / yadbadhisattvā udārairvicitraiḥ suparicitairdhyānavihārairabhinirhṛtairvihṛtya svecchayā tatparamaṃ dhyānasukhaṃ vyāvartya pratisaṃkhyāya sattvānukampā prabhūtāṃ sattvārthakriyāṃ sattvārthaparipākaṃ samanupaśyantaḥ kāmadhātāvupapadyante / idaṃ bodhisattvānāṃ prathama duṣkaradhyānaṃ veditavyam / punaryadbodhisattvo dhyānaṃ niśrityāprameyāsaṃkhyeyācintyānsarvaśrāvakapratyekabuddhaviṣayasamatikrāntān bodhisattvasamādhīnabhinirharati / idaṃ bodhisattvasya dvitīyaṃ duṣkaradhyānaṃ veditavyam / punaryadbodhisattvo dhyānaṃ niśrityānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / itīdaṃ bodhisattvasya tṛtīya duṣkaradhyānaṃ veditavyam / tatra katamadbodhisattvasya sarvatomukhaṃ dhyānam / taccaturvidhaṃ draṣṭavyam / savitarkaṃ-savicāraṃ [vivekajaṃ samādhijaṃ] prītisahagataṃ sāta-sukhasahagatamupekṣāsahagata ca / tatra katamadbodhisattvasya satpuruṣadhyānam / tatpañcavidhaṃ draṣṭavyam / anākhāditaṃ maitrīsahagataṃ karuṇāsahagataṃ muditāsahagatamupekṣāsahagatañca / tatra katamadbodhisattvasya sarvākāra-dhyānam / tatṣaḍvidhaṃ [saptavidhaṃ] caikadhyamabhisaṃkṣipya trayodaśavidhaṃ veditavyam / kuśalaṃ dhyānamavyākṛtaṃ ca nirmitanirmāṇāya dhyānaṃ śamathapakṣyaṃ vipaśyanāpakṣyaṃ svaparārthasamyagupanidhyānāya dhyānaṃ abhijñāprabhāvaguṇarnirhārāya dhyānaṃ nāmālambanaṃmarthālambanaṃ śamathanimittālambanaṃ pragrahanimittālambanamupekṣānimittālambanaṃ [dṛṣṭadharmasukha]vihārāya parārthakriyāyai ca dhyānam / itīdaṃ trayodaśākāraṃ bodhisattvānāṃ dhyānaṃ sarvākāramityucyate / tatra katamadbodhisattvasya vighātārthikadhyānam / tadaṣṭavidhaṃ draṣṭavyam / viṣāśani viṣamajvarabhūtagrahādyupadravasaṃśamakānāṃ siddhaye mantrāṇāmadhiṣṭhāyakaṃ dhyānam / dhātubhaiṣamyajātānāñca vyādhīnāṃ vividhānāṃ vyupaśamāya dhyānam / durbhikṣeṣu mahārauraveṣu pratyupasthiteṣu vṛṣṭinirhārakaṃ dhyānam / vividhebhyo bhayebhyo (dutt 145) manuṣyāmanuṣyakṛtebhyo jalasthalagatebhyaḥ samyak paritrāṇā dhyayānam / tathā bhojanapānahīnānāmaṭavīkāntāragatānāṃ bhojanapānopasaṃhārāya dhyānam / bhogavihīnānāṃ vineyānāṃ bhogopasahārāya dhyānam / daśasu dikṣu pramattānāṃ sattvānāṃ samyaksaṃbodhanāya dhyānam / utpannotpannānāñca sattvakṛtyānāṃ samyak kriyāyai dhyānam / tatra katamadbodhisattvasyehāmutrasukhaṃ dhyānam / tannavavidhaṃ draṣṭavyam / ṛddhiprātihāryeṇa sattvānāṃ vinayāya dhyānam / ādeśanāprātihāryeṇānuśāstiprātihāryeṇa sattvānāṃ vinayāya dhyānam / pāpaśāriṇāmapāyabhūmividarśanaṃ dhyānam / naṣṭapratibhānānāṃ sattvānāṃ pratibhānopasaṃhārāya dhyānam / muṣitasmṛtīnāṃ sattvānāṃ smṛtyupasaṃhārāya dhyānam / aviparītaśāsrakāvyamātṛkānibandhavyavasthānāya saddharmacirasthitikatāyai dhyānam / laukikānāṃ śilpakarmasthānānāmarthopasaṃhitānāṃ sattvānugrāhakāṇāṃ lipigaṇananyasanasaṃkhyāmudrādīnāṃ mañcapīṭhacchatropānahādīnāñca vicitrāṇāṃ vividhānāṃ bhāṇḍopaskarāṇāmanupravartakaṃ dhyānam / apāyabhūmyupapannānāñca sattvānāṃ tat kālāpāyikaduḥkhapratiprasrambhaṇatāyai raśmipramocakaṃ dhyānam / tatra katamadbodhisattvasya viśuddhaṃ dhyānam / taddaśavidhaṃ draṣṭavyam / laukikyā śuddhyā [vi]śuddhamanāsvāditaṃ dhyānam / akliṣṭaṃ lokottarayā śuddhyā [vi]śuddhaṃ dhyānam / prayogaśuddhyā [vi]śuddhaṃ maulaviśuddhyā [vi]śuddhaṃ maulaviśeṣottaraviśuddhyā viśuddhaṃ dhyānam / praveśasthitivyutthānavaśitāviśuddhyā viśuddhaṃ dhyānam / dhyānavyāvartane punaḥ samādapanavaśitā-viśuddhyā viśuddhaṃ dhyānam abhijñāvikurvaṇavaśitā-viśuddhyā viśuddhaṃ dhyānam / sarvadṛṣṭigatāpagamaviśuddhyā viśuddhaṃ dhyānam / kleśajñeyāvaraṇaprahāṇaviśuddhyā ca viśuddhaṃ dhyānam / ityetaddhyānamaprameya bodhisattvānāṃ mahābodhiphalaṃ yadāśritya bodhisattvā dhyānapāramitāṃ paripūrya anuttarāṃ samyaksaṃbodhimabhisambuddhavanto 'bhisaṃ[bhotsyante 'bhisaṃ]budhyante ca / iti bodhisattvabhūmāvādhāre yogasthāne trayodaśamaṃ dhyānapaṭalam / prajñāpaṭalam (chapter 1.14) uddānaṃ pūrvavadveditavyam / tatra katamo bodhisattvasya prajñāsvabhāvaḥ / sarvajñeyapraveśāya ca sarvajñeyānupraviṣṭaśca yo dharmāṇāṃ pravicayaḥ pañcavidyāsthānānyālambya pravartate adhyātmavidyāṃ hetuvidyāṃ śabdavidyāñcikitsāvidyāṃ śilpakarmasthānavidyāñca / ayaṃ bodhisattvānāṃ prajñāsvabhāvo veditavyaḥ / tatra katamā bodhisattvānāṃ sarvā prajñā / sā dvividhā draṣṭavyā / laukikī lokottarā ca / sā punaḥ samāsatastrividhā veditavyā / jñeyatattvānubodhaprativedhāya / pañcasu ca yathānirdiṣṭeṣu vidyāsthāneṣu triṣu ca rāśiṣu kauśalyakriyāyai sattvārthakriyāyai ca / yā bodhisattvānāmanabhilāpyaṃ dharmanairātmyamārabhya satyāvabodhāya vā satyāvabodhakāle vā satyābhisaṃbodhādvā urddhaṃ prajñā paramapraśamapratyupasthānā nirvikalpā sarvaṃprapañcāgatā sarvaṃdharmeṣu samatānugatā mahāsāmānyalakṣaṇapraviṣṭā jñeyaparyantagatā samāropāpavādāntadvaya vivarjitatvānmadhyamapratipadanusāriṇī / iyaṃ bodhisattvānāṃ tattvānubodhaprativedhāya prajñā veditavyā / pañcasu vidyāsthāneṣu kauśalyaṃ vistareṇa pūrvavadveditavyaṃ tadyathā balagotrapaṭale / trayaḥ punā rāśayorthopasaṃhitānāṃ dharmāṇāṃ rāśiḥ / anarthopasaṃhitānāṃ dharmāṇāṃ rāśiḥ / naivārthopasaṃhitānāṃ nānā 'rthopasaṃhitānāṃ dharmāṇāṃ rāśiḥ / ityeteṣvaṣṭāsu sthāneṣu prajñāyāḥ kauśalyaparigraho mahāntaṃ niruttaraṃ jñānasambhāraṃ paripūrayatyanuttarāyai samyaksaṃbodhaye / sattvārthakriyā punaḥ pūrvavadekādaśaprakāraiva veditavyā / teṣveva sthāneṣu yā prajñā sā sattvārthakriyāyai prajñā veditavyā / tatra katamā bodhisattvasya duṣkarā prajñā / sā trividhā draṣṭavyā gambhīrasya dharmanairātmyajñānāya duṣkarā / sattvānāṃ vinayopāyasya prajñānāya duṣkarā / sarvajñeyānāvaraṇajñānāya ca paramaduṣkarā / tatra katamā bodhisattvasya sarvatomukhī prajñā / sā caturvidyā draṣṭavyā / śrāvakapiṭakaṃ bodhisattvapiṭakaṃ cārabhya śrutamayī prajñā cintāmayī prajñā / pratisaṃkhyāya bodhisattvakaraṇīyānuvṛttāvakaraṇīyanivṛttau ca pratisaṃkhyānabalasaṃgṛhītā prajñā / bhāvanābalasaṃgṛhītā ca samāhitabhūmikā apramāṇā prajñā / tatra katamā bodhisattvasya satpuruṣasya satpuruṣaprajñā / sā pañcavidhā draṣṭavyā / saddharmaśravaṇasamudāgatā pratyātmaṃ yoniśo manaskārasahagatā svaparārthaniścitā prajñā kleśavijahanā ca prajñā / aparaḥ paryāyaḥ / sūkṣmā yathāvad bhāvikatayā jñeyapraveśāt / nipuṇā yāvadbhāvikatayā jñeyapraveśāt / sahajā pūrvakajñānasaṃbhārasamudāgamāt / āgamopetā buddhairmahābhūmipraviṣṭaiśca bodhisattvaiḥ saṃprakāśitadharmārthasyodgrahaṇadhāraṇāt / adhigamopetā śuddhāśayabhūmimupādāya yāvanniṣṭhāgamanabhūmiparigrahāt / tatra katamā bodhisattvasya sarvākārā prajñā / sā ṣaḍvidhā saptavidhā caikadhyamabhisaṃkṣipya trayodaśavidhā veditavyā / satyeṣu duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānam / niṣṭhāyāṃ kṣayajñānamanutpādajñānam / iyaṃ tāvat ṣaḍvidhā prajñā / saptavidhā punaḥ dharmajñānamanvayajñānaṃ saṃvṛtijñānamabhijñājñānaṃ lakṣaṇajñānaṃ daśabalapūrvaṅgamaṃ jñānaṃ catasṛṣu ca yuktiṣu yuktijñānam / tatra katamā bodhisattvasya vidhātārthikaprajñā / sā 'ṣṭavidhā draṣṭavyā / dharmāṇāṃ paryāyajñānamārabhya bodhisattvasya dharmapratisaṃvit / dharmāṇāṃ lakṣaṇajñānamārabhyārthapratisaṃvit / dharmāṇāṃ nirvacanajñānamārabhya niruktipratisaṃvit / dharmāṇāṃ prakārapadaprabhedamārabhya pratibhānapratisaṃvit / sarvaparapravādinigrahāya bodhisattvasya prajñā / sarvasvavādavyavasthānapratiṣṭhāpanāya ca prajñā / gṛhatantrasamyak praṇayanāya kulodayāya prajñā / rājanītilaukikavyavahāranītiṣu ca bodhisattvasya yā niścitā prajñā / tatra katamā bodhisattvasyehāmutrasukhā prajñā / sā navavidhā draṣṭavyā / adhyātmavidyāyāṃ suvyavadātā supratiṣṭhitā prajñā / hetuvidyāyāṃ śabdavidyāyāṃ cikitsāvidyāyāṃ laukikaśilpakarmasthānavidyāyāṃ suvyavadātā no tu pratiṣṭhitā prajñā / tāmeva ca suvyavadātāṃ pañcaprakārāṃ vidyāṃ niśritya yā bodhisattvasya (dutt 148) pareṣāṃ vineyānāṃ mūḍhānāṃ pramattānāṃ saṃlīnānāṃ samyak pratipannānāṃ yathākramaṃ saṃdarśanī samādāpanī samuttejanī saṃpraharṣaṇī ca prajñā / tatra katamā bodhisattvasya viśuddhā prajñā / sā samāsato daśavidhā veditavyā / tattvārthe dvividhā yāvadbhāvikatayā yathāvadbhāvikatayā ca tattvārthasya grahaṇāt / pravṛttyarthe dvividhā samyagahetutaḥ phalataśca grahaṇāt / upādānārthe dvividhā viparyāsāviparyāsa-yathābhūtaparijñānāt / upāyārthe dvividhā sarvakaraṇīyākaraṇīya-yathābhūtaparijñānāt / itīyaṃ bodhisattvānāṃ paścākārā daśaprabhedā prajñā viśuddhā paramayā viśuddhyā veditavyā / itīyaṃ bodhisattvānāṃ su-viniścitā cāprameyā ca prajñā mahābodhiphalā yāmāśritya bodhisattvāḥ prajñāpāramitāṃ paripūryānuttarāṃ samyaksambodhimabhisaṃbudhyante / sa khalveṣa ṣaṇṇāṃ pāramitānāṃ teṣu-teṣu sūtrāntareṣu bhagavatā vyagrāṇāṃ nirdiṣṭānāmayaṃ samāsa-saṃgraha-nirdeśo veditavyaḥ / yasmiṃtathāgata-bhāṣite sūtre dānapāramitā vā yāvat prajñāpāramitā vā uddeśamāgacchati nirdeśaṃ vā sā svabhāva-dāne vā yāvat viśuddhe vā dāne 'vatārayitavyā / saṃgrahaśca tasyā yathā yogaṃ veditavyaḥ / evamanyeṣāṃ śīlādīnāṃ prajñāvasānānāṃ yathānirdiṣṭānāmavatāraḥ saṃgrahaśca yathāyogaṃ veditavyaḥ / yāni ca tathāgatānāṃ bodhisattvacaryā-janmāprameyāṇi jātakāni duṣkaracaryā-pratisaṃyuktāni tāni sarvāṇi dānapratisaṃyuktāni dānamārabhya veditavyāni / yathā dānamevaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ sarvāṇiṃ prajñāpratisaṃyuktāni prajñāmārabhya veditavyāni / kāniciddānamevārabhya kānicidyāvat prajñāmevārabhya kāniciddvayasaṃsṛṣṭāni kānicitrayasaṃsṛṣṭāni kāniciccatuḥsaṃsṛṣṭāni kānicitpañcasaṃsṛṣṭāni kānicitsarvā eva ṣaṭpāramitā ārabhya veditavyāni / ābhiḥ ṣaḍbhiḥ pāramitābhiranuttarāyai samyak saṃbodhaye samudāgacchanto bodhisattvā mahāśukladharmārṇavā mahāśukladharmasamudrā ityucyante / sarvasattvasarvākārasaṃpattihetumahāratnahradā ityucyante / asya punareṣāmevamapramāṇasya puṇyajñānasaṃbhārasamudāgamasya nānyatphalamevamanurūpaṃ yathānuttaraivaṃ samyaksaṃbodhiriti / iti bodhisattvabhūmāvādhāre yogasthāne caturdaśamaṃ prajñāpaṭalam / (dutt 149) (chapter 1.15) saṃgrahavastupaṭalam uddānaṃ pūrvavadveditavyam / tatra katamo bodhisattvānāṃ priyavāditāsvabhāvaḥ / iha bodhisattvo manāpāṃ satyāṃ dharmyāñcārthopasaṃhitāñca sattveṣu vācamudāharati / ayaṃ bodhisattvānāṃ samāsataḥ priyavāditāsvabhāvaḥ / tatra katamā bodhisattvasya sarvā priyavāditā / sā trividhā draṣṭavyā / iha bodhisattvasya yā vāksammodanī yayā vācā bodhisattvo vigatabhṛkuṭiḥ pūrvābhilāpī uttānamukhavarṇaḥ smitamukha pūrvaṅgamaḥ kṣemasvastyayanaparipṛcchayā vā dhātusāmyaparipṛcchayā vā sukharātrindivaparipṛcchayā vā ehīti svāgata[vādi]tayā vā ityevamādibhirākāraiḥ sattvān pratisammodayati lokayātrāṃ nāgarakabhāvamanuvartamānaḥ / yā ca vāgbodhisattvasyānandanī yayā vācā bodhisattvaḥ putravṛddhiṃ [dāravṛddhiṃ] jñātivṛddhiṃ dhanavṛddhiṃ dhānyavṛddhiṃ vā dṛṣṭvā apratisaṃviditātmavṛddhikānāṃ sattvānāmāvedayannānandayati śraddhāśīlaśrutatyāgaprajñāvṛddhyā vā punarānandayati / yā ca bodhisattvasya sarvākāraguṇopetadharmadeśanāpratisaṃyuktā vāk sattvānāṃ hitasukhāya satatasamitaṃ pratyupasthitā parameṇopakāreṇopakāribhūtā / iyaṃ bodhisattvānāṃ priyavāditā prabhedaśaḥ sarvā veditavyā / tatra katamā bodhisattvānāṃ samāsataḥ sarvā priyavāditā / sā dvividhā draṣṭavyā / lokayātrānugatā samyagdharmadeśanānugatā ca / tatra yā ca sammodanīvāg yā cānandanī iyaṃ lokayātrānugatā veditavyā / tatra yeyaṃ vāgupakarā parameṇopakāreṇa pratyupasthitā nirdiṣṭā iyaṃ samyagdharmadeśanānugratā veditavyā / tatra katamā bodhisattvasya duṣkarā priyavāditā / sā trividhā draṣṭavyā / yadbodhisattvo vadhakeṣu pratyarthiṣu pratyamitreṣu suviśuddhena niṣkaluṣeṇa cetasā pratisaṃkhyāya sammodanīṃ vā ānandanīṃ vā upakarāṃ vācamudīrayati iyaṃ (dutt 150) bodhisattvasya prathamā duṣkarā priyavāditā veditavyā / yatpunarbodhisattvaḥ adhimātraṃ saṃmūḍheṣu sattveṣu dhandhendriyeṣvaparitasyamānaḥ pratisaṃkhyāya dharmyāṃ kathāṃ kathayati khedamabhyupagamya grāhayati nyāyaṃ dharmaṃ kuśalam iyaṃ dvitīyā bodhisattvasya duṣkarā priyavāditā veditavyā / punaryadbodhisattvaḥ śaṭheṣu māyāviṣu sattveṣvācāryopādhyāyagurudakṣiṇīyavisaṃvādakeṣu mithyāpratipanneṣu anāghātacitto 'pratighacittaḥ sammodanīmānandanīmupakarāṃ vācamudīrayati iyaṃ bodhisattvasya tṛtīyā duṣkarā priyavāditā veditavyā / tatra katamā bodhisattvasya sarvato-mukhī priyavāditā / sā caturvidhā draṣṭavyā / nivaraṇa-prahāṇāya sugatigamanāya pūrvakālakaraṇīyā dharmadeśanā / vigatanivaraṇasya kalya-cittasya sāmutkarṣikī caturāryasatya-pratisaṃyuktā dharmadeśanā / pramattānāṃ sattvānāṃ gṛhi-pravrajitānāṃ samyaksaṃcodanā pramādacaryāyā utthāpya apramādacaryāyāṃ pratiṣṭhāpanārtham / utpannotpannāñca saṃśayānāmapanayāya yā dharmadeśanā sāṃkathyaviniścaya-kriyā / tatra katamā bodhisattvānāṃ sat-puruṣāṇāṃ satpuruṣapriyavāditā / sā pañcavidhā draṣṭavyā / iha bodhisattvabhūtāstathāgatabhūtāśca bodhisattvāḥ sanidānameva vineyānāṃ dharmaṃ deśayanti saniḥsaraṇaṃ sapratisaraṇaṃ saparākramaṃ saprātihāryam / sthāne sotpattikaṃ śikṣāpadaṃ prajñapayanti / tasmāt eṣāṃ dharmaḥ sanidāno bhavati / samāttaśikṣāṇāñcāpannānāmāpatteḥ vyutthānaṃ prajñapayanti / tasmāt eṣā dharmaḥ saniḥsaraṇo bhavati / caturbhiḥ pratisaraṇaiḥ saṃgṛhītāmaviparītāṃ dharmavinaye 'smin pratipattiṃ prajñapayanti / tasmādeṣāṃ dharmaḥ sapratisaraṇo bhavati / sarvaduḥkha-nairyāṇikīmapratyudāvartāṃ pratipadaṃ saṃprakāśayanti / tasmādeṣāṃ dharmaḥ saparākramo bhavati / tribhiśca prātihāryaiḥ sarvāṃ deśanāmabandhyāṃ kurvanti / tasmādeṣāṃ dharmaḥ saprātihāryo bhavati / tatra katamā bodhisattvānāṃ sarvākārā priyavāditā / sā ṣaḍvidhā saptavidhā caikadhyamabhisaṃkṣipya trayodaśavidhā draṣṭavyā / anujñeyeṣu dharmeṣvanujñāne priyavāditā / pratiṣeddhavyeṣu dharmeṣu pratiṣedhe / dharmāṇāṃ dharmaparyāyodbhāvikā priyavāditā / dharmalakṣaṇāviparītodbhāvikā / dharma-nirvacanāviparītodbhāvikā / dharmapadaprakāraprabhedodbhāvikā (dutt 151) priyavāditā / sammodanī priyavāditā / ānandanī priyabāditā / pareṣāṃ sarvopakaraṇairalpotsukatāyāṃ sarvakṛtyeṣu ca samyaggateṣvalpotsukatāyāṃ viśadapravāraṇī priyavāditā / vividheṣu ca bhayeṣu bhītānāmāśvāsanī priyavāditā / nyāyopadeśasaṃgahītā ca priyavāditā / akuśalāt sthānād vutthāpya kuśale sthāne pratiṣṭhāpanārthaṃ samyagdṛṣṭa-śruta-pariśaṅkita-saṃcodanāvasādanī priyavāditā / paraṃ pratibalamadhyeṣyopasaṃhṛtā priyavāditā / iyaṃ bodhisattvānāṃ trayodaśākārā priyavāditā sarvākārā veditavyā / tatra katamā bodhisattvānāṃ vidhātārthika-priyavāditā / sā 'ṣṭavidhā draṣṭavyā / yā bodhisattvasya caturvidhāṃ vāgviśuddhiṃ niśrityāṣṭaskāryeṣu vyavahāreṣu vāk / iyaṃ vighātārthika-priyavāditā bodhisattvānāmucyate / tatreyaṃ catuvidhā vāgviśuddhiḥ / mṛṣāvādātprativiratiḥ / paiśunyātpāruṣyātsaṃbhinnapralāpāt prativiratiḥ / tatreme 'ṣṭāvāryā vyavahārāḥ / dṛṣṭe dṛṣṭavāditā śrute mate vijñāte vijñātabāditā / adṛṣṭe 'dṛṣṭavāditā / aśrute 'mate avijñāte 'vijñātavāditā / tatra katamā bodhisattvānāmihāmutrasukhā priyavāditā / sā navavidhā draṣṭavyā / jñātivyasanaśokaprahāṇāya priyavāditā / bhogavyasanaśoka prahāṇāya ārogyavyasanaśokaprahāṇāya priyavāditā / śīlavyasanaprahāṇāya dṛṣṭivyasanaprahāṇāya priyavāditā / śīlasaṃpade dṛṣṭisaṃpade ācārasaṃpade ājīvasaṃpade ca yā priyavāditā saddharmadeśanā / tatra katamā bodhisattvasya viśuddhā priyavādittā / saḥ viṃśatividhā draṣṭavyā / viṃśatyākārairyā dharmadeśanā sā punaḥ pūrvavadveditavyā / tadyathā balagotrapaṭale / tatrārthacaryā yathaiva priyavāditā tathaiva vistareṇa veditavyā / eyadviśiṣṭāñcārthacaryāmanyāṃ vakṣyāmi / tathā hi bodhisattvaḥ sarvaprakārayā 'nayā priyavāditayā tatra-tatropagamārthaṃ sattvānāmācarati / tatra katamo bodhisattvānāmarthacaryāsvabhāvaḥ / evaṃ priyavāditayā yuktisaṃdarśitānāṃ sattvānāṃ yathāyogaṃ śikṣāsvarthacaryāyāṃ dharmānudharmapraticaryāyāṃ kāruṇyacittamupasthāpya nirāmiṣeṇa (dutt 152) cetasā samādāpanā vinayanā niveśanā pratiṣṭhāpanā / ayamarthacaryāyāḥ samāsataḥ svabhāvanirdeśaḥ tatra katamā bodhisattvānāṃ sarvārthacaryā / sā dvividhā draṣṭavyā / aparipakvānāñca sattvānāṃ paripācanā / paripakvānāñca sattvānāṃ vimocanā / sā punastribhirmukhaiḥ veditavyā / dṛṣṭadhārmike 'rthe samādāpanā / sāṃparāyike 'rthe samādāpanā / dṛṣṭadharma-sāṃparāyike 'rthe samādāpanā / tatra dhārmikaiḥ karmaguṇaiḥ bhogānāmarjana-rakṣaṇa-vardhana-samyak-samādāpanatayā dṛṣṭadhārmike 'rthe samādāpanā veditavyā / yenāyaṃ parataśca praśaṃsāṃ labhate dṛṣṭe ca dharmai sukham / upakaraṇasukhenānugṛhīto viharati / tatra bhogān utsṛjya bhikṣākavṛtta-jīvikā-pratibaddhamavrajyā-samādāpanā / sāṃparāyike 'rthe samādāpanā veditavyā / yenāyaṃ niyataṃ saṃparāyasukhito bhavati na tvavaśyaṃ dṛṣṭe dharme / tatra yā gṛhiṇo vā pravrajitasya vānupūrveṇa vairāgya-gamana-samādāpanā / iyaṃ dṛṣṭadharma-sāṃparāyike 'rthe samādāpanā veditavyā / yenāyaṃ dṛṣṭe ca dharme prasrabdha-kāya prasrabdha-cittaḥ sukhaṃ sparśaṃ viharati / saṃparāye ca viśuddhideveṣūpadyate / nirūpadhiśeṣe nirvāṇadhātau parinirvāti / tatra katamā bodhisattvānāṃ duṣkarā arthacaryā / sā trividhā draṣṭavyā / pūrvakuśalamūlahetvacariteṣu sattveṣvarthacaryā bodhisattvānāṃ duṣkarā / tathā hi te duḥkhasamādāpyā bhavanti kuśale / mahatyāṃ bhogasaṃpadi vartamāneṣu sattveṣu tadadhyavasānagateṣvarthacaryā bodhisattvānāṃ duṣkarā / tathāhi te mahati pramādapade pramādasthāne vartante / ito bāhyakeṣu tīrthikeṣu pūrvaṃ [ca] tīrthika dṛṣṭicariteṣu sattveṣvarthaṃcaryā bodhisattvānāṃ duṣkarā / tathā hi te svayaṃ saṃmūḍhāścābhiniviṣṭāścāsmin dharmavinaye / tatra katamā bodhisattvānāṃ sarvatomukhī arthacaryā / sā caturvidhā draṣṭavyā / iha bodhisattvaḥ aśrāddhaṃ śraddhāsaṃpadi samādāpayati yāvatpratiṣṭhāpayati / duḥśīlaṃ śīlasaṃpadi duṣprajñaṃ prajñāsaṃpadi matsariṇaṃ tyāgasaṃpadi samādāpayati yāvatpratiṣṭhāpayati / tatra katamā bodhisattvasya satpuruṣārthacaryā / sā pañcavidhā draṣṭavyā / iha bodhisattvaḥ sattvān bhūte 'rthe samādāpayati / kālena samādāyapati / arthopasaṃhite 'rthe samādāpayati / ślakṣṇena samādāpayati / maitracittena samādāpayati / tatra katamā bodhisattvānāṃ sarvākārārthacaryā / sā ṣaḍvidhā saptavidhā caikadhyamabhisakṣipya trayodaśavidhā draṣṭavyā / iha bodhisattvaḥ saṃgrahītavyāṃśca sattvān samyak saṃgṛhṇāti / nigrahītavyāṃśca sattvān samyagnigṛhṇāti / śāsanapratihatānāñca sattvānāṃ pratighātamapanayati / madhyasthān sattvānasmin śāsanee 'vatārayati / avatīrṇāśca sattvān samyak triṣu yāneṣu paripācayati / paripakvāṃśca sattvān vimocayati / tadekatyāṃśca sambhāra-rakṣopacaye saṃniyojayati / yaduta hīnayāna-niḥsṛtiṃ vārabhya mahāyāna-niḥsṛtiṃ vārabhya / yathā sambhārarakṣopacaye evaṃ praviveke cittaikāgratāyāmāvaraṇaviśudau manaskārabhāvanāyāṃ ca sanniyojayati / śrāvaka-pratyeka-buddhagotrān śrāvaka-pratyeka-buddhayāne sanniyojayati / tathāgata-gotrānanuttare samyaksaṃbodhiyāne niyojayati / tatra katamā bodhisattvānāṃ vighātārthikārthacaryā / sā 'ṣṭavidhā draṣṭavyā / hretavyeṣu sthāneṣvāhrīkyaparyavasthāna-paryavasthitānāṃ sattvānāmāhrīkyaparyavasthānaṃ vinodayatyapanayati / yathā āhrīkyaparyavasthānamevamapatrapitavyeṣu anapatrāpyaparyavasthānaṃ middhaparyasthānamauddhatyaparyavasthānaṃ kaukṛtyaparyaṃvasthānamīrṣāparyasthānaṃ [mātsaryaparyavasthānaṃ] vinodayatyapanayati / tatra katamā bodhisattvasyehāmutrasukhā 'rthacaryā / sā navavidhā draṣṭavyā / parasattvānāṃ kāyakarmapariśuddhimārabhya sarvākārā prāṇātipātāt prativiratisamānāpanatā / sarvākārādattādānāt-prativirati-samādāpanatā / sarvākārā kāmamithyācārāt-prativirati-samādāpanatā / sarvākārā surāmaireyamadyapramādasthānāt prativirati-samādāpanatā / vākkarmapariśuddhimārabhya sarvākārā mṛṣāvāda-prativirati-samādāpanatā / sarvākārā paiśunya-prativirati-samādāpanatā / sarvākārā pāruṣya-prativirati-samādāpanatā / sarvākārā sambhinnapralāpa-prativirati-samādāpanatā / (dutt 154) manaskarmapariśuddhimārabhya sarvākārābhidhyāvyāpādamithyādṛṣṭi-prativirati-samādāpanatā / tatra katamā bodhisattvasya viśuddhā 'rthacaryā / sā daśavidhā draṣṭavyā / bahiḥśuddhimupādāya pañcavidhā / antaḥśuddhimupādāya pañcavidhā / bahiḥśuddhimupādāya bodhisattvānāṃ pañcavidhā sattveṣvarthacaryā katamā / anavadyā 'parāvṛttā 'nupūrvā sarvatragā yathāyogaṃ ca / iha bodhisattvaḥ sattvānna duścaritavyāmiśre duścaritapūrvagame sāvadye sakliṣṭe 'kuśale sanniyojayati / iyamasyānavadyā bhavatyarthacaryā sattveṣu / punarbodhisattvo nāmokṣe cānekāntaviśuddhe cāyatane mokṣa eṣa ekāntaviśuddha eṣa iti sattvāṃstatraiva samādāpayati / iyamasyāparāvṛttā sattveṣvarthacaryā / punarbodhisattvaḥ pūrvaṃ bālaprajñānāṃ sattvānāmuttānāṃ dharmadeśanāṃ karoti / uttānāmavavādānuśāsanīmanupravartayati / madhyaprajñāṃścaināṃviditvā madhyāṃ dharmadeśanāṃ sūkṣmāmavavādānuśāsanīmanupravartayati anupūrveṇa kuśalapakṣasamudāgamāya / iyamasyānupūrvā sattveṣvarthacaryā / punarbodhisattvaścaturṇāṃ varṇānām ā-devamanuṣyāṇāṃ sarvasattvānāṃ yathāśaktiyathābalamarthamācarati / hitasukhaṃ paryeṣate / tatraiva samādāpayati / imamasya marvatrḥgā sattveṣvarthacaryā / punarbodhisattvo ye sattvā yasmin svārthe kuśale parītte madhye 'dhimātre vā śakyarūpāḥ samādāpayituṃ yena copāyena śakyarūpāḥ samādāyituṃ tān yathāyogaṃ tatra tathā samādāpayati / iyaṃ tāvadbodhisattvānāṃ sattveṣu pañcavidhā vahiḥśuddhā arthacaryā / tatra katamā bodhisattvānāṃ pañcavidhā 'ntaḥśuddhā sattveṣvarthacaryā / iha bodhisattvo vipulena sattveṣu kāruṇyāśayena pratyupasthitenārthamācarati / punarbodhisattvaḥ sattvānāmarthe sarvaduḥkhapariśramairapyaparikhinnamānasaḥ pramudita evaṃ sattvānāmarthamācarati / punarbodhisattvaḥ pravarāyāmagryāyāmapi saṃpadi vartamāno dāsavatpreṣyavadvaśyaputravaccaṇḍāladārakavannīcacitto nihatamadamānāhaṃkāraḥ nāmarthamācarati / (dutt 155) punarbodhisattvo nirāmiṣeṇākṛtrimeṇa ca parameṇa ca premṇā sattvānāmarthamācarati / punarbodhisattva ātyantikenāpunaḥ pratyudāvartyena maitreṇa cetasā sattvānāmarthamācarati / iyaṃ bodhisattvasya pañcavidhā 'ntaḥśuddhā sattveṣvarthacaryā veditavyā / yā ca pañcavidhā vahiḥśuddhā yā ca pañcavidhā 'ntaḥśuddhā tāṃ sarvāmekadhyamabhisaṃkṣipya daśavidhā bodhisattvānāṃ viśuddhā 'rthacaryetyucyate / tatra katamā bodhisattvasya samānārthatā / iha bodhisattvo yasminnarthe yasmin kuśalamūle parān samādāpayati tasminnarthe tasmin kuśalamūla samādāpane tulye vā 'dhike vā svayaṃ saṃśikṣyate / iti yaivaṃ bodhisattvasya paraistulyārthatā iyamucyate samānārthatā / tāṃ samānārthatāṃ pare vineyā bodhisattvebhya upalabhya dṛḍhaniścayā bhavantyapratyudāvartyāstasmin kuśala[mūla]samādāpane / tatkasya hetoḥ / teṣāmevaṃ bhavati / nūnametadasmākaṃ hitametatsukhaṃ yatrāyaṃ bodhisattvo 'smān samādāpitavān / yasmādayaṃ bodhisattvo yatraivāsmān sanniyojayati tadevātmanā samudācarati / tatrāyaṃ jānannahitamasukhaṃ nātmanā samudācarediti na cāsya samānārthasya bodhisattvasyaivaṃ bhavanti pare vaktāraḥ / tvaṃ tāvat svayaṃ na kuśalaṃ samādāya vartase / kasmāttvaṃ paraṃ kuśale 'tyartha samādāpayitavyaṃ vaktavyamavavaditavyaṃ manyase / tvameva tāvadanyairvaktavyo 'vavaditavyo 'nuśāsitavya iti / asti bodhisattvaḥ paraiḥ samānārtha eva saṃstāṃ samānārthatāṃ pareṣāṃ nopadarśayati / astyasamānārtha eva san samānārthatāmupadarśayati / asti samānārthaḥ sasānārthatāmupadarśayati / asti naiva samānārtho nāpi samānārthatāmupadarśayati / tatra prathamā koṭi tulyaguṇaprabhāvānāṃ bodhisattvānāṃ bodhisattvamārge ācāryatvamabhyupagatānāṃ tulyaguṇaprabhāvo bodhisattvaḥ praticchannakalyāṇatayā guṇān prabhāvañca nopadarśayati / dvitīyā koṭī hīnādhimuktikānāṃ sattvānāṃ gaṃbhīreṣu sthāneṣūttrastānāṃ pratisaṃkhyāya bodhisattvaḥ teṣāmeva sattvānāṃ tenopāyena vinayanārthaṃ sahadhārmikamātmānamupadarśayati / saṃcintya ā-caṇḍālānām ā-śunāmarthaṃ kartukāma upadravaṃ saṃśamitukāmo vinayitukāma ā-caṇḍālānām āśunāṃ (dutt 156) sabhāgatāyāmupapadyate / tṛtīyā koṭī calakuśalamūlasamādānānāṃ vineyānāṃ sthirīkaraṇārthaṃ bodhisattvaḥ samānārthaḥ adhikārtho vā samānārthatāmupadarśayati / caturthī koṭī svayaṃ pramattaḥ parārthamapyabhyupekṣate / tatra yacca dānamanekavidhaṃ nirdiṣṭaṃ yacca śīlaṃ vistareṇa yāvadyā ca samānārthatā tatra pāramitābhiradhyātmaṃ buddhadharmaparipākaḥ / saṃgrahavastubhiḥ [sarva]sattvaparipākaḥ / samāsato bodhisattvasyaitatkuśalānāṃ dharmāṇāṃ karma veditavyam / tatra yacca dānamanekavidhaṃ pūrvavadyāvat samānārthatā ityeṣāmanekavidhānāmaprameyāṇāṃ kuśalānāṃ dharmāṇāṃ bodhipākṣikānāṃ tribhiḥ kāraṇaiḥ samudācāro veditavyaḥ / dvābhyāṃ kāraṇābhyāṃ śreṣṭhatā veditavyā / tribhiḥ kāraṇairviśuddhirveditavyā / kāyena vācā manasā samudācāro veditavyaḥ / udāratvādasaṃkliṣṭatvācca śreṣṭhatā niruttaratā asādhāraṇatā ca veditavyā / tatra sattvābhedato vastvabhedataḥ kālābhedattaścodāratā veditavyā / tatra sattvābhedo yadbodhisattvaḥ sarvasattvānadhiṣṭhāya sarvasattvānārabhya tāni dānādīni kuśalamūlāni samudācarati na kevalasyātmana evārthe / tatra vastvabhedo yadbodhisattvaḥ sarvāṇi sarvākārāṇi tāni kuśalamūlāni dānādikāni samādāya vartate / tatra kālābhedo yadbodhisattvaḥ satatasamitamanirākṛtaprayogo 'nikṣiptadhuro rātrau ca divā vā dṛṣṭe vā dharme tenaiva ca hetunā 'bhisaṃparāye 'pi tāni dānādīni kuśalamūlāni samudācarati / tatra caturbhirākārairasaṃkliṣṭatā veditavyā / iha bodhisattvo muditacittaḥ tān kuśalān dharmānniṣevate na duḥkhī na durmanā avipratisārī bhavati tato nidānam / punarbodhisattvaḥ paramanapahatya dṛṣṭigatānyanabhiniviśya duścaritenāvyāmiśrāṇi tāni kuśalamūlāni dānādikāni samudācarati / punarbodhisattvaḥ satkṛtya sarvātmanā teṣveva guṇadarśī sāradarśī śāntadarśī suniścito 'parapratyayo 'nanyaneyaḥ tān kuśalān dharmān dānādīn samādāya vartate / punarbodhisattvo na terṣā dānādīnāṃ kuśalānāṃ dharmāṃṇāṃ vipākaṃ pratikāṃkṣate cakravartitvaṃ vā śakratvaṃ vā māratvaṃ vā brahmatvaṃ vā nāpi parataḥ pratikāraṃ pratyāśaṃsate / na tatra niśrito bhavati / na sarvalābhasatkāraślokeṣu nāpyantataḥ kāyajīvite 'pi niśrito bhavati / iti ya ebhirākāraiḥ prasādaprāmodyasahagataścāviṣamaśca satkṛtya cāniśritaśca dānādīnāṃ samānārthatāparyavasānānāṃ (dutt 157) kuśalānāṃ dharmāṇāṃ samudācāraḥ / sā eṣāmasaṃkliṣṭatetyucyate / viśuddhiruttaptatā acalatā suviśuddhatā ca veditavyā / tatrāśaya śuddhibhūmipraviṣṭasya bodhisattvasya uttaptānyacalāni caitāni kuśalamūlāni bhavanti / tatreyamuttaptatā yadāśayaśuddhasya bodhisattvasya sarve te kuśalā dharmā apratisaṃkhyānakaraṇīyā bhavanti / tatreyamacalanatā yadāśayaśuddho bodhisattvo yathā pratilabdhebhyo yathopacitebhyaśca ebhyaḥ kuśalebhyo dharmebhyo na parihīyate / na bhavyo bhavatyāyatyāṃ parihāṇāya / nānyatra teṣāṃ teṣāṃ rātridivānāmatyayātteṣāṃ teṣāmātmabhāvānāṃ samatikramāccandro vā śuklapakṣe pratyupasthite vardhata eva ebhiḥ kuśalairdharmairna [pari]hīyate bodhisattvaḥ niṣṭhāgamanabhūmibyavasthitasya punarbodhisattvasyaikajātipratibaddhasya caramabhavikasya vā ete kuśalā dharmāḥ suviśuddhā veditavyā yeṣāmuttari bodhisattvabhūmau pariśuddhataratā nāsti / evaṃ tribhiḥ kāraṇaireṣāṃ kuśalānāṃ dharmāṇāṃ samudācāraḥ / dvābhyāṃ kāraṇābhyāṃ śreṣṭhatā / tribhiḥ kāraṇaiḥ suviśuddhatā veditavyā dānādīnāṃ samānarthatāvasānānām / tatra sarvadānasya sarvaśīlasya vistareṇa yāvatsarvasamānarthatāyā āsevitāyāḥ suviśodhitāyāḥ sakalasaṃpūrṇāyā anuttarā samyaksaṃbodhirvajrasāraśarīratā saddharmacirasthitikatā ca phalamabhinirvartate / tatra duṣkaradānena duṣkaraśīlena yāvadduṣkarasamānārthatayā āsevitayā suviśodhitayā tathāgatasyāpratisamāścaryādbhutadharmasamanvāgatatvaṃ phalamabhinirvartate / tatra sarvatomukhena dānena sarvatomukhena śīlena vistareṇa yāvatsarvatomukhayā samānārthatayā tathāgatasya sarvataḥ pradhānasattvairdevamanuṣyaiḥ pūjyatvaṃ phalamabhinivartate / tatra satpuruṣadānasya satpuruṣaśīlasya yāvatsatpuruṣasamānārthatāyāḥ tathāgatasya ye kecitsattvā apadā vā [dvipadā vā] catuṣpadā vā bahupadā vā rūpiṇo vā 'rūpiṇo vā saṃjñino vāsaṃjñino vā naivasaṃjñānāsaṃjñāyatanopagā vā [teṣāṃ] sarveṣāṃ sattvānāmagryatvaṃ phalamabhinirvartate / tatra sarvākārasya dānasya [sarvākārasya] śīlasya vistareṇa yāvatsarvākārāyāḥ samānārthatāyāstathāgatasyāprameyavicitrapuṇyaparigṛhītaṃ dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjanakāyatā phalamabhinirvartate / (dutt 158) tatra vighātārthikadānasya vighātārthikaśīlasya vistareṇa yāvadvighātārthikasamānārthatāyāḥ tathāgatasya bodhimaṇḍa niṣaṇṇasya sarvamārapratyarthikavidhātāviheṭhāvikampanāpratibalanatā phalamabhinirvartate / tatrehāmutrasukhasya dānasya ihāmutrasukhasya śīlasya vistareṇa yāvadihāmutrasukhāyāḥ samānārthatāyāstathāgatasya paramadhyānavimokṣasamādhisamāpattisukhaṃ phalamabhinirvartate / tatra viśuddhasya dānasya viśuddhasya śīlasya vistareṇa yāvadviśuddhāyāḥ samānārthaṃtāyā āsevitāyāḥ suviśodhitāyāḥ sakalasaṃpūrṇayāstathāgatasya sarvākārāścatasraḥ pariśuddhayaḥ āśrayapariśuddhirālambanapariśuddhiścittapariśuddhirjñānapariśuddhiḥ phalamabhinirvartate / tathā trīṇyārakṣyāṇi daśabalavaiśāradyasmṛtyupasthāna-sarvāveṇikabuddhadharmaviśuddhiśca phalamabhinirvartate / idamasya bodhisattvasya dānādīnāṃ kuśalānāṃ dharmāṇāṃ paryantagataṃ phalaṃ niruttaram / anyaccāsyāpramāṇamiṣṭamanavadyaṃ bodhisattvacaryāsu saṃsarato veditavyam / iti bodhisattvabhūmāvādhāre yogasthāne pañcadaśamaṃ saṃgrahavastupaṭalam / pūjāsevā 'pramāṇapaṭalam (chapter 1.16) uddānam / ratna-pūjā mitra-sevā apramāṇaiśca paścimam / tatra bodhisattvasya tathāgateṣu tathāgata-pūjā katamā / sā sāmāsato daśavidhā veditavyā / śarīra-pūjā caitya-pūjā sammukha-pūjā vimukha-pūjā svayaṃkṛta-pūjā para-kārita-pūjā lābha-satkāra-pūjā udāra-pūjā asaṃkliṣṭapūjā pratipatti-pūjā ca / tatra yadbodhisattvaḥ sākṣāt tathāgata-rūpa-kayameva pūjayati / iyamasyocyate śarīra pūjā / tatra yadbodhisattvastathāgatamuddisya stūpaṃ vā gahaṃ vā kūṭaṃ vā purāṇacaitya vā abhinava-caityaṃ vā pūjayati / iyamasyocyate caitya-pūjā / yad bodhisattvastathāgata-kāya vā tathāgata-caityaṃ vā sammukhībhūtamadhyakṣa pūjayati / iyamasya sammukha-pūjetyucyate / tatra yad bodhisattvastathāgate vā tathāgate-caitye vā sammukha-pūjāṃ kurvannevamadhyāśaya-sahagataṃ prasāda-sahagataṃ cittamabhisaṃskaroti / yā ekasya tathāgatasya dharmatā sā sarveṣāṃ tathāgatānāmatītānāgatapratyutpannānāṃ dharmatā / yā ekasya tathāgata-caityasya dharmatā sā sarveṣāṃ tathāgata-caityānāṃ dharmatā / ityato 'hametañca sammukhībhūtaṃ tathāgataṃ pūjayāmi sarvāṃśca tān atītānāgatapratyutpannāṃśca tathāgatān pūjayāmi / etacca sammukhībhūta tathāgata-caityaṃ pūjayāmi / tadanyāni ca daśasu dikṣvanantāparyanteṣu lokadhātuṣu sarvāṇi stūpāni gahāni kūṭāgārāṇi purāṇa-caityāni abhinava-caityāni pūjayāmi / itīyaṃ tāvad bodhisattvasya sādhāraṇā sammukhā / vimukhā ca tathāgata-pūjā tathāgata-caitya-pūjā ca veditavyā / yatpunarbodhisattvaḥ asammukhībhūte tathāgate tathāgata-caitye vā tathāgatacittamabhisaṃskṛtya (dutt 160) pūjāṃ prayojayati sarvabuddhānuddiśya sarvatathāgatacaityāni coddiśya / sāsya kevalā vimukhaiva pūjā veditavyā / yadapi bodhisattvaḥ parinirvṛte tathāgate tathāgatamuddiśya tathāgatasya śarīraṃ stūpaṃ vā kārayati gahaṃ vā kūṭaṃ vā ekaṃ vā dvau vā sambahulāni vā yāvat koṭi-śatasahasrāṇi yathāśakti-yathābalam / iyamapi bodhisattvasya tathāgateṣu vimukhā vipulā pūjā apramāṇa-puṇya-phalā 'nekabrāhmapuṇyaparigṛhītā / yathā bodhisattvaḥ anekaireva kalpai[rmahākalpai]ravinipātagāmī bhavati / na cānuttarāyāḥ samyaksaṃbodheḥ sambhāraṃ na paripūrayati tannidānam / tatra yeyaṃ bodhisattvasya kevalaiva tathāgate tathāgatacaitye vā pūjā iyameva tāvadvipulapuṇyaphalā draṣṭavyā tato vipulatarapuṇyaphalā kevalaiva vimukhā draṣṭavyā / tato vipulatamapuṇyaphalā sādhāraṇasamsukhavimukhā pūjā draṣṭavyā / tatra yad bodhisattvastathāgate vā tathāgatacaitye vā pūjāṃ kartukāmaḥ svayameva svahastaṃ karoti na dāsīdāsakarmaṃkara-[pauruṣeya-]mitrāmātyajñātisālohitaiḥ kārayatyālasyakausīdyaṃ pramādasthānaṃ vā niśritya / iyaṃ bodhisattvasya svayaṃkṛtā pūjā veditavyā / tatra yadbodhisattvastathāgate vā tathāgatacaitye vā pūjāṃ kartukāmo na kevalaṃ svayeva karotyapi tu mātāpitṛbhyāṃ kārayati putradāreṇa dāsīdāsakarmakarapauruṣeyairmitrāmātyajñātisālohitaiḥ paraiśca rājabhiḥ rājamahāmātrairbrāhmaṇaigṛhapatibhirnaigamairjānapadairdhanibhiḥ śreṣṭhabhiḥ sārthavāhairantataḥ strīpuruṣadārakadārikābhiḥ kṛpaṇaiduḥkhitaira ā-caṇḍālairapi kārayati / tathā 'cāryopādhyāyaiḥ sārdhavihāryantevāsibhiḥ sabrahmacāribhiśca pravrajitairapyanyatīrthyaistathāgate [vā tathāgata-]caitye vā pūjāṃ kārayati / iyaṃ bodhisattvasya sādhāraṇā pūjā svaparakṛtā veditavyā / yatpunarbodhisattvaḥ parītte pūjākaraṇīye deyavastuni saṃvidyamāne karuṇāsahagatena cetasā saṃcintya pareṣāmeva tadvastvanuprayacchatyete duḥkhitāḥ sattvā alpapuṇyāścāśaktāśca tathāgate vā tathāgatacaitye vā kārāṃ kṛtvā sukhitā bhavantviti / pare ca tena vastunā tathāgate vā tathāgatacaitye vā pūjāṃ kurvanti na bodhisattvaḥ iyaṃ bodhisattvasya kevalā parakāritā pūjā veditavyā / tatra yā kevalā svayaṃkṛtā sā mahāpuṇyaphalā / yā kevalā parakāritā sā mahattarapuṇyaphalā / yā punaḥ sādhāraṇā yā mahattamapuṇyaphalā niruttarā veditavyā / tatra yadbodhisattvaḥ tathāgate vā tathāgatacaitye vā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairabhivādanavandanapratyutthānāñjalikarmabhiśca dhūpagandhaiścūrṇagandhairanulepanagandhairvicitraiśca mālyairvicitrairvādyai rvicitraiśchatradhvajapatākāpradīpadānairvicitraiḥ stotrābhivyāhāraiḥ pañcamaṇḍalapraṇāmaiḥ pradakṣiṇāvartaiḥ pūjāṃ karoti / tathā 'kṣayaṇikāpradānaiḥ maṇimuktāvaidūryaśaṃkhaśilāpravāḍāśmagarbhamusāragalvajātarūparajatalohitikā-dakṣiṇāvartaprabhṛtibhiḥ ratnapradānairmaṇikuṇḍalakeyūrādyalaṅkārapradānairantataśca ghaṇṭāpradānakārṣāpaṇa-kṣepasūtrapariveṣṭanaiḥ pūjayati / iyaṃ bodhisattvasya tathāgate vā tathāgatacaitye vā lābhasatkārapūjā veditavyā / tatra yadbodhisattvo dīrghakālikīñca tathāgate vā tathāgatacaitye vā etāmeva lābhasatkārapūjāṃ karoti prabhūtavastukāñca praṇītavastukāñca sammukhavimukhāñca svayaṃkṛtaparakṛtāñca ghanarasena ca prasādena sammukhībhūtena tīvrayā cādhimuktyā pūjāṃ karoti / tacca kuśalamūlamanuttarāyai samyaksaṃbodhaye pariṇāmayati / iyaṃ bodhisattvasya saptākārā udārapūjetyucyate / tatra yadbodhisattvaḥ svahastaṃ tathāgate vā tathāgatacaitye vā kārāṃ karoti na parairavajñayā kārayati pramādakausīdyādvā / satkṛtya karoti / nāpaviddhamavikṣiptacittaḥ karotyasaṃkliṣṭacittaḥ / na buddhābhiprasannānāṃ rājādīnāmudārasattvānāṃ lābhasatkārahetoḥ kuhanārthaṃ pratirūpeṇa ca vastunā pūjayati / na haritāla-lepana-dhṛtasnāna-gugguludhūpārkapuṣpādibhiranyaiścākalpikairupakaraṇaiḥ / iyaṃ bodhisattvasya ṣaḍākārā 'saṃkliṣṭā pūjā veditavyā / tāṃ punaretāmudārāmasaṃkliṣṭāṃ lābhasatkārapūjāṃ bodhisattvastathāgate vā tathāgatacaitye vā svabāhubalopārjitairbhogaiḥ karoti parato vā paryeṣitaiḥ / ṣariṣkāravaśitā-pratilabdhairvā / tatra pariṣkāravaśitāprāpto bodhisattvaḥ dvau vā (dutt 162) trīnvā saṃbahulān vā samucchrayān yāvat samucchryakoṭīniyutaśatasahastrāṇyanekānyabhinirmāya sarvaistaiḥ samucchrayaistathāgateṣu praṇāmaṃ karoti / teṣāñca samucchrayāṇāmekaikasya hastaśataṃ hastasahasraṃ vā tato vā pareṇa nirmāya sarvaistairdivyasamatikrāntaiḥ kusumaiḥ paramasugandhibhiḥ paramamanoramaiḥ tāṃstathāgatānabhyavakirati / sarve ca te samucchrayā atyudārāṇi tathāgatabhūtaguṇopasaṃhitāni stotrāṇi bhāṣante / sarvaireva ca taiḥ samucchrayairvicitrāṇyamātrāṇi [agrāṇi] praṇītāni keyūramaṇikuṇḍalāni chatradhvajapatākāśca tathāgateṣūtsṛjayattyāropayati / iyamevaṃbhāgīyā pariṣkāravaśitā-prāptasya bodhisattvasya svacittapratibaddhā pūjā / na cāsya punarbuddhotpādaḥ pratyāśaṃsitavyaḥ prārthayitavyo vā bhavati / tatkasya hetoḥ / tathāhi tasyāvaivartikabhūmipraviṣṭatvāt sarvabuddhakṣetreṣvavyāhatā gatirbha vati / no cāpi bodhisattvasya svabāhubalopārjitā bhogā bhavantināpi ca parataḥ paryeṣitalabdhā vā / nāpi ca bodhisattvaḥ pariṣkāravaśitāprāpto bhavati / api tu yā kācit tathāgatapūjā jambūdvīpe [vā] cāturdvīpe vā sāhasre [vā dvisāhasre vā trisāhasra-]mahāsāhasre vā yāvaddaśasu dikṣvanantāparyanteṣu lokadhātuṣu mṛdumadhyādhimātrā pravartate / tāṃ sarvāṃ śrāddho bodhisattvaḥ prasādasahagatenodārādhimuktisahagatena cetasā spharitvābhyanumodate / iyamapi bodhisattvasyālpakṛcchreṇa mahatī apramāṇā tathāgatapūjā bodhāya mahāsaṃbhāraparigṛhītā yasyāṃ bodhisattvena satata-samitaṃ kalyāṇacittena hṛṣṭacittena yogaḥ karaṇīyaḥ / tatra yadbodhisattvaḥ stokastokaṃ muhūrtamuhūrtamantato godohamātramapi sarvasattva prāṇibhūteṣu maitracittaṃ bhāvayati / karuṇāsahagataṃ muditāsahagatamupekṣāsahagataṃ cittaṃ bhāvayati / tathā sarvasaṃskāreṣvanityasaṃjñāmanitye duḥkhasaṃjñāṃ duḥkhe 'nātmasaṃjñāṃ nirvāṇe cānuśaṃsasaṃjñāṃ bhāvayati / tathā tathāgatānusmṛtiṃ dharmasaṃghapāramitānusmṛtiṃ bhāvayati / tathā stokastokaṃ muhūrtamuhūrtaṃ sarvadharmāṇāṃ prādeśikena mṛdukṣāntikenāpi jñānena nirabhilāpyadharmasvabhāvatathatādhimukto nirvikalpena nirnimittena cetasā viharati / prāgeva tata uttari tato bhūyaḥ / tathā bodhisattvaśīlasaṃvaraparipālanā / śamathavipaśyanāyāṃ bodhipākṣikeṣu ca dharmeṣu yogakriyā / tathā pāramitāsu saṃgrahavastuṣu ca samyagyogakriyā / itīyaṃ bodhisattvasya pratipattisahagatā tathāgata pūjā 'gryāvarā (dutt 163) praṇītā niruttarā / yasyāḥ pūjāyāḥ pūrvikā lābhasatkārapūjā sarvākārāpi śatatamīmapi kalāṃ nopaiti sahasratamīmapi kalāṃ nopaiti vistareṇa yāvadupaniṣadamapi nopaiti / itīyaṃ daśabhirākāraiḥ sarvākārā tathāgatapūjā veditavyā / yathā tathāgatapūjā evaṃ dharmapūjā saṃghapūjā yathāyogaṃ veditavyā / tatra triṣu ratneṣvetāṃ daśākārāṃ pūjāṃ kurvanbodhisattvastathāgatālambanaiḥ ṣaḍmiradhyāśayaiḥ karoti / guṇakṣetraniruttarādhyāśayatayā upakāriniruttarādhyāśayatayā 'padadvipadādisarvasattvāgryādhyāśayatayā udumbarapuṣpavat sudurlaṃbhā 'dhyāśayatayā ekākinastrisāhasrama sāhasre loka utpādātkevalādhyāśayatayā laukikalokottarasampatsarvārthaṃpratisaraṇādhyāśayatayā / tasyaibhiḥ ṣaḍbhiradhyāśayaiḥ tathāgate tasya vā dharme tasya vā saṃghe pūjā prakalpitā parīttāpyaprameyaphalā bhavanti prāgeva prabhūtā / tatra katibhirākāraiḥ samanvāgataṃ bodhisattvasya kalyāṇamitraṃ veditavyam / katibhiścākāraiḥ kalyāṇamitratā 'bandhyā bhavati / katibhikārāraiḥ samanvāgataṃ kalyāṇamitraṃ prasādapadasthānagataṃ bhavati / kati kalyāṇamitrabhūtasya [bodhisattvasya] vineyeṣu kalyāṇamitra-karaṇīyāni bhavanti / katividhā ca kalyāṇamitrasaṃsevā bodhisattvasya / katyākārayā ca saṃjñayā kalyāṇamitrasyāntikādbodhisattvena dharmaḥ śrotavyaḥ / katiṣu ca sthāneṣu kalyāṇamitrasyāntikād bodhisattvena dharmaṃ śruṇvatā tasmindharmabhāṇake pudgale 'manasikāraḥ karaṇīyaḥ / tatrāṣṭābhiraṅgaiḥ samanvāgataṃ bodhisattvasya kalyāṇamitraṃ sarvākāraparipūrṇaṃ veditavyam / vṛttastho bhavati bodhisattvasaṃvaraśīleṣu vyavasthito 'khaṇḍacchidrakārī / bahuśruto bhavati nāvyutpannabuddhiḥ / adhigamayuktaśca bhavati lābhī bhāvanāmayasyānyatamānyatamasya kuśalasya lāmī śamathavipaśyanāyāḥ / anukampakaśca bhavati kāruṇikaḥ so 'dhyupekṣya svaṃ dṛṣṭadharmaṃsukhavihāraṃ pareṣāmarthāya parayujyate / viśārado bhavati na pareṣāmasya dharmaṃ deśayataḥ smṛtiḥ pratibhānaṃ - va śāradyabhayāt pramuṣyate / kṣamaśca bhavati parato 'vamānanāvahasanāvaspandana durukta-durāga-tādīnāmaniṣṭānāṃ vacanspathānāṃ vividhānañca sattvavipratipattīnām / aparikhinnamānasaśca (dutt 164) bhavati balavān pratisaṃkhyānabahulaḥ akilāsī catasṛṇāṃ pariṣadāṃ dharmadeśanāyai / kalyāṇavākyaśca bhavati vākkaraṇenopeto dharmatāpraṇaṣṭaspaṣṭavāk / tatra pañcabhirākāraireva sarvākāraguṇayuktasya bodhisattvasya kalyāṇamitrasyābandhyaṃ kalyāṇamitrakaraṇīyaṃ bhavati / sa hi pareṣāmādita eva hitasukhaiṣī bhavati / tacca hitasukhaṃ yathābhūtaṃ prajānāti / na tatra viparyastabuddhirbhavati / yena copāyena yadrupayā dharmadeśanayā yaḥ sattvaḥ śakyarūpo bhavati vinetuṃ tatra śakto bhavati pratibalaḥ / aparikhinnamānasaśca bhavati / samakāraṇyaśca bhavati / sarvasattveṣu hīnamadhyaviśiṣṭeṣu na pakṣapatitaḥ / tatra pañcabhirākāraistatkalyāṇamitraṃ prasādapadasthitaṃ bhavati yenainaṃ pare 'tyarthamabhiprasīdantyanuśraveṇāpi śrutvā prāgeva sammukhaṃ nirīkṣya / īryāpathasaṃpanno bhavati praśānteryāpathaḥ sarvāṅgapratyaṅgainirvikāraḥ / sthito bhavatyanuddhataacapalakāyavāṅmanaḥkarmāntapracāraḥ / niṣkuhakaśca bhavati na pareṣāṃ kuhanārthamīryāpathaṃ sthairyaṃ vā pratisaṃkhyāya kalpayati / anīrṣukaśca bhavati na pareṣāṃ dharmyaṃ kathāṃ lābhasatkāraṃ vā ārabhyāmarṣamutpādayati / api tu svayamadhyeṣyamāṇo 'pi dharmakathane paraiḥ labhamāno 'pi vipulaṃ lābhasatkāraṃ paramapadiśati aśaṭhena cetasā prasannena / pareṣāṃ tacca dhārmakathikatvaṃ tañca lābhasatkāramārabhyānujanāti / yathā svena lābhasatkāreṇa tuṣṭo bhavati tathā bhṛśataraṃ paralābhena parasatkāreṇa tuṣṭo bhavati / [sumanāḥ] saṃlikhitaśca bhavatyalpabhāṇḍo 'lpapariṣkāraḥ utpannotpannaparityaktasarvopakaraṇaḥ / tatra pañcabhirākārairayaṃ kalyāṇamitrabhūto bodhisattvaḥ pareṣāṃ vineyānāṃ kalyāṇamitrakāryaṃ karoti / codako bhavati / smārako bhavati / avavādako bhavati / anuśāsako bhavati / dharmadeśako bhavati / eṣāñca padānāṃ vistareṇa vibhāgo veditavyaḥ / tadyathā śrāvakabhūmāvavavādānuśāsanañca bhūyastata uttari veditavyaṃ tadyathā balagotrapaṭale / tatra caturbhirākārairbodhisattvasya kalyāṇamitrasevā paripūrṇā veditavyā / kālena kālaṃ glānopasthānasvasthopasthāna kriyayā premagauravaprasādopasaṃhṛtayā / (dutt 165) kālena kālamabhivādanavandanapratyutthānāñjalisāmicīkarmapūjākriyayā dharmacīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāradānapūjayā ca / niśritasya ca dhārmikeṣvarthasaṃyoga-viyogeṣu vaśavartanatayā avikampanatayā yathābhūtatvāviṣkaraṇatayā / kālena ca cājñāmiprāyasyopasaṃkramaṇaparyupāsanaparipṛcchanaśravaṇatayā / tatra kalyāṇamitrasyāntikāddharmaṃ śrotukāmena bodhisattvena pañcākārayā saṃjñayā dharmaḥ śrotavyaḥ / ratnasaṃjñayā durlabhārthena / cakṣuḥsaṃjñayodārasahajaprajñāpratilābhāya hetubhāvārthena / ālokasaṃjñayā pratilabdhasahajajñānacakṣuṣā sarvākāra-yathābhūta-jñeyasaṃprakāśanārthena / mahāphalānuśaṃsasaṃjñayā nirvāṇasaṃbodhiniruttarapadaprāptihetubhāvārthena / anavadyaratisaṃjñayā dṛṣṭe dharme 'prāpta nirvāṇasaṃbodhidharmayathābhūtapravicayaśamathavipaśyanā 'navadyamahāratihetubhāvārthe / tatra bodhisattvena kalyāṇamitrasyāntikāddharmaṃ śruṇvatā tasmindharmabhāṇake pudgale pañcasthāneṣvamanasikāraṃ kṛtvā 'vahitaśrotreṇa prasannamānasena dharmaḥ śrotavyaḥ / śīlabhraṃśe 'manasikāraḥ karaṇīyaḥ / naivaṃ cittamabhisaṃskartavyaṃ duḥśīlo 'yamasaṃvarasthaḥ nāhamataḥ śroṣyāmi / kulabhraṃśe 'pyamanasikāraḥ karaṇīyaḥ / naivaṃ cittamabhisaṃskartabyaṃ nīlakulo 'yaṃ nāhamataḥ śroṣyāmi / rūpabhraṃśe 'pyamanasikāraḥ karaṇīyaḥ / naivaṃ cittamabhisaṃskartavyaṃ virupo 'yaṃ nāhamataḥ śroṣyāmi / vyañjanabhraṃśe 'pyamanasikāraḥ karaṇīyaḥ / naivaṃ cittamabhisaṃskartavyam anabhisaṃskṛtavākyo 'yaṃ nāhamataḥ śroṣyāmi / nānyatrārthapratisaraṇena bhavitavyaṃ na vyañjanapratisaraṇena / mādhuryabhraṃśe 'pyamanasikāraḥ karaṇīyaḥ / naivaṃ cittamabhisaṃskartavyaṃ paruṣavākyoyaṃ krodhano na ca madhuraṃ dharmaṃ bhāṣate nāhamataḥ śroṣyāmīti / ityevaṃ pañcasu sthāneṣvamanasikāraṃ kṛtvā bodhisattvena sādareṇa saddharmaparigrahaḥ kāryo na jātu dharmaḥ pudgaladoṣeṇa duṣṭo bhavati / tatra yo 'sau mandaprajño bodhisattvaḥ pudgaladoṣeṣūpahatacitto dharmaṃ necchati śrotuṃ sa ātmana evāhitāya prajñāparihāṇāya pratipanno veditavyaḥ / kathañca bodhisattvaścatvāryapramāṇāni bhāvayati / maitrīṃ karuṇāṃ muditāmupekṣām / iha bodhisattvaḥ samāsatastrividhāni catvāryapramāṇāni bhāvayati / sattvālambanāni dharmālambanānyanālambanāni ca / yadbodhisattvastriṣu rāśiṣu sarvasattvānavasthāpya sukhitān duḥkhitān aduḥkhitāsukhitān sattvān sukhakāmānadhikṛtya sukhopasaṃhārādhyāśayagatena maitreṇa cetasā daśadiśaḥ spharitvā sattvādhimokṣeṇa viharati / iyamasya sattvālambanā maitrī veditavyā / yatpunaḥ dharmamātrasaṃjñī dharmamātre sattvopacāramāśayataḥ saṃpaśyaṃstāmeva maitrīṃ bhāvayati / iyamasya dharmālambanā maitrī veditavyā / yatpunardharmānapyavikalpayaṃstāmeva maitrīṃ bhāvayati / iyamasyānālambanā maitrī veditavyā / yathā sattvālambanā dharmālambanā 'nālambanā maitrī evaṃ karuṇā muditopekṣā api veditavyā / tatra bodhisattvo duḥkhitān sattvānārabhya duḥkhāpanayanādhyāśayo daśasu dikṣu karuṇāsahagataṃ cittaṃ bhāvayati / sāsya karuṇā / sukhitānvā punaḥ sattvānārabhya sukhānumodanādhyāśayo dasaśu dikṣu muditāsahagataṃ cittaṃ bhāvayati / sāsya muditā / sa teṣāmeva trividhānāṃ sattvānāmaduḥkhāsukhitānā duḥkhitānāṃ sukhitānāñca yathākramaṃ mohadveṣarāgakleśavivekādhyāśayo daśasu dikṣūpekṣāsahagataṃ cittaṃ bhāvayati / iyamasyopekṣā / tatra yāni bodhisattvasya maitryādīnyapramāṇāni sattvālambanāni tānyanyatīrthya sādhāraṇāni veditavyāni / yāni punardharmālambanāni tāni śrāvakapratyekabuddhasādhāraṇāni na tvanyatīrthyasādhāraṇāni veditavyāni / yāni tu bodhisattvasyānālambanānyapramāṇāni tāni sarvatīrthya-śrāvakapratyekabuddhāsādhāraṇāni veditavyāni / tatra bodhisattvasya trīṇyapramāṇāni sukhādhyāśayasaṃgṛhītāni veditavyāni / maitrī karuṇā muditā ca / ekama pramāṇaṃ hitādhyāśayasaṃgṛhītaṃ veditavyaṃ yaduta upekṣā / sarvāṇi caitānyapramāṇāni bodhisattvasyānukampetyucyate / tasmāttaiḥ samanvāgatā bodhisattvā anukampakā ityucyante / tatra daśottaraśatākāraṃ duḥkhaṃ sattvadhātau saṃpaśyanto bodhisattvāḥ sattveṣu karuṇāṃ bhāvayanti / daśottaraśatākāraṃ duḥkhaṃ katamat / ekavidhaṃ duḥkham / aviśeṣeṇa pravṛttiduḥkhamārabhya sarvasattvāḥ pravṛttipatitā duḥkhitāḥ / dvividhaṃ duḥkham / chandamūlakaṃ yeṣāṃ [priyāṇāṃ] vastūnāṃ pariṇāmādanyathībhāvād duḥkhamutpadyate / sammohavipākañca duḥkhaṃ yaistīvraiḥ śārīrairveditaiḥ spṛṣṭastasminnātmabhāve ahamiti vā mameti vā sammūḍho 'tyarthaṃ śocati / yena dviśalyāṃ vedanāṃ vedayate kāyikīñcaitasikīñca / trividhaṃ duḥkhaṃ duḥkhaduḥkhatayā saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā ca / caturvidhaṃ duḥkham / virahaduḥkhaṃ priyāṇāṃ visaṃyogādyadutpadyate / samucchedaduḥkhaṃ nikāyasabhāganikṣepānmaraṇādyadutpadyate / santatiduḥkhaṃ muttaratramṛtasya janmapāraṃparyeṇa yadutpadyate / atyantaduḥkhamaparinirvāṇadharmakāṇāṃ sattvānāṃ ye pañcopādānaskandhāḥ / pañcavidhaṃ duḥkham / kāmacchandaparyavasthāna pratyayaṃ vyāpādastyāna-middhauddhatya-kaukṛtya-vicikitsā-paryavasthānapratyayañca yaddūḥkham / ṣaḍvidhaṃ duḥkham / hetuduḥkhamāpayaheturniṣevaṇāt phaladuḥkhamapāyopapattitaḥ / bhogān punarārabhya paryeṣṭiduḥkhamārakṣāduḥkhamatṛptiduḥkhaṃ vipraṇāśaduḥkhañca / tadetadabhisamasya ṣaḍvidhaṃ duḥkhaṃ bhavati / saptavidhaṃ duḥkham / jātirduḥkhaṃ jarāvyādhirmaraṇamapriyasaṃyogaḥ priyavinābhāvaḥ yadapīcchanparyeṣamāṇo na labhate tadapi duḥkham / aṣṭavidhaṃ duḥkham / śītaduḥkhabhuṣṇaduḥkhaṃ jighatsāduḥkhaṃ pipasāduḥkhamasvātantryaduḥkham / ātmopakramaduḥkhaṃ tadyathā nigranthaprabhṛtīnām / paropakramaduḥkhaṃ tadyathā paṇiloṣṭasaṃsparśādibhiḥ parato daṃśamaśakādisaṃsparśaiśca / īryāṃpathaikajātīyavihāraduḥkhañca / navavidhaṃ duḥkham / ātmavipattiduḥkhaṃ paravipattiduḥkhaṃ [jñātivipattiduḥkhaṃ bhogavipattiduḥkham] ārogyavipattiduḥkhaṃ śīlavipattiduḥkhaṃ dṛṣṭi-[vipattiduḥkhaṃ] dṛṣṭadhārmikaduḥkhaṃ sāmparāyikañca duḥkham / daśavidhaṃ duḥkham / bhojanakāyapariṣkāravaikalyaduḥkhaṃ pānayānavastrālaṅkārabhāṇḍopaṣkarapariṣkāravaikalyaduḥkhaṃ gandhamālyavilepanapariṣkāravaikalyaduḥkhaṃ nṛtyagītavāditrapariṣkāravaikalyaduḥkham ālokapariṣkāravaikalyaduḥkhaṃ strīpuruṣaparicaryākāyapariṣkāravaikalyaduḥkhañca daśamam punaranyaṃ navavidhaṃ duḥkhaṃ veditavyam / sarvaduḥkhaṃ mahāduḥkhaṃ sarvatomukhaṃ duḥkhaṃ vipratipattiduḥkhaṃ pravṛttiduḥkhamakāmakāraduḥkhaṃ vighātaduḥkhamānuṣaṅgikaṃ duḥkhaṃ sarvākārañca (dutt 168) duḥkham / tatra sarvaduḥkhaṃ yat pūrvahetusamutpannaṃ vartamānapratyayasamutpannañca / tatra mahāduḥkhaṃ yaddīrghaṃkālikaṃ pragāḍhaṃ citraṃ nirantarañca / tatra sarvatomukhaṃ duḥkhaṃ yannārakaṃ tairyagyonikaṃ pretalaukikaṃ sugatiparyāpannañca / tatra vipratipattiduḥkhaṃ yad dṛṣṭe vā dharme paravyatikramāt parāpakārakaraṇāllabhate samutthāpayati / viṣamabhojanaparibhogāddhātuvaiṣamyajaṃ duḥkhaṃ samutthāpayati / anayena vātmadṛṣṭadharmaduḥkhopakramāt svayaṃ kṛtaṃ duḥkhaṃ samutthāpayati / ayoniśomanaskāra-tadbahulavihāritayā vā kleśopakleśaparyavasthānaduḥkhaṃ pratyanubhavati / kāyavāṅmanoduścaritabāhalyādbā āyatyāmāpāyikaṃ duḥkhaṃ pratyanubhavati / tatra pravṛttiduḥkhaṃ yat ṣaḍākārādaniyamādutpadyate saṃsāre saṃsarataḥ / ātmabhāvāniyamādrājā bhūtvā āḍhyaḥ kṛpaṇo bhavati / mātāpitraniyamāt putradārāniyamāddāsīdāsakarmakarapauruṣeyāniyamāt mitrāmātyajñātisālohitāniyamāt mātāpitarau bhūtvā yāvadvistareṇa mitrāmātyajñātisālohito bhūtvā 'pareṇa samayena saṃsarato vadhako bhavati pratyarthikaḥ pratyamitraḥ / bhogāniyamācca saṃsāre saṃsaran mahābhogo bhūtvā punarapareṇa samayena paramadaridro bhavati / tatrākāmakāraduḥkha yaddīrghāyuṣkāmasya akāmamalpāyuṣkatayotpadyate / ābhirupyakāmasya cākāmaṃ vairupyataḥ / uccakulopapattikāmasya cākāmaṃ nīcakulopapattitaḥ / aiśvaryakāmasyākāmaṃ dāridryopanipātataḥ [mahā-]balakāmasya cākāmaṃ daurvalyopanipātata utpadyate / jñeyaṃ jñātukāmasya cākāmaṃ sammohājñānasamudācāra utpadyate / paraparājayakāmasya cākāmaṃ parāparājayādātmaparajayādyaddaḥkhamutpadyate / tatra vighātaduḥkhaṃ yadgṛhiṇāñca putradārādyapacayād yadutpadyate / pravrajitānāñca rāgādikleśopacayād yad duḥkhamutpadyate / yacca dukhaṃ durbhikṣopaghātādvā paracakropadhātādvā 'ṭavīdurgapraveśasambādha saṃkaṭopaghātādvā utpadyate / yacca duḥkhaṃ parāyattavṛttatayā utpadyate / yacca duḥkhaṃmaṅgapratyaṅgavaikalyopaghātād votpadyate / yacca duḥkhaṃ vadhabandhanacchedanatāḍanapravāsanādyupadyātādutpadyate / tatrānuṣaṅgikaṃ duḥkhaṃ yadaṣṭāsu lokadharmeṣu duḥkhaṃ naśana dharmake naṣṭe kṣayadharmake kṣīṇe jarādharmake jīrṇe vyādhidharmake vyādhite maraṇadharmake mṛte 'lābhato vā punarayaśasto vā nindāto vā yaddaḥkham / ityetadaṣṭavidhaṃ duḥkhaṃ prāryanāduḥkhañca / idamucyate ānuṣaṅgikaṃ duḥkham / tatra sarvākāraṃ duḥkhaṃ (dutt 169) yatpañcākāraṃ yathoddiṣṭasukhavipakṣeṇa duḥkhaṃ hetuduḥkhaṃ vedayitaduḥkhaṃ sukhābhāvamātraduḥkhaṃ veditayānupacchedaduḥkhaṃ naiṣkramyapravivekopaśamasaṃbodhisukhavipakṣeṇa vāgārikakāmadhātusaṃyogaja-vitarka-pṛthagjanaduḥkhaṃ pañcamaṃ veditavyam / ityetacca paścavidhaṃ duḥkham / aupakramikamupakaraṇavaikalyajaṃ dhātuvaiṣamyajaṃ priyavipariṇāmajaṃ traidhātukāvacarakleśapakṣyadoṣṭhulyaduḥkhañca pañcamam / ityetat pañcavidhaṃ pūrvakaṃ caikadhyamabhisaṃkṣipya daśavidhaṃ dukhaṃ sarvākāramityucyate / iti pūrvakañca [pañcapañcāśadākāramidañca] pañcapañcāśadākāramaikadhyamabhisaṃkṣipya daśottaraśatākāraṃ duḥkhaṃ bhavati bodhisattvaḥ karuṇāyā ālambanaṃ yenālambanena bodhisattvānāṃ karuṇotpadyate vivardhate bhāvanāparipūriṃ gacchati / ataśca mahato duḥkhaskandhādekānnaviṃśatiprakāraduḥkhālambanā mahākaruṇā pravartate / ekānnaviṃśatiprakāraṃ duḥkhaṃ katamat / sammohavipākaṃ duḥkhaṃ saṃskāraduḥkhatāsaṃgṛhītaṃ duḥkhamātyantikaṃ duḥkhaṃ hetuduḥkhaṃ jātiduḥkhaṃ svayaṃkṛtaupakramikaṃ duḥkhaṃ śīlavipattiduḥkhaṃ dṛṣṭivipattiduḥkhaṃ pūrvahetukaṃ duḥkhaṃ mahadduḥkhaṃ nārakaṃ duḥkhaṃ sugatisaṃgṛhītaṃ duḥkhaṃ sarvavipratipattijaṃ duḥkhaṃ sarvapravṛttiduḥkhamajñānaduḥkhamaupacayikaṃ duḥkhamānuṣaṅgikaṃ duḥkhaṃ vedayitaduḥkhaṃ dauṣṭhulyaduḥkhañceti / tatra caturbhiḥ kāraṇaiḥ karuṇā mahākaruṇetyucyate gambhīraṃ sūkṣmaṃ durvijñeyaṃ sattvānāṃ duḥkhamālamvyotpannā bhavati / dīrghakālaparicitā ca bhavatyaneka kalpaśatasahasrābhyastā / tīvreṇa cābhogenālambane pravṛttā bhavati yadrūpeṇābhogenāyaṃ karuṇāviṣṭo bodhisattvaḥ sattvānāṃ duḥkhāpanayanahetoḥ svajīvitaśatānyapi parityajet prāgevaikaṃ jīvitaṃ prāgeva ca kāyapariṣkāram / sarvaduḥkhayātanāprakārāṃścodvahet / suviśuddhā ca bhavati tadyathā niṣṭhāgatānāśca bodhisattvānāṃ bodhisattvabhūmiviśuddhyā tathāgatānāñca tathāgatabhūmiviśuddhyā / anena khalu daśottareṇākāraśatena ye bodhisattvaḥ karuṇāṃ bhāvayanti sattveṣu te sarvāṃ bodhisattvakaruṇāṃ bhāvayanti / te punaḥ kṣiprameva karuṇāśayaśuddhimadhigacchanti śuddhāśayabhūmipraviṣṭām / sattveṣu cātyarthaṃ snigdhacittāśca bhavanti premacittāśca kartukāmacittāścākhinnacittāśca duḥkhodbahanacittāśca karmaṇyavaśyacittāśca / na ca tathā duḥkhasatyamabhisamitavata āryaśrāvakasya niṣṭhāgatasya dūrībhūtā (dutt 170) nirvit-sahagatā cittasaṃtatiḥ pravartate yathā bodhisattvasyura sattveṣu karuṇāpūrvaṅgamena cittena daśottarākāraśatapatitametaṃ mahāntaṃ duḥkhaskandhaṃ saṃpaśyataḥ / na ca bodhisattva evaṃ karuṇāparibhāvitamānasaḥ kiñcidādhyātmikabāhyaṃ vastu yanna parityajet / nāsti tacchīlasaṃvarasamādānaṃ yanna kuryāt / nāsti sa parāpakāraḥ kaścidyanna kṣamet / nāsti sa vīryārambho yannārabheta / nāsti taddhyānaṃ yanna samāpadyeta / nāsti sā prajñā yāṃ nānupraviśet / tasmāttathāgatāḥ pṛṣṭāḥ santaḥ-kutra pratiṣṭhitā bodhisattvasya bodhiriti-samyak vyākurvāṇā vyākurvanti karuṇāpratiṣṭhitā bodhisattvasya bodhiriti / tatraikaikamatra yathānirdiṣṭamapramāṇa[mapramāṇayā] samṛddhyā samṛddhiṃ bodhisattvasya pravartate / apramāṇeṣṭhaphalaparigrāhakamapramāṇaiścākārairekāntakuśalairanavadyaiḥ pravartate / evamapramāṇabhāvanānuyuktasya bodhisattvasya catvāro 'nuśaṃsā veditavyāḥ / sāsyāpramāṇabhāvanā ādita eva paramadṛṣṭadharmasukhavihārāya bhavati / apramāṇapuṇyasaṃbhāraparigrahopacayāya bhavati / anuttarāyāṃ samyaksaṃbodhāvāśayadṛḍhatvāya bhavati / sattvānāṃ cārthe saṃsāre sarvaduḥkhodvahanāya bhavati / iti bodhisattvabhūmāvādhāre yogasthāne ṣoḍaśamaṃ pūjāsevāpramāṇapaṭalam / bodhipakṣyapaṭalam (chapter 1.17) uddānam / hrīdhṛtyakhedatā caiva śāstra-lokajñatā tathā / samyak syātpratisaraṇaṃ tathaiva pratisaṃvidaḥ // saṃbhāro bodhipakṣyāśca śamathaśca vipaśyanā / upāyakuśalatvañca dhāraṇī praṇidhānatā / samādhayastrayo jñeyā dharmoddānacatuṣṭayamiti // tatra katamad bodhisattvānāṃ hrīvyapatrāpyam / tat samāsato dvividhaṃ veditavyam / svabhāvataścādhiṣṭhānataśca / avadyasamudācāre ātmana evāpratirūpatāṃ viditvā bodhisattvasya lajjā hrīḥ / tatraiva pareṣāṃ bhayagauravāllajjā vyapatrāpyam / sā punarllajjā bodhisattvasya prakṛtyaiva tīvrā bhavati prāgevābhyastā / evaṃ svabhāvato bodhisattvasya hrīvyapatrābhyaṃ veditavyam / adhiṣṭhānaṃ punaḥ samāsataścaturvidham / bodhisattvakaraṇīyasyānanuṣṭhāne yā lajjā / idaṃ prathamamadhiṣṭhānam / tathā bodhisattvākaraṇīyasyānuṣṭhāne yā lajjā / idaṃ dvitīyamadhiṣṭhānam / tathā bodhisattvasyātmanaḥ praticchannapāpatāyāṃ yā lajjā / idaṃ tṛtīyamadhiṣṭhānam / tathā bodhisattvasya kaukṛtye samutpanne sapratisaraṇe ānuṣaṅgike yā lajjā / idaṃ caturthamadhiṣṭhānam / evamadhiṣṭhānato veditavyam / tatra katamā bodhisattvasya dhṛtibalādhānatā / sāpi dvividhā draṣṭavyā / svabhāvataścādhiṣṭhānataśca / kliṣṭacittasanniyacchanatā kleśavaśā[na]nuyāyitā duḥkhādhivāsanaśīlatā vicitraprabhūtodriktairapi bhayabhairavairāmukhaiḥ samyak prayogāvikampanatā prakṛtisattvayogāt pratisaṃkhyānādvā dhīratā / itīyaṃ dhṛtibalādhānatā svabhāvato veditavyā / asyāḥ khalu bodhisattvānāṃ dhṛtibalādhānatāyāḥ samāsataḥ pañcavidhamadhiṣṭhānaṃ veditavyam / vicitraḥ saṃsāraduḥkhopanipāto vicitrā vineyakṛtā vipratipattiḥ / dīrghakālikaḥ sattvānāmarthe saṃsārābhyupagamaḥ / paravādibhirākalanānuyogo mahatyāñca pariṣadi dharmadeśanā / sarvabodhi [sattva-]śikṣā[padā]bhyupagamaḥ / udāragaṃbhīradharmaśravaṇañca pañcamamadhiṣṭhānaṃ veditavyam / tatra pañcabhiḥ kāraṇairaparikhinnamānasatā bodhisattvānāṃ sarvasamyak prayogeṣu veditavyā / iha bodhisattvaḥ prakṛtyā balavān bhavati yena na parikhidyate / punaḥ saivākhinnamānasatā 'nena punaḥ punarabhyastā bhavati yena na parikhidyate / punarupāyaparigṛhītenavīryāṃrambheṇa prayukto bhavati yena paurvāparyeṇa viśeṣaṃ samanupaśyan na parikhidyate / tīvreṇa ca prajñāpratisaṃkhyānabalena samanvāgato bhavati yena na parikhidyate / tīvrañcāsya bodhisattvasya sattveṣu kāruṇyacittamanukampācittaṃ satatasamitaṃ pratyupasthitaṃ bhavati yena na parikhidyate / tatra katamā bodhisattvasya śāstrajñayā / iha bodhisattvena pañcavidhāsthānānyārabhya nāmakāya-padakāya-vyañjanakāya-pratisaṃyukto dharmaḥ parataḥ sugṛhīto bhavati / vacasā ca suparicitaḥ / tasyaiva ca dharmasyārthaḥ parato vā suśruto bhavati / svayaṃ vā suvici[nti]to bhavati svabhyūhitaḥ / evamapi ca dharmajñenārthajñena bodhisattvena tasyaiva ca dharmasyārthasyāvismaraṇāya prayogo 'nirākṛto bhavatyanyasya cābhinavasyābhinavasyottarottarasya dharmārthaviśeṣasya jñānāya / śrutacintāniṣṭhāgatenāpi cānena kālāntarakṛtaḥ paripākaḥ prasādaḥ tasmindharme cārthe ca pratilabdho bhavati / ebhirākārairbodhisattvasyāpramāṇā paripūrṇā aviparītā ca śāstrajñatā veditavyā / tatra katamā bodhisattvasya lokajñatā / iha bodhisattvaḥ sattvalokamārabhyaivaṃ yathābhūtaṃ prajānāti-kṛcchraṃ vatāyaṃ loka āpanno yaduta jāyate 'pi jīryate 'pi mriyate 'pi cyavatepyupapadyatepyatha ca punaramī sattvā jarāmaraṇasyottari niḥsaraṇaṃ yathābhūtaṃ [na] prajānantīti / punaḥ sattvalokasyaiva kaṣāyotsadakālatāñca yathābhūtaṃ (dutt 173) prajānāti / niṣkaṣāyānutsadakaṣāyakālatāñca yaduta pañcakaṣāyānārabhya āyuṣkaṣāyaṃ [sattvakaṣāyaṃ] kleśakaṣāyaṃ kalpakaṣāyam / tadyathā etarhyalpaṃ jīvitaṃ manuṣyāṇāṃ yaściraṃ jīvati sa varṣaśatam / tadyathaitarhi sattvā yadbhūyasā [a]mātṛjñā apitṛjñā aśrāmaṇyā abrāhmaṇyā na kulajyeṣṭhāpacāyakā nārthakarā na kṛtyakarā na iha loke na paraloke avadye bhayadarśino na dānāni dadati na puṇyāni kurvanti nopavāsamupavasanti na śīlaṃ samādāya vartante / tadyathaitarhi yadbhūyasā 'dharmarāgāśca viṣamalobhāśca śastrādānadaṇḍādānakalahabhaṇḍanavigrahavivādaśāṭhyavañcananikṛtimṛṣāvādamithyādharmasaṃgṛhītā anekavidhāḥ pāpakā akuśalā dharmāḥ prajñāyante / tadyathaitarhi saddharmapralopāya saddharmāntardhānāya saddharmapratirūpakāṇi prabhūtāni prādurbhūtāni mithyādharmārtha-santīraṇāpūrvikāṇi / tadyathā etarhi durbhikṣāntarakalpasamāsannāni pracurāṇi durbhikṣāṇyupalabhyante / rogāntarakalpasamāsannāśca rogāśca pracurā upalabhyante / śastrāntarakalpasamāsannāśca pracurāḥ śastrakāḥ prāṇātipātā upalabhyante / na tu tathā pūrvamāsīt / evaṃ hi bodhisattvaḥ sattvalokamārabhya lokajño bhavati / punarbodhisattvo bhājanalokasya saṃvartavivartaṃ yathābhūtaṃ prajānāti yathā bhājanalokaḥ saṃvartate vivartate ca / punarbodhisattvo lokañca [loka]samudayañca lokanirodhañca lokasamudayagāminīñca pratipadaṃ lokanirodhagāminīñca pratipadaṃ lokasyāsvādamādīnavañca niḥsaraṇañca yathābhūtaṃ prajānāti / punarbodhisattvaḥ cakṣuryāvanmanaḥ arūpiṇaśca skandhāṃścāturmahābhautikañca puruṣasya samucchrayametāvanmanuṣyatvamityucyate / tatra yā saṃjñā ātmā vā sattvo veti saṃjñāmātramevaitat / tatra yā pratijñā ahaṃ cakṣuṣā rūpāṇi paśyāmi yāvanmanasā dharmāna vijānāmīti pratijñāmātrameva tat / tatra yo vyavahāra ityapi sa āyuṣmānevaṃnāmā evaṃjātīya evaṃgotra evamāhāra evaṃ sukhaduḥkhapratisaṃvedī evaṃ dīryāyurevaṃ cirasthitika evamāyuṣparyanta iti vyavahāramātramevaitaditi sarvaṃ yathābhūtaṃ prajānāti / iti hi sa bodhisattvaḥ sattvalokapravṛttiñca bhājanalokapravṛttiñca aṣṭākāralokopaparīkṣārthañca [lokaparamārthaṃ ca] yathābhūtaṃ prajānāti / tasmāllokajñaityucyate / punarbodhisattvo vṛddhatarakaṃ guṇaprativiśiṣṭatarakaṃ dṛṣṭvā samyak saṃbhāṣayatyutthāyāsanenopanimantrayati (dutt 174) abhivādanavandanapratyutthānāñjalisāmīcīkarma pravartayati / tulyaṃ vā punarvayasā guṇaiśca dṛṣṭvā samyagālapati pratisamodayati ślakṣṇairmadhurairvacanapathaiḥ / na cānena saha mānamāśrityātmāna paritulayati / hīnaṃ vā punarvayasā guṇaiśca dṛṣṭvā śaktyā guṇādhānamārabhya protsāhayati / bhūtañcāsya guṇaṃ svalpamapyudbhāvayati / bhūtañca doṣaṃ praticchādayati / na vivṛṇoti yenāsya syānmaṃkubhāvaḥ / na cainamavamanyate / nāpyarthikaṃ kenaciddharmāmiṣeṇa taṃ jñātvā vimukho bhavati bhṛkuṭīkṛtaḥ / nāpi cainaṃ skhalite 'vahasati / nāpi vinipatitaṃ paribhavati / tathā sarveṣāmeva hīnatulyaviśiṣṭānāṃ sattvānāṃ pūrvābhibhāṣī ca bhavati / ehi svāgatavādī samyak pratiśāmakaśca samyagdharmāmiṣābhyāṃ yathāśaktyā saṃgrāhakaśca / nāpi ca sattveṣu kuṭilagāmbhīryopeto bhavati na garvitaḥ kenacidevocchrayaviśeṣeṇa / yathopāttaṃ sattvaṃ sarvopakaraṇairapi nādhyupekṣate glānaṃ vā svasthaṃ vā ānulomikena ca kāyavākkarmaṇā / yathā saṃstutaṃ tathaivāsaṃstutaṃ sarvaṃ mitrasakhā ca bhavati vigatapratyarthikaḥ / sarveṣāñcānāthānāmapratisaraṇānāṃ sattvānāṃ yathāśaktyā yathābalaṃ cārthakriyāṃ karoti / na ca kenacit paryāyeṇa pareṣāṃ duḥkhadaurmanasyamupasaṃharati kaccideṣāṃ muhūrtamapyasparśavihāro bhavatviti / etameva pratyayaṃ kṛtvā parihasannapi paraiḥ saha yuktaparihāso bhavati nāyuktaparihāsaḥ / asatyavacanāni ca na kathayatyapi niratyayaiḥ paramaviśrambhopagatairvayasyakaiḥ / na ca ciraṃ pareṣāṃ krudhyati / kroddho 'pi ca pareṣāṃ na marmāṇi kīrtayati / paraiśca kāyena vācā vāhataḥ san pratisaṃkhyāya dharmatāṃ vā pratisarati ātmānameva vā 'parādhikaṃ paśyati / sthiracittaśca bhavatyacalaḥ / sthirakāyavāṅmanaḥpracāraścaturdaśamalakarmāpagataśca bhavati / ṣaḍdigbhāgapraticchannaḥ catuḥpāpamitraparivarjitaḥ / catuḥkalyāṇamitraparigṛhītaḥ / etacca yathāsūtrameva sarvaṃ veditavyam / dṛṣṭadharmahitārthaṃ vā bhogapratisaṃyuktamārabhya utthānasaṃpanno bhavatyārakṣāsaṃpannaḥ samajīvī / ca laukikeṣu ca śilpakarmasthāneṣu kauśalyaprāptaḥ / aśaṭhaśca bhavatyamāyāvī na paravañcanaśīlaḥ / hrīmāṃśca bhavatyavadyasamudācāriṣu / cāritrasampannaśca (dutt 175) bhavati tadgurūkaścāritrarakṣakaḥ / nikṣiptasya viśvāsena paradraviṇasya na drogdhā bhavati / upāttasya parata ṛṇasya na visaṃvādayitā bhavati / dāyādasya ca na parivañcayitā bhavati / ratnaṃ vā ratnasammatamupādāya yāvat kārṣāpaṇe 'pi sammūḍhānāṃ na vipralambhayitā bhavati vipralobhyainām / tathā laukikīṣu vyavahāranītiṣu laukānugrahakāriṣu paṭurbhavati / teṣu ca teṣvarthakaraṇīyeṣu parairāyācitaḥ san sahāyībhāvaṃ gacchati na vikampate nānyenānyaṃ pratisarati / susaṃprayukta-karmāntaśca bhavati na kuprayukta-karmāntaḥ / rājyaṃ vā punaḥ kārayan dharmeṇa kārayati nāgharmeṇa / na ca daṇḍarucirbhavati / dauḥśīlyācca mahājanakāyaṃ vyāvartayitvā śīlesu samādāpayati / tathāryairaṣṭābhirvyavahāraiḥ samanvāgato bhavati / dṛṣṭe dṛṣṭavāditayā śrute mate vijñāte vijñātavāditayā adṛṣṭe 'dṛṣṭavāditayā aśrute 'mate 'vijñāte avijñātavāditayā ityebhirevaṃ bhāgīyairdharmaiḥ samanvāgato bodhisattvo yathā loke vijñātavyo yathā loke vartitavyaṃ tatsarvaṃ yathābhūtaṃ prajānāti tasmāllokajña ityucyate / tatra kathaṃ bodhisattvaścaturṣu pratisaraṇeṣu prayujyate / iha bodhisattvaḥ arthārthī parato dharmaṃ śruṇoti na vyañjanābhisaṃskārārthī / so 'rthārthī dharmaṃ śuṇvan na vyañjanārthī prākṛtayāpi vācā dharmaṃ deśayamānamarthapratisaraṇo bodhisattvaḥ satkṛtya śṛṇoti / punarbodhisattvaḥ kālāpadeśañca [mahāpadeśañca] yathābhūtaṃ prajānāti / prajānan yuktipratiśaraṇo bhavati na sthavireṇābhijñātena vā pudgalena tathāgatena vā [saṃghena vā] ime dharmā bhāṣitā iti pudgalapratisaraṇo bhavati / sa evaṃ yuktipratisaraṇo na pudgalapratisaraṇastattvārthāt na vicalati / a-parapratyayaśca bhavati dharmeṣu punarbodhisattvastathāgate viviṣṭaśraddho niviṣṭaprasāda ekāntiko vacasyabhiprasannastathāgata-nītārthaṃ sūtraṃ pratisarati na neyārtham / nītārthaṃ sūtraṃ pratisaran asaṃhāryo bhavatyasmāddharmavinayāt / tathāhi neyārthasya sūtrasya nānāmukhaprakṛtārthavibhāgo 'niścitaḥ saṃdehakaro bhavati / sacetpunarbodhisattvo nītārthe 'pi sūtre 'naikāntikaḥ syādevamasau saṃhāryaḥ syādasmāddharmavinayāt / punarbodhisattvo 'dhigamajñāne sāradarśī bhavati na śrutacintādharmārthavijñānamātrake / sa yadbhāvanāmayena jñānena jñātavyaṃ na tacchakyaṃ śrutacintāvijñānamātrakeṇa vijñātumiti (dutt 176) viditvā paramagambhīrānapi tathāgatabhāṣitāndharmān śrutvā na pratikṣipati nāpavadati / evaṃ hi bodhisattvaścaturṣupratisaraṇeṣu prayujyate / evañca punaḥ suprayukto bhavati / tatraiṣu caturṣu pratisaraṇeṣu samāsataścaturṇāṃ prāmāṇyaṃ saṃprakāśitam / bhāṣitasyārthasya yukteḥ śāstuḥ bhāvanāmayasya cādhigamajñānasya / sarvaiśca [punaśca]turbhiḥ pratisaraṇaiḥ samyakprayogasamārambhagatasya bodhisattvasyāvibhrāntaniryāṇamabhidyotitaṃ bhavati / tatra katamā bodhisattvasya catasro bodhisattvapratisaṃvidaḥ / yatsarvadharmāṇāṃ sarvaparyāyeṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṃ jñānam / iyameṣāṃ dharmapratisaṃvit / yatpunaḥ sarvadharmāṇāmeva sarvalakṣaṇeṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṃ jñānam / iyameṣāmarthapratisaṃvit / yatpunaḥ sarvadharmāṇāmeva sarvanirvacaneṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṃ jñānam / iyameṣāṃ niruktipratisaṃvit / yatpunaḥ sarvadharmāṇāmeva sarvaprakārapadaprabhedeṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṃ jñānam / iyameṣāṃ pratibhānapratisaṃvat / etāścatasro bodhisattvapratisaṃvido niśrityo 'prameyaṃ bodhisattvānāṃ pañcasthānakauśalyaṃ veditavyam / skandhakauśalyaṃ dhātvāyatanapratītyasamutpādasthānāsthānakauśalyañca / ebhiścaturbhirākāraiḥ / sarvadharmā bodhisattvena svayañca svabhisaṃbuddhā bhavanti / pareṣāñca suprakāśitāḥ / ata uttari svayamabhisaṃbodho nāsti kutaḥ punaḥ pareṣāṃ prakāśanā / tatra katamo bodhisattvasya bodhisaṃbhāraḥ / sa dvividho draṣṭavyaḥ / puṇyasaṃbhāro jñānasaṃbhāraśca / tasya punardvividhasyāpi saṃbhārasya vistaravibhāgo veditavyaḥ / tadyathā svaparārthapaṭale / sa punaḥ puṇyajñānasaṃbhāro bodhisattvasya prathame kalpāsaṃkhyeye mṛdurveditavyo dvitīye madhyastṛtīye 'dhimātro veditavyaḥ / kathaṃ bodhisattvaḥ saptatriṃsatsu bodhipakṣyeṣu dharmeṣu yogaṃ karoti / iha bodhisattvaścatasro bodhisattvapratisaṃvido niśrityopāya-parigṛhītena jñānena saptatriṃśadbodhipakṣyāndharmānyathābhūtaṃ prajānāti / na caitān sākṣātkaroti / sa (dutt 177) dvividhenāpi yānanayena tān yathābhūtaṃ prajānāti śrāvakayānanayena ca mahāyānanayena ca / tatra śrāvakayānanayena yathābhūtaṃ prajānāti / tadyathā śrāvakabhūmau sarvaṃ yathā nirdiṣṭaṃ veditavyam / kathañca bodhisattvo mahāyānanayena saptatriṃśadbodhipakṣyān dharmān yathābhūtaṃ prajānāti / iha bodhisattvaḥ kāye kāyānudarśī viharan naiva kāyaṃ kāyabhāvato vikalpayati / nāpi sarveṇa sarvamabhāvataḥ / tañca kāyanirabhilāpyasvabhāvadharmatāṃ yathābhūtaṃ prajānāti / iyamasya paramārthikī kāye kāyānupaśyanā smṛtyupasthānam / saṃvṛtinayena punarbodhisattvasyāpramāṇavyavasthāna-nayajñānānugataṃ kāye kāyānupaśyanā smṛtyupasthānaṃ veditavyam / yathā kāye kāyānupaśyanā smṛtyupasthānaṃ evamavaśiṣṭāni smṛtyupasthānāni aviśiṣṭāśca bodhipakṣyā dharmā veditavyāḥ / sa naiva kāyādīndharmān duḥkhato vā vikalpayati samudayato vā / nāpi tatkṛtaṃ prahāṇaṃ nirodhataḥ kalpayati / nāpi tatprāptihetuṃ mārgataḥ kalpayati / nirabhilāpyasvabhāvadharmatayā ca duḥkhadharmatāṃ samudayadharmatāṃ nirodhadharmatāṃ mārgadharmatāṃ yathābhūtaṃ prajānāti / iyamasya pāramārthikī bodhipakṣyabhāvanā-sanniśrayeṇa satyabhāvanā bhavati / saṃvṛttyā punarapramāṇavyavasthāna-nayajñānānugatā bodhisattvasya satyālambanabhāvanā dṛṣṭavyā / tatra yā bodhisattvasyaiṣā dharmāṇāmevamavikalpanā so 'sya śamatho draṣṭavyaḥ / yacca tadyathābhūtajñānaṃ pāramārthikaṃ yacca tadapramāṇa-vyavasthānanayajñānaṃ dharmeṣu iyamasya vipaśyanā draṣṭavyā / tatra bodhisattvasya samāsataścaturākāraḥ śamatho veditavyaḥ / pāramārthikasāṅketika-jñānapūrvaṅgamaḥ pāramārthikasāṃketika-jñānaphalaṃ sarvaprapañcasaṃjñāsu anābhogavāhanaḥ tasmiṃśca nirabhilāpye vastumātrai nirnimittatayā ca nirvikalpacittāśāntyā sarvadharmasamataikarasagāmī / ebhiścaturbhirākāraibodhisattvānāṃ śamathamārgaḥ pravartate yāvadanuttara-samyaksaṃbodhijñānadarśana-pariniṣpattaye samudāgamāya / tatra bodhisattvānāṃ samāsataścaturākāraiva vipaśyanā veditavyā / etaccaturākāra-śamathapūrvaṅgamā sarvadharmeṣu samāropāsadgrāhāntavivarjitā apavādāsadgrāhāntavivarjitā apramāṇadharmaprabhedavyavasthāna-nayānugatā ca vipaśyanā / ebhiścaturbhirākārai rbodhisattvānāṃ vipaśyanāmārgaḥ pravartate yāvadanuttara-samyaksaṃbodhijñānidarśana-[pari]niṣpattaye (dutt 178) samudāgamāya / itīyaṃ bodhisattvānāṃ śamathavipaśyanā samāsanirdeśataḥ / tatra katamadbodhisattvānāmupāyakauśalyam / tatsamāsato dvādaśākāram / adhyātma-buddhadharmasamudāgamamārabhya [ṣaḍvidham /] bahirdhā-sattvaparipākamārabhya ṣaḍvidhameva / adhyātma-buddhadharmasamudāgamamārabhya ṣaḍvidhamupāyakauśalyaṃ katamat / yā bodhisattvasya sarvasattveṣu karuṇāsahagatā apekṣā yacca sarvasaṃskāreṣu yathābhūtasarvaparijñānaṃ yā cānuttarasamyaksaṃbodhijñāne spṛhā / yacca sattvāpekṣāṃ niśritya saṃsārāparityāgaḥ yā ca saṃskāreṣu yathābhūtaparijñānaṃ niśrityāsaṃkliṣṭacittasya saṃsārasaṃsṛtī / yā ca buddhajñāne spṛhā niśrityottaptavīryatā / idamadhyātmabuddhadharmaṃsamudāgamamārabhya ṣaḍivadhamupāyakauśalyaṃ veditavyam / tatra katamadbahirdhā-sattvaparipākamārabhya ṣaḍvidhamupāyakauśalyam / yenopāyakauśalyena bodhisattvaḥ parāttāni kuśalamūlāni apramāṇaphalatāyāmupanayati / tathālpakṛcchreṇa vipulānyapramāṇāni kuśalamūlāni samāvartayatyupasaṃharati / tathā buddhaśāsanapratihatānāṃ sattvānāṃ pratighātamapanayati / madhyasthānavatārayati / avatīrṇān paripācayati / paripakvān vimocayati / kathañca bodhisattvaḥ sattvānāṃ parīttāni kuśalamūlāni apramāṇaphalatāyāmupanayati / iha bodhisattvo yat kiṃcit sattvaṃ pratyavaramapi vastvantataḥ saktuprasṛtaṃ pratyavara eva kṣetre pradāpayati antatastiryagyonigate 'pi parīttaṃ tacca prāṇibhūte dāpayitvā cānuttarāyāṃ samyaksaṃmbodhau pariṇāmayati / evaṃ tatkuśalamūlaṃ vastuto 'pi kṣetrato 'pi parīttaṃ tacca pariṇāmanā-vaśenāpramāṇaphalatayāmupanītaṃ bhavati kathaṃ ca bodhisattvaḥ sattvānāmalpakṛcchreṇa vipulānyapramāṇāni kuśalamūlāni saṃjanayati / iha bodhisattvo mithyā-māsopavāsānaśanādyadhimuktānāṃ sattvānāmāryāṣṭāṅgamupavāsaṃ vyapadiśati / tasmādvicchandayati kṛcchrādaniṣṭaphalādupavāsāt / tasminnakṛcchrasamādāne mahāphale copavāse samādāpayati / tathā ātmaklamathayogamanuyuktānāṃ mokṣakāmānāṃ mithyāprayuktānāṃ [sattvānāṃ] (dutt 179) madhyamāṃ pratipadamantadvayavigatāṃ vyapadiśati tasyāṃ cāvatārayati / tathā svargakāmānāṃ [sattvānāṃ] mithyāprayuktānāmagnipraveśātaṭaprapātā 'naśanasthānādibhiḥ samyagdhyānaṃ dṛṣṭadharmasukhavihārāya cāyatyāṃ akṛchreṇa sahaiva sukhena saha saumanasyena svargopapattaye vyapadiśati / punarvaidikamantroddeśasvādhyāyaśuddhiniṣṭhāgamanādhimuktān buddhavacanoddeśasvādhyāyakriyāyāmarthacintāyāñca samādāpayati / punargambhīrāṃstathāgatabhāṣitān śūnyatāpratisaṃyuktāndharmān tathā tathā uttānīkaroti saṃprakāśayati yathā pare śrutvā tīvrañca saṃvegamutpādayanti tīvraṃ ca prasādam / tadekakṣaṇikamapi saṃvegaprasādasahagataṃ cittaṃ vipula[kuśamūla]saṃgrahe saṃkhyāṃ gacchati prāgeva prābandhikam / punarbodhisattvo yāni kānicinmālyāni gandhajātāni ca loke vividhāni pravarāṇi praṇītāni taiḥ prasādasahagatenādhyāśayena buddhadharmasaṃgha[tri]ratnapūjāmadhimucyate parāṃścādhimocayati daśasu dikṣu / punaḥ sarvā diśastenaiva prasādasahagatenādhyāśayena spharitvā sarvāṃ triratnapūjāmabhyanumodate parāṃścābhyanumodayati / punarbuddhānusmṛtiṃ satatasamitaṃ bhāvayati pareṣāñca samādāpayati dharmānusmṛtiṃ saṃghānusmṛtiṃ yāvaddevatānusmṛtim / punarmanojalpaistriratna-namaskriyayā abandhyaṃ kālaṃ karoti kārayati ca / punaḥ sarvasattvānāṃ sarvapuṇyamanumodate anumodayati ca / punaḥ sarvasattvānāṃ vipulakaruṇānupraviṣṭenādhyāśayena sarvaduḥkhamātmani saṃpratīcchati / tatraiva paraṃ samādāpayati / punaratītapratyutpannāni sarva-skhalitāni sarvavyatikramāṃśca kalyāṇena śikṣākāmānugatena cetasā sarvadikṣu buddhānāṃ bhagavatāmantike pratideśayati / tatraiva ca parān samādāpayati / tasyaivamabhīkṣṇaṃ skhalitaṃ pratideśayataḥ sarvakarmāvaraṇebhyo vimokṣo bhavatyalpakṛcchreṇa / punaḥ prabhūtairvicitraiśca nirmāṇaiḥ sarvadikṣu buddhadharmasaṃghādhiṣṭhānaṃ sattvādhiṣṭhānañcāprameyaṃ bodhisattvaḥ ṛddhimāṃścetovaśiprāptaḥ puṇyaparigrahaṃ karoti / punarbodhisattvaḥ maitrīṃ karuṇāṃ muditāmupekṣāṃ bhāvayati / tatraiva ca paraṃ samādāpayati / evaṃ hi bodhisattvo 'lpakṛcchreṇa vipulānyaprameyaphalāni kuśalamūlānyabhinirharati samudānayati / kathañca bodhisattvaḥ pratihatānāñca sattvānāṃ pratighātamapanayati / madhyasthāṃścāvatārayati / avatīrṇāṃśca paripācayati / parikvāṃśca vimocayati / (dutt 180) atrāpi bodhisattvasya caturvidhasyāpyasya sattvārthasyābhiniṣpattaye samāsataḥ ṣaḍvidha evopāyo veditavyaḥ / ānulomiko vibandhasthāyī visabhāgāśayaḥ avaṣṭambhajaḥ kṛtaprakṛtikaḥ viśuddhaśca ṣaṣṭha upāyaḥ / tatrāyaṃ bodhisattvasyānulomika upāyaḥ / iha bodhisattvaḥ pūrvameva tāvad yeṣāṃ sattvānāṃ dharmaṃ deśayitukāmo bhavati teṣāṃ ślakṣṇairmadhuraiḥ kāyavāksamudācārairupapradānānuvṛttisamudācāraiścātmagataṃ teṣāṃ pratighātamapanayati / pratighātamapanīya premagaurava janayati / premagauravaṃ janayitvā dharme 'rthitvaṃ janayati / tata eṣāṃ paścāddharmaṃ deśayati / tañca punardharmaṃ yathārhaṃ supraveśaṃ gamakaṃ kālenānupūrvamaviparītamarthopasaṃhitañca deśayati / vimardasahiṣṇuśca bhavati / sattvavinaye paramayā ca kartukāmatayā anukampācittena samanvāgato bhavati / sa ṛddhyā cittādeśanayā yuktarūpayā dharmadeśanayā paraṃ vā 'dhyeṣya vicitrairvā prabhūtaiśca nirmitaiḥ sattvānvinayati / saṃkṣiptānāñcārthopasaṃhitānāṃ śāstrāṇāṃ pravistaraṇatayā ativistṛtānāṃ cābhisaṃkṣepaṇatayā tathā uddeśadānena anusmaraṇaparipṛcchādānena dhṛtānāñcodgṛhītānāñca dharmāṇāṃ samyagarthavivaraṇatayā sarvālambanasamādhyavatāramukheṣucānulomikyā avavādānusāsanyā sattvānanugṛhṇāti sattvānāmarthamācarati / ye ca sattvā gambhīrāṇāṃ tathāgatabhāṣitānāṃ śūnyatāpratisaṃyuktānāṃ sūtrāntānāmābhiprāyikaṃ tathāgatānāmarthamavijñāya ye te sūtrāntāḥ niḥsvabhāvatāṃ dharmāṇāmabhivadanti nirvastukatāmanutpannāniruddhatāmā kāśasamatāṃ māyāsvapnopamatāṃ dharmāṇāmabhivadanti teṣāṃ yathāvadarthamavijñāyotrastamānasāḥ tān sūtrāntān sarveṇa sarvaṃ pratikṣipanti naite tathāgatabhāṣitā iti / teṣāmapi sattvānāṃ sa bodhisattvaḥ ānulomikenopāyakauśalyena teṣāṃ sūtrāntānāṃ tathāgatābhiprāyikamarthaṃ yathāvadanulomayati / tāṃśca sattvān grāhayati / evañca punaranulomayati / yathā neme dharmāḥ sarveṇa sarvaṃ na saṃvidyante api tvabhilāpātmakaḥ svabhāva eṣāṃ nāsti teneme niḥsvabhāvā ityucyante / yadyapyetavabhilāpyavastu vidyate yadāśrityābhilāpāḥ pravartante tadapi yairabhilāpairyat svabhāvamabhilapyate tadapi na tatsvabhāva paramārthataḥ / tasmānnirvastukā ityucyante evañca sati te 'bhilāpyāḥ svabhāvā dharmāṇāmādita eva sarveṇa (dutt 181) sarvaṃ na saṃvidyante / te kimutpatsyante vā nirotsyante vā tasmādanutpannā aniruddhā ityucyante / tadyathā cākāśe vicitrāṇi prabhūtāni rūpāṇi rūpakarmāṇi copalabhyante / sarveṣāñca teṣāṃ rūpāṇāṃ rūpakarmaṇāṃ cāvakāśaṃ dadāti / tadākāśaṃ gamanāgamanasthānotpatananipatanākuñcanaprasāraṇādīnām / yadā ca punastad rūpaṃ tāni ca rūpakarmāṇyapanītāni bhavanti tadā rūpābhāvamātrātmakameva pariśuddhamākāśaṃ khyāti / evaṃ tasminnākāśasthānīye nirabhilāpye vastuni vividhābhilāpakṛtāḥ saṃjñā vikalpāḥ prapañcasaṃjñānugatāḥ rūpakarmasthānīyāḥ pravartante / sarveṣāñca teṣāmabhilāpakṛtānāṃ saṃjñāvikalpānāṃ prapañcasaṃjñānugatānāṃ citrarūpakarmasthānīyānāṃ tannirabhilāpyaṃ vastvākāśa sthānīyamavakāśaṃ dadāti / yadā ca punarbodhisattvairjñānenāryeṇa te 'bhilāpasamutthitā mithyāsaṃjñāvikalpāḥ prapañcasaṃjñānugatāḥ sarveṇa sarvamapanītā bhavanti tadā teṣāṃ bodhisattvānāṃ paramāryāṇāṃ tenāryajñānena tannirabhilāpyaṃ vastu sarvābhilāpyasvabhāvābhāvamātramākāśopamaṃ pariśuddhaṃ khyāti / na ca tasmāt paramanyaṃ svabhāvamasya mṛgayante / tasmāddharmā ākāśa samā ityucyante / tadyathā māyā na ca yathā khyāti tathāsti / na ca punaḥ sarveṇaiva sarvaṃ nāsti tanmāyākṛtam / evaṃ na caite dharmā yathaivābhilāpasaṃstavavaśena khyānti bālānāṃ tathaiva saṃvidyante / na ca punaḥ sarveṇa sarvaṃ na saṃvidyante pāramārthika-nirabhilāpyātmanā / te cānena nayapraveśena na santo nāsanta ityadvayā māyāvat / tasmānmāyopamā ityucyante / evaṃ hi bodhisattvaḥ sarvasmāddharmadhātorna kiñcidutkṣipati na ca kiñcit pratikṣipati nonī-karoti nādhikaṃ karoti na vināśayati / bhūtañca bhūtataḥ prajānāti / tathaiva ca saṃprakāśayati / ayaṃ bodhisattvasyānulomika upāyo veditavyaḥ / tatra katamo bodhisattvasya vibandhasthāyī upāyaḥ iha bodhisattvo bhojanapānādi-daśa-kāyādipariṣkārārthikānāṃ [sattvānāṃ] vipratibandhenāvatiṣṭhate / sa cenmātṛjñā bhavatheti pitṛjñāḥ śrāmaṇyāḥ brāhmaṇyā vistareṇa pūrvavat yāvatsacecchīlaṃ samādāya vartadhve evamahaṃ yuṣmākaṃ bhojanapānādīn kāyapariṣkārānyāvadarthamanupradāsyāmi / anyathā na dāsyāmīti / tathā kṣetravastugṛhavastvāpaṇavastu-rājyavastu-deśavastu-dhanavastu-dhānyavastu arthikānāṃ (dutt 182) tathā śilpakarmasthānavidyārthikānāṃ tathā tena saha sakhyārthikānāmāvāhavivāhārthikānāmābhakṣaṇasaṃbhakṣaṇārthikānāṃ kṛtyasahāyārthikānāñca sattvānāṃ kāryavipratibandhenāvatiṣṭhate / evamahaṃ yuṣmākaṃ vistareṇa yāvatkṛtyeṣu sahāyībhāvaṃ gamiṣyāmi sa cenmātṛjñā bhavatheti pūrvavat / punarbodhisattvaḥ aparādhiṣu duṣiṣvapakāriṣu sattveṣu parairvadhabandhanacchedanatāḍanakutsanatarjanapravāsanāyopātteṣvādhamanabandhana-vikrayāya copātteṣu vipratibandhe nāvatiṣṭhate śaktaḥ pratibalaḥ / sa cenmātṛjñāḥ [pitṛjñā] bhavatheti vistareṇa pūrvavat evamahaṃ bhavato 'smādvyasanādvimocayiṣyāmīti / punarbodhisattvo rājacaurodakāgnimanuṣyāmanuṣyājīvikāślokādibhayabhītānāṃ sattvānāṃ vipratibandhenāvatiṣṭhate / sa cenmātṛjñā bhavatheti pūrvavat vistareṇaivamahaṃ bhavato 'smādbhayāt paritrāsyāmīti / punarbodhisattvaḥ priyasamāgamakāmānāṃ vāpriyaviyogakāmānāñca sattvānāṃ vipratibandhenāvatiṣṭhate / sa cenmātṛjñā bhavatha vistareṇa pūrvavat evamahaṃ bhavatāṃ priyasamāgamamapriyavinābhāvaṃ copasaṃhariṣyāmīti / punarbodhisattva ābādhikānāṃ sattvānāṃ vyādhitānāṃ vipratibandhenāvatiṣṭhate / sa cenmātṛjñā bhavatha vistareṇa pūrvavat evamahaṃ bhavato 'smādvyādhiduḥkhāt parimocayiṣyāmīti / te ca sattvāḥ evaṃ vibandhāvasthitasya bodhisattvasya laghuladhveva tasmin kuśalasamādāne pāpaprahāṇe ca yathākāmaṃ karaṇīyā bhavanti / ayaṃ bodhisattvasya vibandhasthāyī upāya ityucyate / ye punaḥ sattvā evaṃ vibandhasthāyino bodhisattvasya yathāparikīrtiteṣu vastuṣu na laghu-laghveva yathākāmaṃ pratipadyante teṣāṃ bodhisattvo yathā parikīrtitairvastubhirarthikānāṃ tāni vastūni nānuprayacchati hitakāmatayā / na cādātukāmāśayo bhavati / vyasanasthān bhītānpriyāpriyasaṃyogavisaṃyogakāmān vyādhiduḥkhena ārtān sattvān kañcitkālamadhyupekṣate hitakāmatayā / na copekṣaṇāśayo bhavati nāparitrāṇāśayaḥ / te ca sattvā evaṃ niṣṭhurakarmaṇā pratipadyamānasya bodhisattvasya na tvāśayataḥ apareṇa samayena yathākāmakaraṇīyā bhavanti pāpaprahāṇāya kuśalasamādānāya ca / ye ca sattvā nāpyarthino (dutt 183) bodhisattvasya nāpi ca vyasanasthā nāpi vistareṇa yāvadvyādhitāste cāsya saṃstutāḥ sapraṇayāḥ / tānapi bodhisattvastasminneva kuśala-[mūle] samādāpayati yaduta mātṛjñatāyāṃ vistareṇa yāvacchīlasamādānānuvartanāyām / ta evaṃ bodhisattvena samādāpyamānāḥ sa cedvikampanena [na] pratipadyante teṣāṃ bodhisattvaḥ kupitamapyātmānamupadarśayati hitakāmatayā / na cāśayataḥ kupito bhavati / kṛtyeṣu vaimukhyamupadarśayati hitakāmatayā / na cāśayato vimukho bhavati / tadekatvamapyasyānarthaṃ laukikamupasaṃharati hitakāmatayā / na cāśayato 'narthakāmo bhavati / visabhāgo 'sya bodhisattvasya teṣu [sattveṣu] tasyāśceṣṭāyāḥ sa āśayo bhavati / tena ca tānsattvāṃstasmin pāpaprahāṇe kuśalasamādāne ca sanniyojayati / tasmādayaṃ sattvavinayopāyo bodhisattvasya visabhāgāśaya ityucyate / tatra katamo bodhisattvasyāvaṣṭambhaja upāyaḥ / iha bodhisattvaḥ svāmibhūto vā rājabhūto vā ādhipatyaprāptaḥ svaṃ vā parijanaṃ sva vā vijitamevaṃ samyak samanuśāsti / yo me kaścitparijane vā vijite vā 'mātṛjño bhaviṣyati vistareṇa yāvaddauśīlyaṃ samādāya vartiṣyate tasyāhamucitaṃ vā bhaktācchādanaṃ samucchetsyāmi vārayiṣyāmi vā tāḍayiṣyāmi vā sarvasvena vā viyojayiṣyāmi sarveṇa vā sarva vijitāt pravāsayiṣyāmīti / tatra ca karmaṇi kuśalān dakṣān pauruṣeyānviniyojayati / te ca sattvāstasmānmahato daṇḍakarmaṇo bhītāḥ pāpañca prajahati kuśalañca samādāya vartante / akāmakā api tena balāvaṣṭambhena kuśale sanniyojyante te sattvā anenopāyena / tasmādayamavaṣṭambhaja upāya ityucyate / tatra katamo bodhisattvasya kṛtapratikṛtika upāyaḥ / saha bodhisattvena yeṣāṃ sattvānāṃ pūrvamevopakāraḥ parīttaḥ prabhūto vā kṛto bhavati dānena vā vyasanaparitrāṇatayā (dutt 184) vā bhayaparitrāṇatayā vā priyāpriyasaṃyogavisayogopasaṃharaṇatayā vā vyādhisaśamanatayā vā teṣāṃ kṛtajñānāṃ kṛtavedināṃ pratyupakāra-kāmānāmantikādbodhisattvaḥ kuśalasamādānameva pratikārato yācate saṃpratīcchati / na kiñcidanyallokāmiṣam / evaṃ cāha / ayameva me bhavatāmantikānmahāpratyupakāro bhaviṣyati / sa cedyūyameva mātṛjñā bhavatha pitṛjñā vistareṇa yāvacchīlaṃ samādāya vartadhve kṛtasya pratikṛtaṃ kuśalasamādānaṃ parataḥ pratyāsaṃśate tena copāyena parāṃstatra kuśale samādāpayati / tasmādayamupāyaḥ kṛtipratikṛtika ityucyate / tatra katamo bodhisattvasya viśuddha upāyaḥ / iha niṣṭhāgamana-bodhisattvabhūmi-sthito bodhisattvaḥ suviśodhitabodhisattvamārgastuṣite devanikāye upapadyate / amuko bodhisattvavastuṣite devanikāye upapannaḥ / sa na cirasyedānīṃ jambūdvīpe anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate / taṃ vayamārāgayema na virāgayema / tasya ca bodhisattvasyāntike 'smākaṃ janma bhavedityaparimitasattva-samyak-chanda-jananārthaṃ chandabahulīkaraṇārtham / punarbodhisattvastuṣitāddevanikāyāccyutvā ucce vā sammate vā kule upapadyate yaduta rājakule vā purohitakule vā / tathodārān kāmānutsṛjya niṣkrāmati sattvānāṃ bahumānotpādanārtham / punarduṣkaracaryāmabhyupagacchati duṣkaracaryādhimuktānāṃ sattvāna vicchandanārtham / punaranuttarāṃ samyak saṃbodhimabhisaṃbudhyate / tadanyeṣāṃ sattvānāṃ bodhivimuktisāmānyopagamanapariharṣaṇārtham / punaranuttarāṃ samyaksaṃbodhimabhisaṃbudhya brahmādhyeṣaṇāṃ pratīkṣate / na tāvatsattvānāṃ dharmaṃ deśayati / teṣāṃ sattvānāṃ dharmagauravotpādanārtham / nāvaramātrakametaddharmākhyānaṃ bhavati yatredānīṃ brahmā [svayaṃ] dharmadeśanāyai bhagavantamadhyeṣata iti / punarbuddhacakṣuṣā lokaṃ vyavalokāṃ yati / brahmādhyeṣite 'nena dharmo deśito brahmagauravāt / paravyāpāritena na tu svena sattveṣu kāruṇyacittena nātmana eva pratirupatāṃ viditveti / tadekatyānāṃ sattvānāmevaṃrūpasya mithyāgrāhasya vipraṇāśārtham / punardharmacakramapravartitapūrvaṃ loke pravartayati / tathā dharmaṃ deśayati / śikṣāpadāni ca prajñapayati / ayamucyate bodhisattvasya viśuddha upāyaḥ / yasmādupāyādanya upāya uttari atikrāntataraśca praṇītataraśca nāsti / itīdaṃ ṣaḍvidhamupāyakauśalyaṃ bodhisattvānāṃ samāsavyāsanirdeśataḥ pratihatānāṃ sattvānāṃ pratighātāya nayanāya madhyasthānāmavatārāyāvatīrṇānāṃ paripākāya paripakkānāṃ vimocanāya / iti nāstyata uttari nāstyato bhūyaḥ / idaṃ bodhisattvānāmupāyakauśalyam / tatra katamā bodhisattvānāṃ dhāraṇī / samāsataścaturvidhā draṣṭavyā / dharmadhāraṇī / arthadhāraṇī / mantradhāraṇī / bodhisattvakṣāntilābhāya ca dhāraṇī / tatra dharmādhāraṇī katamā / iha bodhisattvastadrūpāṃ smṛtiprajñābalādhānatāṃ pratilabhate yathā śrutamātrakeṇaivānāmnātān vacasā 'paricitān nāmapadavyañjanakāyasaṃgṛhītānanupūrvacaritānanupūrvasamāyuktān pramāṇān granthānapramāṇaṃ kālaṃ dhārayati / tatrārthadhāraṇī katamā / pūrvavat / tatrāyaṃ viśeṣaḥ / teṣāmeva dharmāṇāmapramāṇamarthamanāmnātamaparicitaṃ manasā 'pramāṇaṃ kālaṃ dhārayati / tatra mantradhāraṇī katamā / iha bodhisattvastadrūpaṃ samādhivaśitāṃ pratilabhate yathā yāni mantrapadānīti saṃśamanāya sattvānāmadhitiṣṭhanti / tāni siddhāni bhavanti / paramasiddhānyamoghānyenekavidhānāmītīnāṃ saṃśamanāya / iyamucyate bodhisattvasya mantradhāraṇī / tatra katamā bodhisattvasya bodhisattvakṣāntilābhāya dhāraṇī / iha bodhisattvaḥ svayaṃ pragāḍhahetucaritaḥ prajñāvān praviviktavihārī vācamapyanudīrayan darśanapathamapyanāgacchan kenacit saha tathā mātrābhojī asaṃkīrṇabhojī ekaprakārāśanabhojī pradhyānaparataḥ alpaṃ rātrau svapan bahu jāgran yānīmāni tathāgatabhāṣitāni bodhisattvakṣāntilābhāya mantrapadāni tadyathā iṭi miṭi kiṭibhiḥ kṣāntipadāni svāhā / ityeteṣāṃ mantrapadānāmarthaṃ cintayati tulayatyupaparīkṣate / sa teṣāṃ mantrapadānāmevaṃ samyak pratipanna evamarthaṃ svayamevāśrutvā kutaścit pratividhyati / tad yathā nāstyeṣāṃ mantrapadānāṃ kācidarthapariniṣpattiḥ nirarthā evaite / ayameva caiṣāmartho yaduta nirarthatā / tasmācca paraṃ punaraparamarthaṃ na samanveṣate / iyatā tena teṣāṃ mantrapadānāmarthaḥ supratividdho bhavati / sa (dutt 186) teṣāṃ mantrapadānāmarthaṃ samyak pratividhya tenaivārthānusāreṇa sarvadharmāṇāmatyarthaṃ samyak pratividhyati svayamevāśrutvā parataḥ / evañca punararthaṃ pratividhyati / sarvābhilāpaiḥ sarvadharmāṇāṃ svabhāvārthāpariniṣpattiḥ / yā punareṣāṃ nirabhilāpyasvabhāvatā ayamevaiṣāṃ svabhāvārthaḥ / sa evaṃ sarvadharmāṇāṃ svabhāvārthaṃ samyak pratividhya tasmātparamarthaṃ na samanveṣate / udārañca tasyārthasya prativedhāt prītiprāmodyaṃ pratilabhate / tena bodhisattvena pratilabdhā tāni dhāraṇīpadānyadhiṣṭhāya bodhisattvakṣāntirvaktavyā / tasyāśca lābhāt sa bodhisattvo na cirasyedānīmadhyāśayaviśuddhiṃ pratilabhate / adhimātrāyāmadhimutticaryābhūmikṣāntau vartate / iyaṃ bodhisattvasya bodhisattvakṣāntilābhāya dhāraṇī veditavyā / tatra dharmadhāraṇīmarthadhāraṇīñca bodhisattvaḥ prathamasya kalpāsaṃkhyeyasyātyayācchuddhādhyāśayabhūmipraviṣṭo labhate niyatāṃ sthirāmudārāñca / tataḥ punararvāg labhate praṇidhānavaśena vā dhyānasanniśrayeṇa vā natu niyatāṃ na sthirāṃ nodārām / yathādharmārthadhāraṇī evaṃ mantradhāraṇī veditavyā / bodhisattvakṣāntilābhāya tu dhāraṇī yathaiva vyākhyātā tathaiva labhyate / etāḥ punaḥ sarvā dhāraṇīrbodhisattvaścaturbhiguṇairyukto labhate nānyatamavikalaḥ / katamaiścaturbhiḥ / kāmeṣvanadhvavasito bhavati parasamucchrayeṣvīryāṃ notpādayati / anīrṣurbhavati sarva-yācita-pradaśca bhavatyananutāpyadāyī / dharmārāmaśca bhavati dharmarato bodhisattvapiṭakamārabhya piṭakamātṛkāṃ vā tatra katamadbodhisattvasya bodhisattvapraṇidhānam / tat samāsataḥ pañcavidhaṃ draṣṭavyam / cittotpādapraṇidhānaṃ upapattipraṇidhānaṃ gocarapraṇidhānaṃ samyakpraṇidhānaṃ mahāpraṇidhānañca / tatra prathamacittotpādo bodhisattvasyānuttarāyāṃ samyaksaṃbodhau cittotpādapraṇidhānamityucyate / āyatyāṃ sattvārthānukūlāsu sugatyupapattiṣu praṇidhānaṃ bodhisattvasyopapattipraṇidhānamityucyate / samyagdharmapravicayapraṇidhānaṃ apramāṇādikuśaladharmabhāvanā-viṣaya-praṇidhānañca bodhisattvasya gocarapraṇidhānamityucyate / āyatyāṃ sarvabodhisattvakuśalasaṃgrahāya sarvaguṇasaṃgrahāya ca samāsato vyāsato vā praṇidhānaṃ bodhisattvasya samyak praṇidhānamityucyate / mahāpraṇidhānaṃ punarbodhisattvasattvasyāsmādeva samyakpraṇidhānādveditavyam / tat punardaśaviṃdham / āyatyāṃ sarvākārāprameya-tathāgata-pūjopasthānatāyai prathamaṃ praṇidhāna bodhisattvasya mahāpraṇidhānamityucyate / buddhānāṃ ca bhagavatāṃ saddharma-parigrahārakṣaṇatāyai dharmanetrīsandhāraṇāya mahāpraṇidhānam / tuṣitabhavanavāsamupādāya purvavadyāvat parinirvāṇāya mahāpraṇidhānam / bodhisattva-sarvākārasamyakcaryācaraṇatāyai mahāpraṇidhānam / sarvasattvaparipākāya mahāpraṇidhānam / sarvalokadhātusandarśanāya mahāpraṇidhānam / buddhakṣetrapariśodhanāya mahāpraṇidhānam / sarvabodhisattvaikāśayaprayogatāyai mahāyānāvataraṇatāyai mahāpraṇidhānam / abandhyasarva-samyakprayogatāyai mahāpraṇidhānam / anuttarasamyaksaṃbodhyabhisaṃbodhāya mahāpraṇidhānam / tatra katamo bodhisattvasya śūnyatāsamādhiḥ / iha bodhisattvasya sarvābhilāṣātmakena svabhāvena virahitaṃ nirabhilāpyasvabhāvaṃ vastu paśyataḥ yā cittasya sthitiḥ / ayamasyocyate śūnyatāsamādhiḥ / apraṇihitaḥ samādhiḥ katamaḥ / iha bodhisattvasya tadeva nirabhilāpyasvabhāvaṃ vastu mithyāvikalpasamutthāpitena kleśena duḥkhena ca parigṛhītatvādanekadoṣaduṣṭaṃ samanupaśyato yā āyatyāṃ tatrāpraṇidhānapūrvikā cittasthitiḥ / ayamasyāpraṇihitaḥ samādhirityucyate / animittaḥ samādhiḥ katamaḥ / iha bodhisattvasya tadeva nirabhilāpyasvabhāvaṃ vastu sarvavikalpaprapañca nimittānyapanīya yathābhūtaṃ śāntato manasi kurvato yā cittasthitiḥ / ayamasyocyate animittaḥ samādhiḥ / kasmātpunareṣāmeva trayāṇāṃ samādhīnāṃ prajñaptirbhavati / nāta uttari nāto bhūyaḥ dvayamidaṃ saccāsacca / tatra saṃskṛtamasaskṛtañca sat asadātmā vātmīyaṃ vā / tatraḥ (dutt 188) saṃskṛte satyapraṇidhānataḥ prātikūlyato 'praṇihitasamādhivyavasthānam / asaṃskṛte punarnirvāṇe praṇidhānataḥ samyagabhiratigrahaṇato nirnimittasamādhivyavasthānam / yat punaretadasadeva vastu tatra bodhisattvena na praṇidhānaṃ nāpraṇidhānaṃ karaṇīyam / api tu tadasadasadityeva yathābhūtaṃ draṣṭavyam / tacca darśanamadhikṛtya śūnyatāsamādhivyavasthānaṃ veditavyam / evaṃ hi bodhisattva eṣu triṣu samādhiṣu yogaṃ karoti / evaṃ ca vyavasthānaṃ yathābhūtaṃ prajānāti / tadanyākārānapi trīnsamādhīnyathābhūta-vyavasthāna-nayapraveśena bhāvanā-nayapraveśena ca yathābhūtaṃ prajānāti yeṣu śrāvakāḥ śikṣante samudāgacchati ca / catvārīmāni dharmoddānāni yāni buddhāśca bodhisattvāśca sattvānāṃ viśuddhaye deśayanti / katamāni catvāri / anityāḥ sarvasaṃskārā iti dharmoddānam / duḥkhāḥ sarvasaṃskārā iti dharmoddānam / anātmānaḥ sarvadharmā iti dharmoddānam / śāntaṃ nirvāṇamiti dharmoddānam / etat pratisaṃyuktārtha yadbhūyasā dharmamudīrayanti buddhabodhisattvāḥ sattvānām / tasmādetāni dharmoddānānītyucyante / paurāṇeśca śāntamānasairmunibhiruditoditatvānnityakālamuddānānītyucyante / mahodayagāminī bhavāgrordhvaṃgāminī caiṣā pratipat tasmāduddānānītyucyante / kathaṃ ca bodhisattvaḥ sarvasaṃskārānanityataḥ samanupaśyati / iha bodhisattvaḥ sarvasaṃskārāṇāmabhilāpyasvabhāvaṃ nityakālameva nāstītyupalabhyānityataḥ sarvasaṃskārān paśyati / punaravijñātasya bhūtatastasyaiva nirabhilāpyasya vastunaḥ aparijñānahetukamudayavyayamupalabhyatān nirabhilāpyasvabhāvān sarvasaṃskārānanityataḥ samanupaśyati / so 'tītān saṃskārānutpannaniruddhānsamanupaśyati / teṣāṃ naiva hetumupalabhate nāpi svabhāvam / tasmātteṣāṃ naiva hetuto naiva svabhāvato vidyamānatāṃ samanupaśyati / pratyutpannāniruddhānsamanupaśyati / teṣāṃ hetuṃ nopalabhate dattaphalatvāt / svabhāvaṃ punarupalabhate aniruddhatvāt / tasmātteṣāṃ svabhāvato vidyamānatāṃ samanupaśyati no tu hetutaḥ / anāgatān saṃskārānanutpannāniruddhān paśyati / teṣāṃ hetumupalabhate adattaphalatvāt / no tu svabhāvamanutpannatvāt / tasmātteṣāṃ bodhisattvo hetuto vidyamānatāṃ (dutt 189) paśyati no tu svabhāvataḥ / sa eva triṣvadhvasvavyavacchinnāṃ saṃskāra-santatiṃ pravartamānāṃ dṛṣṭvā ekaikasmin saṃskārakṣaṇe trīṇi saṃskṛtasya saṃskṛtalakṣaṇāni paśyati / kṣaṇādurkṣvaṃ caturthaṃ saṃskṛtalakṣaṇaṃ samanupaśyati / tatra pūrvasaṃskārakṣaṇe svabhāvavināśānantara yo 'pūrvasaṃskārakṣaṇasvabhāvaprādurbhāvaḥ sā jātiriti paśyati / utpannasya yastatkālāvipraṇāśaḥ sā sthitiriti paśyati / taṃ pūrvaniruddhaṃ saṃskārajñaṇasvabhāvamapekṣya tasyotpannasya yadanyatvamanyathātvaṃ vā sā jareti paśyati / tasmājjātikṣaṇādūrdhvaṃ tasyaivotpannasya saṃskārakṣaṇasya yaḥ svabhāvavināśaḥ sa vyaya iti paśyati / sa yatsvabhāvameva tamutpannaṃ saṃskārakṣaṇaṃ samanupaśyati / tatsvabhāvāneva tasya jātiṃ sthitiṃ jarāṃ ca / [na] paśyati tadanyasvabhāvān / tasmācca kṣaṇādūrdhvaṃ ca eva tasya saṃskārakṣaṇa[svabhāva]syāpagamaḥ sa eva teṣāṃ jātyādīnāmiti yathābhūtaṃ paśyati tānyetāni catvāryaṣi saṃskṛtalakṣaṇānyabhisamasya saṃskārāṇāṃ samāsato dvayāvasthā-prabhāvitāni / bhāvaprabhāvitānyabhāvaprabhāvitāni ca / tatra bhagavatā yo bhāvastadekaṃ saṃskṛtalakṣaṇaṃ vyavasthāpitam / yastvabhāvastat dvitīyaṃ saṃskṛtalakṣaṇaṃ vyavasthāpitam / sa ca bhāvasteṣāṃ saṃskārāṇāṃ sthityanyathātvaprabhāvita iti kṛtvā tṛtīyaṃ saṃskṛtalakṣaṇaṃ vyavasthāpitam / tatra bodhisattvaḥ saṃskāramātraṃ sthāpayitvā na tasya jātiṃ na sthitiṃ na jarāṃ nānityatāṃ sarvakālaṃ dravyasvabhāvapariniṣpattitaḥ paśyati / tatkasya hetoḥ / saṃskāramātraṃ sa utpadyamānamupalabhate / nāsyānyāṃ jātiṃ na sthitiṃ na jarāṃ nānityatām / saṃskāramātrameva ca jāyamānaṃ tiṣṭhantaṃ jīryamāṇaṃ vinaśyamānamupalabhate / na tasyānyāṃ jātiṃ sthitiṃ jarāmanityatāñca / yuktyāpi bodhisattvo vimṛśannetān jātyādīn dravyato nopalabhate / evañca punarvimṛśannopalabhate / sa cedrūpādisaṃskāravinirmuktaḥ anyo jātidharmaḥ syāt sa yathaiva rūpādikaḥ saṃskāraḥ svātmanotpadyate / tathaiva so 'pyutpadyeta / evaṃ sati dve janmanī syātām yacca saṃskāra-janma yacca jāti-janma tatra tatsaṃskārajanma tasmājjātijanmanaḥ ananyadeva vā syāt / [anyadeva vā /] yadi tāvadananyadevaṃ satyapārthikā jātidravyakalpanā / anyā jātirdravyato 'stītiṃ na yujyate / (dutt 190) atha ca punaranyadevaṃ sati saṃskāra-janma jātirna bhavati / saṃskāra-janma jātiriti na yujyate / yathā jātirevaṃ sthitirjarā vināśaśca vistareṇa veditavyaḥ / sa cedvināśo nāma svabhāvato dharmaḥ pariniṣpannaḥ syāt so 'pyutpadyeta nirudhyeta vā / yadā ca vināśa utpannaḥ syāttadā sarvasaṃskārairniruddhairbhavitavyaṃ syāt / evaṃ satyalpakṛcchreṇa nirodhasamāpannasyeva cittacaitasikānāṃ dharmāṇāmapravṛttiḥ syāt / tasya ca punarvināśasya nirodhāt niruddhairapi taiḥ saṃskāraiḥ punareva bhavitavyaṃ syāt vināśa eṣāṃ nāstīti kṛtvā / ato vināśa utpadyate nirudhyate ceti na yujyate / na ca punaḥ kulaputrasya vā kuladuhiturvā sarvakālāstitāñca dravyasatāṃ svabhāvapariniṣpatiñca prajñapti satāṃ paśyato nirvidvirāgo vimuktiśca yujyate / ato viparyayeṇa tu yujyate / ityebhirākārairbodhisattvaḥ sarvasaṃskārā anityā iti yathābhūtaṃ prajānāti / tān punareva anityān saṃskārān prabandhena vartamānādbodhisattvaḥ triḥprakārāyā duḥkhatāyāḥ sanniśrayabhāvena paśyati saṃskāraduḥkhatāyāḥ vipariṇāmaduḥkhatāyāḥ duḥkhaduḥkhatāyāśca / evaṃ hi bodhisattvaḥ sarvasaṃskārā duḥkhā iti yathābhūtaṃ prajānāti / punaḥ sarvadharmāṇāṃ bodhisattvaḥ saṃskṛtāsaṃskṛtānāṃ dvividhaṃ nairātmyaṃ yathābhūtaṃ prajānāti / pudgalanairātmyaṃ dharmanairātmyaṃ ca / tatredaṃ pudgalanairātmyam / yannaivate vidyamānā dharmāḥ pudgalāḥ / nāpi vidyamānadharmavinirmukto 'nyaḥ pudgalo vidyate / tatredaṃ dharmanairātmyam / yatsarveṣvabhilāpyeṣu vastuṣu sarvābhilāpasvabhāvo dharmo na saṃvidyate / evaṃ hi bodhisattvaḥ sarvadharmā anātmāna iti yathābhūtaṃ prajānāti / yaḥ punareṣāmeva saṃskārāṇāṃ pūrvaṃ hetusamucchinnānāṃ paścādaśeṣoparamastadanyeṣāñcātyantamanabhinirvṛttiraprādurbhāvaḥ / idamucyate nirvāṇam / tacca śāntaṃ kleśopaśamāt duḥkhopaśamācca veditavyam / evaṃ ca tāvadanadhyāśayaśuddho bodhisattvaḥ adṛṣṭasatyo vā śrāvakāyānīyo nirvāṇamadhimukto bhavati / evañcābhivadati-śāntaṃ nirvāṇamiti / na cāsya tasminnirvāṇe yathābhūtāvagamo yathāvajjñānadarśanaṃ (dutt 191) pravartate / asti tveṣa yoniśo manaskāraḥ / tadyathā rājaputro vā gṛhapatiputro vā rājñā gṛhapatinā vā 'ntargṛhe saṃvardhitaḥ syāt tasya ca daharasyaiva kumārabhūtasya tena rājñā gṛhapatinā vā kṛtrimakā mṛgarathakā vā go-aśvarathakā vā hastirathakā vā upasaṃhṛtā bhaveyuḥ / sa ca rājaputro vā gṛhapatiputro vā taiḥ krīḍan ramamāṇaḥ paricārayaṃsteṣveva kṛtrimeṣu mṛgeṣu mṛgasaṃjñī syāt kṛtrimeṣu go 'śveṣu hastiṣu hastisaṃjñī syāt / athaikadā sa rājā vā gṛhapatirvā svasya putrasya vṛddheranvayādindriyāṇāṃ paripākādbhūtānāṃ mṛgāṇāṃ varṇaṃ bhāṣeta / bhūtānāṃ yāvaddhastināṃ varṇaṃ bhāṣeta / tasya punā rājaputrasya [vā] gṛhapatiputrasya vā ta varṇavādaṃ śrutvā evaṃ syāt / eṣāmayaṃ rājā gṛhapatirvā asmākaṃ mṛgarathakānāṃ yāvaddhastirathakānāṃ vā varṇaṃ bhāṣata iti / athāpareṇa samayena sa rājā gahapatirvā svaṃ putraṃ bahirāgārānnivīṣya bhūtāneva mṛgāṃstasmai upadarśayedbhūtāneva yāvaddhastina upadarśayet / tasya tān dṛṣṭvā tasminsamaye pratyātmaṃ pratyavagamo yathābhūta utpadyeta / ime te bhūtārthikā mṛgarathakā vistareṇa yāvaddhastirathakā yeṣāmasmākaṃ pitā dīrgharātraṃ varṇaṃ bhāṣitavānasmākameva tvayathābhūte arthe tat pratirūpamātrake tatpratibimbapratibhāsamātrake adhimokṣaḥ pravṛtta iti / tena pūrvakeṇādhimokṣeṇāritīyeran / evameva saṃsārāntargṛhasaṃvṛddhānāmaśuddhāśayānāṃ bodhisattvānāmadṛṣṭasatyānāñca śrāvakāṇāṃ putrasthānīyānāṃ pitṛkalpairbuddhairbodhisattvaiśca mahābhūmipraviṣṭairnirvāṇapratyakṣadarśibhisteṣāṃ bodhisattvānāṃ śrāvakāṇāñca purastānnirvāṇasya yathādṛṣṭasya varṇo bhāṣitaḥ / taiśca tannirvāṇaṃ guṇato ghoṣamātrānusariṇyā buddhyā dīrgharātramadhimuktam / yadā punasteṣāṃ saṃbhāraparipākavṛddheranvayāt śraddhāśayānāñca bodhisattvānāṃ dṛṣṭasatyānāñca śrāvakāṇāṃ nirvāṇe pratyakṣaṃ jñānadarśanamutpadyate / tadā teṣāmapi yathābhūtaḥ pratyavagama utpadyate / idaṃ tannirvāṇaṃ sarvaśrāvakapratyekabuddhānāṃ yasya buddhabodhisattvairvarṇā bhāṣitaḥ / asmābhistu pūrvabālaprajñatayā na yathābhūtamadhimuktam / asti tu tadasya pratirūpakam / asti pratibhāsamātrakam / te tena pūrvakeṇādhimokṣeṇa (dutt 192) ritīyante paścimakaṃ yathābhūtādhimokṣaṃ niśritya / tadyathā kiñcidvyādhitaṃ puruṣaṃ kaścinmahāvaidyastasya prapyupasthitasya vyādheḥ praśamāyānulomikairbhaiṣajyairūpatiṣṭhet / sa ca vyādhitapuruṣo dīrghakālapratiniṣevaṇātteṣāṃ bhaiṣajyānāṃ tadadhimukta eva bhavet tadārāmaḥ / teṣveva sāradarśī bhavet / atha tasyaiva vyādhitapuruṣasya sa ca pūrvako vyādhistayā bhaiṣajyāsevayā vyupaśāmyedanyaścāpūrvo vyādhiranyabhaiṣajyasādhyaḥ prādurbhavet / atha sa mahāvaidyaḥ pūrvakasya ca vyādheḥ praśamaṃ paścimakasya cotpādamanyabhaiṣajyasādhyaṃ viditvā tañca pūrvakaṃ bhaiṣajyaprayogaṃ pratikṣipedanyaṃ cānulomikaṃ vyapadiśed bhaiṣajyam / sa bālo vyādhita puruṣaḥ pūrvabhaiṣajyādhimuktasteṣveva pathyasaṃjñī yenaiva mahāvaidyena tāni pūrvapaścimāni bhaiṣajyāni vyapadiṣṭāni / evamapyucyamānastena saṃmukhamapathyānyetāni pūrvakāṇi bhaiṣajyāni paścime vyādhāviti saṃpratyayena na gacchannāṣya vacanamabhiśraddhavyādevameva tadupamāste bālā bodhisattvāḥ śrāvakāśca veditavyāḥ / ye vyādhitapuruṣā eva kleśagrastā mahāvaidyasya tathāgatasyottarāduttaratarāmuttamatamāmuttānāduttānatarāṃ gambhīrād gambhīratarāṃ gambhīratamāṃ hīnādudārāmudāratarāmudāratamāṃ dharmadeśanāṃ samyagvyapadeśamavavādānuśāsanīṃ nāvataranti nādhimucyante na pratipadyante dharmasyānudharmam / tatra śrāddho bodhisattvaḥ śrāvako vā na kasmiṃścittathāgatabhāṣite vimatisandehamutpādayati / sa punaḥ sarvāṅgapariṣkārasusamāyuktamivājanyarathaṃ taṃ tathāgatabhāṣitaṃ dharmarathamabhirūhya kuśala iva sārathiryāvatī tena bhūmirgantavyā bhavatyanuprāptavyā tāṃ laghuladhveva gantā bhavatyadhandhāyamānaḥ / iti bodhisattvabhūmāvādhāre yogasthāne saptadaśamaṃ bodhipakṣyapaṭalam / bodhisattvaguṇapaṭalam (chapter 1.18) uddānam / āścaryaṃ cāpyanāścaryaṃ samacittopakāritā / pratikārastathā śāsti syādabandhyaprayogatā // pañceme bodhisattvāsyāścaryādbhūtā dharmā anuttare samyaksaṃbodhiyāne śikṣamāṇasya veditavyāḥ / katame pañca / niṣkāraṇavatsalatā sarvasattveṣu / sattvānāmevārthāya saṃsāre 'prameyaduḥkhasahiṣṇutā / bahukleśānāṃ durvineyānāṃ ca sattvānāṃ vinayopāyajñatā / paramadurvijñānatattvārthānupraveśaḥ / acintyaprabhāvatā ca / ime pañca bodhisattvānāmāścaryādbhutā dharmā asādhāraṇastadanyaiḥ sarvasattvaiḥ / pañcemāni bodhisattvasyānāścaryāṇi yaiḥ samanvāgato bodhisattvaḥ anāścaryādbhutadharmasamanvāgata ityucyate / katamāni pañca / yad bodhisattvaḥ parahitahetukena duḥkhena sukhātmaka eva san kṛtsnaṃ parahitahetukaṃ duḥkhamabhyupagacchati / idaṃ bodhisattvasya prathamamanāścaryaṃ yena samanvāgato bodhisattvaḥ anāścaryādbhutadharmasamanvāgata ityucyate / punaraparaṃ yad bodhisattvaḥ saṃsāradoṣajño nirvāṇaguṇajña eva ca san sattvapariśuddhipriyastenaiva ca sukhātmakaḥ sattvapariśuddhimevādhipatiṃ kṛtvā saṃsāramabhyupagacchati / idaṃ bodhisattvasya dvitīyamanāścaryaṃ pūrvavat / punaraparaṃ yad bodhisattvastūṣṇīṃbhāva-sukharasajña eva san sattvapariśuddhipriyastenaiva ca sukhātmakaṃ sattvapariśuddhimevādhipatiṃ kṛtvā sattvānāṃ dharmedeśanāyai prayujyate / idaṃ bodhisattvasya tṛtīyamanāścaryaṃ pūrvavat / punaraparaṃ yad bodhisattvaḥ [ṣaṭ] pāramitopacitaṃ kuśalamūlaṃ sattvapariśuddhipriyastenaiva ca sukhātmakaḥ sattvapariśuddhimevādhipatiṃ kṛtvā sarvasattvānāmāśayataḥ samutsṛjati / na ca punastasya samutsargasya vipākenārthī bhavati / idaṃ bodhisattvasya caturthamanāśvaryaṃ pūrvavat / punaraparaṃ yad bodhisattvaḥ parakāryasvakārya iva sarvaparakāryārthakriyāsu saṃdṛśyate / idaṃ bodhisattvasya pañcamamanāścaryaṃ yena samanvāgato bodhisattvaḥ anāścaryādbhutadharmasamanvāgata ityucyate / pañcabhirākārairbodhisattvaḥ sarvasattveṣu samacitto veditavyaḥ / katamaiḥ pañcabhiḥ / prathamena bodhāya cittotpāda-praṇidhānena / tathā hi bodhisattvaḥ sarvasattvānāmarthe samaṃ taccittamutpādayati / anukampāsahagatena cittena samacitto bhavati / bodhisattvaḥ sarvasattveṣu ekaputraka iva premasahagatena cittena samacitto bhavati / bodhisattvaḥ sarvasattveṣu ekaputraka eva premasahagatena cittena samacitto bhavati / bodhisattvaḥ sarvasattveṣu pratītyasamutpanneṣu ca [sarva]saṃskāreṣu sattvasaṃjñeti viditvā bodhisattvo yā ekasya sattvasya dharmatā sā sarveṣāmiti dharmasamatānugatena cetasā sarvasattveṣu samacitto viharati / yathā caikasya sattvasyārthamācarati tathā sarveṣām / evaṃ hi bodhisattvaḥ sarvārthakriyāsahagatena cetasā sarvasattveṣu smacitto viharati / ebhiḥ pañcabhirākārairbodhisattvaḥ sattveṣu samacitto bhavati / pañcabhirākārairbodhisattvānāṃ sattveṣu sarvopakārakriyā veditavyā / katamaiḥ pañcabhiḥ / samyagājīvavyapadeśopasaṃhāreṇa / vilomeṣu ca kṛtyeṣvarthopasaṃhiteṣvanulomopadeśopasaṃhāreṇa / anāthānāṃ ca duḥkhitānāṃ kṛpaṇānāmapratiśaraṇānāṃ sanāthakriyayā / sugatigamanāya mārgavyapadeśopasaṃhāreṇa yānatrayavyapadeśopasaṃhāreṇa ca / pañcabhirākāraiḥ sattvā upakāriṇo bodhisattvasya pratyupakāreṇa pratyupasthito bhavanti / katamaiḥ pañcabhiḥ / ātmānaṃ guṇaiḥ saṃyojayanti paraguṇādhānāya prayuktāro bhavanti / anātheṣu duḥkhiteṣu kṛpaṇeṣvapratiśaraṇeṣu sattveṣu sānāthyaṃ kurvanti / tathāgatān pūjayanti / tathāgatābhāṣitañca dharmamukhena vā lekhayitvā vā dhārayanti tañca pūjayanti / pañcemāni sthānāni bodhisattvena nityamevamāśaṃsitavyāni bhavanti / katamāni pañca / buddhotpādārāgaṇatā / teṣāmeva ca buddhānāmantikāt ṣaṭe pāramitā-bodhisattvapiṭakaśravaṇam / sarvākārasattvaparipācanapratiabalatā / anuttarasamyaksaṃbodhiprāptiḥ / abhisaṃbodheśca śrāvakasāmagrī / pañcabhiḥ kāraṇaiḥ bodhisattvasya sattveṣvvabandhyo 'rthakriyā-prayogo bhavati / katamaiḥ pañcabhiḥ / iha bodhisattva ādita eva sattveṣu hitasukhaiṣī bhavati / tacca hitasukhaṃ yathābhūtaṃ prajānāti / aviparyastabuddhirbhavati / iti sarvaṃ pūrvavad veditavyaṃ yadyathā pūjāsevā 'pramāṇapaṭale / uddānam / samyak prayogo hāniśca viśeṣagamanaṃ tathā / pratirūpāśca bhūtāśca guṇā vinayanaṃ tathā // pañcabhiḥ prayogairbodhisattvasya sarvasamyaksaṃprayoga saṃgraho veditavyaḥ katamaiḥ pañcabhiḥ / anurakṣaṇā-prayogeṇa / anavadyaprayogeṇa pratisaṃkhyānabalaprayogeṇa / adhyāśayaśuddhiprayogeṇa / niyatapatitaprayogeṇa ca / tatra bodhisattvo 'nurakṣaṇā prayogeṇa medhāṃ rakṣati yena sahajena jñānena dharmān laghuladhvevodgṛhṇāti / smṛtiṃ rakṣati yayā smṛtyā udgṛhītān dharmān dhārayati / jñānamārakṣati yena jñānena dhṛtānāṃ dharmāṇāmarthamupaparīkṣate / samyak prajñayā pratividhyati medhāsmṛtibuddhihānabhāgīyanidānaparivarjanatayā sthitivṛddhibhāgīyanidānapratiniṣevaṇatayā ca / svacittamārakṣati indriyāṇāṃ guptadvāratayā / paracittamārakṣati samyakparicittānuvartanatayā / tatra bodhisattvasyānavadyaprayogo yaḥ kuśaleṣu dharmeṣvaviparītaścottaptaścāpramāṇaśca satataśca bodhipariṇāmitaśca / pratisaṃkhyānabalaprayogaḥ punarasya sarvasyāmadhimukticaryābhūmau draṣṭavyaḥ / [śuddhādhyāśayaprayogaḥ] śuddhādhyāśayabhūmau caryā pratipattibhūmau ca draṣṭavyaḥ / niyatipatitaprayogo niyatāyāṃ bhūmau niṣṭhāgamanabhūmau ca draṣṭavyaḥ / ivamebhiḥ pañcabhiḥ prayogairbodhisattvasya sarvasamyakprayogasaṃgraho bhavati / pañceme bodhisattvasya hānabhāgīyā dharmā veditavyāḥ / katame pañca / agauravatā dharme dharmabhāṇake ca / pramādakausīdyam / kleśa-āsevā 'dhivāsanatā / duścarita-āsevā 'dhivāsanatā / tadanyaiśca bodhisattvaiḥ saha paritulanābhimānatā dharmaviparyāsābhimānatā ca / pañceme bodhisattvasya dharmā viśeṣabhāgīyā veditavyāḥ / te punareṣāmeva pañcānāṃ kṛṣṇapakṣyāṇāṃ dharmāṇāṃ yathākramaṃ viparyayeṇa veditavyāḥ / pañceme bodhisattvānāṃ guṇapratirūpakaḥ bodhisattvadoṣā veditavyāḥ / katame pañca / raudraduḥśīleṣu sattveṣu tato nidānamapakārakriyā / kuhakasyeryāpathasampattikralpanā / lokāyatairmantraistīrthikaśāstrapravisaṃyuttairjñātra pratilambhaḥ paṇḍitasaṃkhyā-gamanatā ca / sāvadyasya ca dānādikasya kuśalasyādhyācāraḥ / saddharmapratirūpakāṇāṃ ca / rocanā deśanā vyavasthāpanā / pañceme bodhisattvasya bhūtā bodhisattvaguṇā veditavyāḥ / katame pañca / raudraduḥśīleṣu sattveṣu viśeṣeṇa kāruṇyacittatā / prakṛtyā īryāpathasaṃpannatā / tathāgatapraṇītenāgamādhigamena jñātrapratilambhaḥ / paṇḍitasaṃkhyāgamanatā ca / anavadyasya ca dānādikasya kuśalasya kriyā / saddharmasya ca prakāśanā saddharmapratirūpakāṇāṃ ca pratikṣepaṇatā / daśasu sthāneṣu samāsato bodhisattvā vineyān sattvān samyageva vinayanti / katameṣu daśasu / duścaritaviveke / [kāmaviveke] / āpattyana dhyācāravyutthāne / indriyairguptadvāratāyām / saṃprājanavihāritāyām / saṃsargaviveke praviviktasyāsadvitarkaṃviveke / āvaraṇaviveke / kleśaparyavasthānaviveke / kleśapakṣadauṣṭhulyaviveke ca / uddānam / vyākṛtirniyatau pāto hyavaśyakaraṇīyatā / sātatyakaraṇīyañca prādhānyaṃ paścimaṃ bhavet // ṣaḍbhirākāraiḥ samāsatastathāgatā bodhisattvamanuttarāyāṃ samyaksaṃbodhau vyākurvanti / katamaiḥ ṣaḍbhiḥ / gotrasthamanutpāditacittam / tathotpāditaṃ cittam sammukhāvasthitam / viparokṣāvasthitam / parimitaṃ kālamiyatā kālenānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyata iti / aparimitakālaṃ vyākurvanti na tu kālaniyama kurvanti / traya ime bodhisattvasya niyatipātāḥ / katame trayaḥ / gotrastha eva bodhisattvo niyatipatita ityucyate / tatkasya hetoḥ / bhavyo 'sau pratyayānāsādya niyatamanuttarāṃ samyaksaṃbodhimabhisaṃboddhum / punarekatyo bodhisattvo niyataṃ cittamutpādayatyanuttarāyāṃ samyaksaṃbodhau na punastāvatpratyudāvartayati yāvadanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / punarbodhisattvo vaśitāprāptaḥ sarvāṃ sattvārthacaryāṃ yathecchati yathārabhate tathaivābandhyāṃ karoti / ta ete trayo niyatipātā bhavanti / gotrasthaniyatipātaḥ / cittotpādaniyatipātaḥ / abandhya-caryā-niyatipātaśca / tatra paścimaṃ niyatipātamārabhya tathāgatā niyatipatitaṃ bodhisattvaṃ vyākurvāṇā vyākurvanti / pañcemāni sthānāni bodhisattvasyāvaśyakaraṇīyāni bhavanti yānyakṛtvā bodhisattvaḥ abhavyo bhavatyanuttarāṃ samyaksaṃbodhimabhisaṃboddhum / katamāni pañca / prathamaścittotpādaḥ / sattveṣvanukampā / uttaptavīryam / sarvavidyāsthāneṣu yogyatā / akhedaśca / pañcemāni bodhisattvasya sthānāni sātatyakaraṇīyāni / katamāni pañca / apramādo bodhisattvasya sātatyakaraṇīyaḥ / anātheṣu sattveṣu [duḥkhiteṣu ca] apratiśaraṇeṣu sanāthakriyā / tathāgatapūjā skhalitaparijñānam / sarvakriyācāravihāramanasikāreṣu bodhicittapūrvaṅgamatā bodhisattvasya pañcamaṃ sātatyakaraṇīyam / daśeme dharmā bodhisattvānāṃ pradhānasammatā yān bodhisattvā agrato dhārayantyagryaprajñaptiṣu ca prajñapayanti / katame daśa / bodhisattvagotraṃ sarvagotrāṇāṃ pradhānam / prathamaścittotpādaḥ sarvasamyak praṇidhānānaṃ pradhānam / vīryaṃ ca prajñā ca sarvapāramitānāṃ pradhānam / priyavāditā sarvasaṃgrahavastūnāṃ pradhānam / tathāgataḥ sarvasattvānāṃ pradhānam / karūṇā 'pramāṇānāṃ pradhānam / caturthaṃ dhyānaṃ [sarvadhyānānāṃ pradhānam /] trayāṇāṃ samādhīnāṃ śūnyatāsamādhiḥ pradhānam / sarvasamāpattīnāṃ (dutt 198) nirodhasamāpattiḥ pradhānam / sarvopāyakauśalyānāṃ viśuddhamupāyakauśalyaṃ yathānirdiṣṭaṃ pradhānam / uddānam / prajñapteḥ syādvyavasthānaṃ dharmāṇāmeṣaṇā tathā / yathābhūtaparijñānamaprameyāstathaiva ca // deśanāyāḥ phalaṃ caiva mahattvaṃ yānasaṃgrahaḥ / bodhisattvā daśa jñeyā nāmaprajñaptayastathā // catvārīmāni bodhisattvānāṃ prajñaptivyavasthānāni yāniṃ bodhisattvā eva samyak prajñapayanti vyavasthāpayanti tathāgatā vā / na tvanyaḥ kaściddevabhūto vā manuṣyabhūto vā śramaṇabrāhmaṇabhūto vānyatraitebhya evaṃ śrutvā / katamāni catvāri / dharmaprajñaptivyavasthānaṃ satyaprajñaptivyavattthānaṃ yuktiprajñaptivyavasthānaṃ yānaprajñaptivyavasthānañca / tatra yā dvādaśāṅgasya sūtrādikasya vacogatasyānupūrvaracanā anupūrvavyavasthānasamāyogaḥ / idamucyate dharmaprajñaptivyavasthānam / satyaprajñaptivyavasthānaṃ punaranekavidham / avitathārthena tāvadekameva satyaṃ na dvitīyamasti / dvividhaṃ satyam / saṃvṛtisatyaṃ paramārthasatyaṃ ca / trividhaṃ satyam / lakṣaṇasatyaṃ vāksatyaṃ kriyāsatyaṃ ca / [caturvidhaṃ satyam /] duḥkhasatyaṃ yāvanmārgasatyam / pañcavidhaṃ [satyam /] hetusatyaṃ phalasatyaṃ jñānasatyaṃ jñeyasatyaṃ agryasatyaṃ ca / ṣaḍvidhaṃ [satyam] / satyasatyaṃ mṛṣāsatyaṃ parijñeyasatyaṃ prahātavyasatyaṃ sākṣātkartavyasatyaṃ bhāvayitavyasatyaṃ ca / saptavidhaṃ satyam / āsvādasatyaṃ ādīnavasatyaṃ niḥsaraṇasatyaṃ dharmatāsatyaṃ adhimuktisatyaṃ āryāṇāṃ satyaṃ anāryāṇāṃ satyaṃ ca / aṣṭavidhaṃ [satyaṃ] / saṃskāraduḥkhatāsatyaṃ vipariṇāmaduḥkhatāsatyaṃ duḥkhaduḥkhatāsatyaṃ pravṛttisatyaṃ nivṛtisatyaṃ saṃkleśasatyaṃ vyavadānasatyaṃ samyakprayogasatyaṃ ca / navavidhaṃ [satyam] / anityasatyaṃ duḥkhasatyaṃ śūnyatāsatyaṃ nairātmyasatyaṃ [bhavatṛṣṇāsatyaṃ] (dutt 199) vibhavatṛṣṇāsatyaṃ tatprahāṇopāyasatyaṃ sopadhiśeṣanirvāṇasatyaṃ nirupadhiśeṣanirvāṇasatyaṃ [ca] / daśavidhaṃ satyam / aupakramikaduḥkhasatyaṃ bhogavaikalyaduḥkhasatyaṃ dhāturvaiṣamyaduḥkhasatyaṃ priyavipariṇāmaduḥkhasatyaṃ dauṣṭhulyaduḥkhasatyaṃ karmasatyaṃ kleśasatyaṃ tathā śravaṇayoniśomanaskārasatyaṃ samyakdṛṣṭisatyaṃ samyagdṛṣṭiphalasatyaṃ ceti / idamucyate bodhisattvānāṃ satyaprajñaptivyavasthānam / prabhedaśaḥ punaretadapramāṇa veditavyam / catasro yuktayo yuktiprajñaptivyavasthānamityucyate / tāsāṃ punaḥ pravibhāgaḥ pūrvavadveditavyaḥ / trayāṇāṃ yānānāṃ ekaikasya saptabhirākāraiḥ prajñaptivyavasthānam / śrāvakayānasya pratyekabuddhayānasya mahāyānasya yānaprajñaptivyavasthānamityucyate / caturṣvāryasatyeṣu yā prajñā tasyā eva ca prajñāyā ya āśrayaḥ ālambanaṃ sahāyaḥ karma saṃbhārastasyā eva ca prajñāyā yat phalam ebhiḥ saptabhirākāraiḥ śrāvakayānaprajñaptivyavasthānaṃ sākalyena veditavyam / yathā śrāvakayānamevaṃ pratyekabuddhayānaprajñaptivyavasthānam / nirabhilāpyaṃ vastvālambanīkṛtya sarvadharmeṣu yā tathatā nirvikalpasamatā niryāṇatā prajñā tasyā eva ca prajñāyā ya āśraya ālambanaṃ sahāyaḥ karma sambhārastasyā eva ca prajñāyā yatphalam / ityebhiḥ saptabhirākārairmahāyānaprajñaptivyavasthānaṃ veditavyam / atītānāgatapratyutpanneṣvadhvaṣu ye kecidbodhisattvāḥ samyakprajñaptivyavasthānaṃ kṛtavantaḥ kariṣyanti kurvanti vā punaḥ sarve ta ebhiścatubhirvastubhiḥ / nāta uttari nāto bhūyaḥ / catvārīmāni bodhisattvānāṃ sarvadharmāṇāṃ yathābhūtaparijñāyai paryeṣaṇāvastūni / katamāni catvāri / nāmaparyeṣaṇā / vastuparyeṣaṇā / svabhāvaprajñaptiparyeṣaṇā / viśeṣaprajñaptiparyeṣaṇā ca / eṣāṃ ca vibhāgaḥ pūrvavadveditavyaḥ tadyathā tattvārthapaṭale / (dutt 200) catvārīmāni bodhisattvānāṃ sarvadharmāṇāṃ yathābhūtaparijñānāni / katamāni catvāri / nāmaparyeṣaṇāgataṃ yathābhūtaparijñānaṃ vastuparyeṣaṇāgataṃ svabhāvaprajñaptiparyeṣaṇāgataṃ viśeṣaprajñaptiparyeṣaṇāgataṃ yathābhūtaparijñānam / eṣāmapi vibhāgaḥ pūrvavadveditavyaḥ / [tadyathā tattvārthapaṭale /] / pañceme aprameyā bodhisattvānāṃ sarvakauśalyakriyāyai saṃvartante / katame pañca / sattvadhāturaprameyo lokadhāturaprameyo dharmadhāturaprameyaḥ / vineyadhāturaprameyo vineyopāyaścāprameyaḥ / catuḥṣaṣṭiḥ sattvanikāyāḥ sattvadhātustadyathā manomapyāṃ bhūmau / santānabhedena punaraprameyaḥ / daśasu dikṣuprameyā aprameyanāmalokadhātavastadyathā iyaṃ sahā nāma lokadhāturyasya nāmnā brahmā sahāṃpatirityucyate / kuśalākuśalāvyākṛtā dharmāḥ prabhedanayenāprameyā veditavyāḥ / syādekavidho vineyaḥ sarvasattvā vineyā iti kṛtvā / syād dvividhaḥ / sakalabandhano vikalabandhanaśca / syāt trividhaḥ mṛdvindriyo madhyendriyastīkṣṇendriyaśca / caturvidhaḥ / kṣatriyo brāhmaṇo vaiśyaḥ śūdraśca / pañcavidhaḥ / rāgacarito dveṣacarito mohacarito mānacarito vitarkacaritaśca / ṣaḍvidhaḥ / gṛhī pravrajitaḥ aparipakvaḥ paripakvo ['vimuktaśca] vimuktaśca / saptavidhaḥ / pratihato madhyasthaḥ vipañcitajñaḥ uddhaṭitajñaḥ tadātvavineyaḥ āpattivineyaḥ pratyayahāryaścavineyo yādṛśān pratyayān labhate tathā tathā pariṇamati / aṣṭavidhaḥ / aṣṭau pariṣadaḥ / kṣatriyapariṣadamādiṃ kṛtvā yāvadbrahmapariṣat / navavidhaḥ / tathāgatavineyaḥ śrāvakapratyekabuddhavineyaḥ bodhisattvavineyaḥ kṛcchrasādhyaḥ [akṛcchrasādhyaḥ] ślakṣṇasādhyaḥ avasādanā-sādhyaḥ dūre vineyaḥ antike ca vineyaḥ / daśavidhaḥ / nārakaḥ tairyakyonikaḥ yāmalaukikaḥ kāmāvacaro divyamānuṣyakaḥ āntarābhavikaḥ rūpī arūpī sajñī asaṃjñī naivasajñīnāsaṃjñī ca / ayaṃ tāvat prakārabhedena pañcapañcāśadākāraḥ / apramāṇastu santānaprabhedena veditavyaḥ / tatra (dutt 201) sattvadhātu vineyadhātvoḥ kiṃ nānākaraṇam sattvadhāturaviśeṣeṇa sarvasattvā gotrasthāścāgotrasthāśca / ye purnagotrasthā eva tāsu tāṣvavasthāsu vartante / sa vineyadhāturityucyate / vineyopāyaḥ punaḥ pūrvavadyathā nirdiṣṭo veditavyaḥ / so 'pi cāprabheyaḥ prakārabhedataḥ / ta ete 'bhisamasya pañcāprameyā bhavanti / tatkasya hetoḥ / iha bodhisattvo yeṣāṃ sattvānāmarthe prayujyate sa prathamo 'prameyaḥ / tānpunaḥ sattvān yatrasthānupalabhate / sa dvitīyo 'prameyaḥ tānpunaḥ sattvāṃsteṣu teṣu lokadhātuṣu yairdharmaiḥ saṃkliśyamānāṃśca viśudhyamānāṃścopalabhate / sa tṛtīyo 'prameyaḥ / tebhyaśca sattvebhyo yānsattvān bhavyān śakyarupānatyantaduḥkhavimokṣāya paśyati / sa caturtho 'prameyaḥ / yaścopāyasteṣāmeva sattvānāṃ vimokṣāya sa pañcamoprameyaḥ / tasmādete pañcāprameyā bodhisattvānāṃ sarva[kauśala]kriyāyai saṃvartante / pañceme buddhabodhisattvānāṃ sattveṣu dharmadeśanāyā vipulāḥ phalānuśaṃsā veditavyāḥ / katame pañca / tadekatyāḥ sattvāḥ tasminneva saddharme deśyamāne virajo vigatamalaṃ dharmeṣu dharmacakṣurūtpādayanti / tadekatyāḥ sattvā deśyamāna eva saddharmataḥ āsravakṣayamanuprāpnuvanti / tadekatyāḥ sattvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayanti / tadekatyāḥ sattvāḥ paramāṃ bodhisattvakṣāntiṃ pratilabhante / śrutamātra eva tasminsaddharme deśitaśca saddharmo buddhairbodhisattvaiśca uddeśasvādhyāyasaṃpratipattipāraṃparyayogena saddharmanetryāścirasthitikatāyai saṃvartate / itīme pañca deśanāyā vipulāḥ phalānuśaṃsā veditavyāḥ / saptemāni mahattvāni yairyuktaṃ bodhisattvānāṃ yānaṃ mahāyānamityucyate / katamāni sapta / dharmamahattvam / tadyathā dvādaśāṅgādvacogatād bodhisattvapiṭakavaipulyam / cittotpādamahattvam / tadyathā ekatyo 'nuttarāyāṃ samyaksaṃbodhau cittamutpādayati / adhimuktimahattvam / tadyathaikatyaḥ tasminneva ca dharmamahattve 'dhimukto bhavati / adhyāśayamahattvam / tadyathaikatyaḥ adhimukticaryābhūmiṃ (dutt 202) samatikramyādhyāśayaśuddhibhūmimanupraviśati / sambhāramahattvam / yasya puṇyasambhārasya jñānasambhārasya samudāgamādanuttarāṃ samyaksaṃbodhimabhisambudhyate / kālamahattvam / yena kālena yaistribhiṣkalpāsaṃkhyeyairanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / samudāgamamahattvam / saivānuttarā samyaksaṃbodhiḥ / yasyātmabhāvasamudāgamasyānyaḥ ātmabhāvasamudāgamaḥ samo nāsti / kutaḥ punaruttari kuto bhūyaḥ / tatra yacca dharmamahattvaṃ yacca cittotpādamahattvaṃ yaccādhimuktimahattvaṃ yaccādhyāśayamahattvaṃ yacca sambhāramahattvaṃ yacca kālamahattvamitīmāni ṣaṭmahattvāni hetubhūmāni samudāgama-mahattvasya / tatpunarekaṃ samudāgama-mahattvaṃ phalasthānīyameṣāṃ ṣaṇṇāṃ veditavyam / aṣṭāvime dharmāḥ sarvasya mahāyānasya saṃgrahāya saṃvartante / bodhisattvapiṭakadeśanā / tasminneva ca bodhisattvapiṭake ya sarvadharmāṇāṃ tattvārthaprakāśanā / tasminneva bodhisattvapiṭake yā sarvabuddhabodhisattvānāmacintyā paramodārā prabhāvasaṃprakāśanā / tasya ca yadyoniśaḥ śravaṇam / yoniśaśca cintāpūrvakamadhyāśayopagamanam / adhyāśayopagamanapūrvaṃkaśca bhāvanākārapraveśaḥ / bhāvanākārapraveśapūrvikā ca bhāvanāphalapariniṣpattiḥ / taśyā eva ca bhāvanāphalapariniṣpatteratyantanairyāṇikatā / evaṃ hi bodhisattvāḥ śikṣamāṇā anuttarāṃ samyaksaṃbodhimabhisaṃbudhthante / ke punaste bodhisattvā ya evaṃ śikṣamāṇā anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante / te samāsato daśa veditavyāḥ / gotrasthaḥ / avatīrṇaḥ / aśuddhāśayaḥ / śuddhāśayaḥ / aparipakvaḥ / paripakvaḥ / aniyatipatitaḥ / niyatipatitaḥ / ekajātipratibaddhaḥ / caramabhavikaśceti / tatra gotrastho bodhisattvaḥ śikṣamāṇaścittamutpādayati / so 'vatīrṇa ityucyate / sa eva punaravatīrṇo yāvat śuddhāśayabhūmimapraviṣṭo bhavati tāvadaśuddhāśaya ityucyate / praviṣṭastu śuddhāśayo bhavati / sa eva punaḥ śuddhāśayo yāvanniṣṭhāgamanabhūmimapraviṣṭo bhavati tāvadaparipakva ityucyate / praviṣṭastu paripakvo bhavati / sa punaraparipakvo yāvanniyataniyatācaryābhūmau (dutt 203) vā nānupraviṣṭo bhavati tāvadaniyata ityucyate / praviṣṭastu niyato bhavati / sa eva punaḥ paripakvau dvividhaḥ / ekajātipratibaddho yasya janmano 'nantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate / caramabhavikaśca tasminneva janmani sthito 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate / tatra te gotramupādāya yāvadanuttarāyāḥ samyaksaṃbodherdaśa bodhisattvā nirdiṣṭāḥ / ye bodhisattvaśikṣāsu śikṣante teṣāṃ nāta uttari śikṣā vidyate / yatra śikṣeran yathā ca śikṣeran na ca ebhyo yathā nirdiṣṭebhyo bodhisattvebhya uttari bodhisattvo vidyate yo bodhisattvaśikṣāsu śikṣate / teṣāṃ punaḥ sarveṣāṃ eva bodhisattvānāmabhedenimānyevaṃ bhāgīyāni gauṇāni nāmāni veditavyāni / tadyathā bodhisattvo mahāsattvaḥ dhīmānuttamadyutiḥ jinaputro jinādhāraḥ vijetā jināṅkuraḥ vikrāntaḥ paramāryaḥ sārthavāho mahāyaśaḥ kṛpālurmahāpuṇyaḥ īśvaro dhārmikaśceti / teṣāṃ punardaśasu dikṣvanantāparyanteṣu lokadhātuṣvanantānāṃ bodhisattvānāmaprameyāḥ prayātmagatāḥ saṃjñāprāptayo veditavyāḥ / tatra ye bodhisattvāḥ sma iti pratijñāyāṃ bodhisattvā vartante na ca bodhisattvaśikṣāsu samyak pratipadyante te bodhisattvapratirūpakā veditavyāḥ / no tu bhūtāḥ / bodhisattvāḥ sma iti pratijñāyāṃ vartante samyak [ca ye] bodhisattvaśikṣāṣu śikṣante te bhūtā bodhisattvā veditavyāḥ / iti bodhisattvabhūmāvādhāre yogasthāne bodhisattvaguṇapaṭalamaṣṭādaśamam / samāptaṃ cādhārayogasthānam / ādhārānudharmayogasthānam (book 2) bodhisattvaliṅgapaṭalam (chapter 2.1) uddānam / svabhāvo 'dhiṣṭhānaṃ [phalānuśaṃsaḥ] anukramaḥ saṃgraheṇa ca / pañcemāni bhūtasya bodhisattvasya bodhisattvaliṅgāni yaiḥ samanvāgato [bodhisattvo] bodhisattva iti saṃkhyāṃ gacchati / katamāni pañca / anukampā priyavāditā vairyaṃ muktahastatā gambhīrārthasandhinirmocanatā ca / ime punaḥ pañca dharmāḥ pañca parivartena veditavyāḥ / svabhāvato 'dhiṣṭhānataḥ phalānusaṃśataḥ anukramataḥ saṃgrahataśca / tatrānukampāyāḥ svabhāvo dvividhaḥ / āśayagataḥ pratipattigataśca / tatrāśayagato hitāśayaḥ sukhāśayaśca bodhisattvasya sattveṣvanukampetyucyate / pratipattigataśca svabhāvato 'nukampāyāḥ yadāśayo bhavati bodhisattvaḥ sattveṣu tadeva yathāśaktyā yathābalaṃ kāyena vācā upasaṃharati / tatra priyavāditāyāḥ svabhāvaḥ pūrvavadāmodanī saṃmodanī upakarā ca vāgveditavyā / tadyathā saṃgrahavastupaṭale / tatra sattvaṃ dhṛtiralīnatvaṃ ca yadbalaṃ bodhisattvasya ayaṃ vairyaṃsvabhāva ityucyate / tatra yā bodhisattvasyodāradānatā asaṃkliṣṭadānatā vā / ayaṃ muktahastatāyāḥ svabhāvo veditavyaḥ / catasraḥ pratisaṃvidastāsāmeva cābhinirhārāya yatsamyak prāyogikaṃ jñānamayaṃ bodhisattvānāṃ gambhīrārthasandhinirmocanatāyāḥ svabhāvo veditavyaḥ / tatrānukampāyāḥ pañcādhiṣṭhānāni / katamāni pañca / duḥkhitāḥ sattvā duścaritacāriṇaḥ pramattā mithyāpratipannāḥ kleśānuśayitāśca / nārakānsattvānupādāya śeṣāṃ keṣāṃcitsattvānāṃ duḥkhā vedanā prābandhikī santatisamārūḍhā vartate / (dutt 208) ime [te] sattvā duḥkhitā ityucyante / ye punarnāvaśyaṃ duḥkhitāapi tu bahulaṃ kāyaduścaritamadhyācaranti vāgduścaritaṃ manoduścaritamadhyācaranti / tatra cābhiratarūpā viharanti / ime sattvā duścaritacāriṇa ityucyante tadyathā aurabhrika-śaukarika-kaukkuṭikaprabhṛtayaḥ / ye punarnāvaśyaṃ duḥkhitā na duścaritacāriṇo 'pi tvadhyavasitāḥ kāmānupabhuñjate naṭanartakahāsakalāsakaprekṣaṇaparā viharanti ātmopalāḍanaparāḥ / ime sattvāḥ pramattā ityucyante tadyathā tadekatyāḥ kāmopabhoginaḥ / ye punarnāvaśyaṃ duḥkhitā na duścaritacāriṇo na vāpi pramattāḥ api tu dṛṣṭivipattimāśritya duḥkhavimokṣāya pratipannāḥ / ime sattvā mithyāpratipannā ityucyante tadyathā kāmānutsṛjya durākhyāte dharmavinaye pravrajitāḥ / ye punaḥ sattvā nāvaśyaṃ duḥkhitā vistareṇa yāvan na mithyāpratipannāḥ api tu sakalabandhanāśca vikalabandhanāśca kleśaiḥ ime sattvāḥ kleśānuśayitā ityucyante tadyathā ye ca samyak prayuktāḥ pṛthagjanā kalyāṇakā ye ca śaikṣāḥ etāvadanukampādhiṣṭhānaṃ bodhisattvānāṃ yenādhiṣṭhānena yenālambanenānukampā pravartate / nāta uttari nāto bhūyaḥ / pañcemāni bodhisattvānāṃ priyavāditāyā adhiṣṭhānāni / katamāni pañca / samyagālapanā samyagānandanā samyagāśvāsanā samyakpravāraṇā nyāyopadeśaśca / teṣāṃ punaḥ pratibhāgo veditavyaḥ / tadyathā saṃgrahavastupaṭale / ebhiḥ paccabhiradhiṣṭhānairebhirālambanairbodhisattvānāṃ priyavāditā pravartate / nāta uttari nāto bhūyaḥ / pañcemāni bodhisattvasya vairyādhiṣṭhānāni veditavyāni / katamāni pañca / yaireva pañcabhirākārairbodhipakṣapaṭale dhṛtibalādhānatā bodhisattvānāmuktā tānyeva bodhisattvasya vairyādhiṣṭhānāni ve ditavyāni / yairadhiṣṭhānairyairālambanairbodhisattvasya vairya pravartate / nāta uttari nāto bhūyaḥ / pañcemāni bodhisattvasya muktahastatāyā adhiṣṭhānāni / katamāni pañca / abhīkṣṇadānatā pramuditadānatā satkṛtyadānatā asaṃkliṣṭadānatā aniśrityadānatā ca / eṣāṃ punarvistareṇa vibhāgo veditavyaḥ / tadyathā dānapaṭale / ebhiradhiṣṭhānairebhirālambanairbodhisattvānāṃ muktahastatā pravartate / nāt uttari nāto bhūyaḥ / pañcemāni bodhisattvasya gambhīrārthasandhinirmocanatāyā adhiṣṭhānāni / katamāni pañca / ye te tathāgatabhāṣitāḥ sūtrāntāḥ gambhīrāgambhīrāvabhāṣāḥ śūnyatā-pratisaṃyuktā idaṃpratyayatā / pratītyasamutpādānulomāḥ / idaṃ prathamamadhiṣṭhānam / vinaye vā punarāpattikauśalyamāpattivyutthāna-kauśalyaṃ ca / idaṃ dvitīyamadhiṣṭhānam / mātṛkāyāṃ vā punaraviparītaṃ dharmalakṣaṇavyavasthānam / idaṃ tṛtīyamadhiṣṭhānam / ābhiprāyikanigūḍhadharmasaṃjñārthavibhāvanatā / idaṃ caturthamadhiṣṭhānam / sarvadharmāṇāñca dharmārthanirvacanaprakārabhedaḥ / idaṃ pañcamamadhiṣṭhānam / yenādhiṣṭhānena yenālambanena bodhisattvānāṃ gambhīrārthasandhinirmocanatā pravartate / nāta uttari nāto bhūyaḥ / anukampā bodhisattvasya sattveṣvādita eva tāvadvairaprahāṇāya saṃvartate / tathānukampako bodhisattvaḥ sarvasattvārthakriyāsu adinamanāḥ prayujyate / tasmiṃśca prayoge na parikhidyate / anukampā tad-bahulavihāritā cāsyānavadyadṛṣṭadharmasukhavihārāya parānugrahāya ca saṃvartate / ye ca bhagavatā maitryā anuśaṃsā uktānāsya kāye viṣaṃ krāmati na śasramityevamādayaḥ / te 'pyanukampakasya bodhisattvasya sarve veditavyāḥ / ityayamanukampāyā bodhisattvānāṃ phalānuśaṃso draṣṭavyaḥ / priyavādī bodhisattvo dṛṣṭe dharme caturvidhaṃ vāgdoṣaṃ vijahāti mṛṣāvādaṃ paiśūnyaṃ ṣāruṣyaṃ sambhinnapralāpañca / sā cāsya bāgātmānugrahāya parānugrahāya ca pravṛttā bhavati / dṛṣṭa eva ca dharme āyatyāṃ ca priyavādī bodhisattvaḥ ādeyavacano bhavati grāhyavacanaḥ / ityayaṃ bodhisattvasya priyavāditāyāḥ [phalā]nuśaṃso veditavyaḥ / dhīro bodhisattvo dṛṣṭe [tāvata] dharme sarveṇa sarvamālasyakausīdyāpagato bhavati pramuditacittaśca / bodhisattvaśīlasaṃvarasamādānaṃ karoti / kṛtvā ca na (dutt 210) viṣīdati / ātmānaṃ ca parañca kṣāntyānugṛhṇāti / āyatyāṃ ca sarvabodhisattvakṛtyasamārambheṣu prakṛtyā dṛḍhasamāraṃbho bhavati / nākṛtvā vinivartate / itīme bodhisattvānāṃ vairyaphalānuśaṃsā veditavyā / muktahastatāyā gambhīrārthasandhinirmocanatāyāśca phalānuśaṃsā veditavyāḥ / tadyathā prabhāvapaṭale dānaprabhāve prajñāprabhāve ca / ayameṣāṃ bodhisattvavijñānāṃ phalānuśaṃsaḥ / kaścaiṣāmanukramaḥ / pūrvaṃ tāvadbodhisattvo 'nukampayā sattvānanugṛhṇāti teṣu ca sāpekṣo bhavatyarthakāmaḥ / tataścākuśalātsthānādvyutthāpya kuśale sthāne pratiṣṭhāpanāya yuktiṃ bhāṣate grāhayati vyapadiśati / evamavatīrṇeṣu ca sattveṣu sattvavipratipattiṣu [ca] kleśaviprakṛtāsvarthavidhāsu vimardasaho bhavati / pratipattiviprati[patti]sthitānāṃ sattvānāmanutsargatayā / sa evaṃ dhīraḥ ekatyānsattvānāmiṣasaṃgraheṇa paripācayati ekatyāndharmasaṃgraheṇa tadekatyāṃstadubhābhyāṃ dharmābhiṣasaṃgrahābhyām / ayameṣāṃ pañcānāṃ bodhisattvaliṅgānāmanukramo veditavyaḥ / pañcemāni bodhisattvaliṅgāni ṣaṭpāramitāḥ / āsāṃ ṣaṇṇāṃ pāramitānāṃ katamayā pāramitayā katamadbodhisattvaliṅgaṃ saṃgṛhītam / anukampā dhyānapāramitayā saṃgṛhītā / priyāvāditā śīlapāramitayā prajñāpāramitayā ca saṃgṛhītā / vairyaṃ vīryapāramitayā kṣāntipāramitayā prajñāpāramitayā ca saṃgṛhītam / muktahastatā dānapāramitāyaiva saṃgṛhītā / gambhīrārthasandhinirmocanatā dhyānapāramitayā prajñāpāramitayā ca saṃgṛhītā evamimāni [pañca bodhi]sattvaliṅgāni pañcaparivartena veditavyāni / svabhāvato 'dhiṣṭhānataḥ phalānusaṃśato 'nukramataḥ saṃgrahataśca veditavyāni / iti bodhisattvabhūmāvādhārānudharme yogasthāne prathamaṃ bodhisattvaliṅgapaṭalam / pakṣapaṭalam (chapter 2.2) uddānam / sukṛtakarmāntatā kauśalyaṃ parānugrahaḥ pariṇāmanaṃ ca paścimam / gṛhipakṣe vā pravrajitapakṣe vā vartamānasya bodhisattvasya samāsataścatvāro dharmā veditavyāḥ / yeṣu gṛhī pravrajito va bodhisattvaḥ śikṣamāṇaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbudhyante / katame catvāraḥ / sukṛtakarmāntatā kauśalyaṃ parānugrahaḥ pariṇāmanā ca / tatra katamā bodhisattvasya sukṛtakarmāntatā / yā pāramitāsu niyatakāritā nipuṇakāritā nityakāritā anavadyakāritā ca / kathañca bodhisattvo niyatakārī bhavati yaduta dāne / iha bodhisattvaḥ saṃvidyamāne deyadharme yācanake samyak prapyupasthite apakāriṇyupakāriṇi vā guṇavati doṣavati vā 'vaśyaṃ dadāti / nāsya dānacittaṃ kaścidvikampayituṃ samartho bhavati manuṣyo vā 'manuṣyo vā śramaṇo vā brāhmaṇo vā kaścidvā punarloke sahadharmeṇa / kathaṃ ca bodhisattvo nipuṇakārī bhavati yadut dāne / iha bodhisattvaḥ saṃvidyamāne deyadharme samyak pratyupasthite yācanake sarvaṃ dadāti / nāstyasya kiñcidyadaparityājyaṃ bhavati sattvebhyaḥ ādhyātmikamapi vastu prāgeva bāhyam / kathaṃ ca bodhisattvo nityakārī bhavati yaduta dāne / iha bodhisattvo aparikhidyamāno dānena satatasamitameva sarvakālaṃ yathotpannaṃ dānaṃ dadāti / kathaṃ ca bodhisattvaḥ anavadyakārī bhavati yaduta dāne / iha bodhisattvo yattatsaṃkliṣṭaṃ dānaṃ varṇitaṃ dānapaṭale tatsaṃkliṣṭaṃ varjayitvā asaṃkliṣṭaṃ dānaṃ dadāti / evaṃ hi bodhisattvaḥ sukṛtakārī bhavati yaduta dāne / yathā dāne evaṃ śīlakṣāntivīryadhyānaprajñāpāramitāsu (dutt 212) yathāyogaṃ veditavyam / eta eva catvāra ākārā niyatakāritā nipuṇakāritā nityakāritā anavadyakāritā ca / tatra katamadbodhisattvasya kauśalyam / tatsamāsato daśavidhaṃ veditavyam pratihatānāṃ sattvānāṃ pratighātāpanayāyopāyakauśalyam / madhyasthānāmavatāraṇāya avatīrṇānāṃ paripācanāya paripakvānāṃ vimocanāyopāyakauśalyam / laukikeṣu sarvaśāstreṣu kauśalyam / bodhisattvaśīlasaṃvarasamādāne skhalitapratyavekṣaṇākauśalyam samyakpraṇidhānakauśalyam / [śrāvakayānakauśalyaṃ] pratyekabuddhāyānakauśalyam mahāyānakauśaśalyañca / eṣāṃ sarveṣāmeva kauśalyānāṃ pūrvavadyathāyogaṃ tatra tatrāsyāmeva bodhisattvabhūmau pravibhāgo veditavyaḥ / etāni punarbodhisattvasya daśa kauśalyāni pañcakṛtyāni kurvanti / pūrvakaiścaturbhiḥ kauśalyairbodhisattvaḥ sattvān svārthe sanniyojayati / laukikeṣu sarvaśāstreṣu kauśalyena bodhisattvaḥ sarvaparapravādānabhibhavati / bodhisattvaśīlasaṃvarasamādāne skhalitapratyavekṣaṇākauśalyena bodhisattvaḥ āpattiṃ [na] vāpadyate / āpanno vā yathādharmaṃ pratikaroti / suviśuddhaṃ śīlasaṃvarasamādānaṃ parikarṣati / samyak praṇidhānakauśalyena bodhisattvaḥ āyatyāṃ sarvābhipretārthasamṛddhimadhigacchati / tribhinnaṃ kauśalyairbodhisattvo yathā gotrendriyādhimuktānāṃ tadupamaṃ dharmaṃ deśayati / anukūlāṃ yuktiṃ vyapadiśati / evamebhirdaśabhiḥ kauśalyairbodhisattvaḥ pañcakṛtyāni karoti / yairasya pañcabhiḥ kṛtyaiḥ sarvakṛtyasamāptirbhavati / dṛṣṭadhārmikasāṃparāyikaṃ cārthamārabhya / tatra katamo bodhisattvasya parānugrahaḥ / iha bodhisattvaścatvāri saṃgrahavastūni niśritya dānaṃ priyavāditāmarthacaryāṃ samānārthatāñca tadekatyānāṃ sattvānāṃ hitamapyupasaṃharati / sukhamapyupasaṃharati / [hitasukhamapyupasaṃharati /] ayaṃ bodhisattvānāṃ parānugrahasya samāsanirdeśaḥ / vistaranirdeśaḥ punaḥ pūrvavadveditavyaḥ tadyathā svaparārthapaṭale / tatra katamā bodhisattvasya pariṇāmanā / iha bodhisattvo yatkiñcidebhistribhirmukhairupacitopacitaṃ kuśalamūlaṃ sukṛtakarmāntatayā kauśalyena parānugraheṇa ca tatsarvamatītānāgatapratyutpannamanuttarāyāṃ samyaksaṃbodhau ghanarasena prasādena pariṇāmayati / na tasya kuśalamūlasyānyaṃ phalavipākaṃ pratikāṃkṣati nānya[trā]nuttarāmeva samyaksaṃbodhim / ye ca kecidbhagavatā gṛhiṇāṃ vā pravrajitānāṃ vā bodhisattvānāṃ śikṣādharmā vyapadiṣṭāḥ sarveṣāṃ teṣāmeṣveva caturṣu saṃgraho veditavyaḥ sukṛtakarmāntatāyāṃ kauśalye parānugrahe pariṇāmanāyāṃ ca / tasmādevaṃ sukṛtakarmāntasya bodhisattvasya kuśalasya parānugrahapravṛttasya pariṇāmakasya evaṃ duṣprāpā duradhigamā ca bodhirāsannā samāsannā veditavyā / atītānāgatapratyutpanneṣvadhvasu ye kecidbodhisattvā gṛhi-pravrajita pakṣeṣu śikṣamāṇā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhavanto 'bhisaṃbhotsyante 'bhisaṃbudhyante ca sarve te ebhireva caturbhirdharmaiḥ / nāta uttari nāto bhūyaḥ / evamapi caturṣu dharmeṣu samyakprayukto gṛhī pravrajito vā bodhisattvo bhavati / api tu gṛhiṇo bodhisattvasyāntikātpravrajitasya bodhisattvasya sumahān viśeṣaḥ / sumahān nānākaraṇaṃ veditavyam / tathāhi pravrajito bodhisattvaḥ parimukto bhavatyādita eva tāvanmātāpitṛputtadārādikalatraparigrahadoṣāt / aparimuktastu gṛhī veditavyaḥ / punaḥ pravrajito bodhisattvaḥ parimukto bhavati tasyaiva parigrahasyārthe kṛṣivaṇijyā-rājapauruṣyādi-parikleśe vyāsaṅgaduḥkhebhyaḥ / aparimuktastu gṛhī veditavyaḥ / punaḥ pravrajito bodhisattva ekāntasaṅkalīkṛtaṃ brahmacaryaṃ śaknoti carituṃ [na tu] gṛhī bodhisattvaḥ / punaḥ pravrajito bodhisattvaḥ sarveṣu bodhipakṣyeṣu dharmeṣu kṣiprābhijño bhavati / yadyadeva kuśalamārabhate tatra tatraiva laghuladhveva niṣṭhāṃ gacchati / na tu tathā gṛhī bodhisattvaḥ / punaḥ pravrajito bodhisattvaḥ pareṣāṃ vrataniyame sthitatvād ādeyavacano bhavati / na tu tathā gṛhī bodhisattvaḥ / ityevaṃbhāgīyairdharmaiḥ sumahadantaraṃ gṛhi-pravrajitayorbodhisattvayorveditavyam / iti bodhisattvabhumāvādhārānudharme yogasthāne dvitīyaṃ pakṣapaṭalam / adhyāśayapaṭalam (chapter 2.3) uddānam / vātsalyaṃ sarvasattveṣu saptākāraṃ hi dhīmatām / pañcadaśāśayāsteṣāṃ daśa kṛtyakarā matāḥ // saptākāraṃ bodhisattvānāṃ sattveṣu vātsalyaṃ pravartate yena vātsalyenopetā bodhisattvāḥ kalyāṇāśayāḥ paramakalyāṇāśayā ityucyante / saptākāraṃ vātsalyaṃ katamat / abhayaṃ yuktamakhedamayācitamanāmiṣaṃ vistīrṇaṃ samañceti / na hi bodhisattvaḥ kasyacidbhayādvatsalo bhavati / ānulomikena kāyavāṅmanaskarmaṇā samudācarati manāpena hitasukhena ca / na ca punarbodhisattvasya sattveṣu yogarahitaṃ vātsalyaṃ pravartate tadyathā adharme 'vinaye 'satyasamudācāre asthāne samādāpanatāyai / tathā ca bodhisattvo vatsalo bhavati sattveṣu yathā teṣāmarthe sarvārambhairna parikhidyate / ayācita eva ca bodhisattvaḥ sattveṣu vatsalo bhavati na tu kenacidyācitaḥ / nirāmiṣeṇa ca cittena vatsalo [bhavati] na parataḥ pratyupakāraṃ pratikāṃkṣamāṇaḥ paratra ca vipākamiṣṭaṃ pratyāśaṃsamāna iti niṣkāraṇavatsalo bhavati sattveṣu bodhisattvaḥ / vipulañca tadbodhisattvasya vātsalyaṃ bhavati sattveṣu na parīttam / tathā ca vipulaṃ bhavati yathaiṣāṃ sattvānāmantikādbodhisattvaḥ sarvākāramapyapakāraṃ labhamāno notsṛjati ātmānaṃ kāmamapriyaṃ karoti / na tu kenacitparyāyeṇa pareṣāṃ pāpakarmecchati / tatpunarevaṃ lakṣaṇameva guṇayuktaṃ vātsalyaṃ bodhisattvānāṃ sarvasattveṣveva samamāsamanta sattvadhātuprādeśikaḥ / evamanena saptākāreṇaiva vātsalyena yuktā bodhisattvāḥ kalyāṇāśayāḥ paramakalyāṇāśayā ityucyante / tatra śraddhāpūrvaṃko dharmavicayapūrvakaśca buddhadharmeṣu yo 'dhimokṣaḥ pratyavagamo niścayo bodhisattvasya so 'dhyāśaya ityucyate / te punaradhyāśayā bodhisattvasya samāsataḥ pañcadaśa veditavyāḥ / katame pañcadaśa / agryāśayo vṛttāśayaḥ pāramitāśayaḥ tattvārthāśayaḥ prabhāvāśayaḥ hitāśayaḥ sukhāśayo vinirmuktāśayaḥ dṛḍhāśayaḥ avisaṃvādanāśayaḥ aśuddhāśayaḥ śuddhāśayaḥ suśuddhāśayaḥ nigṛhītāśayaḥ sahajaścāśayaḥ / tatra yo buddhadharmasaṃgharatneṣu bodhisattvasyādhyāśayaḥ so 'gryāśaya ityucyate / bodhisattvaśīlasaṃvarasamādāne yo 'dhyāśayo 'yaṃ vṛttāśaya ityucyate / dānaśīlakṣāntivīryadhyānaprajñāsamudāgamāya yo 'dhyāśayo 'yaṃ pāramitāśaya ityucyate / dharmapugdalanairātmye paramārthe ca dharmatathatāyāṃ gambhīrāyāṃ yo 'dhyāśayo 'yaṃ tattvārthāśaya ityucyate / buddhabodhisattvānāmacintye 'bhijñāprabhāve sahaje vā prabhāve yo 'dhyāśayo 'yaṃ prabhāvāśaya ityucyate / sattveṣu kuśalopasaṃhartukāmatā hitāśaya ityucyate / sattveṣvevānugrahopasaṃhartukāmatā sukhāśaya ityucyate / sattveṣveva nirāmiṣacittatā iṣṭe ca vipāke niṣpratibaddhacittatā vinirmuktāśaya ityucyate / anuttarāyāṃ samyaksaṃbodhau yā citaikāntikatāyaṃ dṛḍhāśaya ityucyate / sattvārthopāye bodhyupāye aviparītajñānasahagato 'dhimokṣaḥ avisaṃvādanāśaya ityucyate / sarvasyāmadhimuktivaryābhūmau yo 'dhyāśayo bodhisattvānāṃ so 'śuddhāśaya ityucyate / śuddhāśayabhūmimupādāya yāvanniyatacaryābhūmeradhyāśayo bodhisattvānāṃ śuddhāśaya ityucyate / niṣṭhāgamanabhūmāvadhyāśayo bodhisattvānāṃ suśuddhāśaya ityucyate / tatra yo hi [a]śuddhāśayaḥ sa eva nigṛhī[tāśaya] ityucyate pratisaṃkhyānakaraṇīyatayā / yaḥ punaḥ śuddhaḥ suśuddhaścādhyāśayaḥ sa sahajo 'dhyāśaya ityucyate prakṛtyā tanmayatayā āśrayasusaṃniviṣṭatayā ca / ityebhirbodhisattvāḥ pañcadaśabhiḥ kalyāṇairadhyāśayaiḥ sarvabhūmigataiḥ samāsato daśakṛtyāni kurvanti / katamāni daśa / agryāśayena ratnapūjāṃ sarvākārāṃ prayojayanti sarvabodhisambhārāṇāmagryabhūtām / vṛttāśayena bodhisattvaśīlasaṃvarasamādāne (dutt 216) jīvitahetorapi [na] saṃcintyāpattimāpadyante / āpannāśca tvaritatvaritaṃ pratideśayanti / pāramitāśayena kuśalānāṃ dharmāṇāṃ bhāvanāsātatyakriyayā 'pramādavihāriṇo bhavanti paramāpramādavihāriṇaśca / tattvārthādhyāśayenāsaṃkliṣṭacittāśca saṃsāre sattvahetoḥ saṃsaranti / avinirmukta-nirvāṇādhyāśayāśca bhavanti / prabhāvādhyāśayena ghanarasaṃ ca śāsane prasādaṃ pravedayanti / bhāvanāyāṃ ca sārasaṃjñinaḥ spṛhājātā bahulaṃ viharanti / na tu śrutamātracintāmātrasaṃtuṣṭāḥ / hitāśayena sukhāśayena vinirmuktāśayena ca sarvākarāsu sattvārthakriyāsu prayujyante / prayuktāśca na parikhidyante / dṛḍhāśayena uttaptavīryā vipulavīryāḥ samārambhā viharanti / na śithilaprayogāḥ / na chidraprayogāḥ / avisaṃvādanādhyāśayena kṣiprābhijñā bhavanti teṣu teṣu kuśaladharmābhinirhāreṣu / na cālpamātrakeṇāvaramātrakeṇa hīnena viśeṣādhigamena tuṣṭimāpadyante / nigṛhītenādhyāśayena sahajādhyāśayamākarṣanti / sahajena punaradhyāśayena kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyante arthāya hitāya sukhāya devamanuṣyāṇām / tatra ye kecidbhagavatā bodhisattvānāmadhyāśayā ākhyātāḥ prajñaptāḥ prakāśitāsteṣu teṣvadhikaraṇeṣu teṣāṃ sarveṣāmebhireva pañcadaśabhiradhyāśayaiḥ saṃgraho veditavyaḥ / tasmādatītānāgatapratyutpanneṣvadhvasu ye bodhisattvāḥ kalyāṇairadhyāśayairanuttarāṃ samyaksaṃbodhimabhisaṃbuddhavanto 'bhisaṃbhotsyante 'bhisaṃbudhyante ca sarve ta ebhireva pañcadaśabhiradhyāśayaiḥ / nāta uttari nāto bhūyaḥ / evamete pañcadaśa bodhisattvādhyāśayā mahāphalānuśaṃsāḥ / tasmāttānāśritya bodhisattvo 'nuttarāṃ samyaksaṃbodhimadhigacchediti / iti bodhisattvabhūmāvādhārānudharme yogasthāne tṛtīyamadhyāśayapaṭalam / vihārapaṭalam (chapter 2.4) uddānam / gotraṃ tathā 'dhimuktiśca pramudito 'dhiśīlamadhicitam / trayaḥ prajñā dve animittesābhogaśca anābhogaśca / pratisaṃvidaśca paramaśca syāttathāgatottamo vihāraḥ // evaṃ gotrasaṃpadamupādāya yathoktāyāṃ bodhisattvaśikṣāyāṃ śikṣamāṇānāṃ yathokteṣu ca bodhisattvaliṅgeṣu saṃdṛśyamānānāṃ bodhisattvapakṣyaprayogeṣu ca samyak prayuktānāṃ bodhisattvādhyāśayāñca yathoktāṃ viśodhayatāṃ bodhisattvānāṃ samāsato dvādaśabodhisattvavihārā bhavanti / yairbodhisattvavihāraiḥ sarvā bodhisattvacaryā saṃgṛhītā veditavyāḥ / trayodaśaśca tathāgato vihāro yo 'sya bhavatyabhisaṃbodherniruttaro vihāraḥ / tatra dvādaśabodhisattvavihārāḥ katame / [gotravihāraḥ /] adhimukticaryāvihāraḥ / pramuditavihāraḥ / adhiśīlavihāraḥ / adhicittavihāraḥ / adhiprajñavihārāstrayaḥ / bodhipakṣyapratisaṃyuktaḥ / satyapratisaṃyuktaḥ / pratītyasamutpādapravṛttinivṛttipratisaṃyuktaśca / iti yena [ca] bodhisattvastattvaṃ paśyati yañca tattvaṃ paśyati tasya ca tattvasyājñānād yathā pravṛttirduḥkhasya jñānācca punarapravṛttirduḥkhasya bhavati sattvānām / tadetadbodhisattvasya tribhirmukhaiḥ prajñayā vyavacārayataḥ trayoradhiprajñavihārā bhavanti / sābhisaṃskāraḥsābhāgo niśchidramārgavāhano nirnimitto vihāraḥ / anabhisaṃskāro 'nābhogamārgavāhano nirnimitta eva vihāraḥ / [pratisaṃvidvihāraḥ] paramaśca pariniṣpanno bodhisattvavihāraḥ / ime te dvādaśa[vidhā] bodhisattvānāṃ bodhisattvavihārāḥ / yairvihāraireṣāṃ sarvavihārasaṃgrahaḥ sarvabodhisattvacaryāsaṃgraho bhavati / tāthāgataḥ (dutt 218) punarvihāro yaḥ sarvabodhisattvavihārasamatikrāntasyābhisaṃbuddhabodhervihāraḥ tatra tathāgatasya paścimasya vihārasya pratiṣṭhāyogasthāne paścime sākalyena nirdeśo bhaviṣyati / dvādaśānāṃ punarbodhisattvavihārāṇāṃ yathā vyavasthānaṃ bhavati tathā nirdekṣāmi / katamaśca bodhisattvasya gotravihāraḥ / kathaṃ ca bodhisattvo gotrastho viharati / iha bodhisattvo gotravihārī prakṛtibhadrasantānatayā prakṛtyā bodhisattvaguṇairbodhisattvārhaiḥ kuśalairdharmaiḥ samanvāgato bhavati / tatsamudācāre saṃdṛśyate / prakṛtibhadratayaiva na haṭhayogena tasmin kuśale pravarttate / api tu pratisaṃkhyānataḥ sāvagrahaḥ sambhṛto bhavati / sarveṣāṃ ca buddhadharmāṇāṃ gotravihārī bodhisattvo bījadharo bhavati / sarvabuddhadharmāṇāmasya [sarva]bījānyātmabhāvagatānyāśrayagatāni vidyante / audārikamalavigataśca bodhisattvo gotravihārī bhavati / abhavyaḥ sa tadrūpaṃ [saṃ]kleśaparyavasthānaṃ sammukhīkartum / yena paryavasthānena paryavasthitaḥ anyatamadānantaryakarma samudācaret / kuśalamūlāni vā samucchindyāt / yaśca vidhirgotrasthasya gotrapaṭale nirdiṣṭaḥ / sa gotravihāriṇo bodhisattvasya vistareṇa veditavyaḥ / [iti] ayamucyate bodhisattvasya gotravihāraḥ / tatra katamo bodhisattvasyādhimukticaryāvihāraḥ / iha bodhisattvasya prathamaṃ cittotpādamupādāya aśuddhādhyāśayasya yā kācidbodhisattvacaryā ayamasyādhimukticaryāvihāra ityucyate / tatra gotravihārī bodhisattvastadanyeṣāṃ [sarveṣāṃ] bodhisattvavihārāṇāmekādaśānāṃ tāthāgatasya ca vihārasya hetumātre vartate hetu parigraheṇa / no tu tena kaścitu tadanyo bodhisattvavihāra ārabdho bhavati na pratilabdho na viśodhitaḥ / kutaḥ punastathāgatavihāraḥ / adhimukticaryāvihāriṇā punarbodhisattvena sarve bodhisattvavihārāstāthāgataśca vihāra ārabdhā bhavanti (dutt 219) no tu pratilabdhā na viśodhitāḥ / sa eva tvadhimukticaryāvihāraḥ pratilabdho bhavati / tasyaiva cāyaṃ viśuddhaye pratipannaḥ / adhimukticaryāvihāre pariśuddhe pramuditavihāraṃ pūrvārabdhameva pratilabhate / tasyaiva ca viśuddhaye pratipanno bhavati / pramudita vihāre pariśuddhe 'dhiśīlavihāraṃ pūrvārabdhameva pratilabhate / tasyaiva ca viśuddhaye pratipanno bhavati / evaṃ vistareṇa yāvatparamaḥ paraniṣpanno bodhisattvavihāro veditavyaḥ / parame pariniṣpanne bodhisattvavihāre pariśuddhe 'nantaraṃ pūrvārabdhasya tātathāgatasya vihārasya sakṛtpratilambho viśuddhiśca veditavyā / idaṃ tāthāgatavihāre bodhisattvavihārebhyo viśeṣaṇaṃ veditavyam / tatra katamo bodhisattvasya pramuditavihāraḥ / yaḥ śuddhāśayasya bodhisattvasya vihāraḥ / tatra katamo bodhisattvasyādhiśīlavihāraḥ / yo 'dhyāśayaśuddhinidānena prakṛtiśīlena saṃyuktastasya vihāraḥ / tatra katamo bodhisattvasyādhicittavihāraḥ / yo 'dhiśīlavihāra viśuddhinidānailaukikadhyānasamādhisamāpattibhirvihāraḥ / tatra katamo bodhisattvasya bodhipakṣyapratisaṃyukto 'dhiprajñavihāraḥ / yo laukikaṃ jñānaviśuddhisanniśrayabhūtaṃ samādhiṃ niśrṛtya satyāvabodhāya samyak smṛtyupasthānādīnāṃ saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇāṃ pravicayavihāraḥ / tatra katamo bodhisattvasya satyapratisaṃyukto 'dhiprajñavihāraḥ / yo bodhipakṣyapravicayaṃ niśritya yathāvatsatyāvabodhavihāraḥ / tatra katamo bodhisattvasya pratītyasamutpādapravṛttinivṛttipratisaṃyukto 'dhiprajñavihāraḥ / yastameva satyāvabodha[madhi]patiṃ kṛtvā tadajñānāt sahetukaduḥkhapravṛti / pravicayaprabhāvitastajjñānācca sahetukaduḥkhanirodhapravicayaprabhāvito vihāraḥ / tatra katamo bodhisattvānāṃ sābhisaṃskāraḥ sābhogo nirnimitto vihāraḥ / yastameva trividhamapyadhiprajñavihāramadhipatiṃ kṛtvā 'bhisaṃskāreṇābhogena niśchidranirantaraḥ sarvadharmeṣu tathatā-nirvikalpaprajñābhāvanā sahagato vihāraḥ / tatra katamo bodhisattvānāṃ anabhisaṃskāro 'nābhogo nirnimitto vihāraḥ / (dutt 220) yastasyaiva pūrvakasya nirnimittasya vihārasya bhāvanā-bāhulyāt svarasenaiva niśchidranirantara-vāhirmārgānugato vihāraḥ / tatra katamo bodhisattvānāṃ pravisaṃvidvihāraḥ / yastameva supariśuddhaṃ niścalaṃ prajñāsamādhiṃ niśritya mahāmativaipulyamanuprāptasya pareṣāṃ dharmasamākhyānānuttaryamārabhya dharmāṇāṃ paryāyārtha-nirvacanaprabhedapravicayavihāraḥ / tatra katamo bodhisattvasya paramo vihāraḥ / yatra sthito bodhisattvo bodhisattvamārganiṣṭhāgato 'nuttarāyāṃ samyaksaṃbodhau mahādharmābhiṣekaprāpta ekajātipratibaddho vā bhavati caramabhaviko vā / yasya vihārasyānantaraṃ saṃhitamevānuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvabuddhakāryaṃ karoti / tatrādhimukticaryāvihāre [bodhisattvo] bodhisattvabhāvanāyāṃ parīttakārī bhavati cchidrakārī aniyatakārī punarlābhaparihāṇitaḥ / pramuditavihāre bodhisattvastasyāmeva bodhisattvabhāvanāyāṃ vipulakārī bhavatyacchidrakārī niyatakārī yathāpratilabdhāparihāṇitaḥ / yathā pramuditavihāre evaṃ yāvat triṣvadhiprajñavihāreṣu / pratharma nirnimittaṃ vihāramupādāya yāvatparamādbodhisattvavihārādbodhisattvo bodhisattvabhāvanāyāṃ apramāṇakārī bhavatyacchidrakārī niyatakārī ca / tatrādhimukticaryāvihāre bodhisattva-nirnimittabhāvanāyāḥ samārambho veditavyaḥ / pramuditavihāre 'ghiśīlādhicittādhiprajñavihāreṣu ca tasyā bodhisattva-nirnimittabhāvanāyāḥ pratilambho veditavyaḥ / prathame 'nimittavihāre samudāgamo dvitīye 'nimittavihāre bodhisattva-nirnimittabhāvanāyāḥ pariśuddhirveditavyā / pratisaṃvidvihāre parame ca vihāre tasyā eva bodhisattva-nirnimitta-bhāvanāyāḥ phalapratyanubhāvanā veditavyā / adhimukticaryāvihāre vartamānasya bodhisattvasya ke ākārāḥ kāni liṃgāni kāni nimittāni bhavanti / adhimukticaryā-vihāre vartamāno bodhisattvaḥ pratisaṃkhyānabaliko bhavati / bodhisattvakṛtyaprayogeṣu pratisaṃkhyāya prajñayā prayujyate / no tu prakṛtyā tanmayatayā / dṛḍhāyāḥ sthirāyāḥ avivartayā bodhisattvabhāvanāyāḥ alābhī bhavati / yathā bhāvanāyā evaṃ bhāvanāphalasya vividhānāṃ pratisaṃvidabhijñāvimokṣasamādhisamāpattīnām / (dutt 221) pañca ca bhayānyasamatikrānto bhavati / ajīvikābhayamaślokabhayaṃ maraṇabhayaṃ durgatibhayaṃ pariṣadśāradyabhayaṃ ca / pratisaṃkhyāya ca sattvārtheṣu prayujyate na prakṛtyanukampā-prematayā / ekadā ca sattveṣu mithyāpi pratipadyate kāyena vācā manasā / ekadā viṣayeṣvapyadhyavasito bhavati / ekadā āgṛhīta-pariṣkāratāyāmapi saṃdṛśyate / śraddhāgāmī ca bhavati pareṣāṃ buddhabodhisattvānām / no tu pratyātmaṃ tattvajño bhavati yaduta tathāgataṃ vā ārabhya dharmaṃ vā saṃghaṃ vā tattvārthaṃ vā buddhabodhisattvaprabhāvaṃ vā hetuṃ vā phalaṃ vā prāptavyaṃ vā 'rthaṃ prāptyupāyaṃ vā gocaraṃ vā / parīttena ca śrutamayacintāmayena jñānena samanvāgato bhavati nāpramāṇena / tadapi cāsyaikadā saṃpramuṣyate / saṃpramoṣadharmo ca bhavati / duḥkhayā ca dhandhābhijñayā bodhisattva-pratipadā samanvāgato bhavati / na ca tīvracchando bhavati mahābodhau / nottaptavīryo na gambhīrasusanniviṣṭaprasādaḥ / triṣu ca sthāneṣu muṣita-smṛtirbhavati / viṣayeṣu manāpāmanāpeṣu rūpaśabdagandharasaspraṣṭavyadharmeṣvekadā viparyastacittatāyāḥ / upapattau tatra tatrātmabhāvāntare pratyājātasya pūrvakātmabhāvavismaraṇāt / uddiṣṭānāmudgṛhītānāṃ dharmāṇāṃ cirakṛtacirabhāṣitasya caikadā vismaraṇāt / evameṣu triṣu sthāneṣu muṣitasmṛtirbhavati / ekadā ca medhāvī bhavati dharmāṇāmudgrahaṇadhāraṇārthapraveśasamarthaḥ / ekadā na tathā / ekadā smṛtimān bhavati / ekadā muṣitasmṛtijātīyaḥ / na ca sattvānāṃ yathāvadvinayopāyābhijño bhavati / nāpyātmano buddhadharmābhinirhāropāyābhijñaḥ / haṭhena ca pareṣāṃ dharmaṃ deśayati / avavādānuśāsanīṃ vā pravartayati / sā cāsya haṭhena pravartitā na yathābhūtamājñāya / ekadā ca vandhyā bhavatyekadā cāvandhyā / rātrikṣiptānāmiva śarāṇāṃ yadṛcchāsiddhitāmupādāya / ekadā ca cittamapyutpāditaṃ mahābodhādutsṛjati / ekadā ca bodhisattvaśīlasaṃvarasamādānān nivartate notsahate vā / ekadā sattvārthakriyāprayukto 'pi khedamantarā kṛtvā tasmātsattvārthakriyāprayogāt pratinivartate / āśayataścātmanaḥ sukhakāmo bhavati pratisaṃkhyāya ca parasukhakāmaḥ / bodhisattvaskhaliteṣu ca parijñābahulo bhavati / no tu parijñāya parijñāyāśeṣa-prahāṇavān punaḥ punaḥ skhalitādhyācāratayā / ekadā neyaśca bhavatyasmādbodhisattvapiṭakadharmavinayāt / (dutt 222) ekadā gambhīrāmudārāṃ dharmadeśanāṃ śrutvā utvrasyati / bhavati cāsya cetaso vikampitatvaṃ vimatiḥ sandehaśca / sarveṇa ca sarvaṃ mahākaruṇāsamudācāravivarjito bhavati sattveṣu / alpena ca hitasukhopasaṃhāreṇa sattveṣu pratyupasthito bhavati / na vipulena nāprameyeṇa ca sarvāsu paripūrṇāsu yathānirdiṣṭāsu bodhisattvaśikṣāsu śikṣate / na ca sarvaiḥ paripūrṇairyathānirdiṣṭairbodhisattvaliṅgaiḥ samanvāgato bhavati / na ca sarveṣu yathānirdiṣṭeṣu bodhipakṣaprayogeṣu paripūrṇeṣu saṃdṛśyate / dūre cānuttarāyāṃ samyaksaṃbodherātmānaṃ pratyeti / na ca tathā nirvāṇe 'syādhyāśayaḥ sanniviṣṭo bhavati yathā saṃsārasaṃsṛtau / uttaptairacalaiśca kuśalairbodhipakṣyairdharmairasamanvāgato bhavati / itīmānyevaṃbhāgīyāni liṅgāni nimittānīme ākārā adhimukticaryāvihāre vartamānasya bodhisattvasya veditavyāḥ / adhimukticaryāvihāre mṛddhyāṃ kṣāntyāṃ vartamānasya bodhisattvasyaiṣāṃ yathā nirdiṣṭānāmākāraliṅga-nimittānāmadhimātratā veditavyā / madhyāyāṃ kṣāntau vartamānasya [madhyatā] veditavyā / adhimātrāyāṃ kṣāntau vartamānasya bodhisattvasyaiṣāmākāraliṅganimittānāṃ mṛdutā tanutvaṃ veditavyam / adhimātrāyāmeva kṣāntau vartamānasyaiṣāmākāraliṅganimittānāmaśeṣaprahāṇāmanantarañca pramuditavihārapraveśo bodhisattvasya veditavyaḥ pratilambhayogena / tasyāsya pramuditavihāravihāriṇa ete [sarva]dharmāḥ sarvena sarvaṃ na bhavanti ye 'dhimukticaryāvihāra-vihāriṇa ākhyātāḥ / etadviparyayeṇa ca sarve śuklapakṣyā dharmāḥ saṃvidyante / yairayaṃ samanvāgato bodhisattvaḥ śuddhāśaya ityucyate / kiñcāpyadhimukticaryāvihāre 'pi vartamānasya bodhisattvasya mṛdumadhyādhimātrayogenottarottarā śuddhiradhimokṣasyāsti / na tvasau adhyāśayaśuddhirityucyate / tat kasya hetoḥ / tathā hi so 'dhimokṣa ebhiranekavidhairupakleśairupakliṣṭaḥ pravartate / pramuditavihārasthitasya tu bodhisattvasya sarveṣāmeṣāmadhimokṣopakleśānāṃ prahāṇānnirūpakleśaḥ śuddho 'dhimokṣaḥ pravartate / tatrapramuditavihāre vartamānasya bodhisattvasya ke ākārāḥ kāni liṅgāni kāni nimittāni veditavyāni / iha bodhisattvo 'dhimukticaryāvihārāt pramuditavihāramanupraveśana-pūrvakañca bodhisattvapraṇidhānamanuttarāyāṃ samyaksaṃbodhau asupratividdhabodhya supratividdhabodhyupāyaṃ yadbhūyasā parapratyayagāsuniścitaṃ (dutt 223) prahāyānyadabhinavaṃ ṣaḍbhirākāraiḥ su[vi]niścitaṃ pratyātmaṃ bhāvānāmayaṃ bodhisattvapraṇidhānamutpādayati / sarvaṃ tadanyaśulkapraṇidhāna-samatikrāntamatulyamasādhāraṇaphalam / laukikaṃ ca tatsarva[loka]viṣaya-samatikrāntaṃ ca / sarvasattvaduḥkhaparitrāṇānugatatvāt sarvaśrāvakapratyekabuddhāsādhāraṇam / ekakṣaṇa[mātraṃ] samutpanne api tasmin praṇidhāne dharmaprakṛtiḥ sā tādṛśī yā 'prameyaśulkadharmeṣṭaphalā bhavati bodhisattvānām / nirvikārañca tatpraṇidhāna[ma]kṣayam / nāsya pratilabdhasya kenacitparyāyeṇa parihāṇiranyathābhāvo vā upalabhyate / viśeṣabhāgīyañca tadaparāntakoṭīpatitam / mahābodhiniṣṭhaṃ tat / punaretatsuviniścitaṃ bodhisattvapraṇidhānaṃ cittotpāde ityucyate / sa punareṣa cittotpādo bodhisattvasya samāsataścaturbhirākārairveditavyaḥ / katamaiścaturbhiḥ / ādita eva tāvatkīdṛśānāṃ bodhisattvānāṃ taccittamutpadyate / kiñcālambyotpadyate / kīdṛśañca kiṃ lakṣaṇaṃ kenātmanā utpadyate / utpanne ca tasmiścitte ko 'nuśaṃso bhavati / ityebhiścaturbhirākāraiḥ sa cittotpādo veditavyaḥ / tatrādhimukticaryāvihāriṇāṃ sarvākārasūpacitakuśalamūlānāṃ samāsataḥ samyagbodhisattvacaryāniryātānāṃ bodhisattvānāṃ taccittamutpadyate / āyatyāṃ samyagāśu sarvabodhisambhāraparipūriṃ sarvabodhisattva-sattvārthakriyāparipūrimanuttarasamyaksaṃbodhi sarvākāra-sarvabuddhadharmaparipūriṃ buddhakāryakriyāparipūriṃ ca samāsataḥ ālambanīkṛtya tadbodhisattvānāñcittamutpadyate / samyagāśu ca sarvākārasarvabodhisaṃbhārānukūlaṃ sarvasattveṣu sarvākārabodhisattvakṛtyānukūlamanuttara-samyaksaṃbodhisvayaṃbhūjñānapratilambhānukūlaṃ sarvākārabuddhakṛtyakaraṇānukūlaṃ taccittamutpadyate / tasya ca cittasyotpādādbodhisattvo 'tikrānto bhavati bālabodhisattvapṛthagjanabhūmim / avakrānto bhavati bodhisattvaniyāmam / jāto bhavati tathāgatakule / tathāgatasyaurasaḥ putro bhavati / niyataṃ saṃbodhiparāyaṇaḥ tathāgatavaṃśaniyato bhavati / sa ca tathābhūto 'vetyaprasādaprāptaḥ prāmodyabahulo bhavati / asaṃrambhāvihiṃsākrodhabahulaḥ (dutt 224) pareṣāṃ sarvākārāṃ bodhisattva-sattvārthakriyāṃ sarvākārāṃ bodhisaṃbhāraparipūriṃ sarvākārāṃ bodhiṃ buddhadharmāṃśca buddhakṛtyānuṣṭhānaṃ ca śuddhenādhyāśayenālambanīkurvan adhimucyamāno 'vataran etaddharmāśu-samudāgamo 'nukūlatāñcātmanaḥ sampaśyan pratyavagacchan prāmodyabahulo bhavati / kuśalenodāreṇa naiṣkramyopasaṃhitena nirāmiṣeṇāpratisamena kāyacittānugrāhakeṇa prāmodyena uttaptairacalairasmi kuśalairdharmaiḥ samanvāgataḥ / āsannībhūtaścāsmyanuttarāyāḥ samyaksambodheḥ / viśuddhaśca me ādhyāśayo mahābodhau / sarvāṇi ca me bhayānyapagatāni / iti ato 'pi prāmodyabahulo bhavati / tathā hyasya [suvi]niścitotpāditacittasya bodhisattvasya pañca bhayāni prahīṇāni bhavanti / suparibhāvitanairātmyajñānasyātmasaṃjñā tāvan na pravartate / kutaḥ punarasya ātma[sneho] vā upakaraṇasneho vā bhaviṣyati / ato 'sya jīvikābhayaṃ na bhavati / na ca pareṣamantikātkiñcitpratikāṃkṣati / evaṃkāmaśca bhavati / mayaivaiṣāṃ sattvānāṃ sarvārthā upasaṃhartavyā iti / ato 'sya aślokabhayaṃ na bhavati / ātmadṛṣṭivigamāccāsyātma[vigama]saṃjñā na pravartate / ato 'sya maraṇabhayaṃ na bhavati / maraṇāt me ūrdhvamāyatyāṃ niyataṃ buddhabodhisattvaiḥ samavadhānaṃ bhaviṣyatīti evaṃ niścito bhavati / ato 'sya durgatibhayaṃ na bhavati / ātmanaśca sarvaloke na paśyatyāśayena kañcitsamasamam / kutaḥ punaruttarataramiti / ato 'sya pariṣacchāradyabhayaṃ na bhavati / sa evaṃ sarva bhayāpagataḥ sarvagambhīṃranirdeśatrāsāpagataḥ sarvocchrayamānastaṃbhāpagataḥ sarvaparāpakāravipratipattiṣu dveṣāpagataḥ sarvalokāmiṣa harṣāpagataḥ akliṣṭatvādanupahatena uttaptatvādaprakṛtenāśayena sarvakuśaladharmasamudāgamāya dṛṣṭe ca dharme sarvākāraṃ bodhisattvavīryamārabhate śraddhādhipateyaṃ pūrvaṅgamāṃ kṛtvā / āyatyāñca yāni tāni pūrvanirdiṣṭāni bodhipakṣyapaṭale daśamahāpraṇidhānāni tānyasmin pramuditavihāre 'bhinirhṛtyāśaya-śuddhitāmupādāya agrayasattvadakṣiṇīyaśāstṛdharmasvāmipūjāyai mahāpraṇidhānaṃ tatpraṇīta-[sad]-dharmasandhāraṇāya dvitīyamanupūrvasaddharmapravartanāya tṛtīyaṃ tadanukūla-bodhisattvacaryācaraṇatāyai caturthaṃ tadbhājanasattvaparipācanatāyai (dutt 225) pañcamaṃ buddhakṣetreṣūpasaṃkramya tathāgatadarśanaparyupāsanasaddharmaśravaṇatāyai ṣaṣṭhaṃ svabuddhakṣetra-pariśodhanatāyai saptamaṃ sarvajātiṣu buddhabodhisattvāvirahitatāyai bodhisattvaiśca sahaikāśayaprayogitāyai aṣṭamaṃ sarvasattvārthakriyāmoghatāyai navamamanuttarasamyaksambodhyabhisaṃbudhyanatāyai buddhakṛtyakaraṇatāyai ca daśamaṃ mahāpraṇidhānabhinirharati pāramparyeṇa ca sattvadhātvanupacchedavallokadharmānupacchedavadeṣāmeva [me] mahāpraṇidhānānāṃ janmani janmani yavadbodhiparyantagamanādavigamaścāsaṃpramoṣaścāvisayogaśca syāditi samyak cittaṃ praṇidadhāti / pūrvakaṃ praṇidhātavye 'rthe praṇidhānaṃ paścimakaṃ praṇidhānaṃ veditavyam / etānyeva ca mahāpraṇidhānāni pramukhāni kṛtvā tasya bodhisattvasya daśapraṇidhānāsaṃkhyeyaśatasahasrāṇyutpadyante samyak praṇidhānānām / tasyaivamāyatyāñca praṇidhānavataḥ dṛṣṭe ca dharme ārabdhavīryasya daśavihārapariśodhanā dharmāḥ pramuditavihārapariśuddhaye saṃvartante / sarvabuddhadharmānabhiśraddadhāti / pratītyasamutpādayogena kevalaṃ sattvānāṃ duḥkhaskandhasamudāgamaṃ paśyataḥ karuṇā / mayaite sattvā asmātkevalād duḥkhaskandhādvimocayitavyā iti saṃpaśyato maitrī / sarvaduḥkhaparitrāṇābhiprāyasyātmanirapekṣatā / tannirapekṣasya sattveṣvādhyātmikabāhyavastuparityāgaḥ / parataśca teṣāmeva sattvānāmarthe laukika-lokottaradharmaparigaveṣaṇo 'khedaḥ / akhinnasya ca sarvaśāstrajñānasamudāgamaviśuddhitaḥ śāstrajñatā / śāsrajñasya hīnamadhyaviśiṣṭeṣu sattveṣu yathāyogānurūpapratipattito lokajñatā / teṣveva prayogeṣu kālavelāmātrādicaryāmārabhya hrī-vyapatrāpyatā / teṣveva ca prayogeṣvapratyudāvartanatayā dhṛtibalādhānatā / lāmasatkārapratipattibhyāñca tathāgatapūjopasthānatā / ime daśa dharmā vihārapariśuddhaye saṃvartante / yaduta śraddhā karuṇāmaitrītyāgaḥ akhedaḥ śāstrajñatā lokajñatā hrīvyapatrāpyatā dhṛtibalādhānatā tathāgatapūjopasthānatā ca / sa ca bodhisattva etāṃśca dharmāṃ samādāya vartate bahalīkaroti / tadanyeṣāñca navānāmadhiśīlādīnāṃ bodhisattvavihārāṇāṃ sarvākāramārgaguṇadoṣān paryeṣate buddhabodhisattvānāmantikāt / tadabhijñāśca sukhāvipranaṣṭamārgaḥ sūdgṛhītākārapratilambhaniṣyandanimittaḥ / svayañca sarvavihārānākramya mahābodhimadhigacchati mahāsattvasārthañca saṃsārakāntāramārgāduttārayati / yairākāraiḥ praveśati ta ākārāḥ yaḥ praveśaḥ sa pratilambhaḥ / praviṣṭasya yā [mahā]phalānuśaṃsaniṣpattiḥ samudāgamaśca sa niṣyando veditavyaḥ / tasyāsminvihāre vyavasthitasya dvābhyāṃ kāraṇābhyāṃ bahavo buddhā ābhāsamāgacchanti audārikadarśanasya / ye ca tena śrutā bhavanti bodhisattvapaṭike / ye ca cetasā 'dhimuktā bhavanti / santi daśasu dikṣu nānā-nāmasu lokadhātuṣu nānā-nāmānastathāgatā iti / tānaudārikaprasādasahagatena cetasā darśanāyāyācate / tasya ca tathābhūtasya ṛdhyatyeva / sā āyācanā idamekaṃ kāraṇam / evañca cittaṃ praṇidadhāti / tatra buddhotpādastatra me janma bhavediti / tasya tathābhūtasya ṛdhyatyeva tatpraṇidhānam / sa evamaudārikaprasādadarśanatayā praṇidhānabalādhānatayā ca tāṃstathāgatān dṛṣṭvā sarvākārāṃ pūjāṃ sukhopadhānatāmupasaṃharati yathāśaktyā yathābalaṃ saṃghasammānanāṃ ca karoti / teṣāṃ ca tathāgatānāmantikāddharmaṃ śṛṇoti udgṛhaṇāti dhārayati / dharmānudharmapratipattyā ca sampādayati / tāni ca sarvāṇi kuśalamūlāni mahābodhau pariṇāmayati / caturbhiśca saṃgrahavastubhiḥ sattvānparipācayati / tasyaibhistribhirviśuddhikāraṇaistāni kuśalamūlāni [yad] bhūyasyā mātrāyā viśudhyanti tathāgatadharmasaṃghapūjā-parigraha[ṇa]tayā saṃgrahavastubhiḥ sattvaparipācanatayā kuśalamūlānāṃ bodhipariṇamanatayā ca yāvadanekāni kalpakoṭīniyutaśatasahasrāṇi / tadyathā suvarṇaṃ prakṛtisthitaṃ yathā yathāgnau prakṣipyate dakṣeṇa karmāreṇa tathā tathā viśuddhataratāṃ gacchati / evamevāsyāśayaśuddhasya bodhisattvasya tāni kuśalamūlāni taiviṃśuddhikāraṇairviśuddhitaratāṃ gacchanti / tatrasthaścāsāvupapattito yadbhūyasā cakravartī bhavati janmani (dutt 227) janmani jambudvīpeśvaraḥ / sarvamātsaryamalāpagataḥ prabhuḥ sattvānāṃ mātsaryavinayanatāyai / yacca kiñciccaturbhiḥ saṃgrahavastubhiḥ karmārabhyate tatsarvamavirahitaṃ ratnasarvākārabodhisamudāgama-manaskāraiḥ / kaścidahaṃ sarvasattvānāmagryaḥ sarvārthapratiśaraṇo bhaveyamiti / ākāṃkṣamāṇaśca tadrūpaṃ vīryamārabhate yatsarvagṛhakalatrabhogānutsṛjya tathāgataśāsane pravrajitvā ekakṣaṇalavamuhūrtena śataṃ bodhisattvasamādhīnāṃ samāpadyate / tathāgataśataṃ nānābuddhakṣetreṣu divyena cakṣuṣā paśyati / teṣāṃ ca nirmitādhiṣṭhānaṃ bodhisattvādhiṣṭhāñca jānāti / lokadhātuśataṃ ca kampayati / tathā kāyenākrāmate / ābhayā spharitvā pareṣāmupadarśayati / vineyasattvaśataṃ nirmitaśatena paripācayati / kalpaśatamapyākāṃkṣamāṇaḥ sthānamadhitiṣṭhati / kalpaśataṃ ca pūrvāntāparāntato jñānadarśanena praviśati / [dharmamukhaśataṃ ca] pravicinoti skandhadhātvāyatanādikānāṃ dharmamukhānām / kāyaśataṃ ca nirmimīte / kāyañca kāyaṃ bodhisattvaśataparivāramādarśayati ataḥparaṃ praṇidhānabalenāpramāṇā prabhāvavikurvaṇā bodhisattvānāṃ veditavyā asmin pramuditavihāre sthitānām / praṇidhānabalikā hi te praṇidhānaviśeṣairvikurvanti / teṣāṃ samyak praṇidhānāṃ na sukarāṃ saṃkhyā kartu yāvatkalpakoṭīniyutaśatasahasrairapi / evamayaṃ bodhisattvānāṃ pramuditavihāraḥ suviniścita[taḥ] caturākāraḥ cittotpādataḥ samyak praṇidhānavīryārambhābhinirhārataḥ vihārapariśodhanatastadanyavihāravyutpattitaḥ kuśalamūlapariśodhanataḥ upapattitaḥ prabhāvataśca samāsanirdeśato veditavyaḥ / vistaranirdeśa[taḥ] punaryathāsūtrameva daśabhūmike pramuditabhūminirdeśamārabhya / yāśca daśabhūmike sūtre daśa bodhisattvabhūmayaḥ ta iha bodhisattvapiṭake mātṛkānirdeśa-daśa-bodhisattvavihārā yathākramaṃ pramuditavihāramupādāya yāvatparamavihārādveditavyāḥ / tatra bodhisattvānāṃ parigrahārthena bhūmirityucyate / upabhogavāsārthena punarvihāra ityucyate / tatra katame bodhisattvānāmadhiśīlavihārasya ākārāḥ kāni liṅgāni kāni nimittani veditavyāni / iha bodhisattvena pūrvameva pramuditavihāre daśākāreṇa (dutt 228) cittāśayenāśayaśuddhiḥ pratilabdhā bhavati / sarvācāryagurudakṣiṇīyāvisaṃvādanā[dhyā]śayaḥ / sahadhārmikabodhisattvasauratyasukhasaṃvāsāśayaḥ / sarvakleśopakleśamārakarmābhibhava-svacittavaśavartanāśayaḥ / sarvasaṃskāreṣu doṣāśayaḥ nirvāṇe 'nuśaṃsāśayaḥ / kuśalānāṃ bodhipakṣyāṇāṃ dharmāṇāṃ bhāvanāsātatyāśayaḥ / teṣāmeva ca bhāvanānukūlatayā prāvivikyāśayaḥ / sarvalaukāmiṣasamucchrayalābhasatkāranirapekṣāśayaḥ / hīnayānamapahāya mahāyānādhigamāśayaḥ sarvasattvasarvārthakaraṇāśayaśca / itīme daśa samyagāśayāstasmiṃścitte pravṛttā bhavanti / yairasyāśayaḥ śuddha ityucyate / eṣāmeva cāśayānāmadhimātratvātparipūrṇatvāt dvitīyamadhiśīlavihāraṃ bodhisattvaḥ praviśatyākramate / so 'dhiśīlavihāre prakṛtiśīlī bhavati / svalpamapi mithyākarmapathasaṃgṛhītadauḥśīlyaṃ na samudācarati / prāgeva madhyamadhimātraṃ vā / daśasu ca paripūrṇeṣu [kuśaleṣu] karmapatheṣu prakṛtyā saṃdṛśyate / sa evaṃ prakṛtiśīlī prajñayā kliṣṭākliṣṭānāṃ karmapathānāṃ durgatisugatiyāneṣu karmasamudācāre hetuphalasamudāgamavyavasthānaṃ yathābhūtaṃ prajānāti / vipākaniṣyandaphala[ta]śca tāni karmāṇi yathābhūtaṃ prajānāti / sa svayaṃ cākuśalakarmaprahāṇe kuśalakarmasamādāne saṃdṛśyate / parāṃśca tatraiva samādāpayitukāmo bhavati samādāpayati ca viṣamakarmasamācāradoṣaduṣṭañca sattvadhātuṃ sarvamaviśeṣeṇa sampattivipattigataṃ paramārthato duḥkhitaṃ vyasanasthaṃ vicitrairvyasanākārairanukampamāno 'nukampāvaipulyamanuprāptaḥ pratyavekṣate / tasyāsmin adhiśīlavihāre vyavasthitasya buddhadarśanaṃ kuśalamūlaviśuddhiḥ pūrvavadveditavyā / tatrāyaṃ viśeṣaḥ / tadyathā tadeva suvarṇaṃ kuśalena karmakāreṇa kāsīsaṃ grakṣiptaṃ bhūyasyā mātrayā viśuddhataraṃ bhavatyagnau prakṣipyamāṇam / evamasya bodhisattvasya sā kuśalamūlaviśuddhirveditavyā / asmiṃśca vihāre śuddhacittāśayaniṣpattipraveśata upapatti[ta]ścāturdvīpakaścakravartī bhavati / yadbhūyasā bāhulyena ca dauḥśīlyādakuśalebhyaḥ karmapathebhyaḥ sattvān vyāvartayati / kuśaleṣu ca karmapatheṣu samādāpayati / prabhāvo 'pyasya pūrvakād daśaguṇo veditavyaḥ / ityevaṃ bodhisattvānāmadhiśīlavihāraḥ / prakṛtiśīlataśca sarvākāradauḥśīlyamalāpakarṣataśca sarvakarmapathasarvākārahetuphalajñānaprativedhataśca śubhe karmaṇī parasamādāpanakāmaścānukampāvaipulyapratilambhataśca (dutt 229) sattvadhātukarmajaduḥkhavyasanālocanataśca kuśalamūlaviśuddhitaśca upapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ / vistaranirdeśataḥ punaryathā sūtrameva yathā daśabhūmike vimalāyāṃ bhūmau dauḥśīlyamalāpagatatvāt vimalā bhūmirityucyate / dauḥśīlyamalāpagatatvāt evādhiśīlavihāra iti / yā tatra vimalā bhūmiḥ sehādhiśīlavihāro veditavyaḥ / tatra katame bodhisattvānāmākārāḥ kāni liṅgāni kāni nimittāni adhicittavihārasya / iha bodhisattvena pūrvamevādhiśīlavihāre te daśa śuddhāśayā manasikṛtā bhavanti juṣṭāḥ pratividdhāḥ / daśabhiraparairākāraisteṣāṃ cittāśayamanasikārāṇāmadhimātratvāt paripūrṇatvādadhiśīlavihāraṃ samatikramyādhicittavihāramanupraviśati / śuddho me daśabhirākāraiścittāśaya iti manasikāreṇa / abhavyaścāhaṃ tasmād daśākārāttchuddhāśayātparihāṇāyeti manasikāreṇa / sarvāsravasāsraveṣu me dharmeṣu cittaṃ na praskandati pratikūlatāyāṃ ca santiṣṭhata iti manasikāreṇa / tatpratipakṣabhāvanāyāṃ ca me vijñānaṃ saṃsthitamiti manasikāreṇa / abhavyaścāhamasmātpratipakṣātpunaḥ parihāṇāyeti manasikāreṇa / abhavyaścāhamevaṃ dṛḍhapratipakṣastaiḥ sarvāsravasāsravairdharmaiḥ sarvamāraiścābhibhavitumiti manasikāreṇa / asaṃlīnaṃ ca me mānasaṃ pravartate sarvabuddhadharmeṣviti manasikāreṇa / sarvaduṣkaracaryāsu ca me nāsti vyatheti manasikāreṇa / adhimuktaṃ ca me mahāyāne cittamekāntena na tadanyahīnayāneṣviti manasikāreṇa / sarvasattvārthakriyābhiratañca me cittamiti manasikāreṇa / ebhirdaśabhiścittāśayamanasikāraiḥ praviśati / adhicittavihārasthito bodhisattvaḥ sarvasaṃskārānādīnavākārairvicitrairvidūṣayati / tebhyaśca mānasamudvejayati / buddhajñāne cānuśaṃsadarśī bhavati vicitrairanuśaṃsākāraiḥ / tatra ca spṛhājāto bhavati ghanarasena cchandena / sattvadhātuṃ duḥkhitaṃ vyavalokayati vicitrairduḥkhākāraiḥ / teṣu ca sattveṣupekṣācitto bhavatyarthapratiśaraṇacittaḥ / sarvasaṃskāreṣvapramattaḥ / bodhāyottaptavīryaḥ / sattveṣu vipulakaruṇāśayaḥ / teṣāṃ sattvānāmatyantaduḥkhavimokṣopāyaṃ sarvakleśānāvaraṇajñānameva paśyati / (dutt 230) tasya ca vimokṣasya samudāgamāya dharmadhātau sarvavikalpapracāra-saṃlkeśotpattipratipakṣaṃ prajñāṃ paśyati / tasya ca jñānālokasya niṣpattaye samyaksaṃbodhiṃ paśyati / tañca dhyānasamādhisamāpattinirhāraṃ bodhisattvapiṭakaśravaṇapūrvakaṃ śravaṇanidānaṃ paśyati / dṛṣṭvā [ca] mahatā vīryārambheṇa śrutaparyeṣṭimāpadyate / saddharmaśravaṇahetornāsti taddraviṇaṃ pariṣkāramādhyātmika-vāhyaṃ vastu yanna parityajati / nāsti sā guruparicaryā yānnābhyupagacchati / nāsti sā santatiryānnābhyupagacchati / nāsti sā kāyotpīḍā yānnābhyupagacchati / sa prītataro bhavatyeka catuṣpadagāthāśravaṇena na tvevaṃ trisāhasrapūrṇapratimena mahāratnarāśinā / prītataro bhavatyekadharmapadaśravaṇena samyaksaṃbuddhopanītena bodhisattvacaryāpariśodhakena na sarvaśakratva[-māratva-]brahmatva-lokapālatva-cakravartitva-samucchrayapratilambhaiḥ / sa cedenaṃ kaścidevaṃ vadet / evamahamidaṃ [dharmapadaṃ] samyaksaṃbuddhopanītaṃ sarvabodhisattvacaryāpariśodhakaṃ te 'nuśrāvayiṣyāmi sa cenmahatyāmagnikhadāyāmātmānaṃ prakṣipasi mahāntañca duḥkhopakramaṃ saṃpratīcchasīti / śrutvāsyaivaṃ bhavet / utsahāmyahamasya dharmapadasyārthe pūrvavat trisāhasramahāsāhasrapratimāyāmāpyagnikhadāyāṃ brahmalokādātmānamutsraṣṭuṃ prāgeva pratyavarāyām / nārakaduḥkhasaṃvāsairapyasmābhirbuddhadharmāḥ paryeṣitavyāḥ prāgeva prākṛtairduḥkhopakramairiti / evaṃrūpeṇa vīryārambheṇa dharmān paryeṣyaivaṃ yoniśo manasikaroti / yathā dharmānnudharmapratipattiṃ buddhadharmānugatāṃ na vyañjanasvaramātraviśaddhimiti viditvā tadeva śrutaṃ niśritya dharmanimittāni samyagālambanīkurvan viviktaṃ kāmairvistareṇa prathamaṃ dvitīyaṃ tṛtīyaṃ caturthañca dhyānaṃ laukikaṃ catasra ārūpyasamāpattīrlaukikīścatvāryapramāṇāni pañca cābhijñā upasaṃpadya viharati / sa tairbahulaṃ vihṛtya tāni dhyānāni samādhīn samāpattīḥ vyāvartayitvā praṇidhānavaśena kāmadhātau yatra sattvārthaṃ bodhipakṣadharmaparipūriṃ ca paśyati tatropapadyate / na tvevāsya tadvaśenopapattirbhavati / tasya kāmavītarāgatvātkāmabandhanāni prahīṇāni bhavanti dhyānasamādhisamāpattivyāvartanatvād (dutt 231) bhavabandhanāni / adhimukticaryā-bhūmāvevāsya pūrvameva dharmatathatādhimokṣād dṛṣṭikṛtabandhanāni prahīṇāni bhavanti / mithyārāgadveṣamohāścāsyātyantaṃ na pravartante / tasya buddhadarśanaṃ vistareṇa kuśalamūlaviśuddhiḥ pūrvavadveditavyā / tatrāyaṃ viśeṣaḥ / tadyathā tadeva suvarṇakuśalasya karmārasya hastagataṃ prakṣīṇamalakaṣāyamapi samadharaṇamavatiṣṭhate tulyamānam / evamasya sā kuśala mūlaviśuddhirveditavyā / upapattitaśca śakro bhavati devendro yadbhūyasā / kuśalaḥ sattvānāṃ kāmarāgavinivartanatāyai / prabhāve 'pi yatra pūrvake vihāre sahasramākhyātaṃ tatreha śatasahasraṃ veditavyam / ayaṃ bodhisattvānāmadhicittavihāraścittamanaskāra-pariniṣpa[tti]praveśataśca saṃsārasattvadhātumahābodhisamyak-prativedha[ta]śca sattvaduḥkhavimokṣopāya-samyak-paryeṣaṇataśca mahāgauravadharmaparyeṣaṇataśca dharmānudharmapratipatti-laukikadhyānasamādhisamāpattyabhijñābhinirhāra-vihārataśca tadvyāvartanaṃ praṇidhāya yatra kāmopapattitaśca kuśalamūlaviśuddhitaścopapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ / vistaranirdeśaḥ punaryathāsūtraṃ tadyathā daśabhūmike prabhākaryāṃ bhūmau / śrutākāradharmālokāvabhāsa-samādhyālokāvabhāsa-prabhāvitatvādasyā bhūmeḥ prabhākarītyucyate / adhyātmaṃ cittaviśuddhimupādāya sā prabhā saṃbhavati tasmātsa vihāraḥ adhicitta ityucyate / yenārthena prabhākarī bhūmiḥ tenaivārthenādhicittavihāro veditavyaḥ / tatra katamo bodhisattvānāṃ bodhipakṣyapratisaṃyukto 'dhiprajñavihāraḥ / iha bodhisattvena pūrvamevādhicittavihāre daśa dharmālokapraveśāḥ śrutaparyeṣṭimadhipattiṃ kṛtvā pratilabdhā bhavanti / yeṣāmadhimātratvātparipūrṇatvādadhicittavihāramatikramya prathamamadhiprajñavihāraṃ praviśati / [te] punardaśa dharmālokapraveśā granthato yathā sūtrameva veditavyaḥ / ye ca prajñapyante yatra ca prajñapyante yena ca prajñapyante te ca yatsamāḥ paramārthaḥ yasya ca saṃkleśa-vyavadānaśca saṃkliśyante viśuddhante ca yatpratiyusaṃktena saṃkleśena saṃkliśyante yayā cānuttarayā viśuddhyā (dutt 232) viśudhyante / ityayaṃ samāsārthasteṣāṃ dharmālokanirdeśānāṃ veditavyaḥ / sa tasmin vihāre vyavasthitaḥ / abhedyāśayatā pūrvaṅgamairyathāsūtrameva daśākāreṇa jñānaparipākena [jñāna-]paripācakairdharmaiḥ samanvāgataḥ saṃvṛtto bhavati tathāgatakule tadātmaka-dharmapratilambhāt / sarvākārāṃ bodhisattvāpekṣāmadhipatiṃ kṛtvā smṛtyupasthānapramukhān saptatriṃśadbodhipakṣyān dharmān bhāvayanti yathāsūtrameva / tasya tāndharmānupāyaparigraheṇa bhāvayataḥ satkāyadṛṣṭiḥ susūkṣmāpyasya skandhadhātvāyatanānyabhiniveśaḥ sarveñjitāni cātyantāsamudācārataḥ prahīyante / teṣāṃ prahāṇād yāni tathāgata-vivarṇitāni karmāṇi tāni sarveṇa sarvaṃ nādhyācarati / yāni punastathāgata-varṇitāni tāni sarvāpyanuvartante yathāvat / tathābhūtaśca bhūyasā mātrayā snigdhamṛdukarmaṇyacittaśca bhavati tathā citrākārasuviśuddhacittaśca / kṛtajñakṛtaveditādibhistadāśayānuguṇairvicitraiḥ śukla-dharmaiḥ samanvāgato bhavati / uttari ca bhūmipariśodhakāni karmāṇi samanveṣamāṇo mahāvīryārambhaprāpto bhavati / tasya tannidānamāśayādhyāśayādhimuktidhātuḥ paripūryate / tannidānaṃ cāsaṃhāryo bhavati avikampyaḥ sarvatīrthyamāraśāsanapratyarthikabhūtaiḥ / pūrvavacca buddhadarśanaṃ vistareṇa kuśalamūlaviśuddhirveditavyā / tatrāyaṃ viśeṣaḥ / tadyathā tadeva suvarṇakuśalena karmakāreṇālaṃkāravidhikṛtamasaṃhāryaṃ bhavatyakṛtābharaṇairjātarupaiḥ / evamasya bodhisattvasya tāni kuśalamūlānyasaṃhāryāṇi bhavanti tadanyabālavihārasthitairbodhisattvakuśalamūlaiḥ / tadyathā ca maṇiratnamuktālokamasaṃhāryaṃ bhavati tadanyairmaṇibhiḥ / sarvavātodakavṛṣṭibhiścānācchedyaprabhaṃ bhavati / evamayaṃ bodhisattvo 'saṃhāryo bhavati sarvaśrāvakapratyekabuddhaiḥ / anācchedyaprajñālokaśca bhavati sarvamārapratyarthikaiḥ / upapattitaśca suyāmo bhavati devarājaḥ / kuśalaḥ sattvānāṃ satkāyadṛṣṭivinivartanatāyai / prabhāve ca yatra pūrvavihāre śatasahasraguṇaṃ samākhyātaṃ tatrāsmin koṭisamākhyātaṃ veditavyam / ayaṃ bodhisattvānāṃ bodhipakṣyādhiprajñavihāraḥ / dharmālokapraveśaniṣpattiṃ pratilābhataśca jñānaparipācanataśca bodhipakṣyadharmaniṣevaṇataśca satkāyadṛṣṭyādi-sarvābhiniveśeñjitaprahāṇataśca pratiṣiddhānujñātakarmavivarjana-niṣevaṇataśca tannidānaṃ cittamārdavataśca tadanukūlaguṇasamṛddhitaśca (dutt 233) bhūmipariśodhaka-karmaparyeṣṭimārabhya mahāvīryārambhataśca tannidānamāśayādhyāśayādhimuktiviśodhanataśca tannidānaṃ sarvaśāsanapratyarthikāsaṃhāryataśca kuśalamūlaviśuddhitaścopapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ / vistaranirdeśaḥ punastadyathādaśabhūmike 'rciṣmatī bhūminirdeśe bodhipakṣyā dharmāstasyāṃ bhūmau jñānārcibhūtāḥ samyagdharmadeśanā prajñāvabhāsakarakālokānām / tasmātsā bhūmirarciṣmatītyucyate / saiva ceha bodhipakṣyāprajñāvabhāsakara-dhiprajñavihāra ityucyate / tatra katamo bodhisattvānāṃ satyapratisaṃyukto dvitīyo 'dhiprajñavihāraḥ / iha bodhisattvaḥ pūrvake 'dhiprajñavihāre [yā] daśa viśuddhāśayasamatāḥ pratilabdhāḥ tāsāmadhimātrātvāt paripūrṇatvāt dvitīyamadhiprajñavihāraṃ praviśati / daśa viśuddhāśayasamatā yathāsūtraṃ granthato veditavyāḥ / asamaiśca buddhairbuddhāḥ samāḥ / tadanyasattvadhātusamatikrāntāḥ / yaiśca dharmairyathā samāḥ / ityayaṃ samāsārtho viśuddhāśayasamatānāṃ veditavyaḥ / so 'sminvihāre vyavasthitaḥ / bhūyo jñānavaiśeṣikatāṃ prārthayamānaḥ catvāryasatyāni daśabhirākārairyathābhūtaṃ prajānāti / granthato yathāsūtrameva sarvaṃ veditavyam / parasaṃjñāpanatāṃ [pratyātmajñānatāṃ] tadubhayādhiṣṭhānatāṃ cārabhya yacca deśyate / sūtravinayamātṛkāmārabhya yena ca deśyate / pratyupannaduḥkhātmakatāṃ hetu[ta]ścānāgataduḥkhaprabhāvatāṃ hetukṣayāt [tat]kṣayānutpāda[na]tāṃ tatprahāṇopāyaniṣevaṇatāṃ cārabhya yathā deśyate / ityayaṃ samāsārthastasya daśākārasya caturāryasatyajñānasya veditavyaḥ / sa evaṃ satyakuśalaḥ sarvañca saṃskāragataṃ prajñayā samyag vidūṣayati / sattvadhātau ca karūṇāśayaṃ vivardhayati / pūrvāntāparāntataśca bālasattvamithyāpratipattiṃ samyak pratividhyati / teṣāñca vimokṣāya mahāpuṇyajñānasambhāraparigrahe cittaṃ praṇidhatte / tadgatāśayaṃ ca samudānayati / smṛtimatigatipramukhaiḥ prabhūtairvicitrairguṇaiḥ samṛddhaśca / anya manasikārāpagataḥ / citraiḥ paripācanopāyai sattvān paripācayati / yāni ca sattvānugrāhakāni laukikāni lipiśāstramudrāgaṇanādīni yathāsūtrameva śilpakarmaṃsthānāni tāni sarvāṇyābhinirharati sattvakaruṇa[ta]yā / (dutt 234) anupūrveṇa yāvat bodhipratiṣṭhāpanārthaṃ laukikavyavahārānukūlatayā dāridrya-nāśopāyatayā dhātuvaiṣamyamanuṣyāmanuṣyopasaṃhṛtopadravapraśamanatayā 'navadyakrīḍārativastūpasaṃhārato dharmarativyāvartanatayā sannivāsopakaraṇārthināmalpakṛcchreṇa sannivāsopakaraṇopasaṃharaṇatayā rājacaurādyupadravaparitrāṇatayā sthānāsthānaprayogānujñāpratiṣedhanatayā maṅgalyāmaṅgalyavastvādānatyāgasanniyojanatayā dṛṣṭe dharme parasparānabhidrohasamparāyāviparītābhyudayamārgopadeśanatayā / ityayaṃ teṣāṃ sattvānugrāhakānāṃ śilpakarmasthānānāṃ samāsārtho veditavyaḥ / sarvamanyatpūrvavat / tatrāyaṃ viśeṣaḥ / tadyathā tadeva svarṇakuśalena karmakāreṇa musāragalva-mṛṣṭaṃ pratyarpitamatulyatayā 'saṃhāryaṃ bhavati tadanyaiḥ suvarṇaiḥ / evamayaṃ bodhisattvo 'saṃhāryo bhavati sarvaśrāvakapratyekabuddhaiḥ tadanyabhūmisthitaiśca bodhisattvaiḥ / tadyathā candrasūryanakṣatrāṇāmābhā asaṃhāryā ca bhavati sarva vātamaṇḍalaiḥ / [sarva]vātavāhā sādhāraṇā ca bhavati / evamevāsya bodhisattvasya sā prajñā asaṃhāryā bhavati sarvaśrāvakapratyekabuddhaiḥ / laukikakriyā sādhāraṇā ca bhavati / upapattitaḥ saṃtuṣito bhavati devarājaḥ / kuśalaḥ sarvatīrthyavinivartanatāyai / prabhāvaśca koṭīśatasahasrasaṃkhyā nirdeśato veditavyaḥ / ayaṃ bodhisattvānāṃ satyapratisaṃyukto 'dhiprajñavihāraḥ / śuddhāśayasamatā-niṣpatti-praveśataśca upāyasatyavyavacāraṇā-prativivardhanataśca sarvasaṃskāravidūṣaṇataśca kārūṇyavivardhanataśca tadarthaṃ puṇyajñānasaṃbhāropacayapraṇidhānaprayogataśca smṛtimatigatyādiguṇavivṛddhitaścānanyamanasikāra-sarvākāra-sattvaparipācanābhiyogataśca laukikaśilpābhinirhārataśca kuśalamūlaviśuddhitaścopapattitaśca prabhāvataśca samāsanirdeśato veditavyaḥ / vistaranirdeśataḥ punastadyathā daśabhūmike sudurjayāyāṃ bhūmau sattveṣu niścayajñānaṃ sudurjayam / tacceha paridīpitam / tasmātsā bhumiḥ sudurjayetyucyate / tenaiva cārthena satyapratisaṃyukto 'dhiprajñavihāro draṣṭavyaḥ / tatra katamo bodhisattvānāṃ pratītyasamutpādapratisaṃyukto 'dhiprajñavihāraḥ / iha bodhisattvena pūrvameva satyapratisaṃyukte adhiprajñavihāre daśa dharmasamatāḥ pratilabdhaḥ (dutt 235) bhavanti / yathāsūtraṃ granthatastā veditavyāḥ / tāsāmadhimatratvātparipūrṇatvādidaṃ vihāramanupraviśati / sarvadharmeṣu pāramārthikasya sataḥ svabhāvasya nirnimittasamatayā abhilāpābhisaṃskārapratibhāsasyālakṣaṇasamatayā tasyaivālakṣaṇatvāt svayamajātasamatayā hetuto 'nutpannasamatā svayaṃ hetu[ta]ścānuptannatvādatyantamādiśāntasamatayā vidyamāna[sya] vastugrāhakasya jñānasya niṣprapañcasamatayā ādānatyāgābhisaṃskāravigamasamatayā ca tasyaiva kleśaduḥkhasaṃkleśa-visaṃyogād viviktasamatayā vikalpitasya jñeyasvabhāvasya māyānirmitopamasamatayā nirvikalpajñānagocarasya svabhāvasya bhāvābhāvādvayasamatayā / ityayaṃ tāsāṃ daśānāṃ dharmasamatānāmarthavibhāgo veditavyaḥ / so 'sminvihāre sthitaḥ sattveṣu saṃvṛddhakaruṇo bodhau tīvracchandābhilāṣajātaḥ / lokānāṃ saṃbhavañca vibhavañca sarvākārayā pratītyasamutpāda-samyagvyavacāraṇatayā vyavacārayati prajānāti / pratītyasamutpādajñānasanniśritaṃ cāsya vimokṣamukhatrayamājātaṃ bhavati śūnyamanimittamapraṇihitam / tato nidānaṃ cāsyātma-para-kāraka-vedakabhāvābhāvasaṃjñā na pravartante / sa evaṃ paramārthakuśalaḥ sattvasāpekṣaḥ yoniśaḥ pratividhyati kleśasaṃyogāt / pratyayasāmagryācca saṃskṛtaṃ prakṛtidurbalamātmātmīyavirahitamanekadoṣaduṣṭaṃ pravartate na vinā kleśasaṃyogapratyayasāmagrīm / tena mayā kleśasaṃyogapratyayasāmagrīṃ ca vikalīkartavyā cātmarakṣārtham / na ca sarveṇa sarvaṃ saṃskṛtaṃ vyupaśamayitavyaṃ sattvānugrahārtham / tasyaivaṃ jñānakārūṇyānugatasyāsmin vihāre 'saṅgajñānābhimukho nāma prajñāpāramitāvihāraḥ abhisaṃmukhī bhavati / yenāyaṃ sarvalokikacaryāsvaśaktaścarati / sa ca vihāro yā tīkṣṇā saptamyāṃ bhūmau prāyogikacaryāparyantagatā bodhisattvakṣāntiḥ tayānulomikyā kṣāntyā saṃgṛhīto veditavyaḥ / so 'saṅgajñānābhimukha-prajñāpāramitā-vihārābhimukhyād bodhyāhārakāṃśca pratyayānāharati / laukikānāñca saṃskṛtasaṃvāse na saṃvasati / praśame ca śāntadarśī bhavati / na ca tatrāvatiṣṭhate / tasyaivamupāya-prajñājñānānugata-syāvatāra-śūnyatāsamādhipramukhāni daśa samādhimukhaśatasahasrāṇyāmukhī bhavati / yathā śūnyatāsamādhiḥ evamapraṇihitānimittasamādhayo veditavyāḥ / (dutt 236) teṣāmāmukhībhavādabhedyāśayaśca bhavati / sarvākārācchāsanādasaṃhāryaśca bhavati sarvamāratīrthyaśāsanapratyarthikaiḥ śeṣaṃ pūrvavat / tatrāyaṃ viśeṣaḥ / tadyathā tadeva suvarṇaṃ kuśalena karmakāreṇa vaidūryamaṇiratnamuṣṭaṃ pratyarpitamasaṃhāryaṃ bhavati tadanyaiḥ sarvajātarūpaiḥ evamasya bodhisattvasya tāni kuśalamūlāni viśuddhatarāṇi bhavantyasaṃhāryāṇi pūrvavat / tadyathā candraprabhā sattvāśrayāṃśca prahalādayatyanācchedyaprabhā ca bhavati catasṛbhirvātamaṇḍalikābhiḥ / evamasya bodhisattvasya sā prajñābhā sarvasattvakleśaparidāhañca praśamayati / anācchedyā ca bhavati sarvamārapratyarthikaiḥ / sunirmitaśca bhavati devarājaḥ / kuśalaḥ sattvānāṃ sarvābhimānavinivartanatāyai / prabhāvo 'pi koṭīśatasahasraṃ saṃkhyānirdeśato draṣṭavyaḥ / ayaṃ pratītyasamutpādapratisaṃyukto 'dhiprajñavihāraḥ / dharmasamatā-pariniṣpattipraveśataśca pratītyasamutpādāvabodhavimokṣamukhasambhavataśca sarvamithyāsaṃjñāsamudācārataśca upāyasaṃsāraparigrahataśca asaṅgajñānābhimukha-prajñāpāramitāvihārābhimukhataśca apramāṇa-samādhipratilambhataśca abhedyāśayapratilambhataśca śāsanādāsaṃhāryataśca kuśalamūlaviśuddhita upapattitaḥ prabhāvataśca samāsanirdeśato veditavyaḥ / vistara[nirdaśata]stadyathā 'bhimukhyāṃ bhūmau / asaṅgajñānābhimukhasya prajñāpāramitāvihārasyābhimukhyādabhimukhītyucyate / tanaivārthenāyaṃ vihāro veditavyaḥ / tatra katamo bodhisattvānāṃ sābhisaṃskāraḥ sābhogo nirnimitto vihāraḥ / iha bodhisattvenānantare 'dhiprajñavihāre daśopāyena prajñayā cābhinirhṛtāḥ sarvasattvāsādhāraṇā laukikāḥ sarvalokāsādhāraṇāśca mārgāntarārambhaviśeṣāḥ pratilabdhā bhavanti / yeṣāmadhimātratvātparipūrṇatvātsaptamaṃ vihāramanupraviśati / teṣāṃ yathāsūtrameva granthavistaro veditavyaḥ / laukikasampattisaṃvartakaṃ puṇyaparigraha mārabhya sattveṣu hitasukhāśayamārabhya bodhāya puṇyasambhārabodhipakṣya-dharmottarotkarṣamārabhya śrāvakāsādhāraṇatāmārabhya pratyekabuddhāsādhāraṇatāmārabhya sattvadharmadhātumārabhya lokadhātumārabhya tathāgatakāyavākcittajñānamāramya / ityathaṃ teṣāmupāyaprajñābhinihṛtānāṃ mārgāntarāṇāmārambhaviśeṣāṇāmadhikārārthaḥ samāsato veditavyaḥ / sa ebhiryukto 'pramāṇamasaṃkhyeyaṃ tathāgataviṣayaṃ pratividhyati / tatsamutthānāya (dutt 237) cānābhoganirnimittākalpāvikalpanatayā 'pramāṇabuddhiviṣaya-samutthānaṃ paśyan nirantaraṃ niścchidraṃ prayujyate sarveryāpatha-cāravihāramanasikāreṣu / nāsya sarvāvasthāgatasya mārgaviprayukto bhavati / tasya cittakṣaṇe daśapāramitāḥ pramukhāḥ sarve bodhipakṣyā dharmāḥ paripūryante viśeṣeṇa / anyeṣu tu vihāreṣu na tathā / prathame pramuditavihāre praṇidhānādhyālambanatayā dvitīye cittadauḥśīlyamalāpakarṣaṇatayā tṛtīye praṇidhānavivardhanadharmālokapratilābhatayā caturthe mārgāvatāraṇatayā pañcabhe laukikakriyāvatāraṇa yā ṣaṣṭhe gambhīrapraveśanatayā / āsmin punaḥ saptame vihāre sarvabuddhadharmasamutthāpanatayā bodhaṅgāni paripūryante bodhisattvaprāyogikacaryāparipūrisaṃgrahādasya vihārasya jñānābhijñācaryāviśuddhāṣṭamavihārākramaṇācca / tathā hi sa bodhisattvo 'sya vihārasyānantaramaṣṭamaṃ viśuddhaṃ vihāraṃ praviśati / sa ca vihāra ekāntaviśuddhaḥ / ime tu sapta vihārā vyāmiśrāḥ / viśuddhavihārapūrvaṅgamatvādasaṃkliṣṭaḥ / tadasaṃprāptatvātsaṃkliṣṭacayapatitā vaktavyāḥ / tasmādasmin vihāre sarve rāgādipramukhāḥ kleśāḥ prahīyante / sa ca na saṃkleśo na niḥkleśo veditavyaḥ asamudācārād buddhajñānābhilāṣācca / tathābhūtasyāsyādhyāśayapariśuddhamapramāṇaṃ kāya vāḍabhanaskarma pravartate / sa yāni tathāgatavivarṇitāni karmāṇi pūrvavat tasya pañcamavihārābhinihṛtāni laukikāni śilpajñānānīha paripūryante ācāryasammataśca bhavati trisāhasramahāsāhasre sthāpayitvā ūrdhvavihārasthān bodhisattvāṃstathāgatāṃśca / na kaścidasyāśayaprayogābhyāṃ samo bhavati / sarve ca dhyānādayo bodhipakṣyā dharmā āmukhī bhavanti / bhāvanākārābhimukhatayā nottariyākārasthānataḥ / tadyathā āmukhī bhavanti / bhāvanākārābhimukhatayā nottariyākārasthānataḥ / tadyathā aṣṭhame vihāre / sa tathā prayuktaḥ suniścitaviṣayasamādhipramukhāni daśa samādhiśatasahasrāṇyabhinirharati bodhisattvasamādhīnām / teṣāñca lābhātsamatikrānto bhavati śrāvakapratyekabuddhasamādhiviṣayam / sa evaṃ sarvakleśaviviktena durvijñeyena sarvavikalpapracārāpagatena kāyavāṅmanaskarmaṇā viharati / na cottariviśeṣaparimārgaṇābhiyogamutsṛjati sattvāpekṣayā / bodhiparipūrṇārthaṃ tasyāpramāṇaṃ sarvanimittāpagataṃ kāyavāṅmanaskarma pravartate supariśodhitamanutpattikadharmakṣāntyāvabhāsitam / (dutt 238) asminvihāre svabuddhiviṣayatayā sarvaśrāvakapratyekabuddhaviṣayasamatikrāntāstadanyeṣu tu ṣaṭṣu buddhadharmādhyālambanatayā ṣaṣṭhe ca vihāre bodhisattvo nirodhaṃ samāpadyate / asmiṃstu pratikṣaṇaṃ samāpadyate / idañcāsyātyadbhutaṃ karmācintyam / yad bhūtakoṭivihāreṇa ca viharati na ca nirodhaṃ sākṣātkaroti / sa tamevopāyajñānābhinihāramadhipatiṃ kṛtvā sarvasattvāsādhāraṇāṃ bodhisattvacaryāñcarati laukikapratibhāsāñcātanmayīṃ ca yathāsūtrameva / tasya tu piṇḍārthaḥ / puṇyakriyāmārabhya kaḍatrapariṣatparigrahamabhinirvṛttiviśeṣaprārthanā-samārambhaṃ vimokṣatrayavihāratāṃ hīnayānādhimuktopāyavinayanatāṃ kāmaparibhogaṃ kāmaviśeṣaprārthanāṃ tīrthikavyāvartanatāṃ paracittānuvartanatāṃ mahājanakāyānuvartanatāṃ cārabhya śeṣaṃ pūrvavat / tatrāyaṃ viśeṣaḥ / tadyathā tadeva suvarṇaṃ kuśalena karmakāreṇa sarvamaṇiratnamṛṣṭuṃ pratyarpitamatyarthaṃ bhrājate / asaṃhāryañca bhavati tadanyairjāmbūdvīpakairābharaṇaiḥ / evamasya tāni kuśalamūlāni viśuddhatarāṇyasaṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhakuśalamūlaistadanyaiśca nikṛṣṭataravihārasthairbodhisattvakuśalamūlaiḥ / tadyathā sūryābhā jambūdvīpe yadbhūyasā snehaśca pariśoṣayati / asaṃhāryā ca bhavati sa ca tadanyaprabhābhiḥ / evamasya bodhisattvasya prajñābhā sattvānāṃ sarvakleśaviṣāṇi ca śoṣayati / asaṃhāryā ca bhavati pūrvavat śrāvakādijñānaprabhābhiḥ / vaśavartī ca bhavati devarājaḥ / kuśalaḥ śrāvakapratyekabuddhābhisamayopasaṃhāreṣu / prabhāvaḥ koṭīśatasahasrasaṃkhyānirdeśato veditavyaḥ / ayaṃ sābhogo nirnimitto vihāraḥ upāyaprajñābhinihṛtamārgāntarārambhaviśeṣaniṣpattipraveśataśca tathāgataviṣayasamutthāna-prativedha-nirantaraprayogataśca pratikṣaṇaṃ sarvabodhipakṣyadharmasamudāgamataśca kliṣṭākliṣṭa-vyavasthānataśca prayogikacaryāparipūrisaṃgrahataśca āśayaśuddhikarmapravṛttim adhikṛtya sarvalaukikaśilpakarmādiparipūraṇataśca aprameyaśrāvakapratyekabuddhāsādhāraṇasamādhi-pratilambhataśca pratikṣaṇanirodhasamāpattitaśca sarvasattvāsādhāraṇalokacaryācaraṇataśca kuśalamūlaviśuddhitaśca upapattitaḥ prabhāvataśca samāsa-nirdeśato veditavyaḥ / (dutt 239) vistarataḥ pūrvavat / tadyathā dūraṃgamāyāṃ bhūmau / bodhisattva-prāyogikacaryā-paripūrisaṃgṛhītatvāt dūraṃgametyucyate / tenaiva cārthena vihāro veditavyaḥ / tatra katamo bodhisattvānām anābhogo nirnimitto vihāraḥ / iha bodhisattvena prathame 'nantare vihāre daśākāraṃ sarvadharmaparamārthāvatārajñānaṃ pratilabdhaṃ bhavati / triṣu adhveṣu yathāyogam ādyanutpannatāmajanmatāmalakṣaṇatām ārabhya tadanyahetubhāvāsambhavāvināśatāñcārabhya paramārthato nirabhilāpyasvabhāve vastunyabhilāpābhisaṃskārapratibhāsasya svabhāvasya lakṣaṇena hetubhāvena cāvidyamānasya tasyaiva saṃkleśātmanāpravṛttitāñcānivṛttitāñcārabhya tadajñānamithyābhiniveśahetukāñca tasminvidyamāne vastuni nirabhilāpye ādau madhye paryavasāne sarvakālasaṃkleśasamatāṃ cārabhya tathatā-samyakpraveśanirvikalpasamatayā ca tatsaṃkleśāpanayanamārabhya / ityasya jñānasya daśākārasyādhimātratvātparipūrṇatvādimamaṣṭamaṃ pariśuddhaṃ vihāramavatarati / ihasthaścānutpattikeṣu dharmeṣu paramāṃ bodhisattvakṣāntiṃ suviśuddhāṃ labhate / sā punaḥ katamā / catasṛbhiḥ paryeṣaṇābhirayaṃ bodhisattvaḥ sarvadhamān paryeṣya yadā caturbhireva yathābhūtaparijñānaiḥ parijānāti / tadā sarvamithyāvikalpābhiniveśeṣvapanīteṣu sarvadharmāṇāṃ dṛṣṭe ca dharme sarvasaṃlkeśānutpattyanukūlatāṃ paśyati / samparāye ca sarveṇa sarvaṃ niravaśeṣato 'nutpatiṃ paśyati teṣāmeva pūrvamithyāvikalpābhiniveśahetusamutpannānāṃ dharmāṇām / tāḥ punaḥ catasraḥ paryeṣaṇā yathāpūrvaṃ nirdiṣṭāstattvārthapaṭale / catvāri ca yathābhūtaparijñānāni tānyadhimukticaryāvihāramupādāya yāvatsābhoganirnirmittādvihārān na suviśuddhāni bhavanti / asmiṃstu vihāre pariśuddhāni bhavanti / tasmāt sa bodhisattvaḥ anutpattikeṣu dharmeṣu kṣānti-pratilabdha ityucyate / sa tasyāḥ kṣānterlābhād gambhīraṃ bodhisattvavihāramanuprāpto bhavati / tasya ye pūrvake nirnimitte vihāre catvāro 'pakṣālāste prahīṇā bhavanti / yaḥ sābhogābhisaṃskāraḥ sa prahīṇo bhavati / uttari ca viśuddhavihāre autsukyaṃ prahīṇaṃ bhavati / sarvākārasattvārthakriyāśaktāvautsukyaṃ (dutt 240) prahīṇaṃ bhavati / sūkṣmasaṃjñā-samudācāraśca prahīṇo bhavati / tasmāt sa vihāraḥ suviśuddha ityucyate / tasya ca tasmin gambhīre vihāre 'bhiratasya tasmin dharmamukhasrotasi tathāgata-saṃcodanā-samādāpanā-abhinirhāramukha-jñānābhijñā-karmopasaṃhāro 'prameyaḥ / tathā saṃcoditasya cāpramāṇakāyavibhaktijñānābhinirhāro daśavaśitā-prāptiśca yathāsūtrameva vistareṇa veditavyāḥ / vaśitāprāptaḥ sa tāvadākāṃkṣati tāvattiṣṭhati / yena vā dhyānavimokṣādicittavihāreṇākāṃkṣati tena viharati / saṃkalpamātreṇaivāsya sarvabhojanādi-pariṣkārasampad bhavati / sarvaśilpakarmasthāneṣu cāsya yathākāmapracāratā bhavati / sarvopapattisaṃvartanīyeṣu ca karmasu sarvopapattyāyataneṣu cāsya kāmakāmopapattitā bhavati / yathepsitañca sarvarddhikāryaṃ karoti / sarvapraṇidhānāni cāsya yathākāmaṃ samṛdhyanti / yad yadeva vastu yathādhimucyate tattathaiva bhavati nānyathā / yañca jñeyaṃ jñātukāmo bhavati tadapi jānīte yathāvat / nāmakāyapadakāyavyañjanakāyānāñca nikāmalābhī bhavati / sarvadharmasamyakvyavasthānakuśalaḥ / evaṃ vaśitāprāptasya bodhisattvasyātaḥ pareṇa vaśitāprāptakṛto 'nuśaṃso vistareṇa yathāsūtrameva veditavyaḥ / audārikañca buddhadarśanaṃ vihāya satatasamitamavirahito bhavati buddhadarśanena / śeṣakuśalamūlaviśuddhiryathāsūtraṃ veditavyā / maharghasuvarṇadṛṣṭāntena [ābhādṛṣṭāntena] ca / upapattiḥ prabhāvaviśeṣaścāpyasya bodhisattvasyāsminvihāre yathāsūtrameva veditavyaḥ / ayamanābhogo nirnimitto vihāraḥ / paramārthavatārajñānaniṣpattipraveśataśca anutpattikadharmakṣāntilābhataśca sarvāpakṣālāpagata-gambhīra-bodhisattvavihāraprāptitaśca dharmamukhasrotasi buddhairaprameyābhinirhāramukhajñānābhijñākarmopasaṃhārataśca apramāṇakāyavibhaktijñānapraveśataśca vaśitāprāptitaśca vaśitānuśaṃsapratyanubhavanataśca kuśalamūlaviśuddhita upapattiḥ prabhāvataśca samāsanirdeśato veditavyaḥ / vistareṇa nirdeśato yathāsūtraṃ tadyathā 'calāyāṃ bhūmau / pūrvakābhisaṃskārāpagamādanābhogāniścalavāhimārgasamārūḍhaṃ (dutt 241) taccittaṃ tasyāṃ bhūmau pravartate / tasmāt sā bhūmiracaletyucyate / tenaiva cārthenāyaṃ vihāro draṣṭavyaḥ / tatra katamo bodhisattvānāṃ pratisaṃvidvihāraḥ / iha bodhisattvastenāpi vihāreṇa gambhīreṇāsaṃtuṣṭa uttarijñānaviśeṣatāmanugacchan yaiśca dharmajñānābhisaṃskāraiḥ pareṣāṃ dharmaḥ sarvākāro bodhisattvena deśayitavyo yacca dharmākhyānakṛtyaṃ tatsarvaṃ yathābhūtaṃ prajānāti tatredaṃ dharmasamākhyānakṛtyam / gahanopavicāreṣu ye ca saṃkliśyante viśudhyante ca / yena ca saṃkliśyante yena ca viśudhyante / yacca saṃkleśavyavadānam / yā ca tasyānaikāntikatā / yā ca tasyaikāntikatā / yā ca tasyaikāntikatā 'naikāntikatā / tasya yathābhūtajñānam / evañca dharma-deśanākuśalasya deśanākṛtyakuśalasya ca yat sarvākāramahādharma-bhāṇakatvam aprameyadhāraṇīprāptasya sarvasvarāṅgavibhaktikuśalasyākṣayapratibhānasya / yādṛśyā dharmadhāraṇodgrahaṇaśaktyā samanvāgatasya / yayā bodhisattvapratisaṃvidabhinihṛtayā vācā / yadṛśe dharmāsane niṣaṇṇasya / yatra yeṣu ca dharma deśayataḥ yāvadbhirmukhaiḥ yayā sattva-vijñāpana santoṣaṇa-kṛtyasaṃniyojana-śaktyā samanvāgatasya / tat sarvaṃ yathāsūtrameva vistaranirdeśato veditavyam / kuśalamūlaviśuddhyupapattiprabhāvaviśeṣo 'pi yathāsūtrameva veditavyaḥ / ayaṃ bodhisattvānāṃ pratisaṃvidvihāraḥ śāntavimokṣasantuṣṭipraveśataśca dharmasamākhyānābhisaṃskārajñānataśca tatkṛtyajñānataśca acintyamahādharmabhāṇakatvapratilambhataścakaśalamūlaviśuddhita upapattitaḥ prabhāvataśca samāsanirdeśato veditavyaḥ / vistaranirdeśataḥ punaḥ yathāsūtrameva / tadyathā sādhumatyāṃ bhūmau / sarvasattvānāṃ hitasukhāśayapariśuddhyā bodhisattvapratisaṃvinmatyā dharmasamākhyānādhikāratvāt sā bhūmiḥ sādhumatītyucyate / tenaiva cārthenāyamapi vihāro draṣṭavyaḥ / tatra katamo bodhisattvānāṃ paramo vihāraḥ / iha bodhisattvasya pratisaṃvid-vihāre sarvākārapariśuddhe dharmarājatvārhasya dharmābhiṣekasamāsannasya vimalādisamādhi-aprameyapratilambha-tatkṛtyakaraṇataḥ sarvajñajñānaviśeṣābhiṣekapaścimasādhisammukhībhāvācca (dutt 242) sarvabuddhebhyasyadanurūpāsanakāyaparivārapratilābhinaḥ svaraśmigamanapratyāgamanaiḥ sarvākārasarvajñajñānābhiṣekapratilambhataśca abhiṣiktasya ca sarvavineya-samudānayana-tadvimokṣopāya-buddhakṛtyajñānataśca aprameya-vimokṣa-dhāraṇī abhijñā pratilambhataśca tadādhipateya mahāsmṛtijñā nābhinirhāranirvacanavyavasthānataśca mahābhijñābhinirhārataśca kuśalamūlaviśuddhi-upapattiprabhāvaviśeṣataśca samāsanirdeśataḥ paramo vihāro veditavyaḥ / vistaranirdeśataḥ punaryathāsūtrameva tadyathā dharmameghāyāṃ bodhisattvabhūmau / paripūrṇabodhisattvamārgaḥ suparipūrṇa-bodhisambhāraśca sa bodhisattvaḥ tathāgatā nāmantikāt dharmamedhabhūmyāmatyudārāṃ duḥsahāḥ tadanyaiḥ sarvasattvaiḥ saddharmaṃvṛṣṭi sampratīcchati / mahāmedhabhūtaśca svayamanabhisambuddhabodhi-abhisambuddhabodhiścāprameyānāṃ sattvānāṃ saddharma-vṛṣṭayā nirapamayā kleśarajāṃsi praśamayati / vicitrāṇi ca kuśalamulaśasyāni virohayati vivardhayatī pācayatī tasyāṃ bhūmāvavasthitaḥ / tasmāt sā bhūmirdharmameghetyucyate / tenaiva cārthena paramo vihāro draṣṭavyaḥ / na ca yānyuttarottareṣu vihāreṣvaṅgāni nirniṣṭāni tāni pūrvakeṣu vihāreṣu sarveṇa sarvaṃ na saṃvidyante / api tu mṛdutvān na saṃkhyāṃ gacchanti / teṣāmeva ca madhyādhimātratvāt [ta]danyottarabhūmipratilābha-niṣpattivyavasthānaṃ veditavyam / ekaikaścātra vihāro 'nekairmahākalpakoṭīśatasahasraistato vā prabhūtataraiḥ pratilabhyate niṣpadyate ca / te tu sarve vihārāstribhirmahākalpāsaṃkhyeyaiḥ samudāgacchanti mahākalpāsaṃkhyeyenādhimukticaryā-vihāraṃ samatikramya pramuditavihāro labhyate / yacca vyāyacchamāno dhrauvyeṇa nāvyāyacchamānaḥ / dvitīyena mahākalpāsaṃkhyeyena pramuditavihāraṃ yāvatsābhogaṃ nirnimittaṃ vihāramatikramyānābhogaṃ nirnimittaṃ pratilabhate / tacca niya meva / tathā hi sa śuddhāśayo bodhisattvo niyataṃ vyāyacchate / tṛtīyena mahākalpāsaṃkhyeyenānābhogañca nirnimittaṃ pratisaṃvidvihārañca samatikramya paramaṃ bodhisattvavihāraṃ pratilabhate / tatra dau kalpāsaṃkhyeyau veditavyau / yo 'pi mahākalpaḥ so 'pi rātrindivasamāsārdhamāsagaṇanāyogena kālāprameyatvādasaṃkhyeya ityucyate / yāpi (dutt 243) teṣāmeva mahākalpānāṃ gaṇanāyogena sarvagaṇanā samatikrāntā saṃkhyā so 'pyasaṃkhyeyaḥ / pūrvakeṇa kalpāsaṃkhyeyena bodhiranalpaiḥ kalpāsaṃkhyeyairadhigamyate / paścimakena punaḥ kalpāsaṃkhyeyena tribhirevanadhikaiḥ / yastvadhimātrādhimātreṇa vīryārambheṇa prayujyate tataḥ kaścidantarakalpān prabhūtān vyāvartayati kaścit yāvanmahākalpān / na tvasaṃkhyeyavyāvṛttiḥ kasyacidastīti veditavyam / ebhiśca dvādaśabhirbodhisattvavihāraistribhirasaṃkhyeyaiḥ kleśāvaraṇapakṣyañca dauṣṭhulyaṃ prahīyate jñeyāvaraṇa-pakṣyañca / tatra triṣu vihāreṣu kleśāvaraṇapakṣyadauṣṭhulyasya prahāṇaṃ veditavyam / pramudite [vihāre] āpāyikakleśapakṣyasya sarveṇa sarvaṃ samudācāratastvadhimātramamyasya sarvakleśapakṣyasya anābhoge nirnimitte vihāre 'nutpattikadharmakṣānti-viśuddhivibandhakleśa pakṣyasya sarveṇa sarvaṃ dauṣṭhulyasya prahāṇaṃ veditavyam / samudācāratastu sarvakleśānām / parame punarvihāre sarvakleśa[sa]vāsanānuśayāvaraṇaprahāṇaṃ veditavyam / tacca tathāgataṃ vihāramanupraviśataḥ jñeyāvaraṇapakṣyamapi dauṣṭhulyaṃ trividhaṃ veditavyam / tvaggataṃphalgugataṃ sāragatañca / tatra tvaggatasya pramuditavihāre prahāṇaṃ bhavati / phalgugatasyānābhoge nirnimitte sāragatasya tathāgate vihāre prahāṇaṃ bhavati / sarvāvaraṇaviśuddhijñānatā ca teṣu triṣu vihāreṣu tasya kleśa-jñeyāvaraṇaprahāṇasya tadanye vihārā yathānukramaṃ saṃbhārabhūtā bhavanti / eṣu trayodaśasu vihāreṣu samāsata ekādaśavidhā viśuddhirveditavyā / prathame gotraviśuddhiḥ / dvitīye śraddhāvimuktiviśuddhiḥ / tṛtīye 'dhyāśayaviśuddhiḥ / caturthe śīlaviśuddhiḥ / pañcame cittaviśuddhiḥ / ṣaṣṭhe saptame 'ṣṭame ca samyak jñānasamārambhaviśuddhiḥ / navame prāyogikacaryā-paripūriviśuddhiḥ / daśame tattvajñānābhinirhāraviśuddhiḥ ekādaśe tadarthasamyak parasamākhyānāya pratirsavidviśuddhiḥ / dvādaśe sarvākārasarvajñeyānupraveśajñānaviśuddhiḥ / trayodaśe tathāgate vihāre savāsana-sarvakleśa-jñeyāvaraṇaviśuddhiḥ / aṣṭābhiśca pūrvanirdiṣṭairmahāyānasaṃgrāhakairdharmaireṣāṃ trayodaśānāṃ vihārāṇāṃ saṃgraho veditavyaḥ / prathamadvitīyayorvihārayoḥ śraddhājātasyādhimuktigatasya (dutt 244) bodhisattvapiṭaka-śravaṇacintanā / tṛtīye vihāre 'dhyāśayopagamanaṃ bhāvanākārapratilābhapūrvakam / tadanyeṣu sarvavihāreṣu yāvat sābhoganirnimittādbhāvanāvāhulyam / tataścordhvaṃ triṣu bodhisattvavihāreṣu pariśuddhacaryā saṃgṛhīteṣu bhāvanāphalaniṣpattiḥ / tathāgate vihāre 'tyanta nairyāṇikatā veditavyā / śrāvakavihāre sādharmyeṇa caiṣāṃ dvādaśānāṃ bodhisattvavihārāṇāmanukramo veditavyaḥ / yathā śrāvakasya svagotravihārastathā 'sya prathamo veditavyaḥ / yathā tasya [samyakatva]nyāmāvakrāntiprayogavihāraḥ evamasya dvitīyaḥ / yathā tasya nyāmāvakrāntivihāraḥ tathāsya tṛtīyo vihāraḥ / yathā tasyāvetyaprasādalābhinaḥ āryakāntādhiśīlavihāra uttari āsravakṣayāya tathāsya caturtho vihāraḥ / yathā tasyādhiśīlaṃ niśrityādhicittaśikṣānirhāravihāraḥ tathāsya pañcamo vihāraḥ / yathā tasya yathā pratilabdhasatyajñānādhipraśikṣāvihāraḥ tathāsya ṣaṣṭha saptamāṣṭamā vihārā veditavyā / yathā tasya suvicārita jñeyasyānimittasamādhiprayogavihāraḥ tathāsyanavamo vihāraḥ / yathā tasya pariniṣpanno nirnimitto vihāraḥ tathāsya daśamo vihāraḥ / yathā tasya vyutthitasya vimuktyāyatanavihāraḥ tathāsyaikādaśo vihāraḥ / yathā tasya sarvākāro 'rhatvavihāraḥ tathāsya dvādaśo vihāro veditavyaḥ / iti bodhisattvabhūmāvādhārānudharme yogasthāne caturthaṃ vihārapaṭalam / samāptañca yogasthānaṃ dvitīyam / ādhāraniṣṭhāyogasthānam (book 3) upapattipaṭalam (chapter 3.1) samāsato bodhisattvānāṃ pañcavidhā upapattiḥ sarvatraṃ sarvavihāreṣu ca sarveṣāñca bodhisattvānāmanavadyā parvasattvahitasukhāya / īti-saṃśamanī tatsabhāgānuvartanī mahattvopapattirādhipatyopapattiścaramā copapattiḥ / tatreti-saṃśamanī upapattiḥ katamā / iha bodhisattvo durbhikṣeṣu kṛcchreṣu mahākāntāreṣu kāleṣu praṇidhāya sattvānāmalpakṛcchreṇa yātrānimittaṃ mahāmatsyādiyoniṣūpapadyate / vipuleṣvātmabhāveṣu yatropapannaḥ kṛtsnaṃ jagatsvamāṃsena santarpayati / vyādhibahuleṣu ca sattveṣu praṇidhāya siddhavidyādhara-mahāvaidyātmabhāvaṃ parigṛhṇāti teṣāṃ vyādhīnāṃ praśamāya / bhṛśa-paracakropadraveṣu ca sattveṣu balavān bhūmipatirbhavati dharmeṇa śamenopāyakauśalyena paracakropadravapraśamanārthaṃ paraspara-viruddheṣu ca sattveṣvādeyavacano bhavati sandhikriyāyai vairāśayaprahāṇāya ca / daṇḍabandhanacitrapīḍāpravṛtteṣu ca prajānāṃ rājasu teṣāmeva sattvopadravāṇāṃ prahāṇāya tadrūpeṣu rājakuleṣūpapadyate / rājā ca dhārmiko bhavati sattvānukampaḥ / ye ca sattvā mithyādṛṣṭayaśca pāpakāriṇaśca kasmiṃściddevāyatane 'dhimuktāḥ teṣāmanukampayā mithyādṛṣṭiduściritaprahāṇāya tasmindevāyatane upapadyate / praṇidhānavaśitābalābhyāñca iyamupapattiranukampā-pūrvikā aprameyā veditavyā vistaranirdeśatastāsu tāsu vicitrāsu yoniṣu tiryagyonyupapanneṣu sattveṣu samāsa-nirdeśastvayamāśayaḥ / tatsabhāgānuvartinī upapattiḥ katamā / iha bodhisattvaḥ praṇidhāya vā vaśitāprāptito vā vicitreṣu tiryagyonyupapanneṣu sattveṣu devanāgayakṣāsurādiṣu cānyonyadrugdha viruddheṣu tathā mithyādṛṣṭikeṣu brāhmaṇeṣu tathā duścaritacāriṣu tat (dutt 248) ājīveṣu tadabhirateṣu tathākāmeṣvatyarthādhyavasiteṣu kāmādhimukteṣu [sattveṣu] teṣāṃ sattvānāṃ sabhā[gatā]yāmupapadyate prāmukhyena tasya doṣasya vinivartanārtham / sa pramukho bhūtvā yatte sattvāḥ samudācaranti tadasā na samudācaranti / yatte na samudācaranti kuśalaṃ tadasau samudācarati / kuśalasamudācārāya caiṣāṃ dharmaṃ deśayati / te tayā [ca] dharmadeśanayā [tayā] ca visabhāgasamudācāratayā tebhyo doṣebhyastenopāyakauśalyena vinivartante / iyamapyupapattiprameyā pūrvavadveditavyā / tatra mahattvopapattiḥ katamā / iha bodhisattvaḥ prakṛtyaivaupapadyamānaḥ sarvalokaprativiśiṣṭamāyurvarṇakulaiśvaryādi-vipākamabhinirvartayati / tena ca vipākena yathoktaṃ svaparārthapaṭale karma karoti / sāpyupapattirbodhisattvasyāprameyā tāsu tāsu yoniṣu veditavyā / tatra katamā bodhisattvasyādhipatyopapattiḥ / yā bodhisattvasya prathamaṃ pramuditavihāramupādāya yāvaddaśamādvihārādupapattirvarṇitā sā 'syādhipattyopapattirityucyate / jambūdvīpeśvaratvamupādāya yāvanmaheśvaratvādakaniṣṭhānatikramya sarvopapattyāyatanapraviṣṭaṃ yatra paramavihāraprāptā eva bodhisattvā upapadyante / teṣāṃ hi tat karmādhipatyena nirvṛttam / tatra caramā bodhisattvopapattiḥ katamā / yasyāmupapattau paripūrṇabodhisambhārī bodhisattvaḥ purohitakule vā rājakule vā upapadyānuttarāñca samyaksaṃbodhimabhisaṃbudhyate / sarvañca buddhakārya karoti / iyamupapattiścaramā paścimametyucyate / ye kecid bodhisattvā atītānāgatapratyutpanneṣvadhvasu śubhāsu bhadrāsu kalyāṇāsu upapattiṣūpapannā upapatsyante upapadyante ca sarve te āsveva pañcasu / nāta uttari nāto bhūyaḥ sthāpayitvā bālabhūmyupapattīḥ / tathā hi vijñairbodhisattvaiḥ upapattaya etāḥ pañcābhipretāḥ / tāḥ khalvetā upapattayo mahābodhiphalāḥ / yā āśritya bodhisattvāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyante / iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne prathamamapapattipaṭalam / parigrahapaṭalam (chapter 3.2) tatra sarvāsu vihāragatāsu bodhisattvacaryāsu bodhisattvānāṃ samāsataḥ ṣaḍvidhaḥ samyaktvaparigraho veditavyaḥ / sakṛtsarvasattvaparigrahaḥ / adhipatyaparigrahaḥ / upādānaparigrahaḥ / dīrghakālikaḥ / adīrghakālikaḥ / caramaśca parigrahaḥ / prathama eva cittotpāde bodhisattvena sarvaḥ sattvadhātuḥ kalatrabhāvena parigṛhītaḥ / eṣāṃ mayā yathāśakti yathābalaṃ sarvākārahitasukhopasaṃhāraḥ karaṇīya iti / tathaiva ca karoti / ayaṃ bodhisattvasya sakṛt sarvasattvaparigrahaḥ / svāmibhūtasya mātāpitṛputradāradāsīdāsakarmakarapauruṣeyaparigrahe rājabhūtasya ca rājyajane bodhisattvasyādhipatyaparigrahasaṃjñā / sa ca tasminparigrahe parigrahānurūpayā kriyayā bodhisattvānurūpayā pravartate / mātāpitarañca kuśalamūle sanniyojayati vividhairupāyaiḥ / kālena ca kālaṃ pūjopasthānaṃ karoti / kṛtajñaśca bhavati kṛtavedī / cittānuvartakaśca mātāpitrorbhavati / dharmeṣvartheṣu tadvaśavartī / putradāradāsīdāsādīnāṃ kālena kālaṃ samyagbhaktaprāvaraṇamanuprayacchati / karmāntaiścaināṃ na bādhate / vyatikramañcaiṣāṃ kṣamate / glānānāñca samyakglānopasthānaṃ karoti / kuśale caināṃ sanniyojayati / kālena ca kālaṃ vaiśeṣikeṇa lābhena priyavāditayā copavatsayati na caiṣu dāsadāsīsaṃjñāṃ karoti / ātmavaccaināṃ viśeṣeṇa vā paripālayati / rājyajane punā rājabhūto bodhisattvaḥ adaṇḍenāśastreṇa rājyaṃ kārayati / dharmeṇa bhogānupasaṃharati / anvayāgatañca rājyaṃ paribhuṃkte / na pararāṣṭraṃ sahasā balenākrāmati / yathāśakti ca yathābalaṃ sattvān pāpānnivārayati / pitṛbhūtaśca bhavati prajānām / saṃvibhāgaśīlaśca bhavati parasattvānāmapi prāgeva svabhṛtyānām / anabhidrohī ca bhavati satyavādī ca / vadhabandhanadaṇḍanacchedanatāḍanādi-sattvotpīḍā vivarjitāḥ / tatra samyaggaṇaparikarṣaṇaṃ bodhisattvasyopādānaparigraha ityucyate / sa dvābhyāṃ kāraṇābhyāṃ samyak pariṣadaṃ parigṛhṇāti / nirāmiṣacittena parigṛhṇāti / samyak ca svārthe prayojayati / na mithyāprayogeṇa vipratipādayati / sarvasmiṃśca parigrahe samacitto bhavati na pakṣapatitaḥ / na ca teṣāmantike dharmamātsaryaṃ karoti na cācāryamuṣṭim / na ca teṣāmantikādupasthānaparicaryāṃ pratyāśaṃsate / kuśalakāmatayā tu svayaṃ kurvatāṃ na nivārayati teṣāmeva-puṇyasambhāropacayanimittam kālaṃ ca prāpya svayamevateṣāmupasthānaparicaryākartā bhavati / avyutpannañcaiṣāmārthaṃ vyutpādayati / vyutpañca paryavadāpayati / utpannotpannañca saṃśayaṃ nāśayati / kaukṛtyañca prativinoda yati / gambhīraṃ cārthapadaṃ prajñayā pratividhya kālena kālaṃ saṃprakāśayati / samaduḥkhasukhī ca tairbhavati / ātmanaścāntikāt teṣāmarthe āmiṣahetoradhikena vyāpāreṇa samanvāgato bhavati / kālena ca kālameṣāṃvyatikrame samyakcodako bhavati / kālena ca nyāyenāvasādakaḥ / vyādhitāṃścaitāṃ vimanaskaṃ vā sarvathā nābhyupekṣate vyādhipraśamāya daurmanasyāpagamāya / hīnāṃścainān rūpasmṛtivīryajñānādibhirna paribhavati / kālena ca kālaṃ teṣāṃ khedamanupraviśya yuktarūpaṃ dharmaṃ deśayati / kālena ca kālameṣāmālambane samyagavavādamanuprayacchati / vimardasahiṣṇuśca bhavatyasaṃkṣobhyaḥ / taiśca saha tulyavṛttasamācāro bhavatyadhiko vā [na] nyūnaḥ / lābhasatkāre ca niṣpṛho bhavati / kāruṇikaśca bhavati / anuddhataścācapalaśca śalīdṛṣṭyācārājīvasampannaśca bhavati / uttānamukhavarṇaśca [bhavati /] vigatabhṛkuṭiḥ peśalo madhurabhāṇī pūrvābhilāpī smitapūrvaṅgamaḥ / satatasamitamabhiyuktaśca bhavati / kuśalapakṣe / pramādakausīdyāpagataḥ / tathaiva pariṣado 'nu śikṣaṇārthamātmaviśeṣatā-gamanatāyai ca / na ca bodhisattvaḥ sarvaṃ kālaṃ pariṣadupādānaṃ karoti / naiva na karoti / na cānyathā karoti / tatra ye mṛduke paripāke vyavasthitāḥ sattvāste bodhisattvasya dīrghakālikamupādānamityucyante cireṇa kālena viśuiddhibhavyatayā / ye punarmadhye paripāke vyavasthitāste 'dīrghakālikamupādānamityucyante na cireṇa viśuddhibhavyatayā / ye punaḥ sattvā adhimātre paripāke vyavasthitāste bodhisattvasya caramamupādānamityucyante tasminneva janmani viśuddhibhavyatayā / ityayaṃ ṣaḍvidhaḥ samyaksattvaparigraho bodhisattvānām / yena parigraheṇātītānāgatapratyutpannā bodhisattvāḥ sattvān parigṛhītavantaḥ parigrahīṣyanti parigṛhṇanti vā / punaḥ nāstyata uttari nāsto bhūyaḥ / evañca samyaksattvaparigrahavṛttānāṃ bodhisattvānāṃ dvādaśasambādhasaṃkaṭaprāptayo veditavyāḥ / tāsu ca vicakṣaṇena bodhisattvena bhavitavyam / vyatikramavyavasthiteṣu sattveṣu yudi vā bādhanaṃ yadi vā 'dhyupekṣaṇā bodhisattvasya saṃbādhasaṃkaṭaprāptiḥ kaṭukena ca prayogeṇa sattve samudācāraḥ svasya cāśayasya kleśārakṣāsambādhasaṃkaṭaprāptiḥ / alpake ca deyadharme saṃvidyamāne bahūnāṃ yācakānāṃ sammukhībhāvo yācanāya saṃbādhasaṃkaṭaprāptiḥ / ekātmakasya cāsya bahūnāṃ sattvānāṃ kṛtyeṣu vicitreṣūtpanneṣu sahāyībhāvayācanā saṃbādhasaṃkaṭaprāptiḥ / pramādasthānīyā ca śubhā laukikī samāpattirdevalokotpattiścākarmaṇyacetasaḥ saṃbādhasaṃkaṭaprāptiḥ / sattvārthakriyārthinaśca sattvārthakaraṇāsamarthatā saṃbādhasaṃkaṭaprāptiḥ / mūḍhaśaṭhakhaṭhuṃkeṣu sattveṣu dharmasya deśanā vādhyupekṣaṇā vā saṃbādhasaṃkaṭaprāptiḥ / saṃsāre ca nityakālaṃ doṣadarśanaṃ saṃsārāparityāgaśca saṃbādhasaṃkaṭaprāptiḥ / aviśuddhe 'dhyāśaye muṣitasmṛte maraṇaṃ saṃbādhasaṃkaṭaprāptiḥ / aviśuddhe cādhyāṣaye parairagrasya parama-priyasya vastuno yācanā saṃbādhasaṃkaṭaprāptiḥ nānādhibhinnamatānāṃ nānādhimuktikānāṃ sattvānāṃ saṃjñaptikā adhyupekṣaṇā vā saṃbādhasaṃkaṭaprāptiḥ / ātyantikaścāpramādaḥ karaṇīyaḥ kleśāśca sarveṇa sarvaṃ na prahātavya iti saṃbādhasaṃkaṭaprāptiḥ / evaṃ saṃbādhasaṃkaṭaprāptena bodhisattve kvacidgurulāghavaṃ lakṣayitvā tathaiva prayoktavyam kvacitpudgalapravicayaḥ karaṇīyaḥ / kvaciddhairyamālambya hetuṃ samādāya vartitavyam / samyak praṇidhānāni ca karaṇīyāni / kvaciccittasya prasaro na deyaḥ / kvacittīvraṃ pratisaṃkhyānamupasthāpyākhinnena kṣamena bhavitavyam / kvacid (dutt 252) upekṣakeṇa bhavitavyam / kvacidārabdhavīryeṇa ātaptakāriṇā bhavitavyam / kvacidupāyakuśalena bhavitavyam / evaṃ samyak pratipakṣakuśalo bodhisattvaḥ sarvasaṃbādhasaṃkaṭaprāptisammukhībhāve 'pi na viṣīdati samyakcātmānaṃ pariharati / iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne parigrahapaṭalaṃ dvitīyam / bhūmipaṭalam (chapter 3.3) eṣu yathāvarṇiteṣu trayodaśasu vihāreṣvanugatāḥ sapta bhūmayo veditavyāḥ / ṣaṭ bodhisattvabhūmayaḥ / ekā vyāmiśrā bodhisattva-tāthāgatī-bhūmiḥ / gotrabhūmiḥ / abhimukticaryābhūmiḥ śuddhādhyāśayabhūmiḥ / caryāpratipattibhūmiḥ / niyatā bhūmiḥ / niyatacaryābhūmiḥ / niṣṭhāgamanabhūmiśca itīmāḥ sapta bodhisattvabhūmayaḥ / āsāṃ paścimā vyāmiśrā / tatra gotravihāro 'dhimukticaryāvihāraśca dve bhūmī / pramudito vihāraḥ śuddhādhyāśayā bhūmiḥ / adhiśīlādhicittavihārau trayaścādhiprajñavihārāḥ sābhogaśca nirnimitto vihāraścaryāpratipattibhūmiḥ / anābhogo nirnimitto vihāro niyatā bhūmiḥ / tasyāṃ bhūmau bodhisattvastṛtīyaniyatipātapatito bhavati / pratisaṃvidvihāro niyatacaryābhūmiḥ / paramo vihārastāthāgataśca niṣṭhāgamanabhūmiḥ / tāthāgatasya punarvihārasya bhūmeśca paścānnirdeśo bhaviṣyati buddhadharmapratiṣṭhā paṭale / tatra bodhisattvaḥ adhimukticaryābhūmeḥ śuddhādhyāśayabhūmimanupraviśan katham apāyānsamatikrāmati / iha bodhisattvo laukikaṃ pariśuddhaṃ dhyānaṃ niśrityādhimukticaryābhūmau susambhṛtabodhi sambhāro daśottareṇa pūrvanirdiṣṭenākāraśatena sattveṣvanukampāṃ bhāvayapyananyamanasikāraḥ / sa bhāvanānvayāt tadrūpaṃ sattveṣvanukampāśayaṃ karuṇāśayaṃ pratilabhate / yenāpāyān sattvānāmarthe 'gārāvasāyogenādhitiṣṭhati / yadi me eṣveva sannivasato 'nuttarā samyaksaṃbodhiḥ samudāgacchati tathāpyahamutsahāmīti sattvānāṃ duḥkhāpanayanahetoḥ / sarvāñca sattvānāmāpāyikaṃ karma tena śuddhenāśayenātmavaipākyamicchati / atyantañca sarvākuśalakarmāsamudācārāya mānaṃ saṃpraṇidhatte / tasya tathā paribhāvitaṃ tallaukikaṃ pariśuddhaṃ dhyānam / āpāyikakleśapakṣyaṃ dauṣṭhalyaṃ āśrayādapakarṣati / acireṇa tasya prahāṇādāśrayo 'sya bodhisattvasya parivartate pāpakasyāpāyikasya karmaṇo 'tyantamakaraṇatāyai apāyāgamanatāyai (dutt 254) ca / iyatā bodhisattvaḥ samatikrānto 'pāyagatīḥ sarvā bhavati / samatikrāntaścādhimukticaryābhūmim / praviṣṭaśca śuddhādhyāśayabhūmim / ye ca te daśadharmā vihārapaṭale nirdiṣṭā / śraddhādayo vihārapariśodhanāḥ ta ihāpi bhūmiviśodhanā veditavyāḥ / teṣāṃ vipakṣapratipakṣato vyavasthānaṃ veditavyam / samāsārtho 'nukramaśca veditavyaḥ / tatra daśeme / eṣāṃ daśānāṃ bhūmiviśodhanānāṃ dharmāṇāṃ vipakṣabhūtā dharmāḥ / yeṣāṃ pratipakṣeṇaiṣāṃ vyavasthānaṃ bhavati / katame daśa / sarveṇa sarvamanārambhacittotpādanā bodhisattvaśikṣāpadāsamādānam ayaṃ śraddhāvipakṣo dharmaḥ / yasya pratipakṣeṇa śraddhā / sattveṣu vihiṃsācittaṃ karuṇāvipakṣaḥ / yasya pratipakṣeṇa karuṇā / sattveṣu vyāpādo maitrīvipakṣaḥ / yasya pratipakṣeṇa maitrī / bhogajīvikāpekṣā dānavipakṣaḥ / yasya pratipakṣeṇa tyāgaḥ / sattvebhyo 'pakāra-vipratipattilābho bahukartavyatā cākhedavipakṣaḥ / yasya pratipakṣeṇākhedatā / anupāyaprayogaḥ śāstrajñatā-vipakṣaḥ / yasya pratipakṣeṇa śāstrajñatā / asauratyāparacittānuvartanatā lokajñatā-vipakṣaḥ / yasya pratipakṣeṇa lokajñatā / kuśaladharmabhāvanāyāṃ pramādakausīdyaṃ hrīvyapatrāpya-vipakṣaḥ / yasya pratipakṣeṇa hrīvyapatrāpyatā / dīrghakālikaiścitraistīvrairnirantaraiḥ saṃsāraduḥkhairvyavadīraṇatā dhṛtibalādhānatā-vipakṣaḥ / tasya pratipakṣeṇa dhṛtibalādhānatā / śāstari kāṃkṣā vimatirvicikitsā tathāgatapūjopa sthānatāyāḥ vipakṣaḥ / yasya pratipakṣeṇa tathāgatapūjopasthānatā / evaṃ tāvadeṣāṃ vipakṣapratipakṣato vyavasthānaṃ bhavati / kaḥ punareṣāṃ samāsārthaḥ / samāsena daśabhirebhirdharmairāśayaśuddhiḥ prayogaśuddhiśca paridīpitā / tatra tribhiḥ pūrvakairāśayaśuddhiḥ / avaśiṣṭaiḥ prayogaśuddhirveditavyā / bodhimabhiśraddhadbodhisattvaḥ sattvān duḥkhitān karuṇāyate / karuṇāyamāno mayaite paritrātavyā iti maitrāyate / tathā maitracittasya sarvaparityāgī bhavatyeṣu bhogajīvitanirapekṣaḥ / nirapekṣaścaiṣāmarthe prayujyamāno na parikhidyate / aparikhinnaśca śāstrajño bhavati / śāstrajñaśca yathā loke (dutt 255) pravartitavyamanena tathā jānāti / evaṃ lokajño bhavati / svayañca kleśasamudācāreṇa jehrīyate vyapatrapate / hrīmānapatrāpī ca kleśāvaśago dhṛtibaladhānaprāpto bhavati / dhṛtibalādhānaprāptaśca samyak prayogādaparihīyamānaḥ kuśalaiśca dharmairvivardhamānaḥ pratipattipūjayā lābhasatkārapūjayā ca tathāgatapūjopasthānaṃ karoti / ityayameṣāṃ daśānāṃ dharmāṇāmanukramasamudāgamo veditavyaḥ / ebhirdaśabhirdharmaiḥ sarvabhūmiviśodhanā bhavati / iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne tṛtīyaṃ bhūmipaṭalam / caryāpaṭalam (chapter 3.4) adhimukticaryābhūmimupādāya sarvāsu bodhisattvabhūmiṣu bodhisattvānāṃ samāsataścatasraścaryā veditavyāḥ / [katamāścatasraḥ /] pāramitācaryā bodhipakṣyācaryā [abhijñācaryā] sattvaparipākacaryā ca / tatra ṣaṭ ca pūrvanirdiṣṭāḥ pāramitāḥ / upāyakauśalyapāramitā ca praṇidhānapāramitā ca balapāramitā ca jñānapāramitā ca / itīmā daśapāramitā abhisamasya pāramitācaryetyu cyate / tatra dvādaśākāraṃ pūrvanirdiṣṭamupāyakauśalya[mupāyakauśalya-]pāramitā / pañca pūrvanirdiṣṭāni praṇidhānāni praṇidhānapāramitā / daśabalaprayogaviśuddhirbalapāramitā / sarvadharmeṣu yathāvad vyavasthānajñānaṃ jñānapāramitā / tatra paramārthagrahaṇapravṛttā prajñā prajñāpāramitā / saṃvṛtigrahaṇapravṛttā punarjñānapāramitā / ityayamanayorviśeṣaḥ / aparaḥ paryāyaḥ / apramāṇajñānatā upāyakauśalyapāramitā / uttarottarajñānavaiśeṣikatā-prārthanā praṇidhānapāramitā / sarvamārairmārgānācchedyatā balāpāramitā / yathāvaj jñaiyāvabodhatā jñānapāramitā / smṛtyupasthānānyupādāya sarve saptatriṃśadbodhipakṣyā dharmāścatasraśca paryeṣaṇāścatvāri ca yathābhūtaparijñānāni yathāpūrvanirdiṣṭānyabhisamasya bodhisattvānāṃ bodhipakṣyacaryetyucyate / yathā saṃvarṇitāśca ṣaḍbhijñāḥ prabhāvapaṭale bodhisattvānāmabhijñācaryetyucyate / dvau ca pūrvanirdiṣṭāvaprameyau vineyāprameyaśca vinayopāyāprameyaśca [sarvasattvaparipāko yathānirdiṣṭaḥ] sattvaparipākapaṭale bodhisattvasyābhisamasya sattvaparipākacaryetyucyate / ābhiścatasṛbhirbodhisattvacaryābhiḥ sarvabodhisattvacaryāṃsaṃgraho veditavyaḥ / tatrāsaṃkhyeyatraya-dīrghakālasamudāgamātsvabhāvaviśuddhiviśeṣāttadanyebhyaḥ sarvalaukikaśrāvakapratyekabuddhakuśalamūlebhyaḥ paramabodhiphalaparigrahāccaite daśa (dutt 257) dānādayo dharmāḥ parameṇa kālena samudāgatāḥ paramayā svabhāvaviśuddhyā viśuddhāḥ paramañca phalamanuprayacchanti / iti tasmātpāramitā ityucyante / tribhiśca kāraṇaiḥ pāramitānāmanukramavyavasthānaṃ veditavyam / katamaistribhiḥ / pratipakṣataḥ upapattito vipākaphalataśca / tatra mātsaryaṃ duścaritaṃ sattveṣu vairotpīḍanatā kausīdyaṃ vikṣepo mandamomuhatā ca / amī ṣaḍdharmā bodherāvaraṇasthānīyāḥ / eṣāṃ [ṣaṇṇāṃ] dharmāṇāṃ pratipakṣeṇa ṣaṭ pāramitā yathāyogaṃ veditavyāḥ / tadanyāśca pāramitā ābhireva saṃgṛhītāḥ / evaṃ pratipakṣato vyavasthānaṃ bhavati / kathamupapattitaḥ / ihādita eva bhoganirapekṣo bodhisattvaḥ tyaktvā āgārikān kāmān śīlasamādānaṃ karoti / śīlagauravācca paraviheṭhaṃ kṣamate / no tu paraṃ viheṭhayati / samādānataśca kṣāntitaśca viśuddhiśīlo niścalena nirantareṇa kuśalapakṣaprayogeṇa prayujyate / sa tathā vīryeṇāpramattaḥ spṛśati kuśalāñcittasyaikāgratām / sa tathā samāhitacitto yathābhūtaṃ jñeyaṃ jānāti dṛśyaṃ paśyati / evameṣāmevānukrameṇopapattito vyavasthānaṃ veditavyam / kathaṃ phalavipākataḥ / iha bodhisattvasya dṛṣṭe dharme etān dānādīn kuśalāndharmān samādāya vartamānasya tannidānamāyatyāṃ bāhyataśca bhogasampatpratilambho bhavati dānakṛtaḥ / adhyātmikaśca pañcākāra ātmabhāvasampatpratilambho bhavati tadanyaśīlādi-pāramitākṛtaḥ / pañcākārā ātmabhāvasampatkatamā / sugatiparyāpanno divyamānuṣyakastadanyasattvāyurādiviśeṣavān / iyaṃ prathamā sampat / sahajā cakuśalamūlaprayoge akhedatā paravyatikramasahiṣṇutā ca paropatāpapriyatā / iyaṃ dvitīyā sampat / sahajā sarvārambheṣu dṛḍhavyavasāyatā / iyaṃ tṛtīyā sampat / sahajā ca mandarajaskasya svacittavaśitā cittakarmaṇyatā sarvārtheṣu kṣiprābhijñatāyai / iyaṃ caturthī sampat / sahajañca mativaipulyaṃ pāṇḍityaṃ (dutt 258) vicakṣaṇatā ca sarvārtheṣu / iyaṃ pañcamī sampat itīdaṃ phalavipākakṛtamanyadanukramavyavasthānaṃ ṣaṇṇāṃ pāramitānāṃ veditavyam / tatra catasṛbhiḥ pāramitābhiḥ [saha]sambhāreṇa svabhāvena parivāreṇa rakṣayā ca paripūrṇā bodhisattvānāmadhiśīlaṃ śikṣā veditavyā / dhyānapāramitayā adhicittaṃ śikṣā / prajñāpāramitayā adhi[prajñaṃ] śikṣā / na ca bodhisattvasyottari śikṣāmārga upalabhyate / tribhiḥ ataḥ sarvabodhisattvaśikṣāmārgaṃsaṃgrahātṣaḍeva pāramitā [vyavasthāpitā] / nāta uttari nāto bhūyaḥ / catvāri cemāni bodhisattvānāṃ samāsataḥ kṛtyāni / yaireṣāṃ sarvakṛtyasaṃgraho bhavati / bodhāya kuśalābhyāsaḥ / tatpūrvakaśca tattvārthaprativedhaḥ prabhāvasamudāgamaḥ / sattvaparipācanatā ca / etāni ca catvāri kṛtyāni bodhisattvāḥ ābhiścatasṛbhiścaryābhiryathākramaṃ kurvantyanutiṣṭhanti / tasmādapi taduttarā caryā na vyavasthāpyate / iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne caturthaṃ caryāpaṭalam / lakṣmaṇānuvyañjanapaṭalam (chapter 3.5) tatra tathāgatavihāramārabhya tāthāgatīñca niṣṭhāgamanabhūmiṃ bhagavatāṃ catvāriṃśaduttaramāveṇikaṃ buddhadharmaśataṃ bhavati / dvātriṃśanmahāpuruṣalakṣaṇāni aśītyunuvyañjanāni catasraḥ sarvākārāḥ pariśuddhayaḥ daśa tathāgatabalāni catvāri vaiśāradyāni trīṇi smṛtyupasthānāni trīṇyarakṣāṇi mahāṃkaruṇā 'sammoṣadharmatā vāsanā-samuddhātaḥ sarvākāra-varajñānañca / dvātriṃśanmahāpuruṣalakṣaṇāni katamāni / supratiṣṭhitapādo mahāpuruṣaḥ samamākramati mahīm / idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam / adhasthātpādatalayoścakre jāte sahasrāre sanābhike sanemike sarvākāraparipūrṇe / dīrghāṅgulimaṃhāpuruṣaḥ / āyatapādapārṣṇiḥ / mṛdutaruṇapāṇipādaḥ / jālapāṇipādaḥ / ucchaṅgacaraṇaḥ / eṇeyajaṅghaḥ / anavanatakāyaḥ / kośagatavastiguhyaḥ / nyogradhaparimaṇḍalaḥ / vyāmaprabhaḥ / ūrdhvāṅgaromā / ekaikaromā / ekaikamasya romakūpe jātaṃ nīlaṃ kuṇḍalakajātaṃ pradakṣiṇāvartam / kāñcanasannibhatvak / ślakṣṇavatk / ślakṣṇatvāt tvace rajo malasya kāye nāvatiṣṭhate / saptotsadakāyaḥ / saptāsyotsadāḥ / kāye jātāḥ-dvau hastayordvau pādayordvāvasaṃyoreko grīvāyām / siṃhapūrvārdhakāyaḥ / susaṃvṛttaskandhaḥ / citāntarāṃśaḥ / bahadṛjugātraḥ / catvāriṃśatsamadantaḥ / aviraladantaḥ / suśukladantaḥ / siṃhahanuḥ / prabhūta-tanujihvaḥ / prabhūtatvāj jihvāyāḥ mukhājjihavāṃ nirṇāmya sarvamukhamaṇḍalamavacchādayati yāvantakaṃ kleśaparyantam / rasarasāgraprāptaḥ / brahmasvaraḥ / kalaviṅka-manojñabhāṇī / dundubhisvaranirghoṣaḥ / abhinīlanetraḥ / gopakṣmā / (dutt 260) uṣṇīṣaśīrṣā / ūrṇā cāsya bhrūvormadhye jātā śvetā śaṃkhanibhā pradakṣiṇāvartā / idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam / aśītiranuvyañjanāni katamāni / hastapādayorviśatiraṅgulyaḥ saparvāṇaḥ sanakhāḥ / viṃśatiranuvyañjanāni / hastapādayorevāṣṭau talāni / dvayorhastayoścatvāri dvayoḥ pādayoścatvāryaṣṭāvanuvyañjanāni / ṣaḍvidho gulphajānūrusaṃghātaḥ / ṣaḍanuvyañjanāni / ṣaḍvidho bāha-saṃghātaḥ ṣaḍanuvyañjanāni / jaghanam / sīvanī ca / vṛṣṇe 'nuvyañjanadvayaṃ / upastham / dve sphicau anuvyañjanadvayam / trikam / udaram / nābhiḥ / dve pārśve dve kakṣe dvau stanauabhisamasya ṣaḍanuvyañjane bhavanti / uraḥ hṛdayaṃ grīvā pṛṣṭham / ityetyāni adhaḥ kāyagatāni grīvāyāma ūrdhvaṃ sthāpayitvā ṣaṣṭiranuvyañjanāni bhavati / dve dantamāle dve anuvyañjane / tālukam / dvau saparivārau coṣṭau anuvyañjanadvayam / suparipūrṇaṃ kapolam / dve gaṇḍe paripūrṇe susaṃskṛte anuvyañjanadvyam / dvau akṣiparivārāvanuvyañjanadvayam / dve bhruvāvanuvyañjanadvayam / dve nāsikāvile anuvyañjanadvayam / lalāṭam / dve śaṅkhe dvau ca karṇāvanuvyañjana-catuṣṭam / sakeśañca śiro 'nuvyañjanam / ityetāni grīvāyāḥ ūrdhvaṃ kāye viṃśatiranuvyañjanāni bhavanti / pūrvakāni ca ṣaṣṭiḥ paścimakāni ca viṃśatirekadhyamabhisaṃkṣipya aśītiranuvyañjanāni bhavanti / ityetāni lakṣaṇānuvyañjanāni [bhadrāṇi] śuddhāśayabhūmipraviṣṭo bodhisattvo vipākataḥ pratilabhate / tatastūrdhvameṣāṃ śuddhiruttarottarā yāvadbodhimaṇḍaniṣadanād veditavyā / pariśiṣṭānāveṇikān sarvākāra-pariśuddhādīn suviśuddhān paripūrṇān pratilabhate / hīnaistu taiḥ pūrvamapi bodhisattvabhūtaḥ samanvāgato bhavati śuddhādhyāśayabhūmimupādāya / sarvaścāviśeṣeṇa bodhisambhāraḥ sarveṣāṃ lakṣaṇānuvyañjanānāṃ nirvartako bhavati / sa punarbodhisambhāro dvividhaḥ / bodherdūraścāsannaśca / tatra dūraḥ / yaḥ pratilabdheṣu vipākato lakṣaṇānuvyañjaneṣu / āsannaḥ / yaḥ pratilabdheṣu tatprathamato vipākato lakṣaṇānuvyañjaneṣu / tato vā uttarottaraviśuddhiviśeṣagateṣu / vicitrakarmābhisaṃskāraphalāni tvetāni lakṣaṇānuvyañjanāni bhagavatā [arthi-]vineyavaśena nirdeśitāni / tatkasya hetoḥ / sattvā vicitre pāpakarmasamudācāre 'bhiratāḥ / apyeva te tasya pāpakasya karmaṇo vipakṣabhūtasya vicitrasya yatprātipakṣikaṃ vicitraṃ kuśalaṃ lakṣaṇānuvyañjananirvartakaṃ karma tasyedaṃ vicitraphalānuśaṃsaṃ śrutvā tasya mahataḥ phalānuśaṃsasya spṛhyamānarūpāratasmācca pāpādvirameyuḥ / tacca kuśalaṃ samādāya varteranniti / yathoktaṃ lakṣaṇasūtre / śīlavratakṣāntityāgeṣu pratiṣṭhitatvātsupratiṣṭhitapādatvaṃ pratilabhate / mātāpitrorupasthānena vicitreṇa vicitrayā ca sattvopadravārakṣayā āgamana-gamanādiparispandamupādāya cakrāṅkapādatāṃ pratilabhate / paravihiṃsāmadattādānañca prahāya gurūṇāṃ cābhivādanavandana-pratyutthānāñjali-sāmīcī-karma kṛtvā pareṣāṃ manastuṣṭipriyabhogāhrasvīkaraṇān nihatamānatvācca dīrghāṅgulitvaṃ mahāpuruṣalakṣaṇaṃ pratilabhate / yaiśca tribhiḥ karmabhiretāni trīṇi mahāpuruṣalakṣaṇāni nirdiṣṭāni taireva sarvaiḥ samastairāyatapādapārṣṇitvaṃ pratilabhate / tatra trayāṇāmapi lakṣaṇānāṃ saṃniśrayatvāt caturbhiḥ saṃgrahavastubhirgurūn saṃgṛhya jālapāṇipādatāṃ pratilabhate / gurūṇāmeva cābhyaṅgodvartana-snānācchādanāni dattvā mṛdutaruṇapāṇipādatāṃ pratilabhate / kuśaladharmāsaṃtuṣṭyā uttarottarān kuśalāndharmānvardha yitvā ucchaṅgacaraṇatāṃ pratilabhate / yathāvaddharmānudgṛhya paryavāpya pareṣāṃ ca deśayitvā dautyañca samyak pareṣāṃ kṛtvā aiṇeyajaṅghatāṃ pratilabhate / anupūrveṇa dharmasamādānena netrīvartamānatvātpāpakaṃ kāyavāṅgamanaḥkarma saṃyamayya / tatrānavanataḥ glāneṣu ca glānopasthānaṃ kṛtvā bhaiṣajyañca dattvā vyādhyanavanatocchrayaṇān mātrāśī ca kāmeṣvanavanataḥ anavanatakāyatāṃ pratilabhate / parairnirvāsitān sattvān dharmeṇa samena saṃhṛtya hrīmānapatrāpī vastrapradaśca koṣagatavastiguhyatāṃ pratilabhate / kāyavāṅmanobhiḥ saṃvṛtātmā pratigraha-bhojane ca mātrajñaḥ glāneṣu bhaiṣajyapradaḥ viṣame karmaṇi pratigraha-paribhogavaiṣamye cāpravṛttatvāt (dutt 262) [dhātuvaiṣamyānu]lomanācca nyagrodhaparimaṇḍalatvaṃ pratilabhate / yenaiva ca karmaṇā utsaṅgacaraṇatāṃ pratilabhate tenaivordhvaṅgaromatām / svayaṃ kuśalamīmāṃsakaḥ paṇḍitavijña-sevī sūkṣmārthacintakaḥ gurūṇāṃ sthānaśodhakaḥ utsādakaḥ snāpakaśca ekavihāritvādekamitra-saṃśrayatvātsūkṣmārthapraveśāt tṛṇaparṇādyāvilāpakarṣaṇādāgantukamalāpakarṣaṇācca ekaikaromatāṃ pratilabhate / manojñaprītikarabhojanapānayānavastrālaṅkārādi-kāyapariṣkāraṃ dattvā akrodhanaḥ kāñcanasannibhatvacatāṃ vyāmaprabhatāñca pratilabhate / yenaiva ca karmaṇā ekaikaromatoktā tenaiva sūkṣmaślakṣṇatvacatā veditavyā / prabhūtenotsadena viśadenānnapānena mahājanakāyaṃ saṃtarpayitvā saptotsadakāyatāṃ pratilabhate / sattvānāmutpannotpanneṣu dharmeṣu karaṇīyeṣu prāmukhyenāvasthitaḥ / nāhaṃ mānī na ca niṣṭhuraḥ / ahitāñca sattvānā nivārayitā tāḍitā hitāhite ca sanniyojayitā siṃhapūrvārdhakāyatāṃ pratilabhate siṃhavatsattvārtheṣu parākramaśīlatvāt / anenaiva ca karmaṇā susaṃvṛttaskandhatā citāntarāṃśatā ca veditavyā / yenaiva ca karmaṇā dīrghāṅgulitvaṃ pratilabhate tenaiva bṛhadṛjugātratāṃ pratilabhate / mitrabhedakarīṃ piśunāṃ vācaṃ prahāya bhinnānāñca sattvānāṃ sāmagrīṃ kṛtvā catvāriṃśad dantatāṃ samāviraladantatāñca pratilabhate / kāmāvacarīṃ maitrīṃ bhāvayitvā dharmārthacintakaḥ suśukladantatāṃ pratilabhate / arthimyaḥ sattvebhyo yathābhipretaṃ dhanaṃ samyagvisṛjya siṃhahanutāṃ pratilabhate / svasutavat-sattvānsaṃrakṣya śrāddhaścānukampakaśca bhaiṣajyapradaśca [prasannaśca] rasarasāgratāṃ pratilabhate dharmarasānupradānāddharmarasāsvādanāt pranaṣṭarasaviśodhanācca / pañca śikṣāpadāni prāṇātipātaviratyādīni svayañca samādāya saṃrakṣya parāṃśca teṣveva samādāpayitvā karuṇācittatāmupādāya mahatī dharmasamādāne pratipannatvāduṣṇīṣaśiraskatāñca prabhūta-tanujihvatāṃ ca pratilabhate / satyavāditayā priyavāditayā kāladharmavāditayā ca brahmasvaratāṃ pratilabhate / kṛtsnaṃ jaganmaitreṇa cetasā 'nukampya mātṛvatpitṛvadabhinīlanetratāṃ gopakṣmanetratāñca pratilabhate / guṇavatāṃ tu bhūtasya varṇasya hartāṃ varṇavādī bhruvormadhye ūrṇāṃ pratilabhate śvetāṃ śaṃkhanibhāṃ pradakṣiṇāvartām / (dutt 263) sarveṣu ca dvātriṃśatsu mahāpuruṣalakṣaṇeṣvaviśeṣeṇa śīlaṃ kāraṇaṃ pratilambhāya veditavyam / tatkasya hetoḥ / na hi śīlavipanno bodhisattvo manuṣyatvameva tāvadāsādayet kutaḥ punarmahāpuruṣalakṣaṇam / tatroṣṇīṣaśiraskatā anava lokitamūrdhatā caikaṃ mahāpuruṣakṣaṇaṃ veditavye tadvyatirekeṇānupalambhāt / idaṃ tāvadvistareṇa lakṣaṇābhinivṛttyānurūpyeṇa vicitrakarmavyavasthānam / samāsataḥ punaścaturākārayā pakṣadvayagatayā sukṛtakarmāntatayā sarvalakṣaṇābhinirvṛttirveditavyā / tatra niyatakāritayā supratiṣṭhitapādayā nirvartate / nipuṇakāritayā cakracaraṇatā ucchaṅgacaraṇatā jālapāṇipādatā sūkṣmatvacatā citāntarāṃśatā susaṃvṛttaskandhatā vṛhadṛjugātratā prabhūtatanujihvatā ca nirvartate / nityakāritayā dīrghāṅga litvaṃ āyatapādapārṣṇitā anavanatakāyatā nyagrodhaparimaṇḍalatā aviraladantatā ca nirvartate / anavadyakāritayā pariśiṣṭānāṃ lakṣaṇānāmabhinirvṛttiḥ / tatra sattveṣvavyābādhyaprayogānmṛdutaruṇapāṇipādatā ślakṣṇa-sūkṣma-tvacatā ca nirvartate / kramaprayogācca kālaprayogācca kuśale aiṇeyajaṅghatā nirvartate / prāmodyaprītiprabhāsvareṇa cittena kuśalasamācārād vyāma-prabhatā ca kāñcanasannibhatvacatā śukladantatā ūrṇā ca śvetā nirvartate / kīrtiśabdaśloke 'sanniśrayāt praticchanna-kalyāṇatvācca kośagatavastiguhyatā nirvartate / bodhāya kuśalamūlapariṇamanādūrdhvāṅga-romatā catvāriṃśatsamadantatā rasarasāgratā uṣṇīṣaśiraskatā ca nirvartate / kuśale atṛptālīnaprayogāt siṃhapūrvārdhakāyatā siṃhahanutā ca nirvartaṃte / sattveṣu hitacittatayā samadarśanāt samadantatā abhinīlanetratā gopakṣmamā ca nirvartate / hīnenāsantuṣṭiprayogācca brahmasvaratā ca nirvartaṃte / evamanayā caturākārayā sukṛtakarmāntatayā bodhisattvānāmeṣāṃ dvātriṃśatāṃ-mahāpuruṣa lakṣaṇānāṃ pratilambho viśuddhiśca bhavati / tatra gotrabhūmau bodhisattvānāmetallakṣaṇabījamātre 'vasthānaṃ veditavyam / adhimukticaryābhūmau prāptyupāye vṛttireṣāṃ veditavyā / adhyāśayaśuddhi bhūmau prāptireṣāṃ veditavyā / tadanyāsu taduttarottarāsu bodhisattvabhūmiṣu viśuddhireṣāṃ (dutt 264) veditavyā tāthāgatyāṃ niṣṭhāgamanabhūmau suviśuddhataiṣāṃ niruttaratā ca veditavyā / tatra rūpitvādeṣāṃ lakṣaṇānāṃ hīnamadhyottamaiśca sattvaiḥ sūpalakṣyatvāt satsu sarveṣveva buddhadharmeṣu mahāpuruṣalakṣaṇeṣvetānyeva mahāpuruṣalakṣaṇāni vyavasthāpitāni / etānyeva ca dvātriṃśanmahāpuruṣalakṣaṇānyāśrayabhāvena dhārayantyānurūpyācca śobhayante tasmādanuvyañjanānītyucyante / tatra samāsataḥ sarvasattveṣu puṇyasadṛśena puṇyaskandhena tathāgatasyaikaiko romakūpo nirvartate / yāvatsarvaromakūpapraviṣṭaḥ puṇyaskandhaḥ / iyatā puṇyaskandhenaikaikamanuvyañjanagati nirvartate / yāvatsarvānuvyañjanapraviṣṭaḥ puṇyaskandhaḥ / tataḥ śataguṇena puṇyaskandhena tathāgatasyaikaṃ lakṣaṇaṃ nirvartate / yāvatsarvalakṣaṇapraviṣṭaḥ puṇyaskandhaḥ sthāpayitvā ūrṇāmuṣṇīṣañca / tataḥ sahasraguṇena puṇyaskandhenorṇā nirvartate / yāvānūrṇā-praviṣṭaḥ puṇyaskandhaḥ tataḥ śatasahasraguṇena puṇyaskandhena uṣṇīṣaśiraskatā anavalokitamūrdhatā ca nirvartate / yāvānuṣṇīṣapraviṣṭaḥ puṇyaskandhaḥ / tataḥ koṭīśatasahasraguṇena puṇyaskandhena tathāgatasya lakṣaṇānuvyañjanāsaṃgṛhīto 'nyo dharmaśaṃkhyo nāma nirvartate / yena tathāgata ākāṃkṣamāṇaḥ anantāparyantān lokadhātūn svareṇa vijñāpayati / evamaprameyaḥ puṇyasambhāra-samudāgatastathāgataḥ / tathāgatānāmacintyo niruttaraḥ sarvākārasampattiparigṛhīta ātmabhāvo nirvartate / teṣāṃ punarlakṣaṇānuvyañjananirvartakānāṃ kuśalānāṃ karmaṇāṃ samāsatastribhiḥ kāraṇeprameyatā veditavyā / kalpāsaṃkhyeyatayā 'bhyāsasamudāgamāt kālāprameyatayāaprameyasattvahitasukhāśayādhipateyatvādāśayā 'prameyatayā aprameyakuśalakarmavaicitryākārāprameyatayā ca / tasmādaprameyapuṇyasambhārasamudāgatastathāgatānāṃ lakṣaṇānuvyañjanādaya ityucyate / iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne pañcamaṃ lakṣaṇānuvyañjanapaṭalam / pratiṣṭhāpaṭalam (chapter 3.6) catasraḥ sarvākārāḥ pariśuddhayaḥ katamāḥ / āśrayaśuddhiḥ / ālambanaśuddhiḥ / cittaśuddhiḥ jñānaśuddhiśca / tatrāśrayaviśuddhiḥ katamā / savāsanānāṃ sarvakleśapakṣyāṇāṃ dauṣṭhulyānāmāśrayān niravaśeṣato 'tyantaparamaḥ sve cātmabhāve yathākāmādānasthānacyutivaśavartitā sarvākārā āśrayaśuddhistyucyate / tatrālambanaviśuddhiḥ katamā / nirvāṇe pariṇāme saṃprakhyāne ca sarvālambaneṣu yā vaśavartitā / iyamucyate sarvākārā ālambanaviśuddhiḥ / tatra cittaviśuddhiḥ katamā / pūrvavatsarvacittadauṣṭhulyāpagamāccitte ca sarvākāra-kuśalamūlopacayātsarvākārā cittaviśuddhirityucyate / tatra katamā jñānaviśuddhiḥ / pūrvavatsarvāvidyāpakṣyadauṣṭhulyāpagamātsarvatra ca jñeye jñānasyānāvaraṇāt jñānavaśavartitā sarvākārā jñānaviśuddhirityucyate / tatra daśa tathāgatabalāni katamāni / sthānāsthānajñānabalaṃ karmasvakajñānabalaṃ dhyānavimokṣasamādhisamāpattijñānabalam indriyaparāparajñānabalaṃ nānā dhātujñānabalaṃ nānādhimuktijñānabalaṃ sarvatragāminīpratipajjñānabalaṃ pūrvanivāsānusmṛtijñānabalaṃ cyutyupapattijñānabalam āsravakṣayajñānabalañca / ityetāni daśa tathāgatabalāni yuthā daśabalasūtre nirdeśato vistareṇa veditavyāni / [tatra] yatkiñcidanena bhāṣitaṃ lapitamudāhṛtaṃ sarvaṃ tattathā avitatheti tasmāttathāgata ityucyate / tatra phalasya śubhāśabhasya yo bhūtapravṛttaḥ aviṣamo hetuḥ tadasya sthānaṃ pratiṣṭhā niśrayo 'bhinirvartakaṃ ityucyate / śubhāśubhasyaiva phalasya viṣamaheturetadviparyayeṇāsthānamityucyate / nirabhimānaṃ jñānaṃ yathābhūtamityucyate / (dutt 266) sarvajñānamasaktajñānaṃ śuddhañca tannirabhimānaṃ [jñānaṃ] veditavyam / eṣāñca sarvajñānādīnāṃ padānāṃ pūrvavadvyākaraṇaṃ veditavyaṃ tadyathā paramabodhipaṭale / anupūrvaṃ gaṇanayā prathamam / niruttaratvātsarvākāra-sarvasattvārthakriyāśaktiyuktatvāt sarvamārabalātyantābhibhavācca balamityucyate / yathāvaddhetusamudāgamaparigrahādyathākāmasamudācāravaśavartitā samanvāgata ityucyate / niruttaratvānnirvāṇamudāramityucyate / āryāṣṭāṅgeṇa mārgeṇa labhyatvātsarvopadravabhayāpagatatvāccārṣabhamityucyate / ātmanastadadhigamena pratijñānātpratijānātītyucyate / svayamadhigamya pareṣāmapyanukampayā vistareṇa prakāśanād brāhmacakraṃ pravartayatītyucyate / tatkasya hetoḥ / tathāgatasyaitadadhivacanaṃ yaduta brahmā ityapi śāntaḥ śītībhūta ityapi / tena tatpravartitaṃ tatprathamataḥ tadanyaiḥ punastadanyeṣām / evaṃ pāraṃparyeṇa brahmā preritaṃ sarvasattvanikāye bhramati / tasmād brāhmañcakramitucyate / agraprajñaptipatitasya niruttaraśāstṛsaṃpatparigṛhītasya cātmano vikhyāpanāt tanmārgadeśanayā ca sarvatadanyapāṣaṇḍapratikṣepaṇāt tanmārgavipratyanīkavādiṣu ca pratyupasthiteṣu asaṃkocātsarvaparavādābhibhavāya codāraniruttaravāgabhyudoraṇātpariṣadi samyak siṃhanādaṃ nadatītyucyate / samāsatastvātmahita-pratipattisampat-parahita-[pratipatti-]sva parahitapratipattisampadaścāsādhāraṇam / teṣām uttānā vivṛtā prajñaptā prakāśitā bhavati / aparaḥ samāsārthaparyāyaḥ / prāptavyantaprāptyabhyupāyaḥ / tasya cābhyupāyasya sarvajanyatāyo [yaḥ] kaścidākāṃkṣati devabhūto vā [manuṣyabhūto vā] sarveṇa tena mamaivāntikāllabhya eṣo 'bhyupāya iti / tatra vyādhipraśamanavadudāramārṣabhaṃ sthānaṃ draṣṭavyam / vyādhipraśamanopāyavad brāhmacakrapravartanā draṣṭavyā / sarva[ku]vaidyapratijñā pratikṣepaṇavat svayaṃ ca niyataṃ vyādhipraśamanapratijñānavatpariṣadi samyak siṃhanādaṃ naditaṃ draṣṭavyam / yāni karmāṇi kṛtānyupacitāni niruddhāni tānyatītānītyucyante / yāni naiva kṛtāni na niruddhāni nāpi karoti api tu kariṣyatyāyatyāṃ / (dutt 267) tānyanagatānītyucyante / yāni punaḥ karmāṇi naiva kṛtāni na niruddhānyapi tu kartumeva praṇihito vyavasitaḥ tāni pratyutpannānītyucyante / tāni punaḥprakārabhedena trīṇi kāyakarma vākkarma manaskarma / dharmasamādānāni catvāri yathāpūrvameva nirdiṣṭāni / asti dharmasamādānaṃ pratyutpannasukhamāyatyāṃ duḥkhavipākamiti vistareṇa / tāni punaretāni dṛṣṭadharmasamparāyahitāhitaprayogato yathāyogaṃ veditavyāni / yasmin deśe kriyante tatteṣāṃ sthānamityucyate / yacca sattvasaṃkhyātamasattvasaṃkhyātaṃ vā vastvādhiṣṭhāya kriyante tatteṣāṃ vastu ityucyate / yenākuśalamūlena [kuśalamūlena] vā nidānena kriyante / tatteṣāṃ heturityucyate / yadiṣṭāniṣṭamādīnavānuśaṃsaṃyuktaṃ phalamabhinivartayanti tatteṣāṃ vipāka ityucyate / tadetadabhisamasya sarvakālaṃ sarvaprakāraṃ sarvāvasthāprayogaṃ sarvadeśaṃ sarvādhiṣṭhānaṃ sarvanidānaṃ sarvādīnavānuśaṃsañca sarvākāraṃ tathāgatānāṃ karmajñānaṃ bhavati / nāsti vāta uttari nāto bhūyaḥ / catvāri dhyānāni / aṣṭau vimokṣāḥ / dhyānavimokṣaiḥ karmaṇyacetasaścetovaśiprāptasya yathepsitasyārthasya samṛddhaye yā tasya tadanurūpasya samādheḥ samāpadyanatā tā samādhisamāpattirityucyate / [yathocyate ca /] bhagavāṃstadrūpaṃ samādhi samāpannaṃ / yathā samāhite citte sarvo brahmalokaudāreṇāvabhāsena sphuṭo babhūva / bhāṣitasya cāsya śabdaḥ śrūyate / na cainaṃ kaścitpaścatīti vistaraḥ / evaṃ hi tathāgato yaṃ yamevārthaṃ prasādhayitukāmo lokasādhāraṇaṃ [asādhāraṇaṃ vā] sa tadrūpaṃ samādhiṃ samāpadya laghuladhveva prasādhayati / tatradhyānavimokṣābhyāṃ cittavaśitayā ca cittādhīna-sarvepsitārthasamṛddhiḥ etāvacca sarvadhyāyīnāṃ karaṇīyam / nāta uttari nāto bhūyaḥ / taccaitad dhyāyikaraṇīyaṃ [sarvākāraṃ] tathāgatānāṃ tasmād dhyānavimokṣasamādhisamāpattaya evocyante / eṣāṃ punardhyānādīnāṃ samāsato dvau saṃkleśau / aprāpteṣu caiṣu prāptaye bibandhasaṃkleśaḥ / tadyathā 'nupāyaprayogo nivaraṇānyatamasamudācāraśca / prāpteṣu caiṣu tadbhūmikaṃ kleśaparyavasthānamanuśayo vā / vyavadānaṃ punarvividhamevaitadviparyayeṇa (dutt 268) veditavyam / teṣāmeva ca dhyānādīnāṃ vicitrāṇāmabhinirhṛtānāṃ nāmasaṃketena anurūpeṇa yathāyogaṃ vyavasthitirvyavasthānāmityucyate / eṣāmeva ca dhyānādīnāṃ pratilabdhānāmuttari yā bhāvanā-paripūrirnikāmalābhitā 'kṛcchreṇānavarakalābhitā saiṣāṃ viśuddhirityucyate / tatra yathā caiṣāmaprāptiryathā ca prāptiḥ teṣu ca yā ca hīnatā yā ca praṇītatā yaccaiṣāṃ nāma yā cotkarṣaparyantatā tat sarvaṃ prajānāti / tasmādevaṃ niruttaraṃ tathāgatānāṃ dhyānavimokṣasamādhisamāpattijñānabalamityucyante / yathā paripākasamudāgamataḥ śraddhādīnāṃ pañcānāmindriyāṇāṃ mṛdumadhyādhimātratā indriya-parāparatetyucyate / paraśraddhāpūrvā dharmavicāraṇā-pūrvā ca mṛdumadhyādhimātrā ruciḥ pratyavagamaḥ nānādhimuktikatetyucyate / nānāgotravyavasthānam / śrāvakapratyekabuddha-tathāgatagotrāṇāṃ rāgādicaritaprabhedanayena ca yāvadaśīti sattvacaritasahasrāṇi nānādhātukatetyucyate / teṣāmevāvatāra-mukhānurūpā pratipat tadyathā rāgacaritānāmaśubhā vistareṇa tadyathā śrāvakabhūmau sarvatragāminī pratipadityucyate / aparaḥ paryāyaḥ / sarvā pañcagatigāminī pratipatsarvatragāminītyucyate / aparaḥ paryāya / parasparaviruddheṣu nānāpakṣāśriteṣvanyonyarucidṛṣṭivipratyanīkavādiṣu pṛthagito bāhyakeṣu śramaṇabrāhmaṇeṣu yā pratipatsarvaprakārairihāmutrānavadyagāminītyucyate / tadyathā kāmasūtrādiṣu / vicitreṣu sattvanikāyeṣu tadyathā pūrveṣu dakṣiṇeṣu uttareṣu paścimeṣu nānā nāmasaṃketavyavasthānabhinneṣu aṣṭāsu vyavahārapadeṣvanugataṃ pūrvakeṣvabhyatītevātmabhāveṣu ṣaḍvidhaṃ samāsataścaritamanusmaratyanekavidhaṃ pūrvenivāse samanusmaran / aṣṭau vyavahārapadāni katamāni / evaṃ nāmā / evaṃ jātyaḥ / evaṃ gotraḥ / evamāhāraḥ / evaṃ sukhaduḥkhapratisaṃvedī / evaṃ dīrghāyuḥ / evaṃ cirasthitikaḥ / evamāyuḥ paryanta iti / ṣaḍvyavahārapadavyaritāni katamāni / āhvānāya saṃketaḥ kṣatriyādayo varṇā mātāpitaraṃ bhojanapānavidhiḥ sampattivipattiḥ āryurvaicitryañca / tathā hi loke etānyaṣṭau vyavahārapadāni upaniśritya ṣaṭ caritāni pareṣāmātmano vyapadiśanto vyapadiśanti / idaṃ me nāmāsyedaṃ nāmeti / kṣatriyo 'hamayaṃ vā / brāhmaṇo vaiśyaḥ śūdro 'hamayaṃ vā ayaṃ me pitā 'sya va / yathā pitā evaṃ mātā / evaṃ rūpamahamāhāramāharāmi / manthān vā apūpān vā odānakulmāṣān vā pare vā / evaṃ rūpe 'haṃ vyasane sampadi vā varte 'yaṃ vā / evaṃrūpe 'haṃ vayasi vyavasthito nave vā madhye vā vṛddhe vā / ayaṃ vā / ityetāni ṣaḍ[aṣṭa]vyavahāra padānugatāni caritāni bhavanti / nāsti cāta uttari vyavahārapadaṃ taccaritañca / tasmādetāvadevānusmarati / nāto bhūyaḥ / tatra vyavahāracaritāni ākāro vyavahārapadānyuddeśaḥ / tasya cānusmaraṇāt sākāraṃ soddeśamanusmaratītyucyate / tatra divyo vihāro dhyānānītyucyante / tadāśritatvāttasya cakṣuṣastatphalatvāttatparigṛhītatvāddivyañcakṣurityucyate / suparipūrṇa-pariśuddhadhyānaphalatvātsuviśuddhamityucyate / manuṣyāṇāmantato [nāma]vaidharmyādatikrāntamānuṣyakarmityucyate / asti ca kāmāvacarāṇāṃ devānāmupapatti-pratilambhikamapi tāvaddivyañcakṣustannāmasādṛśyānurti / manuṣyāṇāṃ punastadapi nāsti / mriyamāṇāḥ sattvāḥ vyayamānā ityucyante / antarābhavasthā upapadyamānā ityucyante / dvābhyāmākārābhyāṃ tamaḥparāyaṇānāmayamevaṃrūpo manomayo 'ntarābhavo nirvartate / tadyathā kṛṣṇasyakutapasya nirbhāsaḥ andhakāratamisrāyā vā rātryāḥ / tasmād durvarṇā ityucyante / ye punardvābhyāmākārābhyāṃ jyotiḥ parāyaṇāsteṣāmayamevaṃrūpo manomayo 'ntarābhavo nirvartate / tadyathā jyotsnayā rātryā vārāṇaseyakasya vā sampannasya vastrasya / tasmātsuvarṇā ityucyante / tatra ye durvarṇāste hīnāḥ / ye survarṇāste praṇītāḥ / ye hīnāste durgatigāminaḥ / ye praṇītāste sugatigāminaḥ / sa samutthānayā śīlavipattyā kāyavāṅma noduścaritena samanvāgatā ityucyante / dvividhayā mithyādarśanadṛṣṭivipattyā samanvāgamāt (dutt 270) sarvāpavādikayā tanmatavipakṣāvasthitāryapavādikayā ca mithyādṛṣṭayaḥ āryāṇāmapavādakā ityucyante / tayā mithyādṛṣṭyā mithyāhetuñca phalañcābhiniveśate / tatastatpratyayaṃ mithyākarmābhisaṃskaroti / mithyākarmābhisaṃskurvan yadidaṃ dharmasamādānaṃ pratyutpannasukhamāyatyāṃ duḥkhavipākam / yat vā pratyutpannaduḥkhamāyatyāmapi duḥkhavipākaṃtatsamādatte / tasmānmithyādṛṣṭikarmadharmasamādānahetorityucyate / samanvāgatasyāpi tadanyairanekavidhaiḥ kuśalairdharmaistenaiva durgatigamanāttaddhetostatpratyayamityucyate / nāmarupānyonyaviśleṣāt kāyasya bheda ityucyate / sarvamaraṇānāṃ nihīnaparamatvāt asya parammaraṇādityucyate / narakāṇāṃ saṅkucitāvanatayā 'pāyadurgativinipātā ityucyante / svabhāvaśarīravastuvibhāvanatayā narakā ityucyante / tatrāpayānamityucyante / adharmacaryā viṣamacaryā ca tayā tatra yānaṃ bhavati / tasmādapāyā ityucyante / duḥkhasaṃsparśatvāddīrghakālika vicitra tīvranirantaraduḥkhopabhogasamudgatatvād durgataya ityucyante / adhobhāgāvasthitatvānmahāprapātabhūtatvāt kṛcchakaruṇadīnamahāvipralāpapralāpitvādvinipātā ityucyante / adhimātrasaṃvejakatvānnarakā evocyante / iti yena copapadyante upapannāśca yadupabhuñjate tadupabhogācca punaryadanyat svayaṃkṛtaṃ duḥkhāntaramabhinirvartayanti tadetadābhiḥ saṃjñābhiḥ paridīpitam / etadviparyayeṇa yathāyogaṃ sarvaśuklapakṣo veditavyaḥ / tatrāyaṃ viśeṣaḥ / sucaritapūrvā gatiḥ sugatirityucyate / sukhopabhogaparatvāt svargaloka ityucyate / sarvāsravāṇāmaśeṣānuśayaprahāṇādyattat prātipakṣikamanāsravaṃ cittamanāśravā prajñāparamādhiprajñasaṃgṛhītā āsravāṇāṃ kṣayādanāsravā cetovimuktiḥ prajñāvimuktirityucyate / tāṃ punaścetovimuktiṃ [prajñāvimukti] tasminneva carame bhave pratyātmaṃ ṣaṣṭhābhijñayā darśanamārgasanniśrayeṇa bhāvanāmārga-sanniśrayeṇa cādhigamya svañcādhigamaṃ yathāvatprajānanti / pareṣāṃ cākāṃkṣamāṇānāmārocayanti / tasmād dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtvopasaṃpadya (dutt 271) pravedayantītyucyante / kṣīṇāṃ me jātirityevamādīnāṃ padānāṃ nānākaraṇaṃ veditavyam / tadyathā paryāyasaṃgrahanyām / uddānam / svabhāvaśca prabhedaśca kaivalyaṃ samatā tathā / karmakriyānukramaśca viśeṣaḥ paścimo bhavet // eṣāṃ punardaśānāṃ tathāgatabalānāṃ svabhāvo veditavyaḥ / prabhedo veditavyaḥ / kaivalyaṃ veditavyam / samatā veditavyā / karmakriyā veditavyā / anukramo veditavyaḥ / viśeṣo veditavyaḥ / ityebhiḥ saptabhirākāraiḥ samāsato daśa tathāgatabalāni veditavyāni / tatra [katama] eṣāṃ svabhāvaḥ / pañcendriyasvabhāvānyenāti / api tu prajñāyāḥ prādhānyātprajñāsvabhāvānītyucyante / tathā hyucyate / sthānāsthānajñānabalaṃ na tu śraddhābalaṃ vā tadanyadvā balamityucyate / yathā sthānāsthānajñānabalamevamavaśiṣṭāni draṣṭavyāni / tatra ka eṣāṃ prabhedaḥ / samāsatasrividhena prabhedenaiṣāmapramāṇatā veditavyā / kālaprabhedenātītānāgatavartamānādhvapatitasarvajñeyapraveśāt / prakāraprabhedenaikaikasya saṃskṛtasya vastunaḥ svalakṣaṇasāmānyalakṣaṇasarvākārapraveśāt / santānaprabhedena daśasu dikṣu sarvasattvadhātupratyekasarvasantānasarvārthānupraveśāt / evamebhistribhiḥ prabhedaireṣāṃ daśānāṃ tathāgatabalānāmaprameyatā veditavyā / ayameṣāṃ prabhedaḥ / tatra kaivalyameṣāṃ katamat / tathāgatasyaiva etāni daśabalāni kevalānyāveṇikāni / na tu sarvaśrāvakapratyekabuddhānām / idameṣāṃ kaivalyamityucyate / sarvatathāgatānāṃ caitāni balāni samāni nirviśiṣṭāni / iyameṣāṃ samatā vihāraviśeṣastu tathāgatānāmanyonyaṃ bhavedanyena balavihāreṇa anyastathāgatastadvahulavihārī bhavati / anyenānyaḥ / eṣāṃ daśānāṃ balānāṃ tathāgataḥ kena kiṃ karmaṃ karoti / sthānāsthānajñānabalena tathāgataḥ hetuñca hetutaḥ phalañca phalato yathābhūtaṃ prajānāti / ahetuviṣamahetuvādinaśca (dutt 272) śramaṇa-brāhmaṇān nigṛhṇāti / karmasvakatājñānabalena tathāgataḥ svayaṃkṛta-phalopabhogatāñca karmaṇāṃ yathābhūtaṃ prajānāti / dānapuṇyakriyāsaṃkrāntivādinaśca śramaṇabrāhmaṇān nigṛhṇāti / dhyānavimokṣasamādhisamāpattijñānabalena tathāgatasribhiśca prātihāryairvineyān samyagavavadati / prativirodhavipakṣapratyanīkavādāvasthitāṃśca śramaṇabrāhmaṇān nigṛhṇāti / indriyaparāparajñānabalena tathāgataḥ sattvānāmindriyamṛdumadhyādhimātratāñca vibhajya yathābhūtaṃ prajānāti / teṣāñca yathārhaṃ yathāyogaṃ dharmadeśanāṃ karoti / nānādhimuktijñānabalena tathāgato mṛdumadhyādhimātra-śubhāśubhādhimuktitāṃ yathābhūtaṃ prajānāti / śubhāñcādhimuktimanubṛṃhayati / aśubhāñca tyājayati / nānādhātujñānabalena tathāgato hīnamadhyepraṇotadhātukatāśca vibhajya yathābhūtaṃ prajānāti / yathendriyān yathāṣayān yathānuśayāṃśca sattvāṃsteṣu teṣvavatāramukheṣvavavādakriyayā samyagyathāyogaṃ saṃniyojayati / tatra yathā tathāgatāḥ śrāvakāṇāṃ teṣu teṣvavatāramukheṣvavavādamanuprayacchanti tathāśrāvakabhūmau sarveṇa sarvaṃ nirantaramākhyātamuttānaṃ vivṛtaṃ prajñaptaṃ prakāśitam / kathañca punastathāgatā bodhisattvamādikarmikaṃ tatprathamakarmikaṃ samādhisambhāraparigrahe 'vasthitañcittasthitikāmaṃ cittasthitaye 'vavadanti / iha tathāgato bodhisattvāsataṃ samādhisambhāragurukamādikarmikaṃ tatprathamakarmikaṃ tatprathamataḥ evamavavadati / ehi tvaṃ kulaputra praviviktaśayanāsanagata ekākī advitīyo yatte mātāpitṛbhyāṃ nāma vyavasthāpitamācāryopādhyāyābhyāṃ vā tadeva nāmādhyātmaṃ manasikuru / evañca punarmanasikuru-asti me [sa] kaścitṣaḍāyatanavinirmukto dharmaḥ svabhāvena pariniṣpannaḥ adhyātmaṃ vā bahirdhā vā ubhayamantareṇa vā vidyate / yatredaṃ nāma (dutt 273) saṃjñā prajñaptiḥ upacāraḥ pravartate sa tvamevaṃ yoniśo manasikurvaṃstaṃ dharmaṃ nopalapsyase / nānyatra te evaṃ bhaviṣyati / āgantukeṣveṣu dharmeṣviyamāgantukī saṃjñāpravṛtteti / yadā ca te kulaputra tasmin svanāmni āgantukasaṃjñā utpānna bhavati pratilabdhā sa tvaṃ yā te cakṣuṣi cakṣurnāma cakṣuḥsaṃjñā cakṣuḥ-prajñaptistāmadhyātmaṃ yoniśomanasikuru / evañca punarmanasikuru / asmiñcakṣuṣi dvayamupalabhyate / idaṃ ca nāma saṃjñā prajñaptiścakṣuriti / etacca vastumātram / yatredaṃ nāma saṃjñā prajñaptiḥ / nāta uttari nāto bhūyaḥ / tatra yaccakṣuṣi nāma saṃjñā prajñaptistattāvanna cakṣuḥ / yadapi tadvastu yatra cakṣuḥsaṃjñā tadapi svabhāvato na cakṣuḥ / tatkasya hetoḥ / na hi tatra cakṣurnāma cakṣuḥsaṃjñāṃ cakṣuḥprajñaptiṃ vinā kasyacit cakṣurbuddhiḥ pravartate / sa cedetadvastu tenātmanā pariniṣpannaṃ syāt / yena nāmnā 'bhilapyate na tatra punastadapekṣā cakṣurityevaṃ buddhiḥ pravartate / nānyatra prakṛtyaivāśruto 'parikalpita-nāmakānāmapi tasmin vastuni cakṣuriti buddhiḥ pravartate / na ca punaḥ pravartamānā upalabhyate tasmādidamapi cakṣurnāma cakṣuḥsaṃjñā cakṣuḥprajñaptiḥ āgantuke dharme saṃjñā āgantukī / evaṃ te 'dhyātmametaccakṣuryoniśo manasikurvataścakṣuḥsaṃjñāyāmapyāgantukasaṃjñā utpannā bhaviṣyati pratilabdhā / yathā cakṣuṣyevaṃ śrotraghrāṇajihvākāyeṣu vistareṇa yāvaddṛṣṭaśrutamatavijñāteṣu prāpteṣu paryeṣiteṣu manasā 'nuvitarkiteṣvanuvicāriteṣu samāsataḥ sarvadharmasaṃjñāsvāgantukasaṃjñā utpannā bhaviṣyati pratilabdhā / evaṃ [te] svātmani yā saṃjñā [avasthā] tasyā vibhavāya prayogamārgaḥ samyak parigṛhīto bhaviṣyati / vistareṇa yāvatsarvadharmeṣu yā saṃjñā tasyā vibhavāya prayogamārgaḥ samyak parigṛhīto bhaviṣyati / sa tvamevaṃ sarvajñeya-suvicāritayā buddhyā evaṃ te sarvadharmasaṃjñāsvāgantukasaṃjñayā sarvadharmeṣu sarvaprapañcasaṃjñāmapanīyāpanīya nirvikāreṇa cetasā nirnimittenārthamātragrahaṇapravṛttenāsmin vastuni bahalaṃ vihara / [evaṃ te] tathāgatajñāna-viśuddhisamādhigotrāccittasyaikāgratā pratilabdhā bhaviṣyati / sa tvaṃ sacedaśubhāṃ manasikaroṣi enaṃ manasikāraṃ mā riñciṣyasi / sa cenmaitrī midaṃpratyayatā pratītyasamutpādaṃ dhātuprabhedamānāpānasmṛtiṃ prathamaṃ dhyānaṃ vistareṇa yāvannaivasaṃjñānāsaṃjñāyanamapramāṇa-bodhisattva dhyānābhijñā-samādhisamāpattīrmanasikaroṣi / etameva manasikāraṃ mā riñciṣyasi / evaṃ te 'yaṃ bodhisattva manaskāro 'nupūrveṇa yāvadanuttarāyai samyaksambodhaye niryāsyatīti / iyaṃ sarvatragāminī bodhisattvānāṃ pratipadveditavyā / atīte 'pyadhvani tathāgatā (dutt 274) bodhisattvamādikarmakamevamevāvavaditavantaḥ / anāgate 'pyadhvanyevamevavadiṣyanti / pratyutpanne 'pyadhvanyevamevavadanti / śrāvako 'pi cānena manaskāreṇa prayujyamānaḥ kṣiprābhijñataraḥ syād dharmābhisamayāya yadi śaknuyādetaṃ manasikāraṃ yathāvatprativeddhum / sarvatrāgaminī pratipat jñānabalena tathāgataḥ sarvaduḥkha-nairyāṇikīmanairyāṇikīṃ ca pratipadaṃ yathābhūtaṃ prajānāti / anairyāṇikīṃ ca pratipadaṃ varjayitvā nairyāṇikīmupasaṃharati / pūrve nivāsānusmṛtijñānabalena tathāgataḥ pūrvānte itivṛttakāṃśca jātakāṃśca smṛtvā cittasaṃvegāya cittaprasādāya vineyānāṃ deśayati / śāśvatavādinaśca śramaṇabrāhmaṇān nigṛhṇāti / cyutyupapādajñānabalena tathāgataḥ śrāvakaṃ cābhyatītakālagatamupapattau vyākaroti / ucchedavādinaśca śramaṇabrāhmaṇān nigṛhṇāti / āsravakṣayajñānabalena tathāgataḥ sve ca vimokṣe niṣkāṃkṣo bhavati nirvicikitsaḥ / arhattvābhimāninaśca śramaṇabrāhmaṇān nigṛhṇāti / idaṃ tāvattathāgatasya daśānāṃ [balānāṃ] karma veditavyam / tatra ka eṣāṃ daśānāṃ tathāgatabalānāmanukramaḥ / sahābhisaṃbodhādanuttarāyāḥ samyaksaṃbodhestathāgataḥ sarvāṇyeva daśa balāni sakṛtpratilabhate / sakṛtpratilabdhānāṃ punareṣāṃ krameṇa sammukhībhāvo bhavati / abhisaṃbuddhamātra eva tathāgato dharmāṇāṃ samyageva hetuphalavyavasthānaṃ sthānāsthānajñāgabalena vyavalokayati / vyavalokya kāmadhātāveva sabhāge dhātāviṣṭaphala-viśeṣārthikānāṃ karmasvakatā-jñānabalenākuśalakarmaparivarjanāṃ kuśalakarmasamudācāratāñca vyapadiśati / laukika-vairāgyakāmānāṃ punaḥ sattvānāṃ dhyānavimokṣasamādhisamāpattijñānabalena laukikavairāgyagamanāya yathāvanmārgapratilābhāyāvavādamanuprayacchati / lokottaravairāgyakāmānāṃ punastadanyaiḥ saptabhisthāgatabalairlokottaravairāgyopagamāya mārgaṃ vyapadiśati / tatra pūrvaṃ tāvallottaravairāgyakāmānāmindriyaṃ vyavalokayatīndriyaparāparajñānabalena / tata indriyapūrvamāśayaṃ vyavalokayati nānādhimuktijñānabalena / tataścāśayapūrvamanuśayaṃ vyavalokayati nānādhātujñānabalena / sa evamindriyāśayānuśayajñaḥ yathāyogamālambanāvatāramukheṣvavatārayati sarvatragāminī pratipaj-jñānabalena / tataścānurūpeṇālambanāvatāramukhaprayogena cittasthitiñca grāhayitvā (dutt 275) caritāni ca viśodhayitvā satkāyadṛṣṭimūla-śvāśatocchedāntagrāhavivarjitāṃ madhyamāṃ pratipadaṃ vyapadiśati sarvakleśaprahāṇāya pūrvenivāsānusmṛtijñānabalena cyutyupapattijñānabalena ca / tata evaṃ samyak prayuktaḥ śamathopastabdho aprahīṇakleśasamudācārayogākṛte kṛtābhimānināmabhimānaṃ tyājayati āsravakṣayajñānabalena / ayaṃ tāvadeko balānāmanukramaparyāyaḥ / aparaḥ paryāyaḥ / iha tathāgato 'nuttarāṃ samyaksambodhibhisaṃbudhya tatprathamataḥ sthānāsthānajñānabalaṃ sammukhīkṛtya pratītyasamutpanneṣu dharmeṣu paramaṃ dharmasthitijñānaṃ vyavacārayati / tacca dharmasthitijñānaṃ niḥśritya karmasvakatājñānabalena gṛhipakṣaṃ vyavalokayati yena yena karmaṇā vicitreṇa teṣāṃ gṛhipakṣāśritānāṃ samudāgamo 'bhūdbhaviṣyati vidyate [ca] / gṛhipakṣaṃ vyavalokya dhyānavimokṣa-samādhisamāpattijñānabalena pravrajitapakṣaṃ vyavalokayati / kimastyasmin kaścid pravrajitapakṣe duḥkhānniḥsṛto duḥkhān niḥsaraṇāya ca mārgasya deśayitā / āhośvit nāstīti / sa nāstīti avagamya nisrāṇamaśaraṇaṃ sarvaṃ lokamavekṣya mahākaruṇāmupādāya buddhacakṣuṣā lokaṃ vyavalokayati / sa vyavalokayannindriyaparāparajñānaṃ sammukhīkṛtya prajānāti / santi sattvā loke jātā [loke] vṛddhā mṛdvindriyā api madhyendriyā api tīkṣṇendriyā apīti / [iti] viditvāsya dharmadeśanāyāṃ cittaṃ krāmati / tataḥ pūrvavatsarvānukramo nānādhimuktyādikānāṃ tadanyeṣāṃ balānāṃ veditavyaḥ / ayaṃ dvitīyo balānāmanukramaparyāyaḥ / aparaḥ paryāyaḥ / pūrvaṃ tāvattathāgato 'bhisaṃbudhyamātra eva sthānāsthānajñānabalena pratītyasamutpannaṃ dharmadhātuṃ vicārayati / tataḥ karmasvakajñānabalena yeṣu pratītatyasamutpanneṣu dharmeṣu sattvasaṃjñātaṃ sattvadhātuṃ vicārayati / amī sattvā evaṃ rūpasya svayaṃkṛtasya karmaṇa evaṃ rūpaṃ phalaṃ pratyanubhavantīti / dharmadhātuṃ [sattvadhātuṃ] ca yathāvadvyavacārayitvā dhyānavimokṣasamādhisamāpattijñānabalena tāneva sattvān duḥkhavimokṣāya samyak tribhiḥ prātihāryairavavadati / avavadan pūrvaṃvadananukrameṇāvaśiṣṭairvalairindriyādīni jñātvā mārge cāvatārayitvā tān sattvān duḥkhādvimocayati / ayaṃ tṛtīyo balānāma nukramaparyāyaḥ / tatra sthānāsthānajñānavalasya karmasvakajñānabalasya ca ko viśeṣaḥ / yatkuśalākuśalasya karmaṇa iṣṭāniṣṭaphalaṃ nirvartate idaṃ sthānāsthānajñānabalāt / yatpunarya eva kuśalākuśalaṃ karma karoti sa eva tadiṣṭāniṣṭaphalaṃ pratyanubhavati / idaṃ karmasvakajñānabalāt / yattāvadya eva dhyānavimokṣādīnāṃ samāpattyā tasyaiva te bhavanti / nānyasya / idaṃ karmasvakajñānabalāt / yatpunastāneva dhyānādīnāśritya vineyāṃsribhiḥ prātihāryairavavadati / idaṃ dhyānavimokṣa[samādhi]samāpattijñānabalāt / yat tāvacchraddhā-disahajena saṃprayuktaṃ cittaṃ pragṛhṇāti / idaṃ dhyānavimokṣasamādhisamāpattijñānabalāt / yatpunastānyevendriyāṇi mṛdumadhyādhimātrādiprabhedena vibhajati / idamindriyaparāparajñānabalāt / yattāvadindriyapūrva teṣu teṣu dharmeṣvāśayaṃ gṛhṇāti / idamindriyaparāparajñānabalāt / yatpunastamevāśayaṃ nānā vibhajati idaṃ nānādhimuktijñānabalāt / tasya punarāśayasya samāsataḥ ṣaḍbhirākārairvibhāgo veditavyaḥ / anairyāṇika āśayaḥ / tadyathā pṛthaṅ maheśvara-nārāyaṇa-brahmalokādyadhimuktānām / nairyāṇika āśayaḥ tadyathā triṣu yāneṣvadhimuktānām / śuddhidūra āśayaḥ / tadyathā mṛdumadhyaparipākavyavasthitānām / viśuddhisamāsanna āśayaḥ / tadyathā 'dhimātraparipākavyavasthitānām / dṛṣṭe eva dharme nirvāṇaprāptyāśayaḥ / tadyathā śrāvakayānena nirvāṇaprāptyadhimuktānām / āyatyāṃ nirvāṇaprāptyāśayaḥ / tadyathā mahāyānena nirvāṇaprāptyadhimuktānām / yattāvadadhimuktisamutthāpitaṃ tadupamaṃ bījaṃ gṛhṇāti / idaṃ nānādhimuktijñānabalāt / yatpunastadeva bījaṃ bibhajyānekaprakāraṃ gṛhṇāti / idaṃ nānādhātujñānabalāt / sa punardhātupravibhāgaḥ samāsataścatuṣprakāro veditavyaḥ / prakṛtisthaṃ bījaṃ pūrvābhyāsasamutthitaṃ bījaṃ viśodhyaṃ bījam / tadyathā parinirvāṇadharmakāṇām / aviśodhyañca bījam / tadyathā parinirvāṇadharmakāṇām / yattāvadyathā dhātvanurūpaṃ pratipadamavatāraṃ prajānāti / idaṃ nānādhātujñānabalāt / yatpunastāmeva pratipadaṃ sarvaiḥ prakāraiḥ pravibhajati / iyaṃ pratipatsaṃkleśāyeyaṃ vyavadānāyeyamatyantavyavadānāyeyaṃ nātyantavyavadānāyeti / (dutt 277) idaṃ sarvatragāminī pratipajjñānabalāt / yattāvatpūrvāntamanusmaran sarvagatihetuṃ pūrvāntasahagatāṃ yathābhūtaṃ prajānāti / idaṃ sarvatragāminī pratipajjñānabalāt / yatpunaḥ pravibhajya vyavahārapadānugataṃ pūrvavat ṣaḍvidhaṃ caritaṃ prajānāti / idaṃ pūrve nivāsānusmṛtijñānabalāt / yattāvatpūrvāntamārabhya sattvānāṃ cyutyupapādaṃ prajānāti / idaṃ pūrve nivāsānusmṛtijñānabalāt / yatpunaparāntikaṃ sattvānāṃ cyutyupapādaṃ paśyati / idaṃ cyutyupapattijñānabalāt / yattāvadapariniṣṭhita-svakārthānāṃ sattvānāmaparānte upapattiṃ pratisandhiṃ prajānāti / idaṃ cyutyupapattijñānabalāt / yatpunaḥ pariniṣṭhitasvakārthānāṃ suvimuktacittānāṃ dṛṣṭadharmanirvāṇaprāptiṃ prajānāti / idamāsravakṣayajñānabalāt / ayameṣāṃ daśānāṃ tathāgatabalānāmanyonyaṃ viśeṣaścāviśeṣaśca veditavyaḥ / catvāri vaiśāradyāni granthato yathāsūtrameva veditavyāni / tatra catvāryetāni sthānāni tathāgataiḥ pariṣadi pratijñātavyāni bhavanti / śrāvakāsādhāraṇo jñeyāvaraṇavimokṣātsarvākārasarvadharmābhisaṃbodhaḥ / idaṃ prathamaṃ sthānam / śrāvakasādhāraṇaśca kleśāvaraṇavimokṣaḥ / idaṃ dvitīyaṃ sthānam / vimokṣakāmānāṃ ca sattvānāṃ duḥkhasamatikramāya nairyāṇiko mārgaḥ / idaṃ tṛtīyaṃ sthānam / tasyaiva ca mārgasya prāptivibandhabhūtā ye āntarāyikā dharmāḥ parivarjayitavyāḥ / idaṃ caturthaṃ sthānam / yathārthapratijñaśca tathāgataḥ eṣu caturṣu sthāneṣu / ataḥ pratijñāviguṇāṃ dvayoḥ pūrvayoḥ sthānayoḥ kāyavāṅmanaśceṣṭāṃ pratijñāviguṇāṃ ca dvayoḥ paścimayoḥ sthānayoḥ pūrvāparavirodhatāmayuktipatitāñcāpareṣāṃ divyadṛśāṃ cādivyadṛśāñca paracittavidāmaparicittavidāṃ ca pratijñānasthānapratipakṣeṇa saṃcodanāyāṃ nimittabhūtāmasamanupaśyan yenaitāni sthānāni viśārado 'līnacitto nirāśaṅko nirbhīḥ pratijānāti / etāvacca śāstrā pratijñātavyam yaduta paripūrṇā svahitapratipattiḥ parahitapratipattiśca / tatra pūrvakābhyāṃ dvābhyāṃ sthānābhyāṃ paripūrṇā svahitapratipattiḥ pratijñātā bhavati / paścimakābhyāṃ [sthānābhyāṃ] paripūrṇā parihitapratipattiḥ pratijñātā bhavati / tatrātmanaḥ sarvadharmābhisaṃbodhātsamyaksaṃbuddhatvaṃ tathāgato mahāyānasaṃprasthitān bodhisattvānadhikṛtya pratijānīte / sarvāstravakṣayaṃ punaḥ (dutt 278) śrāvakapratyekabuddhayānasaṃprasthitān sattvānadhikṛtya pratijānīte / mārgaṃ nairyāṇikaṃ dharmānāntarāyikāṃstadubhayānadhikṛtya pratijānīte / evametatsūtrapadaṃ tathāgatena deśitam / yo vā me bodhisattvānāṃ śrāvakāṇāñca nairyāṇiko mārgo deśita iti vistaraḥ / sa ca bodhisattvāpadeśaḥ saṃgītikāraiḥ śrāvakapiṭakādhikārādapanītaḥ / bodhisattvapiṭake punarbodhisattvopadeśa eva kevalaḥ paṭhyate / trīṇi smṛtyupasthānāni granthato yathāsūtrameva veditavyāni / dīrgharātraṃ tathāgata evaṃ kāmaḥ kaccinmayā sudeśite dharme vineyāḥ pratipattau yathāvadavatiṣṭeranniti / tasya ca dīrgharātraṃ tatkāmasya dharmasvāmino gaṇaparikarṣakasya tasyāḥ prārthitāyāḥ sampattibhyāmasaṃkleśasribhiḥ smṛtyupasthānaiḥ samāsataḥ prabhāvyate / tāni punaretāni pariṣattrayaprabhedāt trīṇi vyavasthāpyante / tisraḥ pariṣadā katamāḥ / ekāntena samyak pratipadyante sarva eva / iyamekā pariṣat / ekāntena mithyā pratipadyante sarva eva / iyaṃ dvitīyā pariṣat / tṛtīyā punaḥ pariṣadyāsyāṃ tadekatyāḥ samyak pratipadyante tadekatyā mithyā pratipadyante / trīṇyarakṣyāṇi yathāsūtrameva granthato veditavyāni / samāsataḥ sarvākārakukṛtapraticchādanatā-prahāṇam / etattathāgatasya tribhirarakṣyaiḥ paridīpitam yadapi tadarthato 'pi kiñcidavyākṛtaṃ kukṛtamātrakaṃ bhavati kadācitkarhicitsmṛtipramoṣāt / tadapi tathāgatasya sarveṇa sarva nāsti / atastathāgato yathā pratijñātastathā svabhāvaḥ / śrāvakān nigṛhya nigṛhya bravīti / prasahya prasahya tadekatyānavasādayati / tadekatyān pravāsayati / api tu niṣṭhuraṃ pratipadyate nāsya teṣvanurakṣā utpadyate / mā haiva me śrāvakāḥ saṃvāsānvayādapariśuddhakāyavāṅmanaḥ-samudācāratāṃ viditvā tena vastunā 'nāttamanaskā anabhirāddhyāścodayiṣyanti / pareṣāṃ vā ākhyāsyantīti / tatra tathāgatānāṃ mahākaruṇā sarvākārā yathā pūrvanirdiṣṭā pūjāsevāpramāṇapaṭale veditavyā / sā punarapramāṇā niruttarā tāthāgatī veditavyā / tatra tathāgatasyānuṣṭeyaṃ yacca bhavati [yatra ca bhavati] yathā ca bhavati yadā ca bhavati tatra tasya tathā tadā samyaganuṣṭhānādiyaṃ tathāgatasyāsammoṣadharmatetyucyate / iti yā ca tatra tathāgatasya sarvakṛtyeṣu sarvadeśeṣu sarvakṛtyopāyeṣu sarvakāleṣu smṛtyasaṃpramoṣatā sadopasthitasmṛtitā / iyamatrāsammoṣa-dharmatā draṣṭavyā / tatra yā tathāgatasya spandite vā prekṣite vā kathite vā vihāre vā kleśasadbhāvasadṛśaṃ ceṣṭā 'samudācāra-pracāratā / ayaṃ tathāgatasya vāsanāsamudghāta ityucyate / arhatāṃ punaḥ prahīṇakleśānāmapi kleśasadbhāvasadṛśī ceṣṭā spandita-prekṣita-kathita-vihṛteṣu bhavatyeva / samāsatastathāgatena dharmāṇāṃ trayo rāśayo 'bhisaṃbuddhāḥ / katame trayaḥ / arthopasaṃhitā dharmā anarthopasaṃhitā naivārthopasaṃhitāḥ nānarthopasaṃhitāḥ / tatra yattathāgatasyānarthopasaṃhiteṣu naivārthopasaṃhita-nānarthopasaṃhiteṣu sarvadharmeṣu jñānam / idaṃ tathāgatasya sarvākārajñānamityucyate / tatra yattathāgatasyārthopasaṃhiteṣu sarvadharmeṣu jñānam / idaṃ tathāgatasya varajñānamityucyate / tatra yacca sarvākāraṃ jñānaṃ yacca varajñānaṃ tadaikadhyamabhisaṃkṣipya sarvākāravarajñānamityucyate / tadetadabhisamasya sarvañcatvāriṃśaduttaramāveṇikaṃ buddhadharmaśataṃ bhavati / tatra lakṣaṇānuvyañjanānyanena bodhisattvabhūtena carame bhave supariśuddhāni pratilabdhāni bhavanti / yadā tu bodhimaṇḍe niṣīdati suparipūrṇa-bodhisaṃbhāramārgo bodhisattvaḥ paścime bhave tadāsāvanācāryakaṃ saptatriṃśataṃ bodhipakṣyān dharmān bhāvayannekakṣaṇānāvaraṇajñānadaṃ nāma samādhiṃ pratilabhate śaikṣyabhūtasya bodhisattvasya vajropamasamādhi-saṃgṛhītam / tasyānantaraṃ dvitīye kṣaṇe pariśiṣṭānāṃ daśabalādīnāṃ buddhadharmāṇāṃ sarvākāra-varajñāna-paryavasānānāṃ suviśuddhatāṃ niruttaratāṃ sakṛtpratilabhate / teṣāñca lābhāt sarvasmin jñeye 'saktamanāvaraṇaṃ suviśuddhaṃ nirmalaṃ jñānaṃ pravartate ābhogamātra-pratibaddham / paripūrṇasaṃkalpaśca bhavati / tathā paripūrṇamanorathaḥ samatikrānto bodhisattvacaryā bodhisattvabhūmim / tathāgatacaryāṃ tathāgatabhūmimavakrānto (dutt 280) bhavati / sāragatasya ca jñeyāvaraṇapakṣyasya dauṣṭhulyasya niravaśeṣaṃ prahāṇādasyāśrayaḥ parivṛtto bhavati / sā cāsya niruttarā āśrayaparivṛttiḥ / anyāḥ sarvāḥ paramavihārāvasānā bodhisattvānāmāśrayaparivṛttayaḥ sottarā eva veditavyāḥ / tatra niṣṭhāgamana-bhūmisthitasya ca bodhisattvasya [tathāgatasya ca kathaṃ jñānaviśeṣo 'vagantavyo jñānāntaram / iha niṣṭhāgamana-bhūmisthitasya bodhisattvasya] pelavapaṭāntaritaṃ yathācakṣuṣmato rūpadarśanam / evaṃ tasya sarvasmin jñeye jñānaṃ veditavyam / yathā punarna kenacidantaritam / evaṃ tathāgatasya jñānaṃ draṣṭavyam / tadyathā sarvākāraraṃga-paripūrṇaṃ citrakarma paścimayā suviśuddhayā raṃgalekhayā 'pariśodhitam / evaṃ tasya bodhisattvasya jñānaṃ draṣṭavyam / yathā suviśodhitamevaṃ tathāgatasya jñānaṃ draṣṭavyam / tadyathā cakṣuṣmataḥ puruṣasya mandatamaskaṃ rūpadarśanam / evaṃ bodhisattvasya pūrvavat / yathā sarvākārāpagatatamaskamevaṃ tathāgatasya jñānaṃ draṣṭavyam / tadyathā cakṣuṣmata ārādrūpadarśanam evaṃ evaṃ bodhisattvasya pūrvavat yathā āsanne evaṃ tathāgatasya pūrvavat / yathā mṛdutaimirikasya rūpadarśanam evaṃ bodhisattvasya pūrvavat yathā suviśuddha-cakṣuṣaḥ evaṃ tathāgatasya pūrvavat / yathā garbhagatasyātmabhāva evaṃ niṣṭhāgamanabhūmisthito bodhisattvo draṣṭavyaḥ / yathopapattibhave jātasyātmabhāva evaṃ tathāgato draṣṭavyaḥ / yathārhataḥ svapnāntaragatasya cittapracārastathā niṣṭhāgamana-bhūmisthitasya bodhisattvasya draṣṭavyaḥ / yathā tasyaiva prativibuddhasya cittapracāra evaṃ tathāgatasya draṣṭavyaḥ / tadyathā pradīpasyāviśuddhasya svabhāvaḥ tathā niṣṭhāgamana-bhūmisthitasya bodhisattvasya jñānasvabhāvo draṣṭavyaḥ / yathā suviśuddhasya pradīpasya svabhāvaḥ evaṃ tathāgatasya jñānasvabhāvo draṣṭavyaḥ / ato mahajjñānāntaramātmabhāvāntaraṃ cintāntaraṃ tathāgataniṣṭhāgamanabhūmisthita-bodhisattvayorveditavyam / evamabhisaṃbuddho bodhistathāgato daśasu dikṣu sarvabuddhakṣetre sarvabuddhakāryaṃ karoti / tatra buddhakāryaṃ katamat / samāsato daśemāni tathāgatasya tathāgatakṛtyāni tathāgatakaraṇīyāni / ekaikañca tathāgatakṛtyamapramāṇānāṃ sattvānāmarthakārakaṃ bhavati / nāstyata uttari nāstyato bhūyaḥ / katamāni daśa / sve mahāpuruṣabhāve (dutt 281) ādita eva cittaprasādakārakamahāpuruṣa[bhāva]saṃpratyayajananā prathamaṃ tathā[gata]kṛtyaṃ tacca lakṣaṇānuvyañjanaiḥ sampādayati / sarvasattvānāṃ sarvākārāvavādaprayogatathāgatakṛtyaṃ [yat] catasrabhiḥ sarvākārapariśuddhibhiḥ sampādayati / [idaṃ] dvitīyaṃ tathāgatakṛtyam / sarvasattvakāryakaraṇasāmarthyaṃ sarvasaṃśayacchedanasāmarthyañca tṛtīyaṃ tathāgatakṛtyam / yattathāgato daśabhirtāthāgatabalaiḥ sampādayati tathā hi tathāgato daśabhiḥ pūrvanirdiṣṭairvalaiḥ sarvasattvānāṃ sarvārthasampādanaṃ prati samartho bhavati / ye cainaṃ tathāgatabalānyārabhya praśnaṃ pṛcchanti yathā yāni tathāgatena jñātāni dṛṣṭāni viditāni vijñātāni tathā tāni tathāgatasteṣāṃ praśnaṃ pṛṣṭo vyākaroti / sarvaparapravavādanigrahaḥ svavādavyavasthāpanā tathāgatasya caturthaṃ kṛtyam / yattathāgato vaiśāradyaiḥ sampādayati tathāgatājñāyāṃ sthiteṣvasyiteṣu ca vineyeṣvasaṃkliṣṭacittatā pañcamaṃ tathāgatakṛtyam / yattathāgataḥ smṛtyupasthānaiḥ sampādayati yathāvādi tathākāritā ṣaṣṭhaṃ tathāgatakṛtyam / yattathāgataḥ arakṣyaiḥ sampādayati buddhacakṣuṣā rātrindivaṃ sarvalokavyavalokanā saptamaṃ tathāgatakṛtyam / yattathāgato mahākaruṇayā sampādayati / sarvasattvasarvakṛtyāvihārāṇi aṣṭamaṃ tathāgatakṛtyam / yattathāgato 'sammoṣadharmatayā sampādayati tathāgatasyācāravihārasya yathāvadanuvartanā adhitiṣṭhanā navamaṃ tathāgatakṛtyam / yattathāgato vāsanāsamuddhātena sampādayati ye dharmā anarthopasaṃhitā ye ca naivārthopasaṃhitānānārthopasaṃhitāstānabhinirvarjya ye ca dharmā arthopasaṃhitāsteṣāṃ samākhyānaṃ vivaraṇā uttānīkarme daśamaṃ tathāgatakṛtyam / yattathāgataḥ sarvākāravarajñānena sampādayati evaṃ hi tathāgato 'nenāveṇikena catvāriṃśaduttareṇa buddhadharmaśatena daśatathāgata kṛtyāni kurvan sarvabuddhakāryaṃ karoti / vistaravibhāgataḥ punarasyaiva buddhakāryasya na sukarāsaṃkhyāṃ kartuṃ yāvatkalpakoṭīniyutaśatasahasrairapi / ayaṃ sa tathāgato vihārastathāgatī bhūmiḥ pratiṣṭhetyucyate / tatkasya hetoḥ / etāmāśrityaitāṃ pratiṣṭhāya yasyāḥ spṛhayamāṇarūpā bodhisattvā bodhisattvaśikṣāsu śikṣante adhigamyāpi ca tāṃ pratiṣṭhāmetāmevāśrityaitāṃ pratiṣṭhāya sarvasattvānāṃ sarvārthān sāmpādayati / tasmātpratiṣṭhetyucyate / sarve caite buddhadharmā atyarthaṃ parārthakriyānukūlāḥ parārthakriyāprabhāvitāśca tathāgatānām / [na] tathā śrāvakapratyekabuddhānām / tasmāttasyaiva te āveṇikā ityucyante / santi ca te buddhadharmā ye sarveṇa sarvaṃ śrāvakapratyekabuddheṣu nopalabhyante / tadyathā mahākaruṇā 'sammoṣadharmatā vāsanāsamuddhātaḥ sarvākāravarajñānam / ye 'pi copalabhyante te 'pi na sarvākāraparipūrṇāḥ / tathāgatasya tu sarve copalabhyante sarvākāraparipūrṇāścātikrāntatarāśca praṇītatarāśca / tasmātte tasyāveṇikā ityucyante / kaivalyārthaścāveṇikārtho veditavyaḥ / ityayaṃ paripūrṇo bodhisattvānāṃ śikṣāmārgaḥ / śikṣāmārgaphalañca prakāśitam / sarvabodhisattva-śikṣāmārgasya śikṣāmārgaphalasya ca tarvākārasya nirdeśāya adhiṣṭhānabhūtam sā khalviyaṃ bodhisattvabhūmirbodhisattvapiṭakamātṛketyapyucyate / mahāyānasaṃgraha ityapyucyate / [praṇāśā-]praṇāśapathavivaraṇamityucyate / anāvaraṇajñānaviśuddhi mūlamityapyucyate / yaḥ kaścit sadevamānuṣā[surā]llokāddevabhūto vā [manuṣyabhūto vā] śramaṇo vā brāhmaṇo vāsyāṃ bodhisattvabhūmau dṛḍhāmadhimuktimutpādyemāṃ śroṣyatyudgrahīṣyati dhārayiṣyati bhāvanākāreṇa vā prayokṣyate pareṣāṃ vā vistareṇa prakāśayiṣyatyantato lekhayitvā dhārayiṣyati pūjāsatkārañca prayokṣyate / tasya samāsato yāvān puṇyaskandho bhagavatā sarvabodhisattvapiṭake saṃgṛhītasya sūtrāntasya śravaṇādikarmaṇa ākhyāta uttāno vivṛtaḥ prajñaptaḥ prakāśitaḥ tāvānasya puṇyaskandhaḥ pratyāśaṃsitavyaḥ / tatkasya hetoḥ / tathā hyasyāṃ bodhisattvabhūmau sarvasya bodhisattvapiṭakasyoddeśanirdeśamukhāni saṃgṛhītānyākhyātāni / yāvaccāsyāṃ [bodhisattva]bhūmau yo dharmavinayo vistareṇa prakāśitaḥ sa bahulamuddeśasvādhyāya-dharmānudharmapratipattitaḥ sthāsyati pṛthuvṛddhivaipulyatāñca gamiṣyati na tāvatsaddharmapratirūpakāḥ pracurā bhaviṣyanti saddharmāntarddhānāya / yataśca punaḥ saddharmapratirūpakāḥ pracurā bhaviṣyanti tataścāyaṃ saddharmo bhūtārthopasaṃhito tasya tadantardhānaṃ bhaviṣyati / iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne ṣaṣṭhaṃ pratiṣṭhāpaṭalam / // samāptā ca bodhisattvabhūmiḥ // // kṛtiriyamācāryāryāsaṅgapādānām // ye dharmā hetuprabhavā hetuṃ teṣāntathāgato hyavadat / teṣāñca yo nirodha evaṃ vādī mahāśramaṇaḥ //