Bhatṛhari: Śatakatraya (1. Nītiśataka, 2. Śṛṅgāraśataka, 3. Vairāgyaśataka) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bhatRhari-zatakatraya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Jan Brzezinski ## Contribution: Jan Brzezinski ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Śatakatraya = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bharst_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Bhartrhari: Satakatraya (1. Nitisataka, 2. Srngarasataka, 3. Vairagyasataka) Input by Jan K. Brzezinski, 2002 Nitisataka based on the Chaukhamba Vidya Bhavan edition by Srhirkrishnanamani Tripathi, 1990. Srngarasataka based on the Vidya Bhavan Sanskrit Granthamala (no. 61) edition from Chowkhamba (1988). Vairagyasataka based on the Vidya Bhavan Sanskrit Granthamala (no. 67) edition from Chowkhamba (1988). [NOTE by J. K. Brzezinski: It really needs a critical reading, as there seem to be several extant editions with different numberings and many interpolated verses. This text could use proofreading ...] ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text bhatṛhari: śatakatraya (1. nītiśataka, 2. śṛṅgāraśataka, 3. vairāgyaśataka) nīti-śatakam bhartṛhareḥ dik-kālādyanavacchinnānanta-cin-mātra-mūrtaye | svānubhūty-eka-mānāya namaḥ śāntāya tejase || bharst_1.1 || boddhāro matsara-grastāḥ prabhavaḥ smaya-dūṣitāḥ | abodhopahatāḥ cānye jīrṇam aṅge subhāṣitam || bharst_1.2 || ajñaḥ sukham ārādhyaḥ sukhataram ārādhyate viśeṣajñaḥ | jñāna-lava-durvidagdhaṃ brahmāpi taṃ naraṃ na rañjayati || bharst_1.3 || prasahya maṇim uddharen makara-vaktra-daṃṣṭrāntarāt samudram api santaret pracalad ūrmi-mālākulam | bhujaṅgam api kopitaṃ śirasi puṣpavad dhārayet na tu pratiniviṣṭa-mūṛkha-jana-cittam ārādhayet || bharst_1.4 || labheta sikatāsu tailam api yatnataḥ pīḍayan pibec ca mṛga-tṛṣṇikāsu salilaṃ pipāsārditaḥ | kvacid api paryaṭan śaśa-viṣāṇam āsādayet na tu pratiniviṣṭa-mūrkha-cittam ārādhayet || bharst_1.5 || vyālaṃ bāla-mṛṇāla-tantubhir asau roddhuṃ samujjṛmbhate chettuṃ vajra-maṇiṃ śirīṣa-kusuma-prāntena sannahyati | mādhuryaṃ madhu-bindunā racayituṃ kṣārāmudher īhate netuṃ vāñchanti yaḥ khalān pathi satāṃ sūktaiḥ sudhā-syandibhiḥ || bharst_1.6 || svāyattam ekānta-guṇaṃ vidhātrā vinirmitaṃ chādanam ajñatāyāḥ | viśeṣāataḥ sarva-vidāṃ samāje vibhūṣaṇaṃ maunam apaṇḍitānām || bharst_1.7 || yadā kiñcij-jño 'haṃ dvipa iva madāndhaḥ samabhavaṃ tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ yadā kiñcit kiñcid budhajana-sakāśād avagataṃ tadā mūrkho 'smīti jvara iva mado me vyapagataḥ || bharst_1.8 || kṛmi-kula-cittaṃ lālā-klinnaṃ vigandhi-jugupsitaṃ nirupama-rasaṃ prītyā khādan narāsthi nirāmiṣam | surapatim api śvā pārśvasthaṃ vilokya na śaṅkate na hi gaṇayati kṣudro jantuḥ parigraha-phalgutām || bharst_1.9 || śiraḥ śārvaṃ svargāt paśupati-śirastaḥ kṣitidharaṃ mhīdhrād uttuṅgād avanim avaneś cāpi jaladhim | adho 'dho gaṅgeyaṃ padam upagatā stokam athavāviveka-bhraṣṭānāṃ bhavati vinipātaḥ śatamukhaḥ || bharst_1.10 || śakyo vārayituṃ jalena hutabhuk cchatreṇa sūryātapo nāgendro niśitāgkuśena samado daṇḍena go-gardabhau | vyādhir bheṣaja-saṅgrahaiś ca vividhair mantra-prayogair viṣaṃ sarvasyauṣadham asti śāstra-vihitaṃ mūrkhasya nasty auṣadhim || bharst_1.11 || sāhitya-saṅgīta-kalā-vihīnaḥ sākṣāt paśuḥ puccha-viṣāṇa-hīnaḥ | tṛṇaṃ na khādann api jīvamānas tad bhāga-dheyaṃ paramaṃ paśūnām || bharst_1.12 || yeṣāṃ na vidyā na tapo na dānaṃ jñānaṃ na śīlaṃ na guṇo na dharmaḥ | te martya-loke bhuvi bhāra-bhūtā manuṣya-rūpeṇa mṛgāś caranti || bharst_1.13 || varaṃ parvata-durgeṣu bhrāntaṃ vanacaraiḥ saha na mūrkha-jana-samparkaḥ surendra-bhavaneṣv api || bharst_1.14 || śāstropaskṛta-śabda-sundara-giraḥ śiṣya-pradeyāgamā vikhyātāḥ kavayo vasanti viṣaye yasya prabhor nirdhanāḥ | taj-jāḍyaṃ vasudhādipasya kavayas tv arthaṃ vināpīśvarāḥ kutsyāḥ syuḥ kuparīkṣakā hi maṇayo yair arghataḥ pātitāḥ || bharst_1.15 || hartur yāti na gocaraṃ kim api śaṃ puṣṇāti yat sarvadā 'py arthibhyaḥ pratipādyamānam aniśaṃ prāpnoti vṛddhiṃ parām | kalpānteṣv api na prayāti nidhanaṃ vidyākhyam antardhanaṃ yeṣāṃ tān prati mānam ujjhata nṛpāḥ kas taiḥ saha spardhate || bharst_1.16 || adhigata-paramārthān paṇḍitān māvamaṃsthās tṛṇam iva laghu lakṣmīr naiva tān saṃruṇaddhi | abhinava-mada-lekhā-śyāma-gaṇḍa-sthalānāṃ na bhavati bisatantur vāraṇaṃ vāraṇānām || bharst_1.17 || ambhojinī-vana-vihāra-vilāsam eva haṃsasya hanti nitarāṃ kupito vidhātā | na tv asya dugdha-jala-bheda-vidhau prasiddhāṃ vaidagdhī-kīrtim apahartum asau samarthaḥ || bharst_1.18 || keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā na snānaṃ na vilepanaṃ na kusumaṃ nālaṅkṛtā mūrdhajāḥ | vāṇy ekā samalaṅkaroti puruṣaṃ yā saṃskṛtā dhāryate kṣīyante khalu bhūṣaṇāni satataṃ vāg-bhūṣaṇaṃ bhūṣaṇam || bharst_1.19 || vidyā nāma narasya rūpam adhikaṃ pracchanna-guptaṃ dhanaṃ vidyā bhogakarī yaśaḥ-sukhakarī vidyā gurūṇāṃ guruḥ | vidyā bandhujano videśa-gamane vidyā parā devatā vidyā rājasu pūjyate na tu dhanaṃ vidyā-vihīnaḥ paśuḥ || bharst_1.20 || kṣāntiś cet kavacena kiṃ kim aribhiḥ krodho 'sti ced dehināṃ jñātiś ced analena kiṃ yadi suhṛd divyauṣadhaṃ kiṃ phalam | kiṃ sarpair yadi durjanāḥ kim u dhanair vidyā 'navadyā yadi vrīḍā cet kim u bhūṣaṇaiḥ sukavitā yady asti rājyena kim || bharst_1.21 || dākṣiṇyaṃ svajane dayā parijane śāṭhyaṃ sadā durjane prītiḥ sādhujane nayo nṛpa-jane vidvaj-jane cārjavam | śauryaṃ śatru-jane kṣamā guru-jane kāntā-jane dhṛṣṭatā ye caivaṃ puruṣāḥ kalāsu kuśalās teṣv eva loka-sthitiḥ || bharst_1.22 || jāḍyaṃ dhiyo harati siñcati vāci satyaṃ mānonnatiṃ diśati pāpam apākaroti | cetaḥ prasādayati dikṣu tanoti kīrtiṃ sat-saṅgatiḥ kathaya kiṃ na karoti puṃsām || bharst_1.23 || jayanti te sukṛtino rasa-siddhāḥ kavīśvarāḥ | nāsti yeṣāṃ yaśaḥkāye jarā-maraṇa-jaṃ bhayam || bharst_1.24 || sūnuḥ sac-caritaḥ satī priyatamā svāmī prasādonmukhaḥ snigdhaṃ mitram avañcakaḥ parijano niḥkleśa-leśaṃ manaḥ | ākāro ruciraḥ sthiraś ca vibhavo vidyāvadātaṃ mukhaṃ tuṣṭe viṣṭapa-kaṣṭa-hāriṇi harau samprāpyate dehinā || bharst_1.25 || prāṇāghātān nivṛttiḥ para-dhana-haraṇe saṃyamaḥ satya-vākyaṃ kāle śaktyā pradānaṃ yuvati-jana-kathā-mūka-bhāvaḥ pareṣām | tṛṣṇā-sroto vibhaṅgo guruṣu ca vinayaḥ sarva-bhūtānukampā sāmānyaḥ sarva-śāstreṣv anupahata-vidhiḥ śreyasām eṣa panthāḥ || bharst_1.26 || prārabhyate na khalu vighna-bhayena nīcaiḥ prārabhya vighna-vihatā viramanti madhyāḥ | vighnaiḥ punaḥ punar api pratihanyamānāḥ prārabdham uttama-janā na parityajanti || bharst_1.27 || asanto nābhyarthyāḥ suhṛd api na yācyaḥ kṛśa-dhanaḥ priyā nyāyyā vṛttir malinam asubhaṅge 'py asukaram | vipady uccaiḥ stheyaṃ padam anuvidheyaṃ ca mahatāṃ satāṃ kenoddiṣṭaṃ viṣamam asidhārā-vratam idam || bharst_1.28 || kṣut-kṣāmo 'pi jarā-kṛśo 'pi śithila-prāṇo 'pi kaṣṭāṃ daśām āpanno 'pi vipanna-dīdhitir iti prāṇeṣu naśyatsv api | mattebhendra-vibhinna-kumbha-piśita-grāsaika-baddha-spṛhaḥ kiṃ jīrṇaṃ tṛṇam atti māna-mahatām agresaraḥ kesarī || bharst_1.29 || svalpa-snāyu-vasāvaśeṣa-malinaṃ nirmāṃsam apy asthi goḥ śvā labdhvā paritoṣam eti na tu tat tasya kṣudhā-śāntaye | siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchra-gato 'pi vāñchanti janaḥ sattvānurūpaṃ phalam || bharst_1.30 || lāṅgūla-cālanam adhaś-caraṇāvapātaṃ bhūmau nipatya vadanodara-darśanaṃ ca | śvā piṇḍadasya kurute gaja-puṅgavas tu dhīraṃ vilokayati cāṭu-śataiś ca bhuṅkte || bharst_1.31 || parivartini saṃsāre mṛtaḥ ko vā na jāyate | sa jāto yena jātena yāti vaṃśaḥ samunnatim || bharst_1.32 || kusuma-stavakasyeva dvayī vṛttir manasvinaḥ | mūrdhni vā sarva-lokasya śīryate vana eva vā || bharst_1.33 || santy anye 'pi bṛhaspati-prabhṛtayaḥ sambhāvitāḥ pañcaṣās tān praty eṣa viśeṣa-vikrama-rucī rāhur na vairāyate | dvāv eva grasate divākara-niśā-prāṇeśvarau bhāskarau bhrātaḥ parvaṇi paśya dānava-patiḥ śīrṣāvaśeṣākṛtiḥ || bharst_1.34 || vahati bhuvana-śreṇiṃ śeṣaḥ phaṇāphalaka-sthitāṃ kamaṭha-patinā madhye-pṛṣṭhaṃ sadā sa ca dhāryate | tam api kurute kroḍādhīnaṃ payodhir anādarād ahaha mahatāṃ niḥsīmānaś caritra-vibhūtayaḥ || bharst_1.35 || varaṃ pakṣa-cchedaḥ samadamaghavan-mukta-kuliśaprahārair udgacchad-bahula-dahanodgāra-gurubhiḥ | tuṣārādreḥ sūnor ahaha pitari kleśa-vivaśe na cāsau sampātaḥ payasi payasāṃ patyur ucitaḥ || bharst_1.36 || siṃhaḥ śiśur api nipatati mada-malina-kapola-bhittiṣu gajeṣu | prakṛtir iyaṃ sattvavatāṃ na khalu vayas tejaso hetuḥ || bharst_1.37 || jātir yātu rasātalaṃ guṇa-gaṇais tatrāpy adho gamyatāṃ śīlaṃ śaila-taṭāt patatv abhijanaḥ sandahyatāṃ vahninā | śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ yenaikena vinā guṇas tṛṇa-lava-prāyāḥ samastā ime || bharst_1.38 || dhanam arjaya kākutstha dhana-mūlam idaṃ jagat | antaraṃ nābhijānāmi nirdhanasya mṛtasya ca || bharst_1.39 || tānīndriyāṇy avikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva | arthoṣmaṇā virahitaḥ puruṣaḥ kṣaṇena so 'py anya eva bhavatīti vicitram etat || bharst_1.40 || yasyāsti vittaṃ sa naraḥ kulīnaḥ sa paṇḍitaḥ sa śrutavān guṇajñaḥ | sa eva vaktā sa ca darśanīyaḥ sarve guṇāḥ kāñcanam āśrayanti || bharst_1.41 || daurmantryān nṛpatir vinaśyati yatiḥ saṅgāt suto lālanāt vipro 'nadhyayanāt kulaṃ kutanayāc chīlaṃ khalopāsanāt | hrīr madyād anavekṣaṇād api kṛṣiḥ snehaḥ pravāsāśrayān maitrī cāpraṇayāt samṛddhir anayāt tyāga-pramādād dhanam || bharst_1.42 || dānaṃ bhogo nāśas tisro gatayo bhavanti vittasya | yo na dadāti na bhuṅkte tasya tṛtīyā gatir bhavati || bharst_1.43 || maṇiḥ śāṇollīḍhaḥ samara-vijayī heti-dalito mada-kṣīṇo nāgaḥ śaradi saritaḥ śyāna-pulināḥ | kalā-śeṣaś candraḥ surata-mṛditā bāla-vanitā tan-nimnā śobhante galita-vibhavāś cārthiṣu narāḥ || bharst_1.44 || parikṣīṇaḥ kaścit spṛhayati yavānāṃ prasṛtaye sa paścāt sampūrṇaḥ kalayati dharitrīṃ tṛṇa-samām | ataś cānaikāntyād guru-laghutayā 'rtheṣu dhaninām avasthā vastūni prathayati ca saṅkocayati ca || bharst_1.45 || rājan dudhukṣasi yadi kṣiti-dhenum etāṃ tenādya vatsam iva lokam amuṃ puṣāṇa tasmiṃś ca samyag aniśaṃ paripoṣyamāṇe nānā-phalaiḥ phalati kalpalateva bhūmiḥ || bharst_1.46 || satyānṛtā ca paruṣā priya-vādinī ca hiṃsrā dayālur api cārthaparā vadānyā | nitya-vyayā pracura-nitya-dhanāgamā ca vārāṅganeva nṛpa-nītir aneka-rūpā || bharst_1.47 || ājñā kīrtiḥ pālanaṃ brāhmaṇānāṃ dānaṃ bhogo mitra-saṃrakṣaṇaṃ ca yeṣām ete ṣaḍguṇā na pravṛttāḥ ko 'rthas teṣāṃ pārthivopāśrayeṇa || bharst_1.48 || yad dhātrā nija-bhāla-paṭṭa-likhitaṃ stokaṃ mahad vā dhanaṃ tat prāpnoti marusthale 'pi nitarāṃ merau tato nādhikam | tad dhīro bhava vittavatsu kṛpaṇāṃ vṛttiṃ vṛthā sā kṛthāḥ kūpe paśya payonidhāv api ghaṭo gṛhṇāti tulyaṃ jalam || bharst_1.49 || tvam eva cātakādhāro ' sīti keṣāṃ na gocaraḥ | kim ambhoda-varāsmākaṃ kārpaṇyoktaṃ pratīkṣase || bharst_1.50 || re re cātaka sāvadhāna-manasā mitra kṣaṇaṃ śrūyatām ambhodā bahavo vasanti gagane sarve 'pi naitādṛśāḥ | kecid vṛṣṭibhir ārdrayanti vasudhāṃ garjanti kecid vṛthā yaṃ yaṃ paśyasi tasya tasya purato mā brūhi dīnaṃ vacaḥ || bharst_1.51 || akaruṇatvam akāraṇa-vigrahaḥ paradhane parayoṣiti ca spṛhā | sujana-bandhujaneṣv asahiṣṇutā prakṛti-siddham idaṃ hi durātmanām || bharst_1.52 || durjanaḥ parihartavyo vidyayā 'lakṛto 'pi san | maṇinā bhūṣitaḥ sarpaḥ kim asau na bhayaṅkaraḥ || bharst_1.53 || jāḍyaṃ hrīmati gaṇyate vrata-rucau dambhaḥ śucau kaitavaṃ śūre nirghṛṇatā munau vimatitā dainyaṃ priyālāpini | tejasviny avaliptatā mukharatā vaktary aśaktiḥ sthire tat ko nāma guṇo bhavet sa guṇināṃ yo durjanair nāṅkitaḥ || bharst_1.54 || lobhaś ced aguṇena kiṃ piśunatā yady asti kiṃ pātakaiḥ satyaṃ cet tapasā ca kiṃ śuci mano yady asti tīrthena kim | saujanyaṃ yadi kiṃ guṇaiḥ sumahimā yady asti kiṃ maṇḍanaiḥ sad-vidyā yadi kiṃ dhanair apayaśo yady asti kiṃ mṛtyunā || bharst_1.55 || śaśī divasa-dhūsaro galita-yauvanā kāminī saro vigata-vārijaṃ mukham anakṣaraṃ svākṛteḥ | prabhur dhana-parāyaṇaḥ satata-durgataḥ sajjano nṛpāṅgaṇa-gataḥ khalo manasi sapta śalyāni me || bharst_1.56 || na kaścic caṇḍa-kopānām ātmīyo nāma bhūbhujām | hotāram api juhvānaṃ spṛṣṭo vahati pāvakaḥ || bharst_1.57 || maunomūkaḥ pravacana-paṭur bāṭulo jalpako vā dhṛṣṭaḥ pārśve vasati ca sadā dūrataś cāpragalbhaḥ | kṣāntyā bhīrur yadi na sahate prāyaśo nābhijātaḥ sevādharmaḥ parama-gahano yoginām apy agamyaḥ || bharst_1.58 || udbhāsitākhila-khalasya viśṛṅkhalasya prāg-jāta-vistṛta-nijādhama-karma-vṛtteḥ | daivād avāpta-vibhavasya guṇa-dviṣo 'sya nīcasya gocara-gataiḥ sukham āpyate || bharst_1.59 || ārambha-gurvī kṣayiṇī krameṇa laghvī purā vṛddhimatī ca paścāt | dinasya pūrvārdha-parārdha-bhinnā chāyeva maitrī khala-saj-janānām || bharst_1.60 || mṛga-mīna-sajjanānāṃ tṛṇa-jala-santoṣa-vihita-vṛttīnām | lubdhaka-dhīvara-piśunā niṣkāraṇa-vairiṇo jagati || bharst_1.61 || vāñchā sajjana-saṅgame para-guṇe prītir gurau namratā vidyāyāṃ vyasanaṃ sva-yoṣiti ratir lokāpavādād bhayam | bhaktiḥ śūlini śaktir ātma-damane saṃsarga-muktiḥ khale yeṣv ete nivasanti nirmala-guṇās tebhyo narebhyo namaḥ || bharst_1.62 || vipadi dhairyam athābhyudaye kṣamā sadasi vākya-paṭutā yudhi vikramaḥ | yaśasi cābhirucir vyasanaṃ śrutau prakṛti-siddham idaṃ hi mahātmanām || bharst_1.63 || pradānaṃ pracchannaṃ gṛham upagate sambhrama-vidhiḥ priyaṃ kṛtvā maunaṃ sadasi kathanaṃ cāpy upakṛteḥ | anutseko lakṣmyām anabhibhava-gandhāḥ para-kathāḥ satāṃ kenoddiṣṭaṃ viṣamam asidhārā-vratam idam || bharst_1.64 || kare ślāghyas tyāgaḥ śirasi guru-pāda-praṇayitā mukhe satyā vāṇī vijayi bhujayor vīryam atulam | hṛdi svacchā vṛttiḥ śrutim adhigataṃ ca śravaṇayor vināpy aiśvaryeṇa prakṛti-mahatāṃ maṇḍanam idam || bharst_1.65 || sampatsu mahatāṃ cittaṃ bhavaty utpala-komalam |āpatsu ca mahāśailaśilā- saṅghāta-karkaśam || bharst_1.66 || santaptāyasi saṃsthitasya payaso nāmāpi na jñāyate muktākāratayā tad eva nalinī-patra-sthitaṃ rājate | svātyāṃ sāgara-śukti-madhya-patitaṃ tan-mauktikaṃ jāyate prāyeṇādhama-madhyamottama-guṇaḥ saṃsargato jāyate || bharst_1.67 || prīṇāti yaḥ sucaritaiḥ pitaraṃ sa putro yad bhartur eva hitam icchati tat kalatram | tan mitram āpadi sukhe ca sama-kriyaṃ yad etat trayaṃ jagati puṇya-kṛto labhante || bharst_1.68 || eko devaḥ keśavo vā śivo vā hy ekaṃ mitraṃ bhūpatir vā yatir vā | eko vāsaḥ pattane vā vane vā hy ekā bhāryā sundarī vā darī vā || bharst_1.69 || namratvenonnamantaḥ para-guṇa-kathanaiḥ svān guṇān khyāpayantaḥ svārthān sampādayanto vitata-pṛthutarārambha-yatnāḥ parārthe | kṣāntyaivākṣepa-rukṣākṣara-mukhara-mukhān durjanān dūṣayantaḥ santaḥ sāścarya-caryā jagati bahu-matāḥ kasya nābhyarcanīyāḥ || bharst_1.70 || bhavanti namrās taravaḥ phalodgamair navāmbubhir dūrāvalambino ghanāḥ | anuddhatāḥ sat-puruṣāḥ samṛddhibhiḥ svabhāva eṣa paropakāriṇām || bharst_1.71 || śrotraṃ śrutenaiva na kuṇḍalena dānena pāṇir na tu kaṅkaṇena | vibhāti kāyaḥ karuṇa-parāṇāṃ paropakārair na tu candanena || bharst_1.72 || pāpān nivārayati yojayate hitāya guhyaṃ nigūhati guṇān prakaṭīkaroti | āpad-gataṃ ca na jahāti dadāti kāle san-mitra-lakṣaṇam idaṃ pravadanti santaḥ || bharst_1.73 || padmākaraṃ dinakaro vikacīkaroti camdrp volāsayati kairava-cakravālam | nābhyarthito jaladharo 'pi jalaṃ dadāti santaḥ svayaṃ parahite vihitābhiyogāḥ || bharst_1.74 || eke sat-puruṣāḥ parārtha-ghaṭakāḥ svārthaṃ parityajanti ye sāmānyās tu parārtham udyama-bhṛtaḥ svārthāvirodhena ye | te 'mī mānuṣa-rākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe || bharst_1.75 || kṣīreṇātmagatodakāya hi guṇā dattā purā te 'khilā kṣīrottāpam avekṣya tena payasā svātmā kṛśānau hutaḥ | gantuṃ pāvakam unmanas tad abhavad dṛṣṭvā tu mitrāpadaṃ yuktaṃ tena jalena śāmyati satāṃ maitrī punas tv īdṛśī || bharst_1.76 || itaḥ svapiti keśavaḥ kulam itas tadīya-dviṣām itaś ca śaraṇārthināṃ śikhariṇāṃ gaṇāḥ śerate | ito 'pi baḍavānalaḥ saha samasta-saṃvartakaiṛ aho vitatam ūrjitaṃ bhara-sahaṃ sindhor vapuḥ || bharst_1.77 || tṛṣṇāṃ chindhi bhaja kṣamāṃ jahi madaṃ pāpe ratiṃ mā kṛthāḥ satyaṃ brūhy anuyāhi sādhu-padavīṃ sevasva vidvaj-janam | mānyān mānaya vidviṣo 'py anunaya prakhyāpaya praśrayaṃ kīrtiṃ pālaya duḥkhite kuru dayām etat satāṃ ceṣṭitam || bharst_1.78 || manasi vacasi kāye puṇya-pīyūṣa-pūrṇās tribhuvanam upakāra-śreṇibhiḥ prīṇayantaḥ | para-guṇa-paramāṇūn parvatīkṛtya nityaṃ nija-hṛdi vikasantaḥ santa santaḥ kiyantaḥ || bharst_1.79 || kiṃ tena hema-giriṇā rajatādriṇā vā yatrāśritāś ca taravas taravas ta eva | manyāmahe malayam eva yad-āśrayeṇa kaṅkola-nimba-kaṭujā api candanāḥ syuḥ || bharst_1.80 || ratnair mahārhais tutuṣur na devā na bhejire bhīma-viṣeṇa bhītim | sudhāṃ vinā na parayur virāmaṃ na niścitārthād viramanti dhīrāḥ || bharst_1.81 || kvacit pṛthvīśayyaḥ kvacid api ca paraṅka-śayanaḥ kvacic chākāhāraḥ kvacid api ca śālyodana-ruciḥ | kvacit kanthādhārī kvacid api ca divyāmbaradharo manasvī kāryārthī na gaṇayati duḥkhaṃ na ca sukham || bharst_1.82 || aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāk-saṃyamo jñānasyopaśamaḥ śrutasya vinayo vittasya pātre vyayaḥ | akrodhas tapasaḥ kṣamā prabhavitur dharmasya nirvājatā sarveṣām api sarva-kāraṇam idaṃ śīlaṃ paraṃ bhūṣaṇam || bharst_1.83 || nindantu nīti-nipuṇā yadi vā stuvantu lakṣmīḥ samāviśatu gacchatu vā yatheṣṭham | adyaiva vā maraṇam astu yugāntare vā nyāyyāt pathaḥ pravicalanti padaṃ na dhīrāḥ || bharst_1.84 || bhagnāśasya karaṇḍa-piṇḍita-tanor mlānendriyasya kṣudhā kṛtvākhur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ | tṛptas tat-piśitena satvaram asau tenaiva yātaḥ yathā lokāḥ paśyata daivam eva hi nṛṇāṃ vṛddhau kṣaye kāraṇam || bharst_1.85 || ālasyaṃ hi manuṣyāṇāṃ śarīrastho mahān ripuḥ | nāsty udyama-samo bandhuḥ kurvāṇo nāvasīdati || bharst_1.86 || chinno 'pi rohati tar kṣīṇo 'py upacīyate punaś candraḥ | iti vimṛśantaḥ santaḥ santapyante na duḥkheṣu || bharst_1.87 || netā yasya bṛhaspatiḥ praharaṇaṃ vajraṃ surāḥ sainikāḥ svargo durgam anugrahaḥ kila harer airāvato vāraṇaḥ | ity aiśvarya-balānvito 'pi balabhid bhagnaḥ paraiḥ saṅgare tad vyaktaṃ nanu daivam eva śaraṇaṃ dhig dhig vṛthā pauruṣam || bharst_1.88 || karmāyattaṃ phalaṃ puṃsāṃ buddhiḥ karmānusāriṇī | tathāpi sudhiyā bhāvyaṃ suvicāryaiva kurvatā || bharst_1.89 || khalv āto divaseśvarasya kiraṇaiḥ santāḍito mastake vāñchan deśam anātapaṃ vidhi-vaśāt tālasya mūlaṃ gataḥ | tatrāpy asya mahāphalena patatā bhagnaṃ saśabdaṃ śiraḥ prāyo gacchati yatra bhāgya-rahitas tatraiva yānty āpadaḥ || bharst_1.90 || ravi-niśākarayor graha-pīḍanaṃ gaja-bhujaṅgamayor api bandhanam | matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ || bharst_1.91 || sṛjati tāvad aśeṣa-guṇakaraṃ puruṣa-ratnam alaṅkaraṇaṃ bhuvaḥ | tad api tat-kṣaṇa-bhaṅgi karoti ced ahaha kaṣṭam apaṇḍitatā vidheḥ || bharst_1.92 || patraṃ naiva yadā karīra-viṭape doṣo vasantasya kim nolūko 'py avaokate yadi divā sūryasya kiṃ dūṣaṇam | dhārā naiva patanti cātaka-mukhe meghasya kiṃ dūṣaṇam yat pūrvaṃ vidhinā lalāṭa-likhitaṃ tan mārjituṃ kaḥ kṣamaḥ || bharst_1.93 || namasyāmo devān nanu hatavidhes te 'pi vaśagā vidhir vandyaḥ so 'pi pratiniyata-karmaika-phaladaḥ | phalaṃ karmāyattaṃ yadi kim amaraiḥ kiṃ ca vidhinā namas tat-karmabhyo vidhir api na yebhyaḥ prabhavati || bharst_1.94 || brahmā yena kulālavan niyamito brahmāḍa-bhāṇḍodare viṣṇur yena daśāvatāra-gahane kṣipto mahā-saṅkaṭe | rudro yena kapāla-pāṇi-puṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityam eva gagane tasmai namaḥ karmaṇe || bharst_1.95 || naivākṛtiḥ phalati naivaa kulaṃ na śīlaṃ vidyāpi naiva na ca yatna-kṛtāpi sevā | bhāgyāni pūrva-tapasā khalu sañcitāni kāle phalanti puruṣasya yathaiva vṛkṣāḥ || bharst_1.96 || vane raṇe śatru-jalāgni-madhye mahārṇave parvata-mastake vā | suptaṃ pramattaṃ viṣama-sthitaṃ vā rakṣanti puṇyāni purākṛtāni || bharst_1.97 || yā sādhūṃś ca khalān karoti viduṣo mūrkhān hitān dveṣiṇaḥ pratyakṣaṃ kurute parīkṣam amṛtaṃ hālāhalaṃ tat-kṣaṇāt | tām ārādhaya sat-kriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ he sādho vyasanair guṇeṣu vipuleṣv āsthāṃ vṛthā mā kṛthāḥ || bharst_1.98 || guṇavad aguṇavad vā kurvatā kārya-jātaṃ pariṇatir avadhāryā yatnataḥ paṇḍitena | atirabhasa-kṛtānāṃ karmaṇām āvipatter bhavati hṛdaya-dāhī śalya-tulyo vipākaḥ || bharst_1.99 || sthālyāṃ vaidūryamayyāṃ pacati tilakaṇāṃś candanair indhanaughaiḥ sauvarṇair lāṅgalāgrair vilikhati vasudhām arka-mūlasya hetoḥ | kṛtvā karpūra-khaṇḍān vṛttim iha kurute kodravāṇāṃ samantāt prāpyemāṃ karm-bhūmiṃ na carati manujo yas topa manda-bhāgyaḥ || bharst_1.100 || majjatv ambhasi yātu meru-śikharaṃ śatruṃ jayatv āhave vāṇijyaṃ kṛṣi-sevane ca sakalā vidyāḥ kalāḥ śikṣatām | ākāśaṃ vipulaṃ prayātu khagavat kṛtvā prayatnaṃ paraṃ nābhāvyaṃ bhavatīha karma-vaśato bhāvyasya nāśaḥ kutaḥ || bharst_1.101 || bhīmaṃ vanaṃ bhavati tasya puraṃ pradhānaṃ sarvo janaḥ svajanatām upayāti tasya | kṛtsnā ca bhūr bhavati sannidhi-ratna-pūrṇā yasyāsti pūrva-sukṛtaṃ vipulaṃ narasya || bharst_1.102 || ko lābho guṇisaṅgamaḥ kim asukhaṃ prājñetaraiḥ saṅgatiḥ kā hāniḥ samaya-cyutir nipuṇatā kā dharma-tattve ratiḥ | kaḥ śūro vijitendriyaḥ priyatamā kā 'nuvratā kiṃ dhanaṃ vidyā kiṃ sukham apravāsa-gamanaṃ rājyaṃ kim ājñā-phalam || bharst_1.103 || apriya-vacana-daridraiḥ priya-vacana-dhanāḍhyaiḥ sva-dāra-parituṣṭaiḥ | para-parivāda-nivṛttaiḥ kvacit kvacin maṇḍitā vasudhā || bharst_1.104 || kadarthitasyāpi hi dhairya-vṛtter na śakyate dhairya-guṇaḥ pramārṣṭum | adhomukhasyāpi kṛtasya vahner nādhaḥ śikhā yāti kadācid eva || bharst_1.105 || kāntākaṭākṣa-viśikhā na lunanti yasya cittaṃ na nirdahati kipa-kṛśānutāpaḥ | karṣanti bhūri-viṣayāś ca na lobha-pāśair loka-trayaṃ jayati kṛtsnam idaṃ sa dhīraḥ || bharst_1.106 || ekenāpi hi śūreṇa pādākrāntaṃ mahītalam | kriyate bhāskareṇaiva sphāra-sphurita-tejasā || bharst_1.107 || vahnis tasya jalāyate jala-nidhiḥ kulyāyate tat-kṣaṇān meruḥ svalpa-śilāyate mṛgapatiḥ sadyaḥ kuraṅgāyate | vyālo mālya-guṇāyate viṣa-rasaḥ pīyūṣa-varṣāyate yasyāṅge 'khila-loka-vallabhatamaṃ śīlaṃ samunmīlati || bharst_1.108 || lajjā-guṇaugha-jananīṃ jananīm iva svām atyanta-śuddha-hṛdayām anuvartamānām | tejasvinaḥ sukham asūn api santyajanati satya-vrata-vyasanino na punaḥ pratijñām || bharst_1.109 || śṛṅgāra-śatakam bhartṛhareḥ śambhu-svayambhu-harayo hariṇekṣaṇānāṃ yenākriyanta satataṃ gṛha-kumbha-dāsāḥ | vācām agocara-caritra-vicitritāya tasmai namo bhagavate makara-dhvajāya || bharst_2.1 || smitena bhāvena ca lajjayā bhiyā parāṇmukhair ardha-kaṭākṣa-vīkṣaṇaiḥ | vacobhir īrṣyā-kalahena līlayā samasta-bhāvaiḥ khalu bandhanaṃ striyaḥ || bharst_2.2 || bhrū-cāturyāt kuṣcitākṣāḥ kaṭākṣāḥ snigdhā vāco lajjitāntāś ca hāsāḥ | līlā-mandaṃ prasthitaṃ ca sthitaṃ ca strīṇām etad bhūṣaṇaṃ cāyudhaṃ ca || bharst_2.3 || kvacit sa-bhrū-bhaṅgaiḥ kvacid api ca lajjā-parigataiḥ kvacid bhūri-trastaiḥ kvacid api ca līlā-vilalitaiḥ | kumārīṇām etair madana-subhagair netra-valitaiḥ sphuran-nīlābjānāṃ prakara-parikīrṇā iva diśaḥ || bharst_2.4 || vaktraṃ candra-vikāsi paṅkaja-parīhāsa-kṣame locane varṇaḥ svarṇam apākariṣṇur alinī-jiṣṇuḥ kacānāṃ cayaḥ | bakṣojāv ibha-kumbha-vibhrama-harau gurvī nitamba-sthalī vācāṃ hāri ca mārdavaṃ yuvatīṣu svābhāvikaṃ maṇḍanam || bharst_2.5 || smita-kiñcin-mugdhaṃ sarala-taralo dṛṣṭi-vibhavaḥ parispando vācām abhinava-vilāsokti-sarasaḥ | gatānām ārambhaḥ kisalayita-līlā-parikaraḥ spṛśantyās tāruṇyaṃ kim iva na hi ramyaṃ mṛgadṛśaḥ || bharst_2.6 || draṣṭavyeṣu kim uttamaṃ mṛgadṛśaḥ prema-prasannaṃ mukhaṃ ghrātaveṣv api kiṃ tad-āsya-pavanaḥ śravyeṣu kiṃ tad-vacaḥ | kiṃ svādyeṣu tad-oṣṭha-pallava-rasaḥ spṛśyeṣu kiṃ tad-vapurdhyeyaṃ kiṃ nava-yauvane sahṛdayaiḥ sarvatra tad-vibhramāḥ || bharst_2.7 || etāś calad-valaya-saṃhati-mekhalotthajhaṅkāra- nūpura-parājita-rāja-haṃsyaḥ | kurvanti kasya na mano vivaśaṃ taruṇyo vitrasta-mugdha-hariṇī-sadṛśaiḥ kaṭākṣaiḥ || bharst_2.8 || kuṅkuma-paṅka-kalaṅkita-dehā gaura-payodhara-kampita-hārā | nūpura-haṃsa-raṇat-padmā kaṃ na vaśīkurute bhuvi rāmā || bharst_2.9 || nūnaṃ hi te kavi-varā viparīta-vāco ye nityam āhur abalā iti kāminīs tāḥ | yābhir vilolitara-tāraka-dṛṣṭi-pātaiḥ śakrādayo 'pi vijitās tv abalāḥ kathaṃ tāḥ || bharst_2.10 || nūnam ājñā-karas tasyāḥ subhruvo makara-dhvajaḥ | yatas tan-netra-sañcāra-sūciteṣu pravartate || bharst_2.11 || keśāḥ saṃyaminaḥ śruter api paraṃ pāraṃ gate locane antar-vaktram api svabhāva-śuci-bhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ | muktānāṃ satatādhivāsa-rucirau vakṣoja-kumbhāv imāvitthaṃ tanvi vapuḥ praśāntam api terāgaṃ karoty eva naḥ || bharst_2.12 || mugdhe dhānuṣkatā keyam apūrvā tvayi dṛśyate | yayā vidhyasi cetāṃsi guṇair eva na sāyakaiḥ || bharst_2.13 || sati pradīpe saty agnau satsu tārāravīnduṣu | vinā me mṛga-śāvākṣyā tamo-bhūtam idaṃ jagat || bharst_2.14 || udvṛttaḥ stana-bhāra eṣa tarale netre cale bhrū-late rāgādhiṣṭhitam oṣṭha-pallavam idaṃ kurvantu nāma vyathām | saubhāgyākṣara-mālikeva likhitā puṣpāyudhena svayaṃ madhyasthāpi karoti tāpam adhikaṃ romāvaliḥ kena sā || bharst_2.15 || mukhena candra-kāntena mahānīlaiḥ śiroruhaiḥ | karābhyāṃ padmarāgābhyāṃ reje ratnamayīva sā || bharst_2.16 || guruṇā stana-bhāreṇa mukha-candreṇa bhāsvatā | śanaiś-carābhyāṃ pādābhyāṃ reje grahamayīva sā || bharst_2.17 || tasyāḥ stanau yadi ghanau jaghanaṃ ca hāri vaktraṃ ca cāru tava citta kim ākulatvam | puṇyaṃ kuruṣva yadi teṣu tavāsti vāñchā puṇyair vinā na hi bhavanti samīhitārthāḥ || bharst_2.18 || ime tāruṇya-śrī-nava-parimalāḥ prauḍha-suratapratāpa- prārambhāḥ smara-vijaya-dāna-pratibhuvaḥ | ciraṃ cetaś corā abhinava-vikāraika-guravo vilāsa-vyāpārāḥ kim api vijayante mṛga-dṛśām || bharst_2.19 || praṇaya-madhurāḥ premodgārā rasāśrayatāṃ gatāḥ phaṇiti-madhurā mugdha-prāyāḥ prakāśita-sammadāḥ | prakṛti-subhagā visrambhārdrāḥ smarodaya-dāyinī rahasi kim api svairālāpā haranti mṛgīdṛśām || bharst_2.20 || viśramya viśramya vana-drumāṇāṃ chāyāsu tanvī vicacāra kācit | stanottarīyeṇa karoddhṛtena nivārayantī śaśino mayūkhān || bharst_2.21 || adarśane darśana-mātra-kāmā dṛṣṭvā pariṣvaṅga-sukhaika-lolā | āliṅgitāyāṃ punar āyatākṣyāmāśāsmahe vigrahayor abhedam || bharst_2.22 || mālatī śirasi jṛmbhaṇaṃ mukhe candanaṃ vapuṣi kuṅkumāvilam | vakṣasi priyatamā madālasā svarga eṣa pariśiṣṭa āgamaḥ || bharst_2.23 || prāṅ mām eti manāg anāgata-rasaṃ jātābhilāṣāṃ tataḥ savrīḍaṃ tad anu ślathodyamam atha pradhvasta-dhairyaṃ punaḥ | premārdraṃ spṛhaṇīya-nirbhara-rahaḥ krīḍā-pragalbhaṃ tato niḥsaṅgāṅga-vikarṣaṇādhika-sukha-ramyaṃ kula-strī-ratam || bharst_2.24 || urasi nipatitānāṃ srasta-dhammillakānāṃ mukulita-nayanānāṃ kiñcid-unmīlitānām | upari surata-kheda-svinna-gaṇḍa-sthalānāmadhara- madhu vadhūnāṃ bhāgyavantaḥ pibanti || bharst_2.25 || āmīlita-nayanānāṃ yaḥ surataraso 'nu saṃvidaṃ bhāti | mithurair mitho 'vadhāritamavitatham idam eva kāma-nirbarhaṇam || bharst_2.26 || idam anucitam akramaś ca puṃsāṃ yad iha jarāsv api manmathā vikārāḥ | tad api ca na kṛtaṃ nitambinīnāṃ stana-patanāvadhi jīvitaṃ rataṃ vā || bharst_2.27 || rājas-tṛṣṇāmburāśer na hi jagati gataḥ kaścid evāvasānaṃ ko vārtho 'rthaiḥ prabhūtaiḥ sva-vapuṣi galite yauvane sānurāge | gacchāmaḥ sadma yāvad vikasita-nayanendīvarālokinīnāmākramyākramya rūpaṃ jhaṭiti na jarayā lupyate preyasīnām || bharst_2.28 || rāgasyāgāram ekaṃ naraka-śata-mahā-duḥkha-samprāpti-heturmohasyotpatti- bījaṃ jaladhara-paṭalaṃ jñāna-tārādhipasya | kandarpasyaika-mitraṃ prakaṭita-vividha-spaṣṭa-doṣa-prabandhaṃ loke 'smin na hy artha-vraja-kula-bhavana-yauvanād anyad asti || bharst_2.29 || śṛṅgāra-druma-nīrade prasṛmara-krīḍā-rasa-srotasi pradyumna-priya-bāndhave catura-vāṅ-muktā-phalodanvati | tanvī-netra-cakora-pāvana-vidhau saubhāgya-lakṣmī-nidhau dhanyaḥ ko 'pi na vikriyāṃ kalayati prāpte nave yauvane || bharst_2.30 || saṃsāre 'sminn asāre kunṛpati-bhavana-dvāra-sevā-kalaṅkavyāsaṅga- vyasta-dhairyaṃ katham amala-dhiyo mānasaṃ saṃvidadhyuḥ | yady etāḥ prodyad-indu-dyuti-nicaya-bhṛto na syur ambhoja-netrāḥ preṅkhat-kāñcī-kalāpāḥ stana-bhara-vinaman-madhya-bhājas taruṇyaḥ || bharst_2.31 || siddhādhyāsita-kandare hara-vṛṣa-skandhāvarugṇa-drume gaṅgā-dhauta-śilā-tale himavataḥ sthāne sthite śreyasi | kaḥ kurvīta śiraḥ praṇāma-malinaṃ mlānaṃ manasvī jano yad-vitrasta-kuraṅga-śāva-nayanā na syuḥ smarāstraṃ striyaḥ || bharst_2.32 || saṃsāra tava paryanta-padavī na davīyasī | antarā dustarā na syur yadi te madirekṣaṇām || bharst_2.33 || diśa vana-hariṇībhyo vaṃśa-kāṇḍa-cchavīnāṃ kavalam upala-koṭi-cchinna-mūlaṃ kuśānām | śaka-yuvati-kapolāpāṇḍutāmbūla-vallīdalam aruṇa-nakhāgraiḥ pāṭitaṃ vā vadhūbhyaḥ || bharst_2.34 || asārāḥ sarve te virati-virasāḥ pāpa-viṣayā jugupsyantāṃ yad vā nanu sakala-doṣāspadam iti | tathāpy etad-bhūmau nahi para-hitāt puṇyam adhikaṃ na cāsmin saṃsāre kuvalaya-dṛśo ramyam aparam || bharst_2.35 || etat-kāma-phalo loke yad dvayor eka-cittatā | anya-citta-kṛte kāme śavayor iva saṅgamaḥ || bharst_2.35*1 || mātsaryam utsārya vicārya kāryamāryāḥ samaryādam idaṃ vadantu | sevyā nitambāḥ kim u bhūdharāṇāmata smara-smera-vilāsinīnām || bharst_2.36 || saṃsāre svapna-sāre pariṇati-tarale dve gatī paṇḍitānāṃ tattva-jñānāmṛtāmbhaḥ-plava-lalita-dhiyāṃ yātu kālaḥ kathañcit | no cen mugdhāṅganānāṃ stana-jaghana-ghanābhoga-sambhoginīnāṃ sthūlopastha-sthalīṣu sthagita-karatala-sparśa-līlodyamānām || bharst_2.37 || āvāsaḥ kriyatāṃ gaṅge pāpa-hāriṇi vāriṇi | stana-dvaye taruṇyā vā manohāriṇi hāriṇi || bharst_2.38 || kim iha bahubhir uktair yukti-śūnyaiḥ pralāpairdvayam iha puruṣāṇāṃ sarvadā sevanīyam | abhinava-mada-līlā-lālasaṃ sundarīṇāṃ stana-bhara-parikhinnaṃ yauvanaṃ vā vanaṃ vā || bharst_2.39 || satyaṃ janā vacmi na pakṣa-pātāl lokeṣu saptasv api tathyam etat | nānyan manohāri nitambinībhyo duḥkhaika-hetur na ca kaścid anyaḥ || bharst_2.40 || kāntety utpala-locaneti vipula-śroṇī-bharety unnamatpīnottuṅga- payodhareti samukhāmbhojeti subhrūr iti | dṛṣṭvā mādyati modate 'bhiramate prastauti vidvān api pratyakṣāśuci-bhastrikāṃ striyam aho mohasya duśceṣṭitam || bharst_2.41 || smṛtā bhavati tāpāya dṛṣṭā conmāda-kāriṇī | spṛṣṭā bhavati mohāya sā nāma dayitā katham || bharst_2.42 || tāvad evāmṛtamayī yāval locana-gocarā | cakṣuṣ-pathād atītā tu viṣād apy atiricyate || bharst_2.43 || nāmṛtaṃ na viṣaṃ kiñcid etāṃ muktvā nitambinīm | saivāmṛta-latā raktā viraktā viṣa-vallarī || bharst_2.44 || āvartaḥ saṃśayānām avinaya-bhuvanaṃ paṭṭaṇaṃ sāhasānāṃ doṣāṇāṃ sannidhānaṃ kapaṭa-śata-mayaṃ kṣetram apratyayānām | svarga-dvārasya vighno naraka-pura-mukha sarvamāyākaraṇḍaṃ strī-yantraṃ kena sṛṣṭaṃ viṣam amṛtamayaṃ prāṇi-lokasya pāśaḥ || bharst_2.45 || no satyena mṛgāṅka eṣa vadanī-bhūto na cendīvaradvandvaṃ locanatāṃ gata na kanakair apy aṅga-yaṣṭiḥ kṛtā | kintv evaṃ kavibhiḥ pratārita-manās tattvaṃ vijānann api tvaṅ-māṃsāsthi-mayaṃ vapur mṛga-dṛśāṃ mando janaḥ sevate || bharst_2.46 || līlāvatīnāṃ sahajā vilāsāsta eva mūḍhasya hṛdi sphuranti | rāgo nalinyā hi nisarga-siddhastatra bhramty eva vṛthā ṣaḍ-aṅghriḥ || bharst_2.47 || saṃmohayanti madayanti viḍambayanti nirbhartsyanti ramayanti viṣādayanti | etāḥ praviśya sadayaṃ hṛdayaṃ narāṇāṃ kiṃ nāma vāma-nayanā na samācaranti || bharst_2.47*1 || yad etat pūrṇendu-dyuti-haram udārākṛti paraṃ mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādhara-madhu | idaṃ tat kiṃ pāka-druma-phalam idānīm atirasavyatīte 'smin kāle viṣam iva bhaviṣyty asukhadam || bharst_2.48 || unmīlat-trivalī-taraṅga-nilayā prottuṅga-pīna-stanadvandvenodgata- cakravāka-yugalā vaktrāmbujodbhāsinī | kāntākāra-dharā nadīyam abhitaḥ krūrātra nāpekṣate saṃsārārṇava-majjanaṃ yadi tadā dūreṇa santyajyatām || bharst_2.49 || jalpanti sārdham anyena paśyanty anyaṃ savibhramāḥ | hṛd-gataṃ cintayanty anyaṃ priyaḥ ko nāma yoṣitām || bharst_2.50 || madhu tiṣṭhati vāci yoṣitāṃ hṛdi hālāhalam eva kevalam | ataeva nipīyate 'dharo hṛdayaṃ muṣṭibhir eva tāḍyate || bharst_2.51 || apasara sakhe dūrād asmāt kaṭākṣa-viṣānalāt prakṛti-viṣamād yoṣit-sarpād vilāsa-phaṇābhṛtaḥ | itara-phaṇinā daṣṭaḥ śakyaś cikitsitum auṣadhaiścatur- vanitābhogi-grastaṃ hi mantriṇaḥ || bharst_2.52 || vistāritaṃ makara-ketana-dhīvareṇa strī-saṃjñitaṃ baḍiśam atra bhavāmbu-rāśau | yenācirāt tad-adharāmiṣa-lola-martya- matsyān vikṛṣya vipacaty anurāga-vahnau || bharst_2.53 || kāminī-kāya-kāntāre kuca-parvata-durgame | mā saṃcara manaḥ pāntha tatrāste smara-taskaraḥ || bharst_2.54 || vyādīrgheṇa calena vaktra-gatinā tejasvinā bhoginā nīlābja-dyutināhinā param ahaṃ dṛṣṭo na tac-cakṣuṣā | dṛṣṭe santi cikitsakā diśi diśi prāyeṇa darmārthino mugdhākṣkṣaṇa-vīkṣitasya na hi me vaidyo na cāpy auṣadham || bharst_2.55 || iha hi madhura-gītaṃ nṛtyam etad-raso 'yaṃ sphurati parimalo 'sau sparśa eṣa stanānām | iti hata-paramārthair indriyair bhrāmyamāṇaḥ sva-hita-karaṇa-dhūrtaiḥ pañcabhir vañcito 'smi || bharst_2.56 || na gamyo mantrāṇāṃ na ca bhavati bhaiṣajya-viṣayo na cāpi pradhvaṃsaṃ vrajati vividhaiḥ śāntika-śataiḥ | bhramāveśād aṅge kam api vidadhad bhaṅgam asakṛt smarāpasmāro 'yaṃ bhramayati dṛśaṃ ghūrṇayati ca || bharst_2.57 || jāty-andhāya ca durmukhāya ca jarājīrṇā khilāṅgāya ca grāmīṇāya ca duṣkulāya ca galat-kuṣṭhābhibhūtāya ca | yacchantīṣu manoharaṃ nija-vapu-lakṣmī-lava-śraddhayā paṇya-strīṣu viveka-kalpa-latikāśa-strīṣu rājyeta kaḥ || bharst_2.58 || veśyāsau madana-jvālā rūpe 'ndhana-vivardhitā | kāmibhir yatra hūyante yauvanāni dhanāni ca || bharst_2.59 || kaś cumbati kula-puruṣo veśyādhara-pallavaṃ manojñam api | cārabhaṭa-cora-ceṭaka-naṭa-viṭa-niṣṭhīvana-śarāvam || bharst_2.60 || dhanyās ta eva dhavalāyata-locanānāṃ tāruṇya-darpa-ghana-pīna-payodharāṇām | kṣāmodaropari lasat-trivalī-latānāṃ dṛṣṭvākṛtiṃ vikṛtim eti mano na yeṣām || bharst_2.61 || bāle līlā-mukulitam amī mantharā dṛṣṭi-pātāḥ kiṃ kṣipyante virama-virama vyartha eṣa śramas te | sampraty anye vayam uparataṃ bālyam āsthā vanānte kṣīṇo mohas tṛṇam iva jagaj-jālam ālokayāmaḥ || bharst_2.62 || iyaṃ bālā māṃ praty anavaratam indīvara-dalaprabhā cīraṃ cakṣuḥ kṣipati kim abhipretam anayā | gato moho 'smākaṃ smara-śabara-bāṇa-vyatikarajvara- jvālā śāntā tad api na varākī viramati || bharst_2.63 || kiṃ kandarpa karaṃ kadarthayasi re kodaṇḍa-ṭaṅkāritaṃ re re kokila komalaṃ kala-ravaṃ kiṃ vā vṛthā jalpasi | mugdhe snigdha-vidagdha-cāru-madhurair lolaiḥ kaṭākṣair alaṃ cetaś cumbita-candra-cūḍa-caraṇa-dhyānāmṛtaṃ vartate || bharst_2.64 || virahe 'pi saṅgamaḥ khalu parasparaṃ saṅgataṃ mano yeṣām | hṛdayam api vighaṭṭitaṃ cet saṅgī virahaṃ viśeṣayati || bharst_2.65 || kiṃ gatena yadi sā na jīvati prāṇiti priyatamā tathāpi kim | ity udīkṣya nava-megha-mālikāṃ na prayāti pathikaḥ sva-mandiram || bharst_2.66 || viramata budhā yoṣit-saṅgāt sukhāt kṣaṇa-bhaṅgurāt kuruta karuṇā-maitrī-prajñā-vadhū-jana-saṅgamam | na khalu narake hārākrāntaṃ ghana-stana-maṇḍalaṃ śaraṇam athavā śroṇī-bimbaṃ raṇan-maṇi-mekhalam || bharst_2.67 || yadā yogābhyāsa-vyasana-kṛśayor ātma-manasoravicchinnā maitrī sphurati kṛtinas tasya kim u taiḥ | priyāṇām ālāpair adhara-madhubhir vaktra-vidhubhiḥ saniśvāsāmodaiḥ sakuca-kalaśāśleṣa-surataiḥ || bharst_2.68 || yadāsīd ajñānaṃ smara-timira-sañcāra-janitaṃ tadā dṛṣṭa-nārī-mayam idam aśeṣaṃ jagad iti | idānīm asmākaṃ paṭutara-vivekāñjana-juṣāṃ samībhūtā dṛṣṭis tribhuvanam api brahma manute || bharst_2.69 || tāvad eva kṛtinām api sphuratyeṣa nirmala-viveka-dīpakaḥ | yāvad eva na kuraṅga-cakṣuṣāṃ tāḍyate caṭula-locanāñcalaiḥ || bharst_2.70 || vacasi bhavati saṅga-tyāgam uddiśya vārtā śruti-mukhara-mukhānāṃ kevalaṃ paṇḍitānām | jaghanam aruṇa-ratna-granthi-kāñcī-kalāpaṃ kuvalaya-nayanānāṃ ko vihātuṃ samarthaḥ || bharst_2.71 || sva-para-pratārako 'sau nindati yo 'līka-paṇḍito yuvatīḥ | yasmāt tapaso 'pi phalaṃ svargaḥ svarge 'pi cāpsarasaḥ || bharst_2.72 || mattebha-kumbha-dalane bhuvi santi dhīrāḥ kecit pracaṇḍa-mṛga-rāja-vadhe 'pi dakṣāḥ | kintu bravīmi balināṃ purataḥ prasahya kandarpa-darpa-dalane viralā manuṣyāḥ || bharst_2.73 || san-mārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva | bhrū-cāpākṛṣṭa-muktāḥ śravaṇa-patha-gatā nīla-pakṣmāṇa ete yāval līlāvatīnāṃ hṛdi na dhṛtimuṣo dṛṣṭi-bāṇāḥ patanti || bharst_2.74 || unmatta-prema-saṃrambhād ārabhante yad-aṅganāḥ | tatra pratyūham ādhātuṃ brahmāpi khalu kātaraḥ || bharst_2.75 || tāvan mahattvaṃ pāṇḍityaṃ kulīnatvaṃ vivekitā | yāvaj jvalati nāṅgeṣu hataḥ pañceṣu-pāvakaḥ || bharst_2.76 || śāstrajño 'pi praguṇi-tanayo 'tyānta-bādhāpi bāḍhaṃ saṃsāre 'smin bhavati viralo bhājanaṃ sad-gatīnām | yenaitasmin niraya-nagara-dvāram udghāṭayantī vāmākṣīṇāṃ bhavati kuṭilā bhrū-latā kuñcikeva || bharst_2.77 || kṛśaḥ kāṇaḥ khañjaḥ śravaṇa-rahitaḥ puccha-vikalo vraṇī pūya-klinnaḥ kṛmi-kula-śatair āvṛta-tanuḥ | kṣudhā kṣāmo jīrṇaḥ piṭharaka-kapālārpita-galaḥ śunīm anveti śvā hatam api ca hanty eva madanaḥ || bharst_2.78 || strī-mudrāṃ kusumāyudhasya jayinīṃ sarvārtha-sampat-karīṃ ye mūḍhāḥ pravihāya yānti kudhiyo mithyā-phalānveṣiṇaḥ | te tenaiva nihatya nirdayataraṃ nagnīkṛtā muṇḍitāḥ kecit pañca-śikhī-kṛtāś ca jaṭilāḥ kāpālikāś cāpare || bharst_2.79 || viśvāmitra-parāśara-prabhṛtayo vātāmbu-parṇāśanāste 'pi strī-mukha-paṅkajaṃ sulalitaṃ dṛṣṭvaiva mohaṃ gatāḥ | śālyannaṃ sa-ghṛtaṃ payo-dadhi-yutaṃ ye bhuñjate mānavāsteṣām indriya-nigraho yadi bhaved vindhyaḥ plavet sāgare || bharst_2.80 || parimala-bhṛto vātāḥ śākhā navāṅkura-koṭayo madhura-vidhurotkaṇṭhā-bhājaḥ priyā pika-pakṣiṇām | virala-virasa-svedodgārā vadhū-vadanendavaḥ prasarati madhau dhātryāṃ jāto na kasya guṇodayaḥ || bharst_2.81 || madhur ayaṃ madhurair api kokilā kala-ravair malayasya ca vāyubhiḥ | virahiṇaḥ prahiṇasti śarīriṇo vipadi hanta sudhāpi viṣāyate || bharst_2.82 || āvāsaḥ kila-kiñcitasya dayitā-pārśve vilāsālasāḥ karṇe kokila-kāminī-kala-ravaḥ smero latā-maṇḍapaḥ | goṣṭhī sat-kavibhiḥ samaṃ katipayair mugdhāḥ sudhāṃśoḥ karāḥ keṣāṃcit sukhayanti cātra hṛdayaṃ caitre vicitrāḥ kṣapāḥ || bharst_2.83 || pāntha strī-virahānalāhuti-kalām ātanvatī mañjarīmākandeṣu pikāṅganābhir adhunā sotkaṇṭham ālokyate | apy ete nava-pāṭalā-parimala-prāg-bhāra-pāṭac-carā vānti-klānti-vitāna-tānava-kṛtaḥ śrīkhaṇḍa-śailānilāḥ || bharst_2.84 || prathitaḥ praṇayavatīnāṃ tāvat padam ātanotu hṛdi mānaḥ | bhavati na yāvac candanataru- surabhir malaya-pavamānaḥ || bharst_2.85 || sahakāra-kusuma-kesaranikara- bharāmoda-mūrcchita-dig-ante | madhura-madhura-vidhura-madhupe madhau bhavet kasya notkaṇṭhā || bharst_2.86 || acchāccha-candana-rasārdratarā mṛgākṣyo dhārā-gṛhāṇi kusumāni ca kaumudī ca | mando marut sumanasaḥ śuci harmya-pṛṣṭhaṃ grīṣme madaṃ ca madanaṃ ca vivardhayanti || bharst_2.87 || srajo hṛdy āmodā vyajana-pavanaś candra-kiraṇāḥ parāgaḥ kāsāro malayaja-rajaḥ śīdhu viśadam | śuciḥ saudhotsaṅgaḥ pratanu vasanaṃ paṅkaja-dṛśo nidāgha-rtāv etad vilasati labhante sukṛtinaḥ || bharst_2.88 || sudhā-śubhraṃ dhāma sphurad-amala-raśmiḥ śaśadharaḥ priyā-vaktrāmbhojaṃ malayaja-rajaś cātisurabhiḥ | srajo hṛdyāmodās tad idam akhilaṃ rāgiṇi jane karoty antaḥ kṣobhaṃ na tu viṣaya-saṃsarga-vimukhe || bharst_2.89 || taruṇī-veṣoddīpita-kāmā vikasaj-jātī-puṣpa-sugandhiḥ | unnata-pīna-payodhara-bhārā prāvṛṭ tanute kasya na harṣam || bharst_2.90 || viyad-upacita-meghaṃ bhūmayaḥ kandalinyo nava-kuṭaja-kadambāmodino gandhavāhāḥ | śikhi-kula-kala-kekārāvaramyā vanāntāḥ sukhinam asukhinaṃ vā sarvam utkaṇṭhayanti || bharst_2.91 || upari ghanaṃ ghana-paṭalaṃ tiryag girayo 'pi nartita-mayūrāḥ | kṣitir api kandala-dhavalā dṛṣṭiṃ pathikaḥ kva pātayati || bharst_2.92 || ito vidyud-vallī-vilasitam itaḥ ketaki-taroḥ sphuran gandhaḥ prodyaj-jalada-ninada-sphūrjitam itaḥ | itaḥ keki-krīḍā-kala-kala-ravaḥ pakṣmala-dṛśāṃ kathaṃ yāsyanty ete viraha-divasāḥ sambhṛta-rasāḥ || bharst_2.93 || asūci-sañcāre tamasi nabhasi prauḍha-jaladadhvani- prājñaṃmanye patati pṛṣatānāṃ ca nicaye | idaṃ saudāminyāḥ kanaka-kamanīyaṃ vilasitaṃ mudaṃ ca mlāniṃ ca prathayati pathi svaira-sudṛśām || bharst_2.94 || āsāreṇa na harmyataḥ priyatamair yātuṃ bahiḥ śakyate śītotkampa-nimittam āyata-dṛśā gāḍhaṃ samāliṅgyate | jātāḥ śīkara-śītalāś ca marutor atyanta-kheda-cchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyā-saṅgame || bharst_2.95 || ardhaṃ suptvā niśāyāḥ sarabhasa-suratāyāsa-sanna-ślathāṅgaprodbhūtāsahya- tṛṣṇo madhu-mada-nirato harmya-pṛṣṭhe vivikte | sambhoga-klānta-kāntā-śithila-bhuja-latā-varjitaṃ karkarīto jyotsnābhinnāccha-dhāraṃ pibati na salilaṃ śāradaṃ manda-puṇyaḥ || bharst_2.96 || hemante dadhi-dugdha-sarpir aśanā māñjiṣṭha-vāso-bhṛtaḥ kāśmīra-drava-sāndra-digdha-vapuṣaś chinnā vicitrai rataiḥ | vṛttoru-stana-kāminojana-kṛtāśleṣā gṛhābhyantare tāmbūlī-dala-pūga-pūrita-mukhā dhanyāḥ sukhaṃ śerate || bharst_2.97 || praduyat-prauḍha-priyaṅgu-dyuti-bhṛti vikasat-kunda-mādyad-dvirephe kāle prāleya-vāta-pracala-vilasitodāra-mandāra-dhāmni | yeṣāṃ no kaṇṭha-lagnā kṣaṇam api tuhina-kṣoda-dakṣā mṛgākṣī tesām āyāma-yāmā yama-sadana-samā yāminī yāti yūnām || bharst_2.98 || cumbanto gaṇḍa-bhittīr alakavati mukhe sītkṛtāny ādadhānā vakṣaḥ-sūtkañcukeṣu stana-bhara-pulakodbhedam āpādayantaḥ | ūrū-nākampayantaḥ pṛthu-jaghana-taṭāt sraṃsayanto 'ṃśukāni vyaktaṃ kāntā-janānāṃ viṭa-carita-bhṛtaḥ śaiśirā vānti vātāḥ || bharst_2.99 || keśānākulayan dṛśo mukulayan vāso balād ākṣipannātanvan pulakodgamaṃ prakaṭayann āvega-kampaṃ śanaiḥ | bāraṃ bāram udāra-sītkṛta-kṛto danta-cchadān pīḍayan prāyaḥ śaiśira eṣa samprati marut kāntāsu kāntāyate || bharst_2.100 || yady asya nāsti ruciraṃ tasmiṃs tasya spṛhā manojñe 'pi | ramaṇīye 'pi sudhāṃśau na manaḥ-kāmaḥ sarojinyāḥ || bharst_2.101 || vairāgye saṃcaraty eko nītau bhramati cāparaḥ | śṛṅgāre ramate kaścid bhuvi bhedāḥ parasparam || bharst_2.102 || iti śubhaṃ bhūyāt | vairāgya-śatakam bhartṛhareḥ cūḍottaṃsita-candra-cāru-kalikā-cañcac-chikhā-bhāsvaro līlā-dagdha-vilola-kāma-śalabhaḥ śreyo-daśāgre sphuran | antaḥ-sphūrjad-apāra-moha-timira-prāg-bhāram uccāṭayan śvetaḥ-sadmani yogināṃ vijayate jñāna-pradīpo haraḥ || bharst_3.1 || bhrāntaṃ deśam aneka-durga-viṣamaṃ prāptaṃ na kiñcit phalaṃ tyaktvā jāti-kulābhimānam ucitaṃ sevā kṛtā niṣphalā | bhuktaṃ māna-vivarjitaṃ para-gṛheṣv āśaṅkayā kākavat tṛṣṇe jṛmbhasi pāpa-karma-piśune nādyāpi santuṣyasi || bharst_3.2 || utkhātaṃ nidhi-śaṅkayā kṣiti-talaṃ dhmātā girer dhātavo nistīrṇaḥ saritāṃ patir nṛpatayo yatnena santoṣitāḥ | mantrārādhana-tat-pareṇa manasā nītāḥ śmaśāne niśāḥ prāptaḥ kāṇa-varāṭako 'pi na mayā tṛṣṇe sakāmā bhava || bharst_3.3 || khalālāpāḥ sauḍhāḥ katham api tad-ārādhana-parairnigṛhyāntar- bāṣpaṃ hasitam api śūnyena manasā | kṛto vitta-stambha-pratihata-dhiyām añjalir api tvam āśe moghāśe kima aparam ato nartayasi mām || bharst_3.4 || amīṣāṃ prāṇānāṃ tulita-visinī-patra-payasāṃ kṛte kiṃ nāsmābhir vigalita-vivekair vyavasitam | yad-āḍhyānām agre draviṇa-mada-niḥsaṃjña-manasāṃ kṛtaṃ māva-vrīḍair nija-guṇa-kathā-pātakam api || bharst_3.5 || kṣāntaṃ na kṣamayā gṛhocita-sukhaṃ tyaktaṃ na santoṣataḥ soḍho duḥsaha-śīta-tāpa-pavana-kleśo na taptaṃ tapaḥ | dhyātaṃ vittam ahar-niśaṃ nityamita-prāṇair na śambhoḥ padaṃ tat-tat-karma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitāḥ || bharst_3.6 || bhogā na bhuktā vayam eva bhuktās tapo na taptaṃ vayam eva taptāḥ | kālo na yāto vayam eva yātāstṛṣṇā na jīrṇā vayam eva jīrṇāḥ || bharst_3.7 || balibhir mukham ākrāntaṃ palitenāṅkitaṃ śiraḥ | gātrāṇi śithilāyante tṛṣṇaikā taruṇāyate || bharst_3.8 || viveka-vyākośe vidadhati same śāmyati tṛṣā pariṣvaṅge tuṅge prasaratitarāṃ sā pariṇatā | jarājīrṇaiśvarya-grasana-gahanākṣepa-kṛpaṇastṛṣāpātraṃ yasyāṃ bhavati marutām apy adhipatiḥ || bharst_3.8*1 || nivṛttā bhogecchā puruṣa-bahu-māno 'pi galitaḥ samānāḥ svar-yātāḥ sapadi suhṛdo jīvita-samāḥ | śanair yaṣṭy utthānaṃ ghana-timira-ruddhe ca nayane aho mūḍhaḥ kāyas tad api maraṇāpāya-cakitaḥ || bharst_3.9 || āśā nāma nadī manoratha-jalā tṛṣṇā-taraṅgākulā rāga-grāhavatī vitarka-vihagā dhairya-druma-dhvaṃsinī | mohāvarta-sudustarātigahanā prottuṅga-cintā-taṭī tasyāḥ para-gatā viśuddham alaso nandanti yogīśvarāḥ || bharst_3.10 || na saṃsārotpannaṃ caritam anupaśyāmi kuśalaṃ vipākaḥ puṇyānāṃ janayati bhayaṃ me vimṛśataḥ | mahadbhiḥ puṇyaughaiś cira-parigṛhītāś ca viṣayā mahānto jāyante vyasanam iva dātuṃ viṣayiṇām || bharst_3.11 || avaśyaṃ yātāraś cirataram uṣitvāpi viṣayā viyoge ko bhedas tyajati na jano yat svayam amūn | vrajantaḥ svātantryād atula-paritāpāya manasaḥ svayaṃ tyaktā hy ete śama-sukham anantaṃ vidadhati || bharst_3.12 || brahma-jñāna-viveka-nirmala-dhiyaḥ kurvanty aho duṣkaraṃ yan muñcanty upabhoga-bhāñjy api dhanāny ekāntato niḥspṛhāḥ | samprātān na purā na samprati na ca prāptau dṛḍha-pratyayān vāñchā-mātra-parigrahān api paraṃ tyaktuṃ na śaktā vayam || bharst_3.13 || dhanyānāṃ giri-kandareṣu vasatāṃ jyotiḥ paraṃ dhyāyatāmānandāśru- jalaṃ pibanti śakunā niḥśaṅkam aṅkeśayāḥ | asmākaṃ tu manorathoparacita-prāsāda-vāpī-taṭakrīḍā- kānana-keli-kautuka-juṣām āyuḥ paraṃ kṣīyate || bharst_3.14 || bhikṣā-śataṃ tad api nīrasam eka-bāraṃ śayyā ca bhūḥ parijano nija-deha-mātram | vastraṃ viśīrṇa-śata-khaṇḍa-mayī ca kanthā hā hā tathāpi viṣayā na parityajanti || bharst_3.15 || stanau māṃsa-granthī kanaka-kalaśāv ity upamitī mukhaṃ śleṣmāgāraṃ tad api ca śaśāṅkena tulitam | sravan-mūtra-klinnaṃ kari-vara-śira-spardhi jaghanaṃ muhur nindyaṃ rūpaṃ kavi-jana-viśeṣair guru-kṛtam || bharst_3.16 || eko rāgiṣu rājate priyatamā-dehārdha-hārī haro nīrāgeṣu jano vimukta-lalanāsaṅgo na yasmāt paraḥ | durvāra-smara-bāṇa-pannaga-viṣa-vyābiddha-mugdho janaḥ śeṣaḥ kāma-viḍambitān na viṣayān bhoktuṃ na moktuṃ kṣamaḥ || bharst_3.17 || ajānan dāhātmyaṃ patatu śalabhas tīvra-dahane sa mīno 'py ajñānād baḍiśa-yutam aśnātu piśitam | vijānanto 'py ete vayam iha viyaj jāla-jaṭilān na muñcāmaḥ kānām ahaha gahano moha-mahimā || bharst_3.18 || tṛṣā śuṣyaty āsye pibati salilaṃ śīta-madhuraṃ kṣudhārtaḥ śālyannaṃ kavalayati māṃsādi-kalitam | pradīpte kāmāgnau sudṛḍhataram āliṅgati vadhūṃ pratīkāraṃ vyādhaḥ sukham iti viparyasyati janaḥ || bharst_3.19 || tuṅgaṃ veśma sutāḥ satām abhimatāḥ saṅkhyātigāḥ sampadaḥ kalyāṇī dayitā vayaś ca navam ity ajñāna-mūḍho janaḥ | matvā viśvam anaśvaraṃ niviśate saṃsāra-kārā-gṛhe saṃdṛśya kṣaṇa-bhaṅguraṃ tad akhilaṃ dhanyas tu sannyasyati || bharst_3.20 || dīnā dīna-mukhaiḥ sadaiva śiśukairākṛṣṭa-jīrṇāmbarā krośadbhiḥ kṣudhitair niranna-vidhurā dṛśyā na ced gehinī | yācñā-bhaṅga-bhayena gadgada-gala-truṭyad-vilīnākṣaraṃ ko dehīti vadet sva-dagdha-jaṭharasyārthe manasvī pumān || bharst_3.21 || abhimata-mahāmāna-granthi-prabheda-paṭīyasī gurutara-guṇa-grāmābhoja-sphuṭojjvala-candrikā | vipula-vilal-lajjā-vallī-vitāna-kuṭhārikā jaṭhara-piṭharī duspureyaṃ karoti viḍambanam || bharst_3.22 || puṇye grāme vane vā mahati sita-paṭac-channa-pālī kapāliṃ hy ādāya nyāya-garbha-dvija-huta-huta-bhug dhūma-dhūmropakaṇṭhe | dvāraṃ dvāraṃ praviṣṭo varam udara-darī-pūraṇāya kṣudhārto mānī prāṇaiḥ sanātho na punar anudinaṃ tulya-kulyesu dīnaḥ || bharst_3.23 || gaṅgā-taraṅga-kaṇa-śīkara-śītalāni vidyādharādhyuṣita-cāru-śilā-talāni | sthānāni kiṃ himavataḥ pralayaṃ gatāni yat sāvamāna-para-piṇḍa-ratā manuṣyāḥ || bharst_3.24 || kiṃ kandāḥ kandarebhyaḥ pralayam upagatā nirjharā vā giribhyaḥ pradhvastā vā tarubhyaḥ sarasa-gala-bhṛto valkalinyaś ca śākhāḥ | vīkṣyante yan mukhāni prasabham apagata-praśrayāṇāṃ khalānāṃ duḥkhāpta-svalpa-vitta-smaya-pavana-vaśānartita-bhrū-latāni || bharst_3.25 || puṇyair mūla-phalais tathā praṇayinīṃ vṛttiṃ kuruṣvādhunā bhū-śayyāṃ nava-pallavair akṛpaṇair uttiṣṭha yāvo vanam | kṣudrāṇām aviveka-mūḍha-manasāṃ yatreśvarāṇāṃ sadā vitta-vyādhi-vikāra-vihvala-girāṃ nāmāpi na śrūyate || bharst_3.26 || phalaṃ svecchā-labhyaṃ prativanam akhedaṃ kṣitiruhāṃ payaḥ sthāne sthāne śiśira-madhuraṃ puṇya-saritām | mṛdu-sparśā śayyā sulalita-latā-pallava-mayī sahante santāpaṃ tad api dhanināṃ dvāri kṛpaṇāḥ || bharst_3.27 || ye vartante dhana-pati-puraḥ prārthanā-duḥkha-bhājo ye cālpatvaṃ dadhati viṣayākṣepa-paryāpta-buddheḥ | teṣām antaḥ-sphurita-hasitaṃ vāsarāṇi smareyaṃ dhyāna-cchede śikhari-kuhara-grāva-śayyā-niṣaṇṇaḥ || bharst_3.28 || ye santoṣa-nirantara-pramuditas teṣāṃ na bhinnā mudo ye tv anye dhana-lubdha-saṅkala-dhiyas tesāṃ na tṛṣṇāhatā | itthaṃ kasya kṛte kutaḥ sa vidhinā kīdṛk-padaṃ sampadāṃ svātmany eva samāpta-hema-mahimā merur na me rocate || bharst_3.29 || bhikṣāhāram adainyam apratisukhaṃ bhīticchidaṃ sarvato durmātsarya-madābhimāna-mathanaṃ duḥkhaugha-vidhvaṃsanam | sarvatrānvaham aprayatna-sulabhaṃ sādhu-priyaṃ pāvanaṃ śambhoḥ satram avāyam akṣaya-nidhiṃ śaṃsanti yogīśvarāḥ || bharst_3.30 || bhoge rogamayaṃ kule cyuti-bhayaṃ vitte nṛpālād bhayaṃ māne dhainya-bhayaṃ bale ripu-bhayaṃ rūpe jarāya bhayam | śāstre vādibhayaṃ guṇe khala-bhayaṃ kāye kṛtāntād bhayaṃ sarvaṃ vastu bhayānvitaṃ bhuvi nṝṇāṃ vairāgyam evābhayam || bharst_3.31 || ākrāntaṃ maraṇena janma jarasā cātyujjvalaṃ yauvanaṃ santoṣo dhana-lipsayā śama-mukhaṃ prauḍhāṅganā-vibhramaiḥ | lokair matsaribhir guṇā vana-bhuvo vyālair nṛpā durjanair asthairyeṇa vibhūtayo 'py apahatā grastaṃ na kiṃ kena vā || bharst_3.32 || ādhi-vyādhi-śatair janasya vividhair ārogyam unmūlyate lakṣmīr yatra patanti tatra vivṛta-dvārā iva vyāpadaḥ | jātaṃ jātam avaśyam āśu vivaśaṃ mṛtyuḥ karoty ātmasāt tat kiṃ tena niraṅkuśena vidhinā yan nirmitaṃ susthiram || bharst_3.33 || bhogās tuṅgataraṅga-bhaṅga-taralāḥ prāṇāḥ kṣaṇa-dhvaṃsinaḥ stokāny eva dināni yauvana-sukhaṃ sphūrtiḥ priyāsu sthitā | tat-saṃsāram asāram eva nikhilaṃ buddhvā budhā bodhakā lokānugraha-peśalena manasā yatnaḥ samādhīyatām || bharst_3.34 || bhogā megha-vitāna-madhya-vilasat-saudāminī-cañcalā āyur vāyu-vighaṭṭitābja-paṭalī-līnāmbuvad bhaṅguram | līlā yauvana-lālasās tanubhṛtām ity ākalayya drutaṃ yoge dhairya-samādhi-siddhi-sulabhe buddhiṃ vidadhvaṃ budhāḥ || bharst_3.35 || āyuḥ kallola-lolaṃ katipaya-divasa-sthāyinī yauvana-śrīr arthāḥ saṅkalpa-kalpā ghana-samaya-taḍid-vibhramā bhoga-pūgāḥ | kaṇṭhāśleṣopagūḍha tad api ca na ciraṃ yat priyābhaḥ praṇītaṃ brahmaṇy āsakta-cittā bhavata bhavamayāmbhodhi-pāraṃ tarītum || bharst_3.36 || kṛcchreṇāmedhya-madhye niyamita-tanubhiḥ sthīyate garbha-vāse kāntā-viśleṣa-duḥkha-vyatikara-viṣamo yauvane copabhogaḥ | vāmākṣīṇām avajñā-vihasita-vasatir vṛddha-bhāvo 'nyasādhuḥ saṃsāre re manuṣyā vadata yadi sukhaṃ svalpam apy asti kiñcit || bharst_3.37 || vyāghrīva tiṣṭhati jarā paritarjayantī rogāś ca śatrava iva praharanti deham | āyuḥ parisravanti bhinna-ghaṭā-divāmbho lokas tathāpy ahitam ācaratīti citram || bharst_3.38 || bhogā bhaṅgura-vṛttayo bahuvidhās tair eva cāyaṃ bhavastat kasyeha kṛte paribhramata re lokāḥ kṛtaṃ ceṣṭataiḥ | āśā-pāśa-śatāpaśānti-viśadaṃ cetaḥ-samādhīyatāṃ kāmotpatti-vaśāt svadhāmani yadi śraddeyam asmad-vacaḥ || bharst_3.39 || sakhe dhanyāḥ kecit truṭita-bhava-bandha-vyatikarā vanānte cittāntar-viṣam aviṣayāśīt-viṣa-gatāḥ | śarac-candra-jyotsnādhavala-gaganābhoga-subhagāṃ nayante ye rātriṃ sukṛta-caya-cintaika-śaraṇāḥ || bharst_3.39*1 || brahmendrādi-marud-gaṇāṃs tṛṇa-kaṇān yatra sthito manyate yat-svādād virasā bhavanti vibhavās trailokya-rājyādayaḥ | bhogaḥ ko 'pi sa eva eka paramo nityodito jṛmbhate bhoḥ sādho kṣaṇa-bhaṅgure tad itare bhoge ratiṃ mā kṛthāḥ || bharst_3.40 || sā ramyā nagarī mahān sa nṛpatiḥ sāmanta-cakraṃ ca tat pārśve tasya ca sā vidagdha-pariṣat tāś candra-bimbānanāḥ | udvṛttaḥ sa rāja-putra-nivahas te vandinas tāḥ kathāḥ sarvaṃ yasya vaśād agāt smṛti-pathaṃ kālāya tasmai namaḥ || bharst_3.41 || yatrānekaḥ kvacid api gṛhe tatra tiṣṭhaty athaiko yatrāpy ekas tad anu bahavas tatra naiko 'pi cānte | itthaṃ nayau rajani-divasau lolayan dvāv ivākṣau kālaḥ kalyo bhuvana-phalake kraḍati prāṇi-śāraiḥ || bharst_3.42 || ādityasya gatāgatair aharahaḥ saṃkṣīyate jīvitaṃ vyāpārair bahu-kārya-bhāra-gurubhiḥ kālo 'pi na jñāyate | dṛṣṭvā janma-jarā-vipatti-maraṇaṃ trāsaś ca notpadyate pītvā mohamayīṃ pramāda-madirām unmatta-bhūtaṃ jagat || bharst_3.43 || rātriḥ saiva punaḥ sa eva divaso matvā mudhā jantavo dhāvanty udyaminas tathaiva nibhṛta-prārabdha-tat-tat-kriyāḥ | vyāpāraiḥ punar-ukta-bhūta-viṣayair itthaṃ vidhenāmunā saṃsāreṇa kadarthitā vayam aho mohān na lajjāmahe || bharst_3.44 || na dhyānaṃ padam īśvarasya vidhivat saṃsāra-vicchittaye svarga-dvāra-kapāṭa-pāṭana-paṭur dharmo 'pi nopārjitaḥ | nārī-pīna-payodharoru-yugalaṃ svapne 'pi nāliṅgitaṃ mātuḥ kevalam eva yauvana-vana-cchede kuṭhārā vayam || bharst_3.45 || nābhyastā prativādi-vṛnda-damanī vidyā vinītocitā khaḍgāgraiḥ kari-kumbha-pīṭha-dalanair nākaṃ na nītaṃ yaśaḥ | kāntākomala-pallavādhara-rasaḥ pīto na candrodaye tāruṇyaṃ gatam eva niṣphalam aho śūnyālaye dīpavat || bharst_3.46 || vidyā nādhigatā kalaṅka-rahitā vittaṃ ca nopārjitaṃ śuśrūṣāpi samāhitena manasā pitror na sampāditā | ālolāyata-locanāḥ priyatamāḥ svapne 'pi nāliṅgitāḥ kālo 'yaṃ para-piṇḍa-lolupatayā kākair iva preryate || bharst_3.47 || vayaṃ yebhyo jātāś cira-parigatā eva khalu te samaṃ yaiḥ saṃvṛddhāḥ smṛti-viṣayatāṃ te 'pi gamitāḥ | idānīm ete smaḥ pratidivasam āsanna-patanā gatās tulyāvasthāṃ sikatilanadī-tīra-tarubhiḥ || bharst_3.48 || āyur varṣa-śataṃ nṝṇāṃ parimitaṃ rātrau tad-ardhaṃ gataṃ tasyārdhasya parasya cārdham aparaṃ bālatva-vṛddhatvayoḥ | śeṣaṃ vyādhi-viyoga-duḥkha-sahitaṃ sevādibhir nīyate jīve vārita-raṅga-cañcalatare saukhyaṃ kutaḥ prāṇinām || bharst_3.49 || kṣaṇaṃ bālo bhūtvā kṣaṇam pai yuvā kāma-rasikaḥ kṣaṇaṃ vittair hīnaḥ kṣaṇam api ca sampūrṇa-vibhavaḥ | jarā-jīrṇair aṅgair naṭa iva balī-maṇḍita-tanūr naraḥ saṃsārānte viśati yamadhānīya-vanikām || bharst_3.50 || tvaṃ rājā vayam apy upāsita-guru-prajñābhimānonnatāḥ khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ | itthaṃ māna-dhanāti-dūram ubhayor apy āvayor antaraṃ yady asmāsu parāṅmukho 'si vayam apy ekāntato niḥspṛhā || bharst_3.51 || arthānām īśiṣe tvaṃ vayam api ca girām īśmahe yāvad arthaṃ śūras tvaṃ vādi-darpa-vyupaśamana-vidhāva-kṣayaṃ pāṭavaṃ naḥ | sevante tvāṃ dhanāḍhyā matimalahatayemām api śrotu-kāmāmayy apy āsthā na te cet tvayi mama nitarām eva rājann anāsthā || bharst_3.52 || vayam iha parituṣṭā valkalais tvaṃ dukūlaiḥ sama iha paritoṣo nirviśeṣo viśeṣaḥ | sa tu bhavatu daridro yasya tṛṣṇā viśālā manasi ca parituṣṭe ko 'rthavān ko daridraḥ || bharst_3.53 || phalam alam aśanāya svādu pānāya toyaṃ kṣitir api śayanārthaṃ vāsase valkalaṃ ca | nava-ghana-madhupāna-bhrānta-sarvendriyāṇāmavinayam anumantuṃ notsahe durjanānām || bharst_3.54 || aśnīmahi vayaṃ bhikṣām āśāvāso vasīmahi | śayīmahi mahī-pṛṣṭhe kurvīmahi kim īśvaraiḥ || bharst_3.55 || na naṭā nā viṭā na gāyakā na ca sabhyetara-vāda-cuñcavaḥ | nṛpam īkṣitum atra ke vayaṃ stana-bhārān amitā na yoṣitaḥ || bharst_3.56 || vipula-hṛdayair īśair etaj jagaj janitaṃ purā vidhṛtam aparair dattaṃ cānyair vijitya tṛṇaṃ yathā | iha hi bhuvanāny anyair dhīrāś caturdaśa bhuñjate katipaya-pura-svāmye puṃsāṃ ka eṣa mada-jvaraḥ || bharst_3.57 || abhuktāyāṃ yasyāṃ kṣaṇam api na yātaṃ nṛpa-śatair dhuvas tasyā lābhe ka iva bahumānaḥ kṣiti-bhṛtām | tad-aṃśasyāpy aṃśe tad-avaya-leśe 'pi patayo viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam || bharst_3.58 || mṛt-piṇḍo jala-rekhayā bala-yatiḥ sarvo 'py ayaṃ nanv aṇuḥ svāṃśīkṛtya sa eva saṅgara-śatai rājñāṃ gaṇā bhuñjate | ye dadyur dadato 'thavā kim aparaṃ kṣudrā daridraṃ bhṛśaṃ dhig dhik tān puruṣādhamān dhanakaṇān vāñchanti tebhyo 'pi ye || bharst_3.59 || sa jātaḥ ko 'py āsīn madana-ripuṇā mūrdhni dhavalaṃ kapālaṃ yasyoccair vinihitam alaṅkāra-vidhaye | nṛbhiḥ prāṇa-trāṇa-pravaṇa-matibhiḥ kaiścid adhunā namadbhiḥ kaḥ puṃsām ayam atula-darpa-jvara-bharaḥ || bharst_3.60 || pareṣāṃ cetāṃsi pratidivasam ārādhya bahudhā prasādaṃ kiṃ netuṃ viśasi hṛdaya kleśa-kalitam | prasanne tvayy antaḥ-savayamudita-cintāmaṇi-gaṇo viviktaḥ saṅkalpaḥ kim abhilaṣitaṃ puṣyati na te || bharst_3.61 || satyām eva trilokī-sariti hara-śiraś cumbinīvac chaṭāyāṃ sad-vṛttiṃ kalpayantyāṃ baṭa-viṭapa-bhavair valkalaiḥ sat-phalaiś ca | ko 'yaṃ vidvān vipatti-jvara-janita-rujātīva-duḥkhāsikānāṃ vaktraṃ vīkṣeta duḥsthe yadi hi na vibhṛyāt sve kuṭumbe 'nukampām || bharst_3.61*1 || paribhramasi kiṃ mudhā kvacana citta viśrāmyatāṃ svayaṃ bhavati yad yathā bhavati tat tathā nānyathā | atītam ananusmarann api ca bhāvya-saṅkalpayannatarkita- samāgamānubhavāmi bhoganāham || bharst_3.62 || etasmād viramendriyārtha-gahanādāyāsakād āśrayaśreyo- mārgam aśeṣa-duḥkha-śamana-vyāpāra-dakṣaṃ kṣaṇāt | svātmībhāvam upaihi santyaja nijāṃ kallola-lolaṃ gatiṃ mā bhūyo bhaja bhaṅgurāṃ bhava-ratiṃ cetaḥ prasīdādhunā || bharst_3.63 || mohaṃ mārjaya tām upārjaya ratiṃ candrārdha-cūḍāmaṇau cetaḥ svarga-taraṅgiṇī-taṭa-bhuvām āsaṅgam aṅgīkuru | ko vā vīciṣu budbudeṣu ca taḍil-lekhāsu ca śrīṣu ca jvālāgreṣu ca pannageṣu sarid-vegeṣu ca ca-pratyayaḥ || bharst_3.64 || cetaś cintaya mā ramāṃ sakṛd imām asthāyinīm āsthayā bhūpāla-bhrukuṭī-kuṭī-viharaṇa-vyāpāra-paṇyāṅganām | kanthā-kañcukinaḥ praviśya bhavana-dvārāṇi vārāṇasīrathyā- paṅktiṣu pāṇi-pātra-patitāṃ bhikṣām apekṣāmahe || bharst_3.65 || agre gītaṃ sarasa-kavayaḥ pārśvayor dākṣiṇātyāḥ paścāl līlāvalaya-raṇitaṃ cāmara-grāhiṇīnām | yady asty evaṃ kuru bhava-rasāsvādane lampaṭatvaṃ no cec cetaḥ praviśa sahasā nirvikalpe samādhau || bharst_3.66 || prāptāḥ śriyaḥ sakala-kāma-dudhās tataḥ kiṃ nyastaṃ padaṃ śirasi vidviṣatāṃ tataḥ kim | sampāditāḥ praṇayino vibhavais tataḥ kiṃ kalpaṃ sthitās tanubhṛtāṃ tanavas tataḥ kim || bharst_3.67 || bhaktir bhave maraṇa-janma-bhayaṃ hṛdi-sthaṃ sneho na bandhuṣu na manmathajā vikārāḥ | saṃsarja doṣa-rahitā vijayā vanāntā vairāgyam asti kim itaḥ paramarthanīyam || bharst_3.68 || tasmād anantam ajaraṃ paramaṃ vikāsi tad brahma cintaya kim ebhir asad-vikalpaiḥ | yasyānuṣaṅgiṇa ime bhuvanādhipatyabhogādayaḥ kṛpaṇa-loka-matā bhavanti || bharst_3.69 || pātālam āviśasi yāsi nabho vilaṅghya diṅ-maṇḍalaṃ bhramasi mānasa cāpalena | bhrāntyāpi jātu vimalaṃ katham ātmanīnaṃ na brahma saṃsarasi virvṛtimm eṣi yena || bharst_3.70 || kiṃ vedaiḥ smṛtibhiḥ purāṇa-paṭhanaiḥ śāstrair mahā-vistaraiḥ svarga-grāma-kuṭī-nivāsa-phaladaiḥ karma-kriyā-vibhramaiḥ | muktvaikaṃ bhava-duḥkha-bhāra-racanā-vidhvaṃsa-kālānalaṃ svātmānanda-pada-praveśa-kalanaṃ śesair vāṇig-vṛttibhiḥ || bharst_3.71 || nāyaṃ te samayo rahasyam adhunā nidrāti nātho yadi sthitvā drakṣyati kupyati prabhur iti dvāreṣu yeṣāṃ vacaḥ | cetas tān apahāya yāhi bhavanaṃ devasya viśveśitur nirdauvārika-nirdayokty-aparuṣaṃ niḥsoma-śarma-pradam || bharst_3.71*1 || yato meruḥ śrīmān nipatati yugāntāgni-valitaḥ samudrāḥ śuṣyanti pracura-makara-grāha-nilayāḥ | dharā gacchaty antaṃ dharaṇi-dhara-pādair api dhṛtā śarīre kā vārtā karikalabha-karṇāgra-capale || bharst_3.72 || gātraṃ saṅkucitaṃ gatir vigalitā bhraṣṭā ca dantāvalir dṛṣṭir nakṣyati vardhate vadhiratā vaktraṃ ca lālāyate | vākyaṃ nādriyate ca bāndhava-jano bhāryā na śuśrūṣate hā kaṣṭaṃ puruṣasya jīrṇa-vayasaḥ putro 'py amitrāyate || bharst_3.73 || varṇaṃ sitaṃ śirasi vīkṣya śiroruhāṇāṃ sthānaṃ jarā-paribhavasya tadā pumāṃsam | āropitāṃsthi-śatakaṃ parihṛtya yānti caṇḍāla-kūpam iva dūrataraṃ taruṇyaḥ || bharst_3.74 || yāvat svastham idaṃ śarīram arujaṃ yāvac ca dūre jarā yāvac cendriya-śaktir apratihatā yāvat kṣayo nāyuṣaḥ | ātma-śreyasi tāvad eva viduṣā kāryaḥ prayatno mahān sandīpte bhavane tu kūpa-khananaṃ pratyudyamaḥ kīdṛśaḥ || bharst_3.75 || tapasyantaḥ santaḥ kim adhinivasāmaḥ sura-nadīṃ guṇodārān dārān uta paricarāmaḥ savinayam | pibāmaḥ śāstraughānuta-vividha-kāvyāmṛta-rasān na vidmaḥ kiṃ kurmaḥ katipaya-nimeṣāyuṣi jane || bharst_3.76 || durārādhyāś cāmī turaga-cala-cittāḥ kṣitibhujo vayaṃ tu sthūlecchāḥ sumahati phale baddha-manasaḥ | jarā dehaṃ mṛtyur harati dayitaṃ jīvitam idaṃ sakhe nānyac chreyo jagati viduṣe 'nyatra tapasaḥ || bharst_3.77 || māne mlāyini khaṇḍite ca vasuni vyarthe prayāte 'rthini kṣīṇe bandhu-jane gate parijane naṣṭe śanair yauvane | yuktaṃ kevalam etad eva sudhiyāṃ yaj jahnu-kanyā-payaḥpūtāgrāva- girīndra-kandara-taṭī-kuñje nivāsaḥ kvacit || bharst_3.78 || ramyāś candra-marīcayas tṛṇavatī ramyā vanānta-sthalī ramyaṃ sādhu-samāgamāgata-sukhaṃ kāvyeṣu ramyāḥ kathāḥ | kopopāhita-bāṣpa-bindu-taralaṃ ramyaṃ priyāyā mukhaṃ sarvaṃ ramyam anityatām upagate citte na kiñcit punaḥ || bharst_3.79 || ramyaṃ harmya-talaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ kiṃ vā prāṇa-samāsamāgama-sukhaṃ naivādhika-prītaye | kintu bhrānta-pataṅga-kṣapavanavyālola-dīpāṅkuracchāyā- cañcalam ākalayya sakalaṃ santo vanāntaṃ gatāḥ || bharst_3.80 || ā saṃsārāt tribhuvanam idaṃ cinvatāṃ tāt tādṛṅnaivāsmākaṃ nayana-padavīṃ śrotra-mārgaṃ gato vā | yo 'yaṃ dhatte viṣaya-kariṇo gāḍha-gūḍhābhimānakṣīvasyāntaḥ- karaṇa-kariṇaḥ saṃyamālāna-līlām || bharst_3.81 || yad etat svacchandaṃ viharaṇam akārpaṇyam aśanaṃ sahāryaiḥ saṃvāsaḥ śrutam upaśamaika-vrata-phalam | mano manda-spandaṃ bahir api cirasyāpi vimṛśanna jāne kasyaiṣā pariṇatir udārasya tapasaḥ || bharst_3.82 || jīrṇā eva manorathāś ca hṛdaye yātaṃ ca tad yauvanaṃ hantāṅgeṣu guṇāś bandhya-phalatāṃ yātā guṇajñair vinā | kiṃ yuktaṃ sahasābhyupaiti balavān kālaḥ kṛtānto 'kṣamī hā jñātaṃ madanāntakāṅghri-yugalaṃ muktvāsti nānyo gatiḥ || bharst_3.83 || maheśvare vā jagatām adhīśvare janārdane vā jagad-antarātmani | na vastu-bheda-pratipattir asti me tathāpi bhaktis taruṇendu-śekhare || bharst_3.84 || sphurat-sphāra-jyotsnādhavalita-tale kvāpi puline sukhāsīnāḥ śānta-dhvantisu rajanīṣu dyu-saritaḥ | bhavābhogodvignāḥ śiva śiva śivety uccavacasaḥ kadā yāsyāmo 'targata-bahula-bāṣpākula-daśām || bharst_3.85 || mahādevo devaḥ sarid api ca saiṣā sura-saridguhā evāgāraṃ vasanam api tā eva haritaḥ | suhṛdā kālo 'yaṃ vratm idam adainya-vratam idaṃ kiyad vā vakṣyāmo vaṭa-viṭapa evāstu dayitā || bharst_3.- || vitīrṇe sarvasve taruṇa-karuṇā-pūrṇa-hṛdayāḥ smarantaḥ saṃsāre viguṇa-pariṇāmāṃ vidhi-gatim | vayaṃ puṇyāraṇye pariṇata-śarac-candra-kiraṇās triyāmā nesyāmo hara-caraṇa-cintaika-śaraṇāḥ || bharst_3.86 || kadā vārāṇasyām amara-taṭinī-rodhasi vasan vasānaḥ kaupīnaṃ śirasi nidadhāno 'ñjali-puṭam | aye gaurīnātha tripurahara śambho trinayana prasīdetyākrośan nimiṣam iva neṣyāmi divasān || bharst_3.87 || udyāneṣu vicitra-bhojana-vidhis tīvrātitīvraṃ tapaḥ kaupīnāvaraṇaṃ suvastram amitaṃ bhikṣāṭanaṃ maṇḍanam | āsannaṃ maraṇaṃ ca maṅgala-samaṃ yasyāṃ samutpadyate tāṃ kāśīṃ parihṛtya hanta vibudhair anyatra kiṃ sthīyate || bharst_3.- || snātvā gāṅgaiḥ payobhiḥ śuci-kusuma-phalair arcayitvā vibho tvā dhyeye dhyānaṃ niveśya kṣiti-dhara-kuhara-grāva-paryaṅka-mūle | ātmārāmaḥ phalāśī guru-vacana-ratas tvat-prasādāt smarāre duḥkhaṃ mokṣye kadāhaṃ sama-kara-caraṇe puṃsi sevāsamuttham || bharst_3.88 || ekākī niḥspṛhaḥ śāntaḥ pāṇipātro digambaraḥ | kadā śambho bhaviṣyāmi karma-nirmūlana-kṣamaḥ || bharst_3.89 || pāṇiṃ pātrayatāṃ nisarga-śucinā bhaikṣeṇa santuṣyatāṃ yatra kvāpi niṣīdatāṃ bahu-tṛṇaṃ viśvaṃ muhuḥ paśyatām | atyāge 'pi tanor akhaṇḍa-paramānandāvabodha-spṛśā madhvā ko 'pi śiva-prasāda-sulabhaḥ sampatsyate yoginām || bharst_3.90 || kaupīnaṃ śata-khaṇḍa-jarjarataraṃ kanthā punas tādṛśī naiścintyaṃ nirapekṣa-bhaikṣyam aśanaṃ nidrā śmaśāne vane | svātantryeṇa niraṅkuśaṃ viharaṇaṃ svāntaṃ praśāntaṃ sadā sthairyaṃ yoga-mahotsave 'pi ca yadi trailokya-rājyena kim || bharst_3.91 || brahmāṇḍaṃ maṇḍalī-mātraṃ kiṃ lobhāya manasvinaḥ | śapharī-sphurtenābdhiḥ kṣubdho na khalu jāyate || bharst_3.92 || mātar lakṣmi bhajasva kañcid aparaṃ mat-kāṅkṣiṇī mā sma bhūr bhogeṣu spṛhayālavas tava vaśe kā niḥspṛhāṇām asi | sadyaḥ syūta-palāśa-patra-puṭikā-pātraiḥ pavitrī-kṛtair bhikṣā-vastubhir eva samprati vayaṃ vṛttiṃ samīhāmahe || bharst_3.93 || mahā-śayyā pṛthvī vipulam upadhānaṃ bhuja-latāṃ vitānaṃ cākāśaṃ vyajanam anukūlo 'yam anilaḥ | śarac-candro dīpo virati-vanitā-saṅga-muditaḥ sukhī śāntaḥ śete munir atanu-bhūtir nṛpa iva || bharst_3.94 || bhikṣāsī jana-madhya-saṅga-rahitaḥ svāyatta-ceṣṭaḥ sadā hānā-dāna-virakta-mārga-nirataḥ kaścit tapasvī sthitaḥ | rathyākīrṇa-viśīrṇa-jīrṇa-vasanaḥ samprāpta-kanthāsano nirmāno nirahaṅkṛtiḥ śama-sukhābhogaika-baddha-spṛhaḥ || bharst_3.95 || caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattva-viveka-peśala-matir yogīśvaraḥ ko 'pi kim | ity utpanna-vikalpa-jalpa-mukharair ābhāṣyamāṇā janair na kruddhāḥ pathi naiva tuṣṭa-manaso yānti svayaṃ yoginaḥ || bharst_3.96 || hiṃsā-śūnyam ayatna-labhyam aśanaṃ dhātrā marut-kalpitaṃ vyālānaṃ paśavas tṛṇāṅkura-bhujas tuṣṭāḥ sthalī-śāyinaḥ | saṃsārārṇava-laṅghana-kṣama-dhiyāṃ vṛttiḥ kṛtā sā nṛṇāṃ tām anveṣayatāṃ prayānti satataṃ sarvaṃ samāptiṃ guṇāḥ || bharst_3.97 || gaṅgā-tīre hima-giri-śilā-baddha-padmāsanasya brahma-dhyānābhyasana-vidhinā yoga-nidrāṃ gatasya | kiṃ tair bhāvyaṃ mama sudivasair yatra te nirviśaṅkāḥ kaṇḍūyante jaraṭha-hariṇāḥ svāṅgam aṅge madīye || bharst_3.98 || jīrṇāḥ kanthā tataḥ kiṃ sitam amala-paṭaṃ paṭṭa-sūtraṃ tataḥ kiṃ ekā bhāryā tataḥ kiṃ haya-kari-sugaṇair āvṛto vā tataḥ kim | bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanam athavā vāsarānte tataḥ kiṃ vyakta-jyotir na vāntarmathita-bhava-bhayaṃ vaibhavaṃ vā tataḥ kim || bharst_3.- || pāṇiḥ pātraṃ pavitraṃ bhramaṇa-parigataṃ bhaikṣyam akṣayyam annaṃ vistīrṇaṃ vastram āśā-daśakam acapalaṃ talpam asvalpam urvīm | yeṣāṃ niḥsaṅgatāṅgī-karaṇa-pariṇata-svānta-santoṣiṇas te dhanyāḥ saṃnyasta-dainya-vyatikara-nikarāḥ karma nirmūlayanti || bharst_3.99 || trailokyādhipatitvam eva virasaṃ yasmin mahāśāsane tal labdhvāsana-vastra-māna-ghaṭane bhoge ratiṃ mā kṛthāḥ | bhogaḥ ko 'pi sa eka eva paramo nityoditā jṛmbhane yat-svādād virasā bhavanti visayās trailokya-rājyādayaḥ || bharst_3.99*1 || mātar medini tāta māruti sakhe tejaḥ subandho jala bhrātar vyoma nibaddha eṣa bhavatām antyaḥ praṇāmāñjaliḥ | yuṣmat-saṅga-vaśopajāta-sukṛta-sphāra-sphuran-nirmalajñānāpāsta- samasta-moha-mahimā līne para-brahmaṇi || bharst_3.100 || śayyā śaila-śilā-gṛhaṃ giri-guhā vastraṃ taruṇāṃ tvacaḥ sāraṅgāḥ suhṛdo nanu kṣiti-ruhāṃ vṛttiḥ phalaiḥ komalaiḥ | yesāṃ nirjharam ambu-pānam ucitaṃ ratyai tu vidyāṅganā manye te parameśvarāḥ śirasi yari baddho na sevāñjaliḥ || bharst_3.100*1 || dhairyaṃ yasya pitā kṣamā ca jananī śāntiś ciraṃ gehinī satyaṃ mitram idaṃ dayā ca bhaginī bhrātā manaḥ-saṃyamaḥ | śayyā bhūmi-talaṃ diśo 'pi vasanaṃ jñānāmṛtaṃ bhojanaṃ hy ete yasya kuṭumbino vada sakhe kasmād bhayaṃ yoginaḥ || bharst_3.100*2 || aho vā hāre vā balavati ripau vā suhṛdi vā maṇau vā loṣṭhe vā kusuma-śayane vā dṛṣadi vā | tṛṇe vā straiṇe vā mama sama-dṛśo yānti divasāḥ kvacit puṇyāraṇye śiva śiva śiveti pralapataḥ || bharst_3.100*3 ||