Bhallaṭa: Bhallaṭaśataka # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bhallaTa-bhallaTazataka.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Somadeva Vasudeva ## Contribution: Somadeva Vasudeva ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Bhallaṭaśataka = Bhall, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bhall_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Bhallata: Bhallatasataka Input by Somadeva Vasudeva ANALYTIC TEXT (partly; according to BHELA conventions) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text bhallaṭaśataka tāṃ bhavānīṃ bhavānītakleśanāśaviśāradām śāradāṃ śāradāmbhodasitasiṃhāsanāṃ namaḥ // Bhall_1 yuṣmākam ambaramaṇeḥ prathame mayūkhās te maṅgalaṃ vidadhatūdayarāgabhājaḥ kurvanti ye divasajanmamahotsaveṣu sindūrapāṭalamukhīr iva dikpurandhrīḥ // Bhall_2 baddhā yad arpaṇaraseṇa vimardapūrvam arthān kathaṃ jhaṭiti tān prakṛtān na dadyuḥ caurā ivātimṛdavo mahatāṃ kavīnām arthāntarāṇy api haṭhād vitaranti śabdāḥ // Bhall_3 kāco maṇir maṇiḥ kāco yeṣāṃ te 'nye hi dehinaḥ santi te sudhiyo yeṣāṃ kācaḥ kāco maṇir maṇiḥ // Bhall_4 nanv āśrayasthitir iyaṃ tava kālakūṭa kenottarottaraviśiṣṭapadopadiṣṭā prāg arṇavasya hṛdaye vṛṣalakṣmaṇo 'tha kaṇṭhe 'dhunā vasasi vāci punaḥ khalānām // Bhall_5 draviṇam āpadi bhūṣaṇam utsave śaraṇam ātmabhaye niśi dīpakaḥ bahuvidhābhyupakārabharakṣamo bhavati ko 'pi bhavān iva sanmaṇiḥ // Bhall_6 śrīr viśṛṅkhalakhalābhisārikā vartmabhir ghanatamomalīmasaiḥ śabdamātram api soḍhum akṣamā bhūṣaṇasya guṇinaḥ samutthitam // Bhall_7 māne necchati vārayaty upaśame kṣmām ālikhantyāṃ hriyāṃ svātantrye parivṛtya tiṣṭhati karau vyādhūya dhairyaṃ gate tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate // Bhall_8 patatu vāriṇi yātu digantaraṃ viśatu vahnim atha vrajatu kṣitim ravir asāv iyatāsya guṇeṣu kā sakalalokacamatkṛtiṣu kṣatiḥ // Bhall_9 sadvṛttayaḥ sadasadarthavivekino ye te paśya kīdṛśam amuṃ samudāharanti caurāsatīprabhṛtayo bruvate yad asya tad gṛhyate yadi kṛtaṃ tad ahaskareṇa // Bhall_10 pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt kāle prāpte ka iha na yayur yānti yāsyanti vāstam* etāvat tu vyathayatitarāṃ lokabāhyais tamobhis tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ // Bhall_11 paṅktau viśantu gaṇitāḥ pratilomavṛttyā pūrve bhaveyur iyatāpy athavā traperan santo 'py asanta iva cet pratibhānti bhānor bhāsāvṛte nabhasi śītamayūkhamukhyāḥ // Bhall_12 gate tasmin bhanau tribhuvanasamunmeṣavirahavyathāṃ candro neṣyaty anucitam ato nāsty asadṛśam idaṃ cetastāpaṃ janayatitarām atra yad amī pradīpāḥ saṃjātās timirahatibaddhodhuraśikhāḥ // Bhall_13 sūryād anyatra yac candre 'py arthāsaṃsparśi tat kṛtam khadyota iti kītasya nāma tuṣṭena kena cit // Bhall_14 kīṭamaṇe dinam adhunātaraṇikarāntaritacārusitakiraṇam ghanasantamasamalīmasadaśadiśi niśi yad virājasi tad anyat // Bhall_15 sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya vā tasmai kātaramohanāya mahaso leśāya mā svasti bhūt yacchāyācchuraṇāruṇena khacatā khadyotanā khadyotanāmnāmunā kīṭenāhitayā hi jaṅgamamaṇibhrāntyā viḍambyāmahe // Bhall_16 dantāntakuntamukhasantatapātaghātasantāḍitonnatagirir gaja eva vetti pañcāsyapāṇipavipañjarapātapīḍāṃ na kroṣṭukaḥ śvaśiśuhuṅkṛtinaṣṭaceṣṭaḥ // Bhall_17 atyunnativyasaninaḥ śiraso 'dhunaiṣa svasyaiva cātakaśiśuḥ praṇayaṃ vidhattām asyaitad icchati yadi pratatāsu dikṣu tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ // Bhall_18 so 'pūrvaḥ rasanāviparyayavidhis tat karṇayoś cāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena vā itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyāpy asā* antaḥśūnyakaro niṣeyata iti bhrātaḥ ka eṣa grahaḥ // Bhall_19 tad vaidagdhyaṃ samucitapayastoyatattvaṃ vivektuṃ saṃlāpās te sa ca mṛdupadanyāsahṛdyo vilāsaḥ āstāṃ tāvad baka yadi tathā vetthi kiṃ cic chlathāṃsas tūṣṇīm evāsitum api sakhe tvaṃ kathaṃ me na haṃsaḥ // Bhall_20 pathi nipatitāṃ śūnye dṛṣṭvā nirāvaraṇānāṃ navadadhighaṭīṃ garvonnaddhaḥ samuddhurakandharaḥ* nijasamucitās tās tāś ceṣṭā vikāraśatākulo yadi na kurute kākaḥ kāṇaḥ kadā nu kariṣyati // Bhall_21 nṛtyantaḥ śikhino manoharam amī śrāvyaṃ paṭhantaḥ śukā vīkṣyante na ta eva khalv iha ruṣā vāryanta evāthavā pānthastrīgṛham iṣṭalābhakathanāl labdhānvayenāmunā sampraty etad anargalaṃ balibhujā māyāvinā bhujyate // Bhall_22 karabha rasabhāt kroṣṭuṃ vāñcchasy aho śravaṇajvaraḥ śaraṇam athavānṛjvī dīrghā tavaiva śirodharā pṛthugalavilāvṛttiśrāntoccariṣyati vāk cirā diyati, samaye ko jānīte bhaviṣyati kasya kim // Bhall_23 antaśchidrāṇi bhūyāṃsi kaṇṭakā bahavo bahiḥ kathaṃ kamalanālasya mā bhūvan bhaṅgurā guṇāḥ // Bhall_24 kiṃ dīrghadīrgheṣu guṇeṣu padma siteṣv avacchādanakāraṇaṃ te asty eva tān paśyati ced anāryā trasteva lakṣmīr na padaṃ vidhatte // Bhall_25 na paṅkād udbhūtir na jalasahavāsavyasanitā vapur digdhaṃ kāntyā sthalanalinaratnadyutimuṣā vyadhāsyad durvedhā hṛdayalaghimānaṃ yadi na te tvam evaiko lakṣmyāḥ paramam abhaviṣyaḥ padam iha // Bhall_26 uccair uccaratu ciraṃ cirī vartmani taruṃ samāruhya digvyāpini śabdaguṇe śaṅkhaḥ sambhāvanābhūmiḥ // Bhall_27 śaṅkho 'sthiśeṣaḥ sphuṭito mṛto vā procchvāsyate 'nyaśvasitena satyam kiṃ tūccaraty eva hi so 'sya śabdaḥ śrāvyo na yo yo na sadarthaśaṃsī // Bhall_28 yathāpallavapuṣpās te yathāpuṣpaphalarddhayaḥ yathāphalarddhisvārohā hā mātaḥ kvāgaman drumāḥ // Bhall_29 sādhv eva tavidhāv asya vedhā kliṣṭo na yad vṛthā svarūpānanurūpeṇa candanasya phalena kim // Bhall_30 grathitaḥ eṣa mithaḥ kṛtaśṛṅkhalair viṣadharair adhiruhya mahājaḍaḥ / malayajaḥ sumanobhir anāśrito yad ata eva phalena viyujyate // Bhall_31 candane viṣadharān sahāmahe vastu sundaram aguptimatkṛtaḥ rakṣituṃ vada kim ātmagauravaṃ sañcitāḥ khadira kaṇṭakās tvayā // Bhall_32 yat kiñ canānucitam apy ucitānuvṛtti kiṃ candanasya na kṛtaṃ kusumaṃ phalaṃ vā lajjāmahe vayam upakrama eva yāntas tasyāntikaṃ parigṛhītabṛhatkuṭhārāḥ // Bhall_33 labdhaṃ cirād amṛtavat kim amṛtyave syād dīrghaṃ rasāyanavad āyur api pradadyāt etat phalaṃ yad ayam adhvagaśāpadagdhaḥ stabdhaḥ khalaḥ phalati varṣaśatena tālaḥ // Bhall_34 chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya prahartur na cet kiṃ tenaiva saha svayaṃ na lavaśo yātāḥ stha bho bhoginaḥ // Bhall_35 saṃtoṣaḥ kim aśaktatā kim athavā tasminn asambhāvanā lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā āstāṃ khalv anurūpayā saphalayā puṣpaśriyā durvidhe sambandho 'nanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā // Bhall_36 kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā saṃyuktaphalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ sannataḥ he sadvṛkṣa sahasva samprati sakhe śākhāśikhākarṣaṇakṣobhāmoṭanabhañjanāni janataḥ svarair eva duśceṣṭitaiḥ // Bhall_37 sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ // Bhall_38 tvanmūle puruṣāyuṣaṃ gatam idaṃ dehena saṃśuṣyatā kṣodīyaṃsam api kṣaṇaṃ param atah śaktiḥ kutaḥ prāṇitum tat svasty astu vivṛdddhim ehi mahatīm adyāpi kā nas tvarā kalyāṇin! phalitāsi tālaviṭapin! putreṣu pautreṣu vā // Bhall_39 paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair darpād dūram upekṣitena balavat karmeritair mantribhiḥ labdhātmaprasareṇa rakṣitum athāśakyena muktvāśāniṃ sphītas tādṛg aho ghanena ripuṇā dagdho girigrāmakaḥ // Bhall_40 sādhūtpātaghanauga sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram sarvasyaupayikāni yāni katicit kśetrāṇi tatrāśaniḥ sarvān aupāyikeṣu dagdhasikatāraṇyeṣv apāṃ vṛṣṭayaḥ // Bhall_41 labdhāyāṃ tṛṣi gomṛgasya vihagasyānyasay vā kasya cid vṛṣṭyā syād bhavadīyayopakṛtir ity āstāṃ davīyasy adaḥ asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ // Bhall_42 saṃtyajya pānācamanocitāni toyāntarāṇy asya siseviṣos tvām nirjaina, jihreṣi jalair janasya jaghanyakāryaupayikaiḥ payodhe // Bhall_43 āstrīśiśu prathita eṣa pipāsitebhyaḥ saṃrakṣyate 'mbudhir apeyatayaiva dūrāt daṃṣṭrākarālamakarālikarālitābhiḥ kiṃ bhāyayaty aparam ūrmiparamparābhiḥ // Bhall_44 svamāhātmyaślāghāgurugahanagarjābhir abhitaḥ kruśitvā kliśnāsi śrutikuharam abdhe kim iti naḥ ihaikaś cūḍālo hy ajani kalaśād yasya sakalaiḥ pipāsor ambhobhiś culukam api no bhartum aśakaḥ // Bhall_45 sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācalagrāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate // Bhall_46 nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kim api tan niścitya dehy uttaram nairāśyātiśayātimātranibhṛtair niḥśvasya yad dṛśyase tṛṣyadbhiḥ pathikaiḥ kiyat tadadhikaṃ syād aurvadāhād ataḥ // Bhall_47 bhidyate 'nupraviśyāntar yo yathārucy upādhinā viśuddhiḥ kīdṛśī tasya jaḍasya sphaṭikāśmanaḥ // Bhall_48 cintāmaṇe bhuvi na kena cid īśvareṇa mūrdhnā dhṛto 'ham iti mā sma sakhe viṣīdaḥ nāsty eva hi tvadadhiropaṇapuṇyabījasaubhāgyayogyam iha kasya cid uttamāṅgam // Bhall_49 saṃvittir asty atha guṇāḥ pratibhānti loke taddhi praśastam iha kasya kim ucyatāṃ vā nanv evam eva sumaṇe luṭa yāvad āyus tvaṃ me jagatprasahane 'tra kathāśarīram // Bhall_50 cintāmaṇes tṛṇamaṇeś ca kṛtaṃ vidhātrā kenobhayor api maṇitvam adaḥ samānam naiko 'rthitāni dadann arthijanāya khinno gṛhṇañ jarattṛṇalavaṃ tu na lajjate 'nyaḥ // Bhall_51 dūre kasya cid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ itthaṃ prārthitadānadurvyasanino naudāryarekhojjvalā jātānaipuṇadustareṣu nikaṣasthāneṣu cintāmaṇeḥ // Bhall_52 parārthe yaḥ pīḍām anubhavati bhaṅge 'pi madhuro yadīyaḥ sarveṣām iha khalu vikāro 'py abhimataḥ na samprāpto vṛddhiṃ sa yadi bhṛśam akṣetrapatitaḥ kim ikṣor doṣo 'yaṃ na punar aguṇāyā marubhuvaḥ // Bhall_53 āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ etās tā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau // Bhall_54 ājanmanaḥ kuśalam aṇv api re kujanman pāṃso tvayā yadi kṛtaṃ vada tat tvam eva utthāpito 'sy analasārathinā yad arthaṃ duṣṭena tat kuru kalaṅkaya viśvam etat // Bhall_55 nissārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kva cic chuṣyanto 'dya jarattṛṇādyavayavāḥ prāptāḥ svatantreṇa ye antaḥsāra[arāṅmukhena dhig aho te mārutenāmunā paśyātyantacalena sadma mahatām ākāśam āropitā // Bhall_56 ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutra cit padbhyām eva vimarditāḥ pratidinaṃ bhūmau nilīnāś ciram utkṣiptāś capalāśayena marutā paśyāntarikṣe 'dhunā tuṅgānām uparisthitiṃ kṣitibhṛttāṃ kurvanty amī pāṃsavaḥ // Bhall_57 re dandaśūka yad ayogyam apīśvaras tvāṃ vātsalyatau nayati nūpuradhāma satyam āvarjitālikulajhaṃkṛtir mūrcchitāni kiṃ śiñjitāni bhavataḥ kṣayam eva kartum // Bhall_58 maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī anyatrānṛju vartma vāg dvirasanā dṛṣṭau viṣaṃ dṛśyate yā dhik tām anu dīpako jvalati bho bhogin sakhe kiṃ nv idam // Bhall_59 kallolavellitadṛṣatparuṣaprahārai ratnāny amūni makarālaya māvamaṃsthāḥ kiṃ kaustubhena vihito bhavato na nāma yācñāprasāritakaraḥ puruṣottamo 'pi // Bhall_60 bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat trailokyādbhutam īdṛśaṃ tu caritaṃ śeṣasya yenāpi sā pronmṛjyeva nivartitā viṣadharajñāteyadurvṛttitā // Bhall_61 varṣe samasta ekaikaḥ ślāghyaḥ ko 'py eṣa vāsaraḥ janair mahattayā nīto yo na pūrvair na cāparaḥ // Bhall_62 ābaddhakṛtrimasaṭājaṭilāṃsabhittir āropito mṛgapateḥ padavīṃ yadi śvā mattebhakumbhataṭapāṭanalampaṭasya nādaṃ kariṣyati kathaṃ hariṇādhipasya // Bhall_63 kim idam ucitaṃ śuddheḥ śliṣṭaṃ svapakṣasamunnateḥ phalapariṇater yuktaṃ prāptaṃ guṇapraṇayasya vā kṣaṇam upagataḥ karṇopāntaṃ parasya puraḥ sthitān viśikha nipatan krūraṃ dūrān nṛśaṃsa nihaṃsi yat // Bhall_64 amī ye dṛśyante nanu subhagarūpāḥ saphalatā bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām nirāloke loke katham idam aho cakṣur adhunā samaṃ jātaṃ sarvair na samam athavānyair avayavaiḥ // Bhall_65 āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate madhevāridhi vā vasaṃs tṛṇamaṇir dhatte maṇīnāṃ rucam khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ dhik sāmānyam acetanaṃ prabhum ivānāmṛṣṭatattvāntaram // Bhall_66 hemakāra sudhiye namo 'stu te dustareṣu bahuśaḥ parīkṣitum kāñcanābharaṇam aśmanā samaṃ yat tvayaivam adhiropyate tulām // Bhall_67 vṛtta eva sa ghaṭo 'ndhakūpa yas tvatprasādam api netum akṣamah mudritaṃ tv adhamaceṣṭitaṃ tvayā tanmukhāmbukaṇikāḥ pratīcchatā // Bhall_68 tṛṇamaṇer manujasya ca tattvataḥ kim ubhayor vipulāśayatocyate tanutṛṇāgralavāvayavair yayor avasite grahaṇapratipādane // Bhall_69 śatapadī sati pādaśate kṣamā yadi na goṣpadam apy ativartitum kim iyatā dvipadasya hanumato jalanidhikramaṇe vivadāmahe // Bhall_70 na guruvaṃśaparigrahaśauṇḍatā na ca mahāguṇasaṃgrahaṇādaraḥ phalavidhānakathāpi na mārgaṇe kim iha lubdhakabālagṛhe 'dhunā // Bhall_71 tanutṛṇāgradhṛtena hṛtaś ciraṃ ka iva tena na mauktikaśaṅkayā sa jalabindur aho viparītadṛg jagad idaṃ vayam atra sacetanāḥ // Bhall_72 budhyāmahe na bahudhāpi vikalpayantaḥ kair nāmabhir vyapadiśema mahāmatīṃs tān \testim{\cit subhāṣitāvalī 982}* yeṣām aśeṣabhuvanābharaṇasya hemnas tattvaṃ vivektum upalāḥ paramaṃ pramāṇam // Bhall_73 saṃrakṣituṃ kṛṣim akāri kṛṣīvalena paśyātmanaḥ pratikṛtis tṛṇapūruṣo 'yam stabdhasya niṣkriyatayāstabhiyo 'sya nūnam aśnanti gomṛgagaṇāḥ pura eva sasyam // Bhall_74 kasyānimeṣanayane vidite divaukolokād ṛte jagati te api vai gṛhītvā piṇḍaprasāritamukhena time kim etad dṛṣṭaṃ na bāliśa viśad baḍiśaṃ tvayāntaḥ // Bhall_75 puṃstvād api pravicaled yadi yady adho 'pi yāyād yadi praṇayane na mahān api syāt abhyuddharet tad api viśvam itīdṛśīyaṃ kenāpi dik prakaṭitā puruṣottamena // Bhall_76 svālpāśayaḥ svakulaśilpavikalpam eva yaḥ kalpayan skhalati kācavaṇik piśācaḥ grastaḥ sa kaustubhamaṇīndrasapatnaratnaniryatnagumphanakavaikaṭikerṣyayāntaḥ // Bhall_77 tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt svasthas tān na nipātayed iti yathākāmaṃ na sampoṣitaḥ* saṃśuṣyan pṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthito 'py atra kiṃ gehe kiṃ bahunā 'dhunā gṛhapateś caurrāś caranty ākhavaḥ // Bhall_78 evaṃ cet sarasasvabhāvamahimā jāḍyaṃ kim etādṛśaṃ yady eṣā ca nisargataḥ sarasatā kiṃ granthimattedṛśī mūlaṃ cec chucipaṅkajaśrutir iyaṃ kasmād guṇā yady amī kiṃ chidrāṇimṛṇāla bhavatas tattvaṃ na manyāmahe // Bhall_79 ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati vyālās te 'pi dadhaty amī sadasator mūḍhā maṇīn mūrdhabhir naucityād guṇaśalināṃ kva cid api bhraṃśo 'sty alaṃ cintayā // Bhall_80 aho strīṇāṃ krauryaṃ hatarajani dhik tvām atiśaṭhe vṛthāprakrānteyaṃ timirakabarīviślathadhṛtiḥ avaktavye pāte jananayananāthasya śaśinaḥ kṛtaṃ snehasyāntocitam udadhimukhyair nanu jaḍaiḥ // Bhall_81 aho gehenardī divasavijigīṣājvararujā pradīpo 'yaṃ sthāne glapayati mṛṣāmūn avayavān udāttasvacchandākramaṇahṛtaviśvasya tamasaḥ parispandaṃ draṣṭuṃ mukham api ca kiṃ soḍham amunā // Bhall_82 nāmāpy anyataror nimīlitam abhūt tat tāvad unmīlitaṃ prasthāne skhalataḥ svavartmani vidher apy udgṛhītaḥ karaḥ lokaś cāyam aniṣṭadarśanakṛtād dṛgvaiśasān mocito yuktaṃ kāṣṭhika lūnavān yad asi tām āmrālim ākālikīm // Bhall_83 vātāhāratayā jagadviṣadharair āśvāsya niḥśeṣitaṃ te grastāḥ punar abhratoyakaṇikātīvravratair barhibhiḥ te 'pi krūracamūrucarmavasanair nītāḥ kṣayaṃ lubdhakair dambhasya sphuritaṃ vidann api jano jālmo guṇanīhate // Bhall_84 ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadā cid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ āsīd yas tu gavāṃ gaṇasya tilakas tasyaiva sampraty aho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyam udghoṣyate // Bhall_85 asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam te devasyāpy acintyāś caṭulitabhuvanābhogahelāvahelāmūlotkhātānumārgāgatagiriguravas tārkṣyapakṣāgravātāḥ // Bhall_86 candreṇaiva taraṅgabhaṅgimukharaṃ saṃvardhyamānāmbhaso dadyur jīvitam eva kiṃ girisaritsrotāṃsi yady ambudheḥ teṣv eva pratisaṃvidhānavikalaṃ paśyatsu sākṣiṣv iva drāg darpoddhuram āgateṣv api na sa kṣīyeta yady anyathā // Bhall_87 kilaikaculukena yo munir apāram abdhiṃ papau sahasram api ghasmaro 'vikṛtam eṣa teṣāṃ pibet na sambhavati kiṃ tv idaṃ bata vikāsidhāmnā vinā sad apy asad iva sthitaṃ sphuritam anta ojasvinām // Bhall_88 grāvāṇo 'tra vibhūṣaṇaṃ trijagato maryādayā sthīyate nanv atraiva vidhuḥ sthito hi vibudhāḥ sambhūya pūrṇāśiṣaḥ śete codgatanābhipadmavilasadbrahmeha devaḥ svayaṃ daivād eti jaḍaḥ svakukṣibhrtaye so 'py ambudhir nimnatām // Bhall_89 anīrṣyā śrotāro mama vacasi ced vacmi tad ahaṃ svapakṣād bhetavyaṃ na tu bahu vipakṣāt prabhavataḥ tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ svaśaktyā bhānty ete divasakṛti saty eva na punaḥ // Bhall_90 etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇir ity amaṃsta sa jaḍaḥ śṛṇvan yad asmād api aṅgulyagralaghukriyāpravilayiny ādīyamāne śanaiḥ kutroḍḍīyagato mamety anudinaṃ nidrāti nāntaḥśucā // Bhall_91 āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kva cit supto 'dyāpi na budhyate tad itarāṃs tāvat pratīkṣāmahe velām ity udaraṃpriyā madhulihaḥ soḍhuṃ kṣaṇaṃ na kṣamāḥ // Bhall_92 bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane dātuṃ gaṇḍacapetam ujjhitabhiyā hastaḥ samullāsitaḥ yac cādhomukham akṣiṇī pidadhatā nāgena tatra sthitaṃ tat sarvaṃ viṣamantriṇo bhagavataḥ kasyāpi līlāyitam // Bhall_93 mṛtyor āsyam ivātataṃ dhanur idaṃ cāśīviṣābhāḥ śarāḥ śikṣā sāpi jitārjunaprabhrtikā sarvatra nimnā gatiḥ antaḥ krauryam aho śaṭhasya madhuraṃ hā hāri geyaṃ mukhe vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nrimṛgam // Bhall_94 ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām yasminn utthāpyamāne jananayanapathopadravas tāvad āstāṃ kenopāyena sādhyo vapuṣi kaluṣatādoṣa eṣa tvayaiva // Bhall_95 ete te vijigīṣavo nṛpagṛhadvārārpitāvekṣaṇāḥ kṣipyante vasuyācanāhitadhiyaḥ kopoddhatair vetribhiḥ arthebhyo viṣayopabhogavirasair nākāri yair ādaras te tiṣṭhanti manasvinaḥ surasarittīre manohāriṇi // Bhall_96 vātā vāntu kadambareṇuśabalā nṛtyantu sarpadviṣaḥ sotsāhā navatoyabhāraguravo muñcantu nādaṃ ghanāḥ magnāṃ kāntaviyogaduḥkhadahane māṃ vīkṣya dīnānanāṃ vidyut kiṃ sphurasi tvam apy akaruṇe strītve 'pi tulye sati // Bhall_97 prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api tasyāntah smitamātrakeṇa janayañ jīvāpahāraṃ kṣaṇād bhrātaḥ pratyupakāriṇāṃ dhuri paraṃ vetālalīlāyase // Bhall_98 rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa khātā mahī hutabhujā jvalitā vanāntāḥ vyādhā padāny anusaranti gṛhītacāpāḥ kaṃ deśam āśrayatu yūthapatir mṛgāṇām // Bhall_99 ayaṃ vārām eko nilaya iti ratnākara iti śrito 'smābhis tṛṣṇātaralitamanobhir jalanidhiḥ ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇād enaṃ tāmyattiminikaram āpāsyati muniḥ // Bhall_100 viśālaṃ śālmalyā nayanasubhagaṃ vīkṣya kusumaṃ śukasyāsīd buddhiḥ phalam api bhaved asya sadṛśam cirāsīnaṃ tasmiṃś ca phalam api daivāt pariṇataṃ vipāke tūlo 'ntaḥ sapadi marutā so 'py apahṛtaḥ // Bhall_101 sarvaprajāhitakṛte puruṣottamasya vāse samastavibudhaprathiteṣṭasiddhau candrāṃśuvṛndavitatadyutim aty amuṣminhe kālakūṭa tava janma kathaṃ payodhau // Bhall_102 phalitaghanaviṭapavighaṭitapaṭudinakaramahasi lasatikalpatarau / chāyārthī kaḥ paśur api bhavati jaradvīrudhāṃ praṇayī // Bhall_103