Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bhRgusaMhitA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Bhṛgusaṃhitā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bhrgus_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Bhrgu-Samhita (a text of the Vaikhanasa-tradition) Bhṛgusaṃhitā Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. An attempt has been made to give the text some structure. In spite of these changes and a large number of corrections, the text is launched with great reservations. THE TEXT IS NOT PROOF-READ! Sequence between 32.4 and 32.82 unclear! ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text atha prathamo 'dhyāyaḥ śrīyainamaḥ śrīrāmacandrāyanamaḥ śrīmadvikhanasamahāguravenamaḥ śrīmadbhyobhṛgumarīcyatrikaśyapebhyonamaḥ prakīrṇādhikāraḥ. athaprathamo 'dhyāyaḥ. śrautasmārtādikaṅkarma nikhilaṃyenasūtritam / tasmaisamastavedārthavide vikhanasenamaḥ // bhs_1.mang1 // śrutismṛtinadīpūrṇaṃ śāstrakallolasaṃkulam / viṣṇubhaktyudakaṃśuddhaṃ vandevaikhānasārṇavam // bhs_1.mang2 // ṛṣipraśyottaram. ṛṣaya ūcuḥ- brahmaputramuniśreṣṭha namastedehināṃvara / tvamevasarvavettāsitvamevavadatāṃvaraḥ // bhs_1.1 // tatojñātuṃhiviṣṇorvai bhūparīkṣādiṣukramam / icchāmastvatprasādena dīnāśśiṣyajanāḥprabho // bhs_1.2 // vistārajñohisarveṣāṃ vistarādvaktumarhasi / kenamārgeṇakairmantraiḥkaṃ devaṃpūjayannaraḥ // bhs_1.3 // kānlokānsamavāpnoti tattvametadvadasvanaḥ / bhṛguruvāca- praṇamyadevadeveśaṃ cakrapāṇiṃkhaḍgadhvajam // bhs_1.4 // vistāreṇapravakṣyāmi śruṇudhvaṃsusamāhitāḥ / muhūrtavicāraḥ sarvāraṃbhepraśastaṃsyād ādityecottarasthate // bhs_1.5 // apraśastamitikhyāta mayanedakṣiṇetathā / puṣyamāsādiṣaṇmāsā devānāntudivāsmṛtāḥ // bhs_1.6 // yasminmāsekṛtaṃsarvaṃ vivṛddhyarthamitismṛtam / rātrirāṣāḍamāsādi rayuktassarvakarmasu // bhs_1.7 // prathamācadvitīyāca tṛtīyāpañcamītathā / ṣaṣṭhīcasaptamīcāpi daśamyekādaśītathā // bhs_1.8 // trayodaśīcatithayaḥ paurṇamāsīśubhāssmatāḥ / prājāpatyāśvayukcaumya tiṣyapauṣṇatriruttarāḥ // bhs_1.9 // maitrādityamaghāsvātī hastāścaśravaṇaṃśubhāḥ / rāśayaścaravarjyās syurubhītacchobhanaṃsthiram // bhs_1.10 // gurubhārgavasaumyendu vārāśśreṣṭhatamāsmṛtā / eṣāmaṃśaścadrekkāṇahorādarśanamiṣyate // bhs_1.11 // eṣāmevodayaṃśastaṃ tatrasomodayaṃvinā / krūrecatuṣyanakṣatre vyādhipīḍāṃkarotihi // bhs_1.12 // sūryasauriścasaumyaścatriṣaḍāyasthitāśśubhāḥ / tadhaivalagnagāḥkuryur vyādhiśokabhayānitu.// bhs_1.13 // aṣṭamasthāgrahāssarve kartuḥkurvantidusthitim / ekādaśagatāssarve kṣemārogyakarāsmṛtāḥ // bhs_1.14 // bhayakṛdbhārgavaḥproktodvisaptadaśamasthitaḥ / dvisaptapañcanavama sthitojīvassuśobhanaḥ // bhs_1.15 // rāṣṭrasyayajamānasya mahatsaukhyaṅkarotihi / sūryavāreśubhoviṣṇu hastapauṣṇatriruttarāḥ // bhs_1.16 // mandavāreśubhauproktā brāhmasvātyaucatattathā / varjayedbudhavāreṇa hastamāśvayujantathā // bhs_1.17 // guruvāreṇa varjyautu tathāsaumyottarā ubhau / śravaṇañcaivapuṣyañca śukravāreṇavarjayet // bhs_1.18 // uttarāṣāḍhānakṣatraṃ somavāretu śobhanam / dvitīyābudhayuktāca ṣaṣṭhījīvasamāyutā // bhs_1.19 // soma ekāvaśīyuktaḥ karotiprāṇasaṃśayam / pauṣṇastusaptamīyukto dahatyagnirivaprajāḥ // bhs_1.20 // kāṇastūṇāndhanakṣatra guruviṣīrvivarjayet / bhūmikaṃpediśāndāhe durdinecaṇḍamārute // bhs_1.21 // aśanidhvaniyogeca ninditandivasaṃsmṛtaṃ / ayaneviṣuvecaiva saṃtyājaṅgrahaṇītathā // bhs_1.22 // ṣaḍaśītimughevāpi kṛtaṃvāstuvinaśyati / evaṃparīkṣyakartavya miccheccecchreya ātmanaḥ // bhs_1.22:1 // karṇādipratiṣṭhāntaṃ karmakuryādvicakṣaṇaḥ / athabhūmiṃparīkṣyaiva pūrvaṅkarṣaṇamārabhet // bhs_1.23 // bhūparīkṣā śvetātubrāhmaṇībhūmī daktātu kṣatriyātathā / pītātuvaiśyākṛṣṇātu śūdrābhūmirudāhṛtā // bhs_1.24 // mokṣadābrāhmaṇīproktā kṣatriyāvijayapradā / vaiśyātudhanadābhūmi śśūdrāputrasamṛddhidā // bhs_1.25 // pratilomādibhirjuṣṭāṃ valmīkāḍhyañcavarjayet / hastamātraṅkhanitvātu pūrayet tattupāṃsunā // bhs_1.26 // adhikepuṣkalābhūmir nyūnevarjyāsamesamā / guptantrirātreṃ'kurati grāhyabhūmistunānyathā // bhs_1.27 // padmaṅkuṃbhasthatoyena pūritetatkṛtāvale / mukhyaṃpradakṣiṇāvarta mudakaṃśāstabudbudaḥ // bhs_1.28 // savyāvartantathāneṣṭa mudakaṃbahubudbudaḥ / uttānapadmakaṅgrāhyaṃ natvadhomukhapadmakam // bhs_1.29 // evaṃparīkṣyagṛhṇīyātpuṇyāhamapivācayet / evaṃparīkṣyabahudhā kuryātkarṣaṇamuttamam // bhs_1.30 // karṣaṇam śvetau vākapilau vātha nāṅgaṅaīnauvṛṣautathā / athavānānyavarṇau vā arogaubalaśālinau // bhs_1.31 // kṣīravṛkṣayugaṃbaddhvā śamīvṛkṣayutantathā / asanaṅkhadiraṃvātha halaṅkṛtvāsanehakaṃ // bhs_1.32 // yantrayitvāyugenātha govālakṛtarajjunā / tasyapaścimadeśetu prapāṅkṛtvāvidhānataḥ // bhs_1.33 // dhānyapīṭhānikṛtvaiva trivedisahitaṅkramāt / purvandeveśamabhyarcya cakraṃpaścātsamarcayet // bhs_1.34 // viṣvakcenañcagaruḍaṃ samabhyarcyanivedayet / vāstuyajñañcahutvātu puṇyāhamapivācayet // bhs_1.35 // toyadhārāṃpuraskṛtya prādakṣiṇyavaśenatu / acāryo 'hatavastreṇa cottarīyāṅgulīyakai // bhs_1.36 // alaṅkṛtyavidhānena śvetamālyānulepanaiḥ / samādāyavṛṣantatra "tvaṃvṛṣabha'' itibruvan.// bhs_1.37 // vṛṣabhandakṣiṇeyojya"saurabheya'' itibruvan / tatassaṃyojayetpaścād balīvardaibalānvitā // bhs_1.38 // "yugaṃyugaśruṅgam'' itiyojayeccahalaṃpunaḥ / "ṛṣiṅgṛhṇā'' mitimantreṇa ṛṣiṃsamyak pragṛhyaca // bhs_1.39 // "viṣṇurmāṃrakṣa''tvitica svātmarakṣāṃsamācaret / "ye 'smindeśejīvanta'' ityāśritāṃścavisarjayet // bhs_1.40 // "halakṛṣṭe''timantreṇa dārayettāmilāṃśubhām / karṣayedvaiṣṇavairmantraiḥ prāgudakpṛvaṇāṃmahīm // bhs_1.41 // tataḥkarṣakamāhūya sarvatraivatukarṣayet / ayāryaṃpūjayitvātu tathaivasahalauvṛṣau // bhs_1.42 // prathamaṅkarṣaṇaṃ kṛtvā dvitīyaṃ karṣaṇañcaret / bījaṃsarvaṃsamādāya prokṣaṇaiḥprākṣaṇañcaret // bhs_1.43 // "imebījāḥpraro''heti saptagrāmyāṇyataḥparam / vāpayitvātubījāni "devitvayi'' samuccaran // bhs_1.44 // "duhatāṃuhadiva'' mityuktvāto yantatrasamarpayet / rakṣāṃsamyagvidhāyātra cācāryamabhipūjayet // bhs_1.45 // "sasyā'' imetimantreṇa sasyaṃpakvaṃpraṇamyaca / viṣvakcenādibhirmantraiśśāntañcāpisamarcayet // bhs_1.46 // "śuddhā'' imetimantreṇa gobhyassamyaṅnivedayet // bhs_1.47 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre prathamo 'dhyāyaḥ. atha dvitīyo 'dhyāyaḥ athadvitīyo 'dhyāyaḥ. śaṅkusthāpanam ataḥparaṃpravakṣyāmi śaṅkusthāpanamuttamam / meṣantathaivavṛṣabhaṅgate sūryedinetathā // bhs_2.1 // kṛtvāsamatalāṃbhūmiṃ gomayenatulevayet / tadbahibhrāmayetsū tradvayantenai vamānataḥ // bhs_2.2 // prācīsādhanam pūrvāhṇecāparāhṇeca śaṅkuchāyāntulāñchayet / tatassūtratrayaṃvāthapāti yecchaṅkumathyame // bhs_2.3 // bhrāmayedadhiker'ṣantu nyūnetāvadvivardhayet / prācīntatsūtramānena madhyamenai vakalbayet // bhs_2.4 // udaksūtraṃbhavettatra kṛtvātucaturaśrakam / pañcagavyenasaṃprokṣya puṇyāhamapivācayet // bhs_2.5 // vāstupada devatāpūjanam ekāśītipadānkṛtvāvāstu devānprapūjayet / īśānādi samabhyarcya dvātriṃśatbadabhāginaḥ // bhs_2.6 // īśānañcaivaparjanyaṃ jayastañcamahendrakam / ādityaṃsatyakaṃbhṛśamanta rikṣañcapūrvagān // bhs_2.7 // agniḥpūṣācavitatha grahākṣatayamāstathā / gantharvobhṛṅgarājarṣī dakṣiṇepadadevatāḥ // bhs_2.8 // paścimenir ṛtiścaiva dauvārikastathaivaca / sugrīvaḥpuṣpadantaśca varuṇaścāsurastathā // bhs_2.9 // śoṣaṇaścaivarāgaścate cāṣṭaukadhitāssurāḥ / uttarejavanonāga mukhyaubhallāṭa evaca // bhs_2.10 // somor'galo 'ditiścaiva sūridevastathaivaca / brahmānavapadaṃbhuṅkai vāstumadhyeviśeṣataḥ // bhs_2.11 // aryamādaṇḍa bhṛccaivapāśabhṛddhanadastathā / brahmaṇaścacaturdikṣu sthitāṣṣaṭpadabhāginaḥ // bhs_2.12 // apaścaivāpavatsaśca savitāsāvitra evaca / indraścaivatathendrājo rudrorudrāja evaca // bhs_2.13 // etedvipadabhoktāro vidikṣaṣṭausthitāssurāḥ / carakīdevatāriśca pūtanāpāparākṣasī // bhs_2.14 // īśānādiṣukoṇeṣu bāhyasthāḥpadavarjitāḥ / evaṃ vinyasyadevāṃntu vāstu devaṃ prakalpayet // bhs_2.15 // vāstupuruṣalakṣaṇam-pūjā vāstunaśśira īśānepādau nairṛtikecaret / hastausaritpataujñeyāvagnau bāhurudāhṛtaḥ // bhs_2.16 // apikaṇṭhaitiproktaṃ hṛdayañcāpavatsake / nābhirbrahmaṇisaṃkhyātā kukṣassavitṛsaṃjñake // bhs_2.17 // indraindrājake guhyamūrumūlevidhānataḥ / pārśvantudakṣiṇaṃ proktaṃvāmamevaṃ prakalpayet // bhs_2.18 // śetevāstubhuvaṃ prāpyavāstudevastvadhomukhaḥ / puṇyāhaṃvācayitvātu prokṣaṇaiḥprokṣaṇañcaret // bhs_2.19 // puṣpairgandhaistathādhūpairdī paiścāpiprapūjayet / namaskāraiścasaṃyuktaiḥ praṇavādyaissvanāmabhiḥ // bhs_2.20 // śalyaparīkṣā pūjanāntespṛśetkartā yamaṅgantannirīkṣayet / vāstudehe 'pitatraivaśalyaṃ brūyādyathārthataḥ // bhs_2.21 // astiśalyaṃśirassparśe taddhastadvayamānataḥ / kaṇṭhasparśegalecaiva hastamātresamādiśet // bhs_2.22 // upasparśāttribhirhāstai śśruṅkhalāśalyamādiśet / hastamātraikarasparśāt khaṭyāpādaṃsamādiśet // bhs_2.23 // bahusaṃsparśanātkartu raṅgārastutrihastataḥ / gulbhaisarpādibhirduṣṭaṃ vitastidvayamānataḥ // bhs_2.24 // pādekaṇṭakamityuktaṃ ṣaḍvitastipramāṇataḥ / kaniṣṭhāṅguṣṭhayosspṛrśāddhastantatrasamācaret // bhs_2.25 // vyayādhikecaturhāste jānusparśāttataḥparam / śalyaṃviśodhyabhūmintāṃ talaṅkṛtvāsamānataḥ // bhs_2.26 // pañcagavyenasaṃprokṣya vāstudevānprapūjayet / vāstudevatābaliḥ droṇandroṇārthakaṃvāpitaṇḍulānpācayettataḥ // bhs_2.27 // dadhiguḍājyasaṃyuktaṃ sarveṣāñcabalindadet / brahmadīnāṃnamostaṃvā svāhāstaṃvābalirbhavet // bhs_2.28 // kṛtvātu balidānañca puṇyāhamapivācayet // bhs_2.29 // itiśrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre dvitīyo 'dhyāyaḥ atha tṛtīyo 'dhyāyaḥ atha tṛtīyo 'dhyāyaḥ vimānabhedāḥ athavinyāsarūpāṇi pravakṣanteyathākramam / śrīvatsaṃprathamaṃproktaṃ nandyāvartandvitīyakam // bhs_3.1 // tṛtīyaṃsvastikaṃvindyāccaturthaṃbhadrakaṃsmṛtam / daṇḍakaṃpañcamantvāhur vedikaṃṣaṣṭhamucyate // bhs_3.2 // kuṃbhakaṃsaptamaṃvindyā daṣṭamaṃpadmakantathā / navamaṃsyādrathapadaṃ daśamantuprakīrṇakam // bhs_3.3 // eteṣāmākṛtiṃvakṣye yathāvadanupūrvaśaḥ / nyatradaṇḍakātsarvaṃ bahirvīdhīsamanvitam // bhs_3.4 // tasyacāstagantaiścihnaiśśrīvatsādyaṃvidhīyate / ekaprācīnavīdhīka mudīcīnānyavīthikam // bhs_3.5 // śrīvatsamitivijñeyaṃ sarvavidyāsamaṃmatam / madhyekoṇaṃ caturdvāraṃ prāgīśādipradakṣiṇam // bhs_3.6 // tannigantojavīthīkaṃ nandyāvartamitismṛtam / svastikantvojavīthyantaṃ bhadraṃmadhyapratolikam // bhs_3.7 // ekaprācīnakandaṇḍaṃ caturaśrantuvedikam / vṛttaṅkuṃbhakamuddiṣṭaṃ padmakaṃsyāddvivedikam // bhs_3.8 // brahmakośāṣṭakadvāravīthīrathapadākṛtiḥ / prāgudakpravaṇañcaiva prakīrṇakamudāhṛtam // bhs_3.9 // dvidvāraṃvācatudvānraṃ manastoyuktitobhavet / ayuktadvāradevasya bhajanaṃnābhidhīyate // bhs_3.10 // daṇḍakastenamānena yonigrahaṇamucyate / śarīramaṅgaṃpratyaṅgaṃ jñātvāyoniṃprakalpayet // bhs_3.11 // grāmaṃśarīramaṅgaṃssyād devadvijaparigraham / pratyaṅgamaṅgaṃsaṃvṛttaṃ vimānabhavanādikam // bhs_3.12 // daṇḍenapūrvayorvādaṃ hastenānyatradhīyate / daṇḍevistāramāyāma mekaikaṅguṇayettribhiḥ // bhs_3.13 // ekaikaṃṣaṣṭibhihintvā śiṣṭaṃyoniṃsamādiśet / hastenadvayasaṃsarge triguṇaṃvasubhihanret // bhs_3.14 // śeṣaṃyoniṃvijāniyāddhvajadhūmādikaṅkramāt / sarvatrakalpayedyoniṃ tayorvargaphalenavā // bhs_3.15 // yonermahādiśāśreṣṭhā divisaptatrigahintā / pravīṇañcaturaśraṃsyāc ceṣāṇāmāyataṃviduḥ // bhs_3.16 // aṣṭaṣaṭcaturaṃśāssyu ritareṣāṃyathākramam / evamāyāmayogastu pratyaṅgasyaivakalpayet // bhs_3.17 // aṅgedviguṇamāyāmaṃ pādanyūnamadhādhikam / ardhaṃnavāhayennyūna madhikantuvidhīyate // bhs_3.18 // ātmāvāstuśarīrasya vistārādadhikaṃviduḥ / pādāyāmaśikhāvāpi dviguṇaṃvāviśeṣataḥ // bhs_3.19 // samaṃvāsarvataḥkuryāc carīrandaṇḍakādṛte / vardhayedadhikāyāmaṃ daṇḍaṣoḍaśakenavā // bhs_3.20 // daṇḍe aṣṭaguṇaṅkuryā dāyāmaṃyuktito 'thavā / aṅgamāgamavistāro daṇḍabhedo 'piyojyate // bhs_3.21 // anyatradaṇḍanechindyāccareṣutuviśeṣataḥ / pātaṃvistārasūtreṣu vidussūtradvaye 'pivā // bhs_3.22 // kaṇṭhasūtradvayevāpi pratyaṅgenaiva kārayet / vidhibhedantukartavyaṃ brahmabhāgeviśeṣataḥ // bhs_3.23 // evaṅkrameṇa śāstrajñaśśarīraṃ saṃprakalpayet // bhs_3.24 // viṣṇusthāpanam sahasrabhūsurādūrdhve brahmāṃśevāyudeśake / pañcamūrtividhānena sthāpayitvā janārdhanam // bhs_3.25 // vaikhānasai mahābhāgair vaidikārcanatatparaiḥ / vedāntavedibhirviprairañcayet puruṣottamam // bhs_3.26 // śaṅkarādi sthāpanam īśāna īśvarañcaiva someśānāvathāpivā / paścimekeśavasthāna maiśānyāṃśaṅkarālayam // bhs_3.27 // anukalpaṃvikalpañca kalpañcaivatridhābhavet / bhūparīkṣādiyatkarma anukalpamitismṛtam // bhs_3.28 // devādīnāṃmunīnāñca kalpayettuvikalpakam / gabhenmṛdālayeyatra pratiṣṭhāyāntukalpakam // bhs_3.29 // evandeśaṃviniścitya mūlasthānañcanirdiśet / nirmite 'travimānasyaco tsedhārthaṃsamantuvā // bhs_3.30 // jalāstaṃvāśilāntaṃ vākhānayeducitaṃsudhīḥ / vistārāyāmasīmāntādbāhyekhātvādṛḍhāyaca // bhs_3.31 // ekahastandvihastaṃvā trihastaṃvādhikaṅkramāt / vālukairviśvataḥpūrya dṛḍhīkaraṇamādiśet // bhs_3.32 // bālālayantuśaktānāmaśaktānāṃvinābhavet / dhruvārcāyāḥpratiṣṭhāce dbālāgāraṃnakalpayet // bhs_3.33 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre tṛtīyo 'dhyāyaḥ atha caturtho 'dhyāyaḥ. athacaturtho 'dhyāyaḥ. adyeṣṭakā sthāpanam. athātassaṃpravakṣyāmi vāstunaḥprathameṣṭakām / sādhayitvāpūrvarātrau catasraḥprathameṣṭakāḥ // bhs_4.1 // śilāyāṃmṛṇmayevātha kuryāllakṣaṇasaṃyutāḥ / śailādoṣavinirmuktās supakvā athamṛṇmayāḥ // bhs_4.2 // vistāreṇeṣṭakāḥproktā ṣaṭpañcacaturaṅgulāḥ / uttamādikriyādeva vistāradviguṇāyatāḥ // bhs_4.3 // vistārārthaṅghanaṃprokta miṣṭakānāṃpramāṇataḥ / ālayābhimukhecaiva prapāṅkṛtvāvicakṣaṇaḥ // bhs_4.4 // tanmadhyevedikāṅkṛtvā hastamātrapramāṇataḥ / vistārantatsamañcauna mutsethantutadardhakam // bhs_4.5 // sabhyāgniṃ vidhivatkṛtvātu vidhināghoramācaret / bhūmiyajñañcakṛtvātu kalaśaissaptabhiḥkramāt // bhs_4.6 // saṃsnāpyanavavastreṇa cācchādyaśayanopari / kautukaṃbandhayitvātu śayaneśāyayettataḥ // bhs_4.7 // hutvātupauruṣaṃsūktaṃ viṣṇusūktamataḥparam / caturvedādimantrāṃśca śrībhūsūkteyajetkramāt // bhs_4.8 // iṣṭakāvāśilāvātha tannāmādyakṣaraṃsmaret / nṛttaigenyaiścavādyaiścarātriśeṣaṃnayetkramāt // bhs_4.9 // prabhātepūjayetpūrvamācāryaṃśilpibhissaha / ācāryomantrayogyastu śilpibhiḥkarmayogyakaiḥ // bhs_4.10 // dvārasyadakṣiṇepāśenvsthānamasyapraśasyate / sumuhūrtenyasedvidvāniṣṭakāṃścaturaḥkramāt // bhs_4.11 // vinyāsetucaturdikṣu caturvedādimastrataḥ / teṣāṃmadhyetadāgarte pūrayedudakenatu // bhs_4.12 // tatraivanavaratnāni vilyasedanupūrvaśaḥ / gabhannyāsavidhiḥ athavakṣyeviśeṣeṇa gabhannyāsavidhikramam // bhs_4.13 // prāsādogabhansaṃyuktaḥ kurutesarvasaṃpadam / tasmādādauprakartavyaḥ gabhannyāsassamṛddhidaḥ // bhs_4.14 // trayaḥprāsādamūlesyāt pūrvantuprathameṣṭake / upānoparimadhyaṃsyāt prateruparicāntataḥ // bhs_4.15 // bhūgataṃśūdrajātīnā mupānenṛpavaiśyayoḥ / praterupariviprāṇā mānulomyenakārayet // bhs_4.16 // sarveṣāṃbhūgataṅkāryaṃ sarvasiddhikaraṃśubham / aindrapāvakayormadhye prāgdvāreṣuprakalpayet // bhs_4.17 // dvārasyadakṣiṇekuryātpaścimaipitadhaivahi / kavāṭārgalayogevānya stavyaṅgabhanbhāyanam // bhs_4.18 // phelā tathātāmramayīphelā sphāṭikāvāpraśasyate / pādaviṣkaṃbhavistārāṃ phelāntattvapadāñcitāṃ // bhs_4.19 // khaṇḍasphuṭitavajānysā ........ / ghanaṃviṃśatibhāgaikaṃ tadardhārdhāṃśamevavā // bhs_4.20 // vistārasyacatubhāngaṃ koṣṭhabhittyucchrayaṃbhavet / uttamantusamotsedhaṃ tripādaṃmadhyamaṃsmṛtaṃ // bhs_4.21 // athamañcārdhamutsedhaṃ trividhantatpracakṣate / tribhāgaikavidhānaṃsyād dvibhāgaṃbhāgikaṃbhavet // bhs_4.22 // antarecāṃgulāyāmaṃ tadardhaṃbhinnattikam / saṃyogārdhavihīnaṃsyād vidhāne 'bhyantaretathā // bhs_4.23 // prakṣālyapañcagavyena viśuddhaṅgabhanbhājanam / ālayātpramukhecaiva maṇṭapesamalaṅkṛte // bhs_4.24 // gomayenopalipyaiva puṇyāhaṃvācayettataḥ / raktabījānidhātūṃśca sannyasenmastravittamaḥ // bhs_4.25 // vaiṣṇavaṃviṣṇusūktañca pauruṣaṃsūktamuccaran / "viṣṇuryoni'mityuktvātu gabhaṃntranidhāpayet // bhs_4.26 // itiśrīvaikhānase bhagavacchāstrebhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre caturtho 'dhyāyaḥ atha pañcamo 'dhyāyaḥ prāsādalakṣaṇam. athavakṣyeviśeṣeṇa prāsādānāntulakṣaṇam / prasādaṅkuruteyena prāsādair atikīrtitam // bhs_5.1 // aṅgulabhedaḥ trividhantusamākhyātamaṅgulaṃsyātpramāṇataḥ / mānāṅgulantuprathamaṃ mātrāṅgulamataḥparam // bhs_5.2 // tṛtīyantusamākhyātaṃ dehalabdhapramāṇataḥ / rathareṇvaṇuraṣṭābhirīkṣāyū kāyavāstathā // bhs_5.3 // kramaśo 'ṣṭakuṇairviddhi mānāṅgulamitismṛtam / madhyamāṅgulimadhyantu paryamātrāṅguliṃsmṛtam // bhs_5.4 // pratimāyāvibhāgena tālagaṇyena? bhājanam / aṅgulantu samākhyātaṃ dehalabdhapramāṇataḥ // bhs_5.5 // prāsādamaṇḍapānāñca mānāṅgulavidhānataḥ / yāgopakaraṇānāstu mātrāṅgulavidhānataḥ // bhs_5.6 // dehalabdhapramāṇena pratimāṅkārayettathā / aṅgulaiḥkiṣkurityuktaṃ caturviṃśatibhistathā // bhs_5.7 // pañcaviṃśatibhiścaiva prājāpatyamudāhṛtam / ṣaḍvintiśadhannurmuṣṭhi saptaviṃśaddhanugranhaḥ // bhs_5.8 // hastānāṃlakṣaṇaṃproktaṃ mānāṅgulavidhānataḥ / ekatalādikalpanam trihastādisamārabhya navahastāntamevaca // bhs_5.9 // ayugmairathahastaistukuryādekatalaṃbudhaḥ / dvitalantutataḥkuryātsatrayodaśahastakaiḥ // bhs_5.10 // pañcādhikadaśaihanstaiprāsādassyāttribhūmikaḥ / talaṃpratyadhikaṅkuryāt ṣaḍḍhastantuviśeṣataḥ // bhs_5.11 // ādvādaśatalādevaṃ kuryādvistāramānakam / vistāradviguṇotsedha muttamantupracakṣate // bhs_5.12 // vistāraṃsaptadhākṛtvā dvādaśāṃśantumadhyamam / ekādaśāṃśamadhamaṃ vistāresaptadhākṛte // bhs_5.13 // ādvādaśatalādevamutsedhantuvidhīyate / prāṅmukhodaṅmukhaissūtraiḥ(?) padaṅkuryāttuṣoḍhaśam // bhs_5.14 // gabhangehassamākhyāto madhyamantucatuṣpadam / bāhyatodvādaśapadaṃ bhittyarthamupakalpayet // bhs_5.15 // ṣaḍbhiṣṣaḍbhistadhāsūtraiḥ(?) padānāṃpañcaviṃśatiḥ / navagabhangṛhaṃmathyebhittyarthaṃ śeṣamucyate // bhs_5.16 // trividhantusamākhyātaṃ? prāsādākṛtayastathā / nāgarandrāviḍañceti vesarañcatridhābhavet // bhs_5.17 // nthūpyantañcaturaśraṃsyān nāgaraṃsamudāhṛtam / kaṇṭhaprabhṛticāṣṭāśraṃ prāsādandrāviḍaṃbhavet // bhs_5.18 // kaṇṭhaprabhṛtivṛttaṃya dvesarantatpracakṣate / beraḥpūrvaṃsthitoyatra tatraberavaśādbhavet // bhs_5.19 // yāvadberantribhāgaikaṃ vistāraṃpīṭhamevahi / pīṭhasyatriguṇaṅgabhaṃn garbhārdhaṃbhittirucyate // bhs_5.20 // gabhangehatribhāgaikaṃ bhittiṃvātatrakārayet / agratomaṇḍapaṅkuryāt prāsādasamavistṛtam // bhs_5.21 // prāsādasya samāyāmaṃ daśāṃśaṃmukhamaṇḍapam / prāsādasyāgratodvāraṃ prakuryāllakṣaṇānvitam // bhs_5.22 // vrateruparisīmāntaṃ dvārasyotsedhaucyate / uttamandvāravistāramutsethārdhamudāhṛtam // bhs_5.23 // utsedhārdha daśāṃśena hīnaṃmadhyamamucyate / viṃśatyāparihīnaṃsyā dvistāramadhamaṃbhavet // bhs_5.24 // kāyañcāpyanukāyañca kuryādutsedhamānataḥ / bhāgamekamadhiṣṭhānamutse dhovasudhābhavet // bhs_5.25 // pādāyāmodvibhāgassyād bhāgaḥprastāraucyate / bhāgaḥkaṇṭhaitiproktaṃ dvibhāsaṃśikharaṃbhavet // bhs_5.26 // bhāgasthyūpiritikhyāta mevamutsedhaucyate / kāmamevaṃsamākhyāta manukāyamadhocyate // bhs_5.27 // kuryātprāsādavistāraṃ caturviṃśatibhāgikam / ekabhāgastuvistāraṃ bhāgamekantalantathā // bhs_5.28 // daśāṅgulaṃscāddvitale tritaledvādaśāṅgulam / yugāṅgulavivṛddhyātu kartavyaṃsyāttalaṃprati // bhs_5.29 // pādamasyatuviṣkaṃbha maṣṭabhāgaṃvihīnakam / staṃbhāgreṇaivagartavya manukāyapramāṇataḥ // bhs_5.30 // upānasyatuviṣkaṃbha magrepādadvayaṃbhavet / adhiṣṭhānantridhākṛtvā bhāgovaijagatībhavet // bhs_5.31 // kumudantudvitīyena bhāgenaivatukārayet / kṛtvāśeṣañcataṃbhānga mekāṃśainapaṭcaṭikām // bhs_5.32 // kuryātsārdhenakaṇṭhantu śeṣaṃvājinamucyate / pādabandhamitikhyātaṃ sarvakāryeṣupūjitam // bhs_5.33 // pratikramaṃvākartavya madhiṣṭhānapramāṇataḥ / jagatīntadvadevātha kumudaṃpṛttamucyate // bhs_5.34 // bhāgenapūrvavatkṛtvā caturthaṃśeṣamācaret / paṭṭikenaivakartavya megamastarikantathā // bhs_5.35 // dvābhyāṃpratimukhaṅkuryāt pratikramamidaṃbavet / adhiṣṭhānamitikhyātaṃ pādamānaṃpravakṣyate // bhs_5.36 // caturaśramathāṣṭāśraṃ vṛttañcaivatridhābhavet / kuṃbhayuktantathāke citkecitkuṃbhavihīnakam // bhs_5.37 // kaicidvaikuṃbhamaṇībhyāṃ yuktaṃpādaṃsmarantihi / vistāreṇasamaṃvāpi dviguṇaṃvāpimūlataḥ // bhs_5.38 // caturaśramadhohitvā vṛttamaṣṭāśramevavā / kartavyantuyadhāyukta mathavāṣoḍaśāśrakam // bhs_5.39 // pādānāmākṛtiḥproktā kuṃbhalakṣaṇamucyate / pādādhikamadhādhyarthaṃ pādonandviguṇantuvā // bhs_5.40 // dviguṇantusamutsedhaṃ pādaviṣkaṃbhamānataḥ / śrīkarañcandrakāstañca saumukhyaṃpriyadarśanam // bhs_5.41 // yathākrameṇanāmāni kartavyāniviśeṣataḥ / śrīkaraṃvṛttapādānāṃ kalāśrāṇāntathaivaca // bhs_5.42 // caṃndrakāntamathāṣṭāśraṃ somakhaṇḍamitismṛtam / atibhāreṣu staṃbheṣu priyadarśanamucyate // bhs_5.43 // kṛtvānavāṃśakaṅkuṃbhaṃ bhāgamekaṃhṛducyate / kuṃbhañcaturbhiraṃśaistu kaṇṭhabhāgamudāhṛtam // bhs_5.44 // āsyamekāṃśamityuktaṃ śeṣaṅkuryāddvidaṇḍam / ekenapadmakenaiva vṛttamekenavātathā // bhs_5.45 // vistṛtau staṃbhavistārau dviguṇaukuṃbhamucyate / adhyarthamāsyavistāraṃ hārodhāmūlapādavat? // bhs_5.46 // vistāramevamuktaṃsyānmaṇḍailankṣaṇamucyate / maṇḍaistripādamutsedhaṃ vistārantucatugunṇam // bhs_5.47 // tribhāgaikaṃbhavetpadmaṃ vetramekantathaivaca / bhāgāvāphalakārāmā vetrāvāpādarūpavat // bhs_5.48 // pādāgrakarmamānena skandhaṅkuryādvidhānataḥ / staṃbhāgrasamavistāraṃ vīrakāntantripādataḥ // bhs_5.49 // tadūrdhvepādatāṅkuryādvistāraṃpādavistṛtam / samantripādamardhaṃvā bodhikotsedhaucyate // bhs_5.50 // tridaṇḍamadhamāyāme caturdaṇḍantumadhyamam / uttamaṃpañcadaṇḍaṃsyā dbodhikotsedhaucyate // bhs_5.51 // jagatyantekumudānte paṭṭikānte 'thavāpunaḥ / jalaniryāṇamāgaṃnca nālaniganmanaṅkriyāt // bhs_5.52 // haṃsapādantripādaṃvā vitastirvāviśeṣataḥ / pratebānhyaviniṣkrāntyā nālīṃśailamayīntathā // bhs_5.53 // gajoṣṭhasadṛśākārāṃ siṃhākṛtimukhottarām / bhūtasiṃhopamāmūrdhvasāravārādhikārayet // bhs_5.54 // dvidaṇḍañcatridaṇḍaṃvā gabhangehetuveśmanaḥ / berodayasamaṃvātha dviguṇaṃvādhyarthamevavā // bhs_5.55 // praṇālamūlavistāraṃ tribhāgaikāgravistaram / vyāsatribhāgaṃbhāgonaṃ bahulantutribhāgabhām // bhs_5.56 // vārisaṃcāragaṃbhīratāraṃ jhajhanralakṣaṇam / animnonnatamābhitte stadātyaśraṅkramānnatam // bhs_5.57 // sarvavādyasamāyuktaṃ tadāmaṅgalavācakaiḥ / vāstuhomantataḥkṛtvā ācāryavūjayettataḥ // bhs_5.58 // śilpinaṃpūjayetpaścātsumuhūrtesulagnake / ācāryassuprasannātmā vāruṇaṃsūktamuccaret // bhs_5.59 // takṣakasthsāpayennālīṃ susnigdhāṃsudṛḍhāṅkramāt / beraprāsādagabhansya yāvattālasyacāvadhi // bhs_5.60 // dhārāntukevalaṅkuryād bhittautālasyadhīmataḥ? / śreṣṭhamadhyakaniṣṭhāni berasyasthāpanantridhā // bhs_5.61 // dhārādalasamāptautu sthāpanañcottamaṃbhavet / dvārabandhasyapūrvetu sthāpanaṃmadhyamaṃbhavet // bhs_5.62 // mūrdhopalasyapūrvetu sthāpanaṃsyātkanīyasam / yaḥkarotyanyathācāsmā dabhicārāyacaivahi // bhs_5.63 // evaṃnālañcasaṃsthāpya prastarañcottarādikam / viṣkaṃbhaṃpādavistāra mutsedhantrividhaṃbhavet // bhs_5.64 // uttamantusamotsedhaṃ tripādaṃmadhyamaṃbhavet / adhamañcārdhamutsedha muttamaṃsyādvidhānataḥ // bhs_5.65 // staṃbhāgraikatribhāgaikaṃ tasyordhvepaṭṭikābhavet / tatsamaṃniganmaṃproktaṃ paṭṭikālakṣaṇantvidam // bhs_5.66 // dvibhāgenatadūrdhvetu kartavyaṃpadmapaṭṭikam / dvidaṇḍantukapotaṃsyā dupānasamaniganmam // bhs_5.67 // śeṣaṃprastāramānantu kartavyaṃpañcabhāgikam / ekenapaṭṭikāṅkuryāt kaṇṭhamekenakārayet // bhs_5.68 // dvābhyāntadūrdhve kartavyamekāṃśenatupaṭṭikām / evaṃprastāramākhyātaṃ toraṇaṃvakṣyate 'thunā // bhs_5.69 // pāśvanyoḥpṛṣṭhataścāpi kartavyanto raṇantathā / prateruttarasīmānte toraṇasyāśrayobhavet // bhs_5.70 // vistārantutadardhaṃsyā dvistāraṃpañcabhāgikam / makarāṃśantriyaṃśena śeṣaṃpādamitismṛtam // bhs_5.71 // pādāntarāgramadhavāvistārantoraṇasyatu / pūrvoktamevakartavyaṃ makarāṃśapramāṇataḥ // bhs_5.72 // pramāṇanto raṇasyoktaṃ nāsikāyāstulakṣaṇam / vakṣyatetupramāṇena yathāśāstraviniścitam // bhs_5.73 // gabhangehārdhavistāraṃ mahānāsītikīrtyate / niganmantutadardhaṃsyāt tripādaṃsamamevacā // bhs_5.74 // śikhareṣu caturdhikṣu kuryādekāntunāsikām / vistārantutadardhaṃsyātka poteṣvaṣṭanāsikāḥ // bhs_5.75 // kūṭasyalakṣaṇaṃproktaṃ kūṭaśālaṃvidhīyate / kṛtvāprāsādaṣaḍbhāgamekabhāgaṃvidhīyate // bhs_5.76 // bhāgenakūṭaśālaṃ syādbhāgārdhaṃpañcamaṃbhavet / caturguṇaṃbhavetkūyaṃ śālāsyādgopurākṛtiḥ // bhs_5.77 // śālāvistāramānena pāśvanyonānsikābhavet / ekanāsikayāyuktaṃ pañjaraṃsamudāhṛtam // bhs_5.78 // tataḥkaṇṭhārdhamānena śikharaṃvardhayettataḥ / kaṇṭhāddvidaṇḍamityuktaṃ śikharasyatuniganmam // bhs_5.79 // niganmādvartanādbāhye vardhanantutadardhakam / sthūpiṅkubhasamāyuktaṃ kuryāddaṇḍaṃvidhānataḥ // bhs_5.80 // vistārantatpramāṇena śikharantatracocyataṃ / tadūrdhvekaṇṭhamityuktaṃ phalakācatadūrdhvataḥ // bhs_5.81 // krameṇakṛśatāṃ kuryādyānadantastumākṣmataḥ iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre pañcamo 'dhyāyaḥ atha ṣaṣṭho 'dhyāyaḥ. athaṣaṣṭho 'dhyāyaḥ mūdhenṣṭakāvidhiḥ athavakṣyeviśeṣeṇa kramaṃmūrdheṣṭakāvidheḥ / pramukheyāgaśālāñca kṛtvācaivavicakṣaṇa // bhs_6.1 // madhyevediṃprakalpyaiva sthūpikīlapramāṇataḥ / sabhyaṃprakalpyacaprācyā māghāraṃvidhivadyajet // bhs_6.2 // vedimadhyenyasedvidvān susnigdhānirvraṇādṛḍhāḥ / vaiṣṇavañcajapitvaivacatasraśceṣṭakāḥkramāt // bhs_6.3 // kiñcidagraṃbhavennimnaṃ mūlevaikiñcidunnatam / adhobhāgebhavetpṛṣṭa mūrdhvabhāgemukhaṃbhavet // bhs_6.4 // śālipiṣṭamayenātha lekhayedakṣarāṇitu / yakāraṃpūrvatolekhya rakārandakṣiṇenyaset // bhs_6.5 // lakāraṃpaścimelekhyavakāre cottarelikhet / lohajāndārujāṃvātha sthūpintatranyasedbudhaḥ // bhs_6.6 // pādāyāmasamandīghaṃn vistāraṃpādasammitam / agramaṅgulavistāra mānupūrvyātkṛśantathā // bhs_6.7 // caturaśraṃbhavenmūlaṃ tribhāgai kaṃsamaṃyathā / vṛttantadūrdhvataḥkuryāc chīlīpādamadhonyaset // bhs_6.8 // vistāratriguṇāyāmaṃ vistārasamavistaraṃ / taddvayenasamāyojya namaṃśūlaṃsthitaṃyadhā // bhs_6.9 // pañcagavyaissamabhyukṣya puṇyāhamapivācayet / vāstujomañcahutvaiva paryagnikaraṇañcaret // bhs_6.10 // mūrdheṣṭakāvidhānena homaṅkṛtvāvicakṣaṇaḥ / punaḥprabhātedharmātmā yajamānayutoguruḥ // bhs_6.11 // śilādīn saṃpragṛhyaiva vimāneropayettadhā / pāṇibhyāṃsaṃpragṛhyaiva prāṅmukhodaṅmukho 'pivā // bhs_6.12 // caturvedādimantraiśca śilā indrādiṣunyaset / dhruvasūktañjapitvātu mathyesthūpiṃnyasettadhā // bhs_6.13 // kāleśilpinamāhūya pūjayitvā viśeṣataḥ / śilādyuparivinyasya dṛḍhīkaraṇamācaret // bhs_6.14 // pādabandhegalecaiva vimāne paritaḥkramāt vimānadevāḥ / prācyāṃ viṣṇuṃ prakurvīta yasya garbhagṛhesthitiḥ // bhs_6.15 // dakṣiṇesatyamūrtestu paścimecā cyutasya ca / uttarecāniruddhasya sthitimevaṃ prakalpayet // bhs_6.16 // galepuruṣamūrtistu dakṣiṇe nārasiṃhakaḥ / paścime tu varāhaśca hayagrīvastathottare // bhs_6.17 // sukhasanasamāluktaṃ sarvālaṅkārasaṃyutam / vyāloddhvakoṇakañcaiva vīśaṃ vātha mṛgeśvaram // bhs_6.18 // vakratuṇḍaṃ ca durgāṃ cāpyagramaṇḍapabhittiṣu / sthitamevaṃ susaṃsthāpya yathālābhaṃ samarcayet // bhs_6.19 // dvāreṣu dvārapālānāṃ sthitimevaṃ prakalpayet / prāsādalakṣaṇaṃproktaṃ maṇḍapānāmathocyate // bhs_6.20 // staṃbhaiṣṣoḍaśabhiryuktaṃ maṇḍapaṃ śrīpratiṣṭhitam / dvādaśastaṃbhasaṃyuktaṃ bījāsanamiti smṛtam // bhs_6.21 // dvātriṃśadgātrasaṃyuktaṃ jayabhadretikīrtyate / ṣaṭtriṃśadgātrasaṃyuktaṃ nandyāvartaṃ suśobhanam // bhs_6.22 // caturbhiṣṣaṣṭibhistsaṃbhair yuktaṃśrībhadrakaṃ smṛtam / staṃbhānāṃ tu śatairyuktaṃ viśālamiti saṃjñitam // bhs_6.23 // prāsādavatsamākhyātaṃ prastāraṃ tatpramāṇataḥ / vājinopari kartavyaṃ dhārakastu kalāstathā // bhs_6.24 // staṃbhaviṣkaṃbhamutsedhaṃ caturbhāgenavistṛtam / tulāvistāramānena jayantīsyātsamonnatā // bhs_6.25 // tato daṇḍārdhabāhulya manumārgaṃ tadūrdhvataḥ / iṣṭakābhistadūrdhvaṃ tu chādayedgala kānvitam // bhs_6.26 // pādādhikamadhādhyardhaṃ dviguṇaṃ pādahīnakam / caturvidhamathāyāmaṃ kartavyaṃ maṇḍapasyatu // bhs_6.27 // āyāme tu yathāyuktaṃ staṃbhānāṃ vidhirucyate / dvihastaṃ vātrihastaṃ vā caturhastamathāpivā // bhs_6.28 // staṃbhāntaraṃ prakartavyaṃ yathāyukti viśeṣataḥ / evaṅkramātsamākhyātaṃ prākāramadhunocyate // bhs_6.29 // pākāraṃ paritaḥ kuryāt prāsādasya pramāṇataḥ / prākārasyatuvistāraṃ tasyadaṇḍamihocyate // bhs_6.30 // antarmaṇḍalamityāhu radhyardhaṃ daṇḍamānataḥ / antarbhāramitiprostaṃ madhyabhāraṃ dvidaṇḍata // bhs_6.31 // caturdaṇḍapramāṇena yuktā maryādabhittikā / mahāmaryādabhittissyātsaptadaṇḍapramāṇataḥ // bhs_6.32 // adhyardhadviguṇaṃ vāpi triguṇaṃ vā caturguṇam / mukhāyāmamiti proktaṃ prākārāṇāṃ viśeṣataḥ // bhs_6.33 // kapotā ntaṃsamutsedhaṃ bhittihastapramāṇataḥ / kūṭaśālāyutaṃ vāpi kuryātprākārasaṃyutam // bhs_6.34 // mūlajaṃ tu talotsedhaṃ hastamevaṃ vidhīyate / yathālābhonnataṃ vāpi pradhamāvaraṇaṃ smṛtam // bhs_6.35 // ṣaḍaṅgulaṃ kramātkuryānnyūnaprākārakaṃviduḥ / jalaniryāṇamārgaṃ syātpadānte taṭake 'pivā // bhs_6.36 // pradhamāvaraṇadvāraṃ pramukhekalpayettathā / dvitīyāvaraṇadvāro vyastaśchennāstidūṣaṇam // bhs_6.37 // vimānotsedhaturyaṃ vā podonaṃ cārthameva vā / pṛdhaggopurasaṃyukta mucchritaṃ tu samantuvā // bhs_6.38 // pañcaprākāramityevaṃ triprākāramathāpivā / triprākāreṣaḍaṅgulyaṃ tridhādhastalanimnagam // bhs_6.39 // prākārehucchrayaṃ vindyātkapotāntaṃ taduttamam / madhyamaṃ cotkarāntena kalaśāntaṃ tathādhamam // bhs_6.40 // evaṃ prākārasaṃgena tūtsedhaṃ trividhaṃ kramāt / utsedhātpañcabhāgaikaṃ caturaṃśakameva vā // bhs_6.41 // ṣaḍbhāgaikena vākuryāttrividhaṃ bhittivistaram atha vā / prāsādabhittistu tatsamaṃ bhittimeva ca // bhs_6.42 // garbhe 'ṣṭāṃśocchrayaṃ śreṣṭhaṃ saptabhāgedvimadhyamam / pañcabhāgaikamadhamaṃ balipīṭhaṃ tathābhavet // bhs_6.43 // garbhapañcatribhāgaikaṃ ... / navāṃśeṣaṭcaturbhāgaṃ madhyamādhamamuttamam // bhs_6.44 // tridhā paiśācikaṃ pīṭhāddhastamātraṃ kramādbhavet / dvihastāntaṃ trihastāntaṃ caturhastāntamucyate // bhs_6.45 // adhamaṃ madhyamaṃ śreṣṭhaṃ tridhā paiśācapīṭhakam / saptaviṃśatibhāgaiśca samamevaṃ samunnatam // bhs_6.46 // dvyaṃśaṃ ca pādukā jñeyaṃ caturaṃśaṃ janiṃ viduḥ / tṣaṃśaṃ tu kuṃbhamityāhu ścaturthaṅkaṇṭhameva ca // bhs_6.47 // ṣaḍbhāgaṃ karaṇetyāhurdvyaṃśaṃ valakameva ca / caturaṃśe kapotāśca aṃśecaivāgrapaṭṭikā // bhs_6.48 // adhyardhaṃ padmapuṣpantu ekārdhaṃ padmapuṣpakam / evaṃ samyagviditvātu bhāgebhāge vinirdiśet // bhs_6.49 // iti śrīvaikhānase bhagavaccāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre ṣaṣṭho 'dhyāyaḥ. atha saptamo 'dhyāyaḥ. atha saptamo 'dhyāyaḥ. parivārālayalakṣaṇam. athātaḥ parivārāṇāmālayasya ca lakṣaṇam / vimānātpādahīnaṃ vā tadardhaṃ vā samācaret // bhs_7.1 // varṇayuktaṃ tataśśreṣṭhaṃ kaniyovarṇahīnakam / someśānadvayormadhye viṣvaksenaṃ prakalbayet // bhs_7.2 // dvārasya dakṣiṇe cendra māgneyyāṃ pacanālayam / tasya paścimadeśetu pānīyasthānamevaca // bhs_7.3 // yāmye śayanamuddiṣṭaṃ tatpūrve yāgamaṇḍapam / aiśānye puṣpadeśantu dakṣiṇe vastrasaṃcayam // bhs_7.4 // īśānasomayormadhye sthāpanaṃ ... tathā / indrāgnyormadhyamecaiva dhānyasthānaṃ praśasyate // bhs_7.5 // sopānamadhye śrībhūtamarcayedbahirānanam / purastādgaruḍaṃ tasya devābhimukhamarcayet // bhs_7.6 // vimānapālān dikpālān bhāskareṇa samāyutam / cakraṃ dhvajaṃ ca śaṅkhaṃ ca bhūtaṃ vai bhūtanāyakam // bhs_7.7 // prathamāvaraṇe dehustattaddeśe samarcayet / utsavaṃ balimārabhya anapāyiviśeṣataḥ // bhs_7.8 // amitasyāpi tantatra pradakṣiṇamathācaret / devasya kaṇṭhasīmāntaṃ bāhyantaṃ stanasammitam // bhs_7.9 // nābhyantaṃ vā viśeṣeṇa parivārodayaṃ kramāt / dhātrādibhūtaparyantaṃ parivārānviśeṣataḥ // bhs_7.10 // varṇavāhanaketvādyairnāmanakṣatrapūrvakam / mayākriyādhikāre tu vyaktamuktantulakṣaṇam // bhs_7.11 // beralakṣaṇam-(śailādi bhedaḥ) atha vakṣye viśeṣeṇa beralakṣaṇamuttamam / śailajaṃ ratnajaṃ caiva dhātujaṃ dāravaṃ tathā // bhs_7.12 // mṛṇmayaṃ syāttathaiveti pañcadhāberamucyate / caturvidhaṃ tu śailaṃ syātsaptadhā ratnajaṃ tathā // bhs_7.13 // aṣṭadhā dhātujaṃ proktaṃ dārujaṃ ṣoḍaśocyate / mṛṇmayaṃ dvividhaṃ proktaṃ kramāllakṣaṇamucyate // bhs_7.14 // śailajalakṣaṇam śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ caiva catuṣṭayam / śailajaṃ bhedamākhyātaṃ tasya lakṣaṇamucyate // bhs_7.15 // gokṣīrasannibhācaiva śaṅkhakundendu sannibhā / śīlā śvetā samākhyātā sā tu vaśyapradāyikā // bhs_7.16 // japākusumasaṃkāśā śilā śoṇitasannibhā / bandhūkapuṣpapratimā jātihiṅgulikopamā // bhs_7.17 // śilā raktā samākhyātā jayadā lakṣaṇānvitā / pītā suvarṇasadṛśā rajanīcūrṇasannibhā // bhs_7.18 // śilā lakṣaṇasaṃyuktā dhanadhānyasukhapradā / māṣamudgala?saṃkāśā tathājaṃbūphalopamā // bhs_7.19 // bhṛṅga? mutpalasaṃkāśā prajāvṛddhikarāsmṛtā / śilā kṛṣṇā tu sarveṣāṃ sarvasiddhipradāyikā // bhs_7.20 // viprakṣatriyavaiśyānāṃ śūdrāṇāñca yadhāvidhi / śvetā raktā tathā pītā kṛṣṇā caiva yathākramam // bhs_7.21 // dvijānāṃ ca trivarṇānāṃ śilā raktā jayapradā / śvetā mokṣapradā proktā brāhmaṇānāṃ viśeṣataḥ // bhs_7.22 // etaintudhruvaberantu kārayedyadibhaktitaḥ / māṇikyaṃ ca pravālaṃ ca vaidūryaṃ sbhaṭikaṃ tathā // bhs_7.23 // maratakaṃ puṣyarāgaṃ ca nīlaṃ caiteṣuratnajāḥ / māṇikyaṃ śrīkaraṃ proktaṃ pravālaṃ vaśyakārakam // bhs_7.24 // ākarṣaṇaṃ tu vaiḍhūryaṃ sphāṭikaṃ putravṛddhidam / vidveṣaṇaṃ maratakaṃ staṃbhanaṃ pūṣyarāgakam // bhs_7.25 // nīlaṃ turamaṇaiḥ kāryaṃ ratnajānāṃ phalaṃ bhavet / eteṣāṃ kautukaṃ kuryā danyeṣāṃ ca vidhīyate // bhs_7.26 // haimaṃ raipyaṃ tathātāmraṃ kāṃsyaṃ caivārakūṭakam / āyasaṃ sīsakaṃ caiva trapukaṃ ceti dhātujam // bhs_7.27 // haimantu śrīpradaṃ proktaṃ raupyaṃ rājyapradāyakam / tāmraṃ putrasamaddhyarthaṃ kāṃsyaṃ vidveṣakārakam // bhs_7.28 // proccāraṇe cārakūṭa māyasaṃ kṣayakāraṇam / sīsaṃ nīraugakaraṇaṃ trapurāyurvināśanam // bhs_7.29 // evaṃ tu lohajaṃ proktaṃ tato dārujamucyate / devadāruśśamīvṛkṣaṃ pippalaṃ nandanaṃ tathā // bhs_7.30 // asanaṃ khadirañcaiva vakulaṃ śaṅkhi vātanam / mayūrapadmaḍuṇḍūka karṇikāraṃ tathaiva ca // bhs_7.31 // nibūkāñjanikācaiva plakṣamauduṃbaraṃ tathā / etairvarjyāstu? catvāro dvijātikramayogataḥ // bhs_7.32 // mṛṇmayaṃ dvividhaṃ proktaṃ pakvāpakvaṃ tathaiva ca / pakvaṃ ca nāśakaṃ caivam apakvaṃ sarvasiddhitam // bhs_7.33 // nimittadarśanam-(śubhanimittāni) yasmin deśe śilāstīti gacchenniścitamānasaḥ / prayāṇakāle śakunā śśubhāśśubha phalapradāḥ // bhs_7.34 // śubhavākyodakuṃbhāsthi gajarājadvijottamāḥ / carmamāṃsadadhikṣīra dundabhidhvanayaśśubhāḥ // bhs_7.35 // (aśubhanimittāni) aśobhanāṃstathāvakṣyeśapamānā yathāyati / vikīrṇakeśāvipraikyaghṛtatailāktadarśanam // bhs_7.36 // riktakuṃbhanirodhokti tailabhājanadarśanam / prayāṇakāle naṣṭāstu viparītaphalapradāḥ // bhs_7.37 // śubhe prayāṇaṃ kartavyaṃ sthitvā śobhanalakṣaṇam / śilāṃ prāpya śubhesthāne vāstuhomaṃ samācaret // bhs_7.38 // vaiṣṇavaṃ pauruṣaṃ sūktaṃ śrībhūsūktaṃ tathaiva ca / pariṣekaṃ tataḥkṛtvā kalaśān pañca sunyaset // bhs_7.39 // mṛdgandhākṣatajapyāṃśca sarvauṣadhyudakantathā / saṃsthāpyābhyarcya pādyādyai ntattaddevāṃ tsamarcayet // bhs_7.40 // abhiṣiñcecchilāṃ sūtre? muhūrtekaraṇānvite / atodevādimantreṇa śilāṃ chitvāvicakṣaṇaḥ // bhs_7.41 // adhobhāgaṃ mukhaṃ tatra śira ūrdhva prakalpayet / pūrvataścottare vātha śirobhāgaṃ prakalpayet // bhs_7.42 // mukhaṃ pṛṣṭhaṃ tathāpādaṃ pārśvaṃ caiva śirastathā / lāñchayitvā vidhānena tatastakṣaṇa mācaret // bhs_7.43 // bālā ca yuvatī vṛddhājñātavyā lakṣaṇānvitā / snigdhā mṛdvī natā caiva bālā kṣīrasvarātathā // bhs_7.44 // susvarā kā ntisaṃyuktā yuvatī sā śilā smṛtā / asitā jhargharā rūkṣā vṛddhā yā nissvarāśilā // bhs_7.45 // bālā kṣayapradā proktā yuvatī susamṛddhidā / kāryanāśakarī vṛddhā grāhyā jñātvāśilāstathā // bhs_7.46 // mūrdhanastakṣaṇaṅkṛtvā śilādoṣāṃntu lakṣayet / śilāṃ pralipyakṣīreṇa sarpiṣā sīsagairikaiḥ // bhs_7.47 // ekarātroṣitaśilāṃ saṃprakṣālyāṃbhasātataḥ / śilādoṣaṃ parīkṣyaiva kartavyaṃ vidhicoditam // bhs_7.48 // rekhābinduḥ kalaṅkaśca śilādoṣāḥ prakīrtitāḥ / maṇḍalaṃ tu bhavettatra yatra garbhaṃ vinirdiśet // bhs_7.49 // site tu maṇḍale sarporaktetu kṛkalāsakam / pīte tu maṇḍale godhā mañjiṣṭhe darduro bhavet // bhs_7.50 // kapile mūṣikā proktāsitavarṇe tu vṛścikaḥ / śvetaraktavimiśretu vṛścikaśśvetaraktake // bhs_7.51 // raktamiśretu maṇḍūko maṇḍalobhavet / siṃdūravarṇe khadyotaḥ kapote gṛhagaulikā // bhs_7.52 // guḍavarṇetu pāṣāṇaṃ nissvaśobhe jalaṃ bhavet / varjayedgarbha saṃyuktāṃ vimalair añcintāṃ tathā // bhs_7.53 // vimalaṃ hemakāṃsyākhyaṃ lohākhyaṃ catridā smṛtam / parīkṣyaivaṃ prakartavyameva meva pramāṇataḥ // bhs_7.54 // prāsādagarbhamānaṃ vā hastamānamathāpi vā / pratyekaṃ tritribhedaṃ syāddvāramānaṃ pravakṣyate // bhs_7.55 // dvārādadhyardhakaṃ caiva dvārātpādādhikaṃ tathā / madhyamaṃ ca kanīyassyāddvāramevaṃ vidhīyate // bhs_7.56 // adhamottamayormadhye tvaṣṭadhā kārayedbudhaḥ / kanīyastrīṇi vijñeyaṃ trīṇi madhyamakaṃ tathā // bhs_7.57 // trīṇi cottamakaṃ vidyādutsedhaṃ navathā bhavet / staṃbhādadhyardhakaṃ tuṅgamuttamaṃ tu viśeṣuḥ // bhs_7.58 // uttamādhamayormadhye dvāramānena yojayet / garbhagehasamaṃ madhyaṃ tripādaṃ cādhamaṃ bhavet // bhs_7.59 // pādādhikaṃ tu vijñeyaṃ śreṣṭhamevaṃ vidhīyate / (uttamādhamayormadhye dvāramānena yojayet) / hastamānaṃ tadhāvakṣye navahastaṃ tadhottamam // bhs_7.60 // ṣaḍaṅgulaissahānyāntu sārdhadvihastakāvadhi / evamutsedhamānantu sthāvarasya praśasyate // bhs_7.61 // jaṅgamānāṃ bhavennāma mūlaberavaśāttathā / biṃbodayaṃ caturviṃśadbhāgānaṣṭāṃśakaṃ tathā // bhs_7.62 // biṃbodayaṃ caturviṃśadbhāgānaṣṭāṃśakaṃ tathā / vedāṃśaṃ tu bhaveduccaṃ jaṅgamasya prakīrtitam // bhs_7.63 // mānāṅgulena saptādi dvidvyaṅgulavidhānataḥ / pañcāśatsavanāṅgulyā vidhissarvovidhīyate // bhs_7.64 // mūlaberāṃgulānmānamārabhyaikādaśāṃgulam / dvidvyaṅgulavivṛddhyātu saṣaṣṭitṣaṅgulaṃ? bhavet // bhs_7.65 // pratyekaṃ tu tribhedaṃ syāduttamādhamamadhyataḥ / utkṛṣṭaṃ navatuṅgaṃ syānmadhyamaṃ navatuṅgakam // bhs_7.66 // nikṛṣṭaṃ tu tathā proktaṃ saptaviṃśatituṅgakam / etairuttamamānaṃ syāsmadhyamaṃ ca tathaiva hi // bhs_7.67 // karmārcotsavasnānācca yojyaṃ syādanyadhā natu / adhamaistu bhavedyatra baliberaṃ vidhīyate // bhs_7.68 // mātrāṃgulena yanmāraṃ gṛhārcāṇāṃ tu nānyathā // bhs_7.69 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre saptamo 'dhyāyaḥ. athāṣṭamo 'dhyāyaḥ. athāṣṭamo 'dhyāyaḥ. pīṭhamānam atha pīṭhodayaṃ paścātthsānakasya viśeṣataḥ / bhuvaṅgasya samaṃ vātha adhyarthaṃ triguṇaṃ tu vā // bhs_8.1 // paritaḥ pāvayorasya nītvāvai bhāgamaṅgulam / dhruvārcāyāmaśeṣeṇa ṣaṇmānasahitaṃ śubham // bhs_8.2 // vakṣyāmi devyormānaṃ tatkaṇṭhāntaṃ nāsikāntakam / hanvastaṃ bāhusīmāntaṃ nābhyantaṃ vādha kārayet // bhs_8.3 // caturdhaikāṃśakaṃ vāpi tṛtīyaikāṃśakaṃ tu vā / dhruvārcāyāṃ viśeṣeṇa pīṭhamevaṃ prakalpayet // bhs_8.4 // caturaśraṃ suvṛttaṃ vā dalaiṣṣoḍaśabhiryutam / sthānakaṃ cāsanaṃ vāpi yānakaṃ vā samācaret // bhs_8.5 // garbhāgāratribhāgaikaṃ caturaśraṃ trimekhalam / tasyordhvavedivistāraṃ caturaṅgulameva hi // bhs_8.6 // utsedhaṃ tasya cārdhantuparitaścaturaṅgulam / vistārotsedhamānantu madhyenimnaṃ ṣaḍaṅgulam // bhs_8.7 // udīcyāntu pratīcyāntu vārimārgantu kārayet / prāṅmukhodaṅmukhaṃ sūtraṃ daśa sapta samarcayet // bhs_8.8 // madhye kalāpadaṃ brāhmaṃ parito daivikaṃ tathā / vaidāthikāśītipadaṃ mānuṣaṃ ca tathaiva ca // bhs_8.9 // padaṃ syāt ṣaṇnavatikaṃ ṣaṣṭiḥpaiśācikaṃ bhavet / arcāsthānaṃ tu brahmāṃśaṃ tridhā kṛtya ca daivikam // bhs_8.10 // tathaiva paścime bhāge madhye vā sthānakāya ca / asanaṃ vāpi ca tadhā devamānuṣamadhyame // bhs_8.11 // śayānaṃ mānuṣe pīṭhe sthāpayitvā viśeṣataḥ / dhruvārcane viśeṣeṇa nāgasūtrān samarpya ca // bhs_8.12 // koṣṭamekāna pañcāśadbhavati brāhmamandiram / daivikaṃ cāṣṭabhāgantu mānuṣaṃ cārtvijaṃ padam // bhs_8.13 // śeṣaṃ paiśācamevaṃ syācchāntipauṣṭikadaivikam / brahmasthāne viśeṣaṇa sthāpayedyogavīrakau // bhs_8.14 // bhogameva dhruvārcāyāṃ devamānuṣamadhyame / vīrakaṃ sthāpayedvidvān paiśāce kramaśassudhīḥ // bhs_8.15 // grāmamadhye dhruvārcāyāṃ sthāpayed bhogameva tu / yogapīṭhe dhruvārcā cettadgrāmasya vipadbhavet // bhs_8.16 // anyeṣāṃ tu dhruvārcāyāṃ bhogaṃ vā yogameva vā / ālayoddakṣiṇe vāpi vūrve vāpi prapāṃ tathā // bhs_8.17 // vediṃ tanmadhyame kuryādbiṃbādhyardhapramāṇataḥ / sabhyāgnikuṇḍaṃ tatprācyāṃ snānavediṃ tathottare // bhs_8.18 // bhūmiyajñaṃ ca kṛtvātu paryagni prokṣaṇaṃ caret / kalaśaissaptabhissnāpya vedyāmāropayettathā // bhs_8.19 // ācchādya navavastreṇa kautukaṃ bardhayettathā / prākṣīraśśāyayettatra śrībhūmyorubhayorapi // bhs_8.20 // mahākāyakṛte bere prokṣayetpañcagavyakaiḥ / anyatsarvakriyāṃ kṛtvāhautraśaṃsanamācaret // bhs_8.21 // ādimūrtyādi sarvāstamāvāhanamathācaret / avāhanakrameṇaiva nirupyājyāhutīryatet // bhs_8.22 // vaiṣṇavaṃ pauruṣaṃ sūktaṃ viṣṇusūktaṃ tathaiva ca / śrībhūsūktaṃ tato hutvā brāhmaṃ raudrantathaivaca // bhs_8.23 // nṛttairgeyaiśca vādyaiśca rātriśeṣaṃ vinīya ca / snātvā prabhāte tvācāryo devamutthāpya cādarāt // bhs_8.24 // garbhāgāraṃ praviśyaiva sthāpite vihite 'pi vā / nyasya pīṭhantu tanmadhye ratnādīnvinyasettadā // bhs_8.25 // dhruvasūktena saṃsthāpya ato devādimuccaran / tattanmantreṇa devyādīn sthāpayedvihite pade // bhs_8.26 // vidhinā cāṣṭabandhantu saṃyojyaiva tu pūrayet / antahomaṃ tato hutvā dadyādācāryadakṣiṇām // bhs_8.27 // śilbinaṃ ca samāhūya śarkarāṃ lepayetkramāt / śilāpratiṣṭhā caivaṃ syāddārusaṃgrahaṇaṃ tataḥ // bhs_8.28 // dārusaṃgrahaṇam candanaṃ khadiraṃ tālamasanaṃ / raktacandanam rājānaṃ ciribilvañca aśokaṃ stimitaṃ tathā // bhs_8.29 // khādiraṃ dhanvinaṃ caivaśirīṣaṃ padmakaṃ tathā / ityevamādayo vṛkṣā gṛhyante berakarmaṇi // bhs_8.30 // caṇḍālasthānapārśve tu duṣṭaprāṇiniṣevite / mātṛsthānasamudbūte? śmaśāne devamandire // bhs_8.31 // kūpavāpītaṭākānte munivāse sahālaye / yogasthānapade dharmaśālāyāṃ mārgamadhyame // bhs_8.32 // pretabhūtālaye corasattvānāṃ ca niṣevite / prasthānaśalabhasthāne kalpāsdhinilaye 'pi ca? // bhs_8.33 // sauṣṭābhūtasamudbhūtadeśe? rauṇika deśake / evaṃ sthāne samudbhūtaṃ na gṛhṇanti drumaṃ tataḥ // bhs_8.34 // pādānapāvanaṃ tardhi maśaneryātipīḍanam / asākṣikaṃ sarpanilayaṃ bahuvalmīka saṃyutam // bhs_8.35 // sujanaṃ taruṇaṃ rūkṣaṃ bahupakṣasamākulam / asthiraṃ bahucakraṃ ca suśākhaṃ caikaśākhinam // bhs_8.36 // karmāntaragṛhitaṃ ca karmāntaraprayojanam / evamīdṛgvidhaṃ vṛkṣaṃ varjayedberakarmaṇi // bhs_8.37 // āmūlāgraṃ samaṃ vṛttamṛjuṃ caiva pradakṣiṇam / vistārayāmasaṃpannaṃ śubhāyaiva samāyutam // bhs_8.38 // sumadhyavayasopetaṃ kālapuṣpaphalapradam / īdṛgvidhaṃ mahāvṛkṣaṃ śūlārthaṃ parigṛhṇate // bhs_8.39 // evaṃ lakṣaṇa saṃpannaṃ drumaṃ gatvā prasannadhīḥ / tanmūle gomayenāpi lepayeccaturaśrakam // bhs_8.40 // divyalakṣaṇasaṃyuktaṃ drumaṃ kṛtvā pradakṣiṇam / "vanarājebhya' ityuktvāpāyasaṃ ca baliṃ dadet // bhs_8.41 // paraśaṃ ca samādāya secayetpañcagavyakaiḥ / mūlamantraṃ japitvā tu dhmāyedviṣṇuṃ parātparam // bhs_8.42 // paraśuñca samādāya bhedayettu vicakṣaṇaḥ / payaḥ parisrave tatra śubhamevaṃ vidhīyate // bhs_8.43 // śoṇitaprasrave tatra nirdaśedaśubhaṃ punaḥ / pūrvaṃ tupatanaṃ śastamāgneyyāṃ tu bhayāvaham // bhs_8.44 // yāmyāyāṃ maraṇaṃ vindyānnairṛtyāṃ vyādhimādiśet / paśmimetu janānāṃ tu kṣutpipāsāvivardhanaṃ // bhs_8.45 // vāyavye ca bhavellābha uttare dhanadhānyakaṃ / aiśānyāṃ śāntikaṃ tatra sarvavṛddhikaraṃ nṛṇām // bhs_8.46 // tadvṛkṣapatane kālekośassarvomṛdurbhavet / sihavyāghragajādīnāṃ sarvasaṃpatkaraṃ bhavet // bhs_8.47 // vṛkṣāgraṃ bhevayitvā tu tvacaṃ samyagvyapohya ca / prakṣālyavāriṇā śvetacandanenānulepayet // bhs_8.48 // śvetavastreṇa saṃdeṣṭya jayamaṅgalaghoṣaṇaiḥ / rathevā śakaṭe vāthaskanthe vā kṣipya veśayet // bhs_8.49 // grāmaṃ pradakṣiṇaṅkṛtyā svastisūktaṃ samuccaran / śiṣṭacchāyesame deśetālukopariśāyayet // bhs_8.50 // hemarūpyakṛtaṃ śūlaṃ sarvasaṃpatsamṛddhidam / lohairanyairnakartavya mabhicārasya kāraṇam // bhs_8.51 // viṣṇuśūlaṃ tu keśānāṃ śreṣṭhaṃ paṭṭikameva ca / dhyeyaṃ meḍhrādayaśbordhvaṃ samaṃ bhāgasya yattrayam // bhs_8.52 // ūrukeśāntaparyantaṃ tasyārthaṃ ca takaṃ mukham / sarandhrayavakaṃ cordhve mānaśūlaṃ śirodharam // bhs_8.53 // hikkāyāṃ ṣaḍyavaṃ pañcāṅgulaṃ nābhyantakaṃ matam / trayodaśāṅgulayavaṃ tato meḍhrantu nābhyadhaḥ // bhs_8.54 // yonernābhesturyādaśraṃ brāhmamaṣṭaumataṃ tataḥ / hikkāstaṃ vaiṣṇavaṃ bhāgaṃ tato vṛttaṃ śivāṃśakam // bhs_8.55 // uṣṇīṣaṃ mātṛkaṃ śūlaṃ sthānādīnāṃ sanātanam / sthānāsanaśayānānāṃ caturaśrāṣṭavartulam // bhs_8.56 // yathākrameṇa yuñjīyādevaṃ vā pūrvamuktavat / sarveṣāṃ devatānāṃ ca sāmānyaṃ ca turaśrakam // bhs_8.57 // caturmātrārdhavistāraṃ śūlamūlaviśālakam / agratāraṃ caturmātramaṣṭāṃśonamathāpi vā // bhs_8.58 // dvātriṃśadaṅgulāyāmaṃ vakṣodaṇḍasya cocyate / tarma? vistṛtayorbāhye mātṛsūtrasamordhayoḥ // bhs_8.59 // vakṣodaṇḍāyataṃ svena mukhena dviguṇaṃ matam / uktvāsamantu bāhyagretatsaptāṃśavihīnakam // bhs_8.60 // tāraṃ saptāṅgulaṃ teṣāṃ yena sārthaṃ trimātrakam / ṣoḍhaśāṣṭa caturmātrāyāmatārasamanvitam // bhs_8.61 // kaṭidaṇḍaṃ bhavettasya pārśvamadhyamanimnakam / kṛtvaiva nimnakaṃ vakṣodaṇḍamadhye prakalpayet // bhs_8.62 // śeṣayorvaṃśadaṇḍe tu nābhyantaṃ nimnamadhyakam / dakṣiṇe mūlamadhye tu agraṃ kuryāddvayorapi // bhs_8.63 // vakṣodaṇḍasyamūlāgre śikhā sūdasradāyatam / kālāṅgulakalātāraṃ kalārdhavipulaṃ matam // bhs_8.64 // evaṃ caturbhujaṃ kṛtvādvibhuje dviśikhaṃ tathā / catasraśśibikā stasmāttasyā mevāṣṭabāhuke // bhs_8.65 // yāvanto bāhavastasmiṃ stāvatyaśca śikhā matāḥ / adhyardhāṅgulavistāraṃ śikhāyāmaṃ tadeva hi // bhs_8.66 // kaṭidaṇḍaṃ śikhāyāmaṃ tāre dvitṣaṅgule kramāt / vina?dvimātrameva syāddviśikhaṃ kaṭidaṇḍakam // bhs_8.67 // śroṇibhāgādadhastena śeṣayedvaṃśadaṇḍakam / ūrudaṇḍālayaṃ saptaviṃśadaṅgulamucyate // bhs_8.68 // jānubhāgaṃ tato jaṅghā pyūrdhvadaṇḍasamāyatā / pādabhāgābhave dūrurjaṅghayorjhānumānakam // bhs_8.69 // āropya mānayejjānudaṇḍasyāsaṃbhavādapi / pādadaṇḍe samāropya mānayettalatuṅgakam // bhs_8.70 // ūrudaṇḍaviśālaṃ syānmūlebhāgaṃ tadaśrake / kalāṅgulaṃ tadekaṃ syājjaṅghāmūlaviśālakam // bhs_8.71 // kalāviśālaṃ jaṅghāgraṃ kalāyāmaṃ daśāṅgulam / trimātrakalamūlasya tāramagre 'dhikāṃgulam // bhs_8.72 // saptaviṃśati vāgroṣaṃ daṇḍadīrghaṃ tataḥ kalā / korparassyātprakoṣṭhasya dīrghaṃ daśakalāṅgulam // bhs_8.73 // prakoṣṭhabāhvairāropya korparaṃ jānuvadbhavet / tṣaṅgulaṃ dvyaṅgulaṃ bāhudaṇḍamūlāgravistaram // bhs_8.74 // prakoṣṭhaṃ daṇḍamūlasya viśālaṃ cadvimātrakam / adhyardhāṅgulamagrasya viśālaṃ lakṣaṇānvitam // bhs_8.75 // vakṣodaṇḍaśikhāmadhye bāhumūlagate śikhe / bāhumūlagatābhyāṃ tu vakṣodaṇḍaśikhāgatām // bhs_8.76 // śeṣayedagrabhāgebhyaḥ korpare śeṣayettataḥ / prakoṣṭhamūlagābhyāṃ tu vakṣodaṇḍaśikhāgatām // bhs_8.77 // kaṭidaṇḍorudaṇḍābhyāṃ taccheṣaṃ bāhudaṇḍavat / jānukorparamuddiṣṭaṃ tasyatu dviśikhematam // bhs_8.78 // śeṣayennalakānāntu prakoṣṭhe tu bhavedbudhāḥ / prasāritānāṃ pādānāṃ jānusandhautu gṛhyatām // bhs_8.79 // tathaiva visṛjānāṃ ca budhānāṃ korparaṃ matam / sthānādīnāṃ kramāschūlasaṃghātaṃ vakṣyate 'pi ca // bhs_8.80 // vaṃśadaṇḍaṃ tathā vakṣye daṇḍaṃ ca kaṭidaṇḍakam / jānudaṇḍadvayaṃ caiva pādadaṇḍadvayaṃ tathā // bhs_8.81 // bāhudaṇḍāśca catvāra ścatvāraśca prakoṣṭhakāḥ / tathā caraṇadaṇḍau dvau daṇḍāssapta daśa smṛtāḥ // bhs_8.82 // kaṭidaṇḍārdhamārabhya yāvadāsīnarapi / tārassyātpṛṣṭhaphalakā tāramūrau ca bandhayet // bhs_8.83 // kaṭidaṇḍādadhastācca vakṣodaṇḍadharas tathā / yojayedupayānīlaṃ? pṛṣṭhato vṛttameva vā // bhs_8.84 // vaṃśadaṇḍaṃ tathā tena kleśayedviśikhena tu / śikhāgrasuṣīre kīlaṃ lohaṃ vā skāmathāpi vā // bhs_8.85 // dārḍhyārthaṃ yojayecchūlaṃ sthitaṃ vai śūlakarmaṇi / anyatkīlaṃ tu suṣiraṃ kartavyaṃ kathañcana // bhs_8.86 // evaṃ sthānasya saṃproktamāsanasya pravakṣyate / meḍhramūlādadhomūlaṃ nāhamaṣṭāṃgulaṃ bhavet // bhs_8.87 // bhāgamāsanamānasya bhāgaṃ śvabhrapraveśanam / meḍhrasūtrasame samyak śeṣayetkaṭidaṇḍakam // bhs_8.88 // kaṭidaṇḍaśikhāhyūru daṇḍamūlaśikhāni ca / āsane śayane caiva jānusandhiḥ praśasyate // bhs_8.89 // ekonaviṃśatiśśūladaṇḍānāṃ tu samākṛtiḥ / neṣyate korpare saṃdhiśayane daṇḍahastake // bhs_8.90 // tasmādatha daśa proktā śūlasaṃkhyā caturbhuje / pañcānye dvibhuje daṇḍa daṇḍā haste caturdaśa // bhs_8.91 // dakṣiṇe vakṣodaṇḍasyāyatamekādaśāṃgulam / śikhā pūrvavaduddiṣṭā bāhumūlaśikhānvitā // bhs_8.92 // tayorupari cābhogaṃ chāyayecchāstravittamaḥ / kaṭīḍaṇḍadvayādanyat sthānasyoktavadācaret // bhs_8.93 // uktaṃ hi śayane yāne vakṣyatetha trivikramam / uddaṇḍasyorudaṇḍasya śikhā bhāgāyate smṛte // bhs_8.94 // tāvatyaḥ kaṭidaṇḍasya śikhāyāssamyaganvaye / tadāyataṃ tu kāryārthaṃ taladaṇḍaṃ tu taddvitam // bhs_8.95 // sthitāṅghristhsitimān proktaśśeṣaṃ cedaṃ śayānavat / evamaṣṭabhujopetaṃ caturbhujasamanvite // bhs_8.96 // śūlasaṃkhyānurūpeṇa yojayettu vicakṣaṇaḥ / śūlaṃ cakratanau vakramavakre vakratāṃ nayet // bhs_8.97 // strīṇāṃ śūlavibhāgantu lakṣmyādīnāṃ pravakṣyate / nāsāmānavibhāgaṃ ca śūladaṇḍāyataṃ matam // bhs_8.98 // bhāgatāraṃ bhavedvaṃśaṃ daṇḍaṃ taccaturaśrakam / yaduktaṃ bāhuparyantaṃ tāraṃ tasmāddvipārśvayoḥ // bhs_8.99 // bāhumūlaviśālārdhaṃ tyaktvā yāvattadantaram / tāvattu paramaṃ vakṣodaṇḍasyāyāmamucyate // bhs_8.100 // kacchāṃśonaṃ karākāraṃ kaṭidaṇḍāyataṃ matam / ūrutāraṃ tu turyāṃśā dūrudaṇḍaviśālakam // bhs_8.101 // jaṅghādaṇḍaṃ tribhāgaikaṃ tāvaśce?daṣṭāṃśadaṇḍakam / mūlameva mataṃ caiṣāmagramaṣṭāṃśahīnakam // bhs_8.102 // pārśvadaṇḍaṃ na yoktavyaṃ strīṇāṃ śūle kathaṃ cana / puruṣāṇāṃ prayoktavya madhyardhāṅgulivistaram // bhs_8.103 // sarveṣāmasi tālānāṃ śūlamevaṃ vidurbudhāḥ / bhuvaṅgasya samaṃ proktaṃ sthānake pīṭhakonnatam // bhs_8.104 // bhuvaṅgoparitālaṃ syāddhruvapīṭhasya connatiḥ / dhruvaberasya pādasya pratidikcaturaṅgulam // bhs_8.105 // vistāramūrdhvavedyāntu padmapatradalair yutam / maṇḍalaṃ caturaśraṃ vā pīṭhaṃ kuryāttadarhakam // bhs_8.106 // daivikaṃ tu tridhā kṛtvā dvibhāgaṃ puratastyajet / apare sthānakaṃ sthāpya madhyabhāge 'tha vā pulaḥ // bhs_8.107 // devamānuṣayārmadhye vā'sanaṃ saṃprakalpayet / kiṃ ciddaivikasaṃyukte mānuṣe śayanaṃ smṛtam // bhs_8.108 // evaṃ samyagviditvaiva māsane ca pravakṣyate / dhruvaberaṃ tathā kṛtvā cordhvaṃ siṃhāsanocchrayam // bhs_8.109 // tadarhavistṛtaṃ prokta mupadhānena saṃyutam / pādāśrayeṇa pīṭhena padmākārau? ca saṃyutam // bhs_8.110 // yathāsaindaryakaṃ kṛtvā śeṣaṃ yuktyā samācaret / berāyāmaṃ caturbhāgaṃ śayanocchrāyamucyate // bhs_8.111 // tatturīyāṃśakotsedhaṃ śirobhāge viśeṣataḥ / pādayorubhayoścaiva samaṃ tatraiva mūhya ca // bhs_8.112 // śeṣabhogaṃ trirāveṣṭya pañcavarṇasamāyutam / adhaḥpucchaṃ śiraścordhvaṃ sarpadehe tu veṣṭite // bhs_8.113 // tadutsaṃgagataṃ devaṃ śayānaṃ saṃpracakṣate / phaṇānāṃ pañcakaṃ kuryādviṣavegasamanvitam // bhs_8.114 // evameva prakurvīta sthānāsanaśayānakān / pīṭhaṃ kṛtvā prayatnena sthāpanāraṃbhamācaret // bhs_8.115 // aṅkurānarpayitvaiva yāgaśālāṃ prakalpayet / śilāsthāpanasārgeṇa sarvaṃ kṛtvāprayatnataḥ // bhs_8.116 // athācāryaḥprabhāte tu snātvā nityaṃ samāpya ca / yajamānasamāyukto garbhagehaṃ praviśya ca // bhs_8.117 // sthānāsanaśayānānāṃ padamuktaṃ vicārya ca / pīṭhaṃ tadarhakaṃ kuryādyuktenaiva vidhānataḥ // bhs_8.118 // pratiṣṭhoktakrameṇaiva ratnanyāsaṃ samācaret / ācāryasthāpakādīnāmṛtvijāṃ dakṣiṇāṃ dadet // bhs_8.119 // śūle sārthaṃ samādāya gāyatrīṃ vaiṣṇavaṃ japan / sthāpayeddevadevasya śūlaṃ devyostataḥkramāt // bhs_8.120 // ādhāradaṇḍayoḥ paścācchiṣṭadaṇḍānniyojayet / puṇyāhaṃ vācayitvātu sabhyamagniṃ visṛjya ca // bhs_8.121 // tataśśilpinamāhūya śāstrīyaṃ priyadarśanam? / vastrairābharaṇaiścāpi pūjayitvānvavekṣya ca // bhs_8.122 // rajjubandhādikaṃ karma beroktaṃ tatra kārayet / atrānuktaṃ tataḥ kuryācchilpaśāstroktamārgataḥ // bhs_8.123 // iti śrīvaikhānase bhagavacchāstre bhṛsuproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre 'ṣṭamo 'dhyāyaḥ. atha navamo 'dhyāyaḥ. atha navamo 'dhyāyaḥ. rajjubandhanam athātas saṃpravakṣyāmi rajjubandhavidhiṃ kramāt / yathoktaṃ ca mṛdassarvāssamāhṛtya vidhānataḥ // bhs_9.1 // saṃpiṣya śodhayitvaiva yathoktaṃ sarva mauṣadham / cūrṇāni ca yathoktāni kaṣāyāṇi vidhānataḥ // bhs_9.2 // yojayitvā yathābhāgaṃ gavyairapi ihaivaca / niryāsena kapiddhasya yuktaṃ nādeyavāriṇā // bhs_9.3 // peṣayitvā mṛdā samyaksaṃpiṣya ca vidhānataḥ / sādhayitvātha vā vāmaṃ sārdhaṃvāpi nidhāya ca // bhs_9.4 // nālikerasya sāreṇa trivṛtāṃ rajjumāharet / sarajjuṃ bandhayec chūlaṃ yathātatsudṛḍhaṃ tathā // bhs_9.5 // bandhayitvāṣṭabandhaṃ ca śūlamālipya sarvaśaḥ / mṛdaṃ ca tāṃ samādāya śūla mālopayettathā // bhs_9.6 // śūlopari pramāṇaṃ yaccaturbhāgaṃ vibhajyaca / tattribhāgaṃ mṛdākuryā drajjubandhasamāyutam // bhs_9.7 // ghaṭaśarkarayā vastramauktikair varṇakair yutam / pūraye danyabhāgaṃ ca tatpramāṇavidhānataḥ // bhs_9.8 // śarkarāṃ ca samālipya paṭaṃ saṃyojya pūrvavat / mauktikākṛti mālipya bhūṣaṇāni prakalpyaca // bhs_9.9 // yathoktena vidhānena varṇānapi suyojayet / mṛṇmayaṃ dhravaberaṃ cetkāraye devamaiva tat // bhs_9.10 // ardhacitraṃ na kurvīta dhruvaberaṃ tu mṛṇmayam / śūlārdhaṃ tu dvayaṃ kuryāttāmranālasamāyutam // bhs_9.11 // khādiraṃ tāmradaṇḍaṃ vābhittisthaṃ sudṛḍhaṃ caret / chidraṃ kṛtvātadādhāre śūlaṃ yantreṇa yojayet // bhs_9.12 // dṛḍhaṃ tadyojayitvaiva berapṛṣṭhasya madhyame / tatpṛṣṭheskandhamadhye ca tadādhāreṇa yojayet // bhs_9.13 // śūle chidraṃ nakartavyaṃ kuryācchetsa vinaśyati / tāmreṇa dhruvaberaṃ cenmadhūcchiṣṭavidhānataḥ // bhs_9.14 // mṛṇmayaṃ dvividhaṃ prokta mapakvaṃ pakvamityapi / pūrvoktaṃ mṛṇmayaṃ yattadapakva mabhidhīyate // bhs_9.15 // mṛdākṛtvāgvinādagdhaṃ yattatpakvamitīritam / apakvaṃ mṛṇmaye viṣṇoḥ kārayettu vidhānataḥ // bhs_9.16 // yadi pakvaṃ tu kuryācchettadvināśakaṃ bhavet / yogādisthānāni sthānaṃ caturvidhaṃ vindyādyogaṃ bhogaṃ tathaiva ca // bhs_9.17 // sṛṣṭiḥ saṃhāra ityeṣāṃ sthānabhedaḥ pravakṣyate / sarvato bhadrakaṃ nandyāvartakaṃ śrīpratiṣṭhitam // bhs_9.18 // svastikaṃ parvatākāraṃ vṛttabhedaṃ tathaivaca / pralīnaka mathodyogaṃ padmañcaiva caturmukham // bhs_9.19 // brahmādīśānaparyantaṃ krameṇaiva niveśayet / yogakāntaṃ bhavedyogaṃ sthānakasya vidhīyate // bhs_9.20 // caturaśraṃ vṛttagehaṃ prāsādaṃ sthānakasya tu / āsanānāṃ caturbhedaṃ pūrvoktena krameṇa tu // bhs_9.21 // pralīnaṃ sarvatobhadraṃ vimānaṃ vā caturmukham / viṣṇuchandavimānaṃ ca śrīpratiṣṭhitakaṃ tathā // bhs_9.22 // parvatākṛtikañcaiva nandyāvartaṃ tathaiva ca / mahāpadmavimānaṃ ca pralīnaka vīmānakam // bhs_9.23 // aṣṭāṅgaṃ sarmatobhadraṃ citraśilpaṃ tathaiva ca / mahāpadmaṃ ca vṛttaṃ ca caturmukhavimānakam // bhs_9.24 // evaṃ vimānakaṃ caiva āsanasya vidhīyate / svastikaṃ vṛttabhadraṃ ca vṛttagarbha mavedikam // bhs_9.25 // prekṣya gṛhālpabhūrājachandaṃ ca śrīpratiṣṭhitam / martalaṃ ca śanairyogaṃ mārtāṇḍaṃ ca catuṣphuṭam // bhs_9.26 // gaṇikāviśālaṃ saṃśuddhaṃ svastikaṃ dhvajamānakam / evamākhyāya tantrāṇi vartulādyāyutāni ca // bhs_9.27 // śayānakena yogyāni kathitāni manīṣibhiḥ / āyādivicāraḥ āyavyayādi ṛkṣāṃścayoniḥ paścādvidhīyate // bhs_9.28 // berodayaṃ triguṇitaṃ śiṣṭamāyaṃ nage hṛte / caturbhirguṇitaṃ sapta sauravārādikaṃ dinam // bhs_9.29 // berocca maṣṭaguṇitaṃ saptaviśadibhirhṛtam / śiṣṭa maśvyādibhaṃ vindyāttaccheṣaṃ syāccaturguṇam // bhs_9.30 // randhrehṛte navāṃśaṃ taccheṣaṃ bhāṃśayugairhṛtam / berodayaṃ triguṇitaṃ yonissyā daṣṭabhirhṛtam // bhs_9.31 // āyādhikye śubhaṃ prokta mṛṇavṛddhir vyayādhike / vāreṣu saurisūryārairvinānye śubhadāssmṛtāḥ // bhs_9.32 // taskaraṃ bhuktiśaktī ca dhanaṃ rājyaṃ klibādi ca / nirhṛtya cādhanaṃ preṣyaṃ tannāmasadṛśaṃ phalam // bhs_9.33 // nāmakartṛnṛparkṣādyā nāmarkṣānuguṇaṃ bhavet / yadākāraṃ dhruvākāraṃ tadākāraṃ ca kautukam // bhs_9.34 // āsane sthānakaṃvāpi śayāne sthāna māsanam / deve sthite na devyau ca āsīne sthānakāsane // bhs_9.35 // viparītaṃ na kurvīta sarvaśāstraviśāradāḥ / tālaniyamaḥ śreṣṭhaṃ prādurbhavaṃ tālaṃ kevalaṃ keśavasya tu // bhs_9.36 // taddevīnāṃ sarasvatyā madhyamaṃ daśatālakam / candrendrānalakīnāśavaruṇānilaśūlinaḥ // bhs_9.37 // ṛṣayo vasavo rudrā mārkaṇḍeyo 'mito bhṛguḥ / āryāścaiva guho hīnadaśatālamitā matāḥ // bhs_9.38 // maruto 'pi ca yakṣeśadevavadhvaśśubhāgrahāḥ / tadhānyetu tridhā sādhyā navatālamitā matāḥ // bhs_9.39 // daityayakṣeśa? randhāśca siddhagandharvacāraṇāḥ / kujārkarāhava śśreṣṭhanavatālena sammatāḥ // bhs_9.40 // navatālair munīṃścaiva gaṇāṃścaiva tu mānayet / uṅgāścāraṇāścānye navatālamitodayāḥ // bhs_9.41 // martyāścāṣṭāyatāḥ proktāḥ pretānāṃ saptatālakam / ṣaḍyamāḥ kubjakāḥ proktā vāmanāḥ pañcatālagāḥ // bhs_9.42 // bhūgatānāṃ catustālaṃ kinnarāstu tritālakāḥ / kūśmāṇḍā dvitayāścaiva kabandhā stvekatālakā? // bhs_9.43 // śreṣṭhamadhyakaniṣṭhāni tritālānāntu tatra nai / pravakṣyāmi madhūcchiṣṭakriyāṃ pratividhānataḥ // bhs_9.44 // yajamānagṛhevāpi ālaye vā manorame / alaṅkṛtya vitānādyaiḥ kuṇḍa maupāsanaṃ kriyāt // bhs_9.45 // āghāraṃ vidhivatkṛtvā vaiṣṇavaṃ ca yajettathā / viṣṇusūktaṃ ca hutvātu brāhmaṃ raudraṃ tathaiva ca // bhs_9.46 // vīśaśaiṣikacakrāṃśca vighneśaṃ ca suhūyate / tasyāgner dakṣiṇe kuryā dvrīhibhi sthsaṃḍilaṃ tathā // bhs_9.47 // caturaśraṃ tato vṛttaṃ samāstīrya yathā śubham / cakraśaiṣikavīśāṃśca krameṇaiva supūjayet // bhs_9.48 // śodhitaṃ tu madhūcchiṣṭa mādāya praṇavena tu / "iṣetvorje'tveti mantreṇa pradhānāṃgaṃ prakalpayet // bhs_9.49 // akṣarāṇi ca sannyasya caivaṃ dhyātvābhimṛśya ca / vaiṣṇavaṃ ca tato hutvā devā nanyān visṛjya ca // bhs_9.50 // devyādīn pārṣadāṃ statra tattanmantreṇa hūyatām / tatsiddhaṃ śilpihaste tu nidhāyaiva hariṃsmaran // bhs_9.51 // yathā nagendriyaṃ grāhyaṃ yoniṣveva samarpayet / tathā tantu gṛhītvaiva sthāpanīyantu garbhakam // bhs_9.52 // mānonmānapramāṇena matimān śilpinācaret / śanairālipya saṃśoṣya mṛdbhiśca bahirāyasaiḥ // bhs_9.53 // paṭṭairābaddhya vidhinā punarālipya śoṣayet / yajamānānukūlarkṣe pūrvavaddhoma mācaret // bhs_9.54 // tathā tulyaṃ ca saṃsthāpya jalatulyakrameṇa vai / yuktāṃ siddhiṃ ca saṃprāpya taṃ ca garbhaṃ pratāpayet // bhs_9.55 // śanair mṛdbhedanaṃ kṛtvā vidhinā beramāharet // bhs_9.56 // iti śrīvaikhānase phagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre navamo 'dhyāyaḥ. atha daśamo 'dhyāyaḥ. atha daśamo 'dhyāyaḥ. aṅkurārpaṇam ataḥparaṃ pravakṣyāmi bhūparīkṣādikarmaṇām / devadevasya viṣṇortu vidhinā cāṃkurārpaṇam // bhs_10.1 // navame saptamevāpi pañcame vātṣahe 'tha vā / ālayābhimukhe vāpi aiśānye cottare 'pi vā // bhs_10.2 // rudrahastaṃ dvijātīnāṃ nṛpāṇāṃ navahastakam / vaiśyānāṃ munihastantu śūdrāṇāṃ pañcahastakam // bhs_10.3 // ṣoḍaśastaṃbha saṃyuktaṃ caturdvārasamāyutam / maṇḍapaṃ vāta kūṭaṃ vā prapāṃ vā vidhinā caret // bhs_10.4 // gomayālepanaṃ kṛtvā "śāmya'ntviti ca? mantrataḥ / śvetatanttulacūrṇaṃ vā sudhācūrṇa mathāpi vā // bhs_10.5 // sūkṣmacūrṇaṃ ca kṛtvā tu vālukairmiśritaṃ tathā / prāgragaṃ cottarāgraṃ ca "somaṃrā'jeti mantrataḥ // bhs_10.6 // yugmaṃ ca srāyitvātu darśanīyaṃ ca sundaram / cakravālādyalaṅkṛtya pālikāṃkuraśobhitaiḥ? // bhs_10.7 // madhyecakraṃ ca kṛtvātu darśanīyaṃ ca kārayet / vitānais staṃbhaveṣṭaiśca darbhamālādyalaṅkṛtam // bhs_10.8 // dharmaṃ jñānaṃ ca vairāgya maiśvaryaṃ ca catuṣṭayam / antastsaṃbha catuṣkośe sthāpayedadhidevatāḥ // bhs_10.9 // bāhyānāṃ dvādaśādityā dvādaśānāntu devatāḥ / arcayitvā yadhānyāyyaṃ tattadvidhimadhācaret // bhs_10.10 // pañcahastaṃ trihastaṃ vā ekahasta mathāpivā / pañcaviṃśatpadaṃ kṛtvā madhye brahmāsanaṃ caret // bhs_10.11 // saṃcārārthaṃ phavantyaṣṭa paritaśca padāni vai / prāgādimadhyamāḥ proktā dvārā ścatvāra evaca // bhs_10.12 // śeṣitārkapade dhīmān pālikānāṃ sthitiṃ caret / vrīhibhi staṇḍulairvāpi paṅktiṃ kuryā dvidhānataḥ // bhs_10.13 // ṣoḍaśāṃgula māyāmaṃ yathālābhasamunnatam / trivedisahitaṃ kuryā dvedāśraṃ brāhma māsanam // bhs_10.14 // pūrvadvārottare śeṣaṃ dakṣiṇadvārapūrvake / vakratuṇḍasya pīṭhaṃ syāt paścimadvāradakṣiṇe // bhs_10.15 // paṅktīśa muttaradvāra paścime somapīṭhakam / kuṃbhe vātha samabhyarcyet tatpūrveśānta marcayet // bhs_10.16 // ṣaṇṇāṃ pīṭhaṃ prakalpyaiva brahmaṇa ścoktavaccaret / aindrādica tathaiśāntaṃ jayādyapsarasor'cayet // bhs_10.17 // āḍhakaṃ vā tadardhaṃ vā pādaṃ vā taṇḍuraiḥ pṛthak / bāhye 'ṣṭāṃgulivistāre pīṭhe vā sthaṇḍile 'pivā // bhs_10.18 // caturaśraṃ suvṛttaṃ catrikoṇaṃ dhanurākṛti / daṇḍākāraṃ ca padmābhaṃ vasvaśraṃ samavṛttakam // bhs_10.19 // jayādīnāṃ kramātpīṭhaṃ pālikābāhyata ścharet / dikpālānāntuśaktaśce nmaṇḍalāni tu kārayet // bhs_10.20 // bhūmyāṃ vā pūjayet tadvatkuśakūrceṣu satvaraḥ / caturaśraṃ trikāṇaṃ ca suvṛttaṃ vajrameva ca // bhs_10.21 // ardhacandraṃ ca ṣaṭkoṇaṃ vṛttaṃ nūpurameva ca / digīśamaṇḍalākāra manyeṣāṃ caturaśrakam // bhs_10.22 // aśvadthapallavaṃ dūrvāṃ kuśaṃ cābaddhya madhyame / pālikādīn krameṇaiva mṛdā vāpūrayec chuciḥ // bhs_10.23 // gāyatrīmantramuccārya praṇavenādāyamantravit / medinīmantra muccārya caiśānyādiṣu pālikāḥ // bhs_10.24 // sannyasyaiva tataḥ kuṃbhān dvāravāme ca sannyaset / "rākāmahaṃ' samuccārya dvāradakṣiṇataḥ punaḥ // bhs_10.25 // "sinīvā'līti mantreṇa ācāryaḥ sannyasetkramāt / jātikrameṇa caiśāstaṃ pālikānāṃ pade pade // bhs_10.26 // brahmaṇo dakṣiṇe pārśva ācārya ścottarāmughaḥ / brāhmamāsana māsthāya devadeva manusmaran // bhs_10.27 // brahmādyān hṛdayātpūrvaṃ praṇidhyāṃ sanniveśayet / sthaṇḍilopari kūrceṣu pātrā dāvāhayetkramāt // bhs_10.28 // caturmukhaṃ caturbāhuṃ sarvābharaṇa būṣitam / abhayaṃ dakṣiṇaṃ hastaṃ vāmamūrupratiṣṭhitam // bhs_10.29 // kuṇḍikā makṣamālāñca vahantaṃ dakṣavāmayoḥ / padmāsanasthaṃ hemābhaṃ śyāmavastrañca padmajam // bhs_10.30 // mūrtimantraissamāvāhya brahmāṇaṃ prāṅmukhaṃ yajet / prāgdvāre prāṅmukhaṃ caiva dakṣiṇadvārake tathā // bhs_10.31 // pratyagdvāravimāne 'pi cottaradvārake tadhā / abjajaṃ prāṅmukhañcānyān yathāvidhi ca saṃsmaret // bhs_10.32 // bhavanaṃ prāṅmukhādīnāṃ prāṅmukhaśca prajāpatiḥ / paṅktimadhye samabhyarcye dbrāhmamantraṃ samuccaran // bhs_10.33 // hemāṅgaṃ pītavastraṃ ca dvibhujaṃ padmadhāriṇam / sdhitaṃ karaṇḍikāmauliṃ śeṣaṃ tatpaścimāmukham // bhs_10.34 // anantaṃ sarvanāgānā madhipaṃ vāruṇīpatim / phaṇasaptakasaṃyuktaṃ sitābhaṃ prāñjaliṃ smaret // bhs_10.35 // pravālābhaṃ gajamukha māsīnaṃ cottarāmukham / kadalīcūtapanasapāśāṃkuśadharaṃ prabhum // bhs_10.36 // ekadaṃṣṭraṃ caturbāhuṃ vagratuṇḍaṃ smaredbudhaḥ / pītāṃbare taṃ śyāmābhaṃ khaḍgakheṭakadhāriṇam // bhs_10.37 // dvibhujaṃ karaṇḍikāmauliṃ paṅktīśaṃ prāṅmukhaṃ smaret / sitaṃ śyāmāṃbaraṃ saunyuṃ dvibhujaṃ daṇḍadhāriṇam // bhs_10.38 // karaṇḍamakuṭasaṃyuktaṃ susthitaṃ dakṣiṇāmugham / abhrābhāṃraktavastrāntāṃ dvihastāṃbujadhāriṇīm // bhs_10.39 // sarvabhūṣābhūṣitāṅgāṃ jayāmaindrapader'cayet / nīlābhāṃ pītavastrāṃ tāṃ dvikarāṃbujadhāriṇīm // bhs_10.40 // bhūṣābhūṣitasarvāṅgāṃ vijayā manaler'cayet / kumudābhāṃ haridvastrāṃ dvikarāṃpaṅkajāṅkitām // bhs_10.41 // nānābhūṣābhūṣitāṅgāṃ vindāṃ yāmyapader'cayet / dhātakīpatra saṃkāśāṃ nīlanīlāṃbarāvṛtām // bhs_10.42 // dvikarāmaṃbujadharāṃ nandāṃnairṛtipader'cayet / dhautābhāṃ pītavastrāṃ tāṃ dvihastāṃbujadhāriṇīm // bhs_10.43 // puṣpābharaṇasaṃyuktāṃ puṣṭikāṃ vāruṇer'cayet / svarṇābhāṃ raktavastrāṃ tāṃ dvihastāṃbujadhāriṇīm // bhs_10.44 // kumudvatīṃ bhūṣitāṅgāṃ vāyavye cārcayetkramāt / raktābhā mabhrasaṃkāśavasanāṃ bhūṣaṇairvṛtām // bhs_10.45 // dvikarā maṃbujadharāṃ saumye cotbalakāṃ yajet / hāṭakābhāṃ haridvastrāṃ padmasaṃyutabāhukām // bhs_10.46 // sarvālaṅkāra saṃyuktāṃ viśogā marcayettataḥ) / raktābhāṃ hāṭakābhāṃ ca hariṇīṃ nīlavarṇakām // bhs_10.47 // dhātakīpadra saṃtāśāṃ kumudotpalasannibhām / aśokābhāṃ kramādetā dvibhujāḥ padmadhāriṇīḥ // bhs_10.48 // viparītāṃbaradharāḥ sukhāsīnā stadāsanāḥ / jayādyāssarvabhūṣāṃgā dhyāyedatreti kecana // bhs_10.49 // medinīṃ caiva rākāṃ ca sinīvālīṃ smaredbudhaḥ / medinīṃ pīdavastrāntāṃ śyāmāṅgīṃ dvibhujāṃ sthitām // bhs_10.50 // hastayoḥ pālikāṃ dhṛtvā sukeśīṃ taddigānanām / pūrṇacandrapriyāṃ devīṃ pūrṇacandranibhānanām // bhs_10.51 // hemāṅgīṃ raktavastrāntāṃ rākāṃ kuṃbhadharāṃ sthitām / śeṣaṃ tadvacchinīvālīṃ sitāṃgīṃ śyāmalāṃbarām // bhs_10.52 // śarāvaṃ dadhatīṃ manye medinīsadṛśāṃ tathā / dhyātvātattatpade samyagāsīnāṃ vātha cār'cayet // bhs_10.53 // bījesomaṃ tathā dhyātvā hastābhyāṃ bījadhāriṇam / sthānakaṃ vāthacāsīvaṃ cottare dakṣiṇāmukham // bhs_10.54 // evaṃ dhyātvā tatodeva māsanādibhirarcayet / haviḥ samyaṅmi vedyaiva baliṃ vā dāpaye dbudhaḥ // bhs_10.55 // jayādīnāṃ kramādvarṇaḥ prādakṣiṇyakrameṇatu / vitastiḥ pālikotsedhaṃ tadardhaṃ vipulaṃ mukham // bhs_10.56 // adhovipulanāhena madhyanāhaṃ daśāṃgulam / kuṃbhodayaṃ tu tattulyaṃ rasamātraṃ mukhāyatam // bhs_10.57 // kuṃbhoṣṭhamiva vaktavyaṃ kuṃbhakukṣirdaśāṃgulam / āśramadvāra saṃyuktaṃ śeṣaṃ tatpālikāsamam // bhs_10.58 // tārotsedhaṃ śarāvaṃ syānmukhaṃ tatpālikāsamam / ālayasyottare vāpi aiśānye vā viśeṣataḥ // bhs_10.59 // gomayenopalipyaiva medinīṃ tu samarcayet / cakraṃ śāntaṃ samabhyarcya harettajjaṭhare mṛdam // bhs_10.60 // kāṃsyapātre nusannyasya śiṣyasya śirasi nyaset / grāmaṃ pradakṣiṇaṃ kṛtvā ālayaṃ vā pradakṣiṇam // bhs_10.61 // pālikādīn prapūryaiva gāyatrīmantra muccaran / aiśānyādiṣu koṇeṣu sthāpayet tāśca pālikāḥ // bhs_10.62 // dvāravāme tu kuṃbhaṃ syāccharāvaṃ dvāradakṣiṇe / navavastraissamāveṣṭya pālikādīn samarcayet // bhs_10.63 // kaṅkumudgayavāścāpiniṣpāvāḥ sarṣapāstathā / caṇakā stilatilvāśca pātredhānyānicāharet // bhs_10.64 // haviḥpātraṃ tu saṃgṛhya vāyavye soma marcayet / puṇyāhaṃ vācya tatkāle tūryaghoṣaṇa mācaret // bhs_10.65 // "imebī'jeti mantreṇa vāpayedaṅkurāṃ stataḥ / viṣṇusūktaṃ samuccārya yajamānayuto guruḥ // bhs_10.66 // "somaṃ rā' jeti mantreṇa vāpayedaṅkurāṃ stataḥ / vāruṇaṃ mantramuccārya jalanekaṃ tu kārayet // bhs_10.67 // śūdrastu yajamānaścen napapastrairguruṃ punaḥ / saṃpūjya dakṣiṇāṃ datvātatastenaiva vāpayet // bhs_10.68 // praṇavenār kapatrairvātathā cairaṇḍapatrakaiḥ / ācchādaye dyāvadantaṃ trikālābhyarcanaṃ matam // bhs_10.69 // atra devān visṛjyaiva guptedeśe nidhāpayet / vastrairnavaiḥ samācchādya pālikādīn samarcayet // bhs_10.70 // amāvāsyāvyavahite kuryāt sadyā eṃkurārpaṇam / saṃkramavyavadhāne 'pi sadya eveti ke ca na // bhs_10.71 // sadyā eṃkuraścedrātrau vā divāvāpi ca kārayet / tathā sarvakriyāṃ kṛtvā puṣpairvā taṇḍurais tathā // bhs_10.72 // vāpayetkarmaṇa stasyasadya evatu kārayet / pātrālābheśarāvevā yathālābhaṃ ca kārayet // bhs_10.73 // arcayettaṇḍulān śuddhān sadyaḥkālāṃkurārpaṇe / gṛhṇīyāt pālikā eva navapañcaikakalpane // bhs_10.74 // brahmaṇo 'bhimukhecaikaṃ śeṣāntu paritodiśi / tattaddigīśa mabhyarcya tattanmantreṇacār'cayet // bhs_10.75 // eṣa eva viśeṣassyā danyatsarvaṃ khiloktavat / lakṣaṇaṃ ca tathaivoktaṃ tatraiva ca guṇāguṇāḥ // bhs_10.76 // ajasradīpadānaṃ tu sarvatra vidhinā caret / karmānte jalamadhyetu nikṣipe dvijayāṃkurān // bhs_10.77 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre daśamo 'dhyāyaḥ athaikādaśo 'dhyāyaḥ. athaikādaśo 'dhyāyaḥ. bhagavatpratiṣṭhāvidhiḥ athātassaṃpravakṣyāmi pratiṣṭhāvidhimuttamam supraśaste muhūrte vai pratiṣṭhāṃ kārayedbudhaḥ // bhs_11.1 // ācāryalakṣaṇam vaikhānasena sūtreṇa niṣekādikriyānvitān / viprān vedavidaśśreṣṭhān dhārmikān jñāpatatparān // bhs_11.2 // saumyān jitendriyān śuddhān viṣṇorārādhane parān / ūhāpohavidhānena dhvastasaṃśayamānasān // bhs_11.3 // patnyapatyayutān śāntān snānaśīlān surūpiṇaḥ / āhūya pūjyatatraikaṃ sarvakāryopadeśakam // bhs_11.4 // ācāryaṃ varayitvaiva tenoktaṃ sarva mācaret / bhūmiḥ parīkṣitā yena guruṇā vidhipūrvakam // bhs_11.5 // karṣaṇādipratiṣṭhāntaṃ karma tenaiva kārayet / ūrdhvepyācāryakarmāṇi tatra tenaiva kārayet // bhs_11.6 // tadabhāve tu tatputraṃ pautraṃ naptārameva vā / tasyaiva bhrātaraṃ śiṣyaṃ praśiṣyaṃ gurumeva vā // bhs_11.7 // sabrahmacāriṇaṃ vāpi pūrvābhāve tathottaram / tadanujñāta mitara mācāryatve niyojayet // bhs_11.8 // anyadhā ce nmahāndoṣo rājā rāṣṭraṃ ca naśyati / kṣīyante varṇadharmāśca jāyate varṇasaṃkaraḥ // bhs_11.9 // agnihotrā na sīdanti svādhyāyo na pravartate / viparītāni cānyāni bhaviṣyantyadharottaram // bhs_11.10 // tasmācchāstroktavidhinā sarvakarmāṇi kārayet / śvetagandhānulepaiśca śvetapuṣpāṃgulīyakaiḥ // bhs_11.11 // ācāryādīn samaphyarcya namaskṛtya svadaivavat / "karmedaṃ me kuru'ṣveti yāce dācārya mādarāt // bhs_11.12 // śiṣyaḥ samarpayetsarvaṃ bharamācāryapādayoḥ / ācāryaḥ suprasannātmā śiṣyānugrahatatparaḥ // bhs_11.13 // tathaiveti susaṃkalpya kuryāccaivāṃkurārpaṇam / aṅkurārpaṇakādūrdhva māraṃbhadivasādadhaḥ // bhs_11.14 // kūśmāṇḍahoma mabjāgnaukārayedgururatvaraḥ / śuddhadantanakhaścaiva śvetavastrottarīyakaḥ // bhs_11.15 // triṣavaṇasnānanirato haviṣyāśī jitendriyaḥ / evaṃ krameṇavai vidvān ṛtvigbhiḥ sārthamācaret // bhs_11.16 // araṇīṃ srukcruvaucaiva juhūmupabhṛtaṃ tathā / maṅgalāni ca darvīṃ ca toraṇāni yathākramam // bhs_11.17 // nyagrodhaplakṣā paśvadthaṃ pitṛvṛkṣayutaṃ tathā / toraṇārthaṃ samāhṛtya lakṣaṇena samanvitam // bhs_11.18 // athāṣṭamaṅgalaṃ vakṣyedvitālāyatameva ca / prādeśavistṛtaṃ kuryāt ṣaḍaṅgula mathāpi vā // bhs_11.19 // ghanaṃ syāc caturaṅgulya? mata vā dvyaṅgulaṃbhavet / tasya madhye likhe dvidvān tattadrūpaṃ pṛthak pṛthak // bhs_11.20 // śrīvatsaṃ pūrṇakuṃbhaṃ ca bherī mādarśanaṃ tathā / matsyayugmāṅkuśau śaṅkha māvartaṃ cāṣṭamaṅgalam // bhs_11.21 // āvartalakṣaṇaṃ vakṣye pañcaviṃśatpadaṃ tathā / īśādinairṛtāntantu padaṃ tristriḥkrameṇa ca // bhs_11.22 // pūrvamadhyamapāścātyapadānyevatu yojayet / vāyuvye tvagnikoṇānta mudaṅmadhyamadakṣiṇe // bhs_11.23 // antarālapadāṃścāṣṭau vinaiva tu vicakṣaṇaḥ / etaiśca saptadaśabhi rāvarta mabhidhīyate // bhs_11.24 // śaṅkhacakragadācāpā asiḥ pañcāyudhānyapi / srucaḥ sruvasya daṇḍaṃ tu prādeśatraya māyatam // bhs_11.25 // mūlaṃ prādeśamātraṃ syā dagranāhaṃ tadardhakam / agre bilvaphalākāraṃ prādeśa pratimaṇḍalam // bhs_11.26 // dvyaṅgulaṃ syāttadāsyantu kartaṃ māṣadvayāvadhi / sruvamevaṃ prakurvīta dviprādeśa mathāpivā // bhs_11.27 // juhūdaṇḍasamāyāmaṃ caturviṃśatakāṅgulam / nāhaṃ tadardha mityuktaṃ padmasya mukulopamam // bhs_11.28 // ṣaḍaṅgulaṃ tu tasyāgraṃ nāhaṃ tasya vicakṣaṇaḥ / yugāṅgulāgravistāra maṣṭāṃgula mathāyatam // bhs_11.29 // śeṣaṃ tu tṣaśra mityuktaṃ vistṛtonnata maṅgulam / madhyagartānupūrvyeṇa juhvāścaivakramaṃ viduḥ // bhs_11.30 // paścādupabhṛtaṃ kuryāt prādeśatraya māyatam / prādeśaṃ nāhamityuktaṃ mūlādagraṃ tadardhakam // bhs_11.31 // ānupūrvyātkṛśaṃ daṇḍaṃ galāntamiti saṃjñitam / ūrdhve prādeśamāyāmaṃ caturaśraṃ ṣaḍaṅgulam // bhs_11.32 // tadūrdhver'dhāṅgulāyāmaṃ kaṇṭha mevaṃ pracakṣate / śeṣaṃ tu tṣaśrakaṃ kuryāt tatra tenaiva kārayet // bhs_11.33 // unnatāsyāṅgulārdhaṃ syādbhittyuccamiti kathyate / oṣṭha mekāṅgulaṃ jñātvā tanmadhyenimna mācaret // bhs_11.34 // pūrṇacantrākṛtiṃ kṛtvā prādeśaṃ tasya nāhakam / nimnaṃ caturyavāgāḍha magrāntastu kramādbudhaḥ // bhs_11.35 // atha darvyāstathāyāmaṃ caturviṃśatikāṃgulam / ṣaḍaṅgulaṃ tadagraṃ syāt pucchaṃ pañcāṃgulaṃ bhavet // bhs_11.36 // śeṣaṃ trayodaśāṃgulyādaṇḍa mityucyate kramāt / mūlasthūlaṃ bhavennārī agrasthūlaṃ napuṃsakam // bhs_11.37 // mūlādagraṃ kramādvṛttaṃ puṃrūpa mītikathyate / darbhairmālāṃ ca kṛtvaiva tasyāṃ parvaṇi parvaṇi // bhs_11.38 // dvaudvaudarbhau vivikṣipya dvitālaṃ laṃbayetkramāt / dvitālāyāmasaṃyuktaṃ khādiraṃ daṇḍameva ca // bhs_11.39 // daśāṃgulaparīṇāhaṃ samavṛttaṃ tathaiva hi / śākhāṃgulasamāyuktaṃ mūlādagraṃ tu bandhayet // bhs_11.40 // tattāmrāyasapaṭṭairvābandhayitvā vicakṣaṇaḥ / tanmūle suṣiraṃ kṛtvā golakaṃ tatpramāṇakam // bhs_11.41 // evantu manthadaṇḍassyāt kuryāt tacchāstrapāragaḥ / śamījāta mathāśvadtha maraṇyarthaṃ pragṛhya ca // bhs_11.42 // ṣaḍaṅgulaṃ tu vistāraṃ golakaṃ tu ghanaṃ bhavet / dairghyaṃ tasya dvitālaṃ syātphalakāṃ kārayedbudhaḥ // bhs_11.43 // tathaivopari paṭṭiṃ ca kṛtvā tatra vicakṣaṇaḥ / maiñjyaiva trivṛtāṃ rajjuṃ manthanārthāya kārayet // bhs_11.44 // daśāṣṭanavabhirhastairvastra māyata mucyate / tricatuḥpañcatālaṃ vāvistṛtaṃ vastramucyate // bhs_11.45 // gavyaṃ ghṛtaṃ cāhareta kāpilaṃ tu gavādiṣu / ājaṃ ca māhiṣaṃ tyājyaṃ pakṣātītaṃ ca varjayet // bhs_11.46 // pādauprakṣālyacācamya pūrvodaṅmukha evavā / brāhmamāsasa māsthāya vaiṣṇavaṃ mantramuccaran // bhs_11.47 // paristaraṇakūrcādīn samithādīn pragṛhyaca / kūrcaṃ pradakṣiṇāvartaṃ gṛhṇīyā dvidhivittamaḥ // bhs_11.48 // pramukhe dakṣiṇe vāpi yāgaśālāṃ prakalpayet / yāgaśālā ṣoḍaśastaṃbhasaṃyuktaṃ maṇḍapaṃ kūṭamevavā // bhs_11.49 // prapāṃ vā tatra kurvīta madhye kūṭaṃ ca kārayet / nimnonnataṃ vibhajyaiva jalasthalasamīpakam // bhs_11.50 // pūrvoktena vidhānena alaṅkṛtya yathākramam / madhye vediṃ prakalpyaivabiṃbādhyardha pramāṇataḥ // bhs_11.51 // tadbahiḥpūrvabhāgetu sabhyakuṇḍaṃ prakalpayet / sabhyasya pūrvabhāgetu kuṇḍa māhavanīyakam // bhs_11.52 // uttarevāpunaḥ kuryā daupāsanavidhānataḥ / sabhyasya dakṣiṇe kuṇḍaṃ paiṇḍarīkaṃ prakalpayet // bhs_11.53 // vedyāstu dakṣiṇekuṇḍamanvāhāryaṃ prakalpayet / nairṛte devatāsthānaṃ kalpayetta dvicakṣaṇaḥ // bhs_11.54 // vaidyāntu paścime bhāge gārhapatyaṃ prakalpayet / vāyavye saṃcayasthānaṃ kalpayet tadvidhānataḥ // bhs_11.55 // vedyāstathottare bhāge tvāvasadhyaṃ prakalpayet / aiśānye snāpanaśvabhraṃ kalpayet tadvidhānataḥ // bhs_11.56 // sabhyasya paiṇḍarīkasya maikhalātrayamucyate / anyeṣāṃ caiva kuṇḍānāṃ mekhalādvayameva hi // bhs_11.57 // ekaikavedyā vistāra munnataṃ caturaṅgulam / sabhyasya madhyamaṃ pañca padmasyādhaṣṣaḍaṅgulam // bhs_11.58 // aupāsananorthvavedyāssyā dunnataṃ tu dviyaṅgulam / dakṣiṇottarayoścaiva saṃsthānaṃ brahmasomayoḥ // bhs_11.59 // dvādaśāṃgulasaṃyuktaṃ caturaśraṃ suvṛttakam / śalyaloṣṭatuṣāṃgāratṛṇabhasmādihīnayā // bhs_11.60 // mṛdā vā vālukais tatra pṛthakkuṇḍaṃ prakalpayet / yāgasthānasya pūrvetu prapāṃ kṛtvā vicakṣaṇaḥ // bhs_11.61 // nayanonmīlanār'thāya yāgaśālāṃ prakalpayet / nayanonmīlanam uktakriyāvasāne tu beramādāyacātvaraḥ // bhs_11.62 // śilpinā śāstramārgeṇa kārayedakṣimocanam / devasya pramukhe kuryād dhānyarāśiṃ viśeṣataḥ // bhs_11.63 // hemaśruṅgāṃ raupyakhurāṃ savatsāṃ kāṃsyadohanām / savatsāṃgāṃ samādāya devasya pramukhe nyaset // bhs_11.64 // ghṛtaṃ madhudadhikṣīraṃ gṛhītvā kāṃsyabhājane / rukmantatraiva nikṣipya dīpayuktaṃ tu vinyaset // bhs_11.65 // hemapātraistu sūcībhyāṃ rajatairvāpi cāharet / hūlikāṃ tāṭanīñcaiva śīlāṃ lohamayasyavai // bhs_11.66 // biṃbasya cottare pārśve vāstuhomaṃ yajettataḥ / paryagni caiva kṛtvātu prokṣayet pañcagavyakaiḥ // bhs_11.67 // uttarābhimukho dehaghuddhiṃ kṛtvā gurustataḥ / hūlikāṃ tāṭanīñcaiva gṛhītvā mantrapūrvakam // bhs_11.68 // "viṣṇustvāṃ rakṣa'tvityuktvā viṣṇusūktaṃ ca saṃsmaran / paṭasya cāntardevasya mūrdhādīn saṃspṛśetkramāt // bhs_11.69 // viṣṇugāyatrī muccārya tatra karma samācaret / devībhyāṃ ca krameṇaiva tattanmastraṃ japettadā // bhs_11.70 // paścāttupātre sūcībhyāṃ kṛhītvā cākṣimocanam / ṣaṇmaṇḍalāni saṃskuryādadhideva manusmaran // bhs_11.71 // pakṣmavarma ca raktañca śvetaṃ kṛṣṇaṃ ca taijasam / etaistu maṇḍalaṃ dhyātvā dṛḍhīkṛtvātvaraḥ kramāt // bhs_11.72 // hitvār'karāhusaurāṇā mudayantu dvilocane / nayanonmīlanaṃ kuryātsarvasaṃpatsamṛddhaye // bhs_11.73 // andhanakṣatrake kuryātsarvanāśaṃ na saṃśayaḥ / puruṣasūktaṃ japitvaiva dakṣiṇe nayane nyaset // bhs_11.74 // tadhaiva vāmanetretu vaiṣṇavaṃ mantra muccaran / tatsūktābhyāṃ viśeṣeṇa śrībhūmyośca samācaret // bhs_11.75 // devasyāṃgaṃ spṛśan hutvā maulimālādipūrvakam / tathā devyośca hutvātu dadbhyassyāhādinā pṛthak // bhs_11.76 // vimānaṃ nūtanaṃ cettu sdhūpyādīnāṃ hutaṃ caret / parṣadāṃ mūrtimantreṇa kārayenmantravittamaḥ // bhs_11.77 // vaiṣṇavaṃ viṣṇusūktañca sviṣṭākāraṃ ca hūyatām / godānasūkta muccārya kavādīnabhimṛśya ca // bhs_11.78 // paṭaṃ paścā dvisṛjyaiva gavādīn saṃpradarśayet / gavādidravya mādāya dadyācca gurave tataḥ // bhs_11.79 // kautukādī nviśeṣeṇa pūrvoktena krameṇavai / berapīṭhe ca saṃpādya ratnādīni vinikṣipet // bhs_11.80 // ratnaṃ dhātūṃśca bījāni suvarṇaṃ cā 'tra nikṣipet / evaṃ saṃsthāpya matimān saṃtāpyaiva dṛḍhaṃ yathā // bhs_11.81 // dhruvaberoktavatkṛtvā nayanonmīlanaṃ caret / paścājjalādhivāsādīn kuryāt tanmantrapāragaḥ // bhs_11.82 // pañcagavyaṃ pragṛhyaiva prokṣayitvā vicakṣaṇaḥ / vasoḥpavitramityuktvātatra kāryaṃ samcaret // bhs_11.83 // paścāt kṣīraṃ samādāya prokṣayitvā samāhitaḥ / "śanno devī'ritiprocya tena karma samācaret // bhs_11.84 // arthadarśī pragṛhyaiva devasyāgre nidhāyaca / pradīpa marpaye dvadvān jale tatrādhivāsayet // bhs_11.85 // evañcātrādhivāsyaiva cāsyabereṣuvai punaḥ / pañcagavyādhivāsaṃ ca tathā kṣīrādhivāsanam // bhs_11.86 // etaddvayaṃ vinā tatra kuryāttoyādhivāsanam / grāme sarvatra tadrātrau prabhūtaṃ nikṣipedbalim // bhs_11.87 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre ekādaśo 'dhyāyaḥ. atha dvādaśo 'dhyāyaḥ. bhagavatpratiṣṭhāvidhiḥ athapradoṣe dharmātmā jalasthaṃ devamuddharet / snānadravyāṇi cāhṛtya devaṃ saṃsnāpya mantravit // bhs_12.1 // kṣaumapaṭṭādinā chādya maṇihemādikaiḥ punaḥ / vividhaiḥ puṣpamālādyair alaṅkṛtya manoharam // bhs_12.2 // yāna māropya deveśaṃ svaktisūktaṃ samuccaran / toyadhārāṃ puraskṛtya nītvā grāmaṃ pradakṣiṇam // bhs_12.3 // śvabhrasya paścime bhāge sthāpayitvā viśeṣataḥ / uttare yāgaśālāyāṃ vāstu homaṃ samācaret // bhs_12.4 // mathitvāgniṃ pragṛhṇīyā dvāstu homāgnimeva vā / saṃskṛtya vidhinādāya praṇaye dgārhapatyake // bhs_12.5 // trissaṃskṛto laukikāgnir mathitāgnisamo bhavet / āghāraṃ vidhivatkṛtvā vaiṣṇavāntaṃ samācaret // bhs_12.6 // tato 'nvāhāryakuṇḍe ca paścādāhavanīyake / āvasathyetatassabhye tataḥpadmānalekramāt // bhs_12.7 // sūtroktena vidhānena sarvatrāghāramācaret / dvātriṃśatprasthasaṃpūrṇaṃ ghaṭamādāyacātvaraḥ // bhs_12.8 // "iṣe tvorje'tvādi japan tantunā pariveṣṭya ca / "śucī vo havya' ityuktvā kuṃbhaprakṣālanaṃ caret // bhs_12.9 // nadītoyaṃ samādāya samutpūya ca pūrayet / vastrayugmena cāveṣṭya alaṅkuryāt prayatnataḥ // bhs_12.10 // elātakkolakarpūrair gandhośīrākṣataiḥkramāt / anyairgandhayutaiḥ puṣpairvāsayitvā vidhānataḥ // bhs_12.11 // suvarṇaratnadhātūṃśca nyasitvā mantravittamaḥ / govālakuśadarbhaiśca kṛtaṃ kūrcaṃ tu nikṣipet // bhs_12.12 // atha vā nikṣipet kūrcaṃ kṛtaṃ darbhaistu kevalaiḥ / asthi ratnaṃ sirā stantur māṃso mṛtsnā prakīrtitā // bhs_12.13 // śoṇitaṃ raktamṛdbhintu jalaṃ medastathaiva ca / śukrantu kūrcamityuktaṃ vastraṃ syāccarma vaiṣṭitam // bhs_12.14 // sapta dhātava ityete kuṃbheṣu karakeṣu ca / eteṣvekaṃ vinākuryānnāsti tatrāsya sannidhiḥ // bhs_12.15 // devasya dakṣiṇe pārśve kuṃbhaṃ tatra niveśya ca / alaṅkṛtastathācāryo vastrābharaṇakuṇḍalaiḥ // bhs_12.16 // sraggandhairveṣṭito dhṛtmā mukhasyoṣṇīṣabandhanam / kuṃbhasya dakṣiṇe bhāge prāṅmukhodaṅmukho 'pivā // bhs_12.17 // svastikāsana māsthāya ṛjukāyaḥ samāhitaḥ / lalāṭādiṣu sthāneṣu keśavādīn praṇamyaca // bhs_12.18 // akārādyakṣaraṃ sarvaṃ nyasitvā sarvasandhiṣu / paścātkuṃbhaṃ susaṃtpṛśya kramātsūktādikaṃ japet // bhs_12.19 // ātmasūktantato japtvā pauruṣaṃ sūktameva ca / sūktamekākṣaraṃ japtvā viṣṇusūkta mataḥ param // bhs_12.20 // śrībhūsūktaṃ tato japtvā "sahasraśīrṣaṃ'samuccaran / vaiṣṇavaṃ tu tatojaptvā dhyāyet samyaksamāhitaḥ // bhs_12.21 // prāṇāyāmaṃ tataḥ kuryāt recapūrakakuṃbhakaiḥ / etatphalaṃ kramādvakṣye trividhaṃ tatpṛthagvidham // bhs_12.22 // tatraiva recakaṃ pūrvaṃ sarvapāpasyadāhakam / paścāttu pūrakaṃ kuryā damṛtāpyāyanaṃ tataḥ // bhs_12.23 // tṛtīyaṃ kuṃbhakaṃ kuryā damṛtatvaṃ ca saṃsmaret / tasmātsarvaprayatnena recakādīni kārayet // bhs_12.24 // kuṃbhagantu jalaṃ smṛtvā vāruṇaṃ maṇḍalaṃ budhaḥ / ardhacandrākṛtiṃ smṛtvā tasya bījākṣaraṃ nyaset // bhs_12.25 // tamoṅkāreṇa saṃveṣṭya bandhayuktaṃ? tu niśmalam / ādityamaṇḍalāntasthaṃ devaṃ tatraiva cāhvayet // bhs_12.26 // ādibījaṃ suvarṇābhaṃ praṇavaiḥ pariveṣṭitam / paścāddevaṃ samabhyarcya kuryā darghyānta marcanam // bhs_12.27 // biṃbaṃ kuṃbhaṃ ca saṃgṛhya snānaśvabhre niveśayet / śvabhrasya pūrvabhāge tu daṇḍapaṅktiṃ ca kārayet // bhs_12.28 // kalaśaiḥ snāpayetsamya kcaturdaśabhirevatu / devaṃ sarvatra saṃsnāpya dīpāntaṃ ca samarcayet // bhs_12.29 // nairṛte viṣṭare nyasya nameddevāṃ tsamāhitaḥ / evaṃ devyau samādāya snāpaye datvaraṃ budhaḥ- // bhs_12.30 // pādyamācamanaṃ datvā devadevaṃ praṇamya ca / pātraṃ tu taṇḍulaiḥ pūrṇaṃ gṛhītvātra viśeṣataḥ // bhs_12.31 // sauvarṇaṃ rājataṃ vāpi kautukaṃ tatra nikṣipet / atha vā tantu māhṛtya nyasitvā taṇḍulopari // bhs_12.32 // tāṃbūlasahite pātre? devasyāgre nidhāyaca / puṇyāhaṃ vācya tatkālesvastisūktaṃ samuccaran // bhs_12.33 // devasya dakṣiṇehaste devyoryai vāmahastayoḥ / "svastidā' vītimantreṇa kautukaṃ bandhayetkramāt // bhs_12.34 // vedamantrajña ācāryo rakṣāmantraṃ samuccaran / ṣaḍdroṇaṃ dhānyamardhaṃ vā vedikopari cāstaret // bhs_12.35 // tadardhaṃ taṇḍulāṃścaiva tadagdhaṃ tu tilānapi / tadagdhaṃ yavamādāya tadardhaṃ tilvameva ca // bhs_12.36 // aṇḍajaṃ muṇḍajaṃ caivaromajaṃ vāmajaṃ tathā / carmajaṃ cāstaretpañca śayanaṃ vedikopari // bhs_12.37 // alābhe tu tathaitaiṣāṃ pañcavastrāṇi vāstaret / mūrdhopadhānaṃ kartavyamūrdhve 'nastaṃ samarcayet // bhs_12.38 // devaṃ devyau samādāya yaddigdvāraṃ tathā śiraḥ / śāyayecchayane vidvān "yadvaiṣṇava'miti bruvan // bhs_12.39 // devyoścāpi tathā kuryāttattatsūktaṃ japetkramāt / uttarācchādanaṃ kuryādgalāntaṃ tatra nikṣipet? // bhs_12.40 // śayyāvedyāstuparitassarvān devāntsamarcayert / iśānādikramāddevān balyantantu samarcayet // bhs_12.41 // śaṅkaraṃ balirakṣaṃ ca vāgdevīṃ baliśrakrakau / agniṃ pavitraṃ śailūṣaṃ prācyāṃ pratyaṅmukhān kramāt // bhs_12.42 // bhaumaṃ guhaṃ ca durgāṃ ca yamaṃ mandaṃ ca nairṛtim / rohiṇīṃ saptamātṝśca dakṣiṇe cottarāmukhān // bhs_12.43 // paścime nairṛtādyādīnarcayettadanukramāt / vaiṣṇavīṃ puruṣaṃ caiva budhaṃ jyeṣṭhāṃ tathaiva ca // bhs_12.44 // puṣparakṣakavāyū ca prāṅmukhāṃśca samarcayet / vāyavyādīśaparyastaṃ dakṣiṇābhimūkhān kramāt // bhs_12.45 // śukraṃ caiva bhṛguṃ śāntaṃ tathā sapta ṛṣīnapi / bhāgīrathīṃ kuberaṃ ca candraṃ bhūtāni cār'cayet // bhs_12.46 // dvāre dvāre ca dhātrādīn dvāradevāntsamarcayet / vimānaṃ parito bhyarcya nyakṣādīnarcayetkramāt // bhs_12.47 // devasyāgre prasannātmā pūjayedanapāyinaḥ / bhūtadvayaṃ tathā tārkṣyaṃ tathā caivāmitaṃ budhaḥ // bhs_12.48 // cakraśaṅkhāravindāni devasyāgrer'cayedbudhaḥ / vedānadhyāpayeddikṣu "ṛcāṃ prā'cīriti śrutiḥ // bhs_12.49 // saṃbhāravedyāmāstīrya dhānyaṃ vastrovarikramāt / hemādipātre ratnādīṃ tsannyasyaivādhidaivatam // bhs_12.50 // viṣṇumabhyarcya vidhinā kārayitvādhivāsanam / viṣṇusūktaṃ samuccārya vastreṇācchādayedbudhaḥ // bhs_12.51 // paścāddhotāramāhūya yathoktaguṇasaṃyutam / pādauprakṣālya cācamya kūrcayuktaṃ samāhitam // bhs_12.52 // alaṅkuryācca puṣpādyaiḥ pañcāṅgocitabhūṣaṇaiḥ / sabhyasya pūrvabhāge tu paścimābhimukhaḥsthitaḥ // bhs_12.53 // sabhyādhvaryuṃ samīkṣyaiva hotā praṇavamuccaret / "hotarehi' pade uktetato hotā samuccaret // bhs_12.54 // "adhvaryo deva'tetyuktvā pādau prakṣālya cācamet / pūrvavattatra casthitvā "oṃ namaḥ pravaktre' bruvan // bhs_12.55 // hotā ca nāma śarmāntaṃ saṃyojyaiva samuccaret / "bhūte bhaviṣya'tītyuktvā brūyād "dhiṃ'kārapūrvakam // bhs_12.56 // "bhūrbhuvassuva' rityeva prāṅmukhaśca pradakṣiṇam / adadhyātsamidho 'dhvaryuḥ pratyoṅkāraṃ tato 'nale // bhs_12.57 // hotrā"gne mahā'mityukteprabhauḥ pravara iṣyate / rājño vā rājapatmyā vā tathāmātyasya vā bhavet // bhs_12.58 // grāmaścedyajamānastu vasiṣṭhapravaraṃ vadet / atha vā kārayedvidvān kāśyapravaraṃ vadan // bhs_12.59 // vaiśyādanyatra jātīyo yajamāno bhavedyadi / tasya tu pravaraṃ hitvā kāśyapapravaraṃ vadet // bhs_12.60 // tata "āyātu bhagavā'nuktvā paścimadiṅmukhaḥ / viṣṇvādi bhūta paryantaṃ sarvamūrtī stadāhvayet // bhs_12.61 // nanadhoktena mārgeṇa pārṣadānāhvayedbudhaḥ / āvāhana krameṇaiva nirupyā'jyāhutīryajet // bhs_12.62 // sabhyāgniṃ ca paristīrya prāṇāyāmādipūrvakam / "svasticai'veti hutvātu tathā caiva "prajāpateḥ' // bhs_12.63 // "agnirdhīmata'yetyuktvā "ādityebhya'stathaiva ca / "viśvebhyo devebhya'ścaiva "marudgaṇebhya'eva ca // bhs_12.64 // "bhūragnaye'caivamādyāścatasro vyāhṛtīryajet / daśabhiśsataśastvetaissahasrāhutirucyate // bhs_12.65 // sruveṇa srāvayan vidvānavicchinnaṃ samācaret / viṣṇusūktaṃ samuccārya sūktaṃ pauruṣameva ca // bhs_12.66 // śrīsūktaṃ bhūmidaivatya matodevādi vaiṣṇavam / ekākṣarādisūktaṃ tu viṣṇugāyatriyā yutam // bhs_12.67 // etaintu saptabhissūktaiścaturāvartya hūyatām / etatkartumaśaktaścetsakṛdvātra samācaret // bhs_12.68 // aṣṭākṣareṇa mantreṇa dvādaśākṣarakeṇa vā / vaiṣṇavaṃ viṣṇugāyatrīṃ juhuyāditi ke cana // bhs_12.69 // tataścāhāvanīyāgnikuṇḍe samyagyathākramam / yajetpuruṣasūktaṃ tu ṣoḍaśāvartya yatnataḥ // bhs_12.70 // anvāhārvāgnikuṇḍe tu viṣṇusūktaṃ suhūyatām / brāhmañca vyāhṛtīścaiva jayādīn juhuyātkramāt // bhs_12.71 // śrīsūktaṃ vaiṣṇavaṃ caiva juhuyādgārhapatyake / āvasadthye viśeṣeṇa vaiṣṇavaṃ rudrasūktakam // bhs_12.72 // mahīsūktaṃ ca juhuyatsūktamekākṣarādikam / paiṇḍarīke tu juhuyātpāramātmikasaṃyutam // bhs_12.73 // raktābjaṃ bilvapatraṃ ca śvetābjānāmasaṃbhave / ghṛtenāplutya juhuyādviṣṇugāyatriyā budhaḥ // bhs_12.74 // samidājyaṃ carur lājāḥ sarṣapāśca yavāstathā / tilaṃ tilvaṃ tathā mudgā māṣāssakturguḍaṃ tathā // bhs_12.75 // madhvapūpā dadhi kṣīraṃ homadravyamitīritam / etaissaptadaśadravyair vaiṣṇavaṃ juhuyādbudhaḥ // bhs_12.76 // juhvācaivopajuhvā ca viṣṇusūktaṃ suhūyatām / sabhye ca vaiṇḍarīke ca sviṣṭākāraṃ vinā caret // bhs_12.77 // agniṣvāhavanīyādiṣvantahomaṃ samācaret / ṛgādīṃśca caturdikṣu vedānadhyāpayetkramāt // bhs_12.78 // evamadhyayanaṃ prokta"mṛcāṃ prācī'riti śrutiḥ / nṛttaigenyaiśca vādyaiśca rātriśeṣaṃ nayatkramāt // bhs_12.79 // tataḥprabhāte dharmātmā snātvāsnānavidhānataḥ / brahmayajñaṃ ca kṛtvā tu japetsūktāni dvādaśa // bhs_12.80 // pādau prakṣyālya cācamya devānuddhāpya mantravat / pūrvavastraṃ visṛjyaiva punaranyadvibhūṣya ca // bhs_12.81 // brahmasthāne viśeṣeṇa pīṭhaṃ samyak prakalpayet / tadūrdhve kalpayedvidvān navabhāgaṃ vibhajya ca // bhs_12.82 // pūrvoktena krameṇaiva ratnanyāse samācaret / sudhayā paripūryaiva kṣaumenācchādayedbudhaḥ // bhs_12.83 // yajamānastu tatkāle ācāryādīn praṇamyaca / sapādanavaniṣkaṃ ca gurave dakṣiṇāṃ dadet // bhs_12.84 // pratyekaṃ sthāpakādīnāṃ pañcaniṣkaṃ dadettadā / sabhyādhvaryorviśeṣeṇa hotuścāpi tathaiva ca // bhs_12.85 // paiṇḍarīkasya cādhvaryoḥ pratyekaṃ pañcaniṣkakam / anyeṣvāhavanīyādiṣvadhvaryūṇāṃ catubhanvet // bhs_12.86 // paṣanddhāmasu cādhvaryoranyeṣāṃ ca pṛthak pṛthak / niṣkaṃ pādādhikaṃ dadyātsaṃpūrṇamiti paṭhyate // bhs_12.87 // ācāryasya niyogena dakṣiṇādānamīritam / yajamānassvatantreṇa na kuryāditi śāsanam // bhs_12.88 // hantyalpadakṣiṇo yajño yajamānaṃ viśeṣataḥ / adakṣiṇaṃ tu yajanaṃ niṣphalaṃ tviti śāsanam // bhs_12.89 // muhūrte samanuprāpte vādyaghoṣasamanvitam / toyadhārāsamāyuktaṃ svastisūktaṃ samuccaran // bhs_12.90 // ācāryaḥ kuṃbhamādāya vrajetpūrvaṃ tataḥkramāt / nayeyusthsāpakāḥ paścāddevaṃ depyādisaṃyutam // bhs_12.91 // pradakṣiṇaṃ śanaigantvā devāgāraṃ praviśya ca / pīṭhasya dakṣiṇe bhāge dhānyapīṭhe prakalpite // bhs_12.92 // ācāryassannyasetkuṃbhaṃ devaṃ cādāyacātvaraḥ / kautukaṃ brahmasthāne tu sthāpayitvā vicakṣaṇaḥ // bhs_12.93 // "bhūrasi bhūṃ' ityuktvā pīṭhe devaṃ suyojayet / tasya dakṣiṇapāśenv tu śrīdevīṃ sthāpayedbudhaḥ // bhs_12.94 // tathaiva vāmapāśenv tu bhūmiṃ kuryātpratiṣṭhitām / devasya vāmabhāge tu sthāpayedbiṃbamotsavam // bhs_12.95 // snāpanaṃ baliberaṃ ca dakṣiṇe sthāpayedbudhaḥ / viṣṇusūktaṃ ca japtyaiva puruṣasūktayutaṃ tathā // bhs_12.96 // dhruvasūktaṃ vaiṣṇavaṃ ca devībhyāṃ ca pṛthak pṛthak / śrībhūsūktaṃ pṛthak japtvā paścānnyāsaṃ samācaret // bhs_12.97 // "suvabhunvabhūn'rityuktvā cākṣarāṇi viśeṣataḥ / pādayorantare vidvān yakāraṃ vinyasettataḥ // bhs_12.98 // biṃbasya hṛdaye samyaṅnyasedbījākṣaraṃ param / rukmābhaṃ paramaṃ bījaṃ sarvakāraṇakāraṇam // bhs_12.99 // taruṇārka sahasrābhaṃ brahmeśābhyāṃ namaskṛtam / padmāsanasthaṃ deveśaṃ śrīvatkālaṅkṛtorasam // bhs_12.100 // śaṅkhacakradharaṃ saumyaṃ sarvābharaṇa bhūṣitam / "o'mityekākṣaraṃ brahma praṇavaḥ paripaṭhyate // bhs_12.101 // "śrī'kāraṃ śriya ityuktvā "la'kāraṃ bhuva ityapi / kūrcenādāya tattoyaṃ kuṃbhasthaṃ śaktisaṃyutam // bhs_12.102 // "idaṃ viṣṇu'ssamuccārya samādāya samāhitaḥ / "āyātu bhagavā'nuktvādhruvaberasya mūrdhavi // bhs_12.103 // viṣṇuṃ ca puruṣaṃ satyamacyutaṃ cāniruddhakam / acale devadeveśo vyāpya tiṣṭhatīti śrutiḥ // bhs_12.104 // "śriye jā'teti mantreṇa śriyamāvāhayedbudhaḥ / "medi'nīti ca mantreṇa hariṇīṃ samyagāhvayet // bhs_12.105 // kautukecautsavecaiva snāpane baliberake / praṇidhimuddhṛtya tatkāle dīpāddīpamiva kramāt // bhs_12.106 // dhruvaberātsamāvāhya kūrcenāvāhayetkramāt / navadhā mārgamālokya yatheṣṭaṃ karturicchayā // bhs_12.107 // avicchinnār'canaṃ nityaṃ vidhinaiva prakalpayet / aśaktaścettathākartuṃ pratiṣṭhāṃ naiva kārayet // bhs_12.108 // āḍhyassarvasamastyāgī cikīrṣurviṣṇumandiram / svārthaṃ kṛtvā tridhaikāṃśaṃ kuṭuṃbārthe vidhāya ca // bhs_12.109 // aṃśābhyāmavaśiṣṭābhyāṃ vimānārcanamārabhet / āpadyapi ca kaṣṭāyāṃ na druhyedātmane budhaḥ // bhs_12.110 // avicchinnā yathā pūjā vidhinā saṃpravartate / tathā prakalpayedvidvān bhūmibhogena vai sthitim // bhs_12.111 // arcakasyār'canār'thaṃ ca kuṭuṃbārthaṃ ca yatnataḥ / atyantapuṣkalāṃ bhūmiṃ bahusasyocitāṃ tathā // bhs_12.112 // karagrahādi rahitāmarcakāya samarpayet / tataśca tāmrapaṭṭādau lekhya sīmāviniścayam // bhs_12.113 // devanāmnaiva tāṃ bhūmiṃ dadyādarcakajīvikām / idamagre prakurvīti tadadhīnā sthitirhareḥ // bhs_12.114 // pitā haristu bhagavānarcakaḥ putra ucyate / putrasyana likhennāma sannidhāne pituḥkramāt // bhs_12.115 // arcakassuprasannātmā harideva hi kevalam / atha vā vilikhedvidvān nāmnā vā pūjaka sya ca // bhs_12.116 // tathār'cakasya cāvāsamālayasya samīpataḥ / śilābhissudṛḍhaṃ kṛtvā vāsāyāsya praśasyate // bhs_12.117 // akleśena yathā jīvedarcakassusamāhitaḥ / yāvaccandradivānāthaṃ tathā kuryātprayatnataḥ // bhs_12.118 // arcake kleśayuktetu kliśyate bhagavān hariḥ / arcake tu susaṃtuṣṭe tadā tuṣṭo janārdanaḥ // bhs_12.119 // rūpadvayaṃ hareḥ proktaṃ biṃbamarcaka evaca / biṃbe tvāvāhanādarvāksadā sannihitor'cake // bhs_12.120 // punarvicintya dharmātmā yajamāno mudānvitaḥ / śaktilobhamakṛtvaiva karoti vibhavāntaram // bhs_12.121 // pañcaparvasu saṃkrāntau puṇyāheṣvitareṣu ca / viśeṣa pūjanārthañca havirarthaṃ ca yatnataḥ // bhs_12.122 // snapanārthaṃ cotsavārthaṃ prāyaścittārthameva ca / naṭanartakadāsīnāṅgāyakānāṃ caśaktitaḥ // bhs_12.123 // vidyārthināṃ ca bhaktānāmanyasya vibhavasya ca / vṛttiṃ tuparikalpyaiva bhūrūpāṃ purato hareḥ // bhs_12.124 // dadātyācāryahaste tu mantrodakapurassaram / anyeṣāṃ vibhavānāṃ catathaivānyapadārthinām // bhs_12.125 // tattannāmnaiva bhūmyādiṃ dāpayeddeśikottamaḥ / ācāryasyāpi tannāmnā kalpayedvṛttimuttamām // bhs_12.126 // evaṃ yaḥ kurute bhaktyā aihikāmuṣmikaṃ phalam / paśubhṛtyādibhogāṃśca vāhanādīn viśeṣataḥ // bhs_12.127 // suvarṇaratnadhānyādīnatyantaṃ samavāpnuyāt / tasya kāyakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati // bhs_12.128 // yaṃ yaṃ kāmayate sarvantaṃ tamāpnotyasaṃśayam / pūrvajātigatāstasya pitaraḥ pituranvaye // bhs_12.129 // mātṛpakṣe ca yejātāstasya mātāmahādayaḥ / sarvepi tridivaṃ yānti modante tridive ciram // bhs_12.130 // tato yāsyanti vaikuṇṭhaṃ nissamābhyadhikaṃ mahaḥ / yassamyakpālayedetadadhikaṃ yaśca vardhayet // bhs_12.131 // ādyeṣṭakādi nirmāṇaphalameva prapadyate / sarvāśubhavināśaṃ ca labdhvāceṣṭamavāpya ca // bhs_12.132 // ante vimānamāruhya viṣṇoryāti paraṃ padam / kiṃ bahūktena vidhinā na daivaṃ keśavātparam // bhs_12.133 // taṃ viṣṇuṃ pūjayennityaṃ sarvasādhanasādhanam / sarvamuktipradaṃ nityaṃ sarvakāmaphalapradam // bhs_12.134 // grāmāgrahārayossamyagarcanaṃ tatra vāsinām / sarvasiddhipradaṃ nityaṃ putrapautrapravardhanam // bhs_12.135 // sāmānyamagni hotraṃ syādanagnīnāṃ tapodhanāḥ / sāgnīnāmapyavijñātaprāyaścittāya kalpate // bhs_12.136 // tasmātkuryādavicchinnamarcanaṃ sarvayatnataḥ // bhs_12.136 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre dvādaśo 'dhyāyaḥ. atha trayodaśo 'dhyāyaḥ. atha trayodaśo 'dhyāyaḥ. navaṣaṭpañcamūrtividhānam ata ūrdhvaṃ pravakṣyāmi navaṣaṭpañcamūrtikam / viṣṇuṃ ca puruṣaṃ satyamacyutaṃ cāviruddhakam // bhs_13.1 // naranārāyaṇābhyāṃ tu vārāhaṃ nārasiṃhakam / evaṃ tu navamūrtistu sthāpayitvā yadhāvidhi // bhs_13.2 // viṣṇvādipañcamūrtīstu adimūrtintathākramāt / sthāpayet tatkrameṇaiva ṣaṇmūrtikamihocyate // bhs_13.3 // viṣṇvādīnāṃ tu pañcānāṃ sthāpanaṃ pañcamūrtikam / daśāvatārakalpaḥ matsyaḥ kūrmovarāhaśca nārasiṃho 'tha vāmanaḥ // bhs_13.4 // rāmo rāmaśca rāmaśca kṛṣṇaḥ karkirime daśa / sargakāle tu bhagavān sṛṣṭvā vikhanasaṃ gurum // bhs_13.5 // vedānupādiśattasmai lokasaṃrakṣaṇakṣamān / purā madhvādayaḥ kāle saṃbhūya bhuvi rākṣasāḥ // bhs_13.6 // apāharaṃstu tān vedān balātkṛtva vidhiṃ muhuḥ / tadā tu somakaṃ hantuṃ rākṣasaṃ raṇavikramam // bhs_13.7 // antarhitamakūpāre mātsyaṃ bhāvaṃ gato hariḥ / hatvā tu somaṅkaṃ paścādvedānabjabhuve dadau // bhs_13.8 // grāmādiṣu ca sarvatra madhyame paścime 'pivā / hastipṛṣṭhavimāne tu kuṃbhākāravimānake // bhs_13.9 // dvitālenottamaṃ kuryānmānametadudāhṛtam / avatārasya sarvasya kautukaṃ syācchaturbhujam // bhs_13.10 // viśeṣamatra vakṣyāmi pradhāne 'bjāvale kramāt / hautrapraśaṃsanaṃ kṛtvā devatāvāhanaṃ caret // bhs_13.11 // "matsyaṃ ca jalajaṃ ceti bhadraṃ krīḍātmakaṃ'tathā / evamādibhirāvāhya cānyatpūrvavadācaret // bhs_13.12 // "yassvayaṃ sṛṣṭa'mityuktvā śatamaṣṭottaraṃ yajet / yathoktenaiva mārgeṇa saṃsthāpya vidhinār'cayet // bhs_13.13 // kūrmaḥ devāsurārthaṃ mṛte kṛtayuge hariḥ / kacchapassamabhūddhartuṃ mandharaṃ taṃ mahācalam // bhs_13.14 // grāmādau vāstumadhye ca parvatāgre viśeṣataḥ / nandyāvartavimāne vā phelākāravimānake // bhs_13.15 // ekatālena mānena kūrmarūpaṃ vidhīyate / kūrmarūpaṃ dhruvaṃ kuryāt kautukaṃ tu caturbhujam // bhs_13.16 // pratiṣṭhāṃ pūrvavatkuryādgārhapatye viśeṣataḥ / hautramatra praśaṃsanti mūrtimastramathocyate // bhs_13.17 // "akūpāraṃ kūrmarūpaṃ viṣṇuṃ ca vasudhādharam' / "akūpāraṃ jalaṃ kūrmaṃ kacchapaṃ'tviti ke ca na // bhs_13.18 // samāvāhya tu taireva nirupyājyāhutīryajet / "rāyāmīśa'ssamuccārya śatamaṣṭādhikaṃ yajet // bhs_13.19 // uktavatthsāpayedvidvān vidhinā samyagarcayet / matsyakūrmau dvidhā proktaukiṃ cidbhedaṃ pracakṣate // bhs_13.20 // dvibhujau kecidicchanti kecidiṣṭabhujau budhāḥ / varāhaḥ devamānuṣatiryañca sthāvarā jaṅgamās tathā // bhs_13.21 // purāsṛṣṭā yathā sarve catvāro bhuvi jantavaḥ / jarāyujāṇḍajodbhijjanvedajāśceti jātitaḥ // bhs_13.22 // evaṃ pravartamāne tu hiraṇyākṣo mahābalaḥ / rasātalamagāddhṛtvā carācaradharāṃ mahīm // bhs_13.23 // mahāvarāhavapuṣā tāṃ tadoddhṛtavān hariḥ / varāhastrividhaḥ prokto devasyāviṣkṛtau punaḥ // bhs_13.24 // kramādādivarāhaśca varāhaḥ pralayātmakaḥ / yajñavārāha ityevaṃ trividhissaṃprakīrtitaḥ // bhs_13.25 // vimāne parvatākāre śrīpratiṣṭhitake tathā / daśatālena mānena devaṃ sūkaramācaret // bhs_13.26 // catubānhusamāyuktaṃ śaṅkhacakradharaṃ param / vāmapādaṃ samākuñcya mahīmuddhṛtya sādaram // bhs_13.27 // dakṣiṇaṃ caṇḍitaṃ kuryānmahīmūrau samācaret / mahīṃ ca śyāmavarṇāṃ tu kuryāccaiva vidhānataḥ // bhs_13.28 // evamādivarāhantu kārayellakṣaṇānvitam / avāntaramanuprāpya yadā tu pralayaṃ hariḥ // bhs_13.29 // tattoyamupasaṃhartuṃ varāhaṃ rūpamāsthitaḥ / tataḥ pralayavārāhaṃ purābhūtaṃ ca kārayet // bhs_13.30 // śaṅkhacakradharaṃ saumyaṃ pītāṃbaradharaṃ harim / dakṣiṇaṃ cābhayaṃ hastaṃ vāmaṃ kaṭyavalaṃbitam, // bhs_13.31 // mahīṃ tu dakṣiṇe kuryātsaśyāmanibhāṃ tathā / sukhāsanakrameṇaiva cāsīnāṃ vā svalaṅkṛtām // bhs_13.32 // evaṃ pralayavārāhaṃ kārayettu vicakṣaṇaḥ / hiraṇyākṣaḥpurā rakṣo balavān balināṃ varaḥ // bhs_13.33 // vareṇa garvāddurbuddhiryajñavidveṣako 'vṛdhat / avātarattadā viṣṇuvan rasūkaramūrtimān // bhs_13.34 // hatvā sadaityaṃ sabalaṃ paścādyajñānnyavartayat / tasmādyajñavarāhaṃ tu tañca kuryādvidhānataḥ // bhs_13.35 // śvetaṃ yajñavarāhaṃ tu śrībhūmibhyāṃ sahaiva vā / sukhāsane samāsīnaṃ kuryāllakṣaṇasaṃyutam // bhs_13.36 // trayāṇāṃ ca varāhāṇāṃ sthāpane bheda ucyate / pūrvoktena krameṇaiva sarvaṃ kṛtvā viśeṣataḥ // bhs_13.37 // sabhyāgnikuṇḍe rātrautu hautraśaṃsanamācaret / "varāhaṃ varadaṃ viṣṇumurvīsaṃdhāraṇaṃ tathā // bhs_13.38 // vajradaṃṣṭra'miti procya devamādivarāhakam / "mahīṃ tāṃ pṛthulāmurvī'miti devīṃ mahīṃ kramāt // bhs_13.39 // āvāhayedyathānyāyamanvatsarvaṃ samācaret / "vārāhaṃ pralayaharaṃ bhūteśaṃ viṣṇumeva ca // bhs_13.40 // jagattrayātmakaṃ' coktvā varāhaṃ pralayātmakam / "varāhaṃ devarūpaṃ ca yajñeśaṃ yajñavardhakam // bhs_13.41 // viṣṇuṃ' ceti tathā devaṃ yajñavārāhamāhvayet / āvāhanādisarvatra pūrvavatkārayedbudhaḥ // bhs_13.42 // "kṣmāmekā'miti mantreṇa yajedaṣṭottaraṃ śatam / hareruktavidhānena sarvaṃ pūrvavadācaret // bhs_13.43 // nārasiṃhaḥ hiraṇyakaśipurnāma daityānāṃ prabalo 'bhavat / vareṇa garvāddaityendro hiraṇyakaśipustadā // bhs_13.44 // devairmṛgairmanuṣyairvā jīvibhirvāpyajīvibhiḥ / divā vā yadi vā rātrau vadho me na bhavediti // bhs_13.45 // lokānudvejayamāsa tadā taṃ daityasattamam / hantukāmaḥ kṛtodyogaścintayitvā hariḥ prabhuḥ // bhs_13.46 // tatpālitapurādbāhye mahāparvatamastake / rakṣasā pīḍitairdevaiḥ prārthitaḥ karuṇānidhiḥ // bhs_13.47 // narasiṃhavapurbhūtvā divā rātriṃ vyapohya ca / saṃdhyākāle 'vadhīttantu bhuvaṅge sa nakhāyathaḥ // bhs_13.48 // bāhyamābhyastaraṃ hitvā jīvājīvairnakhaiśśubhaiḥ / evaṃ daityavadhaṃ kṛtvā parvate 'ntarabhūt hariḥ // bhs_13.49 // tatastamarcayedbhaktyā vijayārthaṃ vivṛddhaye / parvatākṛtike vāpi śrīpratiṣṭhitake 'pivā // bhs_13.50 // daśatālena mānena narasiṃhaṃ prakalpayet / girijaṃ sthūṇajaṃ caiva sudarśananṛsiṃhakam // bhs_13.51 // tathā lakṣmīnṛsiṃhaṃ ca pātālanarasiṃhakam / tathā pucchanṛsiṃhaṃ ca nṛsiṃhaṃ ṣaḍvidhaṃ viduḥ // bhs_13.52 // siṃhāsane samāsīnaṃ sarvābharaṇa bhūṣitam / nārasiṃhaṃ caturbāhuṃ śaṅkhacakradharaṃ param // bhs_13.53 // pādau dvau ca samākuñcya nyasya siṃhāsane sthitam / prasārya hastau dvau jānvostayorūrdhve nidhāya ca // bhs_13.54 // vastreṇa corū baddhvaivamāsīnaṃ girijaṃ tathā / śriyaṃ kanakavarṇābhāṃ medinīṃ śyāmasannibhām // bhs_13.55 // brahmeśau vandamānau tu dakṣiṇottarayoḥ kramāt / vāhanaṃ sāmavedaṃ ca pramukhe saṃprakalpayet // bhs_13.56 // sāma śyāmanibhaṃ kuryātsarvābharaṇabhūṣitam / bhūmīśo nāmagandharvo śaiṣikasthānamāśritaḥ // bhs_13.57 // kārayeduktavarṇantaṃ sarvābharaṇabhūṣitam / sthūṇajaṃ saṃpravakṣyāmi sthūṇādāvirbabhau hariḥ // bhs_13.58 // vāmapādaṃ samākuñcya dakṣiṇaṃ saṃprasārya ca / caturbhujadharaṃ devaṃ śaṅkhacakreca kārayet // bhs_13.59 // hastaṃ tu dakṣiṇaṃ pūrvaṃ kuryāddānakaraṃ tadhā / vāmahastaṃ prabaddhyaiva ūrau ca tu suvinyaset // bhs_13.60 // saṭākandharasaṃyuktaṃ tīkṣṇadaṃṣṭraṃ bhayānakam / śaṅkhakundendudhavalaṃ sarvābharaṇabhūṣetam // bhs_13.61 // sudarśananṛsiṃhasya lakṣaṇaṃ saṃpravakṣyate / sūryakoṭipratīkāśaṃ cakraṃ vimalamujjvalam // bhs_13.62 // bṛhadbhānupuradvandvaṃ cakramadhye prakalpayet / cakramadhye samāsīnaṃ nṛsiṃhamaruṇaprabham // bhs_13.63 // atyantabhīṣaṇākāraṃ bhaktānāmabhayapradam / cakrāyudhaṃ caturbāhuṃ devadevaṃ prakalpayet // bhs_13.64 // vakṣyelakṣmīrṛsiṃhasya lakṣaṇaṃ munisattamāḥ / vāmapādaṃ samākuñcya dakṣiṇaṃ saṃprasārya ca // bhs_13.65 // vāmorau śriyamāsīnāṃ prāṃjalīkṛtavāstakām / vāmahastena dehyaśca kurvantamupagūhanam // bhs_13.66 // dakṣiṇaṃ tvabhayaṃ kuryātparābhyāṃ śaṅkacakrake / pātālanārasiṃhākhyamāsīnaṃ pūrvavattathā // bhs_13.67 // phaṇaistu pañcabhissamyak channamūrdhānameva ca / dakṣiṇādakṣiṇaṃ hastaṃ varadaṃ kaṭīkaṃ tathā // bhs_13.68 // vakṣye pucchanṛsiṃhastu pucchayuktaṃ tu kārayet / abhayaṃ dakṣiṇaṃ hastaṃ vāmamūrupratiṣṭhitam // bhs_13.69 // dakṣiṇaṃ pādamākuñcya sarvābharaṇabhūṣitam / nārasiṃhamidaṃ kṛtvāsthāpanāraṃbhamācaret // bhs_13.70 // tatracāhavanīyāgnau hautraśaṃsanamācaret / "nārasiṃhaṃ taponāthaṃ mahāviṣṇuṃ mahābalam // bhs_13.71 // bhaktavatsala' mityuktvā narasiṃhaṃ samāhvayet / "taponidhiṃ' samuccārya śatamaṣṭādhikaṃ yajet // bhs_13.72 // snāpanaṃ cotsavaṃ caiva hareriva vidhānataḥ // bhs_13.73 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre trayodaśo 'dhyāyaḥ. atha caturdaśo 'dhyāyaḥ. atha caturdaśo 'dhyāyaḥ. daśāvatārakalpaḥ (vāmanaḥ) athātassaṃpravakṣyāmi vāmanasya kramaṃ yathā / vairocanasutohyugro balī ca balināṃ varaḥ // bhs_14.1 // tadbalasyāpahārārthaṃ kāśyapājjāyate hariḥ / harirvāmanarūpo 'bhūcchatrī daṇḍī ca vedavit // bhs_14.2 // vaṭabījena sadṛśaḥ kevalaṃ sūtradaṇḍabhṛt / vartamāne mahāyajñe balervairocaneḥ purā // bhs_14.3 // tadyajñaśālāṃ saṃprāpya vaṭurūpo mahāhariḥ / tvaṃ dehi tripadīṃ mahyaṃ gāmityūce svamāyayā // bhs_14.4 // baliśca tripadaṃ tasmaiprādāttoyasamanvitam / hastejale patatyāśu bhadraṃ rūpamavāpya ca // bhs_14.5 // devastraivikramaṃ rūpaṃ sarvaṃ lokaṃ tadāgrahīt / trivikramapratiṣṭhāyāṃ viśeṣassaṃpravakṣyate // bhs_14.6 // vasantvimāne vā bhadrake hastibhadrake (?) / dīrghaśāre mahākūṭe sthāpanaṃ sarvasiddhidam // bhs_14.7 // daśatālena mānena devadevaṃ prakalpayet / savyaṃ pādaṃ sthitaṃ kuryāddakṣiṇaṃ codthitaṃ bhavet // bhs_14.8 // caturbhujaṃ prakurvīta saṃyutaṃ vāṣṭabhirbhujaiḥ / dakṣiṇe śārṅgamālaṃbya bhūmyāṃ caiva prasrya ca // bhs_14.9 // śaraṃ ca dakṣiṇe haste khaḍgaṃ caiva tathā bhavet / gadā vāmakare proktā tathā kheṭakameva ca // bhs_14.10 // cakraśaṅkhetathā kuryādūrdhvabāhorvicakṣaṇaḥ / evameva prakurvīta vasuhastaṃ prakalpayan // bhs_14.11 // sasyaśyāmanibhaṃ kuryāddharṣa vegasamanvitam / sarvābharaṇa saṃyuktaṃ kīrīṭādivibhūṣitam // bhs_14.12 // indraṃ sasyanibhaṃ kuryādvāmapārśve ca susthitam / dakṣiṇe dharmarājaṃ ca puṣpamālādharaṃ punaḥ // bhs_14.13 // dakṣiṇe bhittiporśve tu brahmāṇaṃ ca prakalbayet / hastābhyāṃ kuṃbhayoścaiva pādaprakṣālanaṃ caret // bhs_14.14 // tasyapādāṃbuje caiva jātāṃ gaṅgāṃ ca sundarīm / prāñjalīkṛtya hastābhyāṃ nābherūlrāvaṃ śarīragau // bhs_14.15 // pārśvayorubhayoścāpi candrādityau ca pūrvavat / jāṃbavantaṃ tathā bherīṃ tāḍayastaṃ narākṛtim // bhs_14.16 // indraṃ śyāmanibhaṃ kuryādyamamañjanasannibham / ādityaṃ cāgni varṇaṃ ca candraṃ śtetaṃ tathā caret // bhs_14.17 // pītavarṇaṃ baliṃ kuryānnīlābhaṃ jāṃbavantakam / brahmāṇaṃ pītavarṇaṃ ca śyāmavarṇāṃ ca jāhnavīm // bhs_14.18 // evaṃ varṇakrameṇaiva citrābhāsaṃ ca kārayet / pūjakau tu prakurvīta tathā śakrabṛhaspatī // bhs_14.19 // śaṅkhaṃ dakṣiṇataḥ kuryāccakraṃ vāme samarcayet / amūrtaṃ vā samūrtaṃ vā kalpayitvā yathākramam // bhs_14.20 // śukraṃ śuklanibhaṃ kuryātpītavarṇaṃ bṛhaspatim / mahīṃ dakṣiṇataḥ pārśvesthitāmevaṃ prakalpayet // bhs_14.21 // udaṅmukhīṃ ca kurdīta padmahastāṃ ca dakṣiṇe / vāme prasāritāṃ caiva sarvaratna vibhūṣitām // bhs_14.22 // tasyāḥpūrve tathā kuryātprahlādaṃ cottarāmukham / jaṭāmukuṭasaṃyuktaṃ sarvābharaṇabhūṣitam // bhs_14.23 // hṛdayeṃjalisaṃyuktaṃ śukavatranibhāṃbaram / tasyacottarapārśve tu brahmāsūtrasya dakṣiṇe // bhs_14.24 // asurendraṃ tathāsīnaṃ vinataṃ paścimāmukham / brahmāñjali samāyuktaṃ kīrīṭādivibhūṣitam // bhs_14.25 // evaṃ vairocaniṃ kuryātpuṣpāṃbaradharaṃparam / namuciṃ ca samāsīnaṃ pādapīṭhāvalaṃbinam // bhs_14.26 // vāmapārśve samāsīnaṃ pūrvabhittisamāśrayam / kalpayitvā yathāmārgaṃ śukraṃ caiva samāgatam // bhs_14.27 // vāmapādaṃ samāsīnaṃ dakṣiṇaṃ kuñcitaṃ tathā / abhayaṃ dakṣiṇaṃ hastaṃ vāmaṃ kaṭyavalaṃbitam // bhs_14.28 // sarvābharaṇa saṃyuktaṃ paścimāmukhameva ca / tasya cottarapārśvetu pakṣirājaṃ prakalpayet // bhs_14.29 // dakṣiṇāmukhasaṃyuktaṃ śukremuṣṭiprahāriṇam / evaṃ garbhagṛhe proktaṃ vidhinā kārayedbudhaḥ // bhs_14.30 // maṇḍape nimnitasthāne anantaṃ cottarāmukham / hṛdayeṃjalisaṃyuktaṃ sthitamevaṃ prakalpayet // bhs_14.31 // phaṇaistu pañcabhiryuktaṃ sarvābharaṇabhūṣitam / uttare bhittipārśvetu vāsukīṃ ca prakalpayet // bhs_14.32 // ana ntavattathā kuryāddharṣa vegasamanvitam / evameva vidhānena kalpayitvā yathākramam // bhs_14.33 // śyāmavarṇāṃ tathā devīṃ prahgādaṃ pītameva ca / kanakābhaṃ baliñcaiva namuciṃ ca tathai va ca // bhs_14.34 // śakraṃ tu pūrvavatkuryātpañcavarṇaṃ khagādhipam / anantaṃ pītavarṇaṃ ca vāsukiṃ śyāmameva ca // bhs_14.35 // evaṃ sthānakrameṇaiva kūṭayuktena kārayet / atha vā bhittipārśve tu citrābhāse 'dhamādhamam // bhs_14.36 // trivikramaṃ pravakṣyāmi yathā kuryājjagattraye / ekaṃ jānusamaṃ kuryāddvitīyaṃ nābhitassamam // bhs_14.37 // tṛtīyaṃ tu lalāṭāntaṃ trividhaṃ syāttrivikramam / mahīṃ devīṃ tathā caiva prahlādaṃ tu baliṃ tathā // bhs_14.38 // namuciṃ ca tathā śukraṃ garuḍaṃ ca tathā caret / anantaṃ vāsukīṃ caiva maṣṭāṃgasthāpanaṃ caret // bhs_14.39 // viṣṇuṃ trivikramaṃ ceti trilokeśamataḥ param / viśveśvaraṃ trimūrti ca sarpādhāra' mitīrayet // bhs_14.40 // "pītavarṇaṃ guruṃ caiva taiṣyaṃ caiva bṛhaspatim' / "samuciṃ kanakābhaṃ ca pītavāsasamityapi // bhs_14.41 // śyāmalāṅgamiti proktaṃ' mūrtimantraṃ yathākramam / "hariṇīṃ ca tathā pauṣṇīṃ kṣauṇīñcaiva tathā mahīm.' // bhs_14.42 // "prahlādaṃ vīryavittaṃ ca viṣṇu bhaktaṃ mahābalam' / "asurendraṃ baliṃ ceti vadānyaṃ vīra'meva ca // bhs_14.43 // śukrasya pūrvamevoktaṃ garuḍasya vidhānataḥ / "kāśyapaṃ garuḍaṃ caiva vainateyaṃ khagādhipam // bhs_14.44 // "sahasraśīrṣaṃ śeṣaṃ ca nāgarājamitīrya ca / anastaṃ' ca samuccārya śeṣasyāvāhanaṃ caret // bhs_14.45 // "vāsukīṃ nāgarājaṃ ca kādraveyaṃ manoramam / evaṃ mūrtikramaścaiva maṣṭāṃgasthāpane caret // bhs_14.46 // pratiṣṭhoktakrameṇaiva sarvaṃ pūrvavadācaret / trivikramapratiṣṭhāyāmanvāhārye viśeṣataḥ // bhs_14.47 // tathā hautraṃ praśaṃsyaiva mūrtyāvāhanamācaret / juṣṭākāraṃ ca kṛtvaiva pūrvavatsarvamācaret // bhs_14.48 // "yo vā trimūrti'rityevaṃ śatamaṣṭādhikaṃ yajet / karṣaṇādipratiṣṭhāntaṃ pūrvavatsamyagācaret // bhs_14.49 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre caturdaśo 'dhyāyaḥ. atha pañcadaśo 'dhyāyaḥ. atha pañcadaśo 'dhyāyaḥ. daśāvatāra kalpaḥ (rāmaḥ) bhārgavaḥ ataḥ paraśurāmasya sthāpanaṃ vakṣyate 'dhunā / bahubhirbalavadbhistu rājabhirdharaṇī hatā // bhs_15.1 // tadvadhāya kṛtodyogo jamadagnisuto hariḥ / bhūtvāvatīrṇo lokesmin bhāranirharaṇāya vai // bhs_15.2 // paraśuṃ ca gṛhītvorvyāṃ nṛpān sarvān pragṛhya ca / jaghāna kilabhūyo 'pi rāmo bhīmaparākramaḥ // bhs_15.3 // sthāpayecchatrunāśāya rāmaṃ paraśudhāriṇam / śrīpratiṣṭhitake caiva aṅganākāra eva ca // bhs_15.4 // madhyamaṃ daśatālena rāmaṃ dvibhujamācaret / paraśaṃ dakṣiṇe haste dhṛtvācaiva vicakṣaṇam // bhs_15.5 // vāmamuddeśahastaṃ ca jaṭāmukuṭaśobhitam / raktavarṇayutaṃ caiva śvetāṃbaradharaṃ tathā // bhs_15.6 // sarpābharaṇasaṃyuktaṃ sthānakaṃ tatra kārayet / tadrūpaṃ kautukaṃ kuryādatha vā taṃ caturbhujam // bhs_15.7 // anvāhārye pradhānāgnau hautraśaṃsanamācaret / "rāmaṃ ṛṣisutaṃ viṣṇuṃ paraśupāṇi'mitīrayet // bhs_15.8 // ityevamuktvā cāvāhya nirupyājyāhutīryajet / "viṣṇurvariṣṭha' ityuktvā śatamaṣṭādhikaṃ yajet // bhs_15.9 // utsavasnapanādīni viṣṇuvatsarvamācaret dāśaradhiḥ / rāvaṇo bahubhiḥ krūrai rākṣasaiśca mahābalaiḥ // bhs_15.10 // trīn lokān pīḍayāmāsa varadānena garvitaḥ / devāssaṃpīḍitāssarve munayaścākhilāstathā // bhs_15.11 // tairdevairmunibhissarvaiḥ saṃstuto hariravyayaḥ / tadvadhāya kṛtodyogo mānuṣaṃ rūpamāsthitaḥ // bhs_15.12 // avatīrṇassuto bhūtvā rājño daśarathasya ca' / rāmastu rākṣasān hatvā sarvān lokānapālayate // bhs_15.13 // puṣṭyarthī vijayārthī ca vīrārthī ca viśeṣataḥ / kūṭāgāreṃganākāre phelākāraṃ catuṣphuṭam // bhs_15.14 // svastikaṃ vā vimānastu kṛtvācaiva vicakṣaṇaḥ / rāghavaṃ tu pratiṣṭhāpya yathā vatsaṃprapūjayet // bhs_15.15 // athātassaṃpravakṣyāmi rāmalakṣmaṇa lakṣaṇam / sītāyā vāyuputrasya bharatasyāsujasya ca // bhs_15.16 // mānonmānapramāṇāni vakṣye saṃkṣepataḥ kramāt / uttamaṃ daśatālena madhyamena yathākramam // bhs_15.17 // uttamaṃ rāghavendrasya madhyamaṃ lakṣmaṇasya ca / antenai va tu māsena sītāyāstūcchrayo bhavet // bhs_15.18 // navatālena mānena vāyuputraṃ prakalpayet / adhamaṃ daśatālena bharatasyānujasya ca // bhs_15.19 // evaṃ yuktiyutenaiva kriyate śāstravittamaiḥ / garbhadvāravimānābhyāṃ beramānamihocyate // bhs_15.20 // utsava pratimāyāntu sarveṣāmālayeṣu vai / taddevabhedaṃ mūrtīnāṃ tatpramāṇena yojayet // bhs_15.21 // iṣyate garbhamānantu puṣyamānaṃ? vibhajya ca / uttamaṃ pañcabhāgaṃ tu caturbhāgaṃ tu madhyamam // bhs_15.22 // tribhāgamadhamaṃ proktaṃ yathāvacchāstravittamāḥ / garbhamānaṃ pravakṣyanti dvāramānantu vakṣyate // bhs_15.23 // saptabhāge caturbhāgamuttamaṃ tu vidhīyate / tṣaṃśaṃ tu madhyamaṃ proktamarthāṃśamadhamaṃ bhavet // bhs_15.24 // dvāramānamidaṃ proktaṃ kriyāyāntu viśeṣataḥ / rāmasyātha lalāṭāntaṃ nāsāntaṃ lakṣmaṇocchrayam // bhs_15.25 // āsyāntamatha vā kuryādvāyuputrasya lakṣaṇam / bharatasyāmajasyāpi tathā galasamaṃ bhavet // bhs_15.26 // uṣṇīṣātpādaparyantaṃ caturviṃśacchatāṅgulam / ṣaṣṭidvigolagaṃ vidyādekatṣaṃśatribhāgīkam? // bhs_15.27 // tālāni daśabhāgaikamuttamaṃ daśatālakam / caturbhāgāṣṭabhāgaṃ syāccatustālaṃ tathaiva ca // bhs_15.28 // daśatālasya tṣaṃśena uttamaṃ madhyamādhamam / madhyamādadhamaṃ hīnaṃ mukhe vārdhāṅgulakṣayam // bhs_15.29 // uṣṇīṣamaṅgulaṃ netraṃ śirastṣaṅgulamiṣyate / lalāṭe hanuparyantaṃ trayodaśārdhāṅgulaṃ bhavet // bhs_15.30 // galaṃ caturyavāḥ proktāgrīvā sārdhatriyaṅgulā / hikkā hṛdayānābhyantaṃ meḍhramūlaṃ mukhatrayam // bhs_15.31 // mukhāyāmaṃ caturmātraṃ liṅgaṃ pañcāṅgulāyatam / nābhirardhāṅgulaṃ jñeyaṃ nimnārdhavaritālakā // bhs_15.32 // śroṇī bhāgārdhamevaṃ syātkaṭiḥ pañcāṅgulaṃ bhavet / meḍhramūlādijānvantaṃ saptaviṃśatikāṃgulam // bhs_15.33 // jānubhāgamiti proktaṃ jaṅghorū susamāyutau / caraṇaṃ caturaṅgulyaṃ manordeśavidhānataḥ // bhs_15.34 // brahmāṅgulamūkhāyāmaṃ trayodaśāṃgulameva ca / kaniṣṭhāṃgulamāyāmamekādaśāṃgulaṃ bhavet // bhs_15.35 // akṣṇāmuṣṇīṣaparyantaṃ bhāgārdhāṅgulamucchrayam / hikkāsūtrāntamevaṃ svātskandhamūladvayaṃ bhavet // bhs_15.36 // skandhaṃ bhujasamotsedhaṃ bhujordhvaṃ golakaṃ bhavet / bhujadvimukhamāyāmaṃ kūrparaṃ ca kalāyatam // bhs_15.37 // prakoṣṭhaṃ viṃśadaṅgulyaṃ hastāyāmamiti smṛtam / nāsyāni nābhivāmebhyo rakṣāntaṃ sūtradakṣiṇam // bhs_15.38 // ādisūtramidaṃ proktamanyatsūtraṃ ca kārayet / īṣatkuñcitamātrantu mātrārdhaṃ samakuñcitam // bhs_15.39 // dvikalākuñcitaṃ jñeyaṃ trividhaṃ kuñcitaṃ bhavet / pāṣṇonyrantarasaṃyuktaṃ pañcāgulasamanvitam // bhs_15.40 // pādāṅguṣṭhāntaraṃ caiva trayodaśāṃgulamīritam / uṣṇīṣātpārśvakarṇāntaṃ vāmahastocchrayaṃ bhavet // bhs_15.41 // nīvraṃ kaṇṭhayavānānta dvimukhaṃ vistaraṃ bhavet / dakṣiṇe laṃbahastantu ūrumūlau samaṃ bhavet // bhs_15.42 // nīvraṃ pañcāṃgulaṃ caivatrayodaśāṃgulamīritam / hastantu dvyaṅgula ceti kaṭībāhū ṣaḍaṅgulam // bhs_15.43 // triyujā kuñcitaṃ sthityā tribhaṅgāgra virājitam / dakṣiṇe kaṭideśe tu vāmamakṣānvitaṃ bhavet // bhs_15.44 // dakṣiṇaṃ mukhamāśritya tribhaṅgāṅga mathocyate / śruṅgāraguṇasaṃyuktaṃ kirīṭaṃ vā viśeṣataḥ // bhs_15.45 // vajraṃ pulliṅgavāyuktaṃ makarakuṇḍalamaṃyutam / kirīṭamukuṭau jñeyo hārakeyūrasaṃyutam // bhs_15.46 // uṣṇīṣaṃ keśapṛṣṭhānte trayodaśāṃgulamāyatam / grīvāyāṃ madhyamaṃ bhāgaṃ kakudbhāgātkramonnatiḥ // bhs_15.47 // jānakīṃ samabhaṅgena vāmahasteva puṣpadhṛt / dakṣiṇaṃ saṃprasāryaiva rukmavarṇāntu kārayet // bhs_15.48 // śyāmavastradharāṃ caiva divyastrīmaṇḍanopamām / lakṣmaṇaṃ samabhaṅgena taptakāñcanasannibham // bhs_15.49 // bharataṃ śyāmavarṇantu śatrughnantu suvarṇakam / lakṣmaṇasyātha vāme tu sthitau bāṇadhanurdharau // bhs_15.50 // hanūmantaṃ piṅgalābhaṃ vārtāvijñāpane param / evaṃ sāyudhavargantu vakṣyate 'tra nirāyudham // bhs_15.51 // prasāri dakṣiṇaṃ pādamitaraccaiva kuñcitam / dakṣiṇe nābhayaṃ hastaṃ vāmaṃ kaṭikamucyate // bhs_15.52 // sthāpanādikriyāssarvāḥ pūrvavatkārayettataḥ / dakṣiṇāgnau pradhānetu hautraśaṃsanamācaret // bhs_15.53 // "rāmaṃ dāśarathiṃ viṣṇuṃ kākutstha'miti cāhvayet / "sītāmayonijāṃ lakṣmīṃ vaidehī'miti cāhvayet // bhs_15.54 // "rāmānujaṃ ca saumitriṃ lakṣmaṇaṃ lakṣmivardhanam' / "bharataṃ rāmapriyaṃ ceti kaikaiyīsutameva ca // bhs_15.55 // sadvṛtta'miti cāvāhya bharatasya viśeṣataḥ / "śatrughnaṃ sumanaskaṃ ca lakṣmaṇānujameva ca // bhs_15.56 // daśarathodbhava'mityeva śatrughnaṃ ca samāhvayet kapirājaṃ hanūmantaṃ śabdarāśiṃ mahāmatim, // bhs_15.57 // juṣṭākārādisarvaṃ ca pūrvavatkārayedbudhaḥ / "rāyāmī'śeti mantreṇa śatamaṣṭādhikaṃ yajet // bhs_15.58 // "śriye jāta'śca sītāyā home mantra udīritaḥ / "tanmā yaśogra' mantreṇa bharatasya ca hūyate // bhs_15.59 // "śanno nidhattā'muccārya lakṣmaṇasya hunetsudhīḥ / "bhūmānantogra' ityuktvā śatrughnasya samācaret // bhs_15.60 // "marutaḥ paramā'tmeti mārutasyeva mārute / sarvatra juhuyānmantraṃ śatamaṣṭādhikaṃ budhaḥ // bhs_15.61 // arcanaṃ cotsavaṃ caiva snapane ca hareriva / halī daityānāṃ tu vadhārthāya yaduśreṣṭhaṃ malābalam // bhs_15.62 // balabhadraṃ vidusso 'pi vasudevasya saṃbabhau / bhūbhāramocanārthāya viṣṇussabalabhadrakaḥ // bhs_15.63 // hatvānarakakaṃsādīn sarvān lokānapālayat / evaṃ sthāpayituṃ rāmamicchetkārayitaṃ ca yaḥ // bhs_15.64 // somachandavimāne vā hastipṛṣṭhe 'tha vābudhaḥ / tṛtīyaṃ rāmamāsthāpya dvibhujaṃ svetavarṇakam // bhs_15.65 // daśatānena mānena kṛtvā rūpaṃ samāhitaḥ / dakṣiṇetarahastābhyāṃ musalaṃ khaḍgameva ca // bhs_15.66 // śroṇīnūtrasamenaiva muṣṭiṃ samusalaṃ dṛḍham / bāhusūtrasamaṃ kuryāddhalaṃ vāme tathaivaca // bhs_15.67 // tasya dakṣiṇapārśvetu lakṣmīvadrohiṇīṃ caret / evaṃ tu sāyudhaṃ kuryādvakṣye 'haṃ tu nirāyudham // bhs_15.68 // vāmapādaṃ samākuñcya dakṣiṇaṃ saṃprasārya ca / abhayaṃ dakṣiṇaṃ hastaṃ vāmamūrau ca vinyaset // bhs_15.69 // agnāvāhavanīyetu hautraṃ tatra praśaṃsayet / "rāmaṃ yaduvaraṃ viṣṇuṃ halāyudha'mitikramāt // bhs_15.70 // "indirāṃ revatīṃ caiva lakṣmīṃ rāmapriyā'miti / evamāvāhanaṃ kṛtvājuṣṭākārādi pūrvavat // bhs_15.71 // "kṣmāmekā'miti mantreṇa śatamaṣṭādhikaṃ yajet / arcanaṃ cotsavaṃ caiva snapanaṃ ca hareriva // bhs_15.72 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇa'dhikāre pañcadaśo 'dhyāyaḥ atha ṣoḍaśo 'dhyāyaḥ. atha ṣoḍaśo 'dhyāyaḥ. daśāvatārakalpaḥ(kṛṣṇaḥ) athātassaṃpravakṣyāmi kṛṣṇasya sthāpanaṃ budhāḥ / kṛṣṇasyālayamuddiṣṭaṃ kuṃbhākāravimānake // bhs_16.1 // kūṭe vā gopure vāpi parvatākṛtike 'pivā / kṛṣṇasya bālarūpasya vayasā tālamānakam // bhs_16.2 // ekavarṣaṃ samārabhya yāvatbañcābdamādarāt / tālatrayakrameṇaiva yathāyogaṃ prakalpayet // bhs_16.3 // vedavarṣaṃ samārabhyaṣaṭtālatrayameva vā / saptavarṣaṃ samārabhya saptatālatrayaṃ tathā // bhs_16.4 // daśavarṣaṃ samārabhya aṣṭatālatrayaṃ tathā / trayodaśa samārabhya navatālatrayaṃ tathā // bhs_16.5 // evaṃ vayaḥkrameṇaiva tālamānaṃ tathocyate / tiṣṭhantamekapīṭhasthaṃ rukmiṇyā satyabhāmayā // bhs_16.6 // kṛṣṇaṃ ca bālavapuṣaṃ śyāmalaṃ pītavāsasam / rukmiṇīṃ kanakābhāṃ tāṃ satyabhāmāṃ ca śyāmalām // bhs_16.7 // vāsudevaṃ guḍākeśaṃ sarvābharaṇabhūṣitam / krīḍayaṣṭidharaṃ devaṃ tribhaṅgadhyānasaṃyutam // bhs_16.8 // svastikaṃ dakṣiṇaṃ pādaṃ vāmapādaṃ tu kuñcitam / tiṣṭhantamaṅgulisthāne cāṃguṣṭhasthitimācaret // bhs_16.9 // kiñcitkuñcitajānvantavāmapādasthitirbhavet / vaktraṃ caiva tathā gātraṃ kaṭibhāgaṃ tathaiva ca.// bhs_16.10 // triṣumārgeṣu bhaṅgitvāttribhaṅgitvaṃ vidhīyate / vaktraṃ dakṣiṇato bhāge madhyabhāgaṃ tu vāmataḥ // bhs_16.11 // kaṭīrdakṣiṇato bhāge bhaṅgatrayamudāhṛtam / dakṣiṇaṃ kaṭikaṃ hastaṃ krīḍāyaṣṭisamanvitam // bhs_16.12 // dakṣiṇe yaṣṭihastantu nābhisūtrādadhonnatam / bhūtavedaguṇāṅgulyā vidhinā sahitālataḥ? // bhs_16.13 // vāmaṃ devyorbhujāsaktaṃ vāmahastamadhomukham / hikkāsūtrādadho vāmaṃ kūrparaṃ syāddaśāṅgulam // bhs_16.14 // ṣaṭsaptāṣṭāṃgulādhikyonnataṃ vā kālayetkramāt / vāmahastatalāgrantu nābhimātrantu yojayet // bhs_16.15 // veṇuṃ ca taravegaṃ tu hastābhyāṃ pīḍayetkramāt / ūrdhvakāyasamaṃ veṇuṃ krīḍāyaṣṭiṃ tu tatsamam // bhs_16.16 // triṇataṃ śyāmalāṅgaṃ ca dvibhujaṃ raktavāsasam / caturbhujaṃ vā kurvīta śaṅkhacakradharaṃ param // bhs_16.17 // susthitaṃ vāmapādena dakṣiṇenaiva bandhayet / sarvābharaṇasaṃyuktaṃ sundaraṃ saumyalocanam // bhs_16.18 // devībhyāṃ sahitaṃ kuryā drahitaṃ vātra kecana / devasya vāme garuḍaṃ prāñjalīkṛtya nusthitam // bhs_16.19 // pakṣadvayayutaṃ kuryāttālapatrasya mūlavat / navanītanaṭaṃ kuryāttathā kālīyamardanam // bhs_16.20 // pārthasārathirūpaṃ tu devyośca rahitaṃ kramāt / pīṭhaṃ ca pratimotsethaṃ pañcabhāgaṃ tribhāgikaṃ // bhs_16.21 // navāṃśātsaptabhāgaṃ catribhāgadvayamucyate / laukikapratimotsedhaṃ mānāṃgulamiti kramāt // bhs_16.22 // prathamaṃ tu navāṅgulyaṃ dvadvyaṅgulavivardhanam / navasaṃkhyamiti proktaṃ mānamevaṃ vidhīyate // bhs_16.23 // etena tu tribhedaṃ syāduttamādhamamadhyamam / mānaṃpramāṇamunmānaṃ laṃbamānopamānakam // bhs_16.24 // pañcatālamiti proktaṃ laṃbamānaṃ vidhīyate / sāttvikaṃ rājasaṃ caiva tāmasaṃ tu vivarjayet // bhs_16.25 // dakṣiṇaṃ mānamuddhṛtya nābhisūtrapramāṇakam / kaṭiyonisamaṃ vātha dakṣiṇaṃ pādameva hi // bhs_16.26 // daṇḍahastantu mānena mūrdhni keśākṣameva vā / abhayaṃ dakṣiṇaṃ hastaṃ bhrūmātraṃ kūrparādayaḥ // bhs_16.27 // dakṣiṇena mukhaṃ caiva kiñcitprahasitānanam / keśakaṃbalamityuktaṃ sūtraṃ vāmāśrayaṃ bhavet // bhs_16.28 // uṣṇīṣasthapade madhye nāsāgre puṭavāmake / nābhimadhyagate vāpi muṣkamālorudakṣiṇe // bhs_16.29 // pāde dakṣiṇapāṇyante agrānmakuṭavāmake / laṃbayenmadhyasūtraṃ cedanyatsūtraṃ na kārayet // bhs_16.30 // uṣṇīṣamaṅgulārdhaṃ ca mukhamaṣṭāṃgulaṃ bhavet / galamarthāṃgulaṃ tasya grīvāntaṃ dvyaṅgulaṃ bhavet // bhs_16.31 // hikkāntaṃ hṛdayāntaṃ ca nābhyantaṃ meḍhramūlakam / aṣṭādaśāṃgulaṃ caiva mūrdhvakāyaṃ vidhīyate // bhs_16.32 // trayodaśāṃgulaṃ caiva mūrudīrṅaṃ vidhīyate / jānussyāddvyaṅgulaṃ caiva jaṅghā coruśca tatsamā // bhs_16.33 // caraṇaṃ dvyaṅgulaṃ caiva mānameva na saṃśayaḥ / hīkkāsūtrāntato bāhurdaśāṅgulamiti smṛtam // bhs_16.34 // prakoṣṭhamaṣṭāṅgulāyāmaṃ saptāṅgulatalāyatam / mukhaṃ mukhaviśālaṃ syātkarṇavistāramaṅgulam // bhs_16.35 // grīvāvistāramevaṃ syāccaturaṅgula caturyavam / abhayaṃ bāhumānaṃ caturviṃśatiraṅgulam // bhs_16.36 // kakṣayorantaraṃ caiva caturdaśāṃgula vistaram / ūrurdaśāṃgulaṃ caiva śroṇirekādaśāṃgulam // bhs_16.37 // kaṭivistāramevaṃ syāttrayodaśāṃgulamiṣyate / ūrumūlasuvistāramaṣṭāṃgulamiti kramāt // bhs_16.38 // ṣaḍaṅgulaṃ jānutāraṃ jaṅghātāraṃ ca saptakam / tṣaṅgulārdhaṃ ca vijñeyaṃ nālikāvistaraṃ bhavet // bhs_16.39 // pādavistāramevoktaṃ sarvalakṣaṇasaṃyutam / kalāpakusumaśyāmaṃ śaṅkhacakragadāmbujam // bhs_16.40 // anekaratnaṃ sa channaṃ kaustubhodbhāsi vakṣasam / tārahārāvalīramyaṃ garuḍopari saṃsthitam // bhs_16.41 // devībhyāṃ sahitaṃ kuryātkṛṣṇaṃ bṛndāvane ratam / ālola kuntalodbhāsi mukhacandra virājitam // bhs_16.42 // atiraktādharoṣṭhaṃ ca raktapāṇidvayāṃcitam / vāmapādaṃ samākuñcya cottānīkṛtya dakṣiṇam // bhs_16.43 // dakṣiṇaṃ cābhayaṃ hastaṃ navanītayutaṃ tathā / vāmaṃ prasārya cottānaṃ sarvābharaṇabhūṣitam // bhs_16.44 // sāṃbaraṃ tu prakurvīta vigatāṃbarameva vā / evaṃ tu vidhinā kuryānnavanitanaṭaṃ budhaḥ // bhs_16.45 // evameva prakurvīta kālīyāhiphaṇopari / nṛtyantaṃ paramātmānamuttānākuñcitāṅghrikam // bhs_16.46 // dakṣiṇe tu kare kuryānnavanītasya khaṇḍakam / ahipucchaṃ kare vāpi kuryātkālīyamardanam // bhs_16.47 // nīlotpaladalaśyāmaṃ pītāṃbarasuśobhitam / caturbhujaṃ śaṅkhacakramūrdhvapāṇidvaye dhṛtam // bhs_16.48 // adhaḥpāṇidvaye veṇuṃ vādayantaṃ mudānvitam / sarvālaṅkārasaṃyuktaṃ garuḍopari saṃsthitam // bhs_16.49 // devībhyāṃ sahitaṃ devaṃ munibhiḥ pariveṣṭitam / kṛṣṇamevaṃ prakurvīta santānārthī viśeṣataḥ // bhs_16.50 // kalāpakusuma śyāmaṃ pūrṇacandranibhānasam / barhibarhakṛtottaṃsaṃ sarvālaṅkārasaṃyutam // bhs_16.51 // yuvatīveṣalāvaṇyaṃ śrīvatsāṃkitavakṣasam / smerāruṇādharanyastaveṇuṃ trailokyamohanam // bhs_16.52 // akṣamālāṃ ca vidyāṃ ca kuryādūrdhvakaradvaye / veṇuṃ karadvaye kuryāccaturbhujayutaṃ harim // bhs_16.53 // tapanīyalasatkāntyābhrājatkamalahantayā / nirīkṣyamāṇacaraṇaṃ vāmapārśvasthayā śriyā // bhs_16.54 // hemasiṃhāsane ramye rājñībhistu niṣevitam / candramaṇḍalasaṃkāśaśvetachatreṇaśobhitam // bhs_16.55 // nāradādyairmunigaṇaijñānnārthibhirupāsitam / indrādidevatābṛndhaiḥ praṇataṃ parameśvaram // bhs_16.56 // evaṃ kṛṣṇaṃ prakurvīta jaganmohanavigraham / gopībhirāvṛtaṃ gobhiḥ paramānandavigraham // bhs_16.57 // vyatyasya dakṣiṇaṃ pādaṃ vāme nyasya ca susthitam / caturbhujaṃ śaṅkhacakradharamūrdhvakaradvaye // bhs_16.58 // dhṛtvā vedamayaṃ veṇumanyahastadvayena ca / aṅgulībhirmudā veṇusuṣirāṇi ca pūrayan // bhs_16.59 // divyagāndharvagītārtaṃ tribhaṅgena ca saṃsthitam / evaṃ kṛṣṇaṃ prakurvīta veṇunādanaṭaṃ budhaḥ // bhs_16.60 // sarvabhūṣaṇasaṃyuktaṃ brahmasūtrasamanvitam / raktāṃbaradharaṃ caiva śyāmalaṃ kamalekṣaṇam // bhs_16.61 // rukmiṇīsatyabhāmābhyāṃ pārśvayorupaśobhitam / rukmiṇīṃ rukmavarṇābhāṃ satyāṃ śyāmanibhāṃ tathā // bhs_16.62 // vasudevaṃ devakīṃ ca purato dakṣiṇe tathā / yaśodāṃ nandagopaṃ ca deveśaṃ vīkṣya susthitam // bhs_16.63 // pradyumnaṃ ca tathā sāṃbaṃ vāme kuryātsalakṣaṇam / dāmaṃ sumanasaṃ caiva kuryādanyāṃ ca gopikām // bhs_16.64 // karṇāgrāntantu kṛṣṇasya sumantuṃ vāmamāśritam / kakṣabāhusamaṃ vāpi kārayedyuktitaḥ kramāt // bhs_16.65 // navatālena mānena kuryāttān samalaṅkṛtān / devakīṃ vasudevaṃ ca kṛṣṇavarṇau prakalpayet // bhs_16.66 // yaśodāṃ gauravarṇāñca karburaṃ nandamācaret / pradyumnaṃ śyāmavarṇaṃ ca sāṃbaṃ kālāñjanaprabham // bhs_16.67 // dāmaṃ raktanibhaṃ caiva gauraṃ sumanasaṃ tathā / sumantuṃ śvetavarṇaṃ ca kalbayedvidhinā budhaḥ // bhs_16.68 // evaṃ kṛṣṇaṃ prakurvīta līlāmānuṣavigraham / caturmūrtikramaścaiṣāṃ vāsādhikaraṇoktavat // bhs_16.69 // dhṛtvā puṣpamayīṃ yaṣṭiṃ dakṣiṇevatu pāṇinā / nyasyānyaṃ caiva bhūmistharājadaṇḍasya mūrdhavi // bhs_16.70 // rājārhābharaṇairyuktaṃ rukmīṇyā sahitaṃ prabhum / eve kṛṣṇaṃ prakurvīta rājagopālavigraham // bhs_16.71 // pītāṃbaradharaṃ devaṃ jñānamudrālasatkaram / veṇumanyakare dhṛtvā sukhāsīnaṃ śucismitam // bhs_16.72 // upāsyamānaṃ munibhirdevībhyāṃ rahitaṃ harim / kṛṣṇamevaṃ prakurvīda jñānagopālavigraham // bhs_16.73 // svarṇaprabhamudārāṅgamaṣṭabāhuṃ jagatprabhum / ikṣucāpāṃkuśānveṇuṃ śaṅkhārisumasāyakān // bhs_16.74 // bibhrantaṃ ramayā śliṣṭadivyamaṅgalavigraham / sarvābharaṇasaṃyuktaṃ yogināmamṛtapradam // bhs_16.75 // evaṃ sammohanaṃ kuryātkṛṣṇaṃ gopālavigraham / gavāṃ gopakumārāṇāṃ gopīnāṃ rakṣaṇāyavai // bhs_16.76 // nagaṃ govardhanaṃ nāma dadhāra bhagavān hariḥ / vāmenoddhṛtahastena bibhrantaṃ nagamuttamam // bhs_16.77 // kaṭinyastānya hastaṃ ca padmahastamadhāpi vā / śaṅkhacakradharaṃ devaṅkuryāccaiva caturbhujam // bhs_16.78 // evaṃ kṛṣṇaṃ prakurvīta govardhanadharaṃ harim / purā mahati saṃgrāme pārthaṃ rakṣitavān hariḥ // bhs_16.79 // pārthaṃ rathasthitaṃ kuryāccharatūṇīrasaṃyutam / samīkṣamāṇaṃ deveśaṃ syandanasthaṃ svapārśvagam // bhs_16.80 // śyāmavarṇaṃ mahābāhu kṛṣṇamudbaddhakuntalam / bibhrantaṃ dakṣiṇe pāśaṃ śaṅkhaṃ vāmakare tadhā // bhs_16.81 // arjunasya mukhaṃ vīkṣya smayamānaṃ mahāratham / evaṃ kṛṣṇaṃ prakurvīta pārthasārathivigraham // bhs_16.82 // vāmajānusamākuñcya dīrghamanyaṃ prasārya ca / tathai vāvithya sannyasya bhūmyāṃ vāmakaraṃ puraḥ // bhs_16.83 // ākuñcitānyapādeva cāsanasthitiśobhinā / anyahastena saṃdhārya navanītaṃ navaṃ navam // bhs_16.84 // muhurālokayantaṃ taddarśanīyaṃ viśeṣataḥ / evaṃ kṛṣṇaṃ prakurvīta bālagaupālavigraham // bhs_16.85 // purā saṃdartasamaye saṃhṛteṣu jagatsu ca / vaṭapatre vinidrāṇo babhūva bhagavān hariḥ // bhs_16.86 // vaṭapatre śayānaṃ tu bālarūpaṃ parātparam / ākṛṣya dakṣiṇaṃ pādaṃ vāmahastena līlayā // bhs_16.87 // pādāṅguṣṭhaṃ mukhe nyasya dhāsyantaṃ hasitānanam / dakṣiṇena tu hastena vahantaṃ dakṣiṇorukam // bhs_16.88 // prasāritetarapadaṃ divyālaṅkāraśobhitam / vaṭapatraṃ prakurvīta viśālaṃ cādharāgrakam // bhs_16.89 // vaṭapatraśayānaṃ tu kṛṣṇamevaṃ prakalpayet / śaṅkhacakragadāpadma pāśāṃkuśalasatkaram // bhs_16.90 // karābhyāṃ veṇumādāya dhamantaṃ sarvamohanam / sūryāyutaśatābhāsaṃ pītāṃbarasuśobhitam // bhs_16.91 // nānālaṅkārasubhagaṃ sūryamaṇḍalasaṃsthitam / evaṃ prakalpayetkṛṣṇaṃ mahāntaṃ sarvamohanam // bhs_16.92 // kṛṣṇarūpamasaṃkhyātaṃsvecchārūpaṃ tu kārayet / kālīyamardanādau tu nāgakanyādikalpanam // bhs_16.93 // kalpanaṃ bhogabhedasya caivamādīn prakalpayet / yuktyā buddhyā ca bhaktyā ca yathā syānmanasaḥ priyam // bhs_16.94 // evaṃ rūpaṃ ca kṛtvā tu tadrūvaṃ kautukaṃ caret / athavākautukaṃ biṃbaṃ caturbhujasamanvitam // bhs_16.95 // abhayaṃ varadaṃ pūrvaṃ śaṅkhacakradharaṃ param / evaṃ caturbhujaṃ kṛtvā sthāpanāraṃbhamācaret // bhs_16.96 // pūrvoktayāgaśālāyāṃ pañcāgnīn parikalpya ca / paiṇḍarīke pradhānāgnau hautraśaṃsanamācaret // bhs_16.97 // "kṛṣṇaṃ nārāyaṇaṃ puṇyaṃ tridaśādhipa'matyapi / "rukmiṇīṃ suṃdarīṃ devīṃ ramā'miti ca rukmiṇīm // bhs_16.98 // "satyarūpāṃ satīṃ caiva sannatīṃ ca kṣamā'miti / ityevamuktvā cāvāhya garuḍaṃ pūrvavattadhā // bhs_16.99 // āvāhanakrameṇaiva nirupyājyāhutīryajet / "satyassatyastha' ityuktvā śatamaṣṭādhikaṃ yajet // bhs_16.100 // śrībhūmyoriva kuryācca rukmiṇīsatyabhāmayoḥ / pūrvoktena vidhānena sthāpanādīni kārayet // bhs_16.101 // karkī yugāntasamaye viṣṇuḥ karkī nāma bhaviṣyati / khaḍgakheṭakahastastu mlecchādīn sa haniṣyati // bhs_16.102 // kūṭe vā gopure vāpi parvatākṛtike 'pi vā / kalkirūpaṃ pratiṣṭhāpya vimāne tu samarcayet // bhs_16.103 // madhyamaṃ daśatālena bhinnāṃjanacayaprabham / aśvānanaṃ mukhaṃ kuryādanyaccaiva narākṛti // bhs_16.104 // caturbhujaṃ ca hasteṣu kramāccaivāyudhānyapi / cakraṃ śaṅkhaṃ ca khaḍgaṃ ca dadhānaṃ kheṭakaṃ tathā // bhs_16.105 // athavā kalpayeddevamaśvārūḍhaṃ dvibāhukam / śuddhasphacikasaṃkāśaṃ khaḍgakheṭaka dhāriṇam // bhs_16.106 // atraiva kautukaṃ kuryādviṣṇurūpaṃ caturbhujam / pūrvoktayāgaśālāyāṃ pañcāgnīn parikalpya ca // bhs_16.107 // paiṇḍarīke pradhānāgnau hautraśaṃsanamācaret / "karkiṇaṃ kāmarūpaṃ ca viṣṇuṃ saṃhārakāraṇam' // bhs_16.108 // evamāvāhya vidhinā nirupyājyāhutīryajet / "dhūrno vahantā' mityuktvā śatamaṣṭādhikaṃ yajet // bhs_16.109 // utsavasnapanādīni viṣṇoriva samācaret / viṣṇordaśāvatārāṇāmevaṃ proktaṃ tu lakṣaṇam // bhs_16.110 // anādirbhagavān kālo nāsya cānto 'pi dṛśyate / cakravatparivartante sṛṣṭisthityantasaṃyamāḥ // bhs_16.111 // avatārāśca kīrtyante bhūyāṃsaḥ paramātmanaḥ / dharmasaṃrakṣaṇārthāya duṣṭasaṃśikṣaṇāya ca // bhs_16.112 // sadya āvirbhavedviṣṇuryatra bhaktānukaṃpayā / āvirbhāvaṃ tu taṃ vindyātprādurbhāvamathetarat // bhs_16.113 // āvirbhāvantu matsyādyāḥ pañca pañcetarāssmṛtāḥ / gajendramokṣaṇādīnapyāvirbhāvān pracakṣate // bhs_16.114 // antarāle tathā viṣṇordakṣiṇottarapārśvayoḥ / kalpayedrāmakṛṣṇau tu mukhamaṇḍapa eva vā // bhs_16.115 // athāntarmaṇḍape vāpi tathāvaraṇa maṇḍape / saṃsthāpya kautukaṃ beraṃ dvayameveti ke ca na // bhs_16.116 // nārasiṃhaṃ varāhaṃ ca vāmanaṃ ca trivikramam / dhruvaberaṃ vinā kṛtvā kautukaṃ lakṣaṇānvitam // bhs_16.117 // sthāpayitvā tathā viṣṇoḥ pūjayedagramaṇḍape / matsyakūrmavarāhāṇāṃ vāmanasya viśeṣataḥ // bhs_16.118 // kautukaṃ viṣṇurūpaṃ tu kuryāccaiva caturbhujam / dhruvarūpaṃ na kurvīta yatheṣṭamitaratratu // bhs_16.119 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre ṣoḍaśo 'dhyāyaḥ atha saptadaśo 'dhyāyaḥ. atha saptadaśo 'dhyāyaḥ.adimūrtikalpaḥ atha vakṣye viśeṣeṇa keśavādivinirṇayam / keśavaṃ tu prakurvīta saumyarūpaṃ caturbhujam // bhs_17.1 // śaṅkhacakragadāpadmadharaṃ svarṇābhave va ca / sarvālaṅkārasaṃyuktaṃ muktāhāravibhūṣitam // bhs_17.2 // sthitamevaṃ prakurvīta devībhyāṃ sahitaṃ prabhum / nārāyaṇaṃ prakurvīta ghanaśyāmaṃ caturbhujam // bhs_17.3 // śaṅkhapadmadhakaṃ devaṃ bibhrantaṃ ca gadāmasim / bhūṣitaṃ maṇibhūṣābhiḥ vītavāsasamacyutam // bhs_17.4 // prakuryācca viśeṣeṇa lakṣmīnārāyaṇaṃ śubham / uttamaṃ daśatālena mānonmānapramāṇataḥ // bhs_17.5 // siṃhāsane samāsīnaṃ dakṣiṇāṃghriṃ prasārya ca / āsane nihitaṃ vāmaṃ lakṣaṇaṃ pūrvavattathā // bhs_17.6 // lakṣmīṃ sannyasya vāmorau mukhe harṣasamanvitām / prasāritakarāṃ devīṃ pañcatālapramāṇataḥ // bhs_17.7 // prāñjalīkṛtahastāṃ tāṃ sarvābharaṇabhūṣitām / vāmena tāṃ pariṣvajya dakṣiṇenābhayapradam // bhs_17.8 // anyābhyāṃ ca karābhyāṃ ca śaṅkhacakradharaṃ param / tārkṣyaṃskandhāsanasthaṃ vā anyatsarvaṃ ca pūrvavat // bhs_17.9 // tārkṣyaṃ navārdhatālena ardheṣadbhṛkuṭiṃ? mukham / dakṣiṇorau sthitāṃ lakṣmīṃ kecidicchantisūrayaḥ // bhs_17.10 // nāgabhoge samāsīnamevaṃ kuryāttu vā harim / saptabhiḥ pañcabhirvāpi phaṇairvistāritairyutam // bhs_17.11 // śeṣaṃ samyakprakurvīta samuttuṅgaśarīriṇam / mādhavaṃ cotpalanibhaṃ cakracāvagadāsibhiḥ // bhs_17.12 // caturbhujadharaṃ kuryāccitramālyāṃbaraṃ harim / govindaṃ pāṇḍurābhaṃ ca caturbhujadharaṃ harim // bhs_17.13 // gadāśaṅkhāripadmāni bibhrantaṃ kārayedbudhaḥ / viṣṇuṃ nīlotpalābhantu śaṅkhāryabjagadābhṛtam // bhs_17.14 // sarvābharaṇa saṃyuktaṃ pītavāsasamacyutam / raktotpalābhaṃ kurvīta devaṃ tu madhusūdanam // bhs_17.15 // śaṅkhāryabjagadāpāṇiṃ caturbhujamanāmayam / trivikramaṃ nīlavarṇaṃ śaṅkhāryabjagadābhṛtam // bhs_17.16 // caturbhujadharaṃ devaṃ sarvābharaṇabhūṣitam / vāmanaṃ meghavarṇaṃ tu caturbāhuṃ mahābalam // bhs_17.17 // gadāśaṅkhāripadmāni bibhrantaṃ chalarūpiṇam / atha vā kārayetkuṃbhaṃ dadhyannaṃ ca karadvaye // bhs_17.18 // dadhivāmanamāhustaṃ śvetābhaṃ dvibhujaṃ harim / atha vā vaṭurūpaṃ tu dhṛtvā daṇḍakamaṇḍalū // bhs_17.19 // svarṇacchami bālarūpaṃ dvibhujaṃ kārayeddharim / sitāsitābhaṃ kurvīta śrīdharaṃ tu caturbhujam // bhs_17.20 // kaumodakīśaṅkhacakrapadmadhāriṇamīśvaram / hṛṣīkeśaṃ prakurvīta śyāmābhaṃ ca caturbhujam // bhs_17.21 // gadāśaṅkhāripadmāni bibhrantaṃ harimavyayam / sitamecakavarṇantu padmanābhaṃ prakalpayet // bhs_17.22 // kaumodakīcakrapadmaśaṅkhapāṇiṃ ramādhavam / dāmodaraṃ prakurvīta sitagaurābhamīśvaram // bhs_17.23 // padmaśaṅkhagadācakradharaṃ devaṃ caturbhujam / saṃkarṣaṇaṃ tu kurvīta śvetavarṇaṃ caturbhujam // bhs_17.24 // śaṅkhāryabjagadāpāṇiṃ sarvādhāraṃ sanātanam / vāsudevaṃ prakurvīta taruṇādityasannibham // bhs_17.25 // śaṅkhacakragadāpadmadharaṃ sarvadharaṃ vibhum / candrābhaṃ navakundābhamatha vā kālayeddharim // bhs_17.26 // pradyumnaṃ tu suvarṇābhaṃ kuryāddevaṃ caturbhujam / cakraśaṅkhagadāpadmadharaṃ devaṃ mahābalam // bhs_17.27 // aniruddhaṃ hiraṇyābhaṃ sarvālaṅkārasaṃyutam / śaṅkhacakradhanuḥkhaḍgadharaṃ deveśvareśvaram // bhs_17.28 // sitāsitābhaṃ kurvīta deveśaṃ puruṣottamam / śaṅkhacakragadāpadmadharaṃ devaṃ caturbhujam // bhs_17.29 // athokṣajaṃ prakurvīta śaṅkhābhaṃ ca caturbhujam / cakraśaṅkhagadāpadmadharaṃ bhūṣaṇabhūṣitam // bhs_17.30 // nārasiṃhaṃ tu meghābhaṃ sarvālaṅkārasaṃyutam / śaṅkhapadmagadācakradharaṃ bhaktābhayapradam // bhs_17.31 // sitamecakavarṇaṃ tu kurvīta vibhumacyutam / gadābjacakraśaṅkhāṅkaṃ caturbhujavirājitam // bhs_17.32 // janārdanamudārāṅgaṃ nīlavarṇaṃ samācaret / cakraśaṅkhagadāpadmadharaṃ devaṃ sanātanam // bhs_17.33 // atha vā kaṭivinyastavāmahastaṃ prakalpayet / upendraṃ ghanakṛṣṇābhaṃ sarvābharaṇabhūṣitam // bhs_17.34 // śaṅkhacakragadāpadmadharaṃ devaṃ jagatprabhum / hariṃ pāṇḍurakṛṣṇābhaṃ sarvālaṅkāraśobhitam // bhs_17.35 // śaṅkhapadmagadācakradharaṃ kuryānmanoharam / kṛṣṇaṃ tu nīradaśyāmaṃ puṇḍarīkanibhekṣaṇam // bhs_17.36 // śaṅkhacakragadāpadmadharaṃ kuryādvicakṣaṇaḥ / sarveṣāṃ tu vimānāni viṣṇoruktavadācaret // bhs_17.37 // sabhyakuṇḍe pradhānāgnau hautraṃ tatra praśaṃsya ca / "keśavaṃ kleśasaṃhāraṃ viṣṇuṃ caiva parātparam' // bhs_17.38 // "nārāyaṇaṃ naraṃ viṣṇuṃ narakāntaka' mityapi / "mādhavaṃ puṇḍarīkākṣaṃ viṣṇuṃ sarvātmakaṃ' tviti, // bhs_17.39 // "govindaṃ paramānandaṃ viṣṇuṃ caiva sanātanam' / .viṣṇuṃ vyāpinamīśānaṃ sarvalokādhipaṃ tathā // bhs_17.40 // "madhusūdanamudyogaṃ mahāntaṃ viṣṇu'mityapi / "trivikramaṃ trilokeśaṃ lokādhāraṃ sanātanam' // bhs_17.41 // "vāmanaṃ varadaṃ caiva kāśyapiṃ cāditipriyam' / "śrīdharaṃ puruṣaṃ ceti viṣṇuṃ śrīvatsavakṣasam' // bhs_17.42 // "hṛṣīkeśaṃ jagannāthaṃ viṣṇuṃ viśvamayaṃ' tathā / "padmanābhaṃ sureśaṃ ca viṣṇuṃ caiva jagatpatim.' // bhs_17.43 // "dāmodaraṃ sadādhāraṃ viṣṇuṃ praṇavarūpiṇam' / "saṃkarṣaṇaṃ yaduvaraṃ viṣṇuṃ haladhara'ntathā // bhs_17.44 // "vāsudevaṃ puṇyamūrtiṃ bhadreśaṃ puṇyarūpiṇam' / "pradyumnaṃ jagadīśānaṃ viṣṇu puṇyātmakaṃ' tathā // bhs_17.45 // "aniruddhaṃ mahāntaṃ ca vairāgyaṃ sarvatejasam' / "puruṣottamamānandaṃ viṣṇuṃ pañcātmakaṃ' tathā // bhs_17.46 // "adhokṣajamanādiṃ ca viṣṇuṃ vyāpaka' mityapi / "nārasiṃhaṃ taponāthaṃ mahāviṣṇuṃ mahābalam' // bhs_17.47 // "acyutaṃ cāparimitamaiśvaryaṃ śrīpatiṃ' tathā / .janārdanamanādyantaṃ viṣṇuṃ tejomayaṃ' tathā // bhs_17.48 // "upendramindrāvarajaṃ viṣṇuṃ vaikuṇṭha'mityapi / "hariṃ pāpaharaṃ ceti viṣṇuṃ maṅgalavigraham // bhs_17.49 // "kṛṣṇaṃ nārāyaṇaṃ puṇyaṃ tridaśādhipa'mityapi / āvāhya tu krameṇaiva nirupyājyāhutīryajet // bhs_17.50 // "viṣṇornukā'dabhiṣṣaḍbhi"ratodevā'dabhistathā / keśavādidvādaśānāṃ mantrairdvādaśabhirhunet // bhs_17.51 // nārasiṃhasya kṛṣṇasya mantraḥ pūrvamudīritaḥ / itareṣāṃ daśānāṃ tu daśamantrāḥ prakīrtitāḥ // bhs_17.52 // "viṣṇussarveṣā'mityādi "yaṃ yajñai'rantamīritāḥ / taṃ taṃ devaṃ samuddiśya tattanmantreṇa cātvaraḥ // bhs_17.53 // śatamaṣṭādhikaṃ hutvā śeṣaṃ pūrvavadācaret / evaṃ sarvatra kurvīta devībhyāṃ sahitaṃ vibhum // bhs_17.54 // tadrūpaṃ kautukaṃ kuryātsarvalakṣaṇalakṣitam / karṣaṇādikriyāssarvā viṣṇorina samācaret // bhs_17.55 // lakṣmīkalpaḥ atha vakṣye viśeṣeṇa lakṣmīsthāpanamuttamam / aṣṭadhā procyate lakṣmīḥ prathamā tvanapāyinī // bhs_17.56 // viṣṇorvakṣasthsalekāryā sarvālaṅkārasaṃyutā / dakṣastanasyordhvabhāge vahnyaśredivyamaṇḍale // bhs_17.57 // padmamadhye samāsīnāṃ padmadvayakarāñcitām / varadābhayahastāṃ ca mandasmita mukhāṃbujām // bhs_17.58 // evaṃ rūpāṃ prakurvīta yogalakṣmīstusā matā / yogalakṣmīṃ pratiṣṭhāpya śrīkāmassamyagarcayet // bhs_17.59 // deveśena samaṃ kuryādasyāsthcāpanamuttamam / kālāntare prakuryāccheddhemarūpyādinā punaḥ // bhs_17.60 // kṛtvā śrīvatsarūpaṃ tu dhārayedviṣṇumavyayam / tattadbiṃbānurūpaṃ ca kuryācchrīvatsalakṣaṇam // bhs_17.61 // bhogalakṣmyassamākhyātā śśrībhūnīlāḥ kramādimāḥ / dhruvādiṣu tu bereṣu śrībhūmyau devapāśanvge // bhs_17.62 // vaikuṇṭhamārgasaṃcārā nīlā nityasamāśritā / śrībhūmyosthsāpanaṃ pūrvaṃ deveśena sahoditam // bhs_17.63 // devībhyāṃ rahite deve kuryātkālāntare punaḥ / pṛdhakpratiṣṭhāṃ śrībhūmyoḥ kuryādāṅgirasoktivat // bhs_17.64 // vīralakṣmīriti proktā pṛthagālayasaṃgatā / alayāddakṣiṇe pārśvekuryāttu pṛthagālayam // bhs_17.65 // daśatālena mānena kuryāddevīna salakṣaṇām / padmadvayakarāṃ caiva vandā bhayadhāriṇīm // bhs_17.66 // kirīṭamukucopetāṃ sarvālaṅkāraśobhitam / padmāsane samāsīnāṃ hemābhāṃ sarvamaṅgalām // bhs_17.67 // godāmanyāṃ prakurvīta lakṣmīṃ tu vijayābhidhām / navatāleṃ mānena kuryādanyālayāśritām // bhs_17.68 // dakṣiṇena tu hastena kalhāraṃ dadhatīṃ tathā / prasāritetarakarāṃ baddhadhammillaśobhinīm // bhs_17.69 // sarvālaṅkārasaṃyuktāṃ tiṣṭhantīmeva kārayet / godā bhūmyaṃśajā proktā tanmantreṇācaretkriyāḥ // bhs_17.70 // pākalakṣmīssamākhyātā pacanālayasaṃgatā / aṣṭatālena mānena kuryāttāṃ pacanālaye // bhs_17.71 // padmadvayāñcitakarāṃ varadābhayadhāriṇīm / āsīnāṃ vātha tiṣṭhantīṃ kuryādbhūṣaṇabhūṣitām // bhs_17.72 // dvitīya maṇḍapadvāre dvāralakṣmīṃ samācaret / pataṅgapaṭṭikāmadhye sarvālaṅkāraśobhitām // bhs_17.73 // padmadvayāñcitakarāṃ varadābhayadhāriṇīm / padmāsane samāsīnāṃ kirīṭādivibhūṣitām // bhs_17.74 // gajai tu pāśanvyoḥkuryāddhemakuṃbhakarau punaḥ / siṃcantau tau mahālakṣmīṃ kuryātkuṃbhajalaistathā // bhs_17.75 // śrībhūmyorvīravijayalakṣmyoreva vidhīyate / dhravaberānurūpeṇa berāntarasamarcanam // bhs_17.76 // tadrūpaṃ kautukaṃ kuryādutsavādi yathecchayā / anyāsāṃnaiva kurvīta dhruvārcāmeva kārayet // bhs_17.77 // paiṇḍarīke pradhānāgnau hautraṃ tatra praśaṃsya ca / śrībhūmyormūrtimantraiśca krameṇāvāhanādikam // bhs_17.78 // "godāṃ kṛṣṇapriyāṃ lakṣmīṃ rukmiṇī'miti cāhvayet / āvāhanakrameṇaiva tanmantrairjuhuyātkrarūt // bhs_17.79 // pratiṣṭhoktakrameṇaiva sarvaṃ pūrvavadācaret / navaṣaṭpañcamūrtīnāṃ vimānasyālayasya ca // bhs_17.80 // dvimūrtisthāpanaṃ tadvatrimūrtasthāpanaṃ tathā / anyeṣāṃ parivārāṇāṃ sthāpanaṃ vidhivaccaret // bhs_17.81 // yadyatsamarpyate vastu deveśasya tu mandire / tattatsarvaṃ vidhānena pratiṣṭhāpya samarpayet // bhs_17.82 // asaṃskṛtaṃ tu na grāhyaṃ na taddevapriyaṃ bhavet / bhūṣaṇāni ca vā sāṃsi pātrāṇyanyatparicchadam // bhs_17.83 // berālaṅkārayogyāni dhāmālaṅkaraṇāni ca / yathāhaṃn saṃskṛtānyeva gṛhṇīyātsaphalaṃ bhavet // bhs_17.84 // tattaddravyādhidaivatyaṃ devatāmūrtimantrakam / juhuyātsarvamanyacca pratiṣṭhoktavadācaret // bhs_17.85 // dravyādhidevatākalbassamyagukto mayākhile // bhs_17.86 // iti śrīvaikhānase bhagavacchāstre bhṛsuproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre saptadaśo 'dhyāyaḥ athāṣṭādaśo 'dhyāyaḥ. bhagavadarcanam atha vakṣye viśeṣeṇa viṣṇorarcanamuttamam / "pravaḥ pāntama'ndhetyādi śrutibhirvihitaṃ tathā // bhs_18.1 // yaccoktaṃ guruṇā sūtre samāsena maharṣiṇā / tenaiva vivṛtaṃ śāstre sārdhakoṭī pramāṇataḥ // bhs_18.2 // asmābhistu susaṃkṣiptaṃ cāturlakṣapramāṇataḥ / tadarcanakramaṃ vakṣye śruṇudhvamṛṣisattamāḥ // bhs_18.3 // vaikhānasena sūtreṇa niṣekādi kriyānvitaḥ / ṛtviguktaguṇopetassupuṣṭāṅgassamāhitaḥ // bhs_18.4 // gṛhastho brahmacārī vā bhaktyaivār'canamācaret / dravyairanekaissaṃpādyaṃ tathānantopacārakaiḥ // bhs_18.5 // āśakyaṃ vidhivatkartuṃ brahmādyairapi pūjanam / manuṣyaiḥkimuvaktavyaṃ daridrairadṛḍhātmabhiḥ // bhs_18.6 // yathāśakti tataḥ kuryāttasmādbahubhirarcakaiḥ / bahubhiḥ paricāraiśca tathai vānyapadārthibhiḥ // bhs_18.7 // nirvartyaṃ pūjanaṃ viṣṇośśraddhābhaktisamanvitaiḥ / tasmānnavavidhā grāhyā arcakāḥ paricārakāḥ // bhs_18.8 // uttame tūttamaṃ proktamarcakānāntu viṃśatiḥ / aśītiḥ paricārāṇāmuttame madhyamaṃ tataḥ // bhs_18.9 // paricārāṇāṃ catuṣṣaṣṭidarcakāṣṣoḍaśa smṛtāḥ / uttame tvadhamaṃ proktamarcakā dvādaśa smṛtāḥ // bhs_18.10 // pañcāśatparicārāśca madhyame cottamaṃ punaḥ / catvāriṃśatparicarāḥ pūjakāścāṣṭakīrtitāḥ // bhs_18.11 // madhyame madhyamaṃ proktamacankāṣṣaḍudīritāḥ / pañcaviṃśatparicarā madhyame tvadhamaṃ punaḥ // bhs_18.12 // catvāraḥ pūjakāstatra paricārāstu ṣoḍaśa / trayor'cakāḥ paricarā nava syuradhamottame // bhs_18.13 // pūjakau dvauparicarāścatvāro 'dhamamadhyame / ekor'cakaḥ paricarau dvauproktāvadhamādhame // bhs_18.14 // ācāryassyādupadraṣṭā devassānnidhyakārakaḥ / arcanādyakhilaṃ kāryaṃ tanniyogena kārayet // bhs_18.15 // sa hi kāryasya nirṇetā goptādharmasyadeśikaḥ / arcako devadevasya kuryānmantrāsanādiṣu // bhs_18.16 // upacārānanantāṃśca vidhinā śāstracoditān / arcakasya sahāyantu kiṅkaraḥ paricārakaḥ // bhs_18.17 // bahukāryakarāścaite grāhyāstu paricārakāḥ / sammājannakaraścaiva tathā syādupalepakaḥ // bhs_18.18 // dīpoddīpayitā cauva potraśodhanakārakaḥ / pānīya vāhakaścaiva puṣpāpacayakārakaḥ // bhs_18.19 // dhūpadīpādikartā ca gandhapeṣaṇatatparaḥ / tattatparicchadāhartā tathaiva balivāhakaḥ // bhs_18.20 // evamādīni kāryāṇi kurvanti paricārakāḥ / pācakaḥ paricārassyātpacanālayasaṃgataḥ // bhs_18.21 // haviṣpākavidhānajñaśśaucācāraparāyaṇaḥ / etānvaikhānasāneva vṛṇetsarvān padārthinaḥ // bhs_18.22 // alābhe tatra sarveṣāmācāryaṃ cārcakānpusaḥ / vaikhānasāneva vṛṇannakyudaryādanyasūtriṇaḥ // bhs_18.23 // avaikhānasa viprastu pūjayedālaye harim / sa vai devalako nāma sarva karmabahiṣkṛtaḥ // bhs_18.24 // paricārāṃntu vṛṇuyādalābhe tvanyasūtriṇaḥ / dīkṣitānevasadvṛttānāgamoktavidhānataḥ // bhs_18.25 // yajamānassadādhyātmarato mokṣārthacintakaḥ / dhanī sarvasamastyāgī bhaktiyuktaḥ prasannadhīḥ // bhs_18.26 // śāstroktena vidhānena viṣṇulāñchanalāñchitaḥ / devasya nityapūjārthamutsavārthaṃ viśeṣataḥ // bhs_18.27 // tathānyavibhavārthaṃ ca dāpayeddhanasaṃcayam / ācāryājñāpratīkṣassyātṝjake hitacintakaḥ // bhs_18.28 // paricāre prasannaśca kiṅkareṣu dayāparaḥ / tīrthaprasādasevī ca nirmālyeṣu kṛtādaraḥ // bhs_18.29 // iti lakṣaṇasaṃpannāḥ prabhavantyālayārcane / athārcakaḥ pramannātmā pañcakālaparāyaṇaḥ // bhs_18.30 // brāhmemuhūrte codthāya nārāyaṇamanusmaret / kṛtvā sūtroktavidhinā śaucādīni yathāvidhi // bhs_18.31 // snātvā snānavidhānena dhṛtvā dhautāṃbare punaḥ / ūrdhvapuṇḍrāṇi saṃdhārya vidhinā keśavādibhiḥ // bhs_18.32 // dhṛtvā pavitrapadmākṣatulasīmaṇimālikāḥ / dhṛtvobhayapavitre ca tathā sandhyāmupāsya ca // bhs_18.33 // uṣṇīṣeṇa ca pañcāgabhūṣaṇainsuvibhūṣitaḥ / samāpya nityakarmāṇi mahāmantrādikaṃ japan // bhs_18.34 // aruṇaṃ tu japitvaiva nārāyaṇamataḥ param / praṇamya yantrikāñcaiva karābhyāṃ parigṛhya ca // bhs_18.35 // bāhvośśirasi vā nyasya bhaktyā paramayā yutaḥ / saṃgataḥ paricāraiśca yajamānena sādaram // bhs_18.36 // sarvavādya samāyuktaḥ sarvamaṅgalaśobhitaḥ / kramamāṇaśśanairvidvān devāgāraṃ prati vrajet // bhs_18.37 // "pratadviṣṇu'riti procya cālayaṃ paritaḥkramāt / yugmapradakṣiṇaṃ kuryāddeva devamanusmaran // bhs_18.38 // yugmapradakṣiṇaṃ kuryādayugmaṃ tvābhicārikam / āyugmaṃ tu parītyāpi tathāyugmaṃ praṇamya ca // bhs_18.39 // prekṣetodyantamādityaṃ japeddvādaśasūktakam / chāyālaṅghanadoṣantu na tatra syātpradakṣiṇe // bhs_18.40 // devāgāraṃ praviśyaiva tattanmantramanusmaran / dvāradevān praṇamyātha nirastaṃ rakṣamastrataḥ // bhs_18.41 // gṛhītvā yantrikāṃ caiva "hiraṇyapāṇi' muccaran / kavāṭe tu susaṃyojya "divaṃ' vīti samuccaran // bhs_18.42 // kavāṭodghāyanaṃ kṛtvā praviśedantaraṃ budhaḥ / "ato devā' itiprocya devaṃ vīkṣyapraṇamya ca // bhs_18.43 // paricārakamāhūya dīpānuddīpayetkramāt / praṇavaṃ mantramuccārya tatra kāryaṃ samācaret // bhs_18.44 // trissaṃprahārya pāṇibhyāṃ "śāmyantvi'tyādi coccaran / ādarśaṃ gāśca kanyāśca hastyaśvādīn śubhodayān // bhs_18.45 // brāhmaṇānvedaviduṣo nartakāṃścaiva gāyakān / devasya puratasthsāpya mukhamaṇḍapa evacā // bhs_18.46 // pracchanna paṭamudvāsya kṛtvā nīrājanaṃ tathā / sarvavādyasamāyuktaṃ darśayeddharaye mudā // bhs_18.47 // dhāroṣṇaṃ caiva gokṣīraṃ navanītaṃ saśarkaram / deveśāya nivedyātha kuryādyavanikāṃ punaḥ // bhs_18.48 // "bhūḥ prapadye' samuccārya deveśaṃ praṇamenmuhuḥ / "paraṃ raṃ'hīti mantreṇa śayanasthaṃ śriyaḥpatim // bhs_18.49 // "bhūrasī bhū'riti procya jīvasthāne niveśayet / tasmin kāletu ye bhaktyā sevante puruṣottamam // bhs_18.50 // teṣāṃ puṇyaphalaṃ vaktuṃ na śakyaṃ tridaśairapi / tataśśiṣyaṃ samāhūya vinayānvitamādarāt // bhs_18.51 // sammārjanādikarmāṇi gurustasmai samādiśet / "ava dhūti'miti procya garbhagehādi sarvataḥ // bhs_18.52 // mārjanyā mārjayecchiṣyaḥ prādakṣiṇyakrameṇa vai / pāṃsvādīn parihṛtyāpi prākārāntaṃ ca sarvaśaḥ // bhs_18.53 // "āśā'sviti samuccārya gomayenopalepayet / pañcagavyaistu saṃprokṣya raṅgavallīssamācaret // bhs_18.54 // "ā mā vājasya' mantreṇa yathoktena vidhānataḥ / sarvaṇyapi ca pātrāṇi śodhayetsumanorame // bhs_18.55 // to yasaṃgrahaṇārthaṃ tu niyuktaḥ pūjakena tu / ghaṭamādāya śiṣyastu "duhatāṃ diva'muccaran // bhs_18.56 // nadītaṭākakūpānāṃ pūrvālābhe paraṃ vrajet / upasthāya jalaṃ smṛtvā jāhnavīṃ lokapāvanīm // bhs_18.57 // "ājyamabhigṛhṇā'mīti cāppavitreṇa vāsasā / gṛhītvotpūtamādhāvaṃ gāyatrīmuccaran punaḥ // bhs_18.58 // alaṅkṛtyaghaṭaṃ samyak kṣaumenācchādya tanmukham / gaje śirasi vā kṣiptvā sarvavādyasamāyutam // bhs_18.59 // punarālayamāviśya kṛtvā caiva pradakṣiṇam / somaṃ rājānamuccārya garbhagehe tu dakṣiṇe // bhs_18.60 // vinyasecca tataḥ kuṃbhaṃ tripādopari śobhite / elośīrādicāhṛtya gandhadravyaṃ yathāvidhi // bhs_18.61 // dadyādarcakahaste tu gṛhītvā tattu pūjakaḥ / pūrṇakuṃbhe tu nikṣipyatoyaṃ tadadhivāsayet // bhs_18.62 // alābhe kuśadūrvairvā tulasīdalamiśritaiḥ / abhimṛśya tataḥ kuṃbha "midamāpaśśivā'iti // bhs_18.63 // sūtroktavidhinā kṛtvā puṇyāhaṃ vidhivattadā / "śuci vo havya'mantreṇa saṃbhārān prokṣayetkramāt // bhs_18.64 // śodhayitvātu nirmālyaṃ "naśyastu jagatā'miti / "ahameveda'muktvā tu pīṭhapuṣpaṃ ca śodhayet // bhs_18.65 // "pūtastasya' samuccārya vedimadbhissuśodhayet / dhruvasya pādapuṣpastu viṣṇugāyatriyā tathā // bhs_18.66 // pañcabhirmūrti mantraiśca datvā devaṃ praṇamya ca / devanirmālyaśeṣeṇa viṣvaksenaṃ vibhūṣya ca // bhs_18.67 // anyannirmālyamādāya śucisthāne 'psu vā kṣivet / pūjanārthāṃśca saṃbhārān yathāśakti susaṃbharet // bhs_18.68 // tatassamāhito bhūtvāsaṃbhārārcanamārabhet / tattatthsāneṣu pātrāṇi yathārhaṃ sthāpayedbudhaḥ // bhs_18.69 // snānārthamagnikoṇe syādarghyarthaṃ nairṛte 'pi ca / pādyārthaṃ vāyudeśe syādācamārthamatheśake // bhs_18.70 // śuddhyarthamekaṃ madhye tu pañcapātramidaṃ kramāt / tripādopare nikṣipte viśāle tāmrabhājane // bhs_18.71 // "agniśśu'cīti mantreṇa sthāpayecca hariṃ smaran / kuryācca pātrasaṃskāraṃ śoṣaṇādi yathāvidhi // bhs_18.72 // uddhariṇyāṃ gṛhītvātu praṇavena jalaṃ tadā / nikṣipya tulasīṃ tasyāṃ puṣpaṃ vā dhāraṇaṃ caret // bhs_18.73 // vārikuṃbhamukhe brahmā tadadho rudra īritaḥ / varuṇastu jale dhyeyastathai vāvāhanaṃ caret // bhs_18.74 // tripāde candramāvāhya cādityaṃ cordhvabhājane / vasiṣṭhasomayajñāṅgāninduṃ mandraṃ krameṇavai // bhs_18.75 // āgneyādikrameṇaiva pañcapātreṣu cāhvayet / karpūrośīrakaṃ caiva gandhānelālavaṅgakam // bhs_18.76 // snānadravyamidaṃ proktaṃ snānapātre tunikṣipet / viṣṇuparṇaṃ padmadalaṃ dūrvāṃ śyāmākameva ca // bhs_18.77 // prādyadravyāṇisaṃpādya pādyapātre tu nikṣipet / kuśākṣatatilavrīhiyavamāṣāṃstathaiva ca // bhs_18.78 // priyaṅgūṃścaiva siddhārthānarghyapātre tu nikṣipet / elośīralavaṅgādiṃ stakkolānīti ca kramāt, // bhs_18.79 // kṣipedācāmapātre tu śuddhatoye tataḥkramāt / puṣpāṇi gandhānvinyasyedyathālābhamathāpivā // bhs_18.80 // alābhetattaduccārya tulasīṃ vā vinikṣipet / "dhārā'sviti ca mantreṇa pātrāṇyadbhiḥ prapūrayet // bhs_18.81 // "idamāpaśśivāḥ' procya surabhimudrāṃ pradarśya ca / pātrābhimantraṇaṃ kuryāddasadigbandhanaṃ caret // bhs_18.82 // viṣṇugāyatrīmuccārya tatrakāryaṃ samācaret / ghaṇṭāyāṃ caiva brahmāṇaṃ nāde vedānsamarcayet // bhs_18.83 // tajjihvāyāṃ ṣaḍāsyastusūtrenāgāntsamarcayet ūrdhvevīśaṃ ca śaṅkhārī pārśvayostasyacārcayet // bhs_18.84 // nāle caiva mahādevamiti ghaṇṭādhidevatāḥ / tripādasyottaresthāpya vimalantu patadgrahe // bhs_18.85 // varuṇaṃ śaṅkhakukṣau tu mūle tu pṛthivīṃ tathā / dhārāyāṃ sarvatīrthāṃśca śaṅkhe candraṃ samarcayet // bhs_18.86 // uddhariṇyāṃ ca pānīyapātre somamathārcayet / āsane dharmamāvāhyaplote tvaṣṭārameva ca // bhs_18.87 // aṃbare sūryamāvāhya cottarīye niśākaram / bhūṣaṇe ṣaṇmukhaṃ caiva yajñasūtre niśākaram // bhs_18.88 // puṣpe pullaṃ tathā gandhe mukhavāse ca medinīm / akṣate kāśyapaṃ dhūpe bṛhaspatimadhāhvāyet // bhs_18.89 // dīpe śriyaṃ ghṛte sāmataile pitṝntsamarcayet / upadhāne tathāchatre pāduke śeṣamarcayet // bhs_18.90 // yantrikāyāṃ ca mārtāṇḍaṃ siddhārthe somamarcayet / kuśāgre jāhnavīṃ caiva tileṣu pitṛdevatāḥ // bhs_18.91 // taṇḍule ravimāvāhya dadhni cāvāhayedyajuḥ / kṣīre 'tharvāṇamāvāhya madhuparke ṛcaṃ tathā // bhs_18.92 // mātrāyāṃ śarvamāvāhya haviḥpātre divākaram / haviṣṇu padmagarbhaṃ ca pānapātre niśākaram // bhs_18.93 // upahārādipātreṣu divākaramathārcayet / jyeṣṭhāmāvāhya mārjanyāṃ nartakeśarvamarcayet // bhs_18.94 // gāyake sāmavedaṃ ca nandīśaṃ vādaker'cayet / pāñcajanyaṃ ca śaṅkhe tu gaṇikāsvapcarastsriyaḥ // bhs_18.95 // garuḍaṃ paricāreṣu samāvāhya tataḥ kramāt / anukteṣu tu dravyeṣu viṣṇumāvāhya kārayet // bhs_18.96 // tattaddravyādhipe smṛtvātattaddravyasamīpataḥ / tattaddravyadharatvena caturbhirvigrahairyajet // bhs_18.97 // tattatkarmasu kāle vai yathārhamupayojayet / tatkāle pyatha vāvāhyatasmin karmaṇi yojayet // bhs_18.98 // tator'cakaḥ prasannātmādhyātvātmānaṃ janārdanam / devasya dakṣiṇebhāge kūrmapīṭhe samāhitaḥ // bhs_18.99 // biṃbārhaṃ saṃsthito vāpi samāsīno 'tha vā punaḥ / dhyātvā dhyānavidhānena japtvācāryapalaṃparām // bhs_18.100 // yogaśāstroktamāgenṇa prāṇāyāmādikaṃ caret / bhūtaśuddhiṃ vidhāyādau nyāsānanyāntsamācaret // bhs_18.101 // akārādikṣakārāntamakṣarāṇi yathāvidhi / sarvatra sandhiṣu nyasya brahmanyāsaṃ samācaret // bhs_18.102 // "brahma brahmantarātme'ti hṛdayaṃ cābhimarśayet / "dyaurdyaira'sīti coccārya mūrdhānaṃ cābhimarśayet // bhs_18.103 // "śikhe udvartayā'mīti spṛśeccaiva śikhāṃ tathā / "devānāmāyudhai'ruktvā kavacaṃ bandhayettataḥ // bhs_18.104 // "nārāyaṇāya vidmaha' iti daśadigbhandhanaṃ caret / "sudarśanama'bhītyuktvā dakṣiṇe tu sudarśanam // bhs_18.105 // "ravipā'miti vāme ca śaṅkhaṃ ca bibhṛyātkare / "sūryosi ca dro 'sī'tyuktvā netrayordakṣavāmayoḥ // bhs_18.106 // sūryācandramasoścaiva maṇḍale sannyasedbudhaḥ / "ahuraṇyaṃ vidhiṃ yajñaṃ brahmāṇaṃ devendra'mityapi // bhs_18.107 // aṅguṣṭhādikaniṣṭhāntaṃ karanyāsaṃ samācaret / "antarasminnima'iti brahmāṇaṃ ca hṛdi nyaset // bhs_18.108 // prāṇānāyamya saṃkalpya tithivārādikīrtayet / tato mantrāsanaṃ vidvān saṃkalpya ca yathāvidhi // bhs_18.109 // "pratadviṣmussavata'iti iti ta"thāstvāsana'mityapi / puṣpadabhankuśeṣvekaṃ pīṭhānte cāsanaṃ dadet // bhs_18.110 // "viśvādhikānā'mityuktvā svāgataṃ tu samācaret / "mano 'bhimantā'mantreṇa deveśamanumānya ca // bhs_18.111 // "trīṇi pa'deti mantreṇa dadyātpādyaṃ padadvaye / "āmāvājasya'mantreṇa spṛśyamaghaṃny pradāya ca // bhs_18.112 // devasya dakṣiṇe haste spṛśyaṃ ssṛśyāghanymucyate / "śannodevī'riti procya dadyādācamanīyakam // bhs_18.113 // "devasya'tveti mantreṇa cādarśaṃ darśayettataḥ / annādyāya samuccārya dantadhāvanamācaret // bhs_18.114 // hiraṇmayaṃ vā raupyaṃ vā dantakāṣṭhaṃ ṣaḍaṅgulam / jauduṃbaraṃ vā saṃpādya yathālābhaṃ samācaret // bhs_18.115 // "idaṃ bra'hmeti mantreṇa jihmāśodhanamācaret / "yanme garbhe'samuccārya gaṇḍūṣaṃ kṣālanaṃ tathā // bhs_18.116 // "śannodevī'riti procya dadyādācamanaṃ tataḥ / "vicakrame' namuccārya mukhavāsaṃ pradāpayet // bhs_18.117 // pūrvavastraṃ visṛjyaiva paridhāpyānyavāsasā / grīvāyāḥ pṛṣṭhataḥ kuryādavakuṇṭhanamādarāt // bhs_18.118 // keśānvikīrya mantrajño vāmabhāge ca susthitaḥ / "uvānahā'viti procya purastātpādukenyaset // bhs_18.119 // "bhūḥprapadye' samuccārya praṇamya jagatāṃ patim / "para bra'hmeti mantreṇa samādāya tu kautukam // bhs_18.120 // svastisūktaṃ tato japtvā "pratadviṣṇu'riti bruvan / snānapīṭhe susaṃsthāpya pādyamācamanaṃ dadet // bhs_18.121 // ato devādimantraistu tailamālipya mūrdhani / tathaiva viṣṇugāyatṣā sarvāṃgāṇyanulepayet // bhs_18.122 // "parilikhita'miti mantreṇa sarvāṅgamapi śodhayet / āmlena khaṇḍaśīkena śarkarābhiryathocitam // bhs_18.123 // alāśodhanaṃ kuryācchrīpatrāmalakāṃbunā / śālipiṣṭena gandhādyairaṅgaśodhanamācaret // bhs_18.124 // viśadaṃ śodhayitvātu saṃsnāpyoṣṇena vāriṇā / "vārīścatasra'ityuktvā śuddhodairabhiṣecayet // bhs_18.125 // "namo varuṇa'ityuktvā gokṣīrairabhiṣecayet / "bhūrānilaya'mantreṇa snāpayedgandhavāriṇā // bhs_18.126 // "agnimīle'samuccārya madhunā snānamācaret / "sīnīvā'līti mantreṇa hāridrodakasecanam // bhs_18.127 // tattaddravyāntare caiva bhavecchuddhodakāplapaḥ / punargandhodakenaiva "gandhadvārā' mudīrya ca // bhs_18.128 // snāpayeddevadeveśaṃ tūryaghoṣapurassaram / caturvedādimantraiśca śuddhodaissnāpayetpunaḥ // bhs_18.129 // "mitrassuparṇa'ityuktvā vimṛjya plotavāsanā / pūrvavastraṃ visṛjyaipa parīdhāpya tathetarat // bhs_18.130 // pādyamācamanaṃ dadyātpūrvoktena vidhānataḥ / praṇamya devadeveśaṃ datvāpuṣbāñjaliṃ tataḥ // bhs_18.131 // "bhūrasi bhū'rityuccārya jīvasthāne niveśayet / "trirdeva'mantramuccārya dṛśyāghanyntu samarpayet // bhs_18.132 // tataḥprokṣya dhruvasthānaṃ gāyatrīmantramuccaran / "saṃyuktameta'duccārya dhruvakautukayontataḥ // bhs_18.133 // saṃbandhārthaṃ nyasetkūrcaṃ kautukāgraṃ vidhānataḥ / gāyatṣā dhruvapīṭhantu prokṣya śuddhena vāriṇā // bhs_18.134 // "viṣṇave nama'ityuktvā devadevamanusmaran / dhruvasya pādayormadhye puṣpanyāsaṃ samācaret // bhs_18.135 // prāgādi ca nyasettatra pādakṣiṇyakrameṇa vai / caturthyantena puṣpāṇipuruṣaṃ satyamacyutam // bhs_18.136 // aniruddhamiti rocya mahādikṣu caturṣu ca / āgneyādi tathā nyanyedvidikṣu ca krameṇa vai // bhs_18.137 // kapilaṃ caiva yajñaṃ ca nārāyaṇaṃ puṇyameva ca / prathamāvaraṇaṃ caitaddvitīyāvaraṇe tataḥ // bhs_18.138 // pūrvoktena krameṇaiva vārāhaṃ nārasiṃhakam / vāmanaṃ trivikramaṃ caiva subhadraṃ ca tataḥ param // bhs_18.139 // īśitātmānamityuktvā sarvodvahamataḥ param / sarvavidveśvaraṃ ceti samabhyarcyedbahirmukhān // bhs_18.140 // tṛtīyāvaraṇe tattaddigīśāṃśca samarcayet / śrīphūmyormūrtimantraiśca devyorapi samācaret // bhs_18.141 // evaṃ dhruvasya pīṭhe tu puṣpanyāsa udāhṛtaḥ / atha kautukapīṭhe tu pūrvoktena krameṇa vai // bhs_18.142 // prācyāṃ subhadramāvāhya hayātmakamataḥ param / rāmadevaṃ puṇyadevaṃ sarvaṃ caiva sukhāvaham // bhs_18.143 // saṃvahaṃ suvahaṃ ceti prathamāvaraṇer'cayet / dvitīyāvaraṇe tadvanmitra matriṃ śivaṃ tataḥ // bhs_18.144 // viśvaṃ sanātanaṃ caiva sanarthanamataḥ param / sanatkumāraṃ sanakamarcayecca bahirmukhān // bhs_18.145 // tṛtīyāvaraṇe tadvallokapālāntsamarcayet / praṇavādi namo 'ntaṃ syādarcanaṃ nyāsa ucyate // bhs_18.146 // ekādaśabhiraṣṭābhirupacārais tathārcayet / tatra devyośca vidhinā dhruvatevyorivācaret // bhs_18.147 // mārkaṇḍeyaṃ bhṛguṃ caiva devadakṣiṇavāmayoḥ / brahmāṇaṃ śaṅkaraṃ tadvadbhittipārśve samarcayet // bhs_18.148 // deveśābhimukhānetānyathāvidhi samarcayet / dvārārcanaṃ samārabhya śiṣyaḥ kuryādgurūditaḥ // bhs_18.149 // dvāre dvāre dvāradevān dvārapālāntsamarcayet / vimānapālān lokeśāṃs tathā caiva'napāyinaḥ // bhs_18.150 // parivārāṃs tathānyāṃśca viṣṇubhūtāntameva ca / tattannāmnā samabhyarcya "bhūrānilaya' mantrataḥ // bhs_18.151 // dvāraprakṣālanaṃ kṛtvā dakṣiṇe madhyavāmayoḥ / dharmaṃ jñānamathaiśvarya māvāhya susamarcayet // bhs_18.152 // sarvatra dvāravāme tu rakṣārthaṃ śāntamarcayet / tato yavanikāṃ kuryāddvāre kṣaumādinirmitām // bhs_18.153 // striyaśśūdrāntu patitāḥ pāṣaṇḍā vedanindakāḥ / devatāntara bhaktāśca pāparogādipīḍitāḥ // bhs_18.154 // abhiśastāśca ye pāpāśśāstreṣu tu vininditāḥ / pūjākāle tu nārhanti sevituṃ harimavyayam // bhs_18.155 // dhyānamāviśya tatkāle pūjakassusamāhitaḥ / ātmasūktaṃ japitvaiva sākṣānnārāyaṇo bhavet // bhs_18.156 // viṣṇuṃ vyāpinamātmāna makhaṇḍānandacinmayam / rukmābhaṃ raktanetrāsyapāṇipādaṃ sukhodvaham // bhs_18.157 // kirīṭahārakeyūrakuṇḍalāṅgadabhūṣitam / śaṅkhacakradharaṃ devaṃ varadābhayacihnitam // bhs_18.158 // śrīvatsāṃkaṃ mahābāhuṃ kaustubhodbhāsitorasam / śukapiñchāṃbaradharaṃ pralaṃbabrahmasūtriṇam // bhs_18.159 // divyāyudhaparīvāraṃ divyabhūṣāvibhūṣitam / devībhyāṃ parivāraiśca sevyamānaṃ jagatpatim // bhs_18.160 // dhyāyetsannihitaṃ biṃbe nārāyaṇamanāmayam / yathāberaṃ tathā thātvā nyāsakarma tataścaret // bhs_18.161 // suvarbhuvarbhūr ityuktvā mūrdhni nābhau ca sādayoḥ / biṃbasya vyāhṛtīrnyasyedvyāhṛtinyāsa ucyate // bhs_18.162 // pādayorantare pīṭhe yakāraṃ ca tatonyaset / akāraṃ hṛdayenyasya cādibījaṃ tataḥpunaḥ // bhs_18.163 // āveṣṭya praṇavenaitān praṇāmaṃ punarācaret / puṣpagandhākṣatairyuktaṃ śuddhodairabhipūritaṃ // bhs_18.164 // praṇidhiṃ caurdhvamuddhṛtya dīpāddīpamivakramāt / "idaṃ viṣṇuriti'procya "cāyātu bhagavā'niti // bhs_18.165 // praṇavātmakamavyaktaṃ divyamaṅgalavigraham / dhruvātpraṇidhitoye tu kūrcevāvāhayeddharim // bhs_18.166 // tadvyāptaṃ to yamādāya kautukasya tu mūrdha ni / praṇavena samāsrāvya kūrcevāvāhayedguruḥ // bhs_18.167 // mūrtimantrāntsamuccārya tatra kāryaṃ samācaret / devyau caiva tathāvāhya samyagabhyarcayedbudhaḥ // bhs_18.168 // tathaivāvāhayedvidvān vidhinā cotsavādiṣu / kaitukādbaliberasya kecidāvāhanaṃ viduḥ // bhs_18.169 // alaṅkārāsanaṃ paścātsaṃkalsya ca yathāvidhi / asanaṃ mantravaddadyāddeveśamanumānayet // bhs_18.170 // pādyamācamanaṃ cāpi dadyātpūrvoktamantrataḥ / "tejovatkyāva'vamantreṇa vastraṃ kṣaumādicārpayet // bhs_18.171 // "bhūto bhūteṣu' mantreṇa bhūṣaṇaiśca vibhūṣya ca / "somasya tanūra'sītyuktvādhārayeduttarīyakam // bhs_18.172 // aṣṭākṣareṇa mantreṇa cordhvapuṇḍraṃ ca dhārayet / "agniṃ dūtami'ti procya yajñasūtraṃ samarpayet // bhs_18.173 // "tadviṣṇoriti mantreṇa puṣpādyaiḥ pūjayettataḥ / mūrtimantrāntsamuccārya keśavādibhireva vā // bhs_18.174 // aṣṭottaraśataistadvadaṣṭottarasahasrakaiḥ / anantainānmabhiḥ pūjyo 'nantanāmā bhavān hariḥ // bhs_18.175 // "tadviprāsa' iti procya candanenānulepayet / "paromātra'yetyuccārya dhūpamāghrāpayettataḥ // bhs_18.176 // "viṣṇoḥ karmāṇi' mantreṇa dīpaṃ tasmai pradarśayet / "trirdeva'iti mantreṇa dadyādaghaṃ ca pūrvavat // bhs_18.177 // upacāreṣu sarveṣu priyamaghaṃny haressmṛtam / tasmānnivedayeddhīmān madhupakonpamaṃ śubham // bhs_18.178 // acamanantu tasyānte pūrvamantreṇa kārayet / droṇataṇḍulamādāya tadardhaṃ pādamevavā // bhs_18.179 // taṇḍulārthatilairyuktaṃ mukhavāsaphalānvitam / gṛhītvā kāṃsyapātretu devasyāgre nidhāya ca // bhs_18.180 // daśanyeddevadevasya "somaṃ rājāna'muccaran / devārpitaistu nirmālyaiḥ pūjayitvār'cakaṃ tataḥ // bhs_18.181 // "ghṛtātpa'rīti mantreṇa daśanyitvākaraṃ hareḥ / arcakāya pradeyaṃ syānmātrādānamiti smṛtam // bhs_18.182 // bahuśo dakṣiṇāṃ dadyāddānasādguṇyasiddhaye / "devasya'tveti mantreṇa parigṛhya tadarcakaḥ // bhs_18.183 // upayuñjyātkuṭuṃbārthe sa hi dāyaharo hareḥ / devadravyovabhoge tu yaśśāstraidonṣa īritaḥ // bhs_18.184 // vaikhānasānāṃ taddoṣā nāsti devaprasādataḥ / praṇamya devadeveśaṃ mantrairvedādisaṃbhavaiḥ // bhs_18.185 // strotraiśca vividhaintsutvā pāde puṣpāñjaliṃ kṣipet / daśanyedvividhākārān dīpānmantreṇa tatra tu // bhs_18.186 // kuṃbhadīpaṃ samādāya devāgre tu vinikṣipet / vārāhaṃ nārasiṃhaṃ ca cāmanaṃ ca trivikramam // bhs_18.187 // daleṣvabhyarcya vidhinā dīpe lakṣmīṃ samarcayet / vartikāyāṃ śriyaṃ caiva dhūme 'bhyarcyabhavaṃ tathā // bhs_18.188 // prokṣyopacārairabhyarchya puṣpagandhādibhiḥ kramāt / "śubhrā jyoti'riti procya karābhyāṃ parigṛhya ca, // bhs_18.189 // pradakṣiṇaṃ trivāraṃ tu darśayan bhrāmayeddharim / sarvavādyasamāyuktaṃ taṃ dīpaṃ parigṛhya ca // bhs_18.190 // śiṣyo vā gaṇikā vāpi devāgāraṃ parītya ca / visṛjeccaiva taṃ dīpaṃ pṛṣṭhe yūthādhipasya ca // bhs_18.191 // taddīpadarśanānnṝṇāmāyuśśrīputrasaṃvadaḥ / saṃbhavanti na sandeho viṣṇornī rājanaṃ hī tat // bhs_18.192 // citraiścavālavyajanais tatkāle vījayedguruḥ / darbaṇaṃ cāmaraṃ chatraṃ vyajanaṃ caturaṅgakam // bhs_18.193 // nṛttaṃ gītaṃ ca vādyaṃ ca vaiṣṇavaṃ mantramuccaran / devasya darśayitvātu stotraṃ vedaiḥkramāccaret // bhs_18.194 // tathā nānāvidhaistotraiśśrāvayedacyutaṃ harim / anuktaṃ caiva yatsarvamūhayitvā samācaret // bhs_18.195 // śrībhūmyohṛndaye nyasya tattadbījākṣaraṃ pṛthak / tatsūktābhyāṃ ṣoḍaśopacārairabhyarcayetkramāt // bhs_18.196 // utcavādeśca pūrvoktaṃ sarvamarcanamācaret / tatobhojyānanaṃ caiva saṃkalpya ca yathāvidhi // bhs_18.197 // ghṛtaṃ madhu guḍaṃ caiva payo dadhi samanvitam / prasthamātraṃ tu saṃgrāvyāṃ madhupakanmihocyate // bhs_18.198 // "yanmadhuneti mantreṇa madhupākaṃ nivedayet / paścādācamanaṃ datvāśiṣyaṃ kārye niyojayet // bhs_18.199 // "athāvanīda'mantreṇa śodhayitvā sthalaṃ tataḥ / maṇḍalaṃ caturaśraṃ ca kārayetbaricārakaḥ // bhs_18.200 // haviḥ pātrāṇi saṃśodhya ravimabhyarchya teṣu vai / abhighārya ghṛtenaiva havistatra tu nikṣipet // bhs_18.201 // "amṛtopastaraṇama'sītyatra kāryaṃ samācaret / upadaṃśādikaṃ tatra guḍaṃ dadhi phalāni ca // bhs_18.202 // nikṣipya viṣṇugāyatṣā pṛthakpātreṣvasaṃkaram / "yatte susīma' mantreṇa goghṛtenābhighārya ca // bhs_18.203 // devasyāgre tu nikṣipya tripādeṣu yathāvidhi / havirarpaṇakāle tu na sevyo harirucyate // bhs_18.204 // tasmādvaikhānasān hitvā brāhmaṇā anyasūtriṇaḥ / na viśeyustathānye ca tatkāle viṣṇumandiram // bhs_18.205 // kavāṭaṃ bandhayetpaścāt ghaṇṭānādaṃ ca kārayet / tūryaghoṣādikaṃ kuryānmṛḍuvādyapriyo hariḥ // bhs_18.206 // tator'cakaḥ prasannātmā devadevamanusmaran / haviḥpātreṣu tulasīṃ nikṣipyāṣṭākṣareṇa tu // bhs_18.207 // puṣpairabhyarcya saṃprokṣya praṇavaiḥ pariṣicya ca / abhimṛśyānnasūktena surabhimudrāṃ pradarśya ca // bhs_18.208 // "tadasya priya'mityuktvā haviruṣṇaṃ nivedayet / "subhūssvayaṃbhūṃ'tyuktvā apūpaṃ ca nivedayet // bhs_18.209 // pṛthukādīni cānyāni "viśvabheṣaja'mantrataḥ / apakvāni ca vastūni sarvamaṣṭākṣareṇa tu // bhs_18.210 // "idaṃ viṣṇu'ssamuccārya pānīyaṃ svādu śītalam / nivedayitvā gaṇḍūṣaṃ pādyamācamanaṃ dadet, // bhs_18.211 // "ghṛtātba'rīti mantreṇa mukhavāsaṃ pradāpayet / viṣṇugāyatrīmuccārya dadyātpuṣpāñjaliṃ tataḥ // bhs_18.212 // nityāgnikuṇḍe chullyāṃ vā pariṣicya ca pāvakam / caruṇājyena juhuyāsmūrtimantraiḥkramādbudhaḥ // bhs_18.213 // devyādibhyastathā hutvā vaiṣṇavaṃ ca yajetkramāt / puṣpanyāsoktadevebhyaḥ pāṣandānāṃ tathaiva ca // bhs_18.214 // trikāleṣūttamaṃ proktamadhamaṃ prātarevahi / prātarmadhyāhnayoścaiva madhyamaṃ homalakṣaṇam // bhs_18.215 // rakṣedagnimavicchinnamaśakto yaśca rakṣitam / samidhyātmani vāropya praṇīyāharaharyajet // bhs_18.216 // tatoyātrāsanaṃ vidvān saṃkalpya vidhinā budhaḥ / prokṣyālaṅkṛtya cādāya rathaṃ vā caturantaram // bhs_18.217 // baliberaṃ samāropya sarvālaṅkārasaṃyutam / "rathantaraṃ' samuccārya tatra kāryaṃ samācaret // bhs_18.218 // "yogeśaṃ paraṃbrahmāṇaṃ paramātmānamityapi / bhaktavatsala'mityuktvā mūrtimantraistathā harim // bhs_18.219 // nārācarajjvā nudṛḍhaṃ bandhayedrahasikramāt / "viṣṇustvā'miti mantreṇa pādau sṛṣṭvā namenmuhuḥ // bhs_18.220 // "somaṃ rājāna'muccārya chatraṃ mūrdhani dhārayet / "marutaḥ paramā'tmeti pārśvayoścāmare dadet // bhs_18.221 // "vāyupa'rīti mantreṇa vyajanairvījayeddharim / tathānyaissumahāhainśca yuktodivyaparicchadaiḥ // bhs_18.222 // ghaṇṭāraveṇa saṃyuktaṃ śaṅkhabherīnināditaiḥ / bherīmṛdaṅgapaṇavanissālaiḥ kāhalairapi // bhs_18.223 // mardalairdivyavādyaiśca layaśrutisamanvitaiḥ / upatiṣṭhejjagadyoniṃ nārāyaṇamanāmayam // bhs_18.224 // śiṣyamāhūya tatkāle soṣṇiṣaṃ sottarīyakarm / ūrdhvepuṣpaṃ ca sannyasya prokṣayitvā ca mantrataḥ // bhs_18.225 // tasyoṣṇīṣoparisthāpya balipātraṃ vicakṣaṇaḥ / alaṅkṛtya ca mālyādyaiḥpūjayettākṣanyvatsmaret // bhs_18.226 // vāhayitvā baliṃ tena balipātreṇa caiva hi / sarvadvāreṣu sarvatra puṣpanyāsoktamāgantaḥ // bhs_18.227 // pūrvāntamuttarāntaṃ ca nikṣipettu baliṃ kramāt / toyaṃ puṣpaṃ baliṃ toyaṃ catvārastatra vigrahāḥ // bhs_18.228 // tato devaṃ samānīya kramamāṇāśśanaiśsanaiḥ / vāhakā vāhayeyustaṃ rathaṃ sarvaṅgasundaram // bhs_18.229 // krameṇa namrakāyastu kṣipecchiṣyo baliṃ kramāt / baliṃ datpāgrato gaccheddevena saha vā pṛthak // bhs_18.230 // tato devaṃ kramānnītvā prādakṣiṇyakrameṇa vai / tatkāle tu balirdeya statkramastupravakṣyate // bhs_18.231 // maṇikaṃ ca tatassandhyāṃ pradhamadvārapālakau / tāpasaṃ siddhidaṃ caiva dvitīya dvārapālakau // bhs_18.232 // nyakṣendrāvantarāle ca yathāvidhi samarcayet / prathamāvaraṇadvāre kiṣkindhaṃ tīrdhameva ca // bhs_18.233 // dditīyāvaraṇadvāre gaṇeśaṃ śeṣamarcayet / tṛtīyāvaraṇadvāre śaṅkhapadmanidhī tathā // bhs_18.234 // tuhiṇaṃ ca balindaṃ ca caturthāvaraṇe tathā / pañcamāvaraṇe caiva khaḍgaṃ śāṅkhaṃ samarcayet // bhs_18.235 // ṣaṣṭhe cāvaraṇa śaṅkhacakracūḍau samarcayet / caṇḍaṃ tathā pracaṇḍaṃ ca saptamāvaraṇer'cayet // bhs_18.236 // sopānamadhye śrībhūtaṃ garuḍaṃ ca samarcayet / havīrakṣakamagniṃ ca āgneyyāṃ samyagarcayet // bhs_18.237 // vimānadakṣiṇe pārśve vivasvantaṃ yamaṃ tathā / nairṛtyāṃ vādya'rakṣaṃ ca nirṛtiṃ ca samarcayet // bhs_18.238 // paścime mitramabhyarcyettathā varuṇameva ca / vāyavyāmarcayeccaiva puṣpeśamarutau tathā // bhs_18.239 // uttarasyāṃ tu kṣattāraṃ kuberaṃ ca samarcayet / īśānaṃ bhāskaraṃ caiva tathaiśānye samarcayet // bhs_18.240 // bhūtapīṭhe samabhyarcya cakraṃ caiva dhvajaṃ tathā / śaṅkhaṃ yūthādhipaṃ caiva akṣahantaṃ tathārcayet // bhs_18.241 // pīṭhasya dakṣiṇe bhāge "ye bhūtā' iti mantrataḥ / bhūtayakṣapiśācebhyo baliśeṣaṃ tu nirvapet // bhs_18.242 // pādau prakṣālya cācamya tatra kāryaṃ samācaret / nṛttageyādiyuktaṃ tu divyastotraissamanvitam // bhs_18.243 // pradakṣiṇatrayaṃ kṛtvā bhrāmayitvā jagadgurum / sopānamadhye saṃsthāpya rajjubandhaṃ visṛjya ca // bhs_18.244 // jayaśabdaistathāmantrairdadyānnī rājanaṃ tataḥ / tato devaṃ samādāya svasthāne tu niveśayet // bhs_18.245 // viṣṇusūktaṃ samuccārya praṇāmaṃ muhurācaret / dadyātpuṣpāñjaliṃ caiva dvādaśāṣṭaṣaḍakṣaraiḥ // bhs_18.246 // pauruṣaṃ sūktamuccārya praṇavaṃ ca samuccaran / mukhavāsaṃ samarpyaiva śaktito dakṣiṇāṃ dadet // bhs_18.247 // tataḥpatadgrahāttīrthamādāyaiva tu pūjakaḥ / triḥpibenniyato bhūtvā tulasīmapi bhakṣayet // bhs_18.248 // pratyūṣaśca prabhātaśca madhyāhnaścāparāhmakaḥ / sāyaṅkālo niśīthaśca pūjākālāntu ṣaṭ smṛtāḥ // bhs_18.249 // prātaḥkālercanaṃ kuryājjapahomābhivṛddhaye / rājarāṣṭrābhivṛddhyarthaṃ madhyāhnārcanamiṣyate // bhs_18.250 // sāyaṅkāler'canaṃ caiva sarvasasyābhivṛddhaye / uṣaḥkālār'canaṃ proktaṃ prajāpaśuvivṛddhaye // bhs_18.251 // aparāhṇārcanaṃ caiva daityanāśanahetave / ardharātrār'canaṃ proktaṃ catuṣpādabhivṛddhaye // bhs_18.252 // evaṃ ṣaṭkālapūjāyāṃ phalamuktaṃ viśeṣataḥ / ṣaṭkālaṃ vā trikālaṃ vā dvikālaṃ kālameva vā // bhs_18.253 // pūjanaṃ devadevasya tvaihikāmuṣmikapradam / ṣaṭkāla pūjane kuryādādāvāhanaṃbudhaḥ // bhs_18.254 // tathāntya velārcanāyāṃ kuryādudvāsanaṃ param / upasandhyāsu deveśamāsanādyaṣṭavigrahaiḥ // bhs_18.255 // samabhyarcya havirdadyādvinā homaṃ baliṃ tathā / puṣpanyāsaṃ ca homaṃ ca parivārārcanaṃ balim // bhs_18.256 // nityayātrotsavaṃ caivetyupasandhyāsu varjayet / trikālamarcane 'nyatra mnapanaṃ prātareva hī // bhs_18.257 // prokṣaṇaṃ cānyakāle tu mantreṇetyāha pūjanam / śiṣyāṇāmapyabhāve tu varṣādyupahatau tathā // bhs_18.258 // tathā vādyādyabhāve vā balikāle samāgate / tadā devāntsamāvāhya dvārāgre nikṣipedbalim // bhs_18.259 // sūryastvāmantramuccārya kavāṭaṃ bandhayettataḥ / madhyāhne caiva sāyāhne kāle kāle tathācaret // bhs_18.260 // tathaivodghaṭayetkāle sarvaṃ pūrvavadarcanam / puṣpaṃ dvārārcitaṃ śodhya punardvāre samarcayet // bhs_18.261 // dhruvapīṭhetu puṣpāṇi na śodhyāni punaḥpunaḥ / tāni puṣpāṇyanuddhṛtya tadūrdhve nyāsamācaret, // bhs_18.262 // sāyārcane tu tāni syuninrmālyāni na cānyataḥ / kautukādyarcitaṃ puṣpamādāya vidhinā budhaḥ // bhs_18.263 // pīṭhe pārśve nidhāyānyairarcayettu navairnavaiḥ / antyavelārcanānte tu saṃkalbya śayanāsanam // bhs_18.264 // vimucya vastramālyādīn sūkṣmavastraṃ samarpya ca / abhyarcya puṣbagandhādyairdevadevaṃ śriyaḥpatim // bhs_18.265 // sarvauṣadhivimiśraṃ ca kaṣāyaṃ toyameva ca / nivedya devadevasya mukhavāsaṃpradāpayet // bhs_18.266 // "yadvaiṣṇava'miti procya mṛduvādyairmanoramaiḥ / divyopadhānasahite divyālaṅkāraśobhite // bhs_18.267 // pariṣkṛte vitānādvairdivyadhūpaiḥ sudhūpite / mahāhānstaraṇopete śayane śāyayeddharim // bhs_18.268 // śrībhūmyau ca samādāya tanmantrābhyāṃ kramādguruḥ / śāyayeddevapāśenv tu "dhruvanta'iti coccaret // bhs_18.269 // "aricitassuṣṭutaścāsi suparṇagaruḍadhvaja / cakrapāṇe mahābāho yatheṣṭaṃ vasa oṃ namaḥ' // bhs_18.270 // iti mantraṃ samuccārya bhaktyā paramāyā yutaḥ / prātarāvāhitāṃ śaktiṃ dhruvabere 'varopayet // bhs_18.271 // pradakṣiṇaṃ praṇāmaṃ ca kṛtvā mantreṇa deśikaḥ / stutvā puruṣasūktena viṣṇugāyatriyā tathā // bhs_18.272 // vyāpakatrayamantraiśca tathā "viṣṇornukā'dibhiḥ / "ato devā'dibhirmantrairmantrairanyaiśca vaiṣṇavaiḥ // bhs_18.273 // ekākṣarādisūktaiśca dvādaśāṣṭaṣaḍakṣaraiḥ / muhuḥpuṣpājaliṃ datvākṣāmayeddoṣasaṃcayam // bhs_18.274 // atha vakṣye viśeṣeṇa pūjanaṃ cautsavādiṣu / brahmasthānaṃ kautukasya pūrvameva samīritam // bhs_18.275 // pāśanvyoḥkautukasyātha sthāpayetsnāpanautsavau / uttare kautukasyaiva baliberasya saṃsthitiḥ // bhs_18.276 // garbhālayasya saṃkoce tvatha vā mukhamaṇḍape / antarāle 'tha vā sthāpya pūjayetsnāpanautsavau // bhs_18.277 // snāpanautsavayoḥkuryātpūrvoktārcanamuttamam / āsanādyupacārāṃśca kalpayet ṣoḍaśātha vā // bhs_18.278 // trayodaśopacāraiśca śāntaṃ samyaksamarcayet / navopacārairabhyarcyedanapāyigaṇāṃs tathā // bhs_18.279 // dvāradevān dvārapālān lokapālāṃstathaiva ca / aṣṭopacārairabhyarcyenmūrtimantraiḥ samācaret // bhs_18.280 // itarān parīvārāṃśca yajet ṣoḍaśavigrahaiḥ / tathaiva pākalakṣmyāśca dvāralakṣmyāśca kārayet // bhs_18.281 // śrīvatsalakṣmyāśca tathā devena saha cācaret / avatārapratiṣṭhāyāṃ dhruvarcāṃ vātha kārayet // bhs_18.282 // trivikramapratiṣṭhāyāṃ dhruvārcāmarcayettataḥ // bhs_18.283 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre 'ṣṭādaśo 'dhyāyaḥ zählung bei 39??? athaikonaviṃśo 'dhyāyaḥ. athaikonaviṃśo 'dhyāyaḥ. bhagavadarcanam ata ūrdhvaṃ dhruvārcāyām arcanaṃ saṃpravakṣyate / mūrdhādi pīṭhātsannyastapuṣpādīnyapi śodhayet // bhs_19.1 // yogavīrārcanaṃ syāccettrikālaṃ snānamācaret / prātarmadhyāhnayorvātha yogapīṭhedhruvār'canam // bhs_19.2 // bhogameva dhruvārcāyāṃ prātarmadhyāhna yorapi / trikālaṃ vātha saṃsnāpya dhruvārcāyāṃ viśeṣataḥ // bhs_19.3 // vastrādīnyapi saṃśodhya puṣpanyāsaṃ ca pūrvavat / śivādīnarcayitvātu pādapīṭhe samantataḥ // bhs_19.4 // tathāsanādyaissarvaiśca trisaṃdhyaṃ cārcayedbudhaḥ / ardhayāme tu pūrvāntamarcayitvā ca pūrvavat // bhs_19.5 // havirni vedayeccaivānuktamasyacca pūrvavat / āvāhanavisargau tuna kuryāditi śāsanam // bhs_19.6 // atha vakṣyer'canāntetu vidhānaṃ prati karmaṇām / sauvarṇamuttamaṃ pātraṃ rājataṃ madhyame bhavet // bhs_19.7 // adhamaṃ tāmrapātraṃ tu trividhaṃ pātra mucyate / tritālamuttamaṃ proktaṃ dvitālaṃ madhyamaṃ bhavet // bhs_19.8 // adhamaṃ tvekatālaṃ syāttrividhaṃ pātravistaram / vistāreṇa samākhyātaṃ tayormadhyamamadhyamam // bhs_19.9 // tasya madhye tribhāgaikaṃ karṇikāṃgulamucchrayam / pareto 'ṣṭadalaṃ kuryātkarṇikocchrayamānataḥ // bhs_19.10 // dvyaṅgulaṃ mūlanāhaṃ syāttadagraṃ tvardhanāhakam / kiñcitphalāṃbujākāramagraṃ kuryādvicakṣaṇaḥ // bhs_19.11 // dviprasthataṇḍulaiḥ pakvamannaṃ tatraiva nikṣipet / abhighārya ghṛtenaiva aṣṭāṃgulasamunnatam // bhs_19.12 // daśāṅgulaṃ vā utsedhaṃ dvādaśāṃgulamevavā / tatpātrañca samādāya kautukāgre nidhāya ca // bhs_19.13 // kautukācchaktimādāya cārcayedaṣṭavigrahaiḥ / "parabrahmāṇa mityuktvā paramātmānamityapi // bhs_19.14 // bhaktavatsalaṃ yogeśaṃ' caturmūrtibhirarcayet / prātaḥpuṣpabaliṃ kuryānmadhyāhnennabaliṃ tathā // bhs_19.15 // sāye tvarghyabaliṃ kuryātpūrvameva pracoditam / taṇḍulaiḥ kuḍubaiścāpi yathālābhamathāpi vā // bhs_19.16 // śrutaṃ cārghyabaliṃ kuryātpuṣbaṃ tu caturaṅgulam / śiṣyamāhūya tatkāle soṣṇīṣaṃ sottarīyakam // bhs_19.17 // śiṣyaṃ garuḍa vatsmṛtvā pātramuddhṛtyatatra vai / "udutya'miti mantreṇa śiṣyastacchirasi nyaset // bhs_19.18 // pradakṣiṇaṃ tataḥ kuryātkur yācchabdaravairyutam / vitānachatrasaṃyuktaṃ piñchacāmarasaṃyutam // bhs_19.19 // dhūpadīpasamāyuktaṃ śanaiḥkuryātpradakṣiṇam / pradakṣiṇatrayaṃ kṛtvā praviśedālayaṃ bhudhaḥ // bhs_19.20 // bhūtapīṭhāntare tiṣṭhedgṛhṇīyāttu tadarcakaḥ / kautukāgretu sannyasya oṅkāreṇa niveśayet // bhs_19.21 // balyagraṃ khaṇḍayitvātu seneśāya nivedayet / taccheṣaṃ sodakaṃ caiva bhūtapīṭhe tu nikṣipet // bhs_19.22 // utsavaṃ kartukāmaścettrisaṃdhiṣvevamuttamam / sāyaṃ prātarmadhyamaṃ syātsāyaṃ caivādhamaṃ bhavet // bhs_19.23 // baliṃ ca baliberaṃ vā kārayediti ke ca na / balyarthaṃ klaptadevasya cordhvamānamudāhṛtam // bhs_19.24 // mahāberasya hastena caikaviṃśatikāṃgulam / saptadaśāṅgulaṃ vidyāddvādaśāṃgulameva vā // bhs_19.25 // śreṣṭhamadhyakaniṣṭhāni trividhaṃ mānamācaret / arcāberatribhāgai kamuttamapratimābhavet // bhs_19.26 // tanmānasya daśāṃśena tvekonaṃ madhyamaṃ bhavet / madhyamasya daśāṃśena tvekonamadhamaṃ bhavet // bhs_19.27 // mahato mūlaberasya mukhāyāmaṃ praśasyate / balyarthaṃ pratimāṃ kuryātsarveṣāṃ sthāpanaṃ bhavet // bhs_19.28 // sauvarṇaṃ rājataṃ tāmraṃ śreṣṭhamadhyamagauṇataḥ / ratnajapratimāṃ kuryānmānonmānaṃ na vidyate // bhs_19.29 // uṣṇīṣaṃ golakaṃ jñeyaṃ śiromānaṃ trimātrakam / keśāntārcā samaṃ bhāgaṃ saṃgamātpuṭasūtrakam // bhs_19.30 // puṭasūtrāddhanuparyantamekamekantu bhāgaśaḥ / galamardhāṅgulaṃ vindyānmātrārdhaṃ grīvamucyate // bhs_19.31 // hikkāhṛdayaparyantaṃ mukhaṃ mātrādhikaṃ bhavet / hṛdayaṃ nābhi tathaivoktaṃ tadadhastāttu tatsamam // bhs_19.32 // ūrū ca dvimukhāyāmaṃ golakotsedhamiṣyate / caraṇaṃ jānumānaṃ ca kālāyapurato param? // bhs_19.33 // hikkāsūtrādadhastāttu bāhudvimukhanetrakam / prakoṣṭhaṃ mukhabandhaṃ ca mukhamardhādhikaṃ bhavet // bhs_19.34 // maṇibandhāṅgulasyāgre mukhayāmaṃ praśasyate / caturbhujaṃ ca kṛtvā tu mānamevamudāhṛtam // bhs_19.35 // .........vakuryātpadmākāraṃ tu golakam / atha vakṣye viśeṣeṇa haviṣpākaṃ vidhānataḥ // bhs_19.36 // paktvā vittānusāreṇa havīṃṣyapi ca kalpayet / alpe mahati vā tulyaṃ phalamāḍhyadaridrayoḥ // bhs_19.37 // nivedayitvā deveśaṃ kalyāṇaṃ kārayedbudhaḥ / avadatvā? ghṛtaṃ yattu kalyāṇamaśubhāyavai // bhs_19.38 // alābhe caiva sarveṣāṃ vrīhīṇāṃ taṇḍulāṃ ḥs tathā / śatadvayaṃ pañcaviṃśadvrīhibhiḥ pūritaṃ tu yat / śuktimātramiti khyātaṃ mānaṃ tenaiva kārayet // bhs_19.40 // taddvayaṃ tilamityuktaṃ prakuñcaṃ syāttiladvayam / prasṛtistaddvayaṃ proktaṃ kuḍubaṃ prasṛtidvayam // bhs_19.41 // añjali staddvayaṃ proktaṃ prasthaṃ syādañjalidvayam / pātraṃ prasthadvayaṃ proktamāḍhakaṃ taddvayaṃ bhavet // bhs_19.42 // caturāḍhakasaṃyuktaṃ droṇamityabhidhīyate / droṇadvayaṃ bhavetkhārī bhāraṅkhārīdvayaṃ bhavet // bhs_19.43 // droṇataṇḍulasaṃyuktamuttamaṃ havirucyate / tadardhaṃ madhyamaṃ proktantadardhamadhamaṃ bhavet // bhs_19.44 // uttamottamamityuktamaṣṭadroṇaintu taṇḍulaiḥ / adhikaṃ yadbhavettasmātproktaṃ sarvaṃ mahāhaviḥ // bhs_19.45 // tadardhaistaṇḍulaiḥ siddhaṃ madhyamaṃ havirucyate / ṣaḍdroṇaistaṇḍulaiḥ siddhaṃ haviruttamamadhyamam // bhs_19.46 // droṇahīnaṃ bhavettasmāduttamādhamamucyate / madhyamottamamityuktaṃ caturdreṇaistu taṇḍulaiḥ // bhs_19.47 // droṇatrayaṃ bhavedyatra kṛtaṃ madhyamamadhyamam / madhyamādhamamityuktaṃ droṇadvayakṛtaṃ haviḥ // bhs_19.48 // droṇena taṇḍulenaiva nivedya'madhamottamam / tasya madhyamamityuktamāḍhakadvaya sammitam // bhs_19.49 // āḍhakena tu saṃyukta madhasūdhamamucyate / taṇḍulānāḍhakārdhaṃ tu devīnāṃ tu prakalpayet // bhs_19.50 // caruprasthadvayaṃ proktaṃ havirāḍhakamucyate / prasthaṃ kuḍubasaṃyuktaṃ piśācānāṃ balirbhavet // bhs_19.51 // gandhavarṇarasairjuṣṭāḥ pragrāhyāstaṇḍulāstathā / prakṣālya taṇḍulān samyak niṣbīḍya ca punaḥpunaḥ // bhs_19.52 // catuḥ prakṣālanaṃ kṛtvā "prajāsthā'līti mantrataḥ / "ūrjasva'tīti mantreṇa pātre prakṣipya taṇḍulān // bhs_19.53 // chullyāmāropayetpaścā "dviṣṇave juṣṭa'mityapi / "vācaspa'tīti mantreṇa havissvinnantu pācayet // bhs_19.54 // dhūmagandharasaṃ svinnamatipakvaṃ ca śītalam / keśakīṭāpaviddhantu tyajetparyuṣitaṃ tathā // bhs_19.55 // mudgaṃ caiva mahāmudgaṃ kūṭasthaṃ rājamāṣakam / kadalī panasaṃ caiva kūśmāṇḍaṃ bṛhatī tathā // bhs_19.56 // kandamūlaphalānyanye sārāḍhyā upadaṃśakāḥ / guḍaṃ dadhi samāyuktamājyayuktaṃ......... // bhs_19.57 // haviḥkṛtvā caturbhāgamūrdhvabhāge nivedayet / adhastādekabhāgena homārthaṃ balaye tathā // bhs_19.58 // yadaṃśaṃ pātrasaṃśiṣṭaṃ pūjāyaiva ca nirmitam / sauvarṇe rājate pātre kāñcye tāmre nivedayet // bhs_19.59 // agni kāryāvaśiṣṭaṃ ca baliśiṣṭaṃ ca yaddhaviḥ / tatsarvaṃ pūjakāyaiva proktamevaṃ manīṣibhiḥ // bhs_19.60 // dvitīyāvaraṇe proktamāgneyyāṃ pacanālayam / arcakasya gṛhe vāpi pācayitvā nivedayet // bhs_19.61 // praṇidhiṃ cājyasthālīṃ ca prokṣaṇīpātrameva ca / arghyapradānapātraṃ ca kuḍubena prapūritam // bhs_19.62 // haviḥpātrapramāṇantaṃ balipātrapramāṇataḥ / pānīyadānapātraṃ ca kāṃsyaṃ śuktijameva vā // bhs_19.63 // hiraṇmayaṃ vā raupyaṃ vā yadhāśobhamalaṅkṛtam / tāṃbūladāne pyevaṃ syātsauvarṇaṃ kāṃsyameva hi // bhs_19.64 // dapanṇaṃ ca pradātavyaṃ dhruvānasasamaṃ bhavet / āvāhanārthapraṇithiṃ prasthamātra prapūritam // bhs_19.65 // kaluṣaṃ kṛmiśaivālayuktaṃ sūtravivarjitam / gandhavarṇarasairjuṣṭamaśucisthānamāśritam // bhs_19.66 // paṅkāśmadūṣitaṃ caiva sāmudraṃ palvalodakam / agrāhyamudakaṃ grāhyamebhirdeṣairvivarjitam // bhs_19.67 // uttamaṃ triguṇair adbhissānaṃ cāthamamucyate / abhiṣeko nadībhnantu madhyame madhyamaṃ bavet // bhs_19.68 // uśīracandanopetaṃ yajjalaṃ pādyamucyate / elālavaṅgatakkolajātīphalasamanvitam // bhs_19.69 // āpa ācamanīyārthamuśīrāmayacandanaiḥ / āpaḥkṣīrakuśāgrādi yavasiddhārthataṇḍulaiḥ // bhs_19.70 // tilavrīhi samāyuktairarghya maṣṭāṅga mucyate / candanaṃ cāguruścaiva kuṅkumaṃ gandha ucyate, // bhs_19.71 // ekaṃ dvayaṃ trayaṃ vāpi karbūreṇa catuṣṭayam / uśīracanṭanopetaṃ ghṛtayuktaṃ ghṛtāplutam // bhs_19.72 // kiñcitkarbūrasaṃyuktaṃ dhūpamityucyate budhaiḥ / goghṛtena kṛtaṃ yattu dīpamuttamamucyate // bhs_19.73 // caturaṅgulamāyāmaṃ rājasaṃ dīpameva hi / dīpaṃ tattṣaṅgulāyāmaṃ madhyamaṃ dīpamucyate // bhs_19.74 // adhamaṃ tu bhaveddīpamaṅguladvayasammitam / kāpilena gṛtenāpi kṛtaṃ karbūravartikam // bhs_19.75 // dīpaṃ viṣṇupriyaṃ proktaṃ sarvasiddhipradāyakam / tāmasaṃ tu bhaveddīpaṃ māhiṣeṇa tu sarpiṣā // bhs_19.76 // vṛkṣabījodbhavasnehadīpaṃ paiśācamucyate / tāmasaṃ vāpi paiśācamayogyaṃ dīpamucyate // bhs_19.77 // kṣaumaṃ kārpāsajaṃ vastraṃ vakṣabhedāṅgasaṃbhavam / daśahastāyataṃ caiva vistāraṃ tu dvihastakam // bhs_19.78 // manoharaṃ tu suślakṣṇaṃ viśeṣaṃ vastramucyate / berāyāmārdhamānena vastravistāra mucyate // bhs_19.79 // vistārāṣṭaguṇāyāmaṃ sadaśaṃ tu salakṣaṇam / mayūrapiñchaiḥkuryāttu catustālaṃ tu vistṛtam // bhs_19.80 // adhomukhaṃ tu kartavyamata ūrdhvamukhaṃ tathā / pañcāratnipramāṇeva daṇḍassyādadhamaṃ tathā // bhs_19.81 // adhikaṃ dvādaśāṅgulyaṃ madhyamecottamepi vā / evaṃ piñchaṃ samākhyātaṃ chatralakṣaṇamucyate // bhs_19.82 // ṣaṭtānaṃ chatravistāramuttamaṃ samudāhṛtam / madhyamaṃ pañcatālaṃsyācca tustālamathādhamam // bhs_19.83 // mauktikaṃ tu bhavecchatraṃ vastreśāpi hitaṃ tathā / vastreṇa vā tathā kuryāttālapatramathāpi vā // bhs_19.84 // chatraṃ tvadhomukhaṃ proktaṃ daṇḍaṃ piñchasya daṇḍavat / suvarṇaratnasaṃyuktaṃ kuryādābharaṇādikam // bhs_19.85 // mukuṭaṃ kuṇḍalaṃ caiva hāraṃ kaiyūrakaṃ tathā / kaṭakaṃ kaṭisūtraṃ ca puṣpaṃ vai hāranūpure // bhs_19.86 // kuryādudarabandhaṃ ca ratnahāraṃ ca mekhalām / hāraṃ ca karṇapuṣpaṃ ca pratimāyā yathārhakam // bhs_19.87 // cāmarai ścāmaraṃ kuryātpiñchairvāpi mayūrajaiḥ / daṇḍaṃ haktapramāṇaṃ syādbāladaṇḍapramāṇakam // bhs_19.88 // hemaratnamayaṃ daṇḍaṃ tāratāmramayaṃ tathā / atha vā dārudaṇḍaṃ syānmayūrapiñchaṃ ca yojayet // bhs_19.89 // evaṃ tu cāmaraṃ proktaṃ pracchannapaṭamucyate / kṣaumakārpāsasaṃyuktaṃ dvāramānantu kārayet // bhs_19.90 // atha vakṣye viśeṣeṇa sahasradhārāvidhikramam / sauvarṇaṃ rājataṃ vāpi tāmraṃ vāpi svaśaktitaḥ // bhs_19.91 // uttamaṃ ṣoḍaśāṅgulyaṃ madhyamaṃ dvādaśāṃgulam / aṣṭāṃgulaṃ tadadhamaṃ yathāśakti ca kārayet // bhs_19.92 // etairaṅgulibhissamyak bhramīkṛtya ca candravat / bhāgaṃ bhittyunnataṃ proktaṃ golakaṃ vā viśeṣataḥ // bhs_19.93 // sīmāvṛttaṃ tu vistāramaṣṭāṅgulamiti smṛtam / karṇi kāyāmavistāraṃ golakaṃ tu yavonnatam // bhs_19.94 // madhye ratnaṃ suvarṇaṃ vā yathā śakti samarpayet / karṇikāmabhitaḥ kuryāddalānyaṣṭa susaṃgatam // bhs_19.95 // paritaṣṣoḍaśadalaṃ dvātriṃśatkarṇikaṃ bahiḥ / catuṣṣaṣṭisamāyuktaṃ dalaṃ bāhye prakalpayet // bhs_19.96 // dale yavadvayaghanaṃ rekhāmapi ca kārayet / sahasrasuṣirairyuktaṃ samānoktaṃ ca kārayet // bhs_19.97 // ṣoḍaśadvādaśāṣṭābhiraṅgulyāyāmavistṛtam / mālaṃ taddhastavistāraṃ śaṅkhāntarasamīkṛtam // bhs_19.98 // padmākṛtiṃ ca kṛtvā tu tau ca nālasamāyutau / śeṣaṃ yuktyā prakurvīta jalanirgamanaṃ budhaḥ,, // bhs_19.99 // sarvasaindaryasaṃyuktaṃ tathākāraṃ ca kārayet / prakṣālya pañcagavyena śodhanīyena śodhayet // bhs_19.100 // devālayasya purito gomayenopalipya ca / thānyarāśiṃ samāstīrya vastraṃ copari vinyaset // bhs_19.101 // uttare vāstuhomaṃ ca paryakniṃ caiva pūrvavat / ācāryaṃ pūjayettatra navavastrāṅgulīyakāḥ, // bhs_19.102 // tantrendumaṇḍalaṃ dhyātvā padme padmanidhiṃ tathā / śaṅkhe śaṅkhanidhiṃ tadvadāvāhyaiva samarcayet // bhs_19.103 // puṇyāhaṃ vācayitvā tu dakṣiṇāṃ ca dadetpunaḥ / biṃbaśuddhiṃ ca kṛtvātu mantreṇaivābhiṣicya ca // bhs_19.104 // devadevaṃ samabhyarcya havistatra nivedayet / evaṃ vai kṛtapātrāṇi devārthaṃ ca pradāpayet // bhs_19.105 // tasya kāyakṛtaṃ pāpaṃ tat kṣaṇādeva naśyati / sarvadoṣopaśamanaṃ viṣṇubhaktivivardhanam // bhs_19.106 // iti śrīvaikhānase bhagavacchāstre bhṛsuproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre ekānaviṃśo 'dhyāyaḥ. atha viṃśo 'dhyāyaḥ. atha viṃśo 'dhyāyaḥ. rakṣādīpavidhiḥ ataḥ paraṃ pravakṣyāmi rakṣādīpavidhikramam / sauvarṇaṃ rājataṃvāpi tāmraṃvāpi svaśaktitaḥ // bhs_20.1 // dvātriṃśadaṅgulaṃ śreṣṭhaṃ madhyamaṃ pādahīnataḥ / adhamaṃ viṃśadaṅgulyaṃ samavṛttantu kārayet // bhs_20.2 // aṣṭadikṣu ca madhyeca caturdikṣu ca vā tathā / kevalaṃ karṇikāṃ vātha karṇikāyāntu vistṛtam // bhs_20.3 // tadardhamunnataṃ vindyādgaṇḍāyāmaṃ ṣaḍaṅgulam / dvyaṅgulaṃ tu parīṇāhaṃ tadūrthve bhāgavistṛtam // bhs_20.4 // tadardhaṃ vistṛtotsedhaṃ dīpabātraṃ prakalpya ca / alabheśālipiṣṭaṃ vā gomaye vā samāharet // bhs_20.5 // tattatthsāne tu vinyasya pātresaṃyojayettataḥ / āḍhakaṃ vā tadardhaṃ vā piṇḍārdhaṃ ca caruṃpacet // bhs_20.6 // hāridracūrṇa saṃyuktaṃ pātre prakṣipya mantravit / ājyena srāvya saṃmṛjya muṣṭimātraṃ dṛḍhīkṛtam // bhs_20.7 // daśapiṇḍāṃ stadardhaṃ vā sākṣate ca samāharet / jalena kuṃbhamāpūrya sarvagandhasamāyutam // bhs_20.8 // kuśakūrcānvinikṣipyapallavairapi bhūṣayet / aṣṭamaṅgalasaṃyuktaṃ pādyācamanasaṃyutam // bhs_20.9 // puṣpagandhasamāyuktaṃ dhūpadīpārghya saṃyutam / pṛdhakpātre samāhṛtya devadevaṃ ca pūjayet // bhs_20.10 // śaṅkhadhvanisamāyuktaṃ vaṃśadhvanisamāyutam / bherīmṛdaṅgasuṣiravādyaghoṣasamāyutam // bhs_20.11 // stotradhvanisamāyuktaṃ svaktisūktasamanvitam / dāsībhiścātha vā bhaktaissvahastopari dhārayet // bhs_20.12 // pradakṣiṇaṃ śanairgatvā devālayamupāvrajet / ācāryaṃ pūjayitvātu devadevaṃ praṇamyaca // bhs_20.13 // rakṣādīpaṃ samādāya "śriye jāta' iti bruvan / biṃbamūrdhni tu saṃyojyatriḥ pradakṣiṇamācaret // bhs_20.14 // dikpiṇḍaṃ tu visṛjyaiva prokṣayitvā ca mantravit / pradakṣiṇaṃ praṇāmaṃ ca kārayedaṣṭamaṅgalaiḥ, // bhs_20.15 // pādyamācamanaṃ datvāgandhapuṣpādibhiryajet / mukhavāsaṃ ca datvātu stutimantraiśca vaiṣṇavaiḥ // bhs_20.16 // samālabhyaiva hastābhyāṃ puṣpadūrvāṅkurākṣataiḥ / pādepuṣpāñjaliṅkuryātkuryāddevasya mantrataḥ // bhs_20.17 // ālayāttu bahirgatvā pīṭhapārśvetu nikṣipet / kautuke baliberepi snāpane pyautsave 'pi ca, // bhs_20.18 // prādurbhāve ca sarveṣāmāvirbhāve tathaiva ca / evameva tu kṛtvā tu bhrāmayitvā vicakṣaṇaḥ, // bhs_20.19 // cakravīśāmitādīnāmindrādīnāṃ tathaiva ca / darśanaṃ bhrāmaṇaṃ caivamācarecchāstravittamaḥ // bhs_20.20 // mohādajñānataḥ kuryātsarvahānirbhaviṣyati / sāyāhne catripūjānte cotsavānte ca nityaśaḥ // bhs_20.21 // evameva vidhānena kārayeduttamaṃ viduḥ / sarvaśāntikaraṃ cāpi sarvakaṃpatsamṛddhidam // bhs_20.22 // dāridṣādivināśena sarvān kāmanavāpnuyāt / ataḥparaṃ pravakṣyāmi śibikānāṃ tu lakṣaṇam // bhs_20.23 // mātrāṅgulena vākuryācchibhikādīnvidhānataḥ / āvṛtaṃ tadardhavistāramuttamaṃ tuvidhīyate // bhs_20.24 // tat ṣaḍaṅgulahīnantu madhyamantuprakīrtitam / vistārādhyardhapādena ?ayāmadviguṇaṃ bhavet // bhs_20.25 // uttamādhamamadhyānāṃ śibikāvistaro bhavet / tribhāgaikasya bhāgaṃ syāccaturbhāgaikabhāgikam // bhs_20.26 // pañcabhāgaikabhāgaṃ syādvistārasya ghanaṃ bhavet / taccaturbhāgamevaṃ syādekaikaṃ vamanaṃ bhavet // bhs_20.27 // śeṣabhāgaṃ tu padmoktaṃ talāyukti viśeṣataḥ / śibikāvistṛtaṃ caivaṃ bhāgaikaṃ bhāgameva ca // bhs_20.28 // taccaturbhāgamevoktaṃ bhittyutsedhaṃ vidhīyate / dvitalaṃ tritalaṃ caiva gulikāphalakābhavet // bhs_20.29 // gulikāpādatalotsedhaṃ madhyordhvatalavatsamam / caturbhāgaikamevantu navabhāgaikameva vā // bhs_20.30 // aṅgulaṃ cāṅgulārthaṃ ca ūrthvapaṭṭyā ca saṃyutam / ataḥparaṃ pravakṣyāmi rathādīnāṃ vidhikramam // bhs_20.31 // pañcaṣaṭsaptatālaṃ vā cāṣṭatālamathāpi vā / vistārāyamamevaṃ syādutsedhaṃ dviguṇaṃ bhavet // bhs_20.32 // maṇḍapadvārayuktaṃ vā kūṭākāramathāpi vā / adharādharamāyāmaṃ rathāyāmatrayaṃ bhavet // bhs_20.33 // chatrasyāyāmavistārādutsedārdhapramāṇataḥ / evaṃ tu parikalpyaiva śibikāyāmamucyate // bhs_20.34 // rathāyāmasamaṃ vāpi pādahīnamathārthakam / vistāraṃ tattribhāgai kamāyāmaṃ cocchrayaṃ bhavet // bhs_20.35 // vistārārdhasamutsedhaṃ vistārārthādhikāyatam / śayanaṃ saṃprakalpyaiva pūrvoktenaiva dāruṇā // bhs_20.36 // sarvālaṅkārasaṃyuktaṃ sarvasaindaryasaṃyutam / śilpaśāstroktamārgeṇa śilpibhiḥ kālayedbudhaḥ // bhs_20.37 // pañcagavyaissusaṃśodhya vāstuhomaśca hūyatām / paryagni caiva kṛtvātu kalaśaissnāpayet tataḥ // bhs_20.38 // maṇḍape vā prapāyāṃ vā sthaṇḍile vātra vinyaset / navairvastraissamāveṣṭya puṇyāhamapi vācayet // bhs_20.39 // jaupāsanāgnikuṇḍaṃ ca kārayitvā vidhānataḥ / āghāraṃ pūrvavatkṛtvā kuṃbhapūjāṃ samācaret // bhs_20.40 // vaiṣṇavaṃ viṣṇusūktaṃ ca tattaddevāṃśca mūrtibhiḥ / vyāhṛtyantaṃ ca hutvā tu antahomaśca hūyate // bhs_20.41 // yānādiṣu ca tanmadhye tattaddevāṃ stathaiva ca / āvāhyaiva samabhyarcya devadevaṃ praṇamya ca // bhs_20.42 // pādyādyarghyāntamabhyarcya havissamyaṅnivedayet / sarvālaṅkārasaṃyuktaṃ sarvavādyasamanvitam // bhs_20.43 // yānādiṣu samāropya "pratadviṣṇu'riti bruvan / grāmaṃ vā pyālayaṃ vāpi pradakṣiṇamadhācaret // bhs_20.44 // mandiraṃ saṃpraviśyaiva svesvesthāne niveśayet / evaṃ yaḥkurute bhaktyā vaiṣṇavaṃ padamāpnuyāt // bhs_20.45 // ataḥparaṃ pravakṣyāmi prapāmaṇḍapalakṣaṇam / maṇḍapaṃ trividhaṃ jñeye vimānasamavistṛtam // bhs_20.46 // ardhaṃ pādaṃ tu pādaṃ vā hīnantu trividhaṃ bhavet / pramukhe tasyasopānamālayārdhamiti smṛtam // bhs_20.47 // pūrvetu snapanārthāya maṇḍapaṃ saṃprakalpayet / ṣoḍaśastaṃbhayuktaṃ vā dvādaśastaṃbhasaṃyutam // bhs_20.48 // aiśānye vā prakurvīta snapanārthaṃ prakalpayet / prathamāvaraṇe vātha dvitīyāvaraṇe 'tha vā // bhs_20.49 // ekādaśena hastena samaṃ samyak prakalpayet / navahastaṃ saptahastaṃ pañcahastamiti tridhā // bhs_20.50 // prathamāvaraṇe bāhye maṇḍapantu vidhīyate / āsthānavṛttageyādidarśanārthaṃ prakalpayet // bhs_20.51 // pūrvavatpramukhe kuryādyathāvibhavavistaram / yajamānasya hastena dvihastantu vivardhayet // bhs_20.52 // pūrvavat staṃbhasaṃyuktaṃ yathāyogyaṃ prakalpayet / tatbūrvadiśi śālāyāṃ nṛttārthantu vidhīyate // bhs_20.53 // viṣkaṃbhaṃ navahastaṃ vā āyāmaṃ dviguṇīkṛtam / yajamānecchayā tatra dvihastantuvivardhayet // bhs_20.54 // ayādilakṣaṇaṃ vakṣye yajamānānukūlataḥ / hastaṃ pādaṃ tadardhaṃ vā vistārāyādisaṃyutam // bhs_20.55 // tathaiva nūnaṃ kṛtvā tu ayādīn lakṣayedbudhaḥ / śilābhiriṣṭakābhirvā hastocchrayasamaṃ talam // bhs_20.56 // dvitalaṃ vā prakurvīta tālaṃ samyak prakalpayet / śailajaṃ dārusāraṃ vā staṃbhamāhṛtya yatnataḥ // bhs_20.57 // vṛttaṃ vā caturaśraṃ vā ṛjuṃ vakravivarjitam / staṃbhānāṃ viṃśatiṃ gṛhya bāhyastaṃbhaṃ pragṛhya ca // bhs_20.58 // tanmadhye dvādaśastaṃbhaṃ pūrvavatkārayedbudhaḥ / staṃbhāyāmaṃ yathāyogaṃ kṛtvā tatra vicakṣaṇaḥ // bhs_20.59 // dvitālaghana saṃyuktaṃ staṃbhamānena svastikam / stalatyordhve vibhajyaiva samaṃ vandatyaprakalpayet // bhs_20.60 // tasyāmeva tu staṃbhārthaṃ pādaṃ saṃsthāpya svastikam / dṛḍhaṃ kṛtvā tadūrdhveta staṃbhaṃ saṃsthāpya vai budhaḥ // bhs_20.61 // dvyaṅgulaṃ ca bhavairvātha vedikāṃ kārayedbudhaḥ / nānālaṅkārasaṃyuktaṃ nānācitrasamanvitam // bhs_20.62 // uttaraṃ tatsamaṃ kṛtvā bodhiketu suyojayet / staṃbhādūrdhvantu saṃsthāpya tadūrdhve prastaraṃ nyaset // bhs_20.63 // abhlantarottarādūrdhve 'biṣṭakādhānapādayoḥ / bālottaraṃ yathāyogyaṃ sthāpayetsudṛḍhaṃ kramāt // bhs_20.64 // tadbilvako yathāmārgaṃ yogyaṃ tatpadmamucchrayam / evaṃ lakṣaṇasaṃyuktaṃ darśanīyaṃ ca kārayet // bhs_20.65 // yajamānecchayātattanmaṇḍapena sahaiva tu / ṣoḍaśastaṃbhasaṃyuktaṃ dvādaśastaṃbhamevavā // bhs_20.66 // bhaktiyuktaṃ prakalpyaiva prapāṃ yuktyaiva kārayet / apare dvārasaṃyuktaṃ pūrvavat staṃbhameva vā // bhs_20.67 // kavāṭaṃ tatra vā kuryāccheṣaṃ yaktyaiva kārayet / śilpaśāstroktamārgeṇa śilpibhiḥ kārayedbudhaḥ // bhs_20.68 // maṇḍapasya samāptautu aṅkurānarpayetkramāt / śuddhyarthaṃ vāstuhomaṃ ca puṇyāhaṃ caiva kārayet // bhs_20.69 // brāhmaṇān bhojayetpaścāttaddeśamupalakṣayet / carodaye ca nakṣatre sthirarāśiṃ pragṛhya ca // bhs_20.70 // maṇḍapasya tu madhye vai dhānyapīṭhāni kalpayet / pratiṣṭhoktakrameṇaiva kuṃbhanyāsāti kārayet // bhs_20.71 // paścime gārhapatyāgnāvāghāraṃ juhuyātkramāt / hotā hautrakrameṇaiva hautraṃ tatra praśaṃsayet // bhs_20.72 // tattaddevasya cāvāhya juṣṭākāraṃ hutaṃ caret / śrīsūktaṃ vaiṣṇapaṃ caiva vaiṣṇavaṃ caikaviṃśatiḥ // bhs_20.73 // indrādilokapālānāṃ pratyekaṃ juhuyātkramāt / tattatsthānetu kūrce vā sthaṇḍile vā samarcayet // bhs_20.74 // prabhūtaṃ tu nivedyaiva droṇandroṇārchameva vā / ācāryasyārcakādīnāṃ dakṣiṇāṃ ca dadetkramāt // bhs_20.75 // sauvarṇairutpalaiḥ puṣpairalaṅkuryātprapāṃ tataḥ / padmairvākumudairvātha puṣpairanyaissvaśaktitaḥ // bhs_20.76 // devadevamalaṅkṛtya vastramālyādibhiḥ punaḥ / prapāṃ saṃyojya deveśaṃ dhyānenaiva tu sannayet // bhs_20.77 // deveśaṃ sthāpayettatra pādyādyairarcayetkramāt / mahāhaviḥ prabhūtaṃ vā yathāśakti nivedayet // bhs_20.78 // evaṃ yaḥ kurute bhaktyā viṣṇuloke mahīyate iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre viṃśo 'dhyāyaḥ. anthaikaviṃśo 'dhyāyaḥ viśeṣārcanam athātassaṃpravakṣyāmi viṣṇupañcadināni ca / śravaṇaṃ dvādaśī śukle kṛṣṇe cārdhe ca dvādaśī // bhs_21.1 // pūrṇimā cāpyamāvāsyā pañcaitāni dināni vai / pūrvoktena vidhānena aṅkurānarbayetkramāt // bhs_21.2 // baddhvā pratisaraṃ tatra pūrvarātrautu śāyayet / prātassandhyārcanāntetu snāpanoktakrameṇavai // bhs_21.3 // samabhyarcya nivedyaiva pūrvasthāne niveśayet / mārgaśīrṣākhyamāse tu pūrvapakṣe viśeṣataḥ // bhs_21.4 // prātassandhyāvasānetu pūrvamāsthānamaṇḍape / saṃsthāpya caturo vedān krameṇādhyāpayetsadā // bhs_21.5 // pūjayeddevadeveśaṃ saptaviṃśativigrahaiḥ / ekādaśīmupopyaiva mahāpātakanāśinīm // bhs_21.6 // tataḥprabhāte dvādaśyāṃ snātvāsnānavidhānataḥ / mṛṇmayāni tu bhāṇḍāni purāṇāni parityajet // bhs_21.7 // mṛṣṭasiktopalepādyaiśśodhayitvā yathārhakam / snāpanoktakrameṇaiva snāpayitvā yathāvidhi // bhs_21.8 // āsanādibhirabhyarcya pāyasaṃ ca nivedayet / pānīyācamanaṃ datvā mukhavāsaṃ tataḥparam // bhs_21.9 // puruṣasūktena saṃstūya gkāmaṃ caiva pradakṣiṇam / dhāmapradakṣiṇaṃ kṛtvā jīvasthāne niveśayet // bhs_21.10 // saṃvatsarer'cane hīne nityanaimittikādiṣu / tatsarvaṃ pūrṇamityāhurdvāśīpūjane kṛte // bhs_21.11 // pauṣe tu pūrṇimāyāṃ vai viṣṇupañcadinoktavat / arcayitvātu deveśaṃ gavyaṃ kṣīraṃ nivedayet // bhs_21.12 // so 'pi saṃvatsaraphalaṃ labhate nātra saṃśayaḥ / māghamāse punarvasvo rāghavo 'jāyata svayam, // bhs_21.13 // tattastasyāmapoṣyaiva rāmaṃ vā viṣṇumeva vā / grāmaṃ pradakṣiṇaṃ kṛtvā snāpayitvā nivedayet // bhs_21.14 // tilapadmavidhiṃ vakṣye śruṇudhvaṃ munipuṅgavāḥ / māghamāse tu pañcamyāṃ pūrvapakṣe viśeṣataḥ // bhs_21.15 // pūrvarātrai tu deveśamarcayitvā yathāvidhi / havīṃṣyapi nivedyaiva baddhvā pratisaraṃ punaḥ // bhs_21.16 // pūrvavacchāyayitvaiva rātriśeṣaṃ nayetkramāt / prabhāte devamuddhāpya kalaśaissnāpayetpunaḥ // bhs_21.17 // maṇḍapaṃ vātha kūṭaṃ vā prapāṃ vātha yathocitam / gomayenopalipyaiva pañcavarṇairalaṅkṛtam // bhs_21.18 // tasmin saṃsthāpya deveśaṃ praṇamyaivānumāsya ca / pramukhe dhānyarāśau tu dvihastāyatavistṛte // bhs_21.19 // kṛṣṇājinaṃ samāstīrya navavastressamāstaret / tadūrdhvetu vikīryaivaṣaḍdroṇaṃ tilameva hi // bhs_21.20 // droṇatrayaṃ dvaye vāpi maṇḍalākālavattathā / aṣṭabhiścadalairyuktaṃ tilapadmaṃ samālikhet // bhs_21.21 // triṇiṣkena tadardhena niṣkamātreṇa vā punaḥ / svarṇapadmaṃ ca kṛtvātu tilapadme tu vinyaset // bhs_21.22 // āḍhakaiśśālidhānyaiśca pūrṇapātrāṇi ṣoḍaśa / indrādīśānaparyantaṃ śālirāśyupari nyaset // bhs_21.23 // aḍhakaṃ tailamāhṛtya tadardhañca ghṛtaṃ tathā / paścime dadhimannyasya devadevaṃ praṇamya ca // bhs_21.24 // ātmasūktaṃ ca japtvātu pūjayedaṣṭavigrahaiḥ / praṇamya devadevāya padmamadhyetu pūrvavat // bhs_21.25 // prācyādi puruṣādīṃśca caturmūrtibhirāhvayet / ekādaśopacāraiśca pūjayitvā yathārhakam // bhs_21.26 // indrādyaiśāntamāvāhya degdevānarcayettata / "atodevā'disaṃyuktaṃ viṣṇusūktaṃ japetpunaḥ // bhs_21.27 // biṃbe devaṃ samāropya cānyānudvāsayetkramāt / yajamāno 'tha tatkāle dadyādācāryadakṣiṇām // bhs_21.28 // viṣṇubhaktiyutaṃ śāstaṃ dayādyātmaguṇairyutam / vedapārāyaṇaparaṃ sarvāvayavasaṃyutam // bhs_21.29 // vipramāhūya tatkāle devasya niyato 'grataḥ / dhyātvā deveśamācāryo devadevasya sannidhau // bhs_21.30 // tilapadmaṃ dadettasmai sarvalokahitāya vai / stotrairgeyaiśca vādaiśca stutvā devaṃ samarcayet // bhs_21.31 // devaṃ yāne samāropya sarvālaṅkārasaṃyutam / devālayaṃ parītyaiva jīvasthāne niveśayet // bhs_21.32 // eve yaḥkurute bhaktyā viṣṇave paramātmane / sarvān kāmānavāpnoti vaiṣṇavaṃ lokamaśnute // bhs_21.33 // phālgune māsi phalgunyāṃ śriyā sārthaṃ janārdanam / snāpayitvotsavaṃ kṛtvā samabhyarchya nivedayet // bhs_21.34 // caitremāsi tathā caitṣāṃ kuryāddamanakotsavam / pūrvasminneva divase rātripūjāvasānake // bhs_21.35 // bhaddhvā pratisaraṃ tatra deveśāya nivedayet / vasastaṃ kāmamabhyarcya pāyasānnaṃ nivedayet // bhs_21.36 // desasya dakṣiṇe pārśve mālāṃ damanakīṃnyaset / prabhāte devamuddhāpya snāpayitvār'cayettathā // bhs_21.37 // devasya puṣpamantrābhyāṃ dadyādbhakti samanvitam / sarveṣāṃ parivārāṇāṃ dadyāttanmantramūrtibhiḥ // bhs_21.38 // grāmaṃ pradakṣiṇaṃ kṛtvā saṃsthāpyāsthānamaṇḍape / samabhyarcya nivedyaiva mukhavāsaṃ dadettataḥ // bhs_21.39 // vaiśākhyāṃ paurṇamāsyāṃ vai snāpayitvā samarcayet / jyeṣṭhe tu snāpayeddevaṃ navavastraṃ pradāpayet // bhs_21.40 // so 'pi saṃvatsaraphalaṃ prāpnuyādeva mānavaḥ / arghyadānaṃ praśastaṃ syāddevasyāṣāḍhamāsake // bhs_21.41 // śrāvaṇe māsi sakṣatre śravaṇe tu viśeṣataḥ / utsavasnapanādīni pūrvavatkārayedbudhaḥ // bhs_21.42 // ataḥparaṃ pravakṣyāmi jayantyutsavalakṣaṇam / jayantī śrāvaṇe māsi kṛṣṇapakṣe 'ṣṭamī śubhā // bhs_21.43 // rohiṇīsahitā jñeyā sarvapāpaharā tithiḥ / tasyāṃ jāto jacagannātho jagatpālana kāṅkṣayā // bhs_21.44 // candrasyodayakāletu madhyarātre svalīlayā / tasmin vai divase kṛṣṇamarcayitvā prayatnataḥ // bhs_21.45 // utsavaṃ kārayedyastu viṣṇossālokyatāṃ vrajet / aṣṭamī rohiṇīyuktā rahitāvā vicakṣaṇaiḥ // bhs_21.46 // aviddhaiva sadā grāhyāsaptamyā sarvadā tidhiḥ / ādityodayavelāyāṃ kalāmātrāṣṭamī yadi // bhs_21.47 // sātithissakalā jñeyā niśīthavyāpinī bhavet / nāgaviddhā yathā nandā varjitā śravaṇānvitā // bhs_21.48 // tathāṣṭamīṃ pūrvaviddhāṃ sarkṣāṃ vāpi parityajet / aviddhaivāṣṭamī grāhyā tāṃ supuṇyāmupāvaset // bhs_21.49 // rohiṇīsahitā kṛṣṇā māsi bhādrapade 'ṣṭamī / ardharātrādadhaścordhvaṃ galayā vāpi pūrvavat // bhs_21.50 // jayantī nāma sā proktā sarvapāpapraṇāśinī / tasmāttu divasātpūrvaṃ navame vātha saptame // bhs_21.51 // pañcame vā tṣahe 'vāpi vidhivā cāṅkurārpaṇam / pūrvedyureva śarvaryāṃ rātripūjāvasānake // bhs_21.52 // baddhvā pratisaraṃ tatra śayane śāyayeddharim / tasyāṃ tithāvardharātre kṛṣṇamevaṃ viśeṣataḥ // bhs_21.53 // puṣpāñjaliṃ tataḥ kuryācchriyā yukto janārdanaḥ / bhūmibhārāpahārāya lokejāto jagatpatiḥ // bhs_21.54 // iti saṃcintayeddevaṃ vaiṣmavaṃ mantramuccaran / sarvālaṅkārasaṃyuktaṃ maṇḍapaṃ ca pradakṣiṇam // bhs_21.55 // purastānmadhyame vāpi cāsthāne vāpyalaṅkṛte / tanmadhye viṣṭare sthāpya devadevaṃ praṇamya ca // bhs_21.56 // tailaṃ haridracūrṇaṃ ca kalaśān saṃprapūrya ca / sthaṇḍile vinyasettatra devadevaṃ samarcayet // bhs_21.57 // tailenābhyañjanaṃ kṛtvā cūrṇenodyartanaṃ caret / nādeyaṃ gandhatoyaṃ ca puṣpodaṃ cākṣatodakam // bhs_21.58 // kuśodakaṃ tu saṃbhṛtya kalaśān pañca vinyaset / "ato devā'dibhirmantraissnāpayetpuruṣottamam // bhs_21.59 // pādyādyarṅyāntamabhyarcya devadevaṃ praṇamya ca / "hiraṇyagarbha' ityuktvāgavāṃ kṣīraṃ nivedayet // bhs_21.60 // mukhavāsaṃ ca datvaiva praṇāmaṃ ca tataścaret / niveditaṃ tu tat kṣīraṃ vandhyāputrapradaṃ bhavet // bhs_21.61 // pītvāprasūte putraṃ ca āyuṣmantaṃ balānvitam / nītvā ghṛtaṃ ca tailaṃ ca mukhavāsayutaṃ tathā // bhs_21.62 // devasya darśayitvā tu brāhmaṇebhyaḥ pradīyatām / devadevamalaṅkṛtya bhaktānāmāttacetasām // bhs_21.63 // yathā vai yajamānasya tathā priyakaraṃ bhudhaiḥ / sarvavādyasamāyuktaṃ sarvālaṅkārasaṃyutam // bhs_21.64 // grāmaṃ vāpyālayaṃ vāpi pradakṣiṇamathācaret / ālayaṃ saṃpraviśyaiva kalaśaissnāvayedbudhaḥ // bhs_21.65 // ācāryadakṣiṇāṃ datvā sodakaṃ devasannidhau / prabhūtaṃ tu nivedyaiva mukhavāsaṃ dadetpunaḥ, // bhs_21.66 // evamevaṃ tathā kuryādutsavaṃ prativatsaram / bhuktimuktipradamidamṛṣibhiḥ parīkīrtitam // bhs_21.67 // apare 'tha dine vāpi kārayedutsavaṃ bhudhaḥ / yadyanmantrakriyālopo vaiṣṇavair hūyate tathā // bhs_21.68 // ekasmin vatsare hīne devadevaṃ praṇamya ca / snapanaṃ pañcaviṃśadbhiḥ kalaśaiśśuddhamānasaiḥ // bhs_21.69 // śāntihomaṃ ca hutvātu puṇyāhamapi vācayet / utsavaṃ dviguṇaṃ kuryāddakṣiṇāṃ ca svaśaktitaḥ // bhs_21.70 // śrāvaṇe dvādaśīyoge māpi bhādrapade tathā / saṃvatsarārcādoṣasya śāntyarthaṃ keśavasya tu // bhs_21.71 // asmin māse viśeṣeṇa pavitrāropaṇaṃ hareḥ / sarvadoṣopaśamanaṃ sarvakāmābhivṛddhidam, // bhs_21.72 // māse 'smīnnārabhetaiva śravaṇavratamuttamam / tribhirvarṣaistribhirmāsairupoṣya ca mahatpalam // bhs_21.73 // āśvayujamāse cāśvyarkṣe deveśaṃ snāpayettataḥ / arghyadānaṃ praśastaṃ syāddevadevasya śārjiṇaḥ // bhs_21.74 // athātaḥ kṛttikādīpadānalakṣaṇamucyate / kārtikyāṃ pūrṇimāyāntu yadṛkṣantu pravartate // bhs_21.75 // tadṛkṣaṃ dīpaṛkṣaṃ syātkālāpekṣā na vidyate ravyastamayavelāyāṃ / dīpāropaṇamācaret // bhs_21.76 // devasya sannidhau staṃbhe devālayasamocchraye / adhike vā mahādīpaṃ mahāsnehaṃ prakalpayet // bhs_21.77 // tripādaṃ vā tadhardhaṃ vā dīpadaṇḍaṃ samāharet / veṇuṃ vā kramukaṃ vāpi tālaṃ vā nālikerakam // bhs_21.78 // madhūkaṃ tintriṇīkaṃ cetyanyaissāradrumaistathā / śatāṣṭadīpasaṃyuktaṃmuttamottamamucyate // bhs_21.79 // utme madhyamaṃ dīpaṃ / śatasaṃkhyākramaṃ viduḥ / uttamādhamadīpaṃ syānnavatirdvyadhikā tathā // bhs_21.80 // madhyamottamamuktaṃ syādaśītiścaturastathā / madhyame madhyamaṃ caiva ṣaṭsaptatirathocyate // bhs_21.81 // madhyamādhamadīpantu aṣṭaṣaṣṭiriti smṛtam / adhamottamadīpantu ṣaṣṭisaṃkhyāṃ vadantihi // bhs_21.82 // dvipañcāśatpradīpāṃśca kuryādadhamamadhyame / adhamādhamamevedaṃ catvāriṃśatpradīpakam // bhs_21.83 // aśaktānāṃ yathāśakti dīpaṃ tatraiva yojayet / daṇḍetu suṣire yojyaṃ caturdikṣu krameṇa vai // bhs_21.84 // bhūtapīṭhasya pūrvetu dīpasthānaṃ vidhīyate / "padmakośapratīkāśa' iti śrutyāmudāhṛtam // bhs_21.85 // tasmātsarvaprayatnena padmaṃ kuryātsalakṣaṇam / vistārāyāmatulyaṃ syāccatustālapramāṇataḥ // bhs_21.86 // golakāṅgulamutsedhaṃ caturaśraṃ prakalpayet / tatraiva śālibhi stiryakpadmamaṣṭadalānvitam // bhs_21.87 // tanmadhye tālamātreṇa samavṛttaṃ sakarṇikam / ekāṅgulasamutsedhaṃ tatraivopari taṇḍulaiḥ // bhs_21.88 // sati padmaṃ samutphullaṃ navavastraṃ samāstaret / puṣpaṃ tasyopari nyasya kalbayetpadmamaṇḍalam // bhs_21.89 // daleṣvabhyarcya ca vasūn madhye dharmaṃ samarcayet / ālayābhimukhe kuryātprapāṃ caivātisundaram // bhs_21.90 // āsthānamaṇḍape vāpi kalpayetpadmamaṇḍalam / sauvarṇaṃ rājataṃ tāmraṃ mṛṇmayaṃ vāsvaśaktitaḥ // bhs_21.91 // śarāvaṃ prasthasaṃpūrṇaṃ samāhṛtya vicakṣaṇaḥ / kiñcitkarpūrasaṃyuktaṃ picuvartisamanvitam // bhs_21.92 // gavyaṃ ghṛtaṃ samādāya sthāpayetpadmamadhyame / ācāryassuprasannātmā navavastrottarīyakaḥ // bhs_21.93 // "śriyaijā'teti mantreṇa dīpasyoddīpanaṃ caret / pratīcyāṃ padmamadhyetu śriyaṃ dhyātvā samāhvayet // bhs_21.94 // ekādaśopacāraiśca pūjayitvā samāhitaḥ / śrīdevīṃ manasā dhyātvā śrīsūktaṃ ca samuccaran // bhs_21.95 // dīpamādāya hastābhyāmapsarobhirviśeṣataḥ / dīpānanyāntsamādāya to yadhārāsamanvitam // bhs_21.96 // geyadhvanisamāyuktaṃ nṛttavādyasamanvitam / pradakṣiṇaṃ tataḥ kṛtvā garbhāgāraṃ praveśayet // bhs_21.97 // depasya dakṣiṇe pārśvesthāpayenmantravittamaḥ / devadevaṃ samānīya maṇḍale sthāpya cātvaraḥ // bhs_21.98 // kuryāddaśopacārāṃśca samabhyarcyedvidhānataḥ / "śrīye jā'teti mantreṇa dīpānuddīpayedbudhaḥ // bhs_21.99 // garbhageheca sopāne prāsāde mukhamaṇḍape / prāsādaśikhare vāpigrīvāyāṃ caraṇe 'pi ca // bhs_21.100 // prākāreṣu ca sarvatra tathaiva snapanālaye / puṣpasaṃcayadeśe ca dvāre cāsthānamaṇḍape // bhs_21.101 // anyeṣvapi ca sarvatra dīpānuddīpayetkramāt / kārpāsatūlaṃ saṃbaddhya śarāveṣughṛtena vai // bhs_21.102 // pūrvoktenaiva mantreṇa coddīpanamathācaret / nṛttageyādivādyaiśca ghoṣayitvā prayatnataḥ // bhs_21.103 // taccharāvasthadīpaṃ ca balipīṭhasya paścime / adhidevaṃ samārādhya nikṣipeddīpamaṇḍape // bhs_21.104 // "śubhrājyoti'riti procya daṇḍrāgre 'nyāṃśca nikṣipet / nivedya bahūdhā devaṃ pṛthukādīnviśeṣataḥ // bhs_21.105 // bhakṣyāṇi guḍamiśrāṇiprabhūtaṃ ca mahāhaviḥ / grāmaṃ pradakṣiṇaṃ kṛtvā sarvālaṅkārasaṃyutam // bhs_21.106 // punardevaṃ samādāya jīvasthāne niveśayet / so 'pi saṃvatsaraphalaṃ prāpya gacchetparaṃ padam // bhs_21.107 // grahaṇārādhanam athātassaṃpravakṣyāmi sūryasomoparāgayoḥ / arcanādividhiṃ samyak devadevasya śārṅgiṇaḥ // bhs_21.108 // sūryagrahe caturyāmaṃ triyāmaṃ tu vidhugrahe / nāśnanti havyakavyāni devatāḥ pitarastathā // bhs_21.109 // ālaye tu hareḥ pūjāṃ na tyajanti maharṣayaḥ / havirnivedanaṃ hitvāpūjāṃ sarvāṃ samācaret // bhs_21.110 // grahaṇe vartamānetu snāpayetpuruṣottamam / koṭiyajñaphalaṃ prāpya brahmaloke mahīyate // bhs_21.111 // grastāstagrahaṇe kuryātsnapanaṃ tu pare 'hani / tathā grastodaye kuryāditi śātātapo 'bravīt // bhs_21.112 // sarvadhā varamāne tu grahaṇesnapanaṃ caret / grahaṇaṃ saṃkramo hasticchāyā ca viṣuvādikam // bhs_21.113 // yugādi va mādyāstu puṇyakālāḥ prakīrtitāḥ / niṣethaḥ kathitaḥ prājñairhavirdāsavadutsave // bhs_21.114 // nityārcanaṃ cotsavaṃ ca snapanātpūrvamācaret / snāpayitvā hṛṣīkeśaṃ havirdānaṃ praśasyate // bhs_21.115 // vāstuśuddhiṃ sadā kuryādgrahaṇe candrasūryayoḥ / purāṇāni ca bhāṇḍāni tyaktvānyāni samāharet // bhs_21.116 // kuśāgrāṇāṃ samutkṣepādvāsasāṃ śuddhiriṣyate / apakvānāṃ ca vastūnāṃ na pakvaṃ parigṛhṇate // bhs_21.117 // adṛśyamuparāgantu noparāgaṃ pracakṣate / dīkṣitasya tathānyasya snānaṃ syātsparśamokṣayoḥ // bhs_21.118 // yāvānādyantakālassyāttāvatākīrtayeddharim / maunī japādikaṃ kuryādūrdhvapuṇḍradharaśśuciḥ // bhs_21.119 // saptavātāhataṃ vastramārdraṃ dhṛtvā na doṣabhāk / grahaṇe bhagavatsevā sarvāśubhavināśinī // bhs_21.120 // dadyāddhānāni śaktyā vai sakāmo harimandire / tadanantaṃ bhavetsākṣī yatrānanto harissvayam // bhs_21.121 // prabhūtaṃ tu nivedyātha bhuñjīyāttadanantaram / rātrau śrāddhaṃ prakurvīta grahaṇe tannadoṣakṛt // bhs_21.122 // dūṣite tūktakāle tu tasyāpagama eva ca / viparīte mahān doṣa iti śāstravido viduḥ // bhs_21.123 // na niśīthātparaṃ śrāddhamāpatsvapi vidhīyate / snānamāśaucināṃ nityaṃ te 'pi dānaṃ ca kurva // bhs_21.124 // na japo na tapasteṣāmaśuddhā mokṣaṇe punaḥ / yadā rāśyantaraṃ rāśeḥ kāle saṃkramate raviḥ // bhs_21.125 // tadā tu puṇyakālassyātsnapanādyatra kārayet / kaṭakeviṃśatiḥ pūrvaṃ makare viṃśatiḥ pare // bhs_21.126 // puṇyāntu ghaṭikāḥ proktā statra grahaṇavaccaret / yadāstamayavelāyāṃ saṃdhyāyāṃ saṃkramoraveḥ // bhs_21.127 // pūrve 'hṇi puṇyakālassyādaparāhṇātparassmṛtaḥ / ardhāstamita āditye tathā cār'dhodite sati // bhs_21.128 // pāścātyapūrvaghaṭīkāstisrassaṃdhyā prakīrtitāḥ / uparāge 'pi kuryādvai utsave 'vabhṛthaṃ hareḥ // bhs_21.129 // vidhugrahe niśāṃ sarvāmahorātraṃ ravigrahe / tyajecchubhe tadā kuryānnaiva dīpotsavaṃ hareḥ // bhs_21.130 // paścānniśīthādgrahaṇe dīpaṃ dāsyanti ke ca na / aviddheparvaṇi proktaṃ dīpadānaṃ śubhāvaham // bhs_21.131 // grahaṇe 'pi bhaveddīpamaviddhā pūrṇimā na cet / aparvaṇyarpitaṃ dīpaṃ hanti puṇyaṃ purātanam // bhs_21.132 // māsarkṣeṣvanyapuṇvarkṣe viṣṇupañcadine tathā / arcanārthāya devasya kālo madhyāhna ucyate // bhs_21.133 // kāmye tu sumuhūrte syātpūjanaṃ nānyadhā caret. iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre ekaviṃśo 'dhyāyaḥ. atha dvāviṃśo 'dhyāyaḥ. atha dvāviṃśo 'dhyāyaḥ. snapanam athātassnapanāgāraṃ pramukhe cottare tathā / aiśānyāṃ vā viśeṣaṇa prapāṃ vā maṇḍapantu vā // bhs_22.1 // vitānopari saṃvītaṃ laṃbamānaṃ pariṣkṛtam / staṃbhāntsaṃveṣṭya vastraiśca dukūlaistāntavairapi // bhs_22.2 // muktādāmasamāyuktaṃ pūrṇakuṃbhasamanvitam / satvaṃ rajastamaścaiva aiśvaryaṃ cādhidaivatam // bhs_22.3 // caturvedādikairmantraistoraṇāṃsthsāpayetkramāt / ubhayoḥ pārśvayoścaiva kadalīkramukānvitam // bhs_22.4 // pūrvāstamuttarāntaṃ ca ṣaṭsūtraṃ saṃprasārya ca / kalpayedāyatasamaṃ padānāṃ pañca viṃśatim // bhs_22.5 // madhyebrāhmaṃ padaṃ hitvā caryārdhaṃ parito 'ṣṭa ca / pūrvādi catvāri padaṃ dvārārthaṃ parikalpayet // bhs_22.6 // śiṣṭāṃśca dvādaśapadān dravyanyāsārthamāharet / madhyeśvabhrantu kartavyamaupāsanavidhānataḥ // bhs_22.7 // madhyenimnaṃ ca kṛtvā tu tālamātrapramāṇataḥ / śvabhrasya madhyame caiva bilvajaṃ phalakaṃ nyaset // bhs_22.8 // tatpramāṇādhikaṃ pīṭhaṃ paritaścaturaṅgulam / madhyehitvā pratiṣṭhāpya dvivedisahitaṃ kramāt // bhs_22.9 // tataḥpāvanamārgeṇa jalaṃ gacchedudaṅmukham / maṇḍapāttu bahisthsāne jalasthānaṃ tu khānayet // bhs_22.10 // ācchādya kadalīpatraiḥ padmapatrairathāpi vā / hāridraiścātha patrairvāpatraiḥ kramukajaistu vā // bhs_22.11 // "atodevā'dimantreṇa kuśadarbhāṃntu śodhayet / yāvacchvabhrapramāṇantu tāvatkṛtvāsamāharet // bhs_22.12 // hastamātraṃ tathāyāme prokṣaṇārthaṃ tu kūrcakam / mārjanārthantu kūrcaṃ ca ṣaḍaṅgulamiti smṛtam // bhs_22.13 // pañcabhirvātribhirvātha dvādaśāṃgulamāyatam / kalaśārthaṃ tu kurvīta yathākalaśasaṃkhyayo // bhs_22.14 // taṇḍulairvrīhibhiścaiva satilaiścatrivedikam / vrīhyardhaṃ taṇḍulaṃ proktaṃ tadardhaṃ ca tilānapi // bhs_22.15 // uttamaṃ droṇamityuktaṃ madhyamaṃ tu tadardhakam / adhamaṃ cāḍhakaṃ caiva paṅktiṃ kuryādvicakṣaṇaḥ, // bhs_22.16 // samyak dagdhvātu kalaśānabhinnāntsaṃpragṛhya ca / śarāvāṇāṃ pramāṇaṃ tu kuḍubaṃ samudāhṛtam // bhs_22.17 // ṣaṭprasthamātraṃ karakaṃ kuṃbhaṃ tu droṇameva ca / "devasya'tveti kalaśān kuṃbhādīntsaṃpragṛhya ca // bhs_22.18 // yavāntaraṃ tu tantūnāṃ saṃveṣṭya kalaśānapi / pūrvarātrau viśeṣeṇa deveśaṃ saṃpraṇamya ca // bhs_22.19 // samabhyarcya nivedyaiva mukhavāsaṃ dadettataḥ / pūrvoktena vidhānena baddhvāpratisaraṃ tataḥ // bhs_22.20 // śayanaṃ sopadhānaṃ ca kālayitvātu pūrvavat / śayane śāyayeddevamuttarācchādanaṃ caret // bhs_22.21 // nṛttairgeyaiśca vādyaiśca rātriśeṣaṃ nayetkramāt / tataḥ prabhāte dharmātmā yajamānayuto guruḥ // bhs_22.22 // śvabhramadhye pratiṣṭhāpya kūrcāntsamyaṅnyasetkramāt / jayādīrapi tatraiva caindrādyaiśāntamarcayet // bhs_22.23 // paṅktīśamarcayetpūrvaṃ nīlavāruṇamadhyame / viṣvakcenaṃ samabhyarcya someśānāntarepi ca // bhs_22.24 // lokapālāntsamabhyarcye dvigrahairdaśabhistribhiḥ prāgdravyāṇi / nadītire mṛdaṃ gṛhya sasyaṅe tretaṭākake // bhs_22.25 // darbhamūle ca saṃgṛhya gajadante tathaivaca / gośruṅge karkaṭāvāse valmīkasya tu madhyame // bhs_22.26 // mahīṃ devīmanujñāpya tāścāhṛtya pṛthak pṛthak / ātapenātha saṃśoṣya viśvāmitrān parihraset // bhs_22.27 // śarāveṣu mṛdaṃ caiva pūrayityā pṛthak pṛthak / indrādīśānaparyantaṃ pradakṣiṇavaśena tu // bhs_22.28 // "udutya'miti mantreṇa prathamaṃ sannyasenmṛdaḥ / mṛdupasnānamekaṃ tu aiśānyāṃ vipyasettadā // bhs_22.29 // aśvadthena palāśena bilvena khadireṇa vā / kuryādaṣṭāṃgulotsedhaṃ caturaśraṃ samastataḥ // bhs_22.30 // mūlaṃ ṣaḍaṅgule cāgrāttṣaṅgulaṃ samudāhṛtam / anena vā mṛdā vāpi kuryādvai parvatān kramāt // bhs_22.31 // himavānūrjavānvindhyo vidūro vedaparvataḥ / mahendraśca puraścandraśśataśruṅgāśca parvatāḥ // bhs_22.32 // eṣāṃ varṇastathaivoktaḥ kuryādvarṇena saṃyutān / śvetaṃ pītaṃ ca kṛṣṇaṃ ca raktaṃ vai śvetameva ca // bhs_22.33 // pītaṃ kṛṣṇaṃ ca raktaṃ ca kramādvarṇa udāhṛtaḥ / prāgādīśānta metāṃśca "idaṃ viṣṇu'riti nyaset // bhs_22.34 // śailānāṃ cāpyupasnāmekamīśānyagocaram / śālivrīhiyavā mudgatilamāṣa priyaṅgavaḥ // bhs_22.35 // godhūmaścaṇakastilvomasūraścādthasī tathā / kuluddhamāṣakāścaiva ṣaṣṭirniṣpāva eva ca // bhs_22.36 // etānyāhṛtya dhānyāni śarāveṣu pṛthak pṛthak / prakṣipya tāṃśya saṃpūrṇān kramāddvau dvaunyakettathā // bhs_22.37 // indrādīśānaparyantaṃ "śukranta' iti mantrataḥ / nyasedekamupasnānaṃ dhānyānāmagnidiśyapi // bhs_22.38 // śarāvāṇāmalābhe tu kalaśeṣu pṛthak pṛthak / "soma oṣadhīnā'mucchārya pūrvavaccāṃkurānapi // bhs_22.39 // yamanīlāntare cāpi śarāvetu suvinyaset / aṅkurāṇāmupasnānamekamatraiva vinyaset // bhs_22.40 // parvatārthaṃ samaṃ proktavṛkṣairyatnena vā mṛdā / maṅgalāni prakuryācca dārupakṣāṇyanukramāt // bhs_22.41 // śrīvatsaṃ pūrṇakuṃbhaṃ ca bherīmādarśanaṃ tathā / matsyayugmāṃkuśaṃ śaṅkhamāvartamiti cāṣṭavai // bhs_22.42 // śrīvatsaṃ tattu rukmābhaṃ ghaṭoraktābha ucyate / raktāṃ bherīṃ suvarṇābhaṃ tasya pārśve 'sitaṃ?tathā // bhs_22.43 // ādarśanaṃ ca śvetaṃ syādvṛttaṃ candravadiṣyate / matsyayugmaṃ tathā śvetamūrdhvānanamitīritam // bhs_22.44 // aṅkuśasya tu daṇḍaṃ ca raktaṃ kṛṣṇaghṛṇīyutam / śaṅkhaṃ śaṅkhanibhaṃ proktaṃ raktamāvartamiṣyate // bhs_22.45 // saptāṅgulasamutsedhameṣāṃ pīṭhaṃ dvigolakam / yathā vṛkṣaistathā kuryātpañcavarṇairmṛdā tadhā // bhs_22.46 // evaṃ lakṣaṇamuddiṣṭaṃ śeṣaṃ yuktyā samācaret / pradakṣiṇakrameṇaiva caindrādīśāntamarcayet // bhs_22.47 // dikṣvaṣṭasu mahādikṣu tattaddvārasya dakṣiṇe / "śaṃ sā niyaccha'tvityuktvāmaṅgalānyatra vinyaset // bhs_22.48 // maṅgalānāmupasnānamendrādyecaikamevahi / evaṃ prakaraṇaṃ proktaṃ kalaśānāṃ............ // bhs_22.49 // dvādaśa pradhānadravyāṇi pañcagavyakramaṃ vakṣye devasya snapanaṃ prati / kapilāyā varaṃ kṣīraṃ śvetāyā dadhi cocyate // bhs_22.50 // raktavarṇāghṛtaṃ grāhyaṃ kṛṣṇāyā gośśakṛdbhavet / mūtraṃ tu nīlavarṇāyāḥ pañcagavyamiti smṛtam // bhs_22.51 // prasthapādaṃ ghṛtaṃ caiva dviguṇaṃ dadhi saṃyutam / gṛhītvā triguṇaṃ kṣīraṃ gomayantu caturguṇam // bhs_22.52 // ṣaḍguṇaṃ caiva gomūtraṃ pañcagavyayutaṃ kramāt / apātitaṃ tu gomūtraṃ patitaṃ gomayaṃ bhavet // bhs_22.53 // dhāroṣṇaṃ kṣīramādāya sadyastsaptaṃ ghṛtaṃ bhavet / aśuktaṃ dadhi gṛhṇīyādetatsarvatra lakṣaṇam // bhs_22.54 // "gāṅgeyaṃ' mantramuccārya gomūtraṃ pūrvamāharet / tatparaṃ tu śakṛdgrāhya "mīśāna'miti mantrataḥ // bhs_22.55 // "hiraṇyapāṇi'mityuktvā paya ādāya nikṣipet / "iṣe tve'ti dadhi yañjyādghṛtaṃ "cāyanta' ityapi // bhs_22.56 // ityevaṃ pañcabhirmantraiḥ pañcagavyaṃ samāharet / etadāḍhakapūrmantu kalaśedṛśyate pṛthak // bhs_22.57 // sauvarṇaṃ rājataṃ tāmraṃ kāṃsyaṃ mṛṇmayameva vā / dvādaśāṃgulavistāraṃ ṣoḍaśāṃgulanāhakam // bhs_22.58 // dvyaṅgulaṃ saṃbharetkaṇṭhaṃ mukhaṃ pañcāṅgula bhavet / pakvabiṃba phalākāraṃ khaṇḍasbhuṭītavarjitam // bhs_22.59 // evaṃ kalaśamādāya pañcagavyaiḥprapūrya ca / "rudramasya'miti procya nyasedīśānagocare // bhs_22.60 // āḍhakārdhaghṛtenaiva saṃpūrṇaṃ kalaśaṃ tathā / "ghṛtapratīka' ityuktvā i dreśānāntarenyaset // bhs_22.61 // kalaśaṃ madhusaṃyuktaṃ sukuśaiḥ pūritaṃ tathā / "madhu vā'teti mantreṇa indrāgnyorantare nyaset // bhs_22.62 // na śuktaṃ dadhi gavyaṃ ca? saṃpūrṇakalaśaṃ tathā / "dadhi krāv ṇna' ityukvā āgneyyāṃ dadhi vinyaset // bhs_22.63 // sadyo dugdhaṃ payogrāhya makṣataiḥ pūritantathā / "aṇoraṇīyā' nityuktvā yamāgnyormadhyame nyaset // bhs_22.64 // uśīrāgaruparṇairvā saṃyuktaṃ candanena vā / śuddhokena saṃgṛhya kalaśaṃ paripūritam // bhs_22.65 // yamanīlāntare tatra "apsara'ssviti vinyaset / vrīhimāṣayavairyuktaṃ sarṣapañcākṣataṃ viduḥ // bhs_22.66 // tūryaghoṣasamāyuktaṃ miśritaṃ cākṣatodakam / tatrākṣatodakenaiva saṃpūrṇaṃ kalaśaṃ tataḥ // bhs_22.67 // "imā oṣadhaya' ityuktvā nyasennī le 'kṣatodakam / kadalīmātuluṅgāmra panasernālikerakaiḥ // bhs_22.68 // ārdrādibhiḥ phalaiścānyairyathālābhaṃ samāhṛtaiḥ / phalair ardhāṃśasaṃyuktaṃ śeṣaṃ toyena pūritam // bhs_22.69 // phalodakamiti proktaṃ kalaśaṃ saṃprasāthitam / nīlavāruṇayormadhye "somaṃ rā'jeti vinyaset, // bhs_22.70 // kuśāgrairatha vā dūrvairakṣataiśca samanvitam / kuśodakamiti proktaṃ kalaśaṃ tena pūritam // bhs_22.71 // varuṇodānayormadhye "yatassva'miti vinyaset / vajraṃ nīlaṃ pravālaṃ ca śaṅkhajaṃ śuktijaṃ tathā // bhs_22.72 // etāni pañcaratnāni tato maratakaṃ tathā / vaiḍūryaṃ puṣyarāgaṃ ca gomedhikamiti kramāt // bhs_22.73 // ratnodakamiti proktaṃ kalaśaṃ tena pūritam / vāyavye sannyasedvidvā"nato devādi'muccaran // bhs_22.74 // yathālābhaṃ tathā ratnasuvarṇasahitaṃ kramāt / vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktayutaṃ japet // bhs_22.75 // tathābhimantritaṃ toyaṃ japyodakamiti smṛtam / kuberodānayormadhye "brahmā devānā'miti nyaset // bhs_22.76 // phalānte tu vitunnāssyuroṣadhyassamudāhṛtāḥ / sarvauṣadhisamāyuktaṃ sarvauṣadhyudakaṃ bhavet // bhs_22.77 // taryāṃśeṣu gṛhītaṃ ca kalaśaṃ pūrṇamaṃbhasā / someśānāstarecaiva "citraṃ devānā'miti nyaset // bhs_22.78 // eṣāṃ pratyekamekaṃ tu kalaśaṃ śuddhavāriṇā / gṛhītvā tadupasnānaṃ vāmapārśvetu vinyaset // bhs_22.79 // upasnāne tu kalaśā"nato devā'dinā nyaset / evaṃ pradhānakalaśāścaturviṃśatirīritāḥ // bhs_22.80 // anudravyāṇi nandyāvartaṃ ca padmaṃ ca tulasī viṣṇuparṇikā / bilvaṃ ca karavīraṃ ca padmaṃ kumudameva ca // bhs_22.81 // aṣṭavai puṇyapuṣpāṇi grāhyāṇi tu yathākramam / divāśuddhaṃ tu bilvaṃ ca kapidthaṃ bilvavanniśi // bhs_22.82 // karavīraṃ divā śuddhaṃ niśi sitaṃ? tathā śuci / śarāveṣu samāhṛtya puṣpāṇi tu pṛthak pṛthak // bhs_22.83 // "imāssumanasa' iti mantreṇa yamanīlāntare nyaset / tasyopasnānamekantu tatpārśve kalaśaṃ nyaset // bhs_22.84 // śrīveṣṭakaṃ yavaṃ mudgamuśīraṃ caiva ratnakam / tathā masūraṃ damanaṃ jātīphalayutaṃ tathā // bhs_22.85 // lavaṅgaṃ ca samāhṛtya cūrṇayitvākrameṇa vai / samārādhyaiva taccūrṇaṃ śarāveṣu ca pūrayet // bhs_22.86 // paṅktīśāddakṣiṇe cūrṇaṃ "vandyo na'iti vinyaset / eṣāmalābhe cūrṇānāṃ grāhyamailādicūrṇakam // bhs_22.87 // upasnānaṃ tu tatpārśve tvekaṃ vai kalaśaṃ nyaset / aśvadthasya madhūkasya khadirasya vaṭasya ca // bhs_22.88 // vañjulāsanayoścāpi citravṛkṣasya ca tvacaḥ / hṛtvolūkhalamadhye ca "udutya'miti vinyaset // bhs_22.89 // ukta carmaṇyalābhe tu aśvadthasya vidhīyate / kaṣāyaṃ parikalpyaiva "ye te śata'miti bruvan // bhs_22.90 // varuṇodānayormadhye kaṣāyakalaśaṃ nyaset / upasnānaṃ tu tatpārśve ekaṃ vai kalaśaṃ nyaset // bhs_22.91 // siṃhī ca nakulavyāghranandādityaṃ ca puṣkaram / dūrvā ca sahadevī ca pāṭhā sāhvayameva ca // bhs_22.92 // evaṃ vanauṣadhīrgṛhya somavāyvontu madhyame / upasnānaṃ tu tatpārśve ekaṃ vai kalaśaṃ nyaset // bhs_22.93 // nadītaṭākakūpānāṃ palvalasya ca vāribhiḥ / pṛthaksaṃpūrya kalaśāṃścaturastu samāharet // bhs_22.94 // tasyaikaṃ kalaśaṃ pārśve upasnānaṃ tu vinyaset / hareṇukaṃ ca sthauṇeyaṃ patraṃ vyāghranakhaṃ tathā // bhs_22.95 // parṇāgaruṃ ca dyāmākaṃ kacoraṃ ceruvālakam / māñcī jātiphalailāṃśca lavaṅgaṃ candanaṃ tathā // bhs_22.96 // karpūraṃ ca balośīrasthiranāradameva ca? / kastuṃburuṃ tathānyāni sugandhīni śucīni ca // bhs_22.97 // prāṇyaṅgaṃ ca purīṣaṃ ca varjayitvā samāharet / eteṣāmapi yaccūrṇaṃ sūkṣmamutpīḍya kalpitam // bhs_22.98 // sarvagandhamiti proktaṃ śarāveṣu prapūrayet / nyase"ttrātāra'mityeva yakṣarājeśamadhyame // bhs_22.99 // tattatpārśvenyasetteṣāmupasnānaṃ tathaiva ca / navasya snigdhavarṇasya hāridrasya prakalpayet, // bhs_22.100 // cūrṇaṃ tu kalaśe kṣiptvā saṃpūrṇaṃ kalaśaṃ caret / paṅktīśasyaiva pārśvetu "sinī vā'līti vinyaset // bhs_22.101 // tasya pārśve nyasedekamupasnānantu pūrvavat / pālāśadūrvāpāmārganandyāvartadalāni ca // bhs_22.102 // karavīrasya patrāṇi kuśapatrāṇi caiva hi / mūlagandhārthamāhṛtya tasya pārśve nyasedbudhaḥ // bhs_22.103 // śuddhodakalaśaṃ sthāpyedupasnānaṃ ca pūrvavat / vastrayugmaṃ navaṃ sūkṣmaṃ kṛtaṃ kārpāsatantunā // bhs_22.104 // plotārthantu samāhṛtya śuddhapātre tu nikṣipet / viṣṇugāyatriyā sthāpya yakṣarājeśamadhyame // bhs_22.105 // plotapārśvenyasettāni "brahmajajñāna'mityapi / jātiṃ hiṅgulikaṃ caiva añjanaṃ ca manaśśilām // bhs_22.106 // gorocanaṃ ca girikamiti dhātūntsamāharet / etāni cūrṇayitvātu śarāveṣu pṛthak pṛthak // bhs_22.107 // prakṣipya "jātave'deti nyasettatraiva pūrvavat / ekādaśānukaraṇe kalaśāṃścaiva pūrayet // bhs_22.108 // ahataṃ ca sumākṣmaṃ ca vastrayugmamakhaṇḍitam / vastraṃ yajñopavītaṃ ca pavitraṃ bhūṣaṇādikam // bhs_22.109 // evamādīni saṃgṛhya someśānāntare nyaset / vinyasya kalaśāṃścaiva tathā cūrṇān pṛthak pṛthak // bhs_22.110 // vastrairāveṣṭya tāntsarvān punaḥkūrcāni nikṣipet / utkūrcaṃ vāpyadhaḥkūrcaṃ prāgagraṃ vodagagrakam // bhs_22.111 // vinyasya teṣu kūrcāni śarāve rapidhāya ca / praṇamya devadeveśaṃ dravyārcasamathārabhet // bhs_22.112 // tataścaryāpadānteṣu jayādyapsarasor'cayet / jayāṃ ca vijayāṃ vindāṃnandakāṃ puṣṭikāmapi // bhs_22.113 // kumudvatīmutpalakāṃ viśokāṃ ca samarcayet / prāgādivedyāḥ paritaḥ paṅktau paṅktīśamarcayet // bhs_22.114 // viṣvaksenaṃ tataḥ paścādindrādīṃśca samarcayet / dravyadevārcanam mṛddevatā tu bhūdevī parvateśastu pāvakaḥ // bhs_22.115 // vāyurvaidhānyadevassyādgaruḍā oṃkuradevatā / maṅgalādhipatiśśakraḥpañcagavyādhipaśśivaḥ // bhs_22.116 // tathaiva viśvedevāśca upasnānādhidevatāḥ / sāmavedo ghṛteśassyādupasnāne tu vatsarāḥ // bhs_22.117 // ṛgvedo madhudevassyādupasnāne tu vāyavaḥ / yajurvedo dadhīśo 'bhūdupasnā kapardinaḥ // bhs_22.118 // kṣīre tvadharvavedaśca upasnāne 'śvinau tathā / gandhodake ṣaḍṛtavo marutastadanantare // bhs_22.119 // akṣatode viśvamūrtirupasnāne bṛhaspatiḥ / somaḥ phalodakeśassyādanantastadanantare // bhs_22.120 // kuśodake ca munaya upasnāne tu takṣakaḥ / viṣṇūratnodakeśassyādgandharvāstanadantare // bhs_22.121 // mantroratnodakeśassyādupasnānetu puṣpajāḥ / sarvauṣadhyudake bhānurupasnāne 'psarogaṇāḥ // bhs_22.122 // puṇyapuṣpeṣu dhātāraṃ cūrṇeṣvapyanapāyinam / varuṇaḥ kaṣāyadevassyāttīrthe caiva jagadbhuvaḥ // bhs_22.123 // vanauṣadhīśo rudro 'bhūcchinīvālī haridrake / upasnāni tu rākā syātsarvagandhe śatakratuḥ // bhs_22.124 // brahmāṇaṃ mūlagandhetu plotavastre purandaram / dhātuṣvapi ca durgāṃ ca tattaddravyadharaṃ smaran // bhs_22.125 // trayodaśopacāraiśca mūrtimantrairathār'cayet / upasnāneṣu cānyeṣu varuṇaṃ ca tathār'cayet // bhs_22.126 // ācārya pūjayitvātu vastrairābharaṇais tathā / śiṣyaṃ ca pūjayetpaścādyajamānassvaśaktitaḥ // bhs_22.127 // tato guruḥprasannātmā deveśaṃ saṃpraṇamya ca / aṣṭopacārairabhyarcya snapanāvasaraṃ tataḥ // bhs_22.128 // vijñāpya haraye samyak paścātkāryaṃ samācaret / "rakṣasva tva'miti procya dravyadevaṃ praṇamya ca // bhs_22.129 // śiṣyastunamrakāyassannācāryājñāṃ pratīkṣate / ājñāpayedguruśśiṣyaṃ "harasveda'miti bruvan // bhs_22.130 // tattaddravyaṃ samādāya śiṣyastasmai nivedayet / adbhiḥprokṣya samādāya taddravyaṃ gururatvaraḥ // bhs_22.131 // pvaṇavaṃ tu samuccārya tatra kāryaṃ samācaret / lalāṭāntaṃ samuddhṛtya devadevaṃ praṇamya ca // bhs_22.132 // taddravyeṇa sakṛttrirvā deveśasya pradakṣiṇam / taddravyanāma saṃyojya tanmantrānte tu kārayet // bhs_22.133 // "ato devā'ditimantreṇa devadevaṃ praṇamya ca / viṣṇuṃ ca puruṣaṃ satyamacyutaṃ cāniruddhakam // bhs_22.134 // evaṃ mantraṃ samuccārya tatra kāryaṃ samācaret / kriyānte pātramādāya pūrvasthāne niveśayet // bhs_22.135 // snapanaprayogaḥ "ekākṣareṇa' mantreṇa prokṣyaṃ gṛhya pradakṣiṇam / kūrcenādāya saṃsrāvya mūrdhnivai snāpayenmṛdā // bhs_22.136 // "viśve nimagna'ityuktvāparvatena pradakṣiṇam / dhānyena snāpayeccaiva "prāṇaprasūti'muccaran // bhs_22.137 // "vitatya bāṇa'mityuktvā aṅkuraireva cār'cayet / "tvaṃ ya'jñeti ca mantreṇa maṅgalaiśca pradakṣiṇam // bhs_22.138 // "vasoḥ pavitra'mityuktvā pañcagavyābhiṣecanam / "vārīścatasra'ityuktvā sarvopasnānamācaret // bhs_22.139 // "agna āyāhi' mantreṇa ghṛtenaivābhiṣe cayet / "agnimīleti mantreṇa madhunaivābhiṣecayet // bhs_22.140 // dadhmābhiṣecayetpaścā"diṣe tve'ti samuccaran / "śanno devīra'bhītyuktvā kṣīreṇaivābhiṣecayet // bhs_22.141 // "abhi tvā śūra'ityuktvā snāpayedgandhavāriṇā / "imā oṣadhaya'ityuktvā snāpayedakṣatodakaiḥ // bhs_22.142 // "japan da'tveti cocchārya phalodaiścābhiṣecayet / "catvā'rīti ca mantreṇa kuśodaiścābhiṣecayet // bhs_22.143 // "tatpuruṣā'yeti mantreṇa ratnodaiścābhiṣecayet / "pūta sta'nyeti mantreṇa japyodairabhiṣecayet // bhs_22.144 // "catvāri śruṃgetyuccārya saryauṣadhyudakaiścaret / "dhātā vidhā'tetyuccārya puṇyapuṣpairathārcayet // bhs_22.145 // "ṛco yajūṃṣi' mantreṇa cūrṇena snāpayedguruḥ / "sa eṣa deva' uccārya udvarteta kaṣāyakaiḥ // bhs_22.146 // "sa sarvavettā'mantreṇa tīrthodeścābhiṣecayet / "sāmaiśca sāṃga'mityuktvā mārjayecca vanauṣadhīḥ // bhs_22.147 // hāridracūrṇaissaṃsnāpya "ato devā' iti bruvan / "tvaṃ strīpumā'nityuccārya lepayetsarvagandhakaiḥ // bhs_22.148 // snāpayeduṣṇatoyena "āpo hi'ṣṭheti coccaran / nityasnānoktamārgeṇa śuddhodairabhiṣecayet // bhs_22.149 // tattaddravyābhiṣekānte snānavastraṃ visṛjya ca / dhautaṃ samarpayeccaiva pūjayedaṣṭavigrahaiḥ // bhs_22.150 // "mitrassuvarṇa'ityuktvā plotena parimṛjya ca / vastrādyaissamalaṅkṛtya pūrvoktenaiva kārayet // bhs_22.151 // "tvaṃ bhūrbhuvastvaṃ'mantreṇa mūlagandhena mārjayet / "buddhimatā'mityuccārya cālaṅkuryācca dhātubhiḥ // bhs_22.152 // pādyamācamanaṃ dadyādālayasya pradakṣiṇam / svastisūktādisūktaṃ ca japtvācaivātha kārayet // bhs_22.153 // arcāsthāne tu saṃsthāpya pūjayitvoktamārgataḥ / mahāhāviḥ prabhūtaṃ vā yathāśakti nivedayet // bhs_22.154 // niṣkādhikaṃ suvarṇaṃ ca savatsāmapi gāṃ tathā / gurave dakṣiṇāṃ dadyātsnāpakānāṃ tathaiva ca // bhs_22.155 // tatrānyakarmakartṝṇāṃ yathāśaktyāca dakṣiṇām / dadyātkarmaphalaṃ prāpya yajamāno 'tha bhaktimān // bhs_22.156 // snapanāyattamuddiṣṭadhānyadravyāṃbarāṇi ca / pātrāṇi ca tathānyāni snapanānte dhṛtāni ca // bhs_22.157 // nivedayitvā gurave praṇamecca muhurmuhuḥ / dhruvārcanā yadi syāttu pramukhe snapanaṃ caret // bhs_22.158 // vitānastaṃbhaveṣṭādipūrvavatkārayettataḥ / pañcahastābhedeṣu paṅktiṃ kuryādvidhānataḥ // bhs_22.159 // madhye kubhaṃ ca snyasya arcayitvā ca pūrvavat / dhruvapīṭhasya paritaḥ kūrcayuktaṃ caturdiśam // bhs_22.160 // jayādīrarcayitvātu mṛdādīn pūrvavatkramāt / tatpātraṃ saṃpragṛhyaiva pāṇibhyāṃ kṣālanaṃ caret // bhs_22.161 // atha vā pātramādāya pūrayitvātu sannyaset / dravyaṃ prati viśeṣeṇa pūrayitvār'cayetkramāt // bhs_22.162 // pādyaṃ cācamanaṃ puṣpaṃ gandhaṃ dhūpaṃ tathaiva ca / dīpamarghyaṃ tathācāmamarcayitvāṣṭavigrahaiḥ // bhs_22.163 // devadevaṃ namaskṛtya pradakṣiṇamathācaret / devasya puratastiṣṭheddravyamādāya pāṇinā // bhs_22.164 // gauśṛṅgāgraṃ samuddhṛtya pūrvoktavidhinā kramāt / punaḥ pradakṣiṇaṃ kṛtvā pūrvasthāne tu vinyaset // bhs_22.165 // dhruveṇābhyastare caiva biṃbairanyaissahaivatu / pūrvamuktaṃ dhruvārcā cetsnapanaṃ samyagācaret // bhs_22.166 // yathoktenaiva mārgeṇa yathāvidhi samarcayet catvāriṃśat // bhs_22.167 //gavyaṃ śrutaṃ dadhi madhu kṣīre syādratna toyakam // bhs_22.168 //japyaṃ dvādaśaitān samāhṛtya // bhs_22.169 //ntu upasnānamekaṃ hāridra madhyamottamam // bhs_22.170 //upasnānavi mādhamaṃ caiva snapanaṃ tu vidhīyate // bhs_22.171 //stathā kuryātkalaśaistu caturdaśaiḥ // bhs_22.172 //madhyame madhyamaṃ caiva madhyamādhama vidhīyate // bhs_22.173 //saptabhiḥ kalaśaiḥ madhyamaṃ teṣāṃ ṣaḍbhiḥ kala // bhs_22.174 //dhamamucyate caturdaśaiḥ // bhs_22.175 //gavyaṃ ghṛtaṃ kṣīramakṣa pasnānaṃ tathaiva ca // bhs_22.176 //etai daśaitān kalasyācetkra? ta // bhs_22.177 //pūrvoktenaiva kalaśasyacet // bhs_22.178 //dikṣaṣṭa gavyaistu aindre ghṛtami // bhs_22.179 //myegandhodakaṃ tathā payo tyāṃ vāruṇyāmakṣatodakam // bhs_22.180 //saumye japyodakaṃ kramāt vyastusaptabhiḥ kalaśaiḥ // bhs_22.181 //catriṣaṭyoṇasthalaṃ saptabhiḥ kalaśoktavat // bhs_22.182 //navakoṣṭhantu tatra vai ma bhaśca kuśāṃbhasā // bhs_22.183 //japyā vinyaset evamevaṃ yet // bhs_22.184 //dakṣiṇāyanakāletu uttarāyaṇakāletu paścāt // bhs_22.185 //ye tu saṃprāpte tatsūryeṃdūparāgeṣu snapanaṃ devadevasya kṛtvā ta // bhs_22.186 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre dvāviṃśo 'dhyāyaḥ. athatrayoviṃśo 'dhyāyaḥ. athatrayoviṃśo 'dhyāyaḥ. utsavacakram ataḥparaṃ pravakṣyāmi pūrvoddiṣṭaṃ sudarśanam / sudarśanasya coddiṣṭaṃ pramāṇaṃ ca viśeṣuḥ // bhs_23.1 // mahāberasya mānena navāṅgulamiti smṛtam / tasya vṛttaṃ samuddiṣṭamarāścaiva tu tṣaṅgulam // bhs_23.2 // vṛttaṃ paṭṭasya vistāramekāṅgulamudāhṛtam / tanmadhye cārakūṭaṃ syādekāṃgulamudāhṛtam // bhs_23.3 // arā dvādaśa uddiṣṭā etaccakrasya vai tathā / adhamaṃ mārgamālokya proktametatpramāṇakam // bhs_23.4 // tatra madhyaṃ pramāṇantu vakṣyāmi śruṇutādarāt / mahāberasya hastena dvādaśāṃgulamucyate // bhs_23.5 // tadvṛttaṃ tasya hastena dvādaśāṃgulamucyate / vṛttaṃ tasya samuddiṣṭamārakūṭaṃ dviyaṅgulam // bhs_23.6 // vṛttapaṭṭasya vistāramekāṃgulamudāhṛtam / aṣṭau ca caturaṅgulyā? duddiṣṭāśca samāsataḥ // bhs_23.7 // arāṣṣoḍaśa uddiṣṭāścakrasyaiva tu madhyame / kūrmaṃ vāpyatha siṃhaṃ vā padmaṃ vāpyatha kālayet // bhs_23.8 // adhastādyogadaṇḍaṃ ca ekāṅgulamudāhṛtam / ubhayoḥ pādayoścaiva siṃhenaiva tu kārayet // bhs_23.9 // āyasenaiva vā kuryāddāruṇā vā tathaiva ca / sarvatra suṃdaraṃ kuryātsajānana? vidhīyate // bhs_23.10 // etallakṣaṇamudgiṣṭaṃ cakrasyaiva pramāṇataḥ / madhūcchiṣṭena vidhinā kuryādvai tatra tatra tu // bhs_23.11 // vidadhyāddeva devasya heti pravaramuttamam / pramāṇaṃ ca tu sarvatra tattribhāgaṃ viśeṣataḥ // bhs_23.12 // sthāpanāṃ mūrtimantraṃ ca cakrasya śruṇutarṣayaḥ / athātassaṃpravakṣyāmi vaiṣṇavaṃ cakramuttamam // bhs_23.13 // trividhaṃ cakramuddiṣṭaṃ brahmaṇā parameṣinā / kālacakraṃ vīracakraṃ sahasravikacaṃ kramāt // bhs_23.14 // karoddhṛtaṃ vīracakraṃ devasya mukhamānataḥ / sarvājināṃ samūhanta bajaṃ khatrayamantataḥ? // bhs_23.15 // devasya mukhamānaṃ syāddvādaśāṣṭāracihnitam / jvālāpañcakasaṃyuktaṃ karāgre dakṣiṇe caret // bhs_23.16 // mayaṃ mahīmayaṃ divyamaṣṭāraṃ dvādaśārakam / ebhirmantraissamabhyarcya rakṣārthaṃ mokṣaśāntaye // bhs_23.17 // kālacakraṃ pravakṣyāmi autsavaṃ sarvaśāntidam / dhruvaberamukhāyāmaṃ dviguṇāyāmavistṛtam // bhs_23.18 // vṛttaṃ ca ṣaḍguṇaṃ proktaṃ kṣatāntaṃ tatsuvṛttakam / vṛttasya paṭṭavistāraṃ triyaṅgulamiti smṛtam // bhs_23.19 // ṣaḍaṅgulasamāyāmamārakūṭaṃ tu tṣaṅgulam / yavā kārakarā jñeyā ubhayatra praveśatā // bhs_23.20 // arakūṭe 'tha siṃhaṃ vā makaraṃ vātha padmakam / jvālātrikaṃ vā kartavyaṃ jvālāpañjakameva vā // bhs_23.21 // śatāṣṭāraṃ niṃśatiṃ vā uttame samyagācaret / catuṣpañcadvipañcāśanmadhyame samudāhṛtam // bhs_23.22 // dvātriṃśadvā caturviṃśadadhame saṃprayojayet / evaṃ syātkālacakrantu utsavārthaṃ prakalpayet // bhs_23.23 // cakrādhastāttathā nālaṃ dvādaśāṃgulamācaret / cakradviguṇadaṇḍantu khadiraṃ cāsanaṃ bhavet // bhs_23.24 // yājñikairatha vā vṛkṣaiḥ kārayedatra śāsanam / ṣaḍaṅgulāyatavistārāṃ phalakāṃ saṃprakalpayet // bhs_23.25 // vṛttaṃ vā caturaśraṃ vā laṃbadāmasamāyutam / triyaṅgulasamutsedhaṃ saṃdhayettarikopari // bhs_23.26 // tadadhastāttu tāṭiṃ ca kuṃbhalaṃbakasaṃyutam / aṣṭāṃgulasamutsethaṃ kārayediti śāsanam // bhs_23.27 // antassuṣirasaṃ kṛtvā?daṇḍāgre cādha eva vā / kūradaṇḍena saṃyojya phalakophalapadmakam // bhs_23.28 // latā prasthataraṃ vāpi kārayediti śāsanam / padmaṃ tu tṣaṅgunāyāmaṃ vistāramadhikāṃgulam // bhs_23.29 // pālikopari siṃhau dvāvubhayoḥ pārśvayoścaret / cakraṃ saṃvahamānau tau yāvattatra ca kālayet // bhs_23.30 // tayormānaṃ samuddiṣṭaṃ pañcāṃgulamiti smṛtam / daṇḍamadhyena kuryāttaddaṇḍamūle ṣaḍaṅgulam // bhs_23.31 // pīṭhaṃ ṣaḍaṅgulotsedhaṃ caturaṅgulameva vā / vṛttaṃ vā caturaśraṃ vā sarojadalakarṇayuk // bhs_23.32 // ṣāḍhaśāṃgulamāyāmaṃ vistāraṃ saṃprakīrtitam / karṇikāmadhyame nālamaṣṭāṃgula samāyutam // bhs_23.33 // nāladaṇḍena saṃyojya bandhayedaṣṭabandhanaiḥ / hāravatsudṛḍhaṃ kuryādavakramṛjusaṃyutam // bhs_23.34 // evaṃ kṛtvā yathāmārgaṃ sthāpanaṃ samyagācaret / sahasravikacaṃ cakraṃ puruṣākāramācaret // bhs_23.35 // raktābhaṃ nīlavarṇaṃ ca navatālena mānataḥ / dvibhujaṃ mukuṭodbandhaṃ cakracūlinamācaret // bhs_23.36 // sudarśanaṃ tathā cakraṃ sahasravikacaṃ tathā / anapāyinamityevaṃ mūrtimantraissamarcayet // bhs_23.37 // śatadhāraṃ kālacakraṃ sarvāsuravimardanam / sarvavighnaharaṃ ceti kālacakraṃ samarcayet // bhs_23.38 // kālacakraṃ pravakṣyāmi sarvāsuravināśanam / ṣaṭṭriṃśadaṅgulaṃ vāpi ṣaṭ pañcāśacchatāṣṭakam // bhs_23.39 // vistārāyāmatomānamuttamādhamamadhyamam / mānāṃgulena tadgrāhyaṃ takṣakaṃ vartulaṃ bhavet // bhs_23.40 // sahasrārā aṣṭaśataṃ triśataṃ ṣaṣṭimeva vā / arāḥkrameṇa saṃyuktā uttamādhamamadhyamāḥ // bhs_23.41 // caturviṃśattathā jvālāṣṣoḍaśa dvādaśātha vā / daśasaptāṅgulaṃ pañca vṛttaṃ paṭṭasya saṃyutam // bhs_23.42 // cakraprabhehakaṃ bhāgaṃ pīṭhaṃ padmakamācaret / daṇḍādīni vinā tasya padmaṃ pīṭhasyayojayet // bhs_23.43 // etaduktaṃ mahaccakraṃ sarvāriṣṭavināśanam / cakrasya sthāpanaṃ mārgaṃ pravakṣyāmi tapodhanāḥ // bhs_23.44 // aṅkurānarpayitvātu kārayedakṣimocanam / tathādhivāsanaṃ kṛtvā gavyānāmadhivāsanam // bhs_23.45 // yāgaśālāṃ tathā kṛtvā bhūṣayettoraṇānvitam / śayyāvediṃ ca tanmadhye cādhyardhāyāmavistṛtam // bhs_23.46 // tatturyāṃśodayāṃ vediṃ kṛtvā tāṃ caturaśrakam / prācyāmāhavanīyaṃ ca kuṇḍamaupāsanāgnivat // bhs_23.47 // prācyāṃ tu snānavediṃ ca kṛtvācaiva vicakṣaṇaḥ / athādhivāsitaṃ cakramādāyevābhiṣicya ca // bhs_23.48 // agniṃ saṃsādhya pūrvoktaṃ kuṃbhaṃ saṃsāthayetpunaḥ / cakrasyābhimukhe kuṃbhaṃ dhānyapīṭhoparikramāt // bhs_23.49 // sannyasya tu gururdhīmān yaditaṃ bhāvayettathā / grāmaṃ pradakṣiṇaṃ kṛtvā śālāyāṃ sthāpayettathā // bhs_23.50 // hṛtpadmamadhye cakreśaṃ dvibhujaṃ prāṃjalīkṛtam / raktābhaṃ kṛtavastrābhaṃ dhyātvāsamyak prapūrya ca // bhs_23.51 // tasmātkuṃbhe samāvāhya pūrvoktamabhipūjya ca / vedyāṃ saṃsnāpya taccakraṃ kalaśaisnāpayettadā // bhs_23.52 // samala kṛtya vaktrādyairdhānyapīṭhoparikramāt / sannyasya kuṃbhaṃ saṃyuktaṃ baddhvā pratisaraṃ tataḥ // bhs_23.53 // śāyayitvā tathā cakraṃ hautraṃ samyak praśaṃsya ca / cakrāṅgānyāyadhāṃgāni mūrtimantrān pracakṣate // bhs_23.54 // paścādagniṃ paristīrya vaiṣṇavairmantra saṃyutaiḥ / "bhūmānano 'gre vandyāna'hutvā gāyatrisaṃyutam // bhs_23.55 // śatamaṣṭottaraṃ hutvā rātriśeṣaṃ vyapohya ca / snātvā prabhāte pūrvoktaṃ cakramādāya pūrvavat // bhs_23.56 // grāmaṃ pradakṣiṇaṃ kṛtvā kuṃbhenāsādayettathā / maṇḍape dakṣiṇe pārśve kṛtapīṭhe viśeṣataḥ // bhs_23.57 // ratnaṃ nikṣipya pūrvoktamantreṇa sthāpayettadā / cakramantrau susannyasya bījān sannyasya pūrvavat // bhs_23.58 // kuṃbhācchaktiṃ tathāvāhya pūjayedāsanādibhiḥ / pāyasādyairni vaidyātha guruṃ samyak prapūjayet // bhs_23.59 // iti śrīvaikhānase bhagavacchāstre bhṛsuproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre trayoviṃśo 'dhyāyaḥ. atha caturviṃśo 'dhyāyaḥ. utsavaḥ ataḥparaṃ pravakṣyāmi deveśasyotsavakramam / varṣadaṃ sarvalokasya śāntidaṃ sarvapuṣṭidam // bhs_24.1 // rājñāṃ vijayadānāya śatrūṇāṃ nāśahetave / vyādhidurbhikṣaśā ntyarthamutsavaṃ kārayedbudhaḥ // bhs_24.2 // kālaśraddhānimittārthā(khyā)utsavāstrividhāssmṛtāḥ / māsetu yasmin kasmiṃśchitpratisaṃvatsaraṃ caret // bhs_24.3 // ekasmin samayecaiva sa tu kālotsavo bhavet / iṣṭamāse dine ceṣṭe śraddhayā kriyate tu yaḥ // bhs_24.4 // sa tu śraddhotsavojñeya stasmātkālotsavo guruḥ / bhayapradanimitteṣu tathānāvṛṣṭikādiṣu // bhs_24.5 // kriyate tatra śāntyarthaṃ sa nimittotsavassmṛtaḥ / pratiṣṭhādivase tīrthaṃ prati saṃvatkaraṃ caret, // bhs_24.6 // kālotsava itijñeyaśśāntyarthaṃ saprakīrtitaḥ / rājarāṣṭrābhivṛddhyarthaṃ rājñāṃ caivābhivṛddhaye // bhs_24.7 // atmanaścaiva putrāṇāṃ kuryādukteṣu maṅgalam / rājño janmadine caiva yassa śraddhotsavo bhavet // bhs_24.8 // adbhutādyudbhaveśāntissatu naimittikotsavaḥ / grāmādau cotsavassyāccetkrameṇaivaṃ tu kārayet // bhs_24.9 // sarvaduḥkhārtiśāntyarthamādau kālyutsavaṃ caret / anveṣāṃ krūradevānāṃ śiṣṭabhūtagaṇasya ca // bhs_24.10 // śāntyarthaṃ kārayetpaśchāstroktaṃ śaṅkarotsavam / viśastrigaṇasāntyarthaṃ saumyamārgeṇa vāstuṣu // bhs_24.11 // cakraseneśa saṃyuktaṃ kuryāddurgotsavaṃ punaḥ / sarveṣāmapi devānāṃ munīnāmapi sarvaśaḥ // bhs_24.12 // pitṝṇāṃ ca grahāṇāṃ ca tatpatnīnāṃ ca sarvaśaḥ / dvijānāmapi śāntyarthaṃ lokānāmapi sarvaśaḥ // bhs_24.13 // puṣṭyarthaṃ kārayetpaścāddeveśasyotsavaṃ kramāt / anyadhā cedvināśassyātsarveṣāṃ ca na saṃśayaḥ // bhs_24.14 // tasmātpariharedvidvān grāmādautaṃ viśeṣataḥ / viṣuvāyanabhūparkṣapratiṣṭhākartṛbheṣu ca // bhs_24.15 // grahaṇemāsanakṣatre viṣṇupañcadineṣu ca / utsavasyāntadivase teṣu tīrthaṃ prakalpayet // bhs_24.16 // eteṣvekaṃ parigrāhyaṃ yajamānasya cecchayā / viṣuve cāyane caiva grahaṇe somasūryayoḥ // bhs_24.17 // tattatkāle prakurvīta tīrthasnārantu nānyadhā / anyarkṣeṣvatha pūrvāhṇemadhyāhne vā guṇānvite // bhs_24.18 // ekasminneva māsetu yadi tīrthadinadvayam / tayorantyadine tīrthamiti pūrvajadarśanam // bhs_24.19 // tadeva yadi sūryasya viddhaṃ cetsaṃkramādibhiḥ / varjanīyaṃ tathā pūrvaṃ praśastamabhidhīyate // bhs_24.20 // vāradvayānuṣakte cet tithau syāttupare tathā / adhimāsaḥ parityājyaḥ kālotsavavidhauhareḥ // bhs_24.21 // arkavārarkṣa saṃyogassarvadā saṃpraśasyate / śravaṇadvādaśīyogassarvakarmaphalapradaḥ // bhs_24.22 // yogāśca supraśastāssyussiddhāmṛtavarāhvayāḥ / tithidvayānuṣaktaṃ ce 'nnakṣatraṃ syātpare 'hani // bhs_24.23 // parasmin divase syāccedyāvacca daśanāḍikāḥ / hīnaṃ cet pūrvadivase saṃkalpyāvabhṛthaṃ caret // bhs_24.24 // uttamaṃ tu trisaptāhaṃ madhyamaṃ syāccaturdaśa / navāhaṃ vāthasaptāham adhamaṃ paricakṣate // bhs_24.25 // triguṇānyutsavāhāni kṛtvādau ghoṣaṇaṃ caret / madhyame dviguṇādau syādutsavādi dine 'dhame // bhs_24.26 // athavāvabhṛthātpūrvamekaviṃśatike dine / dhvajasyārohaṇaṃ kṛtvā sarvamutsavamācaret // bhs_24.27 // rāhudarśanasaṃkrāntyoḥ snānaṃ śreṣṭhaṃ niśāsvapi / kriyāṃ samāpya madhyāhne rātraucetsakalaṃ budhaḥ // bhs_24.28 // tāvatkālaṃ vinodeva nītvā tattīrthamācaret / pakṣantrayodaśāhaṃ vā dinānyekādaśa kramāt // bhs_24.29 // navāhaṃ vātha saptāhaṃ pañcāhamatha vā punaḥ / tridinaṃ dvidinaṃ caiva kuryādekāhameva vā // bhs_24.30 // na dhvajārohaṇaṃ kuryāttṣahādautu viśeṣataḥ / utsavasya dinādautu ghoṣaye dvidhipūrvakam // bhs_24.31 // ghoṣaṇādivasātpūryaṃ kālayedaṅkurār'paṇam / dhvajadaṇḍaṃ tatovakṣye viprādīnāṃ yathākramam // bhs_24.32 // veṇuṃ ca jātivṛkṣaṃ ca caṃpakaṃ kramukaṃ tathā / dhvajadaṇḍārthamāhṛtya sarveṣāṃ kramukaṃ tu vā // bhs_24.33 // anyairvāśubhavṛkṣairvākārayediti ke ca na / caturviṃśāṅgulaṃ nāhaṃ dhvajadaṇḍamathottamam // bhs_24.34 // tasmāttu dvyaṅgulaṃ hīnaṃ dhvajadaṇḍantu madhyamam / viṃśatyaṅgulanāhe tadadhamaṃ daṇḍamucyate // bhs_24.35 // yathālābhaparīṇāhamavakraṃ parigṛhya ca / dhvajadaṇḍamṛjuṃ kurvādvimānasamayāyatam // bhs_24.36 // vimānasyādhikaṃ kuryāt pādahīna mathār'dhakam / adhyarthaṃ vādhipādaṃ vā mūlādagraṃ kramātkṛśam // bhs_24.37 // veṇukaṃ yadi saṃgrāhyaṃ bhūtavedāṃgulāyatam / ṣaḍaṅgulaparīṇāhaṃ veṇudaṇḍaṃ susaṃsthitam // bhs_24.38 // tanmadhye dviyamaṃ hitvā tanmadhye valayaṃ dṛḍham / tāladvayamathāyāmaṃ yamamātrantu vistṛtam // bhs_24.39 // utsedhaṃ bhāgamuddiṣṭaṃ dārubhiryājñikaistuvā / taccaturthāṃśakaṃ kṛtvā mūle 'gredvyaṃśakantyajet // bhs_24.40 // madhye dvyaṃśaṃ tu kartavyaṃ suṣiradvayasaṃyutam / śakalāni trīṇiyojya mūlamadhyāgrataḥkramāt // bhs_24.41 // prakṣālyamūlamantreṇa tanmantraiḥprokṣaṇaṃ caret / daśadarbhayutaṃ kūrcamagrecaiva tu yojayet // bhs_24.42 // darbhamālāntarāveṣṭya daṇḍocāśvadthapatrayuk / madhyāṅguliparīṇāhaṃ daṇḍadviguṇamāyatam // bhs_24.43 // daṇḍāgre tatra saṃyojya rajjuṃ tatraiva bandhayet / saṃvyapohya catustālaṃ pṛṣṭhe yūdhādhipasyatu // bhs_24.44 // khānayitvā dhvajasthānaṃ tritālaṃ gāḍhayeva ca / medinīṃ tu samabhyarcya ratnaṃ bījāni ca kṣipet // bhs_24.45 // sthāpayitvā dhvajaṃ tatra dhvajamantreṇa mantravit / devadevaṃ samīkṣyaiva yaṣṭiṃ tatpra mukhe nyaset // bhs_24.46 // dhvajadaṇḍamṛjuṃ kuryāddṛḍhaṃ tatraiva kārayet / mūlaṃ tritālamutsedhaṃ tadadhyardhantu vistṛtam // bhs_24.47 // tadūrdhve ratnimātrantu sāṣṭapatraṃ sakarṇikam / śuddhakārpāsavastrantu samāhṛtya navaṃ dṛḍham // bhs_24.48 // uttamaṃ ṣoḍaśaṃ hastaṃ madhyamaṃ tithihastakam / adhamaṃ caturdaśaṃ hastaṃ trividhaṃ vastramucyate // bhs_24.49 // pañcatālaṃ catustālaṃ tritālaṃ vistṛtaṃ kramāt / agraṃ pādaṃ viditvā tu mukhaṃ pṛṣṭhaṃ tathaiva ca // bhs_24.50 // caturbhāgaṃ paṭaṃ kuryādekabhāgaṃ śiro bhavet / vīśasthānaṃ dvibhāgaṃ tu pucchamekāṃśamucyate // bhs_24.51 // madhyamasyāgramūlaṃ ca yaṣṭiṃ samyak prayojayet / tanmadhye tu likhedvīśaṃ pañcavarṇairalaṅkṛtam // bhs_24.52 // dhruvaberasya kaṇṭhāsta muttame cottamaṃ bhavet / adhame 'ntyantu nābhyantaṃ tayormadhyeṣṭadhā bhavet // bhs_24.53 // ekai magathamāntaṃ ca navadhā mānamucyate / dhvajadaṇḍasya vīśasya ṣaṭ śubhāni nirīkṣayet // bhs_24.54 // yajamānānukūle ca nakṣatre ca viśeṣataḥ / navārdhatālamānaṃ vā navatālamathāpi vā // bhs_24.55 // atibhaṅgaṃ nataṃ caiva bhaṅgatrayasamanvitam / vāmapāde samākuñcya dakṣiṇaṃ saṃprasārya ca // bhs_24.56 // kiñcitsaṃkucitaṃ pīṭhātparṣṇīpārśvaṃ samuddhṛtam / pakṣadvayasamāyuktaṃ karaṇḍamukuṭānvitam // bhs_24.57 // śyāmaṃ śvetaṃ tathā kṛṣṇaṃ raktaṃ pītaṃ tathaiva tu / etaistu pañcabhirvarṇairanurūpaistu śobhanaiḥ // bhs_24.58 // garuḍaṃ prāñjaliṃ kuryātkiñcitkaṃ prekṣayedbudhaḥ / bhūṣaṇair aṣṭanāgaiśca vāmahaste tvanantakaḥ // bhs_24.59 // vāsukiryajña sūtrantu kaṭīsūtrantu takṣakam / hāraṃ karkoṭakaṃ caiva padmaṃ dakṣiṇakarṇake // bhs_24.60 // mahāpadmaṃ vāmakarṇe śaṅkha ca śirasi kramāt / gulikaṃ dakṣiṇe haste kramātsarvavibhūṣaṇam // bhs_24.61 // mūrdhnaścopari kartavyaṃ śvetachatraṃ tu sundaram / pārśvayorubhayoścāpi cāmaradvaya saṃyutam // bhs_24.62 // pādapārśvadvayecaiva dīpadvaya samanvitam / pūrṇakuṃbhaṃ tayormadhye likhitvā tu viśeṣataḥ, // bhs_24.63 // tasyādhasśaṅkhacakre ca samālikhya viśeṣataḥ / muktādāmādyalaṅkṛtya pārśvayoḥ kadalīkṛtam // bhs_24.64 // pūrvasminneva divase kṛtvā nayanamokṣaṇam / devālayasyābhimukhe prapāyāṃ maṇḍape-tha vā // bhs_24.65 // pañcavarṇairalaṅkṛtya vitānastaṃbhaveṣṭanaiḥ / śālirāśiṃ ca kṛtvaiva tatpaṭantu susannyaset // bhs_24.66 // vāstuhomaṃ tataḥkṛtvā paryagnīkaraṇaṃ caret / puṇyāhaṃ vācayitvaiva prokṣayetpañcagavyakaiḥ // bhs_24.67 // aiśānyāmagnikuṇḍe tu cauvāsana vidhānataḥ / āghāraṃ vidhivaddhutvā vaiṣṇavaṃ ca suhūyate // bhs_24.68 // haimapātrasthavarṇena haimatūlyā viśeṣataḥ / tanmantraṃ ca samuccārya nayanonmilanaṃ caret // bhs_24.69 // aṅgahomaṃ tataḥkṛtvā darśanīyaiśca darśayet / viṣṇusūktaṃ ca hutvātu tathā puruṣasūktakaiḥ // bhs_24.70 // vyāhṛtyaṃntaṃ ca hutvātu tataḥ kuṃbhaṃ pragṛhyaca / tantunā pariveṣṭai va kūrcayuktaṃ sahākṣatam // bhs_24.71 // vadanvai viṣṇugāyatrīṃ gāyatrīṃ garuḍasya ca / "iṣe tvorjye'tvādi japan "āpa undantvi'ti kramāt // bhs_24.72 // tataḥ puruṣasūktaṃ ca mantrānapi ca vaiṣmavān / kūrcenaiva tu tattoyamabhimṛśya samāhitaḥ // bhs_24.73 // tadaṃbunā kuśāgreṇa prokṣaṇaiḥ prokṣaṇaṃ caret / apo hiraṇyavarṇābhiḥ pavamānādibhistribhiḥ // bhs_24.74 // "śanno devī'rabhītyuktvā puruṣasūktena vaiṣṇapaiḥ / śuddhyarthaṃ prokṣayitvā tu puṇyāhamapi vācayet // bhs_24.75 // pariṣicya pāvakaṃ paścāttanmantreṇa suhūyatām / sāyamarcāvasāne tu kuṃbhapūjāṃ samācaret // bhs_24.76 // kalaśaissaptabhiḥ prokṣya baddhvāpratisaraṃ tataḥ / aṇḍajādīni pañcaiva dhānyānyāstīrya vastrayuk // bhs_24.77 // śayane śāyayeccaiva devavāde śirastathā / hautraṃ praśaṃsya tatkāle hotā hautrakrameṇa vai // bhs_24.78 // vainateyasya mantreṇa tanmūrtyāvāhanaṃ caret / mūrtimantraissamāvāhya nirupyājyāhutīryajet // bhs_24.79 // "śatadhāraṃ kadā'vīti vīśamantramudāhṛtam / tathādvādaśaparyāyaṃ vaiṣṇavaṃ ca suhūyatām // bhs_24.80 // vyāhṛtyantaṃ ca kṛtvā tu rātriśeṣaṃ vyapohya ca / āgneyyāṃ nyasya bheryāṃ ca nandikeśvaramāhvayet // bhs_24.81 // punaḥ prabhāte dharmātvāsnātmāsnānavidhānataḥ / muhūrte samanuprāpte hṛdi bījākṣaraṃ nyaset // bhs_24.82 // kuṃbhācchaktiṃ samāvāhyacār'cayitvā vidhānataḥ / puṇyāhaṃ vācayitvaiva samabhyarca vivedayet // bhs_24.83 // agniṃ prajvālya tanmantrairjuhuyāddaśaśaḥkramāt / antahomaṃ vācayitvaiva samabhyarcya nivedayet // bhs_24.84 // upalipya paṭaṃ paścātpañcavarṇairalaṅkṛtam / dhūpadīpairalaṅkṛtya śālipīdhaṃ prakalpayet // bhs_24.85 // caturaśraṃ samaṃ kṛtvā vistāraṃ caikabhāgakaṃ / śālyardhaṃ taṇḍulaṃ proktaṃ tadardhaṃ tilamāharet // bhs_24.86 // cakraṃ paścimato nyasya dhānyapīṭhopari sthitam / tasyaivot tarataḥ pārśveviṣvaksenaṃ tathaiva ca // bhs_24.87 // dhānyapīṭhe susaṃsthāpya garuḍaṃ paścimāmukham / nyasya bherīṃ ca pārśve yaṣṭiṃ susannyaset // bhs_24.88 // devadevaṃ susaṃpūjya dviguṇaṃ pūjayettataḥ / dviguṇaṃ havirevoktaṃ devībhyāṃ ca tathā bhavet // bhs_24.89 // cakrādīnāṃ pṛthakkuryādāsanādīn pṛthak pṛthak / nandīśvaraṃ tathābhyarcya havirbhiśca nivedayet // bhs_24.90 // ācāryo yaṣṭimādāya "bhūrbhuvassuva' rīrayan / "upa śvāsaya' mantraṃ ca japtvā bherīṃ sutāḍayet // bhs_24.91 // vādakastu śucirbhūtvā vastramālyādyalaṅkṛtaḥ / sarvavādyasamāyuktaṃ bherīmādāya śāstravit // bhs_24.92 // śāstroktena vidhānena cakrāgretāḍayettadā / droṇairdreṇārdhakairvāpi āḍhakairvātha taṇḍulaiḥ // bhs_24.93 // pācayitvā kaṭāhetu prakṣipedbalimuttamam / mudganiṣpāvatilvāṃśca lājāpūpaupragṛhya ca // bhs_24.94 // kaṭāhe tu susannyasya śiṣyastaṃ śirasā vahet / abhivandya dhvacaṃ pūrvamādāya samalaṅkṛtam // bhs_24.95 // rathe vā śibikāyāṃ vā mantreṇāropya maṅgalaiḥ / saha puṣpaṃ baliṃ pātre saṃgṛhyānugataṃ punaḥ // bhs_24.96 // cakravīśāmitān paścānnāthavadgamayettadā / ācāryaḥ purato gatvā sarvavādyasamāyutam // bhs_24.97 // garbhagehasthadevānāṃ brahmādīnāṃ yathākramam / dvāreṣu dvārapālebhyo dhāmapālebhya eva ca // bhs_24.98 // anyeṣāṃ parivārāṇāṃ svesvesthāne baliṃ kṣipet / ālayasya bahirgatvā grāme sarvatra ghoṣayet // bhs_24.99 // madhyame cālayaṃ yatra brahmādīśāntamācaret / yasyāṃ diśi bhaveddhāma taddigādi baliṃ kṣipet // bhs_24.100 // utsavabhramaṇaṃ kuryātprādakṣiṇyakrameṇa nai / grāmaṃ gatvātu saṃprāpya saṃdhau saṃdhau viśeṣataḥ // bhs_24.101 // dhyātvā buddhvādhipānmantrī bhūmyāmāvāhya pūrvavat / arghyāntaṃ ca samabhyarcya muṣṭyannaṃ nāmabhirdadet // bhs_24.102 // saṃdhau tatsaṃdhimādāya prācyāṃ "bhūtebhya'ityapi / devebhyo dakṣiṇe paścā drākṣanebhyaśca paścime // bhs_24.103 // nāgebhyaścottare cātha ūrdhvāyāṃ diśi cakramāt / "ye bhūtā'iti mantreṇa pūrvaṃ dadyājjalaṃ punaḥ // bhs_24.104 // puṣpaṃ baliṃ tathādhāvaṃ saṃdadyāccakrasannidhau / yasyāṃ diśi vimānaṃ vā brahmādyeva baliṃ dadet // bhs_24.105 // ācaredatha vā tasya digīśādyaṃ baliṃ kramāt / paścimastha vimānaṃ cedvaruṇādi baliṃ kṣipet // bhs_24.106 // atha vā grāmamadhye ceddatvā brahmabaliṃ puraḥ / tatodikpālakānāṃ ca tathā bhūtabaliṃ kṣipet // bhs_24.107 // digīśayordvayormadhye mahāvīthyāṃ viśeṣataḥ / saṃdhiryadi bhavettatra bhūtānāṃ ca baliṃ kṣipet // bhs_24.108 // saṃdhyantaragatāṃ saṃdhimācaredyadi mohataḥ / karmaṇo vāstujātānāmanardhaṃ bhavati dhruvam // bhs_24.109 // prāgantaṃ paścimādyaṃ ca ekavīthiṃ ca daṇḍakam / kuryāttatraiva cakrādyaiḥ paścimādyaṃ baliṃ tataḥ // bhs_24.110 // varuṇanirṛti vāyubhyaḥ paścime tu baliṃ tathā / dhātre yamakuberābhyāṃ sadhau madhye baliṃ kṣipet // bhs_24.111 // indravāpakarudrebhyaḥ prācyāṃ dadyāttataḥ kramāt / udagantaikavīthiśceddakṣiṇādyaṃ baliṃ kṣipet // bhs_24.112 // yamanīlānalebhyaśca dakṣiṇe madhyame 'pi ca / brahmavāruṇa śakrebhyaścottare ca baliṃ tathā // bhs_24.113 // kubila pavane śebhyo baliṃ dadyātkrameṇa ca / nadyādiṣu vimānaṃ cetparitaḥ prāṅgaṇe dadet // bhs_24.114 // pūrvaṃ kṣiptvā baliṃ dhīmān punastasya ca tasya ca / mantramuccārya pūrvoktaṃ gadyapadyaiśca ghoṣayet // bhs_24.115 // nagarādau tu gadyaiśca praśaṃsyopāṃśunā budhaḥ / tattanmantraṃ samuccārya ghoṣayetpaṭahādibhiḥ // bhs_24.116 // "priyatāṃ bhagavānviṣṇussarvalokeśvaro hariḥ / brahmeśābhyāṃ ca sahitaścotsave naḥ prasīdatu // bhs_24.117 // devāśca ṛṣayassarve pitaraśca grahādayaḥ / viṣṇulokagatāssarvenānālokanivāsinaḥ // bhs_24.118 // sarvenye devatāssarvāḥ parivāragaṇaissaha / viśve te viṣṇuyāge 'rsmi samāgacchantu sādarāḥ // bhs_24.119 // havyaṃ baliṃ samādāya bhuñjantu śubhadāyinaḥ' / ityuktvā ghoṣayetsaṃdhau cakrasyābhimukhe punaḥ // bhs_24.120 // brahmādyān svasvatālaiśca ghoṣayedvādakaḥ punaḥ / balimevaṃ ca nirvāpya pradakṣiṇava śena tu, // bhs_24.121 // japanvai śākunaṃ sūktaṃ praviśedālayaṃ punaḥ / baliśiṣṭaṃ bhūtapīṭhe "sarvabhūtebhya' ityapi // bhs_24.122 // baliṃ tattoyaśeṣaṃ ca prakṣipeccakrasannidhau / dhāmapradakṣiṇaṃ kṛtvā dhvajādyairanapāyibhiḥ // bhs_24.123 // śāntaṃ cakraṃ ca cat sthāne sthāpayenmatimān punaḥ / dhvajasthānaṃ praviśyaiva dhvajamādāya mantravit // bhs_24.124 // "svasti dā'iti mantreṇa badhnīyādrajjunā saha / mantreṇa matimān paścātprāṅmukho vā pyudaṅmukhaḥ // bhs_24.125 // daṇḍāgre yojayetpaścācchaṅkhakāhalasaṃyutam / samābaddhya punassnigdhaṃ "bhūri'sīti japaṃ stataḥ // bhs_24.126 // abhimantṣa dhvajaṃ paścādāsanādyaissamarcayet / puṇyāhaṃ vācayetpaścānmudgānnaṃ tu dhvajasya ca // bhs_24.127 // nivedya mukhavāsaṃ ca praṇāmamapi kārayet / tatkāle maudgikaṃ cānnaṃ garuḍasya niveditam // bhs_24.128 // striyassatbutrakāmā stadaśnīyurbhaktisaṃyutāḥ / āyaṣmantaṃ balārogyavantaṃ dāntaṃ sulakṣaṇam // bhs_24.129 // buddhimantaṃ yaśovantaṃ prasūyeyussutaṃ dhruvam / (tatantu toṣayedvīśaṃ stotrairdhyānayuto guruḥ // bhs_24.130 // "namo namaste pakṣīndra svā'dhyāyavapuṣe namaḥ / vāhanāya mahāviṣṇostārkṣyāyāmita tejase // bhs_24.131 // garuḍāya namastubhyaṃ sarvasarpendramṛtyave / vainateya mahābāho mahābala vayo 'dhipa // bhs_24.132 // vihagendra namaste 'stu samutpāṭītakalpaka / āhṛtāmṛtakuṃbhāya jananīdāsyamocine // bhs_24.133 // surāsurendrajayine nāgendrābaraṇāya te / yadādhāramidaṃ sarvaṃ tadādhārāya te namaḥ // bhs_24.134 // pakṣau yasya bṛhatsāma rathantaramapi dvayam / akṣiṇī cāpi gāyatrī trivṛtsāma śirassvayam // bhs_24.135 // stoma ātmā namastasmai vāmadevyāṅgasampade / namaḥprāṇādivāyūnāmīśāya garuḍātmane // bhs_24.136 // pakṣīndra pakṣavikṣepataraṅgānilasaṃpadā / nirastāsurasannāha samare śatrusūdana // bhs_24.137 // pratiṣṭhitaḥ paṭe tubhyaṃ namaḥpraṇavamūrtaye / karmaṇāṃ siddhimāhūtaḥ kuruṣva vihageśvara // bhs_24.138 // doṣānapanayāsmākaṃ guṇānāvaha sarvaśaḥ / vighnāni jahi sarvāṇi ātmasātkuru māmapi.' // bhs_24.139 // stutvaivaṃ gāruḍaṃ mantraṃ japedekāgramānasaḥ) / dhvajasyārohaṇe yāvattāvasmūrtyā viśeṣataḥ // bhs_24.140 // trikālaṃ vā dvikālaṃ vā eka kālamadhāpi vā / havissamyaṅnivedyaiva saptaviṃśati vigrahaiḥ // bhs_24.141 // pūjayitvā dhvajaṃ paścādrātrau bhūtabaliṃ kṣipet / "jiyamatyucchrayaṃ dhanyaṃ dhvajaṃceti dhvajaṃ tathā // bhs_24.142 // dhvajamūle tathendrādīn daṇḍe brahmāṇamityapi / sūryendvagnīṃstu phalakatraye yaṣṭyāṃ sudarśanam // bhs_24.143 // valaye vānukiṃ rajjvāṃ trimūrtīrarcayettataḥ / ghaṇṭāyāṃ caiva brahmāṇaṃ darbhadāmni sarasvatīm // bhs_24.144 // itikrameṇa cāvāhya tanmantrairarcanaṃ caret / dhvajārohaṇamārabhya cotsavādidinādadhaḥ // bhs_24.145 // sāyaṃ prātaśca vūjānte dhvajārohaṇavadbalim / śiṣyeṇa guruṇā cātha cakrasyābhimukhe tathā // bhs_24.146 // nityaṃ rātrau viśeṣeṇa tathā bhūtabaliṃ kṣipet / vīśāmitau vinā dhīmān tīrthāntaṃ sarvarātriṣu // bhs_24.147 // cakrameva nayedvidvān balirakṣaṇahetave / dhvajasyāropaṇaṃ yāvattāvannityaṃ samāhitaḥ // bhs_24.148 // trikālaṃ vā dvikālaṃ vāpyekakālamathāpi vā / pūrvoktena krameṇaiva samabhyarcya nivedayet // bhs_24.149 // dhvajasyārohaṇaṃ rātrāvapi kurvanti ke ca na / utsavāraṃbhadivasāttatra ye grāmavāsinaḥ // bhs_24.150 // anyakāryasamāsaktāna gaccheyusthsalāntaram / gaccheyuratha vā tīrthe nivarteyurasaṃśayam // bhs_24.151 // bahirvīthyāṃ tu tadgrāme janāssarve tathaiva ca / tāvānna teṣāṃ nirbandhassamīpastheṣu yassmṛtaḥ // bhs_24.152 // ahūtavyā utsavārthe devāssamyak prakīrtitāḥ / devādīnāṃ ca sarveṣāṃ teṣāṃ sthānaṃ pravakṣyate // bhs_24.153 // indrādayo mahādikṣu vidikṣu ca samāśritāḥ / tathaikādaśa rudrāśca dvādaśāhaskarā api // bhs_24.154 // vasavassyurathāṣṭau ca oṅkāraśca vaṣaṭkṛtam / ete devāstrayastriṃśāḥ kathitā brahmaṇā purā // bhs_24.155 // aśvināvapi tatreti kecidāhurmanīṣiṇaḥ / trayastriṃśaddevatānāṃ sthānamaiśānyamucyate // bhs_24.156 // apare cāpi kartavyā nadīpārśve viśeṣataḥ / aṣṭādaśagaṇānāntu bhutapīṭhasya dakṣiṇe // bhs_24.157 // devāśca ṛṣayassarve pitaro daityadānavāḥ / asurāścaiva gandharvā stathaivāpsarapāṅgaṇāḥ // bhs_24.158 // yakṣāśca rākṣasāścaiva nāgābhūtāḥ piśācakāḥ / anāvṛṣṭigaṇāścaiva tathāmṛtamucāṃ gaṇāḥ // bhs_24.159 // mātaraścaiva rohiṇyaḥ sūryā aṣṭādaśa smṛtāḥ / aṣṭādaśagaṇāścaite proktā vai devayonayaḥ // bhs_24.160 // anuktānanyadevāṃśca indrapārśve samarcayet / devānāṃ caiva patnīśca tattatpārśve samarcayet // bhs_24.161 // skando vighnaśca durgā ca jyeṣṭhā caiva sarasvatī / tadālaye baliṃ dadyātprākāre cottare 'pi vā // bhs_24.162 // parivāroktadeśe tu rohiṇyo mātarastathā / ṛṣipatnīśca tāssapta ṛṣibhissaha cār'cayet // bhs_24.163 // siddhān vidyādharāṃś caiva garuḍagandharvakinnarān / kipūruṣāṃś cāraṇān devān mahādikṣu samarcayet // bhs_24.164 // bhūtebhyaścātha yakṣebhyaḥ piśācebhya stathaiva ca / rākṣasebhyaśca nāgebhyassaṃdhau saṃdhau baliṃ dadet // bhs_24.165 // rājaveśmāṅgaṇe madhye indraṃ caiva samarcayet / tasya dakṣiṇapārśve tu jayaśrīkīrtīssamarcayet // bhs_24.166 // utsavārthaṃ viśeṣeṇa saṃbhārānāharettataḥ / rathaṃ ca śibikāṃ caiva yantraḍolādikāṃs tathā // bhs_24.167 // kārayitvā ca śilpoktaṃ dīpānanyān pragṛhya ca / bheryādīnyapi vādyāni śaṅkhakāhalakāni ca // bhs_24.168 // tālavṛntaṃ dhvajānanyān chatracāmarabarhiṇaḥ / nartakān gāyakānanyān yathoktaṃ pūrvamāharet // bhs_24.169 // ālayaṃ samalaṅkṛtya toraṇādyairvibhūṣya ca / paricārān samāhūya svasvakarma nivedayet // bhs_24.170 // maṇṭapādīni sarvāṇi prapādīni ca sarvaśaḥ / āstānārthaṃ ca nṛtyārthaṃ kārayecchilpaśāstravit // bhs_24.171 // "ava dhū'teti mantreṇa grāmavīthīrviśeṣataḥ / viprā vedavidaśśuddhāśśodhayeyurmanoramam // bhs_24.172 // "āśāsu sapta'ityuktvā gavyādyaiḥ sarvataśśubham / samabhyukṣyopalipyaiva taṇḍulānavakīrayet // bhs_24.173 // kadalīpūgakuṃbhādyairalaṅkuryādgṛhāṃgaṇam / vitānādyairviśeṣeṇa phūṣayetsarvataśśubham // bhs_24.174 // tadgrāmavāsinaḥ sarve 'laṅkṛtā nānyatatparāḥ / naimittikādikaṃ hitvā dhyāyeyurmanasā harim // bhs_24.175 // tadgrāmasīmanyantasthsā nityakarmakriyāṃ vinā / naimittikāni kāmyāni tīrthāntaṃ nācaredbudhāḥ // bhs_24.176 // pravṛtte cotsave viṣṇossaumyamārgeṇa vāstuṣu / anyadevotsavaṃ tatra nācarediti śāsanam // bhs_24.177 // asmin devotsave yāge tadvāstuṣu viśeṣataḥ / saṃkalpya cottarāṃ vediṃ pravṛtte 'nyāni nācaret // bhs_24.178 // yadi cetsarvanāśassyātkartābhartā vinaśyati / tasmātparihareddhīmān tīrthāntaṃ teṣu vāntuṣu // bhs_24.179 // utsavādidinātpūrvaṃ saptame pañcame 'tha vā / saṃsnāpya devadeveśamaṅkurār'paṇamācaret // bhs_24.180 // iti śrīvaikhānase bhagavacchāste bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre caturviṃśo 'dhyāyaḥ. atha pañcaviṃśo 'dhyāyaḥ. utsavavidhiḥ athotsavavidhiṃ vakṣye devadevasya śārṅgiṇaḥ / āraṃbhadivasātpūrvaṃ yajamāno mudnvitaḥ // bhs_25.1 // pūrvoktaguṇasaṃpannaṃ varayitvā guruṃ tathā / dviguṇārādhanāyaikamekaṃ kuṃbhārcanāya ca // bhs_25.2 // homārthaṃ balidānārthaṃ tathā sthānārcanāya ca / vṛṇetpadārthinaḥ pañca tāvataḥ paricārakān // bhs_25.3 // ācāryamupasaṃgamya saṃpūjya ca vidhānataḥ / "karmedaṃ me kuru'ṣveti yācayedvinayānvitaḥ // bhs_25.4 // ācāryaḥ saha śiṣyaistu kṛtvā keśādivāpanam / snātvā snānavidhānena dhṛtvā dhautaṃ yathāvidhi // bhs_25.5 // ūrdhvapuṇḍradharassamyak saṃdhyādīn samupāsya ca / brahmayajñaṃ ca kṛtvaiva tathā devarṣi tarpaṇam // bhs_25.6 // japeddvādaśasūktāni nārāyaṇamathāruṇam / ālaye saṃpraviśyaiva deveśaṃ saṃpraṇamya ca // bhs_25.7 // devaṃ viśeṣato 'bhyarcya kāryaṃ tasmai nivedayet / yajamāno 'pi dharmātmā nityakarma samāpyaca // bhs_25.8 // devālayaṃ praviścaiva puṇyāhaṃ kārayettataḥ / śrīvaikhānasa sūtrokta madhuparmavidhānataḥ // bhs_25.9 // ācāryamṛtvijaścaiva saṃpūjya vidhinā tataḥ / alaṅkuryācca ganthādyairdhūpadīpādibhistathā // bhs_25.10 // navavastrottarīyādyaistathā pañcāṅgabhūṣaṇaiḥ / pañcāṅgabhūṣaṇaṃ vakṣye yathā kuryādatandritaḥ // bhs_25.11 // daśaniṣkapramāṇena kuṇḍalābharaṇaṃ pṛthak / ṣaṇṇiṣkamānaṃ kaṭakamaṅgadaṃ cāṃgulīyakam // bhs_25.12 // ekaviṃśatiniṣkāḍhyaṃ kaṭīsūtraṃ salakṣaṇam / tadardhāṃśapramāṇeva grīvālaṅkaraṇaṃ pṛthak // bhs_25.13 // aṣṭaniṣka pramāṇeva yajñasūtraṃ ca kārayet / anena vidhinā kuryādgurorardhārdhamṛtvijām // bhs_25.14 // ācāryaḥ prokṣyacātmānaṃ yajamānamathartvijaḥ / prāśnīyātpañcagavyaṃ ca padārthibhyaścasādaram // bhs_25.15 // yajamānāya dadyācca mantrapūrvaṃ viśeṣataḥ / tataḥ padmāgnimādhāya pariṣicya ca pāvakam // bhs_25.16 // yaddevādi catussūktānyājyena juhuyādguruḥ / vaiśvānareṇa sūktena copatiṣṭheddhutāśanam // bhs_25.17 // kṣapayitvā tataḥ pāpaṃ karmārhāste bhavantyataḥ / kūśmāṇḍahoma ityuktassarvapāpapraṇāśanaḥ // bhs_25.18 // tatkāne dīkṣitāssarve vidhimantrapurassaram / baddhvā pratisaraṃ haste paścātkuryuḥkriyāmapi // bhs_25.19 // tataḥprabhṛti sarve te śuddha dantanakhāstathā / haviṣyabhojino dāntā strikālasnāyino 'pi ca // bhs_25.20 // jitendriyā bhaveyuste tathā 'dhaśsāyino 'pi ca / strīśūdrābhyāmasaṃbhāṣya nārāyaṇaparāyaṇāḥ // bhs_25.21 // yāvatkālaṃ bhaveddīkṣā tāvacchuddhā ime smṛtāḥ / sūtake mṛtake vāpi teṣāṃ nāśauca iṣyate // bhs_25.22 // athavakṣyeṃkurārthantu mṛttikāgrahaṇe vidhim / śānta cakre samabhyarcya havīṃṣyapi nivedya ca // bhs_25.23 // viṣvaksenaṃ samādāya yānamāropya nāthavat / ācāryaḥ puratogacche "dviṣṇurmā'miti coccaran // bhs_25.24 // cakrasya paścādgaccheyurācāryeṇa samanvitāḥ / ādarśahemakalaśapūrṇakuṃbhāṃkurādibhiḥ // bhs_25.25 // dhvajatrayādikān sarvān puraskṛtya padārthinaḥ / prācyāṃ sarvasamṛddhissyādāgneyyāṃ dhānyanāśanam // bhs_25.26 // yāmye janavināśassyānnairṛtyāṃ dhananāśanam / anāvṛṣṭiśca vāruṇyāṃ rājakopaśca pāvane // bhs_25.27 // saumye putrasamṛddhissyā daiśānyāṃ sukhadaṃ bhavet / etānāṃ tu diśāṃ madhye praśastāṃ śuddhamṛttikām // bhs_25.28 // ācāryassādhanairyukto diśaṃ gatvā saśiṣyakaḥ / grāmadevālayādārādārāme 'tra manorame // bhs_25.29 // nadītaṭākatīre vā sīmāmanatilaṅghya ca / prārdhya bhūdevatāmantrai śśuddhe deśe mṛdaṃ haret // bhs_25.30 // vīśāmitau ca cakraṃ ca sthāpayetprāṅmukhān budhaḥ / prāṅmukhaścopalipyaiva vṛttākāraṃ samullikhet // bhs_25.31 // tatra sthānaṃ ca saṃprokṣya "dadhi krāvṇṇa'uccaran / bhūrūpaṃ tu likhitvaiva "bhūmirbhū'mneti ca bruvan // bhs_25.32 // ūrdhvavaktrāṃ ca śayitāmaiśānyāṃ nyastamaulikām / devīṃ mahīṃ tāmabhyarcya prokṣaṇaiḥ prokṣaṇaṃ caret // bhs_25.33 // ekādaśopacāraiśca mūrtimantraissamarcayet / puṇyāhaṃ vācayitvātu medinyādi samuccaran // bhs_25.34 // khanitre śeṣamabhyarcya vastrādyaissamalaṅkṛte / lalāṭe sarvadoṣaghnaṃ bāhvorbahusukhapradam // bhs_25.35 // stanadvaye vayovṛddhirjaṭhare sarvasaṃpadaḥ / adhobhāge mṛdaṃ tasyā nāhareta kadācana // bhs_25.36 // evaṃ saṃkalpya manasā medinyādi tadā bruvan / "tvāṃ khanā'mīti mantreṇa vārāhaṃ manasā smaran // bhs_25.37 // ubhābhyāñcaiva hastābhyāṃ khanitreṇa khanedbudhaḥ / mahīṃ devīmanujñāpya khanitvā tālamātrakam // bhs_25.38 // apohyaiva ca tatsarvaṃ tadadhasthsāṃ mṛdaṃ haret / vaiṣṇavaṃ mantramuccārya tatrakāryaṃ samācaret // bhs_25.39 // pātramadhye susannyasya pūrvavacchirasinyaset / paścāddevīṃ samudvāsya cāpaṭaṃ tatra pūrayet // bhs_25.40 // śirasā dhārayitvātu purastāccakraśāntayoḥ / grāmaṃ pradakṣiṇaṃ kṛtvā devālayamupāvrajet // bhs_25.41 // pūrvasminnuttare pārśve vāṃkurānarpayettadhā / cakrādīnabhiṣicyaiva havissamyaṅnivedya ca // bhs_25.42 // svesvesthāne tu saṃsthāpya paścādyāgaṃ samārabhet / alayābhimukhe vāpi dakṣiṇe vā manorame // bhs_25.43 // yamapāvakayormadhye pāvakāṃśe 'tha vā caret / aiśānyāṃ vātha vā kecitsomeśānāntare tathā // bhs_25.44 // kalpayedyāgaśālāṃ ca pratiṣṭhoktavidhānataḥ / vediṃ tanmadhyame paṅktau vedimānena kārayet // bhs_25.45 // pratiṣṭhādyardhamānaṃ vā ratnimātrodayaṃ kramāt / pañcāgnīn kalpayeddhīmānutsave cottame tathā // bhs_25.46 // tretāgnīn kalpayedvidvānmadhyame cotsavekramāt / adhamaṃ yadi cetsabhyaṃ kalpayetpūrvavatsudhīḥ // bhs_25.47 // tretāgnikalpanaṃ yatra pradhānaṃ gārhapatyakam / ubhayoranyayossabhyaṃ pradhānaṃ kalpayettathā // bhs_25.48 // bhūmiyajñeva sarvatra śodhayecca yathāvidhi / devaṃ devyau samādāya snānaśvabhre gurūttamaḥ // bhs_25.49 // "paraṃ raṃ'heti mantreṇa sthāpayecca viśeṣataḥ / nityasnānoktamārgeṇa snāpayitvā hariṃ param // bhs_25.50 // āsthāne viṣṭaraṃ nyasya tadūrdhve vastramāstaret / devaṃ devyau samādāya śvetavastrairvibhūṣya ca // bhs_25.51 // kuṇḍalāṃgadahārādibhūṣaṇairapi bhūṣayet / śvetamālyairalaṅkṛtya śvetagandhānulepanaiḥ // bhs_25.52 // pavitraṃ cottarīyañca gatvā devaṃ praṇamya ca / rājavaccopacārādīnācareddeśikottamaḥ, // bhs_25.53 // navakubhāropaṇam pūrvoktavidhinā dhīmān nava kuṃbhān pragṛhyaca / "indraṃ naro na'ityuktvātantunā veṣṭayettathā // bhs_25.54 // vedyāmuparipūrvoktadhānyānyāstīrya mantravit / catussūtrairnavapadaṃ kṛtvā kuṃbhāṃśca vinyaset // bhs_25.55 // kuṃbhānadbhiḥ ppapūryaiva kuśakūrcākṣatādikān / maṅgalānyāyudhaṃ ratnaṃ pratikuṃbhaṃ pṛthak pṛthak // bhs_25.56 // gāyatṣā caiva nikṣivya madhyakuṃbhe viśeṣataḥ / dvyaṅgulena pramāṇena srugādīnyapi pūrvavat // bhs_25.57 // hānakenaiva kṛtvā tu viṣṇusūktena nikṣipet / āveṣṭya vastrayugmena sarvānapi pṛthak pṛthak // bhs_25.58 // vedyā madhastātpūrvetu vīśaṃ vai paścimāmukham / sannyasya dakṣiṇe paścāccakraṃ caivottarāmukham // bhs_25.59 // paṅktīśaṃ prāṅmukhaṃ paścātpaścime cottare 'tha vā / dakṣiṇābhimukhaṃ śāntaṃ sthaṇḍilopari sannyaset // bhs_25.60 // abhāve garuḍādīnāṃ sthāne tatra ca tatra ca / kuṃbhāntsannyasya tanmadhye dhyātvaivāvāhayetkramāt // bhs_25.61 // yāvattīrthāvasānaṃ syāttāvatkuṃbhetu pārṣadān / sāyaṃ prātarviśeṣeṇa pūjayedvidhivatsudhīḥ // bhs_25.62 // paścātsabhyāgnikuṇḍe tu vidhināghāra mācaret / uttarābhimukha stiṣṭhan kururvedyāstu dakṣiṇe // bhs_25.63 // prāṇāyāmaṃ tataḥkṛtvā pūrvavaddhyānamācaret / pradhānakuṃbhamadhye tu viṣṇuṃ devyau ca sānvayau // bhs_25.64 // dhruvādāvāhayenmantrī prāgādiṣu yathākramam / puruṣaṃ kapilaṃ satyaṃ yajñamacyutameva ca // bhs_25.65 // nārāyaṇaṃ cāniruddhaṃ tataḥ puṇyaṃ samarcayet / taṃ rukmavarṇaṃ raktāsyaṃ raktanetraṃ sukhodvaham // bhs_25.66 // kirīṭahārakeyūralaṃbayajñopavītinam / kaustubhodbhāsitoraskaṃ śrīvatsāṃkaṃ caturbhujam // bhs_25.67 // dakṣiṇenaikahastena bhaktānāmabhayapradam / vāmenāpyanyahastena svakaṭyāmavalaṃbitam // bhs_25.68 // parābhyāṃ tu karābhyāṃ tu śaṅkhacakradharaṃ param / śukapiñchāṃbaradharaṃ viṣṇuṃ praṇavarūpiṇam // bhs_25.69 // taptahāṭakasaṃkāśāṃ padmapatrāyatekṣaṇām / tisṛbhiḥpuṣpacūḍūbhirlalāṭopari śobhitām // bhs_25.70 // sapadmavāmahastāntāṃ kakṣyābaddhaghanastanīm / prasāritetarakarāṃ prasannendunibhānanām // bhs_25.71 // śrīvatsāṃkitabījāntāṃ phālgunecottarodbhavām / viṣṇordakṣiṇapārśvasthāṃ haṃsaniryākhyavāhinīm // bhs_25.72 // vāmabhāge mahīṃ śyāmāṃ sarvābharaṇabhūṣitām / vaiśākhe revatījātāṃ dadhatīṃ dakṣiṇe 'ṃbujam // bhs_25.73 // prasāritetarakarāṃ prasannendunibhānanām / mahācātakamārūḍhāṃ lakṣnīpūrvākṣarānvitām // bhs_25.74 // puruṣaḥ prāṅmukho 'cchābhaḥ pītavāsāścaturbhujaḥ / śaṅkhacakradharaśśrīmān sarvābharaṇabhūṣitaḥ // bhs_25.75 // varado 'bhayadaḥ prācyāṃ śrībhūmisahito hariḥ / kapilaḥ prāṅmukho 'cchābho raktavastro 'ṣṭabāhuyuk // bhs_25.76 // dakṣiṇenaikahasteva bhaktānāmabhayapradaḥ / anyaiścakrāsihalabhṛtsarvābharaṇabhūṣitaḥ // bhs_25.77 // vāmenāpyanyahastena svakaṭyāmavalaṃbya ca / anyaiśsaṃkhadhanurdaṇḍadharassuṃdara vigrahaḥ // bhs_25.78 // āgneyyāṃ diśi gāyatṣā sāvitṣā ca yuto hariḥ / satyoyāmyamukhaśśrīmānañjanābhaścaturbhujaḥ // bhs_25.79 // śaṅkhacakradharasyaumyassarvābharaṇabhūṣitaḥ / varado 'bhayadassādhūraktavāsā mahāhanuḥ // bhs_25.80 // devībhyāṃ dhṛtipauṣṇībhyāṃ yuto yāmyadiśi prabhuḥ / yajñaḥ paścimadigvaktrastaptacāmīkaraprabhaḥ // bhs_25.81 // saptahastaścatuśśruṅgo raktavāsā dviśīrṣakaḥ / śaṅkhacakrājyapātrasruksruvānupabhṛtaṃ juhūm // bhs_25.82 // bibhrattripādo nairṛtyāṃ devassvāhāsvadhāyutaḥ / acyutaḥ paścimāśāsyaḥ kanakābhaścaturbhujaḥ // bhs_25.83 // śaṅkhacakradharaśśrīmān sarvābharaṇabhūṣitaḥ / varado 'bhayadassākṣī sarvakarmaphalapradaḥ // bhs_25.84 // yuktaḥpavitrīkṣoṇībhyāṃ pratīcyāṃ śyāmalāṃbaraḥ / nārāyaṇaḥ paścimāsyassphaṭikābhaścaturbhujaḥ // bhs_25.85 // śaṅkhacakradharaśśrīmān sarvābharaṇabhūṣitaḥ / varado 'bhayadaśśyāmāṃbaraśśrīvatsacihnitaḥ // bhs_25.86 // saṃyutaḥ kamalelābhyāṃ vāyavyāṃ jagatāṃ patiḥ / aniruddha udīcyāsyaḥ pravālābhaścaturbhujaḥ // bhs_25.87 // anantotsaṃga āsīnaḥ puṣpāṃbaradharo hariḥ / śaṅkhacakradharaśśrīmān sarvābharaṇabhūṣitaḥ // bhs_25.88 // dadhatsvadakṣiṇe vāme pramodādāyinīṃ mahīm / varado 'bhayado deva udīcyāṃ sarvasiddhidaḥ // bhs_25.89 // puṇyaḥprāgānanaśśrīmāṃ staruṇādityasannibhaḥ / śrīvatsavakṣā nityaśrīssarvābharaṇabhūṣitaḥ // bhs_25.90 // caturbhujaśśaṅkhacakravaradābhayacihnitaḥ / śvetavastrottarīyopavītādyaissamalaṅkṛtaḥ // bhs_25.91 // indirādharaṇīnāthar iśānyāṃ puṇyapūruṣaḥ / etān devān samāvāhya samabhyarcyāṣṭavigrahaiḥ // bhs_25.92 // vīśānasāyipaṅktīśaśāntān dikṣvarcayetkramāt / sāyaṃ prātarvinā kuṃbhairdevaṃ vīśāmitaissaha // bhs_25.93 // vedyāmeva pratiṣṭhāpya pūjayediti ke ca na / hotrapraśaṃsanam hotā paścātpradhānāgnau hautraśaṃsanamācaret // bhs_25.94 // pratiṣṭhoktakrameṇaiva tadālayagatān surān / avāhya tatkrameṇaiva nirupyājyāhutīryajet // bhs_25.95 // pariṣicya pāvakaṃ paścādvaiṣṇavaṃ juhuyātkramāt / vedyāntu paścime vātha vāyavyāṃ vā viśeṣataḥ // bhs_25.96 // sthiṇḍilaṃ kalpayitvātra cāstaredaṇḍajādikān / yajamānasamāyukto gururdevaṃ praṇamya ca // bhs_25.97 // kusumāñjali mutsṛjya "pratadviṣṇuṃ'riti bruvan / devībhyāṃ saha deveśamādāya sthaṇḍilopari // bhs_25.98 // prāṅmukhaṃ caiva saṃsthāpya pūjayedaṣṭavigrahaiḥ / utsavapratimābhāve snāpane vā viśeṣataḥ // bhs_25.99 // snapanasyāvyabhāve tu kautuke cācarettu vā / kautuke yadi ceddevyau naivādāya tathā caret // bhs_25.100 // nādarennityavaikalyaṃ visargāvāhane tathā / ācaredutsavaṃ vidvānnityārcāntu yathākramam // bhs_25.101 // kuryāccennityavaikalyaṃ sarvanāśo bhaveddhruvam / snāpayedyadi cedvidvān madhyame cotsavasya tu // bhs_25.102 // snapane yadi saṃprāpte kautuke snapanaṃ caret / snāpanapratimābhāve snapanaṃ yadi cotsave // bhs_25.103 // saṃprāste snapane cātra kautuke cotsavaṃ vinā / acaredeva sāṃkaryaṃ nācaredubhayorapi // bhs_25.104 // utsave vartamāne tu kautuke snapanaṃ yadi / saṃbhaveduktakāle tu karmaṇī dve samācaret // bhs_25.105 // purāpravṛttakārye tu doṣo nānena saṃbhavet / kātuke cedyathai kāgnau bahukarmavadācaret // bhs_25.106 // gṛhe tretāgni vannityaṃ praṇīyāropaṇaṃ vinā / snāpanotsavabhede tu kautukena dinaṃ dinam // bhs_25.107 // arohaṇaṃ yadi bhaveddruve tatkarma pūrvataḥ / āvāhya karmamāmante tathā sāye visarjayet // bhs_25.108 // pātra rāvāhanaṃ nityamarcanādau viśeṣataḥ / visargaṃ sāyamarcānte kautuke tu yathā tathā // bhs_25.109 // tathaivautsavadīkṣānte samāvāhya dhruvātsudhīḥ / visargaṃ nācarenmadhye dīkṣāntetu samācaret // bhs_25.110 // arcanānte viśeṣeṇa puṇyāhamapi vācayet / hemapātre tu sauvarṇaṃ kautukaṃ taṇḍulopari // bhs_25.111 // sannyasya pūrvavaddhīmān bandhayeddakṣiṇekare / kuṃbhān devyauca cakrādīn samābaddhya samarcayet // bhs_25.112 // pariṣicya pāvakaṃ paścādvaiṣmavaṃ viṣmusūktakam / juhuyātpauruṣaṃ sūktaṃ śrībhūsūkta samanvitam // bhs_25.113 // dinasaṃdhyādhidaivatyaṃ tithivārarkṣadaivatam / tathā māsādhidai vatyamabdadai vatyameva ca // bhs_25.114 // tadālayagatānāṃ ca juhuyānmūrtibhiḥ kramāt / vyāhṛtyantaṃ pradhāne syāttata āhavanīyake // bhs_25.115 // nṛsūktaṃ dakṣiṇāgnau ca vaiṣṇavaṃ tathā // bhs_25.116 // avasathye mahīsūktamekākṣaramato yajet / juhuyātpaiṇḍarīkāgnā "vato devādi' vaiṣṇavam // bhs_25.117 // viṣṇusūktaṃ puruṣasūktaṃ "yaddevādi'samanvitam / pāramātmika mantrāṃśca brāhmamaindraṃ ca vāruṇam // bhs_25.118 // juhuyādviṣṇugāyatṣā śvetābjaṃ ca ghṛtāplutam / aṣṭottaraśataṃ caiva sarvadoṣopaśāntaye // bhs_25.119 // ekāgnimatha vādhāya juhuyādadhamādhamam / sabhya homaṃ ca pūrvoktaṃ vaiṣṇavādi vidhānataḥ // bhs_25.120 // athotsavādhidaivatyaṃ viśeṣeṇa pravakṣyate / brāhmamārṣaṃ tathā raudramaindraṃ saumyaṃ ca vaiṣmavam // bhs_25.121 // sarvadaivatyayāmye ca vāruṇaṃ ca navāhnike / āgneyaṃ prājāpatyaṃ ca kauberaṃ vaighnameva ca // bhs_25.122 // śrīdaivatyaṃ ca kaumāramādityaṃ raudrameva ca / daurgamaindraṃ tathā yāmyaṃ vaiṣṇavaṃ skāngameva car // bhs_25.123 // iśānyaṃ saumyamityetattithidaivatyamucyate / tattaddvāre tu juhuyānmatrairdvārādhipocitaiḥ // bhs_25.124 // tathā nakṣatradaivatyaṃ juhuyādvidhinā budhaḥ / trisaṃdhiṣu hunedaindraṃ sauraṃ bārhaspataṃ kramāt // bhs_25.125 // māsarkṣādhipadaivatyaṃ māsadaivatyamucyate / yāmyaṃ ca vaiṣṇavaṃ saumyaṃ brāhmaṃ bārhaspataṃ tathā // bhs_25.126 // saumyamaindraṃ vāruṇaṃ ca śeṣāgnyādityabhautikam / mārutaṃ bhṛgudaivatyaṃ vāruṇaṃ vaighnameva ca // bhs_25.127 // raudraṃ kauberakaṃ tvāṣṭraṃ maitraṃ kaumārameva ca / sāvitrīṃ śrīdaivatyaṃ caiva gaurīdaivatyameva ca // bhs_25.128 // ādityaṃ paitṛkaṃ caivāditi daivatyameva ca / yogadaivatyametatkyājjuhuyādvidhinā budhaḥ // bhs_25.129 // aindraṃ ca prājāpatyaṃ ca maitramāryamaṇaṃ tathā / bhūta śrīyāmyadaivatyaṃ bhārgavaṃ vṛṣadaivatam // bhs_25.130 // kauberaṃ vāyudaivatyaṃ juhuyātkaraṇeṣu vai / devebhyaḥ pitṛbhyaśceti pakṣayośśuklakṛṣṇayoḥ // bhs_25.131 // sauraṃ cāndraṃ ca juhuyātkramādayanayordvayoḥ / "madhuśca mādhava'śceti juhuyādṛtuṣu kramāt // bhs_25.132 // viṣṇuḥ prajāpatiśśūlī vighneśassapta carṣayaḥ / aṣṭau lokādhipāḥ pañca bhūtā viśvaṃbharādayaḥ // bhs_25.133 // vasavo 'ṣṭau ca rohiṇyassapta śrīścaṇḍikā guhaḥ / sūryassomaścirañjīvī kāśīvīśapurardarāḥ // bhs_25.134 // cakraśśānto gururbhaumabudhaśukraśanaiścarāḥ / haviḥpālo hyanastaśca gaṅgā jyeṣṭhā ca mātaraḥ // bhs_25.135 // prabhavādi kramādete vijñeyā vatsarādhipāḥ / tathotsavādhidaivatyaṃ tithivārarkṣadaivatam // bhs_25.136 // caturdaivatyamātrantu juhuyāditi ke ca na / palāśabilvaśāmīlanya grothoduṃbarāstathā // bhs_25.137 // aśvaddhakhadirapla kṣabrahmavṛkṣāḥ kramādime / samidhāṃ grāhya vṛkṣāntu parṇamaśvadthameva vā // bhs_25.138 // padmaṃ ca bilvapatraṃ ca karavīraṃ kumudaṃ tathā / nandyāvartaṃ ca tulasī tathaiva sthalapaṅkajam // bhs_25.139 // viṣṇukrāntāravinde tu puṣpāṇyetānyanukramāt / alābhe tulasīṃ vātha karavīraṃ ca paṅkajam // bhs_25.140 // mudgaṃ niṣpāvakaṃ caiva kuluddhaṃ māṣayeva ca / tilānapūpān lājāṃśca yavān saktūn yathākramam // bhs_25.141 // balidravyāṇi coktāni sarvābhāve tu maudgikam / evameva vidhānena dvikālaṃ homamācaret // bhs_25.142 // prātassaṃdhyāvasānetu sāyamarcāvasānake / homaṃ kṛtvā baliṃ dadyāddvikālaṃ cotsavaṃ caret // bhs_25.143 // utsavabhramaṇaṃ vakṣye devadevasya śārṅgiṇaḥ / balinirvāpaṇānte tu sāyaṃ prātarviśeṣataḥ // bhs_25.144 // devadevamalaṅkṛtya vastrādyairbhūṣaṇaiśśubhaiḥ / sugandhipuṣpamālābhirgandhairapi manoharaiḥ // bhs_25.145 // rathe vā śibikāyāṃ vā vīśaskandhe 'pi vā tathā / gajāśvāṃdolikādau vā vāhane samalaṅkṛte // bhs_25.146 // "ahameveda'mantreṇa devamāropya niścalam / aṣṭopacārairabhyarcya lājāpūpādikāṃs tathā // bhs_25.147 // saṃkkṛtān guḍasaṃmiśrān nivedya mukhavāsakam / datvā vādyaissamāyuktaṃ sarvālaṅkārasaṃyutam // bhs_25.148 // dāsībhirvādakaiśyaiva nṛttageyasamanvitaiḥ / brāhmaṇairvedavidbhiśca samāyuktaṃ śanaiśsanaiḥ // bhs_25.149 // dhvajaiścatrairātapatraistoraṇaiśca tathaiva ca / saṃbhṛtaiḥ saṃyutaṃ cānyaissarvaiśśṛṅgāralakṣmabhiḥ // bhs_25.150 // vālavyajanahastābhirdāsībhiḥ pārśvayordvayoḥ / vījyamānaṃ viśeṣeṇa tathā bhaktavarairapi // bhs_25.151 // vāhaye yurdvijā devaṃ brāhmaṇā vedapāragāḥ / dīpairudagrairbahubhiḥ pariṣiktairghṛtādinā // bhs_25.152 // parassahasraissarvatra dīpayecca śatāvaraiḥ / vipraistrayīmadhīyānair japastutiparāyaṇaiḥ // bhs_25.153 // nṛtyatā gāyatā māpi gāṇikyena susevitam / vīṇādivādibhiścaiva vandibhiśca tathā paraiḥ // bhs_25.154 // ṣaḍjādigītanipuṇair vādyavādakakovidaiḥ / gadyaṃ padyaṃ tathā miśraṃ pathadbhistsotramujjvalam // bhs_25.155 // vai taṇḍikais tathā jalpairnipuṇairvādaśikṣitaiḥ / tathā tattvakathāniṣṭhaiḥ padārdhajñaiśca tārkikaiḥ // bhs_25.156 // mīmāṃsakairyājñikaiśca chāndasaissāṃkhyakovidaiḥ / yogajñaiśca purāṇajñaiśśābdikais tattvavedibhiḥ // bhs_25.157 // mauhūrtikaiśca gaṇaśaḥparasparajīgīṣubhiḥ / tattacchāstrokamārgeṇa prameyaṃ ca bahusthitam // bhs_25.158 // uccairbruvāṇairvidvadbhiḥ pañcakālaparāyaṇaiḥ / vāsudevasya māhātmyaṃ kathayadbhiścasāttvikaiḥ // bhs_25.159 // śāstreṣu naipuṇaṃ sarvaṃ pradarśayitumudyataiḥ / devasya purataḥpṛṣṭhe pārśvataścasthitairjanaiḥ // bhs_25.160 // senayā sarvato dikṣu caturaṅgabalāḍhyayā / devasya pārśvayoḥ pūrde lākṣārañjitamaskaraiḥ // bhs_25.161 // yatrairdārumayaiścitraiḥ pakṣyākārairitastataḥ / devatākṛtiyantraiśca tathā yantrairgajādibhiḥ // bhs_25.162 // niṣādibhissamārūḍhais strībhiśca bharatoditaiḥ / mārgairbahuvidhairnṛttaṃ darśayantībhiradbhutam // bhs_25.163 // lekhāyantraistsriyārūḍhairyantrairanyaistathā vithaiḥ / gatāgatāni kurvāṇair anuyātaṃ samākulaiḥ // bhs_25.164 // śanairnayejjagannāthaṃ yathāśakti samanvitaiḥ / ārabhyāvaraṇādādyādeṣā parivṛtirbhavet // bhs_25.165 // devena sārthamācāryo yānamāruhya tatra tu / rakṣārthaṃ devadevasya dhyāyannupaviśeddharim // bhs_25.166 // arcakaśca tathāsīnassamyagarcanamācaret / ārohaṇe gajendrasya devadevaṃ viśeṣataḥ // bhs_25.167 // vastrābharaṇapuṣbādyairalaṅkṛtya yathārhakam / deveśaṃ pūrvamāropya hastenādāyacāṃkuśam // bhs_25.168 // niṣīdedgajapṛṣṭhe tu deśikassvayamatvaraḥ / arcakaśchatramādāya tathā devasya dhārayet // bhs_25.169 // toyadhārāṃ puraskṛtya kuryādbhramaṇamācarāt / grāmaṃ pradakṣiṇaṃ kuryādbaliryena padhā kṛtaḥ // bhs_25.170 // tatkāle devamāyāntaṃ bhaktā bhāgavatā janāḥ / spagṛhaprāṃgaṇe caiva pratyudthāya punaḥpunaḥ // bhs_25.171 // praṇamya copahārāṃśca dadyurbahuvidhān bahūn / patraṃ puṣpaṃ phalaṃ pūgaṃ nāgavallīdalānyapi // bhs_25.172 // dakṣiṇāṃ ca viśeṣeṇa yathāśakti yathāruci / nīrājanādi kuryuśca bālavṛddhāturāstadā // bhs_25.173 // tapobhirbahubhirgamye svayameva parātpare / bhaktānukaṃpayā deve spagṛhadvāramāgate // bhs_25.174 // ko na nandati mūḍhātmā tasya kā niṣkṛtirbhavet / tatkāle cārpitaṃ dravyaṃ yadapakvaṃ pragṛhya ca // bhs_25.175 // āmantraṃ tu nivedyaiva bhagavatpriyamācaret / upahāreṣu tatrārdhaṃ gṛhṇīyādbhāgamarcakaḥ // bhs_25.176 // nāgavallīdalaṃ puṣpaṃ kramukaṃ dakṣiṇādikam / sarvamarcakasarvasvaṃ gṛhṇīyādarcakassvayam // bhs_25.177 // tatkāle bhaktinamrebhyassaṃprāptebhyaśca sannidhim / bhagadatpādukāṃ dadyācchirasi śraddhayā guruḥ // bhs_25.178 // śirasā dhāraṇe martyaisspṛṣṭidoṣo na vidyate / na nayetpādukāṃ viṣṇordūrīkṛtya tu sannidhim // bhs_25.179 // na gṛhadvārasīmāntaṃ nayettāṃ gṛhiṇāṃ guruḥ / iṣṭaṃ rājagṛhe strībhiḥ pādukādhāraṇaṃ yadi // bhs_25.180 // dehalīmanatikramya neyāttāṃ dīpikānvitām / tadā dīpaistathānyaiśca rājārhaiśca paricchadaiḥ // bhs_25.181 // neyā syātpādukā viṣṇoḥ praṇidhissā yato hareḥ / tassannidhimatikramya pūjakastu na jātu cit // bhs_25.182 // ādānāyopahārāṇāṃ prayāyādgṛhiṇāṃ gṛhān / nāpi kāryāntarāsaktaḥ pañcahastānati kramet // bhs_25.183 // eṣa śreṣṭhopacārassyādyatassammānyate hariḥ / evaṃ pradakṣiṇaṃ nītvā nivartetālayaṃ prati // bhs_25.184 // gopurāgretu deveśaṃ kṛtvā devonmukhaṃ kramāt / arghyapādyādinābhyarcya nivedya pṛthukādikam // bhs_25.185 // dhāmapradakṣiṇaṃ nītvā punarāviśya cālayam / avaropya ca deveśaṃ sthāpya cāsthānamaṇḍape // bhs_25.186 // pādyamācamanaṃ datvā mukhavāsaṃ pradāya ca / kautukaṃ tu visṛjyaiva śuddhodaissnāpayetprabhum // bhs_25.187 // vimṛjya plotavastreṇa samalaṅkṛtya pūrvavat / kautukaṃ punarābaddhya haviḥpaścānnivedayet // bhs_25.188 // kuryādrājopacārāṇi sa hi rājā jagatprabhuḥ / vinodaṃ kārayeccaiva nṛttagītādibhirbahu // bhs_25.189 // tataḥ praṇamya deveśaṃ pūrvasthāne niveśayet / prathame 'hani sāyetu kartavyamidamīritam // bhs_25.190 // dvitīyāhaḥprabhṛtyeva sāyaṃ prātaśca nityaśaḥ / nityārcanānte dviguṇamarcayecca nivedayet // bhs_25.191 // kuṃbhadevān samārādhya dhvajadevārcanaṃ caret / homaṃ baliṃ ca datvātu kārayedutsavaṃ tathā // bhs_25.192 // tṛtīye pañcaye 'vāhni prātassyādgaruḍotsavaḥ / ṣaṣṭhe 'hani tu madhyāhne devībhyāṃ sahitaṃ harim // bhs_25.193 // pīṭhamadhye samāropya samabhyarcyāṣṭavigrahaiḥ / jalakuṅkumamādāya kārayedutsavaṃ tathā // bhs_25.194 // navavastrādikaṃ datvā pṛthukāni nivedya ca / datvā tāṃbūlamācāmamarcayedrājavatprabhum // bhs_25.195 // saptame prātararcānte kuryātsaptarṣipūjanam / vṛṇuyādṛtvijassaptatadācāryapurassarān // bhs_25.196 // dhyātvā saptarṣivattāṃstu svarṇaṃ gāmājyameva ca / taṇḍulodakakuṃbhādīn dūrvāgraṃ kramukaṃ tathā // bhs_25.197 // dadyātprabhūtaṃ tebhyantu brāhmaṇebhyaḥ pṛthak pṛthak / tatsāyaṃ ca viśeṣeṇa kṛṣṇagandhānulepanam // bhs_25.198 // sadyaḥ pratisaraṃ baddhvā devāgre sthaṇḍilaṃ caret / kṛṣṇāguru samādāya sarvavādyasamāyutam // bhs_25.199 // grāmaṃ pradakṣiṇaṃ kṛtvā sthaṇḍilopari vinyaset / puṇyāhaṃ vidhivatkṛtvā śriyamāvāhya tatra ca // bhs_25.200 // saṃskṛtya vidhivadgandhān samabhyarcya hariṃ tataḥ / "gandhadvāre'ti mantreṇa sarvāṅgaṃ lepayedguruḥ // bhs_25.201 // devyādīnāṃ tathā kuryāttattanmantrairyathāvidhi / taccheṣagandhaṃ bhaktyaiva bhaktebhyo dāpayedguruḥ // bhs_25.202 // tadgandhadhāraṇānnṝṇāṃ bhadeyussarvasaṃpadaḥ / sāyamarcāvasāne tu rathayātrāṃ samācaret // bhs_25.203 // aṣṭame divase prāpte samāpte prātarutsave / alaṅkṛtya tu deveśaṃ mṛgayotsavamācaret // bhs_25.204 // madhyāhne devadevasya jalakrīḍotsavaṃ caret / prapāṃ kṛtvā vidhānena nadyādīnāṃ taṭe budhaḥ // bhs_25.205 // vitānādyairalaṅkṛtya jalakrīḍārthamaṇṭapam / biṃbādhyardhāyatāmardhavistārāṃ biṃbadaghnikām // bhs_25.206 // jaladroṇīmathācchidrāṃ nyasya lohamayīṃ ghanām / nādeyādbhissamāpūrva "dhārāsvi'ti ca mantrataḥ // bhs_25.207 // elācandanakarbūraiḥ kuṅkumenādhivāsayet / kalhāraketakīpuṣpairuśīrāgurubhistathā // bhs_25.208 // āstīrya navavastrāṇi "vedāha'miti mantrataḥ / "puṇyatīrthaṃ śivaṃ puṇyaṃ devāvāsa'miti bruvan // bhs_25.209 // adhidevaṃ samāvāhya vigrahairaṣṭabhiryajet / maṇḍape paścimārdhe tu viṣṭare sottarachade // bhs_25.210 // devadevaṃ samāsthāpya śakunasūktaṃ samuccaran / navavastrottarīyādyairalaṅkṛtya manoharam // bhs_25.211 // pādyādibhissamabhyarcya sthāpagaissahito guruḥ / "bhūḥ prapadye'ti mantreṇa devadevaṃ praṇamya ca // bhs_25.212 // "paraṃ raṃhe'ti mantreṇa devamādāyacādarāt / "pratadviṣṇustsavata'iti jaladroṇyāṃ niveśya ca // bhs_25.213 // indrādī śca jayādīśca taṇḍulaiḥkj ptamaṇḍale / samāvāhya samabhyarcyejjaladroṇyabhito guruḥ // bhs_25.214 // "apo hi ṣṭhā'di mantrāṃ strīnanuvākāntsamuccaran / "idamāpaśśi'vetyuktvā "āpo vā ida'muccaran // bhs_25.215 // abhimantṣa jaladroṇyāṃ devadevaṃ praṇamya ca / pauruṣaṃ sūktamuccārya viṣṇusūktaṃ ca vaiṣṇavam // bhs_25.216 // "iṣe tvorje'tvādi japan "bhūrānilaya' ityapi / maṅjayitvā jaladroṇyāṃ devaṃ prākchirasaṃ harim // bhs_25.217 // adhivāsyatu yāmārdhaṃ yāmadvayamathāpi vā / "paraṃ raṃ'heti mantreṇa tata uddhṛtyavai punaḥ // bhs_25.218 // alaṅkṛtya ca vastrādyairyathārhaṃ paripūjya ca / yānamāropya deveśaṃ grāmamālayameva vā // bhs_25.219 // pradakṣiṇaṃ kramānnītvā sarvālaṅkālasaṃyutam / grāmavīthyāmupahṛtamupahālamagṛhya ca // bhs_25.220 // punarālayamāviśya saṃsthāpyāsthānamaṇḍape / sugandhitailenābhyajya devaṃ saṃsnāpya pūrvavat // bhs_25.221 // jīvasthāne samāsthāpya samabhyarcya nivedayet / tadrātrāvutsavāntetu devaṃ devīyutaṃ harim // bhs_25.222 // pratiṣṭhoktavidhānena baddhvā pratisaraṃ tataḥ / adhivāsavidhānena śayane śāyayedguruḥ // bhs_25.223 // prabhāte devasutthāpya pādyādyarghyāntamarcayet / tasmin tīrthadine prātarhemādyaṃ prātarutsavam // bhs_25.224 // kṛtvā havirvinā devamabhyarcyāsthānamaṇḍape / pramukhe garuḍaṃ paścāddakṣiṇe cakrameva ca // bhs_25.225 // amitaṃ cottaredhīmān dhānyapīṭhopari nyaset / nityapūjāṃ havirdānaṃ dhruvabere samācaret // bhs_25.226 // pūrvālaṅkṛtavastrādīn visṛjyaiva prayatnataḥ / anyavastrāṇicācchādya yathārhaṃ bhūṣya bhūṣaṇaiḥ // bhs_25.227 // aṣṭopacārairabhyarcya devaṃ cakrādidevatāḥ / vrīhibhisthsaṃḍilaṃ kṛtvā dvihastāyatavistṛtam // bhs_25.228 // ulūkhalaṃ ca musalaṃ sthāpya vastreṇa saṃyutam / tayorīśau krameṇaiva brahyeśāvarcayedbudhaḥ // bhs_25.229 // pātre haridrāṃ saṃgṛhya sinīvālīmathār'cya ca / ulūkhale haridrāṃ ca tanmantreṇa vinikṣipet // bhs_25.230 // gṛhītvā vaiṣṇavairmantrairācāryo musalaṃ tathā / viṣṇusūktaṃ samuccārya kiñcittadavaghātayet // bhs_25.231 // bhaktairvā devadāsībhiścūrṇīkṛtya viśeṣataḥ / ekasminvādvayorvātha triṣu vā kalaśeṣuvai // bhs_25.232 // gandhoṣitaṃ ca vādailamāḍhakaṃ parigṛhyaca / pidhāya ca pidhānaiśca sthaṇḍilopari vinyaset // bhs_25.233 // ācchādya navavastreṇa somaṃ taile samarcayet / sinīvālīṃ ca taccūrṇe cakrādīṃśca prapūjayet // bhs_25.234 // devamabhyarcya puṇyāhaṃ vācayanvaiṣṇavaṃ guruḥ / saṃsrāvya mūrthni tattailaṃ "vedāha'miti mantrataḥ // bhs_25.235 // hāridracūrṇaissaṃsnāpya cakrādīn snāpayettataḥ / tacchiṣṭaṃ dhārayan bhaktassarvapāpaiḥ pramucyate // bhs_25.236 // atha yāne samāropya devaṃ cakrādibhissaha / cūrṇotsavamimaṃ kṛtvā tīrthotsavamathācaret // bhs_25.237 // devakhātaṃ yadi phavettīrthaṃ tatra praśasyate / nadyāditīre saṃsthāpya devībhyāṃ saha vā vinā // bhs_25.238 // cakrādīn pūrvavat sthāpya pramukhe sthaṇḍilaṃ caret / dravyeṇāpūrva kalaśān gāyatrīmantramuccaran // bhs_25.239 // madhye siddhārthakaṃ nyasya prācyāṃ syādakṣatodakam / dakṣiṇe gandhatoyaṃ syātpaścime tu kuśodakam // bhs_25.240 // japyodakaṃ cottare syādvidiśāsu ca madhyataḥ / upasnānāni vinyasya kramāttadadhipān guruḥ // bhs_25.241 // ādityānapsarasaśca kāśyapaṃ ca guruṃ tathā / ṛtūṃśca marutaścaiva munīṃ stakṣakameva ca // bhs_25.242 // mantrānvidyādharāṃścaiva krameṇāvāhyacārcayet / "pūtasta'syeti mantreṇa "imā oṣadhaya'ityapi // bhs_25.243 // "abhi tvā śūra'"catvāri'"pūtastanye'ticakramāt / kalaśaiḥ pañcabhissnāpyatattaddravyāntare kramāt // bhs_25.244 // "vārīścatasra'ityuktvā copasnānaṃ samācaret / śiṣṭābhiḥ kalaśādbhiśca cakrādhīnabhiṣicya ca // bhs_25.245 // praviśya tu jalaṃ tatra varuṇaṃ cārcayetkramāt / hastābhyāṃ cakramādāya devaṃ bhaktaissamanvitaḥ // bhs_25.246 // ācāryaḥ prathamaṃ tīrthe cakraṃ ssṛṣṭyāvagāhayet / nābhidaghnajale tatra jalamadhye tu susthitaḥ // bhs_25.247 // cakraṃ devaṃ hṛdi sthāpya hastābhyāṃ dhārayan dṛḍham / "ye te śataṃ' samuccārya prāṅmukho vāpyudaṅmukhaḥ // bhs_25.248 // nimajjayettadā cakraṃ sarvavādyayutaṃ guruḥ / janāssarve ca tattīrthe snātvā vigatakalmaṣāḥ // bhs_25.249 // bhaveyuraśvamedhasya phalaṃ ca samavāpnuyuḥ / tatastīre pratiṣṭhāpya viṣṭare cakramuttame // bhs_25.250 // kuryādavabhṛthasnānaṃ śuddhasnānoktamārgataḥ / tato visṛjya vastrādīn devaṃ cānyairvibhūṣya ca // bhs_25.251 // tatraiva nasasnāṃbhārān saṃbhṛtya vidhinā guruḥ / devībhyāṃ saha deveśaṃ snāpayetpūrvavatprabhum // bhs_25.252 // alaṅkṛtya viśeṣeṇa kuryādarghyāntapūjanam / paścāddevaṃ samādāya sarvālaṅkārasaṃyutam // bhs_25.253 // śākunaṃ sūktamuccārya nītvā grāmaṃ pradakṣiṇam / devālayaṃ praviśyāthasthāpya cāsthānamaṇḍape // bhs_25.254 // pādyādibhissamabhyarcya vedānadhyāpayetkramāt / muhuḥpuṣpāṃjaliṃ datvājīvasthāne niveśayet // bhs_25.255 // cakrādīnapi cādāya tattatthsāne niveśya ca / puṇyāhaṃ vācayitvātu prokṣaṇeḥ prokṣaṇaṃ caret // bhs_25.256 // nityapūjaṃ samāpyaiva havirdadyādviśeṣataḥ / yāgaśālāṃ samāsādya hutvāgniṣu ca vaiṣṇavam // bhs_25.257 // kuṃbhasthāṃ śaktimādāya dhruvabere 'varopayet / antahomaṃ ca hutvāgniṃ nityakuṇḍepraṇīya ca // bhs_25.258 // tadrātrau nityahomānte baliṃ datvā ca pūrvavat / paścāccakraṃ vinā dadyādbaliṃ śuddhānna kalpitam // bhs_25.259 // pūrvoktenaiva mārgeṇa sarvatra balimācaret / caityasthāne prapāyāṃ tu utyāne vṛkṣamūlake // bhs_25.260 // taṭāke nirjhare kūpavāpīvalmīkapārśvake / śmaśāne 'nyatra devāgre vīthyanteṣu ca nikṣipaset // bhs_25.261 // punarālayamāviśya snātvā cāpyagnisannidhau / dhvajamūlaṃ samāsādya sarvavādya samāyutam // bhs_25.262 // dhvacāvarohaṇaṃ kuryāddhvajamatraṃ samuccaran / taddhvajaṃ tu samādāya prādakṣiṇyakrameṇa vai // bhs_25.263 // parītya mandiraṃ paścātpraviśyābhyantaraṃ punaḥ / devasya pādamūle tu nyasya puṣpāñjaliṃ dadet // bhs_25.264 // kṣamāmantraṃ samuccārya daṇḍavatpraṇamedbhuvi / phalaśrutiḥ evaṃ yaḥ kurute bhaktvā viṣṇorutsavamādarāt // bhs_25.265 // sarvapāpaviśuddhātmā sarvān kāmānavāpya ca / ante vimānamāruhya viṣṇulokaṃ sa gacchati // bhs_25.266 // puṣpayāgaḥ ataḥparaṃ pravakṣyāmi puṣpayāgaṃ sukhāvaham / dvitīyadivase tīrthātpuṣpayāgaṃ samācaret // bhs_25.267 // śāntidaṃ puṣṭidaṃ ceti kāmyadaṃ ca tridhā bhavet / prātarmadhyāhnāparāhṇāḥ kramātkālāḥ prakīrtitāḥ // bhs_25.268 // nyūnaṃ vāpyadhikaṃ caitaddoṣopaśamanāya vai / āsthānamaṇḍape vātha snapanālaya eva vā // bhs_25.269 // caturdiśaṃ caturhastaṃ gopayenopalipya ca / pañcaviṃśatpadaṃ kṛtvā ṣaṭsūtraiḥ prāgudgagataiḥ // bhs_25.270 // madhye nanapade padmaṃ sāṣṭapatraṃ sakarṇikam / ratnadhānyādikairvāpi taṇḍulairvrīhibhistilaiḥ // bhs_25.271 // bahisteṣu padeṣvagre vīśamekatra pūjayet / dakṣiṇe cakramabhyarcya paṅktīśaṃ paścime tathā // bhs_25.272 // udīcyāṃ śāntamabhyarcya śeṣeṣu ca padeṣu vai / pūjādravyāṇi saṃbhṛtya pratyekaṃ vinyasedbudhaḥ // bhs_25.273 // daleṣvaṣṭasu padmasya suvarṇaśakalopari / lokapālāntsamabhyarcya vastropari yathādiśam // bhs_25.274 // niṣkatrayasuvarṇeva kalpite karṇikopari / ādityamaṇḍalaṃ tatra rājate candramaṇḍalam // bhs_25.275 // tasmin suvarṇarūpe tu vahni maṇḍalamarcayet / viṣṭaraṃ tatra saṃsthāpya tadantargatapaṅkaje // bhs_25.276 // tatra devaṃ pratiṣṭhāpya yāvaddivasamutsavam / tāvatkṛtvassamabhyarchya saptaviṃśativigrahaiḥ // bhs_25.277 // tatra pūjāvasānetu tattatpuṣpāñjaliṃ dadet / paṅkajaṃ tulasī bilvaṃ karavīramathotpalam // bhs_25.278 // nandyāvartaṃ ca kumudamapāmārgaṃ tathaiva ca / viṣṇukrāntaṃ ca dūrvāṃ cakramādetānyanukramāt // bhs_25.279 // evaṃ puṣpājaliṃ datvā ṛtvijassahatairguruḥ / nṛttairgeyaiścavādyaiśca caturvedastavairapi // bhs_25.280 // parātparataraṃ pāraṃ guhyādguhyataraṃ gurum / sarvavedārthasāraṃ taṃ dvādaśāṣyākṣaraṃ tathā // bhs_25.281 // japanto viṣṇugāyatrīṃ śatamaṣṭottaraṃ tataḥ / dadyuḥ puṣpāñjali bhaktyā devadevasya pādayoḥ // bhs_25.282 // pañcāgniṣvatha vāgnīṃstrīn paiṇḍarīkamathāpi vā / devasya paritaḥ kuryāduttamādikrame kramāt // bhs_25.283 // uttame sabhyakuṇḍe tu madhye tvāhavanīyake / hautrapraśaṃsanaṃ kuryāttadālayagatāntsurān // bhs_25.284 // āvāhyājyaṃ nirūpyaiva tatkrameṇāhutīryajet / vaiṣṇavaṃ viṣṇusūktaṃ ca samyagghutvā viśeṣata // bhs_25.285 // tataścāhavanīyāgnau nṛsūktaṃ vaiṣṇavaṃ yajet / dakṣiṇāgnau viṣṇusūktaṃ śrīsūktaṃ ca yajetkramāt // bhs_25.286 // juhuyādgārhapatyāgnau gāyatrīṃ vaiṣṇavīṃ(vaṃ)tataḥ / āvasaddhye tu juhuyātsūktamekākṣarādikam // bhs_25.287 // ājyena samidhā tattaddhavirbhedaiśca hūyatām / etaduttamamuddiṣṭaṃ madhyamaṃ tu pravakṣyate // bhs_25.288 // yathālābhapramāṇena pūrvoktārdhena vā hareḥ / padmamaṇḍaladevānāṃ kārayetpratimādikam // bhs_25.289 // tattaddinārcanānte tu śuddhānnaṃ vā nivedya ca / sarvārcānte pañcahavirdadyādityāha pūrvajaḥ // bhs_25.290 // caturvedādighoṣaṃ ca caturdikṣu prakalpayet / abjahomaṃ krameṇaiva juhuyānmantra vittamaḥ // bhs_25.291 // puṣpanyāsakrameṇaiva sarvavidyeśvarāntakam / abhyarcya prathamaṃ paścātpaṣpayāgokta pūjanam // bhs_25.292 // kṛtvā yathālābhahavirbhakṣyāṇi vividhāni ca / nivedya mukhavāsānte parivārabaliṃ kṣipet // bhs_25.293 // ityevaṃ madhyame proktaṃ pravakṣyāmyadhame punaḥ / vinā diśādibhirbhedairhemaiśca pṛthagarcanaiḥ // bhs_25.294 // maṇḍale devamāropya pūjayitvā yadhāvidhi / havīṃṣi pañca coktāni nivedya ca tataḥ param // bhs_25.295 // dadyātpuṣpāṃjaliṃ mantraissamastadivasoditaiḥ / jānvantaṃ ca tathorvantaṃ kaṭyantaṃ ca samarcayet // bhs_25.296 // nābhyantaṃ ca stanāntaṃ ca bāhyastamiti cakramāt / grīvāntaṃ ca lalāṭāntaṃ maulyastamiti cakramāt // bhs_25.297 // tattatpūjāvasānetu havissamyaṅni vedayet / utsavājñātadoṣāṇāṃ prāyaścittamidaṃ smṛtam // bhs_25.298 // atassarvaprayatnena puṣpayāgaṃ samācaret / dvādaśārādhanam kuryādyathoktavidhinā dvādaśārādhanaṃ tathā // bhs_25.299 // dadyādācāryapūrvebhyo dakṣiṇāṃ vidhivattataḥ / ekaviṃśatiniṣkantu dadyādācāryadakṣiṇām // bhs_25.300 // padārthināṃ ca sarveṣāṃ tadardhaṃ syātpṛthak pṛthak / gobhūmibhyāṃ viśeṣeṇa datvācāryaṃ prasādayet // bhs_25.301 // ācāryassuprasannātmā sarvāgniṣu yathākramam / antahomaṃ samāpyaiva devadevaṃ praṇamya ca // bhs_25.302 // jīvasthāne pratiṣṭhāpya deveśaṃ samyagarcayet / brāhmaṇān bhojayeccaiva pradadyādbhūridakṣiṇām // bhs_25.303 // puṣpayāgotsavaḥ prokto devadevasya śārṅgiṇaḥ / śāntikādividhāne tu kuryādaṅkurapūrvakam // bhs_25.304 // evaṃ yaḥkurute bhaktyāpuṣbayāgaṃ hareḥ priyam / sarvān kāmānavāpyaiva sarvaiśvaryamavāpya ca // bhs_25.305 // sarvān śatrūn vijitvaiva prajāpaśusamanvitaḥ / ante vimānamāruhya viṣṇusāyujyamāpnuyāt // bhs_25.306 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre pañcaviṃśo 'dhyāyaḥ. atha ṣaḍviṃśo 'dhyāyaḥ atha ṣaḍviṃśo 'dhyāyaḥ prāyaścittam ataḥparaṃ pravakṣyāmi bhūparīkṣādiniṣkṛtim / nyūne 'tirikte vyāghāte prāyaścittaṃ samācaret // bhs_26.1 // prāyodoṣassamuddiṣṭaścittaṃ tasya nivāraṇam / prāyaścittaṃ samākhyātaṃ kuryātkarmasamṛddhaye // bhs_26.2 // prāyaścittamakurvāṇassati doṣe vinaśyati / tasmātsarmaprayatnena kuryādyatnena niṣkṛtim // bhs_26.3 // ālayasya ca nirmāṇaṃ pūjādyāstatra yāḥkriyāḥ / asmācchāstrādatikramya niṣphalāḥprabhavantihi // bhs_26.4 // taddoṣaśamanāyaiva mahāśāntipurassaram / sarvāḥkriyāḥkrameṇaiva punaśśāstroktavaccaret // bhs_26.5 // yacchāstravidhimutsṛjya kriyate kāmakārataḥ / noktaṃ dadyātphalaṃ karma pratyutānarthadaṃ bhavet // bhs_26.6 // śilpaṃ ca jyotiṣaṃ vāstu tada'nye cāgamāḥ pare / tāvatā hi pramāṇaṃ syādyāvadetena nāntaram // bhs_26.7 // vaikhānasamidaṃ śāstra manyaśāstrānapekṣitam / praṇivāyābjajaḥ pūrvaṃ sarvaśāstrārthasaṃgraham // bhs_26.8 // mohādajñānato vāpi vicikitsāpadeṣu yaḥ / śāstrānta rānurodhena śāstrametadvimānayet // bhs_26.9 // sa yāti narakaṃ ghoraṃ yāvadābhūtasaṃplavam / tasmānniṣkāsya taṃ mūḍhaṃ śāstroktaṃ samyagācaret // bhs_26.10 // yadāgacchedbahirdvāraṃ bhūmiṃ samyak parīkṣitum / apatedantarāyaścetprāyaścittaṃ hunedbudhaḥ // bhs_26.11 // japecca vaiṣṇavaṃ vaighnaṃ śataśaḥ punarācaret / durdarśane japetsauraṃ hunetpūrvoktavadbudhaḥ // bhs_26.12 // durvākye tu śrute brāhmaṃ japetsārasvataṃ tathā / tatkāle kalahe caiva śoṇitaprasrave tathā // bhs_26.13 // agnidāhādike caiva vaiṣṇavaṃ saumyasaṃyutam / vaiṣvaksenaṃ tathā saudarśanaṃ gāruḍameva ca // bhs_26.14 // laukikāgnau huneddhyātvā devaṃ paścātsamācaret / bhūparīkṣaṇakāle tu yadi pāṃsukṣayo bhavet // bhs_26.15 // pūrṇāhutiṃ ca juhuyāttathā mindāhutī budhaḥ / parīkṣitā yadā bhūmiḥ pūrvamevānyavartmanā // bhs_26.16 // aupāsanāgnimādhāya vyāhṛtyantaṃ tu vaiṣṇavam / juhuyāddaśaśaḥ kuryāttataḥ karmāṇi mantrataḥ // bhs_26.17 // vṛṣabhasyāṅgahānautu karṣaṇe doṣaśāntaye / raudraṃ brāhmaṃ ca juhuyāttato 'nyaṃ vṛṣamāharet // bhs_26.18 // halādīnāṃ tu nirmāṇe yajñavṛkṣetaraiḥ kṛte / tathā pramāṇahīne ca juhuyādvaiṣṇavaṃ tathā // bhs_26.19 // saumyaṃ caiva tathāgneyaṃ prājāpatyaṃ ca deśikaḥ / rajjabhede vāruṇaṃ ca sītābhedeśriyaṃ tathā // bhs_26.20 // dātrabhede tu juhuyājjyeṣṭhāmantraṃ vicakṣaṇaḥ / ṛṣibhede tu vāyavyaṃ kṣiṇīye vāsavaṃ tathā // bhs_26.21 // yuge nāgaṃ pratode tu yāmye vyāhṛtisaṃyutam / kapālāsthituṣāṅgārakeśavalmīkakharparāḥ // bhs_26.22 // dṛṣṭāḥkarṣaṇakāle cettadvyapohyāvilaṃbitam / abhyukṣya pañcagavyena saumyāgneyau hunetkramāt // bhs_26.23 // tatra cedarcane hīne śāntavīśānapāyinām / vaiṣṇapaṃ juhuyāttattaddaivatyaṃ cār'cayetpunaḥ // bhs_26.24 // bījāvāpanahīne tu juhuyādvaiṣṇavaṃ tathā / saumyaṃ hutvā ca vāyavyaṃ punarbījāni vāpayet // bhs_26.25 // gavāṃ nivedane hīne vaiṣṇapaṃ cāmitaṃ hunet / gāruḍaṃ cakramantraṃ ca daśaśassusamāhitaḥ // bhs_26.26 // palālabhārānāhṛtya gogaṇebhyo nivedayet / padadevabalau hīne hunettanmantrapūrvakam // bhs_26.27 // vaiṣṇavaṃ brāhmamaindraṃ ca yāmyaṃ vāruṇameva ca / kauberaṃ ca kramāddhutvā baliṃ tatra samarpayet // bhs_26.28 // brahmapadmakriyāhānau vaiṣṇavabrāhmavāruṇān / bhūdaivatyaṃ ca juhuyātpunaḥ kāryaṃ samācaret // bhs_26.29 // dikpharicchedahīne tu digdaivatyaṃ ca vaiṣṇavam / sauraṃ caiva punarhutvā kuryāddiksādhanaṃ tataḥ // bhs_26.30 // vimānārthaṃ yadā bhūmiḥkhanyate tatra saṃbhave / śarkarāśalyaloṣṭādau vaiṣṇavaṃ brāhmameva ca // bhs_26.31 // pañcabhūtādhidai vatyaṃ vyāhṛtīśca hunetkramāt / hīne 'dhike vā māne tu śīlāyā iṣṭakasya vā // bhs_26.32 // vaiṣṇavaṃ viṣṇusūktaṃ ca hutvā vidhivadācaret / viparyāse tu vinyāse digdaivatyaṃ ca vaiṣṇavam // bhs_26.33 // hutvā yathoktavatkṛtvājapedvedādikānmanūn / ratnanyāsavihīne tu hunettadadhipānmamān // bhs_26.34 // viṣṇusūktantato hutvā ratnanyāsaṃ samācaret / garbhanyāsavihīne tu vaiṣṇavaṃ viṣṇusūktakam // bhs_26.35 // hutvā śrībhūmi daivatyaṃ garbhanyāsaṃ punaścaret / pramāṇahīne tu vaiṣṇavaṃ viṣṇusūktakam // bhs_26.36 // sauraṃ saumyamathāgneyaṃ yajetkuryādvidhāvataḥ / nirmāṇakāle dravyāṇāṃ sthāpane saṃkareṇavai // bhs_26.37 // viparyāse ca saṃprāpte vaiṣṇavaṃ juhu yātkramāt / tattatthsānādhidaivatyaṃ hutvā vidhivadācaret // bhs_26.38 // anuktadeśe nyāse ca viṣṇusūktaṃ ca pauruṣam / hunecchrībhūmidaivatyaṃ tattatthsāne niveśayet // bhs_26.39 // apramāṇe śilāyāṃ vā tathā mūrdheṣṭakādiṣu / juhuyānniṣkṛtiṃ vidvānādyeṣṭakavidhānataḥ // bhs_26.40 // sthūpikīle tadādhāre pramāṇaparivarjite / alābhe coktadārūṇāṃ vaiṣṇavaṃ saumyapāvake // bhs_26.41 // bhūdaivatyaṃ ca hutvā tu vidhinā kālayedbudhaḥ / vimāne nirmite paścātsudhākarmaṇyakalpite // bhs_26.42 // vaiṣṇavaṃ viṣṇusūktaṃ ca sūktaṃ pauruṣameva ca / hunecchrībhūmidaivatyaṃ vidhinā punarārabhet // bhs_26.43 // āgneyaṃ bhūmidaivatyaṃ hutvā kāryaṃ samācaret / hīne dhāmnaḥkavāṭādau dhātrādīn juhuyācca ṣaṭ // bhs_26.44 // vaiṣṇavaṃ śrīmahīmantrān hutvā nirmāpayetpunaḥ / prākāre gopure hine doṣo bhūyānmahattaraḥ // bhs_26.45 // vaṃśahānirdviṣadvṛddhirarthanāśo mahadbhayam / śāntehine mahāpatsyātkulaṃ cotsīdati dhruvam // bhs_26.46 // bhūtapīṭhavihīne tu dhanadhānyāyuṣāṃ kṣayaḥ / kūpārāmahaviśśālapuṣpasaṃcayavāṭikāḥ // bhs_26.47 // snānapānīyaśālā ca tathaivāsthānamaṇḍapam / nṛttagītaprapāścaivaṃ maṇḍapādāvanirmite // bhs_26.48 // saṃpadyeta mahān doṣaḥ kṛtaṃ syādakṛtaṃ punaḥ / tasmātsarvaprayatnena kārayecchaktito budhaḥ // bhs_26.49 // vaiṣṇavaṃ viṣṇusuktaṃ ca pauruṣaṃ sūktameva ca / hutvā śrībhūmidaivatyaṃ tattaddaivatyameva ca // bhs_26.50 // yathoktaṃ tu prakurvīta vittaśāṭhyaṃna kārayet / prathameṣṭakāṃ samārabhya sthūpikīlāvasānake // bhs_26.51 // ānuktānāṃ ca doṣāṇāmiyaṃ syātsarvaniṣkṛtiḥ / ālayātpuratovātha dakṣiṇe vā manorame // bhs_26.52 // śucau deśe pratiṣṭhāpya padmāgnau juhuyātkramāt / vaiṣṇavaṃ viṣṇusūktaṃ ca pauruṣaṃ sūktameva ca // bhs_26.53 // hunecchrībhūmidai vatyamaṅga homaścahūyate / sthūpyādyupānaparyantavimānāṅgāni nāmataḥ // bhs_26.54 // "dadbhyassvā'hādi juhuyādbrāhmaṃ raudraṃ vināyakam / āgneyaṃ durgāsūktaṃ ca prājāpatyaṃ ca hāvayet // bhs_26.55 // samāpite vimāne tu dhanalobhādinā punaḥ / dhruvaberaṃ vinākṛtvā kautuke sthāpite yadi // bhs_26.56 // ābhicārikametatsyādrāja rāṣṭravināśanam / taddoṣaparihārārthaṃ mahāśāntiṃ tṣahaṃ caret // bhs_26.57 // vaiṣṇavāṃśca susaṃpūjya bhojayedbrāhmaṇān bahūn / "kṣama'sveti namaskṛtya devadevaṃ tu kautukam // bhs_26.58 // bālālaye pratiṣṭhāpya dhruvaberaṃ samācaret / dhruvārcāberamatha vā kṛtvā sthāpanamācaret // bhs_26.59 // vimānasya samāptau tu māsādūrdhvaṃ tu tatra vai / dhruvasthāpanahīne tu vaiṣṇavaṃ juhuyāttataḥ // bhs_26.60 // viṣṇusūktaṃ tathā raudramaindramāgne yameva ca / vāruṇaṃ bārhaspatyaṃ ca śrībhūdaivatyameva ca // bhs_26.61 // śāntiṃ hutvā vidhānena dadyādācāryadakṣiṇām / brāhmaṇān bhojayitvaiva pūjayitvā tu vaiṣṇavān // bhs_26.62 // dhruvaberaṃ pratiṣṭhāpya vidhinā samyagarcayet / evaṃ māsadvaye 'tīte dviguṇaṃ niṣkṛtirbhavet // bhs_26.63 // māsatraye tu triguṇamevamāvatsaraṃ bhavet / saṃvatsare vyatīte tu doṣo bhūyānmahattaraḥ // bhs_26.64 // saptāhaṃ tu mahāśāntiṃ hutvābjāgnau vidhānataḥ / brāhmaṇān bhojayetpaścādvidhinā sarvamācaret // bhs_26.65 // saptavarṣeṣu saptāhaṃ prathamādikrameṇa vai / kecidicchanti munayassaptāhāntamidaṃ caret // bhs_26.66 // ata ūrdhvaṃ karṣaṇādi punassaṃskāramācaret / jalādhivāsanātpūrvamaṅgahānau dhruvasyatu // bhs_26.67 // vaiṣṇavaṃ viṣṇusūktaṃ ca sūktaṃ pauruṣameva ca / hunecchrībhūmidaivatyaṃ "dadbhyassvāhā'dikaṃ tathā // bhs_26.68 // ācāryadakṣiṇāṃ dadyādberaṃ samyak parīkṣayet / saṃdhānayogyaṃ saṃdadhyātpunaḥ kāryaṃ samācaret // bhs_26.69 // śaktaścennūtanaṃ beramāhṛtya tu samācaret / śilāgrahaṇasaṃskāramakṛtvā śilpinā kṛtam // bhs_26.70 // beramādāya juhuyācchāntiṃ vaiṣṇavamantrataḥ / bhūmau pidhāya tadberaṃ vāstuhomaṃ samācaret // bhs_26.71 // paryagnipañcagavyābhyāṃ beraṃ saṃśodhya yatnataḥ / paritaḥ pūrvavadgatvā baliṃ devaṃ samarcya ca // bhs_26.72 // paścātsamantrakaṃ kṛtvāvidhinā sthāpayedbudhaḥ / jalādhivāsanādarvākthsāpanātpūrvameva ca // bhs_26.73 // devasya devyādīnāṃ vā aṅgahānirbhavedyadi / vaiṣṇavaṃ viṣṇusūktaṃ ca pauruṣaṃ sūktameva ca // bhs_26.74 // śrīsūktaṃ ca mahīsūktaṃ brāhmaṃ raudraṃ tathaiva ca / munyormantramathānyeṣāṃ tattanmatraṃ suhūyatām // bhs_26.75 // saṃdhānayogyaṃ saṃdadhyādayogyaṃ vidhivattyajet / saṃdhāya vānyaṃ cāhṛtya punasthsāpanamācaret // bhs_26.76 // sthāpite tu mahābere māsādūrdhvamasaṃskṛte / abjāgnau vaiṣṇavaṃ caiva viṣṇusūktaṃ tathaiva ca // bhs_26.77 // sūktaṃ tu pauruṣaṃ hutvā śrībhūdaivatyameva ca / brāhmaṃ raudraṃ pārṣadaṃ ca hutvā kāryaṃ samācaret // bhs_26.78 // māsadvaye tu dviguṇaṃ trimāse triguṇaṃ bhavet / saṃvatsarāntamevaṃ syāttadante sthāpayetpunaḥ // bhs_26.79 // atīte dvādaśe varṣe karṣaṇādi punaḥ kriyāḥ / śilāsaṃgrahaṇādyanyatkṛtvā sthāpanamācaret // bhs_26.80 // atha vakṣye karṣaṇādau punassaṃskāra mācaret / tṛṇagulmalatādīni śodhayetpūrvamālaye // bhs_26.81 // kuryācchileṣṭakādāruprakṣepaṇavidhiṃ kramāt / sudhāvarṇānulepādīn samāpya gurutvaraḥ // bhs_26.82 // alayasyottare kuryādvāstuhaumaṃ yathāvithi / puṇyāhaṃ vācayedvidvān paryagniṃ caiva kārayet // bhs_26.83 // pañcagavyaissamabhyukṣya tatassaṃkarpya karṣaṇam / ālayābhimukhe kṛtvā vrīhibhisthsaṃḍilaṃ budhaḥ // bhs_26.84 // śāntānapāyinau vīśaṃ cābhyarca ca nivedayet / suvarṇena halaṃ kṛtvā garbhāgārādi sarvaśaḥ // bhs_26.85 // gṛhītvā dakṣiṇe haste mantrairviṣṇornukādibhiḥ / karṣayitvā yathoktāni bījānyāhṛtya deśikaḥ // bhs_26.86 // abhyukṣya somamabhyarcya viṣṇugāyatrimuccaran / abhimantṣa tato bījān "somaṃ rājāna'muccaran // bhs_26.87 // sarvatra vāpanaṃ kuryāddūrvādīṃścāharettṛṇān / āstīryopari tā ntṛrvān sūktaṃ gaudānikaṃ punaḥ // bhs_26.88 // uccārya gogaṇebhyastānnivedya ca pradāpayet / ālayaṃ tu susaṃśodhya brahmādīnāṃ dadedbalim // bhs_26.89 // droṇaistadardhairvā paktvā taṇḍulaissaghṛtaṃ carum / pūrvaṃ toyaṃ tataḥ puṣpaṃ baliṃ to yaṃ samarpayet // bhs_26.90 // punassaṃśodhayeddhāma śāntihomapurassaram / tattatsaṃskārahomaṃ ca hutvā kuryātkriyāstataḥ // bhs_26.91 // ādyeṣṭakārthamāsādya kuṇḍamaupāsanaṃ budhaḥ / vaiṣṇavaṃ viṣṇusūktaṃ ca pauruṣaṃ sūktameva ca // bhs_26.92 // degdaivatyaṃ ca juhuyāddevaṃ dhyāyan samāhitaḥ / japedvedādimantrāṃstu saṃspṛśyādyeṣṭakāsthalam // bhs_26.93 // kṛtvāntaḥ pariṣekaṃ ca pariṣicyānalaṃ punaḥ / garbhanyāsārthamāgūrya vaiṣṇavaṃ viṣṇusūktakam // bhs_26.94 // puruṣasūktaṃ ca śrīsūktaṃ mahīsūktaṃ tathaiva ca / degdaivatyaṃ ca juhuyā"nnāgarājāya'setyapi // bhs_26.95 // "sarvaratnebhya'ityuktvā "sarvadhātubhya'ityapi / "sarvabījebhya'ityuktvā"sarvalohebhya'ityape // bhs_26.96 // "nadībhyaḥpātālebhya'śca "nāgebhyo'juhuyāttataḥ / "diggajebhyo viṣṇave' ca svāhāntaṃ juhuyātkramāt // bhs_26.97 // tata ābhyantaradvāradakṣiṇantaṃbhadakṣiṇe / medinīṃ tu samabhyarcya japetsūktaṃ tu pauruṣam // bhs_26.98 // medinyādīṃstato japtvātattatthsāvaṃ spṛśedbudhaḥ / kṛtvāntaḥ pariṣekantu tatra kāryaṃ samācaret // bhs_26.99 // naṣṭe garbhe ca hutvaivaṃ saṃpādya sthāpayetpunaḥ / anyaiṣṭakārthaṃ juhuyādvaiṣṇavaṃ viṣṇusūktakam // bhs_26.100 // puruṣasūktaṃ ca hutvātu juhuyādvidhinā budhaḥ / vimānapāladaivatyaṃ japan vedādikānmanūn // bhs_26.101 // vimānasyopariṣṭāttu sthūpikīlādadhastathā / japanvaiviṣṇusūktaṃ ca kuryāccaivābhimarśanam // bhs_26.102 // dhruve pramāṇahīne ca paristīrya ca pāvakam / dhruvasthāpanavaddhutvā ratnanyāsoditānmanūn // bhs_26.103 // japetthsāpanasūktaṃ ca navīkṛtya prayatnataḥ / kautukādīṃśca kṛtvaiva pratiṣṭhāṃ kārayedbudhaḥ // bhs_26.104 // naṣṭe dhruve punaḥkuryādutkṛṣṭadravyanirmitam / atha vā vūrvavatkṛtvā sthāpayedvidhinātvaraḥ, // bhs_26.105 // narairvṛṣairmṛgādyairvāberamutpāṭitaṃ yadi / ahīnāṅgaṃ tu saṃgṛhya śuddhyarthamadhivāsayet // bhs_26.106 // jalādhivāsaṃ kṛtvā tu tatthsāne vidhinā budhaḥ / ratnanyāsaṃ ca kṛtvaiva pratiṣṭhāṃ punarācaret // bhs_26.107 // anyālayādapahṛtamaniṣpannakriyaṃ tathā / śilāberaṃ yadi syāttadbhūmau samyak pidhāya ca // bhs_26.108 // vidhināhṛtya saṃskāryaṃ kṛtvā sthāpanamācaret / śilpinā vithipūrvaṃ tu kṛtaṃ belaṃ tathā caret // bhs_26.109 // yathāvidhi yathāsthānaṃ sthāpitaṃ doṣavarjitam / beraṃ na cālayedyasmādrājarāṣṭravināśanam // bhs_26.110 // taddoṣaśamanārthāya padmāgnau juhuyātkramāt / saptāhaṃ tu mahāśāntiṃ kuryādbrāhmaṇabhojanam // bhs_26.111 // dadyātsuvarṇaṃ gāṃ bhūmiṃ pratiṣṭhāṃ punarācaret / avidhijñairathācāryair ṛtvigbhisthāpagais tathā // bhs_26.112 // sthāpitaṃ beramājñāya cālayitvā yathāvidhi / vidhijñaisthpāpanaṃ vidvān kārayedatvaraṃ tathā // bhs_26.113 // vidhijñaisthsāpitaṃ beramajñānāccālitaṃ yadi / śāntiṃ hudvā vidhānena vidhijñaisthsāpayetpunaḥ // bhs_26.114 // nadītaṭākapāthodhipravāhairvātyayādha vā / daivātpracālite tatra vimāne vā dhruve 'pi vā // bhs_26.115 // bhūmau pidhāya tadberaṃ nirmāya punarālayam / acalaṃ sthāpayedberaṃ śāstroktenaiva vartmanā // bhs_26.116 // sāpāye tu sthale tasmin sannikṛṣṭe sthale caret / grāmādau vā vivikte vā pradeśe sumanorame // bhs_26.117 // vimānaṃ sudṛḍhaṃ kṛtvā devamādāya tatra vai / sarvaiśca pārṣadairyuktaṃ saṃsthāpya vidhinār'cayet // bhs_26.118 // grāmādīnāmabhāve tu śatadaṇḍātparaṃ tataḥ / vimānaṃ vistṛte deśe kṛtvā saṃsthāpya cārcayet // bhs_26.119 // rājārāṣṭrāntaraṃ jitvā beramāhṛtya yatnataḥ / svarāṣṭresthāpituṃ cecchedyadi grāmaṃ vidhāya ca // bhs_26.120 // tadvāstvaṅgālaye beraṃ vidhinā sthāpya cārcayet / apauruṣālayābhyāśe vimānaṃ pauruṣaṃ yadi // bhs_26.121 // kartumicchettadā kuryāttatprākārāntare punaḥ / bhūśuddhyādīnvinā kṛtvā prākāraṃ pratimādikam // bhs_26.122 // pratiṣṭhāpyār'cayettasya mūlasthānār'canaṃ phalam / pramādādathavā daivā dālaye snapanālaye // bhs_26.123 // āsthānamaṇḍape pākasthānaprākārayorapi / govuresnānapānīyaśālādau vahnidūṣite // bhs_26.124 // mahāvātahate 'kasmādaśanyādihate tathā / pāramātmikamabjāgnāvīṅkārādīṃs tathā hunet // bhs_26.125 // vicchinnaṃ mindāhutīcaiva āgneyaṃ vyāhṛtīstathā / punaranyannavaṃ kṛtvā pratiṣṭhāṃ kārayetkramāt // bhs_26.126 // śilāgrahaṇa kāle vā tadā dārugrahe 'pi ca / kriyāṅgīne viparyāse vaiṣṇavaṃ viṣṇusūktakam // bhs_26.127 // mindāhutī ca vicchinnaṃ vyāhṛtyantaṃ hunedbudhaḥ / dvārastaṃbhe bhuvaṅgādau hīne māne 'gnidūṣite // bhs_26.128 // jīrṇe vā kṛmidaṣṭe vānupayuktaṃ tyajedbudhaḥ / anyamāhṛtya vidhinā saṃyojyaiva ca pūrvavat // bhs_26.129 // nityāgnau vaiṣṇavaṃ saumyamāgneyaṃ śāntimācaret / garbhanyāsārthamathavā pīṭhanyāsārthameva vā // bhs_26.130 // ratnānāmapyalābhe tu suvarṇaṃ tatra nikṣipet / viṣṇusūktaṃ tu juhuyātprāyaścittaṃ tu tadbhavet // bhs_26.131 // dhātūnāṃ pāradaṃ prāktamalābhapraṇidhintu tat / pāradaṃ tatra nikṣipya brāhmaṃ raudraṃ ca niṣkṛtiḥ // bhs_26.132 // yavā bījapratinidhirmudgānvā tatra nikṣipet / vāyavyaṃ vaiṣmavaṃ ceti juhuyāttatra niṣkṛtiḥ // bhs_26.133 // dhruvabelasya nirmāṇe śūlagrahaṇakarmaṇi / sthāpane vā viparyāse brāhmaṃ raudraṃ ca vaiṣṇavam // bhs_26.134 // vāhṛtyantaṃ ca hutvaiva vidhinā yojayetpunaḥ / apramāṇe vimāne tu beraṃ mānavivarjitam // bhs_26.135 // ajñānāt sthāpitaṃ cettadrājarāṣṭravināśakṛt / taddoṣaśamanārthaṃ ca mahāśāntiṃ hunedbudhaḥ // bhs_26.136 // tadvimānaṃ ca tadberaṃ sthāpayedvidhivatpunaḥ / tattadberoktaśūlānāṃ pramāṇaṃ yadi hīyate // bhs_26.137 // pūrṇaṃ kṛtvā vaiṣṇavaṃ ca pauruṣaṃ sūktameva ca / "dadbhyassvā'hetyaṅgahomaṃ hutvātu sthāpayetpunaḥ // bhs_26.138 // snehacūrṇakaṣāyādau hīne yogaviparyaye / rajjubandhāṣṭabandhādau śarkarālepane tathā // bhs_26.139 // tathā mṛdālepane ca paṭācchādanakarmaṇi / bhūṣādau kramahīne vā varṇādīnāṃ vyatikrame // bhs_26.140 // vaiṣṇavaṃ brāhmaraudrāgnimahābhūtāthipāṃstathā / prājāpatyaṃ vyāhṛtīśca hutvā vidhipadācaret // bhs_26.141 // mahāberaṃ cārdhacitraṃ mṛṇmayaṃ naiva kārayet / sauvarṇaṃ rājataṃ tāmraṃ śailaṃ dāravamevavā // bhs_26.142 // ratnajaṃ vārdhacitrastu kuryādberaṃ salakṣaṇam / kṛtrimeṇāpyanuktena varṇenālepitaṃ punaḥ // bhs_26.143 // beraṃ prakṣālya nirvāsavāriṇā parimārjyaca / vaiṣṇavaṃ viṣṇusūktaṃ ca hutvābjāgnau jayādikān // bhs_26.144 // paścādyathoktavarṇena yathārhamanulepayet / dhravaberaṃ sudhāyukta miṣṭakākalpitaṃ tathā // bhs_26.145 // duṣṭadravyakṛtaṃ vātha sthāpitaṃ cābhicārikam / tacchīghramapahāyeva padmāgnau vaiṣmavaṃ tathā // bhs_26.146 // viṣṇusūktaṃ pauruṣaṃ ca śrībhūdaivatyameva ca / yaddevādīṃs tathā brāhmaraudrapāvakavāruṇān // bhs_26.147 // sarvadaivatyamantrāṃśca pāramātmikameva ca / mahāśānti ca hutvaitāṃ sarvadoṣavināśinīm // bhs_26.148 // paścatsaṃskṛtya vidhivadberaṃ saṃsthāpya cārcayet / vṛttalohārakūṭādyairanuktadravyasaṃbhavaiḥ // bhs_26.149 // nirmitaṃ kautukaṃ beramabhicārāya kalpate / taddoṣaśāntyai padmāgnau mahāśāntiṃ samācaret // bhs_26.150 // beraṃ salakṣaṇaṃ kṛtvā vidhinā sthāpayetpunaḥ / kautukaṃ sthitamāsīnamatha vā kārayedbudhaḥ // bhs_26.151 // śayānaṃ nācaredārṣaṃ yathāvasthitamarcayet / nirduṣṭe kautukādau tu pūjyamāne tu vigrahe // bhs_26.152 // naiva praveśayedberamutkṛṣṭadravyakalpitam / nikṛṣṭadravyajaṃ cāpi pūjyamānaṃ na saṃtyajet // bhs_26.153 // arcyamāne kautukādau virūpe varṇavarjite / yuktevā jharjhurādyaiśca dhruveśaktiṃ samarpya ca // bhs_26.154 // navīkṛtya punarbiṃbaṃ saṃśodhya sthāpayetpunaḥ / kautukaṃ cedarcyamānaṃ daivādrājādibhirhṛte // bhs_26.155 // taddeśaśuddhiṃ kṛtvaiva mahāśāntiṃ puroditām / kṛtvā nyasyātra ratnaṃ vā suvarṇaṃ kūrcameva vā // bhs_26.156 // dhruvādvā hṛdayādarka maṇḍalādvā vidhānataḥ / devamāvāhya tatkāle paścādberaṃ yathāvidhi // bhs_26.157 // pūrvadravyeṇa votkṛṣṭadravyeṇāpi prakalpayet / kālāpekṣāmakṛtvaiva pratiṣṭhāṃ pūrvavaccaret // bhs_26.158 // madhūcchiṣṭakriyāhīnaṃ beramādāya vaiṣṇavam / śāntiṃhutvā raudrasaurapāvakān punarācaret // bhs_26.159 // anyālaye sthāpitaṃ tu dhruvaṃ kautukameva vā / anyālaye sthāpayeccenmahāśāntiṃ hunedbudhaḥ // bhs_26.160 // vaiṣṇavāṃntu susaṃpūjya brāhmaṇān bhojayedbahu / tattatthsāne tu vidhinā saṃsthāpyārcana mācaret // bhs_26.161 // grāmādīnāmālayasya nāśeberaṃ tu tadgatam / anyasminnālaye sthāpya yathārhaṃ tu samarcayet // bhs_26.162 // kṛte tu pīṭhasaṃghāte bere tvavanate kramāt / dakṣiṇādi bhavenmṛtyurarthanāśo 'bhivardhanam // bhs_26.163 // putrahāni stundabhede dhyānyānāṃ tu vināśanam / uraśchidrer'thanāśaśca kṛśe kārśyaṃ bhajennaraḥ // bhs_26.164 // sthūle ca mahatīvyādhirdīrghe 'nāyuṣyameva ca / hrasve 'durbhikṣamāpnoti nyūnādhikyasamudbhave // bhs_26.165 // anyeṣvaṅgeṣu hānissyācchāstroktaṃ samyagācaret / dhruvasya sthāpanādarvāk prākpratiṣṭhāvidhestathā // bhs_26.166 // anuktaniṣkṛtiṃ vakṣye kāpilena ghṛtena vai / padmāgnau vaiṣṇavaṃ viṣṇusūktaṃ suktaṃ ca pauruṣam // bhs_26.167 // śrībhūdaivatyamantrāṃśca juhuyādvyāhṛtīrbunaḥ / tattatkarmapunaḥ kuryādanyathā niṣphalaṃ bhavet // bhs_26.168 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre ṣaḍviṃśo 'dhyāyaḥ. atha saptaviṃśo 'dhyāyaḥ prāyaścittam ācāryasyartvijāṃ caiva pūjakasya viśeṣataḥ / yathoktavaraṇe hīne śāntiṃ kuryādyathāvidhi // bhs_27.1 // abjāgnau tu mahāśāntiṃ daśavāraṃ hunettataḥ / yathoktaṃ varaṇaṃ kṛtvā paścātkarma samācaret // bhs_27.2 // aṅkurārpaṇakāle tu brahmādīnāmathār'cane / havirnivedane vāpi hīne śāntiṃ samācaret // bhs_27.3 // taddaivatyaṃ vaiṣṇavaṃ ca hutvā-bhyarcya nivedayet / aṅkurārpaṇahīne tu vaiṣṇavaṃ viṣṇusūktakam // bhs_27.4 // puruṣasūktaṃ ca brāhmaṃ ca vyāhṛtīśca hunettathā / punarapyaṅkurān kṛtvā paścātkāryaṃ samācaret // bhs_27.5 // kṛtvāṃkurārpaṇaṃ paścānnācaretkarma cettataḥ / rājarāṣṭravināśassyānmahāśāntiṃ samācaret // bhs_27.6 // "kṣama'sveti praṇamyaiva punaraṅkuṃmācaret / akṣyunmeṣāttu pūrvaṃ cetpīṭhasaṃghātakarmaṇi // bhs_27.7 // alābhe caiva ratnānāṃ vaiṣṇavaṃ viṣṇusūktakam / sūktaṃ tu pauruṣaṃ brāhmaṃ saumyaṃ caiva tu vyāhṛtiḥ // bhs_27.8 // hutvā suvarṇaṃ bahuśa stattatthsāne vinikṣipet / akṣyunmeṣaṇakāle tu gavādīnāmasaṃbhave // bhs_27.9 // darśanadravyarūpāṇāṃ yathālābhaṃ pragṛhya ca / tattaddravyādhidaivatyaṃ vaiṣṇavaṃ juhuyātkramāt // bhs_27.10 // tattaddravyaṃ ca saṃpādya vidhivaddarśayetpunaḥ / akṣyunmeṣaṇahīne vā rāhusaurodaye 'tha vā // bhs_27.11 // andhakecaiva nakṣatre kṛte caivākṣimocane / sarvanāśo bhavettasmādvaiṣṇavaṃ viṣṇusūktakam // bhs_27.12 // navagrahādimantrāśca hutvākṣyunmīlanaṃ caret / pañcagavyādiṣu dravyeṣvadhivāse vivarjite // bhs_27.13 // hutvā vaiṣṇavamārṣañca viṣṇusūktaṃ tathaiva ca / jalādhivāsaṃ triyahamekāhaṃ vāpi kālayet // bhs_27.14 // yajñālaye mahāvedyāṃ kṛtāyāmapramāṇataḥ / anyadeśakṛtāyāṃ vā vihīnāyāṃ ca śobhanaiḥ // bhs_27.15 // tattaddeśādhidaivatyaṃ vaiṣṇavaṃ viṣṇusūktakam / śrībhūdaivatyaṃ ca hutvaiva yathoktaṃ punarācaret // bhs_27.16 // dhruvaberākṣimokṣānte yadi beraṃ na śodhayet / viparīte 'pi vā hutvā vaiṣṇavaṃ viṣṇusūktakam // bhs_27.17 // puruṣasūktaṃ raudramārṣaṃ vāruṇaṃ ca punaścaret / agnikuṇḍānyavidhinā kṛtānyālakṣya satvaram // bhs_27.18 // brāhmaṃ saumyamathāgneyaṃ vidhinā kārayettataḥ / apramāṇeṣu kūrcādiṣvājyapātra sruvādiṣu // bhs_27.19 // mindāhutī ca sāvitraṃ vyāhṛtīśca hunedbadhaḥ / pañcāgniṣu yathāsthānaṃ prokṣaṇollekhane kṛte // bhs_27.20 // mathitāgnāvalābhe tu prāpya cācāryamandiram / atha vā śrotriyāgārādāhṛtyāgniṃ samācaret // bhs_27.21 // nidhāya gārhapatyegnimāghāraṃ juhuyādbudhaḥ / vaiṣṇavaṃ bhūmidaivatyamāgneyaṃ ca hunetkramāt // bhs_27.22 // tamagniṃ vardhayitvātu dakṣiṇāgnau praṇīya ca / tata āhavanīyāgnāvāvasadhye tataḥ param // bhs_27.23 // sabhye padmānale caivaṃ kramātpraṇayanaṃ caret / viparīte praṇayane tattanmantravivarjite // bhs_27.24 // vaiṣṇavaṃ pāvakaṃ brāhmaṃsaumyaṃ hutvā punaścaret / tattadagniṣu cāghārātpūrvaṃ teṣāmathāntarā // bhs_27.25 // nagacchedyadi gacchettu tattaddikpāladaivatam / vaiṣṇavaṃ pāvakaṃ ceti prāyaścittaṃ hunaitkramāt // bhs_27.26 // utpanne mathitāgnau tu śānte tatra pramādataḥ ādau praṇayanādarvāgathavāgniṣu sarvaśaḥ śāntiṃ yathoditāṃ kuryādagni sūktaṃ sahasraśaḥ) / taṇḍulair ekajātīyairdviprasthaiḥ pācayeccarum gavyaṃ ca navanītaṃ ca laukikānalasaṃskṛtam // bhs_27.27 // saṃskārakāle saṃskuryāttadagniṃ mantravattadā / ājyasthālyāmatha carau makṣikādiḥ patedyadi // bhs_27.28 // tadvyapohyānyadādāya prājāpatyaṃ ca pāvakam / vaiṣṇavaṃ ca hunedājye tvalabdhe nūtane pūnaḥ // bhs_27.29 // vyapohya doṣaṃ taṃ darbhairuddīpyotpūya cācaret / āghārite 'gnau naṣṭe tu "ayaṃ te yoni' muccaran // bhs_27.30 // āropayecca samidhaṃ tadbhasmani yathārhataḥ / "udbuddhya'sveti nikṣipya vidhinā laukike 'nale // bhs_27.31 // vicchinnaṃ mindāhutī ca vaiṣṇavaṃ vyāhṛtipūrvakam / paristarādidravyāṇāṃ dāhe bhede 'tha nāśane // bhs_27.32 // punastattacca saṃyojya mahāvyāhṛtipūrvakam / āgneyaṃ mindāhutī ca vaiṣṇavaṃ ca hunedbudhaḥ // bhs_27.33 // pātre 'nukte sruvaṃ pātraṃ gṛhṇīyāddhomakarmaṇi / havirviśeṣe 'nu ktetu ghṛtaṃ vā saghṛtaṃ caru // bhs_27.34 // dravye pramāṇahīne tu kāpilena ghṛtena vai / vaiṣṇavaṃ viṃśatirhutvā paścātkāryaṃ samācaret // bhs_27.35 // prāyaścittānale 'nukte chullyāṃ nityānale 'pi vā / kriyāhīne viparyāse mantrāṇāṃ saṃkare 'pi vā // bhs_27.36 // vaiṣṇavaṃ vyāhṛtīścaiva vyāhṛtyantaṃ hunetkramāt / puṇyāhahīne puṇyāhamantrān dvādaśaśo japet // bhs_27.37 // vāstuhomavihīne tu tanmantrān daśaśo hunet / prāyaścittaviśeṣe yadyanukte vaiṣṇavaṃ tataḥ // bhs_27.38 // viṣṇusūktaṃ pauruṣaṃ ca sūktaṃ hutvā samācaret / ratnapratinidhī rukmaṃ dhātūnāṃ pāradaṃ tathā // bhs_27.39 // bījānāṃ ca yavāḥ proktāḥ pūrvālābhe parassmataḥ / ratnānāṃ praṇidhiṃ gṛhya vaiṣṇavaṃ viṣṇusūktakam // bhs_27.40 // digdaivatyaṃ vaiṣṇavaṃ ca dhātūnāmatha tatparam / bījānāṃ praṇidhiṃ gṛhya vāyavyaṃ vaiṣṇavaṃ tathā // bhs_27.41 // hune dviṃśativāraṃ tu pratyekaṃ doṣaśāntaye / vastrelakṣaṇahīne vā yukte chedādinā tataḥ // bhs_27.42 // tattyaktvānyaṃ samāhṛtya śrīdaivatyaṃ ca vaiṣṇavam / aṇḍajādidvalabdheṣu vastraṃ pratyekamāharet // bhs_27.43 // vaiṣṇavaṃ śrībhūdaivatyaṃ hutvā kāryaṃ samācaret / pramāṇahīneṣu punastoraṇādiṣu cātvaraḥ // bhs_27.44 // pṛthagdvārādhidaivatyaṃ juhuyādviṃśatiṃ budhaḥ / darbharajjvāṃ vihīnāyāṃ hunaidārṣaṃ ca vaiṣṇavam, // bhs_27.45 // kuṃbhe pramāṇahīne vā doṣayukte 'pi vā tathā / vastrābhyāṃ varṇacihnaiśca hīne nātravaseddhariḥ // bhs_27.46 // yatnena tāni nikṣipya vaiṣṇavaṃ viṣṇusūktakam / puruṣasūktaṃ brāhmaṃ ca munimantrāṃśca pāvakam // bhs_27.47 // juhuyāddaśakṛtvantu viprāṇāṃ bhojanaṃ caret / ācāryadakṣiṇāndadyātsaphalaṃ bhavati dhruvam // bhs_27.48 // bhinne tu sādhite kuṃbhe vaiṣṇapaṃ viṣṇusūktakam / puruṣasūktaṃ brāhmamaindramāgneyaṃ cārṣameva ca // bhs_27.49 // hutvā viṃśatikṛtvantu dadyādācāryadakṣiṇām / brāhmaṇān bhojayitvaiva saṃpūjyaiva ca vaiṣmavān // bhs_27.50 // anyatkuṃbhaṃ samāhṛtya pūrvavatsādhayedbudhaḥ / spṛṣṭe tu sāthite kuṃbhe patitaiḥ kukkuṭādibhiḥ // bhs_27.51 // tadvyapohyāryadādāya pūrvavatsādhayettathā / vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca // bhs_27.52 // brāhmaṃ sauramathāgneyamaṣṭādhikaśataṃ yajet / ācāryadakṣiṇāṃ dadyādvaiṣṇavān pūjayedvidhiḥ // bhs_27.53 // sparśaduṣṭe tathā bere snapanaṃ śāstrataścaret / pūrvoktāṃ niṣkṛtiṃ kṛtvā paścātkāryaṃ samācaret // bhs_27.54 // nruvādīnāmalābhetu sruveṇaiva huneddhaviḥ / śvakukkuṭādyaissaṃspṛṣṭe kuṇḍe taṃ taṃ vyapohya ca // bhs_27.55 // kuṇḍaṃ tu pūrvavatkṛtvā kṛtvāghāraṃ yathāvidhi / āgneyaṃ vaiṣṇavaṃ pañcavāruṇaṃ mūlahomakam // bhs_27.56 // śataśo juhuyātkuryādbrāhmaṇānāṃ ca bhojanam / alābhe samidhāṃ kṛhya pālāśīrvaṭasaṃbhavāḥ // bhs_27.57 // āgneyaṃ vaiṣṇavaṃ brāhmaṃ hutvākāryaṃ samācaret / darbhān kuśānvā samidho māsātītān pragṛhya ca // bhs_27.58 // vāruṇaṃ vaiṣṇavaṃ brāhmaṃ saumyamāgneyameva ca / ādityaṃ juhuyāccaiva doṣa śāntirbhavettathā // bhs_27.59 // dadhi kṣīraṃ gṛhītaṃ cedājaṃ māhiṣameva vā / vaiṣṇavaṃ brāhmamāgneyaṃ sauraṃ ca vyāhṛtīrhunet // bhs_27.60 // anuktadeśādānītā mṛdo vā vālukās tathā / agnikuṇḍārthamāhṛtya vāruṇaṃ vaiṣṇave hunet // bhs_27.61 // ārdraṃ sadhūmaṃ durgandhaṃ lepayuktaṃ sakaṇṭakam / jantuyuktaṃ kṣipedvahnāvindhanaṃ tatparityajet // bhs_27.62 // anyatprakṣipya cāgneyaṃ vaiṣṇavaṃ vyāhṛtīrhunet / vastrādidravye darbheṣu prapāyāṃ kūṭa eva vā // bhs_27.63 // dagdhāyāmagninā brāhmaṃ vaiṣṇavaṃ saurameva ca / āgneyaṃ vaiṣṇavamiti pratyekaṃ daśaśo hunet // bhs_27.64 // kalaśanyāsaracanāviparyāne tu vaiṣṇavam / paṅktīśadaivatyaṃ ca hunettataśśāstravadācaret // bhs_27.65 // snapane tu viparyāne berasya juhuyādbudhaḥ / pañcavāruṇamantrāṃśca vaiṣṇavaṃ ca yathāvidhi // bhs_27.66 // śayane cedviparyāso vaiṣṇavaṃ śrīmahīmanūn / kalaśasnānaśayane pratyekaṃ daśaśo hunet // bhs_27.67 // hīne vā viparīte vā tatra hautrapraśaṃsane / brāhmaṃ munīndramantrāṃścahunetpāriṣadāmapi // bhs_27.68 // avāhanādāvarcāyāṃ viparīte vivarjite / vaiṣṇavaṃ viṣṇusūktaṃ ca brāhmaṃ raundraṃ huneddaśa // bhs_27.69 // sarveṣāmuktahomānāṃ viparīte vivarjite / padmāgnau vaiṣṇavaṃ viṣṇusūktaṃ sūktaṃ ca pauruṣam // bhs_27.70 // śayānamuddhareddevamakāle cāpyamantrakam / hutvā śrībhūmidaivatyaṃ catuṣkṛtvantu śāyayet // bhs_27.71 // hīne cādhyayane sārasvatamaṣṭādhikaṃ śatam / prāyaścittaṃ ca hutvaiva yathāśāstraṃ samācaret // bhs_27.72 // yathālābhaṃ ca gṛhṇīyādalābhe ṣoḍaśartvijām / tantreṇa kārayetsarvameṣa śāstravidhissmṛtaḥ // bhs_27.73 // pratiṣṭhāyāmutsavevā tathānyacchubhakarmaṇi / kurvatāṃ tu puraścaryāmācāryasya rtvijāṃ tathā // bhs_27.74 // āsnānāddīkṣitānāṃ tu nāśaucaḥparikīrtitaḥ / mohādanuṣṭhitāśaucāḥpatantinarake 'śucau // bhs_27.75 // gṛhṇīyā tsaṃskṛtāṃstānvā punaranyānathāpi vā / ācārya sthsāpakādīṃstu bhartsanādikamācaran // bhs_27.76 // vaiṣṇavaṃ viṣṇusūktaṃ ca sūktaṃ pauruṣameva ca / brāhmaṃ sārasvataṃ hutvā tānanujñāpya cācaret // bhs_27.77 // ācāryadakṣiṇākāle 'tīte hutvā tu vaiṣṇavam / munimantrañca juhuyātpṛthagaṣṭottaraṃ śatam // bhs_27.78 // yathoktadakṣiṇāṃ dadyādarthalobhaṃ na kārayet / brāhmaṇānāmannadāne vihīne śāntimācaret // bhs_27.79 // triyahaṃ tu mahāśānti staddoṣavinivāriṇī / hantyalpadakṣiṇo yāgaḥ phalaṃ dadyātsadakṣiṇaḥ // bhs_27.80 // yajñasya dakṣiṇā jīvastasmādyatnena pālayet / iyaṃ tātkālikījñeyā bhūmimagre pradāpayet // bhs_27.81 // arcakasyārcanārdhaṃ ca kuṭuṃbārthaṃ viśeṣataḥ / bhūmibhogamakalpyaiva mahāśāntiṃ samācaret // bhs_27.82 // asaṃkalpitavṛttistu devāvāso na vardhate / arcakaḥ praṇidhiryasmādrājño rāṣṭrasya kalpate // bhs_27.83 // tasmātsamāhitaḥ kuryādyathā pūjā na lupyate / āpadyapi ca kaṣṭāyāṃ pūjāmetāṃ na lopayet // bhs_27.84 // yadaiva lupyate pūjā yena kenāpi hetunā / agrer'cakamiyāddoṣa ārdrameṣo 'parādhyati // bhs_27.85 // tasmāddāyena bhūmyādi sthiradānena sādaram / rūḍhādhikāra evāgre pravartetār'caner'cakaḥ // bhs_27.86 // yasmādarcanahīne tu rājarāṣṭrādisaṃkṣayaḥ / tadgrāmavāsinastasmādrājā rāṣṭragatā api // bhs_27.87 // bhagavatpūjanāheto rupakuryuḥ prayatnataḥ / ārdrāparādho bhavati yasmāddoṣeṣu pūjakaḥ // bhs_27.88 // taṃ vṛttikarśitaṃ dṛṣyvā rājā ca grāmavāsinaḥ / sukhitaṃ taṃ tathā kuryuryathā devastathārcakaḥ // bhs_27.89 // datvṛttimadhikāṃ cāpina śaṅkeyurasūyavaḥ / yathārhamupayuñjīran svaśaktiṃ tatsukhāya vai // bhs_27.90 // pratiṣṭhānte tu vidhivadarcake tvaprakalpite / āsurī sā bhavedarcā kartā naivāpnu yātphalam // bhs_27.91 // devena sārthamuddiṣṭaṃ yatkulaṃ pūjakasya tu / tadatikramya pūjāṃ tu kārayeditareṇa cet // bhs_27.92 // rauravaṃ narakaṃ yāti kartā kārayitā ca yaḥ / tasmā tsarvaprayatnena śāstroktaṃ paripālayet // bhs_27.93 // śvaḥ kāryamadya kurvīta pūrvāhṇe cāparāhṇikam / na hi pratīkṣate mṛtyuḥ kartavyo dharmasaṃgrahaḥ // bhs_27.94 // na tya ktavibhavo jātu bhavecca vibhave sati / yathāśakti prakurvīta vibhavāṃśca na lobhayet // bhs_27.95 // alābhe kautukādīnāṃ suvarṇaṃ nyasya vaiṣmavam / viṣṇusūktaṃ nṛsuktaṃ ca vāyavyaṃ digadhīśvaram // bhs_27.96 // sabhye 'ntahomahīne tu vaiṣṇavaṃ pāvakaṃ tathā / vyāhṛtīśca hunedvidvān daśakṛtvassamāhitaḥ // bhs_27.97 // agnigrahaṇahīne tu hutvā pūrvoktaniṣkṛtim / śrotriyāvasathādagnimāhṛtyāghāravūrvakam // bhs_27.98 // nityahomaṃ ca juhuyāttataḥ prabhṛti cācaret / dhruvādāvāhayedyasmātkautukādi caturṣvapi // bhs_27.99 // pramādātkuṃbhatīrthena teṣāmāvāhane kṛte / "iṣetve'tyādinā snāpya śīghraṃ śuddhena vāriṇā // bhs_27.100 // anumānya ca deveśaṃ vaiṣṇavaṃ viṣṇusūktakam / juhuyātpauruṣaṃsūktaṃ dhruvādāvāhayetpunaḥ // bhs_27.101 // athanityārcanāyāntu prāyaścittaṃ pravakṣyate / sūryodayācca madhyāhnātpūrva mastamayādapi // bhs_27.102 // kavāṭodghāṭane hīne nityāgnau vā mahānane / vaiṣṇavaṃ dhātrādidaivatyaṃ hutvā dauvārikaṃ tathā // bhs_27.103 // śīghramudghāṭayeddvāraṃ devadevaṃ praṇamya ca / amantrakamathānyairvā kavāṭodghāṭane kṛte // bhs_27.104 // pūrvoktaṃ juhuyācchāntiṃ japeddvādaśasūktakam / mārjanādiṣu hīneṣu nirmālyecāpyaśodhite // bhs_27.105 // vaiṣṇavaṃ vāruṇaṃ hutvā vāyavyaṃ śāntameva ca / yathāvatkārayetsarvaṃ mantreṇaiva punarguruḥ // bhs_27.106 // dravyapratinidhistoyamalābhe tena cācaret / devasya snapane hīne vaiṣṇave vāruṇaṃ hunet // bhs_27.107 // "apo hi'ṣṭhādibhirmantraissnāvayen niṣkṛtirbhavet / paśnānnityaṃ prakurvīta snānaṃ nityārcanoditam // bhs_27.108 // aśaktausnāpane prokṣyaṃ mantreṇa kuśavāribhiḥ / vastrādīṃśca vyapohyaiva dhautavastraṃ samarpayet // bhs_27.109 // nityaṃ snānamaśakyaṃ cedviṣṇupañcadineṣu vai / snāpayeddevadeveśamiti kecidvadantihi // bhs_27.110 // dhruvapīṭhetu nirmālyaṃ saṃśodhya punareva ca / puṣpanyāsaṃ prakurvīta dhruve nityārcanaṃ bhavet // bhs_27.111 // puṣpanyāsaṃ vinākuryātkautukasyārcanaṃ yadi / vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tadhaiva ca // bhs_27.112 // hutvā ca viṣṇugāyatrīṃ puṣbanyāsaṃ kramāccaret / saṃbandhakūrcahīnetu vaiṣṇavaṃ munimantrakam // bhs_27.113 // hutvāsannyasya kūrcaṃ tu paścātkāryaṃ samācaret / dhātrādyarcanahīne tu taddaivatyaṃ savaiṣṇavam // bhs_27.114 // hutvārcayed dhātṛmukhān tathā pariṣadaḥ kramāt / upacāraviparyāse "kṣama'nveti praṇamya ca // bhs_27.115 // anumānyārcayed devaṃ hīne caiva tu vigrahe / taddevatāmanuṃ japtvā vaiṣṇavaṃ ca viśeṣataḥ // bhs_27.116 // punastadupacārādi pūjaye tsarvavigrahaiḥ / uktadravye ṣvalabdheṣu puṣpaṃ toyamathākṣatam // bhs_27.117 // gṛhītvā caiva tatsarvaṃ dhyātvā devaṃ samarcayet / arcākāle 'nyakālaṃ vā smaye vā mūṣikādibhiḥ // bhs_27.118 // marutā vāpi vicchinnamajasraṃ dīpamādarāt / dviguṇaṃ tu samuddīpya sauraṃ raudraṃ ca pāvakam // bhs_27.119 // vaiṣṇavaṃ ca tathāhutvā punararcanamācaret / tatkāle sarvadīpānāṃ nāśe doṣo mahattaraḥ // bhs_27.120 // devaṃ śuddhodakaissnāpya kuśodairabhiṣicya ca / pūrvoktāṃ niṣkṛtiṃ hutvā dviguṇaṃ tu nidevayet // bhs_27.121 // bahudīpeṣucaikasminnaṣṭe tenana duṣyati / mantrāṇāṃ skhalane mūrtyāpraṇavena sahācaret // bhs_27.122 // arcākāle yavanikāhīne caiva prajāpatim / vaiṣṇapaṃ caiva hutvā tu paṭaṃ kṛtvār'cayetpunaḥ // bhs_27.123 // vedadūṣaka pāṣaṇḍa pāparogānvitairjanaiḥ / pratilomādibhirlmecchairantyajātibhireva ca // bhs_27.124 // tatkāle darśane hutvā vaiṣṇavaṃ brāhmameva ca / raudraṃ ca pāvakaṃ hutvā vyāhṛtīśca tator'cayet // bhs_27.125 // yadi cāvaraṇādbāhye pañcāśaddaṇḍakāntare / manuṣyāṇāṃ mṛtissyāttaduddhṛtyaivārcayeddharim // bhs_27.126 // naivārcanaṃ havirdānaṃ tataḥ pūrvaṃ samācaret / dhruvakautukayoḥ kuryātpuṣpanyāsāvasānakam // bhs_27.127 // paścātkālātyaye śāntiṃ hutvā dviguṇamarcayet / ekakālārcane hīne dvitīye dviguṇaṃ caret // bhs_27.128 // tṛtīye triguṇaṃ kuryādekāher'cāvivarjite / vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣa sūktaṃ tathaiva ca // bhs_27.129 // hunecchrībhūmidaivatyaṃ dvyahe tu dviguṇaṃ bhavet / tṣahe triguṇamevantu dvādaśāhāntamācaret // bhs_27.130 // atīte dvādaśāhetu saṃdhāyaupāsanānale / vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca // bhs_27.131 // ālaye pariṣaddeva mantrān hutvā ca śaktitaḥ / kalaśaissnāpya deveśamabhyarcya havirarpayet // bhs_27.132 // māsaṃ hīner'cane kuryādālayābhimukhe guruḥ / sabhyāgnau vaiṣṇavaṃ viṣṇusūktaṃ sūktaṃ ca pauruṣam // bhs_27.133 // hutvā śrībhūmidaivatyaṃ sarvadaivatyameva ca / kalaśairaṣṭabhiśca tvāriṃśadbhissnāpayeddharim // bhs_27.134 // viśeṣeṇa havirdadyāddvitīyedviguṇaṃ tathā / tṛtīye triguṇaṃ caivaṃ vatsarānantu vardhayet // bhs_27.135 // atīte vatsare caivaṃ padmāgnau saptavāsaram / mahāśāntiṃ tu hutvaiva kṛtvā vaiṣṇavapūjanam // bhs_27.136 // brāhmaṇān bhojayitvaiva śatāṣṭakalaśaiḥ punaḥ / saṃsnāpya devadeveśaṃ punasthsāpana mācaret // bhs_27.137 // akṣyunneṣādhivāsau tu punasthsāpanakarmaṇi / hitvānyatsakalaṃ karma pūrvavattu samācaret // bhs_27.138 // havirhīne janāssarvetadgrāmasthāssamīpagāḥ / pīḍitāḥ kṣutpipāsādyairbhaveyurvyādhitā api // bhs_27.139 // tasmādatiprayatnena havissamya ṅnivedayet / hīne haviṣyeka kāle dvitīye dviguṇaṃ bhavet // bhs_27.140 // tṛtīye triguṇaṃ kuryādekasmin divase gate / vaiṣṇavaṃ śrīmahīmantrān mūrti homaṃ tathā hunet // bhs_27.141 // devaṃ śuddhodakaissnāpya prabhūtaṃ tu nivedayet / sopadaṃśamapakvaṃ ca śītaṃ paryuṣitaṃ tathā // bhs_27.142 // pātrāntareṣvanikṣiptaṃ sāvaśeṣaṃ ca laṅghitam / vivṛtaṃ srāvitaṃ caiva vikṛtaṃ dṛṣṭi dūṣitam // bhs_27.143 // aprokṣitamathāspṛṣṭa magṛhītamamudritam / havirnivedayeccettu vaiṣṇavaṃ śrīmahīmanūn // bhs_27.144 // āgneyaṃ vāruṇaṃ caiva vāyavyaṃ daśaśo hunet / dviguṇaṃ tu punaḥkṛtvā prabhūtaṃ tu nivedayet // bhs_27.145 // nivedya cāśumispṛṣṭaṃ devaṃ saṃsnāpya mantrataḥ / vaiṣṇavaṃ viṣṇugāyatrīṃ trayastriṃśatkramāddhunet // bhs_27.146 // juhuyādvidhināśāntiṃ prokṣaṇairapi prokṣayet / puṇyāhaṃ vācayitvaiva dviguṇaṃ cārcanaṃ haviḥ // bhs_27.147 // vrīhyaṅgāratuṣairyukteśarkarādivimiśrite / nivedite tu haviṣi mantreṇāṣṭākṣareṇa tu // bhs_27.148 // vaiṣṇapyā caiva gāyatṣā mantraissaṃstūya vaiṣṇavaiḥ / "kṣama'svetyanumānyaiva praṇamayaiva ca yācayet // bhs_27.149 // makṣikādyairjantubhiśca keśādyairapi dūṣite / nivedite tu haviṣi śuddhodaissnāvyavai harim // bhs_27.150 // vaiṣṇavaṃ viṣṇusūktaṃ ca śrībhūdaivatyameva ca / aṣṭottaraśataṃ hutvā dviguṇaṃ tu nivedayet // bhs_27.151 // mahāhaviṣi caitaintu saṃyukte tatra dūṣitam / puruṣāśanamātraṃ tu vyapohya tadanantaram // bhs_27.152 // bhasmāṃbhasākuśai "rāpo hiraṇya pavamāna'kaiḥ / prokṣya devaṃ susaṃprārdhya tadgṛhītvā nivedayet // bhs_27.153 // pūrvamarkodayātpakva mupadaṃśamatho haviḥ / koṣṇaṃ cedarpayet prātararcanāntena doṣabhāk // bhs_27.154 // pūrva mastamayātpakvaṃ tathā sāyaṃ nivedayet / asaṃskṛtaṃ tu tāṃbūlaṃ lepakeśānvitaṃ tathā // bhs_27.155 // jantuspṛṣṭaṃ nivedyaiva vaiṣṇavaṃśrīmahīmanun / hutvā saṃskṛtya tāṃbūlaṃ punaranyannivedayet // bhs_27.156 // arcanāṃgeṣu cānyeṣu padārtheṣvevameva hi / dūṣiteṣvadha hīneṣu tasya tasyādhidaivatam // bhs_27.157 // mantraṃ sa vaiṣṇavaṃ hutvā punaranyaissamarcayet / alābhe caiva sarveṣāṃ puṣpaṃ toyaṃ pragṛhyaca // bhs_27.158 // saṃkalpyaiva pratinidhiṃ tattatsmṛtvā samarcayet / nityahome vihīnetu vaiṣṇavaṃ daśaśo hunet // bhs_27.159 // yathoktahomaṃ dviguṇamācarettadanantaram / agnisaṃrakṣaṇe 'śaktā "vayante yo'nimuccaran // bhs_27.160 // samidhyāropayetkuṇḍātpaścātsaṃsthāpya laukike / nyasya "copāvaro'hetipratyahaṃ juhuyātkramāt // bhs_27.161 // surarṣimanujānāṃ tu balaṃ yasmātpṛvardhate / tasmādbalissamākhyātastadarthaṃ pratyahaṃ harim // bhs_27.162 // uktadravyeṣu cāvāhya triṣu kāleṣu deśikaḥ / abhyarcya bhrāmayedevamaśaktaḥ kartumuttamam // bhs_27.163 // yathoktapātre nikṣipya balidkavyantu kevalam / tasyopari yathoktaṃ tu baliberaṃ ca vinyaset // bhs_27.164 // śirasā dhārayan pātraṃ trirdvirvā sakṛdeva vā / dene tataḥ parīyācca devāgāraṃ pradakṣiṇam // bhs_27.165 // atha hitvā balidravyaṃ śibikādau gaje 'thavā / aropya yāne vidhivatkārayecca pradakṣiṇam // bhs_27.166 // prātarbhramaṇahīne tu vaiṣmavaṃ saurasaumyakam / prājāpatyaṃ ca juhuyāddhīne coktapradakṣiṇe // bhs_27.167 // vaiṣṇavaṃ gāruḍaṃ hutvā balibhramaṇamācaret / hīne prātarbalau kuryānmadhyāhne dviguṇaṃ balim // bhs_27.168 // tathā hīne ca madhyāhne rātrau triguṇamācaret / ekāhe tu balau hīne nityāgnau vā mahānane // bhs_27.169 // vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca / digdaivatyaṃ ca hutvā tu pradakṣiṇanuthācaret // bhs_27.170 // devālaṅkārahīne tu śrīdaivatyaṃ yajedbudhaḥ / chatrapiñchādyalābhe tu vāruṇaṃ juhuyāttathā // bhs_27.171 // alābhe cāmarādīnāṃ vāyavyaṃ caiva hūyate / dīpālābhe pāvakaṃ ca vyāhṛtyantaṃ yajettrayam // bhs_27.172 // dvyahe tu dviguṇaṃ kurvāttṣahe triguṇameva ca / dvādaśāhāntamevaṃ syāddvādaśāhe gate tataḥ // bhs_27.173 // aupāsanāgnimādhāya vaiṣṇavaṃ viṣṇusūktakam / puruṣasūktaṃ ca śrībhūmidaivatyaṃ brāhma meva ca // bhs_27.174 // raudraṃ digdevatāmantraṃ hutvaiva bhramaṇaṃ caret / māne 'tīte tu padmāgnau vaiṣṇavaṃ viṣṇusūktam // bhs_27.175 // nṛsūktaṃ pāramātmīkamīṅkārādīṃ stadālaye / pariṣaddevamantrāṃśca hutvā bhramaṇamācaret // bhs_27.176 // dvimāse dviguṇaṃ kuryāttrimāse triguṇaṃ caret / vardhaye dvatsarāntaṃ cāpyatīte vatsare punaḥ // bhs_27.177 // sabhyaṃ saṃsādhya devābhimukhe vā dakṣiṇe nalam / vaiṣṇavaṃ viṣṇusūktaṃ ca sūktaṃ pauruṣameva ca // bhs_27.178 // śrībhūmyoścaiva daivatyaṃ sarvadaivatyameva ca / hutvā cāryaṃ ca saṃpūjya balyuddharaṇamācaret // bhs_27.179 // patite 'nnabalau bhūmyāṃ bhinne jīrṇe ca pūrvavat / balimāpādya hutvā ca vaiṣṇavaṃ gāruḍaṃ tathā // bhs_27.180 // prājāpatyaṃ tu vidhinā tataḥ kuryātpradakṣiṇam / balyuddharaṇakāle tu vighnaścedāpatettadā // bhs_27.181 // sauraṃ saumyaṃ vaiṣṇavaṃ ca hutvā punarathācaret / pātrālābhe haviḥpātraṃ hunaidādāya vaiṣṇavam // bhs_27.182 // pramāṇahīne 'nnabalau vaiṣṇavaṃ ca prajāpatim / juhuyāddoṣaduṣṭe tu havirniṣkṛtimācaret // bhs_27.183 // āvāhanaṃ vinā cānnabalau tu bhramaṇekṛte / vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca // bhs_27.184 // hutvā śrībhūmidaivatyaṃ vidhinā bhramaṇaṃ caret / balyagrakhaṇḍe vidhinā śāntāya tvanivedite // bhs_27.185 // vaiṣṇavaṃ mūrtimantraṃ ca hutvaiva daśaśaḥ kramāt / nivedya viṣvakcenāya pradāya mukhavāsanam // bhs_27.186 // punaśca balyuddharaṇaṃ vidhinā kārayettataḥ / akṛte balidāne tu prāśya pādodakaṃ hareḥ // bhs_27.187 // prasādaṃ cāpi saṃprāśya punardviguṇamarcayet / pravṛttāyāṃ tu pūjāyāṃ havirdānāntameva ca // bhs_27.188 // tīrthaprasādadānaṃ vā pādukāgrahaṇaṃ tathā / naśastamanyathā kṛtvā śāntihomaṃ samācaret // bhs_27.189 // pūjānte pūjakātpūrvamanyastīrthādikaṃ pibet / prasādaṃ vāpi gṛhṇīyāttatpūjā niṣphalā bhavet // bhs_27.190 // mahāśāntiṃ tathā hutvā punaḥpūjāṃ samācaret / tīrthaṃ puṣpaṃ tataḥ kṣīraṃ gandhaṃ ca tadanantaram // bhs_27.191 // sarvāṇvapi havīṃṣyatra nāgavallīdalānyapi / yadyanniveditaṃ deve dadyādagrer'cakāya ca // bhs_27.192 // arcakastu harissākṣāccararūpo yatassmṛtaḥ / nitye karmaṇi sarvatra pūjakaṃ pūrvamarcayet // bhs_27.193 // ācārya marcakaṃ vātha tathā naimittiker'cayet / yadyavaikhānaso vipraḥ kadāpi harimandire // bhs_27.194 // samicchedagrasanmānaṃ taddevasya vimānanam / yajamāno vipannassyādrājarāṣṭraṃ vinaśyati // bhs_27.195 // ajñānādatha vā mohādācale danyathāyadi / dviguṇaṃ tu samabhyarcya cānyaddviguṇa mācaret // bhs_27.196 // aśucirvāpyanācāraḥ sadāvaikhānasa śśuciḥ / pitā mṛṣyati putrāṇāṃ viśaṅkaṃ doṣasaṃcayam // bhs_27.197 // pitā hi bhagavān viṣṇuputrāssyuḥ pūjakā hareḥ / tasmātteṣu na kupyeta dīrghamāyurjijīviṣuḥ // bhs_27.198 // ataḥparaṃ pravakṣyāmi niṣkṛtiṃ snapanāśritām / nityaṃ naimittikaṃ kāmyaṃ trividhaṃ snapanaṃ bhavet // bhs_27.199 // viṣuve cāyanadvandve snapanaṃ nityamucyate / candra sūryoparoge yannaimittikamiti smṛtam // bhs_27.200 // śeṣeṣu snapanaṃ yattatkāmyaṃ tu parikīrtitam / nityasnāpanahīne tu vaiṣṇavaṃ viṣṇusūktakam // bhs_27.201 // puruṣasūktaṃ vāruṇaṃ ca daśakṛtvo hunetpunaḥ / snapanaṃ vidhivatkuryānni tyasnapana niṣkṛtiḥ // bhs_27.202 // grahaṇe snapane hīne pūrvavanniṣkṛtiṃ caret / kāmye ca pūrvavatkṛtvā śuddhodairabhiṣecayet // bhs_27.203 // anyathā cenmahādoṣo yajamāno vinaśyati / ālayātpurataścaiva uttare vā manorame // bhs_27.204 // uttamaṃ snapanāgāramaiśānyāṃ madhyamaṃ bhavet / paścime dakṣiṇe caivamadhamaṃ saṃprakīrtitam // bhs_27.205 // āgneyyādiṣu koṇeṣu snapane vaiṣṇavaṃ tathā / viṣṇusūktaṃ nṛsūktaṃ ca digīśānāṃ manuṃ hunet // bhs_27.206 // snapanaṃ kārayetpaścādeṣā vyatyaya niṣkṛtiḥ / saṃdhyākāletu saṃprāpte nimittasnapane tathā // bhs_27.207 // naimittikaṃ samāpyaiva nityapūjaṃ samācaret / anyathā vaiṣṇavaṃ mantraṃ śatavāraṃ japetsudhīḥ // bhs_27.208 // pūrvarātrau pratisare hīne ca śayane tathā / vaiṣṇavaṃ śrīmahīmantrān hutvā saudarśanaṃ tathā // bhs_27.209 // śayyādhivāsanaṃ hitvā bandhayetkautukaṃ punaḥ / emabere kautuke tu kartavye śayanaṃ vinā // bhs_27.210 // baddhvā pratisaraṃ sadyassnapanaṃ samyagācaret / kṛte 'ṃkurārpaṇe hīne snapane vaiṣṇapaṃ tathā // bhs_27.211 // saumyaṃ śrībhūmidaivatyaṃ vaighnaṃ hutvābhiṣecayet / vināṃkurārpaṇaṃ cātha snāpayediti kecana // bhs_27.212 // pramāṇahīne 'dhike vā paṅktau snānāvaṭe 'pi ca / vaiṣṇavaṃ bhūmidaivatyaṃ paṅktīśasya manuṃ yajet // bhs_27.213 // hīne śāntādyarcane ca vaiṣṇavaṃ śāntameva ca / paṅktīśasyārcane hīne tanmantraṃ ca jayādīkān // bhs_27.214 // indrādyarcanahīne tu tanmantraṃ vaiṣṇavaṃ hunet / kalaśeṣvapramāṇeṣu vaiṣṇavaṃ vāyudaivatam // bhs_27.215 // āgneyaṃ juhuyānmṛtsu hīnāsvatra ca vaiṣṇavam / bhūdaivatyaṃ ca juhuyānmṛtsu sarvāsvayaṃ vidhiḥ // bhs_27.216 // parvateṣyapramāṇeṣu vaiṣṇavaṃ pāvakaṃ hunet / dhānyeṣu vaiṣṇavaṃ caiva vāyavyaṃ ca hunedbudhaḥ // bhs_27.217 // aṅkureṣu vihīneṣu vaiṣṇavaṃ gāruḍaṃ tathā / juhuyādvyāhṛtīścaiva yathārhaṃ saṃbharetpunaḥ // bhs_27.218 // varṇahīneṣvamāneṣu maṅgaleṣu tu vaiṣṇavam / aindraṃ ca juhuyātkuryādyathārhaṃ saṃbharedapi // bhs_27.219 // pañcagavye mantrahīne vihīne yogakarmaṇi / juhuyādvaiṣṇavaṃ raudraṃ mantreṇaiva suyojayet // bhs_27.220 // uktapramāṇahīneṣu pañcagavyādiṣu kramāt / pradhāneṣu jalaiḥpūrva dravyādhipamanuṃ tathā // bhs_27.221 // vaiṣṇavenaiva mantreṇa saha hutvā samācaret / prāśanaṃ prokṣaṃ vāpi śāstre 'smin yatra codyate // bhs_27.222 // ayameva vidhirjñeyaḥ pañcagavyasya sarvataḥ / sādhite kalaśebhinne tvanyamādāya pūrvavat // bhs_27.223 // āpūryābhyarcya daśaśo vaiṣṇavaṃ juhuyāttataḥ / kalaśānāṃ viparyāme taddhṛtenaiva cāplute // bhs_27.224 // vaiṣṇavaṃ dravyadaivatyaṃ hutvā saṃśodhya tatpunaḥ / śuddhodaissnāpayec caiva yathāvacca punarnyaset // bhs_27.225 // kṛte tu kalaśanyāse śvakākādibhireva vā / aspṛśyairvāpi saṃsparśe saṃsādhyānyattu pūrvavat // bhs_27.226 // śāntiṃ vaiṣṇavamantrāṃśca hutvā kāryaṃ samācaret / kṛmikīṭādipatane tattaddravyaṃ parityajet // bhs_27.227 // anyadādāya juhuyādvaiṣṇavaṃ dravyadaivatam / ratnālābhe vaiṣṇavaṃ tu hutvā svarṇaṃ tu nikṣipet // bhs_27.228 // vastrālābhe vaiṣṇavaṃ ca śrīdaivatyaṃ ca hāvayet / yathoktasnapane hīne kathaṃ citsnapanaṃ caret // bhs_27.229 // atha vā kārayec chuddhasnapanaṃ vā vidhānataḥ / ata ūrdhvaṃ pravakṣyāmi prāyaścittamathotsave // bhs_27.230 // kālādibhedanteṣāṃ ca lakṣaṇaṃ ca puroditam / puraskṛtya tithiṃ kecit kecinnakṣatrapūrvakam // bhs_27.231 // saṃkalpayantyavabhṛthaṃ varamṛkṣāpavargakam / akṛte niyate kālaṃ kṛte vāniyate tathā // bhs_27.232 // kālotsave mahān doṣastatra kuryāttuniṣkṛtim / utsavātpūrvamuddisya mahāśāntiṃ tṣahaṃ caret // bhs_27.233 // vijñāpya devadeveśaṃ tataḥ kālotsavaṃ caret / anyathā tu kṛtaṃ kāryamakṛtaṃ syādasaṃśayam // bhs_27.234 // anyasmin vāpi māse tu na kuryādyadi cotsavam / eṣa eva vidhiḥ proktaḥ parasminvatsare kṛte // bhs_27.235 // evaṃ trivatsarebhyassyādata ūrdhvaṃ viśeṣataḥ / saptāhantu mahāśāntiṃ kṛtvā tūtsava mācaret // bhs_27.236 // eve dvādaśavarṣāntaṃ tataścasthāpanaṃ punaḥ / tatra devo na ramate yo 'sāvutsava daivatam // bhs_27.237 // yatra devālaye viṣṇusthsāpyate prathamaṃ tataḥ / tenaiva kārayetsarvamācāryeṇār'cakena ca // bhs_27.238 // tadabhāve tu tatputraiḥpautrais tadvaṃśajaistathā / tanniyuktais tadīyairvāpūrvābhāve paraiścaret // bhs_27.239 // anyathā kriyate cettu yajamāno vinaśyati / utsavāhassu hīneṣu prāyaścittaṃ samācaret // bhs_27.240 // vardhayedvaiṣṇavaṃ kāryaṃ hrāsayenna kadā cana / pramādādvāpyaśaktau vā kṛtvā saṃprārthayeddharim // bhs_27.241 // mahāśāntiṃ tu hutvaiva śeṣaṃ kuryātprayatnataḥ / eṣa eva vidhirvṛddhau sa tu śreyo 'bhivṛddhidaḥ // bhs_27.242 // yadā tvavabhṛthedaivātkṛte vinimayena tu / asaṃkalpitavatkuryāttatra pūrvokta niṣkṛtiḥ // bhs_27.243 // pramādādbuddhipūrvaṃ vā tattadvelotsavādiṣu / akṛteṣu yathāśāstraṃ kṛtvā tantreṇa vaipunaḥ // bhs_27.244 // mantreṇa vā punassūkṣmaṃ kāle 'vabhṛthamācaret / yajñasyāpabhṛtho 'ntassyānnotsavastadanantaram // bhs_27.245 // akṛtotsavakāryāṇi yathoktaṃ pūrvamācaret / nityotsavaṃ hareḥ kuryānnityaśrī rnityamaṅgalaḥ // bhs_27.246 // harirnārāyaṇo devo nālaṃ devā stamarcitum / ācārye yajamāne vā pūjake 'nyapadārthini // bhs_27.247 // naṣṭe sadyastadānyantu varayitvā samācaret / na daivaṃ pratibadhnāti kāryaṃ yatkarma mānuṣam // bhs_27.248 // deveśamanumānyātha mahāśāntiṃ tu padmake / samṛto brahmamedhār'haḥ pūtaṃ tadgātramucyate // bhs_27.249 // sarve padārthinaḥ proktā gurupūrvāḥpadārthinaḥ / grāmāntaraṃ prayāte tu dīkṣāmadhye padārthini // bhs_27.250 // aspṛśyasparśadoṣeṇa surāpānādinā tathā / anuktadoṣairvā duṣṭe rogācchaucādyasaṃbhave // bhs_27.251 // śāvādyāśausayogye vā śavānugamane tathā / vāhane dāhane caiva pretānnaśrāddhabhoktari // bhs_27.252 // śrāddhasya yājake śrāddhaśiṣṭabhoktaribhoktari / doṣassyādvidhinā tatra mahāśāntimathācaret // bhs_27.253 // śrāddhakartiri no doṣa statra dātā bhavetsahi / parānnena mukhaṃ dagdhaṃ hastau dagdhau pratigrahāt // bhs_27.254 // parastrībhirmanodagdhaṃ brahmaśāpaḥ kutaḥ kalau / dīkṣāmadhye nānyadīkṣāṃ garbhadīkṣāṃ vinā caret // bhs_27.255 // vidhure yajamāne tu dīkṣitaḥ puruṣo bhavet / sadāro vā pyadārovā dīkṣitassyātkalatravān // bhs_27.256 // daṃpatī yajamāno cedayamabhyudayo bhavet / anagnimatyadāre vā gurau taṃ tu na dīkṣayet // bhs_27.257 // anyasmin padabhājī syādyathāsaṃbhavamādaraḥ / vaidhuryasaṃbhave tveṣāṃ madhye duṣyanti naiva te // bhs_27.258 // vatsarāśaucamitaraccāśaucaṃ na pravartate / mātāpitrormṛtau yattu proktamabhyudaye punaḥ // bhs_27.259 // dhvajārohaṇahīne tu kṛte niṣphala utsavaḥ / kṛtvaivārohaṇaṃ tasmāddhvajasyotsavamācaret // bhs_27.260 // dhvajasyārohaṇaṃ kṛtvā nācaredyadi cotsavam / ajñānādarthalobhādvāmāse ' nyasmintsamācaret // bhs_27.261 // nakuryācceddvitīye tu māse kartā vinaśyati / tasmānniṣkṛtimabjāgnau hutvā tūtsavamācaret // bhs_27.262 // vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ caiva gāruḍam / dhvājaṃ śāntaṃ ca cakraṃ ca tathaivotsavadaivatam // bhs_27.263 // vyāhṛtyantaṃ ca hutvā tu vaiṣṇavān pūjya cācaret / dhvajasya lakṣaṇaṃ vakṣye yena mānena kārayet // bhs_27.264 // vimānena samaṃ vātha pādenār'dhena vādhikam / pādenārdhena hīsaṃ vā pañcadhāpi prakalpayet // bhs_27.265 // jayaśrīkīrtivijayamaṅgalākhyāḥ prakīrtitāḥ / ardhahīnaṃ na kurvīta tadevāgatikaṃ bhavet // bhs_27.266 // tasmāccahīnaṃ naiva syādadhikaṃ syāttu śaktitaḥ / avakramṛjumanyenāsaṃbaddhaṃ kīlitādibhiḥ // bhs_27.267 // ślakṣṇaṃ manoharaṃ dāru gṛhītvākhaṇḍamuttamam / taṃ caturdaśadhā kuryāmmālāgre tena kārayet // bhs_27.268 // bhāgamekaṃ vihāyāgre tatra kuryāttrimekhalāḥ / mekhalānāmathāyāmastadbhāgena samo bhavet, // bhs_27.269 // tritālavistṛtaṃ kuryāddaṇḍavistṛtameva vā / antaraṃ ca samaṃ teṣāṃ tisraḥ kuryāttu yaṣṭikāḥ // bhs_27.270 // yaṣṭī dve purataḥ kuryātpaścādekā vidhīyate / sarvatra kiṅkiṇīnāṃ tu kuryācchatama śeṣataḥ // bhs_27.271 // paścāccheṣaṃ tridhā kuryāccaturdhā vā dhvajaṃ budhaḥ / aṣṭāśraṃ ca ṣaḍaśraṃ ca caturaśraṃ ca vṛttakam // bhs_27.272 // mūlādārabhya kurvīta caturdhā vihitaṃ dhvajam / tridhā kṛte na kuryāttu ṣaḍaśraṃ śeṣamācaret // bhs_27.273 // ādyaṃ bhāgaṃ tridhā kṛtvā kecidevaṃ prakurvate / śikharaṃ śira ityāhurardhena śikharaṃ bhavet // bhs_27.274 // pramādātpatitaṃ gṛhya śikharaṃ sthāpayedvidhiḥ / spuṭitevātha bhinne vā biṃbasyoktavadācaret // bhs_27.275 // adhiṣṭite tu śikhare dvijairgṛdhrādibhissakṛt / viṣṭhādikaraṇe vāpi uṣite vā nirantaram // bhs_27.276 // vāstuhomaṃ ca hutvaiva paryagnikaraṇaṃ caret / eṣa eva vidhiḥ prokto vimānaśikharādiṣu // bhs_27.277 // adhiṣṭhānena pādena prastareṇa ca saṃyutam / dhvajamūle tviṣṭakābhirvediṃ kuryānmanoharām // bhs_27.278 // na tāmapyadhitiṣṭheta naro dīrghaṃ jijīviṣuḥ / kiṃ punastatra vaktavyamālayādyavarohaṇe // bhs_27.279 // vimānaṃ viṣṇurūpaṃ syānna tatpādādivā kramet / dhāmapradakṣiṇe pūrvaṃ kuryāttatra namastriyāḥ // bhs_27.280 // na laṅghayeddhvajachāyāṃ pradakṣiṇavidhiṃ vinā / gopurasya vimānasya prākārasyālayasya ca // bhs_27.281 // pramādādatilaṅghyaiva prāṇāyāmaśataṃ caret / śivadṛṣṭiṃ viṣṇuvṛṣṭhaṃ durgāyāḥ pārśvato dṛśam // bhs_27.282 // vighneśasyordhvadṛṣṭiṃ ca tīkṣṇamāhurmanīṣiṇaḥ / yāvacchāvatarec chāyā tāvatī doṣabhūmikā // bhs_27.283 // doṣabhūmiṃ parityajya nivāsaṃ parikalpayet / tyāge saṃpatsamṛddhissyādanyathā viparītakṛt // bhs_27.284 // radhyādibhiryathā bhūyādantaraṃ tanna doṣakṛt / atha vā śatadaṇḍāntaṃ tyaktvānve vasatiṃ jaguḥ // bhs_27.285 // yāvaddhāmāyataṃ dāvatpṛṣṭhaṃ vā mughameva vā / tatodhikaṃ tacca tacca kecidāhurmanīṣiṇaḥ // bhs_27.286 // dhvajaṃ nityamuśantyeke yatraiko hyanavāyiṣu / tatrārohaṇakarmādi necchanti paramarṣayaḥ // bhs_27.287 // autsavaṃ dhvajamāsthāpya tatra kāryaṃ prakurvate / dhvajamekaṃ tu sarvatra kecidāhurmanīṣiṇaḥ // bhs_27.288 // ataḥ paraṃ pravakṣyāmi dhvajadaṇḍe tu niṣkṛtim / pramādātpatite bhūmyāṃ dhvaje vātādinā dṛḍhe // bhs_27.289 // abhagne vātha bhagne vā dhvajaṃ tatra pūnaḥ kṣipet / abhagne taṃ dhvajaṃ gṛhya kṛtvā mantreṇa takṣaṇam // bhs_27.290 // adhivāsādikaṃ kṛtvā tatthsāne sthāpayedbudhaḥ / bhagne dhvaje na sagrāhyastamapsu vidhinā tyajet // bhs_27.291 // tato 'nyaṃ dhvajamādāya sthāpayedavilaṃbitam / corādyairbuddhipūrvaṃ vā pātite pūrvavadvidhiḥ // bhs_27.292 // tatrādhikaṃ prakurvīta śilpibhistakṣaṇaṃ punaḥ / abhagnadhvajavatkuryādanyatpūrvavadatvaraḥ // bhs_27.293 // bhāgenānupayuktasya dhvajasya tyājyataiva hi / duṣṭabhāgasya dānena na kadācitparigrahaḥ // bhs_27.294 // atha vā sudṛḍaṃ gṛhya pratiṣṭhāṃ mahatīṃ caret / duṣṭaṃ bhāgaṃ vyapohyaiva pramāṇaṃ lakṣayetpunaḥ // bhs_27.295 // pramāṇamapramāṇaṃ vā dhvajaṃ nānyena dāruṇā / saṃyutāṃ vardhitāṃ kuryādeṣa sārvatriko vidhiḥ // bhs_27.296 // yantu tāmrādinā kuryāllohena kavacādikam / bālālayaṃ prakalpyaiva tatrakāryaṃ samācaret // bhs_27.297 // sthitameva dhvajaṃ kuryānna tu taṃ cālayetkvacit / dagdhaṃ dhvajaṃ parityajya punaranyaṃ samāharet // bhs_27.298 // dhvaje 'ntyajātibhisspṛṣṭe mahāśāntimathācaret / taissamīpamupetaintu sahasrāhutimācaret // bhs_27.299 // patite vātyayā caivaṃ dhvajasya śikhare tathā / mekhalāsu ca tatsarvaṃ navīkṛtya yathāvidhi // bhs_27.300 // dhvajadaṇḍe tu saṃyojya pratiṣṭhāṃ punarācaret / dhvajasya calane cāpi pramādādvraścane tathā // bhs_27.301 // bhagnābhagna dhvajasyoktaniṣkṛtiṃ tu samācaret / eṣa eva vidhiḥ prokto daṇḍeṣvanveṣu sarvataḥ // bhs_27.302 // aśanyādinipātena dhāmanyantarite yadi / deve naṣṭe dhvaje susthe dhvajasyārādhanaṃ bhavet // bhs_27.303 // ālayaṃ ca punaḥkṛtvā tamevārādhayeddhvajam / nirīkṣyatrīṇi varṣāṇi devāgāre tvanirmite // bhs_27.304 // tatra devo na ramate taddhvajaṃ tu tyajetsudhīḥ / atha vā yatra kutrāpi pratiṣṭhāpya samarcayet // bhs_27.305 // atha vakṣye dhvajasthānaṃ yathāśāstraviniścitam / piṭhagopurayormadhye pañcabhāgaṃ prakalpya ca // bhs_27.306 // pīṭhāttyaktyā caturbhāgaṃ pañcame dhvajasaṃsthitiḥ / tatsaṃdhau tu praśastaṃ syādyathā saṃphavamācaret // bhs_27.307 // yadi prākārabāhye syāddhvajaśśāstravadācaret / anuktasthānanihitaṃ taṃ ca śāstravadācaret // bhs_27.308 // aśaktau punaranyaṃ ca prākāraṃ kārayetkramāt / devadṛgviṣayaṃ kuryāddhvajaṃ laivāparokṣayet // bhs_27.309 // yadā cānyālayairvāpi gopurādibhireva vā / abhyantaraṃ bhaveccettu chidraṃ kuryāttu dṛkpathe // bhs_27.310 // vṛkṣādyaiḥpatitairnaṣṭe cālite 'vanate 'pi ca / taddhyajaṃ pūrvavatkuryāttrimāsābhyantare 'tvaraḥ // bhs_27.311 // kṛmyādibhirvihaṅgairvākoṭarādau kṛte dhvaje / kṛtvā bālālayaṃ paścātsamīkṛtyārcayetpunaḥ // bhs_27.312 // rajjubandhādikaraṇe dhvajasyārohaṇe kṛte / bālālayaṃ na tatra syādvāstuśuddhiṃ samācaret // bhs_27.313 // prākṣayetpañcagavyaistu dhvajamantreṇa hūyate / ata ūrdhvaṃ pravakṣyāmi niṣkṛtāvarcanakramam // bhs_27.314 // uktena vidhinā yatra naṣṭe duṣṭe 'pi vā dhvaje / punasthsāpanaparyantaṃ kuryādveṇudhvajaṃ śubham // bhs_27.315 // atha vā kārayedvidvān suvarṇarajatādibhiḥ / dhvajaṃ tālonnataṃ sthāpya garbhagehe tu pūjayet // bhs_27.316 // adhivāsādi tatsarvaṃ pratiṣṭhoktavadācaret / acalo veṇudaṇḍaḥ syādgarbhagehe bhaveccalaḥ // bhs_27.317 // utsavādau tu sarvatra veṇudaṇḍaṃ samācaret / caladaṇḍo veṇudaṇḍa iti syādutsavedvayam // bhs_27.318 // utsavādau pravṛtte tu uktadoṣe tvayaṃ vidhiḥ / dhvajasthaṃ garuḍaṃ tasmādavamucya samāhitaḥ // bhs_27.319 // nītvātu yāgaśālāyāṃ saṃsthāpya tu samarcayet / veṇudaṇḍaṃ pratiṣṭhāpya sadyastasmin prayojayet // bhs_27.320 // mahāśāntiṃ tathā kuryātsahasrāhutimeva ca / vaiṣṇavaṃ viṣṇudaivatyaṃ gāruḍaṃ dhvājameva ca // bhs_27.321 // saudarśanaṃ ca kūśmāṇḍān śatamaṣṭādhikaṃ yajet / tathaiva dīpadaṇḍasya bhavetsarvatra cakramaḥ // bhs_27.322 // dhvaje nāropayeddīpaṃ dīpadaṇḍaḥ pṛthagbhavet / tatra dīpaṃ samāropya na labhetphalamavyayam // bhs_27.323 // dhvaje dīpaṃ samāropya vaiṣṇavaṃ śataśo yajet / āpatkalpaṃ pravakṣyanti dhvaje dīpāvarohaṇam // bhs_27.324 // dīpayukte dhvaje naṣṭe pūrvavanniṣkṛtiṃ caret / vīśapratiṣṭhāhīne tu dhvajasyārohaṇe kṛte // bhs_27.325 // vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ dhvājameva ca / gāruḍaṃ daśaśo hutvā pratiṣṭhāṃ punarācaret // bhs_27.326 // dhvajadevasya cakrasya śāntanandīśayos tathā / hīner'cane vaiṣṇavaṃ ca taddaivatyasamanvitam // bhs_27.327 // hutvaiva punarabhyarcya paścātkāryaṃ samācaret / bherītāḍanahīne ca raudraṃ ca vyāhṛtīstathā // bhs_27.328 // hutvā mahāvyāhṛtīśca bherītāḍanamācaret / arcanādiṣu sarvatra yatra ghaṇṭāninādanam // bhs_27.329 // eṣa eva vidhiḥ proktaḥ prāyaścittaṃ samācaret / āropite tu garuḍe hīne caiva nivedane // bhs_27.330 // vaiṣṇavaṃ dhvaṃmetrau ca hutvā gāruḍameva ca / nivedayettudviguṇaṃ "kṣama'svetyanumānayet // bhs_27.331 // mudgānne tu tathā hīne vaiṣṇavaṃ vāyudaivatam / āgneyamīṅkārādīṃśca gāruḍaṃ dhvājameva ca // bhs_27.332 // hutvā yatnena bahuśo maudgikaṃ ca nivedayet / varṣavātātapaissamyagupaghātādisaṃbhave // bhs_27.333 // viṣṭhādyupahate caiva pakṣiṇāmasakṛtsakṛt / rajjvāditruṭane caiva pramādātpatane 'pi ca // bhs_27.334 // pātite buddhipūrvaṃ vā akāle 'pyavaropite / śūdrādyairanulomairvā spṛṣṭe dhvajagate paṭe // bhs_27.335 // aśuciṃ śodhayitvānyatsamīkṛtyāsamīkṛtam / utsavādhipadaivatyaṃ ṣaḍvāraṃ juhuyādguruḥ // bhs_27.336 // gāruḍaṃ dhvajamantraṃ ca sahastaṃ caiva hūyatām / tataśśeṣaṃ samāpyeta viparītaṃ na kārayet // bhs_27.337 // pramādādbuddhipūrvaṃ vā paṭe dagdhe 'nyamāharet / śāntiṃ pūrvoditāṃ kṛtvā pratiṣṭhāṃ punarācaret // bhs_27.338 // avarohaṇamudvāsantaṃ ca mantreṇa kārayet / avarohaṇahīne tu mantreṇodvāsanaṃ bhavet // bhs_27.339 // tataśśeṣaṃ prakūrvīta aśaktāvavarohaṇe / apramāṇaṃ paṭaṃ gṛhya mahāśāntiṃ samācaret // bhs_27.340 // punaranyaṃ samādāya karmaśeṣaṃ samācaret / hīne tu cotsavāraṃbhasnapane vaiṣṇavaṃ tathā // bhs_27.341 // viṣṇusūktaṃ nṛsūktaṃ ca vāruṇaṃ caiva hūyate / śuddhodadair abhiṣākassyātprāyaścittavidhissmṛtaḥ // bhs_27.342 // hīne kautukabandhe tu vaiṣṇavaṃ śāntameva ca / saudarśanaṃ ca hutvā tu kautukaṃ bandhayetpunaḥ // bhs_27.343 // yajñāgāre kuṃbhavedyāhīne vāpyadhike 'pi vā / vaiṣṇavaṃ pāvakaṃ bhūmidaivatyaṃ ca hunedbudhaḥ // bhs_27.344 // toraṇānāmalābhe tu huneddauvārikānmanūn / hīnāyāṃ darbhamālāyāmārṣaṃ hutvetarāṅkriyāt // bhs_27.345 // alaṅkāravihīne tu śrīdaivatyaṃ tadhā hunet / prātarbaliṃ tu nirvāpya hīne nityotsave tathā // bhs_27.346 // vaiṣṇavaṃ śāntavīśau ca hutvā cotsavadaivatam / sāyaṃ kuryādutsavaṃ tu dviguṇaṃ kārayetkramāt // bhs_27.347 // sāyaṃ hīnaṃ tu dviguṇaṃ prātarutsavamācaret / ekakālotsavaścettu kṛtvā kāladvayaṃ balim // bhs_27.348 // sāyāhne cotsavaṃ kuryātkālātīte 'pyayaṃ vidhiḥ / digdevatāssamāvāhya prathame 'hani pūjayet // bhs_27.349 // prācyādi balidānaṃ syādīśānāntaṃ pradakṣiṇam / devāhvāne vyatyayassyādvyatīhāro 'tha vā bhavet // bhs_27.350 // pūrvoktāṃ niṣkṛtiṃ kṛtvā dviguṇaṃ tu baliṃ dadet / brahmaṇaśca digīśānāṃ balidānaṃ tu naityikam // bhs_27.351 // adāne niṣkṛtiṃ kṛtvā pūrvoktaṃ ṣaḍguṇaṃ baliḥ / catuṣpathādhidevānāṃ vṛkṣādīnāmathecchayā // bhs_27.352 // prathamāvāhanādarvāgvyatyaye pūrvaniṣkṛtiḥ / prathamaṃ vāstuśuddhissyādya vai dīyate baliḥ // bhs_27.353 // antaṃ śuddhyanti rathyāstāśśurdhyanti samaye punaḥ / akṛtāyāṃ vāstuśuddhau dadyādrathyāsu cedbalim // bhs_27.354 // śāntiṃ kṛtvātu pūrvoktāṃ vāstuśuddhiṃ panarbaliḥ / antaśśace vāstuni tu na balibhramaṇaṃ caret // bhs_27.355 // śavamuddhṛtya paścāttu paryagni karaṇaṃ bhavet / akāle balidānaṃ syādasuraprītivardhanam // bhs_27.356 // akāle tu baliṃ datvā kāle tu triguṇaṃ baliḥ / balibhramaṇadeśassyāddevasya bhramaṇāya hi // bhs_27.357 // nānyatra caryā devasya laghuprokṣaṇa manyathā / na hi śraddhotsave doṣamuśantyenaṃ sa hītaraḥ // bhs_27.358 // vāstuvṛddhau tathā hrāse grāmasīmānavīkṛtau / anumānya ca deveśaṃ śatāṣṭakalaśāplavaḥ // bhs_27.359 // kṛtvā sīmāṃ viniścitya tataḥ kāryaṃ samācaret / astarā cotsavaṃ kuryātsahasrakalaśāplavaḥ // bhs_27.360 // devatāvāhanaṃ kṛtvā tathaivotsava mācaret / devādīnāṃ balaṃ yasmādvardhate sa balissmṛtaḥ // bhs_27.361 // śvasūkarādibhirduṣṭairnabhakṣyo balirucyate / balibhugvāyasaḥ prokto gomukhyā medhyajantavaḥ // bhs_27.362 // viparīte mahān doṣastanmantrairhāvayecchatam / baliśeṣaṃ na śūdro 'dyādarcako baliśeṣabhāk // bhs_27.363 // balāvamantrakaṃ kṣipte saṃkṣipte vidhivarjite / bhakṣite cānulomādyaiḥpūrvoktāṃ niṣkṛtiṃ caret // bhs_27.364 // balau paryuṣite 'tyuṣṇe tathā caivānivedite / nivedanātprāgarvāgvādṛṣṭe śūdrādibhirbalau // bhs_27.365 // pūrvoktāṃ niṣkṛtiṃ kṛtvā sarvatra dviguṇaṃ baliḥ / devatāvāhanaṃ yatra deśeprāk kriyate tataḥ // bhs_27.366 // tatraiva balidānaṃ syādyāvadudvāsanaṃ bhavet / maṇḍalaṃ ca jalaṃ kūrcamāhvānādhāra ucyate // bhs_27.367 // rathyāsu balidānāya pīṭhaṃ śailādibhirbhavet / balidānaṃ tu guptaṃ syānna tatbaśyantyavaidikāḥ // bhs_27.368 // tatthsāvaṃ tu tiraskuryātkāle yavanikādibhiḥ / balipradānahīne tu vaiṣṇavaṃ balirakṣakam // bhs_27.369 // hutvā tu niṣkṛtiṃ kuryādbalidānaṃ punastadā / balidravye 'tha vā pātre patite bhūtale tathā // bhs_27.370 // bhinne naṣṭe ca pūrvoktaṃ hutvānyaṃ balimāharet / balidānaṃ tu kṛtvaiva bhutapīṭhe kṣipettataḥ // bhs_27.371 // baliśeṣamanukte tu sthāne buddhyā tu nirvapet / vaiṣṇavaṃ cākṣahamanuṃ vaiṣvakcenaṃ ca gāruḍam // bhs_27.372 // saudarśanaṃ ca hutvaiva bhūtapīṭhe bali kṣipet / havirnivedane hīnehīne ca dviguṇārcane // bhs_27.373 // śāntiṃ ca vaiṣṇavaṃ hutvā tathābhyarcya nivedayet / yathoktahome hīne tu vaiṣṇavaṃ viṣṇusūktakam // bhs_27.374 // nṛsūktaṃ ca trayastriṃśatkṛtvo hutvā hunetpunaḥ / cakravīśāmitānāṃ ca kuṃbhasthānāmathāpivā // bhs_27.375 // devānāmarcane hīne vaiṣṇavaṃ viṣṇusūktakam / nṛsūktaṃ sāntamantrau ca gāruḍaṃ cākrameva ca // bhs_27.376 // hutvā punassamabhyarcya viśeṣeṇa nivedayet / devālaṅkaraṇe hīne śrīdaivatyaṃ ca vaiṣṇavam // bhs_27.377 // hudvālaṅkāramāsādya vidhīnā bhūṣayedguruḥ / alaṅkāreṣu dravyeṣu niryāsaṃ candanaṃ sumam // bhs_27.378 // taddhitvānyatsamādāya dravyaṃ prakṣālyamantrataḥ / pañcagavyaissamabhyukṣya tenālaṅkāra ucyate // bhs_27.379 // nṛtte geye 'tha vā hīne vaiṣṇavaṃ rudradaivatam / stotrahīne tathā brāhmaṃ hutvā sārasvataṃ tataḥ // bhs_27.380 // bhaktabṛndaiḥ parivṛtau hīnāyāṃ vāruṇaṃ tathā / vaiṣṇavaṃ śāntadaivatyaṃ hīne picchādike tathā // bhs_27.381 // vaiṣṇavaṃ juhuyāttadvaddhavirakṣamanuṃ tataḥ / yānātkāle yāgaśālāṃ deve na pratigacchati // bhs_27.382 // bhavennityārcanaṃ tatra yatradevo 'dhivāsitaḥ / dhruvārcanaṃ yathā pūrvaṃ na tatrāsti vyatikramaḥ // bhs_27.383 // devaṃ pratyāgataṃ dṛṣṭyā punaranyotsavaṃ caret / dinavyapāye kuryācca tatkālaniyatotsavam // bhs_27.384 // atītamutsavaṃ cāpi tantreṇātra samācaret / taddinepyapramādāccedbhūyātkālasya yāpanam // bhs_27.385 // na jahyā devakuryācca tatkālocitamutsavam / atra pramādetu bhavetpūrvoktaiva hi niṣkṛtiḥ // bhs_27.386 // dīkṣito vastramālyādyaiḥ pañcāgārpitabhūṣaṇaiḥ / carennityaṃ viśuddhātmā viparīte tu doṣakṛt // bhs_27.387 // dīkṣāṅgasya tu vastrasya tathā pratisarasya vā / nāśe tatra mahān doṣastadānyatpunarāharet // bhs_27.388 // sahasraṃ viṣṇugāyatrīṃ hutvā śāntimathācaret / yāvaddīkṣābhavettāvaddīkṣāṅgasya parigrahaḥ // bhs_27.389 // antetu tadgatāśaktissvayamevāvahīyate / atha vā mocanaṃ kuryādite ke cidvadantihi // bhs_27.390 // tatra pūrṇāhutiṃ kālaṃ pravadanti vipaścitaḥ / pratiṣṭhānte tu sā dīkṣā bhavedutsavasaṃgatā // bhs_27.391 // na tatra dīkṣāsāṃkaryaṃ dvayamekatra cedyadi / anyonyaṃ kalahāyante yadyācāryādayaḥkratau // bhs_27.392 // mahānanarthastatra syātpratibhūrgururatra hi / guruvākyaṃ ca rājājñāṃ samamāhurmaharṣayaḥ // bhs_27.393 // dīkṣite vartamāne tu nānyaṃ tatra praveśayet / nahyekasmin bhavetkārya ācāryadvaya saṃgatiḥ // bhs_27.394 // pramādādbuddhipūrvaṃ vā kalahe kṣatajasrutiḥ / kṣatāni vā bhaveyustaṃ visṛjyānyena kārayet // bhs_27.395 // na tasya tu bhaveddīkṣā mahāśāntiṃ tu kārayet / sa dīkṣito bhavedeva pūrvasya pkaṇidhissa hi // bhs_27.396 // yāvadāśaucasaṃkrānti rāśaucetvaśucirbhavet / punaranyaṃ samādāya śeṣaṃ pūrvavadāyaret // bhs_27.397 // ādau madhye tadhānte ca hīne brāhmaṇabhojane / trivākaṃ tu mahāśāntiṃ hutvā brāhmaṇabhojanam, // bhs_27.398 // dviguṇaṃ kārayeccaiva vaiṣṇavānāṃ tu pūjanam / punāti pūjitassadyaḥ pāpmabhyo vaiṣṇapassakṛt // bhs_27.399 // avaiṣṇavaiśca pāṣaṇḍairūḍhe deve dvanarthakṛt / taddoṣaśāntaye kuryātsahasrakalaśāplavam // bhs_27.400 // avaiṣṇavakṛtāpūjā hanti puṇyaṃ purātanam / yānāttu patite deve śīghramuddhṛtya sādaram // bhs_27.401 // "kṣama'svetyanumānyaiva śuddhodairabhiṣicyaca / vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ sahitaṃ kramāt // bhs_27.402 // dinādhipasya daivatyaṃ hutvā cotsavamācaret / cakravīśākhamitādīnāṃ biṃbābhāve pṛthak pṛthak // bhs_27.403 // taṇḍuloparipātreṣu kūrceṣvāvāhya mantrataḥ / tattadrūpaṃ tu saṃsmṛtya samabhyarcya vidhānataḥ // bhs_27.404 // hutvā ca tattaddaivatyaṃ paścādutsavamācaret / patane tu tathaiteṣāmuddhṛtyaiva ca pūrvavat // bhs_27.405 // snāpayitvā hunettattaddaivatyaṃ vaiṣṇavaṃ tathā / yānāttu patite biṃbe hīnāṅge doṣagaurave // bhs_27.406 // padmānale mahāśāntiṃ hutvā taddoṣaśāntaye / dhruvabere samāropya taccaktiṃ vidhinā tataḥ // bhs_27.407 // kautukaṃ snāpanaṃ vātha baliberamathāpi vā / yathārhaṃ samalaṅkṛtya samāvāhya yathāvidhi // bhs_27.408 // samabhyarcyotsavaṃ kuryānna tatrasyādvyatikramaḥ / berāntarasyālābhe tu ratnaṃ vā kāñcanaṃ tathā // bhs_27.409 // nyasya pātre samāvāhya samabhyarcya dine dine / mahāśāntiṃ ca hutvaiva punarutsavamācaret // bhs_27.410 // hīnāṅgaṃ ca punarberaṃ saṃdhānavidhinā punaḥ / saṃdhāya cātvareṇaiva pratiṣṭhāṃ punarācaret // bhs_27.411 // patane gāyagādīnāṃ śrīdaivatyaṃ ca vaiṣṇavam / vādakānāṃ tu patanai brāhmaṃ raudraṃ tathaiva ca // bhs_27.412 // ācāryādīnāṃ tu patane saṃkṣobhe ca tathākṛte / ārṣabhaṃ vaiṣṇavaṃ tadvaddhvajādīnāṃ ca pātane // bhs_27.413 // dhvājaṃ ca vāruṇaṃ caiva vāyavyaṃ ca hunedvidhiḥ / varṣadhārāsu vātyāyāṃ vidyudvrajasamāhatau // bhs_27.414 // kāle na cotsavaṃ kuryātkuryāccedvaiṣṇavaṃ tathā / viṣṇusūktaṃ nṛsūktaṃ ca śrībhūdaivatyameva ca // bhs_27.415 // hutvotsavaṃ prakurvīta viparīte tu doṣakṛt / vīthyantare varṣadhārāpraveśe 'śanigarjite // bhs_27.416 // tṛṇapāṃsu samāyuktavātasparśe viśeṣataḥ / kalahadhvanisaṃyukte devaṃ saṃsnāpya mantravit // bhs_27.417 // vaiṣṇavaṃ digdaivatyaṃ ca vāruṇaṃ vāyudaivatam / yaddevādīṃśca hutvaiva punarutsavamācaret // bhs_27.418 // kalahe rudhirasrāve dāhe cāpyutsave tataḥ / vaiṣṇapaṃ cāgnidaivatyaṃ brāhmaṃ raudraṃ tathaiva ca // bhs_27.419 // taddinādhipadaivatyaṃ juhuyātprārthayeddharim / ālayābhyantare caiva śastrādyairmaraṇe sati // bhs_27.420 // tacchīghramapahāyaiva padmāgnau juhuyāttathā / mahāśāntiṃ taddinādhidaivatyaṃ ca viśeṣataḥ // bhs_27.421 // vīthyāṃ cenmarahaṇādautu tacchīghraṃ tu vyapohya ca / śāntihomaṃ ca hutvaiva punarutsavamācaret // bhs_27.422 // nāḍikāyā athāryākcetpunarutsavamācaret / ālayasyāśītidaṇḍābhyantare tu śave sati // bhs_27.423 // tatrotsavaṃ na kuryāttu kuryāccetsa vinaśyati / tacchīghramapahāyeva prāyaścittaṃ yathoditam // bhs_27.424 // mahāśāntiṃ pārṣadaṃ ca cahutvā cotsavamācaret / lagare vidhireṣassyādgrāmenaiṣa vikalpyate // bhs_27.425 // antaśsavenaiva kuryādutsavaṃ grāmavṛddhaye / dhvajasvārohaṇādurdhvaṃ yāvattīrthadinaṃ bhavet // bhs_27.426 // anyātsavaṃ śubhaṃ karma kuryāccedābhicārikam / taddoṣaśamanāyaiva vaiṣṇavaṃ viṣṇusūktakam // bhs_27.427 // nṛsūktaṃ pārṣadaṃ caiva hutvā viprāṃstu bhojayet / tīrthāhātpūrvarātrau tu hīne kautuka bandhane // bhs_27.428 // śayane vā vaiṣṇavaṃ ca śrībhūdaivatyameva ca / saudarśanaṃ ca hutvānte yathoktaṃ tu samācaret // bhs_27.429 // tīrthasnāne tu kālasyātīte hīne ca vaiṣmavam / vāruṇaṃ skandadaivatyaṃ hutvā cauktaṃ samācaret // bhs_27.430 // dhvajāvarohaṇe hīne tadrātrau dhvājameva ca / gāruḍaṃ vaiṣṇavaṃ hutvā deveśaṃ prārthayedguruḥ // bhs_27.431 // avarohaṇakāre tu balau hīne viśeṣataḥ / dhvajadevaṃ susaṃpūjya vaiṣṇavaṃ viṣṇusūktakam // bhs_27.432 // tadālayasthadevānāṃ mantrāṃścaiva viśeṣataḥ / hutvā deveśamabhyarchya dhvajaṃ samavarohayet // bhs_27.433 // utsavāntāplavehīne vaiṣṇavaṃ viṣṇusūktakam / puruṣasūktaṃ jayādīnaśca mūrtimantrāśca hāvayet // bhs_27.434 // atrānukteṣu doṣeṣu prāyaścittaṃ bhavedidam / vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ ca tathaiva ca // bhs_27.435 // hūyate viṣṇugāyatrī sarvapāpaprāṇāśini / evamaṣṭāviṃśatirvā śaktāvaṣṭottaraṃ śatam // bhs_27.436 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre saptaviṃśo 'dhyāyaḥ. athāṣṭāviṃśo 'dhyāyaḥ. athāṣṭāviṃśo 'dhyāyaḥ. prāyaścittam athāspṛśyasparśanetuprāyaścittaṃ pravakṣyate / sarpamūṣakamaṇḍūkamārjāranakulādiṣu // bhs_28.1 // garbhāgāraṃ praviṣṭeṣu viṇmūtrādivisarjane / vyapohya tatpañcagavyaistathābliṅgābhireva ca // bhs_28.2 // vaiṣṇavaṃ viṣṇugāyatrīṃ śatamaṣṭottaraṃ japet / dhruvaṃ cai vādhitiṣṭhatsu viṇmūtrādivisarjane // bhs_28.3 // kṣipraṃ vastreṇa saṃśodya mārjayitvā kuśena ca / "āpo hiraṇyavarṇā'bhiḥ "pāpamānī'bhireva ca // bhs_28.4 // saṃsrokṣya cārcayeddevamanyatā viparītakṛt / sparśetaireva biṃbānāṃ śuddhodaissnāpayedvidhiḥ // bhs_28.5 // udakyayā sūtikayā rajakenāntyajātibhiḥ / prathamāvaraṇe viṣṭe cārcāsthāne ca parṣadām // bhs_28.6 // praviṣṭe cātha saṃspṛṣṭe dārbheṇoddīpya vahninā / hutvā ca vāstu yajñeva pañcagavyaissamukṣya ca // bhs_28.7 // kṛtvā puṇyāhamante tu nityāgnau juhuyāttataḥ / dauvārikamanuṃ caiva dvārapālaṃ ca vaiṣṇavam // bhs_28.8 // bāṅyāvaraṇapakṣe tu mārjanenopalepanaiḥ / prokṣaṇairvāstuyajñeva śuddhirbhavati sarvataḥ // bhs_28.9 // arcākāne tu dṛṣṭeṣu caiteṣu vidhinā harim / saṃsnāpya pañcagavyaintu śuddhodaissnāpya cātvaraḥ // bhs_28.10 // prokṣaṇaiḥ prokṣya hutvā tu pūrvavacchārcayettataḥ / eteṣu saṃpraviṣṭeṣu cālayābhyantare tathā // bhs_28.11 // tatspṛṣṭahaviṣāṃ caiva pramādāttu nivedane / śodhayitvātha taddravyaṃ yathāvidhi viśeṣataḥ // bhs_28.12 // vāstuhomaṃ ca hutvātha paryagnikaraṇaṃ caret / pañcagavyaissamabhyukṣya puṇyāhamapi vācayet // bhs_28.13 // saṃsnāpya kalaśairdevaṃ hutvā nityānale tataḥ / vaiṣṇavaṃ viṣṇusūktaṃ ca nṛsūktaṃ raudrameva ca // bhs_28.14 // brāhmaṃ ca śrīmahīsūkte brāhmaṇān bhojayettataḥ / spṛṣṭetu caitairbiṃbeṣu dhruvādiṣu viśeṣataḥ // bhs_28.15 // kṛtvātu pūrvavacchuddhiṃ vāstuhomaṃ ca kārayet / paryagnipañcagavyābhyāṃ śodhayitvā tataḥparam // bhs_28.16 // saṃsnāpya kalaśairdevamabjāgnau vidhivattadā / mahāśāntiṃ ca hutvaiva pratiṣṭhāṃ punarācaret // bhs_28.17 // śūdrādyairanulomaiśca spṛṣṭaṃ datvā havistataḥ / pañca gavyaiśca śuddhodairdevaṃ saṃsnāpya cādarāt // bhs_28.18 // puṇyāhaṃ kārayetpaśchāddviguṇaṃ tu nivedayet / mahāpātakibhiścaiva caṇḍālai pulkasādibhiḥ // bhs_28.19 // ālaye saṃpraviṣṭe tu tatspṛṣṭhe vinivedite / saptāhaṃ mahatīṃ śāntiṃ hutvābjāgnau vidhānataḥ // bhs_28.20 // saṃsnāpya kalaśairdevaṃ pratiṣṭhāṃ punarācaret / punaścadhruvabere vā biṃbeṣyanyeṣu mandire // bhs_28.21 // spṛṣṭeṣu pūrvavacchuddhiṃ kṛtvā dviguṇameva ca / hutvā tu mahatīṃ śāntiṃ saṃsnāpya kalaśairvibhum // bhs_28.22 // pratiṣṭhoktakrameṇaiva pratiṣṭhāṃ punarācaret / patite caiva pāṣaṇḍe cānyatantreṇa dīkṣite // bhs_28.23 // praviṣṭe garbhagehe tu vāstuśuddhiṃ vidhāya ca / hutvā tu mahatīṃ śāntiṃ pratiṣṭhāṃ punarācaret // bhs_28.24 // ukteṣveteṣu satataṃ prathamāvaraṇe tathā / dvitīye vā saṃcaratsu māse 'tīte viśeṣataḥ // bhs_28.25 // māsamekaṃ mahāśāntiṃ hutvā kṛtvā vidhānataḥ / karṣaṇādi punaḥkṛtvā pratiṣṭhāṃ punarācaret // bhs_28.26 // tathā saṃvatsare 'tīte tyaktvā cāvāhanādikam / kautukādīntsusaṃrakṣya garbhāgārādi sarvataḥ // bhs_28.27 // vāsayedgā viśeṣeṇa māse 'tīte viśeṣataḥ / sarvatra śuddhiṃ kṛtvātu hutvā māsatrayaṃ tataḥ // bhs_28.28 // mahāśāntiṃ tathā kṛtvā karṣaṇādi punaḥkriyāḥ / bālālayaṃ ca saṃkalpya biṃbaśuddhimāthācaret // bhs_28.29 // jalādhivāsanādyaiśca tathā vittānusārataḥ / aśītyadhikasāhasraissaṃsnāpya kalaśairharivim // bhs_28.30 // brāhmaṇān bhojayitvaiva saṃpūjyāpi ca vaiṣṇavān / bālālaye pratiṣṭhāpya deveśaṃ vidhivattataḥ // bhs_28.31 // ālayaṃ caiva sarvatra navīkṛtya viśeṣataḥ / mahāpratiṣṭhāṃ kṛtvaiva devadevaṃ samarcayet // bhs_28.32 // etaissaṃsargiṇāṃ sparśe sūtikāktaiva niṣkṛtiḥ / sparśe tatsaṃsargiṇāṃ ca śuddhissyātsnapanādinā // bhs_28.33 // tatassaṃsargiṇāṃ caiva na doṣaḥ parikathyate / aśaumavaddvijaspṛṣṭahaviṣāṃ ca nivedane // bhs_28.34 // ekāhaṃ tu mahāśāntiṃ hutvā saṃsnāpya caudakaiḥ / puṇyāhaṃ vācayitvaiva pūrvavacca samarcayet // bhs_28.35 // spṛṣṭeṣu cātha biṃbeṣu kautukādiṣu vā dhruve / pūrvavanmahatīṃ śāntiṃ hutvā saṃsthāpayetpunaḥ // bhs_28.36 // praviṣṭe cālayādbāṅye sarvatra ca yathārhakam / gauravaṃ lāghavaṃ jñātvā sarvamūhyaiva kārayet // bhs_28.37 // khadyaitapakṣijātādipraveśe cālayāntare / sparśane caiva biṃbānāṃ kṛtvā paryagni pūrvavat // bhs_28.38 // saṃśodya pañcagavyaistu śuddhodairabhiṣicya ca / prokṣaṇaiḥ prokṣyanityāgnau chullyāṃ vā vaiṣṇavaṃ hunet // bhs_28.39 // biṃbādīn tatsamīpasthān saṃśodhyaiva ca pūrvavat / śuddhodaissnāpya puṇyāhaṃ kṛtvoktaṃ homamācaret // bhs_28.40 // pūrvamukteṣu deśeṣu śvādīnāṃ vā nṛṇāmapi / chedane tāḍane caiva raktasrāve mṛtau tathā // bhs_28.41 // tadvyapauhya ca taddeśaśuddhiṃ kṛtvā vidhānataḥ / vāstuhomaṃ ca hutvaiva kalaśaissnāpya saptabhiḥ // bhs_28.42 // taddoṣaśamanārthaṃ ca mahāśāntiṃ hunettataḥ / abhyarcya pūrvavaddevaṃ havissamyaṅni vedayet // bhs_28.43 // saṃbhūte tvālayādbāhye kṛtvā paryagni pūrvavat / devaṃ śuddhodakaissnāpya śāntiṃ hutvā vidhānataḥ // bhs_28.44 // saṃpūjya vaiṣṇavāṃścaiva pūrvavatsamyagarcayet / deveśasya śave dṛṣṭe saṃsnāpya kalaśairharim // bhs_28.45 // vaiṣṇavaṃ viṣṇusūktaṃ ca pauruṣaṃ juhuyāttataḥ / gajāśvapaśumukheṣu prathamāvaraṇe punaḥ, // bhs_28.46 // mṛteṣu tadvyapohyaiva khanitvā tādṛśaṃ sthalam / vāstuhomaṃ ca hutvā tu śaddhodairabhiṣicya ca // bhs_28.47 // vaiṣṇapaṃ viṣṇusūktaṃ ca pauruṣaṃ juhuyādvidhiḥ / prasvede rudhirasrāve rodane jalpane tathā // bhs_28.48 // hāse dṛṣṭe mahābere satsu dhūmādiṣu svataḥ / ālayābhimukhe 'bjāgniṃ sādhayitvātha vaiṣṇavam // bhs_28.49 // viṣṇusūktaṃ nṛsūktaṃ car iṅkārān pāramātmikam / hutvā saṃsnāpya deveśaṃ kalaśaissaptabhiḥ kramāt // bhs_28.50 // samabhyarcya havirdatvā brāhmaṇān bhojya sādaram / vaiṣṇavāṃśca susaṃpūjya dadyādāyāryadakṣiṇām // bhs_28.51 // tṛṇavalmīkakīṭādāvutpanne tatra pūrvavat / śāntiṃ pūrvoditāṃ hutvābhojayitvāpi brāhmaṇān // bhs_28.52 // devaṃ bālālaye sthāpya navīkaraṇamācaret / vimāne tu haṭhādbhinne patite vā vidhānataḥ // bhs_28.53 // śāntiṃ māsatrayaṃ hutvā karṣaṇādi vidhāya ca / bālālayaṃ ca saṃkalpya kṛtvā cāpsvadhivāsanam // bhs_28.54 // biṃbaśuddhiṃ tu kṛtvaiva saṃsnāpya kalaśairharim / aśītyadhikasrāhasrairyathāvibhavavistaram // bhs_28.55 // brāhmaṇān bhojayitvaiva saṃpūjyaiva tu vaiṣṇavān / devaṃ bālālaye sthāpya navīkṛtyālayādikam // bhs_28.56 // sarvatra cāviśeṣeṇa pratiṣṭhāṃ punarācaret / tatrāśanihate caiva makṣikādiphirāvṛte // bhs_28.57 // saṃsnāpya kalaśairdevaṃ pūjāṃ kṛtvā viśeṣataḥ / prabhūtaṃ tu nivedyaiva hutvā śāntiṃ vidhānataḥ // bhs_28.58 // brāhmaṇān bhaujayitvaiva punassaṃdhānamācaret / sthūpikīle vinaṣṭe tu vimānopari saṃsthite // bhs_28.59 // vimānakalpavatkṛtvā punassaṃdhānamācaret / akāśe pratisūryasya darśane vaiṣṇavaṃ tathā // bhs_28.60 // sauraṃ ca daśakṛtvantu hutvābhyarcya viśeṣataḥ / digdāhe vaiṣṇavaṃ digdaivatyamāgneyameva ca // bhs_28.61 // śilāvarṣe vāruṇaṃ ca vaiṣṇavaṃ triścatriṃśatā / akāle śaśinaḥ pūrtaukṣaye vā pratidarśane // bhs_28.62 // mahotpāte ca mahatīṃ hutvā śāntiṃ vidhānataḥ / devaṃ viśeṣato 'bhyarca brāhmaṇān bhojayettataḥ // bhs_28.63 // ālayābhyantare bāhyaprākāre vā viśeṣataḥ / raktastrīdarśanecaivaṃ taṃ deśaṃ pariśodhya ca // bhs_28.64 // devaṃ viśeṣato 'bhyarcya havissamyaṅnivedayet / dhruvabere kautukādau spṛṣṭe caiva dhruvoditām // bhs_28.65 // śuddhiṃ jalādhivāsaṃ ca kṛtvā saṃsthāpayetpunaḥ / garbhālaye tu sarpādidarśane tadvyapohya ca // bhs_28.66 // gomayenopalipyaiva gavyairabhyukṣya pañcabhiḥ / aupāsanāgnimādhāya vaiṣṇavaṃ śāntimācaret // bhs_28.67 // puṇyāhaṃ vācayitvaiva brāhmaṇān bhojayettataḥ / sarpādau tu mṛte tatra tadvyapauhyopalipya ca // bhs_28.68 // pañcagavyaintu saṃprokṣya vāstuśuddhiṃ vidhāya ca / saṃsnāpya kalaśair devaṃ caturviṃśatibhistadā // bhs_28.69 // ekāhaṃ paiṇḍarīkāgnau mahāśāntiṃ vidhāya ca / dhruvādiṣu tu biṃbeṣu muhusspṛṣṭeṣu taistathā // bhs_28.70 // devaṃ śuddhodakaissnāpya mahāśāntiṃ vidhāya ca / puṇyāhaṃ vācayitvaiva viśeṣārcanamācaret // bhs_28.71 // mṛte prāsādabāhye tu tadvyapohya ca pūrvavat / prokṣaṇaiḥ prokṣya ca huneddigdaivatyaṃ ca vaiṣṇadam // bhs_28.72 // pākasthāne gopurādau mṛte sarpe vyapohya ca / upalipya ca nityāgnau vaiṣṇavaṃ ca viśeṣataḥ // bhs_28.73 // tatthsānādhipadaivatyaṃ daśaśo juhuyādvidhiḥ / ālayābhyantare caiva sarpatrāvaraṇe 'pi vā // bhs_28.74 // mahāvāte 'vivṛṣṭau vā śatrucorādyupaplave / saṃsmāpya kalaśairdevaṃ vāstuhomaṃ vidhāya ca // bhs_28.75 // paryagni pañcagavyābhyāṃ śodhayitvā vidhānataḥ / puṇyāhaṃ vācayitvaiva vaiṣṇavaṃ viṣṇusūktakam // bhs_28.76 // nṛsūktaṃ śrīmahīmantrān brāhmaṃ raudraṃ viśeṣataḥ / prājāpatyaṃ ca hutvaiva brāhmaṇān bhojayedvidhiḥ // bhs_28.77 // atha vakṣye viśeṣeṇa bhayarakṣārthaniṣkṛtim / corairamitrairatha vā paracakreṇa saṃkule // bhs_28.78 // lohajapratimānāṃ ca tirodhānaṃ prakalpayet / śucau deśe sugupte tu khanitvā cāvaṭaṃ ghanam // bhs_28.79 // sikatābhiḥ prapūryaiva kuśānāstīrya copari / avaṭe 'bhyarcya bhūdevī "mapo hi'ṣṭheti prokṣya ca // bhs_28.80 // devāgāraṃ praviśyaiva yajamānayuto guruḥ / devadevaṃ praṇamyaiva samabhyarcyānumānya ca // bhs_28.81 // "yāvatkālaṃ bhayaṃ bhūyāttāvadīśa janārdana / hariśyā sahita statra śayīdhā' iti sanmanum // bhs_28.82 // vījñāpya śaktiṃ biṃbasthāṃ dhruvabere 'varopayet / berābhāve tu hṛdaye samāropya vidhānataḥ // bhs_28.83 // "paraṃ raṃha' iti procya pīṭhādādāya cātvaraḥ / "pratadviṣṇu stavata' ityavaṭe nyasya rakṣitam // bhs_28.84 // "yadvaiṣṇava'miti procya prākchiraśśāyayettataḥ / avaṭaṃ sikatābhirvā mṛdā vā pūrva yatnataḥ // bhs_28.85 // acchidraṃ sudṛḍhaṃ kuryādavaṭaṃ parirakṣitam / paścādabhyantaraṃ gatvā devadevaṃ praṇamya ca // bhs_28.86 // grathitaṃ pañcadaśabhirdarbhaiḥ kūrcaṃ pragahya ca / dvādaśāṃguladīrghantu jīvasthāne nidhāya ca // bhs_28.87 // dhruvaberātsamādāya tatkūrcer'canamācaret / bālālayaṃ bhavecchettu arcāpīṭhe viśeṣataḥ // bhs_28.88 // kūrcaṃ sannyasya hṛdayātpraṇidhyāṃ viniveśyaca / kūrcaṃ tu biṃbavatsmṛtvā manasaivākṣarāṇi tu // bhs_28.89 // tattatthsāne tu saṃskṛtya sannyasyāvāhya cārcayet / snapanādau tu saṃprāpte kuryādabhyukṣaṇaṃ budhaḥ // bhs_28.90 // māsādūrdhvaṃ tu tatkūrcaṃ vyapohyānyaṃ nidhāpayet / kāle tu biṃbamuddhṛtya saṃśodhyāmlādibhistadā // bhs_28.91 // puṇyāhāntekṛte 'spṛśya sparśane tvavilaṃbitam / kṛtvā jalādhivāsādīnaṅkurārpaṇapūrvakam // bhs_28.92 // ālayābhimukhe vāpi dakṣiṇe vā manorame / prapāyāṃ maṇḍapekūṭe yatvābjāgniṃ vidhāyaca // bhs_28.93 // taduttare vāstahomaṃ hutvābiṃbasamīpataḥ / paryagnikaraṇaṃ kṛtvā gavyaissaṃśodhya pañcabhiḥ // bhs_28.94 // abjāgnau paścime bhāge biṃbārdhādhikavistṛtām / bhāgonnatāṃ yathālobhonna tāṃ dhānyairvidhāya ca // bhs_28.95 // vediṃ manoharāṃ caiva vāsāṃsyāstīrya pañca ca / saṃsnāpya kalaśairdivyaiścaturdaśabhireva ca // bhs_28.96 // puṇyāhānte pratisaraṃ baddhvā kautukapūrvakam / berāṇi devīsahitaṃ śāyayecchayane śubhe // bhs_28.97 // avatārāṇāṃ tu śayanaṃ pṛthageva vidhīyate / pariṣicya ca padmāgnau hautraśaṃsanamācaret // bhs_28.98 // deveśasya ca devyāśca avatāragaṇasya ca / dakṣiṇapraṇidhau caiva pārṣadānāmathottare // bhs_28.99 // āvāhya kṛtvā nirvāpaṃ hunedājyāhutīḥkramāt / vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktaṃ tathaiva ca // bhs_28.100 // gāyatrī vaiṣṇavī caiva dvādaśākṣarameva ca / prājāpatyaṃ mindāhutī vicchinnaṃ juhuyādayam // bhs_28.101 // śāntihoma iti proktā mahāśāntiṃ jaguḥpare / ṣaṇmāne samatīte tu hutvā śāntiṃ viśeṣataḥ // bhs_28.102 // saktulājatilāpūpairājyamiśraistu vaiṣṇavam / viṣṇusūktaṃ ca pratyekaṃ śataśo juhuyādvidhiḥ // bhs_28.103 // śvetaṃ raktaṃ sarojātamalābhe bilvakacchadam / ghṛtāplutaṃ tu vaiṣṇavyā gāyatṣājuhuyāttathā // bhs_28.104 // sarvadaivatyamante ca juhuyātpāramātmikam / enameke mahāśāntihomamācakṣate budhāḥ // bhs_28.105 // paścādapyavatārāṇāṃ tattanmantraṃ viśeṣataḥ / pṛthagaṣṭottaraśataṃ hutvā rātriṃ nayettataḥ // bhs_28.106 // snātvā prabhāte deveśaṃ praṇamya praṇavena tu / bodhayitvābhivandyaiva "karuṇābdhe kṣamasya me // bhs_28.107 // śataṃ sahasramayutamasaṃkhyeyaṃ muhurmuhuḥ / kṛtānāmaparādhānā'miti saṃprārthya bhaktitaḥ // bhs_28.108 // prācīna vastramālyādīn dyapohyanyairvibhūṣya ca / sarvavādya samāyuktaṃ śākunaṃ sūktamuccaran // bhs_28.109 // toyadhārāṃ puraskṛtya gacchettu purato guruḥ / sthāpakā devamuddhṛta kṛtvā dhāmapradakṣiṇam // bhs_28.110 // abhyantaraṃ praviśyaiva sthāpayeyuśca pūrvavat / devapādau gurusspaṣṭvā vaiṣṇavaṃ viṣṇusūktakam // bhs_28.111 // pauruṣaṃ cātmasūktaṃ ca japtvā dhyātvā vidhānataḥ / dhruvādvā hṛdayācchaktiṃ praṇidhyāṃ tu niveśya ca // bhs_28.112 // kṛtvākṣarāṇāṃ vinyāsamāvāhanamathācaret / tadālayagatāṃś caiva devānanyāṃ tsamāhvayet // bhs_28.113 // puṇyāhaṃ vācayetpaścādyathoktaṃ pūrvamācaret / yajamānopi śuddhātmā dadyādācāryadakṣiṇām // bhs_28.114 // paścādagniṃ paristīrya śāntihomaṃ samācaret / yathāvibhavavistāramutsavaṃ snapanaṃ caret // bhs_28.115 // aśaktassnapanaṃ kuryādanyatsarvaṃ ca pūrvavat / kūrcādāvarcane hīne tanniṣkṛtimathācaret // bhs_28.116 // evaṃ caidvatsa re 'tīte punasthsāpanamācaret / avatāraviśeṣasya pṛthakkuryāditītare // bhs_28.117 // teṣāṃ punaḥpratiṣṭhā cettattaddhomaṃ tu ke cana / idthaṃ syādbhayarakṣārthaniṣkṛtissarvasiddhitā // bhs_28.118 // atha vakṣye viśeṣeṇa punarbālālayaṃ budhāḥ / mahābere vimāne ca patite jarite tathā // bhs_28.119 // bhinneṃgahīne nihate vātyayāśaninātha vā / varṇakṣaye sthalabhraṃśe garbhagehasya cānyathā // bhs_28.120 // pīṭhagarbhādināśe vā aspṛśyairvā praveśane / unnatasthāpanecchāyāṃ kuryādbālālayaṃ hareḥ // bhs_28.121 // bālālaye 'bhyarcyamāne saṃbhūte sthānasaṃkaṭe / caṇḍālādhiṣṭhite caiva sthānanāśe hradādibhiḥ // bhs_28.122 // anyatra tūcite deśe kṛtvā pūrvoktamārgataḥ / karṣaṇādikriyāssarvā biṃbamānīya cādarāt // bhs_28.123 // pratiṣṭhāpya tu tatraiva kuryānmūlālayaṃ tataḥ / bāhye caiva vimānasya cāṅgopāṅgakṣatau tathā // bhs_28.124 // makṣikātṛṇavalmīkapādapādyairvibhedane / vinā bālālayasthānaṃ śaktiṃ gṛhya vimānagām // bhs_28.125 // tadaṅgadevatānāṃ ca samāropya dhruve punaḥ / navīkṛtya vimānoktapratiṣṭhāṃ punarācaret // bhs_28.126 // akṛtvā devatāropaṃ mahābere viśeṣataḥ / vimānaṃ nādhitiṣṭheta sarvatrāyaṃ vidhissmṛtaḥ // bhs_28.127 // vimānadhruvayornāśe yugapattatraniṣkṛtiḥ / kautukādīn pratiṣṭhāpya vihāya prārthanāmanum // bhs_28.128 // bālālayaṃ prakalpyaiva vidhinā tatra cārcayet / tasya kāle 'pyatīte tu tadā tatra na doṣakṛt // bhs_28.129 // yasyāṅgasya bhaveddhānistatra bālālayaṃ bhavet / kṛtvā tasya tu saṃskāraṃ yathoktaṃ tatpunaścaret // bhs_28.130 // kautukādivināśe ca doṣayukte dhruve tathā / vimāne ca tathā duṣṭe kṛtvā bālālayaṃ punaḥ // bhs_28.131 // yathālābhena mānena biṃbamāhṛtya dāravam / pratiṣṭhāpyādyataruṇālayoktavidhinā tataḥ // bhs_28.132 // kautukādīṃśca saṃkalpya pratiṣṭhāpyārcayetkramāt / alābhe kautukādīnāṃ doṣayukte tu dārave // bhs_28.133 // biṃbamasyaṃ samāhṛtya pratiṣṭhāpyaiva dāravam / tadberaṃ vidhivattyaktvā kṛtvā mūlālaye punaḥ // bhs_28.134 // vidhinā mūlaberaṃ tu pratiṣṭhāpya samarcayet / bālālayasya saṃsthānaṃ vakṣye mūlālayasya tu // bhs_28.135 // madhyasūtrāddakṣiṇe ca prathamāvaraṇe tathā / dvitīyāvaraṇe vātha maṇṭapādau manorame // bhs_28.136 // yatrāvakāśastatraivaṃ bālāgāraṃ prakalpayet / dvitīyāvaraṇādūrdhvaṃ na bālāgārakalpanam // bhs_28.137 // ekādi tu trihastāntaṃ vistāraṃ tu vidhīyate / adhyardhaṃ caiva pādonamutsedhaṃ dviguṇaṃ tu vā // bhs_28.138 // utsedhaṃ pañcadhā kṛtvādhiṣṭhānaṃ caikamaṃśakam / bhittyuccaṃ dvyaṃśamatha ca dvyaṃśaṃ tu śikharaṃ matam // bhs_28.139 // lupopare tṛṇācchannaṃ mṛṇmayaṃ kārayetsudhīḥ / bhittiviṣkaṃbhamānaṃ syānmūlālayasamaṃ tathā // bhs_28.140 // dviguṇaṃ caturguṇaṃ kṛtvā yacchiṣṭaṃ vidhinā kṛtam / nālīgṛhaṃ bhavedvindyāttameva taruṇālayam // bhs_28.141 // maṇḍapādiṣu cedbhittyā saha tasya yathārhakam / nālīgṛhaṃ maṇḍapena pramukhe rahitaṃ tu vā // bhs_28.142 // sahite tu samaṃ kuryāttripādaṃ cārdhameva vā / pūrvāparayutaṃ vātha dakṣiṇottaramāyatam // bhs_28.143 // samaṃ vā taruṇāgāraṃ śilpaśāstroktavaccaret / pañcaviṃśatibhāgaṃ tu kṛtvā garbhālayaṃ tataḥ // bhs_28.144 // madhye brāhmaṃ padaṃ caikaṃ parito 'ṣṭau tu daivikam / mānuṣaṃ tasya paritaḥ padānyanyāni ṣoḍaśa // bhs_28.145 // kautukaṃ brahmaṇasthsāne sthāpayeduttamaṃ bhavet / daivike mānuṣe sthāpya madhyamaṃ cādhamaṃ bhavet // bhs_28.146 // trīṇi tu snapanādīni berāṇi sthāpayetsadā / antyayoreva nānyatra sthānabhedaḥ praśasyate // bhs_28.147 // prāṇasthānetu pīṭhaṃ syādramyamekatrimekhalam / yathālābhāyataṃ tadvadvistāro tsedhasaṃyutam // bhs_28.148 // ratnanyāsavihīnaṃ vā kṛtvā vibhavavistarāt / ālayāgre 'tha vā bālāgārāgre pūrvavadbudhaḥ // bhs_28.149 // yāgaśālāṃ tu kṛtvaiva toraṇādīnvidhāya ca / subhṛtyaiva ca saṃbhārānṛtvijovarayetkramāt // bhs_28.150 // śālāmadhye prakalpyaiva śayyāvediṃ manoharam / caturaśrāṃ pādahīnāmardhahīnāṃ viśeṣataḥ // bhs_28.151 // tadbhittyātu samāṃ tatturīyāṃśotsedhasammittām / pañcatrīnathavai kāgniṃ saṃkalpyaiva ca pūrvavat.// bhs_28.152 // paryagni pañcagavyābhyāṃ saṃśodhya vidhinā tataḥ / bālāgāraṃ yajñaśālāṃ puṇyāhamapi vācayet // bhs_28.153 // hutvāgnikuṇḍeṣvāghāraṃ pradhānāgniṃ samindhya ca / gāyatrīṃ vaiṣṇavīṃ caiva vaiṣṇavaṃ viṣṇusūktakam // bhs_28.154 // pauruṣaṃ caikākṣarādi śrībhūsūktaṃ ca vāruṇam / pañcamantrān jayānabhyātānān rāṣṭrabhṛtastathā // bhs_28.155 // midāhutī ca vicchinnamṛddhiṃ vaiṣṇavasaṃyutam / pratyekaṃ pratimantraṃ ca hutvāṃ ca samanantaram // bhs_28.156 // śvetābjaṃ viṣṇugāyatṣāghṛtāktaṃ bilvapatrakam / hunedaṣṭottaraśataṃ sarvadoṣavināśanam // bhs_28.157 // rātripūjāvasāne tu devamabhyarcya yatnataḥ / havirnivedya tāṃ śaktiṃ kautukādiṣu saṃgatām // bhs_28.158 // mahābere samāropya kuṃbhamāhṛtya pūrvavat / tantunā pariveṣṭyaiva "śucī vo havya'mantrataḥ // bhs_28.159 // prakṣālyotpavanaṃ kṛtvā "dhārāsvi'ti ca mantrataḥ / adbhirāpūryābhimṛśya "idamāpaśśivā' iti // bhs_28.160 // vastrayugmena cāveṣṭya navaratnādi vinyaset / uccāryaviṣṇugāyatrīṃ tatra kāryaṃ samācaret // bhs_28.161 // tato 'bhyantaramāviśya devāgre dhānyamaṇḍale / sannyasya kuṃbhamāsitvā devāgre tūttarāmukhaḥ // bhs_28.162 // samāhito hariṃ dhyāyan prārthayenmantramuccaran / "anarhametattvadgehaṃ jīrṇaṃ tūrṇaṃ vyapohya ca // bhs_28.163 // kiñcitkālaṃ ca deveśa tvayātra sthīyatāṃ vibho / yāvadvayaṃ navaṃ kṛtvā pratiṣṭhāṃ kārayāmahe // bhs_28.164 // prasādaṃ kuru tāvattvamasmin gehe jagatpate' / ityuktvābdamatha dvautrīn saṃkalpyāvadhimādarāt // bhs_28.165 // devyādisahitaṃ devamāvāhyāṃbhasi kuṃbhake / ācāryaśśirasā kuṃbhaṃ dhārayannagratastviyāt // bhs_28.166 // tadanu sthāpakābiṃbanyādāya snapanāvaṭe / yajñālaye pratiṣṭhāpya caturdaśabhireva ca // bhs_28.167 // kalaśaissnāpya vastrādyairalaṅkṛtya samarcyaca / śayyāvedyāṃ dhānyapīṭhe śayanāni tu pañcavai // bhs_28.168 // āstīrya cātha vāsāṃsi baddhvā pratisaraṃ tataḥ / tathaiva śāyayetkuryāduttarācchādanaṃ punaḥ // bhs_28.169 // pariṣicya pradhānāgniṃ hautraśaṃsanamācaret / kṛtvā cāvāhanādīni hunedagniṣu pūrvavat // bhs_28.170 // pradhānāgnau sruveṇājyamādāyaiva tu vaiṣṇavam / gāyatrīṃ vaiṣṇapaṃ viṣṇusūktaṃ pauruṣameva ca // bhs_28.171 // ekākṣarādisūktaṃ ca śrībhūdaivatyameva ca / trirhutvā sarvadaivatyaparṣadāṃ mantrameva ca // bhs_28.172 // hutvā vyapohya vidhinā rātriśeṣaṃ samāhitaḥ / snātvā prabhāte deveśaṃ praṇamya pramavena tu // bhs_28.173 // vibodhya dakṣiṇāṃ dadyādyajamāno mudānvitaḥ / tato 'gniṃ sādhayitvā tu gurussviṣṭakṛtaṃ tathā // bhs_28.174 // pūrṇāhutiṃ ca hutvaiva visṛjyāgniṃ vidhānataḥ / dhārayan śirasā kuṃbhaṃ śākunaṃ sū"ktamuccaran // bhs_28.175 // ācāryaḥ purategacchetthsāpakāstadanastaram / hastābhyāṃ devamādāya sarvavādyasamāyutam // bhs_28.176 // sarvālaṅkārasaṃyuktaṃ to yadhārāpurassaram / ālayaṃ parito gatvā praviśyābhyantaraṃ punaḥ // bhs_28.177 // vihāya sthirarāśiṃ tu sumuhūrteviśeṣataḥ / "pratadviṣṇu'riti procya prāṇapīṭhe hariṃsmaran // bhs_28.178 // pratiṣṭhāpya tu deveśaṃ tasya dakṣiṇavāmayoḥ / śriyaṃ bhuvaṃ ca mantrābhyāṃ tayossaṃsthāpayetkramāt // bhs_28.179 // devapādau spṛśan paścādviṣṇusūktaṃ japan guruḥ / kṛtvākṣarāṇāṃ nyāsādī "nidaṃ viṣṇuṃ'ti bruvan // bhs_28.180 // kūrcenādāya kuṃbhasthāṃ śakti"māyātu' mantrataḥ / "viṣṇumāvāhayā'mīti kautukasya tu mūrdhavi // bhs_28.181 // "śriyaṃca "hariṇīṃ'ceti devyau dakṣiṇavāmayoḥ / saṃsrāvyāvāhayeddevāṃstataḥ pāriṣadānapi // bhs_28.182 // kautukāddakṣiṇe vāme snapanādīni kautukāt / saṃsthāpya tu samāvāhya tāvatkālaṃ samarcayet // bhs_28.183 // sthāpakaissaha puṇyāhaṃ kṛtvābhyarcyāsanādibhiḥ / havirnivedya deveśaṃ hutvā homaṃ ca naityikam // bhs_28.184 // baliṃ nirvāpya kurvīta balibhramaṇameva ca / snapanaṃ cotsavādīni pūrvavatkārayetkramāt // bhs_28.185 // bālālayārcane kuryādarcanaṃ tu dhruvārcayoḥ / āvāhanaṃ visargaṃ ca hitvā sarvaṃ samācaret // bhs_28.186 // mahānasādinirmāṇaṃ bālālayavidhau punaḥ / sūlālayoktavatkuryādviparītaṃ na kārayet // bhs_28.187 // ajñānādarthalobhādvā kālasyātikrame sati / devaṃ viśeṣato 'bhyarcyaśāntiṃ vaiṣṇavasaṃyutam // bhs_28.188 // hutvā saṃpūjya pūjyāṃśca yajamāno gurustathā / saṃprārthya devaṃ kālasya cāvadhiṃ jñāpayetpunaḥ // bhs_28.189 // bhaktinamra stataḥkutyācchīghraṅkarmedamādarāt / evaṃ dvādaśavarṣāntaṃ kārayeccha tataḥ param // bhs_28.190 // na ra meta haristatra tasmā duktaṃ samācaret / aśaktaścettathā kartuṃ bālāgālāntaraṃ punaḥ // bhs_28.191 // saṃkalpyasthāpayettatra viparītakṛdanyathā / dehāddehāntaraprāptau yathā saṃskriyate naraḥ // bhs_28.192 // tathā sthānāntanaprāptau pratiṣṭhāṃ kārayeddhareḥ / prathame 'tha dvitīye nā naṣṭe bālālaye 'rcite // bhs_28.193 // duṣṭe vā yena kenāpi maṇḍapādau manoramam / deśaṃ tu samalaṅkṛtya saṃśodhya vidhivatpunaḥ // bhs_28.194 // saṃsthāpya kautukādīṃśca samabhyarcyedvidhānataḥ / bālālayaṃ navīkṛtya tadeva tvaritaṃ yathā // bhs_28.195 // vāstuśuddhiṃ ca puṇyāhaṃ kṛtvā saṃsthāpya cārcayet / ayuktetu tatastasminnidhāyānyatra mandiram // bhs_28.196 // punaḥ pratiṣṭhāmārgeṇa pratiṣṭhāpya samarcayet // bhs_28.197 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre 'ṣṭāviṃśo 'dhyāyaḥ athaikonatriṃśo 'dhyāyaḥ. prāyaścittam athavakṣye viśeṣeṇa dhruvaberasya niṣkṛtim / tāmrajaṃ śailajaṃ caiva mūrtikaṃ dāravaṃ tviti // bhs_29.1 // cāturvidhyaṃ dhruvasyātra pūrvameva mayoditam / ṣaṇmānasahitaṃ kṛtvāsanālaṃ pādapadmakam // bhs_29.2 // kṛtvā tu tāmrajaṃ biṃbaṃ kautukasyoktavartmanā / kṛtvākṣyunmocanaṃ cādhivāsān saṃsthāpya cācalam // bhs_29.3 // sthāpayetsaha devyauca śuddhyarthaṃ pratiparvatu / śuddhodairabhiṣicyaiva bhūṣaṇaiśca vibhūṣyaca // bhs_29.4 // puṣpanyāsaṃ ca kṛtvaiva sarvān pariṣadaḥ kramāt / śailāneva prakurvīta yathā śātātapo 'bravīt // bhs_29.5 // śailaṃ dhruvaṃ tathā citraṃ citrārdhaṃ vā vidhāya ca / pūrvoktena vidhānena paraṃ saṃskṛtya tatkramāt // bhs_29.6 // devyāvanyāṃśca devāṃśca tadālayagatānapi / taddravyeṇa prakurvīta dhruvaṃ ṣaṇmānasaṃyutam // bhs_29.7 // kṛtvākṣṇośca bhruvostadvadoṣṭhayorubhayorapi / karapādatale caiva nakheṣu mukuṭe 'pi ca // bhs_29.8 // bhūṣaṇeṣu vidhānena tattadvarṇena lepayet / mṛṇmayaṃ dāravaṃ vā cettaddravyeṇaiva devatāḥ // bhs_29.9 // tadālayagatāḥ kuryādanyathā viparītakṛt / atha vā varṇahīnaṃ tu śailaṃ sarvatra kārayet // bhs_29.10 // ardhacitrasya śailasya hīneṣvaṃ geṣu caiva hi / pratyaṅgeṣu tathopāṅgeṣvaniṣṭaṃ tadbhavediha // bhs_29.11 // bālāgāre 'tha tacchaktiṃ nītvā biṃbaṃ samāharet / bhūmau pidhāya tasyordhve padmāgniṃ parikalpya ca // bhs_29.12 // hutvā ca mahatīṃ śāntiṃ śilāgrahaṇavattathā / tattadaṅgasamutpattiṃ yuktyā takṣṇā tu kārayet // bhs_29.13 // hīne mahāṅge tadberamayuktaṃ cetsamīkṛtau / tyaktvā tadvidhinā beraṃ punaranyatsamāharet // bhs_29.14 // beraṃ saṃdhānayogyaṃ yastyajetpāpī bhavetsa hi / vinaṣṭaṃ ca bhavetsarvaṃsaṃdhānaṃ śaktitaścaret // bhs_29.15 // dhruvaberamathār'cāṃ ca kartuṃ pūrvamivadvayam / aśaktaśceddhruvārcāntu kṛtvā caikaṃ svaśaktitaḥ // bhs_29.16 // pratiṣṭhāpyārcayetsamyagiti ke cinmanīṣiṇaḥ / ekaberapratiṣṭhāyāmeṣa eva vidhissmṛtaḥ // bhs_29.17 // aśaktaśceddhruvaṃ beramarcāberamathāpi vā / sahitaṃ rahitaṃ vātha devībhyāṃsthāpya cārcayet // bhs_29.18 // mṛdālaye brahmasthāne dhruvārcāberamāharet / taṃ devīsahitaṃ kṛtvā vimānaṃ ca viśeṣataḥ // bhs_29.19 // śailaṃ tu kartumicchecced devo daivikamāśrayet / yathā tathā prakalpyaiva vimānaṃ kautukaṃ punaḥ // bhs_29.20 // lohajaṃ jaṅgamaṃ kṛtvā braṅmasthāne samācaret / kautukaṃ śailajaṃ cettu sthāvaraṃ tveva sthāpayet // bhs_29.21 // laghuberaṃ pratiṣṭhāpya vimāne mṛṇmaye 'rcite / kartumiccheddhruvaṃ beraṃ vimānaṃ caiva śailajam // bhs_29.22 // vimānaṃ parikalpyaiva vidhinā hastamānataḥ / devībhyāṃ sahitaṃ devaṃ daivikāṃśe vidhāya ca // bhs_29.23 // pūrvārcitāṃ gṛhītvaiva beraṃ kautukakarmaṇi / tasyottare cautsavādīn pratiṣṭhāpya samarcayet // bhs_29.24 // pūrvaṃ dhruvārcāberetu arcyamāne mṛdālaye / śilābhiriṣṭakābhirvā vimānaṃ kartumicchayā // bhs_29.25 // rakṣārthaṃ tasya berasya śilpisparśanivṛttaye / kāṣṭhena pañjaraṃ kṛtvā bālāgāraṃ dṛḍhaṃ tataḥ // bhs_29.26 // saṃśodhya śalyaṃ cādhastādyuktyā paramāyā punaḥ / vimānaṃ yugmahastena tadberasya vaśādapi // bhs_29.27 // yathāvibhavavistāraṃ saudhaṃ kṛtvā surakṣayet / tadberasamamadhyardhaṃ dviguṇaṃ caturaśrakam // bhs_29.28 // adhamaṃ madhyamaṃ tadvaduttamaṃ trividhoditam / kṛtvā tasya caturbhāgaṃ tribhāgaṃ cārdhamevavā // bhs_29.29 // garbhāgāraṃ bhaveccheṣaṃ bhittiviṣkaṃbhameva ca / samaṇṭapaṃ vimānaṃ tu pūrvavatkārayedvidhiḥ // bhs_29.30 // śileṣṭakāvimāne tu vargasyānte parasya vā / kārayenmiśramatha cedaśaktaḥ kartumīdṛśam // bhs_29.31 // adhiṣṭhānasya cordhvaṃ hi yatheṣṭasthānake punaḥ / miśradravyeṇa kuryāttu śaktilobhaṃ na kārayet // bhs_29.32 // varṇakṣayedhruve doṣasaṃphade sphuṭitādibhiḥ / alpadoṣe 'pi vāśaktiṃ dhruvaberasthitāṃ tadā // bhs_29.33 // kuṃbhe 'ṃbhasi samāvāhya tatkuṃbhaṃ kautukādi ca / samādāya vidhānena mālikāyāṃ tu maṇḍape // bhs_29.34 // sannyasya kautukādau tu samāvāhya samarcayet / kāle kuṃbhe samāropya kriyāssarvāssamācaret // bhs_29.35 // atīte dvidine kuṃbhamanyadādāyacātvaraḥ / kuṃbhācchaktiṃ samādāya kuṃbhe 'nyasmin vidhālataḥ // bhs_29.36 // arcayettridine caivaṃ kuṃbhasaṃśodhanaṃ caret / paścācca varṇalepādīn kṛtvā saṃśodya caivahi // bhs_29.37 // vāstuhomaṃ ca puṇyāhaṃ dhruvaśuddhiṃ ca kārayet / kuṃbhaṃ biṃbaṃ samādāya praviśyābhyantaraṃ tataḥ // bhs_29.38 // kautukādīn susaṃsthāpya nyāsādīṃśca vidhāya ca / kuṃbhasthāṃ śaktimādāya dhruvabere 'varopayet // bhs_29.39 // dhruvātpunaḥ kautukādiṣvāvāṅya tu samarcayet / doṣāṇāṃ goravānmāsādūrdhvaṃ kāletvapekṣite // bhs_29.40 // devaṃ bālālaye sthāpya śodhayenmṛṇmayaṃ punaḥ / yāvacchūlaṃ punaśśailaṃ śilāntaṃ śodhayetkramāt // bhs_29.41 // navaṣaṭpañcamūrtīnāṃ vimāne doṣasaṃyutam / yattalaṃ tattalaṃ gṛhya bālasthānaṃ prakalpya ca // bhs_29.42 // kautukādīn susaṃsthāpya vidhinā samyagarcayet / paścāttale tu nirduṣṭe kautukādīn pragṛhya ca // bhs_29.43 // sthāpayitvā punaścaiva vidhināpi samarcayet / atha vakṣye jīrṇaberaparityāgavidhiṃ kramāt // bhs_29.44 // dhruvasyāṅgavihīne tu tyajettatsadya eva hi / kartrārādhakayorgrāhyamanyathā syānmahadbhayam // bhs_29.45 // tasmātsarvaprayatnena jīrṇaṃ saṃśodhya sarvataḥ / navavastraissamācchādya baddhvā ca kuśarajjubhiḥ // bhs_29.46 // brāhmaṇairvāhayitvaiva nadīṃ sphārāṃ samudragām / aśoṣyaṃ vā jalādhāramanyannītvātha tattaṭe // bhs_29.47 // prapāṃ kṛtvāgnimādhāya caupāsanamatandritaḥ / āghārānte tu juhuyādvaiṣṇavaṃ śataśastataḥ // bhs_29.48 // "dadbhyassvā''hetyaṅgahomaṃ vyāhṛtyantaṃ hunedbhudhaḥ / vastrabandhaṃ vimocyaiva prāṅmukhodaṅmukho guruḥ // bhs_29.49 // vāruṇaṃ vaiṣṇavaṃ caiva prakṣipyaiva ca tajjale / snāyātsaṃsmṛtya deveśaṃ dārave tu viśeṣataḥ // bhs_29.50 // dagdhvāgninātha tadbhasma nikṣipettādṛśe jale / devyādīnāṃ parṣadāṃ ca tattanmantraṃ savaiṣṇavam // bhs_29.51 // hunejjalekṣipetpaścāddadyādācārya dakṣiṇām / atha cetkautukādīnā maṅgahānistaducyate // bhs_29.52 // mahāṅgāni śiraḥ kukṣi vakṣaḥ kaṇṭhān pracakṣate / pādauhastau bāhavaścetyaṅgāni pravadantihi // bhs_29.53 // aṅgulyaḥ karṇanāsādyāḥ pratyaṅgāni vidurbudhāḥ / śiraścakraṃ ca pīṭhaṃ ca prabhāmaṇḍalameva ca // bhs_29.54 // upāṅgānyūcire bhūṣaṇāyudhāṃbarapūrvakān / tatropāṅgasya hīne tu kuṃbhaṃ saṃsādhya pūrvavat // bhs_29.55 // āvāhya kuṃbhe tacchaktiṃ biṃbaṃ saṃdhāya pūrvavat / kṛtvā jalādhivāsādīn vāstuhomaṃ vidhāya ca // bhs_29.56 // saṃśodya pañcagavyaiśca kuśodaiśca viśeṣataḥ / saptabhiḥ kalaśaisthsāpya kuṃbhasthāṃ śaktimādarāt // bhs_29.57 // samāvāhya punarbiṃbe vidhinā samyagarcayet / pratyaṅgahīne tacchaktiṃ mahābere 'varopya ca // bhs_29.58 // udhrutya biṃbaṃ saṃprokṣya pañcagavyaiḥ kuśodakaiḥ / tulyalohena saṃdhāya cādhivāsya kuśādiṣu // bhs_29.59 // punaḥ pratiṣṭhāmārgeṇa pratiṣṭhāṃ punarācaret / aṅgahīnetu saṃdhānayogyaṃ saṃdhāya pūrvavat // bhs_29.60 // arcayedanyathā yuktehīne vāpi mahāṅgake / bhūmau pidhāya tadberaṃ tadūrdhve juhuyātkramāt // bhs_29.61 // aṅgahomaṃ mahāśāntimapohyaiva ca taddinam / uddhṛtya biṃbaṃ prakṣālya pañcagavyaiḥ kuśodakaiḥ // bhs_29.62 // triragnau saṃparikṣipya śodhayedāmlavāriṇā / rājataṃ dvissakṛdraukmaṃ dahedagnāviti kramaḥ // bhs_29.63 // kṛtvātenaiva dravyeṇa biṃbaṃ pūrvavaduttamam / punaḥpratiṣṭhāṃ kṛtvaiva kārayedarcanaṃ kramāt // bhs_29.64 // paṭe kuḍye 'tha vā likhya bere vidhivadarcite / jīrṇamālokya tacchaktimāropyaivārkamaṇḍale // bhs_29.65 // navīkṛtya punastasmin pratiṣṭhāpya samarcayet / ācāryeṇa ca yenādau karṣaṇādyāḥ kṛtāḥ kriyāḥ // bhs_29.66 // pratiṣṭhā vā kṛtā viṣṇostenaivānyāṃśca kārayet / nityārcanotsavādīṃśca prāyaścittādikānapi // bhs_29.67 // tadabhāve ca tatputraṃ pautraṃ naptārameva ca / tadvaṃśajaṃ vā tacchiṣyaṃ tanniyuktamathāntataḥ // bhs_29.68 // ācāryasannidhau nānyamācāryaṃ varayetkvacit / varayedyadi rāṣṭrasya rājñaścāpi mahadbhayam // bhs_29.69 // bhavecca niṣphalā pūjā sarvaṃ kāryaṃ vinaśyati / tasmātsarvaprayatnena na kuryādgurusaṃkaram // bhs_29.70 // ajñānādarthalobhādvā kṛte tvācāryasaṃkare / abjānale mahāśāntiṃ hutvā saṃprārthyavai gurum // bhs_29.71 // yācayitvā "kṣama''sveti pūjayitvā viśeṣataḥ / panastenaiva tatkarma kārayediti śāsanam // bhs_29.72 // ācāryadīnāmalābhe tu tadrūpaṃ lekhayetpaṭe / tatsannidhau yuktamanyamācāryaṃ varayettathā // bhs_29.73 // ekasminnālaye syāccetsannipātastu karmaṇām / ācāryaṃ saṃpraṇamyaiva tatputrādyairvidhānataḥ // bhs_29.74 // kārayettadalābhetu kārayettantrato guruḥ / pūrvaṃ tu yogamārgeṇa pratiṣṭhāpyārcite punaḥ // bhs_29.75 // devībhyāṃ saha paścāttu kārayet sthāpanaṃ yadi / ābhicārikameva syādrājarāṣṭravināśakṛt // bhs_29.76 // dhruvakautuka saṃyukte pūjyamāne purā tataḥ / vimānadhruvayornāśe brahmasthāne dhruvārcanam, // bhs_29.77 // kautukaṃ cotsavasthāne sthāpayediti ke cana / sthānake cāsanaṃ kuryācchayanaṃ vāpi cecchayā // bhs_29.78 // asaneśayanaṃ kuryātthsānakaṃ na tu kārayet / śayane nāsanaṃ caiva sthānakaṃ kārayedvidhiḥ // bhs_29.79 // kautukaṃ sthitamāsīna mautsavaṃ kārayettathā / asīnaṃ kautukaṃ kuryātthsitamautsavameva vā // bhs_29.80 // snapanaṃ baliberaṃ ca sthitaṃ sarvatra kārayet / avatāragaṇasyaiva mūrtīnāṃ pañcakasya ca // bhs_29.81 // anyonyasaṃkareṇaiva sthāpane kautukasya ca / mahattaro bhaveddo, staddoṣaśamavāya vai // bhs_29.82 // hutvā tu mahatīṃ śāntiṃ yathāsthāne tu sthāpayet / atha vakṣye viśeṣeṇa śāntipañcakakalpanam // bhs_29.83 // narāṇāṃ pāpabāhulyādaparādhaviśeṣataḥ / devāssṛjantyadbhutāni teṣu dṛṣṭeṣu satvaram // bhs_29.84 // kuryācchāntiṃ yathoktāntu viparīte tvanarthakṛt / kartrārādhakayoścaiva rājño rāṣṭrasya vāstuvaḥ // bhs_29.85 // saṃkṣobho jāyate sadyo vināśo bhavati dhruvam / dvādaśāhāntare tasmācchāntiṃ kuryādvidhānataḥ // bhs_29.86 // atīte dvādaśāhetu mahāśāntipurassaram / saṃpūjya vaiṣṇavān śaktyādatvā vai bhūridakṣiṇām // bhs_29.87 // ārabheduttaraṃ karma māse 'tīte viśeṣataḥ / saptāhaṃ tu mahāśāntiṃ hutvā vipraśataṃ tathā // bhs_29.88 // bhojayitvā ca deveśamanumānya tu kārayet / ṣaṇmāse samatīte tu ramate tatra nohariḥ // bhs_29.89 // tasmātsarvaprayatnena kuryācchāntiṃ yathoditām / bhaumāntarikṣadivyākhyabhedāttrividhamadbhutam // bhs_29.90 // grahayuddhaśca bhedaśca vikāro grahamaṇḍale / sarvagrāsoparāgaśca durbhikṣaścākṣabhedanam // bhs_29.91 // evamādīni divyāni tvadbhutāni pracakṣate / āntarikṣāṇi cārkendvoḥ pariveṣo nirantaraḥ // bhs_29.92 // varṇāntareṇa bāhulyātpariveṣastathāvidhaḥ / rātrāvindradhamardevasadma cākāśamaṇḍale // bhs_29.93 // aśanyulkādipātaśca rāhupucchādidarśanam / nakṣatrapatanaṃ ketordhūmasyendrasya darśanam // bhs_29.94 // gandharvanagarasyāpi darśanaṃ patanaṃ tu vā / pratisūryābjanakṣatradarśanaṃ saṃpracakṣate // bhs_29.95 // bhaumānyanekathoktāni carasthiravibhedataḥ / deśakālasvabhāvādiviruddhaṃ prasavādikam // bhs_29.96 // pṛṣadaṃśakasarpāśvayonijānāṃ viśeṣataḥ / gonāgamahiṣādyeṣu tiryakṣu jananaṃ tathā // bhs_29.97 // kṛmikīṭapataṅgeṣu viṣkireṣvaṇḍajādiṣu / vivarṇākāravāsādirāśrayādistathālaye // bhs_29.98 // raktastrīdarśanādīni cādbhutāni careṣu tu / divyāni cāntarikṣāṇi teṣāmatrottamottamam // bhs_29.99 // nārāṇi cottamāni syurmāhiṣādyāni madhyamam / sarīsṛpādiṣu bhavānyathamāni vadantihi // bhs_29.100 // rodanaṃ hasanaṃ jalpo jvalanaṃ parivartanam / svedaśca rudhirasrāvaḥ kṛmikīnādisaṃbhavaḥ // bhs_29.101 // akālasphoṭanaṃ dhūmaścāṅgakaṃpanameva ca / svāpanāsvādanecaiva tṛṇavalmīka saṃbhavaḥ // bhs_29.102 // pratimāyāṃ bhaveccettu raktastrīdarśanaṃ tathā / pāṣaṇḍapratilomāntyajātibhiḥ patitaisthathā // bhs_29.103 // sṛgālādibhiraspṛśyaissparśane ca praveśane / sthūṇāvirohaṇe caiva calane parivartane // bhs_29.104 // tathāpasarpaṇe caiva kavāṭaśayanāsane / bhittyāyudhāṃbare tadvadagnihotrādyupaskare // bhs_29.105 // vimāne ca vikāraśca makṣikāvṛkṣapātane / pravartane copasarpe parṇapuṣpaphaleṣu ca // bhs_29.106 // śākhādau viparītasya darśanaṃ ca viśeṣataḥ / raktasrāvo jalasrāvaścādbhutāni sthireṣu tu // bhs_29.107 // teṣu garbhakṛhe caiva pīṭhe caiva bhavāni tu / rājñorāṣṭrasya viprāṇāṃ nāśakāni viśeṣataḥ // bhs_29.108 // kartrārādhakayornāśa iti śātātapo 'bravīt / prāsādajāni rājñāṃ syuḥ prāsāde 'pi viśeṣataḥ // bhs_29.109 // adhiṣṭhāne ca pāde ca prastare ca gale 'pi ca / śikhare ca bhavāni syuḥkṣatriyāṇāṃ krameṇa tu // bhs_29.110 // abhiṣekasya yogyasya yuvarājasya caiva hi / abhiṣiktasya samrājaścātyāhitakarāṇi tu // bhs_29.111 // prathamāvaraṇe vaiśyajātīnāṃ mantriṇāṃ tathā / purohitasya tanmaṇḍalādhipānāṃ mahadbhayam // bhs_29.112 // śūdrajātivipaddhetdvitīyāvaraṇādiṣu / sasyanāśo gajāśvādipaśunāśasca jāyate // bhs_29.113 // purodhasaścāgnikuṇḍe brahmasthāne dvijanmanām / rudrālaye tu sarveṣāṃ nṛpasya tu guhālaye // bhs_29.114 // seneśānāṃ vipattiḥ syādvakratuṇḍālaye tathā / śṣālaye rājapatnīnāṃ durgāsthāne 'nyayoṣitām // bhs_29.115 // mātṛsthāne 'ntyajātīnāmoṣadhīnāṃ kuberake / nṛpavāhanaśastropajīvināṃ bhāskarālaye // bhs_29.116 // anyadevālaye tattadbhoktānāmapi lakṣayet / āsthānamaṇḍapasaṅgamaṇḍabaprāṅgaṇeṣu ca // bhs_29.117 // mahānase nṛpāvāse krīḍāsthāne viśeṣataḥ / ācāryayajamānādipadārthinilayeṣu ca // bhs_29.118 // caityavṛkṣādiṣūdbhūtā raktastrīdarśanādayaḥ / valmīkādyāśca phaladāstattaddiśyuktamārgataḥ // bhs_29.119 // bhaumeṣu devaberārcāpīṭhagarbhagṛhārte / jātādoṣāntu saṃproktā uttamottamasaṃjñitāḥ // bhs_29.120 // uttamāstupunarjātāḥ prākāremukhamaṇḍape / madhyamāḥ prathamāvaraṇe śeṣeṣūktāstathādhamāḥ // bhs_29.121 // tathā rājāṅgaṇe cottamottamāḥ paritastataḥ / aṅkaṇeṣūttamā antarvāstuke madhyamāssmṛtāḥ // bhs_29.122 // adhamā vāstuno bāhye tāratamyamiti smṛtam / divyāntarikṣayornāsti cikitsā śāntiriṣyate // bhs_29.123 // bhaumeṣu tu careṣvatra nimittaṃ ca nimittinam / deśāntare vāsayitvā śāntintatra samācaret // bhs_29.124 // sthireṣu pratimānāṃ tu rodane hasane tathā / jvalane ca tathā devaṃ saṃsthāpya taruṇālaye // bhs_29.125 // tadberasthāṃ samāropya śaktiṃ tatra vidhānataḥ / śāntiṃ kṛtvā punaḥ kuryātthsāpanaṃ cārcanaṃ kramāt // bhs_29.126 // parivṛttau punasthsāpya kuryācchāntyādi pūrvavat / svede ca rudhirasrāve sarvaṃ rodanavaccaret // bhs_29.127 // kṛmikīṭapataṅgānāṃ kṛṇādīnāmathodbhave / āropya pūrvavacchaktiṃ punassaṃdhāya yuktitaḥ // bhs_29.128 // śāntyādīnācaredevamakālasphoṭanādike / berārcāpīṭhake tadvadālayābhyantarepe ca // bhs_29.129 // valmīkādyudbhave devaṃ saṃsthāpya taruṇālaye / yāvaddoṣaṃ khanitvaiva gavyairabhyukṣya pañcabhiḥ // bhs_29.130 // saṃśodhya sarvaṃ saṃdhāya punasthsāpana mācaret / prāsādabāhye cotpanne vivare viśadīkṛte // bhs_29.131 // peṣayitvā marīcyādijalenāpūrya cāśmanā / ālipya śarkarāṃ kuryāc chāntiṃ divyapracoditām // bhs_29.132 // punarapyudite kuryādevameva tuyuktitaḥ / makṣikādarśane tattyadvyapohyatvavilaṃbitam // bhs_29.133 // śodhayitvā tataśśāntimārabheta vicakṣaṇaḥ / aspṛśyaspakśane tadvatkṛtvā śāntiṃ samācaret // bhs_29.134 // sthūṇāvirohaṇādau ca punassaṃdhāya cācaret / haṭhādvṛkṣādhipatine śānti stattyāgapūrvikā // bhs_29.135 // rājāṅgaṇe samutpanne rājānaṃ sabalaṃ punaḥ / veśmāntaraṃ vāsayitvā śāntiṃ kṛtvā yathocitām // bhs_29.136 // abhiṣicya punaryuktedine rāṣṭraṃ praveśayet / athottamottamasyottamasya syānmadhyamasya ca // bhs_29.137 // adhamasyāpi cāspṛśyasparśanasya yathākramam / krameṇādbhutaśāntistu prabhūtā mahatī tathā // bhs_29.138 // śāntiśśuddhiriti prājñaiḥ pañcadhā śāntirucyate / ālayābhimukhe tadvadaiśānyāṃ cottare 'tha vā // bhs_29.139 // parvatāgre taṭākasya tīre vā maṇḍapaṃ prapām / kūṭaṃ vā ṣoḍaśastaṃbhasaṃyuktāṃ sumanoharam // bhs_29.140 // caturhastapramāṇāntastsaṃbhāntarasamāyutām / tānonnatācalāyuktāṃ? kṛtvā madhye vidhānataḥ // bhs_29.141 // kuṇḍaṃ śrāmaṇakoktaṃ tu kṛtvādho dvādaśāṅgulam / khanitvaiva cat prācyāṃ dvihastāyata vistṛtam // bhs_29.142 // hastamātrasamutsedhaṃ kṛtvā sthaṇḍilamuttamam / prāgādiṣu caturdhikṣu krameṇāhavanīyakam // bhs_29.143 // anvāhāryaṃ cāvasathyaṃ gārhapatyaṃ ca kārayet / agneyādiṣu koṇeṣu kuṇḍānyaupāsanāni ca // bhs_29.144 // kṛtvādvāreṣu vidhinā toraṇādi prakalpayet / pūrmakaṃbhairaṅkuraiśca kadalībhirdhvajairapi // bhs_29.145 // staṃbha veṣṭanakādyaiśca darbhamālābhireva ca / alaṅkṛtya vitānādyairyathāvibhavastaram // bhs_29.146 // sthaṇḍile dhānyarāśiṃ tu kṛtvā tasya ca madhyame / padmamaṣṭadalaṃ kṛtvā taṇḍulaistasya madhyame // bhs_29.147 // sauvarṇaṃ rājataṃ tāmraṃ kṛṇmayaṃ vā svaśaktitaḥ / dvātriṃśatprasthasaṃpūrṇaṃ kaṃbhamādāya śāstravat // bhs_29.148 // tantunā pariṣṭyaiva yavāntaramanantam / vastrayugmena saṃveṣṭya bhūṣaṇaiśca vibhūṣya ca // bhs_29.149 // sauvarṇa maṅgalānyaṣṭau tathā pañcāyudhāni ca / varṇacihnāni tādṛṃśi cāhīnānyaṅgulādapi // bhs_29.150 // ratnāni hema rajataṃ tāmraṃ kāṃsyaṃ tathā trapu / sīsāyastīkṣṇukāntāni graharūpāṇi caiva hi // bhs_29.151 // nikṣipyāpūrya toyeva śuddhena tu vidhānataḥ / karpūracandanośīralavaṅgailādikānapi // bhs_29.152 // gandhadravyāṇi cānyāni nyasya cūtādipallavān / tanmukhaṃ tu pidhāneva pidadhyātsadṛśenavai // bhs_29.153 // ācāryamṛtvijaścāpi vṛtvā śāstravidhānataḥ / navavastrottarīyādyaiḥ pañcāṅgārpitabhūṣaṇaiḥ // bhs_29.154 // alaṅkṛtyāgnikuṇḍeṣu hutvāghāraṃ yathoditam / madhye sūryaṃ tathendrādi bhārgavāṅgārakau tathā // bhs_29.155 // mandaṃ guruṃ pāvakādi candrarāhudhvajān budham / pradakṣiṇavaśenaiva dhyātvāvāṅyār'cayet tataḥ // bhs_29.156 // aṣṭākṣareṇāyutaṃ vā sahasraṃ cāṣṭasaṃyutam / abhimṛśya vidhānena grahayajñoditena vai // bhs_29.157 // hunecca tattaddaivatyaṃ samiccarughṛtaiḥ kramāt / hutvāṣṭottarasāhasraṃ tato vaikhānasānale // bhs_29.158 // ghṛtāplutairbilvadalairaṣṭottara sahasrakam / hunedaṣṭākṣaraṃ nityaṃ tathā bilvasamidghetaiḥ // bhs_29.159 // dūrvāpūpavrīhitilacarulājābjasaktubhiḥ / vaiṣṇavyācaiva gāyatṣā pūrvavajjuhuyādguruḥ // bhs_29.160 // ghṛtenāṣṭākṣareṇaiva sahasraṃ cāṣṭasaṃyutam / hutvānte tu ghṛtenaiva vaiṣṇavaṃ viṣṇusūktakam // bhs_29.161 // juhuyātpauruṣaṃ sūktaṃ nṛttairgeyaiśca ghoṣayet / yathādiśaṃ caturvedānnityamadhyāpayetkramāt // bhs_29.162 // kalpasūtramathaukheyaṃ praṇītaṃ guruṇā purā / svādhyāyo yatra yatroktastatrādhyeyaṃ vidhānataḥ // bhs_29.163 // ṛtvigbhyo dakṣiṇāṃ dadyādevaṃ saptāhamācaret / yadi devālaye doṣaḥ kuṃbhapārśvetha sthaṇḍile // bhs_29.164 // devaṃ taṃ sthāpya cābhyarchya nivedya ca mahāhaviḥ / devasyābhimukhe hutvā homamante yathāvidhi // bhs_29.165 // navāhaṃ vātha stāham utsavaṃ kārayedvidhiḥ / divyāntarikṣayoḥ kuṃbhajalenā plāvayennṛpam // bhs_29.166 // bhaumeṣu tatthsalaṃ prākṣya śiṣṭatoyena vai nṛpam / tatpatnīṃ cābhiṣiñcecca guruṃ saṃpūjya pārthivaḥ // bhs_29.167 // suvarṇapaśubhūmyādīn dadyādṛtvigbhya eva ca / dakṣiṇāṃ bahulāṃ dadyājjīvo yajñasya dakṣiṇā // bhs_29.168 // yadi rājagṛhe doṣaḥ kṛtvā maṇḍapamantike / pūrvavadgrahayajñaṃ ca homaṃ śrāmaṇake 'nale // bhs_29.169 // kuṃbhasya sādhanaṃ kṛtvā saptāhānte prabhuṃ tathā / snāpayetkuṃbhatoyena pratiṣṭhāntakrameṇa vai // bhs_29.170 // dakṣiṇāṃ gurupūrvebhyo datvā kṛtvāṃkurār'paṇam / śubhe 'nukūle nakṣatre kṛtvā caivābhiṣecanam // bhs_29.171 // praviśetpūrvagehaṃ tu dharmasiddhyaigurūditaḥ / eṣa eva vidhiḥ prokto gṛhiṇāmapi sammataḥ // bhs_29.172 // rājñāṃ parārthavṛttitvātso 'tra tu prakṛtīkṛtaḥ / sarvagrāsoparāgādidivyādbhutaśamāyavai // bhs_29.173 // yathāśakti brāhmaṇebhyassvarṇaṃ bhūmiṃ paśūnapi / dadyāttathā viśeṣeṇa dakṣiṇāṃ bhūrisammitām // bhs_29.174 // anāvṛṣṭinivṛttyarthaṃ kuṃbhaṃ saṃgṛhya pūrvavat / sarvatīrthaṃ samāvāhya samabhyarcyāgrato hareḥ // bhs_29.175 // dhyānyapīṭhe tu sauvarṇaṃ padmamaṣṭadalairyutam / hemapātre tu sannyasya devamāvāhya tatra ca // bhs_29.176 // abhyarcya tasya cordhvetu pīṭhe kuṃbhaṃ nidhāya ca / kuṃbhamūle tu suṣiraṃ sūcīmātraṃ vidhāya ca // bhs_29.177 // taddhārayā tvavicchinnarūpayā secayeddharim / samidbhirvaitasībhistu pālāśībhirathāpi vā // bhs_29.178 // aṣṭhottarasahastraṃ tu juhuyātpañjavāruṇam / agnau śrāmaṇake paścāddiśāhomeṣu pūrvavat // bhs_29.179 // aṣṭāttarasahasraṃ tu pratyekaṃ pañcavāruṇam / samidbhirjuhuyādvidvān vaitasībhiryadhāvithi // bhs_29.180 // samidbhiḥ punarājyena vaitasībhiḥ pṛthagghunet / aṣṭādhikasahasraṃ tu "indraṃ praṇayanta'' mityapi // bhs_29.181 // śrāmaṇāgniṃ vidhāyaikaṃ dakṣiṇe tasya vajriṇam / āvāhya tu samabhyarcya "śacīsahā''yeti homayet // bhs_29.182 // devaṃ viśeṣato 'bhyarcya kārayetsnapanādikam / evaṃ jñātvā vidhānena tattatkarmasu gauravam // bhs_29.183 // tṣahādi triṃśadghasrāntaṃ śrāmaṇāgnau yathāvithi / dine dine pūrayitvā kuṃbhaṃ tenaiva secayet // bhs_29.184 // sarvānte devamāsnāpya samabhyarcya havirdadet / karmānte syānmahāvṛṣṭistasmādyatnena kārayet // bhs_29.185 // atha vā varṣa kāmī vā mokṣārthī paśukāmanaḥ / sarvopadravaśāntyarthī vijayārthī viśeṣataḥ // bhs_29.186 // snapanālayamāsādya alaṅkṛtya ca pūrvavat / karmagauravamājñāya saṃbhṛtya bahudhā payaḥ // bhs_29.187 // pūjayetprathamaṃ yatnādācāryaṃ sahi dhārakaḥ / ācāryassuprasannātmā śvabhrātprācyāṃ tu taṇḍulaiḥ // bhs_29.188 // kṛtvā paṅktiṃ dakṣiṇottarāyatāṃ vipulāntarām / śvabhrāddakṣiṇataḥ kṛtvā kuṇḍaṃ śrāmaṇakasya tu // bhs_29.189 // agnimādhāya kuṃbhāṃ stu nava saṃveṣṭya tantunā / adbhiḥ prakṣālya cotpūya kuśakūrcena cātvaraḥ // bhs_29.190 // kṣīreṇa pūrayitvaiva cotbūtena krameṇa vai / paṅktiṃ nidhāyāpidhānairapidhāyopari kramāt // bhs_29.191 // vastreṇācchādayecchvabhraṃpūjāntebhyarcya vai harim / svastisūktena cānamya saṃsthāpya śvabhramadhyame // bhs_29.192 // arcanoktavidhānena sarvaṃ pūrvanadāyaret / tantunā veṣṭite kṣīraṃ kṛhītvākarake pūnaḥ // bhs_29.193 // viṣṇusūktena "ceṣe''tvetyādyairmantraiḥ kramādguruḥ / tayā saṃsnāpayeddenamuktayo kṣīradhārayā // bhs_29.194 // tathaiva pariṣicyāgniṃ mantrai"rviṣṇornu''kādibhiḥ / "atodevādi''bhistadvadaṣṭārṇa manunā tathā // bhs_29.195 // juhuyādviṣṇugāyatṣā aṣṭādhikasahasrakam / atha vā snapanaṃ yāvattāvadudvartya mantrataḥ // bhs_29.196 // hāridrena tu cūrṇena saṃśodhyāmlādibhistataḥ / gandhodena susaṃsnāpya plotena vimṛjettataḥ // bhs_29.197 // vastrādibhiralaṅkṛtya samabhyarcya vidhānataḥ / pāyasādi havirdadyāddapyādācāryadakṣiṇām // bhs_29.198 // anena sarvān kāmāṃśca labhetāviśayaṃ naraḥ / dhruvaberārcane cettu saṃsnāpya pramukhe ghaṭam // bhs_29.199 // tasmādānīya tatraiva snāpayeduktagauravāt / saptapañcatṣahānyatra kṣīrasnānaṃ prakalpayet // bhs_29.200 // evaṃ ghṛtābhiṣekaṃ ca kārayetsadṛśaṃ phalam / imāmadbhutāśāntintu kāśyapādyāḥ pracakṣate // bhs_29.201 // atha prabhūtaśāntiṃ tu pravakṣyāmi tapodhanāḥ / pūrvavanmaṇṭapādīni kārayitvā yathāvidhi // bhs_29.202 // viśāhomaṃ cakṛtvaiva śrāmaṇāgnau yathoditam / kuṃbhaṃ saṃsādhya ca prāgvatsaptāhānte viśeṣataḥ // bhs_29.203 // aṣṭottaraśataṃ vāṣṭacatvāriṃśadathātha vā / saṃgṛhya kalaśānāntu samabhyarcya'bhiṣecya ca // bhs_29.204 // devaṃ viśeṣato 'bhyarcya havirdadyādayaṃ vidhiḥ / mahāśāntikramaṃ vakṣye vinā kuṃbhasya sādhanam // bhs_29.205 // agnau śrāmaṇake bilvapatrairājyāplutaiḥkramāt / aṣṭādhikasahasraṃ vai hunedaṣṭākṣareṇa tu // bhs_29.206 // ājyena vaiṣṇavaṃ viṣṇusūktaṃ pauruṣameva ca / hutvā tṣahānte saṃsnāpya śuddhasnapanavartmanā // bhs_29.207 // samabhyarcya havirdadyānmahāśāntiriyaṃ bhavet / aupāsanāgnāvekāhaṃ hutvā śāntiṃ vidhānataḥ // bhs_29.208 // brāhmaṇān bhojayitvaiva dadyādācāryadakṣiṇām / atha śuddhividhiṃ vakṣye vāstuhomaṃ hunettataḥ // bhs_29.209 // bilvapatrādibhirhutvā pṛthagaṣṭottaraṃ śatam / puṇyāhānte guruṃ pūjya bhojayedbrāhmaṇānapi // bhs_29.210 // sarvatratu vikalpena ghaṭasaṃskāramācaret / athātassarvaśāntissyādapamṛtyubhaye tathā // bhs_29.211 // grahakope mahāvyādhau paracakrabhaye tathā / arthabandhuvināśe ca durbhikṣe ca parājaye // bhs_29.212 // abhicārabhaye caiva tāpatrayanipīḍane / viruddhe 'cātmanaḥ prāpte sarvaśāntiṃ samācaret // bhs_29.213 // saptāhaṃ vā navāhaṃ vā dvādaśārṇena vai pṛthak / aṣṭottara sahasraṃ tu juhuyādvidhinā kramāt // bhs_29.214 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ sihitāyāṃ prakīrṇādhikāre ekonatriṃśo 'dhyaḥ. athatriṃśo 'dhyāyaḥ. prāyaścittam athavakṣye viśeṣeṇa tantrasaṃkaraniṣkṛtim / vaiṣṇavasyānyatantreṇa saṃkare doṣamādiśet // bhs_30.1 // grāmasya yajamānasya rājño rāṣṭrasya saṃkṣayaḥ / taddoṣaśamanāyaiva sāṃkaryamapahāya ca // bhs_30.2 // padmāvale vaiṣṇavaṃ ca viṣṇusūktaṃ ca pauruṣam / pāramātmikamīṅkārā dyaṣṭāśītiṃ viśeṣataḥ // bhs_30.3 // aṣṭottarasahasraṃ vā śatamaṣṭottaraṃ tu vā / doṣagauravamuddiśya hutvā pūrvavadācaret // bhs_30.4 // vaiṣṇavaṃ dvividhaṃ śāstraṃ munibhiḥ parikīrtitam / vaikhānasaṃ pañcarātraṃ vaidikaṃ tāntrikaṃ kramāt // bhs_30.5 // vaikhānasaṃ vaidikaṃ syādvaidikairarcitaṃ dvijaiḥ / aihikāmuṣmikaphalapradaṃ saumyaṃ prakīrtitam // bhs_30.6 // pañcarātramathāgneyamavaidikamatāttvikam / tāpādipañcasaṃskāradīkṣāvadbhissamarcitam // bhs_30.7 // aśrīkaramatha proktaṅkevalāmuṣmikapradam / saumyaṃ sarvatra saṃpūjyaṃ grāmādiṣu viśeṣataḥ // bhs_30.8 // brāhmaṇānāṃ ca geheṣu saumye nai vārcayeddharim / āgneyamarcayettadvadavāstvaṅgālaye tathā // bhs_30.9 // parvatādiṣvaraṇyeṣu vivikteṣu sthaleṣuca / viprāvāse janāvāse naiva kuryādanena tu // bhs_30.10 // saumye vaikhānase mārge yadyāgne yena saṃkaraḥ / pañcarātreṇa saṃprāpto rājā rāṣṭraṃ vinaśyati // bhs_30.11 // taddoṣaśamānāyaiva padmāgnau juhuyātkramāt / mahāśāntiṃ vidhānena saptāhaṃ vā tṣahantu vā // bhs_30.12 // aṣṭādhikaśadaiścaiva saṃsnāpya kalaśaistataḥ / abhyarcya devadeveśaṃ saṃpūjyaiva tu vaiṣṇavān // bhs_30.13 // bhojayitvā brāhmaṇāṃstu kārayetpūrvavartmanā / pañcarātravidhānena pratiṣṭhāpyārcanekṛte // bhs_30.14 // kālenāntarite tasmin kuryātsaumya praveśanam / saumyatvādrājarāṣṭrāṇāṃ tatsa mṛddhikaraṃ bhavet // bhs_30.15 // padmānale mahāśāntiṃ hutvādau ca tataḥkramāt / vaikhānasena vidhināvimānaṃ biṃbameva ca // bhs_30.16 // saṃskṛtya cocitaissarvaiskaṃskāraiḥ karṣaṇādibhiḥ / pratiṣṭhāpya tadārabhya sarvaṃ tenaiva cācaret // bhs_30.17 // ālayāśritadevānāṃ parivārasya parṣadām / pūjāyāmapyamukhyāyāṃ saṃkaro naiva sammataḥ // bhs_30.18 // mahātmyaṃ kimuvakṣyāmi śāstrasya mahato 'sya vai / nālaṃ devāstrayassendrā ananto 'pyupavarṇitum // bhs_30.19 // śruṇantu munayassarve śāstramāhātmyamuttamam / yāvacchakti pravakṣyāmi jñātaṃ gurukṛpābalāt // bhs_30.20 // purā caturmukho brahmāsisṛkṣurakhilaṃ jagat / suptodthitaściraṃ kālaṃ prākrāmītsargakarmaṇi // bhs_30.21 // visasmāra yadā dhātā nidrayākrāntamānasaḥ / vedāntsargapradhānāṃstu sṛṣṭirnaivapravartate // bhs_30.22 // cintātura stadā brahmā mūḍhaḥ kartavyakarmaṇi / bahudhā dhyāyamānastuna lebhe kāraṇaṃ svataḥ // bhs_30.23 // svaśaktyā yadvidheyaṃ syātsarvaṃ cakre vimūḍhadhīḥ / na hi tatkāraṇaṃ lebhe vedavismaraṇaṃ tu yat // bhs_30.24 // cirācchintāṃ tu tāṃ tyaktvā svasthacittaḥ prajāpatiḥ / hṛtpadmamadhye puruṣaṃ parameṇa samādhinā // bhs_30.25 // cintayāmāsa vai viṣṇumṛgyajussāmarūpiṇam / tuṣṭāva ca tadā brahmā haripravaṇamānasaḥ // bhs_30.26 // nanāma ca tadā viṣṇuṃ śaṅkhacakragaddharam / arcayāmāsa deveśaṃ pādyādyairvigrahaissamaiḥ // bhs_30.27 // muhurmuhuḥ praṇamyāthamūrthnā devaṃ jagatpatim / nirvyājakaruṇāleśāddevasya vimalāntaraḥ // bhs_30.28 // tuṣṭāvajagadīśānaṃ nārāyaṇamajaṃ vidhiḥ / "jitante puṇḍarīkākṣa namaste viśvabhāvana // bhs_30.29 // namaste 'stu hṛṣīkeśa mahāpuruṣa pūrvaja / deśakālaparicchedarahitānanta cinmaya // bhs_30.30 // satyajñānasukhānandasvarūpa parameśvara / pañcavyūha caturvyūhāna ntavyūhātmavigraha // bhs_30.31 // viṣṇo puruṣa satyācyutāniruddha jagatpate / nityamuktajanāvāsaparamavyomanāyaka // bhs_30.32 // śrībhūnīlādisaṃsevya divyamaṅgalavigraha / śaṅkhacakragadāvāṇe bhaktābhayavaraprada // bhs_30.33 // kīrīṭa hāra keyūra kaṭakāṅgadabhūṣita / graiveyakapariṣkāra kaṭīsūtravirājita // bhs_30.34 // tulasīmālikārājadviśālorasthsalāṃcita / pralaṃbayajñasūtrāḍhya kaustubhābharaṇojjvala // bhs_30.35 // sarvalokeśvarācintya śrīvatsakṛtalakṣaṇa / divyāyudhasamāsevya pītāṃbarasuśobhita // bhs_30.36 // nityaniryatnanirandhravisārikaruṇārasa / mandasnitamukhāṃbhoja madhurādharapallava // bhs_30.37 // rukmābha raktanetrāsyapāṇipāda sukhodvaha / subhrūlalāṭasubhaga sunasa svāyatekṣaṇa // bhs_30.38 // vṛttapīnāyatabhuja tanumadhya mahāhano / vilāsavikramākrānta trailokyacaraṇāṃbuja // bhs_30.39 // jñānaśakti balaiśvaryavīrya tejovidhe 'nagha / namaste viṣṇave tubhyaṃ puruṣāya namo namaḥ // bhs_30.40 // samassatyasvarūpāya acyutāya namo namaḥ / namo 'niruddharūpāya vāsudevāya śārṅgiṇe // bhs_30.41 // namaścidātmane 'nanta śāntarūpāya dhanvine / śāsate nirapekṣāya svatantrāyādhikāriṇe // bhs_30.42 // acyutāyāvikārāya tejasāṃ nidhaye namaḥ / pradhāna puruṣeśāya vedavedyāya vedine // bhs_30.43 // namaḥ para vyūharūpa namo vibhavavigraha / antaryāminnamaste 'stu namor'cārūpa śāśvata // bhs_30.44 // sahasraśīrṣaṃ puruṣaṃ sahasrākṣaṃ nirañjanam / sahasrapādaṃ trātāraṃ śaraṇaṃ tvāṅgato 'smyaham // bhs_30.45 // mātā tvaṃ me pitā tvaṃ me bhrātā tvaṃ me sakhāmama / sarvaṃ tvamasi viśvātmaṃstvayi sarvaṃ pratiṣṭhitam // bhs_30.46 // saṃsārasāgaraṃ ghoramanantaṃ kleśabhājanam / tvāmeva śaraṇaṃ pāpya nistaranti manīṣiṇaḥ // bhs_30.47 // na hi te gopya te kiñcinna hyantyaviditaṃ tava / tvaṃ sākṣī dehināmekassarvaṃ vyāpya tvamedhase // bhs_30.48 // na te rūpaṃ na karaṇaṃ kāraṇaṃ nāsti te 'nagha / tvaṃ śāstā sarvalokānāṃ sraṣṭāpātā haran hare // bhs_30.49 // ahaṃ bhavaśca te brahman prasādakrodhajāvubhau / tvatto me mānasaṃ janma prathamaṃ dvijapūjitam // bhs_30.50 // vijñānaṃ tadidaṃ prāptaṃ brahmatvaṃ ca yadārjitam / sarvaṃ tava kaṭākṣasya leśo 'yaṃ madhusūdana // bhs_30.51 // tamasākrāntacittasya vismṛtā nigamā mama / avedavihitassargo mayā kartuṃ na śakyate // bhs_30.52 // prasīda parameśāna vedabhikṣāṃ prayaccha me / iti cintayatastasya babhūvāvāvilaṃ manaḥ // bhs_30.53 // tatastubhagavān brahmā vedarāśimavāptavān / sasmāra nikhilānvedān sāṃgānupaniṣadgaṇam // bhs_30.54 // purāṇanyāyamīmāṃsādharmaśāstrāṇi sarvaśaḥ / catuṣṣaṣṭikalāścaiva vidyāsthānāni yāni ca // bhs_30.55 // antarhitānāṃ khananādvedānāntu viśeṣataḥ / sa vibhuḥ procyate brahmā vikhanā brahmavādibhiḥ // bhs_30.56 // vaikhānasaśca bhagavān procyate sa pitāmahaḥ / jagatsarvamaśeṣeṇa vedadṛṣṭena vartmanā // bhs_30.57 // prāṇācca cakṣuṣastadvadabhimānācca marmaṇaḥ / hṛdayācchirasaśśrotrādudānādvyānatastataḥ // bhs_30.58 // samānācca tathāpānādṛṣiśreṣṭhānimān daśa / dakṣaṃ marīcinaṃ nīlalohitaṃ bhṛgumena ca // bhs_30.59 // tathāṃgirasamatriñca pulastyaṃ pulahaṃ tathā / vasiṣṭhaṃ cakratuṃ caiva kramādasṛjadabjabhūḥ // bhs_30.60 // nava brahmāṇa evai te vināsyurnīlalohitam / vedānāṃ vyasanādarpāk prāgrūpaṃ militaṃ tu yat // bhs_30.61 // tāntu vaikhānasīṃ śākhāyetānadhyāpayanmuniḥ / nāmnā vikhanasaṃ prāhuryaṃ ca śātātapaṃ tathā // bhs_30.62 // bhṛgvaṅgiromarīcyatripulastyapulahāḥkratuḥ / tathā vasiṣṭhodakṣaśca nava brahmāṇar iritā // bhs_30.63 // (nava brāhmāṇa evaite vinyānye nīlalohitam) / ete vikhanasaśsiṣyāśśrutismṛtividhānataḥ / tacchiṣyāstu mahātmāno munayastattvadarśinaḥ // bhs_30.64 // vedānugāni śāstrāṇi cakrurlokahitaiṣiṇaḥ / ke cidgṛhyāṇi vai cakrurgṛhyaśrautātmakāni tu // bhs_30.65 // dharmaśāstrāṇi kecittu purāṇāni ca ke cana / itihāsāṃs tathākalpān procuranye maharṣaya? // bhs_30.66 // ke cidvyākaraṇaṃ kecinnyāyamanye tathetarat / vāṅmayaṃ sakalaṃ sarvaṃ śāstrabaddhaṃ pracakrire // bhs_30.67 // tāntuvākhānasīṃ śākhāṃ svasūtre viniyuktavān / padmabhūḥparamo dhātā tasminnārādhanatrayam // bhs_30.68 // tāntu vaikhānasīṃ śākhāṃ svasūtre viniyuktavān / cakre ṛgādibhedaistu vyasitvā tu pṛthak pṛthak // bhs_30.69 // ādikāle tu bhagavān brahmātu vikhanā muniḥ / yajuśśākhānusāreṇa cakresūtraṃ mahattaram // bhs_30.70 // varṇāśramācārayutaṃ śrautasmārtasamanvitam / yatsūtrādyantamadhyeṣu bhagavān viṣṇuravyayaḥ // bhs_30.71 // yaṣṭavyo gīyate yasmātsarvasūtrottamaṃ tu tat / vede vaikhānase sūtre yo dharmaḥ parikīrtitaḥ // bhs_30.72 // sarvaissadharmonuṣṭheyo nātra kāryāvicāraṇā / svasūtrasya parityāgādanyasūtrasamāśrayāt // bhs_30.73 // sadyaḥpatati vai viprona vedasya samāśraye / sūtraṃ vaikhānasaṃ yattu vedassaṃpratipadyate // bhs_30.74 // etadvaikhānasaṃ sūtramanyasūtrānapekṣitam / etadvaikhānasaṃ sūtraṃ sarvavedārthasaṃgrahaḥ // bhs_30.75 // vaiṣṇavaṃ sarvaviprāṇāṃ sāmnyamabhidhīyate / vaikhānasasya sūtrasya cāgneśśrāmaṇakasya ca // bhs_30.76 // nārāyaṇasya devasya māhātmyaṃ nāvabudhyate / yathā vedeṣu sarveṣu sāmavedaḥ praśasyate // bhs_30.77 // tathā sarveṣu sūtreṣu sūtrametatpraśasyate / agnirvaikhānasaṃ śāstraṃ viṣṇurvedāścaśāśvatāḥ // bhs_30.78 // gāyatrī vaiṣṇavā viprāssaptaite bahupāvanāḥ / adhīteṣu ca vedeṣu sāṃgeṣu labhate phalam // bhs_30.79 // tatphalaṃ labhate sadyassūtrametatpaṭhan dvijaḥ / agnīṣomādayo devā ye yajñāṃśahavirbhujaḥ // bhs_30.80 // te sarve sūtramāśritya cainaṃ gacchanti mādhavam / śārīrāṇyanyasūtrāṇi tathā svargaphalāni ca // bhs_30.81 // vaiṣṇavaṃ sūtrametaddhi sarvasiddhikaraṃ param / ādyatvātsarvasūtrāṇāṃ vaiṣṇavatvādviśeṣataḥ // bhs_30.82 // mayānuvartitaṃ tadvatkāśyapātrimarīcibhiḥ / yasminneva tu saṃprokte sūtre vikhanasā purā // bhs_30.83 // vanasthānāṃ tu sarveṣāṃ vidhiśśrāmaṇakābhidhaḥ / vānaprasthāstatassvarve yedvijāścānyasūtriṇaḥ // bhs_30.84 // tatsūtravidhyamaṣṭhānātsmṛtā vaikhānasā amī / kiṃ bahūktena vidhinā sarvaṃ vaikhānasaṃ jagat // bhs_30.85 // parasmin vyomni yaccār'ke yattejastutrayīmayam / tadvaikhānaḥ paraṃ brahma iti vedādadhīmahi // bhs_30.86 // śāstrametacca sūtraṃ ca sarveṣāmapi jīvanam / ye vaikhānasasūtreṇa saṃskṛtāstu dvijātayaḥ // bhs_30.87 // te viṣṇusadṛśā jñeyāssarveṣāmuttamottamāḥ / vaikhānasānāṃ sarveṣāṃ garbhavaiṣṇavajanmanām // bhs_30.88 // nārāyaṇassvayaṃ garbhemudrāṃ dhārayite nijām / viprā vaikhānasākhyāye tebhaktāstattvamucyate // bhs_30.89 // ekāntinassusattvasthā dehāntaṃ nānyayājīnaḥ / viṣṇoḥpriyatamā loke catvāraḥ parikīrtitāḥ // bhs_30.90 // aśvadthaḥkapilā gāvastulasī vaiṣṇavā dvijāḥ / dvijeṣu brāhmāṇāśśreṣṭhā brāhmaṇeṣu ca caiṣṇavāḥ // bhs_30.91 // vaiṣṇaveṣu paraṃ śreṣṭhā ye vaikhānasasūtriṇaḥ / vaiṣṇavīṃ pratimāṃ loke vipraṃ vaikhānasaṃ tathā // bhs_30.92 // gaṅgāṃ viṣṇupadīṃ dṛṣṭvā sarvapāpaiḥ pramucyate mūlamasyāpi śāstrasya / sārdhakoṭipramāṇataḥ upādiśatsa bhagavān asmabhyaṃ naimiśe vane // bhs_30.93 // iti saṃkṣepataḥ proktaṃ mahattvaṃ sūtraśāstrayoḥ / tasmādvaikhānasā viprāssaṃpūjyā bhagavatpriyāḥ // bhs_30.94 // pūjānte snapanānte ca tathānte cotsavasya ca / ācāryamarcakaṃ cāpi sarvān vaikhānasāṃstathā // bhs_30.95 // prathamaṃ pūjayitvaiva paścātkāryaṃ samācaret / yaḥpūjakamanādṛtya vipraṃ vaikhānasaṃ haṭhāt // bhs_30.96 // tīrthaṃ gṛhītuṃ prathamcchetsa patati dhruvam yaḥ / pūjakamanādṛtya vipraṃ vaikhānasaṃ punaḥ // bhs_30.97 // prasādaṃ devadevasya prathamaṃ tu jighṛkṣati / brahmahatyāmavāpnoti tatbūjā niṣpalā bhavet // bhs_30.98 // yaḥ pūjakamanādṛtya vipraṃ vaikhānasaṃ punaḥ / yādṛśīmapi devāgre vāñchatyapacitiṃ janaḥ // bhs_30.99 // caturvedyapi so viprassadyaścaṇḍālatāṃ vrajet / tatpūjā niṣphalā ca syādrājarāṣṭraṃ vinaśyati // bhs_30.100 // ṣaṭkālaṃ vā trikālaṃ vā dvikālaṃ kālameva vā / ālaye bhagavatpūjā saumyena vidhinā kṛtā // bhs_30.101 // sarvasaṃpatkarī sā syājjagatāmiti śāsanam / tatrārcane tu śuddhātmā pūjakaḥ paritoṣitaḥ // bhs_30.102 // tena rājā ca rājyaṃ ca yajamānaśca nānvayaḥ / sarvalokaśca saṃtuṣṭo vardhate brahmatejasā // bhs_30.103 // agraṃ vṛkṣasya rājānomūlaṃ vṛkṣasya pūjakāḥ / tasmānmūlaṃ na hiṃsīyānmūlādagraṃ prarohati // bhs_30.104 // phalaṃ vṛkṣasya rājānaḥ puṣpaṃ vṛkṣasya pūjakāḥ / tasmātpuṣpaṃ na hiṃsīyātpuṣpātsaṃjāyate phalam // bhs_30.105 // devasyaṃ brāhmaṇasvaṃ ca sanmānaṃ pūjakasya ca / yastu na trāyate rājā tamāhurbrahmaghātukam // bhs_30.106 // durbalānāmanāthānāṃ bālavṛddhatapasvinām / anyāyaiḥ paribhūtānāṃ sarveṣāṃ pārthivo gatiḥ // bhs_30.107 // rājā pitā ca mātā ca rājā ca paramo guruḥ / rājā ca sarvabhūtānāṃ paritrātā gururmataḥ // bhs_30.108 // dāvāgnidavadagdhānāṃ rājā pūrṇamivāṃbhasā / samudramiva tṛpyanti brāhmaṇā vedavādinaḥ // bhs_30.109 // dahatyagnistejasā ca sūryo dahati raśmibhiḥ / rājā dahati diḍena vipro dahati manyuvā // bhs_30.110 // manyupraharaṇā viprāścakra praharaṇo hariḥ / cakrāttīkṣṇataro manyustasmādviprānna kopayet // bhs_30.111 // agnidagdhaṃ praroheta sūryadagdhaṃ tathaiva ca / daṇḍyastu saṃpraroheta brahmaśāpahato hataḥ // bhs_30.112 // āpadyapi ca kaṣṭāyāṃ nāvamānyo hi pūjakaḥ / arcakena tu tuṣṭena yaduktaṃ devasannidhau // bhs_30.113 // tadvākyaṃ tu ha rervākyaṃ nāvamānyo hi pūjakaḥ / arcakaṃ kopayedyastu sa hi devasya kopakṛt // bhs_30.114 // deveśaṃ toṣayedyastu sa hi pūjakatoṣakṛt / gandhaṃ puṣpaṃ tathā mālyaṃ tāṃbūlaṃ cākṣatādikam // bhs_30.115 // prasādaṃ cāpi devasya prathamaṃ pūjakor'hati / ṣaḍaṅgaviduṣāṃ caiva kratupravarayājinām // bhs_30.116 // vaikhānasaḥ punātyagre goṣṭhīṃ vipraśatasya tu / phalābhisaṃdhirahitaṃ sarvaṃ karmākhilaṃ kṛtam // bhs_30.117 // brahmārpaṇadhiyā kuryātsa bhavedvaiṣṇavottamaḥ / nānyaṃ devaṃ namaskuryānnānyaṃ devaṃ prapūjayet // bhs_30.118 // arcayetsatataṃ dhyāyennārāyaṇamanāyam / kāyena manasā vācā sa tu vaiṣṇava ucyate // bhs_30.119 // tiryakpuṇḍradharaṃ caiva pāṣaṇḍinamavaiṣṇavam / devāgre pūjaye 'nnaiva tadvaiṣṇavavimānanā // bhs_30.120 // abhyarcyā viṣṇubhaktā hi vaiṣṇavā bhagavatpriyāḥ / avaiṣṇavasya pūjā tu teṣāmagre sudāruṇā // bhs_30.121 // tasmātsarvaprayatnena tyajeddūrādavaiṣṇavam / yetu sāmānyabhāvena manyante puruṣottamam // bhs_30.122 // rudrādibhissahājñā nātte 'pi jñeyā avaiṣṇavāḥ / nareṣu brāhmaṇāśśreṣṭhā brāhmaṇeṣu vipaścitaḥ // bhs_30.123 // vipaścitsu kṛtadhiyasteṣu kartāra eva ca / kartṛṣu brahmaviduṣo ye hi bhaktājanākdane // bhs_30.124 // viṣṇubhakteṣu sarvatra śreṣṭhā vaikhānasāssmṛtāḥ / tasmātsaṃpūjya sarvādau bhaktyā vaikhānasaṃ dvijam // bhs_30.125 // viṣṇubhaktaṃ tataḥ pūjya yathāvarṇānupūrvyaśaḥ / goṣṭhīṃ samarcayetkāle bhojyāścānye dvijātayaḥ // bhs_30.126 // strīyaḥ pūjyā vidhānena vaiṣṇapyo vaiṣṇavāśrayāḥ / na hi sādhāraṇi sṛṣyirvaiṣṇavīti vicintayet // bhs_30.127 // janmāntarasahasreṣu tapodhyānasamādhibhiḥ / narāṇāṃ kṣīṇapāpānāṃ kṛṣṇe bhaktiḥ prajāyate // bhs_30.128 // na hyabhāgavatairviṣṇurjñrātuṃ stotuṃ ca tattvataḥ / draṣṭuṃ vā śakyate mūḍhāḥ praveṣṭuṃ kuta eva hi // bhs_30.129 // tadbhaktibhāvitāḥ pūtā narāstadgatacetasaḥ / bhavantivai bhāgavatāste viṣṇuṃ praviśanti ca // bhs_30.130 // aneka janmasaṃsāracite pāpasamuccaye / vārṣiṇe jāyate puṃsāṃ govindābhimukhī matiḥ // bhs_30.131 // pradveṣaṃ yāti govinde dvijān vedāṃśca nindati / yo narastaṃ vijānīyādāsurāṃśasamudbhavam // bhs_30.132 // pāṣaṇḍeṣu ratiḥ puṃsāṃ hetuvādānukūlatā / jāyate viṣṇumāyātaḥ patitānāṃ durātmanām // bhs_30.133 // yadā pāpakṣayaḥ puṃsāṃ tadā devadvijātiṣu / viṣṭau ca yajñapuruṣe śraddhā bhavati niścalā // bhs_30.134 // yathā svalpāna śeṣastu narāṇāṃ pāpasaṃcayaḥ / bhavanti te bhāgavatā niśśreyaśaparā narāḥ // bhs_30.135 // bhrāmyatāmatra saṃsāre narāṇāṃ karmadurgame / hastāvalaṃbano hyeko bhaktikrīto janārdanaḥ // bhs_30.136 // karmaṇā manasā vācā prāṇināṃ yo 'nasūyakaḥ / bhāvasaktaśca govinde viṣṇau bhāgavato hi saḥ // bhs_30.137 // yo brāhmaṇāṃśca vedāṃśca nityameva namasyati / na drogdhā paravittādeḥ sahi bhāgavataḥ smṛtaḥ // bhs_30.138 // sarvān devān hariṃ vetti sarvān lokāṃśca keśavam / tebhyaśca nāsyamātmāvaṃ sa hi bhāgavatassmṛtaḥ // bhs_30.139 // devaṃ manuṣyamanyaṃ vā paśupakṣipipīlikāḥ / tarupāṣāṇakāṣṭhādīn bhūmyaṃbhogaganaṃ diśaḥ // bhs_30.140 // ātmānaṃ cāpi deveśādvyatiriktaṃ janārdanāt / yo na jānāti puṇyātmā sa hi bhāgavatassmṛtaḥ // bhs_30.141 // sarvaṃ bhagavato bhāgo yadbhūtaṃ bhavyasaṃsthitam / iti yo vai vijānāti sa hi bhāgavatassmṛtaḥ // bhs_30.142 // bhavabhītiṃ haratyeṣa bhaktibhāvena bhāvitaḥ / bhagavāniti yadbhāvassa tu bhāgavatassmṛtaḥ // bhs_30.143 // bhāvaṃ na kurute yastu sarvabhūteṣu pāpakam / karmaṇā manasā vācā sa tu bhāgavatassmṛtaḥ // bhs_30.144 // bāhyārthanirapekṣo yo bhaktyā bhagavataḥ kriyām / bhāvena niṣpādayati jñeyo bhāgavato hi saḥ // bhs_30.145 // nārayo yasya susnigdhā na codāsīnavṛttayaḥ / paśyatassarvamevedaṃ viṣṇuṃ bhāgavatassa hi // bhs_30.146 // sutapteneha tapasā yajñairvā bahudakṣiṇaiḥ / tāṃ gatiṃ na narāyānti yāṃ tu bhāgavatā narāḥ // bhs_30.147 // yogacyutairbhāgavataid devarājaśśatakratuḥ / avāṅnirīkṣyate najrīkimu ye yogapāragāḥ // bhs_30.148 // yajñaniṣpattaye vedā devā yajñapateḥ kṛte / tattoṣaṇāya yatate sa hi bhāgavatassmṛtaḥ // bhs_30.149 // yena sarvātmanā bhaktyā viṣṇau bhāvo niveśitaḥ / yuktatvātkṛtakṛtyatvātsa hi bhāgavatassmṛtaḥ // bhs_30.150 // vratināṃ yajñapuruṣaḥ pūjyo viṣṇurasaṃśayaḥ / strīyaśca svaṃ ca bhartāramṛte pūjyanna daivatam // bhs_30.151 // bharturgṛhasthasya sataḥ pūjyo yajñapatirhariḥ / vaikhānasānāmārādhyastapobhirmadhusūdanaḥ // bhs_30.152 // dhyeyaḥ parivrājakānāṃ vāsudevo mahātmanām / evamāśramiṇāṃ viṣṇussarveṣāṃ ca parāyaṇam // bhs_30.153 // na dānairnatapobhiśca prīyate bhagavān hariḥ / varṇāśramācāravatā yathā sa parituṣyati // bhs_30.154 // varṇāśramācāravatā puruṣeṇa paraḥpumān / viṣṇurārādhyate panthā nānyastattoṣakārakaḥ // bhs_30.155 // atrānukteṣu doṣeṣu prāyaścittaṃ pravakṣyate / paiṇḍarīkāgnimāsādya pariṣicya ca pāvakam // bhs_30.156 // ṣaṭkṛtvo vaiṣṇavaṃ tadvaccatuṣkṛtvaśca vyāhṛtīḥ / aṣṭākṣaraṃ cāṣṭakṛtvastathā ca dvādaśākṣaram // bhs_30.157 // hutvā dvādaśakṛtvastu viṣṇusūktaṃ ca pauruṣam / ekākṣarādisūktaṃ ca śrībhūsūktadvayaṃ hunet // bhs_30.158 // devaṃ saṃsnāpya cābhyarcya havissamyaṅni vedayet, / anena vidhinā tatra śāntirbhavati śobhanā // bhs_30.159 // hādoṣeṣu ca punaruktahomaissahaiva tu / pāramātmikamīṅkārādyaṣṭāśītiṃ viśeṣataḥ // bhs_30.160 // hutvā ca sarvadaivatyamaṣṭābhiśca śatairghaṭaiḥ / devaṃ saṃsnāpya cābhyarcya havissamyaṅni vedayet // bhs_30.161 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre triṃśo 'dhyāyaḥ. athaika triṃśo 'dhyāyaḥ. saṃprokṣaṇatrayam. atha vakṣyāmi tatroktaprāyaścittasya saṃgraham / jalasaṃprokṣaṇaṃ caiva laghusaṃprokṣaṇaṃ tathā // bhs_31.1 // mahāsaṃprokṣaṇaṃ ceti prāyaścittaṃ tridhā smṛtam / nimitte samanuprāpte jñātvā gauravalāghavam // bhs_31.2 // vakṣyamāṇakrāreṇa sadyassaṃprokṣaṇaṃ caret / saṃprokṣaṇavidhānasya na kālaniyamassmṛtaḥ // bhs_31.3 // na kuryānmāsanakṣatra tithivārādyavekṣaṇam / tasmānnimitte saṃprāpte sadyassaṃprokṣaṇaṃ caret // bhs_31.4 // deśakālādyavekṣāyā nimitte sati gauravam / bahubereṣu caikasmin sthāvare jaṅgame 'tha vā // bhs_31.5 // arcanāyāṃ vihīnāyāṃ kālātīte viparyaye / nirmālyapūjane caiva niveditanivedane // bhs_31.6 // ekāhe 'pyarcanāhīne nityasnāpanavarjane / balihomādihīneca nityotsavavivarjane // bhs_31.7 // prākārābhyantare prāpte pramādādaśubhe sati / aspṛśyāgamane tatra caṇḍālādyaiḥ praveśane // bhs_31.8 // śvakukkuṭa varāhoṣṭragardabhānāṃ praveśane / udakyayā sūtikayā pāṣaṇḍādyairathāpi vā // bhs_31.9 // kuṇḍagolavratabhraṣṭaturuṣkādipraveśane / anyasūtridvijaisspṛṣṭe mohādajñānato 'pivā // bhs_31.10 // mahāvātahate biṃbe saṃsikte varṣabindubhiḥ / viṇmūtrarudhirasrāve bahujalpe ca maithune // bhs_31.11 // evamādinimitte tu jalasaṃprokṣaṇaṃ caret / naivāsaṃprokṣite biṃbe harirvasati niścayaḥ // bhs_31.12 // tasmādbiṃbaviśuddhyarthaṃ saṃprokṣyaiva samarcayet / doṣādhikye samutpanne laghusaṃprokṣaṇaṃ caret // bhs_31.13 // rāṣṭrakṣobhe ca durbhikṣe tantrasaṃkaradūṣaṇe / śūdrairvāthānulomairvāpāṣaṇḍairbhramitairapi // bhs_31.14 // udakyayā sūtikayā patitairvātha pātakaiḥ / caṇḍālādyaiḥ praviṣṭe ca garbhāgāre viśeṣataḥ // bhs_31.15 // sūtairvā kuṇḍagolādyaistathā devalakādibhiḥ / śvakukkuṭa varāhādyaiḥ praviṣṭe gārdabhādibhiḥ // bhs_31.16 // ulūkagṛdhrakākādyaiḥ praviṣṭe 'ntargṛhe tathā / turuṣkādyaiḥpraviṣṭe vā śukraṇoṇitayorapi // bhs_31.17 // viṇmūtrādervisarge vā garbhāgārerdhamaṇḍape / tṣahādūrdhvaṃ vihīne tu pūjane dīpavarjane // bhs_31.18 // eka rātramatikramya devegrāmāntarasthite / āgnidāhe 'śanīpāte garbhāgārer'dhamaṇḍape // bhs_31.19 // anyasūtṣarcite biṃbespṛṣṭe vā buddhipūrvakam / anyairanuktairdeṣaiśca laghusaṃprokṣaṇaṃ caret // bhs_31.20 // mahānimitte saṃprāpte mahāsaṃprokṣaṇaṃ caret / dvādaśāhātsamārabhya vatsarāntaṃ vidhānataḥ // bhs_31.21 // hīnāyāmarcanāyāṃ ca nitye naimittike tathā / kriyāhīne viparyāse hīne māsotsavādike // bhs_31.22 // nityasnapanahīne 'pi mātrādānavihīnake / balihomādihīne ca saṃprāpte śāstrasaṃkare // bhs_31.23 // evamādiṣu hīneṣu vatsarāntaṃ pramādataḥ / parṣadāṃ parivārāṇāmāśritālayasevinām // bhs_31.24 // dhvajārohaṇapūrvaṃ tu kṛte kālotsavādike / viprādimaraṇe prāpte devāgāre viśeṣataḥ // bhs_31.25 // gardabhāśvalulāyoṣṭraśvasūkaramukhe mṛte / gajādimṛganāśe ca devāgāre pramādataḥ // bhs_31.26 // caṇḍālādyantyajātīnāṃ maraṇe vā viśeṣataḥ / śūdrairvāthānulomairvā pāṣaṇḍaiḥ patitādibhiḥ // bhs_31.27 // saṃspṛṣṭe vaiṣṇave biṃbe turuṣkādyairmalimlucaiḥ / spṛṣṭe caṇḍālakādyairvā mahāpātakadūṣitaiḥ // bhs_31.28 // vimāne 'śanipāte vā maholkā patane 'pi vā / lohito palavarṣe ca vāṃsuvarṣe viśeṣataḥ // bhs_31.29 // bhūkaṃpāccalite biṃbe valmīkasya samudbhave / śithilibhavane vāpi cāṣṭabandhe viśeṣataḥ // bhs_31.30 // jīrṇe staṃbhādipatane devāgārena vīkṛte / agnisparśe ca berasya manuṣyaprasave tathā // bhs_31.31 // suthākarmaṇi sarvatra garbhagehādike punaḥ / biṃbeṣu garbhagehe vā kṛmikīṭādidarśane // bhs_31.32 // hasane rodane caiva bhāṣaṇe ca viśeṣataḥ / svedaśoṇitayorvāpi darśane varṇasaṃkṣaye // bhs_31.33 // vimāne maṇḍape vātha yatra kutrāpi vā hareḥ / devāgāre samutpanne doṣeṣveteṣu vā pṛthak // bhs_31.34 // durbhikṣe rāṣṭrasaṃkṣobhe durnimitteṣu caiva hi / dussvapne bhūmikaṃpe vā pararājādyupadrave // bhs_31.35 // bhūgupte coddhṛte biṃbe ciramanyālaye sthite / atikramya trirātraṃ tu deve grāmāntare sthite // bhs_31.36 // kuṇḍagolakasūtādyairdīkṣitairarcane kṛte / anuktāni ca karvāṇi duritānyadbhutāni ca // bhs_31.37 // dṛṣṭvātu yajamānaśca ye tatparisare janāḥ / grāmasthitā canāścaiva rājā rāṣṭraṃ ca yatnataḥ // bhs_31.38 // jñātvā śāstroktavidhinā doṣajaṃ bhaktitaḥ phalam / mahāsaṃprokṣaṇaṃ kuryānmahādoṣāpanuttaye // bhs_31.39 // mahadoṣeṣu sarvatra mahāśāntirvithīyate / pūrvaṃ sthāpitabiṃbasya na sādhāraṇahetunā // bhs_31.40 // syātpunasthsāpanaṃ tasmānmahāsaṃprokṣaṇaṃ caret / mahāsaṃprokṣaṇavidhernūtanasthāpanasya ca // bhs_31.41 // svalpo bheda iti proktamṛṣibhiḥ kāśyapādibhiḥ / jalasaṃprokṣaṇavidhiṃ pravakṣyāmi tapodhanāḥ // bhs_31.42 // yajamānābhyanujñāto gurussnātvā vidhānataḥ / ālayābhimukhe vāpi dakṣiṇe vā manorame // bhs_31.43 // sthaṇḍile saikate śuddhe puṇyāhāgnimukhātvaram / vāstuhomāvasāne ca doṣaduṣṭaṃ tu yat sthalam // bhs_31.44 // paryagnipañcagavyābhyāṃ saṃskratya vidhinā budhaḥ / biṃbaṃ puruṣasūktena kalaśairabhiṣicya ca // bhs_31.45 // ṣaṭdroṇadhānya rāśau tu pañcakuṃbhānnidhāya ca / vastrayugnena saṃveṣṭya pratimāsteṣu nikṣipet // bhs_31.46 // nālikerāmrapatrādyairalaṅkṛtya pṛthak ghaṭān / pañcasūktaṃ japitvaiva pañcaśāntibhireva ca // bhs_31.47 // pañcamūrtibhirāvāhya samabhyarcyāṣṭavigrahaiḥ / paścādagniṃ paristīrya pañcasūktaṃ hunetsudhīḥ r // bhs_31.48 // iṅkārādīṃśca juhuyādaṣṭāśītimataḥ param / pañcavāruṇamantraiśca mahāvyāhṛtibhissaha // bhs_31.49 // paścādagniṃ visṛjyaiva gurave dakṣiṇāṃ dadet / niṣkāhīnasuvarṇaṃ ca vastrābharaṇakuṇḍalān // bhs_31.50 // paścātkuṃbhajalenaiva prokṣayitvā samantrakam / prabhūtaṃ ca nivedyaiva nityārcanamathācaret // bhs_31.51 // anena vidhinā doṣā naśyatyeva na saṃśayaḥ / tadbiṃbe devasānnidhyaṃ bhavedityāha cāṅgirāḥ // bhs_31.52 // etāvāneva saṃprokto jalasaṃprokṣaṇakramaḥ / laghusaṃprokṣaṇaṃ kuryādyajamānena vai guruḥ // bhs_31.53 // yathārhaṃ pūjitaḥ pūrvamāraṃbhadivasādadhaḥ / tṣahe vā dviyahe vāpi kṛtvā caivāṅkurārpaṇam // bhs_31.54 // aupāsanāgnau śvobhūte vāstuhomaṃ vidhāya ca / paryagni pañcagavyābhyāṃ śodhayitvā samantataḥ // bhs_31.55 // abhiṣicya ca deveśamaṣṭottaraśatairghuṭaiḥ / śothayitvā vidhānena vastuvāstuparicchadān // bhs_31.56 // paścātpadmāgnimāsādya kṛtāghāraṃ vidhānataḥ / kuṃbhapūjāṃ tataḥ kuryātsamyak dhyānayuto guruḥ // bhs_31.57 // dvātriṃśatprasthasaṃpūrṇān kuṃbhānāhṛtya śobhanān / tantunā veṣṭayitvā tu toyairāpūrya mantrata // bhs_31.58 // ṣaḍbhāradhānyarośau tu vedyāṃ saptadaśa kramāt / vastrayugmena saṃveṣṭya pratimāsteṣu nikṣipet // bhs_31.59 // niṣkatrayakṛtāṃstatra nava ratnāni yatnataḥ / ratnālābhe suvarṇaṃ vā pratyekaṃ nikṣipedghaṭe // bhs_31.60 // gandhapuṣpaissamabhyarcya nālikerāmrapallavaiḥ / āyudhaiḥpañcabhistadvattoraṇairaṣṭamaṅgalaiḥ // bhs_31.61 // alaṅkṛtya gururdhīmānt pṛṣṭvā kūrcena tān ghaṭān / pañcasūktaṃ pañcaśāntiṃ tato dvādaśasūktakam // bhs_31.62 // sārasvatādisūktaṃ ca diksūktaṃ pañcavāruṇam / svastisūktaṃ japitvaiva tathaivauṣadhisūktakam // bhs_31.63 // navamūrtibhirāvāhya devībhyāṃ saha pārṣadaiḥ / dvātriṃśadvigrahaissamyagabhyarcya tu nivedayet // bhs_31.64 // paiṇḍarīkāgnimāsādya pariṣicya ca pāvakam / pañcasūktena juhuyādvyāpakatrayamantrataḥ // bhs_31.65 // aṣṭottaraśataṃ tadvadaṣṭāviṃśatireva vā / r iṅkārādīṃśca juhuyādaṣṭāśītimataḥ param // bhs_31.66 // dhātādiṃ mūlahomaṃ ca pañcavāruṇameva ca / hutvā kūśmāṇḍahomaṃ ca pañcavāruṇameva ca // bhs_31.67 // paṅkajairbilvapatrairvā viṣṇugāyatriyā tataḥ / aṣṭottaraśataṃ hutvā paścādagniṃ visarcayet // bhs_31.68 // paścādguruḥ pūjitassan vastrābharaṇakuṇḍalaiḥ / kuṃbhamādāya śiraso grāmamālayameva vā // bhs_31.69 // pradakṣiṇaṃ parītyātha devadevasya sannidhau / kūrcenādāya tattoyaṃ prokṣayetpañcamūrtibhiḥ // bhs_31.70 // "śucī vo havya'' mantreṇa prokṣayetsarvamandiram / upacāraissamabhyarcya "kṣama''sveti praṇamya ca // bhs_31.71 // mahāhaviḥ prabhūtaṃ vā deveśāya nivedayet / brāhmaṇānāṃ sahasraṃ ca bhojayedguruṇā saha // bhs_31.72 // gurave dakṣiṇāṃ dadyātsuvarṇaṃ pañcaniṣkakam / pradadyādbhūmimiṣṭāṃ ca pronmiṣatsasyamālinīm // bhs_31.73 // daśadānaṃ tataḥ kṛtvā nityārcanamathācaret / evaṃ yaḥ kurute bhaktyā laghusaṃprokṣaṇaṃ hareḥ // bhs_31.74 // viṣṇusānnidhyamāpnoti doṣaśāntiśca jāyate / rājarāṣṭrābhivṛddhiśca jagatpuṣṭikaraṃ bhavet // bhs_31.75 // laghusaṃprokṣaṇavidhirmayā prakhyāpitaḥ kila / kāśyapādyaiśca munibhirevameva pracoditaḥ // bhs_31.76 // mahāsaṃprokṣaṇa vidhau viśeṣo vakṣyate mayā / jalādhivāsarahitaṃ netronmīlanavarjanam // bhs_31.77 // pratiṣṭhoktavidhānena sarvaṃ pūrvavadācaret / netrayostejane tadvaddṛṣṭidoṣe viśeṣataḥ // bhs_31.78 // jalādhivāsanaṃ kuryādakṣṇorunmīlanaṃ punaḥ / mahāśāntividhānasya viśeṣo 'tra prakīrtitaḥ // bhs_31.79 // jaṅgamapratimāssarvā adhivāsapurassaram / prokṣayitvā vidhānena devaṃ pūrvavadarcayet // bhs_31.80 // mahānimitte saṃprāpte yajamānārthito guruḥ / pratiṣṭhoktadine vidvān ṛtvigbhirlakṣaṇānvitaiḥ // bhs_31.81 // vastrairābharaṇaiścāpi pūrvoktamiva bhūṣitaḥ / prokṣaṇādivasātsūrvamaṅkurārpaṇamācaret // bhs_31.82 // dravyāṇyapi susaṃbhṛtya yāgaśālāṃ praviśya ca / kadalīpūgamālādyaiḥ patākādyairalaṅkṛtām // bhs_31.83 // tanmadhyekalpayedvediṃ śayanārthaṃ vidhānataḥ / tasyāstu pūrvadigbhāge kuṃbhavediṃ salakṣaṇam // bhs_31.84 // paritaścāgnikuṇḍāṃśca paiṇḍarīkaṃ ca kārayet / devālayaṃ ca saṃśodhya mṛṣṭasiktopalepanaiḥ // bhs_31.85 // ācāryassuprasannātmā yajamānārthito muhuḥ / snātvāsnānavidhānena gāyatrīṃ ca sahasraśaḥ // bhs_31.86 // japtvā dvādaśasūktāni puṇyāhamapi vācayet / vāstuhomaṃ tataḥ kṛtvā kuṇḍe tvaupāsane guruḥ // bhs_31.87 // paryagni pañcagavyābhyāṃ saṃśodhyaiva ca sarvataḥ / gārhapatyādikuṇḍeṣu kramādāghāramācaret // bhs_31.88 // pakvabiṃbasamākāraghaṭānāṃ pañcaviṃśatim / tantunā trivṛtā veṣṭya śodhayitvā sudhūpitān // bhs_31.89 // ādāya mantravaddivyaṃ jalamāhṛtya yatnataḥ / pūtābhiradbhirāpūrya nālikerāmrapallavaiḥ // bhs_31.90 // alaṅkṛtya tathā kūrcairgandhapuṣpākṣatādibhiḥ / yavairvāhrīhibhirvātha vedyāṃ dvādaśabhārakaiḥ // bhs_31.91 // āstīrya teṣu saṃsthāpya pṛthagvastreṇa veṣṭayet / sauvarṇapratimāstatra pañcaniṣkakṛtāḥ pṛthak // bhs_31.92 // gajakūrmādirūpāṇi navaratnādi ca kṣipet / dhyānamārgeṇa kuṃbheṣu madhyamādiṣu cakramāt // bhs_31.93 // navamūrtikrameṇaiva mantreṇāvāhayedguruḥ / vedyadhastheṣu kuṃbheṣu ceṃ dādīnaṣṭadikpatīn // bhs_31.94 // āvāhya gandhapuṣpādyaissamabhyarcya nivedayet / sahasrakalaśaissnāpya snapanoktaprakārataḥ // bhs_31.95 // sauvarṇaṃ kautukaṃ baddhvā pratiṣṭhoktavidhānataḥ / śayyāvediṃ samabhyukṣya pañcatalpān prākalpyaca // bhs_31.96 // śālivrīhiyavaiścāpi ṣaḍbhāraiśca pṛthak pṛthak / tadardhaistaṇḍulaiścātha tadardhaiśca tilaistathā // bhs_31.97 // uparyupari cāstīrya carmajādīn samāstaret / śayane śāyayedvedyāmautsavaṃ biṃbamuktavat // bhs_31.98 // kūrcādhivāsaṃ kurvīta dhruvamātraṃ yadikramāt / vedānadhyāpayeddikṣu "ṛcāṃ prācī''riti śrutiḥ // bhs_31.99 // gārhapatyādikuṇḍeṣu pratiṣṭhoktavidhānataḥ / ṛtvigbhiḥ kārayeddhomaṃ tattaddaivatyapūrvakam // bhs_31.100 // gurussabhyāgnimāsādya pariṣicya ca pāvakam / pañcasūktaṃ krameṇaiva mahāvyāhṛtipūrvakam // bhs_31.101 // vyāpakatrayamantraṃ ca viṣṇugāyatriyā punaḥ / aṣottaraśataṃ hutvā vyāhṛtyā ca tathaiva ca // bhs_31.102 // tato 'bjāgniṃ samāsādya pañcasūktaissahaiva tu / dhātādimūlahomaṃ ca pañcavāruṇasaṃyutam // bhs_31.103 // mahāśāntyuktamantrāṃśca trirāvartya hunettataḥ / kuṃbhavediṃ samāsādya samabhyarcyāṣṭavigrahaiḥ // bhs_31.104 // spṛṣṭvā kūrcena tatkuṃbhān ṛtvigbhissaha vai guruḥ / ātmasūktaṃ japitvaiva pañcasūktamataḥ param // bhs_31.105 // svastisūktaṃ ca daurgaṃ ca rātrimekākṣaraṃ tathā / aṣṭadikpālasūktāni pañcaśāntimataḥ param // bhs_31.106 // "āpo hiraṇyavarṇā''bhyāṃ pāvamānībhireva ca / japtvā dvādaśasūktaṃ ca tatassabhyānale kramāt // bhs_31.107 // hautrapraśasanaṃ kuryātsarvaṃ hot tu pūrvavat / caturmūrtikrameṇaiva sahasrāhutinā saha // bhs_31.108 // "yaddevā''dyaiśca kūśmāṇḍaissarvadaivatyamantrakaiḥ / hutvātu doṣaśāntyarthaṃ lojaistadvattilairapi // bhs_31.109 // sāpūpairviṣṇugāyatṣā hutvākuṇḍeṣu pūrvavat / aṣṭottaraśataṃ tadvadaṣṭāviṃśatireva vā // bhs_31.110 // pariṣegaṃ tataḥ kṛtvā paiṇḍarīke viśeṣataḥ / padmairvā bilvapatrairvā viṣṇugāyatriyā tataḥ // bhs_31.111 // aṣottarasahasraṃ tu ghṛtenāplutya vai hunet / pāramātmikamantraiśca r iṅkārādyaiśca yatnataḥ // bhs_31.112 // aṣṭāśītiṃ tato hutvā mahāvyāhṛtipūrvakam / hutvā taddoṣanāśāya rājarāṣṭrābhivṛddhaye // bhs_31.113 // sabhyāgniṃ pauṇḍarīkāgniṃ hitvānyeṣvantahomakam // bhs_31.114 // nṛttagītādivādyaiśca rātriśeṣaṃ nayedguruḥ / prātassnātvā vidhānena kalaśaissnapanaṃ caret // bhs_31.115 // pañcasūktaiśca saṃsnāpya pañcaśāntisamanvitam / paścāddevamalaṅkṛtya suvastrābharaṇādikaiḥ // bhs_31.116 // gandhapuṣpaissugandhaiśca yāpannetramanaḥpriyam / muhūrte samanuprāpte kuṃbhamādāya deśikaḥ // bhs_31.117 // svastisūktaṃ japan grāmamālayaṃ vā pradakṣiṇam / kṛtvā devāgrataḥ kuṃbhaṃ dhyānyapīṭhe niveśayet // bhs_31.118 // yajamānena śaktyāvai gurussaṃpūjitastadā / kūryādanantaroktāṃśca saṃskārān bhagavatpriyān // bhs_31.119 // vastrerābharaṇaiśśubhraiḥ kuṇḍalaiśca viśeṣataḥ / yajamānassusaṃpūjya paśubhūmyādibhirgurum // bhs_31.120 // gurave dakṣiṇāṃ dadyānniṣkāṇāmekaviṃśatim / ṛtvigbhyaśca tathā dadyātsuprīto bhagavān hariḥ // bhs_31.121 // guruḥ paścātsamāvāhya samabhyarcyāṣṭavigrahaiḥ / mahāhavirni vedyaina pāyasāpūpasaṃyutam // bhs_31.122 // sājyaṃ savyañjanaṃ datvā mukhavāsaṃ nivedayet / puṣpāñjaliṃ tato datvā "kṣaya'' sveti praṇamya ca // bhs_31.123 // sahasraṃ brāhmaṇānāṃ ca bhojayecchāntihetave / daśadānaṃ viśeṣeṇa devaprītikaṃ bhavet // bhs_31.124 // evamādvādaśābdāttu pratiṣṭhāmācarettataḥ / punasthsāpanasaṃskārātprāyaścittaṃ na hītarat // bhs_31.125 // tasmātsarvaprayatnena śāstroktaṃ sarvamācaret / evaṃ yaḥkurute bhaktyā viṣṇossaṃprokṣaṇatrayam // bhs_31.126 // pratiṣṭhāphalamāsādya vaiṣṇavaṃ lokamāpnuyāt // bhs_31.127 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre ekatriṃśo 'dhyāyaḥ. athadvātriṃśo 'dhyāyaḥ. prakīrṇakam. ataḥparaṃ pravakṣyāmi jyeṣṭhāyāmutsavakramam / jyeṣṭhe māsi tu saṃprāpte jyeṣṭhānakṣatra saṃyute // bhs_32.1 // viṣṇoreva viśeṣassyātsugandhaṃ tailamāharet / tailakramaṃ pravakṣyāmi śruṇudhvaṃ munipuṅgavāḥ // bhs_32.2 // yāgaśālāṃ prakalpyaiva sarvālaṅkālasaṃyutām / sabhyaṃ ca paiṇḍarīkaṃ ca kārayitvā salakṣaṇam // bhs_32.3 // taddinasya tu pūrvedyustṛtīye pañcame 'pi vā / saptame 'hani vā cāpi aṅkurārpaṇamācaret // bhs_32.4 // āghāraṃ vidhivatkṛtvā sarvakāryamadaḥ param / vedyāstathottare pārśve bhūmyāmapaṭamācaret // bhs_32.5 // catustālapramāṇeva vistāraṃ nimnameva ca / nimnetu vinyasedbhāṇḍaṃ dvidroṇaparimāṇakam // bhs_32.6 // "bhūḥ prati'' ṣṭheti mantreṇa nimne bhāṇḍaṃ sunikṣipet / malayāgurudārūṇi devadāru tathaiva ca // bhs_32.7 // yāni cātra sugandhīni devayogyāni tāni vai / guggulaṃ ca samāhṛtya mardayitvāsakṛt sakṛt // bhs_32.8 // viṣṇu'gāyatriyā bhāṇḍe tāni dravyāṇi nikṣivet / śarāveṇa pidhāyātha mṛdā ca parilepayet // bhs_32.9 // gokarīṣāṇi kāṣṭhāni tasyopari vinikṣipet / mandāgninā pacettattu yāvattailāgamaṃ bhavet // bhs_32.10 // tāvatkālaṃ pacedvidvān tailamāhṛtya saṃbhṛtam / vāsitāni tu vastūni parihṛtya tu tatra vai // bhs_32.11 // sugandhidailabhāṇḍaṃ ca dhyānyapīṭhopari nyaset / pūrvoktenaiva mantreṇa tantunā pariveṣṭayet // bhs_32.12 // pitṝn somaṃ tathābhyarcya vanatpatimataḥ param / taile tasmin vidhānena arghyāntamabhipūjayet // bhs_32.13 // vaiṣṇavaṃ viṣṇusūktaṃ ca narasūktaṃ tathaiva ca / japtvātu viṣṇugāyatrīmaṣṭottarasahasrakam // bhs_32.14 // ācāryastvarito gatvā sabhyāgnestu samīpataḥ / dvitālavistṛtaṃ vṛttaṃ caturaṅgulamunnatam // bhs_32.15 // kūrmākṛtivadākāraṃ bilvādyaiḥ parikalpitam // bhs_32.16 // pratiṣṭhāyāmutsave ca japahomārcanādiṣu / devakāryeṣu sarveṣu tathānyeṣu ca karmasu // bhs_32.17 // kūrmapīṭhaṃ tu gṛhṇīyādanyathā niṣphalaṃ bhavet / asīnaḥ kūrmapīṭhe tu sabhyāgnau juhuyāttathā // bhs_32.18 // vaiṣṇavaṃ viṣṇusūktaṃ ca narasūktaṃ tatheva ca / juhuyātsarvadaivatyaṃ pāramātmikameva ca // bhs_32.19 // mahāvyāhṛtibhirhutvā antahomaṃ samācaret / praṇidhyāṃ śaṅkhapātre vā agnimāropayetsudhīḥ? // bhs_32.20 // tailasyālepanātpūrvaṃ dhruvādagniṃ samāharet / sragvastrakuṇḍalādyaiśca ācāryaṃ pūjayettataḥ // bhs_32.21 // paricārakamāhūya yathārhaṃ pūjya taṃ tataḥ / uṣṇīṣaṃ dhārayitvātaṃ paricārakamūrdhani // bhs_32.22 // sugandhitailabhāṇḍaṃ tu yatnenāpi vinikṣipet / śanaiśsanaiśca gatvā tu sarvavādyasamanvitam // bhs_32.23 // sarvālaṅkārasaṃyuktaṃ brahmaghoṣasamanvitam / vīthiṃ pradakṣiṇīkṛtya devasyāgretu nikṣipet // bhs_32.24 // arghyāntamabhipūjyaiva deveśaṃ saṃpraṇamya ca / vaiṣṇavaṃ viṣṇusūktaṃ ca narasūktaṃ japetkramāt // bhs_32.25 // tailenālepayeddevamācārya stvaritastathā / devībhyāṃ ca tataḥ paścāttattanmantreṇa lepayet // bhs_32.26 // sarveṣāṃ parivārāṇāṃ tattanmantraiśca kārayet / ācāryastvaritogatvā cautsavasya samīpataḥ // bhs_32.27 // "parilikhita'miti mantreṇa kavacaṃ pariśodhayet / jīrṇe bhinne ca kavace śilpinaina susannayet // bhs_32.28 // prakṣālya pañcagavyena jalena pariśodhayet / kṛtvāpi vāstuśuddhiṃ ca yathoktāṃ niṣkṛtiṃ caret // bhs_32.29 // viṣṇornukādimantraiśca saṃdadhyātkavacaṃ tathā / dṛḍhīkṛtya tu pūrvoktaṃ yatnena parikalpayet // bhs_32.30 // sahasrakalaśairdevaṃ snāpayitvā yathāvidhe / nityapūjāvidhānena devamārādhya pūrvavat // bhs_32.31 // mahāhaviḥprabhūtaṃ vā pāyasaṃ ca nivedayet / "kṣamasve''ti vadan bhūyaḥ praṇametpuruṣottamam // bhs_32.32 // brahmaghoṣaṃ tataḥ kuryāddadyādācāryadakṣiṇām / dine pakṣe ca māse ca tathā saṃnatsare caret // bhs_32.33 // yadyadrūpaṃ tathādhyāyettattadbiṃbeṣu yojayet / tasmātsarvaprayatnena biṃbarakṣāṃ samācaret // bhs_32.34 // pavitrāropaṇam atha vakṣye viśeṣaṇa pavitrāropaṇaṃ hareḥ // bhs_32.35 // sarvadoṣopaśamanaṃ sarvayajñaphalapradam / sarvakāmapradaṃ caiva sarvatuṣṭikaraṃ param // bhs_32.36 // sarvalokasya vṛddhyarthaṃ sarvalokasya śāntidam / yadyanmantrakriyāhīnaṃ dravyahīnaṃ ca yatkṛtam // bhs_32.37 // taddoṣaśamanāyaiva pavitrāropaṇaṃ caret / pavitrāropaṇe hīne yā pūjā niṣphalā bhavet // bhs_32.38 // saṃkṣobho jāyate tatra tasmādyatnena kārayet / āṣāḍhe śrāvaṇe māsi proṣṭhapadyāṃ viśeṣataḥ // bhs_32.39 // dvādaśyāṃ śuklapakṣe tu viṣṇupañcadine 'tha vā / saṃsarpamadhimāsaṃ ca tithivāraṃ ca śūnyakam // bhs_32.40 // daśamyekādaśīmiśraṃ taddinaṃ ca vivarjayet / haritithyāṃ ca nirduṣṭe pavitrāropaṇaṃ śubham // bhs_32.41 // navāhaṃ vātha saptāhaṃ pañcāhamatha vā tṣaham / uktalakṣaṇasaṃpannamācāryaṃ varayetkramāt // bhs_32.42 // ṛtvijo varayettadvacchiṣyāṃś ca varayettataḥ / taddinātpūrvarātrau tu deveśaṃ prārthayedguruḥ // bhs_32.43 // "bhagavato bale''neti procya namrāṅgassusamāhitaḥ / pādyādyaiśca viśeṣeṇa devamabhyarcya satvaraḥ // bhs_32.44 // prārthanāsūktamuccārya vedādhyayanamārabhet / parito yāgaśālāyāśśiṣyaiḥ parivṛtoguruḥ // bhs_32.45 // caturṣu dvāradeśeṣu kramātprāgādiṣu svayam / caturvedāndimantrāṃśca śaktyādhyayanamācaret // bhs_32.46 // puṇyāhaṃ ca tataḥ kṛtvā mṛtsaṃgrahaṇamācaret / aṅkurānalpayitvaiva mudgānnaṃ ca nivedayet // bhs_32.47 // aupāsanāgnikuṇḍe tu āghāraṃ vidhivadyajet / vāstuhomaṃ ca hutvā tu gavyaṃ kṛtvā vidhānataḥ // bhs_32.48 // paryagni pañcagavyābhyāṃ yogaśālāṃ viśodhayet / "tamekanemi'' mityuktvā "āmāvājasya'' ityapi // bhs_32.49 // "tantuntavva''nniti procya "yanmegarbha'' itīrayan / ṣaḍbhiśca vaiṣṇavairmantrairviṣṇugāyatriyā tathā // bhs_32.50 // pavitrāṇi susaṃprokṣya vidhinā pañcagavyakaiḥ / "pratadviṣṇustavata'' iti "idaṃ viṣṇu'' ritīrayan // bhs_32.51 // viṣṇugāyatriyā paścāt pavitraṃ saṃpraṇamya ca // bhs_32.52 // uttamaṃ svarṇasūtraṃ ca madhyamaṃ raupyasūtrakam / kārpāsamadhamaṃ gṛhya sarvadoṣavivarjitam // bhs_32.53 // sumaṅgalībhiryugmābhirbrāhmaṇībhirviśeṣataḥ / alābhe kanyakābhirvā nirmitaṃ sūtramuttamam // bhs_32.54 // gṛhṇīyādbiṃbamānena cāṣṭottarasahasrakam / granthayoṃguṣṭhamātrāssyustābhirmālāṃ ca kārayet // bhs_32.55 // vanamālā samākhyātā viṣṇoḥpriyatamā bhavet / viṣṇusūktaṃ ca japtvātu "aṇoraṇīyā''niti brurna // bhs_32.56 // prokṣya hāridratoyena "ime dhū'' peti dhūpayet / caturvedādimantraiśca toraṇādyairalaṅkṛtam // bhs_32.57 // nabhyāgnikuṇḍaṃ kṛtvaiva āghāraṃ vidhivadyajet // bhs_32.58 // biṃbādhyardhapramāṇena śayyāvediṃ prakalpayet / tilataṇḍuladhānyaiśca dhānyapīṭhaṃ prakalpya ca // bhs_32.59 // darbhāṃstatra samāstīrya cāṇḍajādīni cāstaret / "pratadviṣṇu''riti procya pavitraṃ sannidhāya ca // bhs_32.60 // pañcamūrtabhirāvāhya samabhyarcya praṇamya ca / japtvā pratisaraṃ mantraṃ dhūpadīpādi darśayet? // bhs_32.61 // "ato devā'' dinā paścāddeveśaṃ prārthayedguruḥ / pādyādibhissamabhyarcya dhūpadīpādidarśayet // bhs_32.62 // baddhvā pratisaraṃ devaṃ śrībhūmyau ca tathaiva ca / ācāryasyartvijāṃ caiva baddhvāpratisaraṃ tathā // bhs_32.63 // "yadvaiṣṇavaṃ samuccārya pavitraṃ śayanaṃ caret / sūkṣmavastreṇa cācchādya cārpayetpuṣbamakṣatam // bhs_32.64 // viṣṇusūktaṃ ca godānasūktaṃ caivātmasūktakam / ekākṣarādisūktaṃ ca vaiṣṇavaṃ sūktameva ca // bhs_32.65 // nṛsūktaṃ rudra sūktaṃ ca durgāsūktaṃ tathaiva ca / sārasvataṃ tathā sūktaṃ rātrisūktamataḥ param // bhs_32.66 // "ṛtaṃ ca satyaṃ'' japtvaiva "sahasraśīrṣa''meva ca / śrībhūsūktañca japtvaiva kārayeddeśikottamaḥ // bhs_32.67 // daśānāṃ caiva pañcānāṃ sūktānāṃ japa uttamam / madhyamaṃ daśasūktānāṃ pañcānāmadhamaṃ bhavet // bhs_32.68 // prāgādidikṣu ca tathā vidikṣu ca caturṣvapi / kramācchāntaṃ khagādhīśaṃ cakraṃ śaṅkhaṃ tathaiva ca // bhs_32.69 // vimānapālāṃścāvāhya samabhyarcya viśeṣataḥ / mudgānnaṃ vinivedyaiva praṇāmaṃ muhurācaret // bhs_32.70 // sarvarakṣākaraṃ cakraṃ pavitropari cārcayet / nivedayettadānnena śāntādīnāṃ baliṃ dadet // bhs_32.71 // pādau prakṣālya cācamya yathoktena vidhānataḥ / hautraṃ praśaṃsya vidhivadāvāhana mathācaret // bhs_32.72 // juṣṭākāraṃ ca kṛtvā tu juhuyācca yathākramam / hāvayetpañcabhissuktaistattaddaivatyameva ca // bhs_32.73 // vaścādagniṃ visṛjyaiva rātriśeṣaṃ nayedguruḥ / tataḥ prabhāte dharmātmā snātvā snānavidhānataḥ // bhs_32.74 // nityapūjā vidherante deveśaṃ prārthayedguruḥ / aṣṭottaraśatairdevaṃ snāpayetkalaśaistataḥ // bhs_32.75 // alaṅkṛtyaca deveśaṃ dhūpadīpādikaṃ dadet // bhs_32.76 // audyantam'' itimantreṇa pavitraṃ mūrdhni dhārayan / sarvavādyasamāyuktaṃ to yadhārāpurassaram // bhs_32.77 // pradakṣiṇaṃ śanairgatvādevāgresannidhāyaca / "surya'' ca mantreṇa śatañjaptvā tu pallavam // bhs_32.78 // ācāryassuprasannātmā svātmarakṣāṃ vidhāyaca / viṣṇusūktaṃ samuccārya kaniṣṭhādi ca ropayet // bhs_32.79 // pādyādyairdevamabhyarcya mukhavāsāntamādarāt / kuṃbhāṃstu saptadaśa ca alaṅkṛtya yathāvidhi // bhs_32.80 // vedyāmāropayetkuṃbhān svastike sannidhāya ca / śayyāvedi ca tatprācyāṃ sabhyakuṇḍaṃ prakalpyaca // bhs_32.81 // abjāgnikuṇḍamāgneyyāmīśe caupāsasaṃ tathā / aupāsanāgnikuṇḍe tu āghāraṃ vidhivadyajet // bhs_32.2 // śayyāvedyāstūttare ca trihastāyatavistṛtām / caturaśrāṃ samāṃ kṛtvāyantravediṃ salakṣaṇam // bhs_32.3 // pañcavarṇairviśeṣeṇa yantraṃ vikhya manoharam / atha yantraṃ pravakṣyāmi śruṇudhvaṃ munisattamāḥ // bhs_32.4 // sarvarakṣākarasudarśana yantraḥ:- ādau ṣaṭkoṇaṃ vilikhya tanmadhye sādhyanāma vilikhya om kṣrām, hrīm, śrīm, vilikhya, tatpārśvayoḥ, irm, im, iti dṛṣṭibījaṃ, um, ūm, iti śrotrabījaṃ ca vilikhya, ṣaṭkoṇeṣu, sahasrārahum phaṭ iti sudarśanaṣaḍakṣarīṃ vilikhya, koṇasaṃdhau om ham lam ram yam? likhitvā, tadbahirvṛttamaṣṭadalaṃ vilikhya, daleṣu om na ma ssu dar śa nā ya iti vilikhya, dalasaṃdhau om ja ya ja ya nṛ siṃ ha iti vilikhya, tadbahirvṛttaṃ ṣodaśadalaṃ vilikhya, dalamadhye om na mo bha ga va te mahā su dar śa nāya svāhā iti vilikhya, dalasaṃdhau om hum na mo bha ga va te va jra va rā hā ya svā hā iti vilikhya, tadupari vṛttadvayaṃ vṛttadvayamadhye akārādikṣakārāntaṃ mātṛkāvarṇān vilikhya, tadupari bhūpuradvayaṃ catuṣkoṇaṃ vilikhya, caturdvāre om ām hrīm krom iti vilikhya, tattaddigdevatābījāni likhitvā, lam ram ham ṣam vam yam sam śam iti bījaṃ likhitvā, āgneyā dīśānāntaṃ prāṇapratiṣṭhāmantraṃ, mantrarājagāyatrīṃ, yantrarājagāyatrīṃ, cavilikhya, tanmantreṇāvāhyabhyarcya sudarśanamūla mantraṃ daśasahasraṃ japitvā, tadgrāyatṣā taddaśāṃśaṃ japitvā mantrarājaṃ ca daśāṃśaṃ japitvā taddaśāṃśaṃ tarpaṇaṃ taddaśāṃśaṃ homaṃ taddaśāṃśaṃ brāhmaṇabhojanaṃ kārayet. yantradaśāṅgam:- bījaṃ prāṇaṃ ca śaktiśca dṛṣṭirvaśyādikaṃ tathā mantrayantrasya gāyatrī bījasthāpanameva ca bhūtadikpālabījaṃ ca yantrasyāṅgāni vai daśa. yantragāyatrī:- yantrarājāya vidmahe mahāyantrāya dhīmahi tanno yantraḥ pracodayāt. sudarśanagāyatrī:- ugraṃ vīraṃ mahāviṣṇuṃ jvalantaṃ sarvatomukham nṛsiṃhaṃ bhīṣaṇaṃ bhadraṃ matyumṛtyuṃ namāmyaham tatra sarvatrānukramaṇikāsu yantrasyāsya pāṭhodṛśyate. mūlagranthetvasya mātṛkākośena dṛśyate. tathāpi bahūnāṃ mātṛkākośānāmanupalaṃ bhādasyasthitiratra 'śaṅkitāpi niveśyate. parastīrya vidhānena pāvakaṃ vidhivadyajet // bhs_32.82 // lājāpūpai rājya miśrairmūlamantraṃ samuccaran / aṣṭāttaraśatenaiva homayeddeśikottamaḥ // bhs_32.83 // puruṣasūktaṃ ca juhuyāttato dvātriṃśasaṃkhyayā / paścādagniṃ paristīrya "kṣaya''sveti praṇamya ca // bhs_32.84 // evaṃ pratidinaṃ kuryādante devaṃ tu ropayet / sāyaṃ saṃdhyāmupāsitvā yāgaśālāṃ praviśya ca // bhs_32.85 // sabhyāgniṃ paiṇḍarīkāgniṃ cāsādyāghāramācaret / abjāgnau śāntihomaṃ ca hutvaiva gururatvaraḥ // bhs_32.86 // kuṃbhaṃ vinā mahāśāntihomaṃ ke cidvadantihi / vedyāṃ tu puratastiṣṭhan prāṇāyāmādikaṃ caret // bhs_32.87 // navamūrtibhirāvāhya dikpālānāvahetkramāt / aṣṭopacārairabhyarchya mudgānnaṃ vinivedayet // bhs_32.88 // pānīyācamanaṃ datvā mukhavāsaṃ dadettataḥ / "āpo vā'' iti mantreṇa pavitraṃ dhārayedghaṭam // bhs_32.89 // "agnāvagni''riti procya pavitraṃ cāgnikuṇḍake / kuṇḍasyaiva tu mānena samalaṅkṛtya pāvakam // bhs_32.90 // "pavitrantu'' iti procya pavitraṃ dhārayedguruḥ / saminthyaiva tu sabhyāgniṃ pariṣicya vidhānataḥ // bhs_32.91 // hautraṃ praśaṃsya vidhivatsamidbhirhāvayedguruḥ / tadālayagatān ścaiva devānāvāhayetkramāt // bhs_32.92 // juṣṭākāraṃ tataḥ paścātsvāhākālaṃ tataḥ param / viṣṇusūktaṃ suhutvā tu puruṣasūktamataḥ param // bhs_32.93 // caruṃ lājāṃs tathāpūpānājyamiśrāṃśca hāvayet / paścāttu vaiṣṇavairmantraiścatamaṣṭottaraṃ yajert // bhs_32.94 // iṅkārādīṃstataḥ paścātpāramātmikasaṃyutam / aṣṭāśītiṃ tato hutvā tattaddaivatyameva ca // bhs_32.95 // sarvadaivatyamantrāṃśca dhātādīn pañca vāruṇam / mūlahomaṃ tato hutvā tathānte pariṣicya ca // bhs_32.96 // yāgaśālācaturdvāre caturvedānathoccaret / aiśānyāṃ tu viśeṣeṇa japedaṣṭākṣaraṃ manum // bhs_32.97 // dvādaśākṣaramantraṃ ca gāyatrīṃ vaiṣṇavaṃ tathā / nārāyaṇākhyagāyatrīṃ pāramātmikamityapi // bhs_32.98 // vyāpakatrayasaṃyuktaṃ viṣṇugāyatriyā yutam / tataśca vaiṣṇavaṃ japtvā "yo vā bhū'' teti pañcakam // bhs_32.99 // puṣbāñjaliṃ japitvaiva nyaseddevasya pādayoḥ / nṛttagītādivādyaiśca rātriśeṣaṃ nayedguruḥ // bhs_32.100 // tataḥ prabhāte dharmātmā snātvā saṃdhyāmupāsya ca / yāgaśālāṃ praviśyaiva deveśaṃ prārthayettataḥ // bhs_32.101 // "bhūragnaya'' iti procya vediṃ saṃprokṣya cātvaraḥ / kuṃbhārādhanahomādīn sarvaṃ pūrvavadācaret // bhs_32.102 // kuṃbhamārādhayetpūrvaṃ biṃbapūjā tvanantaram / paścāddhomaṃ prakurvīta balidānaṃ tataḥ param // bhs_32.103 // evaṃ kuryādvidhānena dinaṃ prati gurūttamaḥ / samāpte tu dine sāyaṃ pūrṇāhuti mathācaret // bhs_32.104 // tadagniṃ triyahādūrdhvaṃ sādhayedagnikuṇḍake? // bhs_32.105 // kuṃbhamādāya śirasā toyadhārāpurassaram / pradakṣiṇaṃ śanairgatvā devāgre sannidhāya ca // bhs_32.106 // "hiraṇya pavamānā'' dyaiḥkuṃbhatoyena prokṣayet / devamabhyarcya pādyādyaiḥ prabhūtaṃ ca nivedayet // bhs_32.107 // pānīyācamalaṃ datvā mukhavāsaṃ dadetpunaḥ / kṣamāmantraṃ samuccārya "kṣama'' sveti namenmuhuḥ // bhs_32.108 // yajamāno 'pi śuddhātmā bhaktinamrassamāhitaḥ / ācāryaṃ pūjayettatra gandhamāryānulepanaiḥ // bhs_32.109 // pañcāṅgabhūṣaṇaiścaiva dukūlaiśca navaistathā / tato guruḥ prasannātmā prayuñjyādāśiṣastadā // bhs_32.110 // taduktaṃ bhagavatproktaṃ pratigṛhṇīyurādarāt / evaṃ kurvīta pratyabdaṃ pavitrāropaṇaṃ hareḥ // bhs_32.111 // ihaloke sukhībhūtvā sa yāti paramāṃ gatim / priyatāṃ bhagavānviṣṇuḥ prārthanāsūktamucyate // bhs_32.112 // "kanikradā''pimantrāśca śākunaṃ sūktamīritam / "svastino mimī''tetyuktvā svastisūktamiti smṛtam // bhs_32.113 // "śuddhā ime paśava'' iti gosūktaṃ samudāhṛtam / "ṛtaṃ ca satyaṃ'' cetyādi aghamarṣaṇamucyate // bhs_32.114 // "aṇoraṇīyā'' nityuktvāsūktaṃ prokṣaṇamīritam / "apo hiraṇyavarṇāśca pavamāna'' iti trayaḥ // bhs_32.115 // prokṣaṇaṃ sūktamiti tu kecidvaikalpikaṃ jaguḥ / "yā jātā'' iti mantrāśca oṣadhīsūktamucyate // bhs_32.116 // "kṛṇuṣva pāja'' ityādi sūktaṃ pratisarāhvayam / ("atodevā''di ṣaḍbhistu vaiṣṇavaṃ sūktamucyateḥ) // bhs_32.117 // "atodevādi ṣaṇmantrā''ṣ,ḍvaiṣṇavapadāhvayāḥ / "viṣṇornu''kādi ṣaṇmantrā viṣṇusūktamudīritam // bhs_32.118 // "sahasraśīrṣā puruṣa'' iti pauruṣasūktakam / "hiraṇya varṇā'' ityādi śrīsūktaṃ sarvakāmadam // bhs_32.119 // "bhūmirbhūmne''tyādimantrā bhūmisūktamudāhṛtam / "upa śvāsaya'' ityādi dundubhīsūktamucyate // bhs_32.120 // "suparṇo 'si garutmā''nityuktaṃ sūktaṃ ca gāruḍam / "hiraṇyagarbha''ityādi brahmasūktamudhṛtam // bhs_32.121 // "indraṃ vo viśvata'' iti indrasūktamihocyate / "agne nayetyā''diṣaḍbhiragnisūktaṃ pracakṣate // bhs_32.122 // "āyātudeva'' ityādiyamasūktaṃprakīrtitam / "namassute nirṛte'' sūktaṃnairṛtamucyate // bhs_32.123 // "astabhnādyāmṛṣabha''iti vāruṇasūktakam / "pīvonnāṃrayi vṛdhassumedhā''iti vāyavam // bhs_32.124 // "adbhyastirodhā''ityādi kauveraṃ sūktamucyate / "stuhi śrutaṃ garta''iti rudrasūktaṃ prakīrtitam // bhs_32.125 // "omāsaścarṣaṇī''tyādi sūktaṃ sārasvataṃ bhavet / "viśvajitedhana''iti viśvajitsūktamucyate // bhs_32.126 // "rātrī vyakhya''dityādi rātrisūktamudāhṛtam / "jātavedasa''ityādi ṣaḍdurgāsūktamucyate // bhs_32.127 // "ā godānā''diti procyagodānaṃ sūktamucyate / "ekākṣaram'' itiprocya sūktamekākṣarādikam // bhs_32.128 // "ātmātmā parametyādi ātmasūktaṃ prakīrtitam // bhs_32.129 // vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣa sūktamataḥ param / śrībhūsūktaṃ ca pañcaitaṃ pañcasūktamihocyate // bhs_32.130 // viṣṇusūktaṃ nṛsūktaṃ ca śrībhūsūktamataḥ param / ekākṣarādi sūktaṃ ca pañcasūktaṃ jaguḥpare // bhs_32.131 // viṣṇusūktaṃ nṛsūktaṃ ca śrībhūsūktaṃ ca vaiṣṇavam / ekākṣarādisūktaṃ ca viṣṇugāyatriyā sahā // bhs_32.132 // āhatya saptabhiścaitaissaptasūktaṃ samīritam / rudrasūktaṃ dhruvasūktaṃ durgāsūktaṃ tataḥ param // bhs_32.133 // rātrisūktaṃ tathā sūktaṃ sārasvatamapi kramāt / viśvajitsūktamatha ca sahasraśīrṣamityapi // bhs_32.134 // aghamarṣaṇasūktaṃ ca godānaṃ sūktameva ca / ātmasūktena saṃyuktaṃ daśamūktamudāhṛtam // bhs_32.135 // daśasūktaṃ pañcasūktaṃ kṛtvā saṃhṛtameva ca evaṃ / bhavetpañca daśasūktamiti saṃjñā prabhāṣitā // bhs_32.136 // ataḥparaṃ pravakṣyāmi śruṇudhvaṃ munisattamāḥ / maṇḍalārādhanaṃ nityaṃ puṇyāhaṃ snapanaṃ caret // bhs_32.137 // catpāriṃśaddhinādūrdhvaṃ maṇḍalaṃ dinapañcakam / puṇyāhaṃ vidhivatkṛtvā vrīhibhistaṇḍulopari // bhs_32.138 // navaṃ kalaśamādāya pūrvoktena vidhānataḥ / samabhyarcya japaṃ kuryādbrāhmaṇairbrahmavādibhiḥ // bhs_32.139 // vaiṣṇavaṃ viṣṇusūktaṃ ca puruṣasūktamataḥ param / śrībhūsūktaṃ tathā pañcaśāntiṃ caiva pṛthak pṛthak // bhs_32.140 // caturāvartya japtvā tu snāpayeddhruvamacyutam / tathaiva kautukādīṃśca snāpayedvidhinā budhaḥ // bhs_32.141 // dadhyodanaṃ guḍānnaṃ ca pāyasaṃ ca viśeṣataḥ / nivedya devadevasya mukhavāsaṃ pradāpayet // bhs_32.142 // ācāryadakṣiṇāṃ dadyādṛtvijāṃ ca tathaiva ca / pratiṣṭhādinamārabhya maṇḍalāntaṃ dinaṃ prati // bhs_32.143 // evameva krameṇaiva kārayettu viśeṣataḥ / maṇḍalārdhaṃ tu kuryācchenmadhyamaṃ tatpracakṣate // bhs_32.144 // maṇḍalānte viśeṣeṇa kārayeddvijabhojanam / sabhyāgnikuṇḍaṃ kṛtvaiva puṇyāhamasi vācayet // bhs_32.145 // āghāraṃ vidhivaddhutvā vaiṣṇavaṃ sūktameva ca / viṣṇusūktaṃ tato hutvā puruṣasūkta samanvitam // bhs_32.146 // śrībhūsūktaṃ samuccārya pañcaśāntimataḥ param / pāramātmikamīṅkārādyaṣṭāśītiṃ kramāddhunet // bhs_32.147 // aṣṭākṣaraṃ samuccārya tathaiva dvādaśākṣaram / pūrṇāhutiṃ tato hutvā antahomaścahūyate // bhs_32.148 // saṃsnāpayeccha kalaśairaṣṭādhikaśataiḥkramāt / varṇayuktandhruvaṃ beraṃ prāṅgayet(?) snāpayennatu // bhs_32.149 // dvādaśārādhanaṃ kuryānmadhye madhye vidhānataḥ / grāmaṃ pradakṣiṇīkṛtya sarvavādyasamanvitam // bhs_32.150 // pakṣirājopari sthāpya rakṣādīpaṃ ca darśayet / jīvasthāne susaṃsthāpya praṇāmaṃ kārayettataḥ // bhs_32.151 // evaṃ yaḥkurute bhaktyā maṇḍalārādhanaṃ hareḥ / sarvān kāmānavāpyaiva sa yāti paramāṅgatim // bhs_32.152 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāre. dvātriṃśo 'dhyāyaḥ. athatrayastriṃśo 'dhyāyaḥ. arcāvatāramahattvam. atha vakṣye viśeṣeṇa devadevasya śārṅgiṇaḥ / pañcadhāvasthitaṃ rūpaṃ paravyūhādibhedataḥ // bhs_33.1 // anugrahāya lokānāṃ bhaktānāmanukaṃpayā / paravyūhādibhedena devadevaḥ pravartate // bhs_33.2 // ādyena pararūpeṇa vyūhākhyenetareṇa tu / tathāvibhavarūpeṇa nānābhāvamupeyuṣā // bhs_33.3 // antaryāmisvarūpeṇa caturthena tathā punaḥ / arcāvatārarūpeṇa pañcadhāvasthito hariḥ // bhs_33.4 // anaupama manirdesyaṃ punassa bhajate param / viśvāpyāyanakaṃ kāntyā pūrṇendvayutulyayā // bhs_33.5 // parandhāma parañjyotissarvaśaktimayo 'malaḥ / nirdvandvo nirvikalpo 'cchonityo 'cintyassanātanaḥ // bhs_33.6 // aprameyo nirādyanto dṛśyo 'dṛśyo hyatīndriyaḥ / susūkṣmatvādanirdeśyassarvajñassadasadvibhuḥ // bhs_33.7 // ānādimatparaṃ brahma sarvaheyavivarjitam / vyāpi yatsarvabhūteṣu sthitaṃ sadasatoḥ param // bhs_33.8 // śaṅkhacakragadāpadmadivyāyudhapariṣkṛtaḥ / sahasrādityasaṃkāśe pakame vyomni saṃsthitaḥ // bhs_33.9 // nityamuktaikasaṃbhāvyaścaturbhujadharohariḥ / anyūnānatarigtaissvairguṇaiṣṣaḍbhiralaṅkṛtaḥ // bhs_33.10 // samassamavibhaktāṅgassarvāvayavasundaraḥ / divyairābharaṇairyuktassudhākallolasaṃkulaiḥ // bhs_33.11 // śriyā nityānapāyinyā sevyamāno jagatpatiḥ // bhs_33.12 // pañcadhātu punarvyūhaḥ procyate śrutisammataḥ / devo viṣṇvādibhedeva pañcadhā vyavatiṣṭhate // bhs_33.13 // sa vā eṣa puruṣaḥ pañcadhā pañcātmeti ca śrutiḥ / tathā popūyamānaḥ pañcabhissvaguṇairiti // bhs_33.14 // ādimūrtistu pañcānāṃ viṣṇurbhedāśca tasyatu / catasraḥ puruṣādyāssyurmūrtayo bhinnalakṣaṇāḥ // bhs_33.15 // tadviṣṇośśramāpanudāya caturguṇā''yeti caśrutiḥ / tasmādbrahma catuṣpādityucyate vedavedibhiḥ // bhs_33.16 // pādādardhāttripādācca kevalācchaktibhedataḥ / krameṇa dharmajñānaiśvaryavairāgyākhyairguṇairyutāḥ // bhs_33.17 // bhavantimūrtayastasmāccatasro viṣayairnijaiḥ / cāturātmyādādimūrteścatasrastatramūrtayaḥ // bhs_33.18 // viṣṇuścaiva mahāviṣṇussadāviṣṇuriti kramāt / vyāpī nārāyaṇa iti tannāmāni tataḥkramāt // bhs_33.19 // viṣṇoraṃśastu puruṣo mahāviṣṇostu satyakaḥ / sadāviṣṇoracyutassyādyyāpino 'ṃśo 'niruddhakaḥ // bhs_33.20 // dharmādibhirbrahmaguṇaiścaturdhābheda īritaḥ / tṛtīyaṃ vibhavākhyantaṃ viśvamantaramadhyamam? // bhs_33.21 // nānākārakriyākartṛ rūpaṃ vakṣye mahātmanaḥ / vibhavā matsyakūrmādyā hayagrīvādayo matāḥ // bhs_33.22 // antaryāmisvarūpaṃ tu turīyamidamucyate / nīvāraśūkavattanvī pītābhā syāttanūpamā // bhs_33.23 // tasyāśśikhāyā madhye paramātmā vyavasthitaḥ / ityuktaśśrutyabhihito hṛdayāṃbujamadhyame // bhs_33.24 // jvalanmahāgnau viśvārcirjvālānte viśvato mukhe / āpādatalacūḍāgraṃ santāpayati santatam // bhs_33.25 // śikhā tatra ca pītābhā tanvī nīvāraśūkavat / madhye śikhāyāstasyāśca jyotiḥ prajvalitaṃ mahat // bhs_33.26 // svasaṃkalpaviśeṣeṇa taptajāṃbūnadaprabhaḥ / pītāṃbaradharassaumyassuprasannaśśucismitaḥ // bhs_33.27 // padmākṣo raktanetrāsyapāṇipādaścaturbhujaḥ / cakraśaṅkhābhayadharaḥ kaṭinyastānyahastakaḥ // bhs_33.28 // śrīvatsāṃko mahābāhussarvābharaṇabhūṣitaḥ / hṛdi tiṣṭhati sarvātmā śrībhūmibhyāṃ ca pārṣadaiḥ // bhs_33.29 // bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā / antaryāmīti vijñeyassarvakāraṇakāraṇaḥ // bhs_33.30 // anyadarcāsvarūpaṃ tu sarvottaraphalapradam / nityamuktopabhogyatvātparavyūhātmanohareḥ // bhs_33.31 // tatkālasannikṛṣṭaikalakṣyatvādvibhavātmanaḥ / viśuddhairyogasaṃsiddhaiścintyatvādantarātmanaḥ // bhs_33.32 // arcātmanyeva sarveṣāmadhikāro niraṅkuśaḥ / viśeṣabhaktihetutvātpratimārādhanaṃ param // bhs_33.33 // arcāvatārassarveṣāṃ bāndhavo bhaktavatsalaḥ / arcāvatāraviṣaye mayāpyuddeśatastathā // bhs_33.34 // uktā guṇā na śakyante vaktuṃ varṣaśatairapi / vicitrā dehasaṃpattirīśvarāya niveditum // bhs_33.35 // kalpitā brahmaṇā pūrvaṃ hastapādādisaṃyutā / mudhaiva jihvā kṛṣṇeti keśaveti na vakṣyati // bhs_33.36 // mudhā cittaṃ natadgāmi yadanyatkimito 'dhikam / sā jihvā yā hariṃ stauti taccittaṃ keśavārpitam // bhs_33.37 // tatkarmacārcanaṃ tasya tadanyattu nirarthakam / sattāmātraṃ paraṃ brahma viṣṇvākhyamaviśeṣaṇam // bhs_33.38 // durvicintyaṃ yataḥpūrvaṃ tatprāptyarthamihocyate / vātormicañcalaṃ cittamanālaṃbanamasthiram // bhs_33.39 // sūkṣmatvādbrahmaṇo 'jasya nigrāhyaṃ grāhmadharmaṇaḥ / samyagabhyasyato 'jasramupabṛṃhitaśaktimat // bhs_33.40 // janmāntaraśatasyāpi brahmagrāhyeva jāyate / yadyastarāyadoṣeṇa nāpakarṣo vicintyate // bhs_33.41 // yogino yogarūḍhasya tālāgrātpatanaṃ yathā / tadāpnoti paraṃ brahmakleśena mahatāpi ca // bhs_33.42 // janmāntarābhyāsoddhena vijñānena samādhinā / viṣṇvākhyaṃ brahmaduṣprāpaṃ viṣayākrāntacetasā // bhs_33.43 // manuṣyeṇālpasāreṇa tatprāptau sādhanaṃ tvidam / surūpāṃ pratimāṃ viṣṇoḥ prasannavadanekṣaṇām // bhs_33.44 // kṛtvātmanaḥ prītikarīṃ suvarṇarajatādibhiḥ / tāmarcayettāṃ vraṇamettāṃ namettāṃ vicintayet // bhs_33.45 // viśatyapāstadoṣastu tāmeva brahmarūpiṇīm // bhs_33.46 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ sahitāyāṃ prakīrṇādhikāre trayastriṃśo 'dhyāyaḥ. atha catustriṃśo 'dhyāyaḥ svayaṃvyaktādi sthānapañcakam. ata ūrdhvaṃ pravakṣyāmi sthalapañcakakalpanam / devadevo mahābāhurharirnārāyaṇassvayam // bhs_34.1 // yena yena prakāreṇa āvirāstedharātale / arcāvatārarūpeṇa bhaktasaulabhyahetave // bhs_34.2 // svayaṃvyaktaṃ ca divyaṃ ca saiddhaṃ paurāṇameva ca / pauruṣaṃ ceti kathitaṃ sthalānāṃ pañcakaṃ budhaiḥ // bhs_34.3 // svayaṃvyaktaṃ tu tatproktaṃ yatrāsau harivyayaḥ / svecchayā lokarakṣāye bhūmyāmāvirbhavetsvayam // bhs_34.4 // na tatra devadevasya pratiṣṭhā vidhisammatā / na cāpi karṣaṇaṃ nāpi biṃbaśuddhyādikāḥ kriyāḥ // bhs_34.5 // biṃbena saha deveśassannidhatte yatassvayam / yānadicchā vasedbhūmau tāvatkālaṃ samarcitaḥ // bhs_34.6 // svayaṃvyaktasthale pūjā sarvalokaśubhapradā / svayaṃvyaktasthalānyatra catvāryāsata bhūtale // bhs_34.7 // yatra vaikhānasaṃ śāstramāśritya paramaṃ śubham / arcayāmo jagadyonimahamanye ca te trayaḥ // bhs_34.8 // marīcirmandhare viṣṇumarcayāmāsa keśavam / sarvadevottamaṃ devaṃ śrīnivāse 'trirarcayat // bhs_34.9 // kāśyapo viṣṇvadhiṣṭhāne śubhakṣetre 'pyahaṃ bhṛguḥ / yādṛśīvartate pūjā yā biṃbānāṃ ca saṃsthitiḥ // bhs_34.10 // na kiṃ cittāmatikramya pūrvoktāṃ tu samācaret / svayamāvirabhūddevo yatra bhaktānukaṃpayā // bhs_34.11 // kartavyamakhilaṃ tatra tannideśena kalpyate / na vāpyucchāstrakaraṇaṃ pravartayati mādhavam // bhs_34.12 // tasmātsarvaprayatnena pūrvairācaritaṃ caret / anyathā cettu kurvāṇo devāyaivāparādhyati // bhs_34.13 // yanmāyāmohitaṃ sarvaṃ yasyāntaṃ ke 'pi no viduḥ / tasya devasya māhātmyaṃ vaktuṃ śaknoti ko bhuvi // bhs_34.14 // yadyadā caritaṃ tatra tatsarvaṃ śāstrameva hi / tatrāpi ca viśeṣo 'sti prāyaścittādidarśane // bhs_34.15 // sarvaṃ prāmādikaṃ kuryāttatra śāstraṃ pravartakam / śrutismṛtī ubhetasya paramājñāṃ vadanti hī // bhs_34.16 // svayaṃvyaktasthale pūjā sarvalokaśūbhāvahā / svayaṃ vyakto jagannāthastādātmyena śilādiṣu // bhs_34.17 // svayaṃ bhaktajanābhīṣṭān vicāryaiva prayacchati / na hyatra sādhanāpekṣā svayaṃnyaktastato varaḥ // bhs_34.18 // devaiḥ pratiṣṭhito yatra harirāvirbabhūva hi / taddidyasthalamuddiṣṭaṃ devo divya udīryate // bhs_34.19 // smṛtā devāstrayastriṃśattāvatkoṭīmitā api / sarve te phalakāmāssyurve prapadyante yathā harim // bhs_34.20 // tāṃstathā bhajate devo yato 'sau karuṇānidhiḥ / phalārthino yadā devāḥ pratiṣṭhyāpya hariṃ kramāt // bhs_34.21 // samabhyarcya ca saṃprāpya vāṃbhitaṃ tadanantaram / lokānugrahahetor vai tādṛśaṃ devamandiram // bhs_34.22 // cirasthāyi ca saṃkalpya yathārhaṃ samapūjayan / divyasthalasthadevo hi devānāṃ sannidhāpanāt // bhs_34.23 // atyantaṃ puṣṭivaḥ proktassarvaśāntikarassṛtaḥ / divyasthalasthapūjā tu śatayojanavistṛtam // bhs_34.24 // punāti parito deśaṃ nātra saṃdeha iṣyate / divyasthalāni kathitānyasaṃkhyeyāni bhūtale // bhs_34.25 // na hi devāssvayaṃ bhūmāvavatīrya kalau kvacit / pratiṣṭhāṃ devadevasya kurvanti kuhiciddhruvam // bhs_34.26 // divyasthalāni bhūbhāge kalau tu viralāni vai / bhaviṣyanti bahūnyatra luptabūjāni sattamāḥ // bhs_34.27 // divyasthalakṛtā pūjā śāstrasiddhā na saṃśayaḥ / nocchāstraṃ tu pratiṣṭhādi kurvantidivi devatāḥ // bhs_34.28 // devāśca devaloke 'pi kṛtvā vaiṣṇavamandiram / ārādhya ca jagannāthaṃ prāpnuvanti phalaṃ bahu // bhs_34.29 // yā tu bhūmitale pūjā tādṛśī divijā na vai / karmabhūmistu saṃproktā bhūmirdyairna hi tatsamā // bhs_34.30 // saṃcintya puṇyaṃ pāpaṃ vā bhūmau lokāntarenarāḥ / gamiṣyantitato jyāyān bhūbhāgassarvakarmasu // bhs_34.31 // tato devāḥ pratiṣṭhāpya cārcayitvā ramāpatim / arcāvatārarūpeṇa svayaṃ tīrṇāḥ punaḥ punaḥ // bhs_34.32 // bhūmisthānakhilān jantūn tāryayiṣyantyanugrahāt / ato viprāssadā yajñairdānaiśca tapasā muhuḥ // bhs_34.33 // toṣayiṣyanti devānvai teṣāmānṛṇyahetave / devā nisargaripavo manuṣyeṣu bhavantyapi // bhs_34.34 // ārādhanena devasya copakurvanti mānavān / idameva hareḥ pūjābalaṃ saṃpāditaṃ phalam // bhs_34.35 // sarve 'pi sāttvikā yānti tuṣyanti svārjitaiḥ phalaiḥ / na dviṣyanti ripūnvāpi tatro dāharaṇaṃ surāḥ // bhs_34.36 // yathā cyavanadharmā syātsvargassvargāśrito 'tha vā / tathādinyasthalāniha na syuśśāśvatikāni tu // bhs_34.37 // divyasthaleṣu sarvatra divyenaivāgamena tu / vaikhānasena pūjāsītsāhi śrautī ca sammatā // bhs_34.38 // prāyaścittocitānyatra nimittāni yadātadā / śāstroktaṃ kārayedeva nānyathā kārayedvidhiḥ // bhs_34.39 // ye tu pūrvārjitaireva tapobhiḥ paramātmani / raktātmānastapassiddhāssaṃkalpya svatapaḥphalam // bhs_34.40 // devadevaṃ jagannāthaṃ nārāyaṇamanāyam / pratiṣṭhāpya kvacidbiṃbe samabhyarcya viśeṣataḥ // bhs_34.41 // ujjīvanāya lākānāṃ pradāsyantīha pūjanam / sa deśassaiddha ityuktassaiddhā tatrārcanocyate // bhs_34.42 // na hi siddhāstapassiddhiṃ kurvanti vibhalāṃ kvacit / yasyānugrahamicchantastapasyantīha sādhavaḥ // bhs_34.43 // yaṃ prasādayituṃ viprā yajñadānādi kurvate / tasyaivārādhanaṃ hitvā kiṃ siddhāssaṃprakurvate // bhs_34.44 // te siddhāste mahātmānaste santa nte tapasvinaḥ / ye svakarmaphalaṃ devaṃ viditvā śrīpatiṃ harim // bhs_34.45 // pratiṣṭhāpya tu tadrūpamarcayanti nirantaram / na hyanyaḥ prāpaṇe heturarcanānmuktihetave // bhs_34.46 // saiddhasthale tu yā pūjā sarvaśāntikarī smṛtā / pañcāśadyojanaṃ tasya paritaḥ pāvayenmahīm // bhs_34.47 // siddhapratiṣṭhitā deśā bahavo viditāḥ purā / utpadyante bhaviṣyanti santisiddhā dharātale // bhs_34.48 // saiddhasthalāni bhūyāṃsi bhaviṣyanti ca santi ca / siddhā vaikhānasaṃ śāstramāśrityaiva svanirmitam // bhs_34.49 // devaṃ saṃpūjayantīha tatprāyaḥ pracalatyapi / na hi siddhāḥ prakurvantikiñciducchāstramāpadi // bhs_34.50 // tasmātsarvaprayatnena sarvaṃ siddhāśritasthale / kuryādvaikhānasaṃ śāstramāśritya sakalāḥ kriyāḥ // bhs_34.51 // siddhā jānanti śāstrārthān siddhā jānanti cāgamān / siddhāssamarcayantyeva vaikhānasavidhānataḥ // bhs_34.52 // yadi siddhāśrito deśaḥpūjyate 'nyaiḥ pramādataḥ / rājā taṃ tu vicāryaiva punarvaikhānasaiḥkramāt // bhs_34.53 // satvaraṃ yājayetkṛtvā prāyaścittaṃ yathāvidhi / saiddhameke sthalaṃ prāhurārṣametacca sammatam // bhs_34.54 // atha paurāṇiko deśaḥ kathyate yatra yatra vai / gādhā paurāṇikī bhūyāttatpurāṇasthalaṃ matam // bhs_34.55 // ajñātakartṛkāṇyatra smaryante prāyaśo bahu / sthalānīmānitattāni?purāṇāni pracakṣate // bhs_34.56 // purāṇāni tvanantāni sthalāni pṛthivītale / bhavantyatha kalau prāpte lupyante tānyanekaśaḥ // bhs_34.57 // daśayojanaparyantāṃ bhūmiṃ tu paritassakṛt / punāti deśaḥ paurāṇastatra kiṃ cinna hīyate // bhs_34.58 // svayaṃvyaktādayassarve paurāṇāḥ kīrtitā api / svayaṃvyaktādibhedena vyavahārasya darśanāt // bhs_34.59 // purāṇatvaṃ ca teṣāṃ syādanyat paurāṇamucyate / purāṇasthaladevasya pratiṣṭhā vidhisammatā // bhs_34.60 // pratiṣṭhite tvavidhinā sthare naiva rameddhariḥ / na hi vṛddhāssamarcanti biṃbamucchāstranirmitam // bhs_34.61 // na hi paurāṇike deśe yajamānasya gauravam / arthasya gauravaṃ cāpi darśanīyaṃ mahātmabhiḥ? // bhs_34.62 // yadi paśyedvisūḍhātmā rauravaṃ narakaṃvrajet / eṣa eva viśeṣassyādanyatsaiddhavadācaret // bhs_34.63 // purāṇasthalapūjā tu śāstradṛṣṭena vartmanā / pramādetu samīkāryāna tena syādvyatikramaḥ // bhs_34.64 // mānuṣaṃ pañcamaṃ proktaṃ sthalaṃ yatra viśeṣataḥ / grāme vā nagare vāpi śāstrokte sumanorame // bhs_34.65 // pratiṣṭāpyārcake viṣṇussarvadeveśvareśvaraḥ / brāhmaṇaiḥ kṣatriyairvaiśyaiśśūdrairvānyairnarottamaiḥ // bhs_34.66 // vaikhānasena śāstreṇa pañcarātreṇa vā punaḥ / mānuṣasthalapūjā tu yojanaṃ paritasthsalam // bhs_34.67 // pāpayettasya tu proktāśaktiranyātu tāvatī / manuṣyāḥ puṇyakarmāṇastatra tatra dine dine // bhs_34.68 // preritā bhagavadbhaktyādhanino nirdhanā api / nirmāya bhagavadgehaṃ pratiṣṭhāpya śriyaḥpatim // bhs_34.69 // arcayanti viśeṣeṇa vaikhānasavidhānataḥ / viśālaḥ pṛthivībhāgaḥ kālo 'nādirantakaḥ // bhs_34.70 // śāstraṃ cāpyatigaṃbhīraṃ bhaktāśca bahavo harau / tasmātsarvaprayatnena sarvasyāpyanuśāsanam // bhs_34.71 // proktaṃ vikhanasā pūrvaṃ bhagavacchāstramuttamam / anenaiva prakāreṇa sarvatrārādhayeddharim // bhs_34.72 // bhaktāśca bahudhā śāstraṃ praśaṃsantīdameva hī / taduktenaiva vidhinā kalpayedālayādikam // bhs_34.73 // yathā mānādhikaraṇe mayā proktassa vistaraḥ / yatra vā dṛśyate bhedo bhagavacchāstraśilpayoḥ // bhs_34.74 // śilpaśāstraṃ parityajya bhagavacchāstrataścaret / pradhānametacchāstraṃ syādbhagavadgehakalpane // bhs_34.75 // na tacchāstramanādṛtya kāryaṃ kiṃ citsamācaret / lobhānmohādathājñānācchāstre 'sminna dhṛtaṃ caret // bhs_34.76 // atikramyāpi śāstraṃ tatpūjā niṣbhalā bhavet / yajamāno vipadyeta tasmādatroktamācaret // bhs_34.77 // tenaiva tu vidhānena pratiṣṭhādikamācaret / aihikāmuṣmikaṃ yasmātphaladvayamavāpyate // bhs_34.78 // grāme viṣṇvarcanāhīne viṣṇvarcāhīnaveśmani / tīrthapānaṃ surāpānamannaṃ gomāṃsabhakṣaṇam // bhs_34.79 // devadhāmavihīnaṃ tu śmaśānaṃ grāma ucyate / gṛhaṃ ca cititulyaṃ syādyatra nārādhyate hariḥ // bhs_34.80 // yo mohādatha vālasyādakṛtvā devatārcanam / bhuṅkte sa yāti narakān sūkareṣvasi jāyate // bhs_34.81 // keśavārcāgṛhe yasya na tiṣṭhati śūbhapradā / tasyānnaṃ naiva bhoktavyamabhakṣyeṇa samaṃ hi tat // bhs_34.82 // biṃbaśuddhyādikaṃ kṛtvā śāstroktavidhinā punaḥ / kalānyāsādikaṃ sarvaṃ vidhāya parameśvaraḥ // bhs_34.83 // pratiṣṭhāpyārcyate yatra parito yojanāvadhi / pūyate 'nugrahādviṣṇoḥ sa deśo 'prākṛtassmṛtaḥ // bhs_34.84 // tatra pārṣadasaṃyuktaśśriyā lakṣmyā samanvitaḥ / yathā ca parame vyomni sannidhatte tathā hariḥ // bhs_34.85 // tatra devāstrayastriṃśatpitaraḥ pannagāśca ye / sādhyā vidyādharā yakṣāssarvā vai devayonayaḥ // bhs_34.86 // sarvasaṃvatsamṛddhissyātparjanyo varṣuko bhavet / vāyurvāti sukhaṃ tatra sūryastapati tejasā // bhs_34.87 // candramāśśītalairdeśaṃ sevate kiraṇaistathā / bhūmissasyavatī ca syātprasannaṃ ca nabho bhavet // bhs_34.88 // nakṣatragrahatārāśca prasādābhimukhāssame / rājanvatī prajā ca syātpaśuputrasamanvitā // bhs_34.89 // na vyādhijaṃ bhayaṃ kiṃ cinnāpi jvarakṛtaṃ tathā / na vyālajaṃ bhayaṃ vāpi bhavedatrana saṃśayaḥ // bhs_34.90 // nopaplavo nṛpāṇāṃ vā mṛgāṇāṃ vāpyapāṃ bhavet / brāhmaṇāḥ kṣatriyā vaiśyāśśūdrāstatra nivāsinaḥ // bhs_34.91 // sve sve karmaṇyabhiratā bhaveyussukhajīvinaḥ / āgnihotrāśca hūyante tapyante 'tra tapāṃsi ca // bhs_34.92 // dīyante bhūridānāni yatra devo harispvayam / aprākṛtamimaṃ deśaṃ sannidhānācchriyaḥ pateḥ // bhs_34.93 // prākṛtaṃ yo vadenmūḍhassa yāti narakaṃ dhruvam / aprākṛtamimaṃ devaṃ naro yaścāpanihnute // bhs_34.94 // caṇḍālassa tu vijñeyo niṣkṛtirnāsya dṛśyate / mahāpātakīnāṃ tadvaddṛṣṭaṃ pātakināmapi // bhs_34.95 // upapātakināṃ cāpi prāyaścittaṃ viśeṣataḥ / śāstrāpalāpināṃ naiva prāyaścittaṃ pradṛśyate // bhs_34.96 // yastu sāmānyabhāvena manyate sthalamīdṛśam / brahmahatyāmavāpnoti bhrūṇahatyāṃ tathaiva ca // bhs_34.97 // svarṇasteye ca yatpāpaṃ surāpāne ca yadbhavet / gurutalpasya gamane yaccapāpamudīritam // bhs_34.98 // vṛṣalīgamane yacca pāpaṃ sarvaṃ tadaśnute / nāsti śāstrātparaṃ jñānaṃ nasyāttasmātpravartakam // bhs_34.99 // tasmāttasyāvamānena sadyaḥ patati dūṣakaḥ / tasmin deśe viśeṣeṇa sarvebhāgavatā harau // bhs_34.100 // devapādodakādīni pītvā yāsyantisadgatim / na hi sarvo 'pi sarvatra svayaṃvyaktasthalādikam // bhs_34.101 // gatvaivārādhayedviṣṇuṃ sadā taccāpyasaṃbhavi / ata eva kṛpāsiṃdhurbhagavān bhūtabhāvanaḥ // bhs_34.102 // arcāvatārarūpeṇa grāme grāme gṛhe gṛhe / avatīrya mahābāhurbhaktasaulabhyahetave // bhs_34.103 // arcyate śāstravidhinā tatra kāryona saṃśayaḥ / tasmādaprākṛtaṃ deśaṃ na brūyātprākṛtaṃ naraḥ // bhs_34.104 // na ca sāmānyabhāvena taṃ paśyedyadi paśyati / naśyatyeva na saṃdeha iti śāstraviniścayaḥ // bhs_34.105 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ sahitāyāṃ prakīrṇādhikāre catustriṃśo 'dhyāyaḥ. atha pañcatriṃśo 'dhyāyaḥ. phalaśrutiḥ atha vakṣye viśeṣeṇa kriyāyogaśritaṃ phalam / yastu devālayaṃ dāruśilālohavilekhanaiḥ // bhs_35.1 // kārayenmṛṇmayaṃ vāpi tasyānantaphalaṃ smṛtam / ahanyahani yajñena yajato yanmahatphalam // bhs_35.2 // prāpnoti tatphalaṃ viṣṇoryaḥ kārayati mandiram / kulānāṃ śatamāgāmi samatītaṃ tathā śatam // bhs_35.3 // tārayedbhagavadgehamiti buddhiṃ karoti yaḥ / saptajanmakṛtaṃ pāpamalpaṃ vā yadi vā bahu // bhs_35.4 // viṣṇorālayavinyāsaprāraṃbhādeva naśyati / saptalokamayo viṣṇustasya yaḥkurute gṛham // bhs_35.5 // pratiṣṭhāṃ samapāpnoti sa narassāptalaukikīm / praśastadeśe bhūbhāge yo naro bhavanaṃ hareḥ // bhs_35.6 // kārayatyakṣayān lokān sa varaḥ pratipadyate / iṣṭakācayavinyāso yāvadvarṣāṇi tiṣṭhati // bhs_35.7 // tāvadvarṣasahasrāṇi tatkartādivi modate / pratimāṃ lakṣaṇavatīṃ yaḥ kārayati mānavaḥ // bhs_35.8 // kesavasya sa tallokamakṣayaṃ pratipadyate / ṣaṣṭiṃ varṣasahasrāṇāṃ sahasrāṇi sa mogate // bhs_35.9 // svargaukasāṃ nivāseṣu pratyekamarisūdanaḥ / tataḥ prayāti vaikuṇṭhaṃ nissamābhyadhikaṃ mahaḥ // bhs_35.10 // pratīṣṭhāpya harerarcāṃ supraśaste niveśane / puruṣaḥ kṛtakṛtyatvānnainaṃ śvo maraṇaṃ tapet // bhs_35.11 // ye bhaviṣyanti ye 'tītā ākalpāḥ puruṣāḥ kule / tāṃstārayati saṃsthāpya devasya pratiyāṃ hareḥ // bhs_35.12 // berapūjā tviyaṃ proktā pūjānāmuttamottamā / atīte yajamāne 'pi ciramasyā avasthite // bhs_35.13 // anuśastāḥ kila purā yameva yamakiṅkarāḥ / pāśadhaṇḍadharāḥ krūrāḥ prajāsaṃyamanodyatāḥ // bhs_35.14 // viharadhvaṃ yathānyāyyaṃ niyogo me 'nupālyatām / nājñābhaṅgaṃ kariṣyanti bhavatāṃ jantavaḥ kvacit // bhs_35.15 // kevalaṃ ye jagannāthamanastaṃ samupāśritāḥ / bhavadbhiḥ parihartavyāsteṣāṃ nāstyatra saṃsthitiḥ // bhs_35.16 // ye tu bhāgavatā loke taccittāstatparāyaṇāḥ / pūjayanti sadā viṣṇuṃ te vastyājyāḥ sudūrataḥ // bhs_35.17 // yastiṣṭhan yassvapan bhuñjan uttiṣṭhan skhaliteṣu ca / saṃkīrtayati govindaṃ sa vastyājyassudūrataḥ // bhs_35.18 // nityanaimittikairdevaṃ ye yajante janārdanam / nāvalokyā bhavadbhiste tattejo hanti vau gatim // bhs_35.19 // ye dhūpapuṣpavāsobhirbhūṣaṇaiścāpi durlabhaiḥ / arcayanti na te grāhyānarāḥ kṛṣṇāśrayoddhatāḥ // bhs_35.20 // upalepanakartārassammārjanakarāśca ye / kṛṣṇālaye parityājyāsteṣāṃ tripūruṣaṃ kulam // bhs_35.21 // yena cāyatanaṃ viṣṇoḥ kāritaṃ tatkulodbhavam / puṃsāṃ kulaṃ nāvalokyaṃ bhavadbhirduṣṭacakṣuṣā // bhs_35.22 // yenārcā bhagavadbhaktyā vāsudevasya kāritā / narāyutaṃ tatkulajaṃ bhavatāṃ śāsanātigam // bhs_35.23 // bhavatāṃ bhramatāmatra viṣṇusaṃśrayamudrayā / vinājñābhaṅgakṛnnaiva bhaviṣyati naraḥkvacit // bhs_35.24 // yajñā narāṇāṃ pāpaughakṣālanāḥ sarvakāmadāḥ / tathaivejyā jagaddhātussarvayajñamayo hariḥ // bhs_35.25 // sthāpitaṃ pratimā viṣṇossamyak saṃpūjya mānavaḥ / yaṃ yaṃ kāmayate kāmaṃ taṃ tamāpnotyasaṃśayam // bhs_35.26 // yathā hi jvalano vahnistamohānintadarthinām / śītahānintadanyeṣāṃ svedaṃ svedābhilāṣiṇām // bhs_35.27 // karoti kṣudhitānāṃ ca bhojyāṃ pākakriyāṃ śikhī / tathaiva kāmān bhūteśassadadāti yathepsitam // bhs_35.28 // kalpadrumādivahareryadiṣṭaṃ tadavāpyate / yassadāyatane viṣṇoḥ kurute mārjanakriyām // bhs_35.29 // sapāṃsubhumyair? dehasya sarvaṃ pāpaṃ vyapohāti / yāvantaḥ pāṃsukaṇikā mārjyante keśavālaye // bhs_35.30 // varṣāṇi divi tāvante vasatyastamalo naraḥ / ahanyahani yatpāpaṃ kurute viṣayī naraḥ // bhs_35.31 // yo bāhyābhyantaraṃ veśma mārjayetkeśavālaye / sabāhyābhyantaraṃ tasya kāyo niṣkalmaṣo bhavet // bhs_35.32 // gocarmamātraṃ sammṛjya hanti tatkeśavālaye / sabāhyābhyantaraṃ yacca mārjayedacyutālaye // bhs_35.33 // sabāhyābhyantaraṃ tasya kāyaṃ niṣkalmaṣaṃ viduḥ? / udakābhyukṣaṇaṃ viṣṇoryaḥ karoti satā gṛhe // bhs_35.34 // so 'pigacchati yatrāste bhagavān yādasāṃ patiḥ / mṛdā dhātuvikārairvā varṇakairgomayena vā // bhs_35.35 // viṣṇorāyatane nityaṃ yaḥ karotyanu lepanam / pravāte vāti guṇavadvarṣāsvatimanoharam // bhs_35.36 // svanuliptaṃ śūbhākāraṃ svakṛhaṃ labhate naraḥ / pūrṇadhānyahiraṇyādimaṇimuktāphalojjvalam // bhs_35.37 // pratyāsannajalopetaṃ gṛhaṃ prāpnoti śobhanam / sāmantasvajanānāṃ ca sarveṣāmuttamottamam // bhs_35.38 // tadāpnoti gṛhaṃ ramyamupalepanakṛnnaraḥ / yenānulipte tiṣṭanti viṣṇvāyatanabhūtale // bhs_35.39 // brāhmaṇāḥkṣatriyā vaiśyāśśūdrassādhvyastriyastathā / tasya puṇyaphalaṃ vaktuṃ nālaṃ devāssahānugāḥ // bhs_35.40 // apsarogaṇasaṃkīrṇaṃ muktāhālaśatojjvalam / śreṣṭhaṃ sarvavimānānāṃ svargadhiṣṇyamavāpnuyāt // bhs_35.41 // yāvanta stithayo liptā divyābdāṃstāvato naraḥ / tasminvimāne sa narastsrī vā tiṣṭhati śobhane // bhs_35.42 // sraggandhavastrasaṃyuktaḥ sarvabhūṣaṇabhūṣitaḥ / gandharvāpsarasāṃ saṃghaiḥ pūjyamānassa tiṣṭhati // bhs_35.43 // liptā ca yāvatā hastā viṣṇorāyatane mahī / tāvadyojanavistīrṇasvargasthānādhipo bhavet // bhs_35.44 // pūjyamānassuragaṇaiśśītoṣṇādivivarjitaḥ / manojñagātro viprendraistiṣṭhatyābhūtasaṃplavam // bhs_35.45 // tat kṣayādiha cāgatya viśiṣṭe jāyate kule / atyutkṛṣṭagṛhaṃ prāpya martyaloke 'bhivāñchitam // bhs_35.46 // natatra tāvaddāridṣaṃ nopasargona vākaliḥ / na tāvanmṛtaniṣkrāntiryāvajjīvanti sākṣiṇaḥ // bhs_35.47 // viṣṇussamastabhūtāni sasarjaitāni yāni vai / teṣāṃ madhye jagaddhāturatīveṣṭā vasuṃdharā // bhs_35.48 // kṛte sammārjane tasyāstathā caivānulepane / prayāti paramaṃ toṣaṃ viṣṇurbhūrvaiṣṇavīyataḥ // bhs_35.49 // upoṣito naro nārī yaḥkarotyanulepanam / na tasyajāyate bhaṅgo gārhasthye tu kadā ca na // bhs_35.50 // yā ca nārī karotyevaṃ yathāvadanulepanam / nāpnoti sāpi vaidhavyaṃ gṛhabhaṅgaṃ kadā ca na // bhs_35.51 // sarvābharaṇasaṃpūrṇassarvopaskaradhānyavān / gomahiṣyādisaṃbhāgaṃ gṛhamāpnoti mānava // bhs_35.52 // tasmādabhīpsatā samyaggārhasthyaṃ tadakhaṇḍitam / viṣṇorāyatane kāryaṃ sahasai vopalepanam // bhs_35.53 // yaścānulepanaṃ kuryādviṣṇorāyatane naraḥ / so 'pi lokaṃ samāsādya modatevai śatakratoḥ // bhs_35.54 // puṣpaprakīrṇamatyarthaṃ sugandhaṃ keśavālaye / upalipte naro datvā na durgatimavāpnuyāt // bhs_35.55 // snānapānāṃbhasāṃ viṣṇoḥ pradānāttatsalokabhāk / snānīyadravyadānena nīrogaḥ prītya modate // bhs_35.56 // kṣaumādidānādāpnoti paraloke mahatsukham / ālepanadravyadānātkāmānāpnoti śāśvatān // bhs_35.57 // elākarpūratāṃbūlītailādi sparśanātpukhī / paratreha ca loke syāddīrghakālamasaṃśayaḥ // bhs_35.58 // sarvayajñamayo viṣṇurgavyānāṃ paramassmṛtaḥ / jāyate yeṣu lokeṣu pulakassaṃgamomahān // bhs_35.59 // yeṣu kṣīravahā nadyo hradāḥ pāyasakardamāḥ / tān lokān puruṣā yāntikṣīrasnānakarā hareḥ // bhs_35.60 // āhgādaṃ nirvṛtiṃ svāsthyamārogyaṃ cārurūpatā / saptajanmānyavāpnoti kṣīrasnānakaro hareḥ // bhs_35.61 // dadhyādīnāṃ vikārāṇāṃ kṣīratassaṃbhavo yathā / tathaivāśeṣakāmānāṃ kṣīrasnāpanato hareḥ // bhs_35.62 // yathā ca vimalaṃ kṣīraṃ yathā nirvṛtikārakam / tathāsya nirmalaṃ jñānaṃ bhavatyatiphalapradam // bhs_35.63 // grahānukūlatāṃ puṣṭiṃ priyaṃ cāpyakhile jane / karoti bhagavān viṣṇuḥkṣīrasnāpanatoṣitaḥ // bhs_35.64 // sarvo 'syasnigdhatāmeti dṛṣṭimātprātprasīdati / yassnāpayati devasya ghṛtena pratimāṃ hareḥ // bhs_35.65 // indraprasthe dvijāgṣāṇāṃ sa dadāti gavāṃ śatam / gavāṃ śatasya viprāṇāṃ na dattasya bhavetphalam // bhs_35.66 // ghṛtaprasthena tadviṣṇorlabhetsnānopayoginām / purā rājarṣibhiḥ prāptā saptadvīpā vasundharā // bhs_35.67 // ghṛtāḍhakena govinda pratimāsnāpanātkila / pratimāsaṃ sitāṣṭamyāṃ ghṛtena jagataḥ patim // bhs_35.68 // snāpayitvā samastebhyaḥ pāpebhyo 'pi pramucyate / dvādaśyāṃ paurṇamāsyāṃ ca gavyena haviṣā hareḥ // bhs_35.69 // snāpanaṃ devadevasya mahāpātakanāśanam / jñānato 'jñānato vāpi yatpāpaṃ kurute naraḥ // bhs_35.70 // tatkṣālayati saṃdhyāyāṃ ghṛtena snāpayan harim / ghṛtakṣīreṇa deveśe snāpite madhusūdane // bhs_35.71 // sa gatvāvaiṣṇavaṃ dhāma modate saha sūribhiḥ / srajaṃ baddhvā sumanasāṃ yaḥ prayacchati viṣṇave // bhs_35.72 // sa bhuktvā vipulān bhogānnākapṛṣṭhe virājate / cāmaravyajana chatradānātsvārājyamaśnu te // bhs_35.73 // dānādābharaṇādīnāṃ tejasvī divimodate / dānācca navaratnāvāṃ devasālokyamaśnute // bhs_35.74 // ādarśanapradānena dṛśyassarvairbhaviṣyati / gandhadravya pradānena sugandhirdāyate bhṛvet // bhs_35.75 // dhūpadravyapradānena svasthānaṃ svargiṇāṃ bhavet / upānahau pāduke ca vāhanaṃ yānameva ca // bhs_35.76 // dadāti yo saṃdayitvā? maṇikāñcanacitritam / sa vimānaṃ tu dutprāpaṃ prāpno tyeva na saṃśayaḥ // bhs_35.77 // alaṅkṛtaṃ bhadrapīṭhaṃ prayacchan sarvakāmabhāk / vinatānandanasthānaṃ dhvajamutpādya darśayan // bhs_35.78 // sāmīpyaṃ sahasā viṣṇoryāti sadyo sa saṃśayaḥ / dhvajaṃ ca vādyamutpādya viṣṇusātkurute tu yaḥ // bhs_35.79 // sa divyadundubhi prāyaṃsthānaṃ prāpya virājate / dāsīdāsaṃ tathātmāna mātmīyaṃ ca prayacchali // bhs_35.80 // vāsudevāya dāsyena muktiḥ karatalesthitā / nṛttabhedairgītabhedais tathā vādyairanekathā // bhs_35.81 // śrotavyairapi dṛśyaiśca devadevasya sannidhau / āsīnamupacāraistairye samārādhayantite // bhs_35.82 // pretya divyeṣu lokeṣu pūjyantetairna saṃśayaḥ / dīpaṃ prayacchati naro viṣṇorāyatane hi yaḥ // bhs_35.83 // sadakṣiṇasya yajñasya phalaṃ prāpnotyasaṃśayaḥ / āhorātramanirvāṇaṃ dīpamāropayennaraḥ // bhs_35.84 // sarvapāpa viśuddhātmā viṣṇuloke mahīyate / dinedine japannāma keśaveti samāhitaḥ // bhs_35.85 // sakṛddadātiyovipraḥpradīpaṃ keśavālaye / jātismaratvaṃ prajñāṃ ca prākāśyaṃ sarvavantuṣu // bhs_35.86 // avyāhatendriyatvaṃ ca samāpnoti na saṃśayaḥ / sarvakālaṃ ca cakṣuṣmān medhāvī dīpado naraḥ // bhs_35.87 // jāyate narakaṃ cāpi tamassaṃjñaṃ na paśyati / suvarṇamaṇimuktāḍhyaṃ manojñamatiśobhanam // bhs_35.88 // dīpamālākulaṃ divyaṃ vimānamadhirohati / tasmādāyatane viṣṇordadyāddīpaṃ prayatnataḥ // bhs_35.89 // tāṃś cadatvānnahīnaste? na ca tailaviyojanam / kurvīta dīpahartāca mūkū'ndho jāyate jaḍaḥ // bhs_35.90 // andhetamasi duṣpāre narake patitān kila / vikrośamānānmanujān vakṣyanti yamakiṅkarāḥ // bhs_35.91 // vilāpairala matrevaṃ kiṃvo vilapite phalam / tathā pramādibhiḥ pūrvamātmātyantamupekṣitaḥ // bhs_35.92 // purvamālocitaṃ naitatkathamante bhaviṣyati / idānīṃ yātanā bhaugāḥkiṃ vilāpaḥ kariṣyati // bhs_35.93 // dehoditāni svalpāni viṣayāścātikarṣakāḥ / etatkona vijānāti yena yūyaṃ pramādinaḥ // bhs_35.94 // janturjanmasahasrebhyo hyekasmin mānuṣo yadi / tatrāpyativimāḍhatvātkiṃbhogānabhidhāvati // bhs_35.95 // ko 'tibhāro harernāmni jihvayā parikīrtite / varṇite tulyamūletu yadagnirlabhyate sukham // bhs_35.96 // ato 'dhikarolābhaḥ kovaścitai'bhavattathā / yenāyateṣu hasteṣu svātantṣesati dīpakaḥ // bhs_35.97 // mahāphalo viṣṇugṛhe na datto narakāpahāḥ / na vo vilapite kiṃ cididānīṃ dṛśyate phalam // bhs_35.98 // asvātantṣe vilapatāṃ svātantṣe tu pramādinām / avaśyaṃpātinaḥ prāṇā bhoktājīvopyaharniśam // bhs_35.99 // dattaṃ calabhate bhoktuṃ kāmayanviṣayāṃstadā / etatsvātantṣavadbhirvo yuktamāsītparīkṣitum // bhs_35.100 // idānīṃ kiṃ vilāpena sahadhvaṃ yadupāgatam / yadyetadanabhīṣṭaṃ vo yadduḥkhaṃ samupasthitam // bhs_35.101 // yadbhūyo 'pi matiḥ pāpe na kartavyā kathaṃ ca na / pāpakarmaṇinirvṛtte 'pyajñānādaghanāśanam // bhs_35.102 // kartavyamapyavicchinnaṃ smaradbhirmadhusūdanam / vimānamatividyoti sarvaratnamayaṃ divi // bhs_35.103 // samāpnoti naro datvā pradīpaṃ keśavālaye / haviṣāṃ pāyasādīnāṃ haraye ca nivedanāt // bhs_35.104 // sukhaikarasapūrṇatmā rājate viṣṇusannidhau / bhakṣyapānīyabhojyānāmanyeṣāmapi dānataḥ // bhs_35.105 // śvetadvīpe tatsamīpe vasanti sukhinassadā / bahunātra kimuktena vāsudevārthamādarāt // bhs_35.106 // dadāti vastudānaṃ? yasthsānaṃ prāpnoti cepsitam / karmaṇāṃ mārjanādīnāṃ phalabhogādanantaram // bhs_35.107 // karmaśeṣaiḥ punarjanma karmānuguṇayoniṣu / utkṛṣṭāsvena bhoktāro labhante sukhinassadā // bhs_35.108 // ārāmāṇāṃ taṭākānāṃ prapāṇāṃ ca pravartanāt / viṣṇorālayasāmīpye tatphalaṃ kena varṇyate // bhs_35.109 // supradarśā balavatī citrā dhātuvibhūṣitā / upetā sarvabhūtaiśca śreṣṭhā bhūmirihocyate // bhs_35.110 // tasyāḥ kṣetraviśeṣāśca taṭākānāṃ ca bandhanam / audakāni ca sarvāṇi pravakṣyāmyanupūrvaśaḥ // bhs_35.111 // taṭākānāṃ ca vakṣyāmi kṛtānāṃ cāpi ye guṇāḥ / triṣu lokeṣu sarvatra pūjanīyaḥ pratāpavān // bhs_35.112 // atha vā mitrasadanaṃ maitraṃ mitravivardhanam / kīrtisaṃjananaṃ śreṣṭhaṃ taṭākānāṃ niveśanam // bhs_35.113 // dharmasyārthasya kāmasya phalamāhurmanīṣiṇaḥ / taṭākaṃ sukṛtaṃ deśekṣetramekaṃ mahāśrayam // bhs_35.114 // caturvidhānāṃ bhūtānāṃ taṭākamupalakṣayet / taṭākāni ca sarvāṇi diśanti śriyamuttamām // bhs_35.115 // devā manuṣyā gandharvāḥ pitaro yakṣarākṣasāḥ / sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayam // bhs_35.116 // tasmāttāṃstu pravakṣyāmi taṭāke ye guṇāssmṛtāḥ / yā ca tatra phalāvāptirṛṣibhissamudāhṛtā // bhs_35.117 // varṣākāle taṭāke tu salilaṃ yasya tiṣṭhati / agnihotraphalaṃ tasya phalamāhurmanīṣiṇaḥ // bhs_35.118 // śaratkā le tu salilaṃ taṭāke yasya tiṣṭhati / gosahasrasya saṃpretya labhate phalamuttamam // bhs_35.119 // hemantakāle salilaṃ taṭāke yasya tiṣṭhati / sa vai bahusuvarṇasya yajñasya labhate phalam // bhs_35.120 // yasya vai śaiśire kāle taṭāke salilaṃ bhavet / tasyāgniṣṭomayajñasya bhalamūhurmanīṣiṇaḥ // bhs_35.121 // taṭākaṃ sukṛtaṃ yasya vasantetaṃ mahāśrayam / atirātrasya yajñasya phalaṃ sa samupāśnute // bhs_35.122 // nidāghakāle pānīyaṃ taṭāke yasya tiṣṭhati / vājimedhapalaṃ tasya phalaṃ vai munayo viduḥ // bhs_35.123 // sa kulaṃ tārayetsarvaṃ yasya khāte jalāśaye / gāvaḥ pibanti salilaṃ sādhavaśca narāssadā // bhs_35.124 // taṭāke yasya gāvastu pibanti tṛṣitā jalam / mṛgapakṣimanuṣyāśya so 'śvamedhaphalaṃ labhet // bhs_35.125 // yatpibanti jalaṃ tatra styāyante viśramantica / taṭākadasya tatsarvaṃ pretyānantyāya kalpate // bhs_35.126 // durlabhaṃ salilaṃ ceha viśeṣeṇa paratra vai / pānīyasya pradānena prītirbhavati śāśvatī // bhs_35.127 // taṭāke yasya pānīyaṃ pānīyāya jagatpateḥ / tasya puṇyaphalaṃ vaktuṃ nālaṃ devāssahānu gāḥ // bhs_35.128 // taṭāke yasya pānīye sāyaṃ prātardvijātayaḥ / snātvā kurvanti karmāṇi tasya nākesthitirbhavet // bhs_35.129 // taṭāke yasya devasya snāpanaṃ cādhivāsanam / tasya lokā bhavantyeva pāvanāḥ kṣativarjitāḥ // bhs_35.130 // sarvadānairgurutaraṃ sarvadānairviśiṣyate / pānīyāvāsadānaṃ tu devasyāgre praśasyate // bhs_35.131 // atha vakṣye viśeṣeṇa vṛkṣāṇāmavaropaṇam / sthānarāṇāṃ ca bhūtānāṃ jātayaṣṣaṭ prakīrtitāḥ // bhs_35.132 // vṛkṣagulpala tāvallyastvakcārāstṛṇajātayaḥ / etā jātyastu vṛkṣāṇāṃ teṣāṃ rope guṇāstvime // bhs_35.133 // kīrtiśca mānave loke pretya caiva phalaṃ śubham / labhate nāma loke ca pitṛbhiśca mahīyate // bhs_35.134 // devalokagatasyāpi nāmatasya na naśyati / atīte 'nāgate cobhepitṛvaṃ śe 'nyatastathā // bhs_35.135 // tārayedvṛkṣarūpī ca tasmādvṛkṣāṃśca ropayet / tasya putrā bhavantyete pādapā nātra saṃśayaḥ // bhs_35.136 // paralokagatassvargaṃ lokāṃścāpnoti so 'vyayān / puṣpaissuragaṇān vṛkṣāḥ phalaiścāpi tathā pitṛn // bhs_35.137 // cāyayā cātithīṃścāpi pūjayanti mahīruhāḥ / kinnaroragarakṣāṃsi devagandharvamānavāḥ // bhs_35.138 // tathā ṛṣigaṇāścaiva saṃśrayanti mahīruhān / puṣpitāḥ phalavantaśca tarpayantīha mānavān // bhs_35.139 // vṛkṣadaṃ putravadvṛkṣāstārayanti paratra tu / patraṃ phalaṃ vā puṣpaṃ vā yasyārāme 'varopite // bhs_35.140 // acyutasya padaṃ prāptaṃ lokāstasyācyutā dhruvam / patraiḥphalair vāpuṣpairvā prīyate bhagavān hariḥ // bhs_35.141 // tasmāttaṭāre tadvṛkṣā ropyāśśreyorthinā sadā / putravatparipālyāśca putrāstedharmatassmṛtāḥ // bhs_35.142 // taṭākakṛdvṛkṣaropī iṣṭayajñaśca yo naraḥ / ete svarge mahīyante ye cānye satyavādinaḥ // bhs_35.143 // tasmāttaṭākān kurvīta ārāmāṃścaiva ropayet / yajecca vividhairyajñaissatyaṃ ca satataṃ vadet // bhs_35.144 // gobhūhiraṇyadānāni kṛtvācāryāya viṣṇave / arcakāya viśeṣeṇa svargatassukhamedhate // bhs_35.145 // atidānaṃ tu sarveṣāṃ bhūmidānamihocyate / acalā hyakṣayo bhūmissarvān kāmān prayacchati // bhs_35.146 // yastudadyādbhūmidānaṃ devanāmnārcakāyahi / tasyaihikaṃ bhavetpuṇyaṃ tathā pāratrikaṃ bahu // bhs_35.147 // yastu dadyātsvanāmnaiva pūjakāya vasuṃdharām / tasya kāmāḥ prarohanti sarvamaihikamaśnute // bhs_35.148 // devakāryāya vaidadyādyo devāya vasundharām / devanāmnaiva tasya syātkevalāmuṣmikaṃ phalam // bhs_35.149 // brahmārpaṇadhiyā yastu guptaṃ dāsyati kiṃ cana / devāya devakāryāya brāhmaṇāyādhikāriṇe // bhs_35.150 // yāvajjīvati taddānaṃ svargetasya sthitirbhavet / yaṃ yaṃ kāmaṃ tu manasi kṛtvā yadyacca yor'payet // bhs_35.151 // taṃ tameva phalaṃ labdhvākartāsammodate ciram / kimalabhyaṃ bhagavati prasanne śrīniketane // bhs_35.152 // ācāryāyārpitā bhūmiratyantaphaladāyinī / tator'cakārpitā dadyādanantaṃ phalamucyate // bhs_35.153 // padārthināmathānveṣāṃ tathānyavibhavasya ca / sarvameva bhaveddattaṃ vasudhāṃ yaḥ prayacchati // bhs_35.154 // phālakṛṣṭāṃ mahīṃ dadyātsabījāṃ sasyamālinīm / yāvatsūryakarā loke tāvatsvarge mahīyate // bhs_35.155 // phālakṛṣṭāṃ mahīṃ dadyātsabījāṃ sasyamālinīm / yāvatsūryakarā loke tāvatsvarge mahīyate // bhs_35.156 // yaścāpi kurute pāpaṃ puruṣovṛttikarśitaḥ / api gokarṇamātreṇa bhūmidānena śuddhyati // bhs_35.157 // saptahastena vā samyaktriṃśaddaṇḍena vardhanam / sa śatānyeva gokarṇamiti vedavido vidaḥ // bhs_35.158 // jitendrayāya guṇine pūjakāya tapasvine / dadyānmahīṃ bhadettasya phalamakṣayamacyutam // bhs_35.159 // yathāpsu patitassadyastailabinduḥ prarohati / evaṃ bhūmikṛtaṃ dānaṃ sasye sasye prarohati // bhs_35.160 // yathā bījāni rohanti prakīrṇāni mahītale / evaṃ kāmāḥprarohanti bhūmidānasamārjitāḥ // bhs_35.161 // yathā gaurbharate vatsaṃ kṣīriṇī kṣīramutsṛjet / evaṃ dattāciraṃ kālaṃ bhūmirbharati bhūmidam // bhs_35.162 // ikṣubhissatatāṃ bhūmiṃ yavagodhūmaśādvalaiḥ / yo dadāti naraśreṣṭhassa na pracyavate divaḥ // bhs_35.163 // śubhaṃ bhadrāsanaṃ chatraṃ varāśca varayoṣitaḥ / bhūmidānasya cihnāni phalametanna saṃśayaḥ // bhs_35.164 // āditya vasavo viṣṇurbrahmā somo hutāśanaḥ / śūlapāṇiśca bhagavānabhinandanti bhūmidam // bhs_35.165 // sauvarṇachatrahakmyāṇi vasordhārāśca kāmadāḥ / gandharvāpsaraso yatra tatra tiṣṭhanti bhūmidāḥ // bhs_35.166 // iyameva purā bhūmiḥ pālitā bahubhignṛpaiḥ / anyaiśca bahubhirdattā rājabhissatyasaṃgaraiḥ // bhs_35.167 // yasya yasya yadā bhūmi stasya tasya tadā phalam / bhūmiṃ yaḥ pratigṛhṇāti yaśca bhūmiṃ prayacchati // bhs_35.168 // tāvubhau puṇyakarmāṇau niyatau svargagāminau / dānapālanayormadhye dānācchreyo 'nupālanam // bhs_35.169 // dānātsvargamavāpnoti pālanādacyutaṃ padam / svadattāddviguṇaṃ puṇyaṃ paradattānupālanam // bhs_35.170 // bhūmidassvargamāruhya śāsvatīredhate samāḥ / punaśca janma saṃpāpya bhavedbhūmi patirdhruvam // bhs_35.171 // yathā bhūmissadā devī dātāraṃ kurute patim / evaṃ sadakṣiṇā dattākurute gaurjanādhipam // bhs_35.172 // api pāpakṛtaṃ prāpya pratigṛhṇāti bhūmidam / mahīṃ dadatpavitrassyātpuṇyā ca jagatī yataḥ // bhs_35.173 // nāmaiva priyadatteti guhyāmetatsanātanam / tadasyāssatataṃ prītyaikīrtanīyā prayacchatā // bhs_35.174 // tapoyajñāśritaṃ śīlamalobhassatyavāditā / gurudaivatapūjā ca nātikrāmati bhūmidam // bhs_35.175 // bharturniśśreyase yuktā styaktātmādoraṇe hatāḥ / brahmalokagatāssanto nātikrāmantibhūmidam // bhs_35.176 // yathā janitrī kṣīreṇa puṣṇāti svasutaṃ mudā / evaṃ sarvaguṇairbhūmirdātāramanupuṣyati // bhs_35.177 // agniṣṭomādibhiryajñairiṣṭvā vipuladakṣiṇaiḥ / na tatphalamavāpnoti yaddatvā vasudhāṃ punaḥ // bhs_35.178 // mṛtyorhi kiṅkarā daṇḍā hyagnitāpāssudāruṇāḥ / ghorāśca vāruṇāḥ pāśā nopasarpanti bhūmidam // bhs_35.179 // pītaraḥ pitṛlokasthā devaloke divaukasaḥ / santarpayanti dātāraṃ bhūmeḥ prabhavatāṃnaraḥ // bhs_35.180 // ādityā iva dīpyante tejasā di mānavāḥ / ye prayacchanti vasudhāṃ haraye lokasākṣiṇe // bhs_35.181 // kṛśāya kṛśabhṛtyāya vṛttiṃ kṣīṇāya sīdate / devāgrer'pyatu viprāya suśrīrbhavati mānavaḥ // bhs_35.182 // āsphoṭayanti pitaraḥ pranṛtya ni pitāmahāḥ / bhūmido naḥ kule jātassavassantārayiṣyati // bhs_35.183 // sa naḥ kulasya puruṣassano bandhussano guruḥ / sa dātā sa ca vikrānto yo dadāti vasuṃdharām // bhs_35.184 // lokāṃstu sṛjatā pūrvaṃ gāvassṛṣṭāssvayaṃbhuvā / vṛddhyarthaṃ sarvabhūtānāṃ tasmāttā mātarassmṛtāḥ // bhs_35.185 // tāstudatvā saurabheyīssvargeloke mahīyate / dhenuṃ datvā suvratāṃ ca sopadhānāṃ payasvinīm // bhs_35.186 // savatsāṃ kapilāṃ divyāmācāryāyārcakāya ca / devadevasya tuṣṭyarthaṃ devāya brāhmaṇāya vā // bhs_35.187 // na tasya śakyate vaktuṃ phalaṃ varṣaśatairapi / yāvanti dhenvālomāni vatsāyāśca viśeṣataḥ // bhs_35.188 // tāvadvarṣa sahasrāṇi kāmān duhyeta sā varā / prayacchate yaḥkapilāṃ savatsāṃ kāṃsyajohanām // bhs_35.189 // svarṇaśruṅgīṃ raupyakhurāṃ taistairdravyaguṇaiḥ punaḥ / sā gauḥ kāmadughā bhūtvā dātāramupasarpati // bhs_35.190 // gosahasraṃ tu yo dadyātsarvaratnairalaṅkṛtam / parāṃ vṛddhiṃśriyaṃ prāpya svargaloke mahīyate // bhs_35.191 // daśa cobhayataḥpretya mātā mahapitāmahāḥ / gacchetsukṛtināṃ lokān gāvo datvā yathāvidhi // bhs_35.192 // dāyādyalabdhairyogādyairgāvassampādya yodadet / tasyāpi cākṣayā lokā bhavantīha paratra ca // bhs_35.193 // yo vā dyūte dhanaṃ jitvāgāvaḥkrītvā prayacchati / sa gacchedvirajān lokān gopradānaphalārjitān // bhs_35.194 // pratigṛhyatu yo dadyādgāvaśśuddhena cetasā / sa gatvā durlabhaṃ sthānamamaraissaha modate // bhs_35.195 // yaścātmavikrayaṃ kṛtvā gāvo dadyādyadhāvidhi / sa gatvā virajān lokān sukhaṃ vasati devavat // bhs_35.196 // saṃgrāme yastanuṃ tyaktvā tvaktvā gāvaḥprayacchati / dehavikraya mūlyāstā śśāśvatāḥ kāmadohanāḥ // bhs_35.197 // jīrṇāṃ caivopabhukrāñca jaradgāṃ śīlavarjitām, / tamaḥ praviśate datvā dvijaṃ kleśena yojayet // bhs_35.198 // dānayogyā bhavesnaiva kṛśā duṣṭā palāyinī / yuñjyātlkeśaistu yo vipraṃ datvaināṃ tadvṛdhā bhavet // bhs_35.199 // yuvānaṃ balinaṃ śyāmaṃ halena saha yūthapam / gopatiṃ haraye dadyādbhūriśruṅgamalaṅkṛtam // bhs_35.200 // brāhmaṇānāṃ gavāṃ caiva kulamekaṃ dvidhā kṛtam / ekatra mantrā stiṣṭhanti havirekatra tiṣṭhati // bhs_35.201 // upagamya tu yo dadyādgāvaśśuddhena cetasā / yāvantitāsāṃ romāṇi tāvatsvarge mahīyate // bhs_35.202 // pravakṣyāmi gavāṃlokā yādṛśāyatra saṃsthitāḥ / manojñā ramaṇīyāśca sarvakāmaduhāssadā // bhs_35.203 // puṇyāḥpāpaharāśceva gavāṃ lokā na saṃśayaḥ / atyantasukhinastatra sarvapāpavivarjitāḥ // bhs_35.204 // pramodante mahāsthsāne narā vigatakalmaṣāḥ / tulyaprabhāvā devaiste modante psarasāṃ gaṇaiḥ // bhs_35.205 // gandharvairupagīyante gośaraṇyā na saṃśayaḥ / brāhmaṇāssādhuvṛttāśca dayāvanto 'nukaṃpakāḥ // bhs_35.206 // ghṛṇinaśśubhakartāro modantedaivataissaha / yathaiva salile matsyassalilena sahoṣya te // bhs_35.207 // gobhiḥ pāpakṛtaṃ karma dṛḍhameva vyapohyate / mātarassarvabhūtānāṃ prajānāṃ rakṣaṇe kṛtāḥ // bhs_35.208 // brahmāṇā lokasāreṇa gāvaḥpāpabhayāpahāḥ / tānu dattāsu loke 'smin kiṃ na dattaṃ bhavediha // bhs_35.209 // deveśāya viśeṣeṇa tatkriyāya tathā punaḥ / pratipādyāssadā gāno bhūtiṃ sbhārāmabhīpsubhiḥ // bhs_35.210 // suvarṇaṃ paramaṃ dānaṃ suvarṇaṃ dakṣiṇā parā / etatpavitraṃ paramametatsvastyayanaṃ mahat // bhs_35.211 // daśapūrvān parān vaṃśyānātmānaṃ ca viśeṣataḥ / apipāpaśataṃ kṛtvā dattaṃ vipriṣu tārayet // bhs_35.212 // suvarṇaṃ ye prayacchanti narāśśuddheva cetasā / devatāste prayacchanti samastamiti naśśrutam // bhs_35.213 // agnirhi devatāssarvāssuvarṇaṃ ca hutāśanaḥ / tasmātsuvarṇaṃ dadatā dattāssarvāśca devatāḥ // bhs_35.214 // agnyabhāve ca kurvanti vahnisthāne ca kāñcanam / sarvadevapramāṇajñā vedaśrutinidarśanāt // bhs_35.215 // yastvenaṃ jvalayedagnimādityodayanaṃ prati / dadyādvai devamuddiśya sarvānkāmānavāpnuyāt // bhs_35.216 // suvarṇadassarvaloke kāmāniṣṭānavāpnute / virajāṃbarasaṃvītaḥ pariyāti tatastataḥ // bhs_35.217 // vimānenārkavarṇena bhāsvareṇa virājatā / apsarogaṇasaṃkīrṇo bhāsvarastena tejasā // bhs_35.218 // haṃsabarhiṇayuktena kāmagena narottamaḥ / divyagandhavahassvarge parigacchannitastataḥ // bhs_35.219 // tasmātsvaśaktyā dātavyaṃ kāñcanaṃ mānavairbhuvi / vimānenārkavarṇena sa yāti svargamuttamam // bhs_35.220 // na hyataḥ paramaṃ loke sadyaḥ pāpavināśanam / brahmakośasya śuddhasya suvarṇaṃ yaḥ prayacchati // bhs_35.221 // bahūnyabdasahasrāṇi svargeloke mahīyate / iti saṃkṣepataḥ proktaṃ svarṇadānaphalaṃ mayā // bhs_35.222 // atha vakṣye viśeṣeṇa phalamannasya dāpanāt / viṣṇave ca śriyai bhūmyai sarvadevebhya eva ca // bhs_35.223 // tanni vedita śeṣasya dānāccārthibhya ādarāt / na śakyate phalaṃ tasya vaktuṃ varṣaśatairapi // bhs_35.224 // tathāpi gīyate yattu vistārāt paramarṣibhiḥ / saṃkṣepataḥ pravakṣyāmi annadānārjitaṃ phalam // bhs_35.225 // prasādamamṛtaṃ brūyādannaṃ devaniveditam / tīrthaṃ cāmṛtamityeva devapādodakaṃ vadet // bhs_35.226 // annameva praśaṃsanti devā ṛṣigaṇāstathā / lokatantraṃ hi saṃjñāśca sarvamanne pratiṣṭhitam // bhs_35.227 // annena sadṛśaṃ dānaṃ na bhūto na bhaviṣyati / tasmādannaṃ viśeṣeṇa dātumicchanti mānavāḥ // bhs_35.228 // annamūrjaskaraṃ loke prāṇāścānne pratiṣṭhitāḥ / annena dhāryate sarvaṃ viśvaṃ jagadidaṃ mahat // bhs_35.229 // annādgṛhasthā lokesmin bhikṣavastāpasāstathā / annādbhavanti vai prāṇāḥ pratyakṣaṃ nātra saṃśayaḥ // bhs_35.230 // kuṭuṃbaṃ pīḍayitvā tu brāhmaṇāya mahātmane / dātavyaṃ bhikṣave cānnamātmano bhūtimicchatā // bhs_35.231 // brāhmaṇāyābhirūpāya yo dadyādannamarthine / vidadhāti nidhiṃ śreṣṭhaṃ pāralaukikamātmanaḥ // bhs_35.232 // śrāntamadhvani vartantaṃ vṛddhamarhamupasthitam / arcayedbhūtimanvicchan gṛhastho gṛhamāgatam // bhs_35.233 // krodhamutpatitaṃ hitvā suśīlo vītamatsaraḥ / annadaḥ prāpnute bhū yo bhuvi ceha ca yatsukham // bhs_35.234 // nāvamanyedabhigataṃ na praṇudyātkathaṃ cana / api śvapāke śuni vā na dānaṃ vipraṇaśyati // bhs_35.235 // yo dadyādaparikliṣṭamanna madhvani vartate / śāntāyādṛṣṭapūrvāya samahaddharmamāpnuyāt // bhs_35.236 // pitṝn devānṛṣīnviprānatithīṃśca viśeṣataḥ / yo naraḥprīṇayatyannaistasya puṇyaphalaṃ mahat // bhs_35.237 // kṛtvātipātakaṃ karmayo dadyādanna marthine / brāhmaṇāya viśeṣeṇa na sa pāpena muhyate // bhs_35.238 // brāhmaṇeṣvakṣayaṃ nāmnāṃ śūdre mahatbhalam / annadāmapi śūdre ca brāhmaṇasya viśiṣyate // bhs_35.239 // na pṛcchedgotracaraṇaṃ svādhyāyaṃ deśamena ca / bhikṣito brāhmaṇeneha dadyādannaṃ prayācitaḥ // bhs_35.240 // annadasyānnavṛkṣāśca sarvakāmaphalapradāḥ / bhavanti ceha nāmutranṛpaternātrasaṃśayaḥ // bhs_35.241 // āśaṃsate hi pitarassuvṛṣṭimiva karṣakāḥ / asmākamapi putro vā pautro vānnaṃ pradāsyati // bhs_35.242 // brāhmaṇohi mahadbhūtaṃ svayaṃ dehīti yācate / akāmovā sakāmo vā datvā puṇyamavāpnuyāt // bhs_35.243 // brāhmaṇassarvabhūtānāmatidhiḥ prasṛtāgrabhuk / viprā yamadhigacchanti bhikṣamāṇā gṛhaṃ sadā // bhs_35.244 // satkṛtācca nivartante tadatīva pravarthate / mahābhoge kule pretya janma cāpnoti nityaśaḥ // bhs_35.245 // datvātvannaṃ naro loke yathāsthānamanuttamam / nityaṃ mṛṣṭānnadāyī tu svarge vasati satkṛtaḥ // bhs_35.246 // annaṃ prāṇā narāṇāṃhi sarvamanne pratiṣṭhitam / annadaḥ paśumān putrī dhanavān bhogavānapi // bhs_35.247 // prāṇavāṃścāpi bhavati rūpavāṃśca tathā bhavet / annadaḥprāṇado loke sarvadaḥ procyate tu saḥ // bhs_35.248 // annaṃ hidatvātithaye brāhmaṇāya yathāvidhi / pradātā sukhamāpnoti daivataiścāpi pūjyate // bhs_35.249 // brāhmaṇo hi mahadbhūtaṃ kṣetrabhūtamihocyate / upyate yatra tadbījaṃ taddhi puṇyaphalaṃ mahat // bhs_35.250 // pratyakṣaprītijananaṃ bhokturdāturbhavatyuta / sarvāṇyanyāni dānāni parokṣaphalavantyuta // bhs_35.251 // annāddhi prasavaṃ yānti ratirannāddhi jāyate / dhakmārthāvannato vidyāt roganāśastathānnataḥ // bhs_35.252 // annaṃ hyadbhutamityāha purā kalpe prajāpatiḥ / annaṃ bhuvaṃ divaṃ khaṃ ca sarvamanne pratiṣṭhitam // bhs_35.253 // anna praṇāśe bhidyante śarīre pañca dhātavaḥ / balaṃ balavato 'pīha praṇaśyatyannahānitaḥ // bhs_35.254 // āvāhāśca vivāhāśca yajñāścānnakṛte tathā / nivartante viśeṣeṇa brahma cātra pradīyate // bhs_35.255 // annatassarvametaddhi yatkiñcit sthāṇu jaṅgamam / triṣulokeṣu dharmārthamannaṃ deyaṃ tato budhaiḥ // bhs_35.256 // annadasya manuṣyasya balamojo yaśāṃsi ca / āyuśca vardhate tadvatteṣu lokeṣu niścitam // bhs_35.257 // meghādūrdhvaṃ sannidhatteprāṇānāṃ pavanaḥ patiḥ / yacca meghagataṃ vāri śakro varṣati harṣitaḥ // bhs_35.258 // ādatte ca rasān bhaumān ādityassvagabhastibhiḥ / vāyurādityataptāṃśca rasān devaḥpravarṣati // bhs_35.259 // tadyathā meghato vāri patitaṃ bhavati kṣitau / tadā vasumatī devī snigdhā bhavati bhāvitā // bhs_35.260 // tatassasyāni rohanti yena vartayate jagat / māṃsamedo 'sthiśukrāṇāṃ prādurbhāvastataḥ punaḥ // bhs_35.261 // saṃbhavanti tataśśukrātprāṇinaḥ pṛdhivītale / agniṣṭomau hi tacchrakraṃ sṛjataḥ puṣyataśca ha // bhs_35.262 // evamannāddhi sūryaśca pavanaśśukramevaca / eka eva smṛto rāśistato bhūtāni jaṅgire // bhs_35.263 // prāṇān dadāti bhūtānāṃ tejaśca satataprabham / gṛhamabhyāgatāyātha yo dadyādannamarthine // bhs_35.264 // annadānāddhi yelokāstāṃśruṇudhvaṃ samāhitāḥ / bhavanāni prakāśante divi teṣāṃ mahātmanām // bhs_35.265 // tārāsaṃsthānarūpāṇi nānā staṃbhānvitāni ca / candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca // bhs_35.266 // taruṇādityavarṇāni sthāvarāṇi carāṇica / anekaśatabhaumāni sāṃtarjalacarāṇi ca // bhs_35.267 // vaiḍūryārkaprakāśāni raukmarūpyamayāni ca / sarvakāmaphalāścāpi vṛkṣā bhavanasaṃsthitāḥ // bhs_35.268 // vāpyo vīthyaḥ sabhāḥ kūpādīrghi kāścaiva sarvaśaḥ / ghoṣavantyatha yānāni muktānyatha sahasraśaḥ // bhs_35.269 // bhakṣyabhojyamayāśśailā vāsāṃsyābharaṇāni ca / kṣīraṃ sravanti saritastathā caivānna parvatāḥ // bhs_35.270 // prāsādāḥ pāṇḍurābhrābhāśśayyāśca kanakojjvalāḥ / tānyannadāḥ prapadyante tasmādannaṃ dadetsadā // bhs_35.271 // dadyādadyātsadaivānnaṃ viṣṇave viniveditam / haviḥpātrādi sauvarṇaṃ rājataṃ tāmrameva vā // bhs_35.272 // kāṃsyaṃ vāpyatha yo dadyādarghya pātrādikānapi / kalaśān karakān kuṃbhānanyāṃścaiva paricchadān // bhs_35.273 // śaktilobhamakṛtvaiva tasya puṇyaphalaṃ mahat / sauvarṇānyevayo dadyātsārūpyaṃ labhate phalam // bhs_35.274 // rājatānyatha yodadyātsāmīpyaṃ phalamāpnuyāt / dadyāttāmrāṇi kāṃsyāni sārokyaṃ padameti saḥ // bhs_35.275 // dhvacānvicitrān yo dadyānnānāvarṇa samāyutān / sarveṣāmuttamo bhūtvā kulaketurbhaviṣyati // bhs_35.276 // śvetaṃ vitānaṃ raktaṃ vā kṛṣṇaṃ pītaṃ ca śyāmalam / dukūlenātha paṭṭena tantunānyena vā kṛtam // bhs_35.277 // yo dadyāddevadevasya sa gacchedvaiṣṇavaṃ padam / sopadhānāṃ satalpāṃ ca khaṭvāṃ dadyācca yohareḥ // bhs_35.278 // kuberalokamāsādya tatra sammodate ciram / ātapatraṃ tathā haimaṃ muktādāmavibhūṣitam // bhs_35.279 // haimadaṇḍayutaṃ dadyādindralokaṃ sa gacchati / rājyakāmī tu rājā syātsārvabhaumo 'pi jāyate // bhs_35.280 // mayūracchatradānāttu vāruṇaṃ lokamāpnuyāt / cāmaraṃ hemadaṇḍaṃ ca vyajanaṃ ratnabhūṣitam // bhs_35.281 // kevalaṃ hemadaṇḍaṃ vā bhaktyā śaktyā ca saṃyutam / arpayeddharaye yastu devaloke mahīyate // bhs_35.282 // mayūravyajanaṃ tadvadrukmadaṇḍaṃ ca śaktitaḥ / bhaktyaiva yo harerdadyādvāyuloke mahīyate // bhs_35.283 // vimānaṃ haivasaṃcchannaṃ viṣṇoryaḥ kārayennaraḥ / aśakyaṃ tatphalaṃ vaktuṃ sarvairapi surāsuraiḥ // bhs_35.284 // sauvarmaṃ viṣṇurūpantu yo bhaktyaiva tu kārayet / tasyāpi yatphalaṃ sarvamanantamiti naśśrutam // bhs_35.285 // maṇḍapaṃ vā prapāṃ vātha ratnamuktopaśobhitam / hemalaṃba? samāyuktaṃ haimastaṃbhapariṣkṛtam // bhs_35.286 // kalpayedviṣṇusālokyaṃ prāpnotyamaradurlabham / haimaṃ siṃhāsanaṃ śreṣṭhaṃ yo bhaktyaivār'payeddhareḥ // bhs_35.287 // siṃhāsanaṃ samāsthāya māhendrīṃ saṃpadaṃ vrajet / haimīryāśśibikāścaiva raṅgādīnyaśca kārayet // bhs_35.288 // haimaṃ yānaṃ tathāruhya viṣṇulokaṃ sa gacchati / aśaktodāravān vātharaṅgādīn śibikāstathā // bhs_35.289 // siṃhāsanaṃ vā yo dadyātsomalokaṃ sa gacchati / yaśca kāṃsyamayīṃ ghaṇṭāṃhṛdyadhvaniyutāṃ dadet // bhs_35.290 // hṛdyavāksusvaro hṛdyo vāgmī sa tu bhavennaraḥ / śaṅkhabheryādidānena śakraloke sa pūjyate // bhs_35.291 // nṛttageyādibhirvādyairghoṣaṇaṃ kārayettu yaḥ / nartayedapsarobhirvā gāndharvaṃ lokamāpnuyāt // bhs_35.292 // vīṇāveṇuvinādaiśca śaktyā yaḥ pūjayeddharim / bhuktvātramahadaiśvaryaṃ vaiṣṇavaṃ padamāpnuyāt // bhs_35.293 // yadyaddravyaṃ mudā yukto dadyāttu haraye naraḥ / tadagre pūjakebhyaśca gurave ca viśeṣataḥ // bhs_35.294 // tatprītyai cetarebhyaśca brāhmaṇebhyo vidhānataḥ / samṛddhiṃ tasya tasyaiva dravyasyāpnotyasaṃśayam // bhs_35.295 // yaṃ kāmayitvā dadyādyattatsarvaṃ sa labhennaraḥ / yadyatkarma tadarthaṃ syātparicaryā ca tasya yā // bhs_35.296 // tasyopacāraṃ yatkarma karoti śraddhayā tu yaḥ / sarvayajñaphalaṃ prāpya nāmīpyaṃ padamāpnu yāt // bhs_35.297 // tasmādatra pratiṣṭhāpya devadevasya mandiram / śaktilobhamakṛtvaiva vibhavānāñcabhaktitaḥ // bhs_35.298 // bahudhā bahulāṃ vṛttiṃ kalpayeccettaduttamam / athār'cane phalaṃ vakṣye viśeṣeṇa madhudviṣaḥ // bhs_35.299 // bhaktyāpradakṣiṇaṃ kurvannityaṃ viṣṇvālaye naraḥ / sāyaṃ prātaśca deveśaṃ namasyannatha cintayan // bhs_35.300 // yaḥ pramāmaṃ muhuḥ kuryātsa tu yajñaphalaṃ labhet / upacāraviśeṣāṇādvakṣyate phalam // bhs_35.301 // dhyānamāvāhanaṃ kṛtvā sarvān kāmānavāpnuyāt / aṣṭāṅgayogamārgeṇa manasā bhāvayan harim // bhs_35.302 // saṃcintya manasā pūrvaṃ pūtakāyo mahāmanāḥ / yaḥ kuryātpūjanaṃ viṣṇostatra devo vaseddhruvam // bhs_35.303 // arcakasya tapoyogātpūjāyā ścātiśāyanāt / ābhirūpyācca biṃbasya sannidheḥ procyate hareḥ // bhs_35.304 // āsanaṃ haraye datvā pratiṣṭhāṃ labhate ciram / svāgatenānumānena yaḥ pūjayati mādhavam // bhs_35.305 // sarvairanumato bhūtvā svāgataṃ so 'bhipadyate / pādyamācamanīyaṃ ca samarpya haraye naraḥ // bhs_35.306 // bāhyamābhyantaraṃ yattu pāpaṃ tena vimucyate / nityaṃ puṣpāṇi puṇyāni bhaktyā yastu samarcayet // bhs_35.307 // sūryakoṭinibhaṃ divyaṃ vimānamadhiruhyasaḥ / viṣṇulokaṃ gatassatyaṃ viṣṇuvanmodate ciram // bhs_35.308 // deveśaṃ puṣpamālādyairalaṅkuryācca yo budhaḥ / tasyānantaphalaṃ prokta mananto bhagavān hariḥ // bhs_35.309 // caṃpakāśokapunnāga jātīmalayapaṅkajam / samarpya devadevāya śubhānāmāśrayo bhavet // bhs_35.310 // damanośīralāmajjā ketakyutpalamarpayet / maṅgalaṃ tasya niśchidraṃ bhavedeva na saṃśayaḥ // bhs_35.311 // tulasīmarpayedvidvān pādayorbhaktito hareḥ / sa cāna ntaphalaṃ prāpya modate viṣṇusannedhau // bhs_35.312 // sugandhipuṣpadānena sugandhirjāyate naraḥ / bahupuṣpapradānena bahudhā tuṣyate?hariḥ // bhs_35.313 // bahujātisumānāṃ ca dānena prīyate sa vai / pādayorarpaṇādviṣṇoḥ puṣpāṇāṃ saṃcayaṃ sakṛt // bhs_35.314 // padepade cāśvamedhaphalaṃ prāpnotyasaṃśayam / tulasīṃ mūrthni devasya samarpya madhuvidviṣaḥ // bhs_35.315 // naraḥ pāpādvimucyeta karmaṇā nopalipyate / sarvāṅgeṣvarpayan puṣpaṃ sarvagasya naro hareḥ // bhs_35.316 // sarvadā sarvalokeṣu kāmacoro bhaviṣyati / alaṅkṛtya phalairdevaṃ puṣpārpaṇaphalaṃ labhet // bhs_35.317 // saṃgandhacandanadravyaṃ karpūrādiyutaṃ tathā / yathārhamarpayedaṅgeślakṣṇaṃ sarvāṅgasundaram // bhs_35.318 // sa naro viṣṇusālokyaṃ prayātyamaradurlabham / svayamevāhṛtaiḥ puṣpaiḥ pūjayedyastu mādhavam // bhs_35.319 // sa sarvān samavāpnoti puṣpārpaṇaphalādikān / sarveṣāmapi puṣpāṇāṃ tulasī prītidā hareḥ // bhs_35.320 // tulasīdalamādāya yatra gacchati pūjakaḥ / anugacchati taṃ devo yathā gorvatsalā bhṛśam // bhs_35.321 // pratyahaṃ pūjayedyastu tulasyā garuḍadhvajam / janmamṛtyujarāvyādhimukto muktimavāpnuyāt // bhs_35.322 // maṇikāñcanapuṣpāṇi muktāvaidūryakāni ca / tulasīdaladānasya kalāṃ nār'hanti ṣoḍaśīm // bhs_35.323 // sumañjarīdalairyuktaiḥ komalaistulasīdalaiḥ / ye kurvanti hareḥ pūjāṃ te kṛtārthāḥ kalau yuge // bhs_35.324 // śuṣkaṃ paryuṣitaṃ vār'draṃ kāṣṭhaṃ vā tulasīdalam / arcane vāsudevasya lakṣakoṭiguṇaṃ bhavet // bhs_35.325 // tulasīgrahaṇaṃ śastaṃ viṣṇorarcanahetave / varjyaṃ paryuṣitaṃ puṣpaṃ na varjyaṃ tulasīdalam // bhs_35.326 // varjyaṃ paryuṣitaṃ toyaṃ na varjyaṃ jāhnavījalam / anyatparyuṣitaṃ varjyaṃ na varjyaṃ padmapuṣpakam // bhs_35.327 // śuṣkaiḥ paryuṣitairvāpi kāṣṭhamūlamṛdādibhiḥ / arcanādvāsudevasya mukto bhavati pūruṣaḥ // bhs_35.328 // puṣkarādyāni tīrthāni gaṅgādyāssaritastathā / devā divisthitā ye vaitiṣṭhanti tulasīdale // bhs_35.329 // tāvadgarjanti puṣpāṇi mālatyādīni garvataḥ / yāvanna prāpyate puṇyā tulasī viṣṇuvallabhā // bhs_35.330 // sakṛdabhyarcya govindaṃ tulasyā caiva mānavaḥ / muktibhāgī nirātaṅkaṃ kṛṣṇasyānucaro bhavet // bhs_35.331 // nākṣatairarcayedviṣṇuṃ na śaṃbhuṃ śaṅkhavāriṇā / nārcayeddūrvayā durgāṃ na tulasyā surāntaram // bhs_35.332 // dalālābhe tulasyāstu patrairārādhayeddharim / patrālābhe śiphābhirvā śiphābhāve śiphālavaiḥ // bhs_35.333 // lavālābhe mṛdā tatra bhaktimānarcayeddharim / harerabhyarcanāyāṃ ca tulasī sādhanaṃ param // bhs_35.334 // alābhe tulasī ca tannāmagrahaṇaṃ param / bhagavānaravindākṣassantuṣyati sahasradhā // bhs_35.335 // na padmairnāpi kalhārairna hemakusumairapi / tathā tuṣyati govindo yathaina tulasīdalaiḥ // bhs_35.336 // saṃgṛhya tulasīṃ bhaktyā sarvāniṣṭa / tulasyaiva hareḥ pūjāṃ ye kurvanti sadā bhuvi // bhs_35.337 // tasmāttulasyā sadṛśaṃ sa ca bhūtaṃ na bhāvi ca / tulasīkānanāmodavāpitā yatra mārutāḥ // bhs_35.338 // na tatra dharaṇībhāge caranti yamakiṅkarāḥ / "tulasī tulasī''tyevaṃ nāmānyāvartayantiye // bhs_35.339 // te viṣṇulokamāsādya paśyanti madhusūdanam / darśanācchravaṇātsvarśātsmaraṇātkīrtanādapi // bhs_35.340 // punāti tulasī puṇyā daśapūrvān daśāvarān / tulasīkānanaṃ yatra yatra vā harikīrtanam // bhs_35.341 // tatraivāste hariśśrīmān śaṅkhacakragadāyudhaḥ / yaḥ pūjayetphalairviṣṇuṃ nupakvairamṛtopamaiḥ // bhs_35.342 // puṇyavṛkṣasamudbhūtaistatphalaṃ kena varṇyate / candanāgurukoṣṭhvādyairbhūpamāghrāpayeccayaḥ // bhs_35.343 // sūryalokaṃ sa gatvaiva yāti viṣṇoḥ paraṃ padam / ghṛtena kāpilenaiva dṛḍhavartiyutaṃ tu yaḥ // bhs_35.344 // darśayeddevadevasya dīpaṃ dṛṣṭimanoharam / so 'ndhaṃ naiva praviśati narakaṃ narapuṅgavaḥ // bhs_35.345 // yastu tailena saṃdīptaṃ darśayeddīpamujjvalam / vimānamatividyoti yātyāruhya tamaḥparam // bhs_35.346 // karbūradīpaṃ yo bhaktyā darśayeddharaye naraḥ / tasya pāpāni naśyanti nirlepassa bhaviṣyati // bhs_35.347 // vidhinār'ghyaṃ harerdadyādaṣṭhāṅgaṃ bhaktito naraḥ / candralokaṃ sa gatvaiva yāti viṣṇoḥ paraṃ padam // bhs_35.348 // sugandhi śubhamutpūtaṃ snānatoyaṃ ca yo dadet / deveśasya viśeṣaṇa sa bhavedvītakalmaṣaḥ // bhs_35.349 // tataśca vāruṇaṃ lokaṃ prāpya tatraiva modate / plotavastrottarīyāṇi viśuddhāni mṛdūni ca // bhs_35.350 // devadevasya datvā tu saumyaṃ lokamavāpnuyāt / kārpāsamatha ca kṣaumaṃ kauśeyaṃ rāṅkavaṃ tathā // bhs_35.351 // yathāśakti samarpyaiva phalaṃ cānantamaśnute / kārpāsādrāṅgavaṃ tasmātkau śeyaṃ kṣaumamityapi // bhs_35.352 // praśastaṃ kathitaṃ vastraṃ yathā śaktyanurūpataḥ / sauvarṇābharaṇānyatra muktāmaṇikṛtāni vā // bhs_35.353 // arpayeddevadevasya bhavedbhūmipatissa hi / jāṃbūnadaṃ śātakuṃbhaṃ hāṭakaṃ vaiṇavaṃ tathā // bhs_35.354 // śruṅgī ca śuktijaṃ caiva jātarūpamataḥ param / rasaviddhaṃ tathā proktamākarodgatamityapi // bhs_35.355 // proktaṃ bahuvidhaṃ hema pūrvātpūrvātparaṃ param / pratyuptāni viśeṣeṇa ratnairnāvāvidhairhareḥ // bhs_35.356 // bhūṣaṇānyarpayedbhaktyā mitrāṇyasya navagrahāḥ / rājaśriyaṃ ca bhuktvā nte viṣṇulokaṃ sa gacchati // bhs_35.357 // upavītaṃ tu yo dadyātsauvarṇaistantubhiḥ kṛtām / dvijottamassyādvijñānī brahmalokamavāpnuyāt // bhs_35.358 // sālagrāmaiśca bahubhirnirmitāṃ mālikāṃ tu yaḥ / arpayeddevadevasya sa viṣṇoryāti sannidhim // bhs_35.359 // lakṣmīḥ priyatamā viṣṇossā hi nityānapāyinī / svasaṃkālpānuviddhā ca śaktissarvātmikā parā // bhs_35.360 // prakṛtermūlabhūtā ca svāminī jagatāṃ satām / lakṣmīpratikṛtiṃ kṛtvā maṇimuktādibhirmunā // bhs_35.361 // ābadhya mālikāyāṃ yo deveśāya samarpayet / tasya prasannau jāyete daṃpatī jagataḥ patī // bhs_35.362 // mātrāṃ ca devadesya datvā haste viśeṣataḥ / sarvān kāmānavāpnoti carāṃśastarpito hareḥ // bhs_35.363 // madhuparkaṃ harerdadyādbhaktyā prītikaraṃ hareḥ / virajāṃ' barasaṃvītaśśaśāṅkadhavalo mudā // bhs_35.364 // candralokādhipo bhūtvā yāyādviṣṇupadaṃ mahat / havirni vedya devasya pratiṣṭhāphalamaśnute // bhs_35.365 // prabhūtaṃ vinivedyaiva jīrṇoddhāraphalaṃ tathā / pāyasaṃ vinidedyaiva harerbhaktyā viśeṣataḥ // bhs_35.366 // payohradaiśca pitarastṛptimāyānti tasyatu / kṛsaraṃ vinivedyaiva devasya mudito naraḥ // bhs_35.367 // akṣayaṃ pratipadyeta svagṛhe 'nnaṃ ciraṃ ciram / gaulyaṃ nivedya devasya prāpnoti guḍaparvatān // bhs_35.368 // mudgānnasya pradānena mudgarāśiṃ samāpnuyāt / yavodanasya donena nīrogo bhavati dhruvam // bhs_35.369 // śuddhānnasya pradānena triśuddhā bhavati prajā / apūpādipradānena manasvī jāyate naraḥ // bhs_35.370 // upadaṃśādidānena nopadaṃśo bhaviṣyati? / sugandhi svādu śuddhaṃ ca pānīyaṃ yo harerdadet // bhs_35.371 // havirdānaphalasyārdhaṃ phalaṃ samyak samaśnute / kadalyā nārikelasya cūtasya panasasya ca // bhs_35.372 // phalāni ca nupakvāni bhaktyā śuddhāni yo dadet / havirdānāccaturbhāgaṃ phalaṃ so 'pi samāpnuyāt // bhs_35.373 // karpūrailālavaṅgaiśca tathā jātīphalādibhiḥ / mātuluṅgaphalaiśśuddhaissupakvaiśca yutaṃ tathā // bhs_35.374 // tāṃbūlaṃ kramukairyuktaṃ mukhavāsaṃ ca yo dadet / sarvaiśvaryamavāpnoti viṣṇulokaṃ ca gacchati // bhs_35.375 // vidhinā balimārādhya kārayedyaḥ pradakṣiṇam / balaṃ balavatāṃ labdhvā viṣṇulokaṃ sa gacchati // bhs_35.376 // baliṃ seveta yo bhaktyā so 'pi yajñaphalaṃ labhet / devasya maṇḍapaṃ kuryādgandhapuṣpaiḥ prapāntuvā // bhs_35.377 // sarvaiśvaryamavāpyaiva nityapuṣpaphalaṃ vrajet / viṣṇoḥ kathāstu saṃkīrtyastotraiḥ stutvā ca vaiṣṇavaiḥ // bhs_35.378 // śrutvābhaktyā hariṃ dhyāyan viṣṇuloke mahīyate / saumyān puṇyānimān viṣṇoścaturo 'pyarcanāvidhīn // bhs_35.379 // śrāvayedyo budho bhaktyā tathā yaśśruṇuyādapi / sarvapāpavinirmuktā vaiṣṇavaṃ padamāpnuyuḥ // bhs_35.380 // athotsavādikaraṇe phalaṃ vakṣye madhudviṣaḥ / sakāmānāṃ phalaṃ kāmyamakāmānāṃ paraṃ padam // bhs_35.381 // utsavaṃ tu pravakṣyanti devadevārcanāṃ surāḥ / utsāha utsavaḥ prokto manuṣyāṇāṃ viśeṣetaḥ // bhs_35.382 // udityutkṛṣṭaśabdo 'yaṃ savo yajña udāhṛtaḥ / tasmāduttamayajñatvādutsavaḥ paribhāṣyate // bhs_35.383 // vājimedhāstayāgānāṃ tasmāddevotsavo varaḥ / utsavaṃ devadevasya yaḥ kuryātsvakulaṃ svakam // bhs_35.384 // uttārayan svayaṃ viṣṇossa yāti paramaṃ padam / savāduttāraṇaṃ yasmādutsavaḥ parikīrtyate // bhs_35.385 // sa yajño vo narān yuṣmānuttārayati niścayam / iti vedā vadantīti sa utsava udīrya te // bhs_35.386 // vājīmedhasahasreṇa yajato yatphalaṃ bhavet / yaścotsavena yajate tayostulyaṃ phalaṃ nmṛtam // bhs_35.387 // yāgānāmapi sarveṣāṃ phalamutsavakarmaṇā / devasyāśnuvate sarvaṃ ye yajante saṃśayaḥ // bhs_35.388 // savānutkramate yasmāttasmādutsava uchyate / upakurvanti ye martyā devasyotsavakarmaṇi // bhs_35.389 // karmāṇā manasā vācā te 'pi yānti phalaṃ bahu / grāme vā ragare va'pi pattane vā mahotsavaḥ // bhs_35.390 // yatra pravartate viṣṇossaṃpadassanti tatra vai / yatra deśe janapade rāṣṭre vā pyutsavo hareḥ // bhs_35.391 // nāpamṛtyubhayaṃ tatra naināvagrahasaṃbhavaḥ / naiva corādyupahatirna tāpatrayasaṃgatiḥ // bhs_35.392 // dharmaścatuṣpādvarteta kalau tatrādimo yugaḥ / dhārmikaśca bhavedrājā prajā dharmaparāyaṇāḥ // bhs_35.393 // bhavanti sukhinassarve sarvaduḥkhavivarjitāḥ / mahotsave vartamāne yadarthibhyaḥ pradīyate // bhs_35.394 // pānīyamannaṃ vastraṃ vā tatsahasraguṇaṃ bhavet / puṣpamulaphalairijyā devasyābharaṇādikaiḥ // bhs_35.395 // kriyamāṇā yathāśakti nityānantyāya kalpate / sevante tatra ye devamaharniśamatandritāḥ // bhs_35.396 // teṣāṃ puṇyaphalaṃ vaktuṃ nālaṃ devāssahāsurāḥ / ālepanaṃ mārjanaṃ ca rajaḥ praśamanaṃ tathā // bhs_35.397 // vāribhīrdīpikāropaṃ kṣvelanāsphoṭanādikam / kurvantiye brāhmalokaṃ prayāntyamaradurlabham // bhs_35.398 // yānaṃ vahanti ye viprāste yānti brahmaṇaḥ padam / rathaṃ vahanti ye cāśvāste 'pi yāntisurālayam // bhs_35.399 // chatrādidhāriṇaścāpi modante divi mānavāḥ / ācāryāścārcakāścaiva tathaiva paricārakāḥ // bhs_35.400 // utsave 'dhikṛtā viṣṇoḥ prāpnuvanti yathepsitam / ṛco yajūṃṣi sāmāni ye tatrādhīyate janāḥ // bhs_35.401 // te pare vyomni devasya pārśve vartanti nisspṛhāḥ / sarvaśāntikaraṃ sarvaduḥkhotsādanamuttamam // bhs_35.402 // rājño rāṣṭrasya sukhadamāyurārogya vardhanam / prajānāṃ vāsudevasya kalyāṇārādhanaṃ mahat // bhs_35.403 // imaṃ devādayassarve viṣṇorutsavamuttamam / kṛtvā śāśvatikaṃ sthānaṃ prāpnuvantyatidurlabham // bhs_35.404 // atha vakṣye viśeṣeṇa mahāsnapanajaṃ phalam / yena dravyeṇa deveśaṃ snāpayedyastubhaktitaḥ // bhs_35.405 // taddravyaṃ varthate tasya naśyaṃ tyevāśubhāni tu / rājño rāṣṭrasya taddravyaṃ samṛddhyaiva bhaviṣyati // bhs_35.406 // aśubhāni vinaśyanti śūbhāni prabhavanti ca / nirmāti yaḥprapāṃ viṣṇordevasya nnapanāya vai // bhs_35.407 // tasya nirmīyate gehassvarge svarganivāsibhiḥ / mṛdbhissaṃsnāpanādbhūmissarvasasyānvitā bhavet // bhs_35.408 // nagaiḥ pradakṣiṇādeva gotrasya sthitirāpyate / dhānyaissaṃsnāpanādviṣṇordhānyānāṃ vṛddhirāpyate // bhs_35.409 // aṅkurairarcanādviṣṇoḥ prajāvṛddhirbhaviṣyati / maṅgalaiḥ pūjanātsarvamaṅgalāni bhavanti vai // bhs_35.410 // snāpanātpañcabhirgavyaiḥ pāpaṃ saśyati sarvadhā / ghṛtena snāpanādbhuyātsāmādhyayanajaṃ phalam // bhs_35.411 // kṣīreṇa snāpayedviṣṇuṃ gāśca kṣīravatīriyāt / madhunā snāpayedviṣṇuṃ madhusyandi bhavedvacaḥ // bhs_35.412 // dadhnā saṃsnāpayeddevamacchaṃ tasya bhavedyaśaḥ / gandhodasnāpanādviṣṇossarvasaṃpadvṛtobhavet // bhs_35.413 // snāpayedakṣatodaistu prajā tasyākṣatā bhavet / phalodakasnāpanena śubhānīyātphalāni tu // bhs_35.414 // snāpanāttu kuśodena brahmavarcasamāpnuyāt / ratnodakasnāpanena maṇiratnādi vardhayet // bhs_35.415 // japyodakasya snānena sarvajāpaphalaṃ labhet / bhavantyoṣadhayassarvāssarvauṣadhyudakāplavāt // bhs_35.416 // puṇyapuṣpārcanenaiva puṇyavān jāyate naraḥ / cūrṇaiśśrīveṣṭakādīnīmarpaṇādvṛddhirāyuṣaḥ // bhs_35.417 // udvartanātkaṣāyeṇa cūrṇenāvāpyate ruciḥ / tīrthodasnāpanenaiva tīrthayātrāphalaṃ bhavet // bhs_35.418 // vanauṣadhībhissaṃsparśādbhavennityamarogatā / hāridracūrṇasnānena prīto bhavati cācyutaḥ // bhs_35.419 // mārjanātsarvagandhaiśca śrīrbhavatyacalā calā / mārjanānmūlagandhaiśca kulamedheta nityaśaḥ // bhs_35.420 // dhātubhiścāpyalaṅkārāddhātuvṛddhirbhaviṣyati / anyairanuktairvā yastudravyaiḥ snāpanakarmaṇi // bhs_35.421 // upatiṣṭhejjagadyoniṃ phalaṃ prāpnoti vistṛtam / yastu kuryājjaladroṇīṃ snānapīṭhaṃ ca śārṅgiṇaḥ // bhs_35.422 // sa sarvaiḥ pūjyayānantu pīṭhe cātyunna te vaset / evaṃ yassnapanaṃ viṣṇoḥ kārayecchaktito naraḥ // bhs_35.423 // yathoktānīha labdhvaivaphalāni suciraṃ bhuvi / ante vimāsamāruhya haimaṃ devaiḥ parīvṛtaḥ // bhs_35.424 // kinnarairapsarobhiśca nṛttairgeyaiśca tarpitaḥ / yakṣairvṛto 'tha gandharvaistsūyāmāno mudānvitaḥ // bhs_35.425 // sarvalokātparaṃ puṇyaṃ vaikuṇṭhaṃ lokamāpnuyāt / devadevasya viṣṇostu snapanaṃ bhaktimāṃstu yaḥ // bhs_35.426 // seveta so 'pi pāpmabhyo mucyate nātra saṃśayaḥ / snāpanāntetu deveśasyotsavaṃ yaśca kārayet // bhs_35.427 // prajāvṛddhiṃ śriyaṃ sphārāṃ samāpnoti viśeṣataḥ / utsavaṃ sevateyastu so 'pi yajñaphalaṃ labhet // bhs_35.428 // viṣṇupañcadine yastu deveśaṃ snāpayetprabhum / tasya syānmahatī saṃpatpaśuputrādi sammitā // bhs_35.429 // grahaṇe viṣuve tadvatsaṃkramādiṣu caivahi / anyeṣvapi ca puṇyeṣu kāryeṣu jagataḥ prabhum // bhs_35.430 // snāpayedyaśca seveta phalamāpnoti so 'pi saḥ / yaḥ kuryādvaiṣṇavaṃ dhāma bhaktiśraddhāsamanvitaḥ // bhs_35.431 // khaṇḍite sphaṭite dhāmni dūṣite ca sūdhādibhiḥ / samādadhyātpunardhāma sa lokaṃ yāti vaiṣṇavaṃ // bhs_35.432 // corairapahṛte biṃbeyaḥ kuryātpratimāṃ punaḥ / sthāpayedbhakti yuktaśca sa yāti paramāṃ gatim // bhs_35.433 // pramādātpatite biṃbe sphuṭate dūṣite 'tha vā / yaḥ sandhāya punaḥ kuryātpritiṣṭhāṃ pūrvavanmudā // bhs_35.434 // tasya taṣyati deveśo varamiṣṭaṃ pradāsyati / śīrṇe jīrṇe tathā bhinne bhūṣaṇādau viśeṣataḥ // bhs_35.435 // navīkṛtyār'payedyastu tasya pāpaṃ praṇaśyati / yānāni rathaṅgādīnyālokya śithilāni vai // bhs_35.436 // samīkṛtya tu yodadyāttāni bhaktyā harennaraḥ / tasya kāyakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati // bhs_35.437 // yastu vīkṣya harerarcāṃ patamānāmanādarāt / nardhayeddhanadānena tasya lokā madhudviṣaḥ // bhs_35.438 // sīdatāṃ vṛttihīnānāṃ devasyāghre padārthinām / yo dadyāducitāṃ vṛttiṃ sa yamaṃ nopasarpati // bhs_35.439 // yastu devotsavādīni kārayedbhaktisaṃyutaḥ / luptaprāyāṇi tasyā ''pi bhavetphalamana ntakam // bhs_35.440 // yaḥ kuryāddevatāgāre luptakāryāṇi sattamaḥ / na tasya kṛtakṛtyatvādamātyā yamakiṅkarāḥ // bhs_35.441 // devārdhe brāhmaṇasyār'the yastyajettanumuttamām / tasya vāso bhavetsvarge cāvadidrāśca turdhaśa // bhs_35.442 // devārthe brāhmaṇasyār'dhe sarvasvaṃ svantyajettu yaḥ / tasya tuṣyati deveśassa tu svārājyamaśnu te // bhs_35.443 // prāyaścittanimittāni saṃbhūtānitu dhāmani / dṛṣṭvā ca śraddhayā yuktoyo devamupatiṣṭhate // bhs_35.444 // tasya tuṣyati deveśaḥ pra hṛṣṭassaṃprasīdati / prāyaścittānyaśeṣāṇi pāpaughadhvaṃsanāya vai // bhs_35.445 // nirdiṣṭāni purākalpe brahmaṇā parameṣṭhinā / lokānugrahaletorvai pavṛtto gururatvaraḥ // bhs_35.446 // narāṇāṃ sīdatāṃ dṛṣṭvā cittavṛttīssudurmalāḥ / prāyaścittavidhānaṃ tu provāca jagatāṃ hitaḥ // bhs_35.447 // na kaścinnācaretkarma śāstroktaṃ sakalaṃ kramāt / tasmātsarvaprayatnena prāyaścittaṃ samācaret // bhs_35.448 // prāyaścittaṃ tu kṛtvaiva ya uktāmācaretkriyām / tasya syāddviguṇaṃ puṇyaṃ matassyādanupālanam // bhs_35.449 // bhaktiśraddhānvito yastu kuryādvā kārayetkramāt / deveśasya pratiṣṭhādi prāyaścittānta satkriyāḥ // bhs_35.450 // tasya puṇyaphalaṃ vaktuṃ na śakyaṃ tridaśairapi / iha loke 'khilān kāmānanubhūya sukhaṃ cirāt // bhs_35.451 // dehantejāyate sadyaśśaṅkhacakragadādharaḥ / śrīvatsāṃkaścaturbāhuśśyāmalāṅgassu sundaraḥ // bhs_35.452 // gagane garuḍārūḍhassarva devanamaskṛtaḥ / adityamaṇḍalaṃ bhitvā gatvā śubhrāṃśumaṇḍalam // bhs_35.453 // tato 'vatīrya nikhilān lokānapi yathākramam / satyasthaṃ satyarokasthaṃ jagataḥ prabhavāpyayam // bhs_35.454 // tathāśeṣaviśeṣaṃ ca nityānandaṃ nirañjanam / sudhārasasamāsvādatulitaṃ nityatṛptidam // bhs_35.455 // śāśvataṃ tatparañjyotiḥ praviśennātra saṃśayaḥ / atha vakṣye viśeṣeṇa kriyālope ca yatphalam // bhs_35.456 // nirmātumālayaṃ yastu saṃkalpya matimānnaraḥ / pareṇedbodhito bhūyastasmā darthānni vartate // bhs_35.457 // tāvubhau narakaṃ pretya bhavetāṃ duḥkhabhāginau / kartā kārayitā caiva prerakaścānumodakaḥ // bhs_35.458 // sukṛte duṣkṛte caiva vadanti samabhāginaḥ / nirmātumicchayā dhāma devasya madhuvidviṣaḥ // bhs_35.459 // svayaṃ nivartate yastu tasya syānmahatī vipat / saṃkalpya devatāgāraṃ nirmātuṃ yo viśeṣataḥ // bhs_35.460 // ācāryaṃ vṛṇuyānno cettasya kāryaṃ praṇaśyati / ācāryassatataṃ goptā ācāryastu pitā smṛtaḥ // bhs_35.461 // ācāryassarvameveti yo manyeta sa manyate / ārabhya gehanirmāṇaṃ devasya jagataḥ pateḥ // bhs_35.462 // asamāpya tu yo mūḍho nivarte pravilobhataḥ / tasya saṃpadvināśassyāt kruddho bhavati cāvyayaḥ // bhs_35.463 // pravṛttāyāṃ pratiṣṭhāyāṃ yena kenāpi hetunā / yaḥ kuryādantarāyaṃ tu tasya puṇyaṃ vinaśyati // bhs_35.464 // yena vighnastadā bhūyāttaṃ hatvāpi na doṣabhāk / yastu śāstroditaṃ karma kurvantaṃ ca padārthinam // bhs_35.465 // śilpinaṃ vivadenmūḍhastasya nāstiphalaṃ kvacit / vivadeta ya ucchāstramācāryeṇa padārthinā // bhs_35.466 // tasyāśubhāni bhūyāṃsi bhaveyurnātra saṃśayaḥ / adhvare vartamāne tu saṃbhārān śāstracoditān // bhs_35.467 // yo na dadyātsa pāpīyān nāpnuyāt karmajaṃ phalam / pratiṣṭhāpya harerbiṃbaṃ yo na satkurute gurum // bhs_35.468 // anyānpadārthinaścāpi sa kiñcinnāpnuyātphalam / pratiṣṭhānte tathā nityamavicchinnaṃ tu pūjitum // bhs_35.469 // arcakaṃ vṛṇuyānno cedyajamāno vinaśyati / arcakaṃ ca tathācāryamanyāṃścāpi padārthinaḥ // bhs_35.470 // kālāvadhiṃ viniścitya yaḥ karmasu niyojayet / sa bhavedbrahmahā caiva dhanaṃ tasya vilupyati // bhs_35.471 // dāyarhāṃ kāyedvrattimarcakasya na cedyadi / yajamāno vipadyeta devāvāso naśiṣyati // bhs_35.472 // ācāryamarcakaṃ kuryāt svasthānādyo 'varopitam / anyaṃ vā yojayettatra tāvubhau vinaśiṣyataḥ // bhs_35.473 // āpadyapi ca kaṣṭhāyāṃ na kadāpyanyamarcakam / pūrvāvaropaṇādeva niyuñjyāttu kathaṃ cana // bhs_35.474 // ādyārcakasya vaṃśetu jāyante ye mahāśayāḥ / sarve ca kramaśaḥ pūjāṃ kartumarhanti te yataḥ // bhs_35.475 // pitryaṃ bhavati devasya dāyādyaṃ pūjanaṃ svataḥ / tasmāttadvaṃśajān hitvā yadyanyaiḥ kāritār'canā // bhs_35.476 // brahmahatyābhavettasya tatbūjā niṣphalā bhavet / yastudadyādarcakāya bhṛtyarthaṃ ke valaṃ dhanam // bhs_35.477 // anyadvāpyasthiraṃ vastu na haristena tuṣyati / lobhānmohādathājñānādya ādatter'cako dhanam // bhs_35.478 // vetanārdhaṃ tathā dadyādyajamāno vimūḍhadhīḥ / ubhautaunarakaṃ yāto yādaccandra divākaram // bhs_35.479 // vittārthaṃ pūjayedyastu niyamyāpyavadhiṃ harim / savaidevalako nāma sarvakarma bahirkṛtaḥ // bhs_35.480 // adatvā vasudhāmagre pūjanārtha mathārcake / nirmāti brāhmaṇaṃ bhūyo yajamānastu devalam // bhs_35.481 // nahyasmātpātakaṃ kiñci dbrāhmaṇāyā 'parādhyati / alabdhvādevatāgāranirmāṇasadṛśaṃ phalam // bhs_35.482 // brahmaghnatvamanuprāpya vinaśyati na saṃśayaḥ / hartā hārayitā bhūmerdattasya danuśāsinaḥ // bhs_35.483 // tatkiṅkarāṇāmanyeṣāṃ yo mūḍhassa tamovṛtaḥ / saṃbaddho vāruṇaiḥ pāśaiḥ kṛṣyamāṇassamantataḥ // bhs_35.484 // duḥkhito narake bhūyastiryagyoniṣu jāyate / svadattāṃ varadattāṃ vā yo hareta vasundharām // bhs_35.485 // ṣaṣṭirvarṣasahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ / svadattāddviguṇaṃ puṇyaṃ paradattānu pālanam // bhs_35.486 // paradattāpahāreṇa svadattaṃ niṣpalaṃ bhavet / anyāyena hṛtā bhūmiranyāyenaina hāritā // bhs_35.487 // harato hārakasyāpi dahatyāsaptamaṃ kulam / pañca kanyānṛte hanti daśa hanti gavānṛte // bhs_35.488 // śatamaśvānṛte hanti sahasraṃ puruṣānṛte / hanti jātānajātāṃśca hiraṇyār'dhe 'nṛtaṃ vadan // bhs_35.489 // sarvaṃ bhūmyanṛte hanti no brūyādanṛtaṃ kvacit / vindhyāṭavīṣvatoyāsu śuṣkakojaravāsinaḥ // bhs_35.490 // kṛṣṇasarpāḥ prajāyante devabrahmasvahāriṇaḥ / taṭākānāṃ sahasreṇa hayamedhaśatena ca // bhs_35.491 // gavāṃ koṭipradānena bhūmihartāna śuddhyati / brahmasvaṃ brahmahatyā ca daridrasya ca yaddhanam // bhs_35.492 // gurumitradhanaṃ caiva svargasthamapi pātayet / brahmasve no matiṃ kuryātprāṇaiḥ kaṇṭhagatairapi // bhs_35.493 // agnidagdhāḥ prarohānti brahmadagdho na rohati / na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate // bhs_35.494 // viṣamekākinaṃ hanti brahmasvaṃ putrapautrakam / brahmasvaṃ praṇayādbhuktaṃ dahatyāsaptamaṃ kulam // bhs_35.495 // vikrameṇa tu bhoktṝṇāṃ daśapūrvān daśāvarān / lohacūrṇāṃśca cūrṇāṃśca viṣaṃ vā jarayetpumān // bhs_35.496 // brahmasvaṃ triṣu lokeṣu kaḥpumān jarayiṣyati / devasvaṃ brāhmaṇasvaṃ ca lobheno pahinasti yaḥ // bhs_35.497 // sa pāpāttu pareloke gṛdhrocchiṣṭena jīvati / devadravyavināśena brahmasvaharaṇena ca // bhs_35.498 // kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca / sahasrasammitā dhenuranaḍvān daśadhenavaḥ // bhs_35.499 // daśāvaḍvatsamaṃ yānaṃ daśayānasamo hayaḥ / daśavājisamā kanyā bhūmidānena sā samā // bhs_35.500 // ṣaṣṭirvarṣa sahasrāṇi svarge tiṣṭhati bhūmidhaḥ / ācchettācānumantā ca tānyena narake vaset // bhs_35.501 // patantyaśrūṇi rudatāṃ dīnānāmavasīdatām / brāhmaṇānāṃ hṛte kṣetre hanyādāsaptamaṃ kulam // bhs_35.502 // sādhubhyo bhūmimākṣipya na bhūmiṃ vindatekvacit / dadaddhi bhūmiṃ sādhubhyo vindate phūmimuttamām // bhs_35.503 // arcakaḥ praṇidhiryasmāddeveśasya jagatpateḥ / sa devo brāhmaṇassādhurmahadbhūtaṃ pracakṣate // bhs_35.504 // tasmāttadarpitāṃ vṛttiṃ naiva śaṅketa buddhimān / tadarcakārpitāṃ bhūmiṃ yo hareta yateta vā // bhs_35.505 // kiṃ punastasya vaktavyaṃ na bhavettasya niṣkṛtiḥ / na vācā śakyate vaktuṃ gatistasya durātmanaḥ // bhs_35.506 // mriyeta sadya evāsau jāyate 'tha punaḥ punaḥ / na tasya śaraṇaṃ kvāpi labhyate pāpakarmaṇaḥ // bhs_35.507 // devasye 'pi matiṃ kuryātprahmasvaṃ na haretkvacit / prāsādamaṇḍapādīnāṃ bhoktāraḥ kaiṭabhadviṣaḥ // bhs_35.508 // temūḍhamatayaḥ pretya narakeṣu niratyayāḥ / vasanti bhūyo jāyante nīcayoniṣu ca dhruvam // bhs_35.509 // bhūṣaṇacchatravastrādihartā yo durmatirnaraḥ / gale nigalitaḥ pāśaiḥ kṛṣyate nirayeṣu saḥ // bhs_35.510 // vāhanāni ca yānāni vaiṣṇavāni harantiye / mohādvasanti te dīrgha maṅgāranarakodare // bhs_35.511 // pretya bhūyo 'pi jāyante gardabhoṣṭrādiyoniṣu / candanādīni vastūni puṣpāṇi surabhīṇyapi // bhs_35.512 // vrajanti svāni viṣṇoste vrajante yāmyayātanām? / anubhūya punarbhūyo jāyante gandhamūṣikāḥ // bhs_35.513 // upānatpādukāpīṭhavāhanāni harantiye / uṣitvā narakeṣvete jāyante phaṇināṃ kule // bhs_35.514 // gobhūhiraṇyavastrādi dhanaṃ viṣṇoḥ parigraham / āhṛtya ye 'nubhuñjante narakeṣu duratyayāḥ // bhs_35.515 // uṣitvā pretya bhūyo 'pi jāyante śvādiyoniṣu / sarveṣu narakeṣvevaṃ devabrahmasvahāriṇaḥ // bhs_35.516 // nasanti mūḍhamatayo yāmyaduḥkheṣu yātanāḥ / vāsudevapratikṛterbhedanacchedanādiṣu // bhs_35.517 // vikrīḍādīniyānyeṣu yatante pāpacetasaḥ / ete yānti kramātsarvāsnarakān bhṛśadāruṇān // bhs_35.518 // anyeṣvapyapacāreṣu sthūlasūkṣmeṣu mānavāḥ / kṛtinaḥ pretya narake pacyante duḥkhabhāginaḥ // bhs_35.519 // athanityārcanāyāṃ vai deveśasya viśeṣataḥ / upacārādihāno tu pāpasyedaṃ phalaṃ bhavet // bhs_35.520 // āsanasya vihīne tu dharmanāśo bhaviṣyati / svāgate buddhināśassyānmūkatvamanumānake // bhs_35.521 // vihīne pādukāyāstu paṅgutvaṃ saṃbhavatyuta / pādyahīne mahānrogaḥ kleśaścāpi bhaviṣyati // bhs_35.522 // danta dhāvanahīne ca duṣṭadanto 'bhijāyate / tāṃbūlahīne vidveṣaṃ kuṣṭaṃ tailavihīnake // bhs_35.523 // keśasaṃśodhane hīne galarogo bhaviṣyati / snānadravyavihīne ca snānahīne tathaiva ca // bhs_35.524 // rājayakṣmā bhavedrogaḥ pāpiṣṭhaśca sudāruṇaḥ / plotahīne vātarogo vastrahīne jalodaraḥ // bhs_35.525 // saṃvyānahīne hṛdrogo yajñasūtravihīnake / agnidāhabhayaṃ caiva mandāgnitvaṃ ca jāyate // bhs_35.526 // gandhahīne ca kuṣṭhassyādbhūṣāhīne mahadbhayam / puṣpahīne tvalābhassyāttathā ca kaphasaṃbhavaḥ // bhs_35.527 // (śūdrāhṛtaiḥ krayakrītair arcanaṃ niṣphalaṃ sumaiḥ / araṇyādvāgṛhādvāpi vikrītānyāpaṇāntarāt // bhs_35.528 // ayācitāni puṣpāṇi labdhānyarhāṇi nār'cane / tathā paryuṣitairyāpi jantubhirdūṣitairapi // bhs_35.529 // mlānairaspṛśyasaṃspṛṣṭairdurgandhaiḥ pādalaṅghitaiḥ / pratilomāntyajānītairarcanaṃ tvaphalaṃ bhavet // bhs_35.530 // uttamaṃ svārjitaṃ puṣpaṃ madhyamaṃ vanyamucyate / adhamaṃ tu krayakrītaṃ pārakyamadhamādhamam // bhs_35.531 // hastānītaṃ paṭānītaṃ svayaṃ patitameva vā / anyārāmodbhavaṃ puṣpaṃ nār'payediti ke cana // bhs_35.532 // ārahare ca śukre ca manvādiṣu yugādiṣu / nāharettulasīpatraṃ madhyāhnātparatastathā // bhs_35.533 // saṃkrāntyāṃ pakṣayorante dvādaśyorniśi saṃdhyayoḥ / tulasīṃ ye vicinvanti te kṛntanti hareśśiraḥ // bhs_35.534 // bhṛgvarkāṃgārake vāre dvādaśyāṃ pañcaparvasu / nāharettulasīpatraṃ nandāyāṃ śravaṇe 'pi ca // bhs_35.535 // keśakīṭāpaviddhāni śīrṇaparyuṣitāni ca / bhugnapatraṃ na ca grāhyaṃ kṛmiduṣṭaṃ ca nāharet // bhs_35.536 // varjayedūrṇanābhena vāsitaṃ yadi śobhanam / sthalajaṃ noddharetpuṣpaṃ chedayejjalajaṃ na tu // bhs_35.537 // niṣiddhairduḥkhadairdevaṃ nār'cayeta kadā cana / na śuṣkaiḥpūjayeddevaṃ kunumairna mahīgataiḥ // bhs_35.538 // na viśīrṇataraiśśiṣṭairnāśubhairnāvikāsibhiḥ / pūtigandhograndhāni hyugragandhāni varjayet // bhs_35.539 // snānaṃ kṛtvā tu ye ke citpuṣpaṃ gṛhṇanti vaidvijāḥ / devatāstanna gṛhṇantitanna gṛhṇanti mānavāḥ // bhs_35.540 // pitarastanna gṛhṇanti bhasmībhavati kāṣṭhavat / snānaṃ kṛtvātu madhyāhne puṣpāṇi na samāharet // bhs_35.541 // tebhyaḥkruddho 'kṣayaṃ duḥkhaṃ krodhādviṣṇuḥ prayacchati / anyadevār'thasandiṣṭaiḥ pūjayedyo hariṃ prabhum // bhs_35.542 // sa tu tenaiva pāpena maṇḍūko jāyate naraḥ / tatassa narakaṃ yāti yāvadābhūtasaṃplavam // bhs_35.543 // kusumānāṃ nivedyānāṃ gandhamāghrāti yo naraḥ / sa pūti gandhasaṃyuktaḥ kuṣṭhī caiva prajāyate // bhs_35.544 // janmadvayaṃ tu vai mūḍhaśśūdratāṃ yāti mānavaḥ / asūtragrathitaṃ puṣpamasnehāktaṃ tathodanam // bhs_35.545 // avālukāyutaṃ toyaṃ sarvaṃ paryuṣitaṃ bhavet / etaistu pūjanātsadyo niṣphalāssakalāḥ kriyāḥ // bhs_35.546 // ādarśanavihīne tu kāmilā ca bhaviṣyati / bādhiryaṃ dhūpahīne ca dīpahīne 'ndhatāmiyāt // bhs_35.547 // arghyahīne tu devasya kulaṃ bhavati ninditam / madhuparkavihīne ca madhumeho bhaviṣyati // bhs_35.548 // mātrādānavihīne tu sarvanāśo bhaviṣyati / rakṣānīrājane hīne rāṅgasair(?) āvṛtirbhavet // bhs_35.549 // vedādhyayanahīne tu karmalopo bhaveddhruvam / havirnivedane hīne durbhikṣaṃ bhavati dhruvam // bhs_35.550 // upadaṃśavihīne ca dāridṣaṃ grāmavāsinām / nālikeraphale hīne hīne kṣīrādike tathā // bhs_35.551 // vināśassarvasasyānāṃ durbhikṣaṃ ca bhavedhdhruvam / hīne bhakṣyādike caiva vividhe haviṣī prabho // bhs_35.552 // tadgrāmayajamānasya viśeṣeṇāśubhaṃ bhavet / viniyogakramasyātrahīne pūjaiva naśyati // bhs_35.553 // kāle yavanikāhīne kartā caiva vinaśyati / dvārapūjāvihīne tu taska rādipraveśanam // bhs_35.554 // dvārapālakapūjāyo hīne caurādyupadravaḥ / śāntasya pūjane hīne tathā caivānapāyinām // bhs_35.555 // rājño rāṣṭrasya sarvasya vināśassyānna saṃśayaḥ / yajamānasya tatrāpi pararājādyupadravaḥ // bhs_35.556 // pāparogādipīḍā ca bhaviṣyati tathā punaḥ, / sarpavṛścikalūtādyairhāniścaiva bhavedbahu // bhs_35.557 // puṣpanyāser'canehīne nyūne vā mantravarjite, / tadgrāmavāsināṃ caiva rājadveṣo bhaviṣyati // bhs_35.558 // bhūtapīṭhasya pārśve vā dakṣiṇe vā viśeṣataḥ, / bhūtādināgaparyantaṃ balyarcanavihīnake // bhs_35.559 // śākinyādigrahāssarve praviśanti na saṃśayaḥ / śrīdevyā arcane hīne saṃpadāṃ tu bhavet kṣayaḥ // bhs_35.560 // hariṇyarcanahīne ca sthānanāśo bhaviṣyati, / agnipūjāvihīne tu nyūne vā mantravarjite // bhs_35.561 // nivedanājyahīne vā saṃbhavedvarṇasaṃkaraḥ, / varṇāśramādihāniśca brāhmaṇānāṃ vipadbhavet // bhs_35.562 // pānīyahīne devasya bhavettatra tvavagrahaḥ, / mukhavāsavihīne tu janavidveṣaṇaṃ bhavet // bhs_35.563 // balidravyavihīne tu nyūne mantravivarjite / balakṣayo janānāṃ syātpitṝṇāṃ patanaṃ bhavet // bhs_35.564 // puṣpāṃjalivihīne tu rājakopā bhaviṣyati, / praṇāmastutihīne tu sadyo mṛtyurbhaviṣyati, // bhs_35.565 // dhyānahīne kulaṃ hanti nyāsahīne vipadbhavet / prāṇāyāmavihīne tu paracakrabhayaṃ bhavet // bhs_35.566 // śaucācāravihīne tu paśuputrādināśanam / biṃbanyāsavihīne tu kalatraṃ tasya naśyati // bhs_35.567 // pradakṣiṇavihīne tu pātakī jāyate naraḥ / nityamarcāvasānetu pūjakācāryayormude // bhs_35.568 // dakṣiṇādānahīne tu sā pūjā niṣphalā bhavet / rāṣṭrasya yajamānasya rājñaścāpi bhavedbhayam // bhs_35.569 // hīne tu pācakādīnāṃ dakṣiṇādānakarmaṇi / paśuvāhananāśaśca tadgrāme saṃbhavennṛṇām // bhs_35.570 // prātaḥ pūjāvihīne tu tadgrāme 'vagraho bhavet / brāhmaṇānāṃ kriyāhānissarvakarmavināśanam // bhs_35.571 // madhyāhnapūjāhīne tu rāṣṭrakṣobho bhaviṣyati / sāyaṅkālār'cane hīne tadgrāmayajamānayoḥ // bhs_35.572 // arthahāniḥ prajāhānirbhaviṣyati na saṃśayaḥ / upasaṃdhyārcane hīne karmalopo bhaviṣyati // bhs_35.573 // viṣṇupañcadine caiva hīne snāner'cane tathā / utsave ca viśeṣaṇa yajamānabhayaṃ bhavet // bhs_35.574 // māsapūjāvihīnetu bhrātṛdveṣo bhaviṣyati / viṣude cāyane caiva hīne tatroktakarmaṇi // bhs_35.575 // grāmasya yajamānasya yaśohānirbhaviṣyati / snapanokte tathānyasmin divase snānavarjite // bhs_35.576 // akāle ca kṛte vāpi bhavet kṣāmabhayaṃ tathā / nityotsavavihīne tu nirānando bhavejjanaḥ // bhs_35.577 // anyasminnarcanadravye vihīne doṣa āpatet / nimitte yadi saṃprāpte snāpayeccenna mādhavam // bhs_35.578 // tasya pāpaphalaṃ naktuṃ na kenāpi hi śakyate / rājño rāṣṭrasya ca bhavetsarvatrātyāhitaṃ dhruvam // bhs_35.579 // gṛhanāśaḥ prapāhīne hīnāyāṃ cāpyalaṅkṛtau / mṛtsuhīnānu nāśassyātsasyānāṃ tu na saṃśayaḥ // bhs_35.580 // parvateṣu vihīneṣu sthairyaṃ tasya vilupyate / dhānyeṣu tu vihīneṣu dyānyanāśo bhavettathā // bhs_35.581 // aṅkurāṇāmabhāve tu prajāhāniśca saṃbhavet / maṅgaleṣvatha hīneṣu tasya bhūyādamaṅgalam // bhs_35.582 // pañcagavyavihīne tu gohatyā samavāpyate / ghṛtahīne buddhināśo 'nāyuṣyaṃ kṣīrahīnake // bhs_35.583 // madhuhīne mahān vyādhirdadhihīne tu saṃjvaraḥ / kṣīrahīne bhavettasya malinā kīrtireva hi // bhs_35.584 // gandhodakavihīne tu durgandho jāyate bhṛśam / akṣatodakahīne tu kṣatistasya prajāyate // bhs_35.585 // phalodakavihīne tu viphalaṃ tasya jīvitam / kuśodakavihīne ca naidheta brahmavarcasam // bhs_35.586 // ratnodakavihīne ca dhanadhyānya vināśanam / abhāve cauṣadhīnāntu vyādhipīḍā bhaviṣyati // bhs_35.587 // upasnānavihīne tu malinaṃ jāyate kulam / uṣṇāṃbhasāmabhove tu bhaveduṣṇaśarīratā // bhs_35.588 // puṇyapuṣpavihine tu pāpīyān jāyate naraḥ / jātīphalādicūrṇasya cābhāve tu vipadbhavet // bhs_35.589 // kaṣāyacūrṇahīne tu kāntihīno bhavennaraḥ / vanauṣadhīnāṃ cālābhe rogī bhavati niścayaḥ // bhs_35.590 // hāridracūrṇahīne tu gataśrīrjāyate naraḥ / mūlagandhavihīne tu vārdhakyaṃ bhavati dhravam // bhs_35.591 // dhātūnāmapyabhāvetu sirdhāturjāyate naraḥ / plotavastrottarīyāṇāṃ bhūṣaṇānāṃ vihīnake // bhs_35.592 // karmanāśo bhavedeva na tuṣṭati ramāpatiḥ / ācāryasyartvijāṃ tadvadanyeṣāṃ ca padārthinām // bhs_35.593 // dakṣiṇādānahīne ca sarvanāśo bhaviṣyati / hīne haviṣi devasya niṣphalaṃ snapanaṃ bhavet // bhs_35.594 // snapanāntotsave hīne na devaḥparituṣyati / śithilaṃ bhagavadgehaṃ dṛṣṭyā śrutvā ca yonaraḥ // bhs_35.595 // tatkriyā lopitā vāpi sa bhaveddevahā dhruvam / tadgrāmavāsinassarve rājā cānyodhanī punaḥ // bhs_35.596 // śīghraṃ sarvaṃ samīkṛtya pūrvavatpunarācaret / anyathā yadi kuryācchedrājarāṣṭraṃ vinaśyati // bhs_35.597 // dharmasetumimaṃ vindyātsarvasādhāraṇaṃ naraḥ / pālanīyassadā so 'yaṃ jagatāṃ yatra saṃsthitiḥ // bhs_35.598 // prāyaścittanimittetu saṃprāpte yastu mūḍhadhīḥ / akṛtvā niṣkṛtiṃ kuryātkārayetkarma cottaram // bhs_35.599 // lobhānmohadathājñānādanādṛtya ca śāsanam / bhagavacchāsanadrohī sa bhavetpātakī janaḥ // bhs_35.600 // pramādināṃ manuṣyāṇāṃ skhalanaṃ niyataṃ yataḥ / niṣkṛtirvihitā pūrvairnatāmaticaretkvacit // bhs_35.601 // brahmādyairapi yaddevairaśakyaṃ pūjanaṃ hareḥ / taduktā niṣkṛtiḥ pūrvairnatāmatipatetkvacit // bhs_35.602 // nimitte yastvakṛtvaiva prāyaścittaṃ yathocitam / nnityaṃ naimittikaṃ kāmyaṃ kuryāttadakṛtaṃ bhavet // bhs_35.603 // tasmānnimitte saṃprāpte niṣkṛtiṃ sadya ācaret / iti saṃkṣepataḥ proktaṃ kriyāyogāśritaṃ phalam // bhs_35.604 // iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ sahitāyāṃ prakīrṇādhikāre pañcatriṃśo 'dhyāyaḥ athaṣaṭtriṃśo 'dhyāyaḥ. apacārāḥ apacārāstathā viṣṇordvātriṃśatparikīrtitāḥ / yānairvā pādukairvāpi gamanaṃ bhagavadgṛhe // bhs_36.1 // devotsavādyasevācāpraṇāmaṃ ca tadagrataḥ / ekahastapraṇāmaśca tatpurastātpradakṣiṇam // bhs_36.2 // ucchiṣṭe caiva cāśauce bhagavadvandanādikam / pādaprasāraṇaṃ cāgre tathā paryaṅkabandhanam // bhs_36.3 // śayanaṃ bhojanaṃ caiva mudhābhāṣaṇameva ca / uccairbhāṣā vṛdhājalpo rodanādyaṃ ca vigrahaḥ // bhs_36.4 // nigraho 'nugrahaścaiva strīṣu sākūtabhāṣaṇam / aślīlakathanaṃ caivāpyadhovāyuvimokṣaṇam // bhs_36.5 // kaṃbalāvaraṇaṃ caiva varanindā parastutiḥ / śaktau gauṇopacāraścāpyaniveditabhakṣaṇam // bhs_36.6 // tattatkālodbhavānāṃ ca phalādīnāmanarpaṇam / viniyuktāvaśiṣṭasya pradānaṃ vyañjanādiṣu // bhs_36.7 // pṛṣṭhīkṛtyāsanaṃ caiva pareṣāmabhivandanam / guraumaunaṃ nijastotraṃ devatānindanaṃ tathā // bhs_36.8 // apacārāṃ stu vividhānīdṛśān parivarjayet / apacāreṣvananteṣu satsvanyeṣu pramādataḥ // bhs_36.9 // "kṣama''svetyarthanaivaigā niṣkṛtirnirupadravā / anyathā yadi kurvāṇaḥpramādāt jñānato 'thavā // bhs_36.10 // sa yāti narakān ghorān santataṃ bhṛśadāruṇān / yetu smaraṇamātreṇa bhavanti hṛdayacchidaḥ // bhs_36.11 // dvātriṃśannarakāḥ dvātriṃśannarakāste tu kīrtyantebrahmavādibhiḥ / rauravadhvāntaśītoṣṇatāpāṃbujamahāṃbujāḥ // bhs_36.12 // kālasūtro 'ṣṭamo hyete narakā iti viśrutāḥ / sūcyagrakālakhaḍgāśca kṣuradhārāṃcabarīṣakāḥ // bhs_36.13 // taptāṃgāramahādāhau saṃtāpaśceti ke cana / bhavantyaṣṭāsu bhībhatkā mahāśabdā bhayānakāḥ // bhs_36.14 // lakṣāpralepamāṃsādanirucchvasanasocchvasāḥ / yugmādriśālmalīlohapradīpakṣutpipāsikāḥ // bhs_36.15 // kṛmīṇāṃ nicayaścaiva rājānaḥ parikīrtitāḥ / lohastambho 'tha viṇmūtre tathā vaitaraṇī nadī // bhs_36.16 // tāmisraścāndhatāmisraḥ kumbhīpāko 'tha rauravaḥ / mahāpadānugāmī ca rājarājeśvarāhvayaḥ // bhs_36.17 // trayastrīṃśatpuṭeṣvardhaṃ pārthivaṃ cārdhamāyasam / tanmadhye narakā ghorā bahuśastamasi sthitāḥ // bhs_36.18 // teṣāṃ narakabhedānāmaṣṭāviṃśatikoṭayaḥ / eteṣāṃ dāruṇānāṃ tu narakāṇāṃ patisthsitaḥ // bhs_36.19 // kūśmāṇḍa iti vikhyātaḥ pralayārkālanadyutiḥ / karālavadanaḥ kruddho vṛttakoṭaralocanaḥ // bhs_36.20 // ṭaṅkapāṇistathābhūtairbhūtairbhūyobhirāvṛtaḥ / pāpāstveteṣu pacyantenarāḥ karmānurūpataḥ // bhs_36.21 // yātanābhirvicitrābhirāpāpaprakṣayāntakam / prāyaścittojghitā dṛptānijadharmaparāṅmukhāḥ // bhs_36.22 // paradharmaratāścorāḥ patanti narakāgniṣu / mahāpātakinaḥkalpaṃ tiṣṭhanti narakāgniṣu // bhs_36.23 // manvantaraṃ pātakino devabrahmasvahāriṇaḥ / upapātakino martyā devadevāgniyajvanām // bhs_36.24 // dvijagogurudharmāṇāṃ nindakā brahmaṇo dinam / anye caturyugaṃ martyāstadardhaṃ ca narādhamāḥ // bhs_36.25 // tiṣṭhanti narake ghore nijapāpānurūpyataḥ / dyūtastrīviṣayāsaktā ye dharmavikalāḥkhalāḥ // bhs_36.26 // patanti teṣu ghoreṣu narakeṣu narādhamāḥ / na śruṇvanti ca ye mūḍhāssādhūktaṃ dharmagauravam // bhs_36.27 // "pyatyakṣaṃ kena taddṛṣṭaṃ pratyu''teti vadanti ca / kāmalobhābhibhūtāśca biḍālavratinastathā // bhs_36.28 // pāpiṣṭhāḥ karmahīnāśca jihvopasthaparāyaṇāḥ / yatinindāparā ye ca kṣetratīrthādidūṣakāḥ // bhs_36.29 // patanti teṣu te martyāvivaśāḥ pāpabandhanāḥ / ihānubhūyanirdiṣṭamāyurmartyāssvayaṃbhuvā // bhs_36.30 // nimittaṃ kiñcidāsādya vimucyantekalevaraiḥ / labhante te punardebaṃ yātanīyaṃ svakarmajam // bhs_36.31 // tanmātraguṇasaṃpannaṃ sukhaduḥkhopabhogadam / pāpāḥ pāpakṣayo yāvatpacyante narakāgniṣu // bhs_36.32 // āmalaprakṣayādvahnau dhmāyantedhātavo yathā / yāvantojantavassvargabhūpātāleṣu sarvataḥ // bhs_36.33 // tāvanta eva ghoreṣu santyadho narakāgniṣu / aṣṭāviṃśatirevoktāḥ kṣiternarakakoṭayaḥ // bhs_36.34 // saptamasya talasyādho ghoretamasi saṃsthitāḥ / ghorākhyā pradhamākoṭissu ghoratalasaṃsthitāḥ // bhs_36.35 // atighorā mahāghorā ghoraghorā ca pañcamī / ṣaṣṭhī taralatārākhyā saptamī ca bhayāvahā // bhs_36.36 // aṣṭamī kālarātrī ca navamī ca bhayotkaṭā / daśamī tadadhaścaṇṇā mahācaṇḍā tato 'pyadhaḥ // bhs_36.37 // caṇḍakolāhalācānyā pracaṇḍānarakādhikā / padmāpadmavatī bhīmā bhīmabhīṣaṇanāyakā // bhs_36.38 // karālā vikarālā ca vajrā viṃśatikāsmṛtā / trikoṇā pañcakoṇā ca sudīrghā parivartulā // bhs_36.39 // saptabhaumāṣṭabhaumā ca dīptāyāmeti cāṣṭamī / ityetā nāmataḥ proktā ghorā narakakoṭayaḥ // bhs_36.40 // aṣṭāviṃśatirevaitāḥ pāpānāṃ yātanātmanām / tāsāṃ krameṇa vijñeyāḥ pañca pañcaikanāyakāḥ // bhs_36.41 // pratyekaṃ sarvakoṭīnāṃ nāmatastānnibodhata / rauravaḥ prathamasteṣāṃ rudante yatra dehinaḥ // bhs_36.42 // mahārauravako yatra mahānto 'pi rudantica / tamaśśītaṃ yathā coṣṇaṃ pañcādyā nāyakāssmṛtāḥ // bhs_36.43 // sughorassutapastīkṣṇaḥ padmassaṃ jīvanaśśataḥ / mahāmāṃso vilomaśca subhīmaśca kaṭaṅkaṭaḥ // bhs_36.44 // tīvraveṣī karālaśca vikarālaḥ prakampanaḥ / mahāpadmassupadmaśca kālavakraśca garjanaḥ // bhs_36.45 // sūcīmukhassunemiśca khādakassuprapīḍanaḥ / kuṃbhīpākassupākaśca cakrakaścātidāruṇaḥ // bhs_36.46 // aṅgārarāśiphavanamasṛkpūyacahadrastathā / tīkṣṇāyastuṇḍaśakunirmahāsaṃvartakastatā // bhs_36.47 // sutaptābjassulopaśca pūtimāṃso dravatrapu / ucchvāsaśca nirucchvāso sudīrghaḥ kūṭaśālmalī // bhs_36.48 // darīṣṭassumahānādaprabhāvassuprabhāvanaḥ / ṛkṣameṣavṛkāśśalya siṃhavyāghragajānanāḥ // bhs_36.49 // śvasūkarājamahiṣakharameṣahayānanāḥ / grahakuṃbhīranakrāsyāḥ sarpakūrmāsyavāyasāḥ // bhs_36.50 // kṛdhrolūkajalūkāśca śārdūlakapikarkaṭāḥ / gandhakaḥ pūtivakraśca raktākṣaḥ pūtimṛttikaḥ // bhs_36.51 // kaṇadhūmastuṣāgniśca kṛmīṇāṃ nicayastathā / amedhyaścāpratīkāro rudhirānnasyabhojanam // bhs_36.52 // lālābhakṣamabhakṣaśca sarvabhakṣaśca dāruṇaḥ / jaṅkaṭassuvilāsaśca vikaṭaḥ kaṭapūtanaḥ // bhs_36.53 // ambarīṣaḥ kaṭāhaśca kaṣṭā vaitaraṇī nadī / sutaptalohaśayanamekapādaprataptakam // bhs_36.54 // asitālavanaṃ ghoramasthibhaṅgaprapīḍanam / tilātasīkṣuyāntrāṇikūṭapāśapramardanam // bhs_36.55 // mahāchullī suchullī ca taptalohamayī śilā / parvatakṣuradhārākhyaṃ tathā ca malaparvataḥ // bhs_36.56 // mūtraviṣṭhāṃdhakūpeṣu kṣārakūpeṣu pātanam / musalolūkhalaṃ yantraṃ śilāśakalalāṅgalam // bhs_36.57 // tālapatrāsigahanaṃ mahāmaśakamaṇḍapam / sammohano 'sthibhaṅgaśca tapuḥśūlamayoguḍaḥ(?) // bhs_36.58 // bahuduḥkhaṃ mahāduḥkhaṃ kaśmalaṃ śamalaṃ malam / hālāhalo nirūpaśca surūpaśca tamo 'nugaḥ // bhs_36.59 // ekapādastripādaśca tīvravīciśca rantimaḥ / aṣṭāviṃśatirevaitaiḥ kramaśaḥ pañcakāḥ smṛtāḥ // bhs_36.60 // koṭīnāmānu pūrvyeṇa pañca pañcaiva nāyakāḥ / rauravādyaṃ ca vīryaṃ ca śatamekantu sarvataḥ // bhs_36.61 // catvāriṃśatsamadhikaṃ mahānarakamaṇḍalam / teṣu pāpāḥ prapacyantenarāḥ karmānurūpataḥ // bhs_36.62 // yātanābhirvicitrābhirākarmaprakṣayādbhṛśam / susūḍhaṃ hastayorbaddhvātaptaśṛṅkhalayā narāḥ // bhs_36.63 // mahāvṛṅgaraśākhāsugamyanteyamakiṅkaraiḥ / ḍolitāścātivegena nissaṃjñā yāntiyojanam // bhs_36.64 // antarikṣasthitānāṃ ca lohabhāraśataṃ tataḥ / pādayorbadhyate teṣāṃ yamadūtairmahābalaiḥ // bhs_36.65 // tena bhāreṇa mahatā bhṛśamātāḍitānarāḥ / ākhyāntassvāni karmāṇi tūṣṇīṃ tiṣṭanti vihvalāḥ // bhs_36.66 // tatastaptairagni varṇairlohadaṇḍaissakaṇṭakaiḥ / hanyante kiṅkarairghoraissamartātpāpakāriṇaḥ // bhs_36.67 // tataḥ kṣāreṇa dīptena vahnerapi viśeṣataḥ / samantataḥ pralipyante tāmreṇa ca punaḥ punaḥ // bhs_36.68 // drutenātyantaliptena kṣatāṅgā jarjarīkṛtāḥ / punarvidhāya cāṅgāni śiraḥprabhṛti cakramāt // bhs_36.69 // vārtākavatprapacyante taptataile kaṭāhake / niṣṭhāpūrṇe tathākūpe kṛmīṇāṃnicaye punaḥ // bhs_36.70 // medo 'sṛkpūyapūrṇāyāṃ vāpyāṃ kṣipyanti? te punaḥ / bhakṣyante kṛmibhistīvrairlohatuṇḍaiśca vāyasaiḥ // bhs_36.71 // śvabhirdaṃśairvṛkairugrairvyāghraiśca vikṛtairnaraiḥ / pacyante caruvadvāpi pradīptāṅgārarāśiṣu // bhs_36.72 // protāstīkṣṇeṣu śūleṣu narāḥ pāpena karmaṇā / śailapīṭhairathākramya ghoraiḥ karmabhirātmajaiḥ // bhs_36.73 // tilavatsaṃprapīḍyante cakrākhye narake narāḥ / pacyante cātitapteṣu lohabhāṇḍeṣvanekathā // bhs_36.74 // tailapūrṇakaṭāheṣu sutapteṣu punaḥpunaḥ / sardendriyāṇi saṃbaddhya kramātpāpena yātanāḥ // bhs_36.75 // bhavanti ghorāḥ pratyekaṃ śarīre tatkṛtena ca / ye śruṇvanti harernindāṃ teṣāṃ karṇaḥ prapūryate // bhs_36.76 // agninarṇairayaḥkīlaistaptaistāmrādikadrutaiḥ / trapusīsārakūrakūṭādyaiḥkṣāreṇa jatunā punaḥ // bhs_36.77 // sutaptatīkṣṇatailena vajralepena cāntataḥ / kramādāpūryate karṇau? narakeṣu ca yātanāḥ // bhs_36.78 // anukrameṇa sarveṣu bhramantyeteṣu yātanāḥ / ye tu deva gṛhaṃ gatvā tatra sevārthamāgatāḥ // bhs_36.79 // atha vānyatra tadrūpā madamohaparājitāḥ / paradārāṃśca gacchanti lubdhāssnigdhena cakṣuṣā // bhs_36.80 // guroḥkurvanti bhrukuṭīṃ krūranetrāścaye narāḥ / sūcībhiragnivarṇābhisteṣāṃ cakṣuḥ pravidhyate // bhs_36.81 // kṣārādyaiśca kramātsarvairdehe sarvāśca yātanāḥ / sparśalobhena ye mūḍhāssaṃspṛśanti parastriyaḥ // bhs_36.82 // teṣāṃ taptāgnivarṇābhissūcībhirvidhyate karaḥ / tataḥ kṣārādikaissarvaṃ śarīramanulipyate // bhs_36.83 // yātanāśca mahākaṣṭāssarveṣu narakeṣu ca / pareṣvajanti cātyugraṃ pradīptaṃ lohaśālmalim // bhs_36.84 // hanyante pṛṣṭhadeśeṣu punarbhīmairmahābalaiḥ / dantureṇātikuṇṭhena krakacena balīyasā // bhs_36.85 // śilaḥpṛbhṛti pāṭyanteghoraiḥ karmabhirātmajaiḥ / tenatenaiva rūpeṇa hanyante pāradārikāḥ // bhs_36.86 // gāḍhamāliṅgyate nārī jvalantīlohanirmitā / pūrvākālaṃ jvalantaṃ taṃ pūruṣaṃ lohanirmitam // bhs_36.87 // duścāriṇyaḥstrīyo gāḍhamāliṅgantivadanti ca / kiṃ pradhāvasi vegena na te moho 'sti saṃprati // bhs_36.88 // laṅghitaste yathā bhartā pāpaṃ bhuṅkṣva tadādhunā / lohakuṃbhe vinikṣiptāḥ sāpidhāne śanaiśśanaiḥ // bhs_36.89 // mṛdvagninā prapacyante svapāpairiva mānavāḥ / ulūkhalādyaiḥ kṣodyante prapīḍyante śilāsu ca // bhs_36.90 // kṣipyante cāndhakūpeṣu daśyante bhramarairbhṛśam / kṛmibhirbhinna sarvāṅgāśśataśo jarjarīkṛtāḥ // bhs_36.91 // sutīkṣṇakṣurakūpeṣu kṣipyante tadanantaram / mahajvāle ca narake pāpāḥ pacyanti sarvataḥ // bhs_36.92 // itastataśca dhāvanti dahyamānāstadarciṣā / pṛṣṭhenānīya jaṅghe dve vinyaste srandhayojite // bhs_36.93 // tayormadhyena cākṛṣya bāhupṛṣṭhena gāḍhataḥ / baddhvā parasparaṃ sarvaṃ sudṛḍhaṃ pāparajjubhiḥ // bhs_36.94 // piṇḍabaddhaṃ daśantyenaṃ bhramārāstīkṣṇalohajāḥ / mānināṃ krodhināṃ caiva taskarāṇāṃ ca dāruṇāḥ // bhs_36.95 // piṇḍabaddhāssmṛtā yāmyamahājvāle ca yātanāḥ / rijjubhirveṣṭitāṃgāśca praliptāḥ kardamena ca // bhs_36.96 // karīṣavatprapacyante mriyante tena tetathā / sutīkṣṇakṣāratoyena karmaśānu śilāsu ca // bhs_36.97 // apāpasaṃkṣayātpāpā ghṛṣyante candanaṃ yathā / śarīrābhyantaragataissantataṃ kṛmibhirnarāḥ // bhs_36.98 // bhakṣyante tīvravadanairādeha prakṣayādbhṛśam / kṛmīṇāṃ nicaye kṣiptāḥ pūtimāṃsasya rāśiṣu // bhs_36.99 // tiṣṭhantyudvignahṛdayāḥ parvatābhyantarārditāḥ / sutaptavajralepena śarīramupalipyate // bhs_36.100 // adhomukhordhvapādāśca vṛtā stapyanti vahninā / vadanāntaḥ pravinyastaṃ suprataptamayoguḍam // bhs_36.101 // te khādanti parādhīnā hanyamānāśca mudgaraiḥ / ye devārāmapuṣpāṇi lobhātsaṃsṛhya pāṇinā // bhs_36.102 // jighranti mūḍhamanaso śirasā dhārayanti ca / āropyate śirasteṣāṃ sutaptairlohaśaṅkubhiḥ // bhs_36.103 // tataḥ kṣāreṇa dīptena tailatāmrādibhiḥ kramāt / śarīre ca mahāghorāścitrā narakayātanāḥ // bhs_36.104 // bahudhotpāṭyate jīhvā ye 'satya priyavādinaḥ / saṃdaṃśena sutaptena prapīḍyorasi pādataḥ // bhs_36.105 // midhyāgamapravaktuśca jīhvā cāsya vinirgatā / krośārdhajīhvāvistīrṇairhalaistīkṣṇaiḥ prapāṭyate // bhs_36.106 // nirbhartsayantiye krūrā mātaraṃ pitaraṃ gurum / teṣāṃ vajrajalūkābhirmukhamādaśyate yataḥ // bhs_36.107 // tataḥkṣāreṇa tāmreṇa trapuṇā sicyate punaḥ / drutair āpūryate 'tyarthaṃ taptalohaiśca tanmukham // bhs_36.108 // itastataḥ punardhāvan baddhyate yamakiṅkaraiḥ / ye nindanti mahātmānamācāryaṃ dharmadeśikam // bhs_36.109 // viṣṇubhaktāṃśca sammūḍhāstaddharmaṃ caiha śāśvatam / teṣāmurasi kanthe ca jihmāyāṃ dantasandhiṣu // bhs_36.110 // tālunyoṣṭhe ca nāsāyāṃ mūrdhni sarvāṃgasandhiṣu / agnivarṇāssutaptāśca triśikhā lohaśaṅkavaḥ // bhs_36.111 // āropyante subahuśaḥ sthāneṣveteṣu mudgaraiḥ / tataḥ kṣāreṇa taptena tāmreṇa trapuṇā punaḥ // bhs_36.112 // taptalohādibhissarvairāpūryante samantataḥ / yātanāśca mahācitrāśśarīrasyāpi sarvataḥ // bhs_36.113 // niśśeṣanarakeṣvevaṃ bhramanti kramaśaḥ punaḥ / ye gṛhṇanti paradravyaṃ padbhyāṃ vipraṃ spṛśanti ca // bhs_36.114 // devopakaraṇāṃgaṃ ca jñānaṃ ca likhitaṃ kvacit / hastapādāghanaiste ṣāmāpūryante samantataḥ // bhs_36.115 // kṣāratāmrādibhirdhīptairdahyante kramaśaḥ punaḥ / narakeṣu ca sarveṣu vicitrā dehayātanāḥ // bhs_36.116 // bhavanti bahuśaḥ kaṣṭāḥ pāṇipādasamudbhavāḥ / pradattāṃ devadevasya tannāmnā pūjakasya vā // bhs_36.117 // padārdhināmathānyeṣāṃ haṭhādvṛttiṃ harantiye / te vai narakakūpeṣu pacyamānāssvakarmabhiḥ // bhs_36.118 // vrajantiyātanā bhūyo nātiyantiyāmāṅgaṇam / ye devāyatanārāmavāpīkūpamaṭhāṅgaṇam // bhs_36.119 // upadravanti pāpiṣṭhā nṛpāstatra vasanti ca / vyāyāmodvartanābhyaṅgasnānapānānnabhojanam // bhs_36.120 // krīḍanaṃ maithunaṃ dyūtamaśaucādyācaranti ca / te nadhairvividhairghorairikṣu yantrādipīḍanaiḥ // bhs_36.121 // nirayāgniṣu pacyante yāvadācandratārakam / devāyatanaparyante devārāme ca kutracit // bhs_36.122 // samutsṛjanti ye mūḍhāḥpurīṣaṃ mūtrameva vā / teṣāṃ śiśnaṃ savṛṣaṇaṃ hanyate lohamudgaraiḥ, // bhs_36.123 // sūcībhīrnetraparyantair agnivarṇaissakaṇṭakaiḥ / aropyante gude teṣāṃ yāvanmūrdhni vinirgataiḥ // bhs_36.124 // tataḥ kṣāreṇa mahatā tāmreṇa trapuṇā punaḥ / drutenāpūryate gāḍhaṃ gudaṃ śiśnaṃ ca dehinām // bhs_36.125 // manassarvendriyāṇāṃ ca yasmāduktaṃ pravartanam / tasmādindriyaduḥkhena jāyate tatsuduḥkhitam // bhs_36.126 // anna pānamadattaṃ yairmūḍhairnāpyanumoditam / dhane satyapi ye dānaṃ na ca yacchanti tṛṣṇayā // bhs_36.127 // atithiṃ cāvamanyante kālaprāptaṃ gṛhāśrame / tejohīnā raṇe baddhā hastapādānadhāritāḥ // bhs_36.128 // vistāritāṃgāśśuṣyanti tiṣṭhantyabdaśataṃ narāḥ / hastapādalalāṭeṣu kīlitā lohaśaṅkubhiḥ // bhs_36.129 // nityaṃ ca vikṛtaṃ vakraṃ kīlakadvayaghāṭitam / kṛmibhiḥprāṇibhiścograirlohatuṇḍaiśca vāyasaiḥ // bhs_36.130 // upadravairbahuvidhairmukhamantaḥ prapīḍyate / jihvā tataḥ prabhinnā ca gāḍhaṃ śṛṅkhalayā punaḥ // bhs_36.131 // tiṣṭanti laṃbamānāśca lohākārāssuvartulāḥ / tataḥ svamāṃsamutkṛṣya tilamātrapramāṇataḥ // bhs_36.132 // khādituṃ dīyate teṣāṃ sūcyagreṇa ca śoṇitam / yathā nirmāṃsatāṃ prāptāḥ kālena bahudhā punaḥ // bhs_36.133 // tataḥ kṣāreṇa dīptena taccharīraṃ pralipyate / bhidyante varṣa dhārābhiśśuṣyante vāyunā punaḥ // bhs_36.134 // punastailena sicyante sutaptena samantataḥ / iti citravidhairghorairmadhyamānāssvakarmajaiḥ // bhs_36.135 // mriyante naiva pāpiṣṭhā yāvatpāpasya saṃkṣayaḥ / tasmātpāpaṃ na kurvīta cañcale jīvite sati // bhs_36.136 // evaṃ kliṣṭā viśiṣṭāśca sāvaśeṣeṇa karmaṇā / tataḥ kṣitiṃ samāsādya jāyante dehinaḥ punaḥ // bhs_36.137 // sthāvarā vividhāḥ krūrāstṛṇa gulmādibheditaḥ / tatrānubhūya duḥkhāni jāyante kīṭayoniṣu, // bhs_36.138 // niṣkrāntāḥ kīṭayonibhyojāyante pakṣiṇaḥ kramāt / saṃkliṣṭāḥ pakṣibhevena bhavanti mṛgajātiṣu // bhs_36.139 // mārgaṃ duḥghamatikramya jāyante paśuyoniṣu / kramādgoyonimāsādya jāyante mānuṣe punaḥ // bhs_36.140 // vyutkrameṇāpi mānuṣyaṃ prāpyate puṇyagauravāt / tato manuṣyatāṃ prāpya tattatpāpānusārataḥ // bhs_36.141 // saṃyutāṃ pāpacihneśca vartante prāṇinastataḥ / devābhigamanam snāto dhṛtordhvapuṇḍraśca prayataśśāntamānasaḥ // bhs_36.142 // avyagraścānyakāryeṣu gṛhītvā śaktitassvayam / phalādīnyupahārāṇi gandhān sumanasastathā // bhs_36.143 // hiraṇyaṃ harimuddiśya yena sarvāḥkṛtā ime / upahārādibhissamyagabhisacchejjagadgurum // bhs_36.144 // patraiḥ puṣpaiḥphalair vāpi yathāśakti samarpitaiḥ / ayatnasulabhenāpi toyenāpi sa tuṣyati // bhs_36.145 // pādacāryeva gacchettu devālayamatandritaḥ / aśakto 'pyatha vāśakta āḍhyo vā durvidho 'dha vā // bhs_36.146 // ādhirājye jagaddhāturadhikārī samassmṛtaḥ / na hi saṃharate jyotsnāṃ candraścaṇḍālaveśmani // bhs_36.147 // na vā saudheṣu samrājāṃ sudhādhārāḥ pravarṣati / bhogāyataname teṣā mekākāraṃ kaleparam // bhs_36.148 // anugṛhṇāti dātā tasya noccānaco vidhiḥ viṣṇupāramyam / devateha parañjyotireka eva paraḥ pumān // bhs_36.149 // sa eva bahudhā loke māyayā bhidyate svayā / viṣṇvākhyassa svayaṃ māyaṃ prakṛtiṃ vyajya sa dvidhā // bhs_36.150 // sthitastridhā ca sattvādiguṇabhedātpratīyate / viṣṇubrahmaśivākhyo 'sau sthityutpatyantakṛtsmṛtaḥ // bhs_36.151 // viṣṇvādyā mūrtayastasya dharmajñānādibhedataḥ / catasra eva vijñeyā vedavarṇa yugāśrayāḥ // bhs_36.152 // viṣṇuśca puruṣassatyo hyacyutaśchāniruddhakaḥ / pañcadhopaniṣadbhedānmahābhūtatvamāgataḥ // bhs_36.253 // manaśśrotrādibhiṣṣaḍbhiraṅgaiśca hṛdayādibhiḥ / ṣaḍakṣarātmako nityamṛṣibhiścaiṣa bhidyate // bhs_36.154 // saptavyāhṛtibhirlo kaiśchandobhiḥ kratubhistathā / saptadhā bhidyamāno 'sau vijñātavyo vicakṣaṇaiḥ // bhs_36.155 // aṣṭaprakṛtibhiścāsāvaṣṭamūrtibhireva ca / aṣṭākṣaramayo nityamaṣṭadhā caiṣa bhidyate // bhs_36.156 // nārāyaṇo nṛsiṃhaśca varāho vāmanastathā / rāmabrahmendrasūryāśca candrastairna vadhā sthitiḥ // bhs_36.157 // indro 'gniśṭa yamaścaiva nirṛtirvaruṇas tathā / vāyussomastatheśāno brahmānantaścate daśa // bhs_36.158 // ekādaśendriyairbhinnas tathā dvādaśamānapaiḥ / sa trayodaśadhā caiva viśvedevādibhiḥ sthitaḥ // bhs_36.159 // sa caturdaśadhā bhinno manubhiścākṣuṣādibhiḥ / tithibhiḥ pañcadaśadhā bhinno jñeyassu vai prabhuḥ // bhs_36.160 // svaraiṣṣoḍaśadhā bhinnodikkoṇāvāntaraistathā / mūrtyantaraiśca vijñeyo bahudhā tasya vistaraḥ // bhs_36.161 // ekadvitricatuḥpañcaṣaḍādyā viśvato mukhāḥ / mukhabhedāssamākhyātāstasya viśvātmano hareḥ // bhs_36.162 // dvyādayo viśvataḥpāṇerbhujabhedastathā smṛtāḥ / vividhābharaṇā dīrghā vividhāyudhadhāriṇaḥ // bhs_36.163 // mūrdhānaścaiva tasyoktā lasanmukuṭakuṇḍalāḥ / haimordhvapuḍralāvaṇyaprabhavā vakrakuntalāḥ // bhs_36.164 // smerāruṇādharāssaumyāḥ prasādāmṛtavarṣiṇaḥ / sahasraṃ pauruṣe sūkte pādāścākṣīṇyanekaśaḥ // bhs_36.165 // hiraṇyagarbho 'nekātmā vimalaśśyāma eva ca / nīlaḥ pītastathā rakto nānāvarṇaḥ prakīrtitaḥ // bhs_36.166 // candrasūryausmṛtau tasya nayane vāmadakṣiṇe / brahmāṇamāhurmūrdhānaṃ keśāṃścāsya vanaspatīn // bhs_36.167 // āsyaṃ vedāśca ye 'nantā toyaṃ rudhirameva ca / upajihvā tu tasyoktamupaśrutiśataṃ tathā // bhs_36.168 // bhruvormadhye tathā rudraṃ bhṛguṃ manasi saṃsthitam / rudrā ekādaśa jñe yā stasya kaṇṭhaṃ samāśritā // bhs_36.169 // nakṣatragrahatārāśca dantāssyurmaruto 'pi ca / dharmādharmautathordhvādharoṣṭhau tu parikīrtitau // bhs_36.170 // indrāgnī tāluke tasya jihmācaiva sarasvatī / diśaśca vidiśaścaiva śrotrayontasya saṃsmṛtāḥ // bhs_36.171 // vāyuḥprāṇeṣu vijñeyassādhyāścāṃgulayaḥsmṛtāḥ / ṛṣayo romakūpeṣu sāgarā vastigocarāḥ // bhs_36.172 // nadyaśca vasudhā cāsya nāgāśca nalake sthitāḥ / jānusthāvaśvinau devau parvatāścorusaṃsthitāḥ // bhs_36.173 // guhyo 'sya guhyakā jñeyā vasavaścorasi sthitāḥ / nakhāgreṣu ca vijñeyā divyā oṣadhayas tathā // bhs_36.174 // nāsikāyāḥ puṭau jñeyāvayane dakṣiṇottare / ṛtavo bāhumūle tu māsāḥ karataleṣu ca // bhs_36.175 // lalāṭāgre tathā siddhā bhruvormeghāssavidyutaḥ / yakṣakinnaragandharvā daiteyā dānavāstathā // bhs_36.176 // rākṣasāścāraṇāścāsya jaṭharaṃ samusāśritāḥ / pitaraḥ pretakūśmāṇḍa vetālapramathāstathā // bhs_36.177 // pātālagocarāścāsya pāvayugmaṃ samāśritāḥ / pārśvayostasya vijñeyāḥkriyā vedairabhiṣṭutāḥ // bhs_36.178 // agnihotrādikarmāṇi varṇāśramahitāni ca / svāhāsvadhāvaṣaṭkā rāssarve 'sya hṛdaye śritāḥ // bhs_36.179 // nāmnāṃ śataṃ sahasraṃ vā tathānantaṃ paṭhantiyat / anantānantarūpasya yathāyogaṃ samanvitam // bhs_36.180 // mūrtayaścāsya sarvāstāssaṃkhyātītāḥ prakīrtitāḥ / devādīnāṃ ca sarveṣāṃ mūrtayastatra saṃśritāḥ // bhs_36.181 // tasmādanantansaṃproktaḥ puṃsūkte tadudīritam / "sahasraśīrṣā puruṣassahasrākṣassahasrapāt'' // bhs_36.182 // brāhmaṇā mukhate yasya kṣatriyā yasya bāhutaḥ / ūruto yasya vai jātā vaiśyāśceti narā bhuvi // bhs_36.183 // candramā manaso jātaścakṣuṣormihiras tathā / mūkhādindras tathāgniśca prāṇādvāyurajāyata // bhs_36.184 // nābhyāyasyāntarikṣaṃ ca śiraso dyaurajāyata / padbhyāṃ bhūmirdiśaśśrotrādyasya devasya saṃbabhau // bhs_36.185 // tamīdṛśaṃ mahāviṣṇumaprameyamanāmayam / tatprasādādṛte jñātuṃ vaktuṃ vā naiva śakyate // bhs_36.186 // sarvadevamayo viṣṇuḥ sarve devāstadātmakāḥ / aśeṣaṃ vāṅmayaṃ cedaṃ lokālokaṃ carācaram // bhs_36.187 // vaiṣṇavyā vyāpyate śaktyā vāyunevadiśo 'ntaram / sarve viṣṇumayādevāssarvaśāstreṣu kīrtitāḥ // bhs_36.188 // ādhārādheyabhāvena dvedhāsa vyāpya tiṣṭhati / sarvabhūtahitāyaiva niṣkalassakalaḥsthitaḥ // bhs_36.189 // niṣkalassakalaścaivaṃ jñeyo viṣṇussanātanaḥ / sarvataḥpāṇipādaṃ tatsarvato 'kṣiśiromukham // bhs_36.190 // sarvataśśrutimalloke sarvamāvṛtya tiṣṭhati, / sarvendriyaguṇābhāsaṃ sarvendriyavivarjatam // bhs_36.191 // asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca / avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam // bhs_36.192 // bhūtabhartṛca tad jñeyaṃ grasiṣṇu prabhaviṣṇu ca / jyotiṣāmapi tajjyotistamasaḥ paramucyate // bhs_36.193 // jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam / taccādyo jagatāmīśaḥ pareśaḥ parameśvaraḥ // bhs_36.194 // parāvarasvarūpeṇa viṣṇussarvahṛdi sthitaḥ / sthūlasūkṣmaparatvena tridhā ca bhagavān sthitaḥ // bhs_36.195 // prabhaviṣṇurmahāviṣṇussadāviṣṇuḥ smṛtaśca saḥ / ātmā sa hyantarātmā ca paramātmā ca saṃsmṛtaḥ // bhs_36.196 // vairājaṃ laiṅgikaṃ caiva bahirantaśca sarvaśaḥ / śabdādiścinmayaṃ rūpaṃ jāgratsvapna suṣuptigam // bhs_36.197 // mantrānusvāranādeṣu trayamanveṣayedbudhaḥ / vede ca bhagavacchāstre sāṃkhye yoge tathaiva ca // bhs_36.198 // dharmaśāstre purāṇe ca munibhirdevamānuṣaiḥ / paṭhyate nikhilairnityaṃ viśvaṃ viṣṇumayaṃ jagat // bhs_36.199 // yacca bhūtaṃ bhaviṣyacca vartamānaṃ tu kiṃ cana / indriyāṇīndriyārthāśca bhūtāntaḥ karaṇāni ca // bhs_36.200 // avyaktaṃ triguṇā māyā vidyā dharmādayastathā / niyatiśca kalā kālaḥ sarvamanyacca tanmayam // bhs_36.201 // viṣṇureva paro devassarva bhūteṣvavasthitaḥ / sarvabhūtāni caivācau na tadastīha yanna saḥ // bhs_36.202 // devāsurādayo martyāḥ paśavaśca sarīsṛpāḥ / taruvallītṛṇauṣadhyo mahābhrāśanividyutaḥ // bhs_36.203 // śailābdhisaridārāmanagarāṇi sarāṃsi ca / lokāścāna ntakālo 'gni pretāvāsoragālayāḥ // bhs_36.204 // saptabhūrādayo brāhmaśaivavaiṣṇavasaṃjñitāḥ / sarve ca viṣṇunaikena vyāptāssarvātmanātmanā // bhs_36.205 // varāho bhārgavassiṃho rāmaśrīdharavāmanāḥ / aśvikṛṣṇau ca dikṣveṣāṃ lokairaṇḍaṃ sahākhilam // bhs_36.206 // yaccānuktamaśeṣeṇa viṣṇoretā vibhūtayaḥ / viśvavyāpitayevaiṣa viṣṇurvṛddhairudhīritaḥ // bhs_36.207 // purusaṃjñeśarīre 'smin śayanātpuruṣaḥ smṛtaḥ / satyaśchābādhitārthatvānnityatvātsa prakīrtitaḥ // bhs_36.208 // acyuto 'cyavanādeva sa hariḥ samadīritaḥ / aniruddhastathā proktassarvasmādanirodhanāt // bhs_36.209 // vasanāstarvabhūteṣu vāsudevatvamīyivān / ādimūrtessamākṛṣṭaḥ smṛtassaṃkarṣaṇaḥ prabhuḥ // bhs_36.210 // pradyumno dyumna pṛṣṭhatvāttridhāmā dhāmabhistribhiḥ / vaikuṇṭhāmalavarṇatvādvaikuṇṭhaśṭāyamucyate // bhs_36.211 // līyete pralaye tvasmin keśāvityeṣa keśavaḥ / naranārīprakartṛtvānnarāṇāṃ cāyanādayam // bhs_36.212 // nārāyaṇo naroddhānāmayanatvādapāñca saḥ / mādhavo madhuṣūtpattyā dhavatvādvā śriyaḥsmṛtaḥ // bhs_36.213 // govindatīti govindo gāvo vindanti yaṃ tathā / asuraṃ madhunāmānaṃ hantīti madhusūdana // bhs_36.214 // tribhiḥsvairvikramairvyāpto jagadeṣa trivikramaḥ / vāmano vrāsvatāyogācchrīdharo vahanācchriyaḥ // bhs_36.215 // hṛṣīkasyendriyasyeśo hṛṣīkeśa udīritaḥ / padmaṃ nābherabhūdyapya padmanābhastatasmmataḥ // bhs_36.216 // udarālambi dāmāsyetyukto dāmodaro hariḥ / uttamaḥ puruṣoyasmāduktassa puruṣottamaḥ // bhs_36.217 // vilomendriyagamyatvātprocyate sa tvadhokṣajaḥ / ardhamardhaṃ larassiṃho narasiṃhā udāhṛtaḥ // bhs_36.218 // janārdanassa pāpiṣṭhān janānardayatīti saḥ / indrasyāvarajo bhūta upendraḥ procyate hariḥ // bhs_36.219 // haraṇātsarvapāpānāṃ harirnāyaṇaḥ smṛtaḥ / karṣaṇātpāparāśīnāṃ kṛṣṇassarvātmako hariḥ // bhs_36.220 // rudro rodayate tasmāt brahmā bṛṃhaṇakarmaṇā / indraśca paramaiśvaryādvahanādvahnirucyate // bhs_36.221 // yamassaṃyamanātpuṃsāṃ varaṇādvaruṇastathā / vāyurvānātsavātsomar iśaśceṣṭe janeṣu yaḥ // bhs_36.222 // ādityo 'ditiputratvāccandraścandayate yataḥ / ityevaṃ guṇavṛttyohyaiḥ śabdereko 'pyanekathā // bhs_36.223 // śrutibhiḥ procyate brahma viṣṇvākhyaṃ jātu netarat / tasyeśvarasya caiśvaryātsarvametatpravartate // bhs_36.224 // seśvaraṃ hi jagatsarvaṃ bhavennānīśvaraṃ kvacit / tanmayatvena govinde nyastasarvabharā narāḥ // bhs_36.225 // tadyājīno mahābhāgāstaranti bhavavāridhim / taṃ prasādhayituṃ yatnaḥ kāryassarātmanā naraiḥ // bhs_36.226 // bhaktinamrassadā gacchetsarvo 'pi jagataḥ patim / taddevasya priyaṃ bhūyādyatassammānanaṃ tu tat // bhs_36.227 // tasya sannihito devo yasya citte janārdanaḥ / dānena tapasā nānyaistyasya tuṣṭobhaveddhariḥ // bhs_36.228 // āruhya śakaṭaṃ gacchedyo viṣṇormandiraṃ naraḥ / nārī vā bālako vātha vṛddha ātura eva vā // bhs_36.229 // tasya puṇyaphalaṃ nāsti pretya yugyaśca jāyate / ye vāhayanti tānmartyānnarā vā prāṇinaśca ye // bhs_36.230 // te yāsyanti padaṃ viṣṇoryasmātpādaca rāstu te / ye vāhayanti jantūṃstān ste 'pimūḍhāḥ patanti vai // bhs_36.231 // yastodayati tāneva gamane mūḍhacetanaḥ / sa yāmīryātanāḥ prāpya todyate yamakiṅkaraiḥ // bhs_36.232 // punaḥ paśutvamāpannastodyate paśubhirnaraiḥ / yo vā bhṛtakadānena vāhanena tu mānavaḥ // bhs_36.233 // vāhayatyatha voheta so 'pi yāsyati durgatim / apāre durgasaṃsāre karmabaddhe viśeṣataḥ // bhs_36.234 // svīyaṃ karma samutsṛjya patanti narake 'śucau / tataḥpaśutvamāpannāściraṃ tiṣṭhanti bhūtale // bhs_36.235 // pādukāmadhiruhyāpi yo devālayamāprajet / sa paśurjoyate pretya rogī cehaprajāyate // bhs_36.236 // pādukāṃ vāhanaṃ cāpi yo 'dhiṣṭhitya vimūḍhadhīḥ / praṇāmaṃ haraye kuryātta sya dūrataro hariḥ // bhs_36.237 // devadarṇanamuddiśya naivedaṃ vidha āvrajet / ayatnādgamane jāte 'pyavaruhya ca vāhanāt // bhs_36.238 // pādukādi vimucyaiva samupaspṛśya vāriṇā / praviśetprayato bhūtvā prākāraṃ prathamaṃ punaḥ // bhs_36.239 // na viśeddhāma devasya yādatā vāhanādibhiḥ / tādṛśaṃ puruṣaṃ dṛṣṭvā yathāśaktyavabodhayet // bhs_36.240 // ādyastveṣo 'pacārassyādyatnahāryobhavettataḥ / śmaśānamadhye gatvātu yo gaccheddevatāgṛham // bhs_36.241 // saptajanmakṛtātpuṇyāttat kṣaṇānmucyate naraḥ / sārgālīṃ yonimāśritya pasejjanmatrayaṃ tataḥ // bhs_36.242 // daridrāścaiva mārkhāśca bhaviṣyanti trijanmakam / anyadevagṛhaṃ gadvāhyasnātvā yo vrajedgṛham // bhs_36.243 // devadevasya mohāttu tasya pāpaṃ mahādbhavet / gṛhādgṛhaṃ tathā gadvā bhikṣārthī kṣudhitassvayam // bhs_36.244 // bhikṣāmalabdhvā kutrāpi daridro jāyate naraḥ / catvāri caiva janmāni teṣāmante ca yo budhaḥ? // bhs_36.245 // caṇḍālayoni māpnoti janmāni daśa pañca ca / atra codāharantīmaṃ viśeṣaṃ kāśyapādayaḥ // bhs_36.246 // sarvadevamayo viṣṇussarvavedamayo hariḥ / tasyātiriktaṃ no kiñcidviśeṣastatra vakṣyate // bhs_36.247 // sarve 'pyadhikṛtā loke tattatkarmānurūpataḥ / ābrahmastaṃbaparyantaṃ jagadantarvyavasthitāḥ // bhs_36.248 // tasmādeva jagatsarvaṃ sargakāle prajāyate / tasminneva punastacca pralaye saṃpralīyate // bhs_36.249 // yaḥ varaḥ prakṛteḥ proktaḥ purāṇaḥ puruṣo 'vyayaḥ / sa eva sarvabhūtātmā nara ityabhidhīyate // bhs_36.250 // narājjātāni tattvāni nārāṇīti pracakṣate / tānyeva cāyanaṃ yasya sa tu nārāyaṇaḥ smṛtaḥ // bhs_36.251 // nārāyaṇaḥ paraṃ brahma tattvaṃ nārāyaṇaḥ paraḥ / viṣṇvādibhistathā kecidvāsudevādibhiḥ pare // bhs_36.252 // saṃjñābhedairmahātmānassadaivārādhayantitam / sarvatra paripūrṇasya sarvadhā sarvavastuṣu // bhs_36.253 // na jātu labhyate kiñcidyenāvyāptaṃ tu kiṃ cana / tasmāttasmin samāropya sarvaṃ deveśvareśvare // bhs_36.254 // upāsanaṃ bhavedyattu tadbhaveducitaṃ budhaiḥ / anyatra taṃ samāropya yadi copāsanaṃ bhavet // bhs_36.255 // tadbhavedanyadevārcā tasmātparimitaṃ phalam / ye 'pyanyadevatābhaktāyajante śraddhayo 'nvitāḥ // bhs_36.256 // yajante te 'pi deveśaṃ tamevāvidhi pūrvakam / anye te brahmarudrendrāstadādyā devatāssmṛtāḥ // bhs_36.257 // vaiṣṇavā avatārāśca ye tu śāstroditāḥ purā / paramārthe na bhidyante nānyatvaṃ syātparasparam // bhs_36.258 // viṣṇvālayādathaikasmādanyaviṣṇvālayasya tu / tat sthānāṃ daivatānāṃ vā nānyatvaṃ jātu saṃbhavet // bhs_36.259 // atha śāstravidhirbhinno yatra nāpyupalabhyate / tatrānyatvaṃ vijānīyānna cecchecchāstrasaṃkaram // bhs_36.260 // hariṃ devaṃ tu saṃsevya vāhanasthaṃ dvijottamaḥ / yadanyaṃ sedate vīthyāṃ tatkāle vāhanasthitam // bhs_36.261 // so 'pi pāpamavāpnoti viṣṇudhyānena śuddhyati / deveśasyotsavo yatra grāme vā nagare 'pi vā // bhs_36.262 // parvatāgre mahānadyāstīre durgāṭavīṣuvā / tatra gacchennaro bhaktyā sevetotsavamādarāt // bhs_36.263 // saha puttressahāmātyaissarvaiḥ parijanairvṛtaḥ / vaiṣṇavaṃ kratudeśantu gatvā seveta mānavaḥ // bhs_36.264 // yathār'hamupayuñjīta svaśaktiṃ tatkriyāsu ca / śrutvā devotsavāraṃbhaṃ paṅgūbhāvena yo naraḥ // bhs_36.265 // tiṣṭhetsa janmasāhasraṃ paṅgureva bhaviṣyati / tadbhavedviphalaṃ janma bhūbhārastasya jīvitam // bhs_36.266 // deveśasyotsave samyagvartamāne mahāphale / yo 'nyatra vyāpṛtastatra na gaccheddurmanā naraḥ // bhs_36.267 // na tasya niṣkṛtiḥ proktā sa pāpī narakaṃ vrajet / anāhūto 'dhvaraṃ gacchettathā gurukulaṃ vrajet // bhs_36.268 // yo 'dhvaraṃ gantukāmo 'tra pratīkṣetārṅgaṇādikam / tanya pūrvārjitaṃ puṇyaṃ tat kṣaṇādeva naśyati // bhs_36.269 // devotsavaṃ tu yo martyo yatamānaṃ tu sevitum / vārayedyena kenāpi hetunā sa tu durmatiḥ // bhs_36.270 // aphalassaphalo vāpi patatyeva na saṃśayaḥ / viṣṇupañcadine vāpi puṇyāheṣvitareṣvapi // bhs_36.271 // upoṣitastu śrutvaiva deveśasyotsavaṃ haṭhāt / tat kṣaṇādyo na gacchettu tasya pāpaṃ mahadbhavet // bhs_36.272 // khaṭvāmāsthāya yaśśete vartamāne tadutsave / āsīnasthsita evātra sa yāmīryātanā vrajet // bhs_36.273 // deveśābhimukhaṃ gatvā na kuryādyo namaskriyām / sa pāpiṣṭhataro loke niṣkṛtirnāsya vidyate // bhs_36.274 // utkramiṣyanti yatprāṇāḥ prāṇade samupasthite / pratyudthānābhivādābhyāṃ punastān pratipādayet // bhs_36.275 // sarveṣāṃ prāṇabhūto 'sau bhagavān hariravyayaḥ / prāṇinaścetanāssarve prāṇyekaḥ prāṇado 'paraḥ // bhs_36.276 // anyathā cenmahādoṣaḥ saṃkṣuphyante ca mānavāḥ / ekahastapraṇāmena yatpāpaṃ na tadanyataḥ // bhs_36.277 // hastau dvau nirmitau dhātrā kiṃ tena sukṛtaṃ bhavet / prāñjalīkṛtya hastautu yāceta madhusūdanam // bhs_36.278 // ya ekenaiva hastena praṇamenmandadhīrharim / tasyahasto bhavedekaḥ paścājjanmaśatairapi // bhs_36.279 // iha vai jāyate paṅgū rogī caiva na saṃśayaḥ / kimidaṃ bahulaiścitraiḥ karaṇairdehakalpanam // bhs_36.280 // yadyekaikaṃ na cettasya kaiṅkaryāyopayujyate / kiṃ svādhīnena hastena svādhīnaṃ karma sevitum // bhs_36.281 // aśaknu vānāssvātantṣahatāḥ pāpahatā hatāḥ / ekahastapraṇāmastu parihāryo viśeṣataḥ // bhs_36.282 // praṇataṃ caikahastena yastu pratyabhivādayet / tāvubhau narakaṃ yātastayoryasmātsamāgamaḥ // bhs_36.283 // devatāstādṛśaṃ mūḍhaṃ śapanti ca viśaṅkitāḥ / purastādyastu devasya kuryādātmapradakṣiṇam // bhs_36.284 // ātmanā sa bhavedvāpassa druhyedātmane budhaḥ / purastāddevabiṃbe tu devyamaṅgalavigrahe // bhs_36.285 // vartamāne tvanādṛtya na hyanyasya pradakṣiṇam / yatra mānasikārcā syāttacca mānasikaṃ bhavet // bhs_36.286 // antaryāmī ya evāste hṛdaye niṣkalo hariḥ / sa eva sakalo bhūtvā biṃbe yatsannidhāpitaḥ // bhs_36.287 // tasmātsakalapūjāyāṃ naiva kuryādvyatikramam / na kadāpi bhavetprājña ucbhiṣṭassveṣu karmasu // bhs_36.288 // viṇmūtraṃ pathi kṛtvātu śaucaṃ yāvanna cācaret / ucchiṣṭastāvadeva syādanarhassarvakarmasu // bhs_36.289 // nakharomāṇi yaścaiva keśāsthīni tathaiva ca / kṣipettu devatāgāre sa bhavedbrahmahā naraḥ // bhs_36.290 // mākṣikīṃ yonimśritya jāyate mriyate punaḥ / sapta janmāni tatraiva vrajennarakamastataḥ // bhs_36.291 // tāṃbūlaṃ carvitaṃ yastu prakṣipeddevamantire / sa yāti narakaṃ ghoraṃ yāvadābhūtasaṃplavam // bhs_36.292 // tato mukto mahāpāpī śunako 'parajanmani / saṃsthitastrīṇi janmāni vasatyeva na saṃśayaḥ // bhs_36.293 // niṣṭhīvanakaro yastu mandire madhuvidviṣaḥ / kṛmibhakṣye patedghore narake pāpakṛnnaraḥ // bhs_36.294 // śleṣmātakatarurbhūtvā jāyate janmapañcakam / mūtrayenmandire yastu keśavasya vimūḍhadhīḥ // bhs_36.295 // sa mūtragartanarake patatyeva hyavākchirāḥ / tasmānmuktasturaktādiniṃbakadrumamāsthitaḥ // bhs_36.296 // janiṣyati na sandehassaptajanmasu saukarīm / purīṣaṃ vātra kurvīta yo naro bhagavadgṛhe // bhs_36.297 // sa yāti narakān ghorān paryāyeṇaikaviṃśatim / tato muktastu pāpātmā viṣṭhāyāṃ jāyate kṛmiḥ // bhs_36.298 // samīpe mandirasyāpi sakṛnmūtraṃ karoti yaḥ / sa tiṣṭhedraurave ghore varṣāṇāmayutaṃ śatam // bhs_36.299 // tato 'pi manujo mukto grāmasūkarajātitām / grāme janmaśataṃ prāpya viṣṭhābhūsūkarastathā // bhs_36.300 // yastu retovisargaṃ ca kṛtvā kāmādakāmataḥ / asnāto devatāgāramiyātsadyassa naśyati // bhs_36.301 // yo yatra devatāgehe dantadhāvanamācaret / tathā nirlekhayejjihvāṃ sa pāpī naśyati dhruvam // bhs_36.302 // tailenābhyaktasarvāṅgaḥ kaṣāyodvartitastathā / yo naraḥpraviśedgehaṃ devasya paramātmanaḥ // bhs_36.303 // sa yāti gṛhagodhātvaṃ navajanmāni pañca ca / anugamya yathā pretaṃ yāti devālayaṃ tu yaḥ // bhs_36.304 // ārādhitumathecchedvāsa gacchennarāyutam / balibhugyonitāṃ yāti janmāni subahūni vai // bhs_36.305 // bharaṇaṃ tu tathā kṛtvā mṛtakasya viśeṣataḥ / mandiraṃ na praveṣṭavyaṃ praviṣṭastu praṇaśyati // bhs_36.306 // cāṇḍālīṃ yonimāśritya janmakṛnnava pañca ca / bhaviṣyati tathā bhūyaḥ pṛthak krūro 'tha niṣṭhuraḥ // bhs_36.307 // bhuktvāśrāddhaṃ paragṛhe yāyādviṣṇugṛhantu yaḥ / arcayedvā viśeṣeṇa caṭako jāyate khalaḥ // bhs_36.308 // tatra janmaśataṃ prāpya tato godhāvapurgataḥ / chāyāmākramya yo mohādyāti viṣṇostu mandiram // bhs_36.309 // pradakṣiṇamakurvanvā yastiṣṭhenmatipūrvakam / so 'pyucchiṣṭobhavenmūḍhastasya pāpaphalaṃ tvidam // bhs_36.310 // tiṣsetsa kānane śūnye kaṇṭakair bahubhirvṛtaḥ / phalapuhpādihīnaśca śmaśāne? śūnyavṛkṣatām // bhs_36.311 // yajña sūtramadhaḥkṛtya karṇe kṛtvā viśeṣataḥ / apasavyaṃ ca dhṛtvaiva dhṛtvā caiva nivītavat // bhs_36.312 // na gaccheddevatāgāraṃ na vā muktaśikho naraḥ / akacchaḥ pucchakacchaśca nagnaḥ kaupīnamātṛdhṛk // bhs_36.313 // riktahastaśśūnyaphālastyaktasaṃvyāna eva ca / khādannapi ca tāṃbūlamupahārādi bhakṣayan // bhs_36.314 // devālayaṃ viśennaiva tasya pāpaṃ mahadbhavet / durācāro hi puruṣo nehāyurvindate mahat // bhs_36.315 // trasyanti cāsya bhūtāni tathā paribhanantica / tasmādācāravāneva kuryādvaivaidikīḥ kriyāḥ // bhs_36.316 // api pāpaśarīrasya ācāro hantyalakṣaṇam / ācāralakṣaṇo dharmaḥ santaścāritralakṣaṇāḥ // bhs_36.317 // sādhūnāṃ ca yathāvṛttametadācāralakṣaṇam / apyadṛṣṭaṃ śravādeva puruṣaṃ dharmacāriṇam // bhs_36.318 // svāni karmāṇi kurvāṇaṃ taṃ janāḥ kurvate priyam / ye nāstikā niṣkriyāśca guruśāstrātilaṅghinaḥ // bhs_36.319 // adharmajñā durācārāste bhavantigatāyuṣaḥ / viśīlā dharmamaryādā nityaṃ saṃkīrṇamaithunāḥ // bhs_36.320 // alpāyuṣo bhavantīhanarā nirayagāminaḥ / loṣṭhamardī tṛṇacchedī nakhakhādī ca yo naraḥ // bhs_36.321 // nityocchiṣṭassaṃkusuko nehayurvindate kvacit / viṣṇusthānasamīpasthān viṣṇusevārthamāgatān // bhs_36.322 // śvapacān patitānvāpi spṛṣṭvā na snānamācaret / utsave vāsudevasya yaḥsnāti sparśaśaṅkayā // bhs_36.323 // svargasthāḥ pitarastasya patanti narake 'śucau / pibetpādodakaṃ viṣṇorgurūṇāṃ vā viśeṣataḥ // bhs_36.324 // tatra nācamanaṃ kuryāttadvatsome dvijottamaḥ / anyadevārthasandiṣṭhaiḥ pūjayeyuśca ye harim // bhs_36.325 // saptajanmāni pañcāpi muḍūkatvaṃ vrajanti te / janmadvayantu vai mūḍhāśśūdratāṃ yānti te narāḥ // bhs_36.326 // kusumānāṃ nivedyāhaṃ gandhamāghrāti yo naraḥ / sa pūtigandhasaṃyuktaḥ kuṣṭhī caiva bhaveddhruvam // bhs_36.327 // tadante trīṇi janmāni tādṛśāni bhavantyuta / jātakaṃ mṛtakaṃ vāpi yasyāśaucaṃ vidhīyate // bhs_36.328 // anarhassarvakarmabhyo sa neyāddevatā gṛham / puṃprasūtau smṛtaṃ pūrvaissāpiṇḍyaṃ saptapūruṣam // bhs_36.329 // kanyakājanane tadvatsāpiṇḍantu tripūruṣam / vratināṃ satriṇāṃ tadvadyatīnāṃ brahmacāriṇām // bhs_36.330 // nāśaucaḥ kathyate prājñairyathā śātātapo 'bravīt / vratasaṃkalpamātreṇa vratitvaṃ vratino bhavet // bhs_36.331 // vṛtamātrastathartvikca satre satrī prakīrtitaḥ / kāṣāyadaṇḍamātreṇa yatitvañca yatermatam // bhs_36.332 // upanīto vasenmā vā tathā gurukule kramāt / brahmādhyeti nacādhyeti brahmacārī kumārakaḥ // bhs_36.333 // rājājñākāriṇāṃ tadvadrājñāṃ ca snātakasya car / idṛśānāmathānyeṣāmatrāstarbhāvar iritaḥ // bhs_36.334 // na kuryācca namaskāraṃ naiva pratyabhivādayet / nār'payedupahārāṃśca tīrthādīnnāpi sevate // bhs_36.335 // āśaucī brāhmaṇo yastu mohāddevaṃ prapūjayet / saptajanmasu dāridṣamatyantaṃ samavāpnuyāt // bhs_36.336 // śvānayoniśataṃ prāpya tataścaṇḍālatāmiyāt / yobhuktvā devatāgāre nikṣipyocchiṣṭamatra tu // bhs_36.337 // gacchedanyatra vā prāsyātsopi mūḍho vipadyate / yastu devagṛhadvāre prasārya caraṇau kvacit // bhs_36.338 // śete nidrāti sammohātsa yāti narakāyutam / punaśca janma saṃprāpya nīcayoniṣvanekaśaḥ // bhs_36.339 // yātanāścānubhūyeva daurbrāhmaṇyaṃ vrajettu saḥ / yastu devagṛhe mūḍhaśsayīta madamohitaḥ // bhs_36.340 // tatrocchiṣṭanidhānena bhṛśaṃ niśśvāsamārutaiḥ / durgandhī jāyate martyojāyate janmapañcakam // bhs_36.341 // tatassūkaratāṃ prāpya janmāni nava pañca ca / kliśyate bahubhiḥ kaṣṭairna śayīta harergṛhe // bhs_36.342 // upadhānādisahitaṃ ya stalpamadhitiṣṭhati / devālaye viśeṣeṇa prākāre vāpi mūḍhadhīḥ // bhs_36.343 // sa bhaveddurbhagaścaiva sarpayauniṣu jāyate / sapta pañca ca janmāni tato mānuṣatāṃ vrajet // bhs_36.344 // śayīta devatāgehe vyādhito yastu durmatiḥ / sa bhaveddurmanā dīno pretya ceha ca janmani // bhs_36.345 // yaḥstriyā sahito mūḍhaśśayīta bhagavadgṛhe / sa bhavedduritaṣṣaṇḍassaptajanmāni pañca ca // bhs_36.346 // yogibhiryogasiddhyarthamabhyasyante viśeṣataḥ / āsanāni tvasaṃkhyāni devāgāre na cācaret // bhs_36.347 // mantrayogaparaistadvallayayogaparāyaṇaiḥ / haṭhayogibhiretāni kriyante rājayogibhiḥ // bhs_36.348 // svastikaṃ sarvatobhadraṃ siddhaṃ siṃhāsanaṃ tathā / savyaṃ khūlaṃ sukhaṃ caiva gomukhaṃ garuḍaṃ tathā // bhs_36.349 // mayūraṃ matsyamatsyendraṃ maṇḍūkaṃ mudgaraṃ mṛgam / kuñjaraṃ kukkuṭaṃ nāgaṃ kāṣṭhaṃ kraiñcaṃ ca kūrmakam // bhs_36.350 // khaḍgaṃ ca kāmadahanaṃ vaiyāghraṃ veṇukāsanam / yonyāsanaṃ vāsakaṃ ca dhīraṃ padmāsanaṃ tathā // bhs_36.351 // vārāhaṃ caiva paryaṅkaṃ patagāsanameva ca / tripadaṃ hastikarṇaṃ ca hemamardhāsanaṃ tathā // bhs_36.352 // ityādīnā māsanā nāmaśītiśca turuttarā / anyāni śāstrasiddhāni yāni santi viśeṣataḥ // bhs_36.353 // tānyāsthāyi tu devāgreno patiṣṭheta buddhimān / bhuñjīyāddevatāgāre yaḥ pāpassa tu durmanāḥ // bhs_36.354 // kukṣirogārdito bhūtvā janmāni daśa pañca ca / tatassṛgālatāṃ prāpya pateddhi narake 'śucau // bhs_36.355 // yo vā mūḍhamatirmohātkārayeddvijabhojanam / devāgāre viśeṣeṇa sa bhavennindito janaḥ // bhs_36.356 // garbhāgāre cāntarāle tathā caivārdhamaṇḍape / mahāmaṇḍapamadhye ca nānnamadyādviśeṣataḥ // bhs_36.357 // annaṃ pātre vinikṣipya puṭapatrādinirmite / āpośanaṃ tu kṛtvaiva yadadyādbhojanaṃ tutat // bhs_36.358 // na devatāprasādasya gṛhītasyāñjalau tathā / na caivāpośanaṃ kuryātkuryāccettadasammatam // bhs_36.359 // yastu pānīyapātrāṇi pītānyatra tu vinyaset / sa gacchennarakān krūrān yāvanta udabindavaḥ // bhs_36.360 // pātre tiṣṭhanti śaradastāvatīrnātra saṃśayaḥ / niveditaṃ tu devasya devasyāgre viśeṣataḥ // bhs_36.361 // pradadyāttu krameṇaiva varṇāśramavidhānataḥ / aśnantibhaktāssarve 'pigṛhītvaivāṃjalau punaḥ // bhs_36.362 // brahmaṇyadevamuddiśya puruṣaṃ brāhmaṇapriyam / nārāyaṇamanādyantaṃ viṣṇuṃ sarveśvareśvaram // bhs_36.363 // brāhmaṇān bhojayedyastu karmasādguṇyasiddhaye / tathā niṣkṛtiniṣpattyaiśāstroktena vidhānataḥ // bhs_36.364 // kārayennoktadeśeṣu kadāpi dvijabhojanam / yastvannaṃ dāpayedvipro dvijebhyo bhaktisaṃyutaḥ // bhs_36.365 // niveditaṃ tu devasya saṃtuṣṭyaisvasya tasya ca / tasya tuṣyati deveśa ādātā tu vipadyate // bhs_36.366 // dātustu sakalaṃ pāpaṃ manovākkāyakarmabhiḥ / bahuśassaṃcitaṃ pūrvamādātā samavāpnuyāt // bhs_36.367 // prasādo 'pihi devasya parapākaruciṃ naram / na jātu pāvayennaiva pāvayetpāvayenna tu // bhs_36.368 // yadṛcchālābhasaṃtuṣṭaṃ yathā bhaktavaraṃ tathā / mahimānaṃ prasādasya yo 'vajānāti mūḍhadhīḥ // bhs_36.369 // tena bhuktaṃ bhavetpāpaṃ dātureva na saṃśayaḥ / ayutaṃ brāhmaṇānāntu tarpayitvātu yatphalam // bhs_36.370 // tatphalaṃ naśyati kṣipramucchiṣṭasya kaṇena tu / athānnavikrayedoṣaḥ kathyate vidhivittamaiḥ // bhs_36.371 // annavikrayiṇaḥ pāpā vrajanti yamayātanāḥ / pretya sṛgālatāṃ yānti nava janmāni pañca ca // bhs_36.372 // yastvannaṃ bhagavadgehe vikrīṇāti viśeṣataḥ / caṇḍālo jāyate pretya kṣudhitaśca carenmuhuḥ // bhs_36.373 // vikrīṇate tu ye viprā vāṇijye dattacakṣuṣaḥ / ye 'pyannamupahārādi cetaraddevamandire // bhs_36.374 // te 'pi yānti mahāghoraṃ narakaṃ bhṛśadāruṇam / yatra naivabhaveṣyanti pālīyāyodabindavaḥ // bhs_36.375 // kaṇamannasya vāna syāttapyante tatra te janāḥ / ye gṛhītvā tadannādi bhuñjate kṣudhitā janāḥ // bhs_36.376 // upakurvantiye vā tānucyante 'bhakṣyabhojanāḥ / annaṃ prāṇā manuṣyāṇāṃ sarvamanne pratiṣṭhitam // bhs_36.377 // annaṃ brahmātmakaṃ vindyādvindyādannamayīṃ tanum / annaṃ vikrīṇate ye tu prāṇavikrayiṇaḥ smṛtāḥ // bhs_36.378 // tasmātsarvaprayatnena tyajettatkraya vikrayau / na kuryāddevatā gehe 'bhyudayaṃ śrāddhabhojanam // bhs_36.379 // kuryānna cāpi śrāddhādīnvihāyāpi dvijāśanam / tasmātsarvaprayatnena nāśnīyāddharimandire // bhs_36.380 // mudhā saṃbhāṣate yastu praviśya harimandiram / sa nidhiṃ puratassiddhaṃ tyaktvā bhikṣati kākiṇīm // bhs_36.381 // yastu saṃbhāṣate vyarthaṃ devālayamupāśritaḥ / siddhamannaṃ parityajya bhikṣāmaṭati durjanaḥ // bhs_36.382 // yanmuhūrtaṃ kṣaṇaṃ vāpi paramātmāna cintyate / sā hānistanmamahacchidraṃ sā bhrāntissā tu vikriyā // bhs_36.383 // dasyubhirmuṣiteneva dagdheneva davāgninā / vyādhibhiḥpīḍiteneva cākṛṣṭeneva mṛtyunā // bhs_36.384 // bhītenevottamarṇena dharṣiteneva rājabhiḥ / magneneva mahāsiṃdhau hateneva ca vātyayā // bhs_36.385 // saṃpiṣṭeneva pāṣāṇairākrandedyassa mucyate / santyanekā pradeśāśca samayāśca viśeṣataḥ // bhs_36.386 // lokayātrāviniṣpattyai dehayātropayoginaḥ / tasmāddevagṛhaṃ gatvā naro nānyaparo bhavet // bhs_36.387 // yatprasaṃge harernāma tanmamahattvaṃ ca nāpyate / sa sarvo 'pi mudhā proktomithyetyeke vadantitam // bhs_36.388 // na hi devasya purataḥ kvacidapyanṛtaṃ vadet / satyasvarūpī bhagavān satyaṃ tasmaina gūhayet // bhs_36.389 // satyameva paraṃ brahma satyameva paraṃ tapaḥ / satyameva paro yajñassatyameva paraṃ śrutam // bhs_36.390 // satyaṃ deveṣu jāgarti satyaṃ dharmataroḥ phalam / tapoyajñaśca puṇyaṃ ca devarṣipitṛpūjanam // bhs_36.391 // ādyo vidhiśca vidyā ca sarvaṃ satye pratiṣṭhitam / satyaṃ yajñantathā vedāssatyā devī sarasvatī // bhs_36.392 // vratacaryā tathā satyamoṅkārassatyameva ca / satyena vāyurāvāti satyenār'kaḥ prakāśate // bhs_36.393 // dahatyagniśca satyena yāyātsatyena sadgatim / parjanyo dharaṇībhāge satyenāpaḥ pravarṣati // bhs_36.394 // svādhyāyassarvavedānāṃ sarvatīrthāvagāhanam / satyaṃ tu vadato loke tulitaṃ syānna saṃśayaḥ // bhs_36.395 // aśvamedhasahasraṃ ca satyaṃ ca tulayā kṛtam / aśvamedhasahasrāttu bhārassatye viśiṣyate // bhs_36.396 // satyena devāḥ prīṇanti pitaro brāhmaṇāstathā / satyamāhuḥparaṃ dharmaṃ satyamāhuḥ paraṃ padam // bhs_36.397 // satyamāhuḥ paraṃ brahma tasmātsatyaṃ na lobhayet / ye satyaniratāssatyaśapathāssatyavikramāḥ // bhs_36.398 // mahatmāno muniśreṣṭhāste parāṃ siddhimāpnuvan / daivataissaha modante svarge satyaparāyaṇāḥ // bhs_36.399 // apcarogaṇasaṃkīrṇairvimānaissaṃcaranti ca / vaktavyaṃ ca sadā satyaṃ na satyādvidyate param // bhs_36.400 // agodhe vimale śuddhe satyatīrthe śucihrade / snātavyaṃ manasā yuktaistatsnānaṃ paramaṃ smṛtam // bhs_36.401 // devārthe vā parārthe vā putrārthe vā ''tmane tathā / ye 'nṛtaṃ nābhibhāṣante te svargaṃ yāntimānavāḥ // bhs_36.402 // yassatyavādī puruṣo nānṛtaṃ paribhāṣate / saṃprāpya virajān lokānuṣitvā śāśvatīssamāḥ // bhs_36.403 // bhagavadbhaktimuktānāṃ jāyate śrīmatāṃ kule / sākṣiṇassantisarvete devatā bhāskarādayaḥ // bhs_36.404 // parīkṣante ca sarvāsu daśāsu puruṣaṃ sadā / na vācyamanṛtaṃ tasmātprāṇaiḥ kaṇṭhagatairapi // bhs_36.405 // ye 'nṛtaṃ bruvate mūḍhāśśapathāni ca kurvate / devāgāre viśeṣeṇa te praṇaśyanti sānvayam // bhs_36.406 // punarjanmaśataṃ yānti kīṭaḍayoniṣvanekaśaḥ / gītavāditranṛttādīn puṇyākhyānakathāśca ye // bhs_36.407 // lopayantyatha pāruṣyairmandire madhuvidviṣaḥ / te yānti narakaṃ pāpā jāyante nīcayoniṣu // bhs_36.408 // tathā te 'pi durātmāno gārdabhīṃ yonimāpnuyuḥ / tathānte krūrā nava janmāni pañca ca // bhs_36.409 // anibaddhapralāpān ye kurvate devamandire / te 'pi tittiritāṃ bhūtvā jāyante janmapañcakam // bhs_36.410 // devabhāṣāṃ parityajya deśabhāṣāsu yo naraḥ / stuvīta devatāgehe devasyāgre viśeṣataḥ // bhs_36.411 // tasya doṣomahānāśu naiva pūjāphalaṃ bhavet / asārāṇi tu śāstrāṇi bhūyāṃsi pṛthivītale // bhs_36.412 // yatra devasya mahātmyakathanaṃ na prapañcyate / teṣu śāstreṣu ye jātāśśāstrārthāśca viśeṣataḥ // bhs_36.413 // vādāśca prativādāśca saṃskārāssarva eva hi / citraśilpā na saṃdeho narastena na mucyate // bhs_36.414 // sā vidyā yā hariṃ stauti sā kriyā yattadarcanam / yā nyā yadanyadakhilaṃ duṣṭodarkā hi jīvikā // bhs_36.415 // na hi devagṛhaṃ gatvā śāstrārthairnī rasairnaraḥ / muhūrtaṃ kṣapayetkālaṃ taddevasya vimānanā // bhs_36.416 // viśālaṃ vāṅmayaṃ sarvaṃ sṛṣṭvā sraṣṭā hariḥ prabhuḥ / tadantassaṃpraviśyaiva vācyavācakabhedataḥ // bhs_36.417 // vijñānāya manuṣyāṇāṃ vijñānaghanavigrahaḥ / sadopakurute yasmātsarve bhaktavarāḥ sadā // bhs_36.418 // sarvā vāco vimucyānyāścintayānāśca sādaram / tanmahattvakathāgandhadaridraṃ vācanaṃ tathā // bhs_36.419 // pāṭhanaṃ lekhanādyaṃ ca naiva kuryādgṛhe hareḥ / sa bhavedakṣaradroṅī yastu kuryādvyatikramam // bhs_36.420 // druhyetsa vāṅmayāyāpi tasmādyuktataro bhavet / yastu devagṛhaṃ gatvā roditi praṇayādyathā // bhs_36.421 // duḥkhitaḥ stauti vā devaṃ tatsyānmānasikaṃ malam / nirvāṇaparamaṃ sthānaṃ mlānena manasā tu yaḥ // bhs_36.422 // sevate sa na jānāti tadviṣṇoḥ paramaṃ padam / nārī vā puruṣo vāpi gatvā devagṛhaṃ kvacit // bhs_36.423 // na rodetpātayennāśru naivānyaṃ rodayedapi / yāvantyaśrūṇi rudatāṃ pateyurdevamandire // bhs_36.424 // tāvantyabdasahasrāṇi te vasanti yamālaye / anubhūya punastatra yātanāstīvracodanāḥ // bhs_36.425 // prāpya tit tiritāṃ kālaṃ vasiṣyanti ciraṃ bhuvi / naivātra hiṃsāṃ kurvīta prāṇināṃ duḥkhadāṃ kvacit // bhs_36.426 // ahiṃsā vaidikaṃ karma dhyānamindriyanigrahaḥ / tapo 'tha guruśuśrūṣā dharmadvārāṣṣaḍīritāḥ // bhs_36.427 // ahiṃsāpāśrayaṃ dharmaṃ dānto vidvān samācaret / trīdaṇḍaṃ sarvabhūteṣu nidhāya puruṣaśśuciḥ // bhs_36.428 // kāmakrodhau ca saṃyamya tataḥ siddhimavāpnu te / ahiṃsakāni bhūtāni daṇḍena vinihantiyaḥ // bhs_36.429 // ātmanassukhamanvicchan sa pretya na sukhī bhavet / ātmopamastu bhūteṣu yo vaibhavati pūruṣaḥ // bhs_36.430 // tyaktadaṇḍo jitakrodhassa pretya sukhamedhate / sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ // bhs_36.431 // muhyanti mārge devāśca hyapadasya padaiṣiṇaḥ / na tatparasya saṃdadhyātpratikūlaṃ yadātmanaḥ // bhs_36.432 // eṣa sāṃgrāhiko dharmaḥkāmādanyaḥ pravartate / prakhyāpane ca dāne ca sukhaduḥkhe priyāpriye // bhs_36.433 // ātmauvamyena puruṣaḥ pramāṇamadhigacchati / ṛṣayo brāhmaṇā devāḥ praśaṃsanti viśeṣataḥ // bhs_36.434 // ahiṃsālakṣaṇaṃ dharmaṃ vedaprāmāṇyadarṇanāt / karmaṇā na naraḥ kurvan hiṃsāṃ jātu vicakṣaṇaḥ, // bhs_36.435 // vācā ca manasā caiva tato duḥkhātpramucyate / caturvidheyaṃ nirdiṣṭā hyahiṃsā brahmavādibhiḥ // bhs_36.436 // ekaikato 'pi vibhraṣṭā na bhavennātra saṃśayaḥ / yathā sarvaścatuṣpādvai tribhiḥ pādairna tiṣṭhati // bhs_36.437 // tathaiveyaṃ viśeṣeṇa kāraṇaiḥ procyate tribhiḥ / yathā nāgapade 'nyāni padāni padagāminām // bhs_36.438 // sarvāṇyevāpidhīyante padajātāni kaiñjare / evaṃ lokeṣvahiṃsā tu nirdiṣṭādharmataḥ purā // bhs_36.439 // na hyatassadṛśaṃ kiñcidihaloke paratra ca / yatsarveṣviha bhūteṣu dayāhiṃsātmikā tu yā // bhs_36.440 // na bhayaṃ vidyate jātu narasyeha dayāvataḥ / dayāvatāmime lokāḥ paratrāpi tapasvinām // bhs_36.441 // abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ / abhayaṃ sarvabhūtāni dadatīti jagau śrutiḥ // bhs_36.442 // kṣataṃ ca patitaṃ caiva skhalitaṃ klinnamāhatam / sarvabhūtāni rakṣanti sameṣu viṣameṣu ca // bhs_36.443 // nainaṃ vyālamṛgā ghnanti na piśācā na rākṣasāḥ / mucyate bhayakāleṣu mokṣayedyo bhaye parān // bhs_36.444 // prāṇadānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati / na hyātmanaḥ priyakaraṃ kiṃ cidastīha niścitam // bhs_36.445 // aniṣṭaṃ sarvabhūtānāṃ maraṇaṃ nāma kathyate / mṛtyukāle hi bhūtānāṃ sadyo jāyeta vepathuḥ // bhs_36.446 // vyādhijanmajarāduḥkhairnityaṃ saṃsārasāgare / jantavaḥ parivartante maraṇādudvijanti ca // bhs_36.447 // garbhavāseṣu pacyante kṣārāmlakaṭukai rasaiḥ / mūtrasvedapurīṣāṇāṃ paruṣairbhṛśadāruṇaiḥ // bhs_36.448 // jātāścāpyavaśāstatra chidyamānāḥ punaḥ punaḥ / hanyamānāśca dṛśyante vivaśā ghātukā narāḥ // bhs_36.449 // kuṃbhīpākeca pacyantetāṃ tāṃ yonimupāgatāḥ / ākramya māryamāṇāśca trāsyantyanye punaḥ punaḥ // bhs_36.450 // nātmano 'sti priyatamaḥ pṛthivīmanusṛtya ha / tasmātrāṇeṣu sarveṣu dayāvānātmavān bhavet // bhs_36.451 // yena yena śarīraṇa yadyatkarmakaroti yaḥ / tena tena śarīraṇa tattatphalamupāśnute // bhs_36.452 // ahiṃsā paramo dharmastathāhiṃsā paro damaḥ / ahiṃsā paramaṃ dānamahiṃsā paramaṃ tapaḥ // bhs_36.453 // ahiṃsā paramo yajñastathāhiṃsā paraṃ phalam / ahiṃsā paramaṃ mitramahiṃsā paramaṃ sukham // bhs_36.454 // sarvayajñeṣu vā dānaṃ sarvatīrtheṣu vā plutam / sarvadānaphalaṃ vāpi naitattulyamahiṃsayā // bhs_36.455 // ahiṃsrasya tapo 'kṣayyamahiṃsro jayate sadā / ahiṃsrassarvabhūtānāṃ yathā mātā yathā pitā // bhs_36.456 // tasmādahiṃsrassatatamupavāsa vrataṃ caret / phalamaṅgirasāproktamupavāsasya vistarāt // bhs_36.457 // trirātraṃ pañcarātraṃ vā saptarātramathāpi vā / dhānyānyapi na hiṃseta yassa bhūyādahiṃsakaḥ // bhs_36.458 // nāśnāti yāvato jīvastāvatpuṇyena yajyate / āhārasya viyogena śarīraṃ paritapyate // bhs_36.459 // tapyamāne śarīre tu śarīre cendriyāṇi tu / tiṣṭhanti svavaśe tasya nṛpāṇāmiva kiṅkarāḥ // bhs_36.460 // niruṇaddhīndriyāṇyeva sa sukhī sa vicakṣaṇaḥ / indriyāṇāṃ nirodhena dānena ca damena ca // bhs_36.461 // narassarvamavāpnoti manasā yadyadicchati / evaṃ mūlamahiṃsāyā upavāsaḥ prakīrtitaḥ // bhs_36.462 // kāmānyānyānnaro bhaktyā manasecchati mādhavāt / vratopavāsanātprītastān prayacchatyasau hariḥ // bhs_36.463 // māse māse tathaikasminnekasminniyataṃ caret // bhs_36.464 // upavāsavratamidaṃ tasyānantaṃ phalaṃ bhavet / ekādaśyāṃ nirāhārassaṃpūjya harimavyayam // bhs_36.465 // tatpādasalilaṃ tadvattulasīṃ ca tadarpitāmā / pītvā ca bhakṣayitvā ca upavāsavrataṃ caret // bhs_36.466 // upavāsadine yastu tīrdhaṃ śrītulasīyutam / na prāśnīyādvimūḍhātmā rauravaṃ narakaṃ vrajet // bhs_36.467 // na hi devagṛhaṃ gatvā vivadeta naraḥ kvacit / na tat sthānaṃ vivādasya tasmāttaṃ dūrata styajet // bhs_36.468 // mano 'navasthitaṃ yasya sa nālaṃ pūjitaṃ harim / yasyaiva nirmalaṃ cittaṃ sor'hassarveṣu karmasu // bhs_36.469 // rāgādyapetaṃ hṛdayaṃ vāgaduṣṭānṛtādinā / hiṃsādirahitaḥ kāyaḥ keśavārādhane trayam // bhs_36.470 // rāgādidūṣite cittaṃ nāspadaṃ kurute hariḥ / na badhnāti padaṃ haṃsaḥ kadācitkardamāṃbhasi // bhs_36.471 // na yogyā mādhavaṃ stotuṃ vāgduṣṭā cānṛtādinā / tamaso nāśanāyālaṃ meghacchannona candrayāḥ // bhs_36.472 // hiṃsādidūṣitaḥ kāyaḥ prabhavennārcane hareḥ / janacittaprasādāya yathā kāśastamovṛtaḥ // bhs_36.473 // manodoṣavihīnānāṃ na doṣassyātkathaṃ ca na / anyathāliṅgyate kāntā snehena duhitānyathā // bhs_36.474 // yateśca kāmukānāṃ ca yoṣidrūbe 'nyathā matiḥ / aśikṣayaiva manasaḥ prāyo lokaśca vañcyate // bhs_36.475 // lāletyudvijate loko vaktrāsava iti spṛhā / viśuddhaiḥ karaṇaistasmādvrajeddevagṛhaṃ naraḥ // bhs_36.476 // vivādaḥ krodhajo yasmāttasmāttaṃ parivarjayet / kruddhaḥ pāpaṃ na kuryātkaḥ kruddho hanyādgurūnapi // bhs_36.477 // kruddhaḥ paruṣayā vācā narassādhūnadhikṣipet / sādhusajjanasantāpaḥ sādhūnāṃ ca vimānanā // bhs_36.478 // dahatyāsaptamaṃ tasya kulaṃ nātra vicāraṇā / vācyāvācyaṃ prakupito na vicānāti karhi cit // bhs_36.479 // nākāryamaste kruddhasya nāvācyaṃ vidyate kvacit / yassamutpatitaṃ krodhaṃ kṣamayā tu nirasyati // bhs_36.480 // yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate / te mānyāḥpuruṣaśreṣṭhāḥ kṣamayā krodhamuddhitam // bhs_36.481 // nirvāpayante ye nityaṃ dīptamagnimivāṃbhasā / parāpavādaṃ na brūyānnāpriyaṃ ca kadā cana // bhs_36.482 // na manyuḥ kaścidutpādyo mahatāṃ devasannidhau / svayaṃ dattāvadhānastu devakārye viśeṣataḥ // bhs_36.483 // manyeta bhagavatsarge svātmānaṃ cāpyakiñcanam / sa eva bhagavān devassarvajñaḥ sarvaśaktiyuk // bhs_36.484 // sarveśassarvavitsarvonigrahānugrahe rataḥ / tasmānnānyasya jātvasti śaktiḥ krodhaprasādayoḥ // bhs_36.485 // iti saṃcintya bhūyo 'pi sarveṣvapi ca jantuṣu / bhagavatsannidhau sthitvā ānṛśaṃsyaṃ prayojayet // bhs_36.486 // yadyadbhāvi bhavadbhūtaṃ vidyāttattasya ceṣṭhitam / yadyahaṅkāramāśritya svātantṣamadamohitaḥ // bhs_36.487 // nigrahe 'nugrahe vāpi śaktiṃ svasyāvabodhayet / sa yāti narakaṃ ghoraṃ na daivaṃ tasya mṛṣyati // bhs_36.488 // tathā strīṇāṃ viśeṣaṇa tyājyā syādatisaṃgatiḥ / devatāmandiraṃ prāpya kāleṣvanyeṣu vā tathā // bhs_36.489 // āyuryaśastapohāniḥ puṃsāṃ strīṣvatisaṃginām / puruṣeṣvatisaktānāṃ tulyā sā yoṣitāmapi // bhs_36.490 // kulīnā rūpavatyaśca nāthavatyaśca yoṣitaḥ / maryādāsu sa tiṣṭhanti sa doṣaḥ strīṣu garhitaḥ // bhs_36.491 // na strībhyaḥ paramanyadvai pāpīyastaramasti vai / striyo hi mūlaṃ doṣāṇāṃ sarveṣāṃ nātra saṃśayaḥ // bhs_36.492 // samājñātānṛddhimataḥ pratirūpān va śesthitān / patīnantaramāsādya nālaṃ nāryaḥ parīkṣitum // bhs_36.493 // asaddharmastvayaṃ strīṇāṃ prāyeṇa hi bhavedbhuvi / pāpīyaso narān yadvai tyaktalajjā bhajantitāḥ // bhs_36.494 // strīyaṃ hi yaḥ prārthayate sannikarṣaṃ ca gacchatir / iṣacca kurute sevāṃ tamevecchanti yoṣitaḥ // bhs_36.495 // anarthitvānmanuṣyāṇāṃ bhayātparijanasya ca / maryādāyāmamaryādāḥ strīyastiṣṭhanti bhartṛṣu // bhs_36.496 // nāsāṃ kaścidagamyo 'stināsāṃ vayasi saṃsthitiḥ / rūpavantaṃ virūpaṃ vā pumānityeva bhuñjate // bhs_36.497 // na bhayānnāpyanukrośnānnār'thahetoḥ kathaṃ ca na / na jñātikulasaṃbandhāt tsriyastiṣṭhanti bhartṛṣu // bhs_36.498 // yauvane vartamānānāṃ mṛṣṭābharaṇavāsasām / nārīṇāṃ svairavṛttīnāṃ spṛhayanti kulastrīyaḥ // bhs_36.499 // yāśca śasvadbahumatā rakṣyante dayitāḥstrīyaḥ / api tāḥ saṃprasajjante kubjāndhajūvāmanaiḥ // bhs_36.500 // paṅguṣvanyeṣu kuṣṭheṣu ye cānye kutsitā narāḥ / strīṇāmagamyo loke 'sminnāsti kaśchidihodyate // bhs_36.501 // yadi puṃsāṃ gatistatra kathaṃ cinnopapadyate / apyanyonyaṃ pravartantena hi tiṣṭhanti bhartṛṣu // bhs_36.502 // duṣṭhācārāḥ pāparatā asatyā māyayā vṛtāḥ / adṛṣṭabuddhibahulāḥ prāyeṇetyavadhāryate // bhs_36.503 // alābhātpuruṣāṇāṃ hi bhayātparijanasya ca / vadhabandhabhayāccāpi svayaṃ guptā bhavanti tāḥ // bhs_36.504 // calasvabhāvā dussevyā durgrāhyā bhāvatastathā / prājasya puruṣasyeva yathā bhāvās tathā strīyaḥ // bhs_36.505 // nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ / nāntakassarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ // bhs_36.506 // rahasyamidamanyacca vijñeyaṃ sarvayoṣitām / dṛṣṭvaiva puruṣaṃ hyanyaṃ yoniḥ praklidyate striyāḥ // bhs_36.507 // kāmānāmapi dātāraṃ kartāraṃ mānasāntvayoḥ / rakṣitāraṃ na mṛṣyanti svabhartāramasat striyaḥ // bhs_36.508 // na kāmabhogān vipulān nālaṅkārārtha saṃcayān / tathaiva bahumanyante yathā ratyāmanugraham // bhs_36.509 // antakaḥ śamano mṛtyuḥ pātālaṃ baḍabāmukham / kṣuradhārā viṣaḥ sarpo vahnirityekataḥ striyaḥ // bhs_36.510 // etā hi svīyamāyābhirvañcayantīha mānavān / na cāsāṃ mucyate kaścitpuruṣo hastamāgataḥ // bhs_36.511 // gāvo navatṛṇānīva gṛhṇantyetā navaṃ navam / śaṃbarasya ca yā māyā yā māyā namucerapi // bhs_36.512 // baleḥ kuṃbhīnaseścaiva tāssarvāyoṣito viduḥ / hasantaṃ prahasantyetā rudantaṃ prarudanti ca // bhs_36.513 // apriyaṃ priyavākyaiśca gṛhṇate kālayogataḥ / yadi jihmā sahasraṃ syājjīvecca śaradāṃ śatam // bhs_36.514 // ananyakarmā strīdoṣānanuktvā nidhanaṃ vrajet / uśanā veda yacchāstraṃ yacca veda bṛhaspatiḥ // bhs_36.515 // strībuddhyā na viśiṣyeta surakṣyā na bhavantitāḥ / anṛtaṃ satyamityāhussatyaṃ cāpi tathānṛtam // bhs_36.516 // iti yāstāḥ kathaṃ rakṣyāḥ puruṣairdurbharāḥ striyaḥ / saṃpūjyamānāḥ puruṣairvikurvanti mano nṛṣu // bhs_36.517 // apāstāśca tathā sadyo vikurvanti manaḥ striyaḥ / na ca strīṇāṃ kriyāḥ kāściditi dharmo vyavasthitaḥ // bhs_36.518 // nirindriyā hyaśāstrāśca strīyo 'nṛtamiti śrutiḥ / śayyāsanamalaṅkāramanna pānamanāryatām // bhs_36.519 // durvāgarbhavaṃ ratiṃ caiva dadau strībhyaḥ prajāpatiḥ / na tāsāṃ rakṣaṇaṃ śakyaṃ kartuṃ puṃsāṃ kathaṃ cana // bhs_36.520 // api viśvakṛtā caiva kutastu puruṣairiha / vācā ca vadhabandhairvā kleśairvā vividhaistathā // bhs_36.521 // na śakyā rakṣitāṃ nāryastā hi nityamasaṃyatāḥ / avidvāṃsamalaṃloke vidvāṃsamapi vā punaḥ // bhs_36.522 // pramadāhyutpathaṃ netuṃ kāmakrodhavaśānugam / nātaḥ paraṃ hi nārīṇāṃ vidyate ca kadā cana // bhs_36.523 // yathā puruṣa saṃsargaḥ parametatphalaṃ viduḥ / ātmacchandena vartante nāryo manmathacoditāḥ // bhs_36.524 // na ca dahyanti gacchantyaḥ sutaptairapi pāṃsubhiḥ / nānilo 'gnirna varuṇo na cānye tridaśāntathā // bhs_36.525 // priyāḥ strīṇāṃ yathā kāmo ratiśīlā hi yoṣitaḥ / sahasrekila nārīṇāṃ prāpyetaikā kadā cana // bhs_36.526 // tathā śatasahasreṣu yadi kācitpativratā / naitā jānanti pitaraṃ na kulaṃ na ca mātaram // bhs_36.527 // na bhrātṝnna ca bhartāraṃ na ca putrān na devarān / līlāyantyaḥ kulaṃ ghnanti kūlānīva saridvarāḥ // bhs_36.528 // strīṣvāyāsasametasya ye puṃsaśśakrabindavaḥ / na te sukhāya mantavyāḥ svedajā iva bindavaḥ // bhs_36.529 // kṛmibhistudyamānasya kuṣṭhinaḥ pāmanasya vā / kaṇḍūyanāgnitāpābhyāṃ yatsukhaṃ strīṣu tadviduḥ // bhs_36.530 // yādṛśaṃ vidyate saukhyaṃ kaṇḍūpūyavinirgame / tādṛśaṃ strīṣu vijñeyaṃ nādhikaṃ tāsu vidyate // bhs_36.531 // granthestu vedanā yadvat sphuṭitasya nivartane / tadvat strīṣvapi vijñeyaṃ na saukhyaṃ paramārthataḥ // bhs_36.532 // varcomūtravisargāttu sukhaṃ bhavati yādṛśam / tādṛśaṃ strīṣu vijñeyaṃ nādhikaṃ tāsu vidyate // bhs_36.533 // na cāṇumātramapyeve sukhamasti vicārataḥ / tathā devotsavādīnāṃ sevā tāsāṃ niṣidhyate // bhs_36.534 // na hi svatantrato yoṣijjātu gacchet sthalāntaram / na hi nirmimate vṛddhā līlayā devamandirān // bhs_36.535 // kāmukānāṃ vilāsārthaṃ tasmādyuktataro bhavet / anugacchetpitā bhrātā bhartā putro 'tha vā yadi // bhs_36.536 // tadā devagṛhaṃ yāyānnānyathā jātu kāminī / dhyāyato viṣayān puṃsassaṃgasteṣūpajāyate // bhs_36.537 // saṃgātsaṃjāyate kāmaḥ kāmātkrodho 'bhijāyate / krodhādbhavati sammohassammohātsmṛtivibhramaḥ // bhs_36.538 // smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati / balavānindriyagrāmo vidvāṃsamapikarṣati // bhs_36.539 // tasmāt strīyā bhavedvidvānnātisaktaḥ kathaṃ cana / tasmāt strīṣu na kartavyaḥ prasaṃgo devatākṛhe // bhs_36.540 // tathaiva paradārebhyo manaḥ prahiṇuyānna ca / paradārā na gantavyā narairṛddhimabhīpsubhiḥ // bhs_36.541 // na hīdṛśamanāyuṣyaṃ loke kiṃ cana vidyate / yādṛśaṃ puruṣasyeha paradāraniṣevanam // bhs_36.542 // tādṛśaṃ vidyate kiñci danāyuṣyaṃ nṛṇāmiha / yāvanto romakūpāḥ syuḥ strīṇāṃ gātreṣu nirmitāḥ // bhs_36.543 // tāvadvarṣasahasrāṇi narakaṃ paryupāsate / atisaṃgaṃ tyajettasmādyoṣitāṃ devamandire // bhs_36.544 // yairasabhyaḥ padairarthaḥ padenaikena vā tathā / gamyate kathanaṃ tādṛgaślīlaṃ parivarjayet // bhs_36.545 // aślīlakathanāccaiva bhavedudvejanaṃ nṛṇām / bhaktānāṃ bhagavadgehe bhaveccittamathāvilam // bhs_36.546 // nivarteta manastatra niviṣṭaṃ paramātmani / tasmādaślīlamābhāṣṭa naraḥ pāpaparo bhavet // bhs_36.547 // sa tu caṇḍālatāṃ prāpya jāyate janmanāṃ śatam / artona praviśedgehaṃ devasya paramātmanaḥ // bhs_36.548 // vāyubhūte śarīre 'smin vāyusaṃcārakarmaṇi / malavāyuvisargastu devagehe viśeṣataḥ // bhs_36.549 // pātayetpuruṣaṃ satyamapi vedāntapāragam / tasmādapānagandhasya visargaṃ naiva cācaret // bhs_36.550 // atha vāyunirodhetu vyādhikopo bhaviṣyati / tasmādvāyuvisargaṃ tu kuryādevāvicārayan // bhs_36.551 // iti devagṛhaṃ gantuṃ vyādhito naiva cārhati / tathā kuṣṭhī viśeṣeṇa pāparogārditāssame // bhs_36.552 // udvīkṣituṃ ca deveśaṃ mandire madhusūdanam / arcituṃ sevituṃ cāpi dātuṃ dravyacayaṃ tathā // bhs_36.553 // nārhantiyasmāttatsaktaṃ pāpaṃ sāṃkrāmikaṃ bhavet / yadyanyathā bhavetsadyassa pāpī saṃprajāyate // bhs_36.554 // janmāni nava pañcāpi jāyate malabhuk kṛmiḥ / yadā viśedgṛhaṃ viṣṇossevārdhaṃ madhuvidviṣaḥ // bhs_36.555 // kṛtvopavītavatsamyaguttarīyaṃ manoharam / seveta devadevaśamupavītaḥ sadā śuciḥ // bhs_36.556 // kañcukenāvṛtāṅgastu na gaccheddharimandiram / naivābhivādanaṃ kuryānnābhivādyaḥ sa uccate // bhs_36.557 // uṣṇīṣī na ca seveta naiva pāṇau dhṛtāyudhaḥ / vastreṇācchādya dehantukambalenetareṇa vā // bhs_36.558 // yogacchedvaiṣṇavaṃ dhāma yo vāpi praṇameddharim / śvitrī saṃjāyate mūḍho navajanmāni pañca ca // bhs_36.559 // kṣaumādibhirvā saṃvīto yo naraḥpraṇameddharim / caṇḍālayonitāṃ yāti nava janmāni pañca ca // bhs_36.560 // na jātu tvamitabrūyādāpannopi mahattaram / tvaṅkāro vā vadho veti vidvatsu na niśiṣyate // bhs_36.561 // paranindā parasyaiva puṃso nindā bhaviṣyati / paranindā ca śāstrasya parasya tu vinindanam // bhs_36.562 // paranindā bhavetkrodhātkrodhātsadyo vinaśyati / nindayā vai pareṣāṃ tu ninditāste punassmṛtāḥ // bhs_36.563 // tasmānnidāṃ pareṣāṃ tudevāgre parivarjayet / tathā parastutiṃ caiva vidhinā saṃtyajennaraḥ // bhs_36.564 // paraḥ parātmā puruṣaḥ purāṇaḥ procyate tu yaḥ / tadagre 'nyasya devasya na stutiṃ stāvayennaraḥ // bhs_36.565 // yastu sarveśvarādanyamadhikaṃ tasya cāgrataḥ / pūjayedyadi manyeta pūjārhaṃ vāsa naśyati // bhs_36.566 // sarvaṃ jagacca tasyaiva svarūpaṃ paramātmanaḥ / tathāpi tattadrūṣeṇa tāratamyajuṣā punaḥ // bhs_36.567 // pūjyate bhagavān bhaktaistatra śāstroditā gatiḥ / tasmāddeveśvarādanyadyatkiñcitthsāṇu jaṅgamam // bhs_36.568 // pūjārhaṃ vidyate vastu taddhāmani viśeṣataḥ / tasmātpūjāṃ stutiṃ cānyāmitareṣāmasaṃśayam // bhs_36.569 // tyajeddevagṛhe yastu sukhaṃ manyeta jīvitum / śaktau satyāṃ viśeṣeṇa yastulobhādinā naraḥ // bhs_36.570 // gauṇairarcayate viṣṇamupacārairudīritaiḥ / na tasya vidyate puṇyaṃ sa tūcchāstraṃ vravartate // bhs_36.571 // yāvatā kīrtyateśāstre phalamāḍhyadaridrayoḥ / tattacchaktyarpitaireva yathārhaṃ ca dhanādikaiḥ // bhs_36.572 // yathā tuṣyatideveśo muktāhāreṇa bhūbhujām / tathaiva tulasīdāmnā durvidhasyāpi tuṣyati // bhs_36.573 // tasmātkurvīta yatnena śaktilobhaṃ na jātu cit / anyathā yadi kurvāṇaḥ phalaṃ naiva prapadyate // bhs_36.574 // pretya mārjāratāṃ prāpya jāyate janmapañcakam / viṣaṃ prāśnāti sammūḍho yassvasmai pacate naraḥ // bhs_36.575 // yo 'dyādannaṃ kaṇaṃ vāpi yadviṣṇoraniveditam / sa bhavedbrahmahābhūyaḥ sa bhuṅktepūyaśoṇitam // bhs_36.576 // yatpibecca yadaśnīyāt yaccajighrecca dhārayet / anuliṃpecca yattattannivedyāgre madhudviṣe // bhs_36.577 // tanniveditaśeṣaṃ tu bhuñjīyādvopayojayet / viṣṇorniveditaṃ yastu na bhuṅkte manujādhamaḥ // bhs_36.578 // kalpakoṭiśatenāpi niṣkṛtirnāsya vidyate / niveditaṃ tu yadviṣṇorbhaktebhyastasya dāpanāt // bhs_36.579 // prīyat bhagavān devastatparastu bhavennaraḥ / niveditaṃ yadi brūyāducchiṣṭamiti mandadhīḥ // bhs_36.580 // sa tu durgatimāsādya vindate yamayātanāḥ / vibhūtiṃ samupāśritya yasyānantasya śāśvatam // bhs_36.581 // samṛddhā dharaṇī seyaṃ saśailavanakānanā / yā ca bhūyāṃsi loke 'sminnutpādayati santatam // bhs_36.582 // oṣadhīrnikhilā stadvatpuṣpāṇi ca phalāni ca / tasyānṛṇyasyahetorvaiya teta vidhinā naraḥ // bhs_36.583 // yastu nār'payate viṣṇostattatkālodbhavāni tu / sasyāni cauṣadhīstadvatphalāni kusumāni ca // bhs_36.584 // saṃbhṛtāni yathāśakti sabhavedbrahmah naraḥ / navāni kāle jātāni sasyādīni viśeṣataḥ // bhs_36.585 // dhyāyanti devadeveśamabhigantuṃ yatanti ca / kadarthayantoye mūḍhāsteṣāmabhyarthanaṃ param // bhs_36.586 // audāsīnyena tiṣṭhanti svayaṃ vāpyupayuñjate / teyāntinarakān ghorān kṛtaghnā yāntiyān bahūn // bhs_36.587 // śapantyauṣadhayassarvāstasmādbhaktyā viśeṣataḥ / navaṃ sasyaṃ phalaṃ puṣpaṃ dadhikṣīraṃ ghṛtaṃ madhu // bhs_36.588 // yadarhamarpaṇe sarvamagre tasmai samarpayet / lobhānmohādathājñānādya ucchiṣṭaṃ nivedayet // bhs_36.589 // deveśāya viśeṣeṇa sa bhavetpātakī naraḥ / ucchiṣṭa manyadevasya yo devāya nivedayet // bhs_36.590 // so 'pi caṇḍālatāṃ prāpya naśyedeva na saṃśayaḥ / niveditaṃ tu devasya ya ucchiṣṭena yojayet // bhs_36.591 // devānāmita reṣāṃ vā manuṣyāṇāmathāpi vā / sa pāpī janmasāhasraṃ śvānayoniṣu jāyate // bhs_36.592 // na hi devagṛhaṃ gatvā pṛṣṭī kṛtyāsanaṃ caret / devābhimukha eva syādbhaktassarvātmanānaraḥ // bhs_36.593 // na pṛṣṭhaṃ darśayejjātu devāgre hitacintakaḥ / pārśvatastu caranneva nivartetālayaṃ prati // bhs_36.594 // naivānyaṃ praṇamejjātu praviśya harimandiram / sa hi sarveśvara śśeṣī yastatrāste ramādhavaḥ // bhs_36.595 // pūjārhaśca praṇāmārhaḥ pūjārhastatra netaraḥ / yastathā praṇamenmūḍhassa yāti narakāyutam // bhs_36.596 // caṇḍālayonimāsādya bhajate yātanā muhuḥ / yastu devagṛhaṃ prāptān vaiṣṇavān bhagavatpriyān // bhs_36.597 // ācāryamṛtvijaścātha pūjakān paricārakān / nār'cayenmaunamāsthāya sa vinaśyati sānvayaḥ // bhs_36.598 // yadiṣṭaṃ yājakebhyassyātpūraṇāyeva tasyatu / bhaktāḥ paricareyuśca viśeṣādgrāmavāsinaḥ // bhs_36.599 // anyathā cenmadoṣassarveṣāṃ ca vipacadbhavet / atmānaṃ yo viśeṣeṇastautyahaṅkāra bhāvidaḥ // bhs_36.600 // anādṛtya gurūn daivamanibaddhaṃ ca saṃpadet / avalīptona jānāti doṣamātmani saṃgatam // bhs_36.601 // kulavidyātapassampatpramukhairgarvite naraḥ / na sukhaṃ na ca saubhāgyaṃ yenātmāntūyate svayam // bhs_36.602 // tasmādātmastutiṃ kṛtvā naraḥ patati niścayam / tato janmaśataṃ prāpya mṛgayonau viśeṣataḥ // bhs_36.603 // jāyate mriyate 'bhīkṣṇaṃ tasya pāpaṃ mahadbhavet / yasdevagṛhaṃ gatvā vāñchatyapacitiṃ janaḥ // bhs_36.604 // sa tu tit tiritāṃ yāti navajanmāni pañca ca / deveśasyatu sevārthaṃ varṇānāmānupūrvyaśaḥ // bhs_36.605 // adhikāraḥ samākhyātastatkramaṃ na vimānayet / viśanti garbhagehetu ye vaikhānasasūtriṇaḥ // bhs_36.606 // garbhāgāre praveṣṭavyo na hyavaikhānasaḥ kvacit / antarāle tathā yeṣāṃ sthānaṃ tattu pravakṣyate // bhs_36.607 // anye dvijāśca tiṣṭhanti yathā syādāśramakramaḥ / te dvijāstat strīyaścāpi sevante tatra saṃgatāḥ // bhs_36.608 // kṣatrajātā viśeṣaṇa sthitvā caivār'dhamaṇḍape / deveśamabhisevante tadīyā yāśca yoṣitaḥ // bhs_36.609 // saṃgatāśśūdrajātāśca pratilomabhavāścaye / mahāmaṇḍapamāsthāya sevante puruṣottamam // bhs_36.610 // anulomabhuvaścaivaye cānye mlecchajātayaḥ / gopurādbāhyataḥ sthitvā sevante mandiraṃ hareḥ // bhs_36.611 // tāratamyamidaṃ jñātvā seveta satataṃ harim / devatānindanaṃ kuryādyassa pāpīna mucyate // bhs_36.612 // anyadevasamaṃ yastu manyate puruṣottamam / caṇḍālayonitāmeti nava janmāni pañca ca // bhs_36.613 // apahnutya punardevāṃ staddravyādi harettu yaḥ / sa bhaveddevahā satyaṃ jāyate śvādiyoniṣu, // bhs_36.614 // tiraskṛtya tathā devān bhagavacchāstrameva ca / karmāṇi svecchayā kuryātso 'pi syāddevahā naraḥ // bhs_36.615 // kathāyāṃ kathyamānāyāṃ devasya madhuvidviṣaḥ / anādṛtya ca ye yānti te narāḥ pāpakāriṇaḥ // bhs_36.616 // toyahīne 'tiraudre ca vane vai śūnyavṛkṣatām / jāyante saptajanmāni tataścaṇḍālatāṃ yayuḥ // bhs_36.617 // deveṣu goṣu vipreṣu devāgāreṣu caiva hi / vahennaivādhipatyaṃ yannāsāvṛddhimavāpnuyāt // bhs_36.618 // doṣāśca bahulā stasminnādhipatye smṛtā budhaiḥ / kāmato 'kāmataścāpi sarvaṃ tasya viceṣṭitam // bhs_36.619 // pāpāyaiva bhavettasmādbhūtikāmastu taṃ tyajet / sevārthināṃ sakāśāttu balātkāreṇa yaḥ prabhuḥ // bhs_36.620 // gṛhṇīyāttukaraṃ sadyaḥ patetsa saha tena ca / devasya sannidhau bhaktairbhaktyāyattu samarpyate // bhs_36.621 // patraṃ phalaṃ vā mūlaṃ vā svarṇaṃ vāsāṃsi cetarat / dāyādyamarcakānāṃ tu yo mohādapanihnute // bhs_36.622 // svayaṃ vāpyupayuñjīta sa pāpī narakaṃ vrajet / viśrāṇayanti haraye yadbhaktā bhaktibhāvitāḥ // bhs_36.623 // tannāmnā pūjakāneva jānanti phalabhāginaḥ / sthirajaṅgamayoḥ pūjā yatassampāditā bhavet // bhs_36.624 // tasmādbhagavato nāmnā dattaṃ yaddevamandire / vihāyābharaṇādīni vāsāṃsyanyatparicchadam // bhs_36.625 // devālaṅkārayogyāni mūlyavanti viśeṣataḥ / arcakā eva gṛhṇīyuḥ pratibadhnīta netaraḥ // bhs_36.626 // yastvadhīkāragarveṇa devāgāramupāśritaḥ / akāle sevituṃ cecchetso 'pi yāsyati durgatim // bhs_36.627 // atha vā sevituṃ cecchetkāraṇenāpi kena cit / ukteṣveva tu kāleṣu seveta matimānnaraḥ // bhs_36.628 // antyārcanāvasāne yat kavāṭo badhyate tataḥ / punarudghāṭanaṃ yāvatpratyūṣe ca bhaviṣyati // bhs_36.629 // tāvannaiva hariṃ sevedakālassa viśeṣataḥ / pratyūṣādyantyakālāntapūjane 'pi tu mantrataḥ // bhs_36.630 // tattatkāle kavāṭasya bandhane vihite 'pi ca / na tadā tāvatī hāniravabaddhe 'pyamantrakam // bhs_36.631 // athār'canārhakālepi bhaktānāṃ sevanāya tu / akālā bahavaḥ proktāstathā yavasikoditā // bhs_36.632 // tasmādakālasevāṃ tu vidhinā parivarjayet / viṣayākrāntacittānāṃ viṣṇvarcanamakurvatām // bhs_36.633 // karmabhūmau nṛṇāṃ janma karmāpi vibhalaṃ dhruvam / yo gurau mānuṣaṃ bhāvaṃ śilābhāvaṃ ca daivate // bhs_36.634 // mantreṣu jīvikābhāvaṃ hiṃsābhāvaṃ makheṣu ca / pūjakeṣu ca pūjāyāṃ nīrasaṃ bhāvameti saḥ // bhs_36.635 // sarvadhā ninditavyo hi jīvitaṃ tasya niṣphalam / kṣamāmantraḥ atha vakṣye viśeṣaṇa kṣamāmantravidhiṃ param // bhs_36.636 // apacāreṣu sarveṣu yaṃ japtvā mucyate naraḥ / aparādhaḥ kṛto yena jānatā svavaśena saḥ // bhs_36.637 // kṣamāmantrasahasrasya jāpenāpi na mucyate / kṣamāmantrastvaśeṣāghadhvaṃsanakṣama ucyate // bhs_36.638 // "nārāyaṇa namaste 'stu namo bhaktaparāyaṇa / namo namo namaste 'stu namaste 'stu namo namaḥ // bhs_36.639 // ajñānādarthalobhādvā rāgāddveṣātpramādataḥ / aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama // bhs_36.640 // saṃdhyayośca divā rātrau jāgratsvapnasuṣuptiṣu / aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama // bhs_36.641 // kāyena manasā vācā sarvairvāpi samuccitaiḥ / aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama // bhs_36.642 // tiṣṭhatā prajatā caiva śayyāsanagatena ca / aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama // bhs_36.643 // snāsyatā japatā vāpi yajatā juhvatā mayā / aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama // bhs_36.644 // bhujatā dhyāyatā nūnaṃ viṣayānupasevatā / aparādhāḥ kṛtā ye tān kṣamasva puruṣottama // bhs_36.645 // mayā vā majjanairvāpi mama bandhubhirevavā / aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama // bhs_36.646 // rājñā vā tadamātyairvā rājabhṛtyairathāpivā / aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama // bhs_36.647 // ācāryeṇār'cakenāpi bhaktairvāparicārakaiḥ / aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama // bhs_36.648 // gāyakairnartakairvātha vāditrāṇāṃ ca vādakaiḥ / aparādhaḥ kṛto yastaṃ kṣamasva puruṣottama // bhs_36.649 // praṇavādivisargāntaṃ kriyāsu vidhipūrvakam / amantramarcane doṣaṃ kṣamasva puruṣottama // bhs_36.650 // uddhānācchayanā ntantu kriyāsu vividhāsu ca / śraddhālopakṛtaṃ doṣaṃ kṣamasva puruṣottama // bhs_36.651 // kaśśaknotyarcituṃ devaṃ tvāmanādyantamavyayam / tasmādajñānacaritaṃ kṣamasva puruṣottama // bhs_36.652 // prārthaye devadevaṃ tvāṃ prasīda bhagavanmayi / prasīdatu ram mahyaṃ tava vakṣaḥsthalālayā // bhs_36.653 // iśānā jagato devī mātā nityānapāyinī / prasīdantu surāḥ sarve prasādādyuvayormayi // bhs_36.654 // svastyastu kṛpayāsmākaṃ yuvayoḥ suprasannayoḥ / upacārāpadeśena kṛtānaharaharmayā // bhs_36.655 // apacārānimān tsarvān kṣamasva puruṣottama / iti vijñāpayedbhūyo bhaktisādhvasabhāvitaḥ // bhs_36.656 // tadarthanātparaṃ prītaḥ prasīdati khagadhvajaḥ / kṣamāmantramimaṃ deyānna cāśuśrūṣave kvacit // bhs_36.657 // guhyādguhyatamo gopyassarvadā gurubhiḥ sadā iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ sihitāyāṃ prakīrṇādhikāre ṣaṭtriṃśo 'dhyāyaḥ. atha saptatriṃśo 'dhyāyaḥ. triyugadharma prapañcaḥ. atha vakṣye laghūktena yugadharmāṃstataḥ param / kṛtaṃ tretā dvāparaśca kaliśceti caturyugam // bhs_37.1 // kṛtameva ca kartavyaṃ tasmin kāle yadīpsitam / na tatradharmāḥsīdanti na ca kṣīyantivai prajāḥ // bhs_37.2 // tataḥ kṛtayugaṃ proktamanvarthena guṇena vai / na tasmin yugasaṃsargevyavāyo nendriyakṣayaḥ // bhs_37.3 // nānūyā nāpi ruditaṃ na darpo na ca paiśunam / na vigraho na vidveṣona mithyā nāpi vañcanam // bhs_37.4 // na bhayaṃ na ca santāpo na lobho na ca mānitā / tadā jyotiḥparaṃ brahma vaikhānasamanāmayam // bhs_37.5 // yā gatir yogināmekā hyapunarbhavakāṅkṣiṇām / viṣṇussarvātmako devaḥ śuklo nārāyaṇaḥ smṛtaḥ // bhs_37.6 // antaryāmiṇi tasmiṃstu sarvalokamaye harau / svayaṃ śuklatvamāpanne sarvamacchaṃ bhaviṣyati // bhs_37.7 // brāhmaṇāḥ kṣatriyā vaiśyāśśūdrāśca bhagavatparāḥ / svakarmaniratāssarvebhavanti manujāḥ kṛte // bhs_37.8 // samāśramaṃ samācāraṃ satyabhūtaṃ taporatam / vijñānabharitaṃ sarvaṃ jagadbhavati santatam // bhs_37.9 // eka vedasamāyuktā ekadharmavidhikriyāḥ / pṛthagdharmāstveka vedā dharmamekamanuvratāḥ // bhs_37.10 // caturāśramayustena karmaṇā kālayoginā / akāmabhalasaṃyogāḥ prāpnuvanti parāṃ gatim // bhs_37.11 // kṛte yuge catuṣpādaścāturvarṇyasya śāśvataḥ / etatkṛtayugaṃ nāma traiguṇyaguṇavarjitam // bhs_37.12 // tatastretāyugaṃ nāma yatra dharmastrī pādbhavet / raktatāṃ tu samabhyeti harirnārāyaṇaḥ prabhuḥ // bhs_37.13 // satyapravṛttāśca narāḥ dānadharmaparāyaṇāḥ / yajante vividhairyajñairnārāyaṇamanāmayam // bhs_37.14 // brāhmaṇādyāssvadharmeṣu pravartante nirantaram / yato dharmapade vṛddhā dvāparaṃ pratipedare // bhs_37.15 // yugaṃ saṃśīnadharmatvāddvāparaṃ paricakṣate / viṣṇuḥ pītatvamabhyeti vedaścāpi vibhajyate // bhs_37.16 // dvipādbhavati vaidharmo dvāpare samupasthite / dvivedāścaikavedāśca nirvedāśca tathā pare // bhs_37.17 // vibhinnaśāstraniṣṭhāśca bhavanti vividhakriyāḥ / prajā dānaparā bhūtvā dānaṃ śaṃsanti santatam // bhs_37.18 // rājasaṃ bhāvamāśritya rājasī bhavati prajā / sattvātpracyavamānānāṃ vyādhayo bhṛśadāruṇāḥ // bhs_37.19 // atyāhitāni cānyāni bhaveṣyantyadharottaram / kālasya hrasvatāyogāccaturthaṃ syādyugaṃ kaliḥ // bhs_37.20 // pratyakṣarūpadhṛgdevo na kalau dṛśyate yataḥ / kṛtādiṣviva tenaiva triyugaḥ kalirucyate // bhs_37.21 // padenaikena vai dharmaḥ pravarteta kalau yuge / tasmiṃstu samanuprāpte na dharmassaṃpravartate // bhs_37.22 // tāmasaṃ yugamāsādya hariḥ kṛṣṇatvameti ca / yaḥ kaścidatra dharmātmā kriyoyogarato bhavet // bhs_37.23 // naraṃ dharmaparaṃ dṛṣṭvā sarve 'sūyāṃ prakurvate / varṇāśramāśritācārāḥ praṇaśyantina saṃśayaḥ // bhs_37.24 // vratācārāḥ praṇaśyanti dhyānayajñādayastathā / upadravā janiṣyanti hyadharmasya pravartanāt // bhs_37.25 // asūyāniratāssarve daṃbhācāraparāyaṇāḥ / prajāścālpāyuṣassarve bhaviṣyantikalau yuge // bhs_37.26 // sarvedharmāḥ praṇaśyanti kṛṣṇe kṛṣmatvamāgate / yasmātkalirmahāghorassarvapāpasya sādhakaḥ // bhs_37.27 // brāhmaṇāḥ kṣatriyā vaiśyāśśūdrā dharmaparāṅmukhāḥ / ghore kaliyuge prāpte dvijā vedaparāṅmukhāḥ // bhs_37.28 // vyājadharmaparāssarve vṛdhāhaṅkāra dūṣitāḥ / sarvamākṣipyate nityaṃ naraiḥ paṇḍitamānibhiḥ // bhs_37.29 // ahamevādhika iti sarvo vivadate janaḥ / adharmalolupāssarve tathā caiva dvijātayaḥ // bhs_37.30 // atastvalpāyuṣassarve bhaviṣyanti kalau yuge / alpāyuṣṭvānmanuṣyāṇāṃ na vidyāgrahaṇaṃ bhavet // bhs_37.31 // vidyāgrahaṇaśūnyatvādadharmassaṃpravartate / vyutkrameṇa prajāssarvā mriyante pāpatarparāḥ // bhs_37.32 // brāhmaṇādyāstathā varṇāssaṃkīryante parasbaram / kāmakrodhaparā mūḍhā vṛdhāhaṃ kārapūritāḥ // bhs_37.33 // baddhavairā bhaviṣyanti parasparavadhepsavaḥ / janāssarve dayāhīnā dākṣiṇya parivarjitā // bhs_37.34 // śūdratulyā bhaviṣyanti tapassatyavivarjitāḥ / uttamā nīcatāṃ yānti nīcāścottamatāṃ tathā // bhs_37.35 // rājāno dravyaniratā lobhamohaparāyaṇāḥ / dharmakañcukasaṃvītā dharmavidhvaṃsakāriṇaḥ // bhs_37.36 // yo yo 'śvarathanāgāḍhyassa sa rājā bhaviṣyati / kiṅkarāśca bhaviṣyanti śūdrāṇāṃ cadvijātayaḥ // bhs_37.37 // mlecchāśca yunādyāśca pālayanti vasuṃdharām / anāvṛṣṭibhayātprāyo gaganādattacakṣuṣaḥ // bhs_37.38 // bhaviṣyanti narāssarve sadā kṣudbhayakātarāḥ / kalau narābhaviṣyanti svalpabhāgyā bahuprajāḥ // bhs_37.39 // pativākyamanādṛtya sadānyagṛhatatparāḥ / duśśīlā duṣṭaśīleṣu kariṣyanti spṛhāṃ striyaḥ // bhs_37.40 // paruṣānṛtabhāṣiṇyo dehasaṃskāra varjitāḥ / vācālāśca bhaviṣyantikalau prāpte sadā striyaḥ // bhs_37.41 // nagareṣu ca grāmeṣu prākārāṭṭādikān janāḥ / corādibhayabhītāśca kāṣṭhayantrāṇi kurvate // bhs_37.42 // durbhikṣakarapīḍābhiratīvopadrutā janāḥ / godhūmānnayavānnāḍhyān deśān prāpsyanti duḥkhitāḥ // bhs_37.43 // svakāryasiddhiparyantaṃ snihyantyanyeṣu mānavāḥ / bhikṣavaścāpi mitrādisnehasaṃbandhayantritāḥ // bhs_37.44 // annopādhinimittena śiṣyān gṛhṇanti sarvataḥ / ubhābhyāmapi hastābhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ // bhs_37.45 // kurvantyo bhartṛmukhyānāmājñāṃ bhetsyantyānādṛtāḥ / pāṣaṇḍālāpaniratāḥ pāṣaṇḍijanasaṃginaḥ // bhs_37.46 // bhaviṣyanti yadā viprā stadā vṛddhimiyātkaliḥ / alpodakāstathā meghā alpasasyā vasuṃdharā // bhs_37.47 // alpakṣīrāstathā gāvaḥ kṣīrātsarpirna jāyate / ekavarṇā bhaviṣyanti varṇāścatvāra eva ca // bhs_37.48 // nāsti varṇāntaraṃ tatralayaṃ yāsyanti mānavāḥ / santassīdantyasantaśca vilasantisamantataḥ // bhs_37.49 // maitrī parajane bhūyādvairaṃ ca svajane bhavet / putrāḥ pitṛṣu jīvatsu mriyante ca tadagrataḥ // bhs_37.50 // kalau kākiṇike 'pyarthe vigṛhya tyaktasauhṛdāḥ / tyakṣyantihi priyān prāṇān haniṣyanti svabāndhavān // bhs_37.51 // pāṣaṇḍapracuredharme dasyuprāyeṣu rājasu / cauryānṛtavṛdhāhiṃsānānāvṛttiṣu vai nṛṣu // bhs_37.52 // śūdraprāyeṣu varṇeṣu chāgaprāyeṣu goṣu ca / kariṣyanti tathā śūdrāḥ pravrajyāliṅginau'dhamāḥ // bhs_37.53 // kāṣāyaparinītāśca jaṭilā bhakmadhūsarāḥ / aśaucāvakramatayaḥ parapākānnajīvinaḥ // bhs_37.54 // devadvijanivāseṣu pūjāmicchanti pāpinaḥ / bhaviṣyanti durātmānaḥ śūdrāḥ pravrajitās tathā // bhs_37.55 // utkoca jīvinastatra mahāpāparatāstathā / bhaviṣyantyatha pāṣaṇḍāḥ kāpālā bhikṣavodhamāḥ // bhs_37.56 // dharmavidhvaṃsaśīlānāṃ dvijanāṃ rājavallabhāḥ / śūdrā dharmān pravakṣyanti pravrajyāliṅgino 'dhamāḥ // bhs_37.57 // gītavādyaparā viprā vedavādaparāṅmukhāḥ / bhaviṣyanti kalau prāpte śūdramārga pravartinaḥ // bhs_37.58 // hartāro na ca dātārobhaviṣyanti kalau yuge / viśvāsahīnāḥ piśunā vedadevadvijātiṣu // bhs_37.59 // asaṃskṛto ktivaktāro rāgadveṣaparāstathā / paramāyuścateṣāṃ syāttadā varṣāṇi ṣoḍaśa // bhs_37.60 // pañcame vāthaḥvaṣṭhe vā varṣekanyā prasūyate / sartpavarṣāṣṭavarṣāśca prasūyante tathā narāḥ // bhs_37.61 // svakarmatyāginassarve kṛtaghnā bhinnavṛttayaḥ / yācakāḥ piśunāścaiva bhaviṣyanti kalau yuge // bhs_37.62 // parāvamānaniratā ātmastutiparāyaṇāḥ / parasvaharaṇopāyacintakāḥ sarvadā narāḥ // bhs_37.63 // nindāṃ kurvanti satataṃ pitṛmātṛkuleṣu tu / vadanti vācā dharmāṃśca cetasā pāpalolupāḥ // bhs_37.64 // chādayanti prayatnena svadoṣaṃ pāpakarmajam / apāpe duṣkṛtaṃ samyagvivṛṇvanti narādhamāḥ // bhs_37.65 // dharmamārgapravaktāraṃ tiraskurvanti pāpinaḥ / bhaviṣyanti kalau prāpti rājāno mlecchajātayaḥ // bhs_37.66 // dvijāśca kṣatriyā vaiśyāḥ śūdrāścānyāśca jātayaḥ / atyantakāminassarve saṃkīryante parasparam // bhs_37.67 // na śiṣyo na guruḥ kaścinna putro na tathā pitā / na bhāryā na patistatra bhavitā sarvasaṃkaraḥ // bhs_37.68 // kalau ca te bhaviṣyanti dhanāḍhyā api yācakāḥ / rasavikrayiṇaścāpi bhaviṣyanti kalau yuge // bhs_37.69 // dharmapatnīṣu yacchanti patayo jāralakṣaṇam / dviṣyanti pitaraṃ putrā guruṃ śiṣyādviṣanti ca // bhs_37.70 // patiṃ ca vanitā dveṣṭi kalau prāptena saṃśayaḥ / lobhābhibhūtamanasassarve duṣkarmaśālinaḥ // bhs_37.71 // parānnalolupā nityaṃ bhaviṣyanti dvijātayaḥ / parastrīniratāssarve paradravyaparāyaṇāḥ // bhs_37.72 // martyāmiṣeṇa jīvanti duhantaścāpyajāvikān / sarittīreṣu kuddālairopayiṣyanti cauṣadhīḥ // bhs_37.73 // atyalpāni phalānyāsāṃ bhaviṣyanti kalau yuge / veśyālāvaṇyaśīleṣu spṛhāṃ kurvanti yoṣitaḥ // bhs_37.74 // dharmavighnā bhaviṣyanti striyaśca puruṣeṣu ca / na kanyāṃ yācate kaścinna ca kanyāprado naraḥ // bhs_37.75 // kanyā varāṃśca chandena grahīṣṭanti parasparam / prāyaśaḥ kṛpaṇānāṃ ca bandhūnāṃ ca tadhā dvijāḥ // bhs_37.76 // sādhūnāṃ vividhānāṃ ca vittānyapaharanti ca / na yakṣyanti na hoṣyantina tapasyanti vai janāḥ // bhs_37.77 // naiva dāsyanti dānādi nār'cayiṣyanti vā harim / na dharme niviśiṣyanti hetuvādakathāśrayāḥ // bhs_37.78 // apātreṣveva dānāni kurvanti ca tathā narāḥ / kṣīropādhinimittena goṣu prītiṃ prakurvate // bhs_37.79 // na kurvanti tathā viprāḥ snānaśaucādikāḥ kriyāḥ / akālakarmaniratāḥ kūṭayuktiviśāradāḥ // bhs_37.80 // devanindāparāścaiva vipranindāparāstathā / tyaktapuṇḍraśikhāsūtrāścariṣyantidvijātayaḥ // bhs_37.81 // viṣṇubhaktiparaṃ na syānmanaḥ kasyāpi jātu cit / devapūjāparaṃ dṛṣṭvā sarve parihasanti ca // bhs_37.82 // śāstroditāśca ye devāḥparivārā madhudviṣaḥ / tān parityajya mohena narāḥ kālabalātkṛtāḥ // bhs_37.83 // hetuvādaparān devān kariṣyantyaparāṃ stadā / nirbadhnanti dvijāneva karārthaṃ rājakiṅkarāḥ // bhs_37.84 // nādriyante dvijānanye kalau pāpasamākule / dānayajña japādīnāṃ vikrīṇante phalaṃ dvijāḥ // bhs_37.85 // pratigrahaṃ ca kurvante caṇḍālāderapi dvijāḥ / śūdrastrīmaṅganiratā vidhavāsaṃgalolupāḥ // bhs_37.86 // rajassvalānāṃ voḍhāro bhaviṣyanti kalau yuge / śūdrānna pānaniratāḥ śūdraprāyā bhavanti ca // bhs_37.87 // aṭṭaśūlājanapadāḥ śivaśūlāścatuṣpathāḥ / pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge // bhs_37.88 // kuhakāśca janāstatra hetuvādaviśāradāḥ / pāṣaṇḍino bhaviṣyanti tiṣṭantyāśramanindakāḥ // bhs_37.89 // na ca dvijātiśuśrūṣāṃ sarvadharmanivartinīm / gṛhaprāyeṣvāśrameṣu yogiprāyeṣu bandhuṣu // bhs_37.90 // tataśchānudinaṃ dharmassatyaṃ śaucaṃ dayā kṣamā / kālena balinā sarvaṃ naśyatyāyurbalaṃ smṛtiḥ // bhs_37.91 // vīttameva kalau nṝṇāṃ janmācāraguṇodayam / dāṃpatye 'bhirucirheturmāyaiva vyavahārake // bhs_37.92 // dharmanyāyavyavasthānāṃ kāraṇaṃ balameva hi / strītvamevopabhoge svādvipratve sūtrameva hi // bhs_37.93 // liṅgamevāśramakhyātāvanyāyo vṛttikāraṇam / avṛttau cāpi daurbalyaṃ pāṇḍitye cāphalaṃ vacaḥ // bhs_37.94 // svīkāra eva codvāhe snānamevāśucau smṛtam / udaraṃbharitā svārthesatyatve dhārṣṭyameva hi // bhs_37.95 // dākṣye kuṭuṃbabharaṇe yaśorthe dharmasevanam / itthaṃ kaliyuge prāpte dharmassarvo 'pi jīryate // bhs_37.96 // yadā māyānṛtaṃ tandrā nidrā hiṃsā viṣāyanam / śoko moho bhayaṃ dainyaṃ sa kalistāmasaḥsmṛtaḥ // bhs_37.97 // yadāyadā satāṃ hānirvaidikānāṃ dvijanmanām / tadā tadā kaliṃprāptamavabuddhyeta paṇḍitaḥ // bhs_37.98 // aho duḥkhamahoduḥkhamahoduḥkhamaho mahat / svarūpamatibhīmasya saṃsārasya sudurbharam // bhs_37.99 // viṇmūtrapūyakalite garbhavāse nipīḍanāt / aśucāvatibhībhatse duḥkhamatyantadussaham // bhs_37.100 // duḥkhaṃ ca jāyamānānāṃ gātrabhaṅgādipīḍane / vātena preryamāṇānāṃ mūrchanāyātibhītidam // bhs_37.101 // bālake nirvivekānāṃ bhūtadaivātmasaṃbhavam / yauvane vārdhake caiva maraṇe cāti dāruṇe // bhs_37.102 // ekauttaraṃ mṛtyuśataṃ dehe jñeyaṃ pratiṣṭhitam / tatraikaḥ kālasaṃjñaḥ syāccheṣāstvāgantukāḥsmṛtāḥ // bhs_37.103 // ye cātrāgantukāḥ proktāste tu śāmyanti bheṣajaiḥ / japahomapradānaiśca kālamṛtyurna śāmyati // bhs_37.104 // vividhā vyādhayaśśastraṃ sarpādyāḥ prāṇinas tathā / viṣāṇi cābhicārāśca mṛtyordvārāṇi dehinām // bhs_37.105 // nauṣadhaṃ na tapo dānaṃ na mantrāna ca bāndhavāḥ / śaknuvanti naraṃ trātuṃ kālamṛtyuprapīḍitam // bhs_37.106 // rasāyanatapojapyayogasiddhairmahātmabhiḥ / kālamṛtyurapi prāpto jīyate 'nalasairnaraiḥ // bhs_37.107 // nāsti mṛtyusamaṃ duḥkhaṃ nāsti mṛtyusamaṃ bhayam / sadbhāryāṃ putramitrāṇi rājyaiśvaryasukhāni ca // bhs_37.108 // ābaddhāni ca vairāṇi mṛtyussarvaṃ vināśayet / yadduḥkhaṃ maraṇe jantorna tasyeha samaṃ kvacit // bhs_37.109 // maṇḍūka iva sarpeṇa grasyate mṛtyunā jagat / bāndhavaiśca pariṣvaktaḥ priyaiśca parivāritaḥ // bhs_37.110 // niśśvapan dīrghamuṣṇaṃ ca mukhena pariśuṣyatā / caturṣvanteṣu khaṭvāyāḥ parivṛtya mūhurmuhuḥ // bhs_37.111 // sammūḍhaḥ kṣipate 'tyardhaṃ hastapādamitastataḥ / khaṭvāyā vāñchate bhūmiṃ bhūmeḥ khaṭvāṃ tato mahīm // bhs_37.112 // vivastrastyaktalajjaśca mūtraviṣṭhāpariplutaḥ / yācamānaśca salilaṃ śuṣkakaṇṭhāsyatālukaḥ // bhs_37.113 // cintayānaścavittāni kasyaitānimṛtemayi / nakhāgraiśca spṛśan bhūmiṃ kālapāśena karṣitaḥ // bhs_37.114 // mriyate paśyatāmeva gale khurakhurāyate / jīvastṛṇajalūkāvaddehāddehaṃ viśedasau // bhs_37.115 // saṃprāpyottaravaṃśe ca tanuṃ tyajati paurvikīm / dehabhedena yaḥ puṃsāṃ viyogaḥ karmasaṃkṣayāt // bhs_37.116 // maraṇaṃ tadvinirdiṣṭaṃ na nāśaḥ paramārthataḥ / jāyate mriyate caivaṃ karmabhiḥ svayamārjitaiḥ // bhs_37.117 // śītoṣṇatṛṣṇākṣudrograjvarādiparivāritaḥ / sarvadaivapumānāste yāvajjanmānta saṃsthitiḥ // bhs_37.118 // duḥkhātiśayabhūtaṃ hi yadante nāsukhaṃ nṛṇām / tasyopamānaṃ naivāsti kāryeṇaivānu mīyate // bhs_37.119 // kṛṣyamāṇasya puruṣairyadyamasyātidussaham / duḥkhaṃ tatsaṃsmṛtiṃ prāptaṃ karoti mama vepathum // bhs_37.120 // tataścaiva punastasya yonisaṃkramaṇe ca yat / garbhasthasya ca yadduḥkhamatidussahamulbaṇam // bhs_37.121 // punaśca jāyamānasya bālyayauvanajaṃ ca yat / duḥkhānyetānyanantāni saṃsārāntaravartibhiḥ // bhs_37.122 // puruṣairanubhūyante sukhabhrāntivimohitaiḥ / na vai sukhakalā kācidatrāstyatyantaduḥkhade // bhs_37.123 // saṃsārasaṃkaṭe saṃgamupetānāṃ kadā cana / viṣayāsaktamanasassatataṃ pāmarā janāḥ // bhs_37.124 // na matiṃ kurvate viṣṇau sarvalokeśvareśvare / athāpi nātra bibhyanti vaiṣṇavā bhagavatpriyāḥ // bhs_37.125 // viṣṇudhyānaparāssanto viṣvarcanaparāyaṇāḥ / te viṣṇusadṛśā jñeyā na hi tān bādhate kaliḥ // bhs_37.126 // māyeyaṃ vaiṣṇavī bhūyaḥ pātayetprāṇinastadā / dustarāpi bhavetsādhyā yairnyastaṃ mādhavemanaḥ // bhs_37.127 // asaṃtyajya ca gārhasthyamataptvā catathā tapaḥ / chinatti vaiṣṇavīṃ māyāṃ keśavārādhane rataḥ // bhs_37.128 // viṣayānavirodhena sevamāno 'pi mādhavam / arcayānastarantyenāṃ viṣṇumāyāṃ duratyayām // bhs_37.129 // yata evamato labdhvāśarīraṃ karmasādhanam / śubhaṃ karmaiva kartadyaṃ tatprasādāya mānavaiḥ, // bhs_37.130 // prasādite 'smin sarveṣāṃ svavarṇāśramakarmabhiḥ / sarvehastagatāḥ kāmā muktiścānte karasthitā // bhs_37.131 // kāryārthā mūrtayastasya lokakalyāṇakārakāḥ / atassākārameveṣṭvā bhaktyemaṃ siddhimāpnuyāt // bhs_37.132 // idaṃ ca śāstramālaṃbya pūjayedviṣṇumavyayam / yaddhyānaṃ kevalaṃ proktaṃ śāstre kvacidanāśrayam // bhs_37.133 // na tatrendriyadaurbalyātkarmasthasyādhikāritā / yathā giritaṭāgrasthavanaspatiphalecchayā // bhs_37.134 // upāye vartate 'śrāntastathāsau yatnamācaret / sarvatra kramavān yatnaḥkāryo naicchaiva kevalā // bhs_37.135 // tatkāyavāṅmanoyogaiḥkramādicchetparāṃ gatim / nirākāretu yā bhaktyā pūjeṣṭā dhyānameva vā // bhs_37.136 // ramaṇīyamivābhāti tadanarthasya kāraṇam / sthūlabhāvaprasaṃdīni janmanāsyendriyāṇi tu // bhs_37.137 // sūkṣmāccha na prapadyante cirācca kimutācirāt / na ca rūpaṃ vinā dovo dhyātuṃ kenāpi śakyate // bhs_37.138 // sarvarūpanivṛttā hi buddhiḥ kutrāsya tiṣṭhati / nivṛttāglāyate buddhirnidrayāhi parīyate // bhs_37.139 // tasmādvidvānupāsīta buddhyā sākālameva tam / astitasya parokṣaṃ taditi kiñcidanusmaret // bhs_37.140 // sarvadhākāramuddiṣṭaṃ na parityajya paṇḍitaḥ / paraṃ devamupāsīta muktaye vā phalāyavā // bhs_37.141 // bhaktyākṛtenārcanena tuṣṭodevaḥ prajāpateḥ / pūjādyanugrahāyā 'dāvāvirbhūtaścaturbhujaḥ // bhs_37.142 // tasmāttenaiva rūpeṇa hriyā lakṣmyā samāyutaḥ / dhyeyassevyor'caniyaśca sadā nārāyaṇo budhaiḥ // bhs_37.143 // sākāre 'smin kṛtā pūjā stutirvā dhyānameva vā / vidhinā śāstradṛṣṭena tasminneva kṛtā bhavet // bhs_37.144 // tadevārādhanaṃ viṣṇoravajñātaṃ viśeṣataḥ / khyāpanārthaṃ kalau kaścidbhaviṣyati mahāmatiḥ // bhs_37.145 // dharmaglāniradharmasya vṛddhiryāvadbhaviṣyati / tāvavbhartā mahāviṣṇuḥ sṛjatyātmānamātmanā // bhs_37.146 // śrīnivāse janāvāne śrīnivāsaḥ svayaṃ hariḥ / śrīnivāsassamākhyāto bhūmāvavatariṣyati // bhs_37.147 // utpatsyamāna evāsau bhrājamānassvatejasā / jagadāvaraṇaṃ krūraṃ tamaḥ puñjaṃ haniṣyati // bhs_37.148 // pañcahāyana evātha prāptasarvakalākulaḥ / saṃskṛto 'khilasaṃskārair brahmavarcasasevitaḥ // bhs_37.149 // sarvalokeśvaraṃ devaṃ śrīnivākaṃ śriyaḥ patim / caturbhujamudārāṅgaṃ divyābharaṇabhūṣitam // bhs_37.150 // śrīvatsāṃkaṃ mahābāhuṃ śaṅkhacakragadādharam / kirīṭamukuṭopetaṃ varadābhayacihnitam // bhs_37.151 // haimordhvapuṇḍralāvaṇyalasadvadanapaṅkajam / vaikhānasairmahābhāgairarcyamānaṃ nirantaram // bhs_37.152 // kṛtāspadaṃ kaliyuge tadīyaṃ kuladaivatam / "arāyi kāṇa'' ityādyaiśśrutivākyairabhiṣṭutam // bhs_37.153 // "rayiḥ kakudmā''nityādyairmantrairvaikhānasaiḥ paraiḥ / ijyamānaṃ viśeṣeṇa vividhaiḥ pāramātmikaiḥ // bhs_37.154 // kalyāṇaguṇasaṃpūrṇaṃ divyamaṅgalavigraham / svayaṃvyaktaṃ parañjyotiḥ paraṃ brahma parātparam // bhs_37.155 // vidhinā śāstradṛṣṭena devamārādhayiṣyati / prasādasumukho devassvātmabhūte śiśau svayam // bhs_37.156 // avanamya ca mūrdhānaṃ gṛhīṣyati gale srajam / divyaiḥprasannairgrathitāṃ kusumaistulasīdalaiḥ // bhs_37.157 // svayaṃ sārdhaṃ kumāreṇa havīṃṣi ca bhujiṣyati / saṃtuṣṭena kumāreṇa prārthitaḥ karuṇānidhiḥ // bhs_37.158 // vaikhānasairmahābhāgairupetaiḥ saha mandire / havīṃṣyaśiṣyatyadhyakṣaṃ kumāraṃ sāntvayiṣyati // bhs_37.159 // arcāvatāramahātmyaṃ lokebhyaḥkhyāpayiṣyati / devor'cakaparādhīnaḥ sarvaṃ tebhyaḥ kariṣyati // bhs_37.160 // tathā sammānitaḥ premṇā śrīnivāsena sādaram / yajñairbahuvidhair anyairyajñeśaṃ saṃyajiṣyati // bhs_37.161 // viśāle bahusaṃskārasaṃkule vasudhātale / sthāpayiṣyati viṣṇvarcāṃ grāme grāme gṛhe gṛhe // bhs_37.162 // purāṇi ca janāvāsā gṛhāṇi gṛhiṇāṃ tathā / mandirairindireśasya sundarairnatibhandhuraiḥ // bhs_37.163 // maṇḍitāni bhaviṣyanti jagattattvaṃ bhajiṣyati / ita ācārya nirdeśa itaśśiṣyopasarpaṇam // bhs_37.164 // ihaiva gṛhiṇāṃ bhūyaḥ prasaṃga iha mantraṇam / acāryavaraṇaṃ ceha śilpināmiha mārgaṇam // bhs_37.165 // iha prastarasaṃgrāha iha dārugrahastathā / iha diksāthanaṃ caiha vasudhāsaṃparīkṣaṇam // bhs_37.166 // ito maṅgalaghoṣaśca itaḥpuṇyāhavācanam / ita ādyeṣṭakānyāsa ito mūrdheṣṭakāvidhiḥ // bhs_37.167 // itaśśūlagrahaśceta ito vairajjubandhanam / itaśca mṛtsnāsaṃskāra ito varṇavilekhanam // bhs_37.168 // ito madhūcchiṣṭavidhirito 'laṅkārakalpanam / ito dhvajasya nirmāṇamito bhaktasamāgamaḥ // bhs_37.169 // itaḥpratiṣṭhāsaṃkalpa nāto nayanamokṣaṇam / ito 'dhivāsanaṃ ceto prabhūtabalidāpanam // bhs_37.170 // ito 'gnimanthanaṃ ceto homa ānandavardhanaḥ / iha gītaṃ nṛttamiha vādyaṃ śrutimanoharam // bhs_37.171 // iha pratiṣṭhā devasya iha ca dvijabhojanam / iha kālotsavaśceha dhanuṣi prātarutsavaḥ // bhs_37.172 // mudgānnasya guḍānnasya prasādasya nivedanam / adyottiṣṭhati vaikuṇṭhaḥ śayitaḥ kṣīrasāgare? // bhs_37.173 // adya vratasyāpavargo saṃśitassa bhuvo hareḥ / adya vaivāhikaṃ devyāvratānte lokamaṅgalam // bhs_37.174 // adya pauṣī pūrṇimāhocādya caikādaśī śubhā / adya devasya kuryanti snapanaṃ kalaśaiśśataiḥ // bhs_37.175 // adya dāśarathirjāto dvādaśī māghasaṃbhavā / adya cātā jaganmātā phālgune revatī tithau // bhs_37.176 // adyakurvanti devasya damanotsavamīśvarāḥ / caitramāsasta devasya mahāprītikaraḥ kila // bhs_37.177 // kurvanti manujādhīśā vasante divyamutsavam / jalakrīḍotsavo hyadya caitrayātrā hareḥkvacit // bhs_37.178 // ketakīmālatījātīmallikādolikotsavaḥ / gandhotsavo 'dya kriyate paurṇamāsī kadā dinam // bhs_37.179 // kadā caikādaśī puṇyā kadā vā dvādaśītidhiḥ / kadā nṛsiṃhassaṃjātaḥ smṛtamadyatrayodaśī // bhs_37.180 // vaiśākhe śuklapakṣe tu kriyate vārṣikotsavaḥ / kadā bhavetpaurṇamāsī kriyate candrikotsavaḥ // bhs_37.181 // kadā jyeṣṭhotsavo bhūyātkadā vā pūrṇimā śubhā / prapotsavaḥ kadā bhūyādāṣāḍhī ca bhaviṣyati // bhs_37.182 // kadā ca śravaṇaṃ bhūyānnakṣatraṃ yatra mārutiḥ / rāmasevādhuraṃ dhṛtvā jātassākṣānmahāmatiḥ // bhs_37.183 // kadā ca śrāvaṇī bhūyādyatra nārāyaṇo hariḥ / svātmānaṃ janayāmāsa lokakalyāṇahetave // bhs_37.184 // vaikhānasaṃ vikhanasaṃ viriñcamiti yaṃ viduḥ / kadā bhādrapado māsastatra caikādaśī bhavet // bhs_37.185 // kadā vā dvādaśī bhūyātsarvapāpa praṇāśinī / tiladhenuṃ pradāsyanti yatra devasya sannidhau // bhs_37.186 // kadāśvino bhavenmāsastatrāpi daśamī śubhā / aśvayātrā harerbhūyādanuyāsyāmahe harim // bhs_37.187 // kadā bhavedamāvāsyā yasyāṃ sa narakohataḥ / kadā vā kārtikomāso bhaviṣyati haripriyaḥ // bhs_37.188 // dīpāropo bhavettatra kadā vā kārtikī śubhā / kadāyugādaya stadvatpuṇyakālā viśeṣataḥ // bhs_37.189 // kadā bhaviṣyati hare rathayātrā mahātmanaḥ / kadā vā gajayātrā syātkadā vīśādhirohaṇam // bhs_37.190 // kadā bhramati deveśo grāmavīthiṣu sundaram / kadā labhiṣṭati harestīrthaṃ paramapāvanam // bhs_37.191 // kadā prasādaṃ devasya kaṇasyāpi labhiṣyati / kadā śaṅkharathāṅgādidivyalāñchanalāñchitā // bhs_37.192 // pādukā devadevasya saṃskariṣyati me śiraḥ / kadā vā tulasīṃ puṇyāmarpitāṃ tasya pādayoḥ // bhs_37.193 // aśnāmi śirasā caiva dhārayiṣyāmi vaiṣṇavīm / kadā vā puṇyapuṣpāṇāmekaṃ devasamarpitam // bhs_37.194 // śirasā dhārayiṣyāmi jighrāmi bhahugandhavat / devadevasya drakṣyāmi kadā sarvāṅgasuṃdaram // bhs_37.195 // āpādamauliparyantaṃ lāvaṇyamadhuraṃ vapuḥ / ityādikāḥ kathāstatra bhaviṣyanti prajāsu ca // bhs_37.196 // sarve dharmaparāssarve nārāyaṇa parāyaṇāḥ / arcane vāsudevasya bhaviṣyanti ratā narāḥ // bhs_37.197 // ityeva kālaṃ kāleyaṃ gururujjīvayiṣyati / śrīnivāsaṃ śriyovāsamarciṣyati ciraṃ bhuvi // bhs_37.198 // pāṣaṇḍopaplutaṃ dharmamuddhariṣyati vaiṣṇavam / idaṃ ca bhagavacchāstraṃ cirasthāyi kariṣyati // bhs_37.199 // sarvatantrasvatantro 'sau bahūn grandhān praṇeṣyati / asaṃkhyebhyaśca śiṣyebhyastattārthamupadekṣyati // bhs_37.200 // dharmavyavasthāṃ kṛtvaivaṃ kalāvatibhayaṅkare / sameṣyati paraṃ sthānaṃ tadviṣṇoḥ paramaṃ padam // bhs_37.201 // yugānte ca punarnāmaharernaiko gṛhīṣyati / tadā harirmahāvīraḥ kalkī nāma bhaviṣyati // bhs_37.202 // adharmanidhanaṃ kṛtvā dharmaṃ saṃsthāpayiṣyati / harerdivyāvatārāṇāmavatārakathāmimām // bhs_37.203 // yaḥ paṭhec chruṇuyādvāpi so 'pi yāsyati sadgatim / dhanyāste puruṣaśreṣṭhā durante bhavasāgare // bhs_37.204 // ye nāmāpi kalau viṣṇossmariṣyintyavyayātmavaḥ / dhyāyan kṛtayuge viṣṇuṃ tretāyāṃ dāpare yajan // bhs_37.205 // yattatphalamavāpnoti kalau smaraṇamātrataḥ / harerharati pāpāni nāmasaṃkīrtitaṃ sakṛt // bhs_37.206 // pāṣaṇḍabahule loke kalāvatibhayaṅkare / tannāmakīrtayedyastu taṃ vidyātkṛtināṃ varam // bhs_37.207 // tasmātsarvaprayatnena bhaktyā paramayā yutaḥ / samūrtārādhanaṃ kuryānnānyathā muktimāpnuyāt // bhs_37.208 // nāthamādyaistu navabhiradhyāyairīḍyate kramāt / bhūparīkṣādikarmāṇi vimānānāṃ ca kalpanam // bhs_37.209 // vividhānāṃ ca berāṇāṃ nirmāṇavidhivistaraḥ / daśame nāṃkurāropaḥ paścāddvābhyāmudīritaḥ // bhs_37.210 // pratiṣṭhā vidhiratyanta phalado jagataḥ pateḥ / paścāddaśāvatārāṇāṃ caturbhiḥ procyate vidhiḥ // bhs_37.211 // tathā saptadaśe cokta ādimūrti vidhistataḥ / aṣṭādaśer'canaṃ sāṃgamuktaṃ madhuvidāriṇaḥ // bhs_37.212 // dvābhyāmuktastato pūjādravya saṃgrahaṇa kramaḥ / ekaviṃśe viśeṣārcāvidhissamyagudīritaḥ // bhs_37.213 // dvāviṃśesnapanaṃ coktaṃ trayoviṃśe viśeṣataḥ / vidhirutsavacakrasya prokto dvābhyāmathotsavaḥ // bhs_37.214 // tataśca ṣaḍbhiradhyāyaiḥ prāyaścittasya vistaraḥ / proktastataśca dvātriṃśe saṃkīrṇaṃśā udīritāḥ // bhs_37.215 // arcāvatāramahimā trayastriṃśe prakīrtitaḥ / svayaṃvyaktādibhedaśca catustriṃśe prakāśitaḥ // bhs_37.216 // pañcatriṃśe tu saṃproktaṃ kriyāyogāśritaṃ phalam / ṣaṭtriṃśetvapacārāśca kathitā devakopanāḥ // bhs_37.217 // kalidharmāśca saṃproktāssaptatriṃśe viśeṣataḥ / saptatriṃśadbhiradhyāyairevaṃ gurukṛpābalāt // bhs_37.218 // ṣaḍbhiḥ sahasraiḥ ślokaistu kriyāṅgamupavarṇitam // bhs_37.219 // ityārṣe śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ caturviṃśatsahānrikāyāṃ sahitāyāṃ prakīrṇādhikāre saptatriṃśo 'dhyāyaḥ iti śrīmati prakīrṇādhikāre kriyāpādaḥ. śrī vikhanasamahāgurave namaḥ śrautasmārtādikaṃ karma nikhilaṃ yena sūtritam tasmai samastavedārthavide vikhanase namaḥ. jayatyātmeśvarosni dradhyāna saudhapriyātithiḥ śrīmatpatrapurīvāsaḥ śrīrāmassītayā gṛhī. śrīrāmacandrāya namaḥ.