Bhāvāgaṇeśa: Tattvayāthārthyadīpana a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (23-) 25 sūtras. # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bhAvAgaNeza-tattvayAthArthyadIpana.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Dhaval Patel ## Contribution: Dhaval Patel ## Date of this version: 2020-07-31 ## Source: - Vindhyesvari Prasada Dvivedin in: Sāmkhyasaṅgrahaḥ (Chowkhamba Sanskrit Series, 50,1 [fasc. 246], pp. 51-92). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Tattvayāthārthyadīpana = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from tsc_bhau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Bhavaganesa [or Ganesadiksita]: Tattvayatharthyadipana, a commentary on the Tattvasamāsa, an abstract of Sāṃkhya philosophy in (23-) 25 sūtras. Based on the ed. by Vindhyesvari Prasada Dvivedin in: Sāmkhyasaṅgrahaḥ (Chowkhamba Sanskrit Series, 50,1 [fasc. 246], pp. 51-92) Input by Dhaval Patel BOLD for Tattvasamāsa (added; not in the printed text) _______________________________________________________________ PRELIMINARY NOTE: The division of the Tattvasamāsa underlying Bhāvāgaṇeśa's commentary is as follows (for alternative divisions see other commentaries): aṣṭau prakṛtayaḥ || Tats_1 || ṣoḍaśa vikārāḥ || Tats_2 || puruṣaḥ || Tats_3 || traiguṇyam || Tats_4 || saṃcaraḥ || Tats_5 || pratisaṃcaraḥ || Tats_6 || adhyātmam || Tats_7 || adhibhūtam || Tats_8 || adhidaivam || Tats_9 || pañcābhibuddhayaḥ || Tats_10 || pañca karmayonayaḥ || Tats_11 || pañca vāyavaḥ || Tats_12 || pañca karmātmānaḥ || Tats_13 || pañcaparvāvidyā || Tats_14 || aṣṭaviṃśatidhāśaktiḥ || Tats_15 || navadhā tuṣṭiḥ || Tats_16 || aṣṭadhā siddhiḥ || Tats_17 || daśa mūlikārthāḥ || Tats_18 || anugrahasargaḥ || Tats_19 || caturdaśavidho bhūtasargaḥ || Tats_20 || trividho bandhaḥ || Tats_21 || trividho mokṣaḥ || Tats_22 || trividhaṃ pramāṇam || Tats_23 || trividhaṃ duḥkham || Tats_24 || etatparaṃ yāthārthyaṃ etajjñātvā kṛtakṛtyaḥ syānna punastrividhaduḥkhenābhibhūyate || Tats_25 || _______________________________________________________________ ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śrībhāvāviśvanāthadīkṣitasūnubhāvāgaṇeśaviracitaṃ tattvayāthārthyadīpanaṃ tattvayāthārthyadīpanam / śrībhāvāgaṇeśaviracitam / śrīkṛṣṇacandrāya namaḥ // puruṣaḥ sa jayatyādyaḥ sā ca prakṛtirīśvarī / yābhyāṃ saṃsṛjya sṛjyante 'nantabrahmāṇḍakoṭayaḥ // 1 // kapilāsuripañcaśikhān gurūn vijñānācāryavaryāṃśca / praṇamāmi buddhivṛddhyai siddhyai vā sarvakāryāṇām // 2 // samāsasūtrāṇyālambya vyākhyāṃ pañcaśikhasya ca / bhāvāgaṇeśaḥ kurute tattvayāthārthyadīpanam // 3 // tatra tāvadviviktapuruṣajñānaṃ mokṣasādhanamiti | yebhyo vivektavyo yaśca vivecanīyaḥ tadubhayaṃ sūtratrayeṇoddiśati | [aṣṭau prakṛtayaḥ || tats_1 ||] prakarṣeṇa kurvantīti prakṛtayaḥ | tattvāntarārambhakatvaṃ prakṛtitvamiti sāmānyalakṣaṇam | tāśca avyaktabuddhyahaṃkārapañcatanmātrarūpāḥ | tatrāvyaktaṃ nityaṃ śabdādiguṇaśūnyaṃ sattvādiguṇatrayaṃ ca | sāmyāvasthopalakṣitā guṇāḥ prakṛtirityekaṃ lakṣaṇaṃ ca | akāryā guṇā ityaparam | tathā prakṛtiparyāyā avyaktaṃ pradhānaṃ brahma akṣaraṃ kṣetraṃ tamaḥ māyā brāhmī vidyā avidyā prakṛtiḥ śaktiḥ ajā ityādayaḥ | sattvādiguṇavatī sattvādyatiriktā prakṛtiriti tu na śaṅkanīyam | kintu guṇa eva prakṛtiḥ | sattvādīnāmataddharmatvaṃ tadrūpatvāditi sāṃkhyapravacanasūtreṇa sattvādīnāṃ prakṛtisvarūpatvahetunā prakṛtidharmatvapratiṣedhāt | prakṛterguṇa ityādivākyaṃ tu vanasya vṛkṣā itivad boddhavyam | "sattvaṃ rajastama iti prakṛterabhavan guṇā" iti prakṛtikāryatvavacanaṃ tu guṇanityatāvākyavirodhena mahattattvakāraṇībhūtakāryasattvādiparameva | mahadādisṛṣṭirhi guṇavaiṣamyācchrūyate tacca vaiṣamyaṃ sajātīyasaṃvalanena prakāśādiphalopahitaḥ sattvādivyavahārayogyaḥ kāraṇaguṇānāṃ pariṇāma iti | etenāṣṭāviṃśatitattvapakṣo 'pyupapādito mantavyaḥ | sattvāditrayaṃ aha dravyatve 'pi puruṣopakaraṇatvād guṇā ityucyante | dravyatvaṃ caiṣāṃ saṃyogavibhāgādimattayā upādānakāraṇatvena siddham | eṣāṃ sukhaduḥkhamohātmakatvapravādastu dharmadharmyabhedāt | manasaḥ saṃkalpātmakatvavat | tāni ca sattvādīni pratyekaṃ saṃkhyāvyaktikāni laghutvādidharmairanyonyaṃ sādharmyaṃ vaidharmyaṃ ca guṇānāmiti sāṃkhyapravacanasūtrāt | atra hi sūtraṃ laghutvādinā bahūnāṃ sattvānāṃ sādharmyaṃ tenaiva rajastamobhyāṃ vaidharmyam | evaṃ ca laghutvādinā bahūnāṃ rajasāṃ gurutvādinā bahūnāṃ tamasāṃ sādharmyavaidharmye ukte iti | teṣu tritvavacanaṃ tu sattvatvādivibhājakopādhitrayeṇaiva vaiśeṣikāṇāṃ navadravyavacanavaditi | tāni ca sattvādīni yathopayogamaṇuvibhuparimāṇakāni | madhyamaparimāṇatve 'nityatvāpattiḥ | sarveṣāṃ vibhutve kāryāṇāṃ paricchinnatvānupapattiḥ | ākāśaprakṛtervibhutvasyaivaucityāt | nanu prakṛteścāparicchinnatvaikatvākriyatvamiti sāṃkhyasiddhāntaḥ | sa ca virudhyata iti cet maivam gandhasya pṛthivīvyāpakatvavatprakṛtervyāpakatvam | tacca prakṛtitvasya daiśikābhāvapratiyogitānavacchedakatvam | ekatvaṃ ca sargabhedena nānātvābhāvaḥ | akriyatvaṃ cādhyavasāyābhimānādipratiniyatakriyārāhityam | anyathā śrutismṛtisiddhaprakṛtikṣobhasyānupapatteriti | prakṛtyanumānaṃ cetthaṃ mahadādikāryaṃ pakṣaḥ sukhaduḥkhamohātmakadravyakāryamiti sādhyaṃ kāryatve sati sukhaduḥkhamohātmakatvāditi hetuḥ vastrādikāryaśayyāsanavaditi dṛṣṭāntaḥ | śrutismṛtī cātrānugrāhakastarkaḥ || nanu sukhasyāntarevānubhavāt śayyāsanādau sukhe kiṃ pramāṇaṃ yena dṛṣṭāntatā syāditi cenna kāraṇaguṇā hi kāryaguṇānārabhante iti nyāyena viṣayeṣu triguṇakāryeṣu sukhaduḥkhamohasiddheḥ ghaṭarūpamiti pratyayavat candanasukhaṃ strīsukhamityādisukhapratyayādapi viṣaye sukhādyucitaṃ sukhaduḥkhotpādakatvācca tadgatameva sukhaduḥkhādikaṃ sidhyati antaḥkaraṇasukhādihetutayā 'pi viṣaye sukhādikaṃ siddhyati | kālādibhedairekasyā eva tryādivyakteḥ sukhaduḥkhotpādakatvācca tadgatameva sukhaduḥkhādikaṃ siddhyati || iti mūlaprakṛtinirūpaṇam || atha buddhirnirūpyate | triguṇātmakamādyaṃ kāryaṃ buddhirityekaṃ lakṣaṇam | niścayavṛttikamantaḥkaraṇaṃ buddhiriti dvitīyaṃ lakṣaṇam | tasyā dharmajñānavairāgyaiśvaryākhyaprakṛṣṭaguṇayogāt mahatsañjñā tadapi tṛtīyaṃ lakṣaṇam | tasyāḥ paryāyāḥ | mano matirmahān brahmā pūrvaṃ buddhirvṛttiḥ khyātiḥ prajñā santatiḥ smṛtiriti | anusmṛtau ca | mahānātmā matirviṣṇurjiṣṇuḥ śambhuśca vīryavān / buddhiḥ prajñopalabdhiśca tathā brahmā vṛttiḥ smṛtiḥ // paryāyavācakairetairmahānātmā nigadyate / sarvataḥ pāṇipādaśca sarvato 'kṣiśiromukhaḥ // sarvataḥ śrutimāṃlloke sarvaṃ vyāpya sa tiṣṭhati / jñānavantaśca ye kecitadalubdhā jitamanyavaḥ // vimuktāḥ sarva evaite mahattvamupayāntyuta / viṣṇurevādisargeṣu svayambhūrbhavati prabhuḥ // iti / idameva mahattattvamaṃśato rajastamaḥsambhedena pariṇataṃ sat vyaṣṭijīvānāmupādhiradharmādiyutaṃ kṣudramapi bhavati | mahaduparāgādviparītamiti sāṃkhyapravacanasūtrāt | mahadahaṃkāramanastritayātmakasyāntaḥkaraṇavṛkṣasya mahattattvamaṅkurāvastheti | atra prakṛtermahānityādisṛṣṭikrame śāstrameva pramāṇam | idameva mahattattvaṃ kāryeśvarasya svayambhuva upādhistenaivopādhinā sa sarvajñaḥ sarveśvaraḥ sarvakarttā sarvapālakaḥ sarvasaṃharttā ca | mātsye | savikārāt pradhānāt tu mahattattvamajāyata / mahāniti yataḥ khyātirlokānāṃ jāyate sadā // guṇebhyaḥ kṣobhamāṇebhyastrayo devā vijajñire / ekā mūrttistrayo devā brahmaviṣṇumaheśvarāḥ // iti / sa ca svayambhūḥ kriyāśaktimat kevalamahattattvopādhikaḥ sūtrātmetyucyate | sa evārddhasuṣuptāvarddhalayāt prājña ityucyate | samagrasuṣuptau tu samagralayena nirviśeṣacinmātrasvarūpeṇāvasthānādīśvara ityucyate śrutismṛtipurāṇeṣu mahāṃstridhā taduktaṃ vaiṣṇave | sāttviko rājasaścaiva tāmasaśca tridhā mahāniti | brahmaśaṅkaropakṣayāpyādau viṣṇurevāvirbhavatītyardhenoktam | pūrvoktadharmādiṣu dharmeṇordhvagamanamūrdhvagamanena bhogasthānānyupalakṣyante | tena pātālabhūsvargādīnāmapi saṃgrahaḥ | jñānena mokṣaḥ vairāgyeṇa prakṛtilayaḥ puruṣatattvānabhijñasya vairāgyāt prakṛtilayo bhavati | tathā coktaṃ purāṇe | prakṛticintakānadhikṛtya "pūrṇaṃ śatasahasraṃ tu tiṣṭhanti vigatajvarā" iti | atra prakṛtigrahaṇena mahadahaṃkārabhūtendriyāṇyapi gṛhyante | tatra vairāgyapūrvakaṃ teṣu teṣvātmabhāvenopāsyamāneṣu layo hi prakṛtāviti ca śrūyate | pūrvavākyānantarameva | daśa manvantarāṇīha tiṣṭhantīndriyacintakāḥ / bhautikāstu śataṃ pūrṇaṃ sahasraṃ tvābhimānikāḥ // bauddhā daśa sahasrāṇi tiṣṭhanti vigatajvarāḥ // iti ca / ayaṃ ca prākṛtiko bandha ityucyate yogibhiḥ mahadādibhāvaśca vaikṛtiko bandha iti | aiśvaryeṇāpratighātaḥ aiśvaryaṃ cāṇimādisiddhayaḥ | iti buddhirvyākhyātā || ahaṅkāro vyākhyāyate | mahattattvādahaṅkāra utpadyate aṅkurācchākhāvat | tasya cāhamākāravṛttimattvādahaṅkāra iti saṃjñā | ahaṃvṛttimadantaḥkaraṇamahaṅkāra ityekaṃ lakṣaṇam | ekādaśendriyopādānatvaṃ dvitīyaṃ lakṣaṇam | tanmātropādānatvaṃ tṛtīyaṃ lakṣaṇam | tasya ca paryāyāḥ | ahaṅkāro 'bhimānaśca karttā mantā ca sa smṛtaḥ / ātmā ca prakulo jīvo yataḥ sarvāḥ pravṛttayaḥ // iti / kaurmaproktā aviśeṣā iti ca | sa cāhaṅkārastrividhaḥ | taduktaṃ kaurme | vaikārikastaijasaśca bhūtādiścaiva tāmasaḥ / trividho 'yamahaṅkāro mahataḥ sambabhūva ha // taijasānīndriyāṇi syurdevā vaikārikā daśa / ekādaśaṃ manaścātra svaguṇenobhayātmakam // bhūtatanmātrasargastu bhūtāderabhavat prajā // iti / vaikārikaḥ sāttvikastaijaso rājasaḥ | svaguṇena sarvendriyeṣu sāhāyyarūpeṇotkarṣeṇobhayātmakaṃ jñānakarmendriyobhayātmakamityarthaḥ | indriyadevatāśca digvātārkapracetośvivahnīndropendramitrakāmacandraśceti ekādaśa | ityahaṃkāranirūpaṇam || atha tanmātrā ucyante | śabdasparśarūparasagandhā nirviśeṣāstadvanti sūkṣmabhūtāni tanmātrāḥ | nirviśeṣaśabdādiguṇavad dravyaṃ tanmātrā iti sāmānyalakṣaṇam | ahaṃkāropādānatve sati tattvāntarārambhakatvaṃ dvitīyaṃ lakṣaṇam | tattannirviśeṣaguṇavattvaṃ tattanmātralakṣaṇam | tāni ca pañca śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ ceti | śāntaghoramūḍhāḥ pañcasvapi viśeṣāḥ śabdatvasparśatvādivyāpyā jātiviśeṣā eva | śabde tu udāttānudāttasvaritāḥ niṣādarṣabhagāndhāraṣaḍjamadhyamadhaivatāḥ pañcamaśceti svarāḥ | sparśe śītoṣṇatve | rūpe śuklatvādayo viśeṣāḥ | te ca śvetapītaraktaśyāmaharitakapiśāḥ | rase madhuratvādayo viśeṣāste ca madhuratiktakaṣāyakaṭvamlakṣārāḥ ṣaḍrasāḥ | gandhe surabhitvāsurabhitve | etairviśeṣai rahitā aviśeṣāstadvanti dravyāṇi tanmātrāḥ | teṣāṃ paryāyāḥ tanmātrāṇi tamovigrahāḥ sūkṣmavigrahāḥ sūkṣmabhūtāni aviśeṣā iti // iti pañca tanmātrāḥ || evamaṣṭau prakṛtayo vyākhyātāḥ || [ṣoḍaśa vikārāḥ || tats_2 ||] ṣoḍaśa vikārā iti dvitīyaṃ sūtram | ekādaśendriyāṇi pañcamahābhūtāni ca ete ṣoḍaśa vikārāḥ | tatra śrotratvakcakṣurjihvāghrāṇāni svasvaviṣayakabuddhijanakatvāt pañca buddhīndriyāṇi | vākpāṇipādapāyūpasthāni svasvakarmakaraṇāt pañca karmendriyāṇi | tatra uccāraṇaṃ vācaḥ hastayorādānaṃ pādayorgatiḥ pāyorutsargaḥ upasthasyānandaḥ | sarvasahāyatvādubhayātmakaṃ manaḥ | etānyekādaśendriyāṇi | tattvāntarānārambhakatve sati ahaṃkāropādānatvamityekaṃ lakṣaṇam | ahaṃkāropādānakatve sati śarīrasaṃyuktaṃ kriyākaraṇamatīndriyamindriyamiti dvitīyam | atha paryāyāḥ indriyāṇi karaṇāni nipātanāni vaikārikāṇi taijasāni | itīndriyanirūpaṇam || atha mahābhūtāni | pṛthivyaptejovāyvākāśamiti | saviśeṣaśabdādimattvaṃ mahābhūtatvamityekaṃ lakṣaṇam | tattvāntarānārambhakatve satyārambhakatvaṃ dvitīyaṃ lakṣaṇam | saviśeṣaśabdaguṇavattvamākāśasya lakṣaṇam | saviśeṣaśabdasparśavattvaṃ vāyorlakṣaṇam | saviśeṣaśabdasparśarūpavattvaṃ tejasaḥ | saviśeṣaśabdasparśarūparasavattvamapām | saviśeṣaśabdasparśarūparasagandhavattvaṃ pṛthivyāḥ | etāni viśeṣalakṣaṇāni | etāni pañca mahābhūtāni parasparopakārīṇi | athāmīṣāṃ paryāyāḥ | bhūtāni vikārā viśeṣā ākṛtayaḥ tamovigrahāḥ śāntā ghorā mūḍhā iti | iti ṣoḍaśavikārā vyākhyātāḥ | [puruṣaḥ || tats_3 ||] puruṣa iti tṛtīyaṃ sūtram | anādiḥ sūkṣmaścetanaḥ sarvagataḥ nirguṇaḥ kūṭastho nityo draṣṭā bhoktā kṣetravit amanaḥ prasavadharmā ceti svarūpam | kūṭasthanitya ityekaṃ lakṣaṇam | mukhyabhoktṛtvamityaparaṃ lakṣaṇam | vṛttisākṣitvamiti tṛtīyaṃ lakṣaṇam | atha paryāyāḥ puruṣa ātmā pumān pudgalajantuḥ jīvaḥ kṣetrajñaḥ naraḥ kaviḥ brahma akṣaraḥ prāṇaḥ jñaḥ yaḥ kaḥ sa eka iti | evametāni pañcaviṃśatitattvāni etajjñānāt kṛtakṛtyo bhavati | tathā coktaṃ pañcaśikhena pramāṇavākyam | pañcaviṃśatitattvajño yatra kutrāśrame sthitaḥ / jaṭī muṇḍī śikhī vā 'pi mucyate nātra saṃśayaḥ // sa ca puruṣo nānā sukhaduḥkhamohajanmamaraṇabandhamokṣavyavasthātaḥ janmādivyavasthātaḥ puruṣabahutvamiti sāṃkhyapravacanasūtrāt | yadyekaḥ puruṣaḥ syādekasmin sukhite sarve sukhitāḥ syuḥ evaṃ sarvatra evaṃ puruṣabahutvaṃ siddham | evaṃ tāvat sāṃkhyācāryāḥ kapilāsuripañcaśikhapatañjaliprabhṛtayo yasmāt paraṃ nāparamasti kiñciditi nyāyavaiśeṣikāśca bahūn puruṣānātmatvena vadanti | aupaniṣadāścācāryā hariharahiraṇyagarbhavyāsādayaḥ ebhyo 'tiriktamekameva nityeśvaraṃ sarveṣāmātmānaṃ vadanti | kasmādevaṃ puruṣa evedaṃ sarvamiti | tadevāgnistadāditya iti | tadakṣaraṃ tadvibhurvareṇyaṃ yasmāt paraṃ nāparamasti kiñcit sa hi sarveṣu bhūteṣu sthāvareṣu careṣu ca vasatyeko mahānātmā yena sarvamidaṃ tatam | brāhmaṇe kṛmikīṭeṣu śvapāke gavi hastini / paśugodaṃśamaśake rūpaṃ paśyanti sūrayaḥ // ekameva yathā sūtraṃ suvarṇe varttate punaḥ / muktāmaṇipravāleṣu mṛṇmaye rajate tathā // tadvat paśumanuṣyeṣu tadvaddhastimṛgādiṣu / eko 'yamātmā vijñeyaḥ sarvatraiva vyavasthitaḥ // ityādi pramāṇebhyaḥ | sāṃkhyāstu ādipuruṣaviṣayatayā layāvaśiṣṭanirviśeṣacinmātraviṣayatayā vā etāni śrutivākyāni yojayanti | iti puruṣanirūpaṇam | evaṃ pañcaviṃśatitattvāni vyākhātāni | sāṃkhyakārikā ca | mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ // iti / idānīṃ prathamasūtreṇaiva guṇātmakaprakṛteruddiṣṭatve 'pi guṇānāmavāntaravibhāgaṃ taddharmāṃśca vivecayituṃ vakṣyamāṇasañcarapratisañcaropodghātasaṅgatyā ca sūtraṃ pravarttate | [traiguṇyam || tats_4 ||] traiguṇyamiti caturthaṃ sūtram | sattvarajastamāṃsi trayo guṇāḥ teṣāṃ samāhārastriguṇaṃ triguṇameva traiguṇyam | tatra sattvaṃ nāma prakāśalāghavaprasannatābhiṣvaṅgaprītititikṣādilakṣaṇamanantabhedaṃ samāsataḥ sukhātmakam | rajo nāma śokatāpasvedastambhodvegonmādādilakṣaṇamanantabhedaṃ samāsato duḥkhātmakam | tamo nāma adānāpuṇyadainyagauravālasyanidrāpramādādilakṣaṇamanantabhedaṃ samāsato mohātmakam | eteṣāṃ lakṣaṇāni | sattvaṃ prakāśakaṃ vidyādrajo vidyāt pravarttakam / tamo layātmakaṃ vidyāttraiguṇyaṃ nāma saṃjñitam // ete trayo guṇāḥ sarve utpattisthitilayahetavaḥ // iti traiguṇyaṃ vyākhyātam / idānīṃ saguṇanirguṇaśrutiviṣayopapattyarthaṃ sargādāvutpannaṃ svayambhuvaṃ pralayāvaśiṣṭanirviśeṣacitsāmānyaṃ ca darśayituṃ sṛṣṭipralayayoḥ sūtradvayaṃ pravartate | [saṃcaraḥ || tats_5 ||] [pratisaṃcaraḥ || tats_6 ||] sañcaraḥ pratisañcaraḥ | sañcaraḥ sṛṣṭiḥ pratisañcaraḥ pralayaḥ | tatra sṛṣṭiryathā | avyaktākhyā prakṛtiḥ pravṛttisvabhāvā svatantrā ca | sargādau svayameva kṣubdhā satī bhāvinārāyaṇabījabhūtā pūrvakalpe svayambhūpālakena nāmakena vyaktena nārāyaṇapuruṣeṇa saṃyujyate tataśca sajātīyairanyaiḥ prakṛtyaṃśairnyūnādhikabhāvena militā satī cetanācetanātmakaṃ mahattattvamārabhate | nanu puruṣasya prakṛtisaṃyogitve asaṃyogo hyayaṃ puruṣa iti śrutivirodha iti cenna vikārahetusaṃyogasyaiva saṅgaśabdārthatvāt anyathā śrutismṛtiṣu jalasaṃyogino 'pi padmapattrasyāsaṅgatādṛṣṭāntatā na syāt | tatra mahattattvasya svarūpeṇa mukhyotpattiḥ cetanasya tu abhivyaktirūpā kāryatā | yogabhāṣye vyāsadhṛtavākyānnavadhā kāryatā | utpattisthityabhivyaktivikārapratyayāptayaḥ / viyogānyatvadhṛtayaḥ kāraṇaṃ navadhā smṛtam // iti / evamādiśaktirapi cetanaviśeṣo mahattattvakāraṇībhūtaguṇatrayasambandhāt svayambhavāpyādāvutpadyate | utpattau ca pramāṇaṃ prayogasāre | tasmādvinirgatā nityā sarvagā viṣṇusambhavā // iti / vāyavīyasaṃhitāyāṃ ca / śivecchayā parā śaktiḥ śivatattvaikatāṃ gatā / tataḥ parisphuratyādau sarge tailaṃ tilādiva // iti / pañcarātre 'pi / evamālokya tāṃ śaktiṃ saccidānandarūpiṇīm / samastatattvasandhāmasphūrtyadhiṣṭhānarūpiṇīm // vyaktāṃ karoti nityāṃ tāṃ prakṛtiṃ paramaḥ pumān // iti / prādurāsījjaganmātā vedamātā sarasvatī / guṇatrayamayī śaktirmūlaprakṛtisañjñitā // tasyāmahaṃ samutpannastattvaistairmahadādibhirityādiśivavākyācca | saiva prakṛtyadhiṣṭhātrī devatā mahālakṣmī ambā bhavānī haimavatī durgā ityādipadairabhilapyate purāṇādiṣu | saiva ca līlāvigrahairādipuruṣeṇa militā satī sṛṣṭiṃ pālayati | taduktaṃ śaṅkarācāryaiḥ | śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ na cedevaṃ devo na khalu kuśalaḥ spanditumapi / iti / evaṃ sarvatattvānāṃ tattaddevatānāṃ ca sahaivotpattirjñeyā | utpattikramastu nirūpaṇakrameṇaiva | etasmānmahato guṇāntarasaṃvalitāt trividho 'haṅkāra utpadyate cetanācetanātmakaḥ vaikāriko rājasastāmasaśceti | tataścāhaṅkārāt saṅkalpapūrvakaṃ dehendriyāṇi pañca tanmātrāṇi cotpadyante | svayabhuva indriyāṇi devatārūpāṇi vaikārikāt vyaṣṭīndriyāṇi ca taijasāt teṣvindriyeṣvādau mana utpadyate | śabdarāgācchrotramasya jāyate bhāvitātmanaḥ / rūparāgāt tathā cakṣurghrāṇaṃ gandhajidhṛkṣayā // ityādinā mokṣadharmādau śrotrādīnāṃ manovṛttirāgādikāryatvaśravaṇāt | indriyatanmātrayośca kāryakaraṇabhāvasyābhāvāt kramaniyamo nāsti | tatrendriyeṣu nāstyavāntarakāryakāraṇabhāvaḥ pramāṇābhāvāt | tanmātreṣu tvasti sa yathā ahaṃkārācchabdatanmātraṃ tasmādahaṃkārotpannācchabdatanmātrādahaṃkārasahitāt sparśatanmātraṃ śabdasparśobhayaguṇakam | evaṃ krameṇaikaikaguṇavṛddhyā tanmātratrayamutpadyate | tataśca tanmātrebhyaḥ pañca mahābhūtāni jāyante | tatrāhaṅkārāt pañcatanmātrāṇāṃ taddvārā pañcamahābhūtānāṃ cotpattau purāṇe krama uktaḥ sa yathā bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja hi / ākāśaṃ suṣiraṃ tasmādutpannaṃ śabdalakṣaṇam // ākāśastu vikurvāṇaḥ sparśamātraṃ sasarja hi / vāyurutpadyate tasmāt tasya sparśo guṇo mataḥ // ityādikrameṇeti | nanvevamākāśādibhūtacatuṣṭayasyāpi tattvāntaraprakṛtyāpattyā kevalavikṛtitvāṣṭaprakṛtitvasiddhāntakṣatiriti cenna ākāśādīnāṃ sparśāditanmātreṣvahaṃkāropaṣṭambhamātreṇa kāraṇatvasya purāṇeṣūktatvāditi | evaṃ trayoviṃśatitattvānāṃ sṛṣṭiḥ | teṣu pañcamahābhūtāni varjjayitvā 'haṃkāraṃ ca buddhau praveśya saptadaśakaṃ liṅgaśarīrasañjñaṃ bhavati | vahnerindhanavadātmano 'bhivyaktisthānatvāt | tacca sarvapuruṣāṇāṃ svasvabījabhūtaprakṛtisaṃyogāt sargādāvutpadya prākṛtapralayaparyantaṃ tiṣṭhati | tenaiva cehalokaparalokayorjīvānāṃ saṃsaraṇaṃ bhavati | prāṇaśca buddhereva vṛttibheda ityato liṅaśarīre pṛthak na nirdiśyate buddhāvevāntarbhāvāt | tasya ca liṅgaśarīrasya paramasūkṣmāṇi pañca mahābhūtāni tejaḥpradhānānyāśrayaḥ citrādivat āśrayaṃ vinā lokāntaragamanāsambhavāt | taduktaṃ saptatyām | citraṃ yathāśrayamṛte sthāṇvādibhyo vinā yathā chāyā / tadvadvinā viśeṣairna tiṣṭhati nirāśrayaṃ liṅgam // iti idaṃ ca liṅgaśarīramādau svayambhuvaḥ samaṣṭicetanasya upādhibhūtamekameva samaṣṭirūpaṃ jāyate tataśca vyaṣṭijīvānāmapyupādhibhūtāni vyaṣṭiliṅgaśarīrāṇi tadaṃśabhūtāni tato vibhajyante piturliṅgaśarīrāt puttraliṅgaśarīravat | taduktaṃ sāṃkhyapravacanasūtreṇa | vyaktibhedaḥ karmaviśeṣāditi | manunā 'pyuktam | teṣāṃ tvavayavān sūkṣmān ṣaṇṇāmapyamitaujasām / sanniveśyātmamātrāsu sarvabhūtāni nirmame // iti / ṣaṇṇāmiti ṣaḍindriyaṃ samastaliṅgaśarīropalakṣakam | tathā cāyamarthaḥ | svayambhūḥ svaliṅgaśarīrāvayavān sūkṣmānalpān ātmamātrāsu svāṃśacetaneṣu saṃyojya sarvaprāṇinaḥ sasarjeti | iti liṅgaśarīranirūpaṇam / atha sthūlaśarīrotpattiḥ | daśaguṇitamahattattvamadhye 'haṃkārastasminnapi daśaguṇe vyoma tathaiva vyomnyapi vāyuḥ vāyāvapi tejaḥ tejasi daśaguṇe jalaṃ tathaiva jalasyāpi daśaguṇasya madhye pṛthvī samutpadyate saiva sthūlaśarīrasya bījamaṇḍarūpeṇa pariṇamate | tasyāpi daśaguṇitasyāṇḍasya pṛthivyāvaraṇasya madhye caturdaśabhuvanātmakaṃ svayambhuvaḥ sthūlaśarīraṃ tatsaṅkalpādevotpadyate | tenaiva śarīreṇa svayambhūrnārāyaṇa ityucyate | svayambhuvaṃ prakṛtya manunā 'pyuktam | so 'bhidhyāya śarīrāt svāt sisṛkṣurvividhāḥ prajāḥ / apa eva sasarjādau tāsu bījamavāsṛjat // tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamaprabham / tasmin jajñe svayaṃ brahmā sarvalokapitāmahaḥ // sa vai śarīrī prathamaḥ sa vai puruṣa ucyate / ādikartā sa bhūtānāṃ brahmāgre samavartata // āpo nārā iti proktā āpo vai narasūnavaḥ / tā yadasyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // ityādineti | tata evādipuruṣādvyaṣṭipuruṣāṇāṃ vibhāgāt ante ca tatraiva layāt sa evaika ātmeti śrutismṛtyorvyavahriyate | tataśca sa nārāyaṇo virāṭśarīrī pṛthivīrūpasvanābhikamalakarṇikāsthānīyasya sumerorupari caturmukhamavāntarabrahmāṇaṃ sṛṣṭvā taddvārānyānapi vyaṣṭiśarīriṇaḥ sthāvarāntān sasarja | tathā ca smaryate | taccharīrasamutpannaiḥ kāryaistaiḥ karaṇaiḥ saha / kṣetrajñāḥ samajāyanta gātrebhyastasya dhīmataḥ // iti / yattu śeṣaśāyino nārāyaṇasya nābhikamalaśrotracakṣurādibhyaścaturmukhasyāvirbhāvaḥ śrūyate | taddainandinasargeṣveva hi kalpabhedena mantavyam | dainandinapralayeṣveva hi nārāyaṇaśarīre praviśyaikībhūya suptānāṃ devānāṃ caturmukhādikrameṇāvirbhāvaḥ śeṣaśāyinaḥ sakāśād ghaṭate na tvādisargeṣu | dainandinapralaya eva nārāyaṇasya līlāvigraheṇa śayanāditi | asyāṃ sṛṣṭau mahattattvasya buddhipūrvakaḥ triguṇātmakaḥ prathamaḥ sargaḥ | tadanantaraṃ tadupādhikasvayambhuvaḥ sakāśād buddhipūrvakaḥ sargaḥ | svayambhuvo 'ṅgadevatāḥ svayabhūśca sthūladehanairapekṣyeṇa jñānavattvāt videhā devā ityucyante | tāsu svayambhūreveśvaraḥ nityeśvarānaṅgīkārāt | devatāśceśvarakoṭayaḥ avidyānāvṛtopādhikatvāt | avidyāvṛtopādhikāśca jīvakoṭaya eva | avidyāvṛtānāvṛtopādhikatve eva jīveśvaravibhājake | taduktaṃ sa īśo yadvaśe māyā sa jīvo yastayārdita iti | tadevaṃ sañcaro nirūpitaḥ | tatra yadyasmājjāyate tasyetarāpūraṇenaiva sthitiḥ | tadvyatirekeṇaiva tatsaṃhāro 'pi tatraiva bhavati | tathā coktaṃ mahābhārate | yadyasmājjāyate tattvaṃ tattatra pravilīyate / līyante pratilomāni jāyante cottarottaram // iti / ete ca sṛṣṭisthitisaṃhārarūpāḥ sthūlā eva pariṇāmāḥ kūṭasthapuruṣavivekāya pradarśitāḥ | sūkṣmā apyeṣāṃ pariṇāmāḥ smaryante | yathā nityadāhyaṅgabhūtāni bhavanti na bhavanti ca / kālenālakṣyavegena sūkṣmatvāttanna dṛśyate // iti / ata eva sarvaṃ jaḍavastu paramārthataḥ sarvadaiva asaducyate | tataśca tasmājjaḍavargādvirajyātmaiva paramārthasatyo duḥkhabhīrubhirdraṣṭavyaḥ | paramārthasatyaṃ ca kūṭasthanityatvam | tatra kūṭasthanityatvāsaṃhatatvāparārthatvacinmātratvādyasādhāraṇādharmairutkṛṣṭaiḥ prakṛtyādibhyo vivektavyaḥ | idānīṃ sadevetyādiśrutyartha upapādyate | pratisañcarānte yannirviśeṣaṃ citsāmānyamavaśiṣyate | tadeva sadeva saumyedamagra āsīt ekamevādvitīyaṃ brahmetyādiśrutiṣu sadbrahmādipadavācyam | advitiyatvaṃ tu avaidharmyāvibhāgākhyābhedeneti | idānīmantakālīnabhagavatsmaraṇasya paramagatihetutvaśravaṇāt tatsmaraṇasya ca sādhyātmasādhibhūtasādhidaivabhagavadanucintanajanyatvādadhyātmādivibhāgaḥ pradarśyate sūtratrayeṇa | tatra ca pramāṇam | antakāle ca māmeva smaranmuktvā kalevaram / yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ // iti sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ / prayāṇakāle 'pi ca māṃ te viduryuktacetasaḥ // iti / [adhyātmam || tats_7 ||] [adhibhūtam || tats_8 ||] [adhidaivam || tats_9 ||] sūtratrayasyāpi krameṇaiva vyākhyā | buddhiradhyātmam | boddhavyamadhibhūtam | brahmā tatrādhidaivam | ahaṅkāro 'dhyātmam | adhimantavyamadhibhūtam | rudrastatrādhidaivatam | mano 'dhyātmam | saṅkalpayitavyamadhibhūtam | candrastatrādhidaivatam | śrotramadhyātmam | śrotavyamadhibhūtam | diśastatrādhidaivam | tvagadhyātmam | sparśayitavyamadhibhūtam | vāyustatrādhidaivatam / cakṣuradhyātmam | draṣṭavyamadhibhūtam | sūryastatrādhidaivatam | rasanamadhyātmam | raso 'dhibhūtam | varuṇastvadhidaivatam | ghrāṇamadhyātmam | gandho 'dhibhūtam | pṛthivī tatrādhidaivatam | vāgadhyātmam | vacanamadhibhūtam | vahnistatrādhidaivatam | pāṇiradhyātmam | ādeyamadhibhūtam | indrastatrādhidaivatam | pādāvadhyātmam | gantavyamadhibhūtam | viṣṇustatrādhidaivatam / pāyuradhyātmam | utsraṣṭavyamadhibhūtam | mitrastatrādhidaivatam | upasthamadhyātmam | ānandayitavyamadhibhūtam | prajāpatistatrādhidaivatamiti trayodaśavidhaṃ tritayamapi | tatrātmānaṃ saṅghātamadhikṛtya vartate tadadhyātmaṃ trayodaśakaraṇavargaḥ | bhūtāni adhikṛtya vartate tadadhibhūtaṃ viṣayavargaḥ | devatāmadhikṛtya vartata ityadhidaivatam karaṇābhimānidevatāvargaḥ etatsahiteśvarānucintitasyāntakālīnabhagavatsmṛtyā paramagatiḥ phalam | tasmādetattrikamavaśyaṃ jñātavyamiti bhāvaḥ | sarvatattvānāṃ jñānaphalaṃ coktaṃ pañcaśikhadhṛtavākyena | tattvāni yo vedayate yathāvad guṇasvarūpāṇyadhidaivataṃ ca / vimuktapāpmā gatadoṣasaṅgho guṇāṃstu bhuṅkte na guṇaiḥ sa bhujyate // tattvānīti tāntrikī saṃjñā | tadarthaścātmānātmavivekapratiyogyanuyoginastatpadārthāḥ teṣāṃ bhāvastattatpadapravṛttinimittāni puruṣatvaprakṛtitvādīni pañcaviṃśatijātayaḥ dharmadharmyabhedāt vyaktayo 'pi tattvānītyucyante | vedayate vettītyarthaḥ | guṇāḥ sattvarajastamāṃsi tānyeva svarūpāṇi tāttvikarūpāṇi yeṣāṃ tāni guṇasvarūpāṇi adhidaivatañca adhyātmādhibhūtayorupalakṣaṇam | guṇāṃstu bhuṅkte guṇāstasya vaśe bhavantīti | na guṇaiḥ sa bhujyate guṇavaśo na bhavatītyarthaḥ || iti tattvapādaḥ prathamaḥ // idānīṃ dvitīyaḥ prakīrṇakapāda ārabhyate | tatra pañcasroto 'mbuṃ pañcayonyugracakrāṃ pañcaprāṇormiṃ pañcabuddhyādimūlām pañcāvarttāṃ pañcaduḥkhaughavegāṃ pañcāśadbhedāṃ pañcaparvāmadhīma ityādiśrutyarthopapattaye pañcakāni nirūpayati sūtrajātena || [pañcābhibuddhayaḥ || tats_10 ||] abhibuddhirabhimāna icchā karttavyatā kriyeti pañcābhibuddhisaṅgitāḥ / tatrābhibuddhirnāma abhimukhī buddhiḥ idamavaśyaṃ karaṇīyamitirūpā buddhivṛttiḥ / abhimānaścāhaṃ karomītivṛttiḥ / icchā vāñchā saṅkalpo mānasī vṛttiḥ / karttavyatā jñānendriyāṇāṃ śabdādiviṣayā vṛttiḥ / kriyā vacanādilakṣaṇā karmendriyāṇāṃ vṛttiriti // abhibuddhayo vyākhyātāḥ // [pañca karmayonayaḥ || tats_11 ||] karmajanyāḥ karmajanakāśca dhṛtiḥ śraddhā sukhā 'vividiṣā vividiṣā ceti pañca || vāci karmaṇi saṅkalpe pratiṣṭhāṃ yo 'bhirakṣati / tanniṣṭhastatpratiṣṭhaśca dhṛteretaddhi lakṣaṇam // anasūyā brahmacaryaṃ yajanaṃ yājanaṃ tapaḥ / dānaṃ pratigraho homaḥ śraddhāyā lakṣaṇaṃ smṛtam // arthārthī yastu seveta vidyākarmatapāṃsi ca / prāyaścittaparo nityaṃ sukheyaṃ parikīrttitā // avividiṣā vedavedanecchāpratibandhakakriyā // vividiṣā yathā / ekatvaṃ ca pṛthaktvaṃ ca nityaṃ cedamacetanam / sūkṣmaṃ satkāryamakṣobhyaṃ jñeyā vividiṣā hi sā // ātmani ekatvapṛthaktvādiviṣayiṇī jijñāsā vividiṣā | etāsu catasro bandhāya vividiṣaikā mokṣāya jñānamokṣapratibandhanāśakakarmajanyatvājjanakatvācca || [pañca vāyavaḥ || tats_12 ||] hṛdi prāṇo gude 'pāno vyānaḥ sarvaśarīragaḥ / udānaḥ kaṇṭhadeśe ca samāno nābhisaṃsthitaḥ // ete pañca kriyāśaktimadantaḥkaraṇavṛttibhedā api vāyusamānagatikatvādvāyudevatākatvācca vāyava ityuktam | prakarṣeṇa ananādgamanāt prāṇa ityucyate | adho gamanādapānaḥ | bhuktasyānnasya rasādervikṣepaṇāt vijṛmbhaṇācca vyāna ityucyate | udgāravamanādikaṃ karotīti udānastena gīyate | bhuktasya samāśaṃ rasaṃ nayatīti samānaḥ | tantrāntaroktā apyanye nāgakūrmakṛkaladevadattadhanañjayākhyāstatraivāntarbhāvyāḥ || ityete pañcaprāṇāḥ vyākhyātāḥ || [pañca karmātmānaḥ || tats_13 ||] vaikārikastaijaso bhūtādiḥ sānumāno niranumānaśceti karmātmānaḥ karmiṇa ityarthaḥ | tatra vaikārikaḥ śubhakarmakarttā | taijaso 'śubhakarmakarttā | bhūtādirmūḍhakarmakarttā | sānumānaḥ śubhamūḍhakarmakarttā | niranumāno 'śubhamūḍhakarmakarttā || iti pañca karmātmāno vyākhyātāḥ || idānīṃ pañcāśadbhedāṃ pañcaparvāmadhīma iti śrutyarthopapattaye buddheḥ pañcāśatsargān bahubhiḥ sūtrairuddiśati | [pañcaparvāvidyā || tats_14 ||] anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā patañjalyuktā sarvadarśanasampratipannā | sā ca pañcadhā avidyāsmitārāgadveṣābhiniveśāḥ kleśajanakatvāt kleśā iti yoge paribhāṣitāḥ | asmitādīnāṃ caturṇāmavidyākāryatvādavidyātvam | asmitā anātmanyahaṃvṛttiḥ avidyāsmitayorayaṃ bhedaḥ avidyāyāmadhikaraṇamapi pṛthag bhāsate 'smitāyāṃ tvāroparūpatve 'pi nādhikaraṇaṃ bhāsate | viṣayeṣūtkaṭecchā rāgaḥ | dveṣaḥ vairabuddhiḥ | abhiniveśo maraṇatrāsaḥ | viduṣāmapi svarasavāhī anādimaraṇaduḥkhānubhavajanitavāsanājanyaḥ śrutismṛtipurāṇeṣu ete avidyābhedāstamaādiśabdaiḥ paribhāṣitāḥ | tamo moho mahāmohastāmisro 'ndhatāmiśraśceti tattannāmakanarakapradatvāttattannāmakāḥ | te ca viṣayabhedāt dviṣaṣṭibhedāḥ te yathā | aṣṭaprakṛtiṣu ātmatvāropāt aṣṭabhedaṃ tamaḥ | devā aṇimādyaṣṭavidhamaiśvaryamāsādya vayamamṛtā ityabhimānino bhavanti so 'yamabhimāno moho 'ṣṭāvidhaḥ | dṛṣṭānuśravikeṣu dvādaśasu viṣayeṣu prāpteṣu mukto 'hamiti manyate so 'bhimāno rāgātiśayanimittatvāt mahāmoho daśavidhaḥ | aṇimādyaṣṭaguṇaiśvarye daśavidhaviṣaye ca pratihatasya krodhād yadduḥkhamutpadyate sa tāmisro 'ṣṭādaśavidhaḥ | devā aṇimādyaṣṭakamaiśvaryaṃ śabdādīṃśca daśa viṣayān bhuñjānāḥ kṣayaśaṅkayā 'tra santi satāsa evāṣṭādaśavidho 'ndhatāmiśra iti dviṣaṣṭibhedā pañcaparvā avidyā || [aṣṭaviṃśatidhāśaktiḥ || tats_15 ||] [navadhā tuṣṭiḥ || tats_16 ||] [aṣṭadhā siddhiḥ || tats_17 ||] tatrāśaktayaḥ ekādaśendriyavadhāḥ saptadaśa buddhivadhāḥ | tatrendriyavadhāḥ | svasvārthakriyā 'kṣamatārūpāḥ phalato buddhereva te | bādhiryaṃ kuṣṭhitāndhatvaṃ jaḍatā 'jighratā tathā / mūkatā kauṇyapaṅgutvaṃ klaibyodāvarttamugdhatāḥ // saptadaśa buddhereva vadhāḥ tuṣṭisiddhīnāṃ viparyayarūpāḥ | tatra tuṣṭiviparyayāḥ | nāsti pradhānamiti jñānamastītyabhidhīyate | mahattattvaṃ nāstīti jñānamajñānasalilāḥ | ahaṅkāro nāstīti mohā | naiva santi pañcatanmātrāṇīti dṛṣṭiradṛṣṭiḥ | viṣayāṇāmarjjane pravṛttiḥ asutārā | rakṣaṇe pravṛttirasupārā | kṣayadoṣamapaśyataḥ pravṛttiḥ asunetrā | bhoge śaktiḥ asumātrikā | hiṃsādoṣamapaśyato bhoge pravṛttiḥ anuttamāmbhasikā | iti tuṣṭiviparyayā navadhā | siddhiviparyāsād aṣṭau buddhivadhā ucyante | nānātvamūhamānasyaikatvānusandhānaṃ sutāramucyate | śabdamātraśravaṇādviparītagrahaṇamasutārā | yathā nānātmajño mukta iti śrutvā viparītaṃ pratipanno nānātmajño 'hamamukta iti | adhyayanaśravaṇaniviṣṭasyāpi jaḍatvādasacchāstropahatabuddhitvādvā pañcaviṃśatitattvajñānasiddhirna bhavati tadajñānam | yadā ādhyātmikena duḥkhena cābhibhūyate tadajñānapramādam | evamādhibhautikaduḥkhenābhibhūyate tatpramodamānam | evamādhidaivikaduḥkhenābhibhavaḥ pramuditamiti | suhṛdupadiṣṭe 'pyātmani aniścayabuddhiranarthakam | svadānamanarthakaṃ jñātvā dānapātrasya guruṇi duḥkhe jāte pramodaḥ pramuditā | evamaṣṭau siddhiviparyayā vyākhyātā | evaṃ saptadaśa buddhivadhāḥ || navadhā tuṣṭirucyate | tatra kārikā | ādhyātmikyaścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ / bāhyāḥ viṣayoparamāt pañca nava tuṣṭayo 'bhihitāḥ // kutaścit sarvākāreṇa pariṇamamānā prakṛtireva jñānaṃ kariṣyatīti śrutvā yā tuṣṭiḥ sā prakṛtyākhyā tasyā asteti saṃjñā | pravrajyayaiva jñānaṃ bhaviṣyatīti śrutvā pravrajyopādānena yā tuṣṭiḥ sā salilasaṃjñā | kālenaiva jñānaṃ bhaviṣyatīti śrutvā pravrajyayā bahukālena yā tuṣṭiḥ sā ādyetyucyate | bhāgyenaiva jñānaṃ bhaviṣyati madālasā bālakānāmiveti kutaścicchrutvā yā tuṣṭiḥ sā vṛṣṭiritisaṃjñā | etāścatasra ādhyātmikyaḥ | atha bāhyāḥ pañca śabdādiviṣayeṣvarjanarakṣaṇakṣayabhogahiṃsādidoṣadarśanādyā nivṛttituṣṭayastāsvekā tuṣṭiḥ apāramucyate dvitīyā supāraṃ tṛtīyā pāram anuttamāmbhasikā caturthī uttamāmbhaḥ pañcamī iti nava tuṣṭayo vyākhyātāḥ || athāṣṭau siddhayaḥ | tatra kārikā | ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ / dānaṃ ca siddhayo 'ṣṭau siddheḥ pūrvo 'ṅkuśastrividhaḥ // asyārthaḥ | bhagavatkṛpāvaśādūhanena tarkeṇaiva jñānamutpadyate sā prathamā siddhistāretyucyate | śabdaśravaṇamātrādeva yad jñānaṃ sā dvitīyā sutārā | śiṣyabhāvenādhyayanena yad jñānaṃ sā tṛtīyā tāratāreti | yadādhyātmikaduḥkhasyāpanodakaṃ jñānaṃ sā caturthī pramodeti | yadādhibhautikaduḥkhāpanodakaṃ jñānaṃ sā pañcamī pramutiteti | yadādhidaivikaduḥkhanāśakaṃ jñānaṃ sā ṣaṣṭhī pramodamānā | yat suhṛtsaṃsargitayā jñānaṃ sā saptamī ramyaketi | yaddānena paritoṣitād gurorjñānaṃ sāṣṭamī sadāmuditeti | āsu prathamāstisro duḥkhavighātātmakānāṃ mukhyānāṃ tisḥṇāṃ siddhīnāmaṅkuśa ākarṣakaḥ sādhaka iti yāvat siddhayastvetā eva | aṇimādyāstu jñānapratibandhakatvādasiddhaya evetyācāryāśayaḥ | evamaṣṭau siddhayo vyākhyātāḥ || idānīṃ sāṃkhyaśāstrasya ṣaṣṭitantratvapratipādanāya pañcāśatsu siddhisargeṣu daśānyān pūrayati sūtreṇa | [daśa mūlikārthāḥ || tats_18 ||] astitvamekatvamayathārthavattvaṃ parārthamanyatvamakartṛtā ca / yogo viyogo bahavaḥ pumāṃsaḥ sthitiḥ śarīrasya ca śeṣavṛttiḥ // mūlayoḥ prakṛtipuruṣayorarthā dharmā mūlikārthāḥ | tatrāstitvaṃ dvayordharmaḥ ekatvaṃ sargabhedena nānātvābhāvarūpaṃ prakṛteḥ | arthavattvaṃ puruṣārthatvaṃ puruṣasyaiva | pārārthyaṃ ca prakṛtereva | anyatvaṃ jaḍavargād bhinnatvaṃ puruṣasyaiva | akartṛtā ca puruṣasyaiva | yogo viyogaśca dvayoḥ | bahutvaṃ puruṣasyaiva | jīvanmuktasya saṃskāramātreṇa cakrabhramivaccharīrasya yā sthitiḥ sā śeṣavṛttiḥ puruṣasya | iti daśapadārthāḥ pratyayasargākhyāḥ pañcāśat pūrvoktāḥ ete ca daśa mūlikāḥ | evaṃ ṣaṣṭipadārthā ṣaṣṭitantre uktāḥ || idānīṃ pañcatanmātrasargaṃ sūtrayati | [anugrahasargaḥ || tats_19 ||] pañcatanmātrā anugṛhyopādānakāraṇatvena svīkṛtya yaḥ sargaḥ so 'nugrahasargaḥ | pañcānāṃ brāhmaṇānāṃ sacaturmukhasanakādīnāṃ svasya līlāvigrahe sargo bhaktānamanugrahārthaṃ so 'pyanugrahasargaḥ pañcatanmātrebhya eva || idānīṃ bhūtasargamāha | [caturdaśavidho bhūtasargaḥ || tats_20 ||] brāhmaprājāpatyasaumyaindragāndharvayakṣarākṣasapaiśācā ityaṣṭau devasargāḥ | paśupakṣimṛgasarīsṛpasthāvarā iti pañcavidhāstairyagyonayaḥ | mānuṣaścaikavidho brāhmaṇādiścaṇḍālānta iti | gavādimūṣakāntāḥ paśavaḥ | garuḍādimaśakāntāḥ pakṣiṇaḥ | siṃhādiśṛgālāntā mṛgāḥ | śeṣādidundubhāntāḥ sarīsṛpāḥ | parvatāditṛṇāntāḥ sthāvarā iti | atra kārikā | aṣṭavidho daivastairyagyona(ya)śca pañcadhā bhavati / mānuṣaścaikavidhaḥ samasato bhautikaḥ sargaḥ // iti / etatsaṃsāramaṇḍalam anyānapyanuktān sargānuddiśati sūtratrayeṇa / [trividho bandhaḥ || tats_21 ||] [trividho mokṣaḥ || tats_22 ||] [trividhaṃ pramāṇam || tats_23 ||] prākṛtiko vaikṛtiko dākṣiṇa iti trayo bandhāḥ | prākṛto 'ṣṭaprakṛtiṣvabhimānarūpaḥ | dvitīyastu pravrajitānāmapi śabdādiṣu manasaḥ saṅgaḥ | tṛtīyastu gṛhasthādīnāṃ kāmopahatacetasāṃ dakṣiṇāṃ dadatāṃ dakṣiṇābandhaḥ | uktaṃ ca pañcaśikhācāryaiḥ || prākṛtena tu bandhena tathā vaikārikeṇa ca / dakṣiṇābhistṛtīyena baddho janturvivartate // iti mokṣatraividhyaṃ coktam | ādau tu mokṣo jñānena dvitīyo rāgasaṃkṣayāt / kṛcchrakṣayāt tṛtīyastu vyākhyātaṃ mokṣalakṣaṇam // jñānodrekādavidyānivṛttirūpa ekaḥ rāgasaṃkṣayādindriyopaśamarūpo dvitīyaḥ kṛcchrakṣayāddharmādharmakaraṇarūpāddharmādharmānutpādarūpastṛtīyaḥ | etattrayaṃ jñānadvārabhūtatvād gauṇaṃ mokṣatrayam | ātyantikatrividhaduḥkhanivṛttireva mukhyo mokṣaḥ | taduktaṃ gotamena sūtreṇa duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarābhāvādapavarga iti / uktānāṃ padārthānāṃ siddhyarthaṃ pramāṇānyāha mānādhīnatvānmeyasiddheḥ | trividhaṃ pramāṇamiti | pratyakṣānumānaśabdā iti | tatrānadhigatayathārthajñānaṃ pramā tatkaraṇaṃ pramāṇamiti sāmānyalakṣaṇamekam | arthākārānadhigatayathārthāntaḥkaraṇavṛttiriti dvitīyam | tatra pratyakṣamindriyajanyamanadhigatayathārthajñānaṃ pratyakṣapramā | tatkaraṇaṃ pratyakṣapramāṇam | indriyajanyānadhigatayathārthāntaḥkaraṇavṛttiriti dvitīyam | yathārthaliṅgajñānājjāyamānaṃ jñānamanumitistatkaraṇamanumānamityekam | liṅgajñānājjāyamānā sādhyaviśiṣṭapakṣākārāntaḥkaraṇavṛttiriti dvitīyam | āptavacanajanyajñānaṃ śabdapramā tatkaraṇaṃ śabdapramāṇamityekaṃ lakṣaṇam | āptavacanajanyā padārthāsaṃsargākārāntaḥkaraṇavṛttiriti dvitīyaṃ śabdapramāṇalakṣaṇam | āptastu svakarmaṇyabhiyukto rāgadveṣarahito jñānavān śīlasampannaḥ | idaṃ tu jñānopadeṣṭurevāptalakṣaṇam vastuto yathābhūtārthasyopadeṣṭā puruṣa ityeva /| uktapadārtheṣu kecitpratyakṣasiddhāḥ kecitanumānasiddhāḥ | ubhābhyāṃ yanna siddhaṃ tacchabdapramāṇena sidhyati yathendro devānāṃ rājā uttarāḥ kuravaḥ sauvarṇo meruḥ svarge 'psarasaḥ ete padārthā na pratyakṣānumānagamyāḥ kintu śabdaikagamyāḥ / atra caiṣā jñānaprakriyā | antaḥkaraṇasyendriyāṇāṃ cāvibhaktaḥ saṅkocavikāsaśālyagrabhāgo vṛttirabhyupeyate bhāgaguṇābhyāṃ tattvāntaraṃ vṛttiḥ sambandhārthaṃ sarpatīti sāṃkhyapravacanasūtrāt | bhāgo vibhakto 'vayavastasmādguṇācca tattvāntaraṃ padārthāntaramavibhakto 'vayava ityarthaḥ | tathā cāntaḥkaraṇavṛttirindriyavṛttidvārārthasannikṛṣṭā bhavati tata indriyavṛttyā sahārthākārā pariṇamate sā cārthākārā vṛttirguṇarūpā sarvātmanāṃ vibhutve 'pi svasvāminyevātmani pratibimbate nānyatra abādisvasvāmibhāvasya pratibimbaniyāmakatvāt anyathā 'tiprasaṅgāt pratibimbaścādhiṣṭhānagatāyā buddhervikāraḥ pariṇāmaḥ svattvaṃ ca svāmiprakāśitavṛttijanyasaṃskāravattvam | svāmitvaṃ ca svaniṣṭhasaṃskārajanakavṛttiprakāśakatvaṃ sā ca vṛttirātmani sthitā satī arthākārā ātmākārā ca svasamānākāraṃ pariṇāmāntaraṃ dhatte sa evātmani vṛttipratibimbo viṣayatākhyaḥ sambandha iti tadavacchinnaṃ caitanyaṃ pratyakṣapramā ghaṭamahaṃ jānāmītyākārārthātmaviṣayiṇī taduktam // adṛśyo dṛśyate rāhurgṛhītena yathendunā / tathā 'nubhavamātrātmā dṛśyenātmā 'valokyate // dṛśyena vṛttyā | iyaṃ ca pratyakṣā vṛttirviṣayadeśe jāyamānā tatraivātmani pratibimbate ātmano vibhutvāt yatra cendriyadvāraṃ vinā manaḥ svavāsanāvaśādyatrārthena sambaddhyate tatra tadākārā vṛttirmānasaṃ pratyakṣam | uktaṃ ca | śarīralayamutsṛjya yatra cittavihaṅgamaḥ / svavāsanāvaśādyāti tatraivātmā 'nubhūyate // iti vāsiṣṭhe | iti pratyakṣaprakriyā || evaṃ vyāptipramājanyasādhyaviśiṣṭapakṣākārā vuttiranumānam tatpratibimbāvacchinnacaitanyamanumitiḥ | ityanumānaprakriyā || yathārthapadasmṛtijanyā padārthasaṃsargākārā vṛttiḥ śabdapramāṇam tatpratibimbāvacchinnacaitanyaṃ śābdī pramā idaṃ pramāṇadvayamāntarameva | aparokṣatvaṃ parokṣatvaṃ smṛtitvaṃ saṃśayatvaṃ viparyayatvaṃ pramātvamapramātvaṃ ca sarve vṛttidharmā eva tatpratibimbavaśāccaitanye 'pyupacaryante tatrāparokṣatvaparokṣatvasmṛtitvāni jātayaḥ saṃśayaśca bhāsamānavirodhobhayakoṭispṛgvṛttiḥ | yatra yannāsti tatra tanniścayo viparyayaḥ yathārthavṛttiḥ pramā ayathārthavṛtirapramā atra pramātrādivibhāgaviṣaye vijñānācāryāṇāṃ kārikā | pramātā cetanaḥ śuddhaḥ pramāṇaṃ vṛttireva ca / pramārthākāravṛttīnāṃ cetane pratibimbanam // pratibimbitavṛttīnāṃ viṣayo meya ucyate / vṛttayaḥ sākṣibhāsyāḥ syuḥ karaṇasyānapekṣaṇāt // sākṣāddarśanarūpaṃ ca sākṣitvaṃ sāṃkhyasūtritam // iti / jñānasya ca janyatvaṃ vināśitvamātmadharmatvaṃ ca pratibimbāvacchinnatvenopapādanīyam ātmarūpasya jñānasya nityatvāt | viśiṣṭe hi vidhiniṣedhau viśeṣaṇamupasaṃkrāmataḥ sati viśeṣye bādha iti nyāyāt | ādhārādheyabhāvo 'pi khe khagodaya itivadupapādanīyaḥ vṛttīnāmātmani pratibimbe pramāṇam | tasmiṃśca darpaṇe sphāre samastāṃ vastudṛṣṭayaḥ / imāstāḥ pratibimbanti sarasīva taṭadrumāḥ // iti vāsiṣṭham | iti samāsato jñānaprakriyā || atra śāstre 'nuktāḥ svāvirodhinaḥ śāstrāntarīyā api padārthāḥ grāhyāḥ sārādānaṃ ṣaṭpadavaditi sāṃkhyapravacanasūtrāt | sarvataḥ sāramādadyāt puṣpebhya iva ṣaṭpada iti smṛteśca | ete ca prakṛtyādayaḥ padārthāḥ saṃhatatvapadārthatvajaḍatvapratikṣaṇapariṇāmitvādidoṣairduṣṭatvāddheyāstebhyo 'pyadhikaṃ heyamāha | [trividhaṃ duḥkham || tats_24 ||] ādhyātmikāmadhibhautikamādhidaivikaṃ ceti | tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasaṃ ca | tatra śārīraṃ vātapittaśleṣmaṇāṃ vaiṣamyeṇotpannaṃ jvarātisārādi | kāmakrodhalobhādijanyaṃ mānasaṃ mānuṣamṛgasarpādijanyamādhibhautikaṃ śītoṣṇavātavṛṣṭijanyamādhidaivikam | anena trividhaduḥkhenābhibhūtasya tarati śokamātmaviditi śrutvā ātmani jijñāsā jāyate | yathā tṛṣitasya pānīyapipāsā | kṛtasya tattvanirūpaṇasya puruṣārthasambandhaṃ darśayati | [etatparaṃ yāthārthyaṃ etajjñātvā kṛtakṛtyaḥ syānna punastrividhaduḥkhenābhibhūyate || tats_25 ||] etadyāthārthyaṃ paraṃ śāstrāntaroktādyāthārthyādutkṛṣṭaṃ nyāyavaiśeṣikoktayāthārthyasyāṣṭaprakṛtyakathanādapūrṇatvam idaṃ tu tatkathanena pūrṇaṃ śrutisammatatvācca paraṃ sarvotkṛṣṭamityarthaḥ | śrutiśca gopālatāpanīye ekamevādvitīyaṃ brahmāsīt tasmādavyaktādavyaktamevākṣaraṃ tasmānmahanmahato 'haṅkārastataḥ pañcatanmātrāṇi tebhyo bhūtāni iti spaṣṭameva sāṃkhyayogoktamahadādikrameṇa sṛṣṭiḥ śrūyata iti | etajjñātvā ātmānātmavivekasākṣātkāradvārā kṛtakṛtyaḥ syānniṣprayojanaḥ syādityarthaḥ | kiṃ punastatprayojanaṃ tatrāha | na punastrividhaduḥkhenābhibhūyata iti | pūrvoktatrividhaduḥkhena na yujyate duḥkhātyantanivṛttirūpo mokṣo bhavatītyarthaḥ | nanu duḥkhaṃ tāvat trividham anāgataṃ vartamānamatītaṃ ceti | sāṃkhyayogavedāntānāṃ satkāryavādāśrayaṇāt sarvameva kāryamavasthātrayeṇa nityam | anāgato ghaṭo varttamāno ghaṭo 'tīto ghaṭa ityavasthātraye 'pi ghaṭasyāvasthādharmiṇo 'nugatapratyayāt | prāgabhāvapradhvaṃsayoścānaṅgīkārāt | na ca tatkāle kathamabhāvapratyaya iti vācyam varttamānapratiyogikasāmayikātyantābhāvenaiva tadupapatteriti | evaṃ cānagatātītaduḥkhayorabhāve 'pi na puruṣārthaḥ bhogyaduḥkhābhāvasyaiva puruṣārthatvāt | vartamānaduḥkhaṃ ca bhogyamapi bhogenaiva naṅkṣyatīti tadabhāvo na puruṣārthaḥ puruṣaprayatnanirapekṣatvāt puruṣaprayatnasāpekṣasyaiva puruṣārthatvāt tathā ca kathaṃ duḥkhābhāvasya bhogyahetutayā tadabhāvasya ca puruṣakṛtisādhyatayā puruṣārthatvaṃ duḥkhahetūcchede puruṣavyāparāt prāyaścittavaditi | taduktaṃ patañjalinā | heyaṃ duḥkhamanāgataṃ vivekakhyātiravitpravā hānopāya iti sūtradvayena / sāṃkhyānāṃ ca sarvātmanāmavaidharmyābheda eva tattvamasivākyārtho nāvibhāgādiḥ tajjñānasyaivābhimānanivarttakatvāt | tadvākyasya ca śvetaketoranūcānatvādyabhimānanivṛttyarthameva pravṛtteḥ tathā ca layāvaśiṣṭacitsāmānyaṃ tatpadārthaḥ taduktaṃ vijñānācāryavaryairasmadgurubhirbhāṣyādyaślokena / eko 'dvitīya iti vedavacāṃsi puṃsi sarvābhimānavinivartanato 'sya muktyai / vaidharmyalakṣaṇabhidā virahaṃ vadanti nākhaṇḍatāṃ kha iva dharmaśatāvirodhāt // iti / tathā caprakṛtyādiviviktasarvātmanāmavaidharmyabhedasākṣātkārāt kartṛtvādyabhimānanivṛttau tatkāryarāgadveṣadharmādyanutpādāt pūrvotpannakarmaṇāṃ cāvidyārāgādisahakāryucchedena janmādyanārambhakatvādbhogena prārabdhasamāptyanantaraṃ punarjanmābhāvena bhogāpavargasamāptyā cāntaḥkaraṇasya nāśenaiva trividhaduḥkhātyantanivṛttirūpo mokṣo bhavatīti paramakṛtakṛtyatā | idaṃ cātrāvadheyam | gurūpadeśaśāstrābhyāmutpannamapi jñānamaparokṣatvāyābhyasanīyameva | tena vinā 'parokṣāvidyānivṛttyasambhavāt | aparokṣyabhrame hi samānaviśeṣyakā 'parokṣyaviparītaniścayasyaiva nivartakatvāvadhāraṇāt taduktaṃ vāsiṣṭhe | api vijñātatattvena netyabhyasyamidaṃ sadā / na nāmamātrāt katakaphalamambuprasādhakam // antardhvāntavināśāya śābdabodho na hi kṣamaḥ / na naśyati tamo rāma kṛtayā dīpavārtayā // iti / evamabhyāsāt komalakaṇṭakanyāyena jñāne jāte yogarūḍha ityucyate yogī asmāt pūrvastu yuñjānaḥ tataḥ paramahaṃsāśrameṇa vikṣepakāṇi karmāṇi tyaktvā jñānaniṣṭhāparyantamabhyaset | savāsanāvidyocchedo jñānaniṣṭhā | tataḥ sa yukto jīvanmukto guṇātīta iti cocyate | guṇābhimānaśūnyatvameva guṇātītatvaṃ jīvanmuktasya ca lakṣaṇam | nodeti nāstamāyāti sukhaduḥkhe mukhaprabhā / yathāpūrvasthitiryasya sa jīvanmukta ucyate // rāgadveṣabhayādīnāmanurūpaṃ carannapi / yo 'ntarvyomavadasvacchaḥ sa jīvanmukta ucyate // etāvadeva khalu liṅgamaliṅgamūrtteḥ saṃśāntasaṃsṛticirabhramanirvṛtasya / tajjñasya yanmadanakopaviṣādamohalobhāpadāmanudinaṃ nipuṇaṃ tanutvam // iti anyaccātra sāṃkhyavidyāyāṃ bhagavadbhakterevāsādhāraṇakāraṇatvaṃ jñeyam anyathā devakṛtavighnairyogadhvaṃso bhavatyeva yathoktaṃ bhāgavate | ye 'nye 'ravindākṣa vimuktamāninastvayyastabhāvādaviśuddhabuddhayaḥ / āruhya kṛcchreṇa paraṃ padaṃ tataḥ patantyadho 'nādṛtayuṣmadaṅdhrayaḥ // śreyaḥśrutiṃ bhaktimudasya te vibho kliśyanti ye kevalabodhalabdhaye / teṣāmasau kleśala eva śiṣyate nānyadyathā sthūlatuṣāvaghātinām // iti / idānīṃtanāḥ kecana vaiṣṇavā etādṛśavākyairbhagavadbhaktiṃ puraskṛtya sāmānyato jñānamārgaṃ khaṇḍayati te tu vidyāvivekānabhijñāḥ sthūlamataya eva | nāradīye ca sāṃkhyavidyādhikāre | māyāpravartake viṣṇau kṛtā bhaktirdṛḍhā nṛṇām / sukhena prakṛteranyaṃ svaṃ darśayati dīpavat // citte hi svavaśe yogaḥ siddhyet tattu jagatpatim / ko 'nāśritya nigṛhṇīyādavyaktamaticañcalam // tasmānmumukṣoḥ susukho mārgaḥ śrīviṣṇusaṃśrayaḥ / cittena cintayānena vañcyate dhruvamanyathā // iti / gītāyāṃ caturdaśādhyāye / māṃ ca yo 'vyabhicāreṇa bhaktiyogena sevate / sa guṇān samatītyaiva brahmabhūyāya kalpyate // iti / brahmabhūyāya pūrṇatvenābhivyaktaye guṇābhidhānaṃ tattadavacchinnatvenaivābhivyajyate tasmād bhagavadbhaktireva mukhyaṃ sādhanaṃ sāṃkhyayogavidyāyāmiti siddham | kṛtaṃ paropakārāya tattvayāthārthyadīpanam / tena me prīyatāṃ kṛṣṇaḥ paramātmā jagadguruḥ // svatantratvāt sa evaikaḥ kartā gopālabālakaḥ / śrīkṛṣṇākhyo maheśāno dāruyantrasamastvaham // purāṇārthaṃ bubhutsūnāṃ *** ca mayeritam / tebhyaṃ samarpitaṃ caitat tenāpi prīyatāṃ hariḥ // iti śrībhāvāviśvanāthadīkṣitasūnubhāvāgaṇeśaviracitaṃ tattvayāthārthyadīpanaṃ samāptam ||