Bhāskara: Līlāvatī # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bhAskara-lIlAvatI.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: T. Hayashi ## Contribution: T. Hayashi ## Date of this version: 2020-07-31 ## Source: - the following two editions: 1) Lilavati, ed with Ganesa's Buddhivilasini and Mahidhara's Lilavativivarana by V.G. Apate. Anandasrama Sanskrit Series 107. Poona 1937. This edition is denoted by 'ApaTe.'; 2) Lilavati, ed with Sankara's Kriyakramakari by K.V.Sarma. Hoshiarpur 1975. This edition is denoted by 'zarma.'. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Līlāvatī = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from lilavatu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Bhaskara: Lilavati Input by T. Hayashi (20 April 1993) This digitalized version of the Lilavati is based on the following two editions: 1) Lilavati, ed with Ganesa's Buddhivilasini and Mahidhara's Lilavativivarana by V.G. Apate. Anandasrama Sanskrit Series 107. Poona 1937. This edition is denoted by 'ApaTe.' 2) Lilavati, ed with Sankara's Kriyakramakari by K.V.Sarma. Hoshiarpur 1975. This edition is denoted by 'zarma.' Notation (local rules) The numbering system is the same in both editions. The first and the second halves of a stanza for mathematical rules are sometimes interrupted by stanzas for mathematical examples. In both ApaTe and zarma the two halves are given different numbers, and the same numbering-system is followed in this digitalized version also. The numbers given to the stanzas by Colebrooke in his English translation is different from ours. They are noted as [Cb-]. The symbol @ indicates a verb. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text [paribhāṣā] prītim bhakta-janasya yas @janayate vighnam vinighnan smṛtas tam vṛndāraka-vṛnda-vandita-padam @natvā mataṅga-ānanam/ pāṭīm sat-gaṇitasya @vacmi catura-prīti-pradām prasphuṭām saṃkṣipta-akṣara-komala-amala-padais lālitya-līlāvatīm//[śārdūlavikrīḍita] Lil_1 varāṭakānām %daśaka-%dvayam 20 yad sā kākiṇī tās ca paṇas %catasras/ te %ṣoḍaśa drammas iha avagamyas drammais tathā %ṣoḍaśabhis ca niṣkas//[upajāti] Lil_2 tulyā yavābhyām kathitā atra guñjā vallas %tri-guñjas dharaṇam ca te %aṣṭau/ gadyāṇakas tad-%dvayam #indra-14-tulyais vallais tathā %ekas ghaṭakas pradiṣṭas//[indravajrā] Lil_3 %daśa-%ardha-guñjam @pravadanti māṣam māṣa-āhvayais %ṣoḍaśabhis ca karṣam/ karṣais %caturbhis ca palam tulā-jñāḥ karṣam suvarṇasya suvarṇa-saṃjñam//[upajāti] Lil_4 yava-udarais aṅgulam %aṣṭa-saṃkhyais hastas aṅgulais %ṣaṣ-guṇitais %caturbhis/[āpaṭe: aguṅlam < aṅgulam] hastais %caturbhis @bhavati iha daṇḍas krośas %sahasra-%dvitayena teṣām//[upajāti] Lil_5 @syāt yojanam krośa-%catuṣṭayena tathā karāṇām %daśakena vaṃśas/ nivartanam %viṃśati-vaṃśa-saṃkhyais kṣetram %caturbhis ca bhujais nibaddham//[upajāti] Lil_6 hasta-unmitais vistṛti-dairghya-piṇḍais yat %dvādaśa-asram ghana-hasta-saṃjñam/ dhānya-ādike yat ghana-hasta-mānam śāstra-uditā māgadha-khārikā sā//[indravajrā] Lil_7 droṇas tu khāryās khalu %ṣoḍaśa-aṃśas @syāt āḍhakas droṇa-%caturtha-bhāgas/ prasthas %caturtha-aṃśas iha āḍhakasya prastha-#aṅghris ādyais kuḍavas pradiṣṭas//[indravajrā] #pāda-ūna-gadyāṇaka-tulya-ṭaṅkais %dvi-%sapta-tulyais kathitas atra seras/ maṇa-abhidhānam #kha-#yugais ca serais dhānya-ādi-taulyeṣu turuṣka-saṃjñā//[upajāti] śeṣā kāla-ādi-paribhāṣā lokatas prasiddhā jñeyā/ iti paribhāṣā// Lil_8 [parikarma-aṣṭaka] atha saṃkhyā-sthāna-nirṇayas/ līlā-gala-lulat-lola-kāla-vyāla-vilāsine/ gaṇeśāya namas nīla-kamala-amala-kāntaye//[śloka] Lil_9 %eka-%daśa-%śata-%sahasra-%ayuta-%lakṣa-%prayuta-%koṭayas kramaśas/ %arbudam %abjam %kharva-%nikharva-%mahāpadma-%śaṅkavas tasmāt//[gīti] Lil_10 %jaladhis ca %antyam %madhyam %parārdham iti %daśa-guṇa-uttarās saṃjñās/ saṃkhyāyās sthānānām vyavahāra-artham kṛtās pūrvais//[āryā] Lil_11 iti saṃkhyā-sthāna-nirṇayas// atha saṃkalita-vyavakalite/ atha saṃkalita-vyavakalitayos karaṇa-sūtram vṛtta-%ardham/(Lil_11p) kāryas kramāt utkramatas atha vā aṅka-yogas yathā-sthānakam antaram vā/[indravajrā-ab; cd=14a] atra uddeśakas/(Lil_12p) aye bāle līlāvati mati-mati @brūhi sahitān %dvi-%pañca-%dvātriṃśat-%trinavati-%śata-%aṣṭādaśa %daśa/ %śata-upetān etān %ayuta-viyutān ca api @vada me yadi vyakte yukti-vyavakalana-mārge @asi kuśalā//[śikhariṇī] Lil_13 nyāsas/ 2/ 5/ 32/ 193/ 18/ 10/ 100/ saṃyojanāt jātam/ 360/ %ayutāt 10000 śodhite jātam 9640/ iti saṃkalita-vyavakalite// atha guṇana-prakāras/ guṇane karaṇa-sūtram sa-%ardha-vṛtta-%dvayam/(Lil_13p) guṇya-antyam aṅkam guṇakena @hanyāt utsāritena evam upāntima-ādīn//[indravajrā-cd; ab=12] guṇyas tu adhas adhas guṇa-khaṇḍa-tulyas tais khaṇḍakais saṃguṇitas yutas vā/ Lil_14 bhaktas guṇas @śudhyati yena tena labdhyā ca guṇyas guṇitas phalam vā//[indravajrā] dvidhā @bhavet rūpa-vibhāgas evam sthānais pṛthak vā guṇitas sametas/ Lil_15 iṣṭa-ūna-yuktena guṇena nighnas abhīṣṭa-ghna-guṇya-anvita-varjitas vā//[upajāti] atra uddeśakas/(Lil_16p) bāle bāla-kuraṅga-lola-nayane līlāvati @procyatām %pañca-%tri-%eka-mitās #divākara-guṇās aṅkās kati @syus yadi/ rūpa-sthāna-vibhāga-khaṇḍa-guṇane kalpā @asi kalyāṇini chinnās tena guṇena te ca guṇitās jātās kati @syus @vada//[śārdūlavikrīḍita] Lil_17 nyāsas/ guṇyas 135/ guṇakas 12/ guṇya-antyam aṅkam guṇakena @hanyāt iti kṛte jātam 1620// atha vā guṇa-rūpa-vibhāge kṛte khaṇḍe 4/ 8/ ābhyām pṛthak guṇye guṇite yute ca jātam tat eva 1620// atha vā guṇakas %tribhis bhaktas labdham 4/ ebhis %tribhis ca guṇye guṇite jātam tat eva 1620// atha vā sthāna-vibhāge kṛte khaṇḍe 1/ 2/ ābhyām pṛthak guṇye guṇite yathā-sthāna-yute ca jātam tat eva 1620// atha vā %dvi-ūnena guṇakena 10 %dvābhyām 2 ca pṛthak guṇye guṇite yute ca jātam tat eva 1620// atha vā %aṣṭa-yutena guṇakena 20 guṇye guṇite %aṣṭa-guṇita-guṇya-hīne ca jātam tat eva 1620// iti guṇana-prakāras// atha bhāga-hāras/ bhāga-hāre karaṇa-sūtram vṛttam/(Lil_17p) bhājyāt haras @śudhyati yad-guṇas @syāt antyāt phalam tat khalu bhāga-hāre/ samena kena api @apavartya hāra-bhājyau @bhajet vā sati saṃbhave tu//[upajāti] Lil_18 atra pūrva-udāharaṇe guṇita-aṅkānām sva-guṇa-chedānām bhāga-hāra-artham nyāsas/ bhājyas 1620/ bhājakas 12/ bhajanāt labdhas guṇyas 135// atha vā bhājya-hārau %tribhis apavartitau 540_4/ %caturbhis vā 405_3/ sva-sva-hāreṇa hṛte phale tat eva 135// iti bhāga-hāras// atha vargas/ varge karaṇa-sūtram vṛtta-%dvayam/(Lil_18p) sama-%dvi-ghātas kṛtis @ucyate atha sthāpyas antya-vargas %dvi-guṇa-antya-nighnas/ sva-sva-upariṣṭāt ca tathā apare aṅkās @tyaktvā antyam @utsārya punar ca rāśim//[upajāti] Lil_19 khaṇḍa-%dvayasya abhihatis 5dvi-nighnī tad-khaṇḍa-varga-aikya-yutā kṛtis vā/ iṣṭa-ūna-yuj-rāśi-vadhas kṛtis @syāt iṣṭasya vargeṇa samanvitas vā//[indravajrā] Lil_20 atra uddeśakas/(Lil_20p) sakhe %navānām ca %caturdaśānām @brūhi %tri-hīnasya %śata-%trayasya/ %pañca-uttarasya api %ayutasya vargam @jānāsi ced varga-vidhāna-mārgam//[upajāti] Lil_21 nyāsas 9/ 14/ 297/ 10005/ eṣām yathā-ukta-karaṇena jātās vargās 81/ 196/ 88209/ 100100025// atha vā %navānām khaṇḍe 4/ 5/ anayos āhatis 20/ %dvi-ghnī 40/ tad-khaṇḍa-varga-aikyena 41 yutā jātā sā eva kṛtis 81// atha vā %caturdaśānām khaṇḍe 6/ 8/ anayos āhatis 48/ %dvi-ghnī 96/ tad-khaṇḍa-vargau 36/ 64/ anayos aikyena 100 yutā jātā sā eva kṛtis 196// atha vā khaṇḍe 4/ 10/ tathā api sā eva kṛtis 196// atha vā rāśis 297/ ayam %tribhis ūnas pṛthak yutas ca 294/ 300/ anayos ghātas 88200 %tri-varga-9-yutas jātas vargas sas eva 88209// evam sarvatra/ iti vargas// atha varga-mūlam/ varga-mūle karaṇa-sūtram vṛttam/(Lil_21p) @tyaktvā antyāt viṣamāt kṛtim @%dvi-guṇayet mūlam same tad-hṛte @tyaktvā labdha-kṛtim tad-ādya-viṣamāt labdham %dvi-nighnam @nyaset/ paṅktyām paṅkti-hṛte same anya-viṣamāt @tyaktvā āpta-vargam phalam paṅktyām tat %dvi-guṇam @nyaset iti muhus paṅktes #dalam @syāt padam//[śārdūlavikrīḍita] Lil_22 atra uddeśakas/(Lil_22p) mūlam %caturṇām ca tathā %navānām pūrvam kṛtānām ca sakhe kṛtīnām/ pṛthak pṛthak varga-padāni @viddhi buddhes vivṛddhis yadi te atra jātā//[upajāti] Lil_23 nyāsas 4/ 9/ 81/ 196/ 88209/ 100100025/ labdhāni krameṇa mūlāni 2/ 3/ 9/ 14/ 297/ 10005// iti varga-mūlam// atha ghanas/ ghane karaṇa-sūtram vṛtta-%trayam/(Lil_23p) sama-%tri-ghātas ca ghanas pradiṣṭas sthāpyas ghanas antyasya tatas antya-vargas/ ādi-%tri-nighnas tatas ādi-vargas %tri-antya-āhatas atha ādi-ghanas ca sarve//[upajāti] Lil_24 sthāna-antaratvena yutās ghanas @syāt @prakalpya tad-khaṇḍa-#yugam tatas antyam/ evam muhus varga-ghana-prasiddhau ādya-aṅkatas vā vidhis eṣas kāryas//[upajāti] Lil_25 khaṇḍābhyām vā āhatas rāśis %tri-ghnas khaṇḍa-ghana-aikya-yuk/ varga-mūla-ghanas sva-ghnas varga-rāśes ghanas @bhavet//[śloka] Lil_26 atra uddeśakas/(Lil_26p) nava-ghanam %tri-ghanasya ghanam tathā @kathaya %pañca-ghanasya ghanam ca me/ ghana-padam ca tatas api ghanāt sakhe yadi ghane @asti ghanā bhavatas matis//[drutavilambita] Lil_27 nyāsas 9/ 27/ 125/ jātās krameṇa ghanās 729/ 19683/ 1953125// atha vā rāśis 9/ asya khaṇḍe 4/ 5/ ābhyām hatas rāśis 180/ %tri-ghnas 540/ khaṇḍa-ghana-aikyena 189 yutas jātas ghanas 729// atha vā rāśis 27/ asya khaṇḍe 20/ 7/ ābhyām hatas %tri-ghnas ca 11340/ khaṇḍa-ghana-aikyena 8343 yutas jātas ghanas 19683// atha vā rāśis 4/ asya mūlam 2/ asya ghanas 8/ ayam sva-ghnas jātas %carurṇām ghanas 64// atha vā rāśis 9/ asya mūlam 3/ asya ghanas 27/ asya vargas jātas %navānām ghanas 729/ yas eva varga-rāśi-ghanas sas eva varga-mūla-ghana-vargas// iti ghanas// atha ghana-mūle karaṇa-sūtram vṛtta-%dvayam/(Lil_27p) ādyam ghana-sthānam atha aghane %dve punar tathā antyāt ghanatas @viśodhya/ ghanam pṛthak-stham padam asya @kṛtvā %tri-ghnyā tad-ādyam @vibhajet phalam tu//[upajāti] Lil_28 paṅktyām @nyaset tad-kṛtim antya-nighnīm %tri-ghnīm @tyajet tad-%prathamāt phalasya/ ghanam tad-ādyāt ghana-mūlam evam paṅktis @bhavet evam atas punar ca//[upajāti] atra pūrva-ghanānām mūla-artham nyāsas 729/ 19683/ 1953125/ krameṇa labdhāni mūlāni 9/ 27/ 125// iti ghana-mūlam// iti parikarma-%aṣṭakam// Lil_29 [bhinna-parikarma-aṣṭaka] atha bhinna-parikarma-%aṣṭakam// atha aṃśa-savarṇanam/ tatra bhāga-jātau karaṇa-sūtram vṛttam/ anyonya-hāra-abhihatau hara-aṃśau rāśyos sama-cheda-vidhānam evam/ mithas harābhyām apavartitābhyām yat vā hara-aṃśau sudhiyā atra guṇyau//[upajāti] Lil_30 atra uddeśakas/(Lil_30p) rūpa-%trayam %pañca-lavas %tri-bhāgas yoga-artham etān @vada tulya-hārān/ %triṣaṣṭi-bhāgas ca %caturdaśa-aṃśas sama-chidau mitra viyojana-artham// [upajāti] Lil_31 nyāsas/ 3_1/ 1_5/ 1_3/ jātās sama-chedās 45_15/ 3_15/ 5_15/ yoge jātam 53_15// atha %dvitīya-udāharaṇe nyāsas 1_63/ 1_14/ %sapta-apavartitābhyām hārābhyām 9/ 2 saṃguṇitau vā jātau sama-chedau 2_126/ 9_126/ viyoge jātam 7_126/ %sapta-apavartite ca jātam 1_18// iti bhāga-jātis// atha prabhāga-jātau karaṇa-sūtram vṛtta-%ardham/(Lil_31p) lavās lava-ghnās ca harās hara-ghnās bhāga-prabhāgeṣu savarṇanam @syāt/ [upajāti-ab; cd=34a] atra uddeśakas/(Lil_32p) dramma-%ardha-%tri-lava-%dvayasya sumate #pāda-%trayam yat @bhavet tat %pañca-aṃśaka-%ṣoḍaśa-aṃśa-#caraṇas saṃprārthitena arthine/ dattas yena varāṭakās kati kadaryeṇa arpitās tena me @brūhi tvam yadi @vetsi vatsa gaṇite jātim prabhāga-abhidhām// [śārdūlavikrīḍita] Lil_33 nyāsas/ 1_1/ 1_2/ 2_3/ 3_4/ 1_5/ 1_16/ 1_4/ savarṇite jātam 6_7680/ %ṣaḍbhis apavartite jātam/ 1_1280/ evam dattas varāṭakas// iti prabhāga-jātis// atha bhāga-anubandha-bhāga-apavāhayos karaṇa-sūtram sa-%ardham vṛttam/(Lil_33p) cheda-ghna-rūpeṣu lavās dhana-ṛṇam %ekasya bhāgās adhika-ūnakās ced// [upajāti-cd; ab=32] sva-aṃśa-adhika-ūnas khalu yatra tatra bhāga-anubandhe ca lava-apavāhe/ tala-stha-hāreṇa haram @nihanyāt sva-aṃśa-adhika-ūnena tu tena bhāgān// [upajāti] Lil_34 atra uddeśakas/(Lil_34p) sa-#aṅghri %dvayam %trayam vi-#aṅghri kīdṛś @brūhi savarṇitam/ @jānāsi aṃśa-anubandham ced tathā bhāga-apavāhanam// Lil_35 nyāsas 2_1_4/ 3_-1_4/ savarṇite jātam 9_4/ 11_4// atra uddeśakas/(Lil_35p) #aṅghris sva-%tri-aṃśa-yuktas sas nija-#dala-yutas kīdṛśas kīdṛśau %dvau %tri-aṃśau sva-%aṣṭa-aṃśa-hīnau tad-anu ca rahitau tau %tribhis %sapta-bhāgais/ %ardham sva-%aṣṭa-aṃśa-hīnam %navabhis atha yutam %saptama-aṃśais svakīyais kīdṛś @syāt @brūhi @vetsi tvam iha yadi sakhe aṃśa-anubandha-apavāhau// [sragdharā] Lil_36 nyāsas/ {btabular} 1_4 & 2_3 & 1_2 \\ 1_3 & -1_8 & -1_8 \\ 1_2 & -3_7 & 9_7 {etabular} savarṇite jātam/ 1_2/ 1_3/ 1_1// iti jāti-%catuṣṭayam// atha bhinna-saṃkalita-vyavakalitayos karaṇa-sūtram vṛtta-%ardham/(Lil_36p) yogas antaram tulya-hara-aṃśakānām kalpyas haras #rūpam ahāra-rāśes// [indravajrā-ab; cd=39] atra uddeśakas/(Lil_37p) %pañca-aṃa-#pāda-%tri-lava-%ardha-%ṣaṣṭhān %ekī-kṛtān @brūhi sakhe mama etān/ ebhis ca bhāgais atha varjitānām kim @syāt %trayāṇām @kathaya āśu śeṣam// [indravajrā] Lil_38 nyāsas 1_5/ 1_4/ 1_3/ 1_2/ 1_6/ aikye jātam 29_20// atha etais varjitānām %trayāṇām śeṣam 31_20// iti bhinna-saṃkalita-vyavakalite// atha bhinna-guṇane karaṇa-sūtram vṛtta-%ardham/(Lil_38p) aṃśa-āhatis cheda-vadhena bhaktā labdham vibhinne guṇane phalam @syāt//[indravajrā-cd; ab=37] atra uddeśakas/(Lil_39p) sa-%tri-aṃśa-rūpa-%dvitayena nighnam sa-%saptama-aṃśa-%dvitayam @bhavet kim/ %ardham %tri-bhāgena hatam ca @viddhi dakṣas @asi bhinne guṇanā-vidhau ced// [upajāti] Lil_40 nyāsas 2_1_3/ 2_1_7/ savarṇite jātam 7_3/ 15_7/ guṇite ca jātam 5_1// nyāsas 1_2/ 1_3/ guṇite jātam 1_6// iti bhinna-guṇanam// atha bhinna-bhāga-hāre karaṇa-sūtram vṛtta-%ardham/(Lil_40p) chedam lavam ca @parivartya harasya śeṣas kāryas atha bhāga-haraṇe guṇanā-vidhis ca// [vasantatilakā-ab; cd=43] atra uddeśakas/(Lil_41p) sa-%tri-aṃśa-rūpa-%dvitayena %pañca %tri-aṃśena %ṣaṣṭham @vada me @vibhajya/ darbhīya-garbha-agra-su-tīkṣṇa-buddhis ced @asti te bhinna-hṛtau samarthā// [indravajrā] Lil_42 nyāsas 2_1_3/ 5_1/ 1_3/ 1_6/ yathā-ukta-karaṇena jātam 15_7/ 1_2// iti bhinna-bhāga-hāras// atha bhinna-varga-ādau karaṇa-sūtram vṛtta-%ardham/(Lil_42p) varge kṛtī ghana-vidhau tu ghanau vidheyau hāra-aṃśayos atha pade ca pada-prasiddhyai// [vasantatilakā-cd; ab=41] atra uddeśakas/(Lil_43p) sa-%ardha-%trayāṇām @kathaya āśu vargam vargāt tatas varga-padam ca mitra/ ghanam ca mūlam ca ghanāt tatas api @jānāsi ced varga-ghanau vibhinnau// [upajāti] nyāsas 3_1_2/ cheda-ghna-rūpe kṛte jātam 7_2/ asya vargas 49_4/ atas mūlam 7_2/ ghanas 343_8/ asya mūlam 7_2// iti bhinna-parikarma-%aṣṭakam// Lil_44 [śūnya-parikarma-aṣṭaka] atha #śūnya-parikarmasu karaṇa-sūtram āryā-%dvayam/ yoge #kham kṣepa-samam varga-ādau #kham #kha-bhājitas rāśis/ #kha-haras @syāt #kha-guṇas #kham #kha-guṇas cintyas ca śeṣa-vidhau// [āryā] Lil_45 #śūnye guṇake jāte #kham hāras ced punar tadā rāśis/ avikṛtas eva jñeyas tathā eva #khena ūnitas ca yutas// [āryā] Lil_46 atra uddeśakas/(Lil_46p) #kham %pañca-yuk @bhavati kim @vada khasya vargam mūlam ghanam ghana-padam #kha-guṇās ca %pañca/ #khena uddhṛtās %daśa ca kas %kha-guṇas nija-%ardha-yuktas %tribhis ca guṇitas sva-hatas %triṣaṣṭis// [vasantatilakā] nyāsas 0/ etat %pañca-yutam jātam 5/ #khasya vargas 0/ mūlam 0/ ghanam 0/ ghana-mūlam 0// nyāsas 5/ ete #khena guṇitās jātās 0// nyāsas 10/ ete #kha-bhaktās 10_0// ajñātas rāśis tasya guṇas 0/ sva-%ardham kṣepas 1_2/ guṇas 3/ haras 0/ dṛśyam 63/ tatas vakṣyamāṇena viloma-vidhinā iṣṭa-karmaṇā vā labdhas rāśis 14// asya gaṇitasya graha-gaṇite Lil_47 mahān upayogas// iti śūnya-parikarma-%aṣṭakam// [prakīrṇaka] atha vyasta-vidhau karaṇa-sūtram vṛtta-%dvayam/(Lil_47p2) chedam guṇam guṇam chedam vargam mūlam padam kṛtim/ ṛṇam svam svam ṛṇam @kuryāt dṛśye rāśi-prasiddhaye// [śloka] Lil_48 atha sva-aṃśa-adhika-ūne tu lava-āḍhya-ūnas haras haras/ aṃśas tu avikṛtas tatra vilome śeṣam ukta-vat// [śloka] Lil_49 atra uddeśakas/(Lil_49p) yas %tri-ghnas %tribhis anvitas sva-#caraṇais bhaktas tatas %saptabhis sva-%tri-aṃśena vivarjitas sva-guṇitas hīnas %dvipañcāśatā/ tad-mūle %aṣṭa-yute hṛte ca %daśabhis jātam %dvayam @brūhi tam rāśim @vetsi hi cañcala-akṣi vimalām bāle viloma-kriyām// [śārdūlavikrīḍita] Lil_50 nyāsas guṇas 3/ kṣepas 3_4/ bhājakas 7/ ṛṇam 1_3/ vargas/ ṛṇam 52/ mūlam/ kṣepas 8/ haras 10/ dṛśyam 2/ yathā-ukta-karaṇena jātas rāśis 28// iti vyasta-vidhis// atha iṣṭa-karmasu dṛśya-jāti-śeṣa-jāti-viśleṣa-jāti-ādau karaṇa-sūtram vṛttam/(Lil_50p) uddeśaka-ālāpa-vat iṣṭa-rāśis kṣuṇṇas hṛtas aṃśais rahitas yutas vā/ iṣṭa-āhatam dṛṣṭam anena bhaktam rāśis @bhavet proktam iti iṣṭa-karma// [indravajrā] Lil_51 udāharaṇam/(Lil_51p) %pañca-ghnas sva-%tri-bhāga-ūnas %daśa-bhaktas samanvitas/ rāśi-%tri-aṃśa-%ardha-pādais @syāt kas rāśis %dvi-ūna-%saptatis// [śloka] Lil_52 nyāsas/ guṇas 5/ sva-aṃśa-ṛṇam -1_3/ [āpaṭe: 0_1_3] ūnas 1_3/ bhāga-hāras 10/ rāśi-aṃśakās kṣepās 1_3/ 1_2/ 1_4/ dṛśyam 68/ atra kila iṣṭa-rāśis 3/ %pañca-ghnas 15/ sva-%tri-bhāga-ūnas 10/ %daśa-bhaktas 1/ atra kalpita-rāśes 3 %tri-aṃśa-%ardha-#pādais 3_3/ 3_2/ 3_4/ etais samanvitas jātas 17_4/ anena dṛṣṭam 68/ iṣṭa-āhatam bhaktam jātas rāśis 48// evam yatra udāharaṇe rāśis kena-cit guṇitas bhaktas vā rāśi-aṃśena rahitas yutas vā dṛṣṭas tatra iṣṭam rāśim @prakalpya tasmin uddeśaka-ālāpa-vat karmaṇi kṛte yat @niṣpadyate tena @bhajet dṛṣṭam iṣṭa-guṇam phalam rāśis @syāt// atha dṛśya-jāti-udāharaṇam/(Lil_52p) amala-kamala-rāśes %tri-aṃśa-%pañca-aṃśa-%ṣaṣṭhais %tri-nayana-hari-sūryās yena %turyeṇa ca āryā/ guru-padam atha %ṣaḍbhis pūjitam śeṣa-padmais sakala-kamala-saṃkhyām kṣipram @ākhyāhi tasya// [mālinī] Lil_53 nyāsas 1_3/ 1_5/ 1_6/ 1_4/ dṛśyam 6/ atra iṣṭam #rūpam 1 rāśim @prakalpya prāk-vat jātas rāśis 120// atha śeṣa-jāti-udāharaṇam/(Lil_53p) sva-%ardham @prādāt prayāge %nava-lava-#yugalam yas avaśeṣāt ca kāśyām śeṣa-#aṅghrim śulka-hetos pathi %daśama-lavān %ṣaṭ ca śeṣāt gayāyām/ śiṣṭās niṣka-%triṣaṣṭis nija-gṛham anayā tīrtha-pānthas prayātas tasya dravya-pramāṇam @vada yadi bhavatā śeṣa-jātis śrutā @asti// [sragdharā] Lil_54 nyāsas 1_1/ 1_2/ 2_9/ 1_4/ 6_10/ dṛśyam 63/ atra #rūpam 1 rāśim @prakalpya bhāgān śeṣān śeṣāt @apāsya atha vā bhāga-apavāha-vidhinā savarṇite jātam 7_60/ anena dṛṣṭe 63 iṣṭa-guṇite bhakte jātam dravya-pramāṇam 540// idam viloma-sūtreṇa api @sidhyati// atha viśleṣa-jāti-udāharaṇam/(Lil_54p) %pañca-aṃśas ali-kulāt kadambam @agamat %tri-aṃśas śilīndhram tayos viśleṣas %tri-guṇas mṛga-akṣi kuṭajam dolāyamānas aparas/ kānte ketaka-mālatī-parimala-prāpta-%eka-kāla-priyā-dūta-āhūtas itas tatas @bhramati khe bhṛṅgas ali-saṃkhyām @vada// [śārdūlavikrīḍita] Lil_55 nyāsas 1_5/ 1_3/ 2_5/ dṛśyam 1/ jātam ali-kula-mānam 15// evam anyatra api// iti iṣṭa-karma// atha saṃkramaṇe karaṇa-sūtram vṛtta-ardham/(Lil_55p) yogas antareṇa ūna-yutas ardhitas tau rāśī smṛtau saṃkramaṇa-ākhyam etat// [indravajrā-ab; cd=58] atra uddeśakas/(Lil_56p) yayos yogas %śatam sa-%ekam viyogas %pañcaviṃśatis/ tau rāśī @vada me vatsa @vetsi saṃkramaṇam yadi// [śloka] Lil_57 nyāsas/ yogas 101/ antaram 25/ jātau rāśī 38/ 63// varga-saṃkramaṇe karaṇa-sūtram vṛtta-%ardham/(Lil_57p) varga-antaram rāśi-viyoga-bhaktam yogas tatas prokta-vat eva rāśī// [indravajrā-cd; ab=56] uddeśakas/(Lil_58p) rāśyos yayos viyogas %aṣṭau tad-kṛtyos ca %catuḥśatī/ vivaram @brūhi tau rāśī śīghram gaṇita-kovida// [śloka] Lil_59 nyāsas/ rāśi-antaram 8/ kṛti-antaram 400/ jātau rāśī 21/ 29// iti viṣama-karma// atha kiṃcit varga-karma @procyate/(Lil_59p) iṣṭa-kṛtis %aṣṭa-guṇitā vi-%ekā dalitā vibhājitā iṣṭena/ %ekas @syāt asya kṛtis dalitā sa-%ekā aparas rāśis// Lil_60 #rūpam %dvi-guṇa-iṣṭa-hṛtam sa-iṣṭam %prathamas atha vā aparas #rūpam/ kṛti-yuti-viyutī vi-%eke vargau @syātām yayos rāśyos// Lil_61 uddeśakas/(Lil_61p) rāśyos yayos kṛti-viyoga-yutī nis-%eke mūla-prade @pravada tau mama mitra yatra/ @kliśyanti bīja-gaṇite paṭavas api mūḍhās %ṣoḍhā-ukta-bīja-gaṇitam paribhāvayantas// Lil_62 atra %prathama-ānayane kalpitam iṣṭam 1_2/ asya kṛtis 1_4/ %aṣṭa-guṇitā 2/ iyam vi-%ekā 1/ dalitā 1_2/ iṣṭena 1_2 hṛtas jātas %prathamas rāśis 1// asya kṛtis 1/ dalitā 1_2/ sa-%ekā 3_2/ ayam aparas rāśis/ evam etau rāśī 1_1/ 3_2// evam %ekena iṣṭena jātau rāśī 7_2/ 57_8// %dvikena 31_4/ 993_32// atha %dvitīya-prakāreṇa iṣṭam 1/ anena %dvi-guṇena 2 %rūpam 1 bhaktam 1_2/ iṣṭena sahitam jātas %prathamas rāśis 3_2/ %dvitīyas #rūpam 1/ evam rāśī 3_2/ 1_1// evam %dvikena iṣṭena 9_4/ 1_1// %trikeṇa 19_6/ 1_1// %tri-aṃśena 11_6/ 1-1// atha vā sūtram/(Lil_62p) iṣṭasya varga-vargas ghanas ca tau %aṣṭa-saṃguṇau %prathamas/ sa-%ekas rāśī @syātām evam vyakte atha vā avyakte// Lil_63 iṣṭam 1_2/ asya varga-vargas 1_16/ %aṣṭa-ghnas 1_2/ sa-%ekas jātas %prathamas rāśis 3-2/ punar iṣṭam 1_2/ asya ghanas 1_8/ %aṣṭa-guṇas jātas %dvitīyas rāśis 1_1/ evam jātau rāśī 3_2/ 1_1// atha %ekena iṣṭena 9/ 8// %dvikena 129/ 64// %trikeṇa 649/ 216// evam sarveṣu api prakāreṣu iṣṭa-vaśāt ānantyam//(Lil_63p) pāṭī-sūtra-upamam bījam gūḍham iti @avabhāsate/ na @asti gūḍham amūḍhānām na eva %ṣoḍhā iti anekadhā// @asti trairāśikam pāṭī bījam ca vimalā matis/ kim ajñātam su-buddhīnām atas manda-artham @ucyate// Lil_64 iti varga-karma// atha mūla-guṇake karṇa-sūtram vṛtta-%dvayam/(Lil_64p) guṇa-ghna-mūla-ūna-yutasya rāśes dṛṣṭasya yuktasya guṇa-%ardha-kṛtyā/ mūlam guṇa-%ardhena yutam vihīnam vargī-kṛtam praṣṭur abhīṣṭa-rāśis// Lil_65 yadā lavais ca ūna-yutas sas rāśis %ekena bhāga-ūna-yutena @bhaktvā/ dṛśyam tathā mūla-guṇam ca tābhyām sādhyas tatas prokta-vat eva rāśis// Lil_66 yas rāśis sva-mūlena kena cit guṇitena ūnas dṛṣṭas tasya mūla-guṇa-%ardha-kṛtyā yuktasya yat padam tat guṇa-%ardhena yuktam kāryam/ yadi guṇa-ghna-mūla-yutas dṛṣṭas tarhi hīnam kāryam/ tasya vargas rāśis @syāt// mūla-ūne dṛṣṭe tāvat udāharaṇam/(Lil_66p) bāle marāla-kula-mūla-dalāni %sapta tīre vilāsa-bhara-manthara-gāṇi @apaśyam/ kurvat ca keli-kalaham kalahaṃsa-#yugmam śeṣam jale @vada marāla-kula-pramāṇam// Lil_67 nyāsas/ mūla-guṇakas 7_2/ dṛśyam 2/ dṛṣṭasya asya 2 guṇa-%ardha-kṛtyā 49_16 yuktasya 81_16 mūlam 9_4/ guṇa-%ardhena 7_4 yutam 4/ vargī-kṛtam jātam haṃsa-kula-mānam 16// atha mūla-yute dṛṣṭe tāvat udāharaṇam/(Lil_67p) sva-padais %navabhis yuktas @syāt %catvāriṃśatā adhikam/ %śata-%dvādaśakam vidvan kas sas rāśis @nigadyatām// Lil_68 nyāsas/ mūla-guṇakas 9/ dṛśyam 1240/ ukta-prakāreṇa jātas rāśis 961// udāharaṇam/(Lil_68p) yātam haṃsa-kulasya mūla-%daśakam megha-āgame mānasam @proḍḍīya sthala-padminī-vanam @agāt %aṣṭa-aṃśakas ambhas-taṭāt/ bāle bāla-mṛṇāla-śālini jale keli-kriyā-lālasam dṛṣṭam haṃsa-#yuga-%trayam ca sakalām yūthasya saṃkhyām @vada// Lil_69 nyāsas/ mūla-guṇakas 10/ bhāgas 1_8/ dṛśyam 6/ yadā lavais ca ūna-yutas iti atra %ekena 1 bhāga-ūnena 7_8 dṛśya-mūla-guṇau @bhaktvā jātam dṛśyam 48_7/ mūla-guṇakas 80_7/ ābhyām abhīṣṭam guṇa-ghna-mūla-ūna-yutasya iti-ādi-vidhinā jātam haṃsa-kula-mānam 144// udāharaṇam/(Lil_69p) pārthas karṇa-vadhāya mārgaṇa-gaṇam kruddhas raṇe @saṃdadhe tasya ardhena @nivārya tad-śara-gaṇam mūlais %caturbhis hayān/ śalyam %ṣaḍbhis atha iṣubhis %tribhis api chatram dhvajam kārmukam @ciccheda asya śiras śareṇa kati te yān arjunas @saṃdadhe// Lil_70 nyāsas/ mūla-guṇakas 4/ bhāgas 1_2/ dṛśyam 10/ yadā lavais ca ūna-yutas iti-ādinā jātam bāṇa-mānam 100// api ca/(Lil_70p) ali-kula-#dala-mūlam mālatīm yātam %aṣṭau nikhila-%navama-bhāgās cālinī bhṛṅgam %ekam/ niśi parimala-lubdham padma-madhye niruddham @pratiraṇati raṇantam @brūhi kānte ali-saṃkhyām// Lil_71 atra kila rāśi-%nava-aṃśa-%aṣṭakam rāśi-ardha-mūlam ca rāśes ṛṇam rūpa-%dvayam dṛśyam/ etat ṛṇam dṛśyam ca ardhitam rāśi-%ardhasya @bhavati iti// tathā nyāsas/ mūla-guṇakas -1_2/ bhāgas -8_9/ atra prāk-vat labdham rāśi-dalam 36/ etat dvi-guṇitam ali-kula-mānam 72// bhāga-mūla-yute dṛṣṭe udāharaṇam/(Lil_71p) yas rāśis %aṣṭādaśabhis sva-mūlais rāśi-%tri-bhāgena samanvitas ca/ jātam %śata-%dvādaśakam tam āśu @jānīhi pāṭyām paṭutā @asti te ced// Lil_72 nyāsas/ mūla-guṇakas 18/ bhāgas 1_3/ dṛśyam 1200/ atra %ekena bhāga-yutena 4_3 mūla-guṇam dṛśyam ca @bhaktvā prāk-vat jātas rāśis 576// iti guṇa-karma// atha trairāśike karaṇa-sūtram vṛttam/(Lil_72p) pramāṇam icchā ca samāna-jātī ādi-antayos tad-phalam anya-jāti/ madhye tat icchā-hatam ādya-hṛt @syāt icchā-phalam vyasta-vidhis vilome// Lil_73 udāharaṇam/(Lil_73p) kuṅkumasya sa-#dalam pala-%dvayam niṣka-%saptama-lavais %tribhis yadi/ @prāpyate sapadi me vaṇij-vara @brūhi niṣka-%navakena tat kiyat// Lil_74 nyāsas 3_7/ 5_2/ 9_1/ labdhāni kuṅkuma-palāni 52/ karṣau 2// api ca/(Lil_74p) prakṛṣṭa-karpūra-pala-%triṣaṣṭyā ced @labhyate niṣka-%catuṣka-yuktam/ %śatam tadā %dvādaśabhis sa-#pādais palais kim @ācakṣva sakhe @vicintya// Lil_75 nyāsas 63/ 104/ 49_4/ labdhās niṣkās 20/ drammās 3/ paṇās 8/ kākiṇyas 3/ varāṭakās 11/ varāṭaka-bhāgās ca 1_9// api ca/(Lil_75p) dramma-%dvayena sa-%aṣṭa-aṃśā śāli-taṇḍula-khārikā/ labhyā ced paṇa-%saptatyā tat kim sapadi @kathyatām// Lil_76 atra pramāṇasya sajātīya-karaṇa-artham dramma-%dvayasya paṇī-kṛtasya nyāsas 32/ 9_8/ 70/ labdhe khāryau 2/ droṇās 7/ āḍhakas 1/ prasthau 2// atha vyasta-trairāśike karaṇa-sūtram/(Lil_76p) icchā-vṛddhau phale hrāsas hrāse vṛddhis ca @jāyate/ vyastam trairāśikam tatra jñeyam gaṇita-kovidais// Lil_77 yatra icchā-vṛddhau phale hrāsas hrāse vā phala-vṛddhis tatra vyasta-trairāśikam/ tat yathā/(Lil_77p) jīvānām vayasas maulye taulye varṇasya haimane/ bhāga-hāre ca rāśīnām vyastam trairāśikam @bhavet// Lil_78 jīva-vayas-mūlye udāharaṇam/(Lil_78p) @prāpnoti ced %ṣoḍaśa-vatsarā strī %dvātriṃśatam %viṃśati-vatsarā kim/ %dvi-dhūs-vahas niṣka-%catuṣkam ukṣā @prāpnoti dhūs-%ṣaṭka-vahas tadā kim// Lil_79 nyāsas 16/ 32/ 20/ labdham niṣkās 25_3_5// %dvitīya-nyāsas 2/ 4/ 6/ labdham niṣkās 1_1_3// varṇīya-suvarṇa-taulye udāharaṇam/(Lil_79p) %daśa-varṇam suvarṇam ced gadyāṇakam @avāpyate/ niṣkeṇa #tithi-varṇam tu tadā @vada kiyad-mitam// Lil_80 nyāsas 10/ 1/ 15/ labdham 2_3// rāśi-bhāga-haraṇe udāharaṇam/(Lil_80p) %sapta-āḍhakena mānena rāśau sasyasya māpite/ yadi māna-%śatam jātam tadā %pañca-āḍhakena kim// Lil_81 nyāsas 7/ 100/ 5/ labdham 140// iti vyastam trairāśikam// atha %pañca-rāśika-ādau karaṇa-sūtram vṛttam/(Lil_81p) %pañca-%sapta-%nava-rāśika-ādike anyonya-pakṣa-nayanam phala-chidām/ @saṃvidhāya bahu-rāśi-je vadhe su-alpa-rāśi-vadha-bhājite phalam// Lil_82 atra uddeśakas/(Lil_82p) māse %śatasya yadi %pañca kalā-antaram @syāt varṣe gate @bhavati kim @vada %ṣoḍaśānām/ kālam tathā @kathaya mūla-kalā-antarābhyām mūlam dhanam gaṇaka kāla-phale @viditvā// Lil_83 nyāsas {btabular} 1 & 12 \\ 100 & 16 \\ 5 & * {etabular} labdham kalā-antaram 9_3_5// atha kāla-jñāna-artham nyāsas {btabular} 1 &* \\ 100 & 16\ \ 5 & 48_5 {etabular} labdhās māsās 12// mūla-dhana-artham nyāsas {btabular} 1 & 12 \\ 100 & * \\ 5 & 48_5 {etabular} labdham mūla-dhanam 16//(Lil_83p) sa-%tri-aṃśa-māsena %śatasya ced @syāt kalā-antaram %pañca sa-%pañcama-aṃśās/ māsais %tribhis %pañca-lava-adhikais tat sa-%ardha-%dviṣaṣṭes phalam @ucyatām kim// Lil_84 nyāsas {btabular} 4_3 & 16_5 \\ 100 & 125_2 \\ 26_5 & * {etabular} labdham kalā-antaram 7_4_5// atha %sapta-rāśika-udāharaṇam/(Lil_84p) vistāre %tri-karās kara-%aṣṭaka-mitās dairghye vicitrās ca ced rūpais utkaṭa-paṭṭa-sūtra-paṭikās %aṣṭau @labhante %śatam/ dairghye sa-%ardha-kara-%trayā apara-paṭī hasta-%ardha-vistāriṇī tādṛk kim @labhate drutam @vada vaṇik vāṇijyakam @vetsi ced// Lil_85 nyāsas {btabular} 3 & 1_2 \\ 8 & 7_2 \\ 8 & 1 \\ 100 & * {etabular} labdham niṣkās 0/ drammās 14/ paṇās 9/ kākiṇī 1/ varāṭakās 6/ [āpaṭe: varaṭakās] varāṭaka-bhāgau 2_3// atha %nava-rāśika-udāharaṇam/(Lil_85p) piṇḍe ye #arka-mita-aṅgulās kila %catur-varga-aṅgulās vistṛtau paṭṭās dīrghatayā %caturdaśa-karās %triṃśat @labhante %śatam/ etās vistṛti-piṇḍa-dairghya-mitayas yeṣām %catur-varjitās paṭṭās te @vada me %caturdaśa sakhe maulyam @labhante kiyat// Lil_86 nyāsas {btabular} 12 & 8 \\ 16 & 12 \\ 14 & 10 \\ 30 & 14 \\ 100 & * {etabular} labdham mūlyam niṣkās 16_2_3// atha %ekādaśa-rāśika-udāharaṇam/(Lil_86p) paṭṭās ye %prathama-udita-pramitayas gavyūti-mātre sthitās teṣām ānayanāya ced śakaṭinām dramma-%aṣṭakam bhāṭakam/ anye ye tad-anantaram nigaditās mānais %catur-varjitās teṣām kā @bhavati iti bhāṭaka-mitis gavyūti-%ṣaṭke @vada// Lil_87 nyāsas {btabular} 12 & 8 \\ 16 & 12 \\ 14 & 10 \\ 30 & 14 \\ 1 & 6 \\ 8 & * {etabular} labdhās bhāṭaka-drammās 8// atha bhāṇḍa-pratibhāṇḍake karaṇa-sūtram vṛtta-%ardham/(Lil_87p) tathā eva bhāṇḍa-pratibhāṇḍake api viparyayas tatra sadā hi mūlye// udāharaṇam/(Lil_88p) drammeṇa @labhyate iha āmra-%śata-%trayam ced %triṃśat-paṇena vipaṇau vara-dāḍimāni/ āmrais @vada āśu %daśabhis kati dāḍimāni labhyāni tad-vinimayena @bhavanti mitra// nyāsas {btabular} 16 & 1 \\ 300 & 30 \\ 10 & * {etabular} labdhāni dāḍimāni 16// iti gaṇita-pāṭyām līlāvatyām prakīrṇakāni// Lil_89 [miśraka-vyavahāra] atha miśraka-vyavahāre karaṇa-sūtram sa-%ardha-vṛttam/ pramāṇa-kālena hatam pramāṇam vimiśra-kālena hatam phalam ca/ sva-yoga-bhakte ca pṛthak-sthite te miśra-āhate mūla-kalā-antare @stas/ [āpaṭe: prathak- < pṛthak-] yat vā iṣṭa-karma-ākhya-vidhes tu mūlam miśrāt cyutam tat ca kalā-antaram @syāt// Lil_90 uddeśakas/(Lil_90p) %pañcakena %śatena abde mūlam svam sakala-antaram/ sahasram ced pṛthak tatra @vada mūla-kalā-antare// Lil_91 nyāsas {btabular} 1 & 12 \\ 100 & 1000 \\ 5 & * {etabular} labdhe krameṇa mūla-kalā-antare 625/ 375// atha vā iṣṭa-karmaṇā kalpitam iṣṭam #rūpam 1/ uddeśaka-ālāpavat iṣṭa-rāśis iti-ādi-karaṇena #rūpasya varṣe kalā-antaram 3_5/ etad-yutena #rūpeṇa 8_5 dṛṣṭe 1000 #rūpa-guṇe bhakte labdham mūla-dhanam 625/ etat miśrāt cyutam kalā-antaram 375// miśra-antare karaṇa-sūtram vṛttam/(Lil_91p) atha pramāṇais guṇitās sva-kālās vyatīta-kāla-ghna-phala-uddhṛtās te/ sva-yoga-bhaktās ca vimiśra-nighnās prayukta-khaṇḍāni pṛthak @bhavanti// Lil_92 uddeśakas/(Lil_92p) yat %pañcaka-%trika-%catuṣka-%śatena dattam khaṇḍais %tribhis gaṇaka niṣka-%śatam %ṣaṣ-ūnam/ māseṣu %sapta-%daśa-%pañcasu tulyam āptam khaṇḍa-%traye api hi phalam @vada khaṇḍa-saṃkhyām// Lil_93 nyāsas {btabular} 1 & 7 & 1 & 10 & 1 & 5 \\ 100 & * & 100 & * & 100 * \\ 5 & * & 3 & * & 4 & * {etabular} miśra-dhanam 94/ sva-yogas 235_21/ [āpaṭe: sva-yogas 235_21/ miśra-dhanam 94/] labdhāni yathā-kramam khaṇḍāni 24/ 28/ 42/ %pañca-rāśi-vidhinā labdham sama-kalā-antaram 8_2_5// atha miśra-antare karaṇa-sūtram vṛtta-%ardham/(Lil_93p) prakṣepakās miśra-hatās vibhaktās prakṣepa-yogeṇa pṛthak phalāni// Lil_94 atra uddeśakas/(Lil_94p) %pañcāśat %eka-sahitā gaṇaka %aṣṭaṣaṣṭis %pañca-ūnitā %navatis ādi-dhanāni yeṣām/ prāptā vimiśrita-dhanais %triśatī %tribhis tais vāṇijyatas @vada @vibhajya dhanāni teṣām// Lil_95 nyāsas 51/ 68/ 85/ miśra-dhanam 300/ jātāni dhanāni 75/ 100/ 125/ etāni ādi-dhanais ūnāni lābhās 24/ 32/ 40// atha vā miśra-dhanam 300/ ādi-dhana-aikyena 204 ūnam sarva-lābha-yogas 96/ asmin prakṣepa-guṇite prakṣepa-yoga-bhakte lābhās @bhavanti 24/ 32/ 40// vāpī-ādi-pūraṇe karaṇa-sūtram vṛtta-%ardham/(Lil_95p) @bhajet chidas aṃśais atha tais vimiśrais #rūpam @bhajet @syāt paripūrti-kālas// udāharaṇam/(Lil_96p) ye nirjharās dina-dina-%ardha-%tṛtīya-%ṣaṣṭhais @saṃpūrayanti hi pṛthak pṛthak eva muktās/ vāpīm yadā yugapad eva sakhe vimuktās te kena vāsara-lavena tadā @vada āśu// Lil_97 nyāsas 1_1/ 1_2/ 1_3/ 1_6/ labdhas vāpī-pūraṇa-kālas dina-aṃśas 1_12// kraya-vikraye karaṇa-sūtram vṛttam/(Lil_97p) paṇyais sva-mūlyāni @bhajet sva-bhāgais @hatvā tad-aikyena @bhajet ca tāni/ bhāgān ca miśreṇa dhanena @hatvā mūlyāni paṇyāni yathā-kramam @syus// [āpaṭe: krama < kramam] Lil_98 uddeśakas/(Lil_98p) sa-%ardham taṇḍula-mānaka-%trayam aho drammeṇa māna-%aṣṭakam mudgānām ca yadi %trayodaśa-mitās etās vaṇik kākiṇīs/ @ādāya @arpaya taṇḍula-aṃśa-#yugalam mudga-%eka-bhāga-anvitam kṣipram kṣipra-bhujas @vrajema hi yatas sa-arthas agratas @yāsyati// Lil_99 nyāsas/ mūlye 1/ 1/ paṇye 7_2/ 8_1/ sva-bhāgau 2_1/ 1_1/ miśra-dhanam 13_64/ atra mūlye sva-bhāga-guṇite paṇyābhyām bhakte jāte 4_7/ 1_8/ anayos yogena 39_56/ ete 4_7/ 1_8 bhāgau ca 1_2/ 1_1/ miśra-dhanena 13_64/ @saṃguṇya bhakte jāte taṇḍula-muḍga-mūlye 1_6/ 7_192/ tathā taṇḍula-mudga-māne bhāgau 7_12/ 7_24/ atra taṇḍula-mūlye paṇau 2 kākiṇyau < 2 varāṭakās 13/ varāṭaka-bhāgas ca 1_3/ mudga-mūlye [āpaṭe: mūdga- < mudga-] kākiṇyau 2/ varāṭakās 6/ varāṭaka-bhāgau ca 2_3// udāharaṇam/(Lil_99p) karpūrasya varasya niṣka-#yugalena %ekam palam @prāpyate vaiśyā-nandana candanasya ca palam dramma-%aṣṭa-bhāgena ced/ %aṣṭa-aṃśena tathā agaros pala-#dalam niṣkeṇa me @dehi tān bhāgais %ekaka-%ṣoḍaśa-%aṣṭaka-mitais dhūpam @cikīrṣāmi aham// Lil_100 nyāsas/ mūlyāni drammās 32_1/ 1_8/ 1_8/ paṇyāni 1_1/ 1_1/ 1_2/ bhāgās 1_1/ 16_1/ 8_1/ miśra-dhanam drammās 16/ labdhāni karpūra-ādīnām mūlyāni 2_9/ 8_9/ 8_9/ tathā teṣām paṇyāni 4_9/ 64_9/ 32_9// ratna-miśre karaṇa-sūtram vṛttam/(Lil_100p) nara-ghna-dāna-ūnita-ratna-śeṣais iṣṭe hṛte @syus khalu mūlya-saṃkhyās/ śeṣais hṛte śeṣa-vadhe pṛthak-sthais abhinna-mūlyāni atha vā @bhavanti// Lil_101 atra uddeśakas/(Lil_101p) māṇikya-%aṣṭakam indranīla-%daśakam muktāphalānām %śatam sad-vajrāṇi ca %pañca ratna-vaṇijām yeṣām %caturṇām dhanam/ saṅga-sneha-vaśena te nija-dhanāt @dattvā %ekam %ekam mithas jātās tulya-dhanās pṛthak @vada sakhe tad-ratna-mūlyāni me// Lil_102 nyāsas mā 8/ nī 10/ mu 100/ va 5/ dānam 1/ narās 4/ nara-guṇita-dānena 4 ratna-saṃkhyāsu ūnitāsu śeṣāṇi mā 4/ nī 6/ mu 96/ va 1/ etais iṣṭa-rāśau bhakte ratna-mūlyāni @syus iti// tāni ca yathā-katham-cit iṣṭe kalpite abhinnāni/ atas atra iṣṭam tathā sudhiyā @kalpyate yathā abhinnāni iti/ tathā iṣṭam kalpitam 96/ atas jātāni mūlyāni 24/ 16/ 1/ 96/ sama-dhanam 233/ atha vā śeṣāṇām vadhe 2304 pṛthak śeṣais bhakte jātāni abhinnāni 596/ 384/ 24/ 2304/ janānām %caturṇām tulya-dhanam 5592/ teṣām ete drammās @saṃbhāvyante// atha suvarṇa-gaṇite karaṇa-sūtram/(Lil_102p) suvarṇa-varṇa-āhati-yoga-rāśau svarṇa-aikya-bhakte kanaka-aikya-varṇas/ varṇas @bhavet śodhita-hema-bhakte varṇa-uddhṛte śodhita-hema-saṃkhyā// Lil_103 udāharaṇāni/(Lil_103p) #viśva-#arka-#rudra-%daśa-varṇa-suvarṇa-māṣās #diś-#veda-#locana-#yuga-pramitās krameṇa/ āvartiteṣu @vada teṣu suvarṇa-varṇas tūrṇam suvarṇa-gaṇita-jña vaṇik @bhavet kas// Lil_104 te śodhane yadi ca %viṃśatis ukta-māṣās @syus %ṣoḍaśa āśu @vada varṇa-mitis tadā kā/ ced śodhitam @bhavati %ṣoḍaśa-varṇa-hema te %viṃśatis kati @bhavanti tadā tu māṣās// Lil_105 nyāsas {btabular} 13 & 12 & 11 & 10 \\ 10 & 4 & 2 & 4 {etabular} jātā āvartite suvarṇa-varṇa-mitis 12/ ete eva yadi śodhitās santas %ṣoḍaśa māṣās @bhavanti tadā varṇās 15/ yadi te ca %ṣoḍaśa varṇās tadā %pañcadaśa māṣās @bhavanti 15// atha varṇa-jñānāya karaṇa-sūtram vṛttam/(Lil_105p) svarṇa-aikya-nighnāt yuti-jāta-varṇāt suvarṇa-tad-varṇa-vadha-aikya-hīnāt/ ajñāta-varṇa-agni-ja-saṃkhyayā āptam ajñāta-varṇasya @bhavet pramāṇam// Lil_106 udāharaṇam/(Lil_106p) %daśa-#īśa-varṇās #vasu-#netra-māṣās ajñāta-varṇasya ṣaṭ etad-aikye/ jātam sakhe %dvādaśakam suvarṇam ajñāta-varṇasya @vada pramāṇam// Lil_107 nyāsas/ {btabular} 10 & 11 & 0 \\ 8 & 2 & 6 {etabular} labdha-jñāta-varṇa-mānam 15// atha suvarṇa-jñānāya karaṇa-sūtram vṛttam/(Lil_107p) svarṇa-aikya-nighnas yuti-jāta-varṇas svarṇa-ghna-varṇa-aikya-viyojitas ca/ ahema-varṇa-agni-ja-yoga-varṇa-viśleṣa-bhaktas avidita-agni-jam @syāt// Lil_108 udāharaṇam/(Lil_108p) %daśa-#indra-varṇās #guṇa-#candra-māṣās kiṃcit tathā %ṣoḍaśakasya teṣām/ jātam yutau %dvādaśakam suvarṇam kati iha te %ṣoḍaśa-varṇa-māṣās// Lil_109 nyāsas {btabular} 10 & 14 & 16 \\ 3 & 1 & 0 {etabular} labdham māṣa-mānam 1// atha suvarṇa-jñānāya anyat karaṇa-sūtram vṛttam/(Lil_109p) sādhyena ūnas analpa-varṇas vidheyas sādhyas varṇas svalpa-varṇa-ūnitas ca/ iṣṭa-kṣuṇṇe śeṣake svarṇa-māne @syātām svalpa-analpayos varṇayos te// Lil_110 udāharaṇam/(Lil_110p) hāṭaka-guṭike %ṣoḍaśa-%daśa-varṇe tad-yutau sakhe jātam/ %dvādaśa-varṇa-suvarṇam @brūhi tayos svarṇa-māne me// Lil_111 nyāsas 16/ 10/ sādhyas varṇas 12/ kalpitam iṣṭam 1/ labdhe suvarṇa-māne {btabular} 16 & 10 \\ 2 & 4 {etabular} atha vā %dvikena iṣṭena {btabular} 16 & 10 \\ 4 & 8 {etabular} %ardha-guṇitena vā {btabular} 16 & 10 \\ 1 & 2 {etabular} evam bahudhā// atha chandas-citi-ādau karaṇa-sūtram śloka-%trayam/(Lil_111p) %eka-ādi-eka-uttarās aṅkās vyastās bhājyās krama-sthitais/ paras pūrveṇa saṃguṇyas tad-paras tena tena ca// Lil_112 %eka-%dvi-%tri-ādi-bhedās @syus idam sādhāraṇam smṛtam/ chandas-citi-uttare chandasi upayogas asya tad-vidām// Lil_113 mūṣā-vahana-bheda-ādau khaṇḍa-merau ca śilpake/ vaidyake rasa-bhedīye tat na uktam vistṛtes bhayāt// Lil_114 tatra chandas-citi-uttare kiṃcit udāharaṇam/(Lil_114p) prastāre mitra gāyatryās @syus pāde vyaktayas kati/ %eka-ādi-guravas ca āśu kati kati @ucyatām pṛthak// Lil_115 iha hi %ṣaṣ-akṣaras gāyatrī-caraṇas/ atas %ṣaṣ-antānām %eka-ādi-%eka-uttara-aṅkānām vyastānām krama-sthānām ca nyāsas {btabular} 6 & 5 & 4 & 3 & 2 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 {etabular} yathā-ukta-karaṇena labdhās %eka-guru-vyaktayas 6/ %dvi-guravas 15/ %tri-guravas 20/ %catur-guravas 15/ %pañca-guravas 6/ %ṣaṣ-gurus 1/ atha %ekas sarva-laghus 1/ evam āsām aikyam pāda-vyakti-mitis 64// evam %catur-caraṇa-akṣara-saṃkhyakān yathā-uktam @vinyasya %eka-ādi-guru-bhedān @ānīya tān sa-%ekān @%ekī-kṛtya jātās gāyatrī-vṛtta-vyakti-saṃkhyās 16777216// evam ukthā-ādi-utkṛti-paryantam chandasām vyakti-mitis jñātavyā// udāharaṇam śilpe/(Lil_115p) %eka-%dvi-%tri-ādi-mūṣā-vahana-mitim aho @brūhi me bhūmi-bhartus harmye ramye %aṣṭa-mūṣe catura-viracite ślakṣṇa-śālā-viśāle/ %eka-%dvi-%tri-ādi-yuktās madhura-kaṭu-kaṣāya-āmlaka-kṣāra-tiktais ekasmin %ṣaṣ-rasais @syus gaṇaka kati @vada vyañjane vyakti-bhedās// Lil_116 mūṣā-nyāsas {btabular} 8 & 7 & 6 & 5 & 4 & 3 & 2 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 {etabular} labdhās %eka-%dvi-%tri-ādi-mūṣā-vahana-saṃkhyās {btabular} 8 & 28 & 56 & 70 & 56 & 28 & 8 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 {etabular} evam %aṣṭa-mūṣe rāja-gṛhe mūṣā-vahana-bhedās 255// atha %dvitīya-udāharaṇam/ nyāsas {btabular} 6 & 5 & 4 & 3 & 2 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 {etabular} labdhās %eka-ādi-rasa-saṃyogena pṛthak vyaktayas/ {btabular} 6 & 15 & 20 & 15 & 6 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 {etabular} etāsām aikyam sarva-bhedās 63// iti miśra-vyavahāras samāptas//(Lil_116p1) [śreḍhī-vyavahāra] atha śreḍhī-vyavahāras// tatra saṃkalita-aikye karaṇa-sūtram vṛttam/ sa-%eka-pada-ghna-pada-%ardham atha %eka-ādi-aṅka-yutis kila saṃkalita-ākhyā/ sā %dvi-yutena padena vinighnī @syāt %tri-hṛtā khalu saṃkalita-aikyam// Lil_117 udāharaṇam/(Lil_117p) %eka-ādīnām %nava-antānām pṛthak saṃkalitāni me/ teṣām saṃkalita-aikyāni @pracakṣva gaṇaka drutam// Lil_118 nyāsas {btabular} * & 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 & 9 \\ saṃkalitāni & 1 & 3 & 6 & 10 & 15 & 21 & 28 & 36 & 45 \\ eṣām aikyāni & 1 & 4 & 10 & 20 & 35 & 56 & 84 & 120 & 165 {etabular} kṛti-ādi-yoge karaṇa-sūtram vṛttam/(Lil_118p) %dvi-ghna-padam #ku-yutam %tri-vibhaktam saṃkalitena hatam kṛti-yogas/ saṃkalitasya kṛtes samam %eka-ādi-aṅka-ghana-aikyam udāhṛtam ādyais// Lil_119 udāharaṇam/(Lil_119p) teṣām eva ca varga-aikyam ghana-aikyam ca @vada drutam/ kṛti-saṃkalanā-mārge kuśalā yadi te matis// Lil_120 nyāsas {btabular} * & 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 & 9 \\ varga-aikyam & 1 & 5 & 14 & 30 & 55 & 91 & 140 & 204 & 285 \\ ghana-aikyam & 1 & 9 & 36 & 100 & 225 & 441 & 784 & 1296 & 2025 {etabular} yathā-uttara-caye antya-ādi-dhana-jñānāya karaṇa-sūtram vṛttam/(Lil_120p) vi-%eka-pada-ghna-cayas mukha-yuk @syāt antya-dhanam mukha-yuk dalitam tat/ madhya-dhanam pada-saṃguṇitam tat sarva-dhanam gaṇitam ca tat uktam// Lil_121 udāharaṇam/(Lil_121p) ādye dine dramma-%catuṣṭayam yas @dattvā dvijebhyas anu-dinam pravṛttas/ dātum sakhe %pañca-cayena pakṣe drammās @vada drāk kati tena dattās// Lil_122 nyāsas/ ā 4/ ca 5/ ga 15/ madhya-dhanam 39/ antya-dhanam 74/ sarva-dhanam 575// udāharaṇa-antaram/(Lil_122p) ādis %sapta cayas %pañca gacchas %aṣṭau yatra tatra me/ madhya-antya-dhana-saṃkhye ke @vada sarva-dhanam ca kim// Lil_123 nyāsas/ ā 7/ ca 5/ ga 8/ madhya-dhanam 49_2/ antya-dhanam 42/ sarva-dhanam 196// sama-dine gacche madhya-dina-abhāvāt madhyāt prāk-apara-dina-dhanayos yoga-%ardham madhya-dina-dhanam @bhavitum @arhati iti pratītis utpādyā// mukha-jñānāya karaṇa-sūtram vṛtta-%ardham/(Lil_123p) gaccha-hṛte gaṇite vadanam @syāt vi-%eka-pada-ghna-caya-%ardha-vihīne// udāharaṇam/(Lil_124p) %pañca-adhikam %śatam śreḍhī-phalam %sapta padam kila/ cayam %trayam vayam @vidmas vadanam @vada nandana// Lil_125 nyāsas/ ā 0/ ca 3/ ga 7/ dha 105/ ādi-dhanam 6/ antya-dhanam 24/ madhya-dhanam 15// caya-jñānāya karaṇa-sūtram vṛtta-%ardham/(Lil_125p) gaccha-hṛtam dhanam ādi-vihīnam vi-%eka-pada-%ardha-hṛtam ca cayas @syāt// udāharaṇam/(Lil_126p) %prathamam @agamat ahnā yojane yas jana-īśas tad-anu nanu kayā asau @brūhi yātas adhva-vṛddhyā/ ari-kari-haraṇa-artham yojanānām %aśītyā ripu-nagaram avāptas %sapta-rātreṇa dhīman// Lil_127 nyāsas/ ā 2/ ca 0/ ga 7/ dha 80/ labdham uttaram 22_7/ antya-dhanam 146_7/ madhya-dhanam 80_7// gaccha-jñānāya karaṇa-sūtram vṛttam/(Lil_127p) śreḍhī-phalāt uttara-#locana-ghnāt caya-%ardha-vaktra-antara-varga-yuktāt/ mūlam mukha-ūnam caya-#khaṇḍa-yuktam caya-uddhṛtam gaccham @udāharanti// Lil_128 udāharaṇam/(Lil_128p) dramma-%trayam yas %prathame ahni @dattvā @dātum pravṛttas %dvi-cayena tena/ %śata-%trayam %ṣaṣṭi-adhikam dvijebhyas dattam kiyadbhis divasais @vada āśu// Lil_129 nyāsas/ ā 3/ ca 2/ ga 0/ dha 360/ antya-dhanam 37/ madhya-dhanam 20/ labdhas gacchas 18// atha %dvi-guṇa-uttara-ādi-phala-ānayane karaṇa-sūtram sa-%ardhā āryā/(Lil_129p) viṣame gacche vi-%eke guṇakas sthāpyas same ardhite vargas/ gaccha-kṣaya-antam antyāt vyastam guṇa-varga-jam phalam yat tat/ vi-%ekam vi-%eka-guṇa-uddhṛtam ādi-guṇam @syāt guṇa-uttare gaṇitam// Lil_130 udāharaṇam/(Lil_130p) pūrvam varāṭaka-yugam yena %dvi-guṇa-uttaram pratijñātam/ prati-aham arthi-janāya sas māse niṣkān @dadāti kati// Lil_131 nyāsas/ ādis 2/ cayas guṇas 2/ gacchas 30/ labdhās varāṭakās 2147483646/ niṣka-varāṭakābhis bhaktās jātās niṣkās 104857/ drammās 9/ paṇās 9/ kākiṇyau 2/ varāṭakās 6// udāharaṇam/(Lil_131p) ādis %dvikam sakhe vṛddhis prati-aham %tri-guṇa-uttarā/ gacchas %sapta-dinam yatra gaṇitam tatra kim @vada// Lil_132 nyāsas/ ādis 2/ cayas guṇas 3/ gacchas 7/ labdham gaṇitam 2186// sama-ādi-vṛtta-jñānāya karaṇa-sūtram sa-%ardhā āryā/(Lil_132p) pāda-akṣara-mita-gacche guṇa-varga-phalam caye %dvi-guṇe/ sama-vṛttānām saṃkhyā tad-vargas varga-vargas ca/ sva-sva-pada-ūnau @syātām %ardha-samānām ca viṣamāṇām// Lil_133 udāharaṇam/(Lil_133p) samānām %ardha-tulyānām viṣamāṇām pṛthak pṛthak/ vṛttānām @vada me saṃkhyām anuṣṭubh-chandasi drutam// nyāsas/ uttaras %dvi-guṇas 2/ gacchas 8/ labdhās sama-vṛttānām saṃkhyās 256/ tathā %ardha-samānām ca 65280/ viṣamāṇām ca 4294901760// iti śreḍhī-vyavahāras samāptas// Lil_134 [end of part one in āpaṭe] [kṣetra-vyavahāra] atha kṣetra-vyavahāras/ tatra bhuja-koṭi-karṇānām anyatamābhyām anyatama-ānayanāya karaṇa-sūtram vṛtta-%dvayam/ iṣṭas bāhus yas @syāt tad-spardhinyām diśi itaras bāhus/ %tri-asre %catur-asre vā sā koṭis kīrtitā tad-jñais// Lil_135 tad-kṛtyos yoga-padam karṇas dos-karṇa-vargayos vivarāt/ mūlam koṭis koṭi-śruti-kṛtyos antarāt padam bāhus// Lil_136 udāharaṇam/(Lil_136p) koṭis %catuṣṭayam yatra dos %trayam tatra kā śrutis/ koṭi-dos-karṇatas koṭi-śrutibhyām ca bhujam @vada// Lil_137 nyāsas/ [fig.1] koṭis 4/ bhujas 3/ bhuja-vargas 9/ koṭi-vargas 16/ etayos yogāt 25/ mūlam 5/ karṇas jātas// atha karṇa-bhujābhyām koṭi-ānayanam/ nyāsas/ karṇas 5/ bhujas 3/ anayos varga-antaram 16/ etad-mūlam koṭis 4// atha koṭi-karṇābhyām bhuja-ānayanam/ nyāsas/ koṭis 4/ karṇas 5/ anayos varga-antaram 9/ etad-mūlam bhujas 3// atha prakāra-antareṇa tad-jñānāya karaṇa-sūtram sa-%ardha-vṛttam/(Lil_137p) rāśyos antara-vargeṇa %dvi-ghne ghāte yute tayos/ varga-yogas @bhavet evam tayos yoga-antara-āhatis/ varga-antaram @bhavet evam jñeyam sarvatra dhīmatā// Lil_138 koṭis %catuṣṭayam iti pūrva-ukta-udāharaṇe nyāsas/ koṭis 4/ bhujas 3/ anayos ghāte 12/ %dvi-ghne 24/ antara-vargeṇa 1 yute varga-yogas 25/ asya mūlam karṇas 5// atha karṇa-bhujābhyām koṭi-ānayanam/ nyāsas/ karṇas 5/ bhujas 3/ anayos yogas 8/ punar etayos antareṇa 2 hatas varga-antaram 16/ asya mūlam koṭis 4// atha bhuja-jñānam/ nyāsas/ koṭis 4/ karṇas 5/ evam jātas bhujas 3// udāharaṇam/(Lil_138p) sa-#aṅghri-%traya-mitas bāhus yatra koṭis ca tāvatī/ tatra karṇa-pramāṇam kim gaṇaka @brūhi me drutam// Lil_139 nyāsas/ [fig.2] bhujas 13_4/ koṭis 13_4/ anayos vargayos yogas 169_8/ asya mūla-abhāvāt karaṇī-gatas eva ayam karṇas/ asya āsanna-mūla-jñāna-artham upāyas/(Lil_139p) vargeṇa mahatā iṣṭena hatāt cheda-aṃśayos vadhāt/ padam guṇa-pada-kṣuṇṇa-chid-bhaktam nikaṭam @bhavet// Lil_140 iyam karṇa-karaṇī 169_8/ asyās cheda-aṃśa-ghātas 1352/ %ayuta-ghnas 13520000 asya āsanna-mūlam 3677/ idam guṇa-mūla-100-guṇita-chedena 800 bhaktam labdham āsanna-padam 4_477_800/ ayam karṇas/ evam sarvatra// atha %tri-asra-jātye karaṇa-sūtram vṛtta-%dvayam/(Lil_140p) iṣṭas bhujas asmāt %dvi-guṇa-iṣṭa-nighnāt iṣṭasya kṛtyā %eka-viyuktayā āptam/ koṭis pṛthak sā iṣṭa-guṇā bhuja-ūnā karṇas @bhavet %tri-asram idam tu jātyam// Lil_141 iṣṭas bhujas tad-kṛtis iṣṭa-bhaktā %dvis sthāpitā iṣṭa-ūna-yutā ardhitā vā/ tau koṭi-karṇau iti koṭitas vā bāhu-śrutī vā akaraṇī-gate @stas// Lil_142 udāharaṇam/(Lil_142p) bhuje %dvādaśake yau yau koṭi-karṇau anekadhā/ prakārābhyām @vada kṣipram tau tau akaraṇī-gatau// Lil_143 nyāsas/ iṣṭas bhujas 12/ iṣṭam 2 anena %dvi-guṇena 4 guṇitas bhujas 48/ iṣṭa-2-kṛtyā 4 %eka-ūnayā 3 bhaktas labdhā koṭis 16/ iyam iṣṭa-guṇā 32 bhuja-ūnā 12 jātas karṇas 20// %trikeṇa iṣṭena vā koṭis 9/ karṇas 15// %pañcakena vā koṭis 5/ karṇas 13 iti-ādi// atha %dvitīya-prakāreṇa/ nyāsas/ iṣṭas bhujas 12/ asya kṛtis 144/ iṣṭena 2 bhaktā labdham 72/ iṣṭena 2 ūna-70-yutau 74 ardhitau jātau koṭi-karṇau 35/ 37// %catuṣṭayena vā koṭis 16/ karṇas 20// %ṣaṭkena vā koṭis 9/ karṇas 15// atha iṣṭa-karṇāt koṭi-bhuja-ānayane karaṇa-sūtram vṛttam/(Lil_143p) iṣṭena nighnāt %dvi-guṇāt ca karṇāt iṣṭasya kṛtyā %eka-yujā yat āptam/ koṭis @bhavet sā pṛthak iṣṭa-nighnī tad-karṇayos antaram atra bāhus// Lil_144 udāharaṇam/(Lil_144p) %pañcāśīti-mite karṇe yau yau akaraṇī-gatau/ @syātām koṭi-bhujau tau tau @vada kovida satvaram// Lil_145 nyāsas/ karṇas 85/ ayam %dvi-guṇas 170/ %dvikena iṣṭena hatas 340/ iṣṭa-2-kṛtyā 4 sa-%ekayā 5 bhakte jātā koṭis 68/ iyam iṣṭa-guṇā 136/ karṇa-85-ūnitā jātas bhujas 51// %catuṣkeṇa iṣṭena vā/ koṭis 40 bhujas 75// punar prakāra-antareṇa tad-karaṇa-sūtram vṛttam/(Lil_145p) iṣṭa-vargeṇa sa-%ekena %dvi-ghnas karṇas atha vā hatas/ phala-ūnas śravaṇas koṭis phalam iṣṭa-guṇam bhujas// Lil_146 pūrva-udāharaṇe nyāsas/ karṇas 85/ atra %dvikena iṣṭena jātau kila koṭi-bhujau 51/ 68/ %catuṣkeṇa vā koṭis 75/ bhujas 40/ atra dos-koṭyos nāma-bhedas eva kevalam na sva-rūpa-bhedas// atha iṣṭābhyām bhuja-koṭi-karṇa-ānayane karaṇa-sūtram vṛttam/(Lil_146p) iṣṭayos āhatis %dvi-ghnī koṭis varga-antaram bhujas/ kṛti-yogas tayos eva karṇas ca akaraṇī-gatas// Lil_147 udāharaṇam/(Lil_147p) yais yais %tri-asram @bhavet jātyam koṭi-dos-śravaṇais sakhe/ %trīn api aviditān etān kṣipram @brūhi vicakṣaṇa// Lil_148 nyāsas/ atra iṣṭe 2/ 1/ ābhyām koṭi-bhuja-karṇās 4/ 3/ 5// atha vā iṣṭe 2/ 3/ ābhyām koṭi-bhuja-karṇās 12/ 5/ 13// atha vā 2/ 4/ ābhyām koṭi-bhuja-karṇās 16/ 12/ 20// evam anyatra anekadhā// karṇa-koṭi-yutau bhuje ca jñāte pṛthak-karaṇa-sūtram vṛttam/(Lil_148p) vaṃśa-agra-mūla-antara-bhūmi-vargas vaṃśa-uddhṛtas tena pṛthak yuta-ūnau/ [āpaṭe: -uddhṛtes < -uddhṛtas] vaṃśau tad-ardhe @bhavatas krameṇa vaṃśasya khaṇḍe śruti-koṭi-rūpe// Lil_149 udāharaṇam/(Lil_149p) yadi sama-bhuvi veṇus %dvi-%tri-pāṇi-pramāṇas gaṇaka pavana-vegāt %eka-deśe sas bhagnas/ bhuvi nṛpa-mita-hasteṣu aṅga lagnam tad-agram @kathaya katiṣu mūlāt eṣas bhagnas kareṣu// Lil_150 nyāsas/ vaṃśa-agra-mūla-antara-bhūmis 16/ vaṃśas 32/ koṭi-karṇa-yutis 32/ bhujas 16/ jāte ūrdhva-adhas-khaṇḍe 20/ 12// bāhu-karṇa-yoge dṛṣṭe koṭyām ca jñātāyām pṛthak-karaṇa-sūtram vṛttam/(Lil_150p) stambhasya vargas ahi-bila-antareṇa bhaktas phalam vyāla-bila-antarālāt/ śodhyam tad-%ardha-pramitais karais @syāt bila-agratas vyāla-kalāpi-yogas// Lil_151 udāharaṇam/(Lil_151p) @asti stambha-tale bilam tad-upari krīḍā-śikhaṇḍī sthitas/ stambhe hasta-%nava-ucchrite %tri-guṇite stambha-pramāṇa-antare/ dṛṣṭvā ahim bilam āvrajantam @apatat tiryak sas tasya upari/ kṣipram @brūhi tayos bilāt kati-karais sāmyena gatyos yutis// Lil_152 nyāsas/ stambhas 9/ ahi-bila-antaram 27/ jātās bila-yutyos madhye hastās 12// koṭi-karṇa-antare bhuje ca dṛṣṭe pṛthak-karaṇa-sūtram vṛttam/(Lil_152p) bhujāt vargitāt koṭi-karṇa-antara-āptam dvidhā koṭi-karṇa-antareṇa ūna-yuktam/ tad-%ardhe kramāt koṭi-karṇau bhavetām idam dhīmatā @āvedya sarvatra yojyam// Lil_153 sakhe padma-tad-majjana-sthāna-madhyam bhujas koṭi-karṇa-antaram padma-dṛśyam/ nalas koṭis etad-mitam @syāt yat ambhas @vada evam @samānīya pānīya-mānam// Lil_154 udāharaṇam/(Lil_154p) cakra-krauñca-ākulita-salile kva api dṛṣṭam taḍāge toyāt ūrdhvam kamala-kalikā-agram vitasti-pramāṇam/ mandam mandam calitam anilena āhatam hasta-#yugme tasmin magnam gaṇaka @kathaya kṣipram ambhas-pramāṇam// Lil_155 nyāsas/ koṭi-karṇa-antaram 1_2/ bhujas 2/ labdham jala-gāmbhīryam 15_4/ iyam koṭis 15_4/ iyam eva koṭis kalikā-māna-yutā jātas karṇas 17_4// koṭi-%eka-deśena yute karṇe bhuje ca dṛṣṭe koṭi-karṇa-jñānāya karaṇa-sūtram vṛttam/(Lil_155p) %dvi-nighna-tāla-ucchriti-saṃyutam yat saras-antaram tena vibhājitāyās/ tāla-ucchrites tāla-saras-antara-ghnyās uḍḍīna-mānam khalu @labhyate tat// [āpaṭe: khala < khalu] Lil_156 udāharaṇam/(Lil_156p) vṛkṣāt hasta-%śata-ucchrayāt %śata-#yuge vāpīm kapis kas api @agāt @uttīrya atha paras drutam śruti-pathena @uḍḍīya kimcit drumāt/ jātā evam samatā tayos yadi gatau uḍḍīna-mānam kiyat vidvan ced su-pariśramas @asti gaṇite kṣipram tat @ācakṣva me// Lil_157 nyāsas/ vṛkṣa-vāpī-antaram 200/ vṛkṣa-ucchrāyas 100/ kabdham uḍḍīna-mānam 50/ koṭis 150/ karṇas 250/ bhujas 200// bhuja-koṭyos yoge karṇe ca jñāte pṛthak-karaṇa-sūtram vṛttam/(Lil_157p) karṇasya vargāt %dvi-guṇāt viśodhyas dos-koṭi-yogas sva-guṇas asya mūlam/ yogas dvidhā mūla-vihīna-yuktas @syātām tad-%ardhe bhuja-koṭi-māne// Lil_158 udāharaṇam/(Lil_158p) %daśa %sapta-adhikas karṇas %tri-adhikā %viṃśatis sakhe/ bhuja-koṭi-yutis yatra tatra te me pṛthak @vada// Lil_159 nyāsas/ karṇas 17/ dos-koṭi-yogas 23/ jāte bhuja-koṭī 8/ 15// udāharaṇam/(Lil_159p) dos-koṭyos antaram #śailās karṇas yatra %trayodaśa/ bhuja-koṭī pṛthak tatra @vada āśu gaṇaka-uttama// Lil_160 nyāsas/ karṇas 13/ bhuja-koṭi-antaram 7/ labdhe bhuja-koṭī 5/ 12// lamba-avabādhā-jñānāya karaṇa-sūtram vṛttam/(Lil_160p) anyonya-mūla-agra-ga-sūtra-yogāt veṇvos vadhe yoga-hṛte avalambas/ vaṃśau sva-yogena hṛtau abhīṣṭa-bhū-ghnau ca lamba-ubhayatas ku-khaṇḍe// Lil_161 udāharaṇam/(Lil_161p) %pañcadaśa-%daśa-kara-ucchraya-veṇvos ajñāta-madhya-bhūmikayos/ itaretara-mūla-agra-ga-sūtra-yutes lamba-mānam @ācakṣva// Lil_162 nyāsas/ vaṃśau 15/ 10 jātas lambas 6/ vaṃśa-antara-bhūs 5/ atas jāte bhū-khaṇḍe 3/2/ atha vā bhūs 10 khaṇḍe 6/4 vā bhūs 15/ khaṇḍe 9/6 vā bhūs 20 khaṇḍe 12/8// evam sarvatra lambas sas eva/ yadi atra bhūmi-tulye bhuje vaṃśas koṭis tadā bhū-khaṇḍena kim iti trairāśikena sarvatra pratītis// atha akṣetra-lakṣaṇa-sūtram/(Lil_162p) dhṛṣṭa-uddiṣṭam ṛju-bhuja-kṣetram yatra %eka-bāhutas su-alpā/ tad-itara-bhuja-yutis atha vā tulyā jñeyam tat akṣetram// [āpaṭe: -yatis < -yutis] Lil_163 udāharaṇam/(Lil_163p) %catur-asre %tri-%ṣaṣ-%dvi-#arkās bhujās %tri-asre %tri-%ṣaṣ-%navās/ uddiṣṭās yatra dhṛṣṭena tat akṣetram @vinirdiśet// [āpaṭe: dhaṣṭena < dhṛṣṭena] Lil_164 ete anupapanne kṣetre/ bhuja-pramāṇās ṛju-śalākās bhuja-sthāneṣu @vinyasya anupapattis darśanīyā// [āpaṭe: anapapattis < anupapattis] ābādhā-ādi-jñānāya karaṇa-sūtram āryā-%dvayam/(Lil_164p) %tri-bhuje bhujayos yogas tad-antara-guṇas bhuvā hṛtas labdhyā/ %dvis-sthā bhūs ūna-yutā dalitā ābādhe tayos @syātām// Lil_165 sva-ābādhā-bhuja-kṛtyos antara-mūlam @prajāyate lambas/ lamba-guṇam bhūmi-%ardham spaṣṭam %tri-bhuje phalam @bhavati// Lil_166 udāharaṇam/(Lil_166p) kṣetre mahī manu-mitā %tri-bhuje bhujau tu yatra %trayodaśa-#tithi-pramitau ca yasya/ tatra avalambakam atho @kathaya avabādhe kṣipram tathā ca sama-koṣṭha-mitim phala-ākhyam// Lil_167 nyāsas/ bhūs 14/ bhujau 13/15/ labdhe ābādhe 5/9/ lambaś ca 12/ kṣetra-phalam ca 84// ṛṇa-ābādhā-udāharaṇam/(Lil_167p) %daśa-%saptadaśa-pramau hbujau %tri-bhuje yatra %nava-pramā mahī/ abadhe @vada lambakam tathā gaṇitam gāṇitika āśu tatra me// Lil_168 nyāsas/ bhujau 10/17/ bhūmis 9/ atra %tri-bhuje bhujayos yogas iti-ādinā labdham 21/ anena bhūs ūnā na @syāt/ asmāt eva bhūs apanītā śeṣa-%ardham ṛṇa-gatā ābādhā diś-vaiparītyena iti arthas/ tathā jāte ābādhe 6/15/ atra ubhayatra api jātas lambas 8/ phalam 36// %catur-bhuja-%tri-bhujayos aspaṣṭa-phala-ānayane karaṇa-sūtram vṛttam/(Lil_168p) sarva-dos-yuti-#dalam %catur-sthitam bāhubhis virahitam ca tad-vadhāt/ mūlam asphuṭa-phalam %catur-bhuje spaṣṭam evam uditam %tri-bāhuke// Lil_169 udāharaṇam/(Lil_169p) bhūmis %caturdaśa-mitā mukham #aṅka-saṃkhyam bāhū %trayodaśa-#divākara-saṃmitau ca/ lambas api yatra #ravi-saṃkhyakas eva tatra kṣetre phalam @kathaya tat kathitam yat ādyais// Lil_170 nyāsas/ bhūmis 14/ mukham 9/ bāhū 13/ 12/ lambas 12/ ukta-vat karaṇena jātam kṣetra-phalam karaṇī 19800/ asyās padam kiṃcid-nyūnam %ekacatvāriṃśacchatam 141/ idam atra kṣetre na vāstavam phalam kiṃtu lambena nighnam ku-mukha-aikya-#khaṇḍam iti vakṣyamāṇa-karaṇena vāstavam phalam 138// atra %tri-bhujasya pūrva-udāhṛtasya nyāsas/ bhūmis 14/ bhujau 13/ 15/ anena api prakāreṇa %tri-bāhuke tat eva vāstavam phalam 84/ atra %catur-bhujasya aspaṣṭam uditam// atha sthūlatva-nirūpaṇa-artham sūtram sa-%ardha-vṛttam/(Lil_170p) %catur-bhujasya aniyatau hi karṇau katham tatas asmin niyatam phalam @syāt/ prasādhitau tad-śravaṇau yat ādyais sva-kalpitau tau itaratra na @stas/ teṣu eva bāhuṣu aparau ca karṇau anekadhā kṣetra-phalam tatas ca// %catur-bhuje hi %eka-antara-koṇau @ākramya antar-praveśyamānau bhujau tad-saṃsaktam sva-karṇam @saṃkocayatas/ itarau tu bahis-prasarantau sva-karṇam @vardhayatas/ atas uktam teṣu eva bāhuṣu aparau ca karṇau iti// lambayos karṇayos vā %ekam @anirdiśya aparam katham/ @pṛcchati aniyatatve api niyatam ca api tad-phalam// sas pṛcchakas piśācas vā vaktā vā nitarām tatas/ yas na @vetti %catur-bāhu-kṣetrasya aniyatām sthitim// [no numbers are given to these two śloka stanśas in āpaṭe.] sama-catur-bhuja-āyatayos phala-ānayane karaṇa-sūtram sa-ardha-śloka-dvayam/ Lil_171 iṣṭā śrutis tulya-%catur-bhujasya kalpyā atha tad-varga-vivarjitā yā/ %catur-guṇā bāhu-kṛtis tadīyam mūlam %dvitīya-śravaṇa-pramāṇam// Lil_172 atulya-karṇa-abhihatis %dvi-bhaktā phalam sphuṭam tulya-%catur-bhuje @syāt/ sama-śrutau tulya-%catur-bhuje ca tathā āyate tad-bhuja-koṭi-ghātas/ %catur-bhuje anyatra samāna-lambe lambena nighnam ku-mukha-aikya-#khaṇḍam// Lil_173 atra uddeśakas/(Lil_173p) kṣetrasya %pañca-kṛti-tulya-%catur-bhujasya karṇau tatas ca gaṇitam gaṇaka @pracakṣva/ tulya-śrutes ca khalu tasya tathā āyatasya yad-vistṛtis #rasa-mitā %aṣṭa-mitam ca dairghyam// Lil_174 %prathama-udāharaṇe nyāsas [fig.3]/ bhujās 25/ 25/ 25/ 25/ atra %triṃśat-30-mitām %ekām śrutim @prakalpya yathā-ukta-prakāreṇa jātā anyā śrutis 40/ phalam ca 600// atha vā/ nyāsas [fig.4]/ %caturdaśa-14-mitām %ekām śrutim @prakalpya ukta-vat-karaṇena jātā anyā śrutis 48/ phalam ca 336// %dvitīya-udāharaṇe nyāsas [fig.5]/ tad-kṛtyos yoga-padam karṇa iti jātā karaṇī-gatā śrutis ubhayatra tulyā eva 1250/ gaṇitam ca 625// atha āyatasya nyāsas/ vistṛtis 6/ dairghyam 8/ [fig.6] asya gaṇitam 48// udāharaṇam/(Lil_174p) kṣetrasya yasya vadanam #madanāri-tulyam viśvaṃbharā %dvi-guṇitena mukhena tulyā/ bāhū %trayodaśa-#nakha-pramitau ca lambas #sūrya-unmitas ca gaṇitam @vada tatra kim @syāt// Lil_175 nyāsas/ vadanam 11/ viśvaṃbharā 22/ bāhū 13/ 20/ lambas 12/ [fig.7] atra sarva-dos-yuti-#dalam iti-ādinā sthūla-phalam 250/ vāstavam tu lambena nighnam ku-mukha-aikya-#khaṇḍam iti jātam phalam 198/ kṣetrasya khaṇḍa-%trayam @kṛtvā phalāni pṛthak @ānīya aikyam @kṛtvā asya phala-upapattis darśanīyā/ khaṇḍa-%traya-darśanam/ [fig.8a][fig.8b][fig.8c] nyāsas/ %prathamasya bhuja-koṭi-karṇās 5/ 12/ 13/ %dvitīyasya āyatasya vistṛtis 6/ dairghyam 12/ %tṛtīyasya bhuja-koṭi-karṇās 16/ 12/ 20/ atra %tri-bhujayos kṣetrayos bhuja-koṭi-ghāta-%ardham phalam/ āyate %catur-asre kṣetre tad-bhuja-koṭi-ghātas phalam / yathā %prathama-kṣetre phalam 30/ %dvitīye 72/ %tṛtīye 96/ eṣām aikyam sarva-kṣetre phalam 198// atha anyat udāharaṇam/(Lil_175p) %pañcāśat %eka-sahitā vadanam yadīyam bhūs %pañcasaptati-mitā pramitas %aṣṭaṣaṣṭyā/ savyas bhujas %dvi-guṇa-%viṃśati-saṃmitas anyas tasmin phalam śravaṇa-lamba-mitī @pracakṣva// Lil_176 nyāsas/ vadanam 51/ bhūmis 75/ bhujau 68/ 40// [fig.9] atra phala-avalamba-śrutīnām sūtram vṛtta-%ardham/(Lil_176p) jñāte avalambe śravaṇas śrutau tu lambas phalam @syāt niyatam tu tatra// karṇasya aniyatatvāt lambas api aniyatas iti arthas// lamba-jñānāya karaṇa-sūtram vṛtta-%ardham/(Lil_177p) %catur-bhuja-antar-%tri-bhuje avalambas prāk-vat bhujau karṇa-bhujau mahī bhūs// atra lamba-jñāna-artham savya-bhuja-agrāt dakṣiṇa-bhuja-mūla-gāmī iṣṭa-karṇas %saptasaptati-mitas kalpitas tena %catur-bhuja-antar-%tri-bhujam kalpitam tatra asau karṇa %ekas bhujas 77/ %dvitīyas tu savya-bhujas 68/ bhūs sā eva 75/ atra prāk-vat labdhas lambas 308_5// lambe jñāte karṇa-jñāna-artham sūtram vṛttam/(Lil_178p) yat lamba-lamba-āśrita-bāhu-varga-viśleṣa-mūlam kathitā avabādhā/ tad-ūna-bhū-varga-samanvitasya yat lamba-vargasya padam sas karṇas// Lil_179 [fig.10] atra savya-bhuja-agrāt lambas kila kalpitas 308_5/ atas jātā ābādhā 144_5 tad-ūna-bhū-varga-samanvitasya iti-ādinā jātas karṇas 77// %dvitīya-karṇa-jñāna-artham sūtram vṛtta-%dvayam/(Lil_179p) iṣṭas atra karṇas %prathamam prakalpyas %tri-asre tu karṇa-ubhayatas sthite ye/ karṇam tayos kṣmām itarau ca bāhū @prakalpya lamba-avabadhe ca sādhye// Lil_180 ābādhayos %eka-kakubh-sthayos yat @syāt antaram tat kṛti-saṃyutasya/ lamba-aikya-vargasya padam %dvitīyas karṇas @bhavet sarva-%catur-bhujeṣu// Lil_181 nyāsas/ tatra %catur-bhuje savya-bhuja-agrāt dakṣiṇa-bhuja-mūla-gāminas karṇasya mānam kalpitam 77/ tad-karṇa-rekhā-avacchinnasya kṣetrasya madhye karṇa-rekhā-ubhayatas ye %tri-asre utpanne tayos karṇam bhūmim tad-itarau ca bhujau @prakalpya prāk-vat lambas ābādhā ca sādhitā/ tad-darśanam [fig.11] lambas 60/ %dvitīya-lambas 24/ ābādhayos 45/ 32/ %eka-kakubh-sthayos antarasya 13/ kṛtes 169 lamba-aikya-84-kṛtes 7056 ca yogas 7225/ tasya padam %dvitīya-karṇa-pramāṇam 85// [fig.12] atra iṣṭa-karṇa-kalpane viśeṣa-ukti-sūtram sa-%ardha-vṛttam/(Lil_181p) karṇa-āśrita-su-alpa-bhuja-aikyam urvīm @prakalpya tad-śeṣa-bhujau ca bāhū/ sādhyas avalambas atha tathā anya-karṇas sva-urvyās katham-cit śravaṇas na dīrghas/ tad-anya-lambāt na laghus tathā idam @jñātvā iṣṭa-karṇas sudhiyā prakalpyas// Lil_182 %catur-bhuje hi %eka-antara-koṇau @ākramya saṃkocyamānam %tri-bhujatvam @yāti/ tatra %eka-koṇe lagna-laghu-bhujayos aikyam bhūmim itarau bhujau ca @prakalpya tad-lambāt ūnas saṃkocyamānas karṇas katham-cit api na @syāt tad-itaras bhūmes adhikas na @syāt evam ubhayathā api etat anuktam api buddhi-matā @jñāyate// viṣama-%catur-bhuja-phala-ānayanāya karaṇa-sūtram vṛtta-%ardham/(Lil_182p) %tri-asre tu karṇa-ubhayatas sthite ye tayos phala-aikyam phalam atra nūnam// anantara-ukta-kṣetra-antar-%tri-asrayos phale 924/ 2310 [/] anayos aikyam 3234 tasya phalam// samāna-lambasya ābādhā-ādi-jñānāya karaṇa-sūtram vṛtta-%dvayam/(Lil_183p) samāna-lambasya %catur-bhujasya mukha-ūna-bhūmim @parikalpya bhūmim/ bhujau bhujau %tri-asra-vat eva sādhye tasya abadhe lamba-mitis tatas ca// Lil_184 ābādhayā ūnā %catur-asra-bhūmis tad-lamba-varga-aikya-padam śrutis @syāt/ samāna-lambe laghu-dos-ku-yogāt mukha-anya-dos-saṃyutis alpikā @syāt// Lil_185 udāharaṇam/(Lil_185p) %dvipañcāśat-mita-vi-%eka-%catvāriṃśat-mitau bhujau/ mukham tu %pañcaviṃśatyā tulyam %ṣaṣṭyā mahī kila// Lil_186 atulya-lambakam kṣetram idam pūrvais udāhṛtam/ %ṣaṭpañcāśat %triṣaṣṭis ca niyate karṇayos mitī/ karṇau tatra aparau @brūhi sama-lambam ca tad-śrutī// Lil_187 nyāsas/ [fig.13] atra bṛhat-karṇam %triṣaṣṭi-mitam @prakalpya jñātas [ed.jātas] prāk-vat anya-karṇas 56// atha %ṣaṭpañcāśat-sthāne %dvātriṃśat-mitam karṇam 32 @prakalpya prāk-vat sādhyamāne karṇe nyāsas/ [fig.14] jātam karaṇī-khaṇḍa-%dvayam 621/ 2700/ anayos mūlayos 24_23_25/ 51_24_25/ aikyam %dvitīyas karṇas 76_22_25// atha tat eva kṣetram ced sama-lambam[/] [fig.15] mukha-ūna-bhūmim @prakalpya bhūmim iti jñāna-artham %tri-asram kalpitam/ nyāsas/ [fig.16] atra ābādhe jāte 3_5/ 172_5/ lambas ca karaṇī-gatas jātas 38016_25[/] āsanna-mūla-karaṇena jātas 38_622_625/ ayam tatra %catur-bhuje sama-lambas[/] laghu-ābādhā-ūnita-bhūmes sama-lambasya ca varga-yogas 5049[/] ayam karṇa-vargas/ evam bṛhat-ābādhātas %dvitīya-karṇa-vargas 2176/ anayos āsanna-mūla-karaṇena jātau karṇau 71_1_20[/] 46_13_20[/] evam %catur-asre teṣu eva bāhuṣu anyau karṇau bahudhā @bhavatas// evam aniyatatve api niyatau eva karṇau ānītau brahmagupta-ādyais tad-ānayanam yathā/(Lil_187p) karṇa-āśrita-bhuja-ghāta-aikyam ubhayathā anyonya-bhājitam @guṇayet/ yogena bhuja-pratibhuja-vadhayos karṇau pade viṣame// Lil_188 nyāsas/ karṇa-āśrita-bhuja-ghāta-ity %eka-vāram anayos 25/ 39 ghātas 975/ tathā 52/ 60 anayos ghātas 3120/ ghātayos %dvayos aikyam 4095/ tathā %dvtīya-vāram 25/ 52/ anayos ghāte jātam 1300/ tathā %dvitīya-vāram 39/ 60/ anayos ghāte jātam 2340/ [tathā 25/ 52 anayos ghāte jātam 1300/] ghātayos %dvayos aikyam 3640/ bhuja-pratibhujayos 52/ 39 ghātas 2028/ paścāt 25/ 60 anayos vadhas 1500/ tayos aikyam 3528/ anena aikyena 3640 guṇitam jātam pūrva-aikyam 12841920/ %prathama-karṇa-āśrita-bhuja-ghāta-aikyena 4095 bhaktam labdham 3136/ asya mūlam 56 %eka-karṇas/ tathā %dvitīya-karṇa-artham %prathama-karṇa-āśrita-bhuja-ghāta-aikyam 4095 bhuja-pratibhuja-vadha-yoga-3528-guṇitam jātam 14447160/ anya-karṇa-āśrita-ghāta-aikyena 3640 bhaktam labdham 3969/ asya mūlam 63 %dvitīyas karṇas// asmin viṣaye kṣetra-karṇa-sādhanam/ asya karṇa-ānayanasya prakriyā-gauravam laghu-prakriyā-darśana-dvāreṇa āha/(Lil_188p) abhīṣṭa-jātya-%dvaya-bāhu-koṭayas parasparam karṇa-hatās bhujās iti/ %catur-bhujam yat viṣamam prakalpitam śrutī tu tatra %tri-bhuja-%dvayāt tatas// Lil_189 bāhvos vadhas koṭi-vadhena yuk @syāt ekā śrutis koṭi-bhujā-vadha-aikyam/ anyā laghau sati api sādhane asmin pūrvais kṛtam yat guru tat na @vidmas// Lil_190 jātya-kṣetra-%dvayam/ nyāsas [fig.17][/] etayos itaretara-karṇa-hatās bhujās koṭayas itareta-karṇa-hatās koṭayas bhujās iti kṛte jātam 25/ 60/ 52/ 39/ teṣām mahatī bhūs laghu mukham itarau bāhū iti @prakalpya kṣetra-darśanam/ [fig. lost] imau karṇau mahatā āyāsena ānītau 63/ 56/ asya eva jātya-%dvayasya uttara-uttara-bhuja-koṭyos ghātau jātau 36/ 20/ anayos aikyam %ekas karṇas 56/ bāhvos 3/ 5/ koṭyos ca 4/ 12/ ghātau 15/ 48/ anayos aikyam anyas karṇas 63/ evam śrutī @syātām/ evam sukhena @jñāyate// atha yadi pārśva-bhuja-mukhayos vyatyayam @kṛtvā nyastam kṣetram/ nyāsas/ [fig.18] tadā jātya-%dvaya-karṇayos vadhas 65 %dvitīya-karṇas// atha sūcī-kṣetra-udāharaṇam/ [fig.19](Lil_190p) kṣetre yatra %śata-%trayam 300 kṣiti-mitis #tattva-#indu-125-tulyam mukham/ bāhū #kha-#utkṛtibhis 260 #śara-#atidhṛtibhis 195 tulyau ca tatra śrutī/ %ekā #kha-%aṣṭa-#yamais 280 samā #tithi-#guṇais 315 anyā atha tad-lambakau[/] tulyau #go-#dhṛtibhis 189 tathā #jina-#yamais 224 yogāt śravas-lambayos// Lil_191 tad-khaṇḍe @kathaya adhare śravaṇayos yogāt ca lamba-abadhe[/] tad-sūcī nija-mārga-vṛddha-bhujayos yogāt yathā @syāt tatas/ sa-ābādham @vada lambakam ca bhujayos sūcyās pramāṇe ca ke[/] sarvam gāṇitika @pracakṣva nitarām kṣetre atra dakṣas @asi ced// Lil_192 atha saṃdhi-ādi-ānayanāya karaṇa-sūtram vṛtta-%dvayam/(Lil_192p) lamba-tad-āśrita-bāhvos madhyam saṃdhi-ākhyam asya lambasya/ saṃdhi-ūnā bhūs pīṭham sādhyam yasya adharam khaṇḍam// Lil_193 saṃdhis dviṣṭhas para-lamba-śravaṇa-hatas parasya pīṭhena/ bhaktas lamba-śrutyos yogāt @syātām adhas-khaṇḍe// Lil_194 lambas 189/ tad-āśrita-bhujas 195/ anayos madhye yat lamba-lamba-āśrita-bāhu-varga-iti-ādinā āgatā ābādhā saṃdhi-saṃjñā 48/ tad-ūnita-bhūs iti %dvitīyā ābādhā sā pīṭha-saṃjñā 252/ evam %dvitīya-lambas 224/ tad-āśrita-bhujas 260[/] pūrva-vat saṃdhis 132/ pīṭham 168// atha ādya-lambasya 189 adhas-khaṇḍam sādhyam/ asya saṃdhis 48/ %dvi-sthas 48/ para-lambena 224/ śravaṇena ca 280/ pṛthak guṇitas 10752/ 13440/ parasya pīṭhena 168 bhaktas labdham lamba-adhas-khaṇḍam 64/ śravaṇa-adhas-khaṇḍam ca 80/ evam %dvitīya-lambasya 224/ saṃdhis 132/ para-lambena 189/ karṇena ca 315/ pṛthak guṇitas parasya pīṭhena 252 bhaktas labdham lamba-adhas-khaṇḍam 99/ śravaṇa-adhas-khaṇḍam ca 165// atha karṇayos yogāt adhas-lamba-jñāna-artham sūtram vṛttam/(Lil_194p) lambau bhū-ghnau nija-nija-pīṭha-vibhaktau ca vaṃśau @stas/ tābhyām prāk-vat śrutyos yogāt lambas ku-khaṇḍe ca// Lil_195 lambau 189/ 224/ bhū-300-ghnau jātau 56700/ 67200/ sva-sva-pīṭhābhyām 252/ 168 bhaktau/ evam atra labdhau vaṃśau 225/ 400/ ābhyām anyonya-mūla-agra-ga-sūtra-yogāt iti-ādi-karaṇena labdhas karṇa-yogāt adhas-lambas 144/ bhū-khaṇḍe ca 108/ 192// atha sūcī-ābādhā-lamba-bhuja-jñāna-artham sūtram vṛtta-%trayam/(Lil_195p) lamba-hṛtas nija-saṃdhis para-lamba-guṇas sama-āhvayas jñeyas/ sama-para-saṃdhyos aikyam hāras tena uddhṛtau tau ca// Lil_196 sama-para-saṃdhī bhū-ghnau sūcī-ābādhe pṛthak @syātām/ hāra-hṛtas para-lambas sūcī-lambas @bhavet bhū-ghnas// Lil_197 sūcī-lamba-ghna-bhujau nija-nija-lamba-uddhṛtau bhujau sūcyās/ evam kṣetra-kṣodas prājñais trairāśikāt @kriyate// Lil_198 atra kila ayam lambas 224/ asya saṃdhis 132/ ayam para-lambena 189 guṇitas 224 anena bhaktas jātas sama-āhvayas 891_8/ asya para-saṃdhes ca 48/ yogas hāras 1275_8/ anena bhū-ghnas 300 samas 267300_8 para-saṃdhis ca 14400_1/ bhaktas jāte sūcī-ābādhe 3564_17/ 1536_17/ evam %dvitīya-sama-āhvayas 512_9/ %dvitīyas hāras 1700_9/ anena bhū-ghnas svīyas samas 153600_9/ para-saṃdhis ca 39600_1/ bhaktas jāte sūcī-ābādhe 1536_17/ 3564_17/ [āpaṭe: jāta < jāte] para-lambas 224/ bhūmi-300-guṇas hāreṇa 1700_9 bhaktas jātas sūcī-lambas 6048_17/ sūcī-lambena bhujau 195/ 260 guṇitau sva-sva-lambābhyām 189/ 224 yathā-kramam bhaktau jātau sva-mārga-vṛddhau sūcī-bhujau 6240_17[/] 7020_17/ evam atra sarvatra bhāga-hāra-rāśi-pramāṇam/ guṇya-guṇakau tu yathā-yogyam phala-icche @prakalpya sudhiyā trairāśikam ūhyam// atha vṛtta-kṣetre karaṇa-sūtram vṛttam/(Lil_198p) vyāse #bha-#nanda-#agni-3927-hate vibhakte #kha-#bāṇa-#sūryais 1250 paridhis sas sūkṣmas/ [śarma: susūkṣmas < sas sūkṣmas] %dvāviṃśati-22-ghne vihṛte atha #śailais 7 sthūlas atha vā @syāt vyavahāra-yogyas// Lil_199 udāharaṇam/(Lil_199p) viṣkambha-mānam kila %sapta 7 yatra tatra pramāṇam paridhes @pracakṣva/ %dvāviṃśatis 22 yad-paridhi-pramāṇam tad-vyāsa-saṃkhyām ca sakhe @vicintya// Lil_200 nyāsas/ vyāsa-mānam 7/ labdham paridhi-mānam 21_1239_1250/ [fig.20] sthūlas vā paridhis labdhas 22// atha vā paridhi-tas vyāsa-ānayanāya nyāsas/ [paridhi-mānam 22/] guṇa-hāra-viparyayeṇa vyāsa-mānam sūkṣmam 7_11_3927[/] sthūlam vā 7// vṛtta-golayos phala-ānayane karaṇa-sūtram vṛttam/(Lil_200p) vṛtta-kṣetre paridhi-guṇita-vyāsa-pādas phalam yat kṣuṇṇam vedais upari paritas kandukasya iva jālam/ [āpaṭe: -kṣetra < -kṣetre] golasya evam tat api ca phalam pṛṣṭha-jam vyāsa-nighnam %ṣaḍbhis bhaktam @bhavati niyatam gola-garbhe ghana-ākhyam// Lil_201 udāharaṇam/(Lil_201p) yad-vyāsas #turagais mitas kila phalam kṣetre same tatra kim vyāsas %sapta-mitas ca yasya sumate golasya tasya api kim/ pṛṣṭhe kanduka-jāla-saṃnibha-phalam golasya tasya api kim madhye @brūhi ghanam phalam ca vimalām ced @vetsi līlāvatīm// Lil_202 vṛtta-kṣetra-phala-darśanāya nyāsas/ [fig.22] vyāsas 7/ paridhis 21_1239_1250/ [āpaṭe: 1250 < 1239] kṣetra-phalam 38_2423_5000/ gola-pṛṣṭha-phala-darśanāya nyāsas/ [fig.23] vyāsas 7/ gola-pṛṣṭha-phalam 153_1173_1250/ gola-antar-gata-ghana-phala-darśanāya nyāsas/ [fig.24] vyāsas 7/ golasya antar-gatam ghana-phalam 179_1487_2500// atha prakāra-antareṇa tad-phala-ānayane karaṇa-sūtram sa-%ardha-vṛttam/(Lil_202p) vyāsasya varge #bha-%nava-#agni-nighne sūkṣmam phalam %pañca-%sahasra-bhakte/ #rudra-āhate #śakra-hṛte atha vā @syāt sthūlam phalam tat vyavahāra-yogyam// ghanī-kṛta-vyāsa-#dalam nija-%ekaviṃśa-aṃśa-yuk gola-ghanam phalam @syāt// Lil_203 śara-jīva-ānayanāya karaṇa-sūtram sa-%ardha-vṛttam/(Lil_203p) jyā-vyāsa-yoga-antara-ghāta-mūlam vyāsas tad-ūnas dalitas śaras @syāt/ vyāsāt śara-ūnāt śara-saṃguṇāt ca mūlam %dvi-nighnam @bhavati iha jīvā/ jīvā-%ardha-varge śara-bhakta-yukte vyāsa-pramāṇam @pravadanti vṛtte// Lil_204 udāharaṇam/(Lil_204p) %daśa-vistṛti-vṛtta-antar yatra jyā %ṣaṣ-mitā sakhe/ tatra iṣum @vada bāṇāt jyām jyā-bāṇābhyām ca vistṛtim// Lil_205 nyāsas/ [fig.25] vyāsas 10/ jyā 6/ yogas 16/ antaram 4/ ghātas 64/ mūlam 8/ etad-ūnas vyāsas 2/ dalitas 1/ jātas śaras 1/ vyāsāt 10/ śara-ūnāt 9/ śara-1-saṃguṇāt 9/ mūlam 3 %dvi-nighnam jātā jīvā 6// evam jñātābhyām jyā-bāṇābhyām vyāsa-ānayanam yathā/ jīvā-%ardha-3-varge 9 śara-1-bhakte 9/ śara-1-yukte jātas vyāsas 10// atha vṛtta-antar-%tri-asra-ādi-%nava-asra-anta-kṣetrāṇām bhuja-māna-ānayanāya karaṇa-sūtram vṛtta-%trayam/(Lil_205p) %tri-%dvi-#aṅka-#agni-#nabhas-#candrais 103923 %tri-#bāṇa-%aṣṭa-#yuga-%aṣṭabhis 84853/ [śarma: %dvi-%dvi- < tri-dvi-] #veda-#agni-#bāṇa-#kha-#aśvais 70534 ca #kha-#kha-#abhra-#abhra-#rasais 60000 kramāt// Lil_206 #bāṇa-#iṣu-#nakha-#bāṇais 52055 ca %dvi-%dvi-#nanda-#iṣu-#sāgarais 45922/ [śarma: #śaila-#ṛtu- < bāṇa-iṣu-] #ku-#rāma-%daśa-#vedais 41031 ca vṛtta-vyāse samāhate// [śarma: %tri-#veda- < ku-rāma-] Lil_207 #kha-#kha-#kha-#abhra-#arka-120000-saṃbhakte @labhyante kramaśas bhujās/ vṛtta-antar-%tri-asra-pūrvāṇām %nava-asra-antam pṛthak pṛthak// [śarma: vṛtta-tad- < vṛtta-antar-, nava-antānām < nava-asra-antam] Lil_208 udāharaṇam/(Lil_208p) %sahasra-%dvitaya-vyāsam yat vṛttam tasya madhyatas/ sama-%tri-asra-ādikānām me bhujān @vada pṛthak pṛthak// Lil_209 atha vṛtta-antar-%tri-bhuje bhuja-māna-ānayanāya nyāsas/ [fig.26] vyāsas 2000/ %tri-%dvi-#aṅka-#agni-#nabhas-#candrais 103923 guṇitas 207846000 %kha-%kha-%kha-%abhra-%arkais 120000 bhakte labdham %tri-asre bhuja-mānam 1732_1_20// vṛtta-antar-%catur-bhuje bhuja-māna-ānayanāya nyāsas/ [fig.27] vyāsas 2000/ %tri-#bāṇa-%aṣṭa-#yuga-%aṣṭabhis 84853 guṇitas 169706000 #kha-#kha-#kha-#abhra-#arkais 120000 bhakte labdham %catur-asre bhuja-mānam 1414_13_60// vṛtta-antar-%pañca-bhuje bhuja-māna-ānayanāya nyāsas/ [fig.28] vyāsas 2000/ #veda-#agni-#bāṇa-#kha-#aśvais 70534 guṇitas 141068000 #kha-#kha-#kha-#abhra-#arkais 120000 bhakte labdham %pañca-asre bhuja-mānam 1175_17_30// vṛtta-antar-%ṣaṣ-bhuje bhuja-māna-ānayanāya nyāsas/ [fig.29] vyāsas 2000/ #kha-#kha-#abhra-#abhra-#rasais 60000 guṇitas 120000000 #kha-#kha-#kha-#abhra-#arkais 120000 bhaktas labdham %ṣaṣ-asre bhuja-mānam 1000// vṛtta-antar-%sapta-bhuje bhuja-māna-ānayanāya nyāsas/ [fig. 30] vyāsas 2000/ #bāṇa-#iṣu-#nakha-#bāṇais 52055 guṇitas 104110000 #kha-#kha-#kha-#abhra-#arkais 120000 bhakte labdham #sapta-asre bhuja-mānam 867_7_12// vṛtta-antar-%aṣṭa-bhuje bhuja-māna-ānayanāya nyāsas/ [fig.30a, lost] vyāsas 2000/ %dvi-%dvi-#nanda-#iṣu-sāgarais 45922 guṇitas 91844000 #kha-#kha-#kha-#abhra-#arkais 120000 bhakte labdham #aṣṭa-asre bhuja-mānam 765_11_30// vṛtta-antar-%nava-bhuje bhuja-māna-ānayanāya nyāsas/ [fig.31] vyāsas 2000/ #ku-#rāma-%daśa-#vedais 41031 guṇitas 82062000 #kha-#kha-#kha-#abhra-#arkais 120000 bhaktas labdham %nava-asre bhuja-mānam 683_17_20// evam iṣṭa-vyāsa-ādibhyas anyās api jīvās @sidhyanti iti tās tu gole jyā-utpattau @vakṣye// atha sthūla-jīvā-jñāna-artham laghu-kriyayā karaṇa-sūtram vṛttam/(Lil_209p) cāpa-ūna-nighna-paridhis %prathama-āhvayas @syāt %pañca-āhatas paridhi-varga-%caturtha-bhāgas/ ādya-ūnitena khalu tena @bhajet %catur-ghna-vyāsa-āhatam %prathamam āptam iha jyakā @syāt// Lil_210 udāharaṇam/(Lil_210p) %aṣṭādaśa-aṃśena vṛtes samānam %eka-ādi-nighnena ca yatra cāpam/ pṛthak pṛthak tatra @vada āśu jīvām #kha-#arkais mitam vyāsa-#dalam ca yatra// Lil_211 nyāsas/ [fig.32] vyāsas 240/ atra kila aṅka-lāghavāya %viṃśates sa-%ardha-#arka-%śata-aṃśa-militas sūkṣma-paridhis 754/ asya %aṣṭādaśa-aṃśas 42/ atra api aṅka-lāghavāya %dvayos %aṣṭādaśa-aṃśa-yutas gṛhītas/ anena pṛthak pṛthak %eka-ādi-guṇitena tulye dhanuṣi kalpite jyās sādhyās// atha vā atra sukha-artham paridhes %aṣṭādaśa-aṃśena paridhim dhanūṃṣi ca @apavartya jyās sādhyās tathā api tās eva @bhavanti/ apavartite nyāsas/ paridhis 18/ cāpāni ca 1/ 2/ 3/ 4/ 5/ 6/ 7/ 8/ 9/ yathā-ukta-karaṇena labdhās jīvās 42/ 82/ 120/ 154/ 184/ 208/ 226/ 236/ 240// atha cāpa-ānayanāya karaṇa-sūtram vṛttam/(Lil_211p) vyāsa-#abdhi-ghāta-yuta-maurvikayā vibhaktas jīvā-#aṅghri-%pañca-guṇitas paridhes tu vargas/ labdha-ūnitāt paridhi-varga-%caturtha-bhāgāt āpte pade vṛti-#dalāt patite dhanus @syāt// Lil_212 udāharaṇam/(Lil_212p) viditās iha ye guṇās tatas @vada teṣām adhunā dhanus-mitīs/ [śarma: svatas < tatas, atha me < adhunā, -mitim < -mitīs] yadi te @asti dhanus-guṇa-kriyā-gaṇite gāṇitika atinaipuṇam// [śarma: atinaipuṇī] Lil_213 nyāsas/ jyās 42/ 82/ 120/ 154/ 184/ 208/ 226/ 236/ 240[/] sas eva apavartita-paridhis 18/ jīvā-#aṅghriṇā 21_2 %pañcabhis 5 ca paridhes 18 vargas 324 guṇitas 17010/ vyāsa-240-#abdhi-4-ghāta-960-yuta-maurvikayā 1002 anayā vibhaktas labdhas 17/ atra aṅka-lāghavāya %caturviṃśates %dvi-adhika-%sahasra-aṃśa-yutas gṛhītas/ anena ūnitāt paridhi-18-varga-324-%caturtha-81-bhāgāt 64 pade prāpte 8 vṛti-18-#dalāt 9 patite 1 jātam dhanus/ evam jātāni dhanūṃṣi 1/ 2/ 3/ 4/ 5/ 6/ 7/ 8/ 9[/] etāni paridhi-%aṣṭādaśa-aṃśena guṇitāni @syus// iti bhāskara-ācārya-viracitāyām līlāvatyām kṣetra-vyavahāras samāptas//(Lil_213p1) [khāta-vyavahāra] atha khāta-vyavahāras/ karaṇa-sūtram sa-%ardhā āryā/ @gaṇayitvā vistāram bahuṣu sthāneṣu tad-yutis bhājyā/ sthānaka-mityā sama-mitis evam dairghyam ca vedhe ca// kṣetra-phalam vedha-guṇam khāte ghana-hasta-saṃkhyā @syāt// [śarma: ghāte < khāte] Lil_214 udāharaṇam/(Lil_214p) bhuja-vakratayā dairghyam %daśa-#īśa-#arka-karais mitam/ %triṣu sthāneṣu %ṣaṣ-%pañca-%sapta-hastā ca vistṛtis// [śarma: -hastā atra < -hastā ca] Lil_215 yasya khātasya vedhas api %dvi-%catur-%tri-karas sakhe/ [śarma: -tri-mitas < -tri-karas] tatra khāte kiyantas @syus ghana-hastās @pracakṣva me// Lil_216 nyāsas/ [fig.33] atra sama-miti-karaṇena vistāre hastās 6/ dairghye 11 vedhe ca 3/ tathā kṛte kṣetra-darśanam/ nyāsas/ [fig.34] yathā-ukta-karaṇena labdhā ghana-hasta-saṃkhyā 198// [āpaṭe: -raṇena < -karaṇena] khāta-antare karaṇa-sūtram sa-ardha-vṛttam/(Lil_216p) mukha-ja-tala-ja-tad-yuti-ja-kṣetra-phala-aikyam hṛtam %ṣaḍbhis/ kṣetra-phalam samam evam vedha-hatam ghana-phalam spaṣṭam// [śarma: -guṇam < -hatam] sama-khāta-phala-%tri-aṃśas sūcī-khāte phalam @bhavati// Lil_217 udāharaṇam/(Lil_217p) mukhe %daśa-%dvādaśa-hasta-tulyam vistāra-dairghyam tu tale tad-%ardham/ [śarma: -tulye < -tulyam, -dairghye < -dairghyam] yasyās sakhe %sapta-karas ca vedhas kā khāta-saṃkhyā @vada tatra vāpyām// Lil_218 nyāsas/ [fig.35] mukha-jam kṣetra-phalam 120/ tala-jam 30/ tad-yuti-jam 270/ eṣām aikyam 420/ %ṣaḍbhis 6 hṛtam jātam sama-phalam 70 vedha-7-hatam jātam khāta-phalam ghana-hastās 490// %dvitīya-udāharaṇam/(Lil_218p) khāte atha #tigmakara-tulya-%catur-bhuje ca kim @syāt phalam %nava-mitas kila yatra vedhas/ [śarma: khalu < kila] vṛtte tathā eva %daśa-vistṛti-%pañca-vedhe sūcī-phalam @vada tayos ca pṛthak pṛthak me// Lil_219 nyāsas/ [fig.36] bhujas 12/ vedhas 9/ jātam yathā-ukta-karaṇena khāta-phalam ghana-hastās 1296/ sūcī-phalam 432// vṛtta-khāta-darśanāya nyāsas/ [fig.37] vyāsas 10/ vedhas 5/ atra sūkṣma-paridhis 3927_125/ sūkṣma-kṣetra-phalam 3927_50/ vedha-guṇam jātam khāta-phalam 3927_10/ sūkṣma-sūcī-phalam 1309_10/ yat vā sthūla-khāta-phalam 2750_7/ sūcī-phalam sthūlam 2750_21// iti khāta-vyavahāras samāptas//(Lil_219p1) [citi-vyavahāra] citau karaṇa-sūtram sa-%ardha-vṛttam/ ucchrayeṇa guṇitam cites kila kṣetra-saṃbhava-phalam ghanam @bhavet/ [śarma: api < kila] iṣṭakā-ghana-hṛte ghane cites iṣṭakā-parimitis ca @labhyate// [śarma: tu < ca] iṣṭakā-ucchraya-hṛt-ucchritis cites @syus starās ca dṛṣadām cites api// Lil_220 udāharaṇam/(Lil_220p) %aṣṭādaśa-aṅgulam dairghyam vistāras %dvādaśa-aṅgulas/ ucchritis %tri-aṅgulā yāsām iṣṭakās tās citau kila// Lil_221 yad-vistṛtis %pañca-karā %aṣṭa-hastam dairghyam ca yasyām %tri-kara-ucchritis ca/ [śarma: yasyās < yasyām] tasyām citau kim phalam iṣṭakānām saṃkhyā ca kā @brūhi kati starās ca// [śarma: kim < kā] nyāsas/ [fig.38] iṣṭakā-citis/ iṣṭakāyās ghana-hasta-mānam 3_64/ cites kṣetra-phalam 40/ ucchrayeṇa guṇitam cites ghana-phalam 120/ labdhā iṣṭakā-saṃkhyā 2560/ stara-saṃkhyā 24/ evam pāṣāṇa-citau api// iti citi-vyavahāras// Lil_222 [krakaca-vyavahāra] atha krakaca-vyavahāre karaṇa-sūtram vṛttam/ piṇḍa-yoga-#dalam agra-mūlayos dairghya-saṃguṇitam aṅgula-ātmakam/ dāru-dāraṇa-pathais samāhatam %ṣaṣ-#svara-#iṣu-vihṛtam kara-ātmakam// [āpaṭe: ṣaṣ-stareṣu vihṛtam] Lil_223 udāharaṇam/(Lil_223p) mūle #nakha-aṅgula-mitas atha #nṛpa-aṅgulas agre piṇḍas %śata-aṅgula-mitam kila yasya dairghyam/ tad-dāru-dāraṇa-patheṣu %caturṣu kim @syāt hasta-ātmakam @vada sakhe gaṇitam drutam me// Lil_224 nyāsas/ [fig.39] piṇḍa-yoga-#dalam 18[/] dairghyeṇa 100 saṃguṇitam 1800/ dāru-dāraṇa-pathais 4 guṇitam 7200/ %ṣaṣ-#svara-#iṣu-576-vihṛtam jātam kara-ātmakam gaṇitam 25_2// krakaca-antare karaṇa-sūtram sa-%ardha-vṛttam/(Lil_224p) @chidyate tu yadi tiryak ukta-vat piṇḍa-vistṛti-hates phalam tadā/ [śarma:-hṛtes < -hates] iṣṭakā-citi-dṛṣad-citi-khāta-krākaca-vyavahṛtau khalu mūlyam/ karma-kāra-jana-saṃpratipattyā tad-mṛdutva-kaṭhinatva-vaśena// Lil_225 udāharaṇam/(Lil_225p) yad-vistṛtis #danta-mitā aṅgulāni piṇḍas tathā %ṣoḍaśa yatra kāṣṭhe/ chedeṣu tiryak %navasu @pracakṣva kim @syāt phalam tatra kara-ātmakam me// nyāsas/ [fig.40] vistāras 32/ piṇḍas 16/ piṇḍa-vistṛti-hatis 512/ dāru-dāraṇa-mārga-9-ghnī 4608/ %ṣaṣ-#svara-#iṣu-576-vihṛtā jātam phalam hastās 8// iti krakaca-vyavahāras// Lil_226 [rāśi-vyavahāra] atha rāśi-vyavahāre karaṇa-sūtram vṛttam/ anaṇuṣu %daśama-aṃśas aṇuṣu atha %ekādaśa-aṃśas paridhi-%navama-bhāgas śūki-dhānyeṣu vedhas/ [śarma: śūka- < śūki-] @bhavati paridhi-%ṣaṣṭhe vargite vedha-nighne ghana-gaṇita-karās @syus māgadhās tās ca khāryas// Lil_227 udāharaṇam/(Lil_227p) sama-bhuvi kila rāśis yas sthitas sthūla-dhānya-paridhi-parimitis @syāt hasta-%ṣaṣṭis yadīyā/ [śarma:-dhānyas < -dhānya-, vai < syāt] @pravada gaṇaka khāryas kim-mitās @santi tasmin atha pṛthak aṇu-dhānyais śūka-dhānyais ca śīghram// [śarma: aṇu-dhānye śūki-dhānye ca] Lil_228 atha sthūla-dhānya-rāśi-māna-avabodhanāya nyāsas/ [fig.41] paridhis 60/ vedhas 6/ paridhes %ṣaṣṭha-aṃśas 10/ vargitas 100/ vedha-6-nighnas/ labdhās khāryas 600// atha aṇu-dhānya-rāśi-māna-ānayanāya nyāsas/ [fig.42] paridhis 60/ vedhas 60_11/ jātam phalam 545_5_11// atha śūka-dhānya-rāśi-māna-ānayanāya nyāsas/ [fig.43] paridhis 60/ vedhas 20_3/ khāryas 666_2_3// atha bhitti-antar-bāhya-koṇa-saṃlagna-rāśi-pramāṇa-ānayana-karaṇa-sūtram vṛttam/(Lil_228p) %dvi-#veda-sa-%tri-bhāga-%eka-nighnāt tu paridhes phalam/ bhitti-antar-bāhya-koṇa-stha-rāśes sva-guṇa-bhājitam// [śarma: -antar-koṇa-bāhya-stha-] Lil_229 udāharaṇam/(Lil_229p) paridhis bhitti-lagnasya rāśes %triṃśat-karas kila/ antar-koṇa-sthitasya api #tithi-tulya-karas sakhe// Lil_230 bahir-koṇa-sthitasya api %pañca-ghna-%nava-saṃmitas/ teṣām @ācakṣva me kṣipram ghana-hastān pṛthak pṛthak// Lil_231 atra api sthūla-ādi-dhānyānām rāśi-māna-avabodhanāya spaṣṭam kṣetra-%trayam/ tatra ādau anaṇu-dhānya-rāśi-māna-bodhakam kṣetram/ nyāsas/ [fig.44] atra ādyasya paridhis 30 %dvi-nighnas 60/ anyas 15 %catur-ghnas 60/ aparas 45 sa-%tri-bhāga-%eka-4_3-nighnas 60/ eṣām vedhas 6 ebhyas phalam tulyam etāvantyas eva khāryas 600/ etat sva-sva-guṇena bhaktam jātam pṛthak pṛthak phalam 300/ 150/ 450// atha aṇu-dhānya-rāśi-māna-ānayanāya nyāsas/ [fig.45] pūrva-vat kṣetra-%trayāṇām sva-guṇa-guṇita-paridhis 60/ vedhas 60_11/ phalāni 272_8_11/ 136_4_1/ 409_1_11// atha śūki-dhānya-rāśi-māna-ānayanāya nyāsas/ [fig.46] atra api pūrva-vat kṣetra-%trayāṇām sva-guṇa-guṇitas paridhis 60/ vedhas 20_3/ phalāni 333_1_3/ 166_2_3/ 500// iti rāśi-vyavahāras samāptas//(Lil_231p1) [chāyā-vyavahāra] atha chāyā-vyavahāre karaṇa-sūtram vṛttam/ chāyayos karṇayos antare ye tayos varga-viśleṣa-bhaktās #rasa-#adri-#iṣavas/ sa-%eka-labdhes pada-ghnam tu karṇa-antaram bhā-antareṇa ūna-yuktam #dale @stas prabhe// [śarma: stambha-bhe < stas prabhe] Lil_232 udāharaṇam/(Lil_232p) #nanda-#candrais mitam chāyayos antaram karṇayos antaram #viśva-tulyam yayos/ te prabhe @vakti yas yuktimān @vetti asau vyaktam avyakta-yuktam hi @manye akhilam// [śarma: yukti-mārgeṇa me < yuktimān vetti asau, avyaktam uktam < avyakta-yuktam] Lil_233 chāyā-antaram 19/ karṇa-antaram 13/ anayos varga-antareṇa 192 bhaktās #rasa-#adri-#iṣavas 576 labdham 3/ sa-%ekasya asya 4 mūlam 2/ anena karṇa-antaram 13 guṇitam 26 %dvi-stham 26/ 26 bhā-antareṇa 19 ūna-yute 7/ 45/ tad-%ardhe labdhe chāye 7_2/ 45_2/ tad-kṛtyos yoga-padam iti-ādinā jātau karṇau 25_2/ 51_2[//] chāyā-antare karaṇa-sūtram vṛtta-%ardham/(Lil_233p) śaṅkus pradīpa-tala-śaṅku-tala-antara-ghnas chāyā @bhavet vi-nara-dīpa-śikha-auccya-bhaktas// [śarma: -aucca-] Lil_234 udāharaṇam/(Lil_234p) śaṅku-pradīpa-antara-bhūs %tri-hastā dīpa-ucchritis sa-%ardha-kara-%trayā ced/ śaṅkos tadā #arka-aṅgula-saṃmitasya tasya prabhā @syāt kiyatī @vada āśu// Lil_235 nyāsas/ [fig.48] śaṅkus 1_2/ pradīpa-śaṅku-tala-antaram 3/ anayos ghātas 3_2/ vi-nara-dīpa-śikha-aucyena 3 bhaktas labdhāni chāyā-aṅgulāni 12// atha dīpa-ucchriti-ānayanāya karaṇa-sūtram vṛtta-%ardham/(Lil_235p) chāyā-hṛte tu nara-dīpa-tala-antara-ghne śaṅkau @bhavet nara-yute khalu dīpaka-aucyam// [śarma: -uddhṛte < hṛte, -auccam < -aucyam] udāharaṇam/(Lil_236p) pradīpa-śaṅku-antara-bhūs %tri-hastā chāyā-aṅgulais %ṣoḍaśabhis samā ced/ dīpa-ucchritis @syāt kiyatī @vada āśu pradīpa-śaṅku-antaram @ucyatām me// [śarma: tathā ābhyām < vada āśu] Lil_237 nyāsas/ [fig.49] śaṅkus 12/ chāyā-aṅgulāni 16/ śaṅku-pradīpa-antara-hastās 3/ labdham dīpaka-auccyam hastās 11_4// pradīpa-śaṅku-antara-bhū-māna-ānayanāya karaṇa-sūtram vṛtta-%ardham/(Lil_237p) vi-śaṅku-dīpa-ucchraya-saṃguṇā bhā śaṅku-uddhṛtā dīpa-nara-antaram @syāt// udāharaṇam/ pūrva-uktas eva dīpa-ucchrāyas 11_4/ [śarma: pūrva-uktam eva/] śaṅku-aṅgulāni 12 chāyā 16/ labdhās śaṅku-pradīpa-antara-hastās 3// chāyā-pradīpa-antara-dīpa-auccya-ānayanāya karaṇa-sūtram sa-%ardha-vṛttam/(Lil_238p) chāyā-agrayos antara-saṃguṇā bhā chāyā-pramāṇa-antara-hṛt @bhavet bhūs/ bhū-śaṅku-ghātas prabhayā vibhaktas @prajāyate dīpa-śikha-auccyam evam/ trairāśikena eva yat etat uktam vyāptam sva-bhedais hariṇā iva viśvam// Lil_239 udāharaṇam/(Lil_239p) śaṅkos bhā #arka-mita-aṅgulasya su-mate dṛṣṭā kila %aṣṭa-aṅgulā chāyā-agra-abhimukhe kara-%dvaya-mite nyastasya deśe punar/ tasya eva #arka-mita-aṅgulā yadi tadā chāyā-pradīpa-antaram dīpa-auccyam ca kiyat @vada vyavahṛtim chāyā-abhidhām @vetsi cet// Lil_240 nyāsas/ [fig.50] atra chāyā-agrayos antaram aṅgula-ātmakam 52/ chāye ca 8/ 12/ anayos ādyā 8/ iyam anena 52 guṇitā 416 chāyā-pramāṇa-antareṇa 4 bhaktā labdham bhū-mānam 104/ idam %prathama-chāyā-agra-dīpa-talayos antaram iti arthas/ evam %dvitīya-chāyā-agra-bhū-mānam 156/ bhū-śaṅku-ghātas prabhayā vibhaktas iti jātam ubhaya-tas api dīpa-auccyam samam eva hastās 6_1_2/ evam iti atra chāyā-vyavahāre trairāśika-kalpanayā ānayanam @vartate tat yathā/ %prathama-chāyātas 8 %dvitīya-chāyā 12 yāvatā adhikā tāvatā chāyā-avayavena yadi chāyā-agra-antara-tulyā bhūs @labhyate tadā %prathama-chāyayā kim iti/ evam pṛthak pṛthak chāyā-pradīpa-tala-antara-pramāṇam @labhyate/ tatas %dvitīyam trairāśikam/ yadi chāyā-tulye bhuje śaṅkus koṭis tadā bhū-tulye bhuje kim iti/ labdham dīpaka-auccyam ubhayatas api tulyam eva/ evam pañcarāśika-ādikam akhilam trairāśika-kalpanayā eva siddham/ yathā bhagavatā śrī-nārāyaṇena janana-maraṇa-kleśa-apahāriṇā nikhila-jagat-janana-%eka-bījena sakala-bhuvana-bhāvanena giri-sarit-sura-nara-asura-ādibhis sva-bhedais idam jagat vyāptam tathā idam akhilam gaṇita-jātam trairāśikena vyāptam// yadi evam tad-bahubhis kim iti āśaṅkyā āha/(Lil_240p) yat kiṃcit guṇa-bhāga-hāra-vidhinā bīje atra vā @gaṇyate tat trairāśikam eva nirmala-dhiyām eva avagamyam vidām/ [śarma: avagamyā bhidā] etat yat bahudhā asmad-ādi-jaḍa-dhī-dhī-vṛddhi-buddhyā budhais tad-bhedān su-gamān @vidhāya racitam prājñais prakīrṇa-ādikam// [śarma: -buddhi-pravṛddhyai < -vṛddhi-buddhyā, -bheda-anugamān < -bhedān sugamān] iti śrī-bhāskara-ācārya-viracitāyām līlāvatyām chāyā-adhikāras samāptim @agāt// Lil_241 [kuṭṭaka] atha kuṭṭake karaṇa-sūtram vṛtta-%pañcakam/ bhājyas hāras kṣepakas ca apavartyas kena api ādau saṃbhave kuṭṭaka-%artham/ yena chinnau bhājya-hārau na tena kṣepas ca etat duṣṭam uddiṣṭam eva// Lil_242 parasparam bhājitayos yayos yas śeṣas tayos @syāt apavartanam sas/ tena apavartena vibhājitau yau tau bhājya-hārau dṛḍha-saṃjñitau @stas// Lil_243 mithas @bhajet tau dṛḍha-bhājya-hārau yāvat vibhājye @bhavati iha #rūpam/ phalāni adhas adhas tad-adhas niveśyas kṣepas tatas śūnyam upāntimena// Lil_244 sva-ūrdhve hate antyena yute tad-antyam @tyajet muhus @syāt iti rāśi-#yugmam/ ūrdhvas vibhājyena dṛḍhena taṣṭas phalam guṇas @syāt adharas hareṇa// Lil_245 evam tadā eva atra yadā samās tās @syus labdhayas ced viṣamās tadānīm/ yathā āgatau labdhi-guṇau viśodhyau sva-takṣaṇāt śeṣa-mitau tu tau @stas// Lil_246 udāharaṇam/(Lil_246p) %ekaviṃśati-yutam %śata-%dvayam yad-guṇam gaṇaka %pañcaṣaṣṭi-yuk/ %pañca-varjita-%śata-%dvaya-uddhṛtam śuddhim @eti guṇakam @vada āśu tam// Lil_247 nyāsas/ bhājyas 221/ hāras 195/ kṣepas 65/ atra paraspara-bhājitayos bhājya-221-bhājakayos 195 śeṣam 13/ anena bhājya-hāra-kṣepās apavartitās jātas bhājyas 17/ [āpaṭe: apavarttitās] hāras 15/ kṣepas 5/ anayos dṛḍha-bhājya-hārayos paraspara-bhaktayos labdhāni adhas adhas tad-adhas kṣepas tad-adhas #śūnyam niveśyam iti nyaste jātā vallī {btabular} 1 \\ 7 \\ 5 \\ 0 {etabular} upāntimena sva-ūrdhve hate iti-ādi-karaṇena jātam rāśi-%dvayam {btabular} 40 \\ 35 {etabular} etau dṛḍha-bhājya-hārābhyām {btabular} 17 \\ 15 {etabular} taṣṭau labdhi-guṇau jātau 6/ 5/ iṣṭa-āhata-sva-sva-hareṇa yukte iti vakṣyamāṇa-vidhinā etau iṣṭa-guṇita-sva-takṣaṇa-yuktau vā labdhi-guṇau 23/ 20/ %dvikena iṣṭena vā 40/ 35/ iti-ādi// kuṭṭaka-antare karana-sūtram vṛttam/(Lil_247p) @bhavati kuṭṭa-vidher yuti-bhājyayos samapavartitayos api vā guṇas/ @bhavati yas yuti-bhājakayos punar sas ca @bhavet apavartana-saṃguṇas// Lil_248 udāharaṇam/(Lil_248p) %śatam hatam yena yutam %navatyā vivarjitam vā vihṛtam %triṣaṣṭyā/ nis-agrakam @syāt @vada me guṇam tam spaṣṭam paṭīyān yadi kuṭṭake @asi// Lil_249 nyāsas/ bhājyas 100/ hāras 63/ kṣepas 90/ jātā pūrva-vat labdhi-kṣepāṇām vallī {btabular} 1 \\ 1 \\ 1 \\ 2 \\ 2 \\ 1 \\ 90 \\ 0 {etabular} upāntimena sva-ūrdhve hate antyena yute iti-ādi-karaṇena jātam rāśi-%dvayam {btabular} 2430 \\ 1530 {etabular} jātau pūrva-vat labdhi-guṇau 30/ 18/ atha vā bhājya-kṣepau %daśabhis @apavartya bhājyas 10/ kṣepas 9/ paraspara-bhajanāt labdhāni phalāni kṣepam #śūnyam ca adhas adhas @niveśya jātā vallī {btabular} 0 \\ 6 \\ 3 \\ 9 \\ 0 {etabular} pūrva-vat labdhas guṇas 45/ atra labdhis na grāhyā/ yatas labdhayas viṣamās jātās/ atas guṇe 45 sva-takṣaṇāt asmāt 63 viśodhite jātas guṇas sas eva 18/ guṇa-ghna-bhājye kṣepa-90-yute hara-63-taṣṭe labdhis ca 30// atha vā hāra-kṣepau 63/ 90/ %navabhis apavartitau jātau hāra-kṣepau 7/ 10/ atra labdhi-kṣepāṇām vallī {btabular} 14 \\ 3 \\ 10 \\ 0 {etabular} labdhas guṇas 2/ kṣepa-hāra-apavartana-9-guṇitas jātas sas eva guṇas 18/ bhājya-100-bhājaka-63-kṣepebhyas 90 labdhis ca 30// atha vā bhājya-kṣepau punar hāra-kṣepau ca apavartitau jātau bhājya-hārau 10/ 7/ kṣepas 1/ atra pūrva-vat jātā vallī {btabular} 1 \\ 2 \\ 1 \\ 0 {etabular} guṇas ca 2/ hāra-kṣepa-apavartanena guṇitas jātas sas eva guṇas 18/ pūrva-vat labdhis ca 30/ iṣṭa-āhata-sva-sva-hareṇa yukte iti-ādinā atha vā guṇa-labdhī 81/ 130/ iti-ādi// kuṭṭaka-antare karaṇa-sūtram vṛtta-%ardham/(Lil_249p) yoga-je takṣaṇāt śuddhe guṇa-āptī @stas viyoga-je// atra pūrva-udāharaṇe %navati-kṣepe yau labdhi-guṇau jātau 30/ 18/ etau sva-takṣaṇābhyām ābhyām 100/ 63 śodhitau ye śeṣake tad-mitau labdhi-ṅuṇau %navati-śodhite jñātavyau 70/ 45/ etayos api iṣṭa-āhata-sva-sva-takṣaṇam kṣepas iti labdhi-guṇau 170/ 108/ atha vā 270/ 171 iti-ādi// %dvitīya-udāharaṇam/(Lil_250p) yad-guṇā gaṇaka %ṣaṣṭis anvitā varjitā ca %daśabhis %ṣaṣ-uttarais/ @syāt %trayodaśa-hṛtā nis-agrakā tat guṇam @kathaya me pṛthak pṛthak// Lil_251 nyāsas/ bhājyas 60 hāras 13 kṣepas 16/ prāk-vat jātā vallī {btabular} 4 \\ 1 \\ 1 \\ 1 \\ 1 \\ 16 \\ 0 {etabular} tathā jāte guṇa-āptī 2/ 8/ atra api labdhayas viṣamās/ atas guṇa-āptī sva-takṣaṇābhyām 13/ 60 śodhite jāte 11/ 52/ evam %ṣoḍaśa-kṣepe etau eva labdhi-guṇau 52/ 11/ [āpaṭe: etās < etau] sva-sva-harābhyām śodhitau jātau %ṣoḍaśa-viśuddhau 2/ 8// kuṭṭaka-antare karaṇa-sūtram sa-%ardha-vṛttam/(Lil_251p) guṇa-labdhyos samam grāhyam dhī-matā takṣaṇe phalam/ hara-taṣṭe dhana-kṣepe guṇa-labdhī tu pūrva-vat/ kṣepa-takṣaṇa-lābha-āḍhyā labdhis śuddhau tu varjitā// Lil_252 udāharaṇam/(Lil_252p) yena saṃguṇitās %pañca %trayoviṃśati-saṃyutās/ varjitās vā %tribhis bhaktās nis-agrās @syus sa kas guṇas// Lil_253 nyāsas/ bhājyas 5/ hāras 3/ kṣepas 23/ atra vallī {btabular} 46 \\ 23 {etabular} pūrva-vat jātam rāśi-%dvayam {btabular} 14 \\ 3 \\ 10 \\ 0 {etabular} etau bhājya-hārābhyām taṣṭau/ atra adhas-rāśau 23 %tribhis taṣṭe %sapta @labhyante/ ūrdhva-rāśau 46 %pañcabhis taṣṭe %nava @labhyante/ tatra %nava na grāhyās/ guṇa-labdhyos samam grāhyam dhī-matā takṣaṇe phalam iti/ atas %sapta eva grāhyās/ evam jāte guṇa-āptī 2/ 11/ kṣepa-je takṣaṇāt śuddhe iti %trayoviṃśati-śuddhau jātā viparīta-śodhanāt avaśiṣṭā labdhis 6/ [āpaṭe: -śuddhas < -śuddhau] śuddhau jāte 1/ 6/ iṣṭa-āhata-sva-sva-hareṇa yukte iti vakṣyamāṇa-vidhinā dhana-ṛṇayos antaram eva yogas iti bīja-uktyā ca/ iṣṭa-guṇita-sva-hāra-kṣepaṇena yathā dhana-labdhis @syāt iti tathā kṛte jāte guṇa-āptī 7/ 4/ evam sarvatra// atha vā hara-taṣṭe dhana-kṣepe iti/ nyāsas/ bhājyas 5/ hāras 3/ kṣepas 2/ pūrva-vat jāte guṇa-āptī 2/ 4 ete sva-sva-hārābhyām śodhite viśuddhi-je jāte 1/ 1/ kṣepa-takṣaṇa-lābha-āḍhyā labdhis iti jātau kṣepa-jau labdhi-guṇau 11/ 2/ śuddhau tu varjitā iti śuddhi-jau @bhavatas/ kintu atra śuddhā na @bhavati tasmāt viparīta-śodhanena ṛṇa-labdhis 6/ guṇas 1/ dhana-labdhi-artham %dvi-guṇe sva-hāre kṣipte sati jāte 7/ 4// kuṭṭaka-antare karaṇa-sūtram vṛttam/(Lil_253p) kṣepa-abhāvas atha vā kṣepas śuddhas hara-uddhṛtas/ jñeyas #śūnyam guṇas tatra kṣepas hāra-hṛtas phalam// Lil_254 udāharaṇam/(Lil_254p) yena %pañca-guṇitās #kha-saṃyutās %pañcaṣaṣṭi-sahitās ca te atha vā/ @syus %trayodaśa-hṛtās nis-agrakās tam guṇam gaṇaka kīrtaya āśu me// Lil_255 nyāsas/ bhājyas 5/ hāras 13/ kṣepas 0/ jñeyas #śūnyam guṇas tatra kṣepas hāra-hṛtas phalam iti/ kṣepa-abhāve guṇa-āptī 0/ 0 iṣṭa-āhatā iti/ atha vā 13/ 5/ vā 26/ 10// nyāsas/ bhājyas 5/ hāras 13/ kṣepas 65/ kṣepas śuddhas hara-uddhṛtas/ jñeyas #śūnyam guṇas tatra kṣepas hāra-hṛtas phalam iti jāte guṇa-āptī 0/ 5/ vā 13/ 10/ atha vā 26/ 15/ iti-ādi// atha sarvatra kuṭṭake guṇa-labdhyos anekadhā-darśana-artham karaṇa-sūtram vṛtta-%ardham/(Lil_255p) iṣṭa-āhata-sva-sva-hareṇa yukte te vā @bhavetām bahudhā guṇa-āptī// asya udāharaṇāni darśitāni pūrvam iti/ atha sthira-kuṭṭake karaṇa-sūtram vṛttam/(Lil_256p) kṣepe tu #rūpe yadi vā viśuddhe @syātām kramāt ye guṇa-kāra-labdhī/ abhīpsita-kṣepa-viśuddhi-nighne sva-hāra-taṣṭe @bhavatas tayos te// Lil_257 %prathama-udāharaṇe dṛḍha-bhājya-hārayos #rūpa-kṣepayos nyāsas/ bhājyas 17 hāras 15 kṣepas 1/ atra guṇa-āptī 7/ 8 ete tu iṣṭa-kṣepeṇa %pañcakena guṇite sva-hāra-taṣṭe ca jāte 5/ 6// atha #rūpa-śuddhau guṇa-āptī 7/ 8 takṣaṇāt śuddhau jātau labdhi-gunau 9/ 8/ ete %pañca-guṇe sva-hāra-taṣṭe ca jāte 10/ 11 evam sarvatra// asya graha-gaṇite upayogas tad-artham kim cit @ucyate/(Lil_257p) kalpyā atha śuddhis vikalā-avaśeṣas %ṣaṣṭis ca bhājyas ku-dināni hāras/ tad-jam phalam @syus vikalā guṇas tu liptā-agram asmāt ca kalā lava-agram/ evam tad-ūrdhvam ca tathā adhimāsa-avama-agrakābhyām divasās ravi-indvos// Lil_258 grahasya vikalā-avaśeṣāt graha-ahargaṇayos ānayanam tat yathā/ tatra %ṣaṣṭis bhājyas/ ku-dināni hāras vikalā-avaśeṣam śuddhis iti @prakalpya sādhye guṇa-āptī/ tatra labdhis vikalās @syus/ guṇas tu kalā-avaśeṣam// evam kalā-avaśeṣam śuddhis tatra %ṣaṣṭis bhājyas ku-dināni hāras labdhis kalā guṇas bhāga-śeṣam// bhāga-śeṣam śuddhis/ %triṃśat bhājyas ku-dināni hāras phalam bhāgās/ [āpaṭe: bhāgā < bhāgās] guṇas rāśi-śeṣam// evam rāśi-śeṣam śuddhis %dvādaśa bhājyas ku-dināni hāras phalam gata-rāśayas guṇas bha-gaṇa-śeṣam// kalpa-bha-gaṇas bhājyas ku-dināni hāras bha-gaṇa-śeṣam śuddhis phalam gata-bha-gaṇas guṇas ahar-gaṇas @syāt iti// asya udāharaṇāni %tri-praśna-adhyāye// evam kalpa-adhimāsās bhājyas ravi-dināni hāras adhimāsa-śeṣam śuddhis/ phalam gata-adhimāsās guṇas gata-ravi-divasās// evam kalpa-avamāni bhājyas candra-divasās hāras/ avama-śeṣam śuddhis/ phalam gata-avamāni guṇas gata-cāndra-divasās iti// saṃśliṣṭa-kuṭṭake karaṇa-sūtram vṛttam/(Lil_258p) %ekas haras ced guṇakau vibhinnau tadā guṇa-aikyam @parikalpya bhājyam/ agra-aikyam agram kṛtas ukta-vat yas saṃśliṣṭa-saṃjñas sphuṭa-kuṭṭakas asau// Lil_259 udāharaṇam/(Lil_259p) kas %pañca-nighnas vihṛtas %triṣaṣṭyā %sapta avaśeṣas atha sas eva rāśis/ %daśa-āhatas @syāt vihṛtas %triṣaṣṭyā %caturdaśa agras @vada rāśim enam// atra guṇa-aikyam bhājyas/ agra-aikyam śuddhis iti/ nyāsas/ bhājyas 15 hāras 63 śudhis 21/ pūrva-vat jātas śuddhas guṇas 14// iti līlāvatyām kuṭṭaka-adhyāyas// Lil_260 [aṅka-pāśa] atha aṅka-pāśas/ atha gaṇita-pāśe nirdiṣṭa-aṅkais saṃkhyāyās vibhede karaṇa-sūtram vṛttam/ sthāna-antam %eka-ādi-caya-aṅka-ghātas saṃkhyā-vibhedās niyatais @syus aṅkais/ bhaktas aṅka-mityā aṅka-samāsa-nighnas sthāneṣu yuktas miti-saṃyutis @syāt// Lil_261 atra uddeśakas/(Lil_261p) %dvika-%aṣṭakābhyām %tri-%nava-%aṣṭakais vā nirantaram %dvi-ādi-%nava-avasānais/ saṃkhyā-vibhedās kati @saṃbhavanti tad-saṃkhyaka-aikyāni pṛthak @vada āśu// Lil_262 nyāsas/ 2/ 8/ atra sthāne 2 sthāna-antam %eka-ādi-caya-aṅkayos 1/ 2 ghātas 2 evam jātau saṃkhyā-bhedau 2/ atha sas eva ghātas aṅka-samāsa-10-nighnas 20 aṅka-mityā anayā 2 bhaktas 10 sthāna-%dvaye yuktas jātam saṃkhyā-aikyam 110// %dvitīya-udāharaṇe nyāsas/ 3/ 9/ 8/ atra %eka-ādi-caya-aṅkānām 1/ 2/ 3 ghātas 6 etāvantas saṃkhyā-bhedās/ atha sas eva ghātas 6/ aṅka-samāsa-20-āhatas 120 aṅka-mityā 3 bhaktas 40/ sthāna-%traye yuktas jātam saṃkhyā-aikyam 4440// %tṛtīya-udāharaṇe nyāsas/ 2/ 3/ 4/ 5/ 6/ 7/ 8/ 9/ evam atra saṃkhyā-bhedās %catvāriṃśat %sahasrāṇi %śata-%trayam %viṃśatis ca 40320/ samkhyā-aikyam ca %caturviṃśati-%nikharvāṇi %triṣaṣṭi-%padmāni n%avanavati-%koṭayas %navanavati-%lakṣāṇi %pañcasaptati-%sahasrāṇi %śata-%trayam %ṣaṣṭis ca 2463999975360// udāharaṇam/(Lil_262p) pāśa-aṅkuśa-ahi-ḍamarūka-kapāla-śūlais khaṭvā-aṅga-śakti-śara-cāpa-yutais @bhavanti/ anyonya-hasta-kalitais kati mūrti-bhedās śaṃbhos hares iva gadā-ari-saras-ja-śaṅkhais// Lil_263 nyāsas/ sthānāni 10/ jātās mūrti-bhedās 3628800/ evam hares ca 24// viśeṣa-karaṇa-sūtram vṛttam/(Lil_263p) yāvat-sthāneṣu tulya-aṅkās tad-bhedais tu pṛthak kṛtais/ prāk-bhedās vihṛtās bhedās tad-saṃkhyā-aikyam ca pūrva-vat// Lil_264 atra uddeśakas/(Lil_264p) %dvi-%dvi-%eka-#bhū-parimitais kati saṃkhyakās @syus tāsām yutis ca gaṇaka āśu mama @pracakṣva/ #ambhodhi-#kumbhi-#śara-#bhūta-#śarais tathā aṅkais ced aṅka-pāśam iti yukti-viśāradas @asi// Lil_265 nyāsas/ 2/ 2/ 1/ 1/ atra prāk-vat bhedās 24/ yāvat-sthāneṣu tulya-aṅkās iti atra %prathamam tāvat sthāna-%dvaye tulyau/ prāk-vat sthāna-%dvayāt jātau bhedau 2/ punar atra api sthāna-%dvaye tulyau/ tatra api evam bhedau 2/ bhedābhyām prāk-bhedās 24 bhaktās jātās bhedās 6/ tat yathā 2211/ 2121/ 2112/ 1212/ 1221/ 1122/ pūrva-vat saṃkhyā-aikyam ca 9999// %dvitīya-udāharaṇe nyāsas/ 4/ 8/ 5/ 5/ 5/ atra api pūrva-vat bhedās 120/ sthāna-%traya-uttha-bhedais 6 bhaktās jātās 20/ tat yathā 48555/ 84555/ 54855/ 58455/ 55485/ 55845/ 55548/ 55584/ 45855/ 45585/ 45558/ 85455/ 85545/ 85554/ 54585/ 58545/ 55458/ 55854/ 54558/ 58554/ evam viṃśatis/ atha saṃkhyā-aikyam ca 1199988// aniyata-aṅkais atulyais ca vibhede karaṇa-sūtram vṛtta-%ardham/(Lil_265p) sthāna-antam %eka-apacita-antima-aṅka-ghātas asama-aṅkais ca miti-prabhedās// [āpaṭe: -antimaṅka- < -antima-aṅka-] udāharaṇam/(Lil_266p) sthāna-%ṣaṭka-sthitais aṅkais anyonyam #khena varjitais/ kati saṃkhyā-vibhedās @syus yadi @vetsi @nigadyatām// Lil_267 nyāsas 9/ 8/ 7/ 6/ 5/ 4/ eṣām ghāte jātās saṃkhyā-bhedās 60480// anyat karaṇa-sūtram vṛtta-%dvayam/(Lil_267p) nis-%ekam aṅka-aikyam idam nis-%eka-sthāna-antam %eka-apacitam vibhaktam/ #rūpa-ādibhis tad-nihatais samās @syus saṃkhyā-vibhedās niyate aṅka-yoge// Lil_268 %nava-anvita-sthānaka-saṃkhyakāyās ūne aṅka-yoge kathitam tu vedyam/ Lil_269 l 269c/ saṃkṣiptam uktam pṛthutā-bhayena na antas @asti yasmāt gaṇita-arṇavasya// udāharaṇam/(Lil_269p) %pañca-sthāna-sthitais aṅkais yad-yad-yogas %trayodaśa/ kati-bhedā @bhavet saṃkhyā yadi @vetsi @nigadyatām// Lil_270 atra aṅka-aikyam 13/ nis-%ekam 12 etat nis-%eka-sthāna-antam %eka-apacitam %eka-ādibhis ca bhaktam jātam 12_1/ 11_2/ 10_3/ 9_4/ eṣām ghātais samās jātās saṃkhyā-bhedās 495//(Lil_270p) na guṇas na haras na kṛtis na ghanas pṛṣṭas tathā api duṣṭānām/ garvita-gaṇaka-baṭūnām @syāt pātas avaśyam aṅka-pāśe asmin// Lil_271 iti līlāvatyām aṅka-pāśas/(Lil_271p) [grantha-samāpti] yeṣām su-jāti-guṇa-varga-vibhūṣita-aṅgī śuddhā akhila-vyavahṛtis khalu kaṇṭha-saktā/ līlāvatī iha sa-rasa-uktim udāharantī teṣām sadā eva sukha-saṃpad @upaiti vṛddhim// Lil_272 iti śrī-bhāskara-ācārya-viracite siddhānta-śiromaṇau līlāvatī-saṃjñas pāṭī-adhyāyas saṃpūrṇas//(Lil_272p) [end of part two in apate] ============== [end of the lilavati] ================