Bhāskara: Bhagavadāśayānusaraṇabhāsya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bhAskara-bhagavadAzayAnusaraNabhAsya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Takahiro Kato ## Contribution: Takahiro Kato ## Date of this version: 2020-07-31 ## Source: - D. Subhadropadhyaya, Varanasi, 1965 (Sarasvati Bhavana Granthamala, 94). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Bhagavadāśayānusaraṇabhāsya = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bhbhg_cu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Bhaskara: Bhagavadasayanusaranabhasya on the Bhagavadgita, Adhyayas 1-9 Based on the ed. by D. Subhadropadhyaya, Varanasi, 1965 (Sarasvati Bhavana Granthamala, 94) Input by Takahiro KATO Halle, Feb 2007 takahiro.kato@indologie.uni-halle.de THE TEXT IS NOT PROOF-READ! NOTE: BhG 6.3-26 NOT included; see p. 156, note 12. STRUCTURE OF REFERENCES: BhG_n.n = Bhagavadgītā_.adhyāya.verse p. nn = pagination of D. Subhadropadhyaya's edition BOLD = Bhagavadgītā ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text bhāskara: bhagavadāśayānusaraṇabhāsya additional remark bhāskarabhāṣyasya prathamapṛṣṭhasya dve vākye ānandajayatīrthakṛtagītāṭīkāyā uddhṛte / tayoḥ sāhāyyena bhāskarakṛtagītābhāṣyasya luptaprathamapṛṣṭhasya viṣayonumātuṃ śakyate / te vākye 1. śāstraprayojanābhidhāne prastute 'vatāraprayojanābhidhānam asaṃgatam / 2. jñānakarmasamuccayasādhyatvān mokṣasya tatpratipādanāya gītārambhe na dharmādipratipādanārtham / tadarthānāṃ manvādidharmaśāstrāṇāṃ sanakādiyogaśāstrāṇāṃ ca pratikālaṃ vidyamānatvāt / jayatīrthaṭīkāyām yad āha bhāskara iti vākyād anantaram upalabhete ime vākye / tatra prathamaṃ vākyaṃ ṣaṣṭhe pṛṣṭhe dvitīyaṃ vākyaṃ navame pṛṣṭhe / p. 1 śrībhagavadgītāyā bhagavadbhāskarakṛtabhagavadāśayānusaraṇābhidhānabhāṣyam / (idaṃ hi triṣu lokeṣu mahajjñānaṃ) pratiṣṭitam1 / vistaraiś ca samāsaiś ca dhāryate yad dvijātibhiḥ2 // yodhīte bhārata puṇyaṃ brāhmaṇo niyatavrataḥ / śrāvayec ca mahāpuṇyaṃ tasya dharmaḥ sanātanaḥ // taponiyamam āsthāya3 kṛtam etan maharṣiṇā / tasmān niyamasaṃyuktair adhyeyaṃ4 brāhmaṇair idam / kṛṣṇaproktam imāṃ5 puṇyāṃ bhāratīm uttamāṃ6 kathām / śrāvayiṣyanti ye7 viprā ye ca śroṣyanti mānavāḥ // ityevamādau8 śrāvayiṣyanti9 ityatra vipragrahaṇād dvijātīnām evādhyayane10 śravaṇe cādhikāro darśitaḥ / itareṣāṃ tu ye tu śrośyanti mānavā iti mānavagrahaṇāc chravaṇa evādhikāraḥ śāstravirodhāc cādhyayane nādhikāraḥ11 / tathā coktaṃ śukotpattau12 sarvas taratu durgāṇi13 sarvo bhadrāṇi paśyatu14 / śrāvayec caturo varṇān kṛtvā brāhmaṇam agrataḥ // notes: 1. pratiṣṭitam 2. yadvijātibhiḥ 3. tayorniyamamāsthāya 4. ^niyama^ 5. kṛkṣma^ 6. ^tīsunnamāṃ 7. śrāvayanti careḥ 8. dravamādau 9. śrāvayantītyatra 10. ^ṇādvijātīnāmadhyayane 11. ^cchravaṇa eveti adhikāra śāstravirodhācca nādhikāraḥ 12. tathā ca śukotpantau 13. durgāṇa 14. paśyanu p. 2 iti cāturvarṇyamadhyapātinaḥ1 śūdrasya śravaṇamātraṃ vidhīyate2 / rāmāyaṇe hy ayam evārtho3 viśeṣeṇa pratipāditaḥ4 paṭhaṃ dvijo vāgṛṣabhatvam īyāt5 syāt kṣatriyo6 bhūmipatitvam amīyāt / vaiśyas tathā sarvadhanatvam īyāc chṛṇvan hi śūdropi7 mahattvam īyāt // ity atretihāsaśravaṇamātram eva śūdrāder nirṇītam8 / tatrāpi cākhyāyikāmātraśravaṇe9 na tu rahasyavedāntārthapratipādanapradeśeṣu sanatsujātīyagītāmokṣadharmādiṣu10 tasya vedādhyayanaśravaṇatadarthaparijñānatadanuṣṭānānāṃ11 pratiṣedhasmaraṇāt / tathā ca manusmṛtau na śūdrāya matiṃ dadyān nocciṣṭaṃ12 na haviṣkṛtam / na cāsyopadiśed dharmaṃ na cāsya13 vratam ādiśet // iti cādṛṣṭārthamatidānadharmopadeśādiniṣedhāt14 / na ca svamanīṣikayā brāhmaṇopadeśam anapekṣya pustakādes tadvivaraṇād vā tadartham adhigamya karmānutiṣṭhataḥ15 phalāya tad bhavati16 pratyuta17 śāstraniṣiddhenānupanītena18 gṛhītaṃ (śāstrajñāna)m anarthotpādakam / yato nyāyasmṛtyācārāvirodhī yaḥ padārthaḥ19 sa śāstrārthaḥ / tatra nyāyaḥ yathotkṛṣṭanikṛṣṭavarṇayor na (karma) tulya(tā) tathā na sadṛśadharmatā yuktā / tad uktam notes: 1. varṇāna ..... itivarṇamadhya^ 2. śravaṇamātravidhānāt 3. ^ṇo dhāyamevārtho^ 4. pratipādinaḥ 5. vāgvṛṣabhatva^ 6. ^tkṛtā tathā tvayā bhūmipatipatitva^ 7. ^yāchaṇvan hi śūdropi 8. nirṇātam 9. ^kāmatra^ 10. sanatsutātagīnā^ 11. vedādhyayanaṃ 12. ^nnochciṣṭaṃ^ 13. ^diśemdaṃ rmannacā^ 14. cāvṛṣṭārtha^ 15. ^dvādigamyāsyānnatiṣṭataḥ 16. tabhdavati 17. pracyut 18. ^niṣaddhenānupeyena gṛ^ 19. padārthasma p. 3 apavarge 'dhikāras tu strīśūdrāṇāṃ bhaved yadi / jātyutkarṣo dvijātīnām anarthāya1 tato bhavet2 // iti / smṛtir api viduṣā brāhmaṇenedam adhyetavyaṃ3 prayatnataḥ / śiṣyebhyaś ca pravaktavyaṃ4 samyaṅ nānyena kenacit // iti5 / ācāraś cāryyadeśe jñānaśāstraśravaṇe tasyāpravṛttyaivāveditaḥ yaḥ śāstravidhim utsṛjya ityādinā cehāpi pratyayasya pratipādayiṣyamāṇatvāt / ata evoktam6 adhikāraṃ vinā yas tu gṛḥṇāti śāstram anyathā7 / tat tyaktvā8 pāvanaṃ kṛtvā svadharmaṃ punar āśrayet // pāvanaṃ prāyaścittam / manunā cādhyayanaśravaṇatadarthānuṣṭhānayuktasyaiva9 dvijāter jñānedhikāro darśitaḥ10 adhītya vidhivad vedān putrān utpādya11 dharmataḥ / iṣṭvā12 ca śaktito yajñair mano mokṣe niveśayet13 // tadrahitasya dvijāter api mokṣedhikāro14 noktaḥ anadhītya dvijo vedam anutpādya tathā prajām15 / aniṣṭvā caiva16 yajñaiś ca mokṣam icchan vrajaty adhaḥ // śūdrasya ca vasiṣṭamunināpy upanayanādibhir asaṃskāryatvaṃ17 pratipāditam / notes: 1. ^nathāya 2. ^vedhadi 3. ^neddamadhye^ 4. prakartavyam 5. ^cidini 6. ^pratipādiyiṣyamānatvāddatarāvoktam 7. gṛhītaṃ śāstramanyuthā 8. tattvattkā 9. ^nuṣṭānyuktasyeva 10. dvijātī jñānodhikāro darśitaḥ 11. ^nutrātutpādha^ 12. dṛṣṭvā 13. niveṣayet 14. ^kṣeradhirauktaḥ 15. prajñām 16. anviṣvā 17. pattaiścā 18. pasiṣṭa ... saṃskārayatvaṃ^ p. 4 tathā ca tatroktam gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ1 jagatyā2 vaiśyaṃ na kenacic chandasā3 śūdram ity asaṃskāryo4 vijñāyata iti / kiṃ ca bhagavatā sākṣād dharmeṇāpi śāpavaśād vidurākhyaśūdrajanmanātmajñānaviṣaye dhṛtarāṣṭrapṛṣṭena śūdrayonisthatvād anadhikāritvaṃ5 manyamānena vedārthopadeśārthaṃ sanatsujātam ānayatā6 tatrānadhikāro darśitaḥ7 / tathā ca tenaiva tatroktam śūdrayonāv ahaṃāto nāto 'nyad vaktum utsahe / brāhmīṃ8 hi yonim āpannaḥ suguhyam api yo vadet9 // na te(na) garhyo devānāṃ tasmād etad bravīmi10 te // evaṃ ca brāhmaṇayonivyatiriktānyayonijo11 yadi guhyaṃ vedārthaṃ vadati tadā devādibhir asau garhyate12 niṣiddhasevanena13 pāpayogān narakādau prakṣipyata ity arthaḥ / kumārasya tu yā buddhir veda tāṃ14 śāśvatīm aham / kumārasyānujjhitabrahmacaryasya15 sanatsujātasya16 yā buddhir yaj jñānam17 bodhanaṃ buddhiḥ tām ahaṃ veda / niratiśayajñānayukto 'sāv iti jātis maratvāj jānāmi18 / kiṃ tu nikṛṣṭajātisthatvenānadhikārād vaktuṃ na śaknomi19 / notes: 1. triṣṭbhā rājanya 2. jagatā 3. ^cicchandaśrā 4. ^saṃskāro 5. ^dantatadhikāri^ 6. sanatsajātamānayatra 7. adhikāri darśitaḥ 8. ^vakumutsahe brāhmo 9. ^patrassugutvamapi yo vadhavet 10. ^dvṛvīmi 11. brāhmaṇayonivyatiriktonyayonijo 12. gatvate 13. niṣidvāse^ 14. ^sya tvayā vudbhirvedatāṃ 15. ^nujita^ 16. ^tathyā 17. vuddhiryakṣānaṃ 18. ^jānāgmi 19. vaknu na śaknomi p. 5 yas te guhyān prakāśāṃś ca sarvān hṛdayasaṃśrayān1 / pravakṣyati mahārāja sarvabuddhimatāṃ varaḥ // kiṃ bahunā2 sāṅkhyādiśāstreṣv api brāhmaṇānām evāsuriprabhṛtīnāṃ3 bhagavadbhiḥ4 kapilamunipramukhair mahātmabhir jñānopadeśaḥ5 kṛto nānyasya / ity ato 'pi6 na śūdrāder jñāne 'dhikāro 'sti7 / tasmāt sakaletihāsapurāṇadharmaśāstrādipaurvāparyaparyālocanenāyam eva8 vākyārtha iti sthitam / śāstraikasamadhigamyā9 kilādhikāravyavasthā dharmādharmavyavasthāvan na pramāṇāntaragamyā / ko hi nāma bhagavato dharmasya hetuto niścayam avadhārituṃ śaktaḥ10 / hetutaś ca dharmavyavasthāyāṃ (kariṣyamāṇāyāṃ) hetvanavasthānād dharmānavasthānam api prasajyeteti / ataś ca striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim / itīdam api liṅgam / kiṃ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā / ity api kṛtabrāhmaṇarājarṣiviṣayakapravartakavidhiprarocanārthavādatvena11 draṣṭavyam12 na tu svārthapratipādanaparam / liṃ gaṃ hi pramāṇāntarataḥ prāptasyaivārthasya13 dyotakaṃ bhavati nāprāptasyāprāpakam14,15 te 'pi yānti ity abhidhāyakavartamānakālavācipratyayāntaśabdanirdeśāt16 pūrvoktavidhisāpekṣatvena sākāṅkṣatvāc ca / vāstavena17 rūpeṇānyaparaṃ yadvākyaṃ18 śabdena cānyārthapratipādakaṃ talliṃ gam / notes: 1. atassate guhyakāt prakāśāṃśca sarvāṃ tvadasaṃśrayān 2. bahutā 3. ^nāmovāsuri 4. bhagavadbhiḥ 5. ^prasukhairma^ 6. ^syetyāto^ 7. ^karosti 8. ^rvāyaryaparyālocanapāpameva 9. śāstvakaisama^ 10. śakraḥ 11. ^vādatyena 12. draṣṭavyaṃ 13. ^ghonaka 14. nāpraptasya 15. prāyakaṃ 16. ^larvacipra^ 17. ^vena tupeṇa 18. yadyavāṃśebde^ p. 6 vidhiniṣedhaśeṣatayā tv arthavādānāṃ1 pravṛttiḥ na tu svārthapratipādakatayā viṣabhakṣaṇādivākyavad2 arthavādavākyānāṃ parārthatvāt svārthe3 tātparyābhāvād4 anyaparatvād vidhivihitārthastāvakatayā5 niṣiddhārthaninditṛtayā6 ca pravṛtter iti7 / etac ca8 nipuṇataram atraiva9 navame 'dhyāye vakṣyāmaḥ / anyac ca jñānaṃ vijñānam āstikyaṃ10 brāhmaṃ karma svabhāvajam11 / iti brāhmaṇasyaiva bhagavān dharmaḥ12 śreyaḥsādhanam iti darśayiṣyati13 / yato 'dikṛtānām āryyāṇāṃ dvijātīnām eva śrutivihitanityanaimittikakarmakṣapitakalmaṣamohabhayāyāsānām upāsyamāna14 eṣa paramātmātigrahanaḥ saṃsāropaplavarahito 'nanto 'kṣayo 'nādir ajo 'manomayo15 nirvikalpo 'pāpaḥ sarvalokeśa16 eka17 eva sarvaśarīrāvasthitaḥ sarvapadārthāvasthitaḥ satatā(sā)ditavimalabhāvaḥ sarvaśaktiḥ svaśaktivibhavajanitasakalādvaitasadrūpaḥ18 pra(tyakṣo) bhavati / sādhanavīryāt teṣām eva19 hi śrutismṛtyuktapraśastayamaniyamapramukhayogāṅgādisambhavād upāsakatvena ca teṣām eva niyamāt ta eva ca20 tam ātmānaṃ paśyanti21 / tathā cānukramaṇyādāv api22 bhagavatā vyāseno(ktam) yat tad yativarā23 muktā24 dhyānayogabalānvitāḥ / pratibimbam ivādarśe25 paśyanty ātmany avasthitam // notes: 1. svarthavādā^ 2. bivabha^ 3. padārthatvāt svārtho 4. ^bhāṣād^ 5. ^rthāstāṣakatayā 6. niditṛtayā 7. mavṛtteriti 8. eta ca 9. tatrevena^ 10. ^māstikaṃ 11. brāhmakarmarakhabhā^ 12. dharma 13. dṛśayi^ 14. ^naimitrika^ .... ^mohamapāyāsānām^ 15. saṃsārāyaplavarahito^ ... ^nādhirajo 16. ^nāvikalonāpāsassarva^ 17. ekaeka 18. ^sakaladvaita^ 19. ^vīryate^ 20. ^ṣāmavaniyamāt narāvaca 21. paśyati 22. ^marāpādā^ 23. yaṃ taṃ yati^ 24. yuktā 25. prativindhamivādarśe p. 7 yad akṣaraṃ vedavido1 vadanti (viśanti) yad yataro vītarāgāḥ / ityādinā viśiṣṭajātīyāśramiviṣaye dhānenātmopalambhanam upapannaṃ2 bhavatīti pradarśitam / nāhaṃ prakāśaḥ sarvasya yogam āyāsam āvṛtaḥ3 / iti bhagavān eva śūdrāder ātmadarśanābhāvaṃ4 pratipādayiṣyati5 / dvaipāyano 'pi6 śāntātmāno dvijaśreṣṭhāḥ7 prāpnuvanti tadakṣaram8 iti / ataḥ śūdrader dhyānādinā9 kriyamāṇenāpi na tatprāptir bhavati10 niyamavidher bhaṃ gabhayād akhilavidyāyā11 adhikṛtānuṣṭhitāyā12 (eva) phaladātṛtvāvagamāt / avihitena tūtkṛṣṭajātīyakarmaṇā13 yogena jñānena14 ca śūdrādir utkarṣa15 netuṃ na śakyate / na hi kārṣṇāyasaṃ16 bhūyo 'py analasantāpanena suvarṇatvam āpādayituṃ śakyam17 / kriyā hi dravyaṃ vilāpayati18 nādravyam / vedasmṛtiliṃ gebhyaḥ19 kila brāhmaṇasyaiva mukhyayā vṛttyā mokṣādhikāro 'vagamyate na kṣatriyavaiśyayoḥ yogābhyāsādhikāre saty api20 / tad uktam bandhamokṣavyavasthityāṃ pramāṇaṃ codanā svataḥ / vedasyānatiśaṅkyatvād anapekṣatayā tathā // notes: 1. ^dhido 2. nātmoyalambha drati 3. ^samāvṛnta iti 4. śūdraderātmādarśanābhāvaṃ 5. pratiyādi^ 6. dvepā 7. śreṣṭāḥ 8. ^vantihitasakṣami^ 9. ^devyānāṃ di^ 10. tantprāptirbha^ 11. ^mavidhāyābhagamāṃyāḥ kila vidhāyā 12. ^nuṣṭitāyāḥ 13. ^svatkṛṣṭa^ 14. yogajñānena 15. utkarṣa 16. kārtmāyasaṃ 17. ^pādṛṣituṃ śakya 18. vinayati 19. ^ligebhyaḥ 20. sati p. 8 vidhir niyuṅkte 'dhikṛtam uttamaṃ1 śreyase sadā / aśāstrīyāt phalāsaṃ gāt svayaṃ kāmī hi badhyate1 // apunarjanmasambandho yasmāc chabdaikagocaraḥ2 // iti / yat tu rājarṣīṇāṃ janakaśvapatipravāhaṇaprabhṛtīnāṃ mahābhā(ra)tādau mokṣaśravaṇaṃ tat kasyāñcid viśiṣṭāyām avasthāyāṃ pravṛttayāgatvena yajamānānāṃ tu mantrāptasambodhāvirbhāve3 sati na sarvadā / yāgasthānāṃ hi teṣāṃ brāhmaṇatvaṃ śrūyate / tathā ca śatapathaśrutiḥ sā yāṃ4 kāñcana yajate5 brahmaiva bhūtvā yajata iti / tadvadhe ca smṛtau brahmahatyāprāyaścittam āmnātam6 yāgasthakṣatriyaṃ hantā cared brahmahaṇivratam7 iti / evaṃ ca kṣatriyavaiśyayor api na tathā brāhmaṇena tulyatayā mokṣe 'dhikāraḥ tasmād dvijātīnām eva8 / yogābhyāsena tu prayatamānānām apy anadhikṛtānāṃ śūdrādīnāṃ vidyamāne hṛdayapuṇḍarīke 'pi9 (nādhikāraḥ) tiraścām iveti / kiṃ ca yathā saura āloko divācarāṇāṃ eva bhūtānām ākṣaṃ10 janayati na tu rātricaraṇāṃ kauśikādīnāṃ tulye 'pi prakāśadātṛtve tadvat / yad ayaṃ samudāyārthaḥ11 garbhādhānādisaṃskārasaṃskṛto yo yathāvidhyupanīto12 yathāśakticīrṇavedavratādiko 'rthāvabodhaparyantavedādhyayanasaṃskṛto gṛhād vanaṃ vanān maunam āśramāṇāṃ samuccayam aṅgīkṛtya vikalpe vā brahmacaryād yathāruci śānto13 notes: 1. vidhinniyuṅktte .... muttanyaśre .... vadhyane / 2. yasmāchabdaika^ 3. sumātāptasambodhā^ 4. yā 5. yajane 6. tadūdhe ca smato vrāhāhasāprāpāścittamāsnā^ 7. kṣatravihutāṃ caredvahmanismṛtavratam 8. ^dhikāryaḥ .... ^tasmaṣṭvijā^ 9. śūdrādināṃ vidyamānahadayapuṃḍarīketi^ 10. divācarāṇāmeva bhūtānāmākoja^ 11. samudrāpārthaḥ 12. pathāvidhi upa^ 13. vikalpandhā brahmādharyādyathā^ p. 9 dāntaḥ1 śraddadhānaḥ so 'pavarge 'dhikārabhāk yataḥ sūtrakāraḥ svadharmāṇāṃ vidhyarthatvaṃ na manyate3 karmaṇāṃ sahakāritvaṃ sahaiveti śruter matam / na hy anāśramiṇo4 vedo yogyatvam iha manyate // devopakāraḥ kartavyo5 devān bhāvayateti ha / ataḥ yāvajjīvaṃ prakurvīta6 svakarmāṇi yathāvidhi / saṃskurvīta svadharmaiś ca smṛtito 'vagataṃ7 tathā // mahāyajñaiś ca yajñaiś ca aṣṭāv ātmaguṇā8 iti catvāriṃśat saṃskārā9 iti ca / api (ca) saṃyatānām eva10 yajñādayaś ca śrūyate11 / tattvaprakaraṇe12 kila vidyayāśramiṇo yogo nānyasyeti śruter matam // karmaṇā tasya vijñānaṃ13 tadbhāvam upanīyate14 / paścād āpannatadbhāvo14 deham etaṃ vimuñcati16 // iti / tathā cātra vājasaneyināṃ yajñasūtrakāraḥ kātyāyano 'dhikāravivekam uktavān17 athāto 'dhikāraḥ (iti) / athaśabda ānantaryārthaḥ / ataḥśabdo18 hetvarthaḥ / yato vedādhyayanaṃ pūrvavṛttam atas tadarthajñānāvasare prathamam adhikāro nirūpyate kasyātrādhikāra19 iti / adhikāraśabdasyaiva tāvat notes: 1. dāśūḥ 2.śraddadhāna^ 3. vidhārthatvaṃ na manyata 4. natyanāśramiṇo 5. kartarvyo 6. prakrurvīta 7. saṃskarvati svadharmāśca ... ^togataṃ 8. aṣṭau cātmaguṇāḥ 9. ^śaśca saṃskārā iti 10. iti cāpyatu sapatām 11. śrūyate 12. tatva^ 13. vijñāmaṃ 14. ^tadbhāva^ 15. ^tadbhāvo 16. ^meta vimuñca iti 17. kātyāyato 18. śabde 19. ^tradhikā^ p. 10 ko 'rthaḥ1 ayam ucyate abhyupagatāgamaprāmāṇyānāṃ puruṣāṇāṃ śāstreṇa yady asya kartavyatayā vidhīyate tatra tasyāgamapāratantryeṇānuṣṭhānāṅgīkaraṇam2 / tathā yac chāstreṇa3 niṣidhyate na kalañjaṃ bhakṣayet4 ityādi tatra pratiṣidhyamānakriyasya mukhyasyādhikāriṇo5 jighatsāprayuktarāganibandhanaḥ kalañjabhakṣaṇapravṛttiniṣedhārthaḥ6 śāstrapāratantryeṇaiva7 / akāraṇasaṅkalpa audāsīnyāśrayaṇaṃ8 cādhikāraḥ / tad uktaṃ bhaṭṭena9 vidhinā yujyate yatra na hanyān na pibed iti / tatraudāsīnyavastv eva pratipattāvalambane // audāsīnyaṃ pravṛttyuparamo10 vyāpārābhāvaḥ svāmitvena yo vyāpārasyādhikāras tasyābhāva11 ity uktaḥ / tenaitad uktaṃ bhavati --- idam agnihotrādi karma matsambandhitayā12 vihitam ato mama kartavyam / idaṃ ca parahiṃsādi tathaiva niṣiddham ato na kartavyam iti brāhmaṇādir avagacchati13 / eṣa adhikāraśabdārtha14 iti / tad uktam --- yatra yasyādhikāro 'sti15 nitye naimittike ca saḥ / badhyate na hi sarvo hi16 śāstrātikramabandhanaiḥ // iti / śāstradṛṣṭyādhikāro nirūpyata ity atra17 niyojyatvaṃ tāvad āha18 brāhmaṇarājanyavaiśyānāṃ19 śrutiḥ20 / tathā ca --- notes: 1. kārthaḥ 2. pārataṃ jeṇānuṣṭānāṅgī^ 3. yachāstreṇa 4. bhakṣayetyādi 5. ^kriyormukhasyādhikāraṇo 6. ^bhukṣaṇa ... ^dhārthaṃ 7. ^pārataṃśaiṇa^ 8. saṅkalpaḍaukādāsīnyā^ 9. bhaddena 10. pravṛnni upa^ 11. vyāpārasyodhikāra^ 12. satsambandhitayā 13. ^rivagacchatīti 14. rāṣodhi^ 15. ^adhikaro^ 16. ta rva nahi^ 17. kātradiśyādhikāro nirūpyata ityatra 18. niyojyāstāvadā^ 19. ^caiśyānāṃ 20. śruteḥ p. 11 vasante1 brāhmaṇenādhyeyo2 grīṣmo rājanyena3 śaradi vaiśyena iti śrutiḥ / kiṃ ca aṅgahīnāśrotriyaṣaṇḍapatitaśūdravarjam4 ity aṅgahīnānām andhamūkapaṅgvādīnām ājyāvekṣaṇopasthānavacanaviṣṇukramaṇādiṣv asāmarthyāt karmaṇi nādhikāraḥ5 / aśrotriyasya sāṅgavedādhyayanavijñānarahitasya6 yathāvac chāstrānavabodhe mantrāṇāṃ devatādisatattvānagamād anadhikāraḥ7 / uktaṃ ca --- vaidhe kṛtārthakaṃ śāstram avaidhaṃ nānuśāsti9 hi / iti / ṣaṇḍasya10 klībasya pūrvajanmārjitaduṣṭakarmasūcakatvena11 duṣkṛtitvād anadhikāro dāyādivibhāgapratiṣedhāt tasya12 karmaṇāṃ13 ca dravyādisādhyatvād vibhavayuktasya14 putriṇa ādhānādisaṃyogāt15 klībasyāputriṇo nādhikāraḥ16 / tathā coktam patitavyādhiśūdrāṇāṃ17 yāvad vacanam iṣyate18 / adhikāro na sarvasmin namuceḥ ṣaṇḍakasya19 ca // iti / patito brahmahādiḥ20 / tasyānadhikāro mahāpātakitvāt / śūdrasya cānadhikāraḥ21 / kuto 'thātaḥśabdābhyāṃ vedādhyayanānantaryadyotakābhyāṃ22 yasya vedādhyayanaṃ tasya karmaṇy adhikāra iti jñāpitatvāt / karmādhikṛtasya ca jñāne 'dhikāro jñānena karmaṇaḥ samuccayanāt / tathā coktam23 --- notes: 1. vasanne 2. ^dheyo 3. rājñenyena 4. aṅgahināḥ ..... śaṃvapatita^ 5. aṅgahinā^ ... mūkasantvādī^ ... vācyanivismukamaṇādiṣu sāmarthyāt karmaṇyannādhikāraḥ 6. ^ttryṣasyāsaṅgavevṛdhyapa^ 7. mantrāṇānde^ 8. vaiye kṛtārthekaṃ 9. ^vaidhanānuśāstri 10. śaṃvasya 11. ^duta karma^ 12. dayādi^ 13. karmaṇā 14. ^dūbhaṇyasya 15. ādānā^ 16. gālīvasyāputriṇo nadhikāraḥ 17. ^vyānyaśū^ 18. ^vacanāmi^ 19. paṃḍatkasya 20. brahmahādi 21. cānādhikāraḥ 22. ^dhyayanānantaryadhotakābhyāṃ 23. samuścayanāt / tathā cāktam p. 12 niḥśreyasāyādhikṛtān1 vidyā karma vyabodhayat2 / ... ... karmaśrutir evānuśāsti3 tān // iti tasmāc chūdro yajñe 'navakḷpta iti4 tasya karmaparyudāsād5 mūrkhatvāc ca / mūrkhatvaṃ ca tasyopanayanavedādhyayanatadarthādhigamapratiṣedhāt6 / tathā ca gautamaḥ śūdraś caturtho varṇa ekajātir na ca saṃskāram arhati / (iti) tathā athāsya7 vedam upaśṛṇvatas trapujatubhyāṃ8 śrotrapratipūraṇam udāharaṇe jihvocchedo9 dhāraṇe hi śarīrabheda10 iti / vaśiṣṭo 'py āha11 padyur vā eṣa śmaśānaṃ yac chūdras tasmāc chūdrasamīpe nādhyetavyam12 iti / na cānadhikṛtena13 kṛtaṃ karma śāstrapratyayaṃ phalaṃ sampādayitum arhati śāstralakṣaṇatvāt phalasambandhasyotkarṣāpakarṣayoś ca / uktaṃ ca avaidhatvād anagnitvān nādhikāro 'sti14 karmasu / śrauteṣv avaidhatāpy asya15 vedādhyayanavarjanāt // yaḥ svādhyāyam adhīyīta kuryāt karma16 sa e(va) tat / avaiduṣyād ataḥ śūdraḥ17 karmaṇaḥ18 paryudasyate // notes: 1. niḥśrīyaṃsā^ 2. vidhā ... vyaṃvodhayat 3. karmaśrūti^ 4. tasmāchūdro yajñenavaklipta iti 5. ^paryadāsāt 6. ^syoyanayana^ ..... ^taddarthādigama^ 7. athāsya 8. ^mupaśūṇvataratra pujatu^ 9. jidvālledaḥ 10. śarora^ 11. siṣṭopyāha 12. yadvadvā e^ ..... śānaṃ ya chūdrā tasmāchūdrasamīye nāchetavyam 13. cānadhikṛtena 14. avaighatvā 15. troteghavaighatā^ 16. yastvādhyāyamadhīta kūryāt 17. avaiduṣādataḥ śūdro 18. karmaṇyaḥ p. 13 kiṃ sarvebhyaḥ na / smārtaṃ1 ca pitṛyajñādiṃ śūdraḥ kuryād yathāśrutam2 / tad vidvattām avāptyaiva3 kathañcid dvijasaṃśrayāt // śrautād adhikṛtānāṃ tu4 yāvadvihitasevanāt / niṣiddhavarjanāc cāpi pāramparyeṇa sadgatiḥ5 // hīnād dhīnāc chubhaṃ6 janma pāramparyeṇa yad abhavet7 / anugrahaḥ sa eṣo 'sya8 puṃsaḥ śrutikṛto9 mataḥ // tasmāc chūdrādīnāṃ10 karmaṇy anadhikārād asmin śāstre etatpratipādite ca yogābhyāse nāsty adhikāra11 iti / kiṃ ca ātmābhyāso 'pi nāsyāsti12 vipraseveti hi smṛteḥ / teṣām evānukampeti dvijāter adhikāritā // teṣām evetiśabdena13 brāhmaṇasya stutiḥ kṛtā14 / śūdrayonāv ahaṃāta ityādi bahu dṛśyate // evamādi bahuvākyajātaṃ15 bhārate tatra tatra dṛśyate granthagauravabhayāt tu na likhyata16 iti / uktaṃ ca adhikāry eva śāstrārthaṃ17 śaktaḥ sādhayituṃ yataḥ / tatsiddhāv aprabhutvaṃ hi jñātātrānadhikāritā // iti18 / notes: 1. smārthaṃ 2. kūryāprathā^ 3. tadvadvattā^ 4. śrautānādhi^ 5. ^cāpi pārasparyeṇa sadūtiḥ 6. hīnādvīnāchubhaṃ 7. ^pāryeṇa padavet 8. anugrahassassa eṣosya 9. śrūti 10. ^smāchūdrādīnākarmaṇyanādhi^ 11. nāssadhikāraḥ 12. nāssasti 13. ^kāritātomīticāpiśabdena^ 14. stutikṛtā 15. ^vākajātaṃ 16. bhayālurna likhyata 17. śakraḥ 18. ^kāreteti p. 14 itthaṃ śūdrāder mokṣābhāvād dharmārthakāmalakṣaṇe1 trivarge ca puruṣārthe sati hīnādhikārād gītāśāstrādes tenādhyayanādi2 na kartavyam / yasmād yo yatrānadhikṛtaḥ sa tadiṣṭabuddhyāpi3 (anutiṣṭhan) na kevalaṃ tatphalaṃ na prāpnoti yāvad apareṇa pratyavāyenāpi yujyate / yathā rājādinā yaḥ kutracid apy aniyuktaḥ puruṣaḥ sa tadīyagrāmādau svātantryeṇa4 grāmavyāpārādi kurvaṃs tasmād rājādeḥ5 śarīradhanadaṇḍādilakṣaṇaṃ6 pratyavāyaṃ7 prāpnoti tathā śāstre 'pi yo yatrānadhikṛtas tadiṣṭārtham api8 kurvan pratyavaiti / yathā ca ślaiṣmikahitam auṣadhaṃ bhakṣayann ārogyārthaṃ paittiko nairujyaṃ na labhate pratyuta9 rogaprakopeṇa pīḍyate evam ihāpi boddhavyam10 / uktaṃ ca paryudasto hi yo yasmāc chāstrīyād api karmaṇaḥ / sa tatrānadhikārī11 syād dānādau dīkṣito yathā12 // evaṃ cādhikṛtenānuṣṭhitaṃ13 karma phalasādhakaṃ na svabuddhyaivānadhikṛteneti14 śāstraniyamaḥ / etac ca bhagavān eva vakṣyati yaḥ śāstravidhim utsṛjya15 vartate kāmakārataḥ / na sa siddhim avāpnoti na sukhaṃ na parāṃ16 gatim // 1. ^kṣāvaddharmārthakāmā^ 2. ^hānadhikārādrotāsāstrāde^ 3. ^ssatadaṣṭavuḍryāpi 4. puruṣassa tadīpagrāmodakhātantryeṇa 5. rājñādeḥ 6. ghanadañjādi^ 7. pratyavāyuṃ 8. kṛtastadṛṣṭārthamapi 9. ślauṃ jikahitamauṣadhaṃ yaitikaṃ auṣadhavupi bhakṣayan pratyuta 10. prakopena pīḍryata yavamihāpi vobhdavyam 11. tatrānadhikārī 12. ^dvānādaukṣito 13. ^nuṣṭitaṃ 14. ^sādhakalasvavuḍrauvā^ 15. matsṛjya 16. parā^ p. 15 yataḥ pratiṣedham atikramya pratyaveyāt kṛtān naraḥ1 tasmāt tasyānatikrāntau nityaṃ2 yuktataro bhavet // iti / yataḥ kila sarveṇa puruṣeṇāvihitānuṣṭhānapratiṣiddhasevananimittajanitapāpahetukavividhanarakarauravāsipatravanakrakacacchedanaśvaśṛgālādikṛmikīṭabhakṣaṇavedanāpūyaśoṇitakardamamajjanādiyāmyayātanāśatādyanarthasaṅkaṭādisantrāsāc charaṇaiṣiṇā3 sthāvarakīṭapataṅgādiyonisahasrāvartabhramaṇasadyomaraṇajarāvyādhikṣutpipāsābandhanāṅgacchedādiduḥkhabhayocchedakāri4 śāstrīyaṃ karmānuṣṭhīyate5 / tat punar utkṛṣṭaṃ karma niṣiddhatvād viruddhaṃ6 sadgatānugatikatvenādṛṣṭabuddhyānuṣṭhīyamānam apy avihitatvenāśāstrīyatvān na7 kevalaṃ niṣphalaṃ bhavati yāvat pratyutānadhikṛtatvena8 pratyavāyakaratvāt paraloke9 bahuvidhanarakapātādyupadravavṛndotpādakam iti10 jñātvā śūdrādinā naivātra nityam ātmā11 kṣapaṇīyaḥ / tathā cehaiva12 vakṣyati varaṃ svadharmo viguṇaḥ13 paradharmāt svanuṣṭhitāt / svadharme nidhanaṃ śreyaḥ paradharmo bhyāvahaḥ14 // varaṃ śreyan / darśayati ca manur api paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ / notes: 1. pratyaveyālurānnaraḥ 2. vityaṃ 3. vihitanuṣṭānapratiṣedha .... heluka .... rauravāsiyatra .... cacheranaśvasṛgālādikrimi .... śoṇitakarmamamajanādi .... śatādhanarthasaṅkaṭāmīvasantrāsa^ 4. ^sthāvaraskīṭa .... bhramaṇāghadvo .... kṣtvātpipāsāvandhanāṃ gachedadiḍuḥkhabhaya^ 5. karmānuṣṭoṣate 6. ^punarutkaṣṭakarma nisiddhatvād^ 7. saitānugatikatvenādṛṣṭavudbhyānuṣṭīyamānamapyavihitatvaṃ nāśāstrīyatvānna^ 8. pratyutānudhikṛtvena 9. ^karatvānpara^ 10. ^pātadvupadrava^ 11. nevātranittamātmā 12. tathārcehaiva 13. varaṃ śreṣān svadharmo 14. bhayāvadbādaryāti p. 16 śūdrajātito 'pi bhraṣṭas tiryagādijātiṃ prāpnotīti vākyārthaḥ1 / vede mantreṣu gṛhyeṣu2 śrutismṛtiniṣedhataḥ / nādhikāro 'sti śūdrasya purāṇādiṣu3 bhārata // brāhmaṇaṃ tu puraskṛtya4 śṛṇvataḥ phalam īritam / striyo vaiśyās tathā śūdrāḥ śuddhāḥ sukham avapnuyuḥ5 // iti / yataḥ tiryagbhyaḥ6 puruṣāḥ śreṣṭhāḥ7 kāryākāryavivekataḥ8 / tantrādhikārāt tebhyo 'pi9 dvijā vedādhikārataḥ // adhikā(rā)t pravacane tebhyaḥ śreṣṭhā dvijottamāḥ / śrutyā smṛtyādhikārārthaṃ śraiṣṭyam eṣāṃ prakāśate10 // iti / tathā ca manuḥ brāhmaṇo jāyamāno hi pṛthivyām adhijāyate / īśvaraḥ11 sarvabhūtānāṃ dharmako(śa)sya guptaye // tad evam uktasambandhābhidheyaprayojanaṃ12 pratipāditādhikāraviśeṣam etacchāstraṃ vyākhyātuṃ13 śrotuṃ ca14 yogyam iti / ato 'sya vyākhyānam ārabhyate15 / anekaiś ca vyākhyātṛbhiḥ svapakṣanikṣiptadṛṣṭibhir itas tataḥ16 kṛṣyamāṇam anavasthām āpadyamānaṃ gītāśāstram apavargaprāptyupadeśamahāprayojanam17 / (ataḥ) bhagavato 'bhiprete sanmārge sthāpayitum ayaṃ yatnaḥ kriyate18 / notes: 1. śūdratā tito .... jāniṃ prāpnotīti taddarthaṃ vākyārthaḥ 2. gṛhe ca 3. puraṇādiṣu 4. puraskatya 5. śūdrassukhamavāpnuyāt 6. ṣatasti^ 7. śreṣṭāḥ 8. kāryākarya^ 9. tatrādhi^ 10. śreṣṭhyameṣya pṛtkāśate 11. īśvaraḥ 12 tadevamukta^ 13. viśeṣayaṃ śāstraṃ vyākhyātaṃ 14. śrotu ca 15. yogyamityetosya vyākhyākhyāna^ 16. ^ritastanaḥ 17. ^mānnaṃ ... prāpnupadeśān^ 18. yatvātkriyate p. 17 nanv itihāsapurāṇānāṃ pauruṣeyatvād apavargaprāptilakṣaṇe 'tīndriyārthe1 na svataḥ prāmāṇyaṃ sambhavati / satyam etat / kiṃ tu mantrārthavādās teṣāṃ2 mūlam iti nyāyavidbhiḥ sthāpitam3 / atas tetra4 mūlaṃ syuḥ dharmāṇāṃ5 viprakīrṇānāṃ vedajñātṛprayatnataḥ / kṛtaṃ saṃharaṇaṃ6 sākṣād dharmāvagatihetukam // vaidikānāṃ (hi) śabdānāṃ prasthānāt tu vilakṣaṇam / smṛtīnāṃ racaneyaṃ7 hi puṃpraṇītā vilakṣaṇā8 // bhagavadvyāsādismaraṇaṃ9 ca svataḥ prāmaṇam eva / te hi sākṣātkṛtadharmatvāt karatalagatāmalakavat sakalaṃ vedārthaṃ pratyakṣeṇaiva paśyanti10 / tad uktam sākṣātkṛtadharmāṇa ṛṣayo babhūvur iti / na hy asmadādivad vyāsādayo 'tīndriyam arthaṃ na paśyantīti vaktuṃ śa(kyam11) / vidhūta(ka)lmaṣatvād īśvarānugrahād vedārthasya12 vopanibandhanāc ca sambhavaty evatīndriyārthadarśanaṃ13 teṣām ity adoṣaḥ / itthaṃ sthite 'rjunasya jñānakarmopadeśaprasaṅgam avatārayituṃ prastutakathāsamāptau kāryāntaraṃ jijñāsur dhṛtarāṣṭraḥ14 punaḥ sañjayaṃ pṛcchaṃs tāvad āha15 dharmakṣetre kurukṣetre sarvakṣtrasamāgame / māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya // bhg_1.1 // he sañjaya kurukṣetrākhye deśe dharmaprasavahetutvād dharmasya notes: 1. pauruṣeyadvād ... lakṣaṇetīndriyārthe 2. ^vādaste^ 3. nyāyavimdisathāpitam 4. tatra 5. dhamāṇāṃ 6. vedādātṛtyapatnataḥ .... haṇa 7. vilakṣaṇārthaṃ smṛtīnāṃ racanīyaṃ 8. vikalṣaṇāt 9. vāsadismaṇaṃ 10. paśyati 11. ^vadyāsādayotīndriyamarthaṃ .... naśa 12. ^diśvarānugrahād 13. vopanīvandhanāśca sabhavetyevātidriyātha^ 14. samāpto .... jitāsurdhṛta^ 15. sayayaṃpṛstāvadādāvahe p. 18 kṣetre sthāne sarvakṣatrasamāgame sannidhāne sati matsanbandhinas tanayāḥ pāṇḍuputrāś ca kim akurvata kim anuṣṭhitavanta iti / pūrvaṃ1 rājaṛṣiṇā tapasyatā tatra dharmaḥ kilopta iti kurukṣetrasya dharmakṣetratvam2 / atra kurutāto dharmaṃ3 kṣipraṃ trāṇo bhaviṣyatīti kurukṣetrasya kurukṣetratvam ity āhuḥ paurāṇikāḥ // 1 // evaṃ pṛṣṭaḥ sañjaya4 uvāca dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ5 duryodhanas tadā / ācāryam upasaṅgamya rājā vacanam abravīt // bhg_1.2 // pāṇḍavasainyaṃ vyūḍhaṃ śāstradṛṣṭyā kṛtavinyāsaviśeṣaṃ6 dṛṣṭvaiva7 tasmiṃ kāle duryodhano droṇam upasaṅgamya gauravāt tatsamīpaṃ8 prāpya vakṣyamāṇaṃ9 viśiṣṭapadakriyāparikalpitarūpaṃ10 vākyam uktavān // 2 // tadāha paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ11 camūm / vyūḍhāṃ12 drapadaputreṇa tava śiṣyeṇa dhīmatā // bhg_1.3 // he ācārya pāṇḍuputrasambandhinīṃ13 camūṃ mahatīṃ14 senām aṅgabāhulyād vistīrṇāṃ15 dhṛṣṭadyumnena vyūhavidhānakuśalena16 ca vyūḍhāṃ kṛtacaranāviśeṣāṃ (paśya) / yo hi bhavacchiṣyo buddhimāṃś ca so 'vaśyam17 notes: 1. pūrva 2. kurukṣatrasya dharmakṣatratvam 3. ataś ca kurutātra dharma 4. pṛṣṭaṃ ssañjaya^ 5. vyuḍaṃ 6. ^sainye vyuvaṃ śāstradṛkṣmākṛta^ 7. dṛṣṭaiva 8. gauravātnatsamīpa 9. vakṣyamāṇa 10. ^rupaṃ 11. pāṃḍatrāṇāṃ ........ mahatī 12. vyūḍhān 13. ^sambandhinī 14. mahantī 15. byahulyā hi stīrṇāṃ 16. byūha^ 17. padapayo hi bhavaṣyo vuddhimāṃśca sovasyamāmratimāṃ vyūharavanāṃ karotyataḥ p. 19 apratimāṃ vyūharacanāṃ karoti / ataḥ pratividhānaparo1 bhavetyāśayaḥ // 3 // kiṃ ca atra śūrā maheṣvāsā bhīmārjunasamā yudhi / yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ2 // bhg_1.4 // atra asyāṃ senāyām amī3 śūrā bhayaviṣādān abhijāḥ4 / tathā maheṣvāsāḥ5 / iṣavaḥ śarā asyante kṣipyante6 yais ta iṣvāsāḥ koḍaṇḍāḥ7 mahānto bṛhantaḥ sudṛḍhāḥ parair abhedyā iṣvāsā dhanūṃṣi yeṣāṃ te maheṣvāsāḥ / atha vā yuddha iṣūn asyantītīṣvāsā dhānuṣkāḥ (yuddha)karmaparāḥ8 / ta eva ca divyāḥ prabhāvattvād dhanur vedakṛtābhiyogatvād anekasaṅgrāmalabdhavijayatvāc ca9 / mahānta uttamāḥ praśastāḥ / tathā yudhi yuddhe bhīmārjunābhyāṃ yoddhṛtvena10 samās tulyāḥ / ke ta ity āha yuyudhānaḥ sātyakiḥ virāṭo11 drupadaś ca mahārathaḥ / mahān preraṇāvaraṇayuddhāpasāraṇāvakāśādidharmayogāt12 praśasto ratho yasyāsau mahārathaḥ // 4 // kiṃ ca dhṛṣṭaketuś cekitānaḥ13 kāśirājaś ca vīryavān / purujit kuntibhojaś ca14 śaibyaś ca narapuṅgavaḥ // bhg_1.5 // 1. ^vicāna^ 2. mahārarthaḥ 3. senāyāsamī^ 4. mayaviṣāda^ 5. maheṣāsāḥ 6. arayante kṣipyate 7. ṣaiste draghāsāḥ kodaṃḍāḥ 8. mahānto vṛhantaḥ sudavāḥ paraisamedhā^ dhanuṣi .... te tathā yuddhādraṣṭūnasyantītīṣvāsā dhānukāḥ karmaraparā 9. prabhāvatvā .... dekasaṃ^ 10. yoddhatvena 11. yuyudhānastātyakirvirāṭo^ 12. mahānpraraṇāvaraṇā yuddhāpasārāvakāśādidharmayogāt 13. cekitān 14. kuntibhojaiśca p. 20 iha sañjñāmātrapradhānā amī śabdā nigadavyākhyā(tāḥ)1 / (tāḥ) ato na vyākhyāyogyāḥ / yeṣāṃ tv arthānugame viśeṣa upalabhyate te leśato vyākhyāyante2 / kāśīnāṃ rājā (vīryavān) utsāhaśaktyupetaḥ6 / puru bahu jayatīti purujit / kuntayo janapadāḥ teṣāṃ vāsī4 (kuntibhojaḥ) / śivayo janapadās teṣāṃ rājā5 (śaibyaḥ) / sa ca śauryādyuttamaguṇayogān narapuṅgavaḥ puruṣaśreṣṭhaḥ6 // 5 // tathā yudhāmanyuś ca7 vikrānta uttamaujāś ca vīryavān / saubhadro draupadeyāś ca sarva eva mahārathāḥ // bhg_1.6 // vikrānto vīryavān subhadrāsūnur abhimanyuḥ8 // 6 //9 evaṃ pāṇḍavānīke pradhānanāyakanirddeśaṃ10 kṛtvā svānīke pradhānanāyakān darśayann āha11 asmākaṃ tu12 viśiṣṭā ye tān nibodha13 dvijottama / nāyakān mama sainyasya14 sañjñāarthaṃ tān bravīmi te15 // bhg_1.7 // asmākaṃ ye viśiṣṭāḥ kulaśauryādibhiḥ16 pradhānās tān sañjñārthaṃ bravīmi17 / sañjñānaṃ sañjñā / tuśabdaḥ18 pūrvebhyo viśeṣāvadyotanaḥ19 / yuyudhānādayo varākā yuṣmākaṃ purato 'kiñcitkarā20 ity arthaḥ // 7 //21 notes: 1. śabdā .... vyakhya 2. eṣāṃ tvārhānunamaḥ kaścidulabhyate .... vyākhyāyate 3. utsāhaśatsupetaḥ 4. janapadastamājas vāmī 5. janapadaistasya rājā 6. sauryadu ... yogānnapugava puruṣaśreṣṭhaḥ 7. vudhānyuśca 8. ^sūnubhimanyuḥ 9. aṅkoyam darśayannāha asmātparaḥ vidyate 10. ^nideśaṃ 11. svākhāneke pradhānāndarśayannāha 12. lu 13. nivodha 14. maṃ daunyasya 15. sañjñārthaṃ tān 16. cauryādibhiḥ 17. bravimi 18. sañjñā na sañjñā tu śabdaḥ 19. viśeṣāvaṣvotnā 20. kiṃ titkarā ity arthaḥ 21. aṅkoyaṃ parigaṇayannāha asmātparosti p. 21 tāś ca parigaṇayann āha bhavān1 bhīṣmaś ca karṇaś ca kṛpaḥ śalyo jayadrathaḥ3 / aśvatthāmā4 vikarṇaś ca saumadattiś ca5 vīryavān // bhg_1.8 // na kevalam ete yāvat anye 'pi bahavaḥ śūrā madarthe tyaktajīvitāḥ6 / nānāśastrapraharaṇā nānāyuddhaviśāradāḥ7 // bhg_1.9 // nānāprakārāṇi cakrāsimuśalagadāprabhṛtīni (śastrāṇi) praha(ra)ṇāni yeṣāṃ te tathā / nānāvidhagajarathāśvādiyuddhakriyāsu paṇḍitā matkārye ca tyaktajīvitā. santy evānye // 9 //8 evam ubhayasainyanāyakanirdeśaṃ kṛtvā sārāsāratāṃ nirūpayann āha aparyāptaṃ tad asmākaṃ balaṃ bhīmābhirakṣitam / paryāptaṃ tv idam eteṣāṃ balaṃ bhīṣmābhirakṣitam // bhg_1.10 // asmākaṃ yathānirdiṣṭasaṃhatānāṃ10 tatpāṇḍavabalam aparyāptam asamartham abhibhavitum yato bhīmābhirakṣitam bhīmasenena pradhānabhūtena guptam / sa ca (bhīmo) bhīṣmāpekṣayā kiñcin nyūnatara ity abhiprāyaḥ11 / idaṃ tv asmākaṃ balam eteṣāṃ pāṇḍavānāṃ paryāptam abhibhavāya vināśane samartham ity arthaḥ12 yato bhīṣmābhirakṣitam13 / bhīṣmas tv anekaśastrāstrapārago nirjitānekamahāsamara ityāśayaḥ14 // 10 //15 1. mavān 2. kaṇaśca 3. jayadrathaḥ 4. aśvasyāmā 5. saumardanniśca 6. śūrādarthe tyaktā jīvitāḥ 7. viśāradāḥ 8. aṅkoyam nirūpayannāha asmāt parosti 9. valaṃ 10. ^sahitānāṃ 11. kiñcintyūnatara iti ābhiprāyaḥ 12. pāṇḍavāmāṃ paryāsamābhibhavāya vināśane sarmarthamity arthaḥ 13. ^rakṣitaṃ 14. bhīṣmosvanekaśāstrāśsrapāragonekanirjitamahāsamara ityāśayaḥ 15. aṅkoyam āha asmāt parosti p. 22 pradhānanirdeśaparyojanam āha anyeṣu tu sarveṣu yathābhāgam avasthitā(ḥ) / bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi // bhg_1.11 // hi yasmād evambhūtena bhīṣmeṇābhirakṣitam asmākaṃ balaṃ pāṇḍavānāṃ parābhave paryāptam / tato 'yaneṣu sarveṣu rathamārgarathyāsu sarvāsu yathābhāgam / yo yo bhāgo yathābhāgam / yo yasyātmīyo bhago 'ṃśaḥ (sa tena) rakṣyaḥ1 / tatra avasthitāḥ santo bhavanto bhīṣmam evābhirakṣantv2 iti tasmin nāyake3 sarvato gupte balaṃ parabalapraṇāśane4 kṣamaṃ bhavatītyāśayaḥ / yady asminn iti5 (?) ayanaṃ kakṣyādi // 11 // idānīṃ6 kāryāntaram upakṣipati sañjayaḥ7 tasya sañjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ / siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ8 dadhmau pratāpavān // bhg_1.12 // tasya prakrāntasya balasya duryodhanasya vā9 harṣam utpādayan bhīṣmaḥ kurūṇāṃ tatkālajānāṃ pūrvavayāḥ siṃhanādam ucchair vinadya10 tataḥ śaṅkhaṃ dadhmau / siṃhasya iva nādaḥ siṃhanādaḥ taṃ vinadya / sāmānyanader viśeṣanadiḥ11 karma / siṃhanādaṃ kṛtvety arthaḥ // 12 // tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ12 / sahasaivābhyahanyanta sa śabdas tumulo 'bhavat // bhg_1.13 // anantaraṃ śaṅkhādayaḥ sahasaivāvicāritaniyantraṇam eva abhyahanyanta13 tāḍitāḥ / sa ca vāditrasaṅghātajaḥ śabdas tumulo mahān notes: 1. yasyātmīyoṃso bhāgo rakṣyaḥ 2. bhoṣmame^ 3. ttasminnāyake 4. ^praddarśane 5. yatyasmimniti 6. idānnī 7. kāryātaramupāṅkṣipati saṃyayaḥ 8. vinadyoścaiḥ saṅkhān 9. calasya duryodhanasyā vā 10. kuruṇāṃ .... siṃhanādasuścaurvitaghaṃ 11. samānya^ 12. paṇavānaka^ 13. śaṅkhāyāḥ sahasaivādhicāritaṃ niryatraṇamevābhyahanyata p. 23 avibhāvyamānāvayavavivekaḥ śrotṛhṛdayadāraṇo 'bhavat1 / bheryaḥ kātvāḥ (?) ānakastamisvā (?) gomukho 'nalambakaḥ2 (?) // 13 // tataḥ śvetair hayair yukte mahati syandane sthitau / mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ // bhg_1.14 // mādhavapāṇdavau divyaikarathārūḍhāvacintyaprabhāvau śaṅkhāvatyarthaṃ5 dhmātavantau // 14 // atha pradhānaśaṅkhanāmanirddeśam āha6 pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ / pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ7 // bhg_1.15 // anantavijayaṃ rājā kuntīputro8 yudhiṣṭhiraḥ / nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau // bhg_1.16 // pauṇḍraṃ (puṇḍra)deśajaṃ vipulaṃ vṛkodaro dīptāgnyudaro9 bhīmakarmā bakahiḍimbādirākṣasavidāraṇādīni bhīṣaṇāni karmāṇi yasya (saḥ) / kuntīputragrahaṇaṃ praśaṃsārtham / pitur asaṃvijñāne mātrā vyavadeśo yady api kutsā10 rādhāsutasyeva tasya punaḥ saṃvijñāne praśaṃsaiva11 dharmaputratvād yudhiṣṭhirasya12 //13 // kiṃ ca tathā kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ / dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ // bhg_1.17 // 1. mahānavibhāvyamāmāvayavavivekaḥ śrottrtṛdayāruṇobhavat 2. gomukhonalavaṅkaḥ 3. śveteha^ 4. pāṃḍavāścaiva 5. diyyaikaratharuṭāvacintyaprabhāvau śaṃvyau^ 6. ^nāmunirdeśa^ 7. karmārvṛkodaraḥ 8. kutīputra 9. dīptāgyadaraḥ 10. yatyukutsā 11. savijñāne praśaṃseva 12. dharmaputrātvāghradhiṣṭirasya p. 24 pāñcālaś ca1 maheṣvāso draupadeyāś ca pañca ye / saubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ pṛthak (pṛthak) // bhg_1.18 // sātyakiś cāparājito yuddheṣv iti vijñeyam // 18 // kiṃ ca sa ghoṣo dhārtarāṣṭrāṇāṃ3 hṛdayāni vyadārayat4 / nabhaś ca pṛthivīṃ5 caiva tumulo vyanunādayat // bhg_1.19 // yathoktaśaṅkhaghoṣas tumulo6 duryodhanādīnāṃ hṛdayāny abhinad7 bhinnavān / yato nabhaś ca pṛthivīṃ caiva8 sakalam iva vyanunādayat pratiśabddayuktam akārayat vyanunadanaṃ prayuktavān / vyanunādayad ity atra vyatyaye 'nāḍabhāvaḥ9 / ihasthānam apadānāṃ10 nirvacanaṃ granthagauravabhayān na11 kṛtam / yeṣāṃ ca śabdānām iha lakṣaṇānugamo na dṛśyate teṣāṃ virodho nodbhāvanīyaḥ / yataḥ paramarṣiṇā dvaipāyanenaivoktam alaṅkṛtaṃ śubhaiḥ śabdair iti / atas tad āgamād evāvagamyate śubhaśabdatve12 vyākaraṇānāṃ bahutve ca kathaṃ pāṇinīyena kevalena virodha udbhāvayituṃ yuktaḥ13 / itihāsādīnāṃ vaidikārthapratipādanāc chandastulyatvam14 / tathā cānenaivoktam15 idaṃ hi devasammitam16 pavitram idam uttamam iti kārṣṇavedam idaṃ puṇyam iti17 / tathā anyatrāpi coktam notes: 1. yācālyaśca 2. pṛthak 3. dhātarāṣṭrāṇāṃ 4. vyadārayan 5. pṛthivī 6. kṣayathokta^ 7. hṛdayānyabhinadbhinna 8. pṛthivī caiva 9. vyanunadanaḥ prayuktavāniveti vyatyayenānubhāvaḥ 10. ihadhanāma^ 11. gratha^ 12. brubhaiḥ śabdairitistadāgamādevāvagate 13. virodharudbhāvayitu yukta 14. itihāsādānāṃ vedikārtha^ 15. cānenevoktam 16. vedesāmitaṃ 17. kārkṣmavedami^ p. 25 vedābhedaṃ bhāratasyāvalokya vyāso vākyair aśvinoḥ stotram ādau / samyakkṛtvā vaidikair lakṣaṇoktīr1 bhūyo bhūyas tāḥ kariṣyaty atra śeṣāḥ2 // 19 // anyad api kāryāntaram upakṣipann āha atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ / pravṛtte3 śastrasampāte dhanur udyamya pāṇḍavaḥ // bhg_1.20 // hṛṣīkeśaṃ tadā vākyam idam āha mahīpate4 / atha śaṅkhaghoṣād anantaram arjuno duryodhanādīn5 (vyavasthitān) vividhenākāreṇa6 yathāvibhavam avasthitān dṛṣṭvā śastrāṇāṃ sampāte pravṛtte dhanur utkṣipya sāvadhāno hṛṣīkeśam idaṃ vakṣyamāṇaṃ vākyam āha / hṛṣīka(m) itīndriyagrāmākhyā tadīśaṃ7 hṛṣīkeśam iti / he mahīpata iti dhṛtarāṣṭrodbodhanaṃ sañjayena8 // 20 //9 kiṃ tad vākyam ity āha ubhayoḥ senayor madhye rathaṃ sthāpaya me 'cyuta // bhg_1.21 // yāvad etān nirīkṣe 'haṃ10 yoddhukāmān avasthitān11 / kair mayā12 saha yoddhavyam asmin raṇasamudyame13 // bhg_1.22 // madhye rathasthāpanād yuyutsāsaṃśayo 'numīyate14 pārthasya / taṃ ca prakaṭayiṣyati / kimarthaṃ (senayor madhye) rathasthāpanam iti ced ata āha yāvad i(ti) / yāvad ity anena kāryaśeṣaṃ sūcayati15 notes: 1. ^kalakṣaṇoktīr^ 2. ^ṣyatraśeṣaḥ 3. vṛ.vṛtte 4. hapīkeśaṃ ... pahīpate 5. śaṅkhaghoṣādaṃ naramarjuno / duryodhanādin 6. vividhanekākāraṃ 7. tadīsaṃ 8. dhṛtarāṣṭraddhanaṃ sajayena 9. //20// iti nāsti 10. niroṣke 11. yoddhakapnāna^ 12. kaipnayā 13. asminnaṇasapnudyame 14. yuthutsātsaṃ^ 15. sucayati p. 26 raṇasamudyame yuddhodyoge1 kaiḥ saha mayā yoddhavyam iti2 yoddhukāmān avasthitān dṛṣṭvā tato yathābhipretam ācariṣyāmītyāśayaḥ4 // 22 // sañjaya uvāca evam ukto hṛṣīkeśo5 guḍākeśena bhārata / ubhayoḥ senayor madhye sthāpayitvā rathottaram // bhg_1.23 // bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām6 / uvāca pārtha paśyaitān7 samavetān kurūn iti8 // bhg_1.24 // guḍākā nidrā tadīśena jitanidreṇārjunenaivam ukto9 bhagavān ubhayoḥ senayor madhye rathaṃ sthāpayitvovāca / kathaṃ sthāpayitvety āha bhīṣmadroṇapramukhataḥ10 tayoḥ sammukham / ādyāditvāt (sārvavibhaktikaḥ) tasiḥ11 / sarveṣāṃ ca12 rājñāṃ sammukham / kim uvācety āha he pārtha / paśyaitān ekatra samavāyaṃ gatān kurūn iti13 / bhīṣmadroṇābhimukhe14 rathasthāpanābhiprāyaṃ bhagavān āha yata15 pitāmahagurūn16 prati kadācid asyāyuyutsā syāt tad enaṃ jñānopadeśena17 pravartayiṣyāmīti18 // 24 // tatrāpaśyat sthitān pārthaḥ pitṝn atha19 pitāmahān / ācāryān mātulān bhrātṝn20 putrān pautrān sakhīṃs tathā21 // bhg_1.25 // śvaśurān suhṛdaś caiva senayor ubhayor api22 / notes: 1. pudhvodyoge 2. yoddharvyāmiti 3. yoddhakāmān 4. yathāhipretam^ 5. nṛṣīkeśo 6. ^madikṣitām 7. paśyaivān 8. ^nukuruniti 9. jitanidrenā^ 10. prapnukhatas^ 11. ityādhoditvā tusiḥ 12. cā 13. kuruni^ 14. -bhimukharatha^ 15. bhagavat āhuryat 16. ^gurun 17. kadācidasthāyutsā syāttarānaṃ jñānopadeśena 18. pravartayiṣyāmiti 19. ttatrāpaśyānsthitān pārthaḥ pitūnatha 20. bhrāttūn 21. sakhaṃstathā 22. ^suhṛdaścaiva senayauru^ p. 27 tatra ubhayoḥ senayor madhye pārthaḥ pitrādīn apaśyat / pitṝn pāṇḍudhṛtarāṣṭrabhrātṝn1 kenāpi vānyena2 (sambandhena) tatsthānīyān pitāmahān bhīṣmabāhulīkasomadattaprabhṛtīṃs tatsthānīyān3 vā mātulān śalyaśakunyādīṃś ca4 tathaivobhayoḥ senayor anyān svajanān bhrātṝṃ tattulyān sutān pautrān (apaśyat)5 // 26 // tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān // bhg_1.26 // kṛpayā parayāviṣṭaḥ6 sīdamānābravīd idam / tān sarvān bandhūn iti7 samīkṣya na kaścid atra paraḥ sarva eva svajanā ity evaṃ vicārya katham ete mārayituṃ yuvatā iti prakṛṣṭayā karuṇayā vaśīkṛtaḥ / tata eva sīdamāno 'vasādaṃ gacchan yuddhodyamaṃ8 jahad idam abravīd iti / vyatyayenātrātmanepadam9 // 27 // kiṃ tad ity āha dṛṣṭvemān svajananān kṛṣṇa yuyutsūn10 samavasthitān // bhg_1.27 // sīdanti mama gātrāṇi11 mukhaṃ ca pariśuṣyati / vepathuś ca śarīraṃ me romaharṣaś ca jāyate // bhg_1.28 // saṃsate gāṇḍivaṃ12 hastāt tvak caiva13 paridahyate / na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ // bhg_1.29 // he kṛṣṇa imān14 svān janān15 yuyutsūn16 samavāyenāvasthitān dṛṣṭvā me aṅgāni yoddhuṃ necchanti17 / vepathuḥ kampo notes: 1. pitrūn pāndudhṛtarāṣṭrabhrātrūn 2. vātanyena 3. vāhika .... tatsthānīmānvā 4. śakutyāndīśca 5. senayorabhyatulyasvājanyātutaḥ // 26 // 6. parayāṣṭiṣṭaḥ 7. tātsarvān vandhūnīti 8. gachatyudbhādyamaṃ 9. cyatyayena 10. kṛkṣmayuyutsun 11. gātrāraṇi 12. gāṃḍiva 13. tvatkaiva 14. kṛnemān 15. svājanān 16. yuyutṛn 17. yāddhaṃ nodyacchanti p. 28 romaharṣaś ca ūrddhvaromatā1 (gāṇḍīvaṃ) saṃsate 'dhaḥpatati / tvak śarīraṃ carma2 śokāgninā dahyate3 / mumūrṣūṃ dṛṣṭvā4 kṛpayā tathābhūtaḥ san iti5 / atra ca bhinnakartṛkatā6 pūrvoktanyāyān na7 codanīyā / yad vā darśanakriyāyā arjunaḥ kartā gātrādisādanādau ca vāstavena dharmeṇārjuna eva / na hy arjunavyatirekeṇānyad gātrādy asti8 / ivaśabdas tūpamārtho9 bhedabuddhiṃ janayatīti / api ca kṛpāvaśāt prayatnaśaithilye saty avaṣṭambhaṃ10 dhārayituṃ na śaknomi / duḥkhaprakarṣāc ca cakrārūḍham iva11 me mano bhramaty anavasthitatvād bhramatīvety uktam12 // 29 // kiṃ ca nimittāni13 ca paśyāmi viparītāni keśava / na ca śreyo 'nupaśyāmi hatvā svajanam āhave // bhg_1.30 // nimittāni yāni jayasūcakāni utsāhādīnīṣyante14 / tāni viparītāni15 anukūlāni paśyāmi / yad vā gātrāvasādādīni nimittāni paśyāmi / na cāhave bandhuvargaṃ16 hatvopakāram anupaśyāmi // 30 // tatraitat syāt yady uddhyatāṃ pāṇḍavānāṃ vijaye sati rājyādilābhalakṣaṇasya śreyasaḥ sambhāvanāstīti tad āha17 --- notes: 1. romaharṣa kurdhvaṃromatā 2. ^ttvacchārīraṃ carmā 3. datyete 4. ^dṛṣṭā 5. bhūtasmayanna iti 6. bhinta^ 7. pūrvonṅkyāpanna codanīyā 8. ^vyatireṇānyadbhātrādyasti 9. iti śabdastvapamārthā 10. avaṣṭhambha 11. śaṅkomi dukhaprakarṣāśca cakrāruṭhabhiva 12. ^sthitatvādbhumatīvetyuṅkama 13. nimintāni 14. ^sūcakānyutsāhāśīnīṣyante 15. viparotāni 16. va cāhave vandhuvaṃrga 17. tatratetatsyācchakravāpaṣṭataḥ pāṃḍavānāmityādi śrayalakṣaṇaṃ śreyostītyata āha 30/ śaktatvādyuddhyatāṃ pāṇḍavānāmamitravijayalakṣaṇaṃ śreyostītyata āha iti vā pāṭhaḥ p. 29 na kāṅkṣe vijayaṃ kṛṣṇa1 na ca rājyaṃ sukhāni ca / kin no rājyena govinda kiṃ bhogair jīvitena vā // bhg_1.31 // sāmpratam eva mriyate2 bandhuvargas tato jayam api na kāṅkṣe nābhilaṣāmi3 / athocyate --- jaye sati rājyaṃ labhyata iti cet tan na4 / na ca rājyaṃ kāṅkṣe / rājye hi sati sukhāni bhavantīti cet tan na5 / na ca sukhāni kāṅkṣe / kasmād ity āha --- he govinda (rā)jyena bhogaiḥ sukhādibhir vā kiṃ naḥ6 kṛtyam / sarvaṃ vā rājyabhogādikaṃ yaj jīvitopakaraṇaṃ7 tenāpi kiṃ prayojanam iti // 31 // na tv eṣa puruṣārthāṃ yad ātmambharitvam / kiṃ tarhi / sarvaṃ8 (hi) jīvitaṃ rājyādi (vā) gurupitrādyartham iṣyata ity āha9 --- yeṣāṃ arthe kāṅkṣitaṃ10 no rājyaṃ bhogāḥ sukhāni ca / ta eveme sthitā yoddhuṃ prāṇāṃs tyaktvā sudustyajān // bhg_1.32 // yeṣāṃ gurvādīnāṃ kṛte rājyādy asmābhiḥ kāṅkṣitaṃ ta eva me gurvādayaḥ sudustyajān12 prāṇāṃs tyaktvā13 no 'smākaṃ purato yoddhuṃ14 sthitāḥ / tat ko nāma buddhipūrvakārī niṣprayojanaṃ rājyādi priyaṃ kuryān na gurvādīn15 // 32 // tān eva darśayati ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ / bhātulāḥ (śva)śurāḥ pautrāḥ śyālāḥ16 sambandhinas tathā // bhg_1.33 // notes: 1. kṛṣma 2. sāmnpatameva bhnipate 3. nābhilaṣyābhi 4. labhyata iti tanna 5. cennannana 6. naṃ 7. pajjāvitaṃ pekaraṃ 8. sarva 9. ityārha 10. paṣāmarthe kākṣitaṃ 11. yoddhu prāṇāṃssattvakāsudussajān31 12. gurvādayassudussatāt 13. tyatkā 14. yoddhuṃ 15. priye kuyānna tu purvādīvoti 16. syālāḥ p. 30 śyālāḥ1 śvāśuryāḥ / sambandhino2 jāmātrādayaḥ // 33 // idānīṃ karuṇāviṣṭa āha --- etān na hantum icchāmi ghnato 'pi madhusūdana / api trailokyarājyasya4 hetoḥ kin nu5 mahīkṛte // bhg_1.34 // etān ācāryādīn ghnato 'pi jighāṃsato 'pi hiṃsituṃ necchāmi / ghnato hy avaśyaṃ hanyate6 lābhārthaṃ yadi (te) hanyeran / tatra trailokyarājyasyāpi hetor na hantum icchāmi7 kiṃ punaḥ pṛthivyā arthe // 34 // pāpaśaṅkāyām āha8 --- nihatya9 dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana10 / pāpam evāśrayed asmān hatvaitān ātatāyinaḥ // bhg_1.35 // he janārdana etān11 hatvā asmākaṃ ko 'bhyudayo bhavet12 / kasya hi bandhumaraṇāt prītir utpadyate13 / prītir iti yady api kṛdabhihito bhāvo dravyavad bhavati14 tathāpi bhāvarūpatāṃ na jahāti15 nāsti bhinnakartṛkatā / hananaprītyor hy ekakartṛkatā16 / yata ātatāyinaḥ kilaite kathan naḥ prītiḥ syād ity āha17 --- pāpam eveti / etān hatvā pratyuta pāpam eva asmān āśrayet / yata ātatāyitve 'pi bhrātrādayaḥ sambhajanīyā vardhanīyā lāḍanoyā na tu notes: 1. syālāḥ 2. saṃvedhino 3. ^micchāmiṣvatopi 4. trailokya^ 5. kitu 6. hisiturnecchāmi dhna rtdhavaśyaṃ hanyante 7. ^raṃstatrelokyarājyasyāpiheturna hantumicchāmi 8. pāpasaṃvaṃ śaṅkāyāmāha 34 9. nihasa dhārtarāṣṭranniḥ 10. pretissyājjanārhana 11. enā 12. yobhyudayobhavet 13. pratir^ 14. kṛdamihito bhāvo drabyabadbhavati 15. ^taṃ mṛjahatiti 16. ^prītyetdyaika ekartā 17. kathanna prītassmādityāha p. 31 hantavyā iti / kathaṃ hi bhrātrādivadhād evādharmo 'smān na1 bhajata iti hatvā pāpam āśrayed iti / atrāpiśabdena nyāye bhinnakartṛkatā vāstavena tu nāsti / pāpaṃ hi hiṃsādikaṃ2 kriyātmakam eva / tataś ca eva hanti tenaiva kṛtaṃ pāpaṃ syād ity ekaḥ kartā // 35 // evaṃ3 bhrātrādivadhāśaṅkāviklavam abhidhāya tadabhiprāyāviṣkaraṇāyāha4 --- tasmān nārhā vayaṃ hantuṃ5 dhārtarāṣṭrān svabandhavān6 / svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava // bhg_1.36 // yasmād dhārtarāṣṭrahananāt prītir nāsti pratyutādharmaḥ7 tasmāt tān svajanavargān hantuṃ vayaṃ nārhāḥ8 / svajanaṃ hi hatvā kathaṃ sukhino bhavema / dharmabahiṣkṛtānām etadācāraṇam ityabhyiprāyaḥ9 // 36 // kiṃ ca --- yady apy ete na paśyanti lobhopahatacetasaḥ10 / kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam // bhg_1.37 // kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum11 / kulakṣayakṛtaṃ doṣaṃ prapaśyadbhir janārdana12 // bhg_1.38 // kulakṣayas tāvad dhruvaḥ pratyupasthitaḥ13 / tatkṛtaś ca doṣo vakṣyamāṇaḥ sarva14 eva / amī ca15 droṇādayo 'smāsu maitryāṃ vartamānatvān mitrāṇi / teṣāṃ drohe jighāṃsāyāṃ yat16 pātakaṃ yad vā mitrāṇi druhyatīti mitradhruk tasmin mitradruhi puruṣe yat pātakam notes: 1.bhrātrādiṣadhādeva^ 2. yārpa hi hisādikaṃ 3. karttānna evaṃ 4. vitklavebhidhāyāmbhiprāyāviṣkaraṇayāha 35 5. hannu 6. ^vāndhavān 7. pratyatā^ 8. hantu vayaṃ nāhāḥ 9. dharmavahiṣkatānāmenaddācaritamityābhiprāyaḥ 10. laubhoyahanaḥ 11. pāpada^ 12. papaśyadbhikha 13. tāvaddhavaḥ pratyupasthiḥ 14. vakṣyamāṇa^ 15. cāmī 16. jighāṃyoyat p. 32 iti sambandhaḥ / tad etad ubhayam ete1 dhārtarāṣṭrāḥ pṛthivīlābhopahatacetasaḥ santo2 yady api na3 paśyanti na cetayante / tat katham asmād uktarūpāt pāpān nivartitum asmābhir na4 jñeyam avaśyaṃ jñeyam ity arthaḥ5 / kimbhūtair asmābhiḥ6 / kulakṣayakṛtadoṣam anvagacchadbhiḥ7 // 38 // tam eva doṣaṃ darśayati8 kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ / dharme naṣṭe kulaṃ kṛtsnam adharmo 'bhibhavaty uta9 // bhg_1.39 // kulakṣaye sati ye dharmā nityanaimittikā yāgādayo gotrasamācārāḥ srtīrakṣaṇādayaś cānādikālīnās te puruṣāṇām anuṣṭhātṝṇām abhāvāt praṇaśyanti10 / yatra ca dharmasya hānis tatrāvaśyam adharmaḥ prabhavati parasparaṃ pratyanīkatvāt tayoḥ / tadabhibhūtaś ca11 prāṇino 'kāryeṣu pravartanta ity āha12 --- dharme naṣṭe kulaṃ kṛtsnam iti / ubhayalokahitavan nistryādikam adharma ākramya tiṣṭhatīty arthaḥ14 / utāvaśyam iti // 39 // kiṃ ca adharmābhibhavāt kṛṣṇā praduṣyanti kulastriyaḥ / strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ // bhg_1.40 // adharmābhibhavād hetoḥ kulastriyaḥ caritrahīnā15 bhavanti / tāsu duṣṭāsu varṇeya jāyate varṇasaṅkaraḥ / varṇaś cāsau saṅkaraś ceti / aśuddho varṇa ity arthaḥ // 40 // notes: 1. ^mene 2. lābhopahetacatessanto 3. nā 4. ^ubharūpānnivartimasmābhirna 5. ^mitithyaḥ 6. kimūtairasmābhiḥ 7. anvagacchadbhiḥ 8. dṛśayati 31 9. bhavatyuta 10. puruṣāṇānanuṣṭā rūṇāmabhāvānpraṇaśyanti 11. pabhavati ... pratyanīkatvānnayoḥ tadabhibhūjāśca 12. pravartataḥ 13. dharmo naṣṭekula^ 14. ākramatṛdhitiṣṭatīty arthaḥ 15. caritrahīnā p. 33 saṅkaro narakāyaiva kuladhnānāṃ kulasya ca1 / patanti pitaro hy eṣāṃ luptapiṇḍodakakriyāḥ // bhg_1.41 // sa varṇasaṅkaraḥ kulasya narakapatanāya kalpate / yataḥ --- santatiḥ śuddhavaṃśyā tu patareha ca śarmaṇe / viparītā tu narakāya ity āgamaḥ2 / kuladhnānāṃ ca narakāya / yato varṇasaṅkarotpattau3 kuladhnāḥ kāraṇabhāvaṃ pratipadyante4 / kasmāt saṅkaro narakāya5 / yasmād eṣām ubhayasainyāśritakulānāṃ pitaraḥ dharmyasantānābhāval luptapiṇḍodakakriyā6 bhavanti / piṇḍaś ca udakaṃ ca piṇḍodake tayoḥ kriyāḥ tā luptā yeṣāṃ te śrāddhādivicchede7 sati patanti // 41 // punar api śokasaṃvignatvāt8 saṅkṣepeṇa tad evālocayann āha9 --- doṣair etaiḥ kuladhnānāṃ10 varṇasaṅkarakārakaiḥ / utsādyate11 jātir dharmaḥ kuladharmaś ca śāśvataḥ // bhg_1.42 // kuladhnānāṃ sambandhibhiḥ etaiḥ yathoktaiḥ kuladharmanāśādharmābhibhavakulastrīdūṣaṇair varṇasaṅkarakārakair hetubhiḥ12 doṣaiḥ kulābhāvād jātidharmo 'nādikālīnaḥ13 kṣātraḥ14 kuladharmaś cādhyayanaśraddhodakadānādiḥ utsādyate mūlata15 eva vilopyata ity arthaḥ // 42 // tataś ca --- utasannakuladharmāṇāṃ manuṣyāṇāṃ janārdana / narake niyataṃ vāso bhavatīty anuśuśruma // bhg_1.43 // utsanne kuladharme tv ayam anyo doṣo16 yat kuladharmaiḥ notes: 1. kusya ca 2. ityāgama 3. narakāpato varṇasaṅkarotpattau 4. kāraṇābhāvaṃ pratipadyanta 5. kasmā saṅkaro narakārya 6. ^bhāvaluptapiṃḍodakakriyā 7. ^vicchede 8. ^savignatvāt^ 9. āha 41 10. kulaghānāṃ 11. utsāghata 12. ^duṣaṇair^ varṇa^ 13. ^doṣai kulābhājjārate dharmo^ 14. kṣatraḥ 15. dānārukatsādyate mulp.ata 16. utsannakuladharmatveyamanyodoṣaḥ p. 34 parasvargādyabhyudayena yogāt pretānāṃ santativicchedān na bhavati (svargaprāptiḥ) / pratyuta1 śrāddhātithyādikuladharmābhāvān narakapatanaṃ (teṣāṃ) bhavaty eveti vedavādibhyaḥ2 anuśuśruma śrutavanto vayam iti // 43 // evaṃ saṃśayāviṣṭacetā3 narakapratyavāyadarśanāt sañjātasaṃvega āha4 --- aho bata mahatpāpaṃ kartuṃ5 vyavasitā vayam / yad rājyasukhalobhena hantuṃ6 svajanam udyatāḥ // bhg_1.44 // aho vismaye / bata viṣāde / yad rājyasukhalobhena vismayakāriṇā7 sārabhūtaṃ durlabhaṃ svajanaṃ hantuṃ vayam udyatāḥ tat mahatpāpaṃ kartuṃ vyavasitā ity ato 'sya viṣādaḥ8 / tathā rājyasukhaṃ nāma paśya kīdṛśaṃ yena vayam adya pāpāḥ sambhāvyamānasvajanavadhāya pravartāmaha9 iti10 vismayaḥ / yad vā11 aho dainye / bata khedānukampayoḥ / rājyena yat sukhaṃ tallobhāt svajanavadhapāpavyavasāye pravartāmahe12 / trayo 'py ete kleśā rājyārtham asya prādur abhavann iti13 kṛtvā nivartitum icchatīti14 // 44 // saṃvegākulaḥ punar api pralapann āha15 --- yadi mām apratīkāram aśastraṃ16 śastraprāṇayaḥ / dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet // bhg_1.45 // yadi dhārtarāṣṭrāḥ śastrapāṇayaḥ santaḥ mām aśastram anudyatāyudham apratīkāram17 akṛtapratividhānam udāsīnāvasthaṃ hanyus tan me notes: 1. dharmaiḥ pretānāṃ parasvargādabhyu^ yogaḥ satadvicchedānna bhavati pratyata 2. ^kule^ ... patanamityervaveda^ 3. eva śayāviṣṭacetā 4. āha 43 5. kartu 6. hantu 7. vismāreṇa 8. ciṣādaḥ 9. vayamadhyasambhāvyamānapāpāstvajanavadhayāye pra^ 10. hati 11. yuddhā 12. pravatīmade 13. kleśāṃyārthasya prā^ 14. ^micchatīti 15. ^āha 44 16. ^bratīkāra^ 17. tāyadhamaṃ^ p. 35 kṣemataraṃ yuktataraṃ syāt / paro manorathaḥ (siddhaḥ) syāt pāp(ā)karaṇād ity arthaḥ / saśastraṃ1 sapratīkāraṃ māṃ hantuṃ na kecana kṣamāḥ syur ity ubhayor upādānam // 45 // idānīṃ sañjayo dhṛtarāṣṭraṃ2 praty arjunakathāprastāvaṃ samāpayann i(da)m āha --- evam uktvārjunaḥ saṅkhye3 rathopastha upāviśat / utsṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ // bhg_1.46 // tān samīkṣya ...... sīdamāno 'bravīd idam ity ataḥ prabhṛti evaṃ yathoktam uktvā arjunaḥ4 saṅkhye yuddhabhūmau dhanur utsṛjya5 rathasyopary upāviśat / kiṃ kāraṇam / yataḥ svajanahananajanitaśokākula6 iti // 46 // atra saṅgrahaślokāḥ --- śūrasaṅkhyā paravyūhe svabale śūrasaṅgrahaḥ7 / tadviveko bhīṣmarakṣā8 śaṅkhavāditraniḥsvanāḥ // didṛkṣā sainyayor jñātigurumitrānudarśanam9 / tajjānukampā pārthasya paridevaparibhramau // yuddhatyāgaś ca śokaś ca10 padārthāḥ sārasaṅgrahaḥ11 // iti śrīmadbhagavadgītāsu bhagavadbhāskarakṛte bhagavadāśayānusaraṇābhidhāne bhāṣye 'rjunaviṣādo12 nāma prathamo 'dhyāyaḥ // 1 // notes: 1. maśastraṃ 2. dhṛtarāṣṭraṃ 3. ^muktā sekhye 4. yathoktamuttkārjunaḥ 5. dhanuḥnsṛjya 6. yata sṛvajanahanana^ 7. ślokā'paravyūhe śūrasaṅkhyāsva^ 8. ^rakṣāṃ 9. didṛśā sainyayojñāti^ 10. yuddhatyāgo daśaikaśca 11. saṅgrahaḥ / 46 12. bhāṣe^ p. 36 atha dvitīyo 'dhyāyaḥ ittham antakavaktrakuharābhimukhaṃ janaṃ mitrabandhuvargaṃ prati jātaghṛṇaṃ arjunaṃ1 pṛthivībhārāvataraṇasampipādayiṣayā bhagavān svadharmasahitasamyagdarśanopadeśena yuyodhayiṣatīti pratipādayituṃ dvitīyādhyāyagranthārambhaḥ2 / taṃ sañjayo dhṛtarāṣṭraṃ prati vivṛṇvann āha3 --- taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam4 / sīdamānam idaṃ vākyam uvāca madhusūdanaḥ // bhg_2.1 // tam arjunaṃ tena prakāreṇa prathamādhyāyoktena gātrāvasādamukhaśoṣaromaharṣādilakṣaṇam avasīdantaṃ5 kāruṇyaparavaśam ata evāśrupūravyākulatvāl lohitekṣaṇam avasīdantaṃ6 vyuparatayuddhodyamaṃ bhagavān vakṣyamāṇaṃ vākyam uvāca / taṃ vākyam uvāceti dvikarmakatā // 1 // kutas tvā kaśmalam idaṃ7 viṣame samupasthitam8 / anāryajuṣṭam asvargyam akīrtikaram arjuna // bhg_2.2 // kuta iti saṃśayānaḥ pṛcchati9 / kasmād idaṃ mohalakṣaṇaṃ pāpaṃ kartṛ tvām upagatam āga(ta)m / asmin viṣame saṅkaṭe trailokyasambhāvitapauruṣaṃ tvām asambhāvyamāno mohaḥ kutaḥ samprāpta iti mahān saṃśayaḥ / kīdṛśaṃ10 kaśmalam / kulaśīlavidyārahitaiḥ sevitam ataś cākīrtikaraṃ tata eva cāsvargya narakādiprāpakaṃ tasmāt // 2 // notes: 1. ^kuharābhimukhajanamitravundhuvargaṃ prati tāta^ 2. ^granthāraṃmaḥ 3. prativṛṇvannaha 4. ^mastrupūrṇākulekṣaṇam 5. tamarjuna tena prakāraṇa prathamādhyoṅktena gātrāvasādamubhāṃśoṣa^ 6. kuruṇva ... evāludū^ 7. kaśprala^ 8. samapasthitam 9. pūchati 10. kīvṛśaṃ p. 37 mā klaivyaṃ gaccha kaunteya naitat tvayy upapadyate1 / kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha2 parantapa // bhg_2.3 // klaibyam amanuṣyatvaṃ dīnabhāvaṃ mohān mā gaccha3 mā āśraya yatas tvayi4 khāṇḍavānalatarpaṇena saṅgrāmārādhitatryambakatayā nivātakavacavadhaparitoṣitapurandaratvādibhir upādānair deveṣv api5 prakhyātapauruṣe naitad upapadyate na sambhāvyate6 / atas tvaṃ hṛdayasyālpasāratvaṃ7 kṣudram alpavastubhūtaṃ nyūnahṛdayatvaṃ8 kāpuruṣasevitaṃ tyaktvā rathopasthād uttiṣṭha / utthāya ca yuddhāya sajjo bhavety āśayaḥ9 / parantapety anenārjunaṃ protsāhayati // 3 // evaṃ bhagavatokte 'rjuna uvāca10 --- kathaṃ bhīṣmam ahaṃ saṅkhye droṇaṃ ca madhusūdana / iṣubhiḥ pratiyotsyāmi11 pūjārhāv arisūdana // bhg_2.4 // kathaṃ kena prakāreṇa kayā yuktyā12 bhīṣmādīn mānanīyān ahaṃ pratiyotsyāmi11 / madhusūdanārisūdaneti bhaktaḥ punaḥ punar āsthāṃ karoti samakrameṇa // 4 // kim iti13 na ca pratiyotsyāmīty āha14 --- gurūn ahatvā15 hi mahānubhāvān śreyaś cartuṃ bhaiṣkyam apīha16 loke / na tv arthakāmas tu gurūn nihatya bhuñjīya bhogān rudhir apradigdhān17 // bhg_2.5 // notes: 1. gaccha kauṇtaveya naitatvasyupapadyate 2. taṅktontiṣṭa 3. gacha 4. tvaṣi 5. ^bhirapādānaira^ 6. naitadrupapadyata nā sābhāvyate 7. ata sata hṛdayasya^ 8. ^mūtānyūnahṛdaya^ 9. tyattkā rathopasthāḥ uttiṣṭa / usyāya ca pukṛya sajjayā bhavetyāśayaḥ 10. uvāca 3 11. pratiyotsāmi 12. yuktā 13. ^nāriyūdaneti bhaktāpunaḥ punarāchānā karoti / samatrameṇa kimiti 14. ca na pratiyotsyāma ityāha 4 15. ^hatva 16. śreyaścabhunttubhaikṣamapīha 17. patigghān p. 38 hi yataḥ kāraṇāt1 / yasmād (iha loke deśe) gurūn bhīṣmādīn prati yuddhavarjanena ahatvā rakṣitvā bhaikṣyam api cartuṃ2 śreyaḥ / na tu dhanābhilāṣī san gurūn nihatya bhogān rājyādīn3 śoṇitalepabahulān bhuñjīyeti kutsā / naiva bhuñjīyety arthaḥ / iha loka iha kṣaṇike jīvaloka ity arthaḥ / tuśabdo guruhananavyāvṛttisū(ca)nārthaḥ / punas tugrahaṇād bhaikṣyam api praśasyataram4 / na tv evaṃvidho viṣayopabhoga iti // 5 // etaddaśāyām idam iva tāvad vicāryatām5 --- na caitad vidmaḥ6 kataran no garīyo yad vā jayema yadi vā no jayeyuḥ / yān eva7 hatvā na jijīviṣāmas8 tena sthitāḥ pramukhe dhārtarāṣṭrāḥ9 // bhg_2.6 // caśabdaḥ pūrvāpekṣayādhikābhyudayayuktidyotanārthaḥ10 / etad iti vakṣyamāṇāvamarśinā sarvanāmnā --- yad vā jayema yadi vā no jayeyuḥ --- ity etadvakṣyamāṇavākyadvayābhidheyo 'rthaḥ pratyavamṛśyate11 / na ty ātmīyaparavargāv ekīkṛtya12 nirdeśaḥ / sa dhārtarāṣṭrāṇām asmākam ity artho vivakṣitaḥ13 / katarad ity anena sāmānyavādinā tadvākyadvayābhidheyayor balayor ekataraṃ garīyastvena vikalpato nirṇīyate14 / notes: 1. hiḥ kāraṇāyadeśe 2. cartu 3. śabdādīn 4. ^rthaḥ / agrahaṇātnmaikṣyamapi praśaṃsya^ 5. etadāssābhidameva tāvadvicāryatām 5 6. viḍmaḥ 7. vāneva 8. jijoviṣāmaste^ 9. pramusto dhartarāṣṭrāḥ 10. ^pekṣayābhyupayuktidyotanārthaḥ 11. ^vamaśinā sarvanāmnā padya jayema yadi vā no nayeyurityetadvākyatvayābhidheyorthaḥ pratyavamṛṣyate 12. ^svargāvakīkṛtya 13. ^maspākamityartho vivakṣataḥ 14. tadvākyadvatyābhidheyayorvalayo^ 15. niṇormate p. 39 yadyadiśabdau vitarke vikalpe vā / tad ayaṃ vākyārthaḥ1 --- na caitad vayaṃ jayaparājayayor aniyamāj jānīmaḥ2 katarad balam asmākaṃ dhārtarāṣṭrāṇāṃ madhyād garīyo3 gurutaraṃ balavattaram iti / yad vā vayaṃ tān jayemābhibhavema4 yadi vā te no 'smān jayeyur abhibhaveyur iti5 / kiṃ ca6 yān eva dhārtarāṣṭrān hatvā jīvituṃ necchāmaḥ7 kṛpālutayā ta evāsmākaṃ pramukhe sammukhe sthitā iti / etac cārjunasya sambhramaparidevanaṃ hastādyabhinayena // 6 // evaṃ sakāraṇaṃ svaparidevanaṃ punar api8 bhagavantam arjuna āha9 --- kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi10 tvāṃ dharmasammūḍhacetāḥ11 / yac chreyaḥ syān niścitaṃ brūhi tan me śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam12 // bhg_2.7 // evam ahaṃ gurubandhumitrasvajanān mṛtyunā dhṛtān dṛṣṭvā13 kārpaṇyadoṣopahatasvabhāvaḥ14 kārpaṇyam aucityapratipakṣabhūtaṃ dainyam15 tad eva doṣas tenopahato dūṣitaḥ sattvadhairyātmakaḥ16 svabhāvo yasya sa tathoktaḥ / tathā dharme sammūḍham apratipattiṃ gataṃ ceto yasya so 'haṃ pṛcchāmi tvāṃ parameśvaram / yan me śreyaḥ syāt tan me niścitam asandigdhaṃ brūhīti17 / dharmaviṣayadainyadoṣopahatacitto 'ham ity arthaḥ / notes: 1. śabdo vitarkye vā vilpe tadayuṃ vākayārthaḥ 2. ne caitadvayaṃ jayaparājayayoniyamā jānīmaḥ 3. madhyādbhurīyo 4. tājjayema^ 5. nostāṃ tapepurabhibhaveyuriti 6. kica 7. dhārtarāṣṭrān hatvā nīvitu nechāmaḥ 8. saparidevanarapi 9. āha 6 10. dāṣo ... pṛchāmi 11. ^sammūvacetāḥ 12. yacheyassyān ... vrūhi ... tvāṃ tpapannam 13. ^mitraravajanān .... dhrātāṃ daṣṭvā 14. ^dośopahata 15. kāryaṇayamaurtitya pratipakṣabhūtadaityaṃ 16. doṣaravenopahato duṣitassattva^ 17. dharmessamūḍhaṃ alavupratipatti ceto pasya sohaṃ pṛcchāmi tvā parmeśreyasyāntanma svantissanṛgghaṃ vrūhīti / p. 40 śāstravihito 'nuṣṭheyaḥ1 kriyāmārgo dharmaḥ / tatraitat syāt2 --- nāśiṣyāyopadeśo (deyaḥ) iti / tan na / śiṣyas te 'haṃ3 niveditātmā tvāṃ prapannaḥ4 śaraṇāgataś ca / ato 'nuśāsanenānugṛhāṇeti // 7 // kasmāt tvattaḥ śreyo 'nuśāsanaṃ prārthyata iti cet tad āha5 --- na hi prapaśyāmi mamāpanudyād yac chokam ucchoṣaṇam indriyāṇām6 / avāpya bhūmāv asapatnam ṛddhaṃ7 rājyaṃ surāṇām api cādhipatyam8 // bhg_2.8 // hi9 (yataḥ) kāraṇād10 deśe / yasmād bhūmau11 niṣkaṇṭakaṃ12 sphītaṃ rājyaṃ tato 'pi cādhi(kaṃ surāṇāṃ svā)mitvaṃ13 prāpya ahan na tat14 tathābhūtaṃ (prapaśyāmi) buddhyā15 nirīkṣye yo mamaivambhūtasya16 sarvādhipateḥ sambhāvyamānahitopadeśasahāyakasyāpi mumūrṣor glānisamutthaṃ18 śokaṃ sarvendriyāṇām indriyavṛttīnām ucchoṣaṇaṃ saṅkocakaram19 (apanudyāt) nirasyet tvāṃ vinety atas tvāṃ pṛcchāmīti20 // 8 // adhunā sañjayaḥ pārthapratijñātām uktim samāpayaṃ dhṛtarāṣṭram āha21 --- notes: 1. ^vihitonuṣṭeyaḥ 2. sthāt 3. iti tachiṣyaḥ 4. tvaprapannaḥ 5. kasmātvataḥ ... dāha 7 6. dyaśekamchoṣaṇamindriyāṇāṃ 7. ^sapanna^ 8. cādhipantyam 9. hiḥ 10. kāraṇāya 11. yasmādbhūmau 12. niṣkaṃṭhakam 13. tatopi cādhimintvaṃ 14. hanna taṃ 15. vuddhā 16. ... mamaivabhūtasya 17. sarvādhiyate 18. mumṛṣurjlātisamutthaṃ 19. sarvendriyāṇāmindriyavṛttītāmuchoṣaṇaṃ saṅkocakaraṃ 20. pṛchāmīti 21. adhunā ... sañjayaḥ pārthapratijñānā^samāpayaṃ dhatarārṣṭamāha 8 p. 41 evam uktvā hṛṣīkeśaṃ1 guḍākeśaḥ parantapa / na yotsyāmīti govindam uktvā tūṣṇīṃ babhūva2 ha // bhg_2.9 // he parantapa / kathaṃ bhīṣmam ahaṃ ity ataḥ prabhṛti bhagavantam uktvā3 tato 'tiśokākulamanāḥ4 punar api govindam āha5 --- na yotsyāmi6 iti / evaṃ paricchedam utsādya7 tūṣṇīṃ8 babhūvety arthaḥ / haḥ pādapūraṇe // 9 // idānīṃ bhagavatprayuktiṃ varṇayann āha9 --- tam uvāca hṛṣīkeśaḥ10 prahasann iva bhārata11 / senayor ubhayor madhye12 sīdamānam idaṃ vacaḥ // bhg_2.10 // tam arjunaṃ13 senayor madhye yathoktena prakāreṇa sīdamānaṃ yuddhaṃ prati tyktotsāhaṃ hṛṣīkeśo14 hasann idaṃ vakṣyamāṇaṃ vākyam āha15 / mahātmānaḥ16 kila smitapūrvābhibhāṣiṇo bhavantīti // 10 // tatra (na) yotsyāmi ity ātmaviṣayamithyājñānavaśān niścitasaṅkalpam arjunam ātmajñānopadeśam antareṇa tannivṛtter asambhavāt tadupadeśāya prasaṅgam avatārayituṃ bhagavān uvāca17 --- tvaṃ mānuṣeṇopahatāntarātmā viṣādamohābhibhavād visañjñaḥ / kṛpāgṛhītaḥ samavekṣya18 bandhūn abhiprapannān mukham antakasya // bhg_2.11 // notes: 1. evamuttvā haṣīkeśaṃ 2. ... muttvā tūkṣmīṃ 3. bhagavatamuttkā 4. tato te^ 5. govindamāha 6. yotsya 7. paricheyamusādya 8. tūkṣmoṃ 9. ... ^nnāha 9 10. tṛṣīkeśaḥ 11. bhāita 12. ... rubhayārmadhye 13. namarjunaṃ 14. saktotsāhaṃ tṛṣīkeśo 15. vakṣyamāṇa vāvmāha 16. mahātmāna 17. arjunamatmājñānopadeśamantareṇa tannivṛtto sambhavā^ ttadupadeṇaya prasaṅga^ ^vāca10 18. vīkṣya p. 42 tvaṃ mānuṣeṇa māṇuṣajātisulabhenānuśayena1 malinīkṛtamanāḥ / ata eva mṛtyor āsyam ābhimukhyenāgantum ārabhamāṇān bandhūn avekṣya2 dayābhibhūto mānuṣajātisulabhābhyāṃ śokamohābhyāṃ grahaṇād dhetor visañjño3 vyavahitadivyajñānaḥ saṃvṛtta iti / itaś copahāsakāraṇam / sañjñānaṃ sañjñā4 viśiṣṭā buddhiḥ / vigatā vyavahitā vā sañjñā asyeti5 visañjñaḥ / upahatāntarātmā / vṛttyaprasaṅgāt samāso6 mānuṣeṇety anena sāpekṣatve 'pi7 gamakatvād yujyata eveti8 // 11 // kasmād visañjño 'sīty āha9 --- aśocyān anvaśocas tvaṃ10 prajñāvādāṃś ca bhāṣase / gatāsūnagatāsūṃś ca nānuśocanti paṇḍitāḥ // bhg_2.12 // (aśocyān aśocanīyān bhīṣmādīn) anuśocitavān asi11 / teṣāṃ hi svadharmānuṣṭhānapravṛttatvena12 trivargāsiddher bhāvino 'rthasya13 ca nityatvād aśocyatvam / api ca prajñāvādāṃś ca bhāṣase --- pāpam evāśrayed asmān14 śreyaś cartuṃ bhaikṣyam apīha15 loke --- iti16 / tad etad ubhayaṃ tava (na) śobhate / yasmād gataprāṇānagataprāṇāmś ca17 nānuśocanti paṇḍitāḥ / pariniṣṭhitatattvajñānāḥ18 paṇḍitāḥ / pariniṣṭhitatattvajñānāḥ18 paṇḍitā ucyante / atra punar ātmayāthātmyavādino 'bhipreyante19 / teṣāṃ tāvad ātmano 'vināśitvadarśanād aśokaḥ20 / tadvad avināsitvaṃ saṃpadya mohaśokau21 tyaktum arhasīti tātparyārthaḥ / notes: 1. ^jātyā tudāśayena 2. ... gantumārannbadhūnavekṣya 3. ... mā vrūmaṇādveto^ 4. sājñā 5. sañjñasyeti 6. vṛttyapraṃsamāsāso 7. ^tyanema sāpekṣopi 8. yujyataraveti 9. tyāha 11 10. ... nanu śo^ 11. aśocanīyān .... anuśocitavāsi 12. teṣāṃ ... hi svadharmānuṣṭānapravṛtvena 13. bhāmbinorthasya 14. ... dasmātchreya^ 15. bhaidamapīha 16. dati 17. yasmādbhūta prā^ 18. pariniṣṭitvajñā^ 19. ... vāditobhipraryate 20. ... dātmano vināśitvāddarśanādaśokaḥ 21. tadvadanavināvināśitvaṃ saṃpadyanmoha p. 43 na punar asyāyam arthaḥ1 --- paṇḍitā na śocanti tvaṃ tu mūḍho 'sīti / nehātivinītasya2 maurkhyaṃ3 sampādyaṃ tadapanayārthatvāt4 (...) pravṛtteḥ // 12 // kathaṃ punar asyāvināśitvam ity utsāhayitum āha5 --- na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ / na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param // bhg_2.13 // catuśabdau kadācid ity asminn arthe varttete6 / nāhaṃ7 kadācin nāsam api tv āsam eva / na tvaṃ nāsīr asīr evety arthaḥ / neme8 bhīṣmādayo9 nāsaṃ kiṃ tv āsann eva / na ca na bhaviṣyāmaḥ / asmāc charīrāt paraṃ10 śarīrāntare bhaviṣyāma eva / anena triṣv api kāleṣu sattākhyāyate11 / pratiśarīraṃ kṣetrajñānāṃ12 bhedāt tadbhedavyapadeśaḥ / ke punar amī kṣetrajñā nāma / paramātmano 'ṃśāḥ13 / tathā ca vakṣyati --- mamaivāṃśo jīvaloke14 jīvabhūtaḥ sanātana iti / agnivisphuliṅgavan mahākāśaghaṭākāśavaj jīvaparayor bhedābhedau15 / tatra svābhāviko 'bheda aupādhikas tu bheda iti16 sthitiḥ / evam uttaratra kvacid abhedena17 vyapadeśaḥ (kvacid) bhedena ca bhaviṣyati / anādisiddhāś ca jīvāḥ sanātanā iti vacanān na teṣāṃ sargādāv utpādaḥ pralayo vānte / (ta)thā ca yājñavalkyaḥ18 --- notes: 1. na punarasyamarthaḥ 2. na hānītasya 3. mauthaṃ 4. tadapanapārthatvāt 5. kathaṃ puravināśitvāmeti utsādhayitumāha 12 6. śabdaḥ ... vartate 7. nātkaṃ 8. te me 9. bhīṣmadayo 10. asmācharīrātparaṃ 11. samākhyāyate 12. ṣse tryajñānāṃ 13. parajñātmanīśāḥ 14. jīvaleke 15. ... ghaṭākāśavatryatīvaparayorbhedābhedau 16. svābhāvikobhedāupadhikastubhedariti 17. evamatyuttaratra kācidabhedena 18. iti tethā ca yājñavaklaḥ p. 44 ahaṅkāreṇa manasā gatyā karmaphalena ca / śarīreṇa ca nātmāyaṃ muktapūrvaḥ1 kadācana // iti / evaṃ cānāditve pūrvakṛtakarmāpekṣayā sargādau suranaratiryagbhedena2 sṛṣṭivaicitryopapattiḥ / dharmādharmavyavasthā2 bandhamokṣavyavasthā3 cāsmin pakṣe 'vakalpate4 / yeṣāṃ punaḥ paramātmaiva sākṣād anupraviṣṭaḥ5 śarīreṣu tadaṃśo jīvo nāma nāstīti matam teṣām ekasmin mukte sarvamuktiprasaṅgo baddhe caikasmin sarvasyāpi muktyabhāvād iti6 vyāsasūnoḥ śukasyāpi muktyabhāvaḥ syāt7 / na ca paramātmanaḥ saṃsāritvaṃ yujyate / tasya ca vidyāyogāt vijñānam ānandaṃ brahma iti ca nityākāśānandasvarūpatvāt / tasmād īśvarāṃśāḥ pratiśarīraṃ parasparaṃ bhinnā8 jīvā abhyupagantavyāḥ / evaṃ ca ghaṭadhūmadṛṣṭānto 'pi yujyate --- yathaikasmin ghaṭākāśe rajodhūmādibhir vṛte / na sarve saṃprayujyante tadvaj jīvāḥ sukhādibhiḥ9 // iti / yeṣām ayam īśvaro 'tyantabhinno10 jīvātmānaś ca bahavas te ca sarve sarvagatā iti teṣām api sāṅkaryaprasaṅgaḥ / ekenāgnihotre kṛte sarveṣāṃ (tatkṛtaṃ) syād ekena ca madyapāne11 kṛte sarvaiḥ kṛtaṃ syāt / atha yasya taccharīraṃ12 tasyaiva tad iti cet notes: 1. muṅktapūrvaḥ 2. tiryakyrbhedena 2. vaiciopapatiḥ dharmadharmavyavasthā 3. bandhasokṣyavyavasthā 4. cāsmitya pakṣeva kalpate 5. sākṣyādanu^ 6. vādvecaikasminnekasyāpi muktabhāvadati 7. śukasya muktabhāvaḥ syāt 8. tasyāvighāyogā vijñānamānandaṃ brāhmeti nityakāśānandaṃ ... dīśvaraśāḥ pratiśarīraṃ parasparabhitrā 9. ... sukhādibhiriti 10. yeṣāmayīśvarotyanta^ 11. madhyapāne 12. yasyatacharīraṃ p. 45 kasya tac charīram1 / sarveṣāṃ tat sambandhāviśeṣād abhisandhyādivaśāt syād vyavastheti2 cet abhisandhyādiṣu caikatulyatvād ekasmin manasi3 sarveṣāṃ samavāyāḥ saṅkalpādayaḥ samānās tatpūrvakaṃ karma tannimittaṃ ca śarīram iti4 sarvasādhāraṇyān na5 kadācid asādhāraṇyahetuḥ śakyate kenacid darśayitum / anāditvasyāsmatpakṣe 'py aviśeṣād aṇuparimāṇāś ca jīvā iṣyante6 / kasmāt / utkrāntigatyāgatiśruteḥ / liṅgaśarīrasya ca saṅkocavikāsadharmiṇor aṇurūpatvād aupādhikam aṇutvaṃ7 jīvasya gīyate / paramātmarūpeṇa tu sarvagatatvaṃ jīvasyeti sthitam8 // 13 // (tasya) nityatve lokasiddhaṃ dṛṣṭāntam ācaṣṭe9 dehino 'smin yathā deho kaumāraṃ10 yauvanaṃ jarā / tathā dehāntaraprāptir dhīras tatra na muhyati11 // bhg_2.14 // yathā bālyayauvanasthāvireṣu12 so 'ham asmīti pratyabhijñānān nityatvam ātmanaḥ pratyakṣapramāṇasiddham / dehasyaivāvasthāntarāpattir nātmana iti tathā nityasyaiva13 tatrāvasthitasya (ātmanaḥ) dehāntaraprāptiḥ / tatra dhīro dhīmān na muhyati / yadi tarhy avināśitvam ātmanas tad idānīṃ vṛthā te śokaḥ14 samupasthitaḥ katham // 14 // śītoṣṇādikṛtaiḥ15 sukhaduḥkhaiḥ saṃyogā(t tada)nuparama iti / tac ca16 --- notes: 1. kasya tacharīraṃ 2. ... sandhyādivaśātsādhyavastheti 3. caivatulya ^matasi 4. tannimittava śariramiti 5. sarvasādhāraṇyannakenacidvarśapitum 6. draṣyante 7. ligaśarīrasya saṅkoca ca vikāśa dharmi ṇutvādaupādhika^ 8. svitam 9. daṣṭāntamācaṣṭe 13 10. kaumāra 11. mutvati 12. balyayauvana 13. tathānityasyaivāva^ 14. ^dānīmanyathā me śokaḥ 15. kathaṃ śatokṣmādi kṛtaiḥ 16. tattva 14 p. 46 mātrāsparśās tu kaunteya1 śrītoṣṇasukhaduḥkhadāḥ2 / āgamāpayino 'nityās tāṃs titikṣasva3 bhārata // bhg_2.15 // mīyante viṣayā ābhir iti mātrā indriyavṛttayaḥ / tāsāṃ sparśā viṣayaiḥ saṃyogāḥ4 śītoṣṇanimittasukhaduḥkhahetavaḥ5 / te cānityāḥ / kasmāt / āgamāpāyitvāt / āgacchanti apagacchanti ca na ca nityasamavetāḥ pāvakauṣṇyavat6 / śītoṣṇagrahaṇaṃ7 pradarśanārtham / ādhyātmikam ādhidaivikam ādhibhautikaṃ8 trividhaṃ duḥkham (tat) ca trividham eveti / yasmād anityās teṣām upāyenoparamaḥ śakyaḥ kartum9 / ko 'sāv upāyaḥ / jñānapūrvikā titikṣā / tad āha tāṃs titikṣasva iti sahasvety arthaḥ10 // 15 // kathaṃ tatsahanaṃ taduparamahetur ity āha11 --- yaṃ hi na vyathayanty ete puruṣaṃ12 puruṣarṣabha / samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate // bhg_2.16 // na vyathayanti na cālayanti13 svasmād ātmasvarūpāt / same duḥkhasukhe yasya / yaṃ samaduḥkhasukhaṃ14 na cālayanti so 'mṛtatvāya mokṣāya kalpate samartho yogyo bhavatītyathaḥ15 // 16 // nanu cāmṛtatvaṃ na sambhāvayituṃ śakyate sukhaduḥkhalakṣaṇasya vikārasya mukte 'py ātmani sambhavād ātmano vā kadācid vināśopapattir ity āśaṅkya āha16 --- notes: 1. kauṭeyaḥ 2. śītokṣmasukhaduḥkhaśaṃ 3. āgamāpāyanonityāstāṃ^ 4. viṣayaissaṃprayogāḥ 5. śātokṣmanittasukha^ 6. āgamāpāyitvādāgacchaṃsapagacchanti na ca nityasamavetāḥ pāvakausmyavat 7. śītoma^ 8. ādhyātmikāmādhidainikaṃmādhimautikaṃ 9. karju 10. sahasvatyarthaḥ 11. naduparabhaheturityāha 15 12. vyathayantye puruṣa 13. na cālapanti 14. mamesukha^ samuduḥkhaṃ 15. yogyebhivatīty arthaḥ 16. venāśopatti^ kyāha 16 p. 47 nāsato vidyate bhāvo nābhāvo vidyate sataḥ / ubhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ // bhg_2.17 // ātmany avidyamānasya sukhaduḥkhalakṣaṇasya dharmasya na kadācid vidyate2 bhāvaḥ / bhavanaṃ bhūtir utpattir ity arthaḥ3 / sikatāsv iva tailasya / utpadyamānasyaiva hi (mānasaḥ) sukhaduḥkhalakṣaṇo vikāraḥ śītoṣṇādinibandhano jāyata ity anantaram uktam4 / nanv acetanatvād antaḥkaraṇasya saṃvedanaṃ nopapadyate / cetanatvāt kṣetrajñasamavetasyaivāyaṃ vikāraḥ5 / yathā vaiśeṣikāḥ prāhuḥ --- naitad evam antaḥkaraṇastho 'py asau jīvātmā saṃvedyate / yathā ca rūpādayo ghaṭādisthāḥ7 (iti) / nāyaṃ kṣetrajñadharma iti ca vakṣyati --- icchā dveṣaḥ sukhaṃ duḥkham8 --- iti / yady api kṣetrajñasamavāyitvaṃ sukhaduḥkhayos tathāpi tatsvarūpasya na vikriyā maṇisvarūpavat / nīlapītādīnām eva9 maṇisamavāyināṃ parasparavirodhād vikriyā / vikriyā hi nāma vināśa upamardaḥ10 / tathātmana iti / nābhāvo vināśo vidyate / sata ātmanaḥ so 'ham iti pratyabhijñānān nityatvopapatter anityahetoś cābhāvāt11 / avināśī vā are 'yam ātmā iti śruteḥ / ubhayoḥ sadasator dṛṣṭo nirṇīto 'nto maryādā antyāvastheti12 yāvat / antaśabdo maryādāvacano 'tra grāmānta iti13 yathā / yat sat notes: 1. viyate 2. kadācidvidhate 3. bhavanabhūtirutpatriri^ 4. tailasya mānasasyaiva hi sukhaduḥkhalakṣaṇo vikāraḥ śītokṣmyādinibanno jāyate ijya nantaramuktam 5. cetanatvākṣetrajñasamavetarāvāyaṃ 6. yathoṣṭatvamagnitamātmānā saṃvedyane 7. ghaṭādisthā 8. icchādveṣassukhadu^ 9. līlapītāśenāmeva 10. vikriyā hi nāsopamedas^ 11. savitṛmalavat pratyabhijñānānnityopapatteranityahetoścābhāvā 12. nirṇītātaḥ maryādātvavasthā 13. grāmātā iti p. 48 tat sad eva / yad asat tad asad eveti1 / kair ayaṃ niścayaḥ kṛta ity āha --- tattvadarśibhiḥ2 / tadbhāvas tattvam / tad iti3 sarvanāmnā padārthamātraṃ vyapadiśyate / vastuyāthātmyavedibhir ity arthaḥ4 / apare tu māyāvādino 'nyathāvatārya varṇayanti5 / itaś ca6 śokamohāv akṛtvā śītoṣṇāder vidyate8 bhāvaḥ / bhavanam astitā / kutaḥ / vikāratvāt9 / vikāraś ca (pratyakṣādibhiḥ) pramāṇair nirūpyamāṇo nāstitāṃ pratipadyate / yathā ghaṭādiḥ svakāraṇavyatirekeṇānupalabdher asan evaṃ sarvo vikāra iti10 / nanv evaṃ sarvābhāve śūnyavādaḥ prasajyeta11 / nāyaṃ doṣaḥ / dve buddhī12 sarvaprāṇiprasiddhe bhavataḥ --- viśeṣyabuddhir viśeṣaṇabuddhiś ca13 / san ghaṭaḥ san pataḥ14 iti / tatra viśeṣyaviṣayā buddhir ghaṭādiviṣayā satpaṭādau15 vyabhicārān mithyābuddhiḥ / yā punar viśeṣaṇaviṣayā sadbuddhiḥ sā sarvatra vṛtter amithyā16 / tasmāt saiva pāramārthiko / sarvo hi ghaṭādiḥ śarīrādiś ca prapañco māyāmātram asad iti manyante / etad anye17 pramāṇakuśalāḥ pratyācakṣate18 / yat tāvad uktam --- pratyakṣādibhiḥ pramāṇair vikāro ghaṭādir nirūpyamāṇaḥ svarūpaṃ jahātīti tad asat / ālokendriyamanaḥsaṃskāre19 sati ghaṭo 'yaṃ paṭo 'yam iti pratyakṣā buddhir utpadyate / yayā buddhyā yo 'rtho pratīyate tayaiva tadabhāvaḥ pratīyate20 notes: 1. yudasattadasadeveti 2. tatvadarśibhiḥ 3. tadeti 4. vastuyāthātmāvedibhir^ 5. abatāraṃ varṇayanti iti vā pāṭhaḥ 6. māyāvādinyenyathāvatāra varṇayantītacca 7. śītośmasa^ kattuṃ karsmāt 8. śītokṣmādarvi^ 9. kujo vikāratvāt 10. ghaṭādissvakārevyatirekeṇānupalabhe rasannevaṃ sarvodhikāra iti 11. prasajyate 12. vuddhi 13. viśeṣabuddhirviśeṇa^ 14. ghaṭassarpaṭa iti 15. viśeṣavu^ sapaṭādautyabhicārānmithyābuddhirṣā^ 16. ... viṣayāsaṃvuddhissā sarvatrāvṛ^ 17. māyāmātramat miti manyante tānanye 18. prasācakṣate 19. ālokendriyamanaskāre 20. jayaiva tadabhāvaḥ pratipate p. 49 iti ko vaded yo na tārkikaḥ / pañcabhiḥ pramāṇaiḥ pratyakṣānumānopamānārthāpattyāgamair vastusvarūpaṃ paricchidyate1 / yatra pañcāpi nivṛttāni tatra pramāṇanivṛttyā prameyābhāvo niścīyate / yathā nātra ghaṭa iti2 / na ca vyabhicārād evāvastutvaṃ3 bhavati / yathaiva ghaṭabuddheḥ paṭādau vyabhicārād avastutvaṃ tathā sadbuddher api4 śaśaviṣāṇādāv api5 vyabhicārād avastutvaṃ prasajyate / bhāvabuddhir abhāvān nivartate bhāvābhāvayoḥ parasparavirodhāt / atha (yathā) sadbuddhiḥ sattāṃ6 jñāpayati tathā ghaṭādibuddhir apīndriyajanyatvāviśeṣād anuvṛttivyāvṛttipratyayagrāhyatvāc ca7 / avāntarasāmānyam api ghaṭatvagotvādi sarvam abhyupagantavyam / tathā ca vyaktiḥ sāmānyasya8 taddharmatvāt / param aparaṃ ca dvividhaṃ sāmānyam / paraṃ sattālakṣaṇam / aparaṃ gotvādilakṣaṇam / na hy āśrayasya dharmiṇo bhāvas tadāśritasya9 sāmānyasya vastutvam avakalpate / sato hi10 bhāvaḥ sattā / na hi sā nirduṣṭā11 svatantrā nāma kena(ci)d iha ghaṭādyāśrayanirapekṣā12 cakṣuṣā gṛhyate / satsu dravyeṣu pṛthivyādiṣu13 gṛhyamāṇeṣu tatsamavetā tadavyatiriktā sattāpi gṛhyate / (a)ta eva sattā dravyadharmatvād ātmā na bhavati / tatra sattaivātmā iti (yat) kaiścid uktam (ta)d apāstaṃ bhavati / ata eva yad uktaṃ kenāpi cāturvidhyāc ca pratyakṣaṃ na nigrāhyaṃ vipaścitā14 iti sattāyā15 eva grāhakaṃ pratyakṣam ity abhipretya tasya tad apy apākṛtaṃ16 notes: 1. pratyākṣānu^ parichidyate 2. nātragha draḍheti 3. cārādevastu^ 4. saṃvuddherapi 5. ^viṣaṇādāvayi 6. varaspara ... savuddhi sattāṃ 7. ^vuddhirapīdriyajatvāviśeṣādanavṛttivyāvṛttipratyayagrātvatvācca 8. tathā ca vācavyaktissāmānyasya 9. nahvāśrayasya dharmiṇo ... 10. satto hi 11. niṣūṣṭā 12. ^ṭāghāśraya^ 13. pṛthivyādisu 14. āyurvidhāt pratyakṣyaṃ na niddhavipaścitaḥ 15. satrāyā 16. tadapyapāpakṛtaṃ p. 50 bhavati / satāṃ hi bhāvaḥ sattā iti1 pāratantryavapadeśāt / na ca ghaṭādibuddhīnāṃ ghaṭatvādāv avāntarasāmānye tadyuktau vā vyabhicāraḥ / kasyāṃ(cid)2 vyaktau vinaṣṭau vinaṣṭāyāṃ vyaktyantarāṇām ānantyād yugapad ucchedanānupapatteḥ3 / svaviṣayavabhicāro hi buddhīnāṃ doṣo viṣaye tu paṭādau notpadyata4 iti kim atrāścaryam / na hi viṣayendriyālokasaṃskārasāmarthyatāyāṃ satyāṃ5 ghaṭabuddhiḥ kadācit kasyacin notpadyate / kiṃ ca kāryatvād (ghaṭatva)buddhiḥ kāraṇam apekṣate6 / ghaṭajñānasya ghaṭaḥ kāraṇaṃ nānyad iti / yathā bījāṅkuraḥ7 kāraṇaṃ bījam apekṣate dhūmaś cāgnim evam anyatrāpīti8 / tasmān na vyabhicāro9 mithyāhetur iti durupadeśo 'yam / kas tarhi mithyāhetuḥ kāraṇadoṣo 'bādhakapratyayo vā / tathā coktam10 --- yasya ca duṣṭaṃ karaṇaṃ11 yatra ca mithyeti pratyayaḥ / sa evāsamīcīnaḥ pratyayo12 nānyaḥ --- iti / tad evam anuvṛttipratyayāt sāmānyaṃ siddhaṃ vyāvṛttipratyayād viśeṣa iti / sāmānyaviśeṣātmakaṃ vastu bhinnābhinnarūpam iti sthitam / kiṃ ca san ghaṭa iti ghaṭatvavastutve sāmānādhikaraṇyaṃ buddhau nāvakalpate13 / nanu tac cedam udakam iti14 mṛgatṛṣṇikāyāṃ sāmānādhikaraṇyaṃ dṛśyate15 / tatrāpi vidyamānā abhimānina16 notes: 1. bhāvassateti 2. tadyuktau vā vyabhicāra krasyāṃ^ 3. viniṣṭāyāṃ ... yugapaduchedenānupapatte 4. notpadyanta iti 5. nahi viyadriyālokamanaskārasāmarthyāṃ satyāṃ 6. ki ca ... kāraṇamīkṣate 7. kāraṇaṃ na padibhi yathā bhapāṅkuraḥ 8. ^vaṃmanyatnatrāpīni 9. ^nnaṣabhicāro 10. ^vyādhakamapra ... tatho coktam 11. karaṇo 12. ... cīnapratyayo 13. vuḍyornāva^ 14. nanu ccecedamudakamiti 15. daśyate 16. vidhamānābhimānina p. 51 eva sāmānādhikaraṇyabuddhir utpadyate / yadā tu bādhakapratyayo jāyate mṛgatṛṣṇikeyam atra nodakam astīti tadā sāmānādhikaraṇyabuddhir apaiti / na cātra bādhakapratyayo 'stīti dṛṣṭāntavaiṣamyam1 / ato 'pavyākhyānam etad iti sthitam // 17 // sato bhāvo nāstīti sāmānyenoktaṃ tad idānīṃ viśeṣalakṣaṇena nivārayitum āha2 --- avināśi tu tad viddhi yena sarvam idaṃ tatam / vināśam avyayasyāsya na kaścid kartum arhati3 // bhg_2.18 // tuśabdo 'vadhāraṇārthaḥ4 / avināśi tat / na vinaṣṭuṃ śīlam asyety avināśi5 / kiṃ tat / yena sarvam idaṃ tataṃ vyāptam6 / svābhāvikena paramātmarūpeṇa kṣetrajño7 vyapadiśyata iti / kasmād evaṃ8 vyākhyāyate / tadvināśāśaṅkāanirākaraṇaparatvād asya prakaraṇasya / na hy atra brahmopāsanam akasmāt9 pratipādyate / jñānasvarūpasyopāsanaṃ ṣaṣṭe ('dhyāye) vidhā(pa)yiṣyata iti jīvasvarūpam evedānīṃ vaktavyam / kasmād avināśīty āha10 vināśam avyayasyāsya iti / vyayo vināśaḥ / niravayavatvān nāsya vināśam īśvaro 'pi kartum arhatīti // 18 // yadi tarhy ayam avināśī tat kathaṃ kṛto vyapadeśaḥ --- vinaṣṭaḥ puruṣa iti / ata āha11 --- antavanta ime dehā nityasyoktāḥ śarīriṇaḥ / vināśino 'prameyasya tasmād yuddhasva bhārata // bhg_2.19 // notes: 1. vādhakapratyayostittidṛṣṭāntavaiṣamyam 2. tadidānnīṃ ... āha^ 3. kamarhattuti 4. ... śabdovadhāraṇārpyaḥ 5. avināśyavatanna vinaṣṭe śīlamasyetyavināsi 6. vyāsaṃ 7. kṣetrajñau 8. tphasmādeva 9. ^makakṣmāt 10. vakravyakasmādavinā^ 11. yadi tardyayamavināśaṃ tatkiṃ kṛmo tryapadeśo vinaṣṭaḥ puruṣa iti dekṛt ityāha 18 p. 52 nityasya śarī(ri)ṇo 'prameyasyāntavanto vināśino dehā uktā nityānityavibhāgavidbhiḥ1 / antavanto vināśina iti na punarukta(m) / antavanta ity asyārthaṃ2 svayam eva bhagavān vyācaṣṭe --- vināśina ity eke varṇayanti / anye tu vadanti kasyacid antavattvaṃ3 (na) bhavati / yathā pṛthivyā gandhas tirobhūto nātyantaṃ vinaṣṭo4 vṛṣṭisaṃyogād abhivyajyate tathā dehasyānto bhaved nātyantaṃ vināśa iti / tan mā bhūd iti viśinaṣṭi --- vināśina iti5 / asminn api vyākhyāne 'ntavadgrahaṇam atiriktam6 / tad akṛtvā vināśina ity eva vaktavyam abhipretāvināśasiddheḥ / apare tu pāṭhāntaraṃ kurvanti --- avināśino 'prameyasya iti / teṣām api nityasyāvināśina7 iti punaruktam / na tu pṛthivyādivad āpekṣikaṃ nityatvaṃ gauṇaṃ gṛhyate / atyantanityasya mukhyasya nityaśabdārthasyāsambhavād avināśina8 ity ukte 'py āpekṣikaṃ kin na gṛhyate / tasya vyākhyāntarakaraṇaṃ9 vyartham / kā10 tarhi gatiḥ / vināśino11 dehā iti pratijñātam / tatrāntavanta iti12 hetvabhidhānārtham antavadgrahaṇaṃ deśataḥ kālataś ca paricchinnatvāt kūṭādivad iti13 vyatirekād dhetuvacanam aprameyasyeti / kasmād ātmā nityaḥ / aprameyatvād deśataḥ (kālataś ceti) sa svadharme pravarta(te) iti14 bhagavān (āha) / notes: 1. ^vibhāgavadbhiḥ 2. punarukta antavata ityasyārthaṃ 3. ^cidantavanttvaṃ 4. nāsyantaṃ vinaṣṭo 5. vināśita iti 6. ^rnetavadbhahaṇamati tadatad^ 7. aviśinata^ 8. ^bhavādanāśita^ 9. vyāvāntarakaraṇaṃ 10. kiṃ 11. vināśo 12. tatrāntavatvāditi 13. ... parichinnatvādūṭādi^ 14. rasvadharme pravarta iti p. 53 nanu śokamohādisaṃsārakāraṇanivṛttyarthaṃ gītāśāstraṃ na pravartakam / atrocyate --- na sādhu tātparyaṃ1 bhavatā parāmṛṣṭam / yuddhaṃ prakramya śokamohāpanayasyedam eva prayojanam kathaṃ nāma yuddhe pravarteteti / itarathā dvārikāyāṃ sthitvā gītāśāstraṃ praṇayet2 svadharmaparityāgena jñānamātrād yadi mokṣo 'bhipreto 'bhaviṣyat3 / idānīṃ praṇayanasyedam eva prayojanam4 arjunasyānyeṣāṃ ca jñānasahitāt svadharmānuṣṭhānān niḥśreyasam upadekṣyāmīti5 // 19 // evaṃ6 tāvad avināśitvam ātmanaḥ (pra)tipādya svayaṃ ca7 manyase hantāham eṣām ime mayā hanyanta iti tac ca mṛṣā8 / katham --- ya enaṃ vetti9 hantāraṃ yaś cainaṃ manyate hatam / ubhau tau na (vi)jānīto nāyaṃ hanti na hanyate // bhg_2.20 // nabhasa ivāsya hananakriyayā vināśaḥ kartuṃ10 na śakyate niravayavatvāt / sāvayavasyāvayavaviśleṣādinā11 śakyate vināśaḥ sambhāvayitum / tasmād ubhāv apy etāv ajñau12 hantāham iti yo manyate yaś ca hato 'ham iti (manyate ca) // 20 // idaṃ pratijñāmātreṇoktam / hetvapekṣāyāṃ ṣaṇṇām api bhāvavikārāṇām ātmany abhāvād iti hetum ācaṣṭe13 -- na jāyate mriyate14 vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ / ajo nityaḥ śāśvato 'yaṃ15 purāṇo na hanyate hanyamāne śarīre // bhg_2.21 // notes: 1. sādhurtatparya 2. pravartete tīrathā dvārīkāyāṃ sthitva gītāśāstraṃ maṇayet 3. jñātamātrādyadi mokṣāmīmetobhaviṣyat 4. praṇapatasyaitavyaprayojanam 5. svadharmātuṣṭānānni^ 6. dāvaṃ 7. svayaśca 8. manyase hantāhameṣāmiti na kṣamanyaseṃ hantāhameṣāmiti tattca cha mṛṣā kathaṃ 19 9. veti 10. kartu 11. sāvayuvasyāvapava^ 12. tasmādubhavapyetāvajño 13. ... mātreṇottka hetvapekṣāyāṃ yasmāmapi bhāvavikārāṇāmātmanyubhāvā ... / mācaṣṭe 20 14. mniyate 15. śaśvato p. 54 na jāyata iti janmalakṣaṇo bhāvavikāraḥ pratiṣidhyate / vāśabdaś cārthe / na cāyaṃ mriyata iti vināśalakṣaṇo1 bhāvavikāraḥ pratiṣidhyate / katham etat / bhūtvā nāyaṃ na2 bhavitā / bhūyaḥ punaḥ / kiṃ tarhi3 / bhavitaiva / bhāviny api kāle sattāṃ na hāsyatīty arthaḥ / vāśabdād abhūtvā bhāvaḥ pratiṣiddhyate / nāyam abhūtvā4 bhavati / kiṃ tarhi / bhūtvaiva bhavitā / bhūtakāle 'pi sattāṃ na babhārety arthaḥ / yas tv abhūtvā6 bhavati bhūtvā ca na bhavati sa janmavināśābhyāṃ yujyate yathā ghaṭādir iti / sattāpi janmapūrvikā ghaṭasyevāsya neṣyate / niravadhikaivāsya satteti7 ghaṭādi(bhyo 'sya) vailakṣaṇyam / upasaṃharati --- ajo nitya iti / janmavināśapratiṣedhenaiva madhyavarttino bhāvavikārāḥ pratiṣiddhā8 bhavanti / tathāpi mandabuddhyanugrahārthaṃ9 svaśabdena pratiṣedhati / śāśvata ity apakṣayo niṣidhyate / svāṅgāpacayaḥ sādhanāpacayo vāsya10 nāstīti / yathā kṛṣṇo rājā hastyaśvādibhir vā hīna iti11 / purāṇa iti vṛddhila(kṣa)ṇo bhāvavikāraḥ pratiṣidhyate12 / nāyaṃ śaśivat kalābhir upavipacīyate13 / na hanyate hanyamāne śarīra iti vipariṇāmo niṣidhyate / vipariṇāmo 'vasthāntarāpattiḥ yathā śaśasya māṃsāvasthā / anye punar apy anyathā varṇayanti --- nāyaṃ bhūto bhavitā vā na bhūya iti pāṭhāntaraṃ kṛtvā parabrahmopāsanam anayā gītayā lakṣyate / notes: 1. kāśaścārthena cāyaṃ stitaye iti vinā iti vināśa^ 2. na na 3. ki tarhi 4. nayamabhūtvā 5. na hāsyatīty arthaḥ 6. yo sva bhūtvā 7. satteti 8. prativiṣṭvā 9. mundabughanugrahārthaṃ 10. ityapakṣayā niṣiddhāte svāṅgāyacapassādhanāpacayo vāsya 11. yathā kṛśo rājāhassakṣvādibhirvāhīna iti 12. pratiṣidyate 13. kālābhirupa^ p. 55 nāyaṃ bhūta iti ca mṛtpiṇḍavat kāraṇatvaṃ niṣidhyate / bhavitā vā iti1 ghaṭā(di)vad utpādyatvaṃ niṣiddhyate2 / kāryakāraṇabhāvo brahmaṇy aupādhiko na pāramārthika3 ity uktaṃ bhavatīti / tad idaṃ śradhāmātreṇa4 brahmopāsanam utprekṣitaṃ na śrutiliṅgaprakaraṇagamyam / prakaraṇaṃ hi yac coktam ucchoṣaṇam indriyāṇām iti paṭhanāt5 tadapanodaparam6 / ṣaḍbhāvavikāranivṛttiparāṇi na jāyata ityādīny akṣarāṇi / liṅgaṃ sāmarthyam ucyate / tac ca śabdānāṃ tāvanmātre paryavasyati7 / tan nopāsanam ākṣipati / ajñānam eva tāvad idānīṃ nirasanīyam8 / kim atitvarayā brahmopāsanaṃ kalpyate / pāṭhāntarakaraṇaṃ cāhopuruṣikāmātram / brahmaṇo hi9 jagatkāraṇatvaṃ śrutisiddham sad eva10 somyedam iti / kāryatvaṃ punar na jāyata ity anenaiva niṣidhyate11 / tasmād yatkiñcid etad evaṃ tu pāṭhāntaraṃ kurvanto 'rthāntaraṃ12 svamatiparikalpitaṃ varṇayanto13 bahavo vyākhyātāro 'bhiyuktāś cocyate / uktaṃ ca --- śīladoṣād agṛhṇantaṃ14 lokam ākulīkurvantīti vā // 21 // pratijñātam artham avikriyātvādibhiḥ pratyākhyāyopasaṃharati15 --- vedāvināśinaṃ nityaṃ ya enam ajam avyayam16 / kathaṃ sa puruṣaḥ17 pārtha kaṃ ghātayati hanti kam // bhg_2.22 // notes: 1. mavitā veti 2. tiṣiddhyate 3. brahmarāyopādhiko na pārarthika 4. śraddhāmātraiṇa 5. muchokamchoṣaṇamindriyāṇāmiti paṭanāt 6. panoparaṃ 7. paryavasati 8. ajñānam eva tāvadidānīṃ nirasanīya 9. he 10. sadeṣa 11. niṣirddha 12. kurvatorthontara 13. varṇamantro 14. vyākhyātāromityuktauścarantairuktaṃ ... gṛhantaṃ 15. kurvantīti ^marthavi ... pratyādhyopasaṃharati 21 16. parānamaja^ 17. katha sa puruḥ p. 56 veda jānāti1 / ya enam uktaprakārakam ātmānam avināśinam2 / kathaṃ kena prakāreṇa3 / sa puruṣaḥ / taṃ4 kṣetrajñaṃ kaṃ5 ghātayati / upāyaviśeṣo hetuḥ kartṛtvaṃ ca niṣiddhyate / kathaṃ vā hantīti svayaṃ kartṛtvamapi paścān niṣidhyate / na hy avināśī ca yo bhāvo 'vyabhicārādinā (sa) svayam udyamena (parakartṛka)nipātanena vā vināśayituṃ śakyo6 gagana(va)d iti / atra kleśabhīravaḥ kecit7 svamataṃ bhagavatyāropya varṇayanti viduṣaḥ sarvakarmapratiṣedha eva prakaraṇārtho 'bhipreto bhagavataḥ (iti) / hantigrahaṇam udāharaṇārtham8 / yāni karmāṇi śāstre vidhīyante9 tāny aviduṣo vihitānīti10 bhagavato niścayo niścaya11 ity atrābhidhīyate / na hīdaṃ pūrvapadānusandhānarahitam abhiprāyavarṇanaṃ12 lakṣyate / kathaṃ yuddhe pravṛttyartham ātma(na)ḥ sattvopavarṇanam atra13 kriyate / tasmād yuddhasva bhārata iti tam abhidhāya tatsiddhyartham eva jāyata iti / ārambhād yadi ca sarvakarmatyāga evābhipretaḥ syād ayaṃ śloko 'rjunāya na vaktavyaḥ syāt / bhagavatoktaś ca ṣaḍbhāvavikārarahita ātmā / yadi viduṣaḥ karmāsambhavaṃ ced astu14 / tasyāpi tatsamānam ity apravṛttir eva syāt / uttarāś ca15 gītāḥ sarvā na saṅgaccheran16 / ato neyaṃ mṛṣāśā17 kartavyā / notes: 1. jñānāti 2. parānumukta^ 3. prakāraṇa 4. puruṣastaṃ 5. rka 6. hatīti svayaṃ kartṛtvamayā paścātiṣidhyatenandyavinaścaye bhāvobhicārādinā svahodyamanatipātanena vā vināśayitu śakyaḥ 7. kedhit^ 8. hantigrahaṇānudāharaṇātham 9. vidhīyate 10. tānyāvivaduṣyehitānīti 11. niścita 12. tahidaṃ pūrvāpadānusaṅghātarahita^ 13. ... pravṛttyarthamātmasatattvopavarṇanamatra 14. ślokerjunāya na vavyasyādbhagavatoktaśca ... rahitātmāvido viduṣaḥ karmāsambhavaścedartu 15. syādattarāśca 16. saṅgaccheran 17. sṛṣṭāśā p. 57 svadharmatyāgenākṛṣṭacetasaḥ sukham āsīnā1 mokṣaṃ lobhemahīti / uttaratra ca jñānakarmasamuccayaṃ nyāyato nipuṇataram upapādayiṣyāmaḥ2 // 22 // hananāsambhavād avināśitvam uktaṃ tat ka(tha)m ivety āha3 --- vāsāṃsi jīrṇāni yathā vihāya navāni gṛḥṇāti naroparāṇi / tathā śarīrāṇi vihāya jīrṇāny anyāni4 saṃyāti navāni dehī // bhg_2.23 // yathā jīrṇānāṃ5 kāryākṣamāṇāṃ vastrāṇāṃ parityāgas tathā śarīrāṇām / abhinavānāṃ copādānam / anyan navataraṃ kalyāṇataraṃ rūpaṃ kurute6 iti ca brāhmaṇam // 23 // yāni ca vināśakāraṇāni śastrādīni7 prasiddhāni tāny apy enaṃ (na) vināśayantīty āha8 --- nainaṃ chindanti9 śastrāṇi nainaṃ dahati pāvakaḥ / na cainaṃ kledayanty āpo na śopayati mārutaḥ // bhg_2.24 // nainaṃ chindanti śāstrāṇi asiprabhṛtīni10 niravayavatvād ākāśavat / nainam agnir bhasmīkaroti / nainam āpo 'vayavaviśleṣaṇāya11 kledayanti carmavat / nainaṃ mārutaḥ śoṣayati svedāpanayena12 // 24 // tad asyāḥ pratijñāyā hetur ucyate / yasmād ayaṃ13 chedanādyarho na bhavati / katham14 --- acchedyo 'yam adohyo 'yam akledyo 'śoṣya eva ca / nityaḥ sarvagataḥ sthāṇur acalo 'yaṃ sanātanaḥ // bhg_2.25 // nityatvāt (sarvagataḥ) sarvagatatvāt sthāṇuḥ sthāṇutvād acala ity akṣarayojanā15 / sanātanaś cirantanaḥ / kutaś cit kāraṇān nāyaṃ notes: 1. svadharmatyā^ ... cetasatsu^ 2. nyāyanonipuṇatramupa^ 3. tatkimivetyāha 22 4. jīṇīnanyāni 5. nīrṇānāṃ 6. kurete 7. pānicavināśakārāṇāniśāstrādīni 8. tānyasyenaṃ vinaśaṃyantītyāhaṃ 23 9. rchidanti 10. ^prabhṛtīti 11. nenam āpovaṣavaviśle^ 12. snehāpeṇaṃ 13. ... turuttyate / tasmādayaṃ 14. mavati katham 24 15. ^kṣarāyojanā p. 58 niṣpanno 'bhinava1 ity arthaḥ / nātra punaruktadoṣaś codanīyaḥ / durbodhatvād ātmavastunaḥ paryāyaśabdaiḥ punaḥ puas tad evocyate sukhapratipattaye // 25 // kiṃ ca2 --- avyakto 'yam acintyo 'yam avikāryo 'yam ucyate / tasmād evaṃ vi(di)tvainaṃ nānuśocitum arhasi3 // bhg_2.26 // indriyāgocaratvād avyakto 'ta evācintyaḥ / ya indriyagocaro gavādiḥ sa vyaktaś cintanīyaḥ4 / yo hi vyaktaḥ sa vikāryaḥ / ayaṃ tv avikāryaḥ / tasmād iti nigamanam / svarūpatas tāvad ātmano 'vināśitvaṃ tathoktam5 // 26 // atha śarīrendriyopādhivināśād vināśaṃ6 tadutpattyā cotpattim ātmano manyase tathāpi7 śoko na yuktaḥ kartum ity āha8 --- atha cainaṃ9 (nityajātaṃ) nityaṃ vā manyase10 mṛtam / tathāpi tvaṃ mahāvāho nānuśocitum arhasi11 // bhg_2.27 // kasmāt / aupādhikayor janmanāśayor aparihāryatvāt tad āha12 --- jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca / tasmād aparihārye 'rthe na tvaṃ śocitum arhasi // bhg_2.28 // yena karmaṇā janmārambhas tasya karmaṇaḥ kṣaye dhruvo bhāvī mṛtyuḥ / mṛtasya13 cāvaśyambhāviśarīragrahaṇam / śarīrāntarārambhakāraṇānām anyeṣāṃ14 vidyamānatvāt punaḥ śarīraṃ punaḥ karmeti notes: 1. niṣpannobhitava 2. kiñca25 3. nānuśocinnatumarhasi 4. ... ciṃsa^ yondriyagocarogavādisma ... cintatīyaśca 5. tavotknam 6. śarīraidriyopādhi^ 7. nathāpi 8. kartumityāha 26 9. athaccainaṃ 10. matyase 11. nānuśocitnumarhati 12. kasmādauyādhikayorjunmanāśayoraparihāryyatvānnadāha 27 13. janmāravrantasya karmaṇaḥ kṣepe dhruva bhāvīmṛtyurmṛtasya 14. bhāviśarīraprahaṇaṃ tatīrāntarārambhakāraṇāmanyeṣāṃ p. 59 saṃsāracakrasyānāditvāt1 / evaṃ vyākhyāyamāne dhruvaṃ janma mṛtasya (ca) iti ślokārtho 'vakalpate2 / nairātmyavādidarśanābhyupagamena vyākhyāne mṛtasya punarjanmābhāvād anupapattiḥ syāt3 // 28 // itaś ca śokakaraṇam ayuktam4 --- avyaktādīni bhūtāni vyaktamadhyāni bhārata5 / avyaktanidhānāny eva6 tatra kā paridevanā // bhg_2.29 // avyaktaṃ pañcabhūtānāṃ sūkṣmāvasthā prakṛtiḥ tadādir yeṣāṃ bhūtānāṃ tānīmāni avyaktādīni7 / vyaktaṃ madhyaṃ yeṣāṃ tāni vyaktamadhyāni / vyaktaṃ sthūlāvasthocyate / kāraṇe pracaratvāt / avyakte nidhanaṃ vināśaḥ9 pralayo yeṣāṃ tāny avyaktanidhanāni svakāreṇa pralīnāni kāryakāraṇasaṅghātātmakāni / tatra kā paridevanā10 / śokanimittaḥ11 pralāpaḥ paridevanocyate / satkāryavādināṃ tv aupaniṣadānāṃ sāṅkhyānāṃ12 ca triṣv api kāleṣu sarve bhāvāḥ santi āvirbhāvatirobhāvamātratvād utpattivināśayoḥ13 / yathā ghaṭaś cūrṇarūpeṇa svakāreṇa vidyamānaḥ kumbhakāravyāpāreṇāvirbhavati mudgatādiyogena14 tirobhūtaḥ śaktyātmanā punar api kāraṇaṃ praviśati / apare ty āhuḥ --- avyaktam adarśanam / tadādir yeṣāṃ tāny avyaktādīni iti / atrocyate --- yadi svadarśa(nā)bhāvo 'darśanaṃ tasyādyantatā15 nopapadyate abhāvasya bhāvotpattihetutvanirākaraṇāt16 / katham 1. saṃsāranakrusyānādi^ 2. ślokārdho^ 3. nairātmyavādi ... bhāvādamupapatti syāt 4. ... yuktaṃ 28 5. ṣyaktamadhyāni bhārana 6. avyaktanidhanāneva 7. tānīmānyavyaktādāni 8. sthulāvasthocyate 9. nidhānaṃvināśa 10. paridevatā 11. śokaniminnaḥ 12. svaupaniṣadānāṃ saṃsyānāṃ 13. bhāvassantyāvivetirobhāva^ 14. svakāreṇa mudarādiyogena tirobhūtaḥ 15. tasyādityantā 16. bhāvokṣatti hetu^ p. 60 asataḥ saj jāyata iti / tirohitaṃ hi dravyaṃ dravyāntarasyotpādakam / mṛtsuvarṇādau atiprasiddham etalloke1 / athādarśanam indriyāgocaratvād avyaktam abhipretaṃ tato nāsti visaṃvāda iti2 / evaṃ tāvad ātmanaḥ svarūpāvināśatvān na yuktaḥ śokaḥ kartum ity uktam3 // 29 // durvijñeyaś cāyam ātmā yasmād bhūtasaṅghāte4 saty upalabhyate ta (tasmād) eva bahavo momuhyante / kecid bhūtacaitanyaṃ5 pratijānate vyatiriktam ātmānaṃ6 paśyanti apare vijñānasantānaṃ kṣaṇikam icchantīti7 / tad etad atra8 --- āścarya(va)t paśyati kaścid enam9 āścaryavad vadati tathaivam anyaḥ / āścaryavac cainam anyaḥ10 śṛṇoti śrutvāpy enaṃ veda na caiva kaścit // bhg_2.30 // yathāścaryam adbhutaṃ11 kaścit kadācit paśyati tadvad enam ātmānaṃ tathāścaryam iva (paśyati kaścit) / yadainaṃ12 kaścid vadati rūpādirahitam amūrtaṃ svasaṃvedyaṃ cetanasvabhāvam āścaryam iva kaścid enaṃ13 śṛṇoti / ātmaśravaṇaparāṅmukha eva hi prāyeṇa jantuḥ14 / śrutvāpy enaṃ na ca veda kaścit / tad apy āścaryam eveti15 / tasmād ātmatattvamuktalakṣaṇaṃ16 samyagavadhāryaṃ tan na vismaraṇīyam ityabhiprāyaḥ / kecid asya ślokasyārthaṃ17 svamatikalpanayā varṇayanti --- notes: 1. nihataṃ ... dravyātarasyotpādakaṃ mṛtsuvarṇādīnyati^ 2. ... darśanamindriṣāgocara^ 3. tāvadātmanarūpāvināśatvārnna yuktaḥśokartuṃ jityuktam 4. ... saṃṣāte 5. vahovo^ kenidbhūta^ 6. ... mātmāṃ na 7. kṣaṇikamicchati 8. tadetatra 29 9. kaścadenaṃ 10. ccainamabhyaḥ 11. yathāścaryamadbhutaṃ 12. tathaścarya^ 13. yadenaṃ ... vadatiṃ ... mamūṃrta svasaṃrvadhaṃ ... kaścidonaṃ 14. prāpeṇa jaḥ taḥ 15. ta ca kaścinnadapyāścarya^ 16. tasmādātmatattyamu^ 17. kevidasya ślokasyārtha p. 61 ātmā vā are draṣṭavyaḥ śrotavya ity asyāḥ śruter arthaḥ pratinirdiśyata1 iti / tad etad vyākhyānaṃ śrotriyeṣv eva śobhate2 / na hi tadarthapratyabhijñānam iha3 vidyate / vidhipratyayas tatra śrūyate / vartamāno 'padeśaś cāyam4 / na ca tatrāścaryavad draṣṭavya5 ity artho 'bhidhīyate / na cākṣaramātra(sā)dṛśyāt pradeśāntaragato 'rthaḥ śakyaḥ kalpayitum6 / na ca prakṛtārthopayogitvam asyāḥ7 kalpanāyāḥ / kiṃ ca --- śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ8 / āścaryo vaktā kuśalo 'sya labdhā9 āścaryo dhyātā kuśalo 'nuśiṣṭaḥ10 // ity asya mantrasya yo 'rthaḥ so 'tra kathyate // 30 durlabho 'yam ātmopadeśa iti varṇayitum athedānīṃ prakaraṇārthopasaṃhāraḥ kriyate11 --- dehī nityam avadhyo 'yaṃ12 dehe sarvasya bhārata / tasmāt sarvāṇi13 bhūtāni nānuśocitum arhasi // bhg_2.31 // yata evaṃ tasmād bhīṣmādīn anucintya14 na tvaṃ śocitum arhasi // 31 // ātmaviṣayam anātmadharmaparikalpitam apanīya15 aśocyān --- notes: 1. śruterarthopratinideśyate 2. tadedatadhyākhyānaṃ śrotriyedheva śomate 3. ... pratibhijāna^ 4. vartamānāpadeśaścāyaṃ 5. draṣṭavyaṃ 6. cākṣaramātradaśyāt ... kālpayituṃ 7. prakṛtārthepayogitvamasyāḥ 8. śṛṃrāvato vahavopaṃ na vidhuḥ 9. ladhā 10. āścāryo tātā kuśalenānuśiṣṭa iti 11. dulabho ... varṇaṣituṃ athedānā prakaraṇārthopasaṃhāraḥ kriyate 30 12. nityamavadhyoya 13. tasmā sarvāṇi 14. tasmād bhīṣmādini anucintya 15. parikalpata p. 62 ityādi yad uktaṃ tad upasaṃhṛtam / adhunā1 dharmaviṣayam adharmādhyāropaṇam / tannirāsāya prajñāvādāṃś ca ity uktaṃ (yat) tat prastūyate2 -- svadharmam api cāvekṣya na vikampitum arhasi / dharmyād dhi yuddhāc chreyo 'nyat3 kṣatriyasya na vidyate // bhg_2.32 // dharmād anapetaṃ4 dharmyaṃ yuddham / tato 'nyan na5 vidyate śreyaskaram / kṣatriyagrahaṇaṃ pradarśanārtham6 / anyeṣām api svadharmānuṣṭhānaṃ7 śreyaskaram8 / tad anena9 prakāreṇa śreyaskare jñānaṃ karma ca samuccinoti10 // 32 // itaś ca yuddhaṃ kartavyam11 --- yadṛcchayā copapannaṃ12 svargadvāram apāvṛtam / sukhinaḥ kṣatriyāḥ pārtha labhante13 yuddham īdṛśam // bhg_2.33 // ayatnopanītaṃ svargasya dvāram apāvṛtam udghāṭitam / sukhinaḥ sukhabhāgino hi labhante yuddham īdṛśaṃ netare14 / atha vā kiṃ sukhinaḥ kleśabhīravo labhante / mandabhāgyā ityabhiprāyaḥ // 33 // yadi cetthaṃ kartavyaṃ prāptam15 --- atha cet tvam imaṃ dharmyaṃ16 saṅgrāmaṃ na kariṣyasi / tataḥ svadharmaṃ kīrtiṃ17 ca hitvā pāpam avāpsyasi // bhg_2.34 // tataḥ svadharmaṃ kīrtiṃ18 ca mahādevādiyuddhanimittāṃ19 hitvā pāpaṃ pratipadyase // 34 // notes: 1. ^yāśocyāmityādi ... sandatamadhunā 2. tatmaste 31 3. yudrāchreṣo^ 4. ^denepate 5. tatonyatra 6. pradarśanārtham 7. ^mātuṣātaṃ 8. śrayaskaraṃ 9. tadatena 10. samaścinoti 11. kartavya 31 12. yadachayā copapanna 13. kṣatriyāḥ pārtha labhanto 14. ayalīpanantaṃ ^mudvāṭitaṃ sukhinassuvābhāgivo hi labhante ... / nenare 15. cetyaṃ kartavyaṃ prāptam 33 16. atha cettvaṃ dharmyamima 17. svadharmakirti 18. kīrti 19. ... nimitāṃ p. 63 na kevalam etāvad eveti śeṣaḥ1 --- akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām2 / sambhāvitasya cākīrtir maraṇād atiricyate3 // bhg_2.35 // avyayāṃ santatāṃ dīrghakālām ity arthaḥ / śauryādibhiś ca guṇaiḥ sambhāvitasyākīrtir maraṇād atiricyate4 / tato maraṇaṃ varam ity arthaḥ5 // 35 // kiṃ ca6 --- bhayād raṇād uparataṃ maṃsyante tvāṃ mahārathāḥ / yeṣāṃ7 ca tvaṃ bahumato bhūtvā yāsyasi lāghavam // bhg_2.36 // karṇādibhyo bhayād uparataṃ maṃsyante8 tvām aśvatthāmaprabhṛtayo mahārathāḥ / bahubhir guṇaiḥ dharmāśayas tvam añjasā9 śūra ityādibhiḥ (guṇaiḥ bahu)mato yāsyasi laghubhāvam / tad api kaṣṭataram // 36 // kiṃ ca10 --- avācyavādāṃś ca bahūn vadiṣyanti tavāhitāḥ11 / nindantas tava12 sāmarthyaṃ tato duḥkhataraṃ nu kim // bhg_2.37 // ahitāḥ śatravaḥ / tato duḥkhataraṃ nu kim / nv iti vitarke / tato nānyad duḥkhataram astīty arthaḥ // 37 // yuddhe tu kriyamāṇe guṇā evobhayatrety āha13 --- hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm14 / tasmād uttiṣṭha15 kaunteya yuddhāya kṛtaniścayaḥ // bhg_2.38 // mohaṃ tyaktvottiṣṭha17 / yad vā (ma)yāvaśyaṃ kartavyaṃ hi yuddham ity evaṃ kṛtaniścayaḥ // 38 // notes: 1. ... metāvadevaśeṣaḥ 33 2. capi ... kathayiṣyanti tevyayāṃ 3. kīrtiṃrmaraṇā^ 4. santantāṃ ... gunasambhāvitasyacā kīrtiṃrmaraṇādatiricyate 5. mararṇaṃvamity arthaḥ 6. kiñca 35 7. yesāṃ 8. manyante 9. gunai dharmāśaya stamañjasaḥ 10. kiñca 36 11. tatāhināḥ 12. nidantastava 13. ... tyāha 37 14. mahīmṛ 15. ^duttiṣṭha 16. konteya 17. mohaṃ tyatkottiṣṭha p. 64 tatra ca yuddhapravṛttasya buddhisāmyam upadeṣṭum āha1 --- sukhaduḥkhe same kṛtvā lābhālābhau jayājayau / tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi // bhg_2.39 // sukhe harṣo duḥkhe viṣādaḥ2 / tāv akṛtvā / tayoḥ kinnimittam ity āha3 --- lābhālābhau (samau kṛtvā) lābhe sukham alābhe duḥkham utpadyate / tayoḥ punaḥ ko hetur ity āha4 --- jayājayau / jaye lābho viparya(ye) alābha iti / (i)dam uktaṃ kurvan na pāpaṃ5 pratyavāyam avāpsyasīsi / tad evopasaṃhṛtam6 / anyathā papaśaṅkānupapatter iha svadharmaṃ7 kurvato yat pāpaṃ8 bhavati tan niṣidhyate9 / atha vā pāpam iti saṃsāravyasanam / tan naivam avāpsyasi / jñānakarmasamuccayānuṣṭhānam evam iti10 vyapadiśyate sāmyaparyantam // 39 // idānīṃ jñānaprakaraṇam upasaṃharati karmaṇy upāyaviśeṣo vaktavya iti vibhāgajñāpanāya11 --- eṣā te 'bhihitā sāṅkhye buddhir yoge tv imāṃ śṛṇu / buddhyā yukto yayā pārtha karmabandhaṃ12 prahāsyasi // bhg_2.40 // yady api sāṅkhyaśabdaḥ kāpilatantre rūḍhaḥ13 guṇapuruṣavivekajñānaṃ14 yatropadiśyate tathāpi tad iha na gṛhyate / na tatsādṛśyād ātmayāthātmyavivekaḥ15 sāṅkhyaśabdenātra vyapadiśyate16 / tadviṣayā buddhir uktety arthaḥ / yogaḥ karmānuṣṭhānopāyaḥ / phalasaṅkalparahitatvaṃ17 samatvam / kṛtasya kriyamāṇasya vā (karmaṇaḥ) īśvarārpaṇam iti / tvam imāṃ buddhiṃ18 śṛṇu / tāṃ viśinaṣṭi śrotuś cittasamādhānāya19 / notes: 1. yuddhapravṛntasya buddhisāmyamupadeṣṭamāha 38 2. susvahaṣoṃ duḥkhe viṣādaḥ 3. kinnimittra^ 4. hiturityāha 5. pāpa 6. ... santṛtam 7. pāpā ... khadharma 8. kurvataḥ pārpa 9. yanniṣiddhate 10. mevemiti 11. ^ṇamuparsadarataṃ 39 12. karmabandhaṃ 13. ^tantregūta 14. ... vakekanānaṃ 15. gṛhyatetatsāvṛśyāt 16. śabdenātra vyayadiśyate 17. kala^ 18. vādreśvarāyaṇāmiti tayāṃ buddhiṃ 19. śrotuścitusamā^ p. 65 yayā buddhyā yuktaḥ karmabandhaṃ karmaiva bandhaḥ karmānekajanmasañcitaṃ prahāsyasi tyakṣyasi / kecid atra sāṅkhyaśabdenodgīthādyupāsanānām atimokṣasya sampadaś ca vidhāyakaṃ2 śāstram etat sarvaṃ vyapadiśyata iti bruvate / atrocyate / tad etad aprastutam anupayogyam ākasmikam upanyastam iti naḥ pratibhāti / kutaḥ3 / puruṣaviśeṣaviṣayās tūpāsanāsampado 'timokṣaś ca4 / na ca tā ātmopāsanāḥ / atra ca śokamohākulitacetasas tadapanayanāyātmayāthātmyavarṇanārthaṃ5 prakaraṇam / evaṃ ca kvodgīthādayaḥ kvedaṃ6 prakaraṇam / na ca sāṅkhyaśabdaḥ paribhāṣayā vinātimokṣādiṣu varteta / tasmāt paurvāparyaparyālocanayā7 sambandhyamāno yo 'rthaḥ sa sāṅkhyaśabdayogyo8 vyākhyeyaḥ / sa cāsmābhir ukta iti / yogaśabdo 'py atra --- samatvaṃ yoga ucyate --- ity upasaṃhāravacanād anuṣḥānopāyavacano10 nānyatra yojanīya iti // 40 // buddhiyuktasya11 karmaṇo guṇāntaram ucyate12 --- nehātikramanāśo 'sti13 pratyavāyo na vidyate / svalpam apy asya14 dharmasya trāyate mahato bhayāt // bhg_2.41 // atikrāmati saṃsāraduḥkhaṃ yena buddhiyuktena15 karmaṇā so 'tikramaḥ / abhikrama iti kecit paṭhanti16 / arthas tu sa eva / notes: 1. budhyā karmabandhaṃ karmaivandhaḥ 2. udgīthā ghupāsanānyatimokṣāssaṃpadaśca dhāyakaṃ 3. kṛta 4. viṣayāstu upāsāsaṃpadotimokṣāśca 5. ... kulitacitasastadapanapanāyātma yāthātmya varṇanārtha 6. tkvodrīthādayaḥ kedaṃ 7.vartate ... pūrvaparyālocanayā 8. sāṅkhyaśabdoyogyovvyākhyeya 9. sa casmābhirukta iti 10. ityuṣasaṃhāravacanādanuṣṭāno pāpavācano 11. ... yukṣasya 12. ... mucyate 41 13. nehātikrama^ 14. spalpamapyatya 15. buddhiyuktauna 16. pavanti p. 66 nāśo niṣphalatvam / iha mokṣamārge 'vasthāya kriyamāṇasya1 karmaṇo niṣphalatvaṃ nāsti yathā kṛṣṇāder anekāntikaphalatvaṃ nāpi cikitsakakṛtadharmavat2 pratyavāyo vidyate / pratyuta svalpam api yathāśaktyanuṣṭhitasya3 dharmasya sambandhi trāyate4 rakṣaty anuṣṭhātāraṃ mahataḥ saṃsārabhayāt // 41 // ātmaviṣayā karmaviṣayā buddhir ekaivaikaphalatvād iti darśayitum āha4 --- vyavasāyātmikā buddhir ekaiva kurunandana / bahuśākhā hy anantāś ca buddhayo 'vyavasāyinām // bhg_2.42 // samuccitābhyāṃ6 jñānakarmabhyām apavargo 'vāpyate yathāgneyādibhir itaretaraṃ yuktair yāgaiḥ svargaḥ7 / sā ceyaṃ vyavasāyātmikā buddhir ekā / avyavasāyināṃ tu kevalakarmiṇāṃ kevalajñānavādināṃ ca karmākaraṇe prayatamānānāṃ bahuśākhā8 bahuprabhedā asaṅkhyeyāś ca buddhayo bhavanti // 42 // tatra kevalakarmiṇo 'dhikṛtyāha9 --- yām imāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ / vedavādaratāḥ pārtha nānyad astīti vādinaḥ // bhg_2.43 // yām imāṃ vakṣyamāṇāṃ puṣpitāṃ phalaprasavitrīṃ1 vākyalakṣaṇāṃ vācam anātmavido vipaścito vedavākyeṣu --- agnihotraṃ juhuyāt svargakāmaḥ -- ityādiṣu ratāḥ karmaṇā niratiśayasukhaṃ notes: 1. kriṣamāṇasya 2. ... kṛtāharmavatpratyuvāyo 3. yathāśaktanuṣṭitasya 4. nāyate 5. dṛarśayitumāha 42 6. samuścitābhyām 7. yuktairyāgasvargaḥ 8. bahuṇakhā 9. ... karmiṇaidhikṛtyāha 43 10. ... savitrī p. 67 svargaśabdavācyaṃ1 prāpyate / tato 'nyad apavargākhyaṃ sukhaṃ nāstīti2 vādino vadanaśīlāś ca (pravadanti) // 43 // itaḥ --- kāmātmānaḥ3 svargaparā janmakarmaphalapradām / kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati // bhg_2.44 // aprāptasya prāptīcchā kāmaḥ / tadanuraktacetasa ity arthaḥ4 / svargaḥ paraḥ puruṣārtho yeṣāṃ te svargaparāḥ svargapradhānāḥ / janmakarmaphalapradām / karmaṇaḥ phalaṃ karmaphalaṃ / janmayuktaṃ karmaphalaṃ pradadātīti janmakarmaphalapradām / vācam ity adhikriyate / punar api kiṃviśiṣṭām / kriyāviśeṣabahulām / kriyāṇāṃ viśeṣā (a)tibahulā bahuprakārā yasyāṃ vāci tām / kiṃ5 prati pravṛttām ity āha --- bhogaiśvaryagatiṃ prati / bhogaś caiśvaryaṃ ca6 tayor gatiḥ prāptis tām uddiśya7 / bhogaḥ sukhavedanā / (aha)m eṣāṃ patiḥ svāmīti yatrābhimāno jāyate tadāiśvaryam / athavā gater evobhayaṃ8 viśeṣaṇam / kīdṛśagatiṃ9 prati / janmakarmaphalapradāṃ kriyāviśeṣabahulāṃ prati / puṣpitāṃ vācaṃ (pra)tīty arthaḥ // 44 // teṣāṃ caivaṃ vadatām10 --- bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām11 / vyavasāyātmikā buddhiḥ samādhau na vidhīyate // bhg_2.45 // tayā pūrvoktayā vācāpahṛtavivekajñānānāṃ12 (jñāna)karmasamuccayalakṣaṇā vyavasāyātmikā13 buddhiḥ (samādhau) / samādhīyate 'smin notes: 1. sukhaṃ gaśabdaḥ vācyaṃ prāpyete 2. ... nyadaya vargākhyasukhaṃ nāstiti 3. ... śīlāḥ cetaḥ kāmā^ 4. prāptechā kāmaṃstadanurakavetasa ity arthaḥ 5. viśeṣāi ... vācito kiṃ 6. gataṃ bhogaścairya 7. tāmudiśya 8. kīdaśaṃ gatiṃ 9. gate vobhayaṃ 10. vadatāṃ 45 11. tayāpahatacetasāṃ 12. ... patṛvivekajñānānā 13. vyatsāyātmikā vuddhiḥ p. 68 cittam iti1 samādhir ātmā / tasminn ātmani na vidhīyate na sambhavatīty arthaḥ / athavā samādhānaṃ samādhis tadviṣayā buddhiḥ / apare punar yuktaṃ vyākhyānam ananusarantas tatpratimānaṃ kalpayanto vadanti / sarveṣāṃ kila karmakāṇḍagatānāṃ vākyānāṃ hi (dvi)vidhaṃ phalam anvayanibandhanaṃ tātparyasamadhigamyaṃ ca2 / tatrānvayikaṃ svargabrahmavarcasādiphalam anvayanibandhanam / śamadamādihetutayānuṣṭhātṝṇāṃ vyavasāyātmikāyāṃ buddhau yogyatāpādanaṃ tatrānvayaphalam eva svargādi ye vadanty avipaścitas te tātparyaphalam ajānanta iti yojayanti3 / atrābhidhīyate / tad etacchabdapramāṇabāhyaṃ puruṣabuddhiprabhavaṃ nyāyavidbhyo4 nātirocate / na hi svargakāmo yajeta --- ity asya vākyasya dvāv arthau5 --- tatra yāgena svargaṃ prāpnuyād ity ayam evaiko 'rtho vidhīyate6 / padārthasaṃsargo hi vākyārthaḥ / na punar yāgānuṣṭhānena7 jñānayogyatāṃ kuryād iti8 kasyacit padasya tātparyo dṛśyate9 / padārthapūrvakaś ca vākyārtho jñāne nimittam iti sthitiḥ / na ca puruṣecchāvaśād10 vākyasya nārthāntaram ākṣipati / ye hi śrūyamāṇam artham anādṛtya12 vākyasyārthāntaraṃ kalpayanti13 ta eva sutarām avipaścito na mīmāṃsakā14 ye śabdapramāṇavṛttaṃ15 bruvate śamadamādayo yāgānuṣṭhānasādhyā iti16 / kiṃ tarhi / śānto dānta uparataḥ17 notes: 1. samādhīyetasmiśinnamiti 2. ^nibandhanaṃ tātparyaṃ samādhirāmyaṃ ca tātrānviyakaṃ 3. tautātparyaphalamajāmantaḥ ini yojayanti 4. nyāyavimdyoterurovacyate 5. dvāvartho 6. prāpnuyadityayamevaikotho vidhiyate 7. saṃsarge ... yāgānuṣṭānena 8. kupīditi 9. tpāyāro daśyate 10. puruṣecchavaśādvākyasya 11. ... nirākākṣyaṃ 12. śrūyamāṇamarthanāmanādatya 13. kalpanīyanti 14. mīmo ekā 15. śābda^ 16. samadamādayagānuṣ.ānasādhyāḥ 17. śāntā dāntā uparata p. 69 ityādivacanagamyāḥ saṃsāradoṣadarśanena cittavṛttinirodhāt sādhanāgranthagauravabhayād uparamyate1 / pratiślokaṃ caivam anye cānye vyākhyātāro pūrvam artham utprekṣamāṇā2 āhopuruṣikāṃ loke prathayanti / tatra yat prāmāṇyavṛttam uktaṃ tad atra bhavanto vidāṃ kurvantu3 / ātmajñānena tu nityakarmaṇāṃ samuccayo4 vacanāntareṇa --- tam evaṃ vedānuvaca(ne)na --- iti niyatasya tu sannyāsaḥ karmaṇo5 nopapadyate --- iti ca tyāgapratiṣedhāt teṣām evātmanām6 // 45 // traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna / nirdvandvo nityasattvastho7 niryogakṣema ātmavān // bhg_2.46 // trayāṇāṃ sattvarajastamasāṃ guṇānāṃ karma ta(t) traiguṇyam / sa viṣayaḥ prakāśayitavyo8 yeṣāṃ vedānāṃ te traiguṇyaviṣayāḥ / guṇānāṃ ca saṃsārapravartanaṃ karma / tadviṣayā vedāḥ / tatra sattvam upasarjanam / rajastamasī tūtkaṭe9 / tābhyāṃ vaśīkṛtaḥ puruṣaḥ ihāmutraphaleṣu karmasu pravartamānaḥ saṃsāracakraṃ nātivartata iti tātparyārthaḥ10 / tvaṃ tu11 nistraiguṇyo bhava / traiguṇyam ativartasva / katham / nirdvandvaḥ nityasattvasthaḥ12 / kāmakrodhau13 rāgadveṣau sukhaduḥkhe śītoṣṇe14 iti dvandvāni15 tāni sahasvety arthaḥ / sattvaguṇastho bhūtvā dhairyam avalambya / niryogakṣemaś ca / aprāptasya svīkaraṇaṃ yogaḥ prāptasya pari(rakṣaṇaṃ) kṣemaḥ / tayor yatamānasya16 na vyavasāyātmikā17 buddhiḥ / ātmavān apramatta ity arthaḥ18 // 46 // notes: 1. cinnavṛttinirodhāt sādhatadati granthagauravabhayādupamyate 2. pūrvamathanamutprekṣamāṇā 3. pramāṇavṛntamuktaṃ tantrabhavanto vidāṅkurvantu 4. samuccaye 5. karmaṇā 6. mevamātmanām 46 7. nirdvaṣṭvo ... satvastho 8. prakāśayitatyo 9. rajastamasotūtkāṭe 10. tatparyārthaḥ 11. tvaṃ munistraiguṇyo bhava 12. nittyasattyasthaḥ 13. krodho 14. ... śītosse 15. dvandvāni 16. taṣoryatamānasya 17. navyastayātmikā buddhiḥ 18. ātmavāna pramannamanna ity arthaḥ 47 p. 70 na ca traiguṇyaviṣayeṣu vedeṣv adhyayanaśravaṇavyākhyānādipareṇa tvayā kṛtsnam āyuḥ paryupayoktavyam1 / kiṃ kāraṇam ity āha --- yāvad artha udapāne sarvataḥ saṃplutodake / tāvān sarveṣu vede(ṣu) brāhmaṇasya vijānataḥ // bhg_2.47 // kūpataḍāgādau yāvān arthaḥ snānapānādiḥ2 puruṣasya tāvān arthaḥ salilapūrṇe deśe prāvṛṭsamaye3 nādhiko vidyate / yathāyaṃ dṛṣṭāntas tathā4 jñānakarmasamuccayapratipādanapare vedabhāge5 yāvān arthas tāvān ekāhāhīnasatrapratipādake6 kṛtsnavede / ataḥ kāmyakarmābhiyogaṃ7 vihāya jñānakarmanityakarmapratipādanaparabhoge 'bhiyogavatā bhavitavyam iti / apareṣāṃ vyākhyā --- yāvān arthaḥ sarvataḥ saṃplutodake tāvān udapāne tatkārye tatraivāntarbhavatīty arthaḥ / tathā vijānataḥ sannyāsino jñāne sarvataḥ saṃplutodakasthānīye(ṣu9) sarveṣu vedeṣu tāvān arthaḥ / tatraiva samastakarmaprayojanam antarbhavatīty arthaḥ10 iti / tad asmin vyākhyāne11 yadi jñānam āhātmyaṃ tadānīm abhyanujñātaṃ jñānasyaitanmāhātmyaṃ yatkāmātmanāṃ12 karma saṃsārahetur bhavati tadātmīyasvabhāvaṃ vihāya tatsamparkād utkarṣahetutvaṃ13 pratipadyate / yathā rasaspṛṣṭatāmravarṇatā14 suvarṇatāṃ pratipadyate / raso 'pi tāmrasamparkāt puruṣārthasādhanam15 / evam anyonyasamuccitam apavargārtham ity uktam16 / tathā ca vasiṣṭhenoktam17 --- notes: 1. paryapayo ktavyaṃ 2. ... tādukodaupāvarthastrānayānādiḥ 3. prābṛṭa samaye 4. yathāṃ yaṃ vṛṣṭāntāt tathā 5. ... pādanaṃ pare veṭabhāga 6. ... satta ... pratipādake 7. kāsyakarma^ 8. yāvanarthassarvatastaṃstudake tāvānudayānetatkārya tetrevāntarbhavati 9. saṃstutodaka^ 10. prayojanamantarbhavatity arthaḥ 11. vyākhyāte 12. kāmātmannāṃ 13. ... saṃyārkādutkaṣahetutvaṃ 14. rasaspṛṣṭaṃ tāmravarṇatā 15. ... saṃpārkātpuruṣārthasādhatam 16. ... samuścitamapa^ 17. vasiṣṭenoktam p. 71 yathānnaṃ madhusaṃyuktaṃ madhu cānnena saṃyutam1 / evaṃ tapaś ca vidyā ca saṃyuktā bheṣajaṃ mahat // iti / athaitad vyākhyāne2 karma niṣprayojanaṃ vaktavyaṃ3 / jñānād eva kevalād apavargaṃ ity abhiprāyeṇa / tad asad ity ucyate4 / śābdapramāṇabāhyatvād asyārthasyety uktam anyatra5 ca nipuṇataraṃ vakṣyate / brāhmaṇasyeti ca sāmānyaśravaṇaṃ na sanyāsina iti viśiṣṭam / tasmāt sarvāśramāṇāṃ sarvadvijānāṃ ca muktiḥ / tathā ca janakādayaḥ smaryante / tasmād vyavasāyātmikāyāṃ6 buddho sthātavyam iti sthitam // 47 // tatra yad uktam --- yoge tv imām --- iti ko 'sau yoga ity āha7 --- karmaṇy evādhikāras te mā phaleṣu kadācana / mā karmaphalahetur bhūrmā te saṅgo 'stv akarmaṇi // bhg_2.48 // svāśramavihiteṣu karmasv adhikāraḥ / phaleṣu cānadhikāraḥ8 /meti(śabdaḥ) pratiṣedhavācī / nāsty adhikāraḥ9 / karmaṇy evety evakāraḥ phalavyavacchedārtho na jñānavyavacchedārthaḥ10 / tasya --- eṣā te 'bhihitā -- ityādyupadiṣṭatvāt11 / nanu karmaṇy e(va)kāraḥ phalaṃ hi kriyāsādhyam / na tatrāpi prasakto 'sau yena pratiṣidhyeta ity āśaṅkyāha14 --- mā te saṅgo 'stv akarmaṇi // 48 // notes: 1. saṃyutaṃ 2. athaitadyāratyānaṃ 3. niṣpayojanaṃ vakravyaṃ 4. tadānamṛṣyate 5. ...^mannaratra 6. ... smaṃryate tasmādavasthāyātmikāṃ 7. ityāha 49 8. phale suvātikāro 9. nātsyadhikāraḥ 10. karmaṇyedyetyevakāraḥ phalavyavachedārtho na jñānavyavachedārthaḥ 11. ... hitotyupadiṣṭa^ 12. ... vyavacchedyartho va 13. ... kārasvatyāpāratvāt 14. prasakto yena pratisiddhate ityāśakyāha p. 72 akaraṇe saktir na kartavyā / kathaṃ tarhi kartavyety āha1 --- yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya / siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate2 // bhg_2.49 // yāni nityāni karmāṇi sandhyārādhanasaṅgrāmādīni3 tāni yogasthaḥ4 kuru / phalasaṅgaṃ tyaktvā / phalasaṅgena hi kriyamāṇe5 karmaṇi siddhyasiddhyor vaiṣamyam6 / siddhau harṣaḥ phalasiddhau viṣāda iti / īśvarārādhanārthe7 tu kriyamāṇe nāsti vaiṣamyam / sa eva8 kartā / tadātmakaṃ ca karmeti kriyamāṇaṃ tatsi(ddhi)hetutvaṃ pratipadyata ity arthaḥ / tad idaṃ samatvaṃ yoga ucyate // 49 // samatvabuddhitvād asmāt9 karmaṇaḥ kevalam10 --- dūreṇa hy avaraṃ11 karma buddhiyogād dhanañjaya12 buddhau śaraṇam anviccha13 kṛpaṇāḥ phalahetavaḥ // bhg_2.50 // hiśabdo hetau / jñānarahitaṃ karma dūreṇātiviprakarṣeṇāvaraṃ14 jaghanyam / yujyata iti yogaḥ karma / buddhyuktāt karmaṇaḥ sakāśād ity arthaḥ / yata evaṃ15 tasmād buddhau16 śaraṇam anviccha buddhim āśrayety arthaḥ17 / karmapravṛttikāle18 / (yataḥ kṛṣṇāḥ phala)hetavaḥ / kevalaṃ karmaṇaḥ phalaṃ pravṛttihetur yeṣāṃ19 te phalahetavaḥ20 // 50 // buddhiyuktaḥ kurvann eva21 kinnu phalaṃ prāpnotīti tad ucyate --- buddhiyukto jahātīme ubhe sukṛtaduṣkṛte / tasmād yogāya yujyasva yogaḥ karmasu kauśalam // bhg_2.51 // notes: 1. kartavyārnātyāha 49 2. siddhāsiḥdhossamobhūtvā samatva yoga ucyate 3. ... sagrāmādīni 4. yogasyaḥ 5. krisamāṇe 6. karmāṇisiddhāṃsiddhervaiṣamyam 7. īśvarāgudhanārtho 8. rāva 9. tvabuddhiktāda^ 10. kevalaṃ 50 11. reṇatdyavaraṃ 12. dhanañjapa 13. ... nvicha 14. dvareṇatiprakarṣe^ 15. rāvaṃ 16. vaddhau 17. nvichavuddhamāśraya^ 18. karmanivṛttakāle 19. yeyāṃ 20. phaladevata 51 21. kuvanneva p. 73 īśvarārādhanārthaṃ1 karmety anayā buddhyā yuktaḥ karma kurvan parityajaty anārabdhaphale janmāntarakṛte2 śubhāśubhakarmaṇī / ye tv ārabdhaphale tayor bhogenaiva kṣayaḥ3 / asmin śarīre tayor bhogarūpeṇa4 pariṇatatvāt / tathā ca śrutiḥ --- tasya tāvad eva ciraṃ yāva(d asmāc charīrā)n na vimokṣye 'tha sampatsya iti / yāvad asmāc charīrān na vimokṣyate5 tāvad asya viduṣaś ciram ity avadhikaraṇāt / tasmāt samatvayogāya6 yujyasva / kaḥ punar yogaḥ / (yogaḥ) karmasu kauśalam / idaṃ tāvad brahmaṇi7 samarpaṇaṃ karmaṇaḥ phalasaṅkalparahitatā ca // 51 // kiṃ punar evaṃ kṛte syāt8 --- karmajaṃ9 buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ10 / janmabandhavinirmuktāḥ11 padaṃ gacchanty anāpayam12 // bhg_2.52 // śubhetarakarmajaṃ phalaṃ tyaktvā13 manīṣiṇo manasa īṣiṇo14 brahmabhāvāpāditamanovṛttayo15 janmaiva bandhas tato vinirmuktāḥ16 padaṃ viṣṇoḥ sthānaṃ gacchanty anāmayaṃ sarvopadravarahitam // 52 // kadā punar evaṃ kramas tvaṃ śuddhatarabuddhir nirvedaṃ pratipadyase / tad āha17 --- yadā te mohakalilaṃ buddhir vyatitariṣyati / tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca // bhg_2.53 // notes: 1. iśvarārādhanārthaṃ 2. ... nāravrakale janmāntarakṛte 3. bhogeneva kṣayā 4. tayārbhogatūpeṇa 5. yāvadasmācharīranna vimokṣyata 6. samatvaṃ yogāya 7. tadyadvadnaṇi 8. punaraṃvokṛte syāt 12 9. karmaja 10. tyattkā 11. anmabandhavinimuktāḥ 12. gañchatyanā^ 13. tyattkā 14. iṣiṇo 15. ... vṛtayī 16. ... muktaḥ 17. ... punarevaṅkamaḥ stvantarabuddhinirvedaṃ pratipadyane tadāha 16 p. 74 kalilaṃ gahanam ucyate / tathā cābhidhānakośe --- kalilaṃ gahanaṃ viduḥ --- iti / moha eva kalilam / moho 'jñānam / etad uktaṃ bhavati --- ajñānaṃ durgaṃ yadā vyatikramiṣyasi tadā gantāsi nirvedaṃ śrotavyasya3 śāstrasya śrutasya ca / tadā ca mohadurgaṃ vyatitīrya te buddhiḥ sthiram avasthāsyata2 iti // 53 // śrutivipratipannā te yadā sthāsyati niścalā / samādhāv acalā buddhis tadā yogam avāpsyasi // bhg_2.54 // acalā iti punar vivakṣyate3 / tadā paramātmayogam avāpsyasi / tataḥ4 pūrvoktam upapannam --- padaṃ gacchanty anāmayam --- iti // 54 // anantaravṛttena ślokadvayena buddher niścalatve pratipādite paramātmano 'bhimukhīkaraṇāyāvasaraṃ labdhvārjuna uvāca5 --- sthitaprajñasya kā bhāṣā samādhisthasya keśava / sthitadhīḥ kiṃ prabhāṣeta6 kim āsīta vrajeta kim7 // bhg_2.55 // sthitaprajñaḥ kena lakṣaṇena bhāṣyate vyapadiśyata ity arthaḥ / sa ca sthi(ta)dhīḥ kiṃ prabhāṣeta kim asau vaktīty arthaḥ / kimparo bhūtvāsītety arthaḥ9 / (a)karmakatvād asya dhātor evaṃ10 yojyate / kiṃ vā vrajeta gacchet prāpnuyād iti11 / vyatyayenātmanepadam // 55 // tatra --- kā bhāṣā --- ity etat prathamaṃ nirucyate12 --- notes: 1. śrutavyasya 2. vyatidhiramavasthāsyate 3. vivakṣyate 4. tato 5. anantaravṛtena ślokadayena paramātmābhimukhāyā buddheniścalatve pratipādite vasaraladhyārtuna uvāca 55 6. prabhāseta 7. vrajota kim 8. vakratyarthaḥ 9. kiṃ parā bhūtvāsītity artha 10. dhyetorevaṃ 11. vrajetarāchetprāpnu^ 12. ityatatpra ... nirucyate 56 p. 75 śrībhagavān uvāca --- aiśvaryasya sa(ma)grasya dharmasya (ya)śasaḥ śriyaḥ / vairāgyasyātha mokṣasya ṣaṇṇāṃ1 bhaga iti dhvaniḥ // prajahāti yadā kāmān sarvān pārtha manogatān / ātmany evātmanā tuṣṭaḥ2 sthitaprajñas tadocyate // bhg_2.56 // bāhyārthaviṣayān3 nānāsāṅkalpān yadā tyajati (tadā) bāhyaviṣayasaṅkalpābhāve kvāyaṃ vartate4 / kena tuṣṭaś caratīty āha --- ātmany evānandasvarūpe 'mohitenātmanāntaḥkaraṇena5 janmamaraṇajamohādiviṣādena mahauṣadhabrahmāmṛtapānāsvādajanitapremaprabandhaniścalavṛttinā parituṣṭaḥ6 sthitaprajñas tadocyate / yānīha sthitaprajñalakṣaṇāni vakṣyante (tāny eva) sādhanāni prayatnato 'nuṣṭheyānīti / na hy ananuṣṭhīyamānāni sattāṃ labhamānāni7 lakṣaṇāni bhavantīti / tatra yad etad ucyate8 pūrvāvasthāyāṃ lakṣaṇam9 --- iti tad anupapannam / tasminn eva kāle sādhanatvaṃ tasmi(nn eva ca kāle) lakṣaṇa(tva)m --- iti tad anupapannam10 / (na) tasmi(n) yaugapadyaṃ sādhanatvalakṣaṇatvayoḥ // 56 // kiṃ ca --- duḥkheṣv anudvignamanāḥ sukheṣu vigataspṛhaḥ / vītarāgabhayakrodhaḥ sthitadhī munir ucyate // bhg_2.57 // notes: 1. ṣasmāṃ 2. ātmanastuṣṭa 3. vāllārthaviṣayān 4. tkvāyaṃ vartanaḥ 5. ^svarūpemāhitemātmānāntakaraṇena 6. janmajamaraṇamahārāviṣādena mahoṣadhī niścalabṛttīnaḥ parituṣṭa 7. ... prapatnatonuṣṭepāni / nahyanuṣṭīyani sattāṃ labhadhamānāni 8. yattvetaducyate 9. pūrvāvasthāyāṃ vasthāyāṃ 10. tadanupapannaṃ p. 76 yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham / nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā // bhg_2.58 // yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ / indriyāṇīndriyārthebhyaḥ sthitaprajñas tadocyate // bhg_2.59 // viṣayā vinivartante nirāhārasya dehinaḥ / rasavarjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate // bhg_2.60 // yatato hy api kaunteya puruṣasya vipaścitaḥ / indriyāṇi pramāthīni haranti prasabhaṃ manaḥ // bhg_2.61 // tāni saṃyamya manasā yukta āsīta matparaḥ / vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā // bhg_2.62 // dhyāyato viṣayān puṃsaḥ saṅgas teṣūpajāyate / saṅgāt sañjāyate kāmaḥ kāmāt krodho 'bhijāyate // bhg_2.63 // krodhād bhavati sammohaḥ sammohāt smṛtivibhramaḥ / smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati // bhg_2.64 // rāgadveṣaviyuktais tu viṣayān indriyaiś caran / ātmavaśyair vidheyātmā prasādam adhigacchati // bhg_2.65 // prasāde sarvaduḥkhānāṃ hānir asyopajāyate / prasannacetaso hy āśu buddhiḥ paryavatiṣṭhate // bhg_2.66 // nāsti buddhir ayuktasya na cāyuktasya bhāvanā / na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham // bhg_2.67 // indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate / tad asya harati prajñāṃ vāyur nāvam ivāmbhasi // bhg_2.68 // p. 77 tasmād yasya mahābāho nigṛhītāni sarvaśaḥ / indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā // bhg_2.69 // yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī / yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ // bhg_2.70 // āpūryamāṇam acalapratiṣṭhaṃ samudram āpaḥ praviśanti yadvat / tadvat kāmā yaṃ praviśanti sarve sa śāntim āpnoti na kāmakāmī // bhg_2.71 // vihāya kāman yaḥ sarvān pumāṃś carati niḥspṛhaḥ / nirmamo nirahaṅkāraḥ sa śāntim adhigacchati // bhg_2.72 // eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati / sthitvāsyām antakakāle 'pi brahmanirvāṇam ṛcchati // bhg_2.73 // iti śrībhagavadbhāskarakṛte gītābhāṣye dvitīyo 'dhyāyaḥ // p. 78 atha tṛtīyo 'dhyāyaḥ arjuna uvāca --- jyāyasī cet karmaṇas te matā buddhir janārdana / tatkiṃ karmaṇi ghore māṃ niyojayasi keśava // bhg_3.1 // vyāmiśreṇeva vākyena buddhiṃ mohayasīva me / tad ekaṃ vada niścitya yena śreyo 'ham āpnuyām // bhg_3.2 // bhagavān uvāca --- loke 'smiṃ dvividhā niṣṭhā purā proktā mayānagha / jñānayogena sāṅkhyānāṃ karmayogena yoginām // bhg_3.3 // (asmin loke niṣṭhā dvividhā sthitiḥ lakṣaṇahetuḥ / jñānam eva yogaḥ / tena sāṅkhyā jñānino lakṣyante /) yathā1 tridaṇḍena tridaṇḍo 'nāśramī lakṣyate / ekārthatvāt / evaṃ karmayogena yogināṃ samatvam ayogavatām īśvarārādhanārthaṃ karma kurvatāṃ sākṣātkarmaṇo 'pi jñānotpattyupāyatvāt2 / tathā coktam --- jñānam utpadyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ / yathādarśatalaprakhye3 paśyanty ātmānam ātmani // (ātmani) buddhāv ity arthaḥ / pāpakṣayaś ca4 dharmāt --- dharmeṇa pāpam apanuda --- iti tapasā brahma vijijñāsasva --- iti ca śruteḥ / teṣāṃ yam aniyamavattvād alpam api5 jñānasāmānyam astīti / ataḥ kvacit pradhānam iti / etāvān viśeṣo 'tra --- samuccayaḥ notes: 1. ryathā tridaṃḍena tridaḍanāśramī lakṣyate kāṃrtha cāsseva karmayogena yogināṃ samatva ... 2. karmaṇotpatyupāyatvāt 3. tatrādarśantalaprakhye 4. buddhyāvity arthaḥ pāpakṣayāśca 5. ^niyamavādulpaṃ jñānamapi p. 79 (jñānakarmaṇo pratipāditaḥ) / na hy atra smārtena karmaṇā śrautena vā jñānasya samuccaya1 iti / ayam api viśeṣa upayujyate2 --- yathā prāktanena karmaṇā aihikasya karmaṇaḥ samuccayasyopapattiḥ / na tv atrāśramavikalpa3 āśramasamuccayo vā bhagavatā vivakṣitaḥ / (ātmanaḥ) sākṣātkāraṇāt4 prāgavasthāyāṃ karmaprādhānyam uttaratra jñānaprādhānyam ity upadeśāt / ataḥ sthiraṃ5 pratipuruṣam apavargādhikāre jñānakarmaṇī samuccīyeta ity etatparam idaṃ7 śāstram iti samyag darśitam / tadvākyāni ca tathaiva vyākhyātavyāni / anye punaḥ patrair iva6 phalāni chādayantaḥ praśnam uttaraṃ cānyathā varṇayanti / prajahāti yadā --- ity ārabhya7 sarvakarmatyāgināṃ sāṅkhyānāṃ jñānād eva kevalān niḥśreyasaḥ prāptir uktā / mama ca --- karmaṇy evādhikāras te --- iti karmaiva kevalam upadiṣṭam / na tata eva śreyaḥprāptir ity ākulitabuddhir arjuna uvāca --- jyāyasī cet --- iti / uttaraṃ ca8 bhāgavatam upapadyate --- sāṅkhyānāṃ kevalāj jñānān niḥśreyasaprāptiḥ9 / karmayogināṃ tu niṣṭhayaiveti10 / dve niṣṭhe bhinnapuruṣaviṣaya iti sarvakarmatyāga eva samyagdarśināṃ11 sāṅkhyānām itihāsapurāṇopaniṣatsu12 ca darśitaḥ / na ca nityakarmākaraṇe sannyāsināṃ pratyavāyo bhavati adhikārasya nivṛttatvāt13 / adhikāribhis tyajyamānaṃ14 karma doṣam notes: 1. viśeṣotra samuśca naghātra smātena karmaṇā srotena vā samuścaya iti 2. upayojyate 3. yathā prāptena karmaṇā samuścayopāpateḥ na catraśramavilpa 4. sākṣātkāraṇāt 5. atasthiraṃ 6. samuścīyate / datpaparaṃ samyagdarśatāni vyākhyānāmāseḥ patrairiva 7. desārabhya 8. uttara ca 9. sākhyānāṃ kevalājñānānni^ 10. karmayogināṃ tu karmaniṣṭheveti 11. sarvakarmasa eva samyagdarśināṃ 12. ^mitihāsa purāṇayohamaniṣatsu 13. nivṛntatvāt 14. ... bhissyajyamānaṃ p. 80 ā(va)hati / na cākaraṇād abhāvāt pratyavāyotpattiḥ1 / tasmād vividiṣāvatām anutpannajñānānām api viduṣāṃ cotpannajñānānāṃ2 karmatyāga3 eveti bruvate / athānye4 śrutau tu sāṅkhyānāṃ jñānād eva5 niḥśreyasam uktam / ātmanaś ca6 karma kartavyam uktam iti śrutismṛtinyāyanipuṇāḥ pratyācakṣate7 / (te)naivam api yojayituṃ8 śakyate --- sāṅkhyānāṃ jñānād eva niḥśreyasam uktam ātmanaś ca karma kartavyam uktam iti vivekenārjuno 'vagatavān yadi tat kathaṃ tasyākulībhāvaḥ --- tad ekaṃ10 vada --- iti ca nopapadyate / bhāgavataṃ cottaraṃ11 na saṅgacchate --- dviprakāroktā niṣṭheti / tatraivaṃ12 vaktavyam / syāt karma(ṇy eva)adhikāras te na niḥśreyas suniṣṭhayor bhinnapuruṣaviṣayatvāt / jñānaṃ kasyacid eva kasyacit karmaiveti prakāramātropadeśāya / tad uktam --- vividiṣāvato13 viduṣaś ca sarvakarmasannyāsa14 iti / tac chrutismṛtinyāyabāhyaṃ15 viruddhaṃ ca / yadi tāvad utpanne jñāne prayojanābhāvāt karmatyāge16 hetur vidyate yadi vā vidvadbhis traivarṇikaiḥ17 karma tyajyeta svacchandatayā sarve karmiṇo brahmavidaḥ samudraṃ praviśeyuḥ18 / vividiṣāvatām api karmayogam eva darśayati --- tam etaṃ19 vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapaseti20 ca / notes: 1. pratyavāyoratpatri^ 2. ... tpannajānānāṃ 3. karmasāga 4. anyānye 5. śrutisāṅkhyānāṃ jñānādiva 6. ātmataś ca 7. smatinyāyanipuṇaḥ pratyāñcakṣate 8. naivaṃ prayoja^ 9. vivekanā^ 10. tadekaṃ vadyeti ca 11. cotaraṃ na saṅgachate 12. tatraiva 13. niḥśreṣasu niṣṭayau bhinnapuruṣaviṣayatvaṃ kasya vimeva kasyacitkarmaivati prakāramātropadeśāyadathuktaṃ vividiṣo 14. ... sasnyāsā 15. tatchatismṛti^ 16. ^tvāge 17. vidvadbhistrai^ 18. svachandatayā sarvakarmavidyapassamadraṃ puśeṣavi 19. ^mevaṃ tatametaṃ 20. vivediṣanti yajñamānena tapaseti p. 81 yadi cāviduṣo 'pi karmatyāga eva vihitaḥ syād viduṣaḥ karmānarthakyād iti1 hetvabhidhānam anupapannam2 / tad evaṃ viruddhaṃ bhāṣamāṇaḥ3 kathaṃ grāhyavacanaḥ syāt / na copaniṣatsu sarvatyāgagamakaṃ liṅgam asti4 / na karmaṇā prajayā dhanena tyāgenaikenāmṛtatvam ānaśuḥ --- ity atra prajāsāhacaryāl lokaprāptyarthaṃ kāmyakarmatyāgo gīyate / itarāpi śrutiḥ5 --- nyāsam eṣāṃ tapasātiriktam āhuḥ --- iti nyāsaśabdena tatra brahmābhidhīyate na karmatyāgaḥ / prakṛtāṃ vācam ity atra damaśamādīnāṃ tapasāṃ ca tatprāptisādhanatvāt tadapekṣayātiriktavacanam6 / prāptavyaṃ hi prāptisādhanād atiriktaṃ bhavati / anyaiś ca sannyāsaśabdo 'tra nyāsaśabdasyānarthāntare prayuktaḥ / yathā ājyaiḥ stuvate7 --- ity ājyaśabdaḥ stotreṣu loke ghṛtavacanaḥ8 / tad iha bhrāntyā tasya tyāgārthakatvaṃ9 kalpitam / tathā hi --- dhanimātrakṛto hy eva janānāṃ mativibhramaḥ / paurvāparyāparāmṛṣṭaḥ10 śabdo 'nyāṃ kurute matim // iti / itihāse ca tatra tatra mokṣārthibhiḥ karma kartavyam ity uktam / tathā hi śukānupreśne11 --- karmaṇā manasā vācā yo dharmanirataḥ sadā / aphalākāṅkṣasiddhaś ca sa mokṣam adhigacchati12 // iti / notes: 1. vipaḥ karmānartharthyāt 2. ^dhānamannapannaṃ 3. vyābhāṣamāṇaḥ 4. tyāgasatvakaṃ liṅgamasti 5. ... mṛtatvam ādurityatra prajāsāryacaryāllokaprattharthakāmyakarmatyāgāyatai rati royaśru^ 6. vrāhmā^ ... prakṛtāvāṃ ca satradamaśamādīnāṃ tapasāṃ tatprāptīsādhana^ 7. ^śabdotra ca nyāsaśabdorthāntare prayukto yathā kṣyaisstuvate 8. dhajavacanaḥ 9. bhrāntyāgāthatvaṃ 10. ... paemṛṣṭaḥ 11. ... ^praśre 12. vittaśca sa mokṣamadhigachati p. 82 yat tu --- tyaja dharmam adharmaṃ ca --- iti tasyottaraślokād arthanirṇayaḥ --- tyaja dharmaṃ saṅkalpajam1 / tyajādharmam ahiṃsayā iti / phalasaṅkalpatyāgo na svarūpatyāga iti / yad uktam akaraṇe pratyavāyo nāstīti tad asat / akurvan vihitaṃ karma --- iti smṛteḥ / na ca śāstre yaḥ svecchākṛtas tyāgaḥ3 pratyavāyanivāraṇe samarthaḥ / na cākaraṇasyābhāvasya pratyavāyanimittatvaṃ nāstīti śakyaṃ vaktum / rājājñayā niyuktānāṃ4 bhṛtyānām uktākaraṇe vadhabandhādidoṣadarśanāt5 / katham asataḥ saj jāyeta iti dravyābhiprāyā śrutiḥ / asato dravyāntarasyotpattir nāstīti tatrārthaḥ / dravyasya hi suvarṇāder eva svīkāryam / na cāvasthāvattvam antareṇāvasthayopapadyate6 --- ity abhipretyāsadutpattiniṣedhaḥ7 / tathā vihitānuṣṭhāne 'pi prayojanam asti mokṣārthināṃ duri(ta)kṣayo 'nyeṣām abhyudayaḥ / tasmād gītāśāstre 'nyatra8 vā karmaṇāṃ mokṣārthatā9 na kartavyeti sthitam / anye punar anyathā ślokaṃ prasthāpayanti / karmādbhutam udgīthādyupāsanam10 / tena yogāt karmāṇy apavargabhogyāni bhavantīty eva kṛtvoktam11 --- jñānayogena sāṅkhyānām iti / karmaṇā nityanaimittikena12 yogāt karmayogaḥ / tena yogināṃ paramātmopāsakānāṃ niṣṭhokteti13 / tad etad a(nṛ)taṃ bhāṣitam iti14 (te) manyante / notes: 1. ... ślokādadhatirṇayastyaja dharmamasaṅkalpā 2. tadasad kurvenvihitaṃ 3. ^kṛtassāgaḥ 4. rājāyuktānāṃ 5. vadhavedhādidoṣa^ 6. suvarṇāderavasthī kāryā na cāvasthāvaṃrtamantareṇāvasthopapadyata i^ 7. tadupaniṣedhaḥ 8. tasmādbhītāśāstre^ 9. karmaṇā nmokṣāthā na 10. karmādbhutāmudgīthādyupāsanaṃ 11. ... ^vargabhāgopāni bhavantī tyevaṃ^ 12. ^yogākarma 13. niṣṭoktati 14. tadedadamanutaṃ bhāṣitam p. 83 katham udgīthāvayavādyupāsanakarmaṇaḥ samṛddhyarthatvān nāpavargayogitvam1 / om ity etadakṣaram udgītham upāsīta --- ity udgīthāvayavasyauṅkārasyopāsanaṃ2 tatra vihitaṃ na brahmopāsanam iti tatraivaṃ sthitam3 / na codgīthādyupāsanasambandhād asyāpavargahetutvam / kiṃ tarhi4 / yajñena dānena iti / ātmajñānasahakāritayā viniyogādikaṃ ca5 gītādvitīyādhyāyoktena jñānakarmapravibhāgaprajñāpanārtham ity uktam6 / yogaś ca tatra --- karma(su) kauśalam --- ity uktaṃ na paropāsanam ity alaṃ prasaṅgena // 3 // sāṅkhyā parivrājakā bruvate --- kevalād eva jñānān muktiḥ sarvaṃ śrautaṃ smārtaṃ ca karma tyaktavyam ahetutvād7 iti / teṣāṃ pratyākhyānāya bhagavān uvāca --- na karmaṇām anārambhān naiṣkarmyaṃ puruṣo 'śnute / na ca sannyasanād eva siddhiṃ samadhigacchati8 // bhg_3.4 // niṣkarmaṇo bhāvo naiṣkarmyam / karmaśabdena puṇyāpuṇyayor grahaṇam / tadrahitaṃ mokṣam ity arthaḥ / anārambhān mokṣaṃ puruṣo nāśnute na prāpnoti / arthād etad uktaṃ9 bhavati --- ārambhāt prāpnotīti / karmasāpekṣāj jñānān muktir na kevalād ityabhiprāyaḥ11 / atha manya(se) kiṃ karmaṇā parivrajyāsahitāj jñānān niḥśreyaḥ sambhavaviṣyatīti12 cen nety āha --- na ca sannyasanād eva --- jñānasahitāt sannyāsād eva notes: 1. kathamudbhīthāvapavadhyupāsanatkarmasamṛddhyarthatvānnāpāvagoṃpayonigatvam 2. ... kṣaramudbhīthamupāsītyudīthāvayavasyoṅkāsyopāsanaṃ 3. tatravasthitaṃ 4. na codbhīthādyupāsanasaṃvandhādapavargahetutvaṃ kiṃ tarhe ... dānena tetyātma^ 5. vinayogādipañca 6. ... dhyāyokṛṇajānakarmapravibhāgaprajñāpanārthetyuktaṃ 7. kevalādevavajñānārmuktissarvaṃ śrotasmārtakarmatyaktavyaṃ na hetutvāditi 8. salpasanādevasirddhisamadhigachati 9. naidhrurmyam 10. arthādenaduktaṃ 11. ārambhātmāpnotīti karmasāpekṣā jñānānmuktirna^ 12. parivrajyāśramasahitājñānānniśreyasaṃ bhaviṣyatīti tacca netyāha p. 84 turyāśramagrahaṇāt siddhiṃ mokṣaṃ nādhigacchati1 / karmasahitam eva jñānaṃ siddhisādhanam / āśramapāratantryān manasaḥ / sarveṣām āśramāṇāṃ2 samuccayāt siddhir iti bhāgavataṃ mataṃ suniścitam / yathedam eva3 sāṅkhyadarśanam āśritya sarvadharmatyāgam ekavaiṇavino vadanti / te 'pi hy etenāpāstā veditavyāḥ4 nirākaraṇanyāyasyāviśeṣāt5 / atra te pratyavatiṣṭhante --- asmaddarśane 'pīyaṃ6 gītā ghaṭate / kathaṃ karmārambhād eva naiṣkarmyam aśnute7 jñānotpattyupāyatvāt8 karmaṇāṃ / tasmāt karma kartavyam / tato jñānotpattiḥ / tato mokṣa iti9 / na ca sannyasanād eva jñānarahitāt siddhiṃ samadhigacchatīti10 / tad idam apavyākhyānam anye pratyācakṣate / yadi tāvad ayam artho naiṣkarmyaṃ niṣkarmatā11 karmābhāva iti syāt12 tadā virodho 'tra13 / na karmārambhāt karmābhāvaḥ / kiṃ tarhy anārambhād eva14 / atha naiṣkarmyaśabdena jñānaniṣṭhatocyate15 karmākṛtvā jñānotpattyasambhavād iti16 / tathāpy aviduṣaṃ sarvakarmatyāgopadeśo bhavato viruddhyeta / tathā coktam upadeśagranthe --- tvaṃpadārthavivekāya sannyāsaḥ sarvakarmaṇām17 --- iti / asyāyam arthaḥ --- naiṣkarmyaṃ18 mokṣaḥ / karmārambhān mokṣaṃ19 prāpnotīti / evam api notes: 1. tumāśramagrahaṇātsiddhirmokṣaṃ nādhigachati 2. āśramapratiyāteratantramanassarveṣāmāśra^ 3. bhāgavataṃ mantaṃ mudritaṃ yayīdameva 4. tepyapadastenāpāstā veditathā 5. nirākāraṇa^ 6. ... atta te pratyavatiṣṭhante'smavarśanepīyaṃ 7. karmarambhādevainaiṣka^ 8. jñānotpakṣupāyatvāt 9. mokṣyarati 10. ... gachatīti 11. nighurmatā 12. yāt 13. virocotra 14. kiṃrhyanārambhāt 15. ... niṣṭato^ 16. jñānotpatyattyāsambhavāditi 17. athāpamarthaḥ naiṣkarmya 18. karmārambhātmokṣaṃ p. 85 kevalakarmaṇāṃ mokṣaḥ prasajyata iti jñānopadeśānarthakyam1 / atha jñānasahitāt karmaṇas tatprāptir ity evaṃ saty aṅgīkṛto 'smatpakṣo2 bhavatā bhadramukhena3 / evaṃ ca pūrvārdhe vyākhyāte4 --- na ca sannyasanād eva --- ity atiricyate / karmatyāgam āśaṅkya --- na5 karmaṇām anārambhāt --- ity uktam / sannyā(sa)śabdenāpi karmatyāga eva tvatpakṣe 'bhidhīyate / na ca jñānarahitāt karmatyāgān mokṣaḥ6 kenacit pratijñāto7 yenedaṃ nirākaraṇārthaṃ syāt / yadi cāvidvāṃsaḥ karmākurvāṇā8 mucyeran yugapad eva kṛtsnaṃ2 jagan mucyeta / na ca jñānakarmaṇor virodhāt karmatyāgo (varam) virodhasyāsiddhatvāt / kin na paśyati bhagavantam10 --- varta eva ca karmaṇi --- iti vadantam / sākṣād brahmaiva svayam evārjunasya sārathyaṃ gatavat11 / kiṃ cāyaṃ vidvān brahmībhūto 'bhedam ekāntena na paśyati / tasyām avasthāyāṃ na karma kartavyam iti brūmaḥ / yadi tu vyutthitacitto 'śanayānādiṣu kartṛtvam anubhavati tasyaiva sandhyopāsanādi12 kartavyaṃ syāt / viśeṣahetur vā vaktavyaḥ / yac coktam ātmopadeśīyo 'yaṃ granthaḥ / tatrāśaṅkye kilottaṅkena gṛhītam amṛtam13 / yathā karmanāśabhayāj jantor ātmajñānāgrahas tatheti tathyaparyālocanam uktam / uttaraṅkasya yuktasūtradvāravinirgatatvād amṛtadhārāyāḥ14 sūtrabhrāntyātmajñānāgrahaṇam / notes: 1. jñānāpadeśānarthakyaṃ 2. satyaṅgīdhutosmatpakṣo 3. bhadrasukhena 4. pūrvārddhavyākhyāte 5. ... parityāgamāśaṅkye na^ 6. ^dhiyate ... jīnarahitāt^ 7. pratijñātaṃ 8. cāṃvidvaṃsaḥ karma kurvāṇā 9. yugapadakatmañjaga^ 10. bhagavataṃ 11. vadṛtaṃ sākṣādbrahmaivamaṃsvayamevārjunasya sārathyaṃ gatavān 12. vyutthitacitośanayānādisu kartatvamanubhavati tānevasandhyopāsanadi 13. yaścoktamātmīyopadeśagrathasatrāśaṅkaḥ kilotaṃ konāgrahodamṛtaṃ 14. bhayāḍantorātma ... tathetitapyaparyyā ... ktaṃ utaṃ kaṣyayukta sūtradvāravinirgatatvāt amata^ dhārāyāsūtra ... bhrāntyā urugrahaṇam / p. 86 iha tv ātmajñānān muktim icchatāṃ1 katham ātmajñānāgrahaḥ / yadi ca karma muktikāraṇaṃ syāt tatas tatparirakṣaṇe prayateran / atra2 yadi samuccayān mokṣāvāptis tadobhayatra pravṛttiḥ / atha kevalāj jñānād apavargaḥ syāt (iti) tvatpakṣo vartate3 karmāśreyaskaratvād viṣavat parityājyaṃ śreyaskāmair iti4 / yat kiṃ cid etat / karmaṇaś ca yathā bandhahetutvaṃ5 nāsti tathā vakṣyāmaḥ // 4 // karmākurvataḥ kevalād eva jñānāt siddhir ity ayam artho na6 kenacid anunmattena śakyate pratijñātum iti7 / tatra hetum āha --- na hi kaścit kṣaṇam api8 jātu tiṣṭhaty akarmakṛt / kāryate hy avaśaḥ9 karma sarvaḥ prakṛtijair guṇaiḥ10 // bhg_3.5 // hīti hetau / neti pratiṣedhe11 / yasmāt kaścid api puruṣaḥ kṣaṇamātraṃ jātu12 na kadācit tiṣṭhaty akarmakṛt13 / tasmāt karmayoga(pratiṣedha)pratijñānupapannā / kathaṃ punar akarmakṛn nāstīty āha / kāryate hy avaśaḥ karma / avaśo 'svatantraḥ pumāṃ karma kāryate balāt karmaṇi pravartyate14 / kena / prakṛtijair guṇaiḥ / prakṛtir mahābhūtānāṃ sūkṣmāvasthā14 / tato jātaiḥ kāryakāraṇaiḥ sattvādiguṇādhiṣṭhitai(r guṇaiḥ) / trividhaṃ karma --- kāyikaṃ vācikaṃ mānasaṃ ceti / tatrāvaśyam anyatamena16 bhavitavyam / karma tyaktavyam ity uktimātre(ṇa) notes: 1. ^jñānātmuktimichatāṃ 2. tatparirakṣaṇaṃ prayateraṃstatra 3. kevalājñānādapavargastvātpakṣavarttataḥ 4. śreyaskamairiti 5. ... ścayāvandhahetutvānāsti 6. kevalādivajñānāsiddhiritya^ 7. ... ^cidanutpattena ... jñātumimita 8. kiñcittakṣaṇamapi 9. karyate tyavaśaḥ 10. prakṛtijerguṇaiḥ 11. hīti heteti prati^ 12. jñātuṃ 13. tiṣṭatpa^ 14. kamakāryate valātkartaṇipravartate 15. sūkṣmavasthā 16. tatrāvaśyaṃmanyatamena p. 87 vācikaṃ1 karma kṛtam eva bhavati / maunāvasthāne 'pi2 mānasaṃ (karma) duṣpariharaṃ vidyullatāvac cañcalatvāt tasya3 / aśanaśayanasaṅkramaṇādīni4 chāyevānugatāni // 5 // yas tu coditaṃ karma karoti manasā ca viṣayān bhojanādīn abhilaṣati sa kena śabdenocyata ity āha5 --- karmendriyāṇi6 saṃyamya ya āste manasā smaran / indriyārthān vimūḍhātmā7 mithyācāraḥ sa ucyate // bhg_3.6 // yas tu coditam anutiṣṭhati8 sa yathoktakāritvān mārgastha9 ity āha --- yas tv indriyāṇi manasā niyamyārabhate 'rjuna10 / karmendriyaiḥ.11 karmayogam asaktaḥ sa viśiṣyate // bhg_3.7 // phalāsaṅgarahitaḥ12 // 7 // yata evam ataḥ --- niyataṃ kuru karma tvaṃ karma jyāyo13 hy akarmaṇaḥ / śarīrayātrāpi ca te na prasiddhyed akarmaṇaḥ // bhg_3.8 // niyataṃ14 nityaṃ sandhyopāsanādi / sāmānye āsaṅgādi15 viśeṣe karma kuru yasmāt karma jyāyo 'dhikataram akarmaṇaḥ / akaraṇāt sakāśā(d a)dṛṣṭe viṣaye mandakaraṇam api śreyaskaram16 / katham / śarīrayātrā śarīrasthitir api na te prasiddhyed akarmaṇo nirvyāpārasya / notes: 1. yācikaṃ 2. saunāvasthānepi 3. laktacañcalatvātasya 4. ... ^śṣanacaṅkramaṇādīni 5. viṣayānmojanādītabhilāṣati sa kobdaśa ucyate ratyāha 6. karmadriyāṇi 7. vimūmātmā 8. ... tiṣṭati 9. pathokta ... mārgasthā 10. ... yamyābhararterjuna 11. karmādriyaiḥ 12. kalāsaṅga^ 13. nyāyo 14. vigataṃ 15. sāmānyesaṅgādi 16. viṣapethakaraṇamappreyaskaraṃ p. 88 yad atra kecid aśrutaṃ viśeṣaṇaṃ svamanīṣikayā prakṣipanty ajñenādhikṛtena1 karma kartavyam iti tad asat / śarīrasthitir na siddhyatīti2 viduṣo 'viduṣaś ca samānaṃ hetvabhidhānam / vidvān api parivrājako3 bhojanakāle bhikṣāṭanādau pravartata eva4 anyathā śarīrasthityabhāvāt // 8 // yac ca manyante sāṅkhyāḥ sarvaṃ6 karma bandhātmakam iti tad asad ity āha --- yajñārthāt karmaṇo 'nyatra loko 'yaṃ karmabandhanaḥ / tadarthaṃ karma kaunteya muktasaṅgaḥ samācara // bhg_3.9 // yajñaśabdenātra kālāntarasthāyī dharmo 'bhidhīyate yam apūrvam iti mīmāṃsakā bruvate / tasya cādhidevatā viṣṇuḥ / yajño vai viṣṇuḥ --- iti śruteḥ / tayor abhedena vyapadiśyate7 / etad uktaṃ bhavati --- īśvarārādhanārthatvāt8 karmaṇaḥ śrutismṛtivihitaḥ9 puruṣavyāpāraḥ karmaśabdenocyate / tato 'nyatra taṃ varjayitvā10 loko 'yaṃ karmabandhanaḥ / phalārthaṃ yat kriyate tena badhyate jantuḥ / tadarthaṃ11 yajñārthaṃ kevaladharmasiddhyarthaṃ karma muktasaṅgaḥ12 phalāsaktirahitaḥ samācara / itīdam evaṃ dhārayen mokṣāyeti / śāstram evātra pramāṇam13 / yathāyaṃ dharmo 'yam adharma iti // 9 // prajāpativacanāc ca śreyaskaraṃ karma / ato 'nuṣṭheyam iti14 darśayann āha --- notes: 1. prakṣiyptpājñenādhikṛtena 2. sidhatīti 3. parivrātako 4. pracatanta eva 5. yaśca 6. sākhyāḥ sarva 7. yajo vai ... vyāpādiśyate 8. īśvarārādhanārthāt 9. ... vihataḥ 10. vrajiyitvā 11. yatkiyate tena vadyatejaṃlustadarthaṃ 12. mukrasaṅgaḥ 13. ^caretidrevandhāyede mokṣāyeti śāstramevāpratramāṇaṃ 14. raprajāpativacanāścaśreparakaraṅkarmātonuṣṭeyamiti p. 89 sahayajñāḥ prajāḥ sṛṣṭvā purovāca1 prajāpatiḥ / anena prasaviṣyadhvam eṣa vo 'stv iṣṭakāmadhuk2 // bhg_3.10 // saha yajñena vartanta iti sahayajñā brāhmaṇādyāḥ prajāḥ3 sargādau sṛṣṭvā tāḥ purovāca4 --- anena prasaviṣyadhvam / prasavo vṛddhiḥ / tāṃ prāpnuta / eṣa vo yuṣmākam iṣṭakāmadhug astu5 / kāmān dogdhīti kāmadhuk // 10 // kathaṃ punaḥ kāmadhug ity āha6 --- devān bhāvayatānena te devā7 bhāvayantu vaḥ / parasparaṃ bhāvayantaḥ8 śreyaḥ param avāpsyatha // bhg_3.11 // anena devān bhāvayata vibhūtyā yojayata9 / te cendrādayo devā10 bhāvayantu yuṣmān vibhūtyā yojayantu11 vṛṣṭipradānādinā / evam anyonyaṃ bhāvayantaḥ śreyaḥ paraṃ svargārthinaḥ svargam apavargārthinopavargaṃ prāpsya(tha)12 // 11 // pratyupakāram akurvato 'niṣṭārthaprāptim āha13 --- iṣṭān kāmān hi vo devā dāsyante yajñabhāvitāḥ / tair dattānapradāyaibhyo yo bhuṅkte14 stena eva saḥ // bhg_3.12 // iṣṭān kāmān iti / pūrvārdhena pūrvaślokānuvādaḥ15 / tair devair dattāt bhogān yo bhuṅkte16 tebhyo 'dattvā tān uddiśya yāgam akṛtvā stena eva saḥ / kartavyam akurvan17 pratyavaitīty arthaḥ // 12 // notes: 1. purīvāca 2. prasāṣyadhameṣavostiṣṭakāmadhuk 3. prajā 4. sṛṣṭrvevāca 5. vai puṣmākamiṣṭa^ 6. kāmāṃ ... kamadhugityāha 7. bhūtā 8. bhāvayanta 9. vidhūtpāyotayata 10. devān 11. yonayantu 12. ^mavargarthenopavaṃrgaprāpsya 13. ... kurvatoniprārthamāha 14. terdattānapradāṣebhyo ye bhūṅkte 15. pūrvārddhenuvādaisterdevadattān 16. bhukte 17. ... makurvatpatpravetītparthaḥ p. 90 ye tu punaḥ --- yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ / bhuñjate te tv aghaṃ pāpā ye pacanty ātmakāraṇāt // bhg_3.13 // yajñārthaṃ niruptaṃ dravyam / tena yajñe nirvartite1 yad avaśiṣṭaṃ (dravyaṃ) tad aśituṃ śīlaṃ yeṣāṃ te yajñaśiṣṭāśinaḥ2 (santo sarvakilbiṣair mucyate) / ye punar ātmārthaṃ kevalaṃ pacanti te 'ghaṃ pāpam eva bhuñjate3 // 13 // jagaccakravṛttihetutvāc cāvaśyaṃ4 karma kartavyam ity āha --- annād bhavanti bhūtāni parjanyād annasambhavaḥ / yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ5 // bhg_3.14 // annād upabhuktād roto 'bhūd bhūtāni6 jāyante / tasya ca samudbhavaḥ parjanyāt7 / sa ca yajñād bhavati8 / yajñaś ca karmasambhavaḥ / yajamānartvigvyāpāraḥ9 karma / tadabhivyaṅgyam apūrvaṃ dharmaśabdavācyaṃ jagadvaicitryakāraṇam // 14 // tac ca --- karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam10 / tasmāt sarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam // bhg_3.15 // karma brahmodbhavam / brahma vedaḥ / tatprakāśitam / brahma cākṣarasamudbhavam11 / akṣaram iti paramātmākhyā --- tasya mahato bhūtasya niḥśvāsitam etad yad ṛgvedo yajurvedaḥ12 --- ity śruteḥ / yata evaṃ tasmāt sarvagataṃ brahmākṣarākhyaṃ13 sarvagatam iti viśeṣaṇāt / itarat notes: 1. niruptaṃ dravya tena yajñe nivartate pada^ 2. yajñaśiṣyaśine 3. pāpamavaṃ bhujate 4. ... tvāccāvadhakarma 5. ... samudbhavaḥ 6. annādupayuktā ... dbhūtāni 7. samudbhavātyajannyān 8. yajñādbhavati 9. yajamānadvigvyāpāraḥ 10. samudbhavaṃ 11. vākṣapsamudbhava 12. matadyadgvedo yajurvaida 13. brahmākṣyarākyaṃ p. 91 punar brahma vedākhyaṃ vikāratvād asarvagataṃ tadakṣarākhyaṃ brahma nityaṃ1 sarvadā yajñe pratiṣṭhitam2 / yajñenopāyabhūtena prakhyātam iti tatpratiṣṭham ucyate / yathopāyakriyāyāṃ pratiṣṭhāśabdaḥ3 (vedāḥ sāṅgāḥ satyam āyatanaṃ pratiṣṭhā) --- iti // 15 // uktena prakāreṇa karmamūlaṃ jagaccakram / atas tad akurvato jīvanaṃ vyartham ity āha --- evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ / aghāyur indriyārāmo moghaṃ pārtha sa jīvati // bhg_3.16 // evam ity uktaparāmarśaḥ / pravartitaṃ mayājātinā4 cakram iva jagaccakram5 / karmabhyo bhūtāni bhūtebhyaḥ karmeti / tatra yaḥ karma na karoti tena jagaccakraṃ nānuvartitaṃ bhavati / nimittākaraṇān naimittikam eva6 nāśitaṃ bhavatīty arthaḥ / so 'yam aghāyuḥ pāpāyur indriyair ārāma ākrīḍā viṣayeṣu7 yasyāsau indriyārāmāḥ8 / moghaṃ vṛthaiva he pārtha9 sa jīvati // 16 // kiṃ kācid avasthāsti yasyāṃ karmatyāga iṣṭa iti10 / asti lokavyavahāraḥ / atas tasya brahmabhūtasya tatprāgavasthāyām ity āha11 --- yas tv ātmaratir eva syād ātmatṛptaś ca12 mānavaḥ / ātmany eva ca santuṣṭas tasya kāryaṃ na vidyate // bhg_3.17 // yas tv ātmaratir eva syāt / tuśabdo 'vadhāraṇārthaḥ / asyām evāvasthāyām adhikārahetvabhāvāt karmatyāgo bhavati13 / ātmany eva notes: 1. tityaṃ 2. pratiṣṭitaṃ 3. yathāpāyakriyāyāṃ pratiḍodava iti 4. majāyatinā 5. cakramiva cakṛṃ 6. nimittākaraṇānnenimittikameva 7. sopamadyāyuḥ pāryayurindriyairārāma^ 8. īdriyārāmaḥ 9. vṛerthevahapārtha 10. ^tyāgā ityasti 11. lokavyavahārāto tasya brahmabhūtasya na prāgavasthāyāmityāda 12. ^dayastvātmaratireva syādātmatṛsaśca 13. hetvābhāvāt karmatyāgo na bhavati p. 92 ratir yasya na viṣayeṣv asāv ātmaratiḥ / evaśabdo 'vadhāraṇārthaḥ / manāg api viṣayeṣu ratir nāsti / ātmanaiva1 ca tṛpto nānnarasādinā / ātmany eva ca santuṣṭo nānyārthalābhena / tad evaṃ trividhena viśeṣaṇena2 viśiṣṭasya śarīrendriyaviṣayavyavahārātītasya3 paraṃ jyotīrūpasampannasya4 kāryaṃ 5 na vidyate / kim ataḥ paraṃ sādhyaṃ syāt / iyaṃ hi phalāvasthā jñānakarmasamuccayānuṣṭhānasya // 17 // kāryaṃ na vidyata itīdaṃ6 spaṣṭīkartum āha --- naiva tasya kṛtenārtho nākṛteneha kaśca(na) / na cāsya sarvabhūteṣu kaścid arthavyapāśrayaḥ7 // bhg_3.18 // kṛtena8 yāgādināsya prayojanaṃ nāsti / nākṛteneha9 kaścana pratyavāyaparihāralakṣaṇo 'rthaḥ10 / na ca tasya sarvabhūteṣu11 bramādiṣu kaścid arthavyapāśrayaḥ prayojanam apekṣā12 sa eva tad bhavatīti śruteḥ13 / yas tu śarīrendriyadharmair anurudhyate śayanādīṃś ca karoti14 vyāpārān katham asāv ātmaratir ātmatṛpta eva vā syāt / iyaṃ cāvasthā karmatyāgasya bhagavatā viyatā tām etāṃ15 svayam evālocya karma hātavyam anuṣṭheyaṃ (vā) / nānyasyedānīntanasya durupadeśaḥ krotavyaḥ pramāṇīkartavyo (vā) vyāmuhyamānatvād ālasyāt16 / notes: 1. viṣayesu ratirnāsmātmanaiva 2. tadavaṃ trividhena viśeṣaṇona 3. śarīrendriya^ 4. jyotirupa^ 5. kārya 6. viṣvata ityedaṃ 7. kaścadarthavyapāśrayaḥ 8. kṛtemaḥ yāgā^ 9. rucākṛtena 10. pratyavāhapari^ 11. ... bhūtesu 12. kaścidayojanāpekṣā 13. sakhādbhavatīti śrateḥ 14. śarīrendriyadharmānanurutyate śanayanādīṃ ca karoti 15. tāmatāṃ 16. vyāgṛhyamālatvādālasyāt p. 93 tathā cāhuḥ --- kecid ajñānato naṣṭāḥ kecin naṣṭāḥ pramādataḥ / kecij jñānāvalepena kecin naṣṭais tu1 nāśitāḥ // iti // 18 // yato jīvataḥ karmatyāgānupapattiḥ --- tasmād asaktaḥ satataṃ kāryaṃ3 karma samācara / asakto hy ācaran karma param āpnoti pūruṣaḥ4 // bhg_3.19 // phaleṣv asaktaḥ kāryaṃ karma yad avaśyaṃ kartavyaṃ tat samācara5 / kimprayojanam / (ya)smād asakto hy ācaran karma paraṃ paramātmānam āpnoti pūruṣaḥ6 // 19 // ātmajñaiś ca rājarṣibhir āsevito 'yaṃ7 (mārgo) yasmāt tvayāpi nirviśaṅkenāstheyam8 iti darśayann āha --- karmaṇaiva hi saṃsiddhim āsthitā janakādayaḥ / lokasaṅgraham evāpi saṃpaśyan kartum arhasi // bhg_3.20 // karmaṇaiva9 hi saṃsiddhiṃ mokṣam āsthitāḥ prāptā10 janakāśvapatiprabhṛtayaḥ / hiśabdo hetvarthe / evakāro 'vadhāraṇārtho nipātitaḥ / karmābhāvavyavacchedaḥ11 kriyate na jñānaparyudāsaḥ / yady api12 kṛtakṛtyam ātmānaṃ manyase13 lokasaṅgraham eva (tathā)pi sampaśyan kartum arhasi / lokasaṅgraho lokaparipālanam uktena14 nyāyena / paramārthatas tu svārtham eva karma kartavyam / kevalasya jñānasyāpavargaṃ prati notes: 1. kenacinnaṣṭaistu nāśitā iti 2. yatā 3. kārya 4. karma paraṃ paramātmanamapnotipuruṣaḥ 5. samācaraḥ 6. prayojanamasmādasakto hyācaraṅkarmaṃ ... māpnoti puruṣaḥ 7. atmajñaiśca 8. yuṣpāstvapāpinirviśaṅkenāsthepa 9. karmaṇeva 10. prāstā 11. karmabhāvayuvachedaḥ 12. yavapi 13. manyaso 14. lākaparipālinaktena p. 94 sādhanabhūtasyāpi (jñānasya) kartavyasthānīyaṃ1 karma sahakāritvenāpekṣaṇīyam / tasmāl lokaparipālanam ānuṣaṅgikaṃ prayojanam / atra kecid aṅgulibhaṅgaṃ2 kurvanto vyācakṣate --- yadi janakādayaḥ prāptasamyagjñānās tato3 lokasaṅgrahaṇārthaṃ karmaṇaiva saṃsiddhim āsthitāḥ4 karmasannyāse prāpte 'py asannyasyaiva pravṛttakarmatvād iti / athāprāptajñānāḥ karmaṇā sattvaśuddhidvāreṇa5 jñānotpattim āsādya6 muktāḥ --- iti vyākhyeyaḥ śloka iti / tad etad asadarthotprekṣaṇam7 / janakādayo hi brahmavidaḥ smaryante8 / mokṣadharmeṣu9 viṣṇudharmeṣu janakānāṃ ṣaṭsaptatir mokṣaṃ10 gatā smaryate11 / atra ca karmaṇā mokṣaṃ gatā ity ucyate / na punaḥ karmaṇā lokasaṅgrahaṃ kṛtavanta iti / śrutahānir aśrutaparikalpanā caivaṃ syāt / na ca teṣāṃ karma(su) pravṛttatvād iti karmapravṛttau hetuḥ / utpannāyāṃ (karmapravṛttau) ūrddhvaṃ12 sarvo hi pravṛttakarmaiva / yadi samyagdarśane13 samutpanne karmākarmasannyāso14 janakādibhir apy avaśyaṃ karma kartavyaṃ prāptam / na hi khaṇḍamodakabhakṣaṇāt15 prītyā kaścit karmaṇi pravartate kleśātmakatvā(t) / tasmāt karmaṇā vinā saṃsiddher asambhavāt karma kurv iti gītārthaḥ16 // 20 // avaśyaṃ lokasaṅgrahārtham api17 bhavatā karmaṇi ya(ti)tavyam / kutaḥ18 / śreṣṭhatvāt tad āha --- notes: 1ṣādhitṛbhūtasyāpi iti kartavya sthānīyaṃ saha karmakāritvenāpekṣaṇīyaṃ 2. kecigulibhaṅgaṃ 3. ... samyagśanostato 4. saṃsthisiddhimāsthitāḥ 5. ^śuddhitvāreṇa 6. jñānotpantimāsādya 7. tadetadasarthotprakṣaṇe 8. smaryene 9. sākṣadharmeṣu 10. dhasaptatirmokṣa^ 11. gate smayante 12. ... heturutpanayā durdhvasarvo 13. ... darśane 14. ... salpāso 15. khaṃḍamodakarakṣyaṇavat^ 16. saṃsiddhirasambhavāt karmakṛt iti gītārthaḥ 19 17. ... sagrahārtha^ 18. kurutaḥ p. 95 yadyad ācarati śreṣṭhas tattad evetaro janaḥ1 / sa yatpramāṇaṃ kurute lokas tad anuvartate2 // bhg_3.21 // guṇādhikaḥ śreṣṭha3 ucyate / tena yad anuṣṭhitaṃ4 tattad itaraḥ prākṛto jano 'nutiṣṭhati5 / sa yatpramāṇaṃ kurute6 laukikaṃ vaidikaṃ vā karoti tad eva pramāṇīkṛtya loko 'nuvartate7 // 21 // māṃ ca kiṃ na paśyasi --- na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana / nānavāptam avāptavyaṃ vartāmy eva ca karmaṇi // bhg_3.22 // na me pārthāsti kartavyaṃ triṣu lokeṣu sādhyam / yato10 nānavāptam aprāptaṃ prāptavyaṃ vāsti11 atha ca vartāmy eva ca (karmaṇi) / varta eveti12 kecit paṭhanti ātmanepaditvād (vṛta)dhātoḥ / teṣāṃ itihāsapurāṇavad gītāyā pañcam avedatvāc chāndasaprayogabāhulyād ārṣapāṭhavināśanam eva prasajyate sarvatra pāṭhāntaraṃ kurvatām13 // 22 // yadi punar aham eva karma na karomy anyo 'pi14 na kuryād ity āha --- yady ahaṃ pravarteya jātu karmaṇy atandritaḥ / mama vartmānuvarteran manuṣyāḥ pārtha sa(rva)śaḥ // bhg_3.23 // yadi tv ahaṃ15 na varteya / jātu kadācit / atandrito 'nalasaḥ16 / tato mama vartma madīyaṃ mārgam akaraṇalakṣaṇam anuvarteran17 (manuṣyāḥ sarvaśaḥ) // 23 // notes: 1. yaghadācaratiśreṣṭastatra devetaro janaḥ 2. lokasadanuvartate 3. śreṣṭa 4. yadanuṣṭitaṃ 5. tatedaḥ prākṛtojanonutiṭati 6. pramāṇabhkṛtaṃ 7. lokenuvartate 20 8. pārṣasti ... kicana 9. ... mavāmavyaṃ 10. ruto 11. nānāvāptamaprāptaṃ prāptavyamasti 12. varjñāmyeva karta eveti 13. pavanti / ātmanepaditāddhātostreṣāmitihāsapurāṇayaḥ pañcacavedattvāchāndasa prayogavādulpādārṣayāgavināśanameva prasajyate savatra yāvāntara kurvatām21 14. punarahe karmatakaromyanyāyina 15. svahaṃ 16. kadācitadrito^ 17. ... manuvartate p. 96 tataḥ ko doṣa ity āha --- utsīdeyur ime lokāḥ na kuryāṃ karma1 ced aham / saṅkarasya ca kartā syām upahanyām imāḥ prajāḥ // bhg_3.24 // utsīdeyur vinaśyeyur lokā yadi (ahaṃ karma) na kuryām / saṅkarasya ca kartā syām arthādyabhāvāt2 / tataś copahanyām imāḥ prajāḥ / tasmān mayāpīśvareṇa3 satā lokasaṅgrahaṇārthaṃ karma kriyate / so 'yam ubhayataḥ śāstrānusāreṇātmārthaṃ parārthaṃ vā4 karma kartavyam eva / na jñānitvābhimānena karma tyaktavyam5 / manuṣyasyādhikāritvāc chāstrasya6 bhagavato 'pi manuṣyaśarīre7 (va)rtamānasya dharmādhikārāt karmasannyāsānupapatteḥ8 / karmaṇi pravṛtto9 hi manuṣyaśarīraṃ vihāya devo vā paramātmā vā saṃvṛtto yadā tadā tasyādhikārābhāvaḥ / tad uktam10 --- yas tv ātmaratir eva syāt --- iti / ato yāvad bhedavijñānam anuvartate tāvat karmādhikāraḥ svārthaṃ parārthaṃ veti bhāgavataṃ mataṃ mudritam11 // 24 // tatra ca12 karmaṇi pravṛttasya viduṣo 'viduṣaś cāyaṃ13 viśeṣaḥ --- saktāḥ karmaṇy avidvāṃso14 yathā kurvanti bhārata / kuryād vidvāṃs tathāsaktaś cikīrṣur lokasaṅgraham15 // bhg_3.25 // phalābhilipsayā karmaṇi saktā avidvāṃso yathā kurvanti16 bhārata tathā mahatotsāhena vit kuryāt sadasadarthopavargārtham17 / notes: 1. lokāt kuryaṃ kirma 2. syāmmarthādābhāvāt 3. taspānmayā^ 4. soyamubhayatasmāśārajrarātmārthaparārthavā 5. tyakttkaṃlabhya 6. manuṣyādikāritvāchāstrasya 7. ... śarīra 8. ... sannyāsānupanteḥ 9. pravṛttorhi 10. saṃvṛntasyasyādhikārābhavastaduktaṃ 11. mudritam 23 12. tanva ca 13. vidoṣoviduṣaścāyaṃ 14. saktaḥ karmaṇyavidvaṃso 15. vidvaṃstathā^ ... rlomasaṅgraham 16. kurvaṃrti 17. vitkuryādasadasahathopavagārthaṃ p. 97 kiñcaitad aparam ānantarīyakaṃ prayojanam1 / cikīrṣuḥ kartum icchur lokasaṅgraham2 // 25 // yadi cāyaṃ karma na kuryād ajñānāṃ3 buddhibhedaḥ syād ity āha --- na buddhibhedaṃ4 janayed ajñānāṃ karmasaṅginām / joṣayet sarvakarmāṇi vidvān yuktaḥ5 samācaran // bhg_3.26 // na buddhibhedaṃ janayed ajñānām ity ajñagrahaṇaṃ jñāpakam6 --- tatra tatra pūrvatra jñasyaiva7 karmakartavyatā bhagavatopadiṣṭeti / joṣayed ity utsāhayet8 / sarvakarmāṇi svayaṃ yuktaḥ samācaran9 // 26 // avidvān kena prakāreṇa karmaṇi sajjata ity āha10 --- prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi bhāgaśaḥ / ahaṅkāravimūḍhātmā kartāham iti11 manyate // bhg_3.27 // prakṛtes tejo'bannalakṣaṇāyāḥ12 kāryakāraṇarūpair guṇair acetanaiḥ13 / kriyamāṇāni / śarīrendriyamanaḥsu hi sarvāṇi laukikāni vaidikāni ca karmāṇi vartante14 nātmani / ātmanas tu sannidhimātreṇāyaskāntavad ayasaḥ15 pravṛttau aupādhikam eva kartṛtvaṃ na svābhāvikam16 / yathendhanasaṃyoge dhūmajanakatvam agnes tathā śarīrendriyasaṃyoge ātmanaḥ kartṛtvam / (tasya) kartṛtvaṃ svena niratiśayānandarūpeṇāvasthitasya17 nāstīti nirṇayaḥ / tatrāyam ajño 'haṅkāravimūḍhātmā svabhāvata notes: 1. cedasapaṃrannāntarīkayaṃ prayojanaṃ 2. kartumichurnākasaṅgraham 3. kuyād^ 4. buddhibhede 5. vidvātyuktaḥ 6. janayejānāmityājñamnahaṇaṃ jñāpakaṃ 7. jasyaiva 8. jāṣayetmītsāhatet 9. samācaran 25 10. karmaṇi sajuta ityāhaṃ 11. vimūgātmā katahimiti 12. prakṛti tejo^ 13. ... karaṇaravaigu^ 14. vartate 15. ātmā tu sannidhi ... mātreṇādhaskāntavadapasāḥ 16. pravṛttau tu raupādhikameva krartṛtvānnaravābhāvikaṃ 17. yathendhanasaṃyugedhūmatanaṅkattvamagnestathāśarīrendriyasaṃyoge prādurbhavanti kartṛtve svena niratiśayānandarūrūpeṇāva^ p. 98 evāhaṃ karteti manyate / so 'yam anena mithyābhimānena badhyate2 // 27 // yaḥ punas tattvavin nāsau badhyata ity āha --- tattvavit tu3 mahābāho guṇakarmavibhāgayoḥ4 / guṇā guṇeṣu vartanta5 iti matvā na sajjate // bhg_3.28 // guṇavibhāgasya karmavibhāgasya ca yas tattvaṃ vetti (sa tattvavit) / kaḥ6 punar vibhāgo guṇānāṃ dehendriyāṇāṃ karmaṇā(m) ātmana iti / karmavibhāgaś ca phaloddeśena kriyamāṇaḥ phalārthaḥ īśvarārthaḥ kriyamāṇopavargārtha iti7 / so 'yaṃ guṇā8 dehādayo guṇeṣu svavyāpāreṣu9 svabhāvataḥ pravṛttā iti matvā na sajjate saktiṃ na10 karoti // 28 // ye punas te --- prakṛter guṇasammūḍhāḥ sajjante11 guṇakarmasu / tān akṛtsnavido mandān kṛtsnavin na vicālayet12 // bhg_3.29 // prakṛter guṇasammūḍhā ity uktasyānuvādaḥ13 kañcid viśeṣaṃ vaktum / tān akṛtsnavido14 mandān ity akṛtsnavidaḥ kevalakarmavido yājñikān15 kṛtsnavij jñānakarmasamuccayakārī16 na vicālayen na buddhicālanaṃ17 sampādayet / teṣāṃ guṇakṛteṣu hi karmasu teṣāṃ notes: 1. eva hi 2. vadhyate 26 3. tattvavinnu 4. gaṇakarma^ 5. guṇāguṇepu vartata 6. yattatvaṃvebhikaḥ 7. karmavibhāgaṃ caphalodeśena kriyamāṃṇaṃ valārthamī śvarārthaṅkriyamā^ ... ṇamapargāryamiti 8. guṇo 9. ravavthāpāreṣu 10. saktirna 11. guṇassaṃ jūḍhāssajjante 12. kṛtsavinna vidhālapet 13. ^sampūṭā ityuktā anuvādaḥ 14. madā 15. yātikān 16. katsravijñānakarmavimuścakārī 17. yudvicālannaṃ p. 99 saktatvāc charīrapātenāpi na te bodhayituṃ śakyante1 / yat punar āgatya pṛccheyus tato bodhayitavyā iti // 29 //2 kañcid viśeṣam upadarśayan prakaraṇārtham upasaṃharati --- mayi sarvāṇi karmāṇi sannyasyādhyātmacetasā3 / nirāśīr nirmamo bhūtvā yuddhyasva4 vigatajvaraḥ // bhg_3.30 // mayi parameśvare brahmaṇi sarvāṇi (karmāṇi) kṛtvā (tāni) sannyasya nikṣipya sarva evāyaṃ kriyākalāpo brahmaṇo 'dhikāraś cetanatvāt5 / kāryakāraṇayoś cānanyatvāt tadātmakatvaṃ6 pratipadya tatprāptaye kalpata ity adhyātmacetasā phalaprārthanarahitaḥ / nirgataṃ mamatvaṃ yasyāsau nirmamaḥ / nāsti me karma brahmaṇa eva tat kṛtaṃ mayi / evaṃ7 saṅkalpo bhūtvā yuddhyasva vigataśoka iti // 30 //8 ye vidvāṃsaḥ svārthaṃ lokasaṅgrahārthaṃ ca karma na tyajanti9 teṣām ayaṃ guṇa ity āha --- ye me matam idaṃ nityam anuvartanti mānavāḥ / śraddhāvanto 'nasūyantas te10 vimucyanti karmabhiḥ // bhg_3.31 // ye11 punar etan nābhinandanti 12sāṅkhyādidarśanavibhrāntacetasas teṣām adhaḥpātaṃ darśayann āha --- (ye tv etad abhyasūyanto nānuvartanti me matam / sarvajñānavimūḍhāṃs tān viddhi naṣṭān acetasaḥ // bhg_3.32 //) notes: 1. karmasu te saktāttānamarīcatenāpi na te vādhayituṃ śakyante 2. yadi punarāgatpṛcheyusnato vodhayitavyā iti 28 3. ^cetasā 4. nirāśornimamo bhūtvā yuḍyasva 5. brahmaṇodhikāro cetanatvāt 6. ... karaṇayośvānanyatvānnadātmakatvaṃ 7. mayīvaṃ 8. iti 29 9. ya vidvāṃsaṃssvārtha lokasaṅgrahārthaṃ ca karmaṇatyajanti 10. śraddhāvantīnasūya^ 11. the 12. sākhyādidarśanavibhrāta^ p. 100 ye tv iti / ye punar me mataṃ nānuvartante tān sarvebhyo1 jñānebhyo vimūḍhān viddhi naṣṭān svargāpavargaprāptyabhāvān nirayagāmitvāt2 // 32 // kasmāt punar vidvāṃso 'pi santaḥ kecid bhagavato mataṃ nānuvartanta ity āśaṅkyāha3 --- (sadṛśaṃ ceṣṭate svasyāḥ prakṛter jñānavān api / prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati // bhg_3.33 //) sadṛśam iti5 / jñānavān api prakṛter anurūpaṃ ceṣṭate / prakṛtir janmāntarakṛtaṃ6 karma vāsanārūpeṇa7 cetasy avasthitaṃ vāsasīva rāgaḥ / tatra prakṛtim eva yānti bhūtāni / nigrahaḥ śāstrakṛto niyamo 'nuśāsanam idaṃ kartavyam idaṃ neti / sa teṣāṃ kiṃ8 kariṣyati / ato yuktaṃ kecin me mataṃ nānuvartanta iti9 // 33 // ye punar madīyaṃ matam anuvartante janmāntarakṛtapuṇyopacayavaśāt teṣām ayam upadeśaḥ10 --- (indriyasyendriyasyārthe rāgadveṣau vyavasthitau / tayor na vaśam āgacchetau hy asya paripanthinau // bhg_3.34 //) indriyasyeti / indriyasyārthe cakṣuṣaḥ śrotasyārthe11 sve sve viṣaye 'nukūle12 rāgaḥ pratikūle13 dveṣaḥ / tayor na vaśam āgacchet / notes: 1. nānuvaṃrtate tān sārvebhyo 2. svagāyavargaprāptamāvānnirayagāmitvāt 31 3. kasyātpunīrvadvāṃsopi santaḥ 4. matāṃ nānuvaṃrtat ityāśakyāha 5. sadaśamiti 6. ^tijenmāntarakṛtaṃ 7. vāsanānupeṇa 8. ki 9. atoyuktañcitmematāṃvānnānuvartata iti 32 10. punarmadiṃyaṃ matamanuvartate janmāntarakṛtpuṇyopacayavaśāvraṣāmamurdeśaḥ 11. idriyasyeti idriyasyendriyasyārthe śrīttrasyārthe 12. viyapanukule 13. pratikule p. 101 yatas tau hi mumukṣoḥ paripanthināv antarāyau vidhnakāriṇau1 / tasmāt taskarāv iva tau dūrataḥ parityajet // 34 //2 na ca paradharme rāgāt pravartitavyam / svadharme ca yuddhādau prāṇāpahāritayā dveṣān nivartitavyam ity āha3 --- śreyaś cartum ity arjunoktam anusmaran --- (śreyān svadharmo 'dhiguṇaḥ paradharmāt svanuṣṭhitāt / svadharme nidhanaṃ śreyaḥ paradharmodayād api // bhg_3.35 //) śreyān iti4 / svadharmo 'dhiguṇa iti kartavyatāhīno 'pi yathākathañcid anuṣṭhito 'pi5 śreyān praśastataraḥ6 / kutaḥ / paradharmāt svanuṣṭhāt7 / 8sampūrṇetikartavyatākāt / kasmād etad evam9 / yataḥ svadharme vartamānasya saṅgrāmādau nidhanaṃ maraṇaṃ śreyaḥ paradharmakṛtād udayāj jīvanād ity arthaḥ / apir abhyupagame / yady api10 svadharme nidhanam anabhyudayaḥ (varam) paradharmakṛto 'bhyudayo (na) varam11 / na punar etad evam12 / kiṃ tu svadharmād abhyudayaḥ paradharmāśrayād anabhyudaya13 iti / svadharmaḥ kartavyaḥ14 / arthavādo 'yam // 35 // jānann api15 tatparityāge na kenāyaṃ preritaḥ / pāpam evānudhāvatīty arjuna uvāca --- (atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ / anicchann api vārṣṇeya balād iva niyojitaḥ // bhg_3.36 //) notes: 1. ... rnaghaśyamāgachedhatastyau hi mumukṣoṣariyathināvantarāyovighakāriṇai 2. tasmāntaskarāvirvato harataḥ parityajet 33 3. prāṇādvihāritayā dveṣāttvarthabdato ityāha 4. śreyānniti 5. ... cidanutiṣṭatopi 6. paśastarataḥ 7. paradharmānsvanuṣṭitāt 8. saṃpūrṇenika 9. kasmāditadevaṃ 10. yadhāpi 11. paradharmakṛto nabhyudayo varaṃ 12. na punaretadvedaṃ 13. paradharmāśrānabhyudaya 14. kartaṣo 15. jānantapi p. 102 atha keneti / kenāyaṃ prayuktaḥ preritaḥ pāpam ācarati / anicchann api1 balād ivākramya gale pādukayā2 prayojitaḥ prerita iti // 36 // bhagavān uvāca --- (kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ / mahāśano mahāpāpmā viddhy enam iha vairiṇam // bhg_3.37 //) kāma eṣeti / kāmaḥ sūkṣmaḥ3 / sa eva kenacit pratihataḥ krodhaḥ saṃpadyate / prārthitavastvapratipadyato4 hi krodho jāyate / rajoguṇaḥ samudbhava utpattisthānaṃ5 yasya so 'yaṃ rajoguṇasamudbhavaḥ / mahadaśanaṃ yasyāsau mahā(śa)nas trailokyam api grasate / mahāṃś cāsau pāpmā samastavyasanahetur ity arthaḥ / viddhi jānīhi / iha mokṣamārge vairiṇam etam // 37 //6 arjuna7 uvāca --- (bhavaty eṣa kathaṃ kṛṣṇa kathaṃ caiva vivardhate / kim ātmakaḥ kim ācāras tan mamācakṣva pṛcchataḥ // bhg_3.38 //) bhavatīti // 38 // (śrībhagavān uvāca ---) (eṣa sūkṣmaḥ paraḥ śatrur dehinām indriyaiḥ saha / sukhatantra ivāsīno mohayan pārtha tiṣṭhati // bhg_3.39 //) eṣa sūkṣma(ḥ) paraḥ śatrur dehinām indriyaiḥ saheti sukhatantra ivāsīno8 mohayan pārtha tiṣṭhati // 39 // notes: 1. śnichannapi 2. pādakayā 3. sṛkṣmā 4. patīdhato 5. utpatisthānaṃ 6. veriṇatetam 35 7. arjuna 8. mukhatantra dravāsāno p. 103 sa eva kaluṣaḥ1 kṣudraś chidraprekṣī2 dhanañjaya / rajaḥpravṛtto3 mohātmā mānuṣāṇām upadravaḥ // bhg_3.40 // kāmakrodhamayo ghora(ḥ) stambhaharṣasamudbhavaḥ4 / ahaṅkārābhimānātmā5 dustaraḥ pāpakarmabhiḥ // bhg_3.41 // harṣam asya nivarttyaiṣa śokam asya dadāti ca / bhayaṃ cāsya karoty eṣa mohayaṃs tu muhurmuhuḥ // bhg_3.42 // iti sāṅkhyamatānusāriṇaḥ6 kecanādhīyate / te (ca) pañca ślokā na vyākhyātāḥ // 40-42 // kathaṃ vairitvam iti dṛṣṭāntena darśayati --- (dhūmenāvriyate vahnir yathādarśo malena ca / yatholbenāvṛto garbhas tathā tenedam āvṛtam // bhg_3.43 //) dhūmeneti / yatholbena garbhaveṣṭa(ne)nāvṛto garbhas tathā tenedam āvṛtaṃ dṛṣṭam // 43 // śabdena kim ucyata iti vivṛṇoti7 --- (āvṛtaṃ jñānam etena jñānino nityavairiṇā / kāmarūpeṇa kaunteya duṣpūreṇānalena vā // bhg_3.44 //) āvṛtam iti / etena8 jñānam āvṛta(m) / kasya (kena) / jñānino9 nityavairiṇā kāmarūpeṇa nānārūpeṇa / jñānino hy asau nityavairī / katham / kāmṃ dūrataḥ10 kṛtvāpavargam adhigantum icchati11 jñānī / kāmaś ca12 tadīyaṃ jñānaṃ tiraskṛtya saṃsāre kṣeptuṃ13 yatate / notes: 1. dhanuṣa 2. kṣudradrapekṣī 3. ^pravṛto 4. stambhaharṣakṣumudbhavaḥ 5. ahaṅkārībhimānātmā 6. sāṅkhasatānusāriṇaḥ 7. daṣṭaṃ ... vivṛṇoti 36 8. eteta 9. jñānīno 10. harataḥ 11. ... madhigachatumichati 12. kāmataśca 13. kṣeptu p. 104 punar ajño yatnaṃ1 kṛtvā kāmam evānuvartate / na tasya virodhas tena2 / jñānam ity upapannaṃ viśeṣaṇaṃ nityavairiṇeti / duṣpūreṇa duḥkhena pūryate duṣpūraḥ / na vidyate alaṃ paryāptir asyety analaḥ // 44 // kim adhiṣṭhāno 'sau jñānam āvṛṇotīty āha3 --- (indriyāṇi mano buddhir asyādhiṣṭhānam ucyate / etair vimohayaty eṣa jñānam āvṛtya dehinam // bhg_3.45 //) indriyāṇīti4 / indriyāṇi mano buddhir asyādhiṣṭhānam āśrayaḥ5 / tair indriyādibhir jñānam āvṛtya dehinaṃ mohayati mohayitvā kāryeṣu vartayati // 45 //6 yata evam --- (tasmāt tvam indriyāṇy ādau niyamya bharatarṣabha / pāpmānaṃ prajahīhy enaṃ jñānavijñānanāśanam // bhg_3.46 //) tasmād iti / indriyaṃ7 mano buddhiṃ8 (ca) niyamyādau prathamam eva pāpmānam enaṃ9 śatruṃ jahi vināśaya / jñānavijñānanāśanam / jñānam ātmayāthātmyaparijñānam10 / vijñānam (viśiṣṭaṃ tajjñānam) / tadubhayanāśanam11 / tad api pṛthakkartavyatayā vidhīyate śrutau --- vijñāya prajñāṃ kurvīta --- iti / anyathā jñānavijñānaśabdayor arthe bhedo na syāt12 // 46 // kasya sannidhau kāmas tiṣṭhatīti sākṣād darśayitum āha sthūlaṃ śarīram apekṣya --- notes: 1. jatmiṃ 2. ... vartate na tasya virodhe na bodhave 3. ^tyāha 37 4. indriyāṇiti 5. ... māśreyaḥ 6. vartayati 38 7. indriyam 8. buddhini^ 9. prathamatesyākṣmatamenaṃ 10. jñānamatmayathātpaparijñānaṃ 11. taduyāsinaṃ 12. ... śadṛyorarthebhedo na spāt 39 p. 105 (indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ / manasas tu parā buddhir yo buddheḥ paratas tu saḥ // bhg_3.47 //) indriyāṇīti / indriyāṇi parāṇy āhur viṣayagrāhakatvenotkṛṣṭatvāc ca parastvam / indriyebhyaḥ1 paraṃ manaḥ saukṣmyāt prādhānyāc ca2 / manasas tu parā buddhiḥ3 / sa eva hetuḥ / atha buddhimanasoḥ4 ko bhedaḥ / saṅkalpavikalpavṛttihetur manaḥ / buddhir adhyavasāyātmikā / yathā sthāṇur vā puruṣo5 veti saṃśaye sthāṇur evāyam ity adhyavasāyaḥ6 / yo buddheḥ parataḥ sa kāmaḥ parāmṛśyate7 tasya prakṛtatvāt / na punar ātmā sa iti nirdiśyate pūrvatrāsaṅkīrtanāt // 47 // idānīm upasaṃharati --- (evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānam ātmanā / jahi śatruṃ mahābāho kāmarūpaṃ durāsadam // bhg_3.48 //) evam iti / evam uktena prakāreṇa buddheḥ paraṃ kāmaṃ buddhvā8 jahi śatruṃ mahābāho / kāmarūpaṃ duḥkhenāsadanīyam9 / kiṃ kṛtvā / saṃstabhyātmānam ātmani10 saṃstabhya niruddhya cātmānaṃ kṣetrajñam ātmani11 paramātmani saṃyojyaikīkṛtya12 brahmarūpeṇāvasthāpya kāmaṃ13 jahīti tātparyārthaḥ14 // 48 // iti śrībhagavadbhāskarakṛte15 gītābhāṣye tṛtīyo 'dhyāyaḥ // notes: 1. ^tvenacotkṛṣṭātvātyastvaṃ indriyerbhyaḥ 2. prādhānyāśca 3. matasastu parā ṣuddhis 4. ... ^manaso 5. puroṣo 6. sthāṇusvaityadhyavasāyaḥ 7. buddhiḥ paratassa kāmaḥ parāmṛṣyate 8. buddheparaṃ kāmabuddhā 9. kāmarūpaduḥkhenāsadanīye 10. saṃstambhyātmānam 11. kṣetrajñātmani 12. yujyaikīkṛtya 13. ... vasthāpakāmaṃ 14. tatpāryārthaḥ 41 15. ... bhagavadbhakarakṛte p. 106 atha caturtho 'dhyāyaḥ śrībhagavān uvāca1 --- (imaṃ vivasvate yogaṃ proktavān aham avyayam / vivasvān manave prāha manur ikṣvākave 'bravīt // bhg_4.1 //) imam iti / vivasvān ādityaḥ tasmai2 proktavān aham avyayam / nityatvaṃ3 nityavedavihitatvāt / sa ca vivasvān svaputrāya manave4 daṇḍadharāya (prāha) manur ādirājāyekṣvākave 'bravīt5 // 1 // (evaṃ paramparākhyātam imaṃ rājarṣayo viduḥ / sa kāleneha mahatā yogo naṣṭaḥ parantapa // bhg_4.2 //) evam iti / evaṃ paramparākhyātam ācāryaparamparayā6 kathitam imaṃrājarṣayo viduḥ / rājānaś ca te darśanaśaktiyuktāś ceti7 rājarṣayaḥ / sa yogaḥ kālena mahateha loke8 kathañcid viṣayāsaktacetasaṃ rājānām āsādya9 naṣṭaḥ / parān śatrūṃs tāpayatīti he parantapa10 // 2 // (sa evāyaṃ mayā te 'dya yogaḥ proktaḥ purātanaḥ / bhakto 'si me sakhā ceti rahasyaṃ hy etad uttaram // bhg_4.3 //) sa eveti / sa eva sanātano yogo mayā proktaḥ / kasmāt / bhakto 'si me sakhā ceti11 / rahasyaṃ hy etan mayoktam aprakāśitam / yan mayi bhaktatvasakhitvābhyāṃ12 naitad avajñātum arhasi / idānīṃ notes: 1. śrībhagavāca 2. svānādigtyastasmai 3. nityaṃ 4. matave 5. ... rājāyekṣvākavravīt 6. paraspurākhyātamā^ 7. darśanaśaktiyukteśceti 8. tvoke 9. dhricidviṣayatsaktacetasāṃ rājāmāsāgha 10. paratapa 11. sakhyā ceti 12. hetanmayoktamaprakāśatīyamayibhakṣutva^ p. 107 yuddha(āya) protsāhanārthaṃ prāptāvasaraṃ1 proktam ity abhiprāyaḥ // 3 // pūrvaparavirodhaṃ paśyann arjuna uvāca --- (aparaṃ bhavato janma paraṃ janma vivasvataḥ / katham etad vijānīyāṃ tvam ādau proktavān iti // bhg_4.4 //) aparam iti / bhavato janmāparam idānīntanam2 / param ādityasya sargādau / katham etad vijānīyāṃ jñātuṃ śaknuyām / tvam ādau proktavān iti3 / yathāvirodhas tathā māṃ pratipādayeḥ // 4 // amarajīvavyatirikteśvarapratipādanadvāreṇottaraṃ4 dīyate --- (bahūni me vyatītāni janmāni tava cārjuna / tāny ahaṃ veda sarvāṇi na tvaṃ vettha parantapa // bhg_4.5 //) bahūni5 / bahūni me vyatītāni6 prādurbhāvarūpāṇi / mayi sarvāṇi --- iti vacanam idānīṃ siddhaṃ7 bhavati / anyathā vyatirikteśvarābhāve8 kva karmāṇi sannyaseran / tāny ahaṃ veda / tvaṃ tāni na vettha jānāsy anīśvaratvāt9 // 5 // kathaṃ punar īśvaro 'jaḥ10 san sambhavatīti11 codyam āśaṅkya12 nirākaroti --- (ajo 'pi sann avyayātmā bhūtānām īśvaro 'pi san / prakṛtiṃ svām adhiṣṭhāya sambhavāmy ātmamāyayā // bhg_4.6 //) notes: 1. yuddhaprotsāhanārthaṃ prāsāvasaraṃ 2. ^midānnītataṃ 3. jñātu na śaknuyāttvamodau proktavaniti 4. bharajīvyatirikraścara pratipādanadvāroṇotta^ 5. vahunīti 6. vadvani me vyatīttāni 7. mapitsāṇītivacanamidānnīṃ sīddhaṃ 8. ṣyatiriktleśvarābhavi 9. veda tātāmināsyanīśvaratvāt 10. punarīśvarājaḥ 11. sabhyavasīti 12. coghamāśakya p. 108 aja iti / na jāyate avinaśvara ātmā svarūpaṃ yasyāsāv avyayātmā / prakṛtiṃ svām avaṣṭabhya / prakṛtis tejo'bannalakṣaṇā1 parameśvarād utpannā / (tām) avaṣṭabhya āśritya sambhavāmy ātmamāyayā3 / māyāśabdaḥ prajñāvacanaḥ / svecchayety arthaḥ4 / nāhaṃ dharmaprayojyaḥ saṃsārī5 / vaśyaprakṛtitvād dehopādānāny asau6 svecchayā grahīṣyatīti (a)virodhaḥ7 // 6 // kadā punar ātmānaṃ sṛjasīty āha --- (yadā yadā hi dharmasya glānir bhavati bhārata / abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham // bhg_4.7 //) (yadeti) / yadā hi dharmasya varṇāśramādilakṣaṇasya glānir hāniḥ8 / abhyutthānaṃ vṛddhir adharmasya / tadātmānaṃ sṛjāmy aham // 7 // tat --- (paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām / dharmasaṃsthāpanārthāya sambhavāmi yuge yuge // bhg_4.8 //) (paritrāṇāyeti9 /) paritrāṇāya sādhūnāṃ svakarmaniratānām / vināśāya ca duṣkṛtām / evaṃ dharmasaṃsthāpanaya yuge yuge (sambhavāmi) // 8 // (janma karma ca me divyam evaṃ yo vetti tattvataḥ / tyaktvā dehaṃ punar janma naiti mām eti so 'rjuna // bhg_4.9 //) janmeti / janma mathurādiṣu10 / karma ca sādhuparitrāṇalakṣaṇam notes: 1. na jāyatavinaśvara ... tejovalalakṣaṇā 2. ādhovaṣṭabhyāśritya 3. sambhāvābhyātma 4. sveghayetyartho 5. saṃsāri 6. ... prakṛtvādehopadā^ 7. samechamā na bhaviṣyata iti virodhaḥ 8. lānirhāniḥ 9. paritrāṇāpiti 10. janma mthurādiṣu p. 109 uktaprakāraṃ divyam amānuṣaṃ (yo ve)tti sa tyaktvā1 dehaṃ punar janma na gacchati2 / mām eva prāpnotīti / nanu3 caivaṃ śabdaśravaṇamātreṇa4 sarvaloko mucyate5 / upaniṣaduktaparamātmajñānopāsanābhyāṃ6 yāvajjīvaṃ kṛtābhyāṃ svāśramavihitakarmayajñābhyāṃ7 muktir iti sthitam / ihāpi ca yajñānuṣṭhānād apavarga9 iti sthāpitaṃ pratyuddhriyeta10 / atrocyate --- nāyaṃ virodho 'sti / īśvaraḥ svatantraḥ samasta(saṃsāra)paripālanāya11 / prākṛtas tu tatparas tadupāsanayā mucyata ity anavadyam12 // 9 // uttaraśloke cāyam arthaḥ spaṣṭhīkriyate --- (vītarāgabhayakrodhā manmayā mām upāśritāḥ / bahavo jñānatapasā pūtā madbhāvam āgatāḥ // bhg_4.10 //) vīteti / (vītāḥ) rā(gaś ca bhayaṃ ca krodhaś ca te vigatā ye)bhyas te13 vītarāgabhayakrodhāḥ / kvacid vastuni snehamātraṃ rāgaḥ / manmayā (mā)m ātmatvenābhiprapannā nityam evaṃ svarūpaṃ cetasā14 mām eva copāśritāḥ15 / nānyo 'smākaṃ16 śaraṇam astīty ubhayaviśeṣaṇopādānam / yathā kaścit srtīmayo bhavati na śaraṇaṃ prapannaḥ / kiṃ tu rājānaṃ yogakṣemāv ahaṃ jñānatapasā jñānaṃ ca ta(pa)ś ca jñānata(paḥ / ta)yor dvandvaikavadbhāvaḥ17 / sarvo dvandvo ekavad bhavati --- iti18 notes: 1. ... vyamānuṣyattiṃ sa tyattkā 2. gachati 3. na tu 4. śaśravarṇamātre 5. mucyata 6. nāṣatsa ca paramātmajñānopāsanābhyāṃ 7. kṛtābhyāsvāśramāvehitakarmāryakṣābhyāṃ 8. sthītam 9. ihāpiścamānuṣṭānādayavarga 10. pratyuddhiyeta 11. virodhostīsvaraḥ svatantraḥ samatsapari^ 12. prātatparastudupāsanaṣā mucyate ityanavaghaṃ 13. voteti gvebātāśyastevīta^ 14. nityam eva svarūpasmacetaso 15. cāpāśritā 16. tānyosmākaṃ 17. dvandvaikadhadbhāvaḥ 18. dvandvo bhavamdavatīti p. 110 smaraṇā(t) / jñānena tapasā ca pūtā ity arthaḥ / jñānam eva1 tapo jñānatapaḥ2 iti kecit / tad ayuktam3 / jñānasya tapaḥśaraṇānarthakyāt4 / jñānena5 pūtā iti siddhatvāt / na hi jñānena sadṛśam --- iti6 coktatvāt // 10 // nanu jñānatapobhyāṃ (bhaktā eva) madbhāvaṃ pratipadyante7 netare / kin nu8 khalu kāraṇam / ata āha --- (ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham / mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ // bhg_4.11 //) ya iti / ye phalārthino māṃ (yathā) prapadyante tāṃs tathaiva bhajāmi phalaprad(ānena) / ye 'py apavargārthino (māṃ) bhajante tāṃś cāpavargapradānenānugṛhṇāmi9 / tathā ca vājināṃ śrutiḥ --- taṃ yathāyathopāsate --- iti / ato mama vartma phalārthino10 mokṣārthinaś cobhayārthino manuṣyāḥ sarvaśaḥ sarva eva tṛtīyasya rāśer abhāvāt (anuvartante) // 11 // te ca phalārthino mo(kṣaṃ na kāṅkṣantīty āha11) --- (kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ / kṣipraṃ hi mānuṣe loke siddhir bhavati karmajā // bhg_4.12 //) kāṅkṣanti iti12 / karmasambandhinīṃ13 siddhiṃ kāṅkṣanto yajante notes: 1. jānāmeva 2. jñānatapo ---lā 3. yandaṃyuktam ---lā 4. śaraṇanarthakyāt 5. tānena 6. śadaśamiti 7. ... tapobhyāṃrvapratipadyante 8. kinna 9. yaṃ iti va ṣe phajāthino māṃ prati pardyanatāṃ ... phalaprātthārthopya ... ^ityāha pavagorthino bhānte tāṃścāpavargapradāne nātu gṛhṇāmi --- va 10. vastrārtha phalārthi^ 11. va--- koṣe mo iti nāsti lā la--- koṣe tu mo ity ettasyānantaraṃ kāṅkṣanni ityasmāt pūrvamiṣadriktaṃ sthānaṃ vartate 12. kāṅkṣata iti ---va 13. sambandhino ---va p. 111 devatā yāgena pūjayanti / yataḥ kṣipraṃ1 hi mānuṣe loke (iti) anuvādaḥ2 / karmavipariṇāmasyāniyatakālatvāt3 mānuṣe loka iti niyamārtham / karmajā siddhir manuṣyaloka eva (manu)ṣyādhikāratvāc chāstrasya4 / jñānajā tu siddhir brahmalokā(dāv a)pi5 bhavati / śrutir api --- tad yo yo devānāṃ6 pratyabuddhyata sa eva tad abhavat (tatha)rṣīṇāṃ tathā manuṣyāṇām7 --- iti / tatraiva jñānaprakarṣam āsādya8 mucyate / tathā ca purāṇasmṛtiḥ --- brahmaṇā saha te9 sarve (samprāpte prati)sañcare / parasyānte10 kṛtātmānaḥ praviśanti11 paraṃ padam // iti / iha ca vakṣyati daivī siddhir vimokṣāya --- iti / tasmān manu(ṣyeṇa tvayārju)nenāvaśyaṃ karma12 kartavyam iti tātparyārthaḥ // 12 // manuṣyāḥ sarve13 mama vartmānuvartanta14 ity uktam / ke punas te / kena vā15 te sṛṣṭā ity āha16 --- (cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ / tasya kartāram api māṃ viddhy akartāram avyayam // bhg_4.13 //) cāturvarṇyam iti / catvāra eva varṇāś cāturvarṇyam17 / tan mayā notes: 1. kṣiḍya ---va 2. mānuṣeloki manuvādaḥ ---va 3. kamapariṇāmasyānilatakāla^ ---va 4. evayyādhikāratvāchāstrasya ---va 5. jñānajā tu siddhir vahmalokā didyapi ---va 6. devārnā ---va 7. sa saḥ ṇāṃ tathā manuṣyāṇāṃ ---va 8. jñāmaprakarṣamāsāgha ---va 9. maṃhate ---va 10. yadṛsyānte ---va 11. praviśyanti ---va pra iti aspaṣṭam ---la 12. tasmātuṣyanetāghaśyaṃ karma ---va 13. manurṣya sarve ---va 14. vartmānurvantat ---va 15. ketavā ---va 16. sṛṣṭa iti ---va 17. cālurvarṇya ---va p. 112 sṛṣṭam / katham / guṇakarmavibhāgaśaḥ / guṇavibhāgena karmavibhāgena1 ca / (tatra brāhmaṇasya) ṛjutānṛśaṃsatvaṃ2 prasannacittatetyādayo guṇāḥ sattvapradhānatvāt3 / kṣatriyasya śauryatejodhṛtyādayo 'lpasattvānuvimarśatvāt4 / vaiśyasya rajaḥpradhānyād upaṣṭambhaś calacittatā5 ca guṇāḥ / śūdrasya tamaḥprādhānyād dāsatā6 (guṇaḥ / atha) karma adhyāpanādi brāhmaṇasya raṇādi7 rājanyasya kṛṣyādi vaiśyasya8 śuśrūṣā śūdrasyeti / tasmād ye9 yathāyogaṃ karmasv adhikṛtā10 (tathā te) mama vartmānuvartante11 / tasya kartāram avyayaṃ (māṃ viddhi12 /) nanu vipratiṣiddham abhidhīyate13 / nāyaṃ virodhaḥ / saṅkalpamātreṇa jagatsṛṣṭisthitibhaṅgakartṛtvāt kartāraṃ14 strīpuṃyogenedānīṃ evānutpādanād akartāraṃ viddhi / cāturvarṇyagrahaṇaṃ15 jagatpradarśanārtham16 / yad vā svātantryeṇa pṛthivyādinirmā(ṇa)sadbhāvāt17 kartṛtvam / prāṇikarmasāpekṣatvena sāpekṣatvād akartṛtvam // 13 // notes: 1. kamīvebhāgena ---va 2. mārjatānṛśaṃsasya ---va mārjavānṛśaṃsasya ---lā 3. guṇaḥ ... satva ---va 4. ... dayolpasattvānupimarśatvāt ---va ... dayolpasattvānuvi ... tvāt ---la 5. vaiśasya rajaḥpradhānyādupaṣṭambhaścalacittanā ca ---va 6. ... prādhānyādāvatsatā ---la tathā ---va 7. ... nādirājanyasya ---la karmādhyayanādi brāhmaṇoranādhirājanvasya ---va 8. vaiṣyasya ---va 9. tasmānme ---va tasmātte ---la 10. ... yathāyoga ... dhikṛtā va, la 11. vartate 12. tasya ... karta ... sya kartāraṃ ---la tasya kartāsya kartāram ---va 13. mabhidhīyante ---va 14. ... treṇa gatsṛṣṭibhaṅgakartṛtvāt katariṃ ---va 15. cānurvarṇya^ ---va 16. na gagatpradarśanārtha ---va 17. strīpuṃyogena ... pṛthivyādinirmā(ṇ)a śoyaṃ caturdaśāṅkāṅkitaślokabhāṣyasthaḥ / atrocyate --- ayamatra etasmāt paraṃ vartate va koṣe / tatra pāṭhas tuatrocyate 'yamatrīyuthogauvadānīmevānusādanādakartāraṃ viddhe cāturvarṇya grahaṇaṃ nagagatpradarśanārtha yadvā svātantryeṇa pṛthidinirmā 'bhiprāyāyaḥbhiprāya iti p. 113 na ca jagatsargādīni karmāṇi māṃ limpanti1 tad āha --- (na māṃ karmāṇi limpanti na me karmaphale spṛhā / mām evaṃ yo 'bhijānāti karmabhir na sa badhyate // bhg_4.14 //) na mām iti / na māṃ karmāṇi limpanti2 / kutaḥ / na me karmaphale spṛhā / na hi sṛṣṭyādikarmaṇā prāptavyaṃ sādhyaṃ mamāsti āptakāmatvāt3 / mām evaṃ yo 'bhijānāti karmabhir na sa4 badhyate / nanu cāptakāmatvād īśvaraṃ5 na limpanti karmāṇi / anyaṃ punar anavāptakāmaṃ sukṛtāni kasmāt tāni limpanti6 / atrocyate / ayam atrābhiprāyaḥ7 --- vītatṛṣṇatvam alepakāraṇam / anyo 'pi yaḥ svavyāpāre vītatṛṣṇaḥ parameśvarārpitakarmaṇi8 pravartate so 'pi karmabhir na badhyata iti yuktataram uktam9 // 14 // etam eva phalavaitṛṣṇyalakṣaṇaṃ hetum upajīvayann āha10 --- (evaṃ jñātvā kṛtaṃ karma pūrvair api mumukṣubhiḥ / kuru karmaiva tasmāt tvaṃ pūrvaiḥ pūrvataraiḥ kṛtam // bhg_4.15 //) evam iti / evaṃ jñātvā11 kṛtaṃ karma pūrvair api cirantanair mumukṣubhiḥ / kuru karmaiva tasmāt tvaṃ pūrvaiḥ kṛtam / nedānīntanair anuṣṭhitam12 // 15 // tac ca karma durvijñeyasvarūpaṃ katham ity āha --- (kiṃ karma kim akarmeti kavayo 'py atra mohitāḥ / tat te karma pravakṣyāmi yaj jñātvā mokṣyase 'śubhāt // bhg_4.16 //) notes: 1. sagādini ... lipanti ---va 2. liṃpati ---va 3. prāptavyaṃ sākhyaṃ mamāsmāptakāmanvapā māmevaṃ^ ---va kāmatvamāmevaṃ ---la 4. karmabhinna sa^ ---va 5. kāmasvādīśvaraṃ na liṃpati ---va akṣarāṇyaspaṣṭāni ---la 6. kasmātsālipanti ---va 7. ayamatrī yutho gaunadīmīme vānusādanādakartāraṃ vidve cāturvarṇyagrahaṇaṃ na gagatpradarśanārthaṃ yadvā svātantreṇa pṛthidinirbhābhiprāyaḥ 8. paremeśvarapatikarmaṇi ---va parameśvarāyenikarmaṇi ---la 9. muktaṃ ---va 10. hetumupatīvannāha 14 ---va 11. jātvā ---va 12. nīdānītaneranuṣṭitaṃ 15 p. 114 kim iti / kiṃ karma kim akarmeti1 kavayo 'pi pratyakṣādiṣaṭpramāṇakuśalā2 apy atra karmapravibhāge mohitāḥ / pravibhāgaṃ jñātum aśaktās te / tat4 karma (te) prakarṣeṇa vakṣyāmi / yaj jñātvā kṛtvā5 ca karmaprakaraṇāt --- kuru karmaiva --- iti cānantaraṃ karmānuṣṭhānasya vihitatvān mokṣyase vimokṣase 'śubhāt saṃsāraparivartāt // 16 // syān mataṃ6 karmākarma ca prasiddham / kim atra boddhuṃ ity āśaṅkyāha7 --- (karmaṇo hy api boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ / akarmaṇo 'pi boddhavyaṃ gahanā karmaṇo gatiḥ // bhg_4.17 //) karmeti8 / satyaṃ śrutismṛtivihitaṃ karma prasiddhaṃ tathāpi tasya svarūpaṃ9 boddhavyam asty apavargādhikṛtena puruṣeṇa / boddhavyaṃ ca vikarmaṇaḥ / vikarma10 yac chāstrabāhyaṃ pāṣaṇḍibhir ācaryamāṇaṃ11 dhātuvādaśilpakarmādi ca / akarmaṇaś ca pratiṣiddhalaśunabhakṣaṇādeḥ / kāmyasya cāpavargārthinaḥ / tad apy akartavyam eva / (evaṃ) ca trividhasyāpi gahanā gambhīrā durvijñeyā gatiḥ // 17 // pravibhajyedānīṃ nirṇayaṃ karoti --- (karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ / sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt // bhg_4.18 //) karmaṇīti12 / nitye karmaṇi smārte13 śraute ca / karma notes: 1. kīmakarmeti ---va 2. ṣahapramāṇa ---va 3. karma vibhāge ---la 4. jñātumaśakyā te tu ---va 5. pakṣādā kṛtvā ---va 6. śubhātmaṃsāravarivartārthatvānmataṃ 7. vīdhavyamityāśaṅkyāha 16 8. karmati ---va 9. tasya rūpaṃ ---va 10. vikkarma ---va 11. pāṣāṃḍibhirācāryamāṇaṃ ---va pāṣāṇḍibhirācarya 12. karmaṇoti ---vā 13. smārne p. 115 kriyata1 iti karmaphalam ucyate2 / phalābhāvaṃ yaḥ paśyed īśvaroddeśena3 kriyamāṇatvāt / tadvyatirikto 'bhyudayaḥ --- sarva ete4 puṇyalokā bhavanti --- ity evamādiprāpto5 vāryate / akarmaṇi6 kāmye pratiṣiddhe ca karmaphalabhāvaṃ7 kāmye svargapaśvādi yathāśrutaṃ pratiṣiddhe ca narakapātādir vigarhaṇāṃ8 ca / ubhayatra9 viṣayasaptamī / na punar adhikaraṇasaptamī10 / yathā śarāve badarāṇīti11 / tad etat paśyet vicārayet / jñātvā caitad ubhayaṃ parihared iti / sa buddhimān adhyātmaśāstravihitabuddhitvāt / sa ca yukto yogī kṛtsnakarmakṛt / kṛtsna ātmā12 / tadarthaṃ karma karotīti kṛtsnakarmakṛt13 / na cāpavargo nāma karmaṇaḥ14 phalaṃ jñānakarmabhyāṃ pūrvakarmavidhinivṛttidvāreṇa15 tasyābhivyajyamānatvāt16 / yathā pradīpenāndhakāranivṛttidvāreṇa17 ghaṭādir abhivyajyate / mokṣo hi nitya eva na ghaṭa iva kumbhakāreṇa kriyate / ato yuktaṃ karmaṇy akarma yaḥ paśyed iti /18 anye punar anyathā (vyā)cakṣate / kāmye19 karmaṇy akarma yaḥ paśyet phalābhāvam / akarmaṇi nitye karmāpavargānuguṇaṃ phalaṃ20 paśyed iti / notes: 1. kriyat ---va 2. ... mucyata ---va 3. phalābhāve yaḥ paśye īśvarodeśena^ ---va 4. rāte 5. ... ^prāso ---va 6. akaṇi ---va 7. karmakalabhāvaṃ ---va 8. naraka pātādiśiḥ vigarhaṇā ca ---va narakapātādiśivigarhaṇā ca ---la 9. cobhathatra ---ca 10. ... sajamīi ---va 11. śarovevadarāṇoti 12. yogī kṛsttra karmakatsna ātmā ---va 13. kṛtsnakarmakṛt ---va 14. vāma karmaṇaḥ ---va 15. ... karmavidhānivṛtti^ ---va 16. tasyābhivyatyamānakṣvāt ---va tasyābhivyajyamāṇatvāt ---la 17. pradoyeṇāndha^ ---la pradopeṇādha^ ---va 18. kumbhakāreṇa kriyatetīyuktaṃ karmaṇyakarmapūrvapaśyaditi ---va 19. kāme ---va 20. palaṃ ---va p. 116 tad idam asadvyākhyānam1 / kuru karma --- iti karmaśāstreṇa nityaṃ karma mokṣārthinaḥ kartavyam upadiśyate2 na kāmyam / na cākāmyeṣv agnihotrādiṣu3 śrūyamāṇaphalābhāve kartavyatāsti4 vidhyantarābhāvāt / na ca phalāntaraṃ kalpayituṃ śakyaṃ svamanīṣikayā5 / tathā coktam aśakyaṃ hi tatpuruṣeṇa jñātum ṛte6 vacanād iti / na cākarmaśabdena7 nityaṃ karmocyate / kiṃ karma kim akarmeti prakramavirodhāt /8 apare tu karmadveṣiṇaḥ svamatiparikalpitaślokabāhyam artham asminn āropitum īhamānāḥ śrotriyaśruti(niṣṭha)buddhivyāmohanaṃ9 kurvanto bahu bhāṣante10 / prakṛtasambandhaṃ ca karmaṇi vyāpāre11 karmābhāvaṃ yaḥ paśyet / na hi paramārthataḥ12 kriyā nāmāsti13 / yathā kila nauyāyināṃ tīragatavṛkṣeṣu gamanabuddhir bhrāntis tathā14 sarvakriyābuddhir iti / yathā kṣaṇikavādino bauddhā devadattādigantṛvyatirekeṇa gamanakriyāṃ necchanti15 / tathāpy atra brūmahe16 --- kriyā nāstīti na pratijñātuṃ17 śakyate / aṅguliś calati / devadatto gacchati / (brahmadattaḥ) pacati / parṇaṃ calatīti18 sarvaprāṇipratyakṣatvāt / notes: 1. tadimamasadhyāratvanaṃ ---va tadisamamasadvyākhyā 2. kartavyasupadiśyate ---va 3. cakāmyegnihotrādiṣu ---va 4. kartavyatāsri ---va 5. svamarnaṣikapā ---va 6. puṣeṇa jātumṛte ---va 7. ... śabdona^ ---va 8. kirmakamemi prakrarmavirodhāt ---va 9. ... ślokavāsvamartha^ ---va 10. śrotṛbuddhirvyāmohanaṃ kuvantobadubhāṣante ---va 11. prakṛtamavadha ca karmaṇivyāpāre ---va prakṛtamavandhaṃ ca karmaṇi^ ---la 12. paramārthātaḥ ---va 13. nāprāsti ---va 14. gamanunbuddhibhrāntistathā ---va gamanunabuddhirbhrāntistathā ---la 15. kṣaṇikavodinī boddhā devadattādigatṛvyati ... nechanti ---va 16. brūnahe ---va 17. kriyānnāstīti na pratijātu ---va 18. śakyate gulitadeyadatto gachati pacati yaṃṇaṃ calatīti ---va ...palaṃ calatī^ ---la p. 117 pratyakṣadravyasamavetā hi kriyā pratyakṣā / apratyakṣadravyasamavetā tv anumeyā / yathā parṇādicalanena kāryeṇa vāyor gamanam anumīyate1 / na cātra kāraṇadoṣo2 bādhakapratyayo vā vidyate / nauyāne tu tatra kāraṇadoṣas tīragatanagagamanabhrāntitvena ca / mṛgatṛṣṇikāyāṃ3 salilaṃ nāstīti gaṅgāmbho4 nāstīti (na) śakyate vaktum / bauddhasyāpy etad evottaram / ataḥ5 karmaṇo 'bhāvapratijñā tāvad asambaddhā / atha karmaṇy ātmani karmābhāvaṃ paśyed iti vyākhyāyate tad apy asat6 / na hi karmaśabdenātmābhidhīyate / tadānīṃ karmaṇīty api na7 vaktavyam / saptamyantaṃ karmaśabdam anuccāryātmany akarma paśye(d i)ti8 vaktavyam / vyāmohāyātmany akarma karmābhāvaṃ paśyed ity ukte(ḥ) tatra karma nāstīti gamyate / kiṃ ca9 --- na jāyate mriyate10 vā --- ity ātmani ṣaḍ api bhāvavikārāḥ pūrvam eva11 nirākṛtāḥ / ahaṅkāravimūḍhātmā12 iti coktam / ataḥ punaruktam iha syāt aprastutaṃ13 ca / karmaprakaraṇaṃ caitad vartate / kiṃ ca yady akarmaṇi14 ca karma ya iti15 svamanīṣikayā vyākhyātam16 / śarīrendriyavyāpāropagame 'haṃ sukham āsiṣya17 iti notes: 1. vāryoga^ ---va 2. kyaraṇa^ ---va 3. ca gatṛsmikāyāṃ ---va 4. gaṅgāmbho ---va 5. bauddhasyāpenadevottamataḥ ---va 6. karmaṇo bhā bhāvapratijñātāvaddhasaṃvadhā apyakarmaṇyātmanikamobhāvaṃ paśyediti vyākhyāyeta tatappisat ---va 7. tadānī karmaṇityana ---va 8. saptamyakarma^ paśyeti ---la saptamantaṃ karmaśabdamanuścaryātmanyakarma paśyeti ---va 9. kim ca ---va 10. stiyate ---va 11. pūrnameva ---va 12. ... vimūyatmeti ---va 13. punaktamitasyāda prakṣmunaṃ ca ---va 14. ... karmāṇi ---va 15. karmatha iti ---va 16. ... manīṣikavāvyākhyānaṃ ---va 17. śarīrendriyavyāpārāparameha sukhanāsiṣye ---va p. 118 kila kaścin manyate1 / tadoparame karmaṇi2 karmavyāpāraṃ paśyed iti --- tad apy a[pa]vyākhyānaṃ pūrvaṃ nirākṛtatvāt3 / karmendriyāṇi4 saṃyamya iti yaś coparamātmasukhaṃ manyate nāsau punas tatra karmakartavyatāṃ pratipadyate nimittābhāvāt / athānyaḥ paśyet sa tarhi draṣṭā5 karma karotīti / nanu pūrvam eva bhagavatā niyukto niyataṃ kuru karma tvam iti / idānīṃ punaruktam / na ca gahanatvād asyārthasya punaḥ punar vaktavyatā / ātmani6 karmaṇas tūparamaś ca na kartavya iti7 pūrvoktasyāpi bhagavadvacanasya viviktārthatvād anavasthāprasaṅgāc ca8 / tasmāt pūrvokta eva ślokārthaḥ9 // 18 // pūrvaślokārtham uttareṇa10 spaṣṭhīkartum āha --- (yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ / jñānāgnidagdhakarmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ // bhg_4.19 //) yasyeti / samārabhyanta iti samārambhā vyāpārāḥ11 / kāmyata iti kāmaḥ phalam / tatsaṅkalparahitā brahmajñānāgnidagdhakarmāṇas tam āhur brahmavidaḥ paṇḍitam12 / ye punar anātmavidaḥ karma kurvanti13 na te paṇḍitā iti / yathābhūtārthakathanam etat14 / stutyartho 'yaṃ15 śloka iti kecit / tad ayuktam16 / vidhiśeṣatvena hi stutiḥ pravartate / yathā pūrṇāhutividheḥ stutyarthaḥ --- pūrṇāhutyā17 notes: 1. kaścitmanyate ---va 2. tatroparamekṛrmaṇi ---va 3. pūrva ni^ ---va 4. karmendriyaṇi ---va 5. sa tarddhidaṣṭā ---va 6. vaktavyatātmani ---va 7. karmaṇassuparamaśca na kartavyata iti ---va 8. ... navasyāprasaṅgāca ---va 9. pūrvokta e ślo^ ---va 10. ... muttareṇāsya ---va 11. samārabhyata iti samārabhā vyāpārāḥ ---va 12. tatsaṅkalparahīti brahmajñānāgnidagdhakarmāṇastamākṛrbrahmāvidaḥ paḍitam ---va 13. ye munaranātmavidaḥ karma kavati ---va 14. ... ^menat 15. sutyartho ---va 16. tadayukta ---va 17. purṇādutyā ---va p. 119 sarvān kāmān avāpnoti1 iti / stutiś cāsmatpakṣe yujyate / pūrvatra2 phalābhisandhirahitasya3 karmaṇo vidhānatvāt / tvatpakṣe kiṃ stūyate4 / karmaṇi hi karmābhāvadarśanaṃ5 mithyā / jñānaṃ stūyate6 / na hi sarvalokapratyakṣā kriyā pratyākhyātuṃ śakyety uktam7 // 19 // yaś caivaṃ phalasaṅkalparahitaḥ paramārthadarśī sa karmaṇi pravṛtto 'pi naiva kartety ucyata ity āha --- (tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ / karmaṇy abhipravṛtto 'pi naiva kiñcit karoti saḥ // bhg_4.20 //) tyaktveti / anityebhyaḥ phalebhyo vyāvṛttacetā nityena paramātmanā tṛpto nityatṛpto9 nirāśrayaḥ phalasādhanabhūta āśrayo yasya10 na vidyate sa kurvann api na karoti phalānuṣaṅgābhāvāt11 / karmaṇy evādhikāras te --- iti yady api12 dharmādhikāraḥ phalānadhikāraś coktas tathāpy atra13 na punar uktatā / asya prakaraṇasya viśeṣārthatvāt / karmākarmapravibhāgadvāreṇākarma14 kāmyaṃ pratiṣiddhaṃ ca na kartavyam / nityaṃ ca karma15 brahmārādhanārthaṃ16 kartavyam / kurvaṃś cāpnoti17 kilbiṣam iti brahmārpaṇanyāyenādvaitāvasthitacetasā kartavyam iti18 // 20 // notes: 1. ... vāptotīti ---va 2. ṣūrvatra ... ---va 3. bhisandhi ---va 4. vidhānatvāttvatpakṣe kiṃ srūyate ---va 5. kamībhāvārśanaṃ ---va 6. sānaṃ srūyate ---va 7. pratyākhyātuṃ śaketyuktam 29 ---va 8. tyaktoti --- 9. nityadabho ---va 10. ... dhanamūta ayo yasya ---va 11. phalānuyaṅgābhāvāt ---va 12. yasvapy 13. ... kāraścaukta^ ---va 14. viśeṣārthatvākarmākarma^ ---la 15. karya ---va 16. brahmārādhanāṃrtha ---va 17. kartadhyabhakurvacāpnoci ---va 18. kartavya iti ---la kartavyati ---va p. 120 kiṃ ca1 --- (nirāśīr yatacittātmā tyaktasarvaparigrahaḥ / śārīraṃ kevalaṃ karma kurvann āpnoti kilbiṣam // bhg_4.21 //) nirāśīr iti / nirgatā phalāśīr yasya sa nirāśīḥ2 /cittaṃ cātmā ca cittātmānau / tau saṃyatau3 yasya sa yatacittātmā4 / ātmaśabdena sendriyaṃ śarīraṃ gṛhyate5 / naiṣu6 putrādiṣu vā mamaite 'ham eteṣām iti7 parigrahabuddhir yasya nāsty asau tyaktasarvaparigrahaḥ / kim idaṃ śārīraṃ nāma / śārīranirvartyam āho8 śarīrasthityartham iti / na tāvat sthityartham / dhriyamāṇaśarīrasyārthaprāptatvād upadeśo 'narthakaḥ10 śarīrayātrāpi ca ity uktatvāc ca / tasmāc charīraṃ śarīrendriyanirvartyaṃ śāstracoditaṃ karma11 / nanu pratiṣiddham api śarīranirvartyaṃ syāt / naiṣa doṣaḥ / vaidikakarmaprakaraṇāt / kevalam iti ca phalarahitam12 / nanu śāstrīyaṃ karma13 kurvataḥ kilbiṣaṃ nāpnotīty aprāptapratiṣedhaprasaṅgaḥ14 / atrābhidhīyate --- vākyatātparyāparijñānam atrāparādhyati15 / kurvann eva na prāpnoti16 akurvaṃs tu vihitākaraṇād āpnoti17 kilbiṣaṃ pāpam / atha vā kilbiṣaṃ saṃsāraṃ18 pratipadyata iti yojanāntaram / notes: 1. kica ---va 2. nirāśī ---va 3. saṃyutau ---va 4. yatadhitātmā ---va 5. śabdonarsadriyaṃ śarīraṃ gṛsvate ---va 6. neṣu ---la 7. ... hametiṣāmiti ---va 8. nāstisau parigrahaḥ tyuktasarva ---va 9. ... nirvatyemāho ---va 10. upadeśoranarthakaḥ ---va 11. tasmācchārīrandriyanivartyaṃ śāstraṃ coditaṃ karma ---va tasmācchārīrendriya^ ---la 12. rahita ---va 13. śāstrīya karma ---va 14. kilvīṣaṃ nāmotityanāsatiṣeprasaṅgaḥ ---va 15. ... tātparthyāparijñānamātraparādhyarthe ---va 16. kurvannevena prāptoti ---va 17. vihitākaraṇā vyāpnoti ---va 18. kilvisaṃsāraṃ ---va p. 121 apare tu śarīrasthityarthaṃ bhikṣāṭanāśanapānādi kurvanti1 iti yojayanti / tad api2 kevalam abhimānarahitam iti / tad apavyākhyānam / na hi bhikṣāṭanaṃ karomīty abhimānarahitasya3 buddhipūrvam antareṇa tatra pravṛtter eva kalpate / kṣutpipāsābhyāṃ pīḍyamānas tatpratīkārāya4 bhojanādau kartṛtvam anubhavan vaidike karmaṇi5 kathaṃ kartṛtvaṃ na pratipadyeta / tad idaṃ rājaputraceṣṭitam / yadi vaidike karmaṇi6 brahmajñānavirodhāt kartṛtvaṃ nivṛttaṃ7 tathā laukike 'pīty aviśeṣaḥ8 / atha vobhayatrāpi kartṛtvaṃ na labhyam ardhajaratīyam9 / tasmād avyutpannavipralabdhabuddhiṣu10 vyākhyānam idaṃ śobhate / nāsmāsu ye pramāṇavṛttam anurundhāmahe11 // 21 // yathaiva phalasaṅkalpo na kartavyas tathānye 'pi cittadharmā12 upadiśyante --- (yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ / samaḥ siddhāv asiddhau ca kṛtvāpi na nibandhyate // bhg_4.22 //) yadṛccheti13 / yadṛcchālābhena prārthitopanatalābhena santuṣṭo14 rāgadveṣasukhaduḥkhādidvandvātīto15 vigataṃ mātsaryaṃ16 pareṣu vairabandho17 yasyāsau vimatsaro 'bhīṣṭavastusiddhāv asiddhau ca samaḥ / karma kṛtvāpi na nibadhyate / bandhahetūnāṃ18 cittadoṣāṇām abhāvāt19 // 22 // notes: 1. śarīrasthityathabhi^ ---la śarāsthityabhi^ bhikṣāṭanāśanayānādi kurvanti ---va 2. taṭapi 3. karomītyābhimānahimatasya ---va 4. ... mānastastranīkārāya ---va 5. vaidikikarmaṇi ---va 6. karmaṇi ---va 7. kartṛtvalivṛttaṃ ---va kartṛtvanibṛtta ---la 8. lokikepityavi^ 9. ... magha jaratoyaṃ ---va 10. tasmādatyutpannavipralavravuddhiṣu ---va 11. ... manuruddhāmaha ---va 12. tathānyopi catudharmā --- 13. yavṛccheti^ 14. yadachālā^ ---va sannuṭṭo ---va 15. ... dvepasukhaduḥkhādidvandvātīrti ---va 16. mātsaraṃ ---va 17. vairaṃvaho ---va 18. na gha hatūṇāṃ ---va vandhahetūṇāṃ ---la 19. ..ḍoṣāṇābhāvāt ---va p. 122 prakaraṇopasaṃhārārthaḥ1 ślokaḥ --- (gatasaṅgasya muktasya jñānāvasthitacetasaḥ / yajñāyācarataḥ karma samagraṃ pravilīyate // bhg_4.23 //) gatasaṅgasya muktasya jñānāveti / gatasaṅgasya muktasya rāgādibhir doṣair ātmajñānāvasthitacetaso2 yajñāya paramātmārādhanāyārabhataḥ karmārabhamāṇasya3 tatsamagram / sam ity ekībhāve 'graṃ phalaṃ tena4 saha pravilīyate5 brahmarūpaṃ pratipadyate / karmāpi brahmaiva tatprabhavatvāt / yo hi6 karma tyajati7 tena brhamaiva tyaktaṃ bhavati / asmiṃ karmaprakaraṇe8 sarvāsu gītāsu karmapravṛttir eva9 bhagavatā darśitā --- yasya sarve samārambhāḥ --- ity ārabhya / tad atra bhagavanmatavināśakāḥ kecin mahāmāyāvinaḥ sūtrakam iva paṭaṃ kurvantaḥ10 karmanivṛttim eva11 varṇayanto lokaṃ vipratārayanti // 23 //12 kriyākārakeṣu sarveṣu brahmābhigataṃ paśyan svayaṃ brahmāsmīti bhāvitātmā tenaiva rūpeṇāvasthāya karma kurvan brahmaiva āpnotīti phalaṃ darśayann āha13 --- (brahmārpaṇaṃ brahmahavir brahmāgnau brahmaṇā hutam / brahmaiva tena gantavyaṃ brahmakarmasamādhinā // bhg_4.24 //) notes: 1. prakararṇopasaṃhārārthaḥ ---va 2. muktasya gādibhirdoṣerātmanāvasthitacetaso ---va 3. karmārebhamānasya ---va 4. teta ---va 5. pralīḥ ---va 6. ... prabhavalāghohi ---va 7. tyejate ---la, va 8. karmakaraṇe ---va 9. gītāsukaptivṛttireva ---va 10. vināśakaraḥ kothatmahāmāyāvinosūnnakamiva yaṭa kurvataḥ ---va ... māyāvino sūtramiva paṭāṃ^ ---la 11. ^nivṛttameva ---va 12. 33 ---va 13. phaladarśannāha ---va p. 123 brahmeti / arpyate samarpyate yena juhūr hastādinā tatkaraṇaṃ kārakaṃ brahma haviḥśabdasāhacaryād dhavyasevārpaṇaṃ1 pratīyate / haviḥ somājyapayaḥprabhṛti hūyamānaṃ dravyam2 / devatām uddiśya hūyata iti sampradānakārakaṃ devatāpy ākṣiptaiva3 / brahmaiva agnir brahmāgnir āhavanīyaḥ smārtaś copāsanīyas tasminn adhikaraṇe4 svayaṃ5 brahmaṇā kartrā hutaṃ havanaṃ nirvartitam / tenaiva6 kurvatā brahmaiva gantavyaṃ prāptavyam / brahmātmakaṃ karma brahmakarma tasmiṃ karmaṇi samādhir yasyāsau7 brahmakarmasamādhis tena / pañcakārakagrahaṇaṃ pradarśanārtham8 / yāvān yatra śrautaḥ smārto vā kārakagrāmas tatsarvaṃ brahmeti pratipattavyam iti8 / brahmaiva10 samastaḥ prapañcaḥ --- sarvaṃ khalv idaṃ11 brahma --- iti śruteḥ12 / tatra yaḥ sarveṣu vikāreṣu kāraṇarūpaṃ brahmānugataṃ13 paśyati sa samyagdarśī14 / yathā śarāvādiṣu mṛtsvarūpam anugatam15 / na cātra --- mano brahma --- itivad brahmadṛṣṭyā kārakopāsanaṃ16 codyate kiṃ tu17 tattvadarśanam / tatra hi yuktam iti śabdaprayogāt pratīkopāsanam / ata eva sarvātmadarśitvāt --- brahmaiva tena gantavyam --- iti brahmaprāptivacanaṃ18 yuktam / nanu --- śreyān dravyamayāt19 --- iti jñānayajñastutyarthaṃ notes: 1. śabṛsaicayadityamevāryaṇaṃ ---va 2. ... hūpramāna^ ---va 3. ... kārakaḍevatā- ---la 4. ... rāvahano ^davetāyaḥ sthārtacopāsanasta^ ---va ... pāsanasta^ ---la 5. ravaya ---va 6. tenevaṃ ---va 7. brahmātmakaṃ karmasamādhistaimaya ca kārakagrahaṇaṃ ---va 8. pradarśanārtha ---va 9. ... pattavyabhi ---va 10. brahmeva ---va 11. sarva khalvida ---va 12. śrute ---va 13. brahmānugate ---va 14. sampādaśai ---va 15. savādiṣu ṛtsvarūpa^ ---va 16. na cātraptato brahmetivahadaṣyyākarakopāmanaṃ ---va 17. kitu ---va 18. brahmaprāptivañcataṃ ca 19. tanu śreyāndavyamapāditi ---va p. 124 prakaraṇam1 / keyam ākasmikī2 pratibhā / anekavidhāyakavākyasamūho3 hi prakaraṇam ucyate / te cāneke yajñaviśeṣāḥ prativākyaṃ brahmaprāptyupāyā upadiśyante / jñānajñāpakatvān nānuvādaḥ / stutiś ca tenaikena4 ślokena siddheti na kṛtsnaṃ prakaraṇaṃ stutyartham / na ca vidhim antareṇa stutiḥ kvacid arthavatī / kiñca vidyamānena (guṇena) pādakaṃ6 tarhi śāstraṃ na stutiparam / dvitīye7 ca kalpe sarvavedoktam anṛtam iti9 pratipadyeta / aniṣṭaṃ caitat10 / anye tu11 brahmārpaṇam ity oṅkāre brahmopāsanam ity upadi(śyate)12 iti vadanti / teneyaṃ trayī13 vidyā vartate / etasyaivākṣarasya praśāsane gārgi sūryācandramasau --- iti śrutiḥ14 kilaitam arthaṃ darśayatīti tad asat15 / udgīthāvayavasyauṅkārasya16 varṇātmakasyopāsanaṃ tatra vidhīyate śrutatvān na brahmopāsanam iti sthitam / tena --- iyam --- ity etasyaiva stutyartham iti vyākhyātam ity alaṃ prasaṅgena // 24 // idānīṃ yajñabhedāḥ pradarśyante17 / kvacit kasyacid adhikāraḥ18 sambhavati --- notes: 1. jñānayajñāstutyarthamakaṇaṃ ---va 2. ... mākasmiko ---va 3. ... vākyasamuho ---va 4. tenekena ---va 5. stutiśahorivadavidhamānena ---va 6. yarthā prati^ ---va 7. dvitoye ---va 8. saṃrva ... ---va 9. ... mavṛtamiti ---va 10. ... niṣṭacetat ---va 11. atye ---va 12. brahmāpaṇamityāṅkaribrahmopāsanamityupadiḥ ---va brahmopāsanamityupadi ---la 13. trayo ---va 14. etasyaivākṣarasyāpadityā iti śruteḥ ---va etasyaivākṣarasyāpadityā iti ---la 15. tatasat ---va 16. udīthāvayavasyokārasya ---va 17. pasabhedāḥ pradaṃrśyate ---va 18. ... kāra ---va p. 125 (dvaivam evāpare yajñaṃ yoginaḥ paryupāsate / brahmāgnāv apare yajñaṃ yajñenaivopajuhvati // bhg_4.25 //) daivam iti / deveṣu bhavaṃ yajñaṃ1 daivaṃ hiraṇyagarbhopāsanam ādityādyupāsanaṃ ca2 / tathā ca brāhmaṇam --- vidyayā devaloko3 devo bhūtvā devān apy eti --- iti / karmayoginaḥ paryupāsate / devādibhāve 'pi jñānotpattir iṣyate4 / tad yo yo devānāṃ pratyabudhyata5 sa eva tad abhavat tatharṣīṇāṃ tathā manuṣyāṇām --- iti śruteḥ / brahmaivāgnis tasmin yajñaṃ6 svam ātmānam antaḥkaraṇaṃ7 vivakṣitam / na jīvaḥ8 / yat kiñcij jñeyaṃ9 jānātīti yajña ity ātmavacano 'tra nirdiśyate10 / yajñenātmanātmasamīpavartinā11 manasopajuhvati12 / brahmātmanor ekīkaraṇaṃ13 vivakṣitam // 25 // (śrotrādīnīndriyāṇy anye saṃyamāgniṣu juhvati / śabdādīn viṣayān anya indriyāgniṣu juhvati // bhg_4.26 //) śtoreti / anye gurukulavāsino naiṣṭhikā14 brahmacāriṇaḥ /saṃyama evāgniḥ saṃyamāgniḥ / pratīndriyaṃ15 saṃyamabhedād bahuvacanam16 / teṣu śrotrādīni juhvati17 / brahmacaryeṇa kālaṃ kṣapayantīty arthaḥ / śabdādīn viṣayān anye gṛhasthāḥ śāstrābhyanujñānād indriyāgniṣu18 juhvati19 yojayanti / tathā ca smṛtiḥ --- nityaṃ sugandhasnānaśīlaḥ iti // 26 // notes: 1. bhavayejñaṃ ---va 2. ... mādityākapāsanaṃ ca ---va 3. vidharyādavaloko ---va 4. ... rivyate ---va 5. tatho devānāṃ prasabuddhyata ---va 6. yajñaṃ ---va 7. svamātmakaraṇaṃ ---va 8. vipakṣiḍanaṃ ---va 9. jjeyaṃ ---va 10. rnirdiśyate ---va 11. ... vantinā ---va 12. ... juhūti ---va 13. ... rekekaraṇaṃ ---va 14. gurakulavāsino neṣṭikā ---va 15. pratidriyaṃ ---va 16. bahuvacane ---va 17. juhutiṃ 18. śāstrābhyanujñānāḍindrīyāgniṣu ---va 19. juhvato ---va p. 126 apare tu1 --- (sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare / ātmasaṃyamayogāgnau juhvati jñānadīpite // bhg_4.27 //) sarvāṇīti / sarvāṇīndriyakarmāṇi2 buddhīndriyāṇāṃ karmāṇi rūpādigrahaṇāni / karmendriyāṇāṃ ca vacanād ānaviharaṇotsargānandalakṣaṇāni3 / prāṇaḥ pañca vāyavaḥ / teṣāṃ karmāṇi / bahir nirgamanaṃ4 prāṇakarma / adhastād avanayanam apānakarma5 / vyāyamanaṃ vyānakarma / ākuñcanaprasāraṇād yaśitapītasya6 samānayanaṃ7 samānakarma / ūrdhvanayanam udānakarma / ātmani saṃyama evāgnis tasmin juhvati8 / samyagjñānadopite9 yo 'yaṃ jñānaprabandhaḥ kriyāvistāraś cātmaprabandhād ātmany evāsau pralīyata10 iti manyamānās tatkṛtena guṇadoṣeṇa pratyahaṃ na lipyanta11 iti // 27 // amī cāpare --- (dravyayajñās tapoyajñā yogayajñās tathāpare / svādhyāyajñānayajñāś ca yatayaḥ saṃśitavratāḥ // bhg_4.28 //) dravyeti / dravyaiḥ somājyapayaḥprabhṛtibhir nirvartyo yajño yeṣāṃ te dravyayajñāḥ / tapaḥ kṛcchracāndrāyaṇādi yajante12 tapoyajñāḥ13 / notes: 1. apare tuḥ 26 ---va ... tu 26 ---la 2. sarvāṇāndriya^ ---va 3. ca canādānatidaraṇotsargānandalakṣaṇāni ---va 4. vahinirgamataṃ ---va 5. karmāvastādaṣanayana^ ---la karmāvastādaṣanāyana^ ---va 6. ... dyaśītapītasya ---la 7. samātapana ---va 8. tasmiṃ juhvanti ---va 9. samyamrādipite ---va 10. yoyaṃ vyānapratibandhaḥ kiyāvistaraścātmapravandhādātmanyevāsau pralīṣata ---va 11. doṣeṇā prahavaṃ lipyanta ---va 12. somātyapayaḥ prabhṛtibhiniṃvantyo jñeye prāte dravya yataraḥ tapaḥ kṛchadyāndrayaṇādi ---va 13. ... yajñaḥ p. 127 pratyāhāras tathā dhyānaṃ prāṇāyām atho dhāraṇā / tarkaś caiva1 samādhiś ca ṣaḍaṅgo2 yoga ucyate3 // sa eva yajño yeṣāṃ te yogayajñāḥ / svādhyāyayajño vedābhyāsaḥ / jñānayajño4 vedārthajñānaṃ yajño yeṣāṃ te jñānayajñāḥ / mīmāṃsā śārīrakādivyākhyātāro yatayo yatnavantaḥ5 saṃśitavratā akhaṇḍitavratāḥ // 28 // amī cāpare --- (apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare / prāṇāpānagatī ruddhvā prāṇāyām aparāyaṇāḥ // bhg_4.29 //) apāneti / apāne pūraṇavṛttau prāṇaṃ recakavṛttiṃ juhvati / mastakamadhyavartinī6 suṣumṇā nāḍī / taddvāreṇa bāhyaṃ7 vāyumantaḥ praveśayanti / ādityamaṇḍalād ārabhya hṛdaye cittapraveśānusārī8 vāyuḥ praveśito9 bhavati / atha viparyayeṇa prāṇe10 recakavṛttau11 pūraṇavṛttiṃ yāvad ādityas tāvac cittavṛttim ūrdhvām udgamayanti12 / so 'yaṃ brahmapatho yoginām utkrāntikāle13 samyagabhyasta upayujyate / prāṇāpānagatī prāṇāpānavṛttī14 ruddhvā niruddhya yativaccharīraṃ15 kumbhakavṛttyā pūrayitvā kumbhakaprāṇāyām aprāyaṇāḥ16 // 29 // notes: 1. ... raṇartakaścaiva ---va 2. ṣaḍeṅgo ---va 3. nucyate 4. sānayajño vedārthayajño yeṣāṃ te ---va 5. ^vyākhyātoro ... yatpravantaḥ ---va 6. recakavṛntijudvamisamakamadhyavartinī ---va 7. vāsvaṃ ---va 8. ^dāramyatṛdayevita praveśānusāre ---va 9. maveśito ---va 10. prāṇai ---va 11. vṛttau ---va 12. ... vṛttiyāvadādistāvacitta vṛttimūrdyāmubhdamāyānti ---va 13. ... muvrakṣkrāntikāle ---va 14. prāṇāyāmagatī ... vṛttī ---va 15. niruddhyativaccharīraṃ ---la niruddhāvṛttivacchārīraṃ ---va 16. ... kubhakaprāṇāyāmaparāyaṇā 29 ---va p. 128 uttareṇa gītārthaḥ parisamāpyate --- (apare niyatāhārāḥ prāṇān prāṇeṣu juhvati / sarve 'py ete yajñavido yajñakṣapitakalmaṣāḥ // bhg_4.30 //) apara iti apare niyatāhārāḥ / udarasyārdham annena1 pūrayet tṛtīyaṃ2 bhāgam udakena caturtho vāyusañcārārthaḥ --- iti yogaśāstre darśitam / te kumbhakenāvasthitāḥ3 prāṇān prāṇeṣu juhvati / sarve prāṇāpānād ayas tasyām avasthāyām ekībhavantīty arthaḥ4 / sarve 'py ete yajñavidaḥ pūrvoktās tenaiva (yajñena) kṣapitaṃ kalmaṣaṃ pāpaṃ5 yeṣāṃ te tathoktāḥ // 30 // (yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam / nāyaṃ loko 'sty ayajñasya kuto 'nyaḥ kurusattama // bhg_4.31 //) yajñeti / yajñārthaṃ6 viniyuktaṃ dravyam / tacchiṣṭaṃ tad evāmṛtaṃ bhuñjata iti yajñaśiṣṭāmṛtabhujo yathāsambhavaṃ yānti prāpnuvanti brahma sanātanaṃ purāṇam / sākṣāt pāramparyeṇa5 (vā) phalākāṅkṣibhiḥ kriyamāṇā brahmaprāptihetavo bhavanti8 / yaḥ punar ayajñas tasya nāyaṃ loko 'sti / kuto 'nyaḥ paraloka9 iti saṅkṣepaḥ // 31 // (evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe / karmajān viddhi tān sarvān evaṃ jñātvā vimokṣyase // bhg_4.32 //) evam iti / evamuktena prakāreṇa brahmaṇo mukhe brahma vedaḥ tasya10 mukhaṃ dvāram upalabdhisthānaṃ11 vedavākyeṣu vitatāḥ prathitāḥ / notes: 1. udasyārtthedharmaśanena ---va udarasyāvamaśanena ---la 2. tṛtīryabhāga^ ---va 3. kumbhakemāvasthitāḥ ---va 4. ... sthāyāmekebhavantīty arthaḥ ---va 5. pāpa 6. yarjñati yajñārtha ---va 7. pārayarvyeṇa ---va 8. brahmaprābhihetavo bharvati ---va 9. pa loka ---va 10. dhedasta^ ---va 11. ... charamupalavristhānaṃ ---va p. 129 ete yajñā1 vaidikā eva / ete na puruṣabuddhiprabhavā ity abhiprāyaḥ2 / karmajān kāyikavācikamānasajān evaṃ jñānaṃ3 kṛtvā vimokṣyase saṃsārāt / kuru karmaiva --- iti kartavyatā(yā)ḥ pratiślokam adhikṛtatvāt4 kṛtveti noktam // 32 // yadi tarhi yajñair eva mokṣaṃ prāpyate kim ātmajñānenety āśaṅkyām āha5 --- (śreyān dravyamayād yajñāj jñānayajñaḥ parantapa / sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate // bhg_4.33 //) śreyān iti / pūrvatra kevalād eva jñānān mokṣo nāsti / kiṃ tarhi / karmasahitād ity uktam --- na karmaṇām anārambhād6 iti ārabhya / atra punaḥ kevalād eva karmaṇo mokṣaḥ syād ity āśaṅkya nirasyate / asti cedam api darśanam / yājñikānāṃ keṣāñcin mokṣo nāma svarga eva tāratamyāvasthitaḥ7 / sa ca karmasādhyo8 nānyo 'stīty āśaṅkābījaṃ9 cedam / evaṃ jñātvā vimokṣyasa10 iti / śreyān praśasyataro11 dravyamayād agniṣṭomāder jñānayajñaḥ / kutaḥ / sarvaṃ hi jñāne sati parisamāpyate 'pavargāya samarthaṃ12 bhavatīty arthaḥ / tathā ca śrutiḥ --- sa ya ātmānam eva lokam upāste hāsya karma kṣīyate13 --- iti / jñānasahitaṃ karmākṣayaphalatvān na kṣīyata ity ucyate / svarūpato14 hi kṣaṇikaṃ karma / tathā --- yo vā etad akṣaram aviditvā notes: 1. yajña ---va 2. ... prabhāvā isabhiprāyaḥ ---va 3. jñāna ---va 4. kuru kamaivanti kartavyatāḥ pratiślokamavitkṛtavyāt^ ---va 5. ... jñāmenetyāśaṅkayāmāha ---va 6. karmaṇānanārambhā^ ---va 7. nirasyasticedapidṛrśanayājñakānāṃ keṣāñcitmokṣonāmasvarga eva tātamyāvasthitaḥ ---va 8. ... sādhye ---va 9. ... śaṅkabījaṃ ---va 10. pimokṣasa iti ---va 11. praśasyatarī ---va 12. samartha ---va 13. karmā kṣīyata ---va 14. sarūpato ---va p. 130 gārgy asmalloke juhoti1 dadāti tapasyaty api bahūni2 varṣasahasrāṇi antavān evāsya sa loko bhavati --- iti // 33 // tatpunar ātmajñānam itthaṃ vijānīhīty upadiśati3 --- (tad viddhi praṇipātena paripraśnena sevayā / upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ // bhg_4.34 //) tad iti4 / prakarṣe(ṇa) nipatya pātaḥ praṇipātas tena dīrghanamaskārādinā ca taj jānīhi5 / paripraśnaḥ kim ātmatattvaṃ kā vidyā6 kā cāvidyeti / devā śuśrūṣā / jñānino 'pi santaḥ kecid atattvadarśino8 bhavanti / ato viśeṣayati9 --- tattvadarśina iti / sākṣātkṛtātmasattattvā10 ity arthaḥ // 34 // kīdṛśaṃ taj jñānam iti11 --- (yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava / yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi // bhg_4.35 //) yad iti / yaj jñātvādhigamya12 pūrvavan mohaṃ na yāsyasi / yena jñānena bhūtā(ny aśeṣeṇa) kārtsyena drakṣyasy ātmany atho mayi parameśvare13 / yathā samudre sarvā āpaḥ praviśyaikībhavanti tathātmani sarvā(di)kāraṇe sarvo 'yaṃ prapañcaḥ14 praviśyaikībhavatīty arthaḥ / kāryakāraṇayor notes: 1. tathā evā ye tadakṣarabhaviditvā gārgyasmalloketuhoti ---va 2. vakūni ---va 3. nimittaṃ ---va tatpunarātmajñānamittaṃ vijābhīhityupadīśati ---va 4. tarditi ---va 5. ta jānīhi ---va 6. paripraśnaḥ kimātmatatva vā vidhā ---va 7. jāninopi ---va 8. kecirādattvadarśito ---va 9. viśeṣayanti ---va 10. sākṣātkṛtātmasattvā --va sākṣātkṛtātmasatattvā ---la 11. kīdvaśantejñānamiti ---va 12. yajñjñātvādhigamya ---va 13. jñāyeṭhabhūjākārtsyena dravyasyātmanyatho api parameśvaro ---va 14. ... api ... ---la 15. sargeya prayañcaḥ ---va p. 131 abhedāt suvarṇarucakādivat1 / īdṛśaṃ jñānam apare upadekṣyantīti2 // 35 // jñānam āhātmyam adhunā3 kathyate --- (api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ / sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi // bhg_4.36 //) apīti / yady api pāpebhyaḥ4 puruṣebhyaḥ pāpakṛttamo 'si sarvaṃ vṛjinaṃ pāpaṃ jñānam eva plavas taraṅgas tena5 samyak tariṣyasi // 36 // tatra dṛṣṭāntam āha --- (yathaidhāṃsi samiddho 'gnir bhasmasāt kurute 'rjuna / jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā // bhg_4.37 //) yatheti / yathaidhāṃsīndhanāni6 samyagiddho 'gnir bhasmasāt kurute7 bhasmībhāvaṃ nayati tathā jñānāgniḥ sarvakarmāṇi yāny ārabdhaphalāni8 janmāntarakṛtāni bhaviṣyaccharīrahetutvenāvasthitāni9 yāni cāsmiṃ janmani prāgjñānotpatteḥ10 kṛtāni tāni11 bhasmīkaroti / yāni punar ārabdhaphalāni12 teṣām upabhogenaiva kṣayaḥ / tathā ca śrutiḥ --- tasya tāvad eva ciraṃ yāvan na vimokṣye 'tha sampatsye13 --- iti // 37 // notes: 1. suvarṇarudakādiva ---la 2. kīdṛśaṃ jñānamupadekṣyannīti ---la vṛkṣaṃ jñānamupadetyutīti ---va 3. jñānasāhātmyamadhunā ---va 4. yavapipāmebhyaḥ ---va 5. jñānam eva hama sāraṅkastena ---va 6. yathedhāsīdhanāni ---va 7. samyagichegnirbhasmasātkurute ---va 8. yānyanārabhvaphalāni ---va 9. bhaviṣyacharīre ... hetutvenāvasthitāni ---va 10. jñānotpatteḥ ---va 11. tāmi ---va 12. punarāradhvakalāni ---va 13. vimakṣyatitha^ ---va vimokṣyati tha saṃpatsya iti ---la p. 132 yataś caivam1 --- (na hi jñānena sadṛśaṃ pavitram iha vidyate / tat svayaṃ yogasaṃsiddhiḥ kālenātmani vindati // bhg_4.38 //) nahīti / na hi jñānena sadṛśaṃ pavitraṃ pāvanam iha śāstrīye 'rthe2 vidyate / nirdhāraṇe saptamī / tac ca jñānaṃ svayam ity ātmavācī3 / karmayogena saṃsiddhaḥ kālena4 paripākahetunātmani svabuddhāv eva labhate // 38 // praṇipātādi bāhyanimittam uktam5 / idānīm ābhyantaraṃ6 nimittam āha --- (śraddhāvāṃl labhate jñānaṃ tatparaḥ saṃyatendriyaḥ / jñānaṃ labdhvā parāṃ śāntim acireṇādhigacchati // bhg_4.39 //) śraddhāvān iti / śraddhāstikyabuddhir ādarapratyayas tadvāṃs tatparaś ca śravaṇamananādiṣu vyāpṛtaḥ / kaś ca vyāpriyate / saṃyatendriyaḥ7 / sa labhate / tac ca labdhvā8 parāṃ śāntiṃ muktim acireṇa kṣipraṃ cādhigacchati9 // 39 // śraddhāvān ity uktam / tasya pratyudāharaṇārtham āha10 --- (ajñaś cāśraddadhānaś ca saṃśayātmā vinaśyati / nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ // bhg_4.40 //) ajñeti / ajño 'nātmavādī11 yathokte 'rthe śraddhām akurvann aśraddadhāno bhavati vā mokṣo na veti12 saṃśayātmā sa vinaśyati / ajñānāt / notes: 1. yataccyevaṃ ---va 2. śāstrīyethe ---va 3. svadhamityātmavācī ---va 4. kāleva ---va 5. ... vāsvanimitraḥ muktam ---va 6. idānīmārabhyantara^ ---va 7. vyāetaḥ vyāpriyatendriyaḥ ---va 8. taśca laddhā ---va 9. vādhigacchati ---va 10. pratyudāhāraṇārthamāha ---va 11. ajñenātmavārdī ---va 12. śraddhamakurvantaḥ śraddhadhāno bhaḍati mokṣena p. 133 saṃśayaḥ pāpīyān ity āha --- nāyaṃ1 loko 'sti sarvaprāṇisādhāraṇaḥ paro dūrataḥ / sukhaṃ ca tasya nāstīti / idam arthād uktam avidvān2 saṃśayātmā ca karmabhir badhyata iti // 40 // kaṃ punar na karmāṇi nibadhnanti tad āha3 --- (yogasannyastakarmāṇaṃ jñānasañchinnasaṃśayam / ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya // bhg_4.41 //) yogeti4 / yogena brahmārpaṇanyāyena paramātmani sannyastaṃ samyag nyastam ekīkṛtaṃ karma yenātmajñānena5 ca (samyak) chinnaḥ saṃśayo yena6 tam ātmavantam apramādinaṃ na karmāṇi nibadhnanti7 // 41 // prakaraṇārtham upasaṃharati --- (tasmād ajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ / chittvainaṃ saṃśayaṃ yogam ātiṣṭho 'ttiṣṭha bhārata // bhg_4.42 //) tasmād iti / tasmād ajñānasambhūtam ajñānād utpannaṃ hṛdaye8 sthitaṃ saṃśayaṃ jñānam evāsis tena chittvā nirasya9 yogam ātiṣṭha brahmārpaṇanyāyena karmānutiṣṭha / utthiṣṭha ca / kim āsse viṣaṇṇamanā10 iveti / iti śrībhagavadbhāskarakṛte11 gītābhāṣye caturtho 'dhyāyaḥ // 4 // notes: 1. pāpīyānītyāha nāye ---va 2. vidvāt 3. kiṃ punaravadhrītetyāha 40 ---la kiṃ punarnanadhnītyetyāha 40 ---va 4. yogīti ---va 5. sannyastasampattyāstamekekvataṃ phyetātma^ ---va 6. yanna ---la, va 7. kamāṇi badhnanti ---va 8. tṛdaye ---va 9. mirasyayigamāniṣṭa ---va 10. viṣasmamanā ---va 11. iti śrībhagavadgītāmabhagavaddbhāskakrṭe ---va p. 134 atha pañcamo 'dhyāyaḥ / mayi sarvāṇi karmāṇi --- ity anena kartuḥ kṛtānāṃ karmaṇām īśvare sannyāsa uktaḥ / anantaram --- brahmārpaṇam1 --- ity ārabhya brahmaiva kartṛ kārakānantaraṃ2 karma ca ity uktam / anayoḥ karmasannyāsakarmayogayor bhedābhedajñānaviṣayayoḥ parasparavirodhād ekapuruṣānuṣṭheyatvānupapattau3 katarad anayoḥ praśastataram iti4 praṣṭum arjuna uvāca --- (sannyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi / yaḥ śreyān etayor ekas taṃ me brūhi viniścitam // bhg_5.1 //) sannyāsam iti / mayi sarvāṇi --- iti sannyāsaṃ kathayasi --- brahmārpaṇam --- yogasannyastakarmaṇām --- yogam ātiṣṭha --- iti karmayogam / śeṣaṃ nigadavyākhyātam // 1 // śrībhagavān uvāca5 --- (sannyāsaḥ karmayogaś ca naiḥśreyasakarāv ubhau / tayos tu karmasannyāsāt karmayogo viśiṣ.yate // bhg_5.2 //) sannyāsa iti / mayi sarvāṇi --- iti ya uktaḥ6 sannyāso yaś cāyam anantaroktaḥ karmayogas tāv ubhau7 naiḥśreyasakarau / niḥśreyasam eva naiḥśreyasam / ayaṃ tu viśeṣaḥ --- karmasannyāsāt karmayogo viśiṣyate / katham / dvaitaviṣayo8 hi sannyāsaḥ / notes: 1. uktotantraṃ brahmāryaṇam ---va 2. ... kārakānataraṃ ---ya 3. ^viṣayoḥ ... puruṣānuṣṭeyatvātupattau ---va 4. praśasyataramihate ---va 5. bhagavāca ---va 6. mapi sarvvārṇātiya uktaḥ ---va 7. karmayāgastā ubhau ---va 8. kathaṃ ta viṣayo ---va p. 135 karmayogaḥ punar advaitaviṣayaḥ / sākṣātsamyagdarśanāśrayo1 brahmaivedaṃ sarvaṃ kartrādi --- sarvaṃ taṃ parād ādyo 'nyatrātmanaḥ sarvaṃ veda2 iti śruteḥ / ataḥ karmayogo viśiṣyate3 // 2 // tatra sannyāsalakṣaṇaṃ tāvad upadiśyate --- (jñeyaḥ sa nityasannyāsī yo na dveṣṭi na kāṅkṣati / nirdvandvo hi mahāvāho sukhaṃ vandhād vimucyate // bhg_5.3 //) jñeya iti / yo hi paramahitaṃ na dveṣṭi na ca hitaṃ phalam ākaṅkṣati / kartavyam eveti nityakarma4 kṛtvā tatphalam īśvare5 samarpayati sa nityasannyāsīti boddhavyaḥ6 / sa cetthaṃlakṣaṇaḥ karmastho 'pi nirdvandvo rāgadvaṣādirahitaḥ sukham anāyāsenaiva7 saṃsārabandhān mucyate8 mokṣaṃ9 prāpnotīty arthaḥ // 3 // nanu sannyāsakarmayogayor naiḥśreyasaphalatvam ayuktam10 / svarūpabhedavat phalabhedo yukta iti / imām āśaṅkām apanetum āha --- (sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ / ekam apy āsthitaḥ samyag ubhayor vindate phalam // bhg_5.4 //) sāṅkhyeti / nanu11 ca sannyāsayogau12 prastutau / kim idam avāntaram aprastutam upanyasyate13 / nāyaṃ doṣaḥ / tāv eva sannyāsayogau sāṅkhyayogaśabdābhyāṃ nirdiṣṭau / yogaśabdas tāvat prakṛtaṃ yogaṃ na notes: 1. ... viṣayaḥ kṣātsamyag ---va 2. sarva ... dyotpatrātmanaḥ sarvaveda ---va 3. viṣyate ---va 4. nihmakarma ---va 5. tatphalamīśvare ---va 6. sannyāsoti bodhavya ---va 7. sukhamatāyasenaiva ---va 8. bandhātyucyate ---va 9. mokṣa ---va 10. ... yogayeniḥ śraiṣasaphalatvamayuktaṃ ---va 11. na tu---va 12. ... yogyai ---va 13.ki madaṃ śabdātarama pra^ ---va p. 136 jahāti / sāṅkhyaśabdo 'pi sannyāsaṃ pratyāyayati1 bhedadarśanasāmānyāt / yathā --- (ya) evaṃ vidvān paurṇamāsīṃ yajate / ya evaṃ vidvānam āvāsyām --- iti paurṇamāsyam āvāsyāśabdābhyāṃ prastutya2 śabdāntareṇa tayor upādānaṃ kriyate darśapūrṇamāsābhyāṃ 3 yajate iti / tatra darśaśabdo 'māvāsyāvacanaḥ / tadvad atra4 sāṅkhyaśabdaḥ5 sannyāsavivakṣayā prayukta ity avirodhaḥ / kṛtvā karmāṇīśvare yaḥ6 samarpayati sa sannyāsī / sāṅkhyo na kāpilo niragnir niṣkriyaś ca7 --- iti sāṅkhyaśabdopādānaprayojana(m) / tau sāṅkhyayogāv ity arthaḥ / pṛthakphalau bālā8 avivekino vadanti / vastutas tu ekam apy āsthitaḥ samyagubhayor vindate9 phalam / sannyāsināpi bhedena karma kṛtvā samarpaṇakāle bhedadarśanam evāśrīyate / sarvaṃ karma brahmaprabhavaṃ tad brahmasvarūpam eva10 pratipadyata ity evaṃ samarpaṇāt // 4 // avasthāmātram atra11 bhidyate / sannyāsaḥ pūrvāvasthā / ghaṭamānayogitvāt karmayogas tv anantarāvasthā jñānaparipākāt12 / tac ca --- (yad eva sāṅkhyāḥ paśyanti yogais tad anugamyate / ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati // bhg_5.5 //) yad eveti13 / yad eva sāṅkhyāḥ14 paśyanti brahma yogais tad anugamyate15 / tad eva cintyata ity arthaḥ / evaṃ ca paramārthata ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati / tārkikāṇāṃ tu --- kāpilāḥ16 sāṅkhyāḥ / teṣām anyad darśanam / yogā naiyāyikāḥ prasiddhās teṣām anyad darśanam iti / notes: 1. samprattyāyayati ---va 2. bhedadarśana ... śabdābhyāṃ --- nāsti va koṣe 3. kriyane darśapūrṇāmāsābhyāṃ ---va 4. śabdomāvāsyāvacanastadūdatra ---va 5. ... śabdāḥ ---va 6. karmāṇīśvarīyaḥ ---va 7. niścayaśca ---la ṣṭhaphaphalau 8. rbalā ---va 9. samyagubhayorvidate ---va 10. taddhastasvarūpam ---va 11. avasthāmāvra --va 12. pariyākyannu^ ---va 13. yaddadeveti ---va 14. sāṅkhyaḥ ---va 15. brāhmayokaistadamugamyate ---va 16. kāpilaḥ ---va p. 137 na ca te sāṅkhyā yogāś ca1 na ca tārkikāḥ samyak paśyantīti bhagavato 'bhiprāyaḥ // 5 // tayor ekatvam upapādayitum āha2 --- (sannyāsas tu mahābāho duḥkam āptum ayogataḥ / yogayukto munir brahma na cireṇādhigacchati // bhg_5.6 //) sannyāseti / sannyāsa iti sannyāsī cety arthaḥ / sannyāsa3 iti prathamāvibhakter nirdeśān nāsāv āptavyaḥ4 / tathā hi sannyāsam iti dvitīyā syāt / atra5 sannyāsaśabdena sannyāsī lakṣyate / atra arśāditvān matvarthīyo 'kāraḥ6 / yathā pāpebhya iti tadvān ucyate7 / sannyāsī brahmaprāptum ayogato duḥkhaṃ (prāptuṃ) śaknuyāt / duḥkham iti kriyāviśeṣaṇam / kliṣṭataram ity arthaḥ / yogenābhedadarśanena yukto muniḥ8 sannyāsī na cireṇa brahmādhigacchati / tasmāt so 'pi samarpaṇavelāyām abhedadarśanastha9 ity upapannaṃ samānaphalatvam10 // 6 // yataḥ sannyāsī yogam āsādya brahma pratipadyate nānyathā / ato yogasya11 yad uktaṃ viśiṣṭatvaṃ tad upapannam ity upasaṃharati --- (yogayukto viśuddhātmā vijitātmā jitendriyaḥ / sarvabhūtātmabhūtātmā kurvann api na lipyate // bhg_5.7 //) yogeti / yogena yukto 'dvaitadarśane 'vasthito12 viśuddhātmā nirmalīkṛtabuddhir vijitātmā13 jitamanovṛttir ata eva jitendriyaḥ14 notes: 1. rsākhyayogaśva ---va 2. ^prāya 5 tayāreka^ ---va 3. satrya sa ---va 4. ... vidhabhaktenirdegātrāsāvāpravyasta^ ---va 5. atha tatra ---la/va 6. manvathīyo ---va 7. tadyanucyate ---va 8. sannyāsī brahma ... muniḥ --- aṃśo'yaṃ ---vakoṣe nāsti 9. ... velāmabhedaddarśansthā ---va 10. samānaphalatvam ---va 11. togasya ---va 12. ... dvete darśane ---va 13. ... śuddhirvijitātmā ---va 14. rjirtadriyaḥ ---va p. 138 sarvabhūtānām ātmabhūta1 ātmā yasya so 'yaṃ kurvann api2 na lipyate / karmāpi brahmarūpeṇa bhāvyamānam amṛtatvāya kalpate / na hi tatra lepaśaktir astīti // 7 // vaidikād anyeṣv api pramādakṛteṣu3 karmasv avaśyaṃbhāviṣu4 --- (naiva kiñcit karomīti yukto manyeta tattvavit / paśyac chṛṇvan spṛśaṃ jighran bhuñjan gacchaṃ chvasan svapan // bhg_5.8 // pralapan visṛjan gṛhṇann unmiṣan nimiṣann api / indriyāṇīndriyārtheṣu vartanta iti dhārayan // bhg_5.9 //) naiveti / naiva kiñcit karomīti5 yukto yogī manyeta tattvavit / teṣāṃ brahmakāryatvāl lepadoṣāpanuttaye / kāni punas tāni / paśyann ityādi / prāṇendriyavyāpāro 'tra6 nirdiśyate / paśyann iti7 buddhivyāpāraḥ / buddhyā paryālocayann ity arthaḥ / śṛṇvann iti śrotrayoḥ / spṛśann iti tvagindriyasya / jighrann iti8 ghrāṇendriyasya / bhuñjann iti9 rasanendriyasya / gacchann iti10 pādayoḥ / śvasann iti prāṇasya / svapann iti11 manasaḥ / pralapann iti12 vāgindriyasya / visṛjann iti13 pāyūpasthayor vyāpāraḥ / gṛhṇann iti hastayoḥ / unmeṣanimeṣau14 netrayoḥ / cittaṃ dhārayed yukto manyeta --- ity asyārthe dhārayed iti15 nirdiṣṭaḥ // 8 // atra kecid agṛhyamāṇakāraṇaṃ16 sarvakarmatyāgaṃ bahuśaḥ purastād notes: 1. bhūtātāsānmabhūta ---va 2. soyakturvanvāpi --va 3. prasādakṛteṣu ---va 4. māviṣa ---va 5. kiṃvitkaromi ---va 6. paśyaśannititvānnityādi prāṇediyayā^ ---va 7. paraśyānniti ---va 8. jinnanniti ---va 9. bhuñjatri ---va 10. gachanīti ---va 11. prāṇāsyāsvayanniti ---va 12. malayanniti 13. visṛjanni ---va 14. ... meṣamanimeṣa ---va 15. ... syāthedhārayaditi ---va 16. kecindahyamāṇakāraṇa ---va p. 139 asmābhir nirastam api śiṣṭavigarhaṇabhayāc chāstrārthatayā sampādayituṃ tu samīhante / kaṣṭam aho yat tapasvinaḥ prathamam aśreyaskare vartmani1 kenacit pralobhya pravartitāḥ paścāt paridūyamānahṛdayā2 yuktyābhāsais tad eva3 samarthayituṃ yatante nāsadgrahaṃ vimuñcanti / tān atra pṛcchāmaḥ4 --- kena pramāṇena sarvatyāgaḥ pratijñāyata iti / yadi vacanatas tan nāsti / pratyuta tṛtīyacaturthayoḥ5 karmakartavyataivoktā6 / niyataṃ kuru karma tvam --- iti ityādinā --- vidvān yuktaḥ samācaran8 iti ca vidvadaviduṣoḥ karmoktaṃ svārthaṃ parārthaṃ vā9 / atha nyāyataḥ so 'pi nāsti / katham / yadi tāvad ātmajñānakarmayogayor virodhāt10 karmānupapattir ucyate11 mithyājñānahetuko hi karmayogaḥ / tac ca mithyājñānaṃ vidyayā nirastam12 --- kuru kramapravṛttiḥ --- iti // 9 // yady evaṃ13 laukikavaidikakarmaṇor yugapan nivṛttiḥ14 prasajyate mithyājñānabhāvasyāviśeṣāt15 / tataś ca śaucācamanabhikṣāṭanādīnām apy abhāvaḥ16 syāt / ekahetunibandhanānāṃ17 saha vā pravṛttiḥ saha vā nivṛttir nānyā gatir asti18 / kasya vā śaucam19 / nātmano nityaśuddhatvāt / na śarīrasya mamedam iti sambandhābhāvāt20 / notes: 1. prathamaśreyaskare karmani ---va 2. ... tvadayā ---va 3. yuttyābhamaista^ ---va tadaiva ---la 4. ṣṛchāmaḥ ---va 5. ... caturthayo ---va 6. ... kartavyatevoktā ---la/ya 7. niyattvaṃ ---la niyatva ---va 8. samracaranniti ---va 9. vidvadaviduyoḥ karmakralpārthaparārthe vā ---va 10. ^jñānākarmayogayorvirodhāt ---va 11. ... nuyayatiru^ ---va 12. nirasta ---va 13. yarghavaṃvaṃ ---va 14. karmaṇoyugayantivṛtti ---va 15. ... viśeṣātra ---va 16. taśca śaucāmanabhikṣāṭananādināmapyabhāvaḥ ---va 17. ... rnibadhanāṃ ---va 18. ... vṛttirtātyāga tarasti ---va 19. vāśauca ---va 20. maśarīrasya mamedamiti sambandhāmāvāt ---va p. 140 paraśarīravat karmatyāgavac ca1 dehatyāgo yuktaḥ / kṛtaprayojanatvān na bhojanādibhis tasya2 poṣaṇam / aiśvaryāc ca3 muktasya4 tyāgaśaktir asti / ko nāmāparatantraḥ san skandhena5 kuṇapaṃ6 vahet / kiṃ ca bhedavijñānopaśamāt sarvakarmatyāgāc ca muktim anvicchatā saiva nāstīti pratijñātaṃ7 syāt / aśakyatvāt / yathā samudre taraṅgāpanayād aśakyaṃ snānam8 / dehendriyamanāṃsi hi nimittabhūtāni9 / teṣu vidyamāneṣu naimittikaṃ10 bhedajñānaṃ kāyikaṃ (mānasikaṃ vācikaṃ) ca trividhaṃ karmāvaśyaṃ pravartate / agnīndhanasaṃyoge dhūmavat tasmāj jñānakarmaṇor virodhād iti11 hetvābhāsaḥ paravyāmohārtham upanyasto 'siddhaś coddālakayājñavalkyādīnāṃ12 brahmavidāṃ putrajanakādyupadeśapravṛttiśravaṇāt13 / upadeśo 'pi karmaiva / tvaṃ ca kevalaṃ niṣkriyātmavit kriyā14 nāstīti bravīṣi / na ca15 tathā vartase / bhikṣāṭanādi vyāpāraṃ16 karoṣi / ataś ca17 tatkārī ca bhavāṃs taddveṣī18 ca bhavān iti / kas tvadīyaṃ vacanaṃ19 pramāṇīkuryāt / atha jñānakarmaṇor viruddhaphalatvāt tyāga iti cet / tan na / viduṣā kriyamāṇasya20 karmaṇopavargārthatvād avirodha(ḥ) / bhinnaphalatve21 hi virodhaḥ syāt / kiṃ ca --- praśno 'pi22 tena nopapadyeta --- sannyāsaṃ notes: 1. ... śarīsvatkarmatyāga^ ---va 2. bhotanādibhistasya ---va 3. eśvarsāśca ---va 4. musya ---va 5. saṃ kandhena ---va 6. kuṇaṃyaṃ ---va 7. pratijñānaṃ ---va 8. taraṅgapanayādaśakyaṃ svānaṃ ---va 9. niminnabhūtāni ---va 10. niminnakaṃ ---va nimittikaṃ ---la 11. tasyājñānakarmaṇovirodhāditi ---va 12. ... codālakayāvavalkayādīnāṃ ---va 13. putranakādyuvadeśa^ ---va 14. nighriyātmavikriyā ---va 15. bha ca ---va 16. bhikṣānādivyāpāraṃ ---va 17. āntāśca ---va 18. bhāvāṃstadveṣī ---va 19. vacana ---va 20. kriyamāṇasye ---va 21. bhinnaphalatve ---va 22. kindhi na prastopi ---va p. 141 karmaṇāṃ kṛṣṇa --- iti / na hi sannyāsaśabdena1 purastāt tyāgaḥ kvacid uktaḥ2 / mayi sarvāṇi karmāṇi --- itīśvare teṣāṃ samarpaṇam uktam / tasmāt tatraivāyam anuvādo na tyāgaya / yogaś ca --- brahmārpaṇam --- ity atrokto 'nūdyate / tatra praśnopapattir3 vyākhyātā / yadi ca viduṣaḥ karmatyāgaḥ purastād uktaḥ4 syād arjunena pratipannaḥ syāt tatra5 tyāgakarmayogayor bhinnapuruṣaviṣayatvāt kutaḥ6 praśnāvatāro bhāgavataṃ cottaraṃ nāma (prati)padyate / naiḥśreyasakarāv ubhau7 / karmasannyāsāc ca8 karmayogo viśiṣyata iti / kathaṃ karmatyāgas tadanuṣṭhānaṃ ca niḥśreyasakaram9 / tyāgo hy abhāvaḥ / nāsau niḥśreyasakāraṇam avastutvāt / yadi cābhāvān niḥśreyasaprāptiḥ ko hi gurukarmabhāraṃ10 śirasodvahet / na ca vidvatkartṛkayos tyāgakarmaṇoḥ11 praśnottaraṃ sambhavati viduṣo 'pi karmatyāgānupapatter uktatvād nyāyato vacanataś ca / nāpy avidvatkartṛkaviṣayaṃ praśnottaram / aviduṣo 'pi karmaṇy evādhikāra iti tyāgasya niṣiddhatvāt / tad evam avācakena12 granthena svābhipretasamarthanā kriyate yena tasya syād gomayenāpi13 pāyasam ity alam atiprasaṅgena / idaṃ tāvat tattvaṃ śreyo'rthinām uktam / nāsmākaṃ vyasanitā / ye viparītavartmagāminas te sarve pathi sthāpayitavyā14 iti / asadvartmani hi prāyeṇa prāṇino rasanta iti // 9 // notes: 1. ... śaddena ---va 2. purastyāttyāttyāmaḥ tkacidukto ---va 3. ... mityātrokretudyate tatra paśropapatri^ ---va 4. purastādakta ---va 5. syāvra ---va 6. ... viṣavatvāt ---va 7. naicceyasakārāvubhau ---va 8. ... sannyāsāśca ---la/va 9. ... tyāgandanuṣṭhanaṃ ca niḥśreyayasakaraṃ ---va 10. kodimurukarma māraṃ śiraṃ śiraso dviyet ---va 11. ... ssāgakarmaṇoḥ ---va 12. tadevaṃ avācakena ---la/va 13. syādobhadenāpi ---va 14. rathāpayitavyā ---va p. 142 athedānīṃ prakṛtam anusarāmaḥ / yāni punaḥ śāstracoditāni1 --- (brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ /) lipyate na sa pāpena padmapatram ivāmbhasā // bhg_5.10 //) brahmeti / dṛṣṭāntopanyāsārthaḥ ślokaḥ2 // 10 // taiḥ karma kriyate / kiṃ viśiṣṭaiḥ kimarthaṃ cety ucyate --- (kāyena manasā buddhyā kevalair indriyair api / yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye // bhg_5.11 //) kāyeneti / kevalaśabdaḥ kāyādibhiḥ pratyekaṃ sambadhyate / kevalaśabdaḥ śuddhavacanaḥ3 / (kevakaiḥ) phalāsaṅgadoṣarahitaiḥ / saṅkalpavikalpātmakaṃ manaḥ / buddhir adhyavasāyātmikā / ātmaśuddhaye / śuddhiḥ kaivalyaṃ muktir ity arthaḥ / kāyādiviśuddho4 mukta ity ucyate // 11 // tasyeva spaṣṭīkaraṇārtham idam ucyate5 --- (yuktaḥ karmaphalaṃ tyaktvā śāntim āpnoti naiṣṭhikīm / ayuktaḥ kāmakāreṇa phale sakto nibadhyate // bhg_5.12 //) yukta iti / yuktaḥ karmaphalaṃ tyaktvā śāntiṃ muktiṃ prāpnoti naiṣṭhikīṃ7 niścalām / yaḥ punar ayuktaḥ kāmakāreṇa / kāmaḥ pravṛttīcchā8 / pravṛttyā phale sakto nibadhyate na mucyate9 / tasmād yogī brahmaṇi niḥkṣipya karma kurvan mucyata ity upasaṃhārāthaṃ vacanam etat // 12 //10 notes: 1. coditāni ---va, la 2. ślīkaḥ 11 ---va, la 3. śuddhavadhamanaḥ ---va 4. kāyādiviśuddho ---va 5. ... midamucyataṃ 12 --- va/la 6. mukti ---va 7. neṣṭikī ---va 8. pravṛttīchā ---va 9. sacyate ---va 10. 13 va, la p. 143 śāntiṃ prāptasya1 kīdṛśī phalāvasthā bhavatīti tāṃ pradarśayati / yadi hi sāvasthā2 nirāyāsā syāt tatas tatprāptyupāye3 jñānakarmasamuccaye tadarthinaḥ pravartante nānyatheti --- (sarvakarmāṇi manasā sannyasyāste sukhaṃ vaśī / navadvāre pure dehī naiva kurvan na kārayan // bhg_5.13 //) sarveti sarvaśabdaḥ prakṛtavācī / laukikaṃ vaidikaṃ ca karma manasādhyātmacetasā brahmaṇi sannyasya samyaṅ nikṣipya4 sarvaṃ karma brahmaiva5 tad eva kartṛ tatphalaṃ ca tad evety ekatvam anudṛśya pūrvam anuṣṭhānāvasthāyāṃ6 paścāl labdhajyotiḥ7 paramātmabhūtaḥ sukham āste8 / vimuktasamastabandhano 'ntaryāmivat9 / bhogenaiva prārabdhakāryakarmakṣayapratijñānāc charīrapātaṃ10 yāvat / tathā ca śrutiḥ --- tasya tāvad eva ciraṃ yāvan na vimokṣye 'tha sampatsya iti / yāvac charīrān na vimokṣyate / prārabdhaphalakarmaphalabhogapratibandhāt tāvad evāsya11 viduṣaś ciram / bhuṅkte tu karmaṇi12 pratibandhābhāvāt / atha sampatsye mucyata ity arthaḥ / śarīrastho 'pi kaunteya na13 karoti na lipyata iti smṛteḥ / ata eva vaśī14 svatantraḥ / atha āsir audāsīnye dhātur vartate / yathā gṛhaṃ parigṛhyāste / kṣetraṃ parigṛhyāste15 --- ity audāsīnyavacano nopadeśavacanas tadvat16 / idānīṃ notes: 1. śāntiprāprasya ---va 2. māvasthā ---va 3. ... syāttatatsmātprātyupāye ---va 4. samyaṅkrikṣipya ---va 5. vramaiva ---va 6. pūrvamatuṣṭābhāvasthāyāṃ ---va 7. paścāllavujyotiḥ ---va 8. sūkhamāste ---va 9. vibhuktasamaktasamastavandhanontaryāmimat ---va 10. prārabdhakārtha karma^ 11. prārabdhaphalakarmaphalabhogaprativandhāttādhadevāsthā ---va 12. bhuṅktelu karmārṇi ---va 13. konteya ---va 14. varśā ---va 15. ayagnāsirodāsīnyadhāturvata yathā gṛhaṃ parigṛsvāste kṣetraṃ parigṛdyasti ---va atha sāsiraudāsīnpe ---la 16. ^vacanasta ---va p. 144 paramātmā saṃvṛtaḥ1 san navadvāre pure sapta śīrṣaṇyāni dvārāṇi dve2 nāsike dve netre tathā kṣotre mukham ekam adhastād3 dve pāyūpasthe pure śarīre dehī4 naiva kurvann akārayan / dehasambandhasya nivṛttatvāt tadānīṃ tatkāryābhāvaḥ5 / prāgavasthāyāṃ tu dehasambandhānuvṛttteḥ6 kurvan kārayaṃś cāste7 / kurvann iti8 svatantrakartṛtvam / kārayann iti hetukartṛtvam / yathā pacati pācayati iti / tathā ca śrutiḥ --- salila eko draṣṭā9 dvaito bhavati10 --- iti / evaṃ paramātmasthitivarṇanārthāyām asyāṃ gītāyām uttarā11 gītā samyag ghaṭate / na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ --- iti / yadi12 punaḥ sthitaprajñasya yogino dhriyamāṇaśarīrasya13 kṣutpipāsāparītasyāvastheyam ucyate / tasyāḥ14 kaḥ prasaṅgo lokasya kartṛtvakarmasarjane yena pratiṣiddhyate15 / prabhuśabdaprayogo 'pi paramātmāvasthāvarṇane16 yujyate / karmatyāgavādino 'nyathā vyācakṣate / samyagdarśī17 vidvān sarvakarmāṇi nityanaimittikādīni samyaṅ nyasya18 tyaktvāste sukhaṃ19 vaśī jitendriyaḥ20 / kva punar āste tadā navadvāre śarīre / naiva kurvan na kārayann iti21 / tad idaṃ svapakṣarāgāviṣṭacetaso 'pavyākhyānam / na hi22 brahmabūtasya viduṣo deha āsanam upapadyate23 / nāsau parimite deśe kāle viśeṣe vāste sarvadeśakālavyāpitvāt / uktaṃ ca --- nityaḥ sarvatragaḥ sthāṇuḥ --- iti / na cāmūrtasyātmanaḥ notes: 1. sa pravṛttaḥ ---va 2. dyarāriṇa ---va 3. ... mekaṣadhastā --- 4. dehi ---va 5. ... bhāvāḥ ---va 6. dekṣasambandhānuvṛtte ---va 7. kārayaścārate ---va 8. kurvantiti ---va 9. dṛṣṭā ---va 10. mavatidveto ---va 11. ... muntarāgītā ---va 12. yudi ---va 13. ghriyamāṇāśarārasya ---va 14. tasyaḥ ---va 15. pratiṣeddhote ---va 16. paraprātmāvasthā va^ ---va 17. samyagṛrśe ---va 18. samyakasya ---va 19. mukhaṃ ---va 20. jitendriyaḥ ---va 21. kurvanta kārayantiti ---va 22. vyākhyānaṃ hi ---va 23. āsan mupapadyate ---va p. 145 śarīre mūrta(vad) upaveśanaṃ yujyate / abhimānakṛtam eva tv āsanam / mamedaṃ śarīram aham asya1 svāmīty akurvann akārayaṃś ceti2 cāsminn api vyākhyānaviśeṣaṇaṃ3 nāvakalpate / sarvaśabdaś ca śaucācamanāśanapānādīnāṃ śiṣyapraśāsanādīnām anantānām abhipretānāṃ4 kriyamāṇatvāt5 sarvatyāgavādinaḥ sutarām avācakaḥ ślokaḥ / manograhaṇaṃ ca kartavyaṃ6 sarvakarmāṇi tyaktvā manasaiva7 hi tyajyante / sannyāsagrahaṇaṃ8 ca na kuryāt / santyajyeti9 brūyād asandehāya / tasmān manasā10 sannyasyeti pūrvoktasannyāsapratipattyarthaṃ yogasannyastakarmāṇām iti11 / tasmād yathā vyākhyāta evārtha iti sthitam // 13 //12 so 'yaṃ paramātmā --- (na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ / na karmaphalasaṃyogaṃ svabhāvas tu pravartate // bhg_5.14 //) neti / muktaḥ prabhur īśvaraḥ saṃpannaḥ prāṇinam iva putrabhṛtyakalatrāder niyantavyasyeha vidyamānatvād ucyate / na kartṛtvādi / ātmīyasya poṣyavargasya vidhatte svasvāmisambandhanivṛtteḥ / na ca tatkṛtasya śuśrūṣādilakṣaṇasya karmaṇo 'nurūpaṃ phalaṃ sṛjaty āptakāmatvād iti / muktasya prāg iva bhṛtyādeḥ kartṛtvādiniṣedhaḥ16 / kartṛtvādinibandhanaṃ notes: 1. ... mahamasyā ---va 2. ... nna kāsyaṃśceti ---va 3. ... viśeṣaṇā^ ---va 4. śiṣyapraśānādīnāmānantābhābhabhipratānāṃ ---va 5. kriyamānatvāḥ ---va kriyamāṇatvā ---la 6. kartavya ---va 7. manaseva ---va 8. sannyasi^ ---va 9. kurṣāttsantyajye ---va 10. tasmātmanasā ---va 11. ... sannyāstakarmāṇimiti ---va 12. 14 ---va/la 13. muktaḥ sukhābhisaṃvandhanivṛtte na ca takṛtasya śruśruṣādilaṇasya karmaṇo murūpaṃ phalaṃ sṛjatyāptakāmatvād iti muktasya prāg iva putrabhṛtyakalatrādeniyantavyaseha vidyamānatvāducyate ātmīyasya poṣyabargasya vidhatai kartṛtvābhiniṣedhaḥ / p. 146 hi svābhāvikam ajñānam1 / tatsahatā yatnenāpanayan2 / yathā prabhur lokasya3 kartṛtvādi svecchayā na sṛjati na ca karmaphalasaṃyogam āptakāmatvāt / sve mahimni hi paramātmā sthitaḥ4 / prāṇikarmaiva sṛṣṭau phalotpattau ca nimittam / īśvaras tu karmānuvidhāyī tanniyantā5 / na hi tasya kartṛtvādyāpādane lokasya prayojanam asti6 / udāsīno hi saḥ / anyathā vaiṣamyanairghṛṇyaprasaṅgād īśvaro7 rāgādimān syād yathā rājā8 bhṛtyānāṃ karmāṇi ca vidhatte9 / rājabhṛtyānāṃ ca parasparasāpekṣatvam anyonyopakārakatvāt10 / kathaṃ tarhi lokasya kartṛtvakarmaphalasaṃyogas tad āha11 --- svabhāvas tu pravartate / ajñānaprabhavau rāgadveṣau / tanmūlaṃ12 ca karma / tataḥ śarīragrahaṇam / punaḥ karma / punar ajñānam / punā rāgadveṣāv iti13 / tad idaṃ cakram eva samāvartate / avyāpṛtāvastheśvaratulyateha paripakvayogasya14 yogino dṛṣṭāntārtham uktā / vyāpṛtāvasthasya tv īśvarasya jīvakarmānurūpaṃ jagad vidhātṛtvaṃ15 śrutismṛtisiddhaṃ sthitam eva // 14 //16 yasmād ayam īśvaro na rāgādivaśena lokaṃ prerayati tasmāt --- (nādatte kasyacit pāpaṃ na caiva sukṛtaṃ vibhuḥ / ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ // bhg_5.15 //) notes: 1. kartṛtvādinivadhavaṃhi svābhāvivakāmajñānaṃ ---va 2. sahatāyanayanayan ---va ... sahatāyatnenāpanayana ---la 3. mabhurlokasya ---va 4. svenāhibhri paranā sthitaḥ ---va 5. tatriyantā ---va 6. prayojuna ma^ ---va 7. nairghṛṇyaprasaṃmādīśvare ---va 8. rāgādimāndyādyathā / rajja ---va 9. vidyatte rajjamṛ^ ---va 10. ... manyoptopakārāt ---va 11. saṃyogāstavṛhi ---va 12. ... prabhavo rāgadveṣau / taḥ nmūlaṃ ---va 13. punarajñāneṃ puna punarāmadve^ ---va 14. ... patkayāgamyāyogi^ ---va 15. ^karmānunūpajjāgrādvidhātṛtvaṃ ---va ... jāgradvidhātṛtvaṃ ---la 16. 15 ---va/la p. 147 nādatta1 iti / kasyacit sambandhi pāpaṃ na gṛhṇāti / na ca sukṛtam ādatte / hetvabhāvāt2 / yad īśvaraḥ svārthaṃ na prayuṅkte lokaṃ kena tarhi muhyanti3 jantavaḥ / tad āha --- svabhāvas tv ajñānenāvidyayā4 avidyā viparītajñānam / dehādiṣv ātmābhimāno brahmasvarūpāgrahaṇaṃ5 cāvidyocyate / tayāvṛtam ācchannaṃ jñānam / tena muhyanti6 // 15 // yeṣāṃ tu --- (jñānena tu tadajñānaṃ yeṣāṃ nāśitam ātmanaḥ / teṣām ādityavaj jñānaṃ prakāśayati tatparam // bhg_5.16 //) jñāneneti6 / ādityavad yathādityo bhuvanamaṇḍalaṃ7 prakāśayati tathā jñānam ajñānaṃ vināśya tatparaṃ brahma prakāśayati / brahmaivedaṃ sarvam ahaṃ ca brahmeti jñānī8 paśyatīty arthaḥ // 16 //9 ita ūrddhvam adhyāyaparisamāpteḥ jñānasvarūpaṃ tatsahakārisādhanaṃ10 pratipādyate --- (tadbuddhayas tadātmānas tanniṣṭhās tatparāyaṇāḥ / gacchanty apunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ // bhg_5.17 //) tadbuddhaya iti / tasmin brahmaṇi buddhir yeṣāṃ te tadbuddhayaḥ11 / tad brahmātmā yeṣāṃ te tadātmanaḥ / tasmin niṣṭhā tātparyaṃ yeṣāṃ te tanniṣṭhāḥ / tatparāyaṇaṃ gatir yeṣāṃ te tatparāyaṇāḥ / tadātmānas te notes: 1. nādartteti ---va/la 2. hatvābhāvāt ---va 3. mujdyanti ---va ..ṣtu ajñānenanāvi^ ---va 4. ..ṭudāha ajñanenāvi^ ---la 5. dahādiṣvātmābhimāno brahmasvarūpāgrahaṇāṃ ---va 6. vṛttamāchatrajñānentenanuhyanti 16 ---va ^ 16 ---la 7. yeṣā tu kṣātenaiti ādityavahadyathādityabhuvana ---va/la 8. brāhmeti kṣāvī ---va 9. 17 ---va/la 10. itadgadyamadhyāmasamārptekṣani ... sādhana ---va 11. te dvudayaḥ ---va p. 148 tanniṣṭhās tatparāyaṇā gacchanty apunarāvṛttiṃ mokṣaṃ1 jñānena nirdhūtaṃ kalmaṣaṃ yeṣāṃ te tathoktāḥ // 17 //2 kīdṛśaṃ tajjñānam ity ucyate3 --- (vidyāvinayasampanne brāhmaṇe gavi hastini / śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ // bhg_5.18 //) vidyeti / vidyā ca vinayaś ca (vidyāvinayau) / vinayaḥ saṃyamaḥ / tābhyāṃ4 sampanne adhyayanādisaṃskāravatīty arthaḥ / brāhmaṇavat pūjyatamatvād gograhaṇam5 / madhyamapratipattyarthaṃ hastigrahaṇam / śvaśvapākagrahaṇam atyantāspṛśyāvajñeyabhūtapratipattyartham / paṇḍitāḥ samadarśinas teṣu6 brahmāvasthitaṃ samaṃ taddarśino bhavanti / sarvabhūteṣv ākāśavad brahmasvarūpam anugataṃ paśyantīty arthaḥ // 18 //7 evaṃ samgyagdarśināṃ8 ko lābha ity āha --- (ihaiva tair jitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ / nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ // bhg_5.19 //) iheti / ihaiva dehasthitaiḥ sargaḥ punarbhavo jito nāśito yeṣāṃ sāmye brahmasvarūpe sthitaṃ manas tair ity arthaḥ / nirdoṣaṃ hi samaṃ9 brahma / buddhyā10 dṛśyamānaṃ sarvaṃ brahmaiva11 sampadyate yathā lavaṇakṣetre12 patitaṃ vastu lavaṇam eva sampadyate / tasmin brahmaṇi te sthitā yasmāt tasmāt tair jita13 iti pūrveṇa sambandhaḥ // 19 //14 notes: 1. ... tatparāṇā gachantyapunarāvṛrtimokṣaṃ ---va gatiryeṣāṃ te tadātmanastesmitatparāyaṇā gachantya^ ---la 2. 18 la/va 3. takṣānamityu^ ---va 4. tābhyāṃ pante ---va 5. vrāhmarṇavat pūjyatamatvāhograhaṇam ---va 6. samadarśanasteṣu ---va 7. ... gatavaśyatīty arthaḥ 19 ---va/19 la 8. ... dṛrśināṃ ---va 9. nirdeṣaṃ hi saṃmaṃ ---va 10. vuḍyā ---va 11. brahmeva ---va 12. lavanakṣetre --va 13. yasmāttasmūratterjita iti ---va 14. 20 la asyāṅkasyābhāvaḥ ---va p. 149 yaś ca brahmaṇi sthitas tasya1 tadanuguṇaṃ sādhanam upadiśyate --- (na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam / sthirabuddhir asaṃmūḍho brahmavid brahmaṇi sthitaḥ // bhg_5.20 //) na preti / priyam iṣṭaṃ prāpya na prahṛṣyaṃ prakarṣeṇa hṛṣṭir na2 kartavyā / nodvijet3 prāpya cāpriyam / udvegaś cittavyathā / sthirā niścalā nirvicikitsā buddhir yasya sa sthirabuddhiḥ / asammūḍho viviktacittavṛttiḥ // 20 //4 kiṃ ca --- (bāhyasparśeṣv asaktātmā vindaty ātmani yat sukham / sa brahmayogayuktātmā sukham avyayam aśnute // bhg_5.21 //) brahmeti (// 21 //) kathaṃ punar ātmasukhasyaivākṣayatvam / nanu bāhyasparśasukham apy akṣayam eva / neti brūmo yasmāt5 --- (ye hi saṃsparśajā bhogā duḥkhayonaya eva te / ādyantavantaḥ kaunteya na teṣu ramate budhaḥ // bhg_5.22 //) ya iti / ye hi saṃsparśajā bhogā viṣayasaṃsarganibandhanā duḥkhasya yonayas te / yoniḥ kāraṇaṃ yasmāt / ādimanto 'ntavantaś ca kādācitkāḥ kṣaṇikāḥ / na teṣu ramate budho doṣadarśī6 // 22 //7 kaś ca yogī sukhī ca / tad ucyate --- (śaknotīhaiva yaḥ soḍhuṃ prāk śarīravimocanāt / kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ // bhg_5.23 //) notes: 1. sthitalahasya ---va 2. na pratyaṣya prakarṣaṇahaṣṭirna ---va prakarṣaṇa^ ---la 3. nodvijot ---va 4. 20 ---la/va 5. yasmāt 22 ---va 6. vudho dorśī ---va 7. 23 ---va/la p. 150 śaknotīti / ihaiva1 dehe soḍhuṃ niyantuṃ yaḥ śaknoti na lakṣaṇamātraṃ kiṃ tu2 prāk śarīravimocanād ādehapātāt / kāmodbhavaṃ krodhodbhavaṃ3 vegam / aprāptaprāptīcchā kāmaḥ / tena4 preritā cittavṛttiḥ kāmavego 'nuraktacittavṛttinirodhaḥ5 kāmodveganirodho6 netravaktravikāraliṅgaḥ / krodhas tadutthaveganirodhaś ca7 / tāv etau vegau8 niru(ṇa)ddhi yaḥ sa yuktaḥ sa sukhī naraḥ // 23 //9 yaś caivaṃ kāmakrodhau jitvātmani10 vartate sa mukta evam ucyate / tad āha --- (antaḥsukho 'ntarārāmas tathāntarjyotir eva yaḥ / sa pārtha paramaṃ yogaṃ brahmabhūto 'dhigacchati // bhg_5.24 //) antar iti / antarātmani11 sukhaṃ yasyāsāv antaḥsukhaḥ / antarātmany ārāmaḥ krīḍā12 yasyāsāv antarārāmaḥ / tathāntarātmā jyotir yasyāsav antarjyotir na vāyvādityādijyotiḥ13 / saḥ / he pārtha paramaṃ yogam / yujyata iti yogaḥ / taṃ paramātmānaṃ brahmabhūto 'dhigacchati // 24 //14 kiṃ ca (labhante brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ / chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ // bhg_5.25 //) labhanta iti / labhante brahmaṇi nirvṛttim15 / athavā brahmaiva nirvāṇaṃ paramaṃ sukham ṛṣayo16 darśanavantaḥ17 / kṣīnaṃ kalmaṣaṃ yeṣāṃ te notes: 1. śaknotīti iheva ---va 2. kitu ---va 3. dehayatotva hābhodbhavakrodhodbhava ---va 4. prāpticchākāmastema ---va 5. kāmavegonurakta^ ---va 6. kāmotthavergānarodhaḥ ---va 7. ... stadusyavagāṇirodhaśca ---va 8. tāveto vegau ---va 9. 24 ---va/la 10. jitātmani ---va 11. anta iti antarātmani ---la/va 12. koḍā ---va 13. nebājyādityādijyotiḥ ---va 14. 25 ---va/la 15. brahmanirvṛttim ---va 16. sukhamṛṣabhaṃyo ---va/la 17. darśanavantaḥ ---va p. 151 tathoktāḥ / chinnaṃ dvaidhaṃ saṃśayo1 yais te2 chinnadvaidhāḥ / yatātmāno niyatāntaḥkaraṇāḥ / sarvabhūtānāṃ hite ratā ahiṃsakā ity arthaḥ // 25 //3 sa eva śāntyupāyaḥ punaḥ kathyate / bahuśaḥ śravaṇāt sthirasaṃskāraṃ cittaṃ bhavatīti4 --- (kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām / abhito brahmanirvāṇaṃ vartate viditātmanām // bhg_5.26 //) kāmeti / yatīnāṃ parivrājakānām5 / pradarśanārtham etat / gṛhasthādīnām athavā yatīnāṃ yatnavatām / tasyaiva nirvacanaṃ6 yatacetasām iti / abhito nikaṭe samīpakāla ity arthaḥ / nirvāṇaṃ niratiśayānandarūpam7 / abhita ubhayata ity eke / jīvatāṃ8 mṛtānāṃ ceti / tad asat / jīvatāṃ cen nirvāṇaṃ9 siddhaṃ mṛtānāṃ daṇḍāpūpikayā siddham iti na vaktavyaṃ mṛtānām iti // 26 // 10 muktyupāyaprasaṅgena11 yogo 'pi muktyupāyatvād antaraṅgatvāc ca prastūyate / ṣaṣṭhe tasya vistaro bhaviṣyati --- (sparśān kṛtvā bahir bāhyāṃś cakṣuś caivāntare bhruvoḥ / prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau // bhg_5.27 //) sparśān iti12 / bāhyān13 viṣayān bahir eva14 kṛtvā yadā manasāntarātmani nopasarpanti15 tadā viṣayā bahir eva bhavanti / notes: 1. dvedhaṃ ---va dvaidhaṃ saṃśayaṃ ---la 2. yoste --- 3. 25 va/la 4. bhavatīti 26 la 5. yaptīnāṃ pativājakānāṃ ---va 6. nirvacana ---va 7. niratiśayājandanupaṃ ---va 8. jīvajāṃ ---va 9. cettirvāṇaṃ ---va 10. 27 va/la 11. muktupāyaprasaṅgena ---va 12. sparśāditi ---va/la 13. vāsvān ---va 14. vaghereva ---va 15. manasānnarātmano nopasaryati ---va p. 152 bhruvo 'ntare1 madhye cakṣuḥ kṛtvety adhikriyate / prāṇāpānāv ucchvāsaniḥśvāsau nāsābhyantaracāriṇau samau kṛtvā / nocchvāsam adhikaṃ karoti na niḥśvāsam / yathāsvabhāvapravṛttau kṛtvety arthaḥ // 27 //2 vastūttareṇa samāpyate --- (yatendriyamanobuddhir munir mokṣaparāyaṇaḥ / vigatecchābhayakrodho yaḥ sadā mukta eva saḥ // bhg_5.28 //) yateti / niyatānīndriyāṇi mano buddhiś ca yasya sa vaśī / mananān muni(ḥ) / mokṣaḥ param ayanaṃ gatir yasyāsau mokṣaparāyaṇaḥ / vigatecchā bhayaṃ ca krodhaś ca yasyāsau vigatecchābhayakrodhaḥ / icchā kāmaḥ / ya evaṃ sadā varta(te) mukta eva saḥ / nāsty atra vicāraṇā3 // 28 //4 muktyupāyo darśitaḥ / jñeyas tu sākṣād darśayitavyo yaṃ jñātvā mucyetety āha5 --- (bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram / suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntim ṛcchati // bhg_5.29 //) bhoktāram iti / yajñānāṃ tapasāṃ ca phalam / tasya bhoktā / bhoktaiḥ samarpitāni6 phalāni7 dṛṣṭvā tṛṣyati8 tuṣyatīty arthaḥ / na punas tasyāptakāmasyānyādṛśo9 bhogo 'sti yathā nivedya samarpaṇe10 devatā prīyate / sarveṣāṃ lokānāṃ mahāntaram īśvaram / (suhṛdaṃ) pratyupakārānapekṣayo 'pakāriṇaṃ jñātvā māṃ11 śāntiṃ mokṣam ṛcchati notes: 1. mruvorantare ---va 2. 28 va/la 3. vicāraṇāḥ ---va 4. 29 va/la 5. darśayitavya ityāha vyaṃ jñātvā mucyate ---va darśīyatavya ityāha yaṃ jñātvā mucyate ---la 6. samaryitāni ---va 7. phalānni ---va 8. tapyati ---va 9. ^nyādaśo ---va 10. samarpaṇo ---va 11. sā ---va p. 153 gacchati / dehasambandhābhimānaśūnyasya subrahmarūpeṇāvasthitasya1bhagavato vacanam / ṛṣīṇām apīmāni2 vacanāni paramārthesatye 'vasthitānām / yathā --- tad vai tathā paśyann ṛṣir vāmadevaḥ3 pratipede --- ahaṃ manur abhavaṃ sūryaś ca --- iti / ata eva sarvakarmāṇi manasā ity upapannam // 29 // 4 (iti śrī)bhagavadbhāskarakṛte5 gītābhāṣye pañcamo 'dhyāyaḥ // notes: 1. śūvyasya subrahmarūpevasthitasya ---va 2. ^mṛṣīṇānavīśāni ---va 3. tadve tathā paśyu ṛṣirvā^ ---va taddhaitatpaśyan ṛṣivamideva iti pāṭhāntaram 4. 30 va/la 5. bhagavadbhārakarakṛte ---va 6. pañcamodhyāyaḥ // 5 // ---la p. 154 atha ṣaṣṭho 'dhyāyaḥ / anantarātīte granthe kevalajñānasaṅkīrtanāt tāvanmātrād eva muktiḥ syād ataḥ karmatyāgaḥ kartavya iti sāṅkhyadarśanākulitacetasaḥ1 saukaryāc ca2 mumukṣor buddhiḥ syāt tāṃ nirākartum āha --- śrībhagavān uvāca --- (anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ / sa sannyāsī sa yogī ca na niragnir na cākriyaḥ // bhg_6.1 //) anāśrita iti / anāśritaḥ karmaphalābhisandhivarjitaḥ kāryaṃ nityaṃ karma svāśrayam avihitaṃ3 karoti yaḥ sa sannyāsī4 sa yogī ca / sa sannyāsī --- mayi sarvāṇi karmāṇi --- ity uktalakṣaṇo5 yogī ca --- brahmārpaṇam --- iti / na niragnir nirastāgniḥ / akriyas tyaktakarmā / naivaṃvidhaḥ6 sannyāsī yogī ca yaḥ7 / (i)ha vidyayā saha sambandho nakartuḥ8 / sāṅkhyānāṃ prasiddhas tyaktakarmā caturthāśramī so 'tra pratiṣidhyate / yo hi buddhipūrvaṃ9 kartavyaṃ na karoti nāsāv āśrāmī / prāyaścittī hi saḥ / tena saha vidyayā10 saha sambandho na kartavyaḥ / atraikaveṇupāṇayaḥ karmatyāginaṃ mūrdhni11 padaṃ nihitam upalabhya notes: 1. darśanākrulitacetasaḥ ---va 2. saukāryāśca ---va 3. svāśramāvihitaṃ ---va 4. sabhyāsī ---va 5. ^kalṣaṇa ---va 6. nevaṃ vidhaḥ ---va 7. yo ca ya ---va 8. yo (i)ha vidha(ya) ... kartuḥ aṃśoyaṃ ---lakoṣe nāsti yaḥ ha vidyā saha sambandho na kartu iti ---vakoṣe pāṭhaḥ 9. ^pūrva ---va 10. vidyā saha ---va 11. mūdhni ---va p. 155 tad anyathā kartuṃ prayatamānā bahvasambaddhaṃ garjanti1 / gṛhasthasya stutyarthaṃ sannyāsitvaṃ yogitvaṃ cocyate2 / na punar niragner akriyasya ca nirākaraṇaṃ kriyata iti / tad asat / anyanirākaraṇaparatvād asya vākyasya / nityaṃ3 karma kurvataḥ sannyāsitvaṃ yogitvaṃ ca5 / pūrvair eva ca vacanaiḥ6 prāptasya niragner akriyasya (ca) pratiṣedhārthaṃ7 nānyo 'sya vākyasyārtho 'sti / yathā --- saṅkṣepā(pa)vistarāv etau jñātvā ca pāramārthikau / ajasram āste tac cittaḥ8 sa paraṃ yāti netaraḥ // iti / yathā cābruvan pūrve vedapāragāḥ9 --- sa dharma iti vijñāyate (yo) netareṣāṃ sahasraśaḥ / ity uktavedapāragapratiṣedho '(va)gamyate / na ca stutir ekasmād atra vaktavyā / karmayogitvaṃ10 gṛhasthādīnāṃ yathāśrutam evāsti / tatra11 sannyāsitvaṃ nāma yadi12 karmatyāgitvam ucyate tato nindā syān na tu stutiḥ / atha phalatyāgitvaṃ tad apy asty eva13 / kiṃ tatra stutikalpanayā / pūrvatra14 bahuśaḥ phalasaṅkalparahitatvam upadiṣṭam --- mā15 phaleṣu --- tyaktvā karmaphalāsaṅgam iti / yasya hi bhagavān pramāṇabhūtas taduktatvād eva pratipadyate / kiṃ stutyā / atha (a)pramāṇaṃ tathā stutir api vyarthā / na cātra stutiparatvaṃ vākyasya pratīyate16 notes: 1. ^jāgatti ---la vadvasaṃvaddhaṃ jāgati ---va 2. yogicocyate ---va 3. nitvaṃ ---va 4. sāasinvaṃ ---va 5. caḥ ---la/va 6. pūrvesvevacanaiḥ ---va 7. niragniyapratiṣedhārthaṃ ---va niragniyapratiṣedhārthaṃ ---la 8. taścittaḥ ---va 9. ca ya vrū pūrvedapāragāḥ ---va 10. asti yathā ... karmayogitvaṃ aśotvam ---lakoṣe nāsti 11. ^stitra ---va 12. sannyā iti ---va 13. tadanyastyava ---va 14. pūrva ---va 15. ^rahitvamuyadiṣṭamā ---va 16. pratīrvata --- p. 156 yathābhūtārthapratipādakatvāc chāstrasya / tasmād bālaiḥ1 svaceṣṭitaṃ vihāya2 bhagavad upadiṣṭena mahāmahāmārgeṇa gantavyam / yo hi svātmānaṃ vañcayitvā kaṣṭāṃ gatiṃ3 prāpayati nāsau pareṣāṃ hitāyopadiśati / tathā coktam --- ātmānaṃ yo 'bhisandhatte4 pareṣāṃ sa hitaḥ katham / iti / nanu sannyāsī sa yogī ca --- ity ekaḥ puruṣaḥ5 katham ucyate / virodhāt / yadi sannyāso6 kathaṃ karmayogī7 / sannyāsitvaṃ8 yogitvaṃ ca (na) yugapad sambhavati / kiṃ ca --- niragnir akriyaś ca sannyāsī prasiddhaḥ / kriyāvān karmayogī / tasmād anyaḥ sannyāsī / karmayogī cānya iti parābhiprāyam āśaṅkyāvirodhaṃ darśayati --- (yaṃ sannyāsam iti prāhur yogaṃ taṃ viddhi pāṇḍava / na hy asannyastasaṅkalpo yogī bhavati kaścana // bhg_6.2 //) yam iti / sannyāsam iti9 yaugiko 'tra sannyāsaśabdo mayā prayuktaḥ / paramātmani kṛtānāṃ karmaṇāṃ samyak tyāgo10 niḥkṣepaḥ samarpaṇaṃ sannyāsaḥ11 / sarvasarvāśramāṇām aviśiṣṭo na rūḍhiśabdaḥ prayuktaḥ12 / yathā vaidyaśabdaś cikitsake rūḍho yaugikas tu sarvatra vartate / vidyāyāṃ bhavo vaidya iti yo yo vidyāvān sa sarvo 'bhidhīyate / notes: 1. pratipādatvācchāstrasya vālaḥ ---la vāhyaḥ ---va 2. dhihāya ---va 3. vacapitvā kaṣṭāṃ gati ---va 4. yotisatvatte ---va 5. nanu ca sannyāsī yogī cetyekaḥ puruṣaḥ ---va 6. virodhātisannyāsī ---va 7. kamaṃ yogī ---va 8. sannyāsikhaṃ ---va 9. savyāsamiti ---va 10. samyaktyāyoḥ ---va 11. sannyāsaḥ sarva sarva amāṇāma^ 12. prayukteḥ ---va prayukteḥṣaṣṭhādhyāyasyāyam / tataḥ 65 tamapṛṣṭhasya samāptiḥ / 66 tamapṛṣṭhasya prārambhastu sannyāsamityādi anena / sannyāsamityādi tu 26 tamaślokasthabhāṣyasya / avastheyaṃ ---vakoṣasya / prayukto yathā ---la p. 157 yad uktaṃ ---(sannyāsitvaṃ yogitvaṃ ca) yugapan na sambhavati --- iti / nāsau doṣo hetusadbhāvāt / tad āha --- na hy asannyastasaṅkalpo niḥkṣiptaḥ karmasaṅkalpo yenāsau sannyastasaṅkalpaḥ / tadviparīto na yogī bhavati kaścana / anekajanmapravṛttabhedavijñānavāsitacetasāṃ na sahasābhedavijñānam upapadyate / ahaṃ brahmāsmi --- iti / tasmāt sarvamā ..... kta(?) yas tatprasādād advaitajñānaṃ pratipadyate / tasmād etad vai puruṣasyāvasthābhedamātraṃ phalam / punar ekam eva ma ... ktir ity abhipretyoktam --- yaṃ sannyāsam ityādi1 praśāntamanasam iti paryantaṃ (sannyāsam --- ityādi --- praśāntamanasam ---iti paryantaṃ) ye prāṇinaḥ (uktāḥ) santi tān ātmavaśaṃ2 kuryād ity arthaḥ // 26 // yadi yogasukhaṃ syāt tato viṣayasukhaparityāgo yujyate / anyathā ko nāma parityajed ity āha --- (praśāntamanasaṃ hy enaṃ yoginaṃ sukham uttamam / upaiti śāntarajasaṃ brahmabhūtam akalmaṣam // bhg_6.27 //) praśānteti / praśāntamanasaṃ hy enaṃ yasmād yoginam uttamaṃ viṣayasukhād upaiti3 / śāntarajasaṃ rajoviṣayeṣu pravṛttir brahmabhūtam --- bhū prāptāv ātmanepadīti smaraṇād bhūtaśabdaḥ prāptyarthaḥ / brahmaprāptam akalmaṣam4 // 27 // notes: 1. yaṃ sa asmatparaṃ ---lakoṣe riktaṃ sthānam / parapatrārambhastu ātmavaśe kuryādity arthaḥ anena / 2. ^mityādipraśātamanasimityāparyanta ya āṇina santi dātmavāśaṃ ---va 3. viṣayasusvādupeti ---va 4. pratpyarthī brahmaprātyamakalpaṣat ---va p. 158 prakaraṇarthopasaṃhārārthaḥ ślokaḥ --- (evaṃ yuñjan sadātmānaṃ yogī vigatakalmaṣaḥ / mukhena brahmasaṃśleṣam atyantam upagacchati // bhg_6.28 //) evam iti / evam uktaprakāreṇātmānaṃ yuñjan yo(gī vigata)samastakalmaṣaḥ1 sukhenākleśena brahmasaṃśleṣanimittam atyantasukham aśnute // 28 // yadātyantaparipakvo yogo bhavati tadā kathaṃ paśyatīty ucyate --- sarvabhūtastham ātmānaṃ sarvāṇi bhūtāny ātmani2 / paśyate yogayuktātmā sarvatra samadarśanaḥ // bhg_6.29 // (sarvabhūteti /) ahaṅkāraparicchinnam3 avidyānibandhanam aupādhikaṃ rūpaṃ vihāya sarvabhūtastham ātmānaṃ sarvāṇi bhūtāni / ātmani paramātmani / ātmaparayor abhedavivakṣayā4 nirdeśaḥ / paśyate yogena yukta ātmā yasyāsau / sarvatra samadarśano brahmadṛṣṭir ity arthaḥ // 29 // sarvatra paramātmānam --- (yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati / tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati // bhg_6.30 //) yo mām iti / yo māṃ paśyati6 sarvatra tasyāhaṃ na praṇaśyāmi / na tirobhavāmi / sa ca me na tirobhavati / matsvarūpa evāsau bhavatīti // 30 // notes: 1. ^ṇātmānaṃ yuñjanyo tu samastakalmaṣaḥ ---va 2. sarvabhūtāni cātmani ---la 3. āhaṅkāraparichinna^ ---va 4. paramātmanirātmaparayorabhedavivakṣayā ---va 5. 28 va/la 6. dyaśyani ---va p. 159 phalakathanam etat kriyate1 / kiṃ ca --- sarvabhūtasthitaṃ yo māṃ bhajaty ekatvam āsthitaḥ / sarvathā vartamāno 'pi sa yogī mayi vartate // bhg_6.31 // (sarvabhūteti) 2sarvabhūtasthitaṃ yo mām ekatvam āsthito bhajate / sarvathā vartamāno 'pi vā mayi madvikāre vākprapañce3 cetasā vartamāno mayy evāsau ca vartate / brahmātmanā dṛśyamānaṃ4 sarvaṃ brahmaiva sampadyate yathodakātmanā dṛśyamānaḥ5 phenataraṅgādis tatraivāntarbhavati tadvat / anye tu yatheṣṭaceṣṭham apīti vadanti / tad ayuktam / nahīdṛśasya yatheṣṭaceṣṭatā bhavati // 31 //6 yoginaḥ sarvabhāveṣu maitrībhāva7 upadiśyate --- (ātmaupamyena sarvatra samaṃ paśyati yo 'rjuna / sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ // bhg_6.32 //) ātmaupamyeti8 / upamāyā bhāva aupamyam9 / tenātmaupamyenātmasādṛśyenety arthaḥ / sarvatra bhūteṣu sukhaṃ10 vā paśyati / samam / yathā mama sukhaṃ priyaṃ tathānyeṣām / yathā me duḥkham apriyaṃ tathā pareṣām iti / sa yogī paramo mataḥ // 32 //11 sarvatrādvaitadarśanalakṣaṇo yoga uktaḥ / tasya12 (jñānam) asambhavam notes: 1. kathanameta kriyate ---va 2. sarvabhūtāsthita ---va 3. madvikārovākyapace ---va ... vākyapañce ---la 4. daśyamānaṃ ---va 5. daśyamāna ---va 6. 29 va/la 7. maiobhāva ---va 8. ātmaupanyeti ---va 9. bhāḍaupamyaṃ ---va 10. sukhaṃ ---va 11. 30 ---va/la 12. yuktastasyā ---va p. 160 arjuna uvāca --- (yo 'yaṃ yogas tvayā proktaḥ sāmyena madhusūdana / etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām // bhg_6.33 //) yo 'yam iti / yo 'yam yogas tvayā prokto manasaś cañcalatvāt sthirāṃ sthitiṃ tasya1 na paśyāmi // 33 //1 yasmāt --- (cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham / tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram // bhg_6.34 //) cañcalam iti3 / cañcalaṃ hi manaḥ kṛṣṇa4 aticañcalam itas tato dhāvamānam5 / pramathituṃ6 śīlam asyeti pramāthi / balavad vegavad dṛḍhaṃ bhedavāsanayā ghanīkṛtam7 / tasyāhaṃ nigrahaṃ8 nirodham ātmany avasthānam / vāyor iva suduṣkaraṃ manye // 34 //9 bhagavān uvāca10 --- (asaṃśayaṃ mahābāho mano durnigrahaṃ calam / abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate // bhg_6.35 //) (asaṃśayam iti) / nigraham avasthānam / asaṃśayam11 yathāvad avasitaṃ tathā / kiṃ tv abhyāsena / paramātmani punaḥ punaś cittapraveśanam abhyāsaḥ / śāstreṇa sarvaṃ brahmeti sāmānyena12 vijñāya hṛdayakamalanilaye13 paramātmānaṃ cintayataś cittaṃ14 dṛḍhabhūmikaṃ15 notes: 1. sthirāsthitistasya ---va 2. 31 ---va/la 3. cañcalamiti ---va 4. kṛsma ---va 5. aticañcalamitaṃ dhāvamānaṃ ---va/la 6. prathamitu ---va 7. dhanīdhuvaṃ ---va 8. nigraṃha ---va 9. manya 32 ---va ..ṃ janye 32 ---la 10. bhagavānuvāca 11. nigrahamavasthānamasaṃśayamiti ---la sarva ---va 12. sābhāmena ---va 13. dadayakramala^ ---va 14. citavaśvittaṃ ---va 15. daṭabhūmikaṃ ---va p. 161 bhavati / evam abhyāsena gṛhyate vairāgye(ṇa ca) / na prapañcaviṣayaṃ vaitṛṣṇyaṃ vairāgyam / yatprapañcaviṣayaphalaṃ1 tatsarvam aśāśvatam iti doṣadarśanād vaitṛṣṇyam utpadyate // 35 //2 etāvān iha niścayaḥ --- (asayatātmanā yogo duṣprāpa iti me matiḥ / vaśyātmanā tu yatatā śakyo 'vāptum upāyataḥ // bhg_6.36 //) asaṃyateti / asaṃyatātmanā3 avaśīkṛta ātmā mano yasya tena4yogo duṣprāpo na śakyate prāptum / vaśyātmanā tu yatatā yatnaṃ5 kurvatā śakyo 'vāptum anantaroktopāyena6 // 36 // yadā tu yogo 'praptaḥ kenacid daurbalyena7 tadā tasya kā gatir iti praṣṭum uvāca --- (ayatiḥ śraddhayopeto yogāc calitamānasaḥ / lipsamānaḥ satāṃ mārgaṃ pramūḍho brahmaṇaḥ pathi // bhg_6.37 // anekacitto vibhrānto mohasyeva vaśaṃ gataḥ / aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati // bhg_6.38 //) ayatir iti / anekacitto9 vibhrānto mohasyeva vaśaṃ gata iti ca / ayatir yatnarahitaḥ śraddhayā copeto10 yogād yogasakāśāc calitamānaso 'nivṛttamanāḥ / aprāpya yogasaṃsiddhiṃ muktyabhāve11 kāṃ gatiṃ kṛṣṇa gacchati / nīlotpaladalacchaviḥ12 kṛṣṇo yugānurūpavarṇo vā // 37-38 //13 notes: 1. prapañca^ ... vairāgyaṃ yat --- iti vakoṣe nāsti 2. vitṛstyamutpadyate / 33 ---va/la 3. asaṃṣateti asaṃyatātmānā ---va 4. jñena ---va 5. patnaṃ ---va 6. vāptu manararoktenopāyena 34 ---va ^yena 34 --- la 7. kenacidaurvalpena ---va 8. ṣaṣṭa uvāca ---va 9. ... citto ---va 10. śraddhayācoyegro ---va 11. muttarabhāve ---va 12. ... ladachaviḥ ---va 13. 36 va/la p. 162 praśnam eva1 sopapattikaṃ kartum āha --- (kaccid2 ubhayavibhraṣṭaḥ śāradābhram iva naśyati / apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi // bhg_6.39 //) kaccid iti / kaccid iti praśnārtho nipātitaḥ / ubhayasmād bhraṣṭaḥ3 / karma tāvan na phalārthaṃ kṛtam īśvare samarpitatvāt / na ca jñānaṃ muktisamam utpannam5 / tasmād ubhayabhraṣṭaḥ / kiṃ śāradābhram iva vṛṣṭirahitaṃ naśyati kiṃ vā neti / apratiṣṭho na vidyate pratiṣṭhā yasya / brahmaṇaḥ pathi brahmaprāptimārge vimūḍho na(śyati) // 39 // (etan me saṃśayaṃ kṛṣṇa cchettum arhasy aśeṣataḥ / tvadanyaḥ saṃśayasyāsya chettā na hy upapadyate // bhg_6.40 //) etad iti / etaṃ me saṃśayaṃ kṛṣṇa cchettum apanetum arhasi / kasmāt / tvadanyaḥ saṃśayasyāsya cchettā jagati nopapadyate // 40 //6 uttaraṃ bhagavān uvāca --- (pārtha naiveha nāmutra vināśas tasya vidyate / na hi kalyāṇakṛt tāto gacchati kaścid durgatim // bhg_6.41 //) pārtheti / he pārtha iha loke paratra vā (na) tasya nāśo 'sti / kasmāt / na hi kalyāṇakṛt puṇyakṛd durgatiṃ kaścit tāto gacchati / tanoti putram iti yady api tātaḥ pitocyate tathāpy anyatrāpi8 dṛśyate pūjārtham9 // 41 //10 notes: 1. praśramegha ---va 2. kaścit ---la/va 3. bhaṣṭaḥ --- karma tāvatraphalāṃrtha ---va 4. ... iśvere ---va 5. ... samutpatraṃ ---va 6. 37 ---va/la 7. kṛdurgati ---va 8. tathāpi nyatrāpi^ 9. pūjārtha ---la 10. 38 ---va/la p. 163 (prāpya puṇyakṛtāṃ lokān uṣitvā śāśvatīḥ samāḥ / śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate // bhg_6.42 // atha vā yoginām eva jāyate dhīmatāṃ kule / etad dhi durlabhataraṃ loke janma yadīdṛśam // bhg_6.43 //) prāpyeti1 / atheti ca / yad uktavān phaloddeśena2 na karma kṛtam īśvaroddeśena kṛtatvād iti3 / ata eva tasya puṇyakṛl lokaprāptiḥ / na hi mām uddiśya kṛtam aphalāya bhavati / bhogāyāpavargāya vā tat sampadyate / puṇyakṛtām --- iti viśeṣaṇād4 ye tyaktakarmāṇaḥ5 kevalāj jñānān muktim icchanti teṣāṃ durgatir eveti darśayati / (nāpi) abhijñānasya bhogaḥ phalaṃ kalpayituṃ śakyam avidyānivṛttidvāreṇa (tasya) muktyarthatvāt6 / na ca karmābhāvo bhogahetuḥ sarveṣāṃ prasaṅgāt / tad etad bhāgavatam uttaraṃ karmayoginām upapadyate nānyeṣām / śāśvatīḥ bahvīḥ7 samāḥ saṃvatsarān śucīnām ācāravatāṃ śrīmatām aiśvaryavatāṃ gehe jāyate / adhikāratas tasyāpekṣayā pakṣāntaram ucyate / athavā yoginām eva yogābhyāsaratānāṃ daridrāṇāṃ kule vaṃśe jāyate / dhīmatām utpadyate / dhīmatām etad dhi durlabhataram īdṛśaṃ janma // 42-43 //8 sa tu jātaḥ --- (tatra taṃ buddhisaṃyogaṃ labhate pūrvadaihikam / tato bhūyo 'pi yatati saṃsiddhau kurunandana // bhg_6.44 //) notes: 1. māṣyeti ---va 2. phalodeśena ---va 3. nu karmakṛtaṃ mīdyapi tātaḥ pītocyatetutthāpi nyatrāpi dṛśyaśvarodeśena kṛtatvāt ---va 4. mityaviśeṣaṇāt ---va 5. jyakrakukarmāṇaḥ ---va 6. muktyārthatvānna ---va 7. śāśvatārvadvauḥ ---va 8. dhīmatāddhidurlabhataraṃmīdarśajanma 4 ---va dhīmatāddhi durlabhataramīdaṃśaṃ janma 40 ---la p. 164 tatreti / tatra taṃ buddhisaṃyogam ātmaviṣayayā1 buddhyā saṃyogaṃ labhate / pūrvadaihikaṃ2 pūrvajanmani bhavam / tato yatati bhūyo 'pi tato 'dhikataraṃ yatate / saṃsiddhau vimuktinimittam / he kurunandana // 44 // kathaṃ punar asau pūrvadaihikaṃ3 buddhisaṃyogaṃ labhate tad āha4 --- (pūrvābhyāsena tenaiva hriyate hy avaśo 'pi san / jijñāsur api yogasya śabdabrahmātivartate // bhg_6.45 //) pūrvābhyāseti / pūrvajanmasañcitaḥ saṃskāras tena hriyate prāpyate buddhipūrvasaṃyogaṃ pratyavaśo 'pi5 san / kiṃ ca / jijñāsur api yogasya jñātum icchur api śabdabrahma vedoktaṃ kevalaṃ karmātivartate6 / yogajijñāsāpi kevalāt karmaṇo gurutarety abhiprāyaḥ // 45 // kiṃ ca7 --- (prayatnād yatamānas tu yogī saṃśuddhakilbiṣaḥ / anekajanmasaṃsiddhas tato yāti parāṃ gatim // bhg_6.46 //) prayatnād iti / prayatnād yatamānas tu yogī prakṛṣṭena yogena yatnena8 yogārthaṃ yatamāno9 yogī saṃśuddhakilbiṣaḥ10 yogena (yā)tīti smaranti yogaśāstravidaḥ / kiṃ punaḥ kṣudrapāpāni / na hy ekasminn eva11 janmani yogī mucyate / anekajanmajanitayo(gena saṃsiddho bhavati) / tato yāti parāṃ gatim // 46 //12 notes: 1. ^viṣayā ---la 2. ... dehikaṃ ---va 3. dehikaṃ ---la 4. tadāhā // 41 // ---va 5. prajyavaśopi ---va 6. karmātivartavartate ---va 7. kiṃ ca 42 ---va/la 8. yatamānastuyatnena ---va 9. yatasmāno ---va 10. ... kilviṣaḥ ---va 11. nahyekrāsminneva ---va 12. ... jānita / nato yāni parāṃ gatim 43 ---va ... 43 ---la p. 165 yogamāhātmyaṃ darśayann adhyāyam upasaṃharati1 --- (tapasvibhyo 'dhiko yogī jñānibhyo 'py adhiko mataḥ / karmibhyaś cādhiko yogī tasmād yogī bhavārjuna // bhg_6.47 //) tapeti / kṛcchracandrāyaṇopavāsaparebhyaḥ2 kevalakarmiṇo 'pi karmagrahaṇena3 tadviṣayasya jñānasyākṣiptatvāt4 pūrvatrātmajñānaṃ vivakṣitam / tasmād yogī bhavārjuna / gṛhasthasyārjunasya yogopadeśāt sannyāsinām eva ṣaṣṭhe yogopadeśaḥ kṛta iti yair vyākhyāyate teṣām upasaṃhāravirodhaḥ // 47 //5 (yoginām api sarveṣāṃ madgatenāntarātmanā / śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ // bhg_6.48 //) yoginām iti / ādityaṃ rudram anyāṃ6 vā devatāṃ ye yuñjate teṣāṃ7 yoginām api sarveṣāṃ madgatenānantarātmanā8 māṃ gatena madāsaktacetasā śraddhāvān āstikyabuddhir bhajate9 yo māṃ sa me yuktatamo mata iti // 48 //10 (iti śrī)bhagavadbhāskarakṛte gītābhāṣye ṣaṣṭho 'dhyāyaḥ // 6 // notes: 1. māhātmyadarśayatradhyāya^ ---va 2. kṛchācāndrāyaṇopavāsarebhyaḥ ---va 3. kevalakarmiṇo karma^ ---la 4. jānesyākṣiptatvāt^ ---va 5. 44 ---va/la 6. anyaṃ ---va anyaṃ devatāṃ ---la 7. teṣo ---va 8. mahatenāntarātmanā ---va 9. samadāsaktacetasā śraddhavātāstivā buddhirmajatye ---va 10. 44 ---va/la p. 166 atha saptamo 'dhyāyaḥ /1ṣaṣthe 'dhyāye samādhir uktaḥ / yatra samādhīyate2 cittaṃ tad īśvarākhyaṃ brahma savistaraṃ vaktavyam ity adhyāya ārabhyate / na hy ajñātasvarūpasyopāsanaṃ6 śakyaṃ kartum iti / bhagavān uvāca4 --- (mayy āsaktamanāḥ pārtha yogaṃ yuñjan madāśritaḥ / asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chruṇu // bhg_7.1 //) mayīti / mayi parameśvare5 svābhāvikasnehārdracetā6 yogaṃ yuñjānaḥ kurvāṇa ity arthaḥ / mām āśrito madāśrito 'nanyaśaraṇaḥ / saṃśayarahitaṃ samagraṃ kṛtsnaṃ māṃ yathā yena prakāreṇa jñāsyasi pratipatsyase tac chruṇu // 1 // vistaraprakāraṃ darśayati --- (jñānaṃ te 'haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ / yaj jñātvā na punar anyaj jñātavyam avaśiṣyate // bhg_7.2 //) jñānam iti / jñānam īśvarasvarūpabodhanam / tadvijñānasahitaṃ7 vakṣyāmi / viśeṣajñānam8 --- so 'ham --- ityādi / idam iti pūrvoktaṃ parāmṛśyate / vakṣyāmi / kārtsyena9 / yaj jñānaṃ10 jñātvā neha loke jñātavyaṃ punar avaśiṣyate // 2 // notes: 1. śrījārayaṇāya namaḥ ---va/ lakoṣe nāyamaṃśaḥ 2. samādhīyato ---va 3. nahyajñānatasvarūpasyopasānaṃ ---la 4. mamavānuvāca ---va 5. prayipraremeśvare ---va 6. svabhāvikāsnehārdracetā ---la snehāndravetāyoguṃyujānaḥ ---va 7. vitānasahitaṃ ---va 8. ... jñāne ---va 9. kātsyena ---va 10. yajñānaṃ ---va p. 167 durlabhaṃ ca matsvarūpajñānam / katham --- (manuṣyāṇāṃ sahasreṣu kaścid yatati siddhaye / yatatām api siddhānāṃ kaścin māṃ vitti tattvataḥ // bhg_7.3 //) manuṣyeti / manuṣyāṇāṃ sahasreṣu madhye kaścid yatati siddhaye yatnaṃ1 karoti / yatatām api teṣāṃ siddhānāṃ2 siddhyarthaṃ3 pravṛttānām ity arthaḥ / kaścin māṃ vetti tattvataḥ4 yāthātathyena // 3 // śrotāram abhimukhīkṛtyedānīṃ5 savistaram ātmānaṃ kathayati --- (bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca / ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā // bhg_7.4 //) bhūmir iti / bhūmir āpo 'nalo vāyuḥ kham iti pañcāpi bhūtamātrā nirdiśyante6 sthūlaśarīrārambhiṇyaḥ / mano buddhir ity antaḥkaraṇaṃ nirdiśyate / manograhaṇena bāhyam api karaṇaṃ gṛhyate buddhīndriyakarmendriyalakṣaṇam7 / ahaṅkāra ity anātmany ātmābhimāna ātmani cānātmābhimānaḥ / sa8 ubhayavidho viparītapratyayaḥ saṃsārahetur yam avidyety ācakṣate / me madīyāṣṭadhā bhinnā prakṛtiḥ sthāvarajaṅgamalakṣaṇasya bhūtajātasya // 4 // imām acetanāṃ prakṛtiṃ pṛthakkṛtya cetanāṃ nirdeṣṭum āha8 --- (apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat // bhg_7.5 //) apareti10 / apareyam aṣṭadhā11 bhinnā prakṛtir aparā bhogyarūpā12 notes: 1. yatvaṃ ---va 2. sidgānāṃ 3. siddhārthaṃ ---va 4. tatvataḥ ---va 5. śrīttāramabhimukhīkṛtya ---va 6. vāyuriti ---la/va // nidiśyate ---va 7. buddhidriyakarmediya lakṣaṇa ---va 8. sa iti ---vakoṣe nāsti 9. imāmacetanā prakṛti pṛthakṛtya cetanāṃ nirdaṃṣṭumāha ---va 10. aparoti ---va 11. apareyāmaṣṭadhā ---va 12. bhoparūpā ---va p. 168 paratantrā / aparāṃ pradhānabhūtāṃ1 prakṛtim ito 'nyāṃmatsambandhinīṃ viddhi / jīvabhūtāṃ jīvatvaṃ prāptāṃ2 bhoktṛrūpeṇāvasthitām / yayā prakṛtyedaṃ4 dhāryate jagadantar anupraviṣṭam5 / (tathā ca) śrutiḥ --- anena jīvenātmanānupraviśya6 nāmarūpe vyākaravāṇi --- iti // 5 // dvābhyāṃ prakṛtibhyāṃ bhūtāni jāyanta ity āha7 --- (etadyonīni bhūtāni sarvāṇīty upadhāraya / ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā // bhg_7.6 //) etad iti / ete dve8 prakṛtī yonī yeṣāṃ bhūtānāṃ tāny etadyonīni / tatra yācetanā prakṛtiḥ sā kāryakāraṇarūpeṇa pariṇamate / yā tu cetanā sā svakarmopārjitaphalabhoktṛrūpeṇāvatiṣṭhate9 / tāny etāni jīvāviṣṭāni bhūtāni10 sarvāṇīty upadhāraya / te ca matsambandhinyau11 / katham acetanā matto jātāś cetanāḥ punar madasambhūtāḥ / yata evam ato 'haṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā / prabhavanty asmād iti12 prabhavaḥ / pralīyante 'sminn iti pralayaḥ13 / kathaṃ punar gamyate samastasya jagato mūlakāraṇaṃ brahma iti / śruteḥ --- sad eva saumyedam agra āsīt --- iti / tadaikṣata sa ātmā --- iti / sadātmaśabdābhyāaṃ parāmarśāc cetanaṃ14 kāraṇaṃ niścīyate / na hy anumānena15 kevalenātyantātīndriyaṃ jagatkāraṇaṃ kaścit samarthayituṃ śaktaḥ / asiddhānaikāntikaviruddhadoṣaduṣṭatvāt16 / notes: 1. ^bhrūtāṅkṛti... ---va 2. jīvatvapraptāṃ ---va 3. bhokturūpe^ ---va 4. prakṛtyā idaṃ ---va 5. ... praviṣṭa ---va/la 6. śrutirjavinātmanā^ ---va 7. ityāha // 5 ---la/va 8. eta dve ---va 9. ^bhoktūrūpeṇāvatiṣṭate ---va 10. mūtāni ---va 11. satsambandhinyau ---va 12. prabhavajyasmāditi ---va 13. prālīyate ---va 14. sa ātmeṅkṛtyātmaśabdābhyāṃ parāmaśeścetanaṃ ---va 15. mahyanumānena ---va 16. kaścitsamartha ... duṣṭatvāt aṃśoyaṃ nāsti ---vakoṣe p. 169 tatra sāṅkhyāḥ pradhānaṃ jagatkāraṇaṃ varṇayanti / naiyāyikavaiśeṣikāḥ paramāṇūn / tatra vādinaḥ parasparaviruddhaṃ jalpanto nādyāpy antaṃ gatāḥ1 / śrutivirodhāc cānumānam ābhāsībhavati / yat punar anumānaṃ śrutyanusāri tadanugrāhakatvenopanyasyate tadāśrīyate / yena sarvajñaḥ sarvaśaktiś cetano jagatkartā sādhyate / tārkikānumānena2 tu yasya yatra kartṛtvaṃ tatparijñānavatas tacchaktiyuktasya3 kartṛtvopapatteḥ / rathaprāsādādikartṛvad iti4 / anena5 cāsarvajñasyāsarvaśakter anīśvarasya6 siddheḥ prakṛtavastvasiddher anāśrayaṇam iti // 6 // yata evam7 --- (mattaḥ parataraṃ nānyat kiñcid asti dhanañjaya / mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva // bhg_7.7 //) matta iti / mattaḥ parataraṃ nānyad aham eva sarvasmāj jagataḥ parataro mūlakāraṇatvāt / kathaṃ punar asya kāraṇatvam / śaktipariṇāmāt / tathā ca śrutiḥ8 --- tadātmānaṃ svayam akuruta --- yathorṇanābhiḥ9 sṛjate gṛhṇate10 ca / 11apracyutasvarūpasyāpy acintyaśaktitvāt pariṇāmo bhavatīti / yathākāśo12 vāyurūpeṇa pariṇamate na svarūpavināśo vāyoś ca pañcavṛttirūpeṇādhyātmam13 / notes: 1. jagatkāraṇa varṇayanti / naiyyāyikavaiṣikāḥ paramāṃṇūstatravādinaṃ kaścit samārthayitu śakto siddhānaikāntikavirudradoṣaduṣṭatvāttatra sāṅkhyaḥ pradhānaṃ jagatkāraṇaṃ parasparaviruddhaṃ jalpantonādyāpyantaṃ gatāḥ ---va 2. catano ... tārkikānumanina ---va 3. ... stachaktisya ---va 4. ... prasāda^ ---va 5. ... vādijyanena ---va 6. ... sarvaśaktoranīśvara^ ---va 7. yata eva ---la 8. ... pariṇāma tathā ca śruti ---va 9. yathorṇanābhaḥ ---la yatho nābhaḥ ---va 10. gṛhṇate ---va 11. cāprattyutasvarūpa^ ---va 12. ṣathākāśo ---va 13. ... vinośo vāyośca paścavṛttirūpeṇādhyātma^ ---va p. 170 yathā ca tantubhyaḥ1 paṭo jāyate tantusvarūpapracyutiḥ2 / vicitraśaktayo hi bhāvāḥ / tathā coktaṃ purāṇe --- acintyāḥ khalu ye bhāvā na tāṃs tarkeṇa sādhayet / prakṛtibhyaḥ3 paraṃ yat tu tad acintyasya4 lakṣaṇam // iti / tathā ca mantraḥ --- na tasya kāryaṃ karaṇaṃ ca vidyate na5 tatsamaś cābhyadhikaś ca vidyate / parāsya śaktir vividhaiva6 śrūyate svābhāvikī7 jñānabalakriyā ca // iti / mayi kāraṇe sarvam idaṃ kāryaṃ proktaṃ grathitam anusyūtam ity arthaḥ / yathā kārpāsasūtre8 maṇigaṇā yathā ca mṛdi śarāvādaya iti // mamaitāḥ śaktayo yā abādiṣu rasādirūpā jagataḥ saṃsthitihetavas tā darśayati9 --- (raso 'ham apsu kaunteya prabhāsmi śaśisūryayoḥ / praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu // bhg_7.8 //) rasa iti10 / rasaḥ sāro yena śarīrapuṣṭir bhavati11 / iha prakaraṇe jagatsthitihetūnāṃ12 saṅkīrtanam / vibhūtiprakaraṇe tu kāraṇam akāraṇaṃ vā yad utkṛṣṭaṃ13 sattvaṃ tadupadiśyate / cintanīyaṃ yad utkṛṣṭaṃ sattvaṃ tad upadiśyate14 / cintanīyatvenety apunaruktatā15 / me notes: 1. tatubhyaḥ ---va 2. jāyate tu svarūpapratyuti ---va 3. acityā ... sādhayerthaprakṛtimabhyaḥ ---va 4. paraṃ yattadacintyasya ---va 5. na matsamaśca ---va 6. vividhaṃ va ---va 7. svābhāvikau ---va 8. kārpasa^ ---va/la 9. hetavaṃsthādarśaṣati ---va 10. rasa iti ---va 11. rasāsāraṃ yena śarīrayuṣṭirbhavati ---va 12. tagatsthiti^ ---va 13. yudutkṛṣṭa ---va 14. tadupadiśyarte ---va 15. ... tvenetyupunaduktatā ---va p. 171 rasarūpaprotā āpa iti kecid yojayanti / tad asat / yathāśrutānvayabhaṅgaprasaṅgāt / sthitinimittānāṃ ca dharmāṇām iha vaktum iṣṭatvāt / prabhāsmi / prakāśaḥ śaktiḥ / praṇava oṅkāraḥ / so 'pi dhyānajapādāv upayogād utkarṣahetuḥ / śabdo 'smy ākāśe2 / śabdena hi3 sarvalokavyavahāraḥ pravartate / puruṣasyedaṃ pauruṣaṃ puṃstvaṃ prajananakāraṇam // 8 // (puṇyaṃ pṛthivyāṃ gandho 'smi tejaś cāsmi vibhāvasau / jīvanaṃ sarvabhūteṣu tapaś cāsmi tapasviṣu // bhg_7.9 //) kiṃ ca --- (bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam / buddhir buddhimatām asmi tejas tejasvinām aham // bhg_7.10 //) bījam iti / bījaṃ mūlakāraṇaṃ māṃ viddhi jānīhi / sanātanaṃ nityam / buddhir asmi buddhimatāṃ8 bṛhaspatibhārgavādīnām9 / tejaḥ prabhāvo 'smi tejasvināṃ10 rājñām // 10 // (balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam / dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha // bhg_7.11 //) balam iti / balaṃ balavatāṃ11 cāham / tad viśinaṣṭi --- kāmarāgavivarjitam / kāmena rāgeṇa ca rahitam / tatsamutthaṃ12 tu yad balaṃ notes: 1. dhyānanayādāvupa^ ---va 2. śabdaussyākāśe ---va 3. śabde sarvanahi ---va 4. prajanakāraṇaṃ ---va/la 5. gadhaḥ ---va 6. purāṣahetutvāt ---va 7. hiraṇyaretāsi ---va 8. buddhivatāṃ ---va/la 9. ... tirbhārgavādīnāṃ ---va 10. tejāsvināṃ ---va 11. valavatā ---va 12. tatsamutpaṃ ---va p. 172 pratyavāyanimittam / svābhāvikaṃ tu yad balaṃ tad utkarṣakāraṇam / yathā vainateyādīnām / dharmeṇāviruddhaḥ1 kāmo bhūteṣu so 'ham asmi yathā svadāreṣu // 11 // kiṃ ca --- (ye caiva sāttvikā bhāvās tāmasā rājasāś ca ye / matta eveti tān viddhi na tv ahaṃ teṣu te mayi // bhg_7.12 //) ye caiva sāttvikā bhāvā iti / sattvanivṛttāḥ / sāttvikā devādayo rājasā asurā manuṣyāś ca2 tāmasāḥ sarpādayo3 matta eva iti tān viddhi / na tv ahaṃ teṣu / nāhaṃ janāśritaḥ / te tu punar mayi vartante4 / madadhīnavṛttaya ity arthaḥ // 12 // athedānīṃ5 guṇānāṃ svabhāvaḥ kaścid kathyate --- (tribhir guṇamayair bhāvair ebhiḥ sarvam idaṃ jagat / mohitaṃ nābijānāti mām ebhyaḥ param avyayam // bhg_7.13 //) tribhir iti / tribhir guṇamayair bhāvaiḥ6 kṛtsnam idaṃ jagan mohitam /nābhijānāti mām ebhyo guṇebhyaḥ param avyayaṃ vyayarahitam // 13 // tribhir etair guṇair mohitasya saṃsārakāntārottāro nāstīty āha --- (daivī hy eṣā guṇamayī mama māyā duratyayā / mām eva ye prapadyante māyām etāṃ taranti te // bhg_7.14 //) daivīti / devasyeyaṃ daivī7 / hiśabdo hetau / yasya devasya mama māyā nirmīyate na (māyāvikāḥ)8 / na jātam iti prakṛtir notes: 1. tadutkarṣakānaṣṭikāmarāgāviraṇaṃyathāvainaneyādīnāṃ dharmeṇāviruddhya ---la//va dharmeṇa viruddhā ---la 2. mānuṣāśca ---va 3. tāmasāḥ yadiyo ---va 4. vartate ---va 5. athedāṃrna ---va 6. guṇamayerbhāvaiḥ --- 7. devī ---va 8. nimīyate ---va 9. na yāvikā ---la p. 173 īśvarād utpannā māyocyate / śrutiś ca nirvakti1 --- māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaram --- iti / na sāṅkhyānām iva nityā / yatra māyāśabdaḥ prajñāvacanaḥ prayujyate tatreyaṃ vyutpattiḥ / mīyate paricchidyate2 prameyo 'rtha iti prajñā māyā / yathā --- indro māyābhiḥ pururūpa īyate4 --- atīndriyaprajñābhir ity arthaḥ / duratyayā duḥkhenātyayo 'tikramo 'syā iti duratyayā / yady evaṃ śāstropadeśānarthakyam / neti brūmaḥ / mām eva ye prapadyante te māyāṃ tarantīti na doṣaḥ // 14 // nanu ye prapadyanta5 iti viśeṣaṇam anarthakam / nety ucyate / arthavad eva (tat /) katham --- (na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ / māyayāpahṛtajñānā āsuraṃ bhāvam āśritāḥ // bhg_7.15 //) na mām iti6 / māyayānantaroktayā prakṛtyāpahṛtajñānā āsuraṃ bhāvaṃ śāṭyānṛtādilakṣaṇam āśritāḥ // 15 // ke punas te ye tvāṃ prapadyante7 --- (caturvidhā bhajante māṃ janāḥ sukṛtino 'rjuna / ārto jijñāsur arthārthī jñānī ca bharatarṣabha // bhg_7.16 //) caturvidhā iti / caturvidhāś catuṣprakārādhikāriṇo8 māṃ bhajante / ārto vyasanāpannaḥ / jijñāsuḥ parameśvarasambodhane yatamānaḥ / arthārthī dravyākāṅkṣī / jñānī brahmavit // 16 // notes: 1. nirvabhakti ---va 2. meyate parichidyate ---va 3. indramābhiḥ ---la 4. puruṣarūpadeyate ---va 5. pradyaṃ ta iti ---va 6. na smamiti ---va 7. pratipadyante ---va pratipadyante ---la 8. atra vakoṣasya samāptiḥ p. 174 kiṃ ca sarve tulyāḥ / kiñ caiṣāṃ kaścid adhika iti pṛcchāyāṃ prāptāyām āha --- (teṣāṃ jñānī nityayukta ekabhaktir viśiṣyate / priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ // bhg_7.17 //) (teṣāṃ iti /) teṣāṃ jñānī nityayuktaḥ / nirdhāraṇe ṣaṣṭhī / nityayuktaḥ satatābhyāsī / mayy ekasmin bhaktir yasyāsāv ekabhaktiḥ1 / sa viśiṣyate / priyo hi jñānino 'tyartham / viśvasya jagato 'ntarātmā paramātmā / mamāpi cāyam evātmeti manyamāno naisargikasnehapratibaddhabuddhir atitarāṃ bhūyo bhūyo 'nurajyate / sa ca mama priya iti // 17 // yady api rāgadveṣāv īśvarasya na staḥ / tathāpi śāstrārthayāthātmyaveditvād aikātmyaprāpteḥ priya ity ucyate / itarebhya ārtādayaḥ2 parameśvaram āśrayanto 'nyebhyo mahākālabhaktebhyaḥ prakṛṣṭatarā iti darśayitum āha --- (udārāḥ sarva evaite jñānī tv ātmaiva me mataḥ / āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim // bhg_7.18 //) udārā iti / udārāḥ sarva evaite utkṛṣṭāḥ / jñānī tu nirupacāram ātmaiva me mataḥ / katham / āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim / na vidyate 'nyottamā yasyā gates tām anuttamām // 18 // kim ekasminn eva janmani jñānītthaṃ3 tvā tvāṃ bhajate4 notes: 1. ^bhaktiryasyāsāvekabhaktiryasyāsāvekabhaktiḥ 2. iherebhya ārtādayoḥ 3. jñānītya 4. bhajante p. 175 kiṃ vānekasminn iti / yady ekasminn eva tadārtādīnām api jñānitvaprasaṅgaḥ / tatra tāratamyaṃ nopapadyata iti paramatam āśaṅkyāha --- (bahūnāṃ janmanām ante jñānavān māṃ prapadyate / vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ // bhg_7.19 //) bahūnām iti / yata ete ārtādayaḥ teṣām api bhagavati janmāntaravāsanāsti / yato nārāyaṇam eva te bhajante nānyāṃ devatām / jñānī punar ekabhaktiḥ prayojanāntaranirapekṣaḥ sannyāsakarmayogābhyāṃ sampanno bahūnāṃ janmanām ante māṃ prapadyate / kathaṃ prapadyate / vāsudevaḥ sarvam iti / vasanti tasmin sarvabhūtāni / vasati vāntaryāmi(tve)na sarvabhūteṣv iti vāsuḥ / devanād dyotanād devaḥ / vāsuś cāsau devaś ceti vāsudevaḥ paramātmā / ātmaivedaṃ sarvam --- sad eva saumyedam agra āsīt --- idaṃ sarvaṃ yad ayam ātmā -- iti śruteḥ / kāraṇātmanā prapañcātmanā cāvasthita iti pratipadyate / sa mahātmā sudurlabhaḥ / santi hi dvaitadarśino 'pi bhaktāḥ // 19 // kasmāt punaś caturvidhā eva1 bhajante na sarve --- (kāmais tais tair hṛtajñānāḥ prapadyante 'nyadevatāḥ / taṃ taṃ niyamam āśritya prakṛtyā niyatāḥ svayā // bhg_7.20 //) kāmair iti / kāmais taiḥ putrapaśvādibhir hṛtajñānāḥ / rudrādityadurgāgāṇapatiprabhṛtayo (yā) anyā devatāḥ (tāḥ) ye bhajante (taṃ) tam upavāsādiniyamam āśritya prakṛtyā pūrvajanmavāsanayā svayā niyatāḥ / devatāntarabhaktānāṃ ca tadvāsitacetasāṃ ca tato nivṛttir nāsti // 20 // notes: 1. evaṃ p. 176 katham1 --- (yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddayārcitum icchati / tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham // bhg_7.21 //) ya iti / yo yo yāṃ yāṃ tanuṃ bhaktaḥ / tanuṃ devatāmūrtim ity arthaḥ / tasya tasyācalāṃ dṛḍhāṃ śraddhāṃ tām eva vidadhāmy aham / tatkarmānusāreṇa / karmaiva phalotpattau nimittam / īśvaras tu karmānuvidhāyī niyantṛtvenāvatiṣṭhate // 21 // (sa tayā śraddhayā yuktas tasyārādhanam īhate / labhate ca tataḥ kāmān mayaiva vihitān hi tān // bhg_7.22 //) sa iti / sa tayā śraddhayā yuktas tasya devatāviśeṣasyārādhanaṃ pūjanam īhate ceṣṭate nirvartayati tato labhate ca kāmān abhipretārthān mayaiva vihitāṃs tān / hiśabdo hetau / yasmād īśvaraḥ sarvatra phaladātā karmānurūpeṇa / tathā (ca) śrutiḥ --- eṣa sarveśvara eṣa bhūtādhipatir eṣa bhūtapāla eṣāṃ lokānām asambhedāya --- iti / rahasi kṛtānāṃ prakāśakṛtānāṃ ca karmaṇāṃ phalaparipākavibhāgajño hi saḥ // 22 // devatāntaropāsanāt phalaṃ cel labheta tad apy astu / ko doṣa iti ced āha --- (antavat tu phalaṃ teṣāṃ tad bhavaty alpamedhasām / devān devayajo yānti madbhaktāḥ śāśvataṃ padam // bhg_7.23 //) anteti / devān devayajo yānti prāpnuvanti / madbhaktāḥ śāsvataṃ padam // 23 // notes: 1. katham 20 2. tanudevatā p. 177 kiṃ punaḥ kāraṇam / kecid devatāntaraṃ bhajante na tvām iti tad ucyate --- (avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ / paraṃ bhāvam ajānanto mamāvyayam anuttamam // bhg_7.24 //) avyaktam iti / svabhāvato 'vyaktam atisūkṣmaṃ santaṃ vyaktiṃ prakaṭabhāvam āpannaṃ manyante mām abuddhayo 'lpabuddhayaḥ / ayam api nārāyaṇākhyo viṣṇur mahādevādivad devatāviśeṣa eva nātrādhikyaṃ kiñcid astīti / paraṃ bhāvam ajānantaḥ samastasya jagato mūlakāraṇam īśvarāṇāṃ brahmarudrendrādīnām apy adhīśvaro 'yam ity ajānanto na māṃ bhajante // 24 // kasyacid evāham anekasmin janmani bhaktim udvahataḥ svarūpaṃ vivṛṇomi na sarvasya --- (nāhaṃ prakāśaḥ sarvasya yogam āyāsam āvṛtaḥ / mūḍho 'yaṃ nābhijānāti loko mām ajam avyayam // bhg_7.25 //) nāham iti / nāhaṃ prakāśaḥ sarvasya / katham / yogamāyayā sañcchanna aiśvaryayogaḥ sa eva / māyāsaṃvaraṇahetutvāt / tasmān mūḍho 'yaṃ nābhijānāti mām ajam avyayam // 25 // ahaṃ tu sarvajñaḥ katham --- (vedāhaṃ samatītāni vartamānāni cārjuna / bhaviṣyanti ca bhūtāni māṃ tu veda na kaścana // bhg_7.26 //) vedeti / vedāhaṃ trikālaviṣayāṇi bhūtāni jānāmi / māṃ tu veda na kaścana / ayaṃ mūḍho loka iti / yaḥ punar jñānī sa jānāti vāsudevaḥ sarvam iti // 26 // p. 178 kenāyaṃ loko mūḍhatvam āpannas tad ucyate --- (icchādveṣasamutthena dvandvamohena bhārata / sarvabhūtāni sammohaṃ yānti sarge parantapa // bhg_7.27 //) iccheti / icchā rāgaḥ / rāgadveṣasamutthena dvandvamohena / (dvandvāni) śītoṣṇasukhaduḥkhādīni tatsambandho moho dvandvamohaḥ / upakāriṣu parārtheṣu rāgāt sukhaṃ tatsambandhī mohas tannibandhanā ca pravṛttir apakāriṣu dveṣo duḥkhaṃ tannibandhanā ca nivṛttir iti / evaṃ pravṛttinibaddhāni bhūtāni sarge śarīragrahaṇeṣu sammohaṃ yānti / yadi punar dvandvaśabdena rāgadveṣayoḥ parāmarśaḥ kriyate tadā1 dvandvagrahaṇam anarthakam icchādveṣasamutthena mohenety etāvad vaktavyaṃ syāt // 27 //2 tatra tu --- (yeṣāṃ tv antaṃ gataṃ pāpaṃ janānāṃ puṇyakarmaṇām / te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ // bhg_7.28 //) yeṣām iti / yeṣāṃ tv antaṃ gataṃ pāpaṃ kṣīṇaṃ pāpaṃ3 puṇyakarmopacayāt te rāgadveṣasamutthadvandvamohavinirmuktā bhajante māṃ dṛḍhavratāḥ // 28 // evam --- (jarāmaraṇamokṣāya mām āśritya yatanti ye / te brahma tadviduḥ kṛcchram adhyātmaṃ karma cākhilam // bhg_7.29 //) (jareti) / ye jarāmaraṇamokṣāya mām āśritya yatanti prayatante te brahma tadviduḥ / kṛcchram adhyātmaṃ karma cākhilam / vastutrayam etad arjunapraśnād anantaram uttaraṃ vakṣyāmaḥ // 29 // notes: 1. yadā 2. syāttatra tu // 27 // 3. kṣīṇapāpaṃ p. 179 aparam api vastucatuṣṭayam --- (sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ / prayāṇakāle 'pi ca māṃ te vidur yuktacetasaḥ // bhg_7.30 //) sādhibhūteti // 30 // (iti śrīmad)bhagavadbhāskarakṛte gītābhāṣye saptamo 'dhyāyaḥ // p. 180 athāṣṭamo 'dhyāyaḥ / te brahma tad viduḥ --- iti ye bhagavatopakṣiptāḥ padārthās tāṃs tattvato jñātum arjunaḥ pṛcchati / arjunaḥ (uvāca) --- (kiṃ tad brahma kim adhyātmaṃ kiṃ karma puruṣottama / adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kim ucyate // bhg_8.1 // adhiyajñaḥ kathaṃ ko 'tra dehe 'smin madhusūdana / prayāṇakāle ca kathaṃ jñeyo 'si niyatātmabhiḥ // bhg_8.2 //) kiṃ tad iti / ka iti svarūpapraśnatātparyam / katham iti prakārapraśnaḥ / kena prakāreṇāsau dehe 'smin bhavatīti / prayāṇakāle maraṇakāle kena prakāreṇa jñeyo 'si niyatacittaiḥ // 1-2 // bhagavān (uvāca) --- (akṣaraṃ brahma paramaṃ svabhāvo 'dhyātmam ucyate / bhūtabhāvodbhavakaro visargaḥ karmasañjñitaḥ // bhg_8.3 //) akṣaram iti / na kṣaratīty akṣaraṃ paramaṃ brahma / etad vai tad akṣaraṃ gargi brāhmaṇā abhivadanti -- iti śruteḥ / svabhāvo 'dhyātmam ucyate / akṣaraśabdavācyasya paramātmana ātmīyo bhāvo 'ṃśo jīvo 'dhyātmam ātmānaṃ deham adhikṛtya bhoktṛtvena vartata iti / bhūtānāṃ jīvānāṃ bhāvo bhāvanā karma / tasya pralayakāle stimitasyāvasthitasyodbhavo vyaktiḥ phaladānayogyatāpādanam / p. 181 taṃ karotīti bhūtabhāvodbhavakaro visargo visṛṣṭir hiraṇyagarbhādeḥ / tathā ca mantraḥ --- hiraṇyagarbhaṃ janayāmāsa pūrvaṃ mano buddhyā śubhayā saṃyunaktu --- iti / so 'yam īśvarasyāntaryāmiṇo vyāpāraḥ karmasañjñitaḥ / apareṣāṃ vyākhyā --- yajamānasya vyāpāraś carupuroḍāśādīnāṃ devatoddeśena tyāgo visargaḥ / sa eva buddhidvāreṇa bhūtāny eva bhāvās teṣām udbhavaṃ karotīti bhūtabhāvodbhavakaraḥ karmasañjñita iti // 3 // (adhibhūtaṃ kṣaro bhāvaḥ puruṣaś cādhidaivatam / adhiyajño 'ham evātra dehe dehabhṛtāṃvara // bhg_8.4 //) adhīti / adhibhūtaṃ kṣaro bhāvaḥ / kṣarati vinaśyatīti śarīre viṣayalakṣaṇaḥ / cetano1 bhogyavargo jāyamāno 'niruddhyamānaḥ puruṣaś cādhidaivatam / yo 'sāv ādityamaṇḍale hiraṇyagarbhaḥ sarvadevatāmayaḥ / kṛtsnaṃ vairājaṃ śarīram āpūryāvasthitaḥ puruṣo 'dhiyajño 'ham eva / atra yajñānām adhidevatāham eva / yajño vai viṣṇuḥ --- iti śatapathaśruteḥ / deho 'dhikaraṇatvena vyapadiśyate --- na mama idaṃ devatāyā iti mānasas tyāgo yāga ucyate / ye ca dravyayajñā jñānayajñāḥ svādhyāyayajñas teṣām aham evādhidevatety abhiprāyaḥ / anyeṣāṃ vyākhyā --- dehasmin vaiśvānaravidhyaṅgabhūtāhutisādhanabhūta2 iti / viśiṣṭāhutisādhanopalakṣaṇārthe dehaśabdo yajñaśabdaś ca viśiṣṭayajñalakṣaṇapara iti / tad ayuktam / yato yajñaviśeṣavyākhyānād yajñasāmānyavyākhyānaṃ yuktataram / visargaśabdena sargavyākhyānaṃ yuktam // 4 // notes: 1. ^lakṣaṇo cetano^ 2. ^vidhyaṅgābhūtāhuti p. 182 (antakāle ca mām eva smaran tyaktvā kalevaram / yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ // bhg_8.5 //) anteti / vayaso 'nte tyaktvā kalevaraṃ śarīraṃ yaḥ prayāti sa madbhāvaṃ yāti / na vidyate 'sminn arthe saṃśayaḥ // 5 // na kevalaṃ mām eva smaran māṃ pratipadyate / kiṃ tarhi --- (yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram / taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ // bhg_8.6 //) yam iti / yaṃ yaṃ bhāvaṃ devatāviśeṣam anyad vā vastu smarann ante dehaṃ tyajati1 taṃ tam evaiti kaunteya sadā tadbhāvanayā bhāvito vāsitāntaḥkaraṇaḥ // 6 // yata evam --- (tasmāt sarveṣu kāleṣu mām anusmara yuddhya ca / mayy arpitamanobuddhir mām evaiṣyasy asaṃśayam // bhg_8.7 //) tasmād iti / tasmāt sarveṣu kāleṣu madanusmaraṇaṃ kuru / yuddhaṃ ca svadharmaṃ kurv ity arthaḥ / mayi samarpitaṃ mano buddhiś ca yasya te sa tvaṃ mayy arpitamanobuddhiḥ / manovṛttiviśeṣo vṛttimatī buddhiḥ / ekam evāntaḥkaraṇaṃ paramārthataḥ / vyavahārasiddhyarthas tu bhedavyapadeśaḥ / mām evaiṣyasy asaṃśayam / nāsminn arthe saṃśayo 'sti / na caitad āśaṅkitavyam --- antakāle 'nyathāpi smṛtir bhavatīti / īśvaro hi sarvajñaḥ karmānusārī cittavṛtter niyantā // 7 // notes: 1. tyajanti p. 183 anantaroktam arthaṃ viśiṣya1 darśayitum āha --- (abhyāsayogayuktena cetasānanyavṛttinā / paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan // bhg_8.8 //) abhyāseti / abhyāsaḥ samānapratyayaprabandho vijātīyapratyayāvṛttikīlaḥ so 'yam abhyāsayogaḥ / tadyuktena cetasānanyavṛttinā paramaṃ puruṣaṃ divyaṃ yāti pratipadyate cetasā tam evānucintayan // 8 // tam eva paramaṃ puruṣaṃ punar api viśinaṣṭi --- (kaviṃ purāṇam anuśāsitāram aṇor aṇīyāṃsam anusmared yaḥ / sarvasya dhātāram acintyarūpam ādityavarṇaṃ tamasaḥ parastāt // bhg_8.9 //) kavim iti / kaviṃ sarvajñam anuśāsitāraṃ niyantāram / tathā hi śrutiḥ --- etasya vākṣarasya praśāsane gargi sūryācandramasau vidhṛtau2 tiṣṭhataḥ --- iti / aṇor aṇīyāṃsaṃ sūkṣmād api sūkṣmataram / sūkṣmatvam ihāvayavopacayābhāvo vivakṣitaḥ / nabhaso 'pi sakāśād atisūkṣmaḥ / paramakāraṇatvāt sarvakarmaphalasya dhātāraṃ vidhātāram acintyarūpam / nahīdaṃ tad iti cintanīyam / asya rūpaṃ (na) vidyate / asthūlam anaṇv ahrasvam adīrgham alohitam --- iti rūpapratiṣedhāt / tathāpy upāsakānām anugrahārthaṃ rūpaṃ nirdiśyate / ādityavarṇaṃ jyotirmayam ānandaikasvabhāvaṃ tamaso jñānāndhakārāt parastād avasthitam ajñānatimirāpanudaṃ svayaṃprakāśam anusmared yaḥ sa ity uttaragītāyāṃ vākyārthaṃ samāpyate // 9 // notes: 1. viśeṣya 2. vivatau p. 184 kasmin punaḥ kāle 'nusmaret --- (prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva / bhruvor madhye prāṇam āveśya samyak sa taṃ paraṃ puruṣam upaiti divyam // bhg_8.10 //) prayāṇeti / antakāle niścalena manasā bhaktyā tadanusmaraṇāhlāditahṛdayena yogabalena ca yogajanitasaṃskārapātisthair yeṇa1 bhruvor madhye prāṇam āveśya suṣumṇayā2 nāḍyā niṣkramyety arthaḥ3 // 10 // prāptavyaṃ padam anūdya tatprāptyupāyaṃ kathayiṣyann āha --- (yad akṣaraṃ vedavido vadanti viśanti yad yatayo vītarāgāḥ / yad icchanto brahmacaryaṃ caranti tat te padaṃ saṅgraheṇābhidhāsye // bhg_8.11 //) yad iti / edad vai tadakṣaraṃ gargi --- atha parā yayā tadakṣaṛam adhigamyate --- iti / viśanti pratipadyante / yatayo yatnavanto yad icchanto brahmacaryaṃ maithunanivṛttim (caranti) / gṛhasthasyāpi sarvatra vā pratiṣiddhavarjam ity anujñātagamanānivṛttasyāvaśyakaṛtukālagāmino brahmacaryam asty eva / tat te padaṃ tat padaprāptyupāyaṃ saṅgraheṇa saṅkṣepeṇa kathayiṣyāmi // 11 // (sarvadvārāṇi saṃyamya mano hṛdi niruddhya ca / mūrdhnyādhāyātmanaḥ prāṇam āsthito yogadhāraṇām // bhg_8.12 //) sarveti / sarvāṇīndriyadvārāṇi saṃyamya mano hṛdayakamalanilaye parameśvare sanniruddhya tālumūlavinirgatayā brahmanāḍyā notes: 1. ^stheryeṇa 2. suvanyayā 3. niṣkrametyarthaḥ p. 185 suṣumṇākhyayorddvam udgamayyātmanaḥ prāṇaṃ mūrdhnyādhāyāsthito yogadhāraṇām / yogadhāraṇāṃ gṛhītvety arthaḥ // 12 // (om ity ekākṣaraṃ brahma vyāharan mām anusmaran / yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim // bhg_8.13 //) om iti / śabdabrahmaikākṣaram iti viśeṣaṇaṃ saṃhitādibrahmanivṛttyartham / vyāharann uccārayan1 / māṃ paramātmānam ākāśavat sarvavyāpinaṃ sarvajñam ānandam amṛtam / tyajaṃ dehaṃ yaḥ prayāti sa yāti paramāṃ gatim / antakāle ca mām evaiti --- (iti yat) sāmānyenoktaṃ tad idānīṃ viśeṣitam / kecid atra kramamuktyabhiprāyam idaṃ na sadyomuktipradarśanārtham iti vadanti / etad vai satyakāma paraṃ cāparaṃ ca brahma yad oṅkāraḥ --- iti śruteḥ / oṅkārālambanopāsanaphalam idaṃ kathyata iti / tadapavyākhyānam / paravidyādhikārāt / yad akṣaraṃ vedavido vadanti iti pratijñānāt kathaṃ kālāntaramuktirūpaṃ2 varṇyate // 13 // na cāhaṃ durlabhaḥ satatābhiyuktasya --- (ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ / tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ // bhg_8.14 //) ananyeti / yasyānyatra3 ceto nāsty asāv ananyacetāḥ / satataṃ sarvadā nairantaryeṇa / nityaśa iti yāvajjīvam / tenaitad darśitaṃ vākyārthajñānamātreṇa kṛtārthatā / satatopāsanayā jñānaṃ paripakvaṃ muktikṣamaṃ sambhavatīti / tasyāhaṃ sulabhaḥ sukhena labhyo nityayuktasyeti nigamanam // 14 // notes: 1. uścārayan 2. kālāntaraṃ muktirūpaṃ 3. kasyānyatra p. 186 tatpadaprāptāv upāya uktaḥ / tatprāptau satyāṃ kaḥ puruṣārthaviśeṣa iti --- (mām upetya punar janma duḥkhalayam aśāśvatam / nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ // bhg_8.15 //) mām iti / māṃ prāpya punar janma duḥkhasyālayaṃ sthānaṃ na prāpnuvanti / sthānāntaraprāptau punarāvṛttiḥ / matprāptir evānāvṛttihetur iti darśayati // 15 // (ā brahmabhuvanāl lokāḥ punarāvartino 'rjuna / mām upetya tu kaunteya punarjanma na vidyate // bhg_8.16 //) ābrabmeti / ā brahmabhuvanād / brahmaṇo hiraṇyagarbhasya bhuvanaṃ nivāso brahmalokas tena saha / abhividhāv ākāro brahmalokasahitāḥ1 prāṇina ucyante / nanu ca --- yo ha vai2 tat paramaṃ brahma veda brahmaiva bhavati / tasya tāvad eva ciraṃ yāvan na vimokṣye 'tha sampatsye3 --- ityādhiśrutiprāmāṇyād viduṣaḥ prārabdhakarmakṣaye śarīrapātānantaraṃ mokṣāvadhāraṇāt kathaṃ brahmavidāṃ nivṛttakalmaṣāṇāṃ punar āvartanam / tathā yāvad adhikāram avasthitir adhikāriṇām4 --- iti śārīrakasūtrād adhikāre lokānugrahārthe vyāpāre ye 'vasthitās teṣāṃ prājāpatyādāv adhikāre5 īśvarānuśāsanād yāvad adhikāram avasthitir bhavati / tatra ca jñānaśeṣam abhyasyatāṃ prārabdhaphalakarmakṣaye muktiḥ / yo yo devānāṃ pratyabuddhyata sa sa notes: 1. ^śabdena tātsthātsthāninastannivāsinaḥ 2. yo heva 3. vimokṣyeta sampatsa iti 4. ^sthitirādhikārikārikāṇām 5. prajāpatyādāvadhikāreśvarānuśāsanād p. 187 tad abhavat1 --- iti brahmasvarūpāpatteḥ / na ha vai devān pāpaṃ gacchati --- iti punarjanmapratiṣedhāc ca / etad anupapannam / atrocyate / prārabdhakarmaphalabhogakṣaye sarveṣāṃ muktir uktā / tac cārabdhaphalaṃ karma keṣāñcid ekaśarīrabhogyam / anyeṣām anekaśarīrabhogyam / ekajanmakṛtasyāpi karmaṇo 'nekaśarīrabhogyatāpi smaryate / yathāvāntaratamanāmnaḥ purāṇarṣeḥ kalidvāparayoḥ sandhau viṣṇuśāsanād vyāsapadaprāptiḥ / evaṃ muktiphalāniyamas tattadavasthāprāpter iti2 śārīrake 'pi karmaphalatāratamyavaśena mukter aniyamadarśanād avirodho 'tra / mām upetya he kaunteya punar janma śarīragrahaṇaṃ na vidyate // 16 // kasya hetor itareṣāṃ lokānām āvṛttiḥ / kālaparicchinnatvāt / parasya kāraṇaprāptasya pracyutir nāsti kāryalokeṣu hi vartamānasya / teṣāṃ vināśitvād āvṛttir avaśyaṃ bhāvinī3 tad etad āha --- (sahasrayugaparyantam ahar yad brahmaṇo viduḥ / rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ // bhg_8.17 //) sahasreti / tathā coktam --- daivikānāṃ yugānān tu sahasraṃ parisaṅkhyayā / brāhmam ekam ahar jñeyaṃ tāvatī rātrir eva4 ca // iti / sahasrayugaparyantam ahar brahmaṇo jāgaritāvasthā / caturdaśam anvantarāvacchinnaḥ kālaḥ / tāvatī rātrir avāntarapralayo brahmaṇaḥ svapnāvasthā / tad evam ahorātrau saṃvatsarakalpanayā varṣaśasam āyur notes: 1. sa sa tadābhavat 2. ^tadavasthāvapṛteriti 3. avaśyabhāvinī 4. mahārātrim iti manusmṛtau pāṭhaḥ p. 188 brahmaṇaḥ / tato brahmā mucyate / mahāpralayo bhavati / pṛthivyādīny api bhūtāni tadā pralīyante // 17 // tatrāhani rātrau ca yo vyāpāro bhūtānāṃ sa kathyate --- (avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame / rātryāgame pralīyante tatraivāvyaktasañjñake // bhg_8.18 //) avyakteti / avyaktam avyākṛtam ucyate pañcānāṃ bhūtānāṃ sūkṣmāvasthā / karmāvidyāsahitāś ca jīvāḥ / antaryāmīśvaro 'dhiṣṭhātā / tad etad vyākṛtam ucyate / tathā ca śrutiḥ --- tad dhedaṃ tarhy avyākṛtam āsīt --- iti / vyaktaṃ yac ca2 carācarāṇi bhūtāni mahābhūtāni ca prabhavaty aharāgame / rātryāgame tu pralīyante / tatra vā vyākṛte 'vāntarapralaye carācarāṇāṃ bhūtānāṃ pralayo mahāpralaye tu mahābhūtānām apīti viśeṣaḥ // 18 // kṛtakarmavināśo 'kṛtakarmaphalasya cāgama3 iti doṣadvayaṃ pariharann āha--- (bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate / rātryāgame 'vaśaḥ pārtha prabhavaty aharāgame // bhg_8.19 //) bhūteti / saṃsārasyānāditvāt pūrvakalpakṛtānāṃ karmaṇāṃ stimitaṃ nāmāvasthānaṃ4 na vināśaḥ / tannibandhano 'yaṃ punaḥ suranaratiryakprabhedena vicitraḥ sarga iti / sa evāyam iti / samānanāmākṛtitvā(d a)bhedo vyapadiśyate / tannāmanas tadākṛtayaś ca jāyante / vyaktīnām anyatve 'pi yathā ta eva śālayo bhujyante (tadvat) / śeṣaṃ gatārtham // 19 // notes: 1. tatra vyākṛtamāsīt 2. vyaktayaś ca 3. kṛtakarmavināśokṛtasya ca karmaphalasyāgama iti 4. stimitānāmavasthāna p. 189 yad etad vyaktaṃ varṇitaṃ1 (tasmāt) --- (paras tasmāt tu bhāvo 'nyo vyakto 'vyaktāt sanātanaḥ / yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati // bhg_8.20 //) para iti / paras tatkāṣṭhā2 / sarvajño 'vyaktaḥ karaṇāgocaratvāt / tasmād avyaktāt pūrvoktād acetanād ayaṃ cetanaḥ paramātmā sanātano nityaḥ (paraḥ) / katham / yaḥ sa sarveṣu naśyatsu na vinaśyati / so 'yam īśvaraḥ pratipattavyaḥ // 20 // (avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatiṃ / yaṃ prāpya na nivartante taddhāma paramaṃ mama // bhg_8.21 //) avyakteti / yo 'yam avyaktaḥ paramātmākṣara ity ukto vede --- tato 'kṣarāt sambhavatīha viśvam --- iti tam āhuḥ śrutayaḥ / paramāṃ gatiṃ kathaṃ prāpya na nivartante / taddhāma sthānaṃ paramaṃ mama // 21 // sa punaḥ kenopāyena labhyata ity āha --- (puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā / yasyāntaḥsthāni bhūtāni yena sarvam idaṃ tatam // bhg_8.22 //) puruṣa iti / bhaktyā ananyayā tatparayā stutinamaskāradhyānadhāraṇādibhis tam eva bhajate / na devatāntaram / tasya lakṣaṇam ucayate pratipattisaukaryārtham / yasyāntaḥsthāni hi bhūtāni / kāraṇe hi kāryam antarbhavati mṛdīva śarā(vam) / ... yogena cedaṃ sarvaṃ tataṃ vyāptam // 22 // īśvarasatattvaṃ nirdhāritam3 / tatprāptyupāyaś ca --- prayāṇakāle manasā --- ity ārabhyoktaḥ / (puruṣaṃ) prāptānāṃ cānāvṛttir uktā / notes: 1. valitaṃ 2. tatkṛṣṭhā 3. nivāritam p. 190 athedānīṃ yena mārgeṇa gatānām anāgamo 'nāvṛtir yena cāvṛttir iti vibhāgena darśayann āha --- (yatra kāle tv anāvṛttim āvṛttiṃ caiva yoginaḥ / prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha // bhg_8.23 //) yatreti / kālagrahaṇaṃ mārgopalakṣaṇārtham / karmayogino jñānayoginaś ca devayānapitṛyānamārgam arcirādilakṣitaṃ prathamaṃ darśayati prādhānyāt // 23 // (agnir jyotir ahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam / tatra prayātā gacchanti brahma brahmavido janāḥ // bhg_8.24 //) agnir iti / agnir jyotir ity arcirdevatā lakṣyate / tathā śuklapakṣadevatottarāyaṇadevatety ātivāhinyo1 devatā iti sthitaṃ śārīrake / tena tu prayātā gacchanti brahma paramātmānam / brahmaśabdasya tatra mukhyatattvaṃ na kāryaloko gṛhyate parabrahmaprakaraṇāc ca / tatra yat kaiścid uktam --- arcirādimārgagāmiṇāṃ2 hiraṇyagarbhalokaprāptir iti tad asat / ihānāvṛttir ucyate brahmaprāpteḥ svatantravṛttiḥ / tathā coktam --- ā brahmabhuvanāl lokāḥ --- iti // 24 // idānīṃ kevalakarmiṇāṃ pitṛyānaḥ na punaḥ punarāvṛttilakṣaṇo mārgo nirdiśyate prasaṅgāt kathaṃ3 cānabhijñā nāma parābhaveyur iti darśanārtham --- notes: 1. ātivāhinyo 2. ^gāmināṃ 3. kathaṃ nāma jñānaṃ parā^ p. 191 (dhūmo rātris tathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam / tatra cāndramasaṃ jyotir yogī prāpya nivartate // bhg_8.25 //) dhūma iti / dhūmo rātris tathā kṛṣṇa ity atrāpi devatā eva lakṣyante / nātrottarāyaṇaṃ dakṣiṇāyanaṃ rātrirahar veti vivakṣitam / yatra kvacana mṛtānāṃ samuccayakāriṇām arcirādir eva / itareṣām api dhūmādir eva / bhīṣmasyottarāyaṇapratīkṣā tatra maraṇaṃ praśastam iti protsāhanārthā na niyamārthā / śeṣaṃ gatārtham // 25 // (śukrakṛṣṇe gatī hy ete jagataḥ śāśvate mate / ekayā yāty anāvṛttim anyayāvartate punaḥ // bhg_8.26 //) śukleti / ete ca gatī śuklakṛṣṇe jagataḥ / śāśvate1 mate vedoktatvāt --- ekayā yāty anāvṛttim anyayāvartate2 punar iti / arthasya punar vacanaṃ nigamanam // 26 // mārgadvayābhijñaḥ kevalaṃ karma nārabhate samuccayārtham eva yatate niḥśreyasārthatvād iti darśayitum āha --- (naite sṛtī pārtha jānan yogī muhyati kaścana / tasmāt sarveṣu kāleṣu yogayukto bhavārjuna // bhg_8.27 //) naita iti // 27 // tad etad adhyāyoktaṃ jñānam anyanindayā stūyate / śraddhālavaḥ katham atrābhiyuktā bhaveyur iti / notes: 1. śāśvatī 2. anyathāvartate p. 192 (vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam / atyeti tat sarvam idaṃ viditvā yogī paraṃ sthānam upaiti cādyam // bhg_8.28 //) vedeṣv iti / vedeṣu caturṣv api yat puṇyaphalaṃ yajñeṣv agniṣṭomādiṣu tapaḥsu cāndrāyaṇādiṣu gobhūmihiraṇyadāneṣu tat sarvam idam atyeti / katham / idaṃ jñānaṃ viditvā yogī paraṃ sthānam upaiti cādyam / sarvasthānānām ādyaṃ pārameśvaraṃ padam iti // 28 // (iti) bhagavadbhāskarakṛte gītābhāṣye aṣṭamo 'dhyāyaḥ // p. 193 atha navamo 'dhyāyaḥ / devayānena gatānām apunarāvṛttir uktā --- mām upetya punarjanma na vidyate --- iti / yat1 prāpyāpunarāvṛttis tasya brahmaṇo viśiṣṭaśaktiyuktasya satattvaṃ punar api kathayiṣyann āha / atyantātīndriyatvāt punaḥ punaḥ kathitam api na cetasi sthitipadaṃ labhate keṣāñcid eva puṇyakṛtāṃ cetasi sthirībhavatīti bhagavān yatate / bhagavān uvāca --- (idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave / jñānaṃ vijñānasahitaṃ yaj jñātvā mokṣyase 'śubhāt // bhg_9.1 //) idaṃ tv iti / idaṃ tu te guhyatamam / tuśabdo 'tiśayārthaḥ / anasūyave paraguṇeṣu doṣāviṣkaraṇam asūyā / tadrahitāya / jñānaṃ (pra)vakṣyāmi / vijñānasahitam / yaj jñānaṃ jñātvā mokṣyase 'śubhāt saṃsārabandhāt / keṣāñcid eva puṇyakṛtām arcirādinā2 vartmanā kramamuktir uktā / idānīṃ sadyomuktir ucyata ity āhuḥ / tad asat / arcirādinaiva saṃsāramaṇḍalam atikramya liṅgaśarīraviyogān muktir nātraiva śarīre (mucya)te / tasmād ihaiva muktir ity apasiddhāntaḥ3 // 1 // taj jñānaṃ stūyate śraddhājananārtham --- (rājavidyā rājaguhyaṃ pavitram idam uttamam / pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartum avyayam // bhg_9.2 //) notes: 1. yaṃ 2. ^kṛtāṃ mandirādinā 3. keṣāñcideva ... apasiddhāntaḥ iti aṃśoyaṃ guhyatamam ityetadanantaraṃ vidyate mūlakoṣe p. 194 rājeti / rājñām aśvapatijanakādīnām / teṣāṃ ca gopyaṃ pavitraṃ pāvanaṃ pratyakṣaṃ spaṣṭo 'vagamo yasya tad idaṃ pratyakṣāvagamam / naitatparokṣam ity arthaḥ / yathā mahāmerujñānam / dharmād anapetaṃ dharmyam / kartuṃ susukhaṃ sukaram ity arthaḥ / akṣayaphalahetutvād avyayam // 2 // ye punaḥ --- (aśraddadhānāḥ puruṣā dharmasyāsya parantapa / aprāpya māṃ nirvartante mṛtyusaṃsāravartmani // bhg_9.3 //) aśraddadheti / aśraddadhānāḥ puruṣā dharmasyāsya vakṣyamāṇasya jñānarūpasya te mām aprāpya nivartante mṛtyugraste saṃsāravartmani // 3 // idānīṃ tatjñānaṃ kathayati --- (mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā / matsthāni sarvabhūtāni na cāhaṃ teṣv avasthitaḥ // bhg_9.4 //) mayeti / mayā tatam idaṃ sarvam avyaktamūrtinātīndriyeṇa1 sūkṣmeṇātmanā / mayi tiṣṭhantīti matsthāni / na cāhaṃ teṣv avasthitaḥ / svamahimni sthitatvāt // 4 // (mama yogam aiśvaraṃ paśya2) --- (na ca matsthāni bhūtāni paśya me yogam aiśvaram / bhūtabhṛn na ca bhūtastho mamātmā bhūtabhāvanaḥ // bhg_9.5 //) notes: 1. ^mūrtinā atendriyeṇa 2. caturthaślokavyākhyānānantaram 4 // kuṇḍa iti tāni akṣarāṇi tatpatrānte yoga iti / avyahitaparapatrārambhe prathamapaṅktau si tvat na ceti iti dvitīyapaṅktau vartante p. 195 na ceti / bhūtāni bibhartīti bhūtabhṛt / na ca bhūteṣu / yathā śarīrī jīvaḥ / śarīrākārapariṇatāni bhūtāni bibharti teṣu cāvasthito na caivam aham / bhūtāni bhāvayatīti bhūtabhāvanaḥ // 5 // (matsthāni na ca matsthāni iti viruddhaṃ paśyaṃ dṛṣṭāntam āha --- (yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān / tathā sarvāṇi bhūtāni matsthānīty upadhāraya // bhg_9.6 //) yatheti / yathākāśe vyāpaketi sūkṣmo vāyuḥ sthitaḥ sarvatrago lokatrayavyāpī tathā bhūtāni matsthānīty upadhāraya / na saṃśleṣasambandhena / kiṃ tarhi / vyāpake mayi viṣayabhūte 'lpaparimāṇāni (bhūtāni) parivartanta iti sthityavasthā darśitā // 6 // adhunā pralayāvasthocyate --- (sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām / kalpakṣaye punas tāni kalpādau visṛjāmy aham // bhg_9.7 //) sarveti / sarvabhūtāni kaunteya madīyāṃ prakṛtiṃ yānti / kadā kalpakṣaye / kalpādau ca punas tāni visṛjāmi // 7 // katham --- (prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ / bhūtagrāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt // bhg_9.8 // prakṛtim iti1 / prakṛtiṃ svām avaṣṭabhyāvalambya bhūtagrāmaṃ (bhūta)samūhaṃ visṛjāmi / avaśaṃ paratantraṃ prakṛter vaśāt / yathākarma prāṇināṃ prakṛtiḥ pariṇamate atas tadvaśāt sṛjāmi / notes: 1. prakṛtāmiti p. 196 kā punar iyaṃ prakṛtiḥ / pañcānāṃ bhūtānāṃ sūkṣmāvasthā vīryabhūtā / atreyaṃ vedāntaprakriyā --- paraṃ brahma niścalam ākāśakalpaṃ prathamam avasthitam / tata(s tasya) roṣād vikṛtaḥ sṛṣṭīcchāviśiṣṭo 'ntaryāmīśvaraśabdavācyo bhavati / tato bhūtasūkṣmam avyākṛtam ākāśam utpadyate / tataḥ sūkṣmātmāyaṃ hiraṇyagarbha ity ācakṣate / tataḥ sthūlāni viyadādīni mahābhūtāni krameṇotpadyante / tato 'ṇḍaṃ tato virāṭ prajāpatiḥ / tasmin vairāje sthūlaśarīre sarve lokāḥ sarve devāḥ sarvāṇi ca sthāvarajaṅgamāni bhūtānīti vastubhūte 'yaṃ prakṛtir na māyāmātram avastubhūtam // 8 // na cāvidyā nāma kācid anātmany ātmabuddhiḥ / jīvasya pratipuruṣaṃ parabrahmasvarūpaṃ tadagrahaṃ ca muktvā kadācid āśaṅkyeta1 --- viṣamāṃ sṛṣṭiṃ kurvato doṣā(ya tat) syād ity āha2 --- (na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya / udāsīnavad āsīnam asaktaṃ teṣu karmasu // bhg_9.9 //) na ceti / na ca māṃ nibadhnanti karmāṇi / kasmāt / udāsīnavad āsīnatvāt / teṣu karmasu asaktatvāt / anyo 'pi yaḥ phalāsaktas tam api karmāṇi na nibadhnanti nyāyatulyatvāt // 9 // nanu ca prakṛtir nityā svatantrā bhūtasṛṣṭau pravartata iti sāṅkhyā vadanti / tad asat / tad ucyate --- (mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram / hetunānena kaunteya jagad viparivartate // bhg_9.10 //) notes: 1. na cāvidyā nāma kācit pratipuruṣamnātmabuddhiryattujjīvasya paraṃ brahmasvarūpaṃ tadagrahaṃ ca muktvā kadācidāśaṅkyeta 2. syādityāha p. 197 mayeti / mayādhyakṣeṇa matta utpannā satī mayādhyakṣeṇādhiṣṭhātrā pravartitā sūyate janayati / na hy acetanā prakṛtis triguṇātmikā sāṅkhyaparikalpitā satī pravartitum arhati prāṇināṃ vicitrakarmavipākāparijñānāt / kathaṃ suranaratiryakprabhedabhinnaṃ bhuvanaṃ nirmīyate rathādīnām acetanānāṃ svataḥ pravṛttyadarśanāc ca cetanādhiṣṭhitāḥ pravartanta iti yuktam / ato matpravartitā prakṛtiḥ / (anena) prasavahetunā1 jagad (vi)parivartate // 10 // prakṛter adhyakṣam api santam --- (avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam / paraṃ bhāvam ajānanto mama bhūtamaheśvaram // bhg_9.11 //) aveti / avajānanti māṃ mūḍhāḥ prādurbhāveṣu mānuṣīṃ tanum āśritaṃ vāsudevo nāma kṣatriyo manuṣyo 'yam ity anādaraṃ kurvanti paraṃ bhāvam ajānanto bhūtamaheśvaraṃ mama // 11 // te ca --- (moghāśā moghakarmāṇo moghajñānā vicetasaḥ / āsurīṃ rākṣasīṃ caiva prakṛtiṃ mohinīṃ śritāḥ // bhg_9.12 //) mogheti / moghāśā moghakarmāṇo vṛthāsaṅkalpāḥ / karmāṇi ca teṣām agnihotrādīni vṛtaiva jñānaṃ cānātmaviṣayatvāt / vicetaso 'vivekinaḥ rākṣasīṃ tāmasīṃ prakṛtim āsthitāḥ // 12 // ye tu --- (mahātmānas tu māṃ pārtha daivīṃ prakṛtim āsthitāḥ / bhajante 'nanyamanaso jñātvā bhūtādim avyayam // bhg_9.13 //) notes: 1. prasave hetunā p. 198 maheti / mahātmānas tu lokottaraprajñā daivīṃ prakṛtiṃ sattvaguṇasambhūtā cittavṛttim āśritā bhajante sevante bhūtānām ādiṃ1 māṃ jñātvā // 13 // kena prakāreṇa bhajante --- (satataṃ kīrtayantaś ca yatantaś ca dṛḍhavratāḥ / namasyantaś ca māṃ bhaktyā nityayuktā upāsate // bhg_9.14 //) satatatam iti / satataṃ matsvarūpakathane pravṛttacetaso yatantaś ca matprāptyupāyeṣu yatnavanto dṛḍhavratāḥ dṛḍhaṃ2 sthiraṃ vrataṃ niyamaḥ karmety a(na)rthāntaraṃ tad yeṣāṃ te dṛḍhavratāḥ / bhaktyā cādareṇa māṃ namasyantaḥ pādapatanādinā vyāpāreṇa nityayuktāḥ santa upāsate // 14 // anye tu paripakvajñānāḥ --- (jñānayajñena cāpy anye yajante mām upāsate / ekatvena pṛthaktvena bahudhā viśvatomukham // bhg_9.15 //) jñāneti / jñānam eva yajño jñānayajñaḥ / yajantaḥ pūjayanto mām upāsate / sātatyena parameśvare cittadhāraṇam upāsanam / te caikatvenātmānam idaṃ sarvaṃ vāsudevaḥ sarvam ity anayā (buddhyā) samastabhedaprapañcaṃ3 paramakāraṇaparamātmani4 cetaḥ pravilāpya tadātmanāvatiṣṭhante / te caite brahmavidaḥ śreṣṭhāḥ / anye punar evam asaktāḥ pṛthaktvenopāsate / bahudhā bahubhiḥ prakārair āditye candramasy agnau paramātmānaṃ cintayanti / viśvatomukhaṃ sarvato mukhāni notes: 1. bhūtānāmādi 2. sthira 3. sarvamitya^ ityetadanantaraṃ samasta^ ityetasmātpūrvaṃ kānicinākṣarāṇyaspaṣṭāni 4. paramakaraṇa p. 199 dvārāṇi (yasya) taṃ1 viśvatomukham / yad evālambanatvenopādīyate vakṣyamāṇaṃ tad eva tatprāptyupāyatāṃ pratipadyate // 15 // tad idānīṃ prapañcayati --- (ahaṃ kratur ahaṃ yajñaḥ svadhāham aham auṣadham / mantro 'ham aham evājyam aham agnir ahaṃ hutam // bhg_9.16 //) ahaṃ kratur iti / ahaṃ kratuḥ paśusomeṣṭilakṣaṇo yajñaḥ smārtaḥ pañcamahāyajñādiḥ2 / svadhā yat tu pitṝn uddiśya kriyate / aham auṣadhaṃ vrīhyādīnām / idaṃ kim / tad annam / mantro yājyāpuro'nuvākādiḥ3 / aham evājyaṃ homasādhanam / aham agnir āhavanīyo yatra hūyate / hutaṃ ca havanakriyāham eva // 16 // (pitāham asya jagato mātā dhātā pitāmahaḥ / vedyaṃ pavitram oṅkāra ṛk sāma yajur eva ca // bhg_9.17 //) piteti / pitotpādayitā pālayitā vā / mātā dhātrī dhātā vidhātā / karmaphalānām / pitāmahaḥ pituḥ pitā cāham eva / yad vedyaṃ jñeyaṃ vastu tad aham / yac ca pavitraṃ pāvanaṃ prāyaścittādi / oṅkāraḥ praṇavaḥ / vedatrayaṃ cāham eva // 17 // (gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt / prabhavaḥ pralayasthānaṃ nidhānaṃ bījam avyayam // bhg_9.18 //) gatir iti / gamyata iti gatir gantavyo 'ham / bhartā poṣṭā / prabhuḥ svāmī / draṣṭā pratyakṣaparokṣakṛtānāṃ karmaṇām / nivāsaḥ prāṇinām / nivasanty asminn iti nivāsaḥ / śaraṇam ārtānām / suhṛd upakārī pratyupakārānapekṣayā / prabhavo jagataḥ pralayaḥ sthānaṃ notes: 1. taṃ taṃ 2. yajñādi 3. puronuvākyādiḥ p. 200 sthitihetuḥ / nidhīyate 'smiñ chreya iti nidhānam / bījam utpattikāraṇam / avyayaṃ vyayarahitam / vrīhyādibījaṃ vyayi // 18 // kiṃ ca --- (tapāmy ahaṃ ahaṃ varṣa nigṛhṇāmy utsṛjāmi ca / amṛtaṃ caiva mṛtyuś ca sad asac cāham arjuna // bhg_9.19 //) tapāmīti / ādityātmanā sthitvā nidāghasamaye tapāmi kaiścid raśmibhiḥ / prāvṛṭkāle varṣam utsṛjāmi / kaiścit kiraṇair nigṛhṇāmy anyartāv aham evāmṛtaṃ jīvanam / mṛtyuś ca vināśaḥ sad asac cāham arjuna / sad iti sthūlaṃ vyavahārayogyaṃ vastu vyapadiśyate / asad iti sūkṣmam avyaktam a(vyavahārya)m / evaṃ madvyati(riktaṃ kim api nāsti) / santaḥ1 samyagdarśina ekatvenākāmā (viśva)tomukham avasthitaṃ2 (mā)m (upāsate / apare akāmāḥ) ... kratvādyekaikapratipattyā bahudhā pṛthaktvenopāsata iti saṅkṣepārthaḥ // 19 // ye punar jñānayajñenopāsate pṛthaktvenaikatvena (vā) kevalakarmiṇaḥ phalalubdhāḥ --- (traividyā māṃ somapāḥ pūtapāpā yajñair iṣṭvā svargatiṃ prārthayante / te puṇyam āsādya surendralokam aśnanti divyān divi devabhogān // bhg_9.20 //) notes: 1. kacyantaḥ 2. `avasthitaṃ' etadantaram ekam akṣaram aspaṣṭam / tad anantaraṃ maparaṃ iti vartate / tataḥ param ekam akṣaram aspaṣṭhaṃ mūlakoṣe p. 201 traividyeti / tisro vidyā yeṣāṃ te traividyāḥ / svārthe taddhitaḥ / vedatrayavihitakarmāṇa ity arthaḥ / somapās tata eva pūtapāpāḥ saṃśodhitakalmaṣā yajñair iṣṭvā mām evendrādirūpeṇāvasthitaṃ vastuto na punas te jānanti svargatiṃ svargagamanam / te puṇyaṃ puṇyakarmasādhyaṃ śatakratoḥ sthānaṃ bhuñjanti divyān anubhavanti bhogān // 20 // te ca --- (te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti / evaṃ trayīdharmam anuprapannā gatāgataṃ kāmakāmā labhante // bhg_9.21 //) te tam iti /2 bhukteṣu bhogeṣu punaḥ kṣīṇapuṇyāḥ puṇyakṣaye martyalokaṃ praviśanti / evam ity uktaparāmarśaḥ / hiśabdo hetau / trayīdharmaṃ3 vedatrayavihitaṃ karma prapannā jāyante mriyante / kāmān bhogān kāmayamānāḥ // 21 // ye tu --- (ananyāṃś cintayanto māṃ ye janāḥ paryupāsate / teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmy aham // bhg_9.22 //) ananyāṃś cintayanto mām iti / na vidyate 'nya upāsyo yeṣāṃ te ananyāḥ / teṣāṃ nityābhiyuktānām aham eva yogakṣemaṃ vahāmi / aprāptaprāptir yogaḥ / kṣemaḥ prāptasya parirakṣaṇam / tad ubhayam // 22 // notes: 1. gamanam 2. bhukteṣv iti mukteṣu bhogeṣu vaḥ kṣīṇapuṇyāḥ karmasādhyaṃ śatakratoḥ puṇyakṣaye / atra rma ityārabhya etadantaḥ pāṭhaḥ kaṇḍhita iti pratibhāti 3. traidharnya p. 202 kiṃ ca --- (ye 'py anyadevatābhaktā yajante śraddhayānvitāḥ / te 'py mām eva kaunteya yajanty avidhipūrvakam // bhg_9.23 //) ye 'pīti / ye 'py anyadevatābhaktā yajante śraddhayānvitāḥ / yajante pūjayanti ca / te 'pi mām eva vastuto yajanti / kiṃ tv avidhipūrvakam / muktimārgavidhirahitam ity arthaḥ / na punaḥ kalpasūtroktaṃ1 (vidhipūrvakam) / vidhiṃ te na jānanti // 23 // kutaḥ punar evam --- (ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca / na tu mām abhijānanti tattvenātaś cyavanti te // bhg_9.24 //) ahaṃ hīti / ahaṃ hi sarvayajñānām tena tenendrādyātmanāvasthito2 bhoktā ca prabhur eva (ca) / te punar na tu mām abhijānanti (tattvena ta)thāvasthitam3 / ataś cyavanti te / punarāvṛttiṃ bhajanta ity arthaḥ // 24 // etad eva darśayati --- (yānti devavratā devān pitṝn yānti pitṛvratāḥ / bhūtāni yānti bhūtejyā yānti madyājino 'pi mām // bhg_9.25 //) yāntīti / yānti devavratāḥ / devānāṃ karma vratam (yeṣāṃ te) / yathā kratur asmiṃl loke puruṣo bhavati tathetaḥ pretya bhavati iti śruteḥ / taṃ yathā yaś copāsate --- iti ca brāhmaṇam / nigadavyākhyā / ata e(va) / sarve māṃ yāji(naḥ) vāsudevā bhavanti // 25 // notes: 1. kalpasūtroktaṃ vidhiṃ te na jānanti 2. tena tenaindrādyātmanāvasthito 3. tathāvāsthitam p. 203 (sā)phalyam anena ..... paṭha ... sādhyatvāt ... ārādhanīyaḥ / katham --- (patraṃ puṇyaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati / tad ahaṃ bhaktyupahṛtam aśnāmi prayatātmanaḥ // bhg_9.26 //) patraṃ puṣpam iti / vilvādipatram / puṣpaṃ karavīrādi / badarāmrādi phalam / kṛtārthaṃ me janmeti snehārdrahṛdayo yo me prayacchati tad aham upahṛtaṃ gṛhītvāśnāmi tṛpyāmi śraddhābuddheḥ // 26 // yata evam ataḥ --- (yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat / yat tapasyasi kaunteya tat kuruṣva madarpaṇam // bhg_9.27 //) yad iti / yat karoṣi snānādi / yad aśnāsi bhojanakāle / prāṇāhutiḥ homo nirdiśyate / yaj juhoṣi bāhye 'gnau dadāsi hiraṇyādi / yat tapasyasy upavāsādi (karoṣi) / tat sarvaṃ madarpaṇaṃ kuru // 27 // śruṇu tataḥ phalam --- (śubhāśubhaphalair evaṃ mokṣyase karmabandhanaiḥ / sannyāsayogayuktātmā vimukto mām upaiṣyasi // bhg_9.28 //) śubheti / śubhāśubhāni phalāni yeṣāṃ karmabandhanānām / karmāṇy eva bandhanāni / tair vimucyase / vimuktaś ca sannyāsayogayuktātmā / sannyāsaḥ kṛtānāṃ karmaṇāṃ brahmaṇi samarpaṇam / tad eva p. 204 kartṛkarmaphalaṃ cety abhedabhāvanā yogaḥ / tābhyāṃ yukta ātmā yasyāsau sannyāsayoga(yukt)ātmā mām upeṣyasi // 28 // nanu yas tvayi samarpaṇaṃ karoti sa eva cet tvām upaiti rāgādimāṃs tarhi bhavān yathā loke rājā bhajamānasyopakaroti netarasyety āśaṅkyāha --- (samohaṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ / ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham // bhg_9.29 //) samoham iti / samohaṃ sarvabhūteṣu na me rāgadveṣau / yo bhaktyā māṃ bhajate tasyānugrahaṃ kartuṃ mama svabhāvaḥ yathāgniḥ samyag bhajamānasya śītādyapanodaṃ karoti netarasya / ato ye bhajanti tu bhaktyā sevante (mām) āśrayante teṣv ahaṃ varte / nātra rāgadveṣau kāraṇam / api tu prāṇikarmānurūpaphalapradarśanenāgnivadanugṛhṇāmīty abhiprāyaḥ // 29 // idānīṃ vṛttādinirākaraṇenāpi bhagavadāśrayaṇastutyartham arthavādakathanaṃ kriyate / vṛttam apy atra tantram ity āha --- (api cet sudurācāro bhajate mām ananyabhāk / sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ // bhg_9.30 //) apīti / suṣṭhu bhṛśaṃ1 ced durācāraḥ so 'pi sādhur eva mantavyaḥ / kasmāt / samyag vyavasitaḥ suniścitabuddhiḥ sanmārgam āsthito yataḥ / hiśabdo hetau // 30 // notes: 1. dṛśaṃ p. 205 ayaṃ (pu)naḥ --- (kṣipraṃ bhavati dharmātmā śaśvac chāntiṃ nigacchati / kaunteya pratijānīhi na madbhaktaḥ praṇaśyati // bhg_9.31 //) kṣipram iti / .... ṭi .... pāpakṣayāt / śaśvad iti kriyāvi(śeṣaṇam) ni(rga)cchatīty arthaḥ / tad etad vastu pratijānīhi / na me (bhaktaḥ praṇaśya)tīti // 31 // idānīṃ ye bhajanti tu māṃ bhaktyā --- iti yad bhagavatsevanaṃ prakrāntaṃ tatra śraddhābhaktibhyāṃ bhagavadvyapāśrayaṇaprarovanārtham apy arthavādam āha --- (māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ / striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim // bhg_9.32 //) mām iti / he pārtha māṃ vyapāśritya viśeṣeṇa śaraṇatvenāśritya ye 'pi pāpayonayo bhavanti / pāpād yonir janma yeṣāṃ te pāpayonayaḥ kutsitajanmānaḥ stryādayo ye 'tyantam apavarge 'nadhikṛtās te 'pi svakarmānuṣṭhānalakṣaṇena madājñāsampādanena pāpakṣayāt paramāṃ prakṛṣṭām uttamāṃ svargalakṣaṇāṃ gatiṃ yānti prāpnuvantīti sambhāvyate / matsamparko hi śu(ddhikāraṇam analasamparka iva lauhasya / svakarmaṇā (māṃ) sevasveti1 / svakarmaṇaivārādhanasya vidhānāt pratyutthānātmakaṃ karma śūdrasyāpi svabhāvajam iti pratyutthānena paricaryātmakena svakarmaṇā tam evārthasiddhiṃ vindati mānava iti / tadanuṣṭhānenaiva puruṣārthasiddher vidhāsyamānatvāt // 32 // notes: 1. svakarmaṇāsevāśyeti p. 206 arthavādatātparyam upasaṃharann āha1 --- (kiṃ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā / anityam asukhaṃ lokam imaṃ prapya bhajasva mām // bhg_9.33 //) kim iti / bhagavaccharaṇagatā anadhikṛtāḥ stryādayo 'py utkṛṣṭāṃ gatiṃ gacchanti / kiṃ punar ye śuddhayonayo 'dhikṛtā brāhmaṇarājarṣayaś ca te na yāsyantīti / apiśabdena sambhāvanārthenātiśayoktyā brāhmaṇādīnāṃ jñānaprarocanānena kriyate na tu yathāśruto 'rtho vidhīyate / yathā --- api parvataṃ śirasā bhindyāt api droṇapākaṃ bhuñjīta --- ity anena vākyena puruṣaśaktiśraddhānaṃ kriyate na tu (pa)rvatabhe(daḥ) pratipādyata aśakyatvāt / na hi parvataṃ bhindyād ity asyānyaparatvāt svārthātātparyāt tatra pravṛttiḥ / na hi vidhivihitasyārthasya stutyā droṇapākasya pratiṣiddhasya duṣṭasya nindayā nivṛttiḥ / na tu viṣabhakṣaṇalakṣaṇaṃ svārthaṃ pratipādyate / ataś ca jaiminir arthavādalakṣaṇasūtraṃ2 praṇītavān --- vidhinā tv ekavākyatvāt stutyarthena vidhīnāṃ syur iti / arthavādāḥ kila vidhyekavākyatayā vidhiśeṣatvena niṣedhaśeṣatvena ca tatstutyarthās tannindārthā vā bhaveyur ity arthaḥ / arthavādavākyānāṃ padārthatvāt svārthe ca tātparyā(bhāvā)d anyaparatvāc ceti / tathā ca bhaṭṭapādair evoktam --- vyākhyeyād guṇavādena yo 'rthavādād atatparāt / arthe 'dhigantum iṣyeta kathaṃ syāt tasya satyatā // iti / tathā ca śrutau --- paśuyāge3 vapāhomaḥ kartavya iti / asya vidher avaśyānuṣṭhānāyārthavādavākyam --- prajāpatir vapām udakhidata notes: 1. saṃharaṇam āha 2. na hi parvaṃ ... danyaparapvāt svārthatātparyātra ... hi ... stutyā pratiṣiddhasya ... nivānti ... yavṛtti .... pra ca jaimiti ... 2. paśuyāga p. 207 ityādi / tasyāyam arthaḥ --- evaṃ nāma yajamānenāvaśyaṃ vapāhomaḥ kartavya iti / yad uktaṃ1 paśvantarābhāve prajāpatinā svātmana eva vāpam utkhidya vapāhomo 'nuṣṭhita iti paśuyāgavidher avaśyakartavyatve vapotkhananam adhyāropitaṃ prarocanārtham / loke 'py anabhipretaduṣṭapuruṣagṛhabhojananivṛttyarthaṃ kaścid bravīti --- varaṃ viṣaṃ bhakṣya mā cāsya gṛhe bhuṅkthā iti anenāpi laukikenārthavādavākyena na viṣabhakṣaṇalakṣaṇaḥ2 svārtho vidhīyata api tu atiśayoktyā (ta)d gehabhojananivṛttiḥ kriyate / ... niṣiddha ...... / notes: 1. duta 2. naibhiṣabhakṣaṇalakṣaṇaḥ