Bhāsa: Svapnavāsavadatta # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bhAsa-svapnavAsavadatta.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Matthias Ahlborn ## Contribution: Matthias Ahlborn ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Svapnavāsavadatta = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bhassv_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Bhasa: Svapnavasavadatta Input by Matthias Ahlborn ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text reference system: bhsv_(act).(verse):(prose / sentence) {...} = stage directions *{...}* = speakers [...] = sanskrit chaya ****************************** act 1 ****************************** svapnavāsavadattam {nāndyante tataḥ praviśati sūtradhāraḥ (bhsv_0:1)} *{sūtradhāraḥ}* - udayanavendusavarṇāvāsavadattābalau balasya tvām & padmāvatīrṇapūrṇau vasantakamrau bhujau pātām // bhsv_1.1 // evam āryamiśrān vijñāpayāmi (bhsv_1.1:1) aye kin nu khalu mayi vijñāpanavyagre śabda iva śrūyate (bhsv_1.1:2) aṅga paśyāmi (bhsv_1.1:3) {nepathye} ussaraha ussaraha ayyā ussaraha (bhsv_1.1:4) [utsaratotsaratāryāḥ utsarata | ] *{sūtradhāraḥ}* - bhavatu vijñātam (bhsv_1.1:5) bhṛtyair magadharājasya snigdhaiḥ kanyānugāmibhiḥ & dhṛṣṭham utsāryate sarvas tapovanagato janaḥ // bhsv_1.2 // {niṣkrāntaḥ (bhsv_1.2:1)} sthāpanā | {praviśya} *{bhaṭau}* - ussaraha ussaraha ayyā ussaraha (bhsv_1.2:2) [utsaratotsaratāryāḥ utsarata | ] {tataḥ praviśati parivrājakaveṣo yaugandharāyaṇa āvantikāveṣadhāriṇī vāsavadattā ca (bhsv_1.2:3)} *{yaugandharāyaṇaḥ}* - {karṇaṃ dattvā} katham ihāpy utsāryate (bhsv_1.2:4) kutaḥ dhīrasyāśramasaṃśritasya vasatas tuṣṭasya vanyaiḥ phalair mānārhasya janasya valkalavatas trāsaḥ samutpādyate & utsikto vinayād apetapuruṣo bhāgyaiś calair vismitaḥ ko 'yaṃ bho nibhṛtaṃ tapovanam idaṃ grāmīkaroty ājñayā // bhsv_1.3 // *{vāsavadattā}* - ayya ko eso ussāredi (bhsv_1.3:1) [ārya ka eṣa utsārayati | ] *{yaugandharāyaṇaḥ}* - bhavati yo dharmād ātmānam utsārayati (bhsv_1.3:2) *{vāsavadattā}* - ayya ṇa hi evvaṃ vattukāmā ahaṃ vi ṇāma ussāraidavvā homi tti (bhsv_1.3:3) [ārya na hy evaṃ vaktukāmā aham api nāmotsārayitavyā bhavāmīti | ] *{yaugandharāyaṇaḥ}* - bhavati evam anirjñātāni daivatāny avadhūyante (bhsv_1.3:4) *{vāsavadattā}* - ayya taha parissamo parikhedaṃ ṇa uppādedi jaha aaṃ paribhavo (bhsv_1.3:5) [ārya tathā pariśramaḥ parikhedaṃ notpādayati yathāyaṃ paribhavaḥ | ] *{yaugandharāyaṇaḥ}* - bhuktojjhita eṣa viṣayo 'trabhavatyā (bhsv_1.3:6) nātra cintā kāryā (bhsv_1.3:7) kutaḥ pūrvaṃ tvayāpy abhimataṃ gatam evam āsīc chlāghyaṃ gamiṣyasi punar vijayena bhartuḥ & kālakrameṇa jagataḥ parivartamānā cakrārapaṅktir iva gacchati bhāgyapaṅktiḥ // bhsv_1.4 // *{bhaṭau}* - ussaraha ayyā ussaraha (bhsv_1.4:1) [utsaratāryāḥ utsarata | ] {tataḥ praviśati kāñcukīyaḥ (bhsv_1.4:2)} *{kāñcukīyaḥ}* - sambhaṣaka na khalu na khalūtsāraṇā kāryā (bhsv_1.4:3) paśya pariharatu bhavān nṛpāpavādaṃ na paruṣam āśramavāsiṣu prayojyam & nagaraparibhavān vimoktum ete vanam abhigamya manasvino vasanti // bhsv_1.5 // *{ubhau}* - ayya taha (bhsv_1.5:1) [ārya tathā | ] {niṣkrāntau (bhsv_1.5:2)} *{yaugandharāyaṇaḥ}* - hanta savijñānam asya darśanam (bhsv_1.5:3) vatse upasarpāvas tāvad enam (bhsv_1.5:4) *{vāsavadattā}* - ayya taha (bhsv_1.5:5) [ārya tathā | ] *{yaugandharāyaṇaḥ}* - {upasṛtya} bhoḥ kiṅkṛteyam utsāraṇā (bhsv_1.5:6) *{kāñcukīyaḥ}* - bhos tapasvin (bhsv_1.5:7) *{yaugandharāyaṇaḥ}* - {ātmagatam} tapasvinn iti guṇavān khalv ayam ālāpaḥ (bhsv_1.5:8) aparicayāt tu na śliṣyate me manasi (bhsv_1.5:9) *{kāñcukīyaḥ}* - bhoḥ śrūyatām (bhsv_1.5:10) eṣā khalu gurubhir abhihitanāmadheyasyāsmākaṃ mahārājadarśakasya bhaginī padmāvatī nāma (bhsv_1.5:11) saiṣā no mahārājamātaraṃ mahādevīm āśramasthām abhigamyānujñātā tatrabhavatyā rājagṛham eva yāsyati (bhsv_1.5:12) tad adyāsminn āśramapade vāso 'bhipreto 'syāḥ (bhsv_1.5:13) tad bhavantaḥ tīrthodakāni samidhaḥ kusumāni darbhān svairaṃ vanād upanayantu tapodhanāni & dharmapriyā nṛpasutā na hi dharmapīḍām icchet tapasviṣu kulavratam etad asyāḥ // bhsv_1.6 // *{yaugandharāyaṇaḥ}* - {svagatam} evam (bhsv_1.6:1) eṣā sā magadharājaputrī padmāvatī nāma yā puṣpakabhadrādibhir ādeśikair ādiṣṭā svāmino devī bhaviṣyatīti (bhsv_1.6:2) tataḥ pradveṣo bahumāno vā saṅkalpād upajāyate & bhartṛdārābhilāṣitvād asyāṃ me mahatī svatā // bhsv_1.7 // *{vāsavadattā}* - {svagatam} rāadāria tti suṇia bhaiṇiāsiṇeho vi me ettha sampajjai (bhsv_1.7:1) [rājadāriketi śrutvā bhaginikāsneho 'pi me 'tra saṃpadyate | ] {tataḥ praviśati padmāvatī saparivārā ceṭī ca (bhsv_1.7:2)} *{ceṭī}* - edu edu bhaṭṭidāriā (bhsv_1.7:3) idaṃ assamapadaṃ pavisadu (bhsv_1.7:4) [etv etu bhartṛdārikā idam āśramapadaṃ praviśatu | ] {tataḥ praviśaty upaviṣṭā tāpasī (bhsv_1.7:5)} *{tāpasī}* - sāadaṃ rāadāriāe (bhsv_1.7:6) [svāgataṃ rājadārikāyāḥ | ] *{vāsavadattā}* - {svagatam} iaṃ sā rāadāriā (bhsv_1.7:7) abhijaṇāṇurūvaṃ khu se rūvaṃ (bhsv_1.7:8) [iyaṃ sā rājadārikā | abhijanānurūpaṃ khalv asyā rūpam | ] *{padmāvatī}* - ayye vandāmi (bhsv_1.7:9) [ārye vande | ] *{tāpasī}* - ciraṃ jīva (bhsv_1.7:10) pavisa jāde pavisa (bhsv_1.7:11) tavovaṇāṇi ṇāma adihijaṇassa saagehaṃ (bhsv_1.7:12) [ciraṃ jīva | praviśa jāte praviśa | tapovanāni nāmātithijanasya svageham | ] *{padmāvatī}* - bhodu bhodu (bhsv_1.7:13) ayye vissatthahmi (bhsv_1.7:14) imiṇā bahumāṇavaaṇeṇa aṇuggahida hmi (bhsv_1.7:15) [bhavatu bhavatu | ārye viśvastāsmi | anena bahumānavacanenānugṛhītāsmi | ] *{vāsavadattā}* - {svagatam} ṇa hi rūvaṃ evva vāā vi khu se mahurā (bhsv_1.7:16) [na hi rūpam eva vāg api khalv asyā madhurā | ] *{tāpasī}* - bhadde imaṃ dāva bhaddamuhassa bhaiṇiaṃ kocci rāā ṇa varedi (bhsv_1.7:17) [bhadre imāṃ tāvad bhadramukhasya bhaginikāṃ kaścid rājā na varayati | ] *{ceṭī}* - atthi rāā pajjodo ṇāma ujjaiṇīe (bhsv_1.7:18) so dāraassa kāraṇādo dūdasampādaṃ karedi (bhsv_1.7:19) [asti rājā pradyoto nāmojjayinyāḥ | sa dārakasya kāraṇād dūtasampātaṃ karoti | ] *{vāsavadattā}* - {ātmagatam} bhodu bhodu (bhsv_1.7:20) esā a attaṇīā dāṇiṃ saṃvuttā (bhsv_1.7:21) [bhavatu bhavatu | eṣā cātmīyedānīṃ saṃvṛttā | ] *{tāpasī}* - arhā khu iaṃ āidī imassa bahumāṇassa (bhsv_1.7:22) ubhaāṇi rāauḷāṇi mahattarāṇi tti suṇīadi (bhsv_1.7:23) [arhā khalv iyam ākṛtir asya bahumānasya | ubhe rājakule mahattare iti śrūyate | ] *{padmāvatī}* - ayya kiṃ diṭṭho muṇijaṇo attāṇaṃ aṇuggahīduṃ (bhsv_1.7:24) abhippedappadāṇeṇa tavassijaṇo uvaṇimantīadu dāva ko kiṃ ettha icchadi tti (bhsv_1.7:25) [ārya kiṃ dṛṣṭo munijana ātmānam anugrahītum | abhipretapradānena tapasvijana upanimantryatāṃ tāvat kaḥ kim atrecchatīti | ] *{kāñcukīyaḥ}* - yad abhipretaṃ bhavatyā (bhsv_1.7:26) bho bho āśramavāsinas tapasvinaḥ (bhsv_1.7:27) śṛṇvantu śṛṇvantu bhavantaḥ (bhsv_1.7:28) ihātrabhavatī magadharājaputrī anena visrambheṇotpāditavisrambhā dharmārtham arthenopanimantrayate (bhsv_1.7:29) kasyārthaḥ kalaśena ko mṛgayate vāso yathāniścitaṃ dīkṣāṃ pāritavān kim icchati punar deyaṃ guror yad bhavet & ātmānugraham icchatīha nṛpajā dharmābhirāmapriyā yad yasyāsti samīpsitaṃ vadatu tat kasyādya kiṃ dīyatām // bhsv_1.8 // *{yaugandharāyaṇaḥ}* - hanta dṛṣṭa upāyaḥ (bhsv_1.8:1) {prakāśam} bhoḥ aham arthī (bhsv_1.8:2) *{padmāvatī}* - diṭṭhiā sahaḷaṃ me tavovaṇābhigamaṇaṃ (bhsv_1.8:3) [diṣṭyā saphalaṃ me tapovanābhigamanam | ] *{tāpasī}* - saṃtuṭṭhatapassijaṇaṃ idaṃ assamapadaṃ (bhsv_1.8:4) āantueṇa imiṇā hodavvaṃ (bhsv_1.8:5) [santuṣṭatapasvijanam idam āśramapadam | āgantukenānena bhavitavyam | ] *{kāñcukīyaḥ}* - bhoḥ kiṃ kriyatām (bhsv_1.8:6) *{yaugandharāyaṇaḥ}* - iyaṃ me svasā (bhsv_1.8:7) proṣitabhartṛkām imām icchāmy atrabhavatyā kaṅcit kālaṃ paripālyamānām (bhsv_1.8:8) kutaḥ kāryaṃ naivārthair nāpi bhogair na vastrair nāhaṃ kāṣāyaṃ vṛttihetoḥ prapannaḥ & dhīrā kanyeyaṃ dṛṣṭadharmapracārā śaktā cāritraṃ rakṣituṃ me bhaginyāḥ // bhsv_1.9 // *{vāsavadattā}* - {ātmagatam} haṃ (bhsv_1.9:1) iha maṃ ṇikkhividukāmo ayyayogandharāyaṇo (bhsv_1.9:2) hodu aviāria kamaṃ ṇa karissadi (bhsv_1.9:3) [ham | iha māṃ nikṣeptukāma āryayaugandharāyaṇaḥ | bhavatu | avicārya kramaṃ na kariṣyati | ] *{kāñcukīyaḥ}* - bhavati mahatī khalv asya vyapāśrayaṇā (bhsv_1.9:4) kathaṃ pratijānīmaḥ (bhsv_1.9:5) kutaḥ sukham artho bhaved dātuṃ sukhaṃ prāṇāḥ sukhaṃ tapaḥ & sukham anyad bhavet sarvaṃ duḥkhaṃ nyāsasya rakṣaṇam // bhsv_1.10 // *{padmāvatī}* - ayya paḍhamaṃ ugghosia ko kiṃ icchadi tti ajuttaṃ dāṇiṃ viāriduṃ (bhsv_1.10:1) jaṃ eso bhaṇādi taṃ aṇuciṭṭhadu ayyo (bhsv_1.10:2) [ārya prathamam udghoṣya kaḥ kim icchatīty ayuktam idānīṃ vicārayitum | yad eṣa bhaṇati tad anutiṣṭhatv āryaḥ | ] *{kāñcukīyaḥ}* - anurūpam etad bhavatyābhihitam (bhsv_1.10:3) *{ceṭī}* - ciraṃ jīvadu bhaṭṭidāriā evaṃ saccavādiṇī (bhsv_1.10:4) [ciraṃ jīvatu bhartṛdārikaivaṃ satyavādinī | ] *{tāpasī}* - ciraṃ jīvadu bhadde (bhsv_1.10:5) [ciraṃ jīvatu bhadre | ] *{kāñcukīyaḥ}* - bhavati tathā (bhsv_1.10:6) {upagamya (bhsv_1.10:7)} bho abhyupagatam atrabhavato bhaginyāḥ paripālanam atrabhavatyā (bhsv_1.10:8) *{yaugandharāyaṇaḥ}* - anugṛhīto 'smi tatrabhavatyā (bhsv_1.10:9) vatse upasarpātrabhavatīm (bhsv_1.10:10) *{vāsavadattā}* - {ātmagatam} kā gaī (bhsv_1.10:11) esā gacchāmi mandabhāā (bhsv_1.10:12) [kā gatiḥ | eṣā gacchāmi mandabhāgā | ] *{padmāvatī}* - bhodu bhodu (bhsv_1.10:13) attaṇīā dāṇiṃ saṃvuttā (bhsv_1.10:14) [bhavatu bhavatu | ātmīyedānīṃ saṃvṛttā | ] *{tāpasī}* - jā īdisī se āidī iyaṃ vi rāadāria tti takkemi (bhsv_1.10:15) [yā īdṛśyasyā ākṛtiḥ iyam api rājadāriketi tarkayāmi | ] *{ceṭī}* - suṭṭhu ayyā bhaṇādi (bhsv_1.10:16) ahaṃ vi aṇuhūdasuhatti pekkhāmi (bhsv_1.10:17) [suṣṭhu āryā bhaṇati | aham apy anubhūtasukheti paśyāmi | ] *{yaugandharāyaṇaḥ}* - {ātmagatam} hanta bhoḥ ardham avasitaṃ bhārasya (bhsv_1.10:18) yathā mantribhiḥ saha samarthitam tathā pariṇamati (bhsv_1.10:19) tataḥ pratiṣṭhite svāmini tatrabhavatīm upanayato me ihātrabhavatī magadharājaputrī viśvāsasthānaṃ bhaviṣyati (bhsv_1.10:20) kutaḥ padmāvatī narapater mahiṣī bhavitrī dṛṣṭā vipattir atha yaiḥ prathamaṃ pradiṣṭā & tat pratyayāt kṛtam idaṃ na hi siddhavākyāny utkramya gacchati vidhiḥ suparīkṣitāni // bhsv_1.11 // {tataḥ praviśati brahmacārī (bhsv_1.11:1)} *{brahmacārī}* - {ūrdhvam avalokya (bhsv_1.11:2)} sthito madhyāhnaḥ (bhsv_1.11:3) dṛḍham asmi pariśrāntaḥ (bhsv_1.11:4) atha kasmin pradeśe viśramayiṣye (bhsv_1.11:5) {parikramya (bhsv_1.11:6)} bhavatu dṛṣṭam (bhsv_1.11:7) abhitas tapovanena bhavitavyam (bhsv_1.11:8) tathā hi visrabdhaṃ hariṇāś caranty acakitā deśāgatapratyayā vṛkṣāḥ puṣpaphalaiḥ samṛddhaviṭapāḥ sarve dayārakṣitāḥ & bhūyiṣṭhaṃ kapilāni gokuladhanāny akṣetravatyo diśo niḥsandigdham idaṃ tapovanam ayaṃ dhūmo hi bahvāśrayaḥ // bhsv_1.12 // yāvat praviśāmi (bhsv_1.12:1) {praviśya} aye āśramaviruddhaḥ khalv eṣa janaḥ (bhsv_1.12:2) {anyato vilokya} athavā tapasvijano 'py atra (bhsv_1.12:3) nirdoṣam upasarpaṇam (bhsv_1.12:4) aye strījanaḥ (bhsv_1.12:5) *{kāñcukīyaḥ}* - svairaṃ svairaṃ praviśatu bhavān (bhsv_1.12:6) sarvajanasādhāraṇam āśramapadaṃ nāma (bhsv_1.12:7) *{vāsavadattā}* - haṃ (bhsv_1.12:8) *{padmāvatī}* - ammo parapurusadaṃsaṇaṃ pariharadi ayyā (bhsv_1.12:9) bhodu suparivāḷaṇīo khu maṇṇāso (bhsv_1.12:10) [ammo parapuruṣadarśanaṃ pariharaty āryā | bhavatu suparipālanīyaḥ khalu mannyāsaḥ | ] *{kāñcukīyaḥ}* - bhoḥ pūrvaṃ praviṣṭāḥ smaḥ (bhsv_1.12:11) pratigṛhyatām atithisatkāraḥ (bhsv_1.12:12) *{brahmacārī}* - {ācamya} bhavatu bhavatu (bhsv_1.12:13) nivṛttapariśramo 'smi (bhsv_1.12:14) *{yaugandharāyaṇaḥ}* - bhoḥ kuta āgamyate (bhsv_1.12:15) kva gantavyam (bhsv_1.12:16) kvādhiṣṭhānam āryasya (bhsv_1.12:17) *{brahmacārī}* - bhoḥ śrūyatām (bhsv_1.12:18) rājagṛhato 'smi (bhsv_1.12:19) śrutiviśeṣaṇārthaṃ vatsabhūmau lāvāṇakaṃ nāma grāmas tatroṣitavān asmi (bhsv_1.12:20) *{vāsavadattā}* - {ātmagatam} hā ḷāvāṇaaṃ ṇāma (bhsv_1.12:21) ḷāvāṇaasaṃkittaṇeṇa puṇo ṇavīkido via me sandāvo (bhsv_1.12:22) [hā lāvāṇakaṃ nāma | lāvāṇakasaṅkīrtanena punar navīkṛta iva me santāpaḥ | ] *{yaugandharāyaṇaḥ}* - atha parisamāptā vidyā (bhsv_1.12:23) *{brahmacārī}* - na khalu tāvat (bhsv_1.12:24) *{yaugandharāyaṇaḥ}* - yady anavasitā vidyā kim āgamanaprayojanam (bhsv_1.12:25) *{brahmacārī}* - tatra khalv atidāruṇaṃ vyasanaṃ saṃvṛttam (bhsv_1.12:26) *{yaugandharāyaṇaḥ}* - katham iva (bhsv_1.12:27) *{brahmacārī}* - tatrodayano nāma rājā prativasati (bhsv_1.12:28) *{yaugandharāyaṇaḥ}* - śrūyate tatrabhavān udayanaḥ (bhsv_1.12:29) kiṃ saḥ (bhsv_1.12:30) *{brahmacārī}* - tasyāvantirājaputrī vāsavadattā nāma patnī dṛḍham abhipretā kila (bhsv_1.12:31) *{yaugandharāyaṇaḥ}* - bhavitavyam (bhsv_1.12:32) tatas tataḥ (bhsv_1.12:33) *{brahmacārī}* - tatas tasmin mṛgayāniṣkrānte rājani grāmadāhena sā dagdhā (bhsv_1.12:34) *{vāsavadattā}* - {ātmagatam} aḷiaṃ aḷiaṃ khu edaṃ (bhsv_1.12:35) jīvāmi mandabhāā (bhsv_1.12:36) [alīkam alīkam khalu etat | jīvāmi mandabhāgā | ] *{yaugandharāyaṇaḥ}* - tatas tataḥ (bhsv_1.12:37) *{brahmacārī}* - tatas tām abhyavapattukāmo yaugandharāyaṇo nāma sacivas tasminn evāgnau patitaḥ (bhsv_1.12:38) *{yaugandharāyaṇaḥ}* - satyaṃ patita iti (bhsv_1.12:39) tatas tataḥ (bhsv_1.12:40) *{brahmacārī}* - tataḥ pratinivṛtto rājā tadvṛttāntaṃ śrutvā tayor viyogajanitasantāpas tasminn evāgnau prāṇān parityaktukāmo 'mātyair mahatā yatnena vāritaḥ (bhsv_1.12:41) *{vāsavadattā}* - {ātmagatam} jāṇāmi jāṇāmi ayyauttassa mai sāṇukkosattaṇaṃ (bhsv_1.12:42) [jānāmi jānāmy āryaputrasya mayi sānukrośatvam | ] *{yaugandharāyaṇaḥ}* - tatas tataḥ (bhsv_1.12:43) *{brahmacārī}* - tatas tasyāḥ śarīropabhuktāni dagdhaśeṣāṇy ābharaṇāni pariṣvajya rājā moham upagataḥ (bhsv_1.12:44) *{sarve}* - hā (bhsv_1.12:45) *{vāsavadattā}* - {svagatam} sakāmo dāṇiṃ ayyajoandharāaṇo hodu (bhsv_1.12:46) [sakāma idānīm āryayaugandharāyaṇo bhavatu | ] *{ceṭī}* - bhaṭṭidārie rodidi khu iaṃ ayyā (bhsv_1.12:47) [bhartṛdārike roditi khalv iyam āryā | ] *{padmāvatī}* - sāṇukkosāe hodavvaṃ (bhsv_1.12:48) [sānukrośayā bhavitavyam | ] *{yaugandharāyaṇaḥ}* - atha kim atha kim (bhsv_1.12:49) prakṛtyā sānukrośā me bhaginī (bhsv_1.12:50) tatas tataḥ (bhsv_1.12:51) *{brahmacārī}* - tataḥ śanaiḥ śanaiḥ pratilabdhasaṃjñaḥ saṃvṛttaḥ (bhsv_1.12:52) *{padmāvatī}* - diṭṭhiā dharai (bhsv_1.12:53) mohaṃ gado tti suṇia suṇṇaṃ via me hiaam (bhsv_1.12:54) [diṣṭyā dhriyate | mohaṃ gata iti śrutvā śūnyam iva me hṛdayam | ] *{yaugandharāyaṇaḥ}* - tatas tataḥ (bhsv_1.12:55) *{brahmacārī}* - tataḥ sa rājā mahītalaparisarpaṇapāṃsupāṭalaśarīraḥ sahasotthāya hā vāsavadatte hā avantirājaputri hā priye hā priyaśiṣye iti kim api bahu pralapitavān (bhsv_1.12:56) kiṃ bahunā naivedānīṃ tāḍṛśāś cakravākā naivāpy anye strīviśesair viyuktāḥ & dhanyā sā strī yāṃ tathā vetti bhartā bhartṛsnehāt sā hi dagdhāpy adagdhā // bhsv_1.13 // *{yaugandharāyaṇaḥ}* - atha bhoḥ taṃ tu paryavasthāpayituṃ na kaścid yatnavān amātyaḥ (bhsv_1.13:1) *{brahmacārī}* - asti rumaṇvān nāmāmātyo dṛḍhaṃ prayatnavāṃs tatrabhavantaṃ paryavasthāpayitum (bhsv_1.13:2) sa hi anāhāre tulyaḥ pratataruditakṣāmavadanaḥ śarīre saṃskāraṃ nṛpatisamaduḥkhaṃ parivahan & divā vā rātrau vā paricarati yatnair narapatiṃ nṛpaḥ prāṇān sadyas tyajati yadi tasyāpy uparamaḥ // bhsv_1.14 // *{vāsavadattā}* - {ātmagatam} diṭṭhiā suṇikkhitto dāṇīṃ ayyautto (bhsv_1.14:1) [diṣṭyā sunikṣipta idānīm āryaputraḥ | ] *{yaugandharāyaṇaḥ}* - {ātmagatam} aho mahadbhāram udvahati rumaṇvān (bhsv_1.14:2) kutaḥ saviśramo hy ayaṃ bhāraḥ prasaktas tasya tu śramaḥ & tasmin sarvam adhīnaṃ hi yatrādhīno narādhipaḥ // bhsv_1.15 // {prakāśam} atha bhoḥ paryavasthāpita idānīṃ sa rājā (bhsv_1.15:1) *{brahmacārī}* - tad idānīṃ na jāne (bhsv_1.15:2) iha tayā saha hasitam iha tayā saha kathitam iha tayā saha paryuṣitam iha tayā saha kupitam iha tayā saha śayitam ity evaṃ taṃ vilapantaṃ rājānam amātyair mahatā yatnena tasmād grāmād gṛhītvāpakrāntam (bhsv_1.15:3) tato niṣkrānte rājani proṣitanakṣatracandram iva nabho 'ramaṇīyaḥ saṃvṛttaḥ sa grāmaḥ (bhsv_1.15:4) tato 'ham api nirgato 'smi (bhsv_1.15:5) *{tāpasī}* - so khu guṇavanto ṇāma rāā jo āantueṇa vi imiṇā evvaṃ pasaṃsīadi (bhsv_1.15:6) [sa khalu guṇavān nāma rājā ya āgantukenāpy anenaivaṃ praśasyate | ] *{ceṭī}* - bhaṭṭidārie kiṃ ṇu khu avarā itthiā tassa hatthaṃ gamissadi (bhsv_1.15:7) [bhartṛdārike kin nu khalv aparā strī tasya hastaṃ gamiṣyati | ] *{padmāvatī}* - {ātmagatam} mama hiaeṇa evva saha mantidaṃ (bhsv_1.15:8) [mama hṛdayenaiva saha mantritam | ] *{brahmacārī}* - āpṛcchāmi bhavantau (bhsv_1.15:9) gacchāmas tāvat (bhsv_1.15:10) *{ubhau}* - gamyatām arthasiddhaye (bhsv_1.15:11) *{brahmacārī}* - tathāstu (bhsv_1.15:12) {niṣkrāntaḥ (bhsv_1.15:13)} *{yaugandharāyaṇaḥ}* - sādhu aham api tatrabhavatyābhyanujñāto gantum icchāmi (bhsv_1.15:14) *{kāñcukīyaḥ}* - tatrabhavatyābhyanujñāto gantum icchati kila (bhsv_1.15:15) *{padmāvatī}* - ayyassa bhaiṇiā ayyeṇa vinā ukkaṇṭhissidi (bhsv_1.15:16) [āryasya bhaginikāryeṇa vinotkaṇṭhiṣyate | ] *{yaugandharāyaṇaḥ}* - sādhujanahastagataiṣā notkaṇṭhiṣyati (bhsv_1.15:17) {kāñcukīyam avalokya} gacchāmas tāvat (bhsv_1.15:18) *{kāñcukīyaḥ}* - gacchatu bhavān (bhsv_1.15:19) punardarśanāya (bhsv_1.15:20) *{yaugandharāyaṇaḥ}* - tathāstu (bhsv_1.15:21) {niṣkrāntaḥ (bhsv_1.15:22)} *{kāñcukīyaḥ}* - samaya idānīm abhyantaraṃ praveṣṭum (bhsv_1.15:23) *{padmāvatī}* - ayye vandāmi (bhsv_1.15:24) [ārye vande | ] *{tāpasī}* - jāde tava sadisaṃ bhattāraṃ ḷabhehi (bhsv_1.15:25) [jāte tava sadṛśaṃ bhartāraṃ labhasva | ] *{vāsavadattā}* - ayye vandāmi dāva ahaṃ (bhsv_1.15:26) [ārye vande tāvad aham | ] *{tāpasī}* - tuvaṃ pi aireṇa bhattāraṃ samāsādehi (bhsv_1.15:27) [tvam apy acireṇa bhartāraṃ samāsādaya | ] *{vāsavadattā}* - aṇuggahīda hmi (bhsv_1.15:28) [anugṛhītāsmi | ] *{kāñcukīyaḥ}* - tad āgamyatām (bhsv_1.15:29) ita ito bhavati (bhsv_1.15:30) samprati hi khagā vāsopetāḥ salilam avagāḍho munijanaḥ pradīpto 'gnir bhāti pravicarati dhūmo munivanam & paribhraṣṭo dūrād ravir api ca saṃkṣiptakiraṇo rathaṃ vyāvartyāsau praviśati śanair astaśikharam // bhsv_1.16 // {niṣkrāntāḥ sarve} prathamo 'ṅkaḥ ****************************** act 2 ****************************** {tataḥ praviśati ceṭī (bhsv_2:1)} *{ceṭī}* - kuñjarie kuñjarie kahiṃ kahiṃ bhaṭṭidāriā padumāvadī (bhsv_2:2) kiṃ bhaṇāsi esā bhaṭṭidāriā māhavīḷadāmaṇḍavassa passado kandueṇa kīḷaditti (bhsv_2:3) jāva bhaṭṭidāriaṃ uvasappāmi (bhsv_2:4) {parikramya avalokya} ammo iaṃ bhaṭṭidāriā ukkaridakaṇṇacūḷieṇa vāāmasañjādasedabinduviittideṇa parissantaramaṇīadaṃsaṇeṇa muheṇa kandueṇa kīḷandī ido evva āacchadi (bhsv_2:5) jāva uvasappissaṃ (bhsv_2:6) [kuñjarike kuñjarike kutra kutra bhartṛdārikā padmāvatī | kiṃ bhaṇasi eṣā bhartṛdārikā mādhavīlatāmaṇḍapasya pārśvataḥ kandukena krīḍatīti | yāvad bhartṛdārikām upasarpāmi | ammo iyaṃ bhartṛdārikā utkṛtakarṇacūlikena vyāyāmasañjātasvedabinduvicitritena pariśrāntaramaṇīyadarśanena mukhena kandukena krīḍantīta evāgacchati | yāvad upasārpsyāmi | ] {niṣkrāntā (bhsv_2:7)} praveśakaḥ | {tataḥ praviśati kandukena krīḍantī padmāvatī saparivārā vāsavadattayā saha (bhsv_2:8)} *{vāsavadattā}* - haḷā eso de kanduo (bhsv_2:9) [halā eṣa te kandukaḥ | ] *{padmāvatī}* - ayye bhodu dāṇiṃ ettaaṃ (bhsv_2:10) [ārye bhavatv idānīm etāvat | ] *{vāsavadattā}* - haḷā adiciraṃ kandueṇa kīḷia ahiasañjādarāā parakeraā via de hatthā saṃvuttā (bhsv_2:11) [haḷā aticiraṃ kandukena krīḍitvādhikasañjātarāgau parakīyāv iva te hastau saṃvṛttau | ] *{ceṭī}* - kīḷadu kīḷadu dāva bhaṭṭidāriā (bhsv_2:12) ṇivvattīadu dāva aaṃ kaṇṇābhāvaramaṇīo kāḷo (bhsv_2:13) [krīḍatu krīḍatu tāvad bhartṛdārikā | nirvartyatāṃ tāvad ayaṃ kanyābhāvaramaṇīyaḥ kālaḥ | ] *{padmāvatī}* - ayye kiṃ dāṇiṃ maṃ ohasiduṃ via ṇijjhāasi (bhsv_2:14) [ārye kim idānīṃ mām apahasitum iva nidhyāyasi | ] *{vāsavadattā}* - ṇahi ṇahi (bhsv_2:15) haḷā adhiaṃ ajja sohadi (bhsv_2:16) abhido via de ajja varamukhaṃ pekkhāmi (bhsv_2:17) [nahi nahi | haḷā adhikam adya śobhate | abhita iva te 'dya varamukhaṃ paśyāmi | ] *{padmāvatī}* - avehi (bhsv_2:18) mā dāṇiṃ maṃ ohasa (bhsv_2:19) [apehi | medānīṃ mām apahasa | ] *{vāsavadattā}* - esahmi tuhṇīā tuhnīā bhavissam mahāseṇavahū (bhsv_2:20) [eṣāsmi tūṣṇīkā bhaviṣyan mahāsenavadhūḥ | ] *{padmāvatī}* - ko eso mahāseṇo ṇāma (bhsv_2:21) [ka eṣa mahāseno nāma | ] *{vāsavadattā}* - atthi ujjaiṇīo rāā pajjodo ṇāma (bhsv_2:22) tassa baḷa parimāṇaṇivvuttaṃ ṇāmaheaṃ mahāseṇo tti (bhsv_2:23) [asty ujjayinīyo rājā pradyoto nāma | tasya balaparimāṇanirvṛttaṃ nāmadheyaṃ mahāsena iti | ] *{ceṭī}* - bhaṭṭidāriā teṇa raññā saha sambandhaṃ ṇecchadi (bhsv_2:24) [bhartṛdārikā tena rājñā saha saṃbandhaṃ necchati | ] *{vāsavadattā}* - aha keṇa khu dāṇiṃ abhiḷasadi (bhsv_2:25) [atha kena khalv idānīm abhilaṣati | ] *{ceṭī}* - atthi vaccharāo uaaṇo ṇāma (bhsv_2:26) tassa guṇāṇi bhaṭṭidāriā abhiḷasadi (bhsv_2:27) [asti vatsarāja udayano nāma | tasya guṇān bhartṛdārikābhilaṣati | ] *{vāsavadattā}* - {ātmagatam} ayyauttaṃ bhattāraṃ abhiḷasadi (bhsv_2:28) {prakāśam} keṇa kāraṇeṇa (bhsv_2:29) [āryaputraṃ bhartāram abhilaṣati | kena kāraṇena | ] *{ceṭī}* - sāṇukkoso tti (bhsv_2:30) [sānukrośa iti | ] *{vāsavadattā}* - {ātmagatam} jāṇāmi jāṇāmi (bhsv_2:31) aaṃ vi jaṇo evvaṃ ummādido (bhsv_2:32) [jānāmi jānāmi | ayam api jana evam unmāditaḥ | ] *{ceṭī}* - bhaṭṭidārie jadi so rāā virūvo bhave (bhsv_2:33) [bhartṛdārike yadi sa rājā virūpo bhavet | ] *{vāsavadattā}* - ṇahi ṇahi (bhsv_2:34) daṃsaṇīo evva (bhsv_2:35) [nahi nahi | darśanīya eva | ] *{padmāvatī}* - ayye kahaṃ tuvaṃ jāṇāsi (bhsv_2:36) [ārye kathaṃ tvaṃ jānāsi | ] *{vāsavadattā}* - {ātmagatam} ayyauttapakkhavādeṇa adikkando samudāāro (bhsv_2:37) kiṃ dāṇiṃ karissaṃ (bhsv_2:38) hodu diṭṭhaṃ (bhsv_2:39) {prakāśam} haḷā evvaṃ ujjaiṇīo jaṇo mantedi (bhsv_2:40) [āryaputrapakṣapātenātikrāntaḥ samudācāraḥ | kim idānīṃ kariṣyāmi | bhavatu dṛṣṭam | haḷā evam ujjayinīyo jano mantrayate | ] *{padmāvatī}* - jujjai (bhsv_2:41) ṇa khu eso ujjaiṇīduḷḷaho (bhsv_2:42) savvajaṇamaṇobhirāmaṃ khu sobhaggaṃ ṇāma (bhsv_2:43) [yujyate | na khalv eṣa ujjayinīdurlabhaḥ | sarvajanamano'bhirāmaṃ khalu saubhāgyaṃ nāma | ] {tataḥ praviśati dhātrī (bhsv_2:44)} *{dhātrī}* - jedu bhaṭṭidāriā (bhsv_2:45) bhaṭṭidārie diṇṇāsi (bhsv_2:46) [jayatu bhartṛdārikā | bhartṛdārike dattāsi | ] *{vāsavadattā}* - ayye kassa (bhsv_2:47) [ārye kasmai | ] *{dhātrī}* - vaccharāassa udaaṇassa (bhsv_2:48) [vatsarājāyodayanāya | ] *{vāsavadattā}* - aha kusaḷī so rāā (bhsv_2:49) [atha kuśalī sa rājā | ] *{dhātrī}* - kusaḷī so āado (bhsv_2:50) tassa bhaṭṭidāriā paḍicchidā a (bhsv_2:51) [kuśalī sa āgataḥ | tasya bhartṛdārikā pratīṣṭā ca | ] *{vāsavadattā}* - accāhidaṃ (bhsv_2:52) [atyāhitam | ] *{dhātrī}* - kiṃ ettha accāhidaṃ (bhsv_2:53) [kim atrātyāhitam | ] *{vāsavadattā}* - ṇa hu kiñci (bhsv_2:54) taha ṇāma santappia udāsīṇo hodi tti (bhsv_2:55) [na khalu kiñcit | tathā nāma santapyodāsīno bhavatīti | ] *{dhātrī}* - ayye āamappahāṇāṇi suḷahapayyavatthāṇāṇi mahāpurusahiaāṇi honti (bhsv_2:56) [ārye āgamapradhānāni sulabhaparyavasthānāni mahāpuruṣahṛdayāni bhavanti | ] *{vāsavadattā}* - ayye saaṃ evva teṇa varidā (bhsv_2:57) [ārye svayam eva tena varitā | ] *{dhātrī}* - ṇahi ṇahi (bhsv_2:58) aṇṇappaoaṇeṇa iha āadassa abhijaṇaviññāṇavaorūvaṃ pekkhia saaṃ evva mahārāeṇa diṇṇā (bhsv_2:59) [nahi nahi | anyaprayojanenehāgatasyābhijanavijñānavayorūpaṃ dṛṣṭvā svayam eva mahārājena dattā | ] *{vāsavadattā}* - {ātmagatam} evvaṃ (bhsv_2:60) aṇavaraddho dāṇiṃ ettha ayyautto (bhsv_2:61) [evam | anaparāddha idānīm atrāryaputraḥ | ] {praviśyāparā} *{ceṭī}* - tuvaradu tuvaradu dāva ayyā (bhsv_2:62) ajja evva kiḷa sobhaṇaṃ ṇakkhattaṃ (bhsv_2:63) ajja evva koduamaṅgaḷaṃ kādavvaṃ tti ahmāṇaṃ bhaṭṭiṇī bhaṇādi (bhsv_2:64) [tvaratāṃ tvaratāṃ tāvad āryā | adyaiva kila śobhanaṃ nakṣatram | adyaiva kautukamaṅgalaṃ kartavyam ity asmākaṃ bhaṭṭinī bhaṇati | ] *{vāsavadattā}* - {ātmagatam} jaha jaha tuvaradi taha taha andhīkaredi me hiaaṃ (bhsv_2:65) [yathā yathā tvarate tathā tathāndhīkaroti me hṛdayam | ] *{dhātrī}* - edu edu bhaṭṭidāriā (bhsv_2:66) [etv etu bhartṛdārikā | ] {niṣkrāntāḥ sarve (bhsv_2:67)} dvitīyo 'ṅkaḥ | ****************************** act 3 ****************************** atha tṛtīyo 'ṅkaḥ | {tataḥ praviśati vicintayantī vāsavadattā (bhsv_3:1)} *{vāsavadattā}* - vivāhāmodasaṅkuḷe anteuracaussāḷe parittajia padumāvadiṃ iha āadahmi pamadavaṇaṃ (bhsv_3:2) jāva dāṇiṃ bhāadheaṇivvuttaṃ duḥkhaṃ viṇodemi (bhsv_3:3) {parikramya} aho accāhidaṃ (bhsv_3:4) ayyautto vi ṇāma parakerao saṃvutto (bhsv_3:5) jāva uvavisāmi (bhsv_3:6) {upaviśya} dhaññā khu cakkavāavahū jā aṇṇoṇṇavirahidā ṇa jīvai (bhsv_3:7) ṇa khu ahaṃ pāṇāṇi parittajāmi (bhsv_3:8) ayyauttaṃ pekkhāmi tti ediṇā maṇoraheṇa jīvāmi mandabhāā (bhsv_3:9) [vivāhāmodasaṅkule antaḥpuracatuśśāle parityajya padmāvatīm ihāgatāsmi pramadavanam | yāvad idānīṃ bhāgadheyanirvṛttaṃ duḥkhaṃ vinodayāmi | aho atyāhitam | āryaputro 'pi nāma parakīyaḥ saṃvṛttaḥ | yāvad upaviśāmi | dhanyā khalu cakravākavadhūḥ yānyonyavirahitā na jīvati | na khalv ahaṃ prāṇān parityajāmi | āryaputraṃ paśyāmīty etena manorathena jīvāmi mandabhāgā | ] {tataḥ praviśati puṣpāṇi gṛhītvā ceṭī (bhsv_3:10)} *{ceṭī}* - kahiṃṇukhu gadā ayyā āvantiā (bhsv_3:11) {parikramyāvalokya} ammo iaṃ cintāsuññahiaā ṇīhārapaḍihadacandaḷehā via amaṇḍidabhaddaaṃ vesaṃ dhāraandī piaṅgusiḷāpaṭṭae uvaviṭṭhā (bhsv_3:12) jāva uvasappāmi (bhsv_3:13) {upasṛtya} ayye āvantie ko kāḷo tumaṃ aṇṇesāmi (bhsv_3:14) [kva nu khalu gatā āryāvantikā | ammo iyaṃ cintāśūnyahṛdayā nīhārapratihatacandralekhevāmaṇḍitabhadrakaṃ veṣaṃ dhārayantī priyaṅguśilāpaṭṭake upaviṣṭā | yāvad upasarpāmi | ārye āvantike kaḥ kālaḥ tvām anviṣyāmi | ] *{vāsavadattā}* - kiṇṇimittaṃ (bhsv_3:15) [kinnimittam | ] *{ceṭī}* - ahmāaṃ bhaṭṭiṇī bhaṇādi mahākuḷappasūdā siṇiddhā ṇiuṇā tti (bhsv_3:16) imaṃ dāva koduamāḷiaṃ guhmadu ayyā (bhsv_3:17) [asmākaṃ bhaṭṭinī bhaṇati mahākulaprasūtā snigdhā nipuṇeti | imāṃ tāvat kautukamālikāṃ gumphatv āryā | ] *{vāsavadattā}* - aha kassa kiḷa guhmidavvaṃ (bhsv_3:18) [atha kasmai kila gumphitavyam | ] *{ceṭī}* - ahmāaṃ bhaṭṭidāriāe (bhsv_3:19) [asmākaṃ bhartṛdārikāyai | ] *{vāsavadattā}* - {ātmagatam} edaṃ pi mae kattavvaṃ āsī (bhsv_3:20) aho akaruṇā khu issarā (bhsv_3:21) [etad api mayā kartavyam āsīt | aho akaruṇāḥ khalv īśvarāḥ | ] *{ceṭī}* - ayye mā dāṇiṃ aññaṃ cintia (bhsv_3:22) eso jāmāduo maṇibhūmīe hṇāadi (bhsv_3:23) sigghaṃ dāva guhmadu ayyā (bhsv_3:24) [ārye medānīm anyac cintayitvā | eṣa jāmātā maṇibhūmyāṃ snāyati | śīghraṃ tāvad gumphatv āryā | ] *{vāsavadattā}* - {ātmagatam} ṇa sukkuṇomi aṇṇaṃ cinteduṃ (bhsv_3:25) {prakāśam (bhsv_3:26)} haḷā kiṃ diṭṭho jāmāduo (bhsv_3:27) [na śaknomy anyac cintayitum | halā kiṃ dṛṣṭo jāmātā | ] *{ceṭī}* - āma diṭṭho bhaṭṭiidāriāe siṇeheṇa ahmāaṃ kaudūhaḷeṇa a (bhsv_3:28) [āma dṛṣṭo bhartṛdārikāyāḥ snehenāsmākaṃ kautūhalena ca | ] *{vāsavadattā}* - kīdiso jāmāduo (bhsv_3:29) [kīdṛśo jāmātā | ] *{ceṭī}* - ayye bhaṇāmi dāva ṇa īriso diṭṭhapuruvo (bhsv_3:30) [ārye bhaṇāmi tāvad nedṛśo dṛṣṭapūrvaḥ | ] *{vāsavadattā}* - haḷā bhaṇāhi bhaṇāhi kiṃ daṃsaṇīo (bhsv_3:31) [halā bhaṇa bhaṇa kiṃ darśanīyaḥ | ] *{ceṭī}* - sakkaṃ bhaṇiduṃ saracāvahīṇo kāmadevo tti (bhsv_3:32) [śakyaṃ bhaṇituṃ śaracāpahīnaḥ kāmadeva iti | ] *{vāsavadattā}* - hodu ettaaṃ (bhsv_3:33) [bhavatv etāvat | ] *{ceṭī}* - kiṇṇimittaṃ vāresi (bhsv_3:34) [kinnimittaṃ vārayasi | ] *{vāsavadattā}* - ajuttaṃ parapurusasaṅkittaṇaṃ soduṃ (bhsv_3:35) [ayuktaṃ parapuruṣasaṅkīrtanaṃ śrotum | ] *{ceṭī}* - teṇa hi guhmadu ayyā sigghaṃ (bhsv_3:36) [tena hi gumphatv āryā śīghram | ] *{vāsavadattā}* - iaṃ guhmāmi (bhsv_3:37) āṇehi dāva (bhsv_3:38) [iyaṃ gumphāmi | ānaya tāvat | ] *{ceṭī}* - gahṇadu ayyā (bhsv_3:39) [gṛhṇātv āryā | ] *{vāsavadattā}* - {varjayitvā vilokya} iaṃ dāva osahaṃ kiṃ ṇāma (bhsv_3:40) [idaṃ tāvad auṣadhaṃ kiṃ nāma | ] *{ceṭī}* - avihavākaraṇaṃ ṇāma (bhsv_3:41) [avidhavākaraṇaṃ nāma | ] *{vāsavadattā}* - {ātmagatam} idaṃ bahuso guhmidavvaṃ mama a padumāvadīe a (bhsv_3:42) {prakāśam} imaṃ dāva osahaṃ kiṃ ṇāma (bhsv_3:43) [idaṃ bahuśo gumphitavyaṃ mama ca padmāvatyāś ca | idaṃ tāvad auṣadhaṃ kiṃ nāma | ] *{ceṭī}* - savattimaddaṇaṃ ṇāma (bhsv_3:44) [sapatnīmardanaṃ nāma | ] *{vāsavadattā}* - idaṃ ṇa guhmidavvaṃ (bhsv_3:45) [idaṃ na gumphitavyam | ] *{ceṭī}* - kīsa (bhsv_3:46) [kasmāt | ] *{vāsavadattā}* - uvaradā tassa bhayyā taṃ ṇippaoaṇaṃ tti (bhsv_3:47) [uparatā tasya bhāryā tan niṣprayojanam iti | ] {praviśyāparā} *{ceṭī}* - tuvaradu tuvaradu ayyā (bhsv_3:48) eso jāmāduo avihavāhi abbhantaracaussāḷaṃ pavesīadi (bhsv_3:49) [tvaratāṃ tvaratām āryā | eṣa jāmātā avidhavābhir abhyantaracatuśśālaṃ praveśyate | ] *{vāsavadattā}* - ai vadāmi gahṇa edaṃ (bhsv_3:50) [ayi vadāmi gṛhāṇaitat | ] *{ceṭī}* - sohaṇaṃ (bhsv_3:51) ayye gacchāmi dāva ahaṃ (bhsv_3:52) [śobhaṇaṃ | ārye gacchāmi tāvad aham | ] {ubhe niṣkrānte (bhsv_3:53)} *{vāsavadattā}* - gadā esā (bhsv_3:54) aho accāhidaṃ (bhsv_3:55) ayyautto vi ṇāma parakerao saṃvutto (bhsv_3:56) avidā sayyāe mama dukkhaṃ viṇodemi jadi ṇiddaṃ ḷabhāmi (bhsv_3:57) [gataiṣā | aho atyāhitam | āryaputro 'pi nāma parakīyaḥ saṃvṛttaḥ | avidā śayyāyāṃ mama duḥkhaṃ vinodayāmi yadi nidrāṃ labhe | ] {niṣkrāntā (bhsv_3:58)} tṛtīyo 'ṅkaḥ | ****************************** act 4 ****************************** atha caturtho 'ṅkaḥ | {tataḥ praviśati vidūṣakaḥ (bhsv_4.0:1)} *{vidūṣakaḥ}* - {saharṣam} bho diṭṭhiā tattahodo vaccharāassa abhippedavivāhamaṅgaḷaramaṇijjo kāḷo diṭṭho (bhsv_4.0:2) bho ko ṇāma edaṃ jāṇādi tādise vayaṃ aṇatthasaḷiḷāvatte pakkhittā uṇa ummajjissāmo tti (bhsv_4.0:3) idāṇiṃ pāsādesu vasīadi andeuradigghiāsu hṇāīadi pakidimaurasuumārāṇi modaakhajjaāṇi khajjīanti tti aṇaccharasaṃvāso uttarakuruvāso mae aṇubhavīadi (bhsv_4.0:4) ekko khu mahanto doso mama āhāro suṭṭhu ṇa pariṇamadi (bhsv_4.0:5) suppacchadaṇāe sayyāe ṇiddaṃ ṇa ḷabhāmi jaha vādasoṇidaṃ abhido via vattadi tti pekkhāmi (bhsv_4.0:6) bho suhaṃ ṇāma aparibhūdaṃ akaḷḷavattaṃ ca (bhsv_4.0:7) [bhoḥ diṣṭyā tatrabhavato vatsarājasyābhipretavivāhamaṅgalaramaṇīyaḥ kālo dṛṣṭaḥ | bhoḥ ko nāmaitaj jānāti tādṛśe vayam anarthasalilāvarte prakṣiptāḥ punar unmaṅkṣyāma iti | idānīṃ prāsādeṣūṣyate antaḥpuradīrghikāsu snāyate prakṛtimadhurasukumārāṇi modakakhādyāni khādyanta ity anapsarassaṃvāsa uttarakuruvāso mayānubhūyate | ekaḥ khalu mahān doṣaḥ mamāhāraḥ suṣṭhu na pariṇamati supracchadanāyāṃ śayyāyāṃ nidrāṃ na labhe yathā vātaśoṇitam abhita iva vartata iti paśyāmi | bhoḥ sukhaṃ nāmayaparibhūtamakalyavartaṃ ca | ] {tataḥ praviśati ceṭī (bhsv_4.0:8)} *{ceṭī}* - kahiṃṇukhu gado ayyavasantao (bhsv_4.0:9) {parikramyāvalokya} ahmo eso ayyavasantao (bhsv_4.0:10) {upagamya} ayya vasantaa ko kāḷo tumaṃ aṇṇesāmi (bhsv_4.0:11) [kutra nu khalu gata āryavasantakaḥ | aho eṣa āryavasantakaḥ | ārya vasantaka kaḥ kālas tvām anviṣyāmi | ] *{vidūṣakaḥ}* - {dṛṣṭvā} kiṃṇimittaṃ bhadde maṃ aṇṇesasi (bhsv_4.0:12) [kinnimittaṃ bhadre mām anviṣyasi | ] *{ceṭī}* - ahmāṇaṃ bhaṭṭiṇī bhaṇādi avi hṇādo jāmāduo tti (bhsv_4.0:13) [asmākaṃ bhaṭṭinī bhaṇati api snāto jāmāteti | ] *{vidūṣakaḥ}* - kiṃṇimittaṃ bhodi pucchadi (bhsv_4.0:14) [kinnimittaṃ bhavati pṛcchati | ] *{ceṭī}* - kimaṇṇaṃ (bhsv_4.0:15) sumaṇāvaṇṇaaṃ āṇemi tti (bhsv_4.0:16) [kim anyat | sumanovarṇakam ānayāmīti | ] *{vidūṣakaḥ}* - hṇādo tattabhavaṃ (bhsv_4.0:17) savvaṃ āṇedu bhodī vajjia bhoaṇaṃ (bhsv_4.0:18) [snātas tatrabhavān | sarvam ānayatu bhavatī varjayitvā bhojanam | ] *{ceṭī}* - kiṃṇimittaṃ vāresi bhoaṇaṃ (bhsv_4.0:19) [kinnimittaṃ vārayasi bhojanam | ] *{vidūṣakaḥ}* - adhaṇṇassa mama koiḷāṇaṃ akkhiparivaṭṭo via kukkhiparivaṭṭo saṃvutto (bhsv_4.0:20) [adhanyasya mama kokilānām akṣiparivarta iva kukṣiparivartaḥ saṃvṛttaḥ | ] *{ceṭī}* - īdiso evva hohi (bhsv_4.0:21) [īdṛśa eva bhava | ] *{vidūṣakaḥ}* - gacchadu bhodī (bhsv_4.0:22) jāva ahaṃ vi tattahodo saāsaṃ gacchāmi (bhsv_4.0:23) [gacchatu bhavatī | yāvad aham api tatrabhavataḥ sakāśaṃ gacchāmi | ] {niṣkrāntau (bhsv_4.0:24)} praveśakaḥ | {tataḥ praviśati saparivārā padmāvatī āvantikāveṣadhāriṇī vāsavadattā ca (bhsv_4.0:25)} *{ceṭī}* - kiṃṇimittaṃ bhaṭṭidāriā pamadavaṇaṃ āadā (bhsv_4.0:26) [kinnimittaṃ bhartṛdārikā pramadavanam āgatā | ] *{padmāvatī}* - haḷā tāṇi dāva sehāḷiāguhmaāṇi pekkhāmi kusumidāṇi vā ṇa vetti (bhsv_4.0:27) [haḷā te tāvad śephālikāgulmakāḥ paśyāmi kusumitā vā na veti | ] *{ceṭī}* - bhaṭṭidārie tāṇi kusumidāṇi ṇāma pavāḷantaridehiṃ via mottiālambaehiṃ āidāṇi kusumehiṃ (bhsv_4.0:28) [bhartṛdārike te kusumitā nāma pravālāntaritair iva mauktikalambakair ācitāḥ kusumaiḥ | ] *{padmāvatī}* - haḷā jadi evvaṃ kiṃ dāṇiṃ viḷambesi (bhsv_4.0:29) [halā yady evaṃ kim idānīṃ vilambase | ] *{ceṭī}* - teṇa hi imassiṃ siḷāvaṭṭae muhuttaaṃ upavisadu bhaṭṭidāriā (bhsv_4.0:30) jāva ahaṃ vi kusumāvacaaṃ karemi (bhsv_4.0:31) [tena hy asmin śilāpaṭṭake muhūrtakam upaviśatu bhartṛdārikā | yāvad aham api kusumāvacayaṃ karomi | ] *{padmāvatī}* - ayye kiṃ ettha upavisāmo (bhsv_4.0:32) [ārye kim atropaviśāvaḥ | ] *{vāsavadattā}* - evvaṃ hodu (bhsv_4.0:33) [evaṃ bhavatu | ] {ubhe upaviśataḥ (bhsv_4.0:34)} *{ceṭī}* - {tathā kṛtvā} pekkhadu pekkhadu bhaṭṭidāriā addhāmaṇasiḷāvaṭṭaehiṃ via sehāḷiākusumehi pūriaṃ me añjaḷiṃ (bhsv_4.0:35) [paśyatu paśyatu bhartṛdārikā ardhamanaśśilāpaṭṭakair iva śephālikākusumaiḥ pūritaṃ me 'ñjalim | ] *{padmāvatī}* - {dṛṣṭvā} aho viittadā kusumāṇaṃ (bhsv_4.0:36) pekkhadu pekkhadu ayyā (bhsv_4.0:37) [aho vicitratā kusumānām | paśyatu paśyatv āryā | ] *{vāsavadattā}* - aho dassaṇīadā kusumāṇaṃ (bhsv_4.0:38) [aho darśanīyatā kusumānām | ] *{ceṭī}* - bhaṭṭidārie kiṃ bhūyo avaiṇussaṃ (bhsv_4.0:39) [bhartṛdārike kiṃ bhūyo 'vaceṣyāmi | ] *{padmāvatī}* - haḷā mā mā bhūyo avaiṇia (bhsv_4.0:40) [haḷā mā mā bhūyo 'vacitya | ] *{vāsavadattā}* - haḷā kiṃṇimittaṃ vāresi (bhsv_4.0:41) [haḷā kinnimittaṃ vārayasi | ] *{padmāvatī}* - ayyautto iha āacchia imaṃ kusumasamiddhiṃ pekkhia sammāṇidā bhaveaṃ (bhsv_4.0:42) [āryaputra ihāgatyemāṃ kusumasamṛddhiṃ dṛṣṭvā sammānitā bhaveyam | ] *{vāsavadattā}* - haḷā pio de bhattā (bhsv_4.0:43) [haḷā priyas te bhartā | ] *{padmāvatī}* - ayye ṇa āṇāmi ayyautteṇa virahidā ukkaṇṭhidā homi (bhsv_4.0:44) [ārye na jānāmi āryaputreṇa virahitotkaṇṭhitā bhavāmi | ] *{vāsavadattā}* - {ātmagatam} dukkharaṃ khu ahaṃ karemi (bhsv_4.0:45) iaṃ vi ṇāma evvaṃ mantedi (bhsv_4.0:46) [duṣkaraṃ khalv ahaṃ karomi | iyam api nāmaivaṃ mantrayate | ] *{ceṭī}* - abhijādaṃ khu bhaṭṭidāriāe mantidaṃ pio me bhattatti (bhsv_4.0:47) [abhijātaṃ khalu bhartṛdārikayā mantritaṃ priyo me bharteti | ] *{padmāvatī}* - ekko khu me sandeho (bhsv_4.0:48) [ekaḥ khalu me sandehaḥ | ] *{vāsavadattā}* - kiṃ kiṃ (bhsv_4.0:49) [kiṃ kim | ] *{padmāvatī}* - jaha mama ayyautto taha evva ayyāe vāsavadattāe tti (bhsv_4.0:50) [yathā mamāryaputras tathaivāryāyā vāsavadattāyā iti | ] *{vāsavadattā}* - ado vi ahiaṃ (bhsv_4.0:51) [ato 'py adhikam | ] *{padmāvatī}* - kahaṃ tuvaṃ jāṇāsi (bhsv_4.0:52) [kathaṃ tvaṃ jānāsi | ] *{vāsavadattā}* - {ātmagatam} haṃ ayyauttapakkhavādeṇa adikkando samudāāro (bhsv_4.0:53) evvaṃ dāva bhaṇissaṃ (bhsv_4.0:54) {prakāśam} jai appo siṇeho sā sajaṇaṃ ṇa parittajadi (bhsv_4.0:55) [ham āryaputrapakṣapātenātikrāntaḥ samudācāraḥ | evaṃ tāvad bhaṇiṣyāmi | yady alpaḥ snehaḥ sā svajanaṃ na parityajati | ] *{padmāvatī}* - hodavvaṃ (bhsv_4.0:56) [bhavitavyam | ] *{ceṭī}* - bhaṭṭidārie sāhu bhaṭṭāraṃ bhaṇāhi ahaṃ pi vīṇaṃ sikkhissāmi tti (bhsv_4.0:57) [bhartṛdārike sādhu bhartāraṃ bhaṇa aham api vīṇāṃ śikṣiṣya iti | ] *{padmāvatī}* - utto mae ayyautto (bhsv_4.0:58) [ukto mayāryaputraḥ | ] *{vāsavadattā}* - tado kiṃ bhaṇidaṃ (bhsv_4.0:59) [tataḥ kiṃ bhaṇitam | ] *{padmāvatī}* - abhaṇia kiñci digghaṃ ṇissasia tuhṇīo saṃvutto (bhsv_4.0:60) [abhaṇitvā kiñcid dīrghaṃ niḥśvasya tūṣṇīkaḥ saṃvṛttaḥ | ] *{vāsavadattā}* - tado tuvaṃ kiṃ via takkesi (bhsv_4.0:61) [tatas tvaṃ kim iva tarkayasi | ] *{padmāvatī}* - takkemi ayyāe vāsavadattāe guṇāṇi sumaria dakkhiṇṇadāe mama aggado ṇa rodidi tti (bhsv_4.0:62) [tarkayāmy āryāyā vāsavadattāyā guṇān smṛtvā dakṣiṇyatayā mamāgrato na roditīti | ] *{vāsavadattā}* - {ātmagatam} dhaññā khu hmi jadi evvaṃ saccaṃ bhave (bhsv_4.0:63) [dhanyā khalv asmi yady evaṃ satyaṃ bhavet | ] {tataḥ praviśati rājā vidūṣakaś ca (bhsv_4.0:64)} *{vidūṣakaḥ}* - hī hī (bhsv_4.0:65) paciapaḍiabandhujīvakusumaviraḷavādaramaṇijjaṃ pamadavaṇaṃ (bhsv_4.0:66) ido dāva bhavaṃ (bhsv_4.0:67) [hī hī | pracitapatitabandhujīvakusumaviralapātaramaṇīyaṃ pramadavanam | itas tāvad bhavān | ] *{rājā}* - vayasya vasantaka ayam ayam āgacchāmi (bhsv_4.0:68) kāmenojjayinīṃ gate mayi tadā kām apy avasthāṃ gate dṛṣṭvā svairam avantirājatanayāṃ pañceṣavaḥ pātitāḥ & tair adyāpi saśalyam eva hṛdayaṃ bhūyaś ca viddhā vayaṃ pañceṣur madano yadā katham ayaṃ ṣaṣṭhaḥ śaraḥ pātitaḥ // bhsv_4.1 // *{vidūṣakaḥ}* - kahiṃṇukhu gadā tattahodī padumāvadī ḷadāmaṇḍavaṃ gadā bhave udāho asaṇakusumasañcidaṃ vagghacammāvaguṇṭhidaṃ via pavvadatiḷaaṃ ṇāma siḷāpaṭṭaaṃ gadā bhave ādu adhiakaḍuagandhasattacchadavaṇaṃ paviṭṭhā bhave ahava āḷihidamiapakkhisaṅkuḷaṃ dārupavvadaaṃ gadā bhave (bhsv_4.1:1) {ūrdhvam avalokya} hī hī saraakāḷaṇimmaḷe antarikkhe pasādiabaḷadevabāhudaṃsaṇīaṃ sārasapantiṃ jāva samāhidaṃ gacchantiṃ pekkhadu dāva bhavaṃ (bhsv_4.1:2) [kutra nu khalu gatā tatrabhavatī padmāvatī latāmaṇḍapaṃ gatā bhaved utāho asanakusumasañcitaṃ vyāghracarmāvaguṇṭhitam iva parvatatilakaṃ nāma śilāpaṭṭakaṃ gatā bhaved athavā adhikakaṭukagandhasaptacchadavanaṃ praviṣṭā bhaved athavālikhitamṛgapakṣisaṅkulaṃ dāruparvatakaṃ gatā bhavet | hī hī śaratkālanirmale 'ntarikṣe prasāditabaladevabāhudarśanīyāṃ sārasapaṅktiṃ yāvat samāhitaṃ gacchantīṃ paśyatu tāvad bhavān | ] *{rājā}* - vayasya paśyāmyenām ṛjvāyatāṃ ca viralāṃ ca natonnatāṃ ca saptarṣivaṃśakuṭilāṃ ca nivartaneṣu & nirmucyamānabhujagodaranirmalasya sīmām ivāmbaratalasya vibhajyamānām // bhsv_4.2 // *{ceṭī}* - pekkhadu pekkhadu bhaṭṭidāriā edaṃ kokaṇadamāḷāpaṇḍararamaṇīaṃ sārasapantiṃ jāva samāhidaṃ gacchantiṃ (bhsv_4.2:1) ammo bhaṭṭā (bhsv_4.2:2) [paśyatu paśyatu bhartṛdārikā etāṃ kokanadamālāpāṇḍuraramaṇīyāṃ sārasapaṅktiṃ yāvat samāhitaṃ gacchantīm | ahmo bhartā | ] *{padmāvatī}* - haṃ ayyautto (bhsv_4.2:3) ayye tava kāraṇādo ayyauttadaṃsaṇaṃ pariharāmi (bhsv_4.2:4) tā imaṃ dāva māhavīḷadāmaṇḍavaṃ pavisāmo (bhsv_4.2:5) [ham āryaputraḥ | ārye tava kāraṇād āryaputradarśanaṃ pariharāmi | tad imaṃ tāvan mādhavīlatāmaṇḍapaṃ praviśāmaḥ | ] *{vāsavadattā}* - evvaṃ hodu (bhsv_4.2:6) [evaṃ bhavatu | ] {tathā kurvanti (bhsv_4.2:7)} *{vidūṣakaḥ}* - tattahodī padumāvadī iha āacchia ṇiggadā bhave (bhsv_4.2:8) [tatrabhavatī padmāvatīhāgatya nirgatā bhavet | ] *{rājā}* - kathaṃ bhavān jānāti (bhsv_4.2:9) *{vidūṣakaḥ}* - imāṇi avaidakusumāṇi sephāḷiāgucchaāṇi pekkhadu dāva bhavaṃ (bhsv_4.2:10) [imān apacitakusumān śephālikāgucchakān prekṣatāṃ tāvad bhavān | ] *{rājā}* - aho vicitratā kusumasya vasantaka (bhsv_4.2:11) *{vāsavadattā}* - {ātmagatam} vasantaasaṅkittaṇeṇa ahaṃ puṇa jāṇāmi ujjaiṇīe vattāmi tti (bhsv_4.2:12) [vasantakasaṅkīrtanenāhaṃ punar jānāmi ujjayinyāṃ varta iti | ] *{rājā}* - vasantaka asminn evāsīnau śilātale padmāvatīṃ pratīkṣiṣyāvahe (bhsv_4.2:13) *{vidūṣakaḥ}* - bho taha (bhsv_4.2:14) {upaviśyotthāya} hī hī saraakāḷatikkho dussaho ādavo (bhsv_4.2:15) tā imaṃ dāva māhavīmaṇḍavaṃ pavisāmo (bhsv_4.2:16) [bhos tathā | hī hī śaratkālatīkṣṇo dussaha ātapaḥ | tad imaṃ tāvan mādhavīmaṇḍapaṃ praviśāvaḥ | ] *{rājā}* - bāḍham (bhsv_4.2:17) gacchāgrataḥ (bhsv_4.2:18) *{vidūṣakaḥ}* - evvaṃ hodu (bhsv_4.2:19) [evaṃ bhavatu | ] {ubhau parikrāmataḥ (bhsv_4.2:20)} *{padmāvatī}* - savvaṃ āuḷaṃ kattukāmo ayyavasantao (bhsv_4.2:21) kiṃ dāṇiṃ karehma (bhsv_4.2:22) [sarvam ākulaṃ kartukāma āryavasantakaḥ | kim idānīṃ kurmaḥ | ] *{ceṭī}* - bhaṭṭidārie edaṃ mahuarapariṇiḷīṇaṃ oḷaṃbaḷadaṃ odhūya bhaṭṭāraṃ vāraissaṃ (bhsv_4.2:23) [bhartṛdārike etāṃ madhukaraparinilīnām avalambalatām avadhūya bhartāraṃ vārayiṣyāmi | ] *{padmāvatī}* - evvaṃ karehi (bhsv_4.2:24) [evaṃ kuru | ] {ceṭī tathā karoti (bhsv_4.2:25)} *{vidūṣakaḥ}* - avihā avihā ciṭṭhadu ciṭṭhadu dāva bhavaṃ (bhsv_4.2:26) [aviha aviha tiṣṭhatu tiṣṭhatu tāvad bhavān | ] *{rājā}* - kim artham (bhsv_4.2:27) *{vidūṣakaḥ}* - dāsīeputtehi mahuarehi pīḍido hmi (bhsv_4.2:28) [dāsyāḥ putrair madhukaraiḥ pīḍito 'smi | ] *{rājā}* - mā mā bhavān evam (bhsv_4.2:29) madhukarasantrāsaḥ parihāryaḥ (bhsv_4.2:30) paśya madhumadakalā madhukarā madanārtābhiḥ priyābhir upagūḍhāḥ & pādanyāsaviṣaṇṇā vayam iva kāntāviyuktāḥ syuḥ // bhsv_4.3 // tasmād ihaivāsiṣyāvahe (bhsv_4.3:1) *{vidūṣakaḥ}* - evvaṃ hodu (bhsv_4.3:2) [evaṃ bhavatu | ] {ubhāv upaviśataḥ (bhsv_4.3:3)} *{rājā}* - {avalokya} pādākrāntāni puṣpāṇi soṣma cedaṃ śilātalam & nūnaṃ kācidihāsīnā māṃ dṛṣṭvā sahasā gatā // bhsv_4.4 // *{ceṭī}* - bhaṭṭidārie ruddhā khu hma vayaṃ (bhsv_4.4:1) [bhartṛdārike ruddhāḥ khalu smo vayam | ] *{padmāvatī}* - diṭṭhiā uvaviṭṭho ayyautto (bhsv_4.4:2) [diṣṭyopaviṣṭa āryaputraḥ | ] *{vāsavadattā}* - {ātmagatam} diṭṭhiā pakiditthasarīro ayyautto (bhsv_4.4:3) [diṣṭyā prakṛtisthaśarīra āryaputraḥ | ] *{ceṭī}* - bhaṭṭidārie sassupādā khu ayyāe diṭṭhī (bhsv_4.4:4) [bhartṛdārike sāśrupātā khalv āryāyā dṛṣṭiḥ | ] *{vāsavadattā}* - esā khu mahuarāṇaṃ aviṇaādo kāsakusumareṇuṇā paḍideṇa sodaā me diṭṭhī (bhsv_4.4:5) [eṣā khalu madhukarāṇām avinayāt kāśakusumareṇunā patitena sodakā me dṛṣṭiḥ | ] *{padmāvatī}* - jujjai (bhsv_4.4:6) [yujyate | ] *{vidūṣakaḥ}* - bho suṇṇaṃ khu idaṃ pamadavaṇaṃ (bhsv_4.4:7) pucchidavvaṃ kiñci atthi (bhsv_4.4:8) pucchāmi bhavantaṃ (bhsv_4.4:9) [bhoḥ śūnyaṃ khalv idaṃ pramadavanam | praṣṭavyaṃ kiñcid asti | pṛcchāmi bhavantam | ] *{rājā}* - chandataḥ (bhsv_4.4:10) *{vidūṣakaḥ}* - kā bhavado piā tadāṇiṃ tattahodī vāsavadattā idāṇiṃ padumāvadī vā (bhsv_4.4:11) [kā bhavataḥ priyā tadānīṃ tatrabhavatī vāsavadattā idānīṃ padmāvatī vā | ] *{rājā}* - kim idānīṃ bhavān mahati bahumānasaṅkaṭe māṃ nyasyati (bhsv_4.4:12) *{padmāvatī}* - haḷā jādise saṅkaṭe nikkhitto ayyautto (bhsv_4.4:13) [haḷā yādṛśe saṅkaṭe nikṣipta āryaputraḥ | ] *{vāsavadattā}* - {ātmagatam} ahaṃ a mandabhāā (bhsv_4.4:14) [ahaṃ ca mandabhāgā | ] *{vidūṣakaḥ}* - seraṃ seraṃ bhaṇādu bhavaṃ (bhsv_4.4:15) ekkā uvaradā avarā asaṇṇihidā (bhsv_4.4:16) [svairaṃ svairaṃ bhaṇatu bhavān | ekoparatā aparā asannihitā | ] *{rājā}* - vayasya na khalu na khalu brūyām (bhsv_4.4:17) bhavāṃs tu mukharaḥ (bhsv_4.4:18) *{padmāvatī}* - ettaeṇa bhaṇidaṃ ayyautteṇa (bhsv_4.4:19) [etāvatā bhaṇitam āryaputreṇa | ] *{vidūṣakaḥ}* - bho sacceṇa savāmi kassa vi ṇa ācakkhissaṃ (bhsv_4.4:20) esā sandaṭṭhā me jīhā (bhsv_4.4:21) [bhoḥ satyeṇa śapāmi kasmā api nākhyāsye | eṣā sandaṣṭā me jihvā | ] *{rājā}* - notsahe sakhe vaktum (bhsv_4.4:22) *{padmāvatī}* - aho imassa purobhāidā (bhsv_4.4:23) ettieṇa hiaaṃ ṇa jāṇādi (bhsv_4.4:24) [aho asya purobhāgitā | etāvatā hṛdayaṃ na jānāti | ] *{vidūṣakaḥ}* - kiṃ ṇa bhaṇādi mama (bhsv_4.4:25) aṇācakkhia imādo siḷāvaṭṭaādo ṇa sakkaṃ ekkapadaṃ vi gamiduṃ (bhsv_4.4:26) eso ruddho attabhavaṃ (bhsv_4.4:27) [kiṃ na bhaṇati mama | anākhyāyāsmāc chilāpaṭṭakān na śakyam ekapadam api gantum | eṣa ruddho 'trabhavān | ] *{rājā}* - kiṃ balātkāreṇa (bhsv_4.4:28) *{vidūṣakaḥ}* - āma baḷakkāreṇa (bhsv_4.4:29) [āma balātkāreṇa | ] *{rājā}* - tena hi paśyāmas tāvat (bhsv_4.4:30) *{vidūṣakaḥ}* - pasīdadu pasīdadu bhavaṃ (bhsv_4.4:31) vaassabhāveṇa sāvido si jai saccaṃ ṇa bhaṇāsi (bhsv_4.4:32) [prasīdatu prasīdatu bhavān | vayasyabhāvena śāpito 'si yadi satyaṃ na bhaṇasi | ] *{rājā}* - kā gatiḥ (bhsv_4.4:33) śrūyatām (bhsv_4.4:34) padmāvatī bahumatā mama yady api rūpaśīlamādhuryaiḥ & vāsavadattābaddhaṃ na tu tāvan me mano harati // bhsv_4.5 // *{vāsavadattā}* - {ātmagatam} bhodu bhodu (bhsv_4.5:1) diṇṇaṃ vedaṇaṃ imassa parikhedassa (bhsv_4.5:2) aho aññādavāsaṃ pi ettha bahuguṇaṃ sampajjai (bhsv_4.5:3) [bhavatu bhavatu | dattaṃ vetanam asya parikhedasya | aho ajñātavāso 'py atra bahuguṇaḥ sampadyate | ] *{ceṭī}* - bhaṭṭidārie adakkhiñño khu bhaṭṭā (bhsv_4.5:4) [bhartṛdārike adākṣiṇyaḥ khalu bhartā | ] *{padmāvatī}* - haḷā mā mā evvaṃ (bhsv_4.5:5) sadakkhiñño evva ayyautto jo idāṇiṃ vi ayyāe guṇāṇi sumaradi (bhsv_4.5:6) [halā mā maivam | sadākṣiṇya evāryaputraḥ ya idānīm apy āryāyā vāsavadattāyā guṇān smarati | ] *{vāsavadattā}* - bhadde abhijaṇassa sadisaṃ mantidaṃ (bhsv_4.5:7) [bhadre abhijanasya sadṛśaṃ mantritam | ] *{rājā}* - uktaṃ mayā (bhsv_4.5:8) bhavān idānīṃ kathayatu (bhsv_4.5:9) kā bhavataḥ priyā tadā vāsavadattā idānīṃ padmāvatī vā (bhsv_4.5:10) *{padmāvatī}* - ayyautto pi vasantao saṃvutto (bhsv_4.5:11) [āryaputro 'pi vasantakaḥ saṃvṛttaḥ | ] *{vidūṣakaḥ}* - kiṃ me vippaḷavideṇa (bhsv_4.5:12) ubhao vi tattahodīo me bahumadāo (bhsv_4.5:13) [kiṃ me vipralapitena | ubhe api tatrabhavatyau me bahumate | ] *{rājā}* - vaidheya mām evaṃ balāc chrutvā kim idānīṃ nābhibhāṣase (bhsv_4.5:14) *{vidūṣakaḥ}* - kiṃ maṃ pi baḷakkāreṇa (bhsv_4.5:15) [kiṃ mām api balātkāreṇa | ] *{rājā}* - athakiṃ balātkāreṇa (bhsv_4.5:16) *{vidūṣakaḥ}* - teṇa hi ṇa sakkaṃ soduṃ (bhsv_4.5:17) [tena hi na śakyaṃ śrotum | ] *{rājā}* - prasīdatu prasīdatu mahābrāhmaṇaḥ (bhsv_4.5:18) svairaṃ svairam abhidhīyatām (bhsv_4.5:19) *{vidūṣakaḥ}* - idāṇiṃ suṇādu bhavaṃ (bhsv_4.5:20) tattahodī vāsavadattā me bahumadā (bhsv_4.5:21) tattahodī padumāvadī taruṇī dassaṇīā akovaṇā aṇahaṅkārā mahuravāā sadakkhiññā (bhsv_4.5:22) aaṃ ca avaro mahanto guṇo siṇiddheṇa bhoaṇeṇa maṃ paccuggacchai vāsavadattā kahiṃṇukhu gado ayyavasantao tti (bhsv_4.5:23) [idānīṃ śṛṇotu bhavān | tatrabhavatī vāsavadattā me bahumatā | tatrabhavatī padmāvatī taruṇī darśanīyā akopanā anahaṅkārā madhuravāk sadākṣiṇyā | ayaṃ cāparo mahān guṇaḥ snigdhena bhojanena māṃ pratyudgacchati vāsavadattā kutra nu khalu gata āryavasantaka iti | ] *{vāsavadattā}* - bhodu bhodu vasantaa sumarehi dāṇiṃ edaṃ (bhsv_4.5:24) [bhavatu bhavatu vasantaka smaredānīm etām | ] *{rājā}* - bhavatu bhavatu vasantaka sarvam etat kathayiṣye devyai vāsavadattāyai (bhsv_4.5:25) *{vidūṣakaḥ}* - avihā vāsavadattā (bhsv_4.5:26) kahiṃ vāsavadattā (bhsv_4.5:27) cirā khu uvaradā vāsavadattā (bhsv_4.5:28) [avihā vāsavadattā | kutra vāsavadattā | cirāt khalūparatā vāsavadattā | ] *{rājā}* - {saviṣādam} evam (bhsv_4.5:29) uparatā vāsavadattā (bhsv_4.5:30) anena parihāsena vyākṣiptaṃ me manas tvayā & tato vāṇī tathaiveyaṃ pūrvābhyāsena nissṛtā // bhsv_4.6 // *{padmāvatī}* - ramaṇīo khu kahājoo ṇisaṃseṇa visaṃvādio (bhsv_4.6:1) [ramaṇīyaḥ khalu kathāyogo nṛśaṃsena visaṃvāditaḥ | ] *{vāsavadattā}* - {ātmagatam} bhodu bhodu vissatthahmi (bhsv_4.6:2) aho piaṃ ṇāma īdisaṃ vaaṇaṃ appaccakkhaṃ suṇīadi (bhsv_4.6:3) [bhavatu bhavatu viśvastāsmi | aho priyaṃ nāmedṛśaṃ vacanam apratyakṣaṃ śrūyate | ] *{vidūṣakaḥ}* - dhāredu dhāredu bhavaṃ (bhsv_4.6:4) aṇadikkamaṇīo hi vihī (bhsv_4.6:5) īdisaṃ dāṇi edaṃ (bhsv_4.6:6) [dhārayatu dhārayatu bhavān | anatikramaṇīyo hi vidhiḥ | īdṛśam idānīm etad | ] *{rājā}* - vayasya na jānāti bhavān avasthām (bhsv_4.6:7) kutaḥ duḥkhaṃ tyaktuṃ baddhamūlo 'nurāgaḥ smṛtvā smṛtvā yāti duḥkhaṃ navatvam & yātrā tv eṣā yad vimucyeha bāṣpaṃ prāptānṛṇyā yāti buddhiḥ prasādam // bhsv_4.7 // *{vidūṣakaḥ}* - assupādakiḷiṇṇaṃ khu tattahodo muhaṃ (bhsv_4.7:1) jāva muhodaaṃ āṇemi (bhsv_4.7:2) [aśrupātaklinnaṃ khalu tatrabhavato mukham | yāvan mukhodakam ānayāmi | ] {niṣkrāntaḥ (bhsv_4.7:3)} *{padmāvatī}* - ayye bapphāuḷapaḍantaridaṃ ayyauttassa muhaṃ (bhsv_4.7:4) jāva ṇikkamahma (bhsv_4.7:5) [ārye bāṣpākulapaṭāntaritam āryaputrasya mukham | yāvan niṣkrāmāmaḥ | ] *{vāsavadattā}* - evvaṃ hodu (bhsv_4.7:6) ahava ciṭṭha tuvaṃ (bhsv_4.7:7) ukkaṇṭhidaṃ bhattāraṃ ujjhia ajuttaṃ ṇiggamaṇaṃ (bhsv_4.7:8) ahaṃ evva gamissaṃ (bhsv_4.7:9) [evaṃ bhavatu | athavā tiṣṭha tvam | utkaṇṭhitaṃ bhartāram ujjhitvāyuktaṃ nirgamanam | aham eva gamiṣyāmi | ] *{ceṭī}* - suṭṭhu ayyā bhaṇādi (bhsv_4.7:10) uvasappadu dāva bhaṭṭidāriā (bhsv_4.7:11) [suṣṭhv āryā bhaṇati | upasarpatu tāvad bhartṛdārikā | ] *{padmāvatī}* - kiṃṇukhu pavisāmi (bhsv_4.7:12) [kin nu khalu praviśāmi | ] *{vāsavadattā}* - haḷā pavisa (bhsv_4.7:13) {ity uktvā niṣkrāntā (bhsv_4.7:14)} [haḷā praviśa | ] {praviśya} *{vidūṣakaḥ}* - {nalinīpatreṇa jalaṃ gṛhītvā} esā tattahodī padumāvadī (bhsv_4.7:15) [eṣā tatrabhavatī padmāvatī | ] *{padmāvatī}* - ayya vasantaa kiṃ edaṃ (bhsv_4.7:16) [ārya vasantaka kim etat | ] *{vidūṣakaḥ}* - edaṃ idaṃ (bhsv_4.7:17) idaṃ edaṃ (bhsv_4.7:18) [etad idam | idam etat | ] *{padmāvatī}* - bhaṇādu bhaṇādu ayyo bhaṇādu (bhsv_4.7:19) [bhaṇatu bhaṇatv āryo bhaṇatu | ] *{vidūṣakaḥ}* - bhodi vādaṇīdeṇa kāsakusumareṇuṇā akkhiṇipaḍideṇa sassupādaṃ khu tattahodo muhaṃ (bhsv_4.7:20) tā gahṇadu hodī idaṃ muhodaaṃ (bhsv_4.7:21) [bhavati vātanītena kāśakusumareṇunākṣinipatitena sāśrupātaṃ khalu tatrabhavato mukham | tad gṛhṇātu bhavatīdaṃ mukhodakam | ] *{padmāvatī}* - {ātmagatam} aho sadakkhiññassa jaṇassa parijaṇo vi sadakkhiñño evva hodi (bhsv_4.7:22) {upetya} jedu ayyautto (bhsv_4.7:23) idaṃ muhodaaṃ (bhsv_4.7:24) [aho sadākṣiṇyasya janasya parijano 'pi sadākṣiṇya eva bhavati | jayatv āryaputraḥ | idaṃ mukhodakam | ] *{rājā}* - aye padmāvatī (bhsv_4.7:25) {apavārya} vasantaka kim idam (bhsv_4.7:26) *{vidūṣakaḥ}* - {karṇe} evvaṃ via (bhsv_4.7:27) [evam iva | ] *{rājā}* - sādhu vasantaka sādhu (bhsv_4.7:28) {ācamya} padmāvati āsyatām (bhsv_4.7:29) *{padmāvatī}* - jaṃ ayyautto āṇavedi (bhsv_4.7:30) [yad āryaputra ājñāpayati | ] {upaviśati (bhsv_4.7:31)} *{rājā}* - padmāvati śaracchaśāṅkagaureṇa vātāviddhena bhāmini & kāśapuṣpalavenedaṃ sāśrupātaṃ mukhaṃ mama // bhsv_4.8 // {ātmagatam} iyaṃ bālā navodvāhā satyaṃ śrutvā vyathāṃ vrajet & kāmaṃ dhīrasvabhāveyaṃ strīsvabhāvas tu kātaraḥ // bhsv_4.9 // *{vidūṣakaḥ}* - uidaṃ tattahodo maadharāassa avarahṇakāḷe bhavantaṃ aggado karia suhijjaṇadaṃsaṇaṃ (bhsv_4.9:1) sakkāro hi ṇāma sakkāreṇa paḍicchido pīdiṃ uppādedi (bhsv_4.9:2) tā uṭṭhedu dāva bhavaṃ (bhsv_4.9:3) [ucitaṃ tatrabhavato magadharājasyāparāhṇakāle bhavantam agrataḥ kṛtvā suhṛjjanadarśanam | satkāro hi nāma satkāreṇa pratīṣṭaḥ prītim utpādayati | tad uttiṣṭhatu tāvad bhavān | ] *{rājā}* - bāḍham (bhsv_4.9:4) prathamaḥ kalpaḥ (bhsv_4.9:5) {utthāya} guṇānāṃ vā viśālānāṃ satkārāṇāṃ ca nityaśaḥ & kartāraḥ sulabhā loke vijñātāras tu durlabhāḥ // bhsv_4.10 // {niṣkrāntāḥ sarve (1)} caturtho 'ṅkaḥ | ****************************** act 5 ****************************** atha pañcamo 'ṅkaḥ | {tataḥ praviśati padminikā (bhsv_5.0:1)} *{padminikā}* - mahuarie mahuarie āaccha dāva sigghaṃ (bhsv_5.0:2) [madhukarike madhukarike āgaccha tāvac chīghram | ] {praviśya (bhsv_5.0:3)} *{madhukarikā}* - haḷā ia hmi (bhsv_5.0:4) kiṃ karīadu (bhsv_5.0:5) [haḷā iyam asmi | kiṃ kriyatām | ] *{padminikā}* - haḷā kiṃ ṇa jāṇāsi tuvaṃ bhaṭṭidāriā padumāvadī sīsavedaṇāe dukkhāvide tti (bhsv_5.0:6) [haḷā kiṃ na jānāsi tvaṃ bhartṛdārikā padmāvatī śīrṣavedanayā duḥkhiteti | ] *{madhukarikā}* - haddhi (bhsv_5.0:7) [hā dhik | ] *{padminikā}* - haḷā gaccha sigghaṃ ayyaṃ āvantiaṃ saddāvehi (bhsv_5.0:8) kevaḷaṃ bhaṭṭidāriāe sīsavedaṇaṃ evva ṇivedehi (bhsv_5.0:9) tado saaṃ evva āgamissadi (bhsv_5.0:10) [haḷā gaccha śīghram āryām āvantikāṃ śabdāpaya | kevalaṃ bhartṛdārikāyāḥ śīrṣavedanām eva nivedaya | tataḥ svayam evāgamiṣyati | ] *{madhukarikā}* - haḷā kiṃ sā karissadi (bhsv_5.0:11) [haḷā kiṃ sā kariṣyati | ] *{padminikā}* - sā hu dāṇiṃ mahurāhi kahāhi bhaṭṭidāriāe sīsavedaṇaṃ viṇodedi (bhsv_5.0:12) [sā khalv idānīṃ madhurābhiḥ kathābhir bhartṛdārikāyāḥ śīrṣavedanāṃ vinodayati | ] *{madhukarikā}* - jujjai (bhsv_5.0:13) kahiṃ saaṇīyaṃ raidaṃ bhaṭṭidāriāe (bhsv_5.0:14) [yujyate | kutra śayanīyaṃ racitaṃ bhartṛdārikāyāḥ | ] *{padminikā}* - samuddagihake kiḷa sejjātthiṇṇā (bhsv_5.0:15) gacchadāṇi tuvaṃ (bhsv_5.0:16) ahaṃ vi bhaṭṭiṇo ṇivedaṇatthaṃ ayyavasantaaṃ aṇṇesāmi (bhsv_5.0:17) [samudragṛhake kila śayyāstīrṇā | gacchedānīṃ tvam | ahamapi bhartre nivedanārtham āryavasantakam anviṣyāmi | ] *{madhukarikā}* - evvaṃ hodu (bhsv_5.0:18) [evaṃ bhavatu | ] {niṣkrāntā (bhsv_5.0:19)} *{padminikā}* - kahiṃ dāṇiṃ ayyavasantaaṃ pekkhāmi (bhsv_5.0:20) [kutredānīm āryavasantakaṃ paśyāmi | ] {tataḥ praviśati vidūṣakaḥ (bhsv_5.0:21)} *{vidūṣakaḥ}* - ajja khu devīvioavihurahiaassa tattahodo vaccharāassa padumāvadīpāṇiggahaṇasamīriassa accantasuhāvahe maṅgaḷosave madaṇaggidāho ahiadaraṃ vaḍḍhai (bhsv_5.0:22) {padminikāṃ vilokya (bhsv_5.0:23)} ayi padumiṇiā (bhsv_5.0:24) padumiṇie kiṃ iha vattadi (bhsv_5.0:25) [adya khalu devīviyogavidhurahṛdayasya tatrabhavato vatsarājasya padmāvatīpāṇigrahaṇasamīritasyātyantasukhāvahe maṅgalotsave madanāgnidāho 'dhikataraṃ vardhate | ayi padminikā | padminike kim iha vartate | ] *{padminikā}* - ayya vasantaa kiṃ ṇa jāṇāsi tuvaṃ bhaṭṭidāriā padumāvadī sīsavedaṇāe duḥkhāvidetti (bhsv_5.0:26) [ārya vasantaka kiṃ na jānāsi tvaṃ bhartṛdārikā padmāvatī śīrṣavedanayā duḥkhiteti | ] *{vidūṣakaḥ}* - bhodi saccaṃ ṇa jāṇāmi (bhsv_5.0:27) [bhavati satyaṃ na jānāmi | ] *{padminikā}* - teṇa hi bhaṭṭiṇo ṇivedehi ṇaṃ (bhsv_5.0:28) jāva ahaṃ vi sīsāṇuḷevaṇaṃ tuvāremi (bhsv_5.0:29) [tena hi bhartre nivedayainām | yāvad aham api śīrṣānulepanaṃ tvarayāmi | ] *{vidūṣakaḥ}* - kahiṃ saaṇīaṃ raidaṃ padumāvadīe (bhsv_5.0:30) [kutra śayanīyaṃ racitaṃ padmāvatyāḥ | ] *{padminikā}* - samuddagihake kiḷa sayyattiṇṇā (bhsv_5.0:31) [samudragṛhake kila śayyāstīrṇā | ] *{vidūṣakaḥ}* - gacchadu bhodī (bhsv_5.0:32) jāva ahaṃ vi tattahodo ṇivedaissaṃ (bhsv_5.0:33) [gacchatu bhavatī | yāvad aham api tatrabhavate nivedayiṣyāmi | ] {niṣkrāntau (bhsv_5.0:34)} praveśakaḥ {tataḥ praviśati rājā (bhsv_5.0:35)} *{rājā}* - ślāghyām avantinṛpateḥ sadṛśīṃ tanūjāṃ kālakrameṇa punar āgatadārabhāraḥ & lāvāṇake hutavahena hṛtāṅgayaṣṭiṃ tāṃ padminīṃ himahatām iva cintayāmi // bhsv_5.1 // {praviśya (bhsv_5.1:1)} *{vidūṣakaḥ}* - tuvaradu tuvaradu dāva bhavaṃ (bhsv_5.1:2) [tvaratāṃ tvaratāṃ tāvad bhavān | ] *{rājā}* - kimartham (bhsv_5.1:3) *{vidūṣakaḥ}* - tattahodī padumāvadī sīsavedaṇāe dukkhāvidā (bhsv_5.1:4) [tatrabhavatī padmāvatī śīrṣavedanayā duḥkhitā | ] *{rājā}* - kaivam āha (bhsv_5.1:5) *{vidūṣakaḥ}* - padumiṇiāe kahidaṃ (bhsv_5.1:6) [padminikayā kathitam | ] *{rājā}* - bhoḥ kaṣṭaṃ rūpaśriyā samuditāṃ guṇataś ca yuktāṃ labdhvā priyāṃ mama tu manda ivādya śokaḥ & pūrvābhighātasarujo 'py anubhūtaduḥkhaḥ padmāvatīm api tathaiva samarthayāmi // bhsv_5.2 // atha kasmin pradeśe vartate padmāvatī (bhsv_5.2:1) *{vidūṣakaḥ}* - samuddagihake kiḷa sejjātthiṇṇā (bhsv_5.2:2) [samudragṛhake kila śayyāstīrṇā | ] *{rājā}* - tena hi tasya mārgam ādeśaya (bhsv_5.2:3) *{vidūṣakaḥ}* - edu edu bhavaṃ (bhsv_5.2:4) [etv etu bhavān | ] {ubhau parikrāmataḥ (bhsv_5.2:5)} *{vidūṣakaḥ}* - idaṃ samuddagihakaṃ (bhsv_5.2:6) pavisadu bhavaṃ (bhsv_5.2:7) [idaṃ samudragṛhakam | praviśatu bhavān | ] *{rājā}* - pūrvaṃ praviśa (bhsv_5.2:8) *{vidūṣakaḥ}* - bho taha (bhsv_5.2:9) {praviśya} avihā ciṭṭhadu ciṭṭhadu dāva bhavaṃ (bhsv_5.2:10) [bhoḥ tathā | avihā tiṣṭhatu tiṣṭhatu tāvad bhavān | ] *{rājā}* - kimartham (bhsv_5.2:11) *{vidūṣakaḥ}* - eso khu dīvappabhāvasūidarūvo vasudhātaḷe parivattamāṇo aaṃ kāodaro (bhsv_5.2:12) [eṣa khalu dīpaprabhāvasūcitarūpo vasudhātale parivartamāno 'yaṃ kākodaraḥ | ] *{rājā}* - {praviśyāvalokya sasmitam (bhsv_5.2:13)} aho sarpavyaktir vaidheyasya (bhsv_5.2:14) ṛjvāyatāṃ hi mukhatoraṇalolamālāṃ bhraṣṭāṃ kṣitau tvam avagacchasi mūrkha sarpam & mandānilena niśi yā parivartamānā kiñcit karoti bhujagasya viceṣṭitāni // bhsv_5.3 // *{vidūṣakaḥ}* - {nirūpya (bhsv_5.3:1)} suṭṭhu bhavaṃ bhaṇādi (bhsv_5.3:2) ṇa hu aaṃ kāoaro (bhsv_5.3:3) {praviśyāvalokya (bhsv_5.3:4)} tattahodī padumāvadī iha āacchia ṇiggadā bhave (bhsv_5.3:5) [suṣṭhu bhavān bhaṇati | na khalv ayaṃ kākodaraḥ | tatrabhavatī padmāvatīhāgatya nirgatā bhavet | ] *{rājā}* - vayasya anāgatayā bhavitavyam (bhsv_5.3:6) *{vidūṣakaḥ}* - kahaṃ bhavaṃ jāṇādi (bhsv_5.3:7) [kathaṃ bhavān jānāti | ] *{rājā}* - kim atra jñeyam (bhsv_5.3:8) paśya śayyā nāvanatā tathāstṛtasamā na vyākulapracchadā na kliṣṭaṃ hi śiropadhānam amalaṃ śīrṣābhighātauṣadhaiḥ & roge dṛṣṭivilobhanaṃ janayituṃ śobhā na kācit kṛtā prāṇī prāpya rujā punar na śayanaṃ śīghraṃ svayaṃ muñcati // bhsv_5.4 // *{vidūṣakaḥ}* - teṇa hi imassiṃ sayyāe muhuttaaṃ uvavisia tattahodiṃ paḍivāḷedu bhavaṃ (bhsv_5.4:1) [tena hy asyāṃ śayyāyāṃ muhūrtakam upaviśya tatrabhavatīṃ pratipālayatu bhavān | ] *{rājā}* - bāḍham (bhsv_5.4:2) {upaviśya (bhsv_5.4:3)} vayasya nidrā māṃ bādhate (bhsv_5.4:4) kathyatāṃ kācit kathā (bhsv_5.4:5) *{vidūṣakaḥ}* - ahaṃ kahaissaṃ (bhsv_5.4:6) hoṃ tti karedu attabhavaṃ (bhsv_5.4:7) [ahaṃ kathayiṣyāmi | hoṃ iti karotv atrabhavān | ] *{rājā}* - bāḍham (bhsv_5.4:8) *{vidūṣakaḥ}* - atthi ṇaarī ujjaiṇī ṇāma (bhsv_5.4:9) tahiṃ ahiaramaṇīāṇi udaahṇāṇāṇi vattanti kiḷa (bhsv_5.4:10) [asti nagary ujjayinī nāma | tatrādhikaramaṇīyāny udakasnānāni vartante kila | ] *{rājā}* - katham ujjayinī nāma (bhsv_5.4:11) *{vidūṣakaḥ}* - jai aṇabhippedā esā kahā aṇṇaṃ kahaissaṃ (bhsv_5.4:12) [yady anabhipretaiṣā kathā anyāṃ kathayiṣyāmi | ] *{rājā}* - vayasya na khalu nābhipretaiṣā kathā (bhsv_5.4:13) kintu smarāmy avantyādhipateḥ sutāyāḥ prasthānakāle svajanaṃ smarantyāḥ & bāṣpaṃ pravṛttaṃ nayanāntalagnaṃ snehān mamaivorasi pātayantyāḥ // bhsv_5.5 // apica bahuśo 'py upadeśeṣu yayā mām īkṣamāṇayā & hastena srastakoṇena kṛtam ākāśavāditam // bhsv_5.6 // *{vidūṣakaḥ}* - bhodu aṇṇaṃ kahaissaṃ (bhsv_5.6:1) atthi ṇaaraṃ bahmadattaṃ ṇāma (bhsv_5.6:2) tahiṃ kiḷa rāā kaṃpiḷḷo ṇāma (bhsv_5.6:3) [bhavatu anyāṃ kathayiṣyāmi | asti nagaraṃ brahmadattaṃ nāma | tatra kila rājā kāmpilyo nāma | ] *{rājā}* - kim iti kim iti (bhsv_5.6:4) *{vidūṣakaḥ}* - {punas tad eva paṭhati (bhsv_5.6:5)} *{rājā}* - mūrkha rājā brahmadattaḥ nagaraṃ kāmpilyam ity abhidhīyatām (bhsv_5.6:6) *{vidūṣakaḥ}* - kiṃ rāā bahmadatto ṇaaraṃ kaṃpiḷḷaṃ (bhsv_5.6:7) [kiṃ rājā brahmadattaḥ nagaraṃ kāmpilyam | ] *{rājā}* - evam etat (bhsv_5.6:8) *{vidūṣakaḥ}* - teṇa hi muhuttaaṃ paḍivāḷedu bhavaṃ jāva oṭṭhagaaṃ karissaṃ (bhsv_5.6:9) rāā bahmadatto ṇaaraṃ kaṃpiḷḷaṃ (bhsv_5.6:10) {iti bahuśas tadaiva paṭhitvā (bhsv_5.6:11)} idāṇiṃ suṇādu bhavaṃ (bhsv_5.6:12) ayi sutto attabhavaṃ (bhsv_5.6:13) adisīdaḷā iaṃ veḷā (bhsv_5.6:14) attaṇo pāvaraaṃ gahṇia āamissaṃ (bhsv_5.6:15) [tena hi muhūrtakaṃ pratipālayatu bhavān yāvad oṣṭhagataṃ kariṣyāmi | rājā brahmadattaḥ nagaraṃ kāmpilyam | idānīṃ śṛṇotu bhavān | ayi supto 'trabhavān | atiśītaleyaṃ velā | ātmanaḥ prāvārakaṃ gṛhītvāgamiṣyāmi | ] {niṣkrāntaḥ (bhsv_5.6:16)} {tataḥ praviśati vāsavadattā āvantikāveṣeṇa ceṭī ca (bhsv_5.6:17)} *{ceṭī}* - edu edu ayyā (bhsv_5.6:18) diḍhaṃ khu bhaṭṭidāriā sīsavedaṇāe dukkhāvidā (bhsv_5.6:19) [etv etv āryā | dṛḍhaṃ khalu bhartṛdārikā śīrṣavedanayā duḥkhitā | ] *{vāsavadattā}* - haddhi kahiṃ saaṇīaṃ raidaṃ padumāvadīe (bhsv_5.6:20) [hā dhik kutra śayanīyaṃ racitaṃ padmāvatyāḥ | ] *{ceṭī}* - samuddagihake kiḷa sejjātthiṇṇā (bhsv_5.6:21) [samudragṛhake kila śayyāstīrṇā | ] *{vāsavadattā}* - teṇa hi aggado yāhi (bhsv_5.6:22) [tena hy agrato yāhi | ] {ubhe parikrāmataḥ (bhsv_5.6:23)} *{ceṭī}* - idaṃ samuddagihakaṃ (bhsv_5.6:24) pavisadu ayyā (bhsv_5.6:25) jāva ahaṃ vi sīsāṇuḷevaṇaṃ tuvāremi (bhsv_5.6:26) {niṣkrāntā (bhsv_5.6:27)} [idaṃ samudragṛhakam | praviśatv āryā | yāvad aham api śīrṣānulepanaṃ tvarayāmi | ] *{vāsavadattā}* - aho akaruṇā khu issarā me (bhsv_5.6:28) virahapayyussuassa ayyauttassa vissamatthāṇabhūdā iaṃ pi ṇāma padumāvadī assatthā jādā (bhsv_5.6:29) jāva pavisāmi (bhsv_5.6:30) {praviśyāvalokya (bhsv_5.6:31)} aho parijaṇassa pamādo (bhsv_5.6:32) assatthaṃ padumāvadiṃ kevaḷaṃ dīvasahāaṃ karia parittajadi (bhsv_5.6:33) iaṃ padumāvadī osuttā (bhsv_5.6:34) jāva uvavisāmi (bhsv_5.6:35) ahavā aññāsaṇapariggaheṇa appo via siṇeho paḍibhādi (bhsv_5.6:36) tā imassiṃ sayyāe uvavisāmi (bhsv_5.6:37) {upaviśya (bhsv_5.6:38)} kiṃṇuhu edāe saha uvavisantīe ajja pahlādidaṃ via me hiaaṃ (bhsv_5.6:39) diṭṭhiā avicchiṇṇasuhaṇissāsā (bhsv_5.6:40) ṇivvuttaroāe hodavvaṃ (bhsv_5.6:41) ahava eadesasaṃvibhāadāe saaṇīassa sūedi maṃ āliṅgehi tti (bhsv_5.6:42) jāva saissaṃ (bhsv_5.6:43) {śayanaṃ nāṭayati (bhsv_5.6:44)} [aho akaruṇāḥ khalv īśvarā me | virahaparyutsukasyāryaputrasya viśramasthānabhūteyam api nāma padmāvaty asvasthā jātā | yāvat praviśāmi | aho parijanasya pramādaḥ | asvasthāṃ padmāvatīṃ kevalaṃ dīpasahāyāṃ kṛtvā parityajati | iyaṃ padmāvaty avasuptā | yāvad upaviśāmi | atha vānyāsanaparigraheṇālpa iva snehaḥ pratibhāti | tad asyāṃ śayyāyām upaviśāmi | kiṃ nu khalv etayā sahopaviśantyā adya prahlāditam iva me hṛdayam | diṣṭyāvicchinnasukhaniḥśvāsā | nivṛttarogayā bhavitavyam | athavaikadeśasaṃvibhāgatayā śayanīyasya sūcayati mām āliṅgeti | yāvac chayiṣye | ] *{rājā}* - {svapnāyate (bhsv_5.6:45)} hā vāsavadatte *{vāsavadattā}* - {sahasotthāya (bhsv_5.6:46)} haṃ ayyautto ṇa hu padumāvadī (bhsv_5.6:47) kiṃṇukhu diṭṭhahmi (bhsv_5.6:48) mahanto khu ayyajoandharāaṇassa paḍiṇṇāhāro mama daṃsaṇeṇa ṇipphaḷo saṃvutto (bhsv_5.6:49) [ham āryaputraḥ na khalu padmāvatī | kin nu khalu dṛṣṭāsmi | mahān khalv āryayaugandharāyaṇasya pratijñābhāro mama darśanena niṣphalaḥ saṃvṛttaḥ | ] *{rājā}* - hā avantirājaputri *{vāsavadattā}* - diṭṭhiā siviṇāadi khu ayyautto (bhsv_5.6:50) ṇa ettha kocci jaṇo (bhsv_5.6:51) jāva muhuttaaṃ ciṭṭhia diṭṭhiṃ hiaaṃ ca tosemi (bhsv_5.6:52) [diṣṭyā svapnāyate khalv āryaputraḥ | nātra kaścij janaḥ | yāvan muhūrtakaṃ sthitvā dṛṣṭiṃ hṛdayaṃ ca toṣayāmi | ] *{rājā}* - hā priye hā priyaśiṣye dehi me prativacanam (bhsv_5.6:53) *{vāsavadattā}* - āḷavāmi bhaṭṭā āḷavāmi (bhsv_5.6:54) [ālapāmi bhartaḥ ālapāmi | ] *{rājā}* - kiṃ kupitāsi (bhsv_5.6:55) *{vāsavadattā}* - ṇahi ṇahi dukkhidahmi (bhsv_5.6:56) [nahi nahi duḥkhitāsmi | ] *{rājā}* - yady akupitā kim arthaṃ nālaṅkṛtāsi (bhsv_5.6:57) *{vāsavadattā}* - ido varaṃ kiṃ (bhsv_5.6:58) [itaḥ paraṃ kim | ] *{rājā}* - kiṃ viracikāṃ smarasi (bhsv_5.6:59) *{vāsavadattā}* - {saroṣam (bhsv_5.6:60)} ā avehi ihāvi viraciā (bhsv_5.6:61) [ā apehi ahāpi viracikā | ] *{rājā}* - tena hi viracikārthaṃ bhavatīṃ prasādayāmi (bhsv_5.6:62) {hastau prasārayati (bhsv_5.6:63)} *{vāsavadattā}* - ciraṃ ṭhidahmi (bhsv_5.6:64) ko vi maṃ pekkhe (bhsv_5.6:65) tā gamissaṃ (bhsv_5.6:66) ahava sayyāpaḷambiaṃ ayyauttassa hatthaṃ saaṇīe ārovia gamissaṃ (bhsv_5.6:67) {tathā kṛtvā niṣkrāntā (bhsv_5.6:68)} [ciraṃ sthitāsmi | ko 'pi māṃ paśyet | tad gamiṣyāmi | athavā śayyāpralambitam āryaputrasya hastaṃ śayanīya āropya gamiṣyāmi | ] *{rājā}* - {sahasotthāya (bhsv_5.6:69)} vāsavadatte tiṣṭha tiṣṭha (bhsv_5.6:70) hā dhik (bhsv_5.6:71) niṣkrāman sambhrameṇāhaṃ dvārapakṣeṇa tāḍitaḥ & tato vyaktaṃ na jānāmi bhūtārtho 'yaṃ manorathaḥ // bhsv_5.7 // {praviśya (bhsv_5.7:1)} *{vidūṣakaḥ}* - ai paḍibuddho attabhavaṃ (bhsv_5.7:2) [ayi pratibuddho 'trabhavān | ] *{rājā}* - vayasya priyam āvedaye dharate khalu vāsavadattā (bhsv_5.7:3) *{vidūṣakaḥ}* - avihā vāsavadattā (bhsv_5.7:4) kahiṃ vāsavadattā (bhsv_5.7:5) cirā khu uvaradā vāsavadattā (bhsv_5.7:6) [avihā vāsavadattā | kutra vasavadattā | cirāt khalūparatā vāsavadattā | ] *{rājā}* - vayasya mā maivaṃ śayyāyām avasuptaṃ māṃ bodhayitvā sakhe gatā & dagdheti bruvatā pūrvaṃ vañcito 'smi rumaṇvatā // bhsv_5.8 // *{vidūṣakaḥ}* - avihā asambhāvaṇīaṃ edaṃ ṇa (bhsv_5.8:1) ā udaahṇāṇasaṅkittaṇeṇa tattahodiṃ cintaanteṇa sā siviṇe diṭṭhā bhave (bhsv_5.8:2) [avihā asambhāvanīyam etad na | ā udakasnānasaṅkīrtanena tatrabhavatīṃ cintayatā sā svapne dṛṣṭā bhavet | ] *{rājā}* - evaṃ mayā svapno dṛṣṭaḥ (bhsv_5.8:3) yadi tāvad ayaṃ svapno dhanyam apratibodhanam & athāyaṃ vibhramo vā syād vibhramo hy astu me ciram // bhsv_5.9 // *{vidūṣakaḥ}* - bho vaassa edassiṃ ṇaare avantisundarī ṇāma jakkhiṇī paḍivasadi (bhsv_5.9:1) sā tue diṭṭhā bhave (bhsv_5.9:2) [bho vayasya etasmin nagare 'vantisundarī nāma yakṣiṇī prativasati | sā tvayā dṛṣṭā bhavet | ] *{rājā}* - na na svapnasyānte vibuddhena netraviproṣitāñjanam & cāritram api rakṣantyā dṛṣṭaṃ dīrghālakaṃ mukham // bhsv_5.10 // apica vayasya paśya paśya yo 'yaṃ santrastayā devyā tayā bāhur nipīḍitaḥ & svapne 'py utpannasaṃsparśo romaharṣaṃ na muñcati // bhsv_5.11 // {praviśya (bhsv_5.11:1)} *{vidūṣakaḥ}* - mā dāṇi bhavaṃ aṇatthaṃ cintia (bhsv_5.11:2) edu edu bhavaṃ (bhsv_5.11:3) caussāḷaṃ pavisāmo (bhsv_5.11:4) [medānīṃ bhavān anarthaṃ cintayitvā | etv etu bhavān | catuḥśālaṃ praviśāvaḥ | ] {praviśya (bhsv_5.11:5)} *{kāñcukīyaḥ}* - jayatv āryaputraḥ (bhsv_5.11:6) asmākaṃ mahārājo darśako bavantam āha eṣa khalu bhavato 'mātyo rumaṇvān mahatā balasamudayenopayātaḥ khalv āruṇim abhighātayitum (bhsv_5.11:7) tathā hastyaśvarathapadātīni māmakāni vijayāṅgāni sannaddhāni (bhsv_5.11:8) tad uttiṣṭhatu bhavān (bhsv_5.11:9) apica bhinnās te ripavo bhavadguṇaratāḥ paurāḥ samāśvāsitāḥ pārṣṇī yāpi bhavatprayāṇasamaye tasyā vidhānaṃ kṛtam & yad yat sādhyam aripramāthajananaṃ tat tan mayānuṣṭhitaṃ tīrṇā cāpi balair nadī tripathagā vatsāś ca haste tava // bhsv_5.12 // *{rājā}* - {utthāya (bhsv_5.12:1)} bāḍham (bhsv_5.12:2) ayam idānīm upetya nāgendraturaṅgatīrṇe tam āruṇiṃ dāruṇakarmadakṣam & vikīrṇabāṇogrataraṅgabhaṅge mahārṇavābhe yudhi nāśayāmi // bhsv_5.13 // {niṣkrāntāḥ sarve (1)} pañcamo 'ṅkaḥ | ****************************** act 6 ****************************** atha ṣaṣṭho 'ṅkaḥ | {tataḥ praviśati kāñcukīyaḥ (bhsv_6.0:1)} *{kāñcukīyaḥ}* - ka iha bhoḥ kañcanatoraṇadvāram aśūnyaṃ kurute (bhsv_6.0:2) {praviśya (bhsv_6.0:3)} *{pratīhārī}* - ayya ahaṃ vijaā (bhsv_6.0:4) kiṃ karīadu (bhsv_6.0:5) [ārya ahaṃ vijayā | kiṃ kriyatām | ] *{kāñcukīyaḥ}* - bhavati nivedyatāṃ nivedyatāṃ vatsarājyalābhapravṛddhodayāyodayanāya eṣa khalu mahāsenasya sakāśād raibhyasagotrāḥ kāñcukīyaḥ prāptaḥ tatrabhavatyā cāṅgāravatyā preṣitāryā vasundharā nāma vāsavadattādhātrī ca pratīhāram upasthitā iti (bhsv_6.0:6) *{pratīhārī}* - ayya adesakāḷo paḍihārassa (bhsv_6.0:7) [ārya adeśakālaḥ pratihārasya | ] *{kāñcukīyaḥ}* - katham adeśakālo nāma (bhsv_6.0:8) *{pratīhārī}* - suṇādu ayyo (bhsv_6.0:9) ajja bhaṭṭiṇo suyyāmuhappāsādagadeṇa keṇa vi vīṇā vādidā (bhsv_6.0:10) taṃ ca suṇia bhaṭṭiṇā bhaṇiaṃ ghosavadīe saddo via suṇīadi tti (bhsv_6.0:11) [śṛṇotv āryaḥ | adya bhartuḥ sūryamukhaprāsādagatena kenāpi vīṇā vāditā | tāṃ ca śrutvā bhartrā bhaṇitaṃ ghoṣavatyāḥ śabda iva śrūyate iti | ] *{kāñcukīyaḥ}* - tatas tataḥ (bhsv_6.0:12) *{pratīhārī}* - tado tahiṃ gacchia pucchido kudo imāe vīṇāe āgamo tti (bhsv_6.0:13) teṇa bhaṇiaṃ ahmehiṃ ṇammadātīre kuyyagummaḷaggā diṭṭhā (bhsv_6.0:14) jai ppaoaṇaṃ imāe uvaṇīadu bhaṭṭiṇotti (bhsv_6.0:15) taṃ ca uvaṇīdaṃ aṅke karia mohaṃ gado bhaṭṭā (bhsv_6.0:16) tado mohappaccāgadeṇa bapphapayyāuḷeṇa muheṇa bhaṭṭiṇā bhaṇiaṃ diṭṭhāsi ghosavadi sā hu ṇa dissadi tti (bhsv_6.0:17) ayya īdiso aṇavasaro (bhsv_6.0:18) kahaṃ ṇivedemi (bhsv_6.0:19) [tatas tatra gatvā pṛṣṭaḥ kuto 'syā vīṇāyā āgama iti | tena bhaṇitam asmābhir narmadātīre kūrcagulmalagnā dṛṣṭā | yadi prayojanam anayā upanīyatāṃ bhartre iti | tāṃ copanītām aṅke kṛṭvā mohaṃ gato bhartā | tato mohapratyāgatena bāṣpaparyākulena mukhena bhartrā bhaṇitaṃ dṛṣṭāsi ghoṣavati sā khalu na dṛśyata iti | ārya īdṛśo 'navasaraḥ | kathaṃ nivedayāmi | ] *{kāñcukīyaḥ}* - bhavati nivedyatām (bhsv_6.0:20) idam api tadāśrayam eva (bhsv_6.0:21) *{pratīhārī}* - ayya iaṃ ṇivedemi (bhsv_6.0:22) eso bhaṭṭā suyyāmuhappāsādādo odarai (bhsv_6.0:23) tā iha evva ṇivedaissaṃ (bhsv_6.0:24) [ārya iyaṃ nivedayāmi | eṣa bhartā sūryāmukhaprāsādād avatarati | tad ihaiva nivedayiṣyāmi | ] *{kāñcukīyaḥ}* - bhavati tathā (bhsv_6.0:25) {ubhau niṣkrāntau (bhsv_6.0:26)} miśraviṣkambhaḥ | {tataḥ praviśati rājā vidūṣakaśca (bhsv_6.0:27)} *{rājā}* - śrutisukhaninade kathaṃ nu devyāḥ stanayugale jaghanasthale ca suptā & vihagagaṇarajovikīrṇadaṇḍā pratibhayam adhyuṣitāsy araṇyavāsam // bhsv_6.1 // api ca asnigdhāsi ghoṣavati yā tapasvinyā na smarasi śroṇīsamudvahanapārśvanipīḍitāni khedastanāntarasukhāny upagūhitāni & uddiśya māṃ virahe paridevitāni vādyāntareṣu kathitāni ca sasmitāni // bhsv_6.2 // *{vidūṣakaḥ}* - aḷaṃ dāṇi bhavaṃ adimattaṃ santappia (bhsv_6.2:1) [alam idānīṃ bhavān atimātraṃ santapya | ] *{rājā}* - vayasya mā maivaṃ ciraprasuptaḥ kāmo me vīṇayā pratibodhitaḥ & tāṃ tu devīṃ na paśyāmi yasyā ghoṣavatī priyā // bhsv_6.3 // vasantaka śilpijanasakāśān navayogāṃ ghoṣavatīṃ kṛtvā śīghram ānaya (bhsv_6.3:1) *{vidūṣakaḥ}* - jaṃ bhavaṃ āṇavedi (bhsv_6.3:2) {vīṇāṃ gṛhītvā niṣkrāntaḥ (bhsv_6.3:3)} [yad bhavān ājñāpayati | ] *{pratīhārī}* - jedu bhaṭṭā (bhsv_6.3:4) eso khu mahāseṇassa saāsādo rabbhasagotto kañcuīo devīe aṅgāravadīe pesidā ayyā vasundharā ṇāma vāsavadattādhattī a paḍihāraṃ uvaṭṭhidā (bhsv_6.3:5) [jayatu bhartā | eṣa khalu mahāsenasya sakāśād raibhyasagotraḥ kāñcukīyo devyāṅgāravatyā preṣitāryā vasundharā nāma vāsavadattādhātrī ca pratihāram upasthitau | ] *{rājā}* - tena hi padmāvatī tāvad āhūyatām (bhsv_6.3:6) *{pratīhārī}* - jaṃ bhaṭṭā āṇavedi (bhsv_6.3:7) {niṣkrāntā (bhsv_6.3:8)} [yad bhartājñāpayati | ] *{rājā}* - kin nu khalu śīghram idānīm ayaṃ vṛttānto mahāsenena viditaḥ (bhsv_6.3:9) {tataḥ praviśati padmāvatī pratīhārī ca (bhsv_6.3:10)} *{pratīhārī}* - edu edu bhaṭṭidāriā (bhsv_6.3:11) [etv etu bhartṛdārikā | ] *{padmāvatī}* - jedu ayyautto (bhsv_6.3:12) [jayatv āryaputraḥ | ] *{rājā}* - padmāvati kiṃ śrutaṃ mahāsenasya sakāśād raibhyasagotraḥ kāñcukīyaḥ prāptas tatrabhavatyā cāṅgāravatyā preṣitāryā vasundharā nāma vāsavadattādhātrī ca pratihāram upasthitāv iti (bhsv_6.3:13) *{padmāvatī}* - ayyautta piaṃ me ñādikuḷassa kusaḷavuttantaṃ soduṃ (bhsv_6.3:14) [āryaputra priyaṃ me jñātikulasya kuśalavṛttāntaṃ śrotum | ] *{rājā}* - anurūpam etad bhavatyābhihitaṃ vāsavadattāsvajano svajana iti (bhsv_6.3:15) padmāvati āsyatām (bhsv_6.3:16) kim idānīṃ nāsyate (bhsv_6.3:17) *{padmāvatī}* - ayyautta kiṃ mae saha uvaviṭṭho edaṃ jaṇaṃ pekkhissadi (bhsv_6.3:18) [āryaputraḥ kiṃ mayā sahopaviṣṭa etaṃ janaṃ drakṣyati | ] *{rājā}* - ko 'tra doṣaḥ (bhsv_6.3:19) *{padmāvatī}* - ayyauttassa avaro pariggaho tti udāsīṇaṃ via hodi (bhsv_6.3:20) [āryaputrasyāparaḥ parigraha ity udāsīnam iva bhavati | ] *{rājā}* - kalatradarśanārhaṃ janaṃ kalatradarśanāt pariharatīti bahudoṣam utpādayati (bhsv_6.3:21) tasmād āsyatām (bhsv_6.3:22) *{padmāvatī}* - jaṃ ayyautto āṇavedi (bhsv_6.3:23) {upaviśya (bhsv_6.3:24)} ayyautta tādo vā ambā vā kiṃṇukhu bhaṇissadi tti āviggā via saṃvuttā (bhsv_6.3:25) [yad āryaputra ājñāpayati | āryaputra tāto vāmbā vā kin nu khalu bhaṇiṣyatīty āvigneva saṃvṛttā | ] *{rājā}* - padmāvati evam etat (bhsv_6.3:26) kiṃ vakṣyatīti hṛdayaṃ pariśaṅkitaṃ me kanyā mayāpy apahṛtā na ca rakṣitā sā & bhāgyaiś calair mahad avāptaguṇopadhātaḥ putraḥ pitur janitaroṣa ivāsmi bhītaḥ // bhsv_6.4 // *{padmāvatī}* - na kiṃ sakkaṃ rakkhiduṃ pattakāḷe (bhsv_6.4:1) [na kiṃ śakyaṃ rakṣituṃ prāptakāle | ] *{pratīhārī}* - eso kañcuīo dhattī a paḍihāraṃ uvaṭṭhidā (bhsv_6.4:2) [eṣa kāñcukīyo dhātrī ca pratihāram upasthitau | ] *{rājā}* - śighraṃ praveśyatām (bhsv_6.4:3) *{pratīhārī}* - jaṃ bhaṭṭā āṇavedi (bhsv_6.4:4) [yad bhartājñāpayati | ] {niṣkrāntā} {tataḥ praviśati kāñcukīyaḥ dhātrī pratīhārī ca (bhsv_6.4:5)} *{kāñcukīyaḥ}* - bhoḥ sambandhirājyam idam etya mahān praharṣaḥ smṛtvā punar nṛpasutānidhanaṃ viṣādaḥ & kiṃ nāma daiva bhavatā na kṛtaṃ yadi syād rājyaṃ parair apahṛtaṃ kuśalaṃ ca devyāḥ // bhsv_6.5 // *{pratīhārī}* - eso bhaṭṭā uvasappadu ayyo (bhsv_6.5:1) [eṣa bhartā upasarpatv āryaḥ | ] *{kāñcukīyaḥ}* - {upetya (bhsv_6.5:2)} jayatv āryaputraḥ (bhsv_6.5:3) *{dhātrī}* - jedu bhaṭṭā (bhsv_6.5:4) [jayatu bhartā | ] *{rājā}* - {sabahumānam (bhsv_6.5:5)} ārya pṛthivyāṃ rājavaṃśyānām udayāstamayaprabhuḥ & api rājā sa kuśalī mayā kāṅkṣitabāndhavaḥ // bhsv_6.6 // *{kāñcukīyaḥ}* - atha kim (bhsv_6.6:1) kuśalī mahāsenaḥ (bhsv_6.6:2) ihāpi sarvagataṃ kuśalaṃ pṛcchati (bhsv_6.6:3) *{rājā}* - {āsanād utthāya (bhsv_6.6:4)} kim ājñāpayati mahāsenaḥ (bhsv_6.6:5) *{kāñcukīyaḥ}* - sadṛśam etad vaidehīputrasya (bhsv_6.6:6) nanv āsanasthenaiva bhavatā śrotavyo mahāsenasya sandeśaḥ (bhsv_6.6:7) *{rājā}* - yad ājñāpayati mahāsenaḥ (bhsv_6.6:8) {upaviśati (bhsv_6.6:9)} *{kāñcukīyaḥ}* - diṣṭyā parair apahṛtaṃ rājyaṃ punaḥ pratyānītam iti (bhsv_6.6:10) kutaḥ kātarā ye 'py aśaktā vā notsāhas teṣu jāyate & prāyeṇa hi narendraśrīḥ sotsāhair eva bhujyate // bhsv_6.7 // *{rājā}* - ārya sarvam etan mahāsenasya prabhāvaḥ kutaḥ (bhsv_6.7:1) aham avajitaḥ pūrvaṃ tāvat sutaiḥ saha lālito dṛḍham apahṛtā kanyā bhūyo mayā na ca rakṣitā & nidhanam api ca śrutvā tasyās tathaiva mayi svatā nanu yad ucitān vatsān prāptuṃ nṛpo 'tra hi kāraṇam // bhsv_6.8 // *{kāñcukīyaḥ}* - eṣa mahāsenasya sandeśaḥ (bhsv_6.8:1) devyāḥ sandeśam ihātrabhavatī kathayiṣyati (bhsv_6.8:2) *{rājā}* - hā amba ṣoḍaśāntaḥpurajyeṣṭhā puṇyā nagaradevatā & mama pravāsaduḥkhārtā mātā kuśalinī nanu // bhsv_6.9 // *{dhātrī}* - aroā bhaṭṭiṇī bhaṭṭāraṃ savvagadaṃ kusaḷaṃ pucchadi (bhsv_6.9:1) [arogā bhaṭṭinī bhartāraṃ sarvagataṃ kuśalaṃ pṛcchati | ] *{rājā}* - sarvagataṃ kuśalam iti (bhsv_6.9:2) amba īdṛśaṃ kuśalam (bhsv_6.9:3) *{dhātrī}* - mā dāṇiṃ bhaṭṭā adimattaṃ santappiduṃ (bhsv_6.9:4) [medānīṃ bhartātimātraṃ santaptum | ] *{kāñcukīyaḥ}* - dhārayatv āryaputraḥ (bhsv_6.9:5) uparatāpy anuparatā mahāsenaputrī evam anukampyamānāryaputreṇa (bhsv_6.9:6) atha vā kaḥ kaṃ śakto rakṣituṃ mṛtyukāle rajjucchede ke ghaṭaṃ dhārayanti & evaṃ lokas tulyadharmo vanānāṃ kāle kāle chidyate ruhyate ca // bhsv_6.10 // *{rājā}* - ārya mā maivam (bhsv_6.10:1) mahāsenasya duhitā śiṣyā devī ca me priyā & kathaṃ sā na mayā śakyā smartuṃ dehāntareṣv api // bhsv_6.11 // *{dhātrī}* - āha bhaṭṭiṇī uvaradā vāsavadattā (bhsv_6.11:1) mama vā mahāseṇassa vā jādisā govāḷaapāḷaā tādiso evva tumaṃ puḍhmaaṃ evva abhippedo jāmāduatti (bhsv_6.11:2) edaṇṇimittaṃ ujjaiṇiṃ āṇīdo (bhsv_6.11:3) aṇaggisakkhiaṃ vīṇāvavadeseṇa diṇṇā (bhsv_6.11:4) attaṇo cavaḷadāe aṇi vuttavivāhamaṅgaḷo evva gado (bhsv_6.11:5) ahaa ahmehiṃ tava a vāsavadattāe a paḍikidiṃ cittaphaḷaāe āḷihia vivāho ṇivvutto (bhsv_6.11:6) esā cittaphaḷaā tava saāsaṃ pesidā (bhsv_6.11:7) edaṃ pekkhia ṇivvudo hohi (bhsv_6.11:8) [āha bhaṭṭinī uparatā vāsavadattā | mama vā mahāsenasya vā yādṛśau gopālakapālakau tādṛśa eva tvaṃ prathamam evābhipreto jāmāteti | etan nimittam ujjayinīm ānītaḥ | anagnisākṣikaṃ vīṇāvyapadeśena dattā | ātmanaś capalatayānirvṛttavivāhamaṅgala eva gataḥ | atha cāvābhyāṃ tava ca vāsavadattāyāś ca pratikṛtiṃ citraphalakāyām ālikhya vivāho nirvṛttaḥ | eṣā citraphalakā tava sakāśaṃ preṣitā | etāṃ dṛṣṭvā nirvṛto bhava | ] *{rājā}* - aho atisnigdham anurūpaṃ cābhihitaṃ tatrabhavatyā (bhsv_6.11:9) vākyam etat priyataraṃ rājyalābhaśatād api & aparāddheṣv api sneho yad asmāsu na vismṛtaḥ // bhsv_6.12 // *{padmāvatī}* - ayyautta citragadaṃ guruaṇaṃ pekkhia abhivādeduṃ icchāmi (bhsv_6.12:1) [āryaputra citragataṃ gurujanaṃ dṛṣṭvābhivādayitum icchāmi | ] *{dhātrī}* - pekkhadu pekkhadu bhaṭṭidāriā (bhsv_6.12:2) {citraphalakāṃ darśayati (bhsv_6.12:3)} [paśyatu paśyatu bhartṛdārikā | ] *{padmāvatī}* - {dṛṣṭvā ātmagatam (bhsv_6.12:4)} haṃ adisadisī khu iaṃ ayyāe āvantiāe (bhsv_6.12:5) {prakāśam} ayyautta sadisī khu iaṃ ayyāe (bhsv_6.12:6) [ham atisadṛśī khalv iyam āryāyā āvantikāyāḥ | āryaputra sadṛśī khalv iyam āryāyāḥ | ] *{rājā}* - na sadṛśī (bhsv_6.12:7) saiveti manye (bhsv_6.12:8) bhoḥ kaṣṭam (bhsv_6.12:9) asya snigdhasya varṇasya vipattir dāruṇā katham & idaṃ ca mukhamādhuryaṃ kathaṃ dūṣitam agninā // bhsv_6.13 // *{padmāvatī}* - ayyauttassa paḍikidiṃ pekkhia jāṇāmi iaṃ ayyāe sadisī ṇa vetti (bhsv_6.13:1) [āryaputrasya pratikṛtiṃ dṛṣṭvā jānāmīyam āryayā sadṛśī na veti | ] *{dhātrī}* - pekkhadu pekkhadu bhaṭṭidāriā (bhsv_6.13:2) [paśyatu paśyatu bhartṛdārikā | ] *{padmāvatī}* - {dṛṣṭvā (bhsv_6.13:3)} ayyauttassa paḍikidīe sadisadāe jāṇāmi iaṃ ayyāe sadisi tti (bhsv_6.13:4) [āryaputrasya pratikṛtyāḥ sadṛśatayā jānāmīyam āryayā sadṛśīti | ] *{rājā}* - devi citradarśanāt prabhṛti prahṛṣṭodvignām iva tvāṃ paśyāmi (bhsv_6.13:5) kim idam (bhsv_6.13:6) *{padmāvatī}* - ayyautta imāe paḍikidīe sadisī iha evva paḍivasadi (bhsv_6.13:7) [āryaputra asyāḥ pratikṛtyāḥ sadṛśīhaiva prativasati | ] *{rājā}* - kiṃ vāsavadattāyāḥ (bhsv_6.13:8) *{padmāvatī}* - āma (bhsv_6.13:9) *{rājā}* - tena hi śīghram ānīyatām (bhsv_6.13:10) *{padmāvatī}* - ayyautta mama kaṇṇābhāve keṇa vi bahmaṇeṇa mama bhaiṇiatti ṇṇāso ṇikkhitto (bhsv_6.13:11) posidabhattuā parapurusadaṃsaṇaṃ pariharadi (bhsv_6.13:12) tā ayyaṃ mae saha āadaṃ pekkhia jāṇādu ayyautto (bhsv_6.13:13) [āryaputra mama kanyābhāve kenāpi brāhmaṇena mama bhaginiketi nyāso nikṣiptaḥ | proṣitabhartṛkā parapuruṣadarśanaṃ pariharati | tad āryāṃ mayā sahāgatāṃ dṛṣṭvā jānātv āryaputraḥ | ] *{rājā}* - yadi viprasya bhaginī vyaktam anyā bhaviṣyati & parasparagatā loke dṛśyate rūpatulyatā // bhsv_6.14 // {praviśya (bhsv_6.14:1)} *{pratīhārī}* - jedu bhaṭṭā (bhsv_6.14:2) eso ujjaiṇīo bahmaṇo bhaṭṭiṇīe hatthe mama bhaiṇia tti ṇṇāso ṇikkhitto taṃ paḍiggahiduṃ paḍihāraṃ uvaṭṭhido (bhsv_6.14:3) [jayatu bhartā | eṣa ujjayinīyo brāhmaṇaḥ bhaṭṭinyā haste mama bhaginiketi nyāso nikṣiptaḥ taṃ pratigrahītuṃ pratihāram upasthitaḥ | ] *{rājā}* - padmāvati kin nu sa brāhmaṇaḥ (bhsv_6.14:4) *{padmāvatī}* - hodavvaṃ (bhsv_6.14:5) [bhavitavyam | ] *{rājā}* - śīghraṃ praveśyatām abhyantarasamudācāreṇa sa brāhmaṇaḥ (bhsv_6.14:6) *{pratīhārī}* - jaṃ bhaṭṭā āṇavedi (bhsv_6.14:7) {niṣkrāntā (bhsv_6.14:8)} [yad bhartājñāpayati | ] *{rājā}* - padmāvati tvam api tām ānaya (bhsv_6.14:9) *{padmāvatī}* - jaṃ ayyautto āṇavedi (bhsv_6.14:10) {niṣkrāntā (bhsv_6.14:11)} [yad āryaputra ājñāpayati | ] {tataḥ praviśati yaugandharāyaṇaḥ pratīhārī ca (bhsv_6.14:12)} *{yaugandharāyaṇaḥ}* - bhoḥ {ātmagatam (bhsv_6.14:13)} pracchādya rājamahiṣīṃ nṛpater hitārthaṃ kāmaṃ mayā kṛtam idaṃ hitam ity avekṣya & siddhe 'pi nāma mama karmaṇi pārthivo 'sau kiṃ vakṣyatīti hṛdayaṃ pariśaṅkitaṃ me // bhsv_6.15 // *{pratīhārī}* - eso bhaṭṭā (bhsv_6.15:1) upasappadu ayyo (bhsv_6.15:2) [eṣa bhartā | upasarpatv āryaḥ | ] *{yaugandharāyaṇaḥ}* - {upasṛtya (bhsv_6.15:3)} jayatu bhavān jayatu (bhsv_6.15:4) *{rājā}* - śrutapūrva iva svaraḥ (bhsv_6.15:5) bho brāhmaṇa kiṃ bhavataḥ svasā padmāvatyā haste nyāsa iti nikṣiptā (bhsv_6.15:6) *{yaugandharāyaṇaḥ}* - athakim (bhsv_6.15:7) *{rājā}* - tena hi tvaryatāṃ tvaryatām asya bhaginikā (bhsv_6.15:8) *{pratīhārī}* - jaṃ bhaṭṭā āṇavedi (bhsv_6.15:9) {niṣkrāntā} [yad bhartājñāpayati | ] {tataḥ praviśati padmāvatī āvantikā pratīhārī ca (bhsv_6.15:10)} *{padmāvatī}* - edu edu ayyā (bhsv_6.15:11) piaṃ de ṇivedemi (bhsv_6.15:12) [etv etv āryā | priyaṃ te nivedayāmi | ] *{āvantikā}* - kiṃ kiṃ [kiṃ kiṃ | ] *{padmāvatī}* - bhādā de āado (bhsv_6.15:13) [bhrātā te āgataḥ | ] *{āvantikā}* - diṭṭhiā idāṇiṃ pi sumaradi (bhsv_6.15:14) [diṣṭyedānīm api smarati | ] *{padmāvatī}* - {upasṛtya (bhsv_6.15:15)} jedu ayyautto (bhsv_6.15:16) eso ṇāso (bhsv_6.15:17) [jayatv āryaputraḥ | eṣa nyāsaḥ | ] *{rājā}* - niryātaya padmāvati sākṣiman nyāso niryātayitavyaḥ (bhsv_6.15:18) ihātrabhavān raibhyaḥ atrabhavatī cādhikaraṇaṃ bhaviṣyataḥ (bhsv_6.15:19) *{padmāvatī}* - ayya ṇīadāṃ dāṇiṃ ayyā (bhsv_6.15:20) [ārya nīyatām idānīm āryā | ] *{dhātrī}* - {āvantikāṃ nirvarṇya (bhsv_6.15:21)} ammo bhaṭṭidāriā vāsavadattā (bhsv_6.15:22) [ammo bhartṛdārikā vāsavadattā | ] *{rājā}* - kathaṃ mahāsenaputrī (bhsv_6.15:23) devi praviśa tvam abhyantaraṃ padmāvatyā saha (bhsv_6.15:24) *{yaugandharāyaṇaḥ}* - na khalu na khalu praveṣṭavyam (bhsv_6.15:25) mama bhaginī khalv eṣā (bhsv_6.15:26) *{rājā}* - kiṃ bhavān āha (bhsv_6.15:27) mahāsenaputrī khalv eṣā (bhsv_6.15:28) *{yaugandharāyaṇaḥ}* - bho rājan bhāratānāṃ kule jāto vinīto jñānavāñ chuciḥ & tannāīsi balād dhartuṃ rājadharmasya deśikaḥ // bhsv_6.16 // *{rājā}* - bhavatu paśyāmas tāvad rūpasādṛśyam (bhsv_6.16:1) saṃkṣipyatāṃ yavanikā (bhsv_6.16:2) *{yaugandharāyaṇaḥ}* - jayatu svāmī (bhsv_6.16:3) *{vāsavadattā}* - jedu ayyautto (bhsv_6.16:4) [jayatv āryaputraḥ | ] *{rājā}* - aye asau yaugandharāyaṇaḥ iyaṃ mahāsenaputrī (bhsv_6.16:5) kin nu satyam idaṃ svapnaḥ sā bhūyo dṛśyate mayā & anayāpy evam evāhaṃ dṛṣṭayā vañcitas tadā // bhsv_6.17 // *{yaugandharāyaṇaḥ}* - svāmin devyapanayena kṛtāparādhaḥ khalv aham (bhsv_6.17:1) tat kṣantum arhati svāmī (bhsv_6.17:2) {iti pādayoḥ patati (bhsv_6.17:3)} *{rājā}* - {utthāpya (bhsv_6.17:4)} yaugandharāyaṇo bhavān nanu (bhsv_6.17:5) mithyonmādaiś ca yuddhaiś ca śāstradṛṣṭaiś ca mantritaiḥ & bhavadyatnaiḥ khalu vayaṃ majjamānāḥ samuddhṛtāḥ // bhsv_6.18 // *{yaugandharāyaṇaḥ}* - svāmibhāgyānām anugantāro vayam (bhsv_6.18:1) *{padmāvatī}* - ammahe ayyā khu iaṃ (bhsv_6.18:2) ayye sahījaṇasamudāāreṇa ajāṇantīe adikkando samudāāro (bhsv_6.18:3) tā sīseṇa pasādemi (bhsv_6.18:4) [aho āryā khalv iyam | ārye sakhījanasamudācāreṇājānatyātikrāntaḥ samudācāraḥ tac chīrṣeṇa prasādayāmi | ] *{vāsavadattā}* - {padmāvatīm utthāpya (bhsv_6.18:5)} uṭṭhehi uṭṭhehi avihave uṭṭhehi (bhsv_6.18:6) atthisaaṃ ṇāma sarīraṃ avaraddhai (bhsv_6.18:7) [uttiṣṭhottiṣṭhāvidhave uttiṣṭha | arthisvaṃ nāma śarīram aparādhyati | ] *{rājā}* - vayasya yaugandharāyaṇa devyapanaye kā kṛtā te buddhiḥ (bhsv_6.18:8) *{yaugandharāyaṇaḥ}* - kauśāmbīmātraṃ paripālayāmīti (bhsv_6.18:9) *{rājā}* - atha padmāvatyā haste kiṃ nyāsakāraṇam (bhsv_6.18:10) *{yaugandharāyaṇaḥ}* - puṣpakabhadrādibhir ādeśikair ādiṣṭā svāmino devī bhaviṣyatīti (bhsv_6.18:11) *{rājā}* - idam api rumaṇvatā jñātam (bhsv_6.18:12) *{yaugandharāyaṇaḥ}* - svāmin sarvair eva jñātam (bhsv_6.18:13) *{rājā}* - aho śaṭhaḥ khalu rumaṇvān (bhsv_6.18:14) *{yaugandharāyaṇaḥ}* - svāmin devyāḥ kuśalanivedanārtham adyaiva pratinivartatām atrabhavān raibhyo 'trabhavatī ca (bhsv_6.18:15) *{rājā}* - na na (bhsv_6.18:16) sarva eva vayaṃ yāsyāmo devyā padmāvatyā saha (bhsv_6.18:17) *{yaugandharāyaṇaḥ}* - yadājñāpayati svāmī (bhsv_6.18:18) {bharatavākyam (bhsv_6.18:19)} imāṃ sāgaraparyantāṃ himavadvindhyakuṇḍalām & mahīm ekātapatrāṅkāṃ rājasiṃhaḥ praśāstu naḥ // bhsv_6.19 // {niṣkrāntāḥ sarve (bhsv_6.19:1)} ṣaṣṭho 'ṅkaḥ | iti svapnanāṭakam avasitam |