Bṛhaspatismṛti (vyavahārakaṇḍa) # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bRhaspatismRti-vyavahArakANDa.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Yasuke Ikari and Akihiko Akamatsu ## Contribution: Yasuke Ikari and Akihiko Akamatsu ## Date of this version: 2019-12-12 ## Source: - K. V. Rangaswami Aiyangar (ed.): Bṛhaspatismṛti (Reconstructed). Baroda 1941 (Gaekwad Oriental Series 85). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Bṛhaspatismṛti (vyavahārakaṇḍa) = BrhS, - the number of the kāṇḍa in arabic numerals, - the number of the chapter in arabic numerals, - the number of the verse in arabic numerals. ## Notes: Version 1 (completed on April 20, 1992), revised GRETIL version, 2002 [Needs further proof-reading!] This file does not include the following kāṇḍas: saṃskāra-, ācāra-, śrāddha-, āśauca-, āpaddharma-, prāyaścitta-. The sandhi-analysis has been converted from BHELA-style encoding and resolves only vowel-sandhis. # Text śrī brhaspatismṛtiḥ vyavahārakāṇḍam dharmapradhānāḥ puruṣāḥ pūrvam āsann ahiṃsakāḥ / lobhadveṣābhibhūtānāṃ vyavahāraḥ pravartitaḥ // BrhS_1,1.1 prayacchec ced bhṛtiṃ svāmī bhṛtyānāṃ karma kurvatām / na kurvanti ca bhṛtyāś cet tatra vādaḥ pravartate // BrhS_1,1.2 hiṃsāṃ vā kurute kaś cid deyaṃ vā na prayacchati / dve hi sthāne vivādasya tayor bahutarā gatiḥ // BrhS_1,1.3 yato dravyaṃ vinikrīya ṛṇārthaṃ caiva gṛhyate / tanmūlyam uttamarṇena vyavahāra iti smṛtaḥ // BrhS_1,1.4 guṇadharmān ato rājñaḥ kathayāmy anupūrvaśaḥ / dhanikarṇikasaṃdigdhau pratibhūlekhyasākṣiṇaḥ // BrhS_1,1.5 vicārayati yaḥ samyak tasyotpattiṃ nibodhata / somāgnyarkānilendrāṇāṃ vittāpattyor yamasya ca // BrhS_1,1.6 tejomātraṃ samuddhṛtya rājño mūrtir hi nirmitā / tasya savāṇi bhūtāni carāṇi sthāvarāṇi ca // BrhS_1,1.7 bhayād bhogāya kalpante svadharmān na calanti ca / nārājake kṛṣivaṇikkusīdaparipālanam // BrhS_1,1.8 tasmād varṇāśramāṇāṃ tu netāsau nirmitaḥ purā / dvipado vyavahāraḥ syāt dhanahiṃsāsamudbhavaḥ // BrhS_1,1.9 dvisaptako'rthamūlas tu hiṃsāmūlaś caturvidhaḥ / pāruṣye dve vadhaś caiva parastrīsaṃgrahas tathā // BrhS_1,1.10 kusīdanidhideyād yaṃ saṃbhūyotthānam eva ca / bhṛtyadānam aśuśrūṣā bhūvādo 'svāmivikriyaḥ // BrhS_1,1.11 krayavikrayānuśayaḥ samayātikramas tathā / strīpuṃsayogaḥ steyaṃ ca dāyabhāgo'kṣadevanam // BrhS_1,1.12 etāny arthasamutthāni padāni tu caturdaśa / punar evaṃ prabhinnāni kriyābhedād anekadahā // BrhS_1,1.13 pāruṣye dve sāhasaṃ ca parastrīsaṃgrahas tathā / hiṃsodbhavapadāny evaṃ catvāry āha bṛhaspatiḥ // BrhS_1,1.14 hīnamadhyottamatvena prabhinnāni pṛthak pṛthak / viśeṣa eṣāṃ nirdiṣṭaś caturṇām apy anukramāt // BrhS_1,1.15 padāny aṣṭādaśaitāni dharmaśāstroditāni tu / mūlaṃ sarvavivādānāṃ ye vidus te parīkṣakāḥ // BrhS_1,1.16 pūrvapakṣaḥ smṛtaḥ pādo dvitīyas tūttaras tathā / kriyāpādas tathā vācyaś caturtho nirṇayas tathā // BrhS_1,1.17 dharmeṇa vyavahāreṇa cāritreṇa nṛpājñayā / catuṣprakāro'bhihitaḥ saṃdigdhe 'rthe vinirṇayaḥ // BrhS_1,1.18 śāstraṃ kevalam āśritya kriyate yatra nirṇayaḥ / vyavahāraḥ sa vijñeyo dharmas tenāpi vardhate // BrhS_1,1.19 deśasthityānumānena naigamānumatena ca / kriyate nirṇayas tatra vyavahāras tu bādhyate // BrhS_1,1.20 vihāya caritācāraṃ yatra kuryāt punar nṛpaḥ / nirṇayaṃ sā tu rājājñā caritaṃ bādhyate tayā // BrhS_1,1.21 dharmaśāstrānusāreṇa sāmātyaḥ sa purohitaḥ / vyavahārān nṛpaḥ paśyet prajāsaṃrakṣaṇāya ca / krodhalobhavihīnas tu satyavādī jitendriyaḥ // BrhS_1,1.22 saptaprakṛtikaṃ yat tu vijigīṣor areś ca yat / caturdaśakam evedaṃ maṇḍalaṃ paricakṣate // BrhS_1,1.23 catvāraḥ pṛthivīpālāḥ pṛthaṅmitraiḥ sahāṣṭakam / amātyādibhir ete ca jagaty akṣarasaṃhitāḥ // BrhS_1,1.24 prātar utthāya nṛpatiḥ śaucaṃ kṛtvā vidhānataḥ / gurūn jyotirvido vaidyān devān viprān purohitān // BrhS_1,1.25 yathārham etān saṃpūjya supuṣpābharaṇāmbaraiḥ / abhinandya ca gurvādīn sumukhaḥ praviśet sabhām // BrhS_1,1.26 rājā kāryāṇi saṃpaśyet sadbhir eva tribhir vṛtaḥ / sabhām eva praviśyāgryām āsīnaḥ sthita eva vā // BrhS_1,1.27 ātmadārārthalokānāṃ saṃcitānāṃ tu guptaye / nṛpatiḥ kārayed durgaṃ prākāradvayasaṃyutam // BrhS_1,1.28 bhūpānām indhanarasair vetraśaṣpānnavāhanaiḥ / yantrāyudhaiś ca vividhaiḥ snigdhaiḥ śūrair narair yutam // BrhS_1,1.29 vedavidyāvido viprān kṣatriyān agnihotriṇaḥ / āhṛtya sthāpayet tatra teṣāṃ vṛttiṃ prakalpayet // BrhS_1,1.30 anācchedyāḥ karās tebhyaḥ pradeyā gṛhabhūmayaḥ / muktā bhāvyāś ca nṛpater lekhayitvā svaśāsane // BrhS_1,1.31 nityaṃ naimittikaṃ kāmyaṃ śāntikaṃ pauṣṭikaṃ tathā / paurāṇāṃ karma kuryus te saṃdigdhavinayaṃ tathā // BrhS_1,1.32 samā nimnonnatā vāpi yatra bhūmir yathāvidhā / śālāṭṭaparikhādyāś ca kartavyāś ca tathāvidhāḥ // BrhS_1,1.33 samantāt tatra veśmāni kuryuḥ prakṛtayas tataḥ / dvijavaiśyavaṇicchilpikārukā rakṣakās tathā // BrhS_1,1.34 shalāvasthānaniṣkāśabhramaśvabhracatuṣpathān / samājavikrayasthānagovrajāṃś caiva kalpayet // BrhS_1,1.35 guṇavān iti yaḥ proktaḥ khyāpito janasaṃsadi / kathaṃ tenaiva vaktreṇa nirguṇaḥ parikathyate // BrhS_1,1.36 tasmāt prabhutvaṃ vṛttiṃ ca nirdoṣasya na cālayet / anavasthāprasaṅgaḥ syān naśyetopagrahas tathā // BrhS_1,1.37 samyaṅ niviṣṭadeśas tu kṛtadurgas tu śāstrataḥ / kaṇṭakoddharaṇe nityam ātiṣṭhed balam uttamam // BrhS_1,1.38 tat prajāpālanaṃ proktaṃ trividhaṃ nyāyavedibhiḥ / paracakrāc caurabhayād balino'nyāyavartinaḥ // BrhS_1,1.39 parānīkastenabhayam upāyaiḥ śamayen nṛpaḥ / balavat paribhūtānāṃ pratyahaṃ nyāyadarśanaiḥ // BrhS_1,1.40 yad adhīte yad yajate yaj juhoti yad arcati / tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt // BrhS_1,1.41 rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan / yajate 'harahar yajñaiḥ sahasraśatadakṣiṇaiḥ // BrhS_1,1.42 daśāṣṭaṣaṣṭhaṃ nṛpater bhāgaṃ dadyāt kṛṣīvalam / khilād varṣāvasantāc ca kṛṣyamāṇād yathākramam // BrhS_1,1.43 deśasthityā baliṃ dadyur bhūtaṃ ṣaṇmāsavārṣikam / eṣa dharmaḥ samākhyātaḥ kīnāśānāṃ purātanaḥ // BrhS_1,1.44 audakaṃ pārvataṃ vārkṣyam airaṇaṃ dhānvanaṃ tathā / durgamadhye gṛhaṃ kuryāj jalavṛkṣāvṛtaṃ pṛthak // BrhS_1,1.45 prāgdiśi prāṅmukhīṃ tasya lakṣaṇyāṃ kalpayet sabhām / mālyadhūpāsanopetāṃ bījaratnasamanvitām // BrhS_1,1.46 pratimālekhyadevaiś ca yuktām agnyambunā tathā / lakṣaṇyāṃ vāstuśāstroktalakṣaṇena tu lakṣitām // BrhS_1,1.47 bhadrāsanam adhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ / praṇamya lokapālebhyaḥ kāryadarśanam ārabhet // BrhS_1,1.48 vipro dharmadrumasyādiḥ skandhaśākhe mahīpatiḥ / sacivāḥ patrapuṣpāṇi phalaṃ nyāyena pālanam // BrhS_1,1.49 yaśo vittaṃ phalaraso bhogopagrahapūjanam / ajeyatvaṃ lokapaṅktiḥ svarge sthānaṃ ca śāśvatam // BrhS_1,1.50 vodotvaitān nyāyarasān samo bhūtvā vivādanam / tyaktalobhādikaṃ rājā dharmaṃ kuryād vinirṇayam // BrhS_1,1.51 rājā vṛttivivādānāṃ svayam eva pradarśanam / śāstradṛṣṭena mārgeṇa sa vidvadbhiḥ prasevyate // BrhS_1,1.52 tasmān nyāyena rājā tu samyag yatnena pālayet / tasmād arthaṃ ca rājyaṃ ca yaśaś ca vipulaṃ labhet // BrhS_1,1.53 satyaṃ devāḥ samāsena manuṣyās tv anṛtaṃ viduḥ / ihaiva tasya devatvaṃ yasya satye sthitā matiḥ // BrhS_1,1.54 paśvājyyartvigādīnāṃ saṃyogāj jāyate 'dhvaraḥ / yathā saṃbadhyate tena vyavahāras tathocyate // BrhS_1,1.55 prāḍvivākasadasyānām upajīvya matāni tu / tadyuktiyogād yo 'rtheṣu nirṇaye na sa daṇḍabhāk // BrhS_1,1.56 pratiṣṭhitāpratiṣṭhā ca mudritā śāsitā tathā / caturvidhā sabhā proktā sabhyāś caiva tathāvidhāḥ // BrhS_1,1.57 pratiṣṭhitā pure grāme calā nāmāpratiṣṭhitā / mudritā adhyakṣasaṃyuktā rājayuktā ca śāsitā // BrhS_1,1.58 nyāyān paśyet kṛtamatiḥ sā sabhādhvarasaṃmitā / lokavedāṅgadharmajñāḥ sapta pañca trayo 'pi vā / yatropaviṣṭā viprāgryāḥ sā yajñasadṛśī sabhā // BrhS_1,1.59 kuryād alagnakau rakṣed arthiprathyarthinau sadā / etad daśāṅgaṃ karaṇaṃ yasyām adhyāsta pārthivaḥ // BrhS_1,1.60 dvisasyāṣṭamaṃ bhāgaṃ muktvā kālaṃ susaṃviśet / sa kālo vyavahārāṇāṃ śāstradṛṣṭaḥ paraḥ smṛtaḥ // BrhS_1,1.61 sādhukarmakriyāyuktāḥ satyadharmaparāyaṇāḥ / akrodhalobhāḥ śāstrajñāḥ sabhyāḥ kāryā mahībhujā // BrhS_1,1.62 sapta pañca trayo vā sabhāsado bhavanti // BrhS_1,1.63 deśācārānabhijñā ye nāstikāḥ śāstravarjitāḥ / unmattakruddhalubdhārtā na praṣṭavyā vinirṇaye // BrhS_1,1.64 rājā kāryāṇi saṃpaśyet prāḍvivāko 'tha vā dvijaḥ / nyāyāṅgāny agrataḥ kṛtvā sabhyaśāstramate sthitaḥ // BrhS_1,1.65 balena caturaṅgena yato rañjayate prajāḥ / dīpyamānaḥ svavapuṣā tena rājābhidhīyate // BrhS_1,1.66 ekas tv anekadhā prokto vyavahāro manīṣibhiḥ / tasya nirṇayakṛd rājā brāhmaṇaś ca bahuśrutaḥ // BrhS_1,1.67 vyavahārāśritaṃ praśnaṃ pṛcchati prāḍ iti śrutiḥ / vivadet tatra yas tasmin prāḍvivākas tu sa smṛtaḥ // BrhS_1,1.68 vivāde pṛcchati praśnaṃ pratipraśnaṃ tathaiva ca / priyapūrvaṃ prāg vadati prāḍvivākas tataḥ smṛtaḥ // BrhS_1,1.69 saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ / sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ // BrhS_1,1.70 sarvaśāstrārthavettāram alubdhaṃ nyāyabhāṣiṇam / vipraṃ prājñaṃ kramāyātam amātyaṃ sthāpayed dvijam // BrhS_1,1.71 dvijān vihāya yaḥ paśyet kāryāṇi vṛṣalaiḥ saha / tasya prakṣarate rāṣṭraṃ balaṃ kośaṃ ca naśyati // BrhS_1,1.72 ye cāraṇyacarās teṣām araṇye karaṇaṃ bhavet / senāyāṃ sainikānāṃ tu sārtheṣu baṇijāṃ tathā // BrhS_1,1.73 kīnāśāḥ kārukā mallāḥ kusīdaśreṇivartakāḥ / liṅginas taskarāś caiva svena dharmeṇa nirṇayaḥ // BrhS_1,1.74 kulāni śreṇayaś caiva gaṇās tv adhikṛto nṛpaḥ / pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram // BrhS_1,1.75 tapasvināṃ tu kāryāṇi traividyair eva kārayet / māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt // BrhS_1,1.76 adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan / ayaśo mahad āpnoti narakaṃ caiva gacchati // BrhS_1,1.77 api bhrātā suto 'rghyo vā śvaśuro māturo 'pi vā / nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt // BrhS_1,1.78 yatra vipro na vidvān syāt kṣatriyaṃ tatra yojayet / vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet // BrhS_1,1.79 dharmakarmavihīnas tu brāhmair liṅgair vivarjitaḥ / bravīti brāhmaṇo 'smīti tam āhur brāhmaṇabruvam // BrhS_1,1.80 śabdābhidhānatattvajñau gaṇanākuśalau śucī / nānālipijñau kartavyau rājñā gaṇakalekhakau // BrhS_1,1.81 akāraṇe rakṣaṇe ca sākṣyarthipravādinām / sabhyādhīnaḥ satyavādī kartavyas tu sa pūruṣaḥ // BrhS_1,1.82 etad daśāṅgakaraṇaṃ yasyām adhyāsya pārthivaḥ / nyhāyaṃ paśyet kṛtamatiḥ sā sabhādhvarasaṃmitā // BrhS_1,1.83 eṣāṃ mūrdhā nṛpo 'ṅgānāṃ mukhaṃ cādhikṛtaḥ smṛtaḥ / bāhū sabhyāḥ smṛtir hastau jaṅghe gaṇakalekhakau // BrhS_1,1.84 hemāgnyambudṛśau hṛc ca pādau svapuruṣas tathā // BrhS_1,1.85 hiraṇyam agnim udakaṃ dharmaśāstrāṇi caiva hi / tanmadhye sthāpayed rājā puṇyāni ca hitāni ca // BrhS_1,1.86 ādityacandradevādi dikpālān tatra kalpayet / hemāgnyambusvapuruṣāḥ sādhanāṅgāni vai daśa // BrhS_1,1.87 daśānām api caiteṣāṃ karma proktaṃ pṛthak pṛthak / vaktādhyakṣo nṛpaḥ śāstā sabhyaḥ kāryaparīkṣakaḥ // BrhS_1,1.88 smṛtir vinirṇayaṃ brūte jayadānaṃ damaṃ tathā / śapathārthe hiraṇyāgnī ambu tṛṣitajantuṣu // BrhS_1,1.89 gaṇako gaṇayed arthaṃ likhen nyāyaṃ ca lekhakaḥ / partyarthisabhyānayanaṃ sākṣiṇam ca svapūruṣaḥ // BrhS_1,1.90 vāgdaṇḍaś caiva dhigdaṇḍo viprādhīnau tu tāūbhau / arthadaṇḍavadhāv uktau rājāyatāv ubhāv api // BrhS_1,1.91 rājñā ye viditāḥ samyak kulaśreṇigaṇādayaḥ / sāhasanyāyavarjyāni kuryuḥ kāryāṇi te nṛṇām // BrhS_1,1.92 kulaśreṇigaṇādhyakṣāḥ proktā nirṇayakārakāḥ / vicārya śreṇibhiḥ kāryaṃ kulair yan na vicāritam // BrhS_1,1.93 gaṇaiś ca śreṇy avijñātaṃ gaṇājñātaṃ niyuktakaiḥ / kulādibhyo 'dhikāḥ sabhyās tebhyo 'dhyakṣaḥ smṛto 'dhikaḥ // BrhS_1,1.94 sarveṣām adhiko rājā dharmaṃ yatnena niścitam / uttamādhamamadhyānāṃ vivādānāṃ vicāraṇāt // BrhS_1,1.95 uparyupari buddhīnāṃ carantīśvarabuddhayaḥ / ajñānatimiropetān saṃdehapaṭalānvitān // BrhS_1,1.96 nirāmayān yaḥ kurute śāstrāñjanaśalākayā / iha kīrtiṃ rājapūjāṃ labhate svargatiṃ ca saḥ // BrhS_1,1.97 lobhadveṣādikaṃ tyaktvā yaḥ kuryāt kāryanirṇayam / śāstroditena vidhinā tasya yajñaphalaṃ bhavet // BrhS_1,1.98 adharmataḥ pravṛttaṃ tu nopekṣeran sabhāsadaḥ / upekṣamāṇās te bhūpā narakaṃ yānty adhomukhāḥ // BrhS_1,1.99 nyāyamārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ / vaktavyaṃ tv apriyaṃ tatra na sabhyaḥ kilbiṣī tataḥ // BrhS_1,1.100 sabhyena tāvad vaktavyaṃ dharmārthasahitaṃ vacaḥ / śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ // BrhS_1,1.101 anirṇīteṣu yady evaṃ saṃbhāṣeta raho 'rthinā / prāḍvivāko 'pi daṇḍyaḥ syāt sabhyāś caiva viśeṣataḥ // BrhS_1,1.102 snetāc cājñānato vāpi mohād vā lobhato 'pi vā / yatra sabhyo 'nyathāvādī daṇḍyo 'sabhyaḥ smṛto hi saḥ // BrhS_1,1.103 lekhyaṃ yatra na vidyeta na sākṣī na ca bhuktayaḥ / pramāṇāni na santy ekaṃ pramāṇaṃ tatra pārthivaḥ // BrhS_1,1.104 niścetuṃ ye na śakyāḥ syur vādāḥ saṃdigdharūpiṇaḥ / teṣāṃ nṛpaḥ pramāṇ aṃ syāt sa sarvasya prabhur yataḥ // BrhS_1,1.105 vyavahārān svayaṃ paśyet sabhyaiḥ parivṛto 'nvaham // BrhS_1,1.106 anyāyavādinaḥ sabhyās tathaivotkocajīvinaḥ / viśvaste vañcakāś caiva nirvāsyāḥ sarva eva te // BrhS_1,1.107 niyukto vāniyukto vā śāstrajño vaktum arhati / yat tena sadasi proktaṃ sa dharmo nātra saṃśayaḥ // BrhS_1,1.108 pūrvāmukhas tūpaviśed rājā sabhyā udaṅmukhāḥ / gaṇakaḥ paścimā yas tu lekhako dakṣiṇāmukhaḥ // BrhS_1,1.109 yathā yamaḥ priyadveṣyau prāpte kāle niyacchati / tathā rājñā niyantavyāḥ prajās tad dhi yamavratam // BrhS_1,1.110 dharmaśāstrārthaśāstrābhyām avirodhena pārthivaḥ / samīkṣamāṇo nipuṇaṃ vyavahāragatiṃ nayet // BrhS_1,1.111 nyāyaśāstram atikramya sabhyair atra tu niścitam / tatra dharmo hato hanti sarvān eva na saṃśayaḥ // BrhS_1,1.112 dhāryaṃ manvādikaṃ śāstraṃ nārthaśāstraṃ kathaṃcana / dvayor virodhe kartavyaṃ dharmaśāstroditaṃ vacaḥ // BrhS_1,1.113 kevalaṃ śāstram āśritya na kartavyo vinirṇayaḥ / yuktihīne vicāre tu dharmahāniḥ prajāyate // BrhS_1,1.114 pūrvāhṇe tām adhiṣṭhāya vṛddhāmātyānujīvibhiḥ / paśyet purāṇadharmārthaśāstrāṇi śṛṇuyāt tathā // BrhS_1,1.115 cauro 'cauraḥ sādhv asādhu jāyate vyavahārataḥ / yuktiṃ vinā vicāreṇa māṇḍavyaś coratāṃ gataḥ // BrhS_1,1.116 asatyāḥ satyasadṛśāḥ satyāś cāsatyasaṃnibhāḥ / dṛśyante bhrāntijanakās tasmād yuktyā vicārayet // BrhS_1,1.117 yajñe saṃpūjyate viṣṇur vyavahāre mahīpatiḥ / jayī tu yajamāno 'tra jitaḥ paśur udāhṛtaḥ // BrhS_1,1.118 pūrvapakṣottarāv ādyaṃ pratijñā ca haviḥ smṛtaḥ / trayī śāstrāṇi sabhyās tu ṛtvijo dakṣiṇā damaḥ // BrhS_1,1.119 tathā caivopadṛṣṭārau jñeyau gaṇakalekhakau / eṣo 'dhvarasamaḥ prokto vyavahāraḥ samāhṛtaḥ // BrhS_1,1.120 smṛtyācāravyapetena mārgenādharṣitaḥ paraiḥ / āvedayati ced rājñe vyavahārapadaṃ hi tat // BrhS_1,1.121 patitādikṛtaś caiva yaś ca na prakṛtiṃ gataḥ / asvatantrakṛtaś caiva pūrvapakṣo na sidhyati // BrhS_1,1.122 mattonmattārtavyasanibālavṛddhaprayojitaḥ / asaṃbandhakṛtaś caiva vyavahāro na sidhyati // BrhS_1,1.123 guruśiṣyau pitāputrau dampatī svāmibhṛtyakau / eteṣāṃ samavetānāṃ vyavahāro na sidhyati // BrhS_1,1.124 evaṃ parīkṣitaṃ sabhyaiḥ pūrvpakṣaṃ tu lekhayet / aprasiddhaṃ puradviṣṭaṃ vivādaṃ na vicārayet // BrhS_1,1.125 pratilomaprasūtānāṃ tathā durganivāsinām / deśajātikulādīnāṃ ye dharmās tatpravartitāḥ // BrhS_1,1.126 tathaiva te pālanīyāḥ prajā prakṣubhyate 'nyathā / janāparaktir bhavati balaṃ kośaś ca naśyati // BrhS_1,1.127 uduhyate dākṣiṇātyair mātulasya sutā dvijaiḥ / madhyadeśe karmakarāḥ śilpinaś ca gavāśinaḥ // BrhS_1,1.128 matsyādāś ca narāḥ pūrve vyabhicāraratāḥ striyaḥ / uttare madyapā nāryaḥ spṛśyā nṝṇāṃ rajasvalāḥ // BrhS_1,1.129 sahajātāḥ pragṛhṇanti bhrātṛbhāryām abhartṛkām / anena karmaṇā naite prāyaścittadamārhakāḥ // BrhS_1,1.130 vihitākaraṇān nityaṃ pratiṣiddhaniṣevaṇāt / bhaktācchādaṃ pradāyaiṣāṃ śeṣaṃ gṛhṇīta pārthivaḥ // BrhS_1,1.131 pratilomaprasūtānāṃ tathā durganivāsinām / śāstravad yatnato rakṣyā saṃdigdhau sādhanaṃ tu sā // BrhS_1,1.132 tāṃ dṛṣṭvā nirṇayaṃ kuryāt prāṅ niviṣṭavyavasthayā / sabhā śulkocitadame māsaṣāṇmāsike kare // BrhS_1,1.133 maryādā lekhitā kāryā naigamādhiṣṭhitā sadā / arthinaś ca vacaḥ kāryaṃ vacaḥ pratyarthinas tathā / parīkṣya padam ādadyād anyathā narakaṃ vrajet // BrhS_1,1.134 ekasya bahubhiḥ sardhaṃ strībhiḥ prekṣakarais tathā / anādeyo bhaved vādo dharmavidbhir udāhṛtaḥ // BrhS_1,1.135 satrodvāhodyato rogī śokārtonmattabālakāḥ / matto vṛddho 'nuyuktaś ca nṛpakāryodyato vratī // BrhS_1,1.136 āsanne sainikaḥ saṃkhye karṣako vāpasaṃgrahe / viṣamasthāś ca nāsedhyāḥ strīsanāthās tathaiva ca // BrhS_1,1.137 aprāptavyavahāraś ca dūto dānonmukho vratī / viṣamasthāś ca nāsedhyāḥ strīsanāthās tathaiva ca // BrhS_1,1.138 vaṇigvikrītapaṇyas tu sasye jāte kṛṣīvalaḥ / satrodyatāś caiva tathā dāpanīyāḥ kṛtakriyāḥ // BrhS_1,1.139 matir notsahate yatra vivādaṃ kartum icchate / dātavyas tasya kālaḥ syād arthipratyarthinor api // BrhS_1,1.140 yasyābhiyogaṃ kurute tathyenāśaṅkayāpi vā / tam evānāyayed rājā sudrayā puruṣeṇa vā // BrhS_1,1.141 apragalbhajaḍonmātavṛddhastrībālarogiṇām / pūrvottaraṃ vaded bandhur niyukto 'nyo 'tha vā naraḥ // BrhS_1,1.142 ṛtvigvāde niyuktaś ca samau saṃparikīrtinau / yajñe svāmyāpnuyāt puṇyaṃ hāniṃ vāde 'tha vā jayam // BrhS_1,1.143 āhūto yas tu nāgacched darpād bandhubalānvitaḥ / abhiyogānurūpeṇa tasya daṇḍaṃ prakalpayet // BrhS_1,1.144 kāle kāryārthinaṃ pṛcchet praṇataṃ purataḥ sthitam / kiṃ kāryaṃ kā ca te pīḍā mā bhaiṣīr brūhi mānava // BrhS_1,1.145 evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyaiḥ brāhmaṇaiḥ saha / vimṛśya kāryaṃ nyāyyaṃ ced āhvānārtham ataḥ param // BrhS_1,1.146 mudrāṃ dadyād yathā patraṃ puruṣaṃ vā samādiśet / āhūtas tv avamanyeta yaḥ śakto rājaśāsanam / abhiyogānurūpeṇa tasya daṇḍaṃ prakalpayet // BrhS_1,1.147 akalpabālasthaviraviṣamasthakriyākulān / hīne karmaṇi pañcāśan madhyameṣu śatāvaraḥ / gurukāryeṣu daṇḍyaḥ syātn nityaṃ pañcaśatāvaraḥ // BrhS_1,1.148 parānīkahate deśe durbhikṣe vyādhipīḍite / kurvīta punarāhvānaṃ daṇḍaṃ na parikalpayet // BrhS_1,1.149 kāryātipātivyasaninṛpakāryotsavākulān // BrhS_1,1.150 djarmodyatān abhyudaye parādhīnaśaṭhākṛtīn / mattonmattapramattāṃś ca bhṛtyān nāhvāyayen nṛpaḥ // BrhS_1,1.151 na ca bhrātā na ca pitā na putro na niyogakṛt / parārthavādī daṇḍyaḥ syād vyavahāreṣu vibruvan // BrhS_1,1.152 na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām / sarvavarṇottamāṃ kanyāṃ tāḥ jñātiprabhuktāḥ smṛtāḥ // BrhS_1,1.153 kālaṃ deśañ ca vijñāya kāryāṇāṃ ca balāvalam / akalpādīn api śanair yānair āhvāpayen nṛpaḥ // BrhS_1,1.154 tadadhīnakuṭumbivyaḥ svairiṇyo gaṇikāś ca yāḥ / niṣkulā yāś ca patitās tāsām āhvānam iṣyate // BrhS_1,1.155 ubhayoḥ pratibhūr grāhyaḥ samarthaḥ kāryanirṇaye // BrhS_1,1.156 jñātvābhiyogaṃ ye 'pi syur vane pravrajitādayaḥ / tān apy āhvāpayet rājā gurukāryeṣv akopayan // BrhS_1,1.157 vaktavye 'rthe na tiṣṭhantam utkrāmantaṃ ca tadvacaḥ / āsedhayed vivādārthī yāvad āhvānadarśanam // BrhS_1,1.158 sthānāsedhaḥ kālkṛtaḥ pravāsāt karmaṇas tathā / caturvidhaḥ syād āsedhaḥ āsiddhas taṃ na laṅghayet // BrhS_1,1.159 kṣetrārāmagṛhādīni dhanadhānyādikaṃ tathā / anyāyavādināṃ tv etāny āsedhavyāni vādinām // BrhS_1,1.160 āseddhā tu svam āsedhaṃ svayam evotsṛjed yadi / na tasyātikramād doṣo na ca daṇḍaṃ prakalpayet // BrhS_1,1.161 rājñe nivedanād ūrdhvaṃ āseddhā notsṛjed svayam / utsṛjec ced damo dāpya āsiddhaś ca na laṅghayet // BrhS_1,1.162 nadīsaṃtārakāntāradurdeśopaplavādiṣu / āsiddhas tu parāsedham utkrāman nāparādhnuyāt // BrhS_1,1.163 niveṣṭukāmo rogārto yiyakṣur vyasane sthitaḥ / abhiyuktas tathānyena rājakāryodyatas tathā // BrhS_1,1.164 gavām pracāre gopālāḥ sasyārambhe kṛṣīvalāḥ / śilpinaś cāpi tatkāle āyudhīyāś ca vigrahe // BrhS_1,1.165 vṛkṣaṃ parvatam ārūḍhā hastyaśvarathanausthitāḥ / viṣamasthāś ca te sarve nāsedhyāḥ kāryasādhakaiḥ // BrhS_1,1.166 yas tv indriyanirodhenāpy āhārocchvasanādibhiḥ / āsedhayed anāsedhaiḥ sa daṇḍyo na tv atikramī // BrhS_1,1.167 āsedhayogya āsedham utkrāman daṇḍam arhati / āsedhayaṃs tu nāsedhyaṃ rājñā śāsya iti sthitiḥ // BrhS_1,1.168 āgatānāṃ vivadatām asakṛdvādināṃ nṛpaḥ / vādān paśyen nātmakṛtān na cādhyakṣaniveditān // BrhS_1,1.169 pīḍitaḥ svayam āyātaḥ śastreṇārthī yadā bhavet / prāḍvivākas tu taṃ pṛcchet puruṣo vā śanaiḥ śanaiḥ // BrhS_1,1.170 yo 'dattavyavahāratvād aniyuktaḥ pravartate / vacanṃ tasya na grāhyaṃ likhitapreṣitād ṛte // BrhS_1,1.171 ahaṃ pūrvikayā yātāv arthipratyarthinau yadā / vādo varṇānupūrvyeṇa grāhyaḥ pīḍām avekṣya vā // BrhS_1,1.172 unmattamattanirdhūtā mahāpātakadūṣitāḥ / jaḍātivṛddhabālaś ca vijñeyās tu niruttarāḥ // BrhS_1,1.173 pakṣaḥ proktas tv anādeyo vādī cānuttaras tathā / yādṛgvādī yaś ca pakṣo grāhyas tat kathayāmy aham // BrhS_1,1.174 pīḍātiśayam āśritya yad bravīti vivakṣitam / svārthasiddhiparo vādī pūrvapakṣaḥ sa ucyate // BrhS_1,1.175 bhāṣāpādottarapadau kriyāpādas tathaiva ca / pratyākalitapādaś ca vyavahāraś catuṣpadaḥ // BrhS_1,2.1 mithyāsaṃpratipattiś ca pratyavaskandanaṃ tathā / prāṅnyāyaś cottarāḥ proktāś catvāraḥ śāstravedibhiḥ // BrhS_1,2.2 mithyāyāṃ ca catuṣpādaḥ pratyavaskandane tathā / prāṅnyāye ca sa vijñeyo dvipāt saṃpratipattiṣu // BrhS_1,2.3 upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ / atikrānte saptarātre jito 'sau daṇdam arhati // BrhS_1,2.4 upasthite tatas tasmin vādī pakṣaṃ prakalpayet / niravadyaṃ sapratijñaṃ pramāṇāgamasaṃyutam // BrhS_1,2.5 deśasthānasamāmāsapakṣāhonāmajātibhiḥ / dravyasaṃkhyodayaṃ pīḍāṃ kṣāmaliṅgaṃ ca lekhayet // BrhS_1,2.6 yaṃ ca artham abhiyuñjīta na taṃ viprakṛtiṃ nayet / na ca pakṣāntaraṃ gacchet gacchan pūrvāt sa hīyate // BrhS_1,2.7 aprasiddhaṃ sadoṣaṃ ca nirarthaṃ niṣprayojanam / asādhyaṃ vā viruddhaṃ vā pakṣaṃ rājā vivarjayet // BrhS_1,2.8 na kenacit kṛto yas tu so 'prasiddha udāhṛtaḥ / anyārthaḥ svārthahīnaś ca sadoṣaḥ parikīrtitaḥ // BrhS_1,2.9 svalpāparādhaḥ svalpārtho nirarthaka iti smṛtaḥ / kāryabādhāvihīnas tu vijñeyo niṣprayojanaḥ // BrhS_1,2.10 kusīdādyaiḥ padair hīno vyavahāro nirarthakaḥ / vākpārṣyādibhiś caiva vijñeyo niṣprayojanaḥ // BrhS_1,2.11 mamānena pradātavyaṃ śaśaśṛṅgakṛtaṃ dhanuḥ / asaṃbhāvyam asādhyaṃ taṃ pakṣam āhur manīṣiṇaḥ // BrhS_1,2.12 yasminn āvedite pakṣe prāḍvivāke ca rājani / pure rāṣṭre virodhaḥ syād viruddhaḥ so 'bhidhīyate // BrhS_1,2.13 pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitaṃ / viścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ // BrhS_1,2.14 svalpākṣaraprabhūtārthā nissaṃdigdho nirākulaḥ / virodhikāraṇair mukto virodhipratiṣedhakaḥ // BrhS_1,2.15 vacanasya pratijñātvaṃ tadarthasya hi pakṣatā / asaṃkareṇa vaktavye vyavahāreṣu vādibhiḥ // BrhS_1,2.16 mohād vā yadi vā śāṭhyād yan noktaṃ pūrvavādinā / uttarāntargataṃ vāpi tad grāhyam ubhayor api // BrhS_1,2.17 evamādiguṇān samyag ālocya ca suniścitaḥ / pakṣaḥ kṛtaḥ samādeyaḥ pakṣābhāsas tato 'nyathā // BrhS_1,2.18 deśakālavihīnaś ca dravyasaṃkhyāvivarjitaḥ / sādhyapramāṇahīnaś ca pakṣo 'nādeya iṣyate // BrhS_1,2.19 mṛṣāyukti kriyāhīnam asādhyādyartham ākulam / pūrvaṃ pakṣaṃ lekhyato vādahāniḥ prajāyate // BrhS_1,2.20 apadiśyābhiyogaṃ yas tam atītyāparaṃ vadet / kriyām uktvānyathā brūyāt sa vādī hānim āpnuyāt // BrhS_1,2.21 ūnādhikaṃ pūrvapkṣe tāvad vādī viśodhayet / na dadyād uttaraṃ yāvat pratyarthī sabhyasaṃnidhau // BrhS_1,2.22 brahmahatyāsurāpānasteyagurvaṅganāgame / anyeṣv asabhyavādeṣu prativādī na dīyate // BrhS_1,2.23 manuṣyamāraṇe steye paradārābhimarśane / abhakṣyabhakṣaṇe caiva kanyāharaṇadūṣane // BrhS_1,2.24 pāruṣye kūṭakaraṇe nṛpadrohe tathaiva ca / praṇivādī na dāpyaḥ syāt kartā tu vivadet svayam // BrhS_1,2.25 aṣṭādaśapado vādo vicāryo viniveditaḥ / santy anyāni padāny atra tāni rājā viśet svayam // BrhS_1,2.26 ṣaḍbhāgaharaṇaṃ śuddhaṃ samayāvikramo nidhiḥ / vadhaḥ saṃharaṇaṃ steyam āsedhājñāvyatikramaḥ // BrhS_1,2.27 svayaṃ notpādayet kāryaṃ rājā vā sāsya pūruṣaḥ / adhikāc chātayed arthān nyūnāṃś ca paripūrayet // BrhS_1,2.28 bhūmau niveśayet tāvad yāvad artho viniścitaḥ / śrutaṃ ca likhitaṃ caiva śodhitaṃ ca vicāritam // BrhS_1,2.29 pūrvapakṣaṃ svabhāvoktaṃ prāḍvivāko 'tha lekhayet / pāṇḍulekhyena phalake tataḥ patre viśodhitam // BrhS_1,2.30 āvedya tu gṛhīte 'rthe praśamaṃ yānti ye mithaḥ / abhiyogānurūpeṇa teṣāṃ daṇḍaṃ prakalpayet // BrhS_1,2.31 anye vā ye puragrāmamahārājanavirodhakāḥ / anadeyās tu te sarve vyavahārāḥ prakīrttitāḥ // BrhS_1,2.32 pāṇḍulekhena phalake bhūmyāṃ vā prathamaṇ likhet / nyūnādhikaṃ tu saṃśodhya paścāt patre niveśayet // BrhS_1,2.33 abhiyoktāpragalbhatvād vaktuṃ notsahate yadā / tasya kālaḥ pradātavyaḥ kālaśaktyanurūpataḥ // BrhS_1,2.34 yadi notsahate yatra vivādaṃ kartum icchatoḥ / dātavyas tatra kālaḥ syād arthipratyarthinor api // BrhS_1,2.35 caturvidhaḥ pūrvapakṣaḥ pratipakṣas tathaiva ca / caturdhā nirṇayaḥ proktaḥ kaś cid aṣṭavidhaḥ smṛtaḥ // BrhS_1,2.36 deśaḥ kālas tathā sthānaṃ saṃniveśas tathaiva ca / jñātṛsaṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca // BrhS_1,2.37 pitṛpaitāmahaṃ caiva pūrvarājānukīrtanam / sthāvareṣu vivādeṣu daśaitāni niveśayet // BrhS_1,2.38 śvolekhanaṃ vā labhate tryahaṃ saptāham eva vā / matir utpadyate yāvat vivāde vaktum icchataḥ // BrhS_1,2.39 bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitaṃ / kāmaṃ tad api gṛhṇīyād rājā tattvabṛbhutsayā // BrhS_1,2.40 śaṅkābhiyogas tathyaṃ ca lakṣye 'rthe 'bhyarthanaṃ tathā / vṛtte vāde punar nyāyaḥ pakṣo jñeyaś caturvidhaḥ // BrhS_1,2.41 bhrāntiḥ śaṅkā samuddiṣṭā vaśyaṃ naṣṭārthadarśanam / labdhe 'rthe 'bhyarthanaṃ mohas tathā vṛtte punaḥ kriyāḥ // BrhS_1,2.42 rājñāpavarjito yas tu yaś ca pauravirodhakṛt / rāṣṭrasya vā samas tasya prakṛtīnāṃ tathaiva ca // BrhS_1,2.43 nyāyaṃ va necchate kartum anyāyaṃ vā karoti yaḥ / na lekhayati yas tv evaṃ tasya pakṣī na sidhyati // BrhS_1,2.44 viruddhaṃ cāviruddhaṃ ca dvāv apy arthau niveśitau / ekasmin yatra dṛśyete taṃ pakṣaṃ dūratas tyajet // BrhS_1,2.45 yadā tv evaṃvidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā / dadyāt tatpakṣasaṃbaddhaṃ prativādī tadottaram // BrhS_1,3.1 viniścite pūrvapakṣe grāhyāgrāhyaviśeṣite / pratijñāte sthirībhūte lekhayed uttaraṃ tataḥ // BrhS_1,3.2 śālīnatvād bhayāt tadvat pratyarthī smṛtivibhramāt / kālaṃ prārthayate yatra tatremaṃ labdhum arhati // BrhS_1,3.3 ekāhatryahapañcāhasaptāhaṃ pakṣam eva vā / māsaṃ catus trayaṃ varṣaṃ labhate śaktyapekṣayā // BrhS_1,3.4 pakṣasya vyāpakaṃ sāram asaṃdigdham anākulam / avyākhyānagamyam etad uttaraṃ tadvido viduḥ // BrhS_1,3.5 uttaraṃ caturvidhaṃ saṃprati ṣatmuraṃ, / mithyottaraṃ prāṅnyāyauttaraṃ kāraṇottaraṃ ceti // BrhS_1,3.6 pūrvapakṣe yathārthaṃ tu na dadyād uttaraṃ tu yaḥ / pratyakṣī dāpanīyaḥ syāt sāmādibhir upakramaiḥ // BrhS_1,3.7 priyapūrvaṃ vacaḥ sāma bhedas tu bhayadarśanam / arthāpakarṣaṇaṃ daṇḍas tāḍanaṃ bandhanaṃ tathā // BrhS_1,3.8 sāhasasteyapāruṣyago'bhiśāpe tathātyaye / bhūmau vivādayet kṣipram akāle 'pi bṛhaspatiḥ // BrhS_1,3.9 anyavādī kriyādveṣī nopasthāyī niruttaraḥ / āhutaḥ prapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ // BrhS_1,3.10 kanyāyā dūṣaṇe steye kalahe sāhaseṣu ca / upadhau kūṭasākṣye ca sadya eva vivādayet // BrhS_1,3.11 dhenāvanaḍuhi kṣetre strīṣu prajanane tathā / nyāse yācitake datte tathaiva krayavikraye // BrhS_1,3.12 prāṅnyāye kāraṇoktau ca pratyarthī nirdiśet kriyām / mithyoktau pūrvavādī tu pratipattau na saṃbhavet // BrhS_1,3.13 anuktvā kāraṇaṃ yatra pakṣaṃ vādī prapadyate / pratipattis tu sā jñeyā kāraṇaṃ tūttaraṃ pṛthak // BrhS_1,3.14 sarvālāpaṃ tu yaḥ kṛtvā mitho 'lpam api saṃvadet / sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ // BrhS_1,3.15 vākpāruṣye ca bhūmyau ca divyaṃ tu parivarjayet / vikrayādānasaṃbandhe kriyādānam anicchati // BrhS_1,3.16 abhiyukto 'bhiyogasya yadi kuryāt tu nihnavam / mithyā tat tu vijānīyād uttaraṃ vyavahārataḥ // BrhS_1,3.17 śrutvābhiyogaṃ pratyarthī yadi tat pratipadyate / sā tu saṃpratipattis tu śāstravidbhir udāhṛtā // BrhS_1,3.18 arthinābhihito yo 'rthaḥ pratyarthī yadi taṃ tathā / prapadya kāraṇaṃ brūyāt pratyavaskandanaṃ hi tat // BrhS_1,3.19 yo 'rthinārthaḥ prabhāṣyeta pratyarthī yadi taṃ tathā / prapadya kāraṇaṃ brūyād ādharyaṃ manur abravīt // BrhS_1,3.20 ācāreṇāvasanno 'pi punar lekhayate yadi / sa vineyo jitaḥ pūrvaṃ prāṅnyāyas tu sa ucyate // BrhS_1,3.21 tathye tathyaṃ prayuñjīta mithyāyāṃ cāpi lekhayet / kāraṇaṃ kāraṇopete prāgjaye tu jayaṃ tathā // BrhS_1,3.22 bhayadṛṣṭodbhavā mithyā garhitā śāstravedibhiḥ / satyā saṃpratipattis tu dharmyā sā parikīrtitā // BrhS_1,3.23 prāṅnyāyakaraṇe tathyaṃ ślāghyaṃ sadbhir udāhṛtam / viparītam adharmyaṃ syāt pratyarthī hānim āpnuyāt // BrhS_1,3.24 ahaṃpūurvikayā yātāv arthipratyarthinau yadā / vādo varṇānupūrvyeṇa grāhyaḥ pīḍām avekṣya ca // BrhS_1,3.25 ekakāle samānīte pratyarthī sabhyasaṃnidhau / pūrvapakṣākṣarasamaṃ lekhayed uttaraṃ tataḥ // BrhS_1,3.26 pratyarthavidhir ākhyātaḥ saṃgatārthaprapādane / caturvidhasyāpy adhunā yat tad grāhyaṃ tad ucyate // BrhS_1,3.27 prastutād anyan madhyasthaṃ nyūnādhikam asaṃgatam / avācyasāraṃ saṃdigdhaṃ pratipakṣaṃ na lakṣayet // BrhS_1,3.28 bhayaṃ karoti bhedaṃ vā bhīṣaṇaṃ vā nirodhanam / etāni vādino 'rthasya vyavahāre sa hīyate // BrhS_1,3.29 ṛtvigādir niyuktas tu samau saṃparikīrtitau / yajñe svāmy āpnuyāt puṇyaṃ hāniṃ vāde 'tha vā jayaṃ // BrhS_1,3.30 pūrvottare 'bhilikhite yatra vādī pramīyate / pratyarthī vā sutas tābhyāṃ vyavahāraṃ viśodhayet // BrhS_1,3.31 anirṇīte vivāde tu vipralabdho bhaven nṛpaḥ / jayadānaṃ samaṃ na syāt tasmāt kāryāṇi nirṇayet // BrhS_1,3.32 sākṣiṇas tu samuddiśya yas tu tān na vivādayet / triṃsadrātrāt tripakṣād vā tasya hāniḥ prajāyate // BrhS_1,3.33 āhūtaprapalāyī ca maunī sākṣiparājitaḥ / svavākyapratipannaś ca hīnavādī caturvidhaḥ // BrhS_1,3.34 prapalāyī tripakṣeṇa maunī vā saptabhir dinaiḥ / sākṣibhinnas tatkṣaṇena pratipannaś ca hīyate // BrhS_1,3.35 niveditasya akathanam anupasthānam eva ca / pakṣārthidoṣau maunaṃ ca hīyamānasya lakṣaṇam // BrhS_1,3.36 mahāpāpopapāpābhyāṃ pātakenātha saṃsadi / yo 'bhiśastas tat kṣamate saṃyuktaṃ tam vidur janāḥ // BrhS_1,3.37 tasmād yatnena kartavyaṃ budhenātmaviśodhanam / yad yad gurutaraṃ kāryaṃ tat tat pūrvaṃ viśodhayet // BrhS_1,3.38 mahāpāpābhiśasto yaḥ pātakāt tartum icchati / pūrvam aṅgīkṛtaṃ tena jito 'sau daṇḍam arhati // BrhS_1,3.39 ācārakaraṇe divye kṛtvopasthānaniścayam / nopasthito yadā kaś cic chalaṃ tatra na kārayet // BrhS_1,3.40 daivarājakṛto doṣas tatkāle tu yadā bhavet / avadhityāgamātreṇa na bhavet sa parājitaḥ // BrhS_1,3.41 purvottare saṃniviṣṭe vicāre saṃpravartite / praśamaṃ ye mitho yānti dāpyas te dviguṇaṃ damam // BrhS_1,3.42 pūrvottarārthe likhite prakrānte kāryanirṇaye / dvayoḥ saṃtaptayoḥ sandhiḥ syād ayaḥkhaṇḍayor iva // BrhS_1,3.43 sākṣisabhyavikalpas tu bhavet tatrobhayor api / dolāyamānayoḥ sandhiḥ prakuryātāṃ vicakṣaṇaiḥ // BrhS_1,3.44 pramāṇasamatā yatra bhedaḥ śāstracaritrayoḥ / tatra rājāmayā sandhir ubhayor api śasyate // BrhS_1,3.45 yatra sāṃśāyiko dharmo vyavahāraś ca pārthive / sandhis tatra tu kartavyo 'yasoḥ saṃtaptayor yathā // BrhS_1,3.46 samaḥ sandhis tadā kāryo viṣamas tu nivartate / dharmārthopagrahaḥ kīrtiḥ bhavet sāmyena bhūbhṛtaḥ / na kliśyante sākṣisabhyā airaṃ ca vinivartate // BrhS_1,3.47 nigrahānugrahaṃ daṇḍaṃ dharmaṃ prāpya yaśo 'yaśaḥ / vigrahāj jāyate nṛṇāṃ punardoṣas tathaiva ca // BrhS_1,3.48 tasmāt kulagaṇādhyakṣā dharmajñāḥ samadṛṣṭayaḥ / adveṣalobhā yad brūyus tat kartavyaṃ vijānatā // BrhS_1,3.49 śodhite likhite samyag iti nirdoṣa uttare / pratyarthino 'rthino vāpi kriyā kāraṇam iṣyate // BrhS_1,4.1 ye tu tiṣṭhanti karaṇe teṣām sabhyair vibhāvanā / kathayitvottaraṃ samyag dātavyaikasya vādinaḥ // BrhS_1,4.2 pratijñāṃ bhāvayed vādī pratyarthī kāraṇaṃ tathā / prāgvṛttavādī vijayaṃ jayapattreṇa bhāvayet // BrhS_1,4.3 pūrvapāde vilikhitaṃ yathākṣaram aśeṣataḥ / arthī tṛtīyapāde tu kriyayā pratipādayet // BrhS_1,4.4 śrutvā pūrvottaraṃ sabhyair nirdiṣṭā yasya bhāvanā / vibhāvayet pratijñātaṃ so 'khilaṃ likhitādinā // BrhS_1,4.5 dviprakārā kriyā proktā mānuṣīi daivikī tathā / ekaikānekadhā bhinnā ṛṣibhis tattvavedibhiḥ // BrhS_1,4.6 sākṣiṇo likhitaṃ bhuktir mānuṣaṃ trividhaṃ smṛtam / dhaṭād yā dharmajāntā tu daivī navavidhā kriyā // BrhS_1,4.7 sākṣilekhyānumānaṃ ca mānuṣī trividhā kriyā / sākṣī dvādaśa bhedas tu likhitaṃ tv aṣṭadhā smṛtam // BrhS_1,4.8 anumānaṃ tridhā proktaṃ navadhā daivikī kriyā / prathame vā tṛtīye vā pramāṇaṃ daivamānuṣam // BrhS_1,4.9 uttare syāc caturthe tu sasākṣijayapatrakam / ṛṇādikeṣu kāryeṣu kalpayen mānuṣīṃ kriyām // BrhS_1,4.10 prāṅnyāye pratyavaskande pratyarthī sādhayet svayam / uttarārthaṃ pratijñārthaṃ arthī mithyottare punaḥ // BrhS_1,4.11 kriyā na daivikī proktā vidyamāneṣu sākṣiṣu / lekhye ca sati vādeṣu na syād divyaṃ na sākṣiṇaḥ // BrhS_1,4.12 vākpāruṣye mahīvāde niṣiddhā daivikī kriyā / pradātavyā prayatnena sāhaseṣu caturṣv api // BrhS_1,4.13 nṛpadrohe sāhase ca kalpayed daivikīṃ kriyām // BrhS_1,4.14 maṇimuktāpravālānāṃ kūṭahṛtpāśahārakaḥ / hiṃsako 'nyāṅganāsevī parīkṣyaḥ śapathaiḥ sadā // BrhS_1,4.15 mahāpāpābhiśāpeṣu nikṣepe haraṇe tathā / divyaiḥ kāryaṃ parīkṣeta rājā satsv api sākṣiṣu // BrhS_1,4.16 likhite sākṣivāde ca saṃdigdhir jāyate yadi / anumāne ca saṃbhrānte tatra divyaṃ viśodhanam // BrhS_1,4.17 dyūte samāhvaye caiva vivāde samupasthite / sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhakam // BrhS_1,4.18 yathālābhopapannais tair nirṇayaṃ kārayen nṛpaḥ / prakānte sāhase vāde pāruṣye daṇḍavācike / balodbhūteṣu kāryeṣu sākṣiṇo divyam eva ca // BrhS_1,4.19 ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo 'pi vā / daivikī vā kriyā proktā prajānāṃ hitakāmyayā // BrhS_1,4.20 cirantanopāṃśukṛte ciranaṣṭeṣu sākṣiṣu / praduṣṭeṣv anumāneṣu divyaiḥ kāryaṃ viśodhayet // BrhS_1,4.21 nava sapta ca pañca syuś catvāras traya eva vā / ubhau vā śrotriyau khyātau naikaṃ pṛcchet kadā cana // BrhS_1,5.1 dyūtakaḥ śaṭikāgrāhī kāryamadhyagatas tathā / eka eva pramāṇaṃ syān nṛpo 'dhyakṣas tathaiva ca // BrhS_1,5.2 stenāḥ sāhasikāḥ ṣaṇḍāḥ kitavāḥ sūcakās tathā / na sākṣiṇas te duṣṭātvāt teṣu sākṣiyaṃ na vidyate // BrhS_1,5.3 likhito likhito gūḍhaḥ smāritaḥ kulyadūtakau / yadṛcchaś cottaraś caiva kāryamadhyagato 'paraḥ // BrhS_1,5.4 nṛpo 'dhyakṣas tathā grāmaḥ sākṣī dvādaśadhā smṛtaḥ / prabhedam eṣāṃ vakṣyāmi yathāvad anupūrvaśaḥ // BrhS_1,5.5 jātināmādilikhitaṃ yena svaṃ pitryam eva ca / nivāsaś ca vijñeyaḥ sākṣī likhitasaṃjñakaḥ // BrhS_1,5.6 arthinā ca kriyā bhedais tasya kṛtvā ṛṇādikam / pratyakṣaṃ likhyate yas tu lekhitaḥ sa udāhṛtaḥ // BrhS_1,5.7 kuḍyavyavahito yas tu śrāvyate ṛṇabhāṣitam / vinihnuto yathābhūtaṃ gūḍhaḥ sākṣī sa ucyate // BrhS_1,5.8 āhūya yaḥ kṛtaḥ sākṣī ṛṇanyāsakriyādike / smāryate ca muhuryaś ca smāritaḥ sa udāhṛtaḥ // BrhS_1,5.9 vibhāgadāne vipaṇe jñātir yaś copayujyate / dvayoḥ samāno dharmajñaḥ kulyaḥ sa parikīrtitaḥ // BrhS_1,5.10 arthipratyarthivacanaṃ śṛṇuyāt preṣitas tu yaḥ / ubhayoḥ saṃmataḥ sādhuḥ dūtakaḥ sa udāhṛtaḥ // BrhS_1,5.11 kriyamāṇe tu kartavye yaḥ kaś cit svayam āgataḥ / atra sākṣī tvam asmākam ukto yādṛcchikas tu saḥ // BrhS_1,5.12 yatra sākṣī diśaṃ gacchen mumūrṣur vā yathākramam / anyaṃ saṃśrāvayet taṃ tu vidyād uttarasākṣiṇam // BrhS_1,5.13 sākṣiṇām api yaḥ sākṣyam upary upari bhāṣatām / śravaṇāc chravaṇād vāpi sa sākṣy uttarasaṃjñitaḥ // BrhS_1,5.14 ubhābhyāṃ yasya viśvastaṃ kāryaṃ cāpi niveditam / gūḍhadhārī sa vijñeyaḥ kāryamadhyāgatas tathā // BrhS_1,5.15 arthipratyarthinor vākyaṃ yac chrutaṃ bhūbhṛtā svayam / sa eva tatra sākṣī syād visaṃvāde dvayor api // BrhS_1,5.16 nirṇīte vyavahāre tu punar nyāyo yadā bhavet / adhyakṣaḥ sabhyasahitaḥ sākṣī syāt tatra nānyathā // BrhS_1,5.17 vyuṣitaṃ chāditaṃ yatra sīmāyāṃ ca samantataḥ / sa kṛtto 'pi bhavet sākṣī grāmas tatra na saṃśayaḥ // BrhS_1,5.18 likhitau dvau tathā gūḍhau tricatuḥpañca lekhitāḥ / yadṛccha smāritāḥ kulyās tathā cottarasākṣiṇaḥ // BrhS_1,5.19 dūtakaḥ svaṭikāgrāhīkāryamadhyagatas tathā / eka eva pramāṇaṃ syān nṛpo 'dhyakṣas tathaiva ca // BrhS_1,5.20 sākṣiṇo 'rthasamuddiṣṭān yas tu doṣeṇa dūṣayet / aduṣṭaṃ dūṣayan vādī tatsamaṃ daṇḍam arhati // BrhS_1,5.21 lekhyadoṣās tu ye kecit sākṣiṇām caiva ye smṛtāḥ / vādakāle tu vaktavyāḥ paścād uktān na dūṣayet // BrhS_1,5.22 sākṣidoṣāḥ prayoktavyāḥ saṃsadi prativādinā / patre vilikhya tān sarvān vācyaṃ pratyuttaraṃ tataḥ // BrhS_1,5.23 pratipattau na sākṣitvam arhanti tu kadā cana / ato 'nyathā bhāvanīyāḥ kriyāyāṃ prativādinā // BrhS_1,5.24 abhāvayan damaṃ dāpyaḥ pratyarthī sākṣiṇā sphuṭam / bhāvitāḥ sākṣiṇaḥ sarve sākṣidharmanirākṛtāḥ // BrhS_1,5.25 pratyarthino 'rthino vāpi sākṣidūṣaṇasādhane / prastutārthopayogena vyavahārāntaraṃ na ca // BrhS_1,5.26 jitaḥ sa vinayaṃ dāpyaḥ śāstradṛṣṭena karmaṇā / yadi vādī nirākāṅkṣaḥ sākṣī satye vyavasthitaḥ // BrhS_1,5.27 ukte 'rthe sākṣiṇo yas tu dūṣayan prāgadūṣitān / na ca tatkāraṇaṃ brūyāt prāpnuyāt pūrvasāhasam // BrhS_1,5.28 lekhyaṃ vā sākṣiṇo vāpi vivāde yasya dūṣitāḥ / tasya kāryaṃ na śodhyaṃ tu yāvat tan na viśodhayet // BrhS_1,5.29 sākṣibhir gaditaiḥ sabhyaiḥ prakrānte nirṇaye tu yaḥ / punarvivādaṃ kurute rājā tatra vicārayet // BrhS_1,5.30 sākṣisaṃdūṣaṇe kāryaṃ pūrvaṃ sākṣiviśodhanam / śuddheṣu sākṣiṣu tataḥ paścāt kāryaṃ viśodhayet // BrhS_1,5.31 satyapraśaṃsāvacanair anṛtasyāpavarjanaiḥ / sabhyaiḥ saṃbodhanīyās tu dharmaśāstrārthavedibhiḥ // BrhS_1,5.32 ā janmanaś cā maraṇāt sukṛtaṃ yat tvayārjitam / tat sarvaṃ nāśam āyāti vitathasyābhiśaṃsanāt // BrhS_1,5.33 kūṭasab hyaḥ kūṭasākṣī brahmahā ca samāḥ smṛtāḥ / bhrūṇahā mitrahā caiṣāṃ nādhikaḥ samudāhṛtaḥ // BrhS_1,5.34 evaṃ viditvā yaḥ sākṣī sa yathārthaṃ vadet tataḥ / teneha kīrtim āpnoti paratra ca śubhāṃ gatim // BrhS_1,5.35 puruṣāḥ santi lobhād ye kāryaṃ prabrūyur anyathā / santi cānye durātmānḥ kūṭalekhyakṛto narāḥ // BrhS_1,5.36 praṣṭavyāḥ sākṣiṇo ye tu varjyāś caiva narādhamāḥ / tān ahaṃ kathayiṣyāmi sāṃprataṃ śāstracotitān // BrhS_1,5.37 śrautasmārtakriyāyuktāḥ lobhadveṣavivarjitāḥ / kulīnāḥ sākṣiṇo 'nindyās tapodānadayānvitāḥ // BrhS_1,5.38 mātuḥ pitā pitṛvyaś ca bhāryāyā bhrātṛmātarau / bhrātā sakhā ca jāmātā sarvavādeṣv asākṣiṇaḥ // BrhS_1,5.39 parastrīpānasaktāś ca kitavāḥ pūrvadūṣitāḥ / unmattārtāḥ sāhasikā nāstikāś ca na sākṣiṇaḥ // BrhS_1,5.40 santo 'pi na pramāṇaṃ syur mṛte dhanini sākṣiṇaḥ / putre tu śrāvitā ye syuḥ svayam āsannamṛtyunā // BrhS_1,5.41 vihāyopānaduṣṇīṣaṃ dakṣiṇaṃ pāṇim uddharet / hiraṇyaṃ gośakṛd darbhān samādāya ṛtaṃ vadet // BrhS_1,5.42 upasthitāḥ parīkṣyāḥ syuḥ svarvarṇeṅgitādibhiḥ / sakṛt pramādāparādhivipraṃ vyāpadi pīḍitam / bhaṭādibhir vadhyamānaṃ rakṣed uktvānṛtāny api // BrhS_1,5.43 yasyāśeṣaḥ pratijñārthaḥ sākṣibhiḥ prativarṇitaḥ / sa jayī syād anyathā tu sādhyārthaṃ na samāpnuyāt // BrhS_1,5.44 āhūto yatra nāgacchet sākṣī rogavivarjitaḥ / ṛṇaṃ damaṃ ca dāpyaḥ syāt tripakṣāt paratas tu saḥ // BrhS_1,5.45 sākṣidvaidhe prabhūtāḥ syur grāhyāḥ sāmye guṇānvitāḥ / guṇidvaidhe kriyāyuktās tatsāmye śucimattarāḥ // BrhS_1,5.46 apṛṣṭāḥ satyavacane praśnasyākathane tathā / sākṣiṇaḥ san niroddhvyā garhyā daṇḍyāś ca dharmataḥ // BrhS_1,5.47 deśakālavayodravyasaṃjñājātipramāṇataḥ / anyūnaṃ cen nigaditaṃ siddhaṃ sādhyaṃ vinirdiśet // BrhS_1,5.48 deśakālavayodravyapramāṇākṛtijātiṣu / yatra vipratipattiḥ syāt sākṣyaṃ tad api nānyathā // BrhS_1,5.49 nirdiṣṭeṣv arthajāteṣu sākṣī cet sākṣya āgate / na brūyād akṣasrasamaṃ na tan nigaditaṃ bhavet // BrhS_1,5.50 pūrvapakṣe pratijñātam aśeṣaṃ pratibhāvayet / ūnādhikaṃ tu yatroktaṃ na tan nigaditaṃ bhavet // BrhS_1,5.51 ūnam abhyadhikaṃ vārtham vibrūyur yatra sākṣiṇaḥ / tadarthānuktavijñeyam eṣa sākṣividhiḥ smṛtaḥ // BrhS_1,5.52 sādhyārthāṃśe nigadite sākṣibhiḥ sakalaṃ bhavet / strīsaṅge sāhase caurye yat sādhyaṃ parikalpyate // BrhS_1,5.53 ūnādhikaṃ tu yatra syāt sākṣyaṃ tatra vivarjayet / sākṣī tatra na daṇḍyaḥ syād abruvan daṇḍam arhati // BrhS_1,5.54 sākṣiṇām eṣa nirdiṣṭaḥ saṃkhyālakṣaṇaniścayaḥ / likhitasyādhunā vacmi vidhānam anupūrvaśaḥ // BrhS_1,6.1 ṛṇādike 'pi samaye bhrāntiḥ saṃjāyate yataḥ / dhātrākṣarāṇi sṛṣṭāni patrārūḍhāny ataḥ purā // BrhS_1,6.2 deśācārahutaṃ varṣamāsapakṣādivṛddhimat / ṛṇisākṣilekhakānaṃ hastāṅkaṃ lekhyam ucyate // BrhS_1,6.3 rājalekhyaṃ sthānakṛtaṃ svahastalikhitaṃ tathā / lekhyaṃ tat trividhaṃ proktaṃ bhinnaṃ tad bahudhā punaḥ // BrhS_1,6.4 bhāgadānakrayādhināṃ saṃviddāsaṛṇādibhiḥ / saptadhā laukikaṃ lekhyaṃ trividhaṃ rājaśāsanam // BrhS_1,6.5 vibhāgapatram ity etad bhāgānāṃ nirṇaye kṛtam / sīmāvivāde nirṇīte sīmāpatram iti smṛtam // BrhS_1,6.6 dānalekhyaṃ bhāgalekhyaṃ sīmālekhyaṃ tathaiva ca / krayalekhyaṃ dāsalekhyam ādhilekhyaṃ tataḥ param // BrhS_1,6.7 saṃviduddāmlekhyaṃ ca jayapatrakam eva ca / sandhipatraṃ tathaivaitat kriyābhedād anekadhā // BrhS_1,6.8 ādhyartham ādhilekhyaṃ syād dāsārthaṃ dāsapatrakam // BrhS_1,6.9 samīhitārthasiddhyarthaṃ grāmaśreṇigaṇādibhiḥ / śāstrāvirodhi dharmārthe kṛtaṃ saṃvittipatrakam // BrhS_1,6.10 bhrātaraḥ saṃvibhaktā ye svarucyā tu parasparam / vibhāgapatraṃ kurvanti bhāgalekhyaṃ tad ucyate // BrhS_1,6.11 bhūmiṃ dattvā yas tu patraṃ kuryāc candrārkakālikam / anācchedām anāhāryaṃ dānalekhyaṃ tu tad vidhuḥ // BrhS_1,6.12 gṛhakṣetrādikaṃ krītvā tulyamūlyākṣarānvitam / patraṃ kārayate yat tu krayalekhyaṃ tad ucyate // BrhS_1,6.13 jaṅgamaṃ sthāvaram bandhaṃ dattvā lekhyaṃ karoti yat / gopyabhogyakriyāyuktam ādhilekhyaṃ tu tat smṛtam // BrhS_1,6.14 grāmo deśaś ca yat kuryān mattalekhyaṃ parasparam / rājāvirodhi dharmārthe saṃvitpatraṃ vadanti tat // BrhS_1,6.15 vastrānnahīnaḥ kāntāre likhitaṃ kurute tu yat / karmāhaṃ te kariṣyāmi dāsapatraṃ tad iṣyate // BrhS_1,6.16 dhanaṃ vṛdhyā gṛhītvā tu svayaṃ kuryāc ca kārayet / uddhārapatraṃ tat proktam ṛṇalekhyaṃ manīṣibhiḥ // BrhS_1,6.17 pūgaśreṇigaṇādīnāṃ yā sthitiḥ parikīrtitā / tasyāstu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ // BrhS_1,6.18 pūgaśreṇyādikānāṃ tu samayasya sthiteḥ kṛtam / sthitipatraṃ tu tat proktaṃ manvādismṛtivedibhiḥ // BrhS_1,6.19 dattvā bhyymyādikaṃ rājā tāmrapatre paṭe 'tha vā / śāsanaṃ kārayed dharmaṃ sthānavaṃśādisaṃyutam // BrhS_1,6.20 mātāpitror ātmanaś ca puṇyāyāmukasūnave / dattaṃ mayāmukāyādya dānaṃ sabrahmacāriṇe // BrhS_1,6.21 anācchedyam anāhāryaṃ sarvaṃ bhāvyavivarjitam / candrārkasamakālīnaṃ putrapautrānvayānugam // BrhS_1,6.22 dātuḥ pālayituḥ svargaṃ hartur narakam eva ca / ṣaṣṭivarṣasahasrāṇi dānacchedaphalaṃ likhet // BrhS_1,6.23 samudrāvarṣamāsādi dhanādhyakṣākṣarānvitam / jñātaṃ mayeti likhitaṃ sandhivigrahalekhakaiḥ // BrhS_1,6.24 evaṃvidhaṃ rājakṛtaṃ śāsanaṃ tad udāhṛtam / deśādikaṃ yasya rājā likhitaṃ tu prayacchati // BrhS_1,6.25 sevāśauryādinā tuṣṭaḥ prasādalikhitaṃ hi tat / pūrvottarakriyāvādanirṇayānte yadā nṛpaḥ / pradadyāj jayine lekhyaṃ jayapatraṃ tad ucyate // BrhS_1,6.26 yad vṛttaṃ vyavahāre tu pūrvapakṣottarādikam / kriyāvadadhāraṇopetaṃ jayapatro 'khilaṃ likhet // BrhS_1,6.27 sādhayet sādhyam arthaṃ tu catuṣpādanvitaṃ jaye / rājamudrānvitaṃ caiva jayapatrakam iṣyate // BrhS_1,6.28 anyavādyādihīnebhya itareṣām pradīyate / vṛttānuvādasaṃsiddhaṃ tac ca syāj jayapatrakam // BrhS_1,6.29 mumūruṣuhīnaluptārthair unmātavyasanāturaiḥ / viṣopadhibalāt kārakṛtaṃ lekhyaṃ na sidhyati // BrhS_1,6.30 dūṣito garhitaḥ sākṣī yatraiko viniveśitaḥ / kūṭalekhyaṃ tu tat prāha lekhako vāpi tādṛśaḥ // BrhS_1,6.31 yad ujvalaṃ cirakṛtaṃ malinaṃ svalpakālikam / bhagnaṃ mliṣtākṣarayutaṃ lekhyaṃ kūṭatvam āpnuyāt // BrhS_1,6.32 darpaṇasthaṃ yathā bimbam asat sad iva dṛśyate / tathā lekhyasabimb āni kurvanti kuśalā janāḥ // BrhS_1,6.33 tathyena hi pramāṇaṃ tu doṣeṇaiva tu dūṣaṇam / evaṃ duṣṭaṃ nṛpasthāne yasmiṃs tad dhi vicāryate // BrhS_1,6.34 vimṛśya brāhmaṇaiḥ sārdhaṃ vaktṛdoṣaṃ nirūpayet // BrhS_1,6.35 yena te kūṭatāṃ yānti sākṣilekhakakārakāḥ / tena duṣṭaṃ bhavel lekhyaṃ śuddhaiḥ śuddhaṃ vinirdiśet // BrhS_1,6.36 dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnute / patrasthaiḥ sākṣibhir vācā lekhakasya matena ca // BrhS_1,6.37 sthānabhraṣṭās tv akāntisthāḥ saṃdigdhā lakṣaṇacyutāḥ / yatraivaṃ syuḥ sthitā varṇā lekhyaṃ duṣṭaṃ tadā bhṛguḥ // BrhS_1,6.38 uddharel lekhyam āhartā tatputro bhuktim eva tu / abhiyuktaḥ pramītaś cet tatputras tat samuddharet // BrhS_1,6.39 jñātvā kāryaṃ deśakālakuśalāḥ kūṭakārakāḥ / kurvantisadṛśaṃ lekhyaṃ tad yatnena vicārayet // BrhS_1,6.40 lekhyam ālekhyavat kecil likhanti kuśalā janāḥ / tasmān na lekhyasāmarthyāt siddhir aikāntikī matā // BrhS_1,6.41 strībālārtān lipyavijñān vañcayanti svabāndhavāḥ / lekhyaṃ kṛtvā svanāmāṅkaṃ jñeyaṃ yuktyāgamais tu tat // BrhS_1,6.42 trividhasyāsya lekhyasya bhrāntiḥ saṃjāyate yadā / ṛṇisākṣilekhakānāṃ hastoktyā śodhayet tataḥ // BrhS_1,6.43 udyāmam udayādānād ādhānaṃ phalasaṃgrahāt / pratiyogidhanāḍhyatvāj jñeyaṃ yatropadhiḥ kṛtaḥ // BrhS_1,6.44 darśitaṃ pratikālaṃ yac chrāvitaṃ smāritaṃ ca yat / lekhyaṃ sidhyati sarvatra mṛteṣv api hi sākṣiṣu // BrhS_1,6.45 vācakair yatra sāmarthyam akṣarāṇāṃ vihanyate / kriyāṇāṃ sarvanāśaḥ syād anavasthā ca jāyate // BrhS_1,6.46 lekhyaṃ triṃśat samātītam adṛṣṭāśrāvitaṃ ca yat / na tatsiddhim avāpnoti tiṣṭhatsv api hi sākṣiṣu // BrhS_1,6.47 prayukte śāntalābhe tu likhitaṃ yo na darśayet / na yācate ca ṛṇikaṃ tat saṃdeham avāpnuyāt // BrhS_1,6.48 kulaśreṇigaṇādīnāṃ yathākālaṃ pradarśitam / śrāvayet smārayec caiva tathā syād balavattaram // BrhS_1,6.49 yadi labdhaṃ bhavet kiñ cit prajñaptir vā tathā bhavet / pramāṇam eva likhitaṃ mṛtā yady api sākṣiṇaḥ // BrhS_1,6.50 āḍhyasya nikaṭasthasya yac chaktena na yācitam / śuddharṇāśaṅkayā tatra lekhyaṃ durbalatām iyāt // BrhS_1,6.51 unmattajaḍabalānāṃ rājabhītapravāsinām / apragalbhabhayārtānāṃ na lekhyaṃ hānim āpnuyāt // BrhS_1,6.52 atha pañcatvam āpanno lekhakaḥ sākṣibhiḥ saha / tat svahastādibhis teṣām viśudhyate na saṃśayaḥ // BrhS_1,6.53 ṛṇisvahastasaṃdehe jīvato vā mṛtasya vā / tatsvahastakṛtair anyaiḥ patrais tallekhyaniṛṇayaḥ // BrhS_1,6.54 lekhye saṃśayam āpanne sākṣilekhakakartṛbhiḥ / duṣṭeṣu teṣu taddhastakṛtapūrvākṣarādibhiḥ // BrhS_1,6.55 na jātu hīyate lekhyaṃ sākṣibhiḥ śapathena vā / adarśanāśrāvitābhyāṃ hāniṃ prāpnoty upekṣayā // BrhS_1,6.56 ataḥ parīkṣyam ubhayam etad rājñā viśeṣataḥ / ekam eva bhavel lekhyam ekasyārthasya siddhaye // BrhS_1,6.57 anekeṣu tu lekhyeṣu doṣam utpādayed api / deśācāraviruddhaṃ yat saṃdigdhaṃ kramavarjitam / kṛtam asvāminā yac ca sādhyahīnaṃ ca duṣyati // BrhS_1,6.58 dhanamūlāḥ kriyāḥ sarvā yatnās tatsādhane matāḥ / vardhanaṃ rakṣaṇaṃ bhoga iti tasya vidhikramaḥ // BrhS_1,7.1 tat punas trividhaṃ jñeyaṃ śuklaṃ śabaḷam eva ca / kṛṣṇaṃ ca tatra vijñeyaḥ prabhedaḥ saptadhā punaḥ // BrhS_1,7.2 śrutaśauryatapaḥ kanyāśiṣyayājyānvayāgatam / dhanaṃ saptavidhaṃ śulkam ubhayo hy asya tadvidhaḥ // BrhS_1,7.3 kusīdakṛṣivāṇijyaśulkaśilpānuvṛttibhiḥ / kṛtopakārād āptaṃ ca śabaḷaṃ samudāhṛtam // BrhS_1,7.4 pāśakadyūtadūtārthapratirūpakasāhasaiḥ / vyājenopārjitaṃ yac ca tat kṛṣṇaṃ samudāhṛtam // BrhS_1,7.5 tena krayo vikrayaś ca dānaṃ grahaṇam eva ca / vividhāś ca prayujyante kriyāsaṃbhogam eva ca // BrhS_1,7.6 yathāvidhena dravyeṇa yat kiñ cit kurute naraḥ / tathāvidham avāpnoti tatphalaṃ pretya ceha ca // BrhS_1,7.7 tat punar dvādaśavidhaṃ prativarṇāśrayaṃ smṛtam / sādhāraṇaṃ syāt trividhaṃ śeṣaṃ navavidhaṃ smṛtam // BrhS_1,7.8 kramāgataṃ prītidāyaṃ prāptaṃ ca saha bhāryayā / aviśeṣeṇa sarveṣāṃ varṇānāṃ trividhaṃ smṛtam // BrhS_1,7.9 vaiśeṣikaṃ dhanaṃ jñeyaṃ brāhmaṇasya trilakṣaṇam / pratigrahaṇalabdhaṃ yad yājyaṃ tac chiṣyatas tathā // BrhS_1,7.10 trividhaṃ kṣatriyasyāpi prāhur vaiśeṣikaṃ dhanam / yuddhopalabdhaṃ karato daṇḍāc ca vyavahārataḥ // BrhS_1,7.11 vaiśeṣikaṃ dhanaṃ jñeyaṃ vaiśyasyāpi trilakṣaṇam / kṛṣigorakṣavāṇijyaṃ śūdrasyaiṣām anugrahāt // BrhS_1,7.12 sarveṣām eva varṇānām evaṃ dharmyo dhanāgamaḥ / viparyayād adharmaḥ syān na ced āpad garīyasī // BrhS_1,7.13 āpatsv anantarāvṛttir brāhmaṇasya vidhīyate / vaiśyavṛttiś ca tasyoktā na jaghanyā kathaṃ cana // BrhS_1,7.14 kathaṃ cana na kurvīta brāhmaṇaḥ karma vārṣalam / vṛṣalaḥ karma na brāhmaṃ patanīye hi te tayoḥ // BrhS_1,7.15 utkṛṣṭaṃ cāpakṛṣṭaṃ tayoḥ karma na vidyate / madhyame karmaṇī hitvā sarvasādhāraṇī hi te // BrhS_1,7.16 āpadaṃ brāhmaṇas tīrtvā kṣatravṛttyā bhṛte jane / utsṛjet kṣetravṛttiṃ tāṃ kṛtvā pāvanam ātmanaḥ // BrhS_1,7.17 tasyām eva tu yo bhuktau brāhmaṇo ramate rasāt / kāṇḍapṛṣṭhaś cyuto mārgād aṅkito 'yaṃ prakīrtitaḥ // BrhS_1,7.18 svakulaṃ pṛṣṭhataḥ kṛtvā yo vai parakulaṃ vrajet / tena duścaritenāsau kāṇḍapṛṣṭha iti smṛtaḥ // BrhS_1,7.19 divākṛte kāryavidhau grāmeṣu nagareṣu ca / saṃbhave sākṣiṇāṃ caiva na divyā bhavati kriyā // BrhS_1,7.20 dvāramārgakriyābhogajalavāhādike tathā / bhuktir eva tu gurvo syān na lekhyaṃ na ca sākṣiṇaḥ // BrhS_1,7.21 etad vidhānam ākhyātaṃ sākṣiṇāṃ likhitasya ca / saṃprati sthāvaraprāpter bhukteś ca vidhir ucyate // BrhS_1,7.22 vidyayā krayabandhena śauryabhāgānvayāgatam / sapiṇḍasyāprajasyāṃśaṃ sthāvaraṃ spatadhāpyate // BrhS_1,7.23 pitrye labhdakrayādhāne rikthaśauryapravedanāt / prāpte saptavidhe bhogaḥ sāgamaḥ siddhim āpnuyāt // BrhS_1,7.24 kramāgataḥ śāsanikaḥ krayādhānasamanvitaḥ / evaṃvidhas tu yo bhogaḥ sa tu siddhim avāpnuyāt // BrhS_1,7.25 saṃvibhāgakrayaprāptaṃ pitryaṃ labdhaṃ ca rājataḥ / sthāvaraṃ siddhim āpnoti bhuktvā hānim upekṣayā // BrhS_1,7.26 prāptamātraṃ yena bhuktaṃ svīkṛtyāparipanthitam / tasya tatsiddhim āpnoti hāniṃ copekṣayā yathā // BrhS_1,7.27 adhyāsanāt samārabhya bhuktir yasyāvighātinī / triṃśadvarṣāṇy avicchinnā tasya tāṃ na vicālayet // BrhS_1,7.28 na strīṇām upabhogaḥ syād vinā lekhyaṃ kathaṃ cana / rājaśrotriyavitte ca jaḍabāladhanena ca // BrhS_1,7.29 bhuktyā kevalayā naiva bhuktiḥ siddhim avāpnuyāt / āgamenāpi śuddhena dvābhyāṃ sidhyati nānyathā // BrhS_1,7.30 bālaśrotriyavitte ca prāpte ca pitṛtaḥ kramāt / nopabhoge balaṃ kāryam āhartrā tatsutena vā // BrhS_1,7.31 paśustrīpuruṣādīnām iti dharmo vyavasthitaḥ / yady ekaśāsane grāmakṣetrārāmāś ca lekhitāḥ // BrhS_1,7.32 ekadeśopabhoge 'pi sarve bhuktā bhavanti te / āgamo 'pi balaṃ naiva bhuktiḥ stokāpi yatra no // BrhS_1,7.33 anumānād varaḥ sākṣī sākṣibhyo likhitaṃ guru / avyāhatā tripuruṣī bhuktir ebhyo garīyasī // BrhS_1,7.34 anumānaṃ vasaty atra sākṣī cāmaraṇād bhavet / avyāhataṃ lekhabhogaṃ pramāṇaṃ tu tripauruṣam // BrhS_1,7.35 pitāpitāmaho yasya jīvec ca prapitāmahaḥ / triṃśat samā tu yā bhuktā bhūmir avyāhatā paraiḥ // BrhS_1,7.36 bhuktiḥ sā pauruṣī jñeyā dviguṇā ca dvipuruṣī / tripūruṣī ca triguṇā parataḥ syāc cirantanā // BrhS_1,7.37 yatrāhartābhiyuktaḥ syāl lekhyaṃ sākṣī tadā guruḥ / tadabhāve tu putrāṇāṃ bhuktir ekā garīyasī // BrhS_1,7.38 āhartā śodhayed bhuktim āgamaṃ vāpi saṃsadi / tatputro bhuktim evaikāṃ pautrādis tu na kiṃcana // BrhS_1,7.39 rikthabhir vā parair dravyaṃ samakṣaṃ yasya dīyate / anyasya bhuñjataḥ paścān na sa tal labdhum arhati // BrhS_1,7.40 paśyann anyasya dadataḥ kṣitiṃ yo na nivārayet / satāpi lekhyena bhuvaṃ na punar tām avāpnuyāt // BrhS_1,7.41 ṛkthibhir vāparair vāpi dattaṃ tenaiva tad bhṛguḥ // BrhS_1,7.42 bhuktis tripuruṣī sidhyet pareṣāṃ nātra saṃśayaḥ / anivṛtte sapiṇḍatve sakulyānāṃ na sidhyati // BrhS_1,7.43 asvāminā tu yad bhuktaṃ gṛhakṣetrāpaṇādikam / suhṛdbandhusakulyasya na tadbhogena hīyate // BrhS_1,7.44 dharmo 'kṣayaḥ śrotriyasya abhayaṃ rājapūruṣe / snehaḥ suhṛdbāndhaveṣu bhuktam etair na hīyate // BrhS_1,7.45 vaivāhya śrotriyair bhuktaṃ rājñāmātyais tathaiva ca / sudīrghenāpi kālena teṣāṃ sidhyati tan na tu // BrhS_1,7.46 aśaktālasarogārtabālabhītapravāsinām / śāsanārūḍham anyena bhuktaṃ bhuktyā na hīyate // BrhS_1,7.47 chinnabhoge gṛhe kṣetre saṃdigdhaṃ yatra jāyate / lekhyena bhogavidbhir vā sākṣibhiḥ śuddhim āharet // BrhS_1,7.48 nāmaghāṭāgamaṃ saṃkhyāṃ kālaṃ digbhāgam eva ca / bhogacchedanimittaṃ ca ye vidus tatra sākṣiṇaḥ // BrhS_1,7.49 utpannāś cātyāsannā ye ye ca deśāntarasthitāḥ / maulās te tu samuddiṣṭāḥ praṣṭavyāḥ kāryanirṇaye // BrhS_1,7.50 aduṣṭās te tu yad brūyuḥ saṃdigdhe samadṛṣṭayaḥ / tatpramāṇaṃ prakartavyam evaṃ dharmo na hīyate // BrhS_1,7.51 sthāvareṣu tad ākhyātaṃ lābhabhogaprasādhanam / pramāṇahīnavāde tu nirdeśyā daivikī kriyā // BrhS_1,7.52 rājāntarais tribhir bhuktaṃ pramāṇena vināpi yat / brahmadeyaṃ na hartavyaṃ rājñā tasya kadā cana // BrhS_1,7.53 bhuktis traipuruṣī yatra caturthe saṃpravartitā / tadbhogaḥ sthiratāṃ yāti na pṛcched āgamāṃ kva cit // BrhS_1,7.54 aniṣiddhena yad bhuktaṃ puruṣais tribhir eva tu / tatra naivāgamaḥ kāryo bhuktis tatra garīyasī // BrhS_1,7.55 sthāvareṣu vivādeṣu bhuktis tripuruṣī ca yā / svatantraiva hi sā jñeyā pramāṇam sādhyanirṇaye // BrhS_1,7.56 yasya tripuruṣā bhuktiḥ samyaglekhyasamanvitā / evaṃvidhā brahmadeyā hartuṃ tasya na śakyate // BrhS_1,7.57 yasya tripuruṣā bhuktiḥ pāraṃparyakramāgatā / na sā cālayituṃ śakyā pūrvakāc chāsanād ṛte // BrhS_1,7.58 tripuruṣaṃ bhujyate yena samakṣaṃ bhūravāritā / tasya sā nāpahartavyā kṣamāliṅgaṃ na ced vadet // BrhS_1,7.59 bhuktir balavatī śāstre hy avicchinnā cirantanī / vicchinnāpi hi sa jñeyā yā tu pūrvaṃ prasādhitā // BrhS_1,7.60 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ / tasmin prete 'pi tatprāptaṃ bhuktyā prāptaṃ tu tasya tat // BrhS_1,7.61 tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi / lekhyābhāve tu tāṃ tatra caturthaḥ samavāpnuyāt // BrhS_1,7.62 sanābhibhir bāndhavaiś ca bhuktaṃ yat svajanais tathā / bhogāt tatra na siddhiḥ syād bhogam anyeṣu kalpayet // BrhS_1,7.63 sāgamo dīrghakālaś ca nicchidroparavo dhanam / pratyarthisaṃnidhānaṃ ca paribhogo 'pi pañcadhā // BrhS_1,7.64 catuṣpād dhanadhānyādi varṣād dhānim avāpnuyāt // BrhS_1,7.65 bhūmer abhuktir lekhyasya yathākālam adarśanam / sākṣyasyāsmaraṇaṃ caiva svārthahānikarāṇi tu // BrhS_1,7.66 tasmād yatnena kartavyaṃ pramāṇaparipālanam / tena kāryāṇi sidhyanti sthāvarāṇi carāṇi ca // BrhS_1,7.67 asākṣike cirakṛte pṛcched uttarasākṣiṇaḥ / śapathair vānuyuñjīta upadhāṃ vā prayojayet // BrhS_1,7.68 deśanāpratighātaṃ ca yuktileśas tathaiva ca // BrhS_1,7.69 corāpahṛtaṃ tu sarvebhyo 'nviṣya arpaṇīyaṃ / alābhe svakośād vā adadac corakilbiṣī syāt // BrhS_1,7.70 sthāvarasya tathākhyātaṃ lābhabhogaprasādhanam / pramāṇahīne vāde tu nirdoṣā daivikī kriyā // BrhS_1,8.1 praduṣṭeṣv anumāneṣu divyaiḥ kāryaṃ viśodhayet / dhaṭādyā dharmajāntā ca daivī navavidhā smṛtā // BrhS_1,8.2 dhaṭo 'gnir udakaṃ caiva viṣaṃ kośaś ca pañcamam / ṣaṣṭhaṃ ca taṇḍulāḥ proktaṃ saptamaṃ taptamāṣakaḥ // BrhS_1,8.3 aṣṭamaṃ kālam ity uktaṃ navamaṃ dharmakaṃ tathā / divyenāyāti sarvāṇi nirdiṣṭāni svayambhuvā // BrhS_1,8.4 yasmād devaiḥ prayuktāni duṣkarārthe mahātmabhiḥ / aham uddeśatāṃ vacmi saṃdigdhārthaviśuddhaye / deśakālārthasaṃkhyābhiḥ prayuktāny anupūrvaśaḥ // BrhS_1,8.5 aparādhānupūrvyeṇa sādhvasādhuvivakṣayā / śāstroditena vidhinā pradātavyāni nānyathā // BrhS_1,8.6 ṛṇādikeṣu kāryeṣu visaṃvāde parasparam / dravyasaṃkhyānvitā deyā puruṣāpekṣayā tathā // BrhS_1,8.7 loke saṃvyavahārārthaṃ saṃjñeyaṃ kathitā bhuvi / tāmrakarṣakṛtā mudrā vijñeyaḥ kārṣikaḥ paṇaḥ // BrhS_1,8.8 niṣkaṃ suvarṇāś catvāraḥ kārṣikas tāmrikaḥ paṇaḥ / tāmrakarṣakṛtā mudrā vijñeyaḥ kārṣikaḥ paṇaḥ // BrhS_1,8.9 sa eva cāndrikā proktā tāś catasras tu dhānakāḥ / tā dvādaśa suvarṇas tu dīnārākhyaḥ sa eva tu // BrhS_1,8.10 kārṣāpaṇasahasraṃ tu daṇḍa uttamasāhasaḥ / tadardhaṃ madhyamaḥ proktas tadardham adhamaḥ smṛtaḥ // BrhS_1,8.11 brāhmaṇasya dhaṭo deyaḥ kṣatriyasya hutāśanaḥ / vaiśyasya salilaṃ deyaṃ śūdrasya viṣam eva tu // BrhS_1,8.12 sādhāraṇaḥ samastānām kośaḥ prokto manīṣibhiḥ // BrhS_1,8.13 snehāt krodhāl lobhato vā bhedam āyānti sākṣiṇaḥ / vidhidattasya divyasya na bhedo jāyate kvacit // BrhS_1,8.14 yathoktavidhinā deyaṃ divyaṃ divyaviśāradaiḥ / ayathoktaṃ pradattaṃ cen na dattaṃ sādhyasādhane // BrhS_1,8.15 adeśakāladattāni bahirvādikṛtāni ca / vyabhicāraṃ sadārtheṣu kurvantīha na saṃśayaḥ // BrhS_1,8.16 abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ / rucyā cānyataraḥ kuryād itaro vartayec chiraḥ // BrhS_1,8.17 vināpi śīrṣakaṃ kuryān nṛpadrohe ca pātake / divyapradānam uditam anyatra nṛpaśāsanāt / na kaś cid abhiyoktāraṃ divyeṣv evaṃ niyojayet // BrhS_1,8.18 dharoddhruvas tathā soma āpaś caivānilo 'nalaḥ / pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭau prakīrtitāḥ // BrhS_1,8.19 deveśeśānayor madhya ādityānāṃ tathāyanam / dhātāryamā ca mitraś ca varuṇo 'ṃśo bhagas tathā // BrhS_1,8.20 indro vivasvān pūṣā ca parjanyo daśamaḥ smṛtaḥ / tatas tvaṣṭā tato viṣṇur ajaghanyo jaghanyajaḥ // BrhS_1,8.21 ity ete dvādaśādityā nāmabhiḥ parikīrtitāḥ / agneḥ paścimabhāge tu rudrāṇām ayanaṃ viduḥ / vīrabhadraś ca śambhuś ca girīśaś ca mahāyaśāḥ // BrhS_1,8.22 ajekapād ajaikapād ahirbudhnyā pinākī cāprājitaḥ // BrhS_1,8.23 bhuvanādhiśvarāś caiva kapālī ca viśāṃpatiḥ / sthāṇur bhagaś ca bhagavān rudrāś caikādaśa smṛtāḥ // BrhS_1,8.24 preteśarakśasor madhye mātṛsthānam prakalpayet / brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā // BrhS_1,8.25 vārāhī caiva māhendrī cāmuṇḍā gaṇasaṃyutā / nirṛter uttare bhāge gaṇeśāyatanaṃ viduḥ // BrhS_1,8.26 varuṇasyottare bhāge marutāṃ sthānam ucyate / śvasanaḥ sparśano vāyur anilo mārutas tathā // BrhS_1,8.27 saṃkhyā raśmir ajomūlā manunā samudāhṛtā / kārṣāpaṇāntā sā divye niyojyā vinayet tathā // BrhS_1,8.28 viṣam sahasre 'pahṛte pādone ca hutāśanaḥ / tripādone ca salilam ardhe deyo dhaṭaḥ sadā // BrhS_1,8.29 catuḥśatābhiyoge ca dātavyas taptamāṣakaḥ / triśate taṇḍulā deyāḥ kośaś caiva tadardhake // BrhS_1,8.30 śate hṛte 'pahṛte ca dātavyaṃ dharmaśodhanam / gocaurasya pradātavyaṃ sabhyaiḥ phālaḥ prayatnataḥ // BrhS_1,8.31 yavārdhikasya vā nāśe tadardhasya ca taṇḍulāḥ / tato 'rdhārdhārdhanāśe ca laukikī ca kriyā matā // BrhS_1,8.32 satāṃ vāhanaśastrāṇi gobījakanakāni ca / devabrāhmaṇapādāś ca putradāraśirāṃsi ca // BrhS_1,8.33 ete ca śapathāḥ proktāḥ alpārthe sukarāḥ sadā / sāhaseṣv abhiśāpeṣu divyāny āhur viśodhanam // BrhS_1,8.34 brūhīti brāhmaṇaṃ brūyāt satyaṃ brūhīti pārthivam / gobījakāñcanair vaiśyaṃ śūdraṃ sarvaiś ca pātakaiḥ // BrhS_1,8.35 satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ / gorakṣakān vāṇijakāṃs tathākārukuśīlavān / preṣyān vārdhuṣikāṃś caiva viprāñ śūdravad ācaret // BrhS_1,8.36 ye 'py apetāḥ svadharmebhyaḥ parapiṇḍopajīvinaḥ / dvijatvam abhikāṅkṣante tāṃś ca śūdravad ācaret // BrhS_1,8.37 varṇānurūpaiḥ śapathaiḥ śapanīyaṃ pṛthak pṛthak // BrhS_1,8.38 kāminīṣu vivāheṣu gavāṃ bhukte tathendhane / brāhmaṇābhyavapattau ca śapathe nāsti pātakḥ // BrhS_1,8.39 sabhāntarsthair vaktavyaṃ sāksyaṃ nānyatra sākṣibhiḥ / sarvasākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu ca // BrhS_1,8.40 vadhe cet prāṇinām sāksyaṃ vādayec chavasaṃnidhau / tadabhāve tu cihnasya nānyathaiva vivādayet // BrhS_1,8.41 nāpṛṣṭair aniyuktair vā samaṃ satyaṃ prayatnataḥ / vaktavyaṃ sākṣibhiḥ sākṣyaṃ vivādasthānam āgataiḥ // BrhS_1,8.42 svabhāvoktaṃ vacas teṣāṃ grāhyaṃ yad doṣavarjitam / ukte tu sākṣiṇo rājñā na pṛṣṭavyāḥ punaḥ punaḥ // BrhS_1,8.43 sākṣisabhyāvasannānāṃ naiva paunarbhāvo vidhiḥ // BrhS_1,8.44 saptarṣayas tathendrādyāḥ puṣkararthe tapodhanāḥ / śepuḥ śapatham avyagrāḥ parasparaviśuddhaye // BrhS_1,8.45 saptāhe vā dvisaptāhe na vipadrājadaivikī / bāndhvaveṣu sapiṇḍeṣu dhaneṣu śapathaiḥ śuciḥ // BrhS_1,8.46 aśeṣamānuṣābhāve divyenaiva vinirṇayaḥ / saṃbhave sākṣiṇāṃ prājño daivikīṃ tu vivarjayet // BrhS_1,8.47 evam saṃkhyā nikṛṣṭānām madhyānāṃ dviguṇā smṛtā / caturguṇottamānāṃ tu kalpanīyā parīkṣakaiḥ // BrhS_1,8.48 dhaṭe 'bhiyuktas tulito hīnaś ced dhāni āpnuyāt / tatsamas tu punas tulyo vardhito vijayī bhavet // BrhS_1,8.49 śikyacchede 'kṣabhaṅge vā dayāc chikyaṃ punar nṛpaḥ / sākṣiṇo brāhmaṇāḥ śreṣṭhā yathādṛṣṭārthavādinaḥ // BrhS_1,8.50 jñātinaḥ śucayo lubdhāḥ niyoktavyā nṛpeṇa tu / teṣāṃ vacanato gamyaḥ śudhyaśuddhivinirṇayaḥ // BrhS_1,8.51 kakṣacchede tulābhaṅge dhaṭakarkaṭayos tathā / rajjucchede 'kṣabhaṅge vā tathaivāśuddhim āpnuyāt // BrhS_1,8.52 agner vidhiṃ pravakṣyāmi yathāvad vidhicoditam / kārayen maṇḍalāny aṣṭau purastān navame tathā // BrhS_1,8.53 āgneyaṃ maṇḍalaṃ tv ādyaṃ dvitīyaṃ vāruṇaṃ smṛtam / tṛtīyaṃ vāyudaivatyaṃ caturthaṃ yamadaivatam // BrhS_1,8.54 pañcamaṃ tv indradaivatyaṃ ṣaṣṭhaṃ kauberam ucyate / saptamaṃ somadaivatyam asṭamaṃ sarvasūryadaivatam // BrhS_1,8.55 purastān navamaṃ yat tu tan mahat pārthivam viduḥ / gomayena kṛtāni syur adbhiḥ paryuṣitāni ca // BrhS_1,8.56 dvātriṃśad aṅgulāny āhur maṇḍalān maṇḍalāntaram / kartuḥ samapadaṃ kāryaṃ maṇḍalaṃ tu pramāṇataḥ // BrhS_1,8.57 śaraprakṣepaṇasthānād yuvā javasamanvitaḥ / gacchet paramayā śaktyā yatrāsau madhyamaḥ śaraḥ // BrhS_1,8.58 madhyamaṃ śaram ādāya puruṣo 'nyas tathāvidhaḥ / pratyāgacchet tu vegena yataḥ sa puruṣo gataḥ // BrhS_1,8.59 āgantas tu śaragrāhī na paśyati yadā jale / antarjalagataṃ samyak tadā śuddhim vinirdiśet // BrhS_1,8.60 ānīte madhyame bāṇe magnāṅgaḥ śucitām iyāt / anyathā na viśuddhaḥ syād ekāṅgasyāpi darśanāt / sthānād vānyatra gamanād yasmin pūrvaṃ niveśayet // BrhS_1,8.61 apsu praveśya purusaṃ preṣayet sāyakatrayam / iṣūun na nikṣiped vidvān mārute vāti vai bhṛśam // BrhS_1,8.62 viṣame bhūpradeśe ca vṛkṣasthāṇusamākule / tṛṇagulmalatāvallīpaṅkapāṣāṇasaṃyute // BrhS_1,8.63 vidhidattaṃ viṣaṃ yena jīrṇaṃ mantrauṣadhaṃ vinā / sa śuddhaḥ syād anyathā tu daṇḍyo dāpyaś ca taddhanam // BrhS_1,8.64 saptāhād vā dvisaptāhād yasya hānir na jāyate / putradāradhanānāṃ ca sa śuddhaḥ syān na saṃśayaḥ // BrhS_1,8.65 yad bhaktaḥ so 'bhiyuktaḥ syāt tad evāyudhamaṇḍalam / prakṣālya pāyayet tasmāj jalāt tu prasṛtitrayam // BrhS_1,8.66 trirātraṃ pañcarātram vā puruṣaiḥ svair adhiṣthitam / niruddhaṃ cārayet tatra kuhakāśaṅkayā nṛpaḥ // BrhS_1,8.67 mahābhiyoge nirdharme kṛtaghne klībakutsite / nāstike dṛṣṭadoṣe ca kośapānaṃ visarjayet // BrhS_1,8.68 divyāni varjayen nityam ārtānāṃ tu gadair nṛṇām / taṇḍulair nābhiyuñjīta prajānāṃ mukharogiṇām // BrhS_1,8.69 sopavāsaḥ sūryagrahe taṇḍulān bhakṣayec chuciḥ / śuddhaḥ syāc chuklaniṣṭḥīve viparīte tu doṣabhāk // BrhS_1,8.70 śoṇitaṃ dṛśyate yatra hanus tālu ca śīryataḥ / gātraṃ ca kampate yasya tam aśuddham vinirdiśet // BrhS_1,8.71 samuddharet tailghṛtāt sutaptāt taptamāṣakam / aṅguṣṭhāṅguliyogena satyam āmantrya vītabhīḥ // BrhS_1,8.72 sauvarṇe rājate tāmre āyase mṛṇmaye 'pi vā / gavyaṃ ghṛtam upādāya tad agnau tāpayec chuciḥ // BrhS_1,8.73 sauvarṇīṃ rājtīṃ tāmrīm āyasīṃ vā suśobhanām / salilena sakṛddhautāṃ prakṣipet tatra mudrikām // BrhS_1,8.74 bhramadvīrītaraṅgāḍhye hy anakhasparśagocare / parīkṣed ārdraparṇena carukāraṃ saghoṣakam // BrhS_1,8.75 tataś cānena mantreṇa sakṛt tad abhimantrayet / paraṃ pavitram amṛtaṃ ghṛta tvaṃ yajñakarmasu // BrhS_1,8.76 daha pāvaka pāpaṃ tvaṃ himaśītotaḥ śucau bhava / upoṣitaṃ tataḥ snātam ārdravāsasam āgatam / grāhayen mudrikāṃ tāṃ tu ghṛtamadhyagatāṃ tathā // BrhS_1,8.77 pradeśinīṃ ca tasyātha parīkṣeyuḥ parīkṣakāḥ / karāgraṃ yo nu dhunuyāt visphoṭo vā na jāyate / śuddho bhavati dharmeṇa pitāmahavaco yathā // BrhS_1,8.78 āyasaṃ dvādaśapalaṃ ghaṭitaṃ phālam ucyate / adagdhaś cec chuddhim iyād anyathā tv apahīyate // BrhS_1,8.79 aṣṭāṅgulaṃ bhaved dīrghaṃ caturaṅgulavistṛtam / agnivarṇaṃ tu tac coro jihvayā lelihet sakṛt / na dagdhaś cec chuddhim iyād anyathā tu sa hīyate // BrhS_1,8.80 gocarasya pradātavyaṃ sabhyaiḥ phālaṃ prayatnataḥ / mahābhiyogeṣv etāni śīrsakasthe 'bhiyoktari // BrhS_1,8.81 pattradvaye lekhanīyau dharmādharmau sitāsitau / jīvadānādibhir mantraiḥ gāyatryādyaiś ca sāmabhiḥ // BrhS_1,8.82 āmantrya pūjayed gandhaiḥ kusumaiś ca sitāsitaiḥ / abhyukṣya pañcagavyena mṛtpiṇḍāntaritau tataḥ // BrhS_1,8.83 samau kṛtvā tu tau kumbhe sthāpyau cānupalakṣitau / tataḥ kumbhāt piṇḍam ekaṃ pragṛhṇītāvilambitaḥ // BrhS_1,8.84 dharme gṛhīte śuddhaḥ syāt sa pūjyaś ca parīkṣakaiḥ / adharme saṃgṛhīte tu daṇḍyo nirvāsya eva vā // BrhS_1,8.85 likhed bhūrjapaṭe vāpi dharmādharmau sitāsitau / abhyukṣya pañcagavyena gandhamālyaiḥ samarcayet // BrhS_1,8.86 sitapuṣpas tu dharmaḥ syād adharmo 'sitapuṣpadhṛt / evaṃ vidhāyopalipya piṇḍayos tāni dhāpayet // BrhS_1,8.87 gomayena mṛdā vāpi piṇḍau kāryau samau tataḥ / mṛdbhāṇake 'nupahate sthāpyau cānupalakṣitau // BrhS_1,8.88 upalipte śucau deśe devabrāhmaṇasaṃnidhau / samarcayet tato devān lokapālāṃś ca pūrvavat // BrhS_1,8.89 dharmāvāhanapūrvaṃ tu pratijñāpattrakaṃ likhet / yadi pāpavimukto 'haṃ dharmaś cāyātu me kare // BrhS_1,8.90 abhiśastas tayoś caikaṃ pragṛhṇītāvilambitaḥ / dharme gṛhīte śuddhiḥ syād adharme tu sa hīyate // BrhS_1,8.91 evaṃ vicārayan rājā dharmārthābhyāṃ na hīyate // BrhS_1,8.92 dharmeṇa vyavahāreṇa cāritreṇa nṛpājñayā / catuṣprakāro 'bhihitaḥ saṃdigdhe 'rthe vinirṇayaḥ // BrhS_1,9.1 ekaiko dvividhaḥ proktaḥ kriyābhedān manīṣibhiḥ / aparādhānurūpaṃ tu daṇḍaṃ ca parikalpayet // BrhS_1,9.2 samyag vicārya kāryaṃ tu yuktyā saṃparikalptam / parīkṣitaṃ tu śapathaiḥ sa jñeyo dharmanirṇayaḥ // BrhS_1,9.3 prativādī prapadyed yatra dharmaḥ sa nirṇayaḥ / divyair viśodhitaḥ samyaṅnirṇayaḥ samudāhṛtaḥ // BrhS_1,9.4 pramāṇaniścito yas tu vyavahāraḥ sa ucyate / vākchalānuttaratvena dvitīyaḥ parikīrtitaḥ // BrhS_1,9.5 anumānena nirṇītaṃ cāritram iti kathyate / deśasthityā tṛtīyas tu śāstravidbhir udāhṛtaḥ // BrhS_1,9.6 pramāṇasamatāyāṃ tu rājājñā nirṇayaḥ smṛtaḥ / śāstrasabhyāvirodhena caturthaḥ parikīrtitaḥ // BrhS_1,9.7 dharmaśāstravirodhe tu yuktiyukto vidhiḥ smṛtaḥ // BrhS_1,9.8 vadhādṛte brāhmaṇasya daṇḍo bhavati karhi cit / avadhyā brāhmaṇā gāvo loke 'smin vaidikī smṛtiḥ // BrhS_1,9.9 mahāpātakayukto 'pi na vipro vadham arhati / nirvāsanāṅkane mauṇḍyaṃ tasya kuryān narādhipaḥ // BrhS_1,9.10 mahāparādhayuktāṃś ca vadhadaṇḍena śāsayet // BrhS_1,9.11 svalpe 'parādhe vāgdaṇḍo dhigdaṇḍaḥ pūrvasāhase / madhyottame 'rdhadaṇḍas tu rājadrohe ca bandhanam // BrhS_1,9.12 nirvāsanaṃ vadho vāpi kāryam ātmahitaiṣiṇā / vyastāḥ samastā ekasya mahāpātakakāriṇe // BrhS_1,9.13 mitrādiṣu prayuñjīta vāgdaṇḍaṃ dhik tapasvinām / vivādino narāṃś cāpi dveṣiṇo 'rthena daṇḍayet // BrhS_1,9.14 pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ / nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt // BrhS_1,9.15 ṛtvikpurohitāmātyāḥ putrāḥ saṃbandhibāndhavāḥ / dharmād vicalitā daṇḍyā nirvāsyā rājabhiḥ purāt // BrhS_1,9.16 gurūn purohitān pūjyān vāgdaṇḍenaiva daṇḍayet / vivādino narāṃś cānyān dhigdhanābhyāṃ ca daṇḍayet // BrhS_1,9.17 pratilomās tathā cāntyāḥ puruṣāṇāṃ malāḥ smṛtāḥ / brāhmaṇātikrame vadhyā na dātavyā damaṃ kva cit // BrhS_1,9.18 vadhārhakaḥ svarṇaśataṃ damaṃ dāpyas tu pūruṣaḥ / aṅgacchedārhakas tv ardhaṃ sadaṃśaśaś tadardhakam // BrhS_1,9.19 tāḍanaṃ bandhanaṃ caiva tathaiva ca viḍannakam / eṣa daṇḍo hi śūdrasya nārthadaṇḍo bṛhaspatiḥ // BrhS_1,9.20 pratijñā bhāvanād vādī prāḍvivākādipūjanāt / jayapattrasya cādanāj jayī loke nigadyate // BrhS_1,9.21 palāyanād anuttarād anyapakṣāśrayeṇa ca / hīnasya gṛhyate vādo na svavākyajitasya ca // BrhS_1,9.22 kulādibhir niścite 'pi na saṃtoṣaṃ gatas tu yaḥ / vicārya tatkṛtaṃ rājā kukṛtaṃ punar uddharet // BrhS_1,9.23 niścitya bahubhiḥ sārdhaṃ brāhmaṇaiḥ śāstrapāragaiḥ / daṇḍayej jayinā sākaṃ pūrvasabhyāṃs tu doṣiṇaḥ // BrhS_1,9.24 aparādhānurūpaś ca daṇḍo 'tra parikalpitaḥ / sākṣilekhyānumānena samyag divyena vā jitaḥ // BrhS_1,9.25 yo na dadyād deyadamaṃ sa nirvāsyas tataḥ purāt // BrhS_1,9.26 lalāṭāṅkaṃ brāhmaṇasya nānyo daṇḍo vidhīyate / mahāpātakayukto 'pi na vipro vadham arhati / nirvāsanāṅkakaraṇe mauṇḍyaṃ kuryān narādhipaḥ // BrhS_1,9.27 pramāṇaṃ tatkṛtaṃ sarvaṃ lābhālābhavyayodayam / svadeśe vā videśe vā na svātantryaṃ visaṃvadet // BrhS_1,9.28 yaḥ svāminā niyuktas tu dhanāyasyāpalāpane / kusīdakṛṣivāṇijye nisṛṣṭārthas tu sa smṛtaḥ // BrhS_1,9.29 rājñā yatnena kartavyaṃ saṃdigdhārthavicāraṇam / trayas tatropacīyante hānir ekasya jāyate // BrhS_1,9.30 jetāpnoti dhanaṃ pūjāṃ jito vinayanigraham / jayaṃ dānaṃ damaṃ rājā sabhyāḥ puṇyam avāpnuyuḥ // BrhS_1,9.31 evaṃ śāstroditaṃ rājā kurvan nirṇayapālanam / vitatyeha yaśo loke mahendrasadṛśo bhavet // BrhS_1,9.32 sākṣilekhyānumānena prakurvan kāryanirṇayam / vitatyeha yaśo rājā bradhnasyāpnoti viṣṭapam // BrhS_1,9.33 yatraivaṃ vetti nṛpatiḥ nirṇayaṃ tu batādhvaram / so 'smin loke yaśaḥ prāpya yāti śakrasalokatām // BrhS_1,9.34 padāṃśasahitas tv eṣa vyavahāraḥ prakīrtitaḥ / vivādakāraṇānyasya padāni śṛṇutādhunā // BrhS_1,10.1 ṛṇādānapradhānāni dyūtāhvānāntikāni ca / kramaśaḥ saṃpravakṣyāmi kriyābhedāṃś ca tattvataḥ // BrhS_1,10.2 ṛṇaṃ deyam adeyaṃ ca yena yatra yathā ca yat / dānagrahaṇadharmau ca ṛṇādānam iti smṛtam // BrhS_1,10.3 aśītibhāgo vṛddhiḥ syān māsi māsi sabandhake / varṇakramāc chataṃ dvitricatuḥpañcakam anyathā // BrhS_1,10.4 paripūrṇaṃ gṛhītvādhiṃ bandhaṃ vā sādhulagnakam / lekhyārūḍhaṃ sākṣimad vā ṛṇaṃ dadyād dhanī sadā // BrhS_1,10.5 kutsitāt sīdataś caiva nirviśaṅkaiḥ pragṛhyate / caturguṇaṃ vāṣṭaguṇaṃ kusīdākhyam ataḥ smṛtam // BrhS_1,10.6 purāṇe paṇam [.. .. .. ] [.. .. .. .. .. .. .. .. ] // BrhS_1,10.7 vṛddhiś caturvidhā proktā pañcadhānyaiḥ prakīrtitā / ṣaḍvidhānyaiḥ samākhyātā tattvatas tā nibodhata // BrhS_1,10.8 kāyikā kālikā caiva cakravṛddhir ato 'parā / kāritā ca śikhāvṛddhir bhogalābhas tathaiva ca // BrhS_1,10.9 kāyikā karmasaṃyuktā māsād grāhyā ca kālikā / vṛddher vṛddhiś cakravṛddhiḥ kāritā ṛṇinā kṛtā // BrhS_1,10.10 pratyahaṃ gṛhyate yā tu śikhāvṛddhis tu sā smṛtā / śikheva vardhate nityaṃ śiraścchedān nivartate // BrhS_1,10.11 ṛṇikena tu yā vṛddhir adhikā saṃprakalpitā / āpatkālakṛtā nityaṃ dātavyā sā tu kāritā / anyathā kāritā vṛddhir na dātavyā kathañ cana // BrhS_1,10.12 śikheva vardhate nityaṃ śiraścchedān nivartate / mūle datte tathaivaiṣā śikhāvṛddhis tataḥ smṛtā // BrhS_1,10.13 gṛhī stomaḥ śadaḥ kṣetrād bhogalābhaḥ prakīrtitaḥ // BrhS_1,10.14 kāyikā bhogavṛddhiṃ ca kāritāṃ ca śikhātmikām / catuṣṭayīṃ vṛddhim āhuś cakravṛdhyā tu pañcamīm // BrhS_1,10.15 śikhā vṛddhiṃ kāyikāṃ ca bhogalābhaṃ tathaiva ca / dhanī tāvat samādadyād yāvan mūlaṃ na śodhitam // BrhS_1,10.16 hiraṇye dviguṇā vṛddhis triguṇā vastrakupyake / dhānye caturguṇā proktā śadavāhyalaveṣu ca // BrhS_1,10.17 uktapañcaguṇā śāke bīje 'kṣau ṣaḍguṇā smṛtā / lavaṇasvedam adyeṣu vṛddhir aṣṭaguṇā matā / guḍe madhuni caivoktā prayukte cirakālike // BrhS_1,10.18 tailānāṃ caiva sarveṣāṃ madyānāṃ madhusarpiṣām / vṛddhir aṣṭaguṇā proktā guḍasya lavaṇasya ca // BrhS_1,10.19 syāt kośānāṃ pañcaguṇā kārpāsasya caturguṇā / kāṣṭhānāṃ candanādīnāṃ vṛddhir aṣṭaguṇā bhavet // BrhS_1,10.20 bhāgo yad dviguṇād ūrdhvaṃ cakravṛddhiś ca gṛhyate / pūrṇe ca sodayaṃ paścād vārddhuṣyaṃ tad vigarhitam // BrhS_1,10.21 aśītibhāgo vardheta lābhe dviguṇatām iyāt / prayuktaṃ saptabhir varṣais tribhāgoanair na saṃśayaḥ // BrhS_1,10.22 tṛṇakāṣṭheṣṭakāsūtrakiṇvacarmāsthivarmaṇām / hetipuṣpaphalānāṃ ca vṛddhis tu na nivartate // BrhS_1,10.23 hiraṇyadhānyavastrāṇāṃ vṛddhir dvitricaturguṇā / ghṛtasyāṣṭaguṇā vṛddhis tāmrādīnāṃ caturguṇā // BrhS_1,10.24 śikhāvṛddhiṃ kāyikāṃ ca bhoge lābhaṃ tathaiva ca / dhanī tāvat samādadyād yāvan mūlaṃ na śodhitam // BrhS_1,10.25 pādopacayāt krameṇetareṣām // BrhS_1,10.26 sarveṣv arthavivādeṣu vākcchale nāvasīdati / parastrībhūmirṇādāne śāsyo 'py arthān na hīyate / samavṛddhiḥ sadā kuryād viṣamas tu nivartate // BrhS_1,10.27 vasiṣṭhavacanaproktāṃ vṛddhiṃ vārddhuṣike śṛṇu / pañca māṣās tu viṃśatyā evaṃ dharmo na hīyate // BrhS_1,10.28 māṣo viṃśatibhāgas tu palasya parikīrtitaḥ // BrhS_1,10.29 tatra tv idam upekṣāṃ vā yaḥ kaścit kurute naraḥ / catuḥsuvarṇaṃ ṣaṇṇiṣkās tasya daṇḍo vidhīyate // BrhS_1,10.30 samūhakāryasidhyarthaṃ rājādīnāṃ ca darśane / tato labheta yat kiṃcit sarveṣām eva tat samam // BrhS_1,10.31 sāntānikādiṣu tathā dharma eṣāṃ sanātanaḥ / yatnaiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā ṛṇaṃ kṛtam // BrhS_1,10.32 svadeśastho 'pi vā yas tu na dadyād yācito 'sakṛt / sa tatra kāritāṃ vṛddhim anicchann api cāharet // BrhS_1,10.33 ṣāṇmāsyaṃ māsikaṃ vāpi vibhaktavyaṃ yathāṃśataḥ / deyaṃ vā niḥsvavṛddhārtastrībālāturarogiṣu // BrhS_1,10.34 ṛtutrayasyopariṣṭād dhanaṃ vṛddhim avāpnuyāt / evam ādiṣv aśīti bhāgavṛddhir vivakṣitā // BrhS_1,10.35 na niḥsravati yat tat syād dhaniko mūlabhāg bhavet / dviguṇād api cotkarṣe kālikā yasya cādinām / vivādanyāyatattvajñais tadā rājā vinirṇayet // BrhS_1,10.36 ādhis tu bhujyate tāvad yāvat tan na pradīyate // BrhS_1,10.37 ādhir bandhaḥ samākhyātaḥ sa ca proktaś caturvidhaḥ / jaṅgamaḥ sthāvaraś caiva gopyo bhogyas tathaiva ca // BrhS_1,10.38 yādṛcchikaḥ sāvadhiś ca lekhyāruḍho 'tha sākṣimān / aśāntalābhe ca ṛṇe tathā pūrṇe 'vadhau dhanī // BrhS_1,10.39 yo bhuṅkte bandhakaṃ lobhān na sa lābho bhavet punaḥ / nyāsavat paripālyo 'sau vṛddhir naśyate hāpite // BrhS_1,10.40 daivarājopaghāte ca yathādhir nāśam āpnuyāt / tatrādhiṃ dāpayed dadyāt sodayaṃ dhanam anyathā // BrhS_1,10.41 bandhahastasya yad deyaṃ citreṇa caritena vā / adatte 'rthe 'khilaṃ bandhaṃ nākāmo dāpyate kvacit // BrhS_1,10.42 bhukte cāsāratāṃ prāpte mūlahāniḥ prajāyate / bahumūlyaṃ tatra naṣṭam ṛṇikaṃ tatra toṣayet // BrhS_1,10.43 kṣetram ekaṃ dvayor bandhe dattaṃ yat samakālikam / yena bhuktaṃ bhavet pūrvaṃ tasya siddhim avāpnuyāt // BrhS_1,10.44 tulyakālopasthitayor dvayor api samaṃ bhavet / pradāne vikraye caiva vidhiḥ sa parikīrtitaḥ // BrhS_1,10.45 ādhānaṃ vikrayo dānaṃ sākṣilekhyakṛtaṃ yadā / ekakriyānibandhena lekhyaṃ tatrāpahārakam // BrhS_1,10.46 anirdiṣṭaṃ ca nirdiṣṭaṃ ekatra ca viśeṣitam / viśeṣalikhitaṃ jyāya iti kātyāyano 'bravīt // BrhS_1,10.47 hiraṇyaṃ dviguṇībhūte pūrṇe kāle dhṛtāvadhau / bandhakasya dhanī svāmī dvisaptāhaṃ pratīkṣya tu // BrhS_1,10.48 tadantarā dhanaṃ dattvā ṛṇī bandham avāpnuyāt / pūrṇe vidhau sāntalābhe bandhasvāmī tato bhavet / anirgate daśāhe tu ṛṇī mokṣitum arhati // BrhS_1,10.49 gopyādhir dviguṇād ūrdhvaṃ kṛtakālo yathāvidhi / śrāvayitvā ṛṇikule bhoktavyaḥ samanantaram // BrhS_1,10.50 hiraṇye dviguṇībhūte naṣṭe caivādhamarṇake / dravyaṃ tadīyaṃ saṃgṛhya vikrīṇīta sasākṣikam // BrhS_1,10.51 rakṣed vā kṛtamūlyaṃ tu daśāhaṃ janasaṃsadi / ṛṇānurūpāṃ parato gṛhītvānyaṃ tu varjayet // BrhS_1,10.52 na bhuṅkte yaḥ svam ādhānaṃ nādadyān na nivedayet / pramītasākṣī ṛṇikaḥ tasya lekhyam apārthakam // BrhS_1,10.53 gṛhavāryāpaṇaṃ dhānyaṃ paśustrīvāhanāni ca / upekṣayā vinaśyanti yānti cāsāratāṃ tathā // BrhS_1,10.54 svadhanaṃ ca sthirīkṛtya gaṇanākuśalair nṛbhiḥ / tadbandhujñātividitaṃ pragṛhṇann āparādhnuyāt // BrhS_1,10.55 vivādo 'ṣṭādaśopetaḥ pūrvottaraviśeṣitaḥ / vyākhyātas tv adhunā samyakkriyābhedān nibodhata // BrhS_1,10.56 pūrvaṃ kṛtā kriyā yā tu pālanīyā tathaiva sā / anyathā kriyate yatra kriyābhedas tadā bhavet // BrhS_1,10.57 vihāya karaṇaṃ pūrvaṃ dhaniko vādhamarṇikaḥ / kuryān nyūnādhikaṃ tulyaṃ kriyābhedaḥ sa ucyate // BrhS_1,10.58 dvikenārthaṃ samādāya prapannaḥ pañcakaṃ tu yaḥ / lābhaṃ tatra pramāṇaṃ syāt paścimaṃ yad dhi niścitaṃ // BrhS_1,10.59 asvāminā kṛto yas tu dāyo vikraya eva vā / akṛtaḥ sa tu vijñeyo vyavahāre yathāsthitiḥ // BrhS_1,10.60 uttarottarabandhena prāgbandhaḥ śithilo bhavet / yaḥ paścimaḥ kriyākāraḥ sa pūrvād balavattaraḥ // BrhS_1,10.61 nyāsaṃ kṛtvā paratrādhiṃ kṛtvā vādhiṃ karoti yaḥ / vikrayaṃ vā kriyā tatra paścimā balavattarā // BrhS_1,10.62 kṛtaṃ ced ekadivase vikrayādhipratigraham / trayāṇām api saṃdigdhe kathaṃ tatra vicāraṇā // BrhS_1,10.63 trīṇy evātra pramāṇāni vibhajeyur yathāṃśataḥ / ubhau cārthānusāreṇa tribhāgena pratigrahī // BrhS_1,10.64 sāmakaṃ karṣitaṃ tat syāt tadā na dhanabhāgdhanī / ṛṇī ca na labhed bandhaṃ parasparamataṃ vinā // BrhS_1,10.65 dhanaṃ mūlīkṛtaṃ dattvā yad ādhiṃ prārthayed ṛṇī / tadaiva tasya moktavyas tv anyathā doṣabhāgdhanī // BrhS_1,10.66 kṣetrādikaṃ yadā bhuktam utpannam adhikaṃ tataḥ / mūlodayaṃ praviṣṭaṃ cet tad ādhiṃ prāpnuyād ṛṇī // BrhS_1,10.67 prayojake 'sati dhanaṃ mūle nyasyādhim āpnuyāt / paribhāṣya yadā kṣetraṃ dadyāt tu dhanine ṛṇī / tadā tac chāntalābhe 'rthe moktavyam iti niścayaḥ // BrhS_1,10.68 ādhis tu sodaye dravye pradātavyaṃ tvayā mama / kusīdādhividhis tv eṣa dharmyaḥ saṃparikīrtitaḥ // BrhS_1,10.69 yatrādhikaṃ gṛhakṣetraṃ bhogena prakarṣānvitam / tatra rṇī cāpnuyād bandhaṃ dhanī caiva ṛṇaṃ tathā // BrhS_1,10.70 pūrṇe prakarṣe tatsāmyam ubhayoḥ parikīrtitam / apūrṇe tu prakuryātāṃ prasparamatena tau // BrhS_1,10.71 yadi prakarṣitaṃ tat syāt tadā na dhanabhāgdhanī / ṛṇī na labhate bandhaṃ parasparamataṃ vinā // BrhS_1,10.72 darśane pratyaye dāne ṛṇidravyārpaṇe tathā / catuṣprakāraḥ pratibhūḥ śāstre dṛṣṭo manīṣibhiḥ // BrhS_1,10.73 āhaiko darśayāmīti sādhur eṣo 'paro 'bravīt / dātāham etad draviṇam arpatāmy aparo vadet // BrhS_1,10.74 darśanapratibhūryas tu deśe kāle ca darśayet / nibandhaṃ vāvahet tatra daivarājakṛtād ṛte // BrhS_1,10.75 naṣṭasyānveṣaṇe kālaṃ dadyāt pratibhuve dhanī / deśādhvarūpataḥ pakṣaṃ māsaṃ sārdham athāpi vā // BrhS_1,10.76 yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ / adarśayaṃ sa taṃ tasmai prayacchet svadhanād ṛṇam // BrhS_1,10.77 ādyau tu vitathe dāpyau tatkālāveditaṃ dhanam / uttarau tu visaṃvāde tau vinā tatsutau tathā // BrhS_1,10.78 svāmīripuniruddhādhikṛtadaṇḍitasaṃśayāḥ / rikthirājavṛttavītarāga / vratidaridrabālavṛddhastrīrugṇā na pratibhuvaḥ // BrhS_1,10.79 upasthāpyavipattau upasthāpyasya punaḥ pratibhūḥ dāpyaḥ // BrhS_1,10.80 putreṇāpi samaṃ deyam ṛṇaṃ sarvaṃ tu paitṛkam // BrhS_1,10.81 pratibhāvyaṃ tu yo dadyāt pīḍitaḥ pratibhāvitaḥ / tripakṣāt parataḥ so 'rthaṃ dviguṇaṃ labdhum arhati // BrhS_1,10.82 sādhutvāc cen mandadhiya ṛṇaṃ dadyur abhāvitāḥ / yad arthaṃ dāpitās tasmān na labheran kathañ cana // BrhS_1,10.83 nātyantaṃ pīḍanīyāḥ syur ṛṇaṃ dāpyāḥ śanaiḥ śanaiḥ / svasākṣyeṇae na niyojyāḥ syur vidhiḥ pratibhuvām ayam // BrhS_1,10.84 naṣṭe mṛte vā ṛṇike dhanī patraṃ pradarśayet / tatkālāvadhisaṃyuktaṃ sthānalekhyaṃ ca kārayet // BrhS_1,10.85 pratibhuvā tu yad dattam apṛṣṭam ṛṇike dhanam / dviguṇaṃ na pratibhuve pradeyam ṛṇikena tu // BrhS_1,10.86 dharmopadhibalāt kārair gṛhasaṃrodhanena ca / pratipannam ṛṇaṃ dāpyaḥ sāmādibhir upakramaiḥ / dharmopadhibalāt kārair gṛhasaṃrodhanena ca // BrhS_1,10.87 suhṛtsaṃbandhisaṃdiṣṭaiḥ sāmoktyānugamena ca / prāyeṇa dhanine dāpyo dharma eṣa udāhṛtaḥ // BrhS_1,10.88 brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathodayam // BrhS_1,10.89 chadmanā yācitaṃ cārtham ānīya ṛṇikād dhanī / anvāhitādi vāhṛtya dāpyate yatra sopadhiḥ // BrhS_1,10.90 yadā svagṛham ānīya tāḍanādyair upakramaiḥ / ṛṇiko dāpyate yatra balāt kāraḥ sa kīrtitaḥ // BrhS_1,10.91 karmaṇāpi samaṃ kuryād dhanikaṃ vādhamarṇikaḥ / samo 'pakṛṣṭajātiś ca dadyāc cheyāṃs tu tacchanaiḥ // BrhS_1,10.92 hīnajātiṃ parikṣīṇam ṛṇārthe karma kārayet / brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathodayam // BrhS_1,10.93 dāraputrapaśūn badhvā kṛtvā dvāropaveśanam / yatrarṇī dāpyate 'rthaṃ svaṃ tad ācaritam ucyate // BrhS_1,10.94 pratipannasya dharmo 'yaṃ vyapalāpī tu saṃsadi / lekhyena sākṣibhir vāpi bhāvayitvā pradāpyate // BrhS_1,10.95 pradātavyaṃ yad bhavati nyāyatas tad dadāmy aham / evaṃ yatrarṇiko brūte kriyāvādī sa ucyate // BrhS_1,10.96 na roddhavyaḥ kriyāvādī saṃdigdhe 'rthe kathañ cana / āsedhayaṃs tv anāsedhyaṃ daṇḍyo bhavati dharmataḥ // BrhS_1,10.97 rūpasaṃkhyādilābheṣu yatra bhrāntir dvayor bhavet / deyānādeyayor vāpi saṃdigdho 'rthaḥ sa kīrtitaḥ // BrhS_1,10.98 pūrṇāvadhau śāntalābhe ṛṇām udgrāhayed dhanī / dhārayed vā ṛṇī lekhyaṃ cakravṛddhivyavasthayā // BrhS_1,10.99 dviguṇasyopari yadā cakravṛddhiḥ pragṛhyate / bhogalābhas tadā tatra mūlaṃ syāt sodayaṃ nṛṇām // BrhS_1,10.100 anāvedya tu rājñe yaḥ saṃdigdhe 'rthe pravartate / prasahya sa vineyaḥ syāt sa cāpy artho na sidhyati // BrhS_1,10.101 parahastād gṛhītaṃ yat kuṣīdavidhinā ṛṇam / yena yatra yathā deyam adeyaṃ cocyate 'dhunā // BrhS_1,10.102 yācamānāya dātavyam alpakālam ṛṇaṃ kṛtam / pūrṇe 'vadhau śāntalābham abhāve ca pituḥ sutaiḥ // BrhS_1,10.103 tapasvī cāgnihotrī ca ṛṇavān mriyate yadi / tapasyā cāgnihotraṃ ca sarvaṃ tad dhanino bhavet // BrhS_1,10.104 nirdhanam ṛṇinaṃ karma gṛhamānīya kārayet / śauṇḍikādyaṃ brāhmaṇas tu dāpanīyaḥ śanaiḥ śanaiḥ // BrhS_1,10.105 dhanastrīhāriputrāṇāṃ pūrvībhāve yathottaraṃ ādhamarṇyaṃ // BrhS_1,10.106 tadabhāve kramaśo 'nyeṣāṃ rikthabhājām // BrhS_1,10.107 ṛṇaṃ dharmādito grāhyaṃ yas tūpari na lekhayet / na caivopagataṃ dadyāt tasya tadvṛddhim āpnuyāt // BrhS_1,10.108 vyādhitonmattavṛddhānāṃ tathā dīrghapravāsinām / ṛṇam evaṃvidhaṃ putrān jīvatām api dāpayet // BrhS_1,10.109 sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam / jātyandhapatitonmatta kṣayaśvitrādirogiṇaḥ // BrhS_1,10.110 ekacchāyāpraviṣṭānāṃ dāpyo yas tatra dṛśyate / proṣitasya sutaḥ sarvaṃ pitryam aṃśaṃ mṛtasya tu // BrhS_1,10.111 ekacchāyākṛtaṃ sarvaṃ dadyāt tu preṣite sutaḥ / mṛte pitari pitṛaṃśaṃ pararṇaṃ na kadācana // BrhS_1,10.112 pitryam evāgrato deyaṃ paścād ātmīyam eva ca / tayoḥ paitāmahaṃ pūrvaṃ deyam evam ṛṇaṃ sadā // BrhS_1,10.113 ṛṇam ātmīyavat pitryaṃ putrair deyaṃ vibhāvitam / paitāmahaṃ samaṃ deyam adeyaṃ tat sutasya tu // BrhS_1,10.114 kuṭumbārthe 'dhyadhīno 'pi vyavahāraṃ samācaret / svadeśe vā videśe vā taṃ vidvān na vicālayet // BrhS_1,10.115 ataḥ putrena jātena svārtham utsṛjya yatnataḥ / ṛṇāt pitā mocanīyo yathā na narakaṃ vrajet // BrhS_1,10.116 pitary uparate putrā ṛṇaṃ dadyur yathāṃśataḥ / vibhaktā avibhaktā vā yo vā tām udvahed dhuram // BrhS_1,10.117 saurākṣikaṃ vṛthā dānaṃ kāmakrodhapratiśrutam / prātibhāvyaṃ daṇḍaśulkaśeṣaṃ putraṃ na dāpayet // BrhS_1,10.118 śauṇḍikavyādharajakagopanāpitanāvikayoṣitām / adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛkriyāsu tat // BrhS_1,10.119 ṛṇabhāgdravyahārī ca yadi sopadravaḥ sutaḥ / strīhārī tu tathaiva syād abhāve dhanahāriṇaḥ // BrhS_1,10.120 pitṛvya bhrātṛputrastrīdāsaśiṣyānujīvibhiḥ / yad gṛhītaṃ kuṭumbārthe tad gṛhī dātum arhati // BrhS_1,10.121 yaḥ svāminā niyuktas tu dhanāyavyayapālane / kusīdakṛṣivāṇijye nisṛṣṭārthas tu sa smṛtaḥ // BrhS_1,10.122 ujjāmādikam ādāya svāmine na dadāti yaḥ / sa tasya dāsaḥ putraḥ strī paśuvī jāyate gṛhe // BrhS_1,10.123 ṛṇaṃ putrakṛtaṃ pitrā śodhyaṃ yad anumoditam / sutasnehena vā dadyān nānyathā dātum arhati // BrhS_1,10.124 [.. .. .. .. .. .. .. .. ] ṛṇī bandham avāpnuyāt / phalabhogyaṃ pūrṇakālaṃ dattvā dravyaṃ tu sāmakam // BrhS_1,10.125 yadi prakarṣitaṃ tat syāt tadā na dhanabhāgdhanī / ṛṇī ca na labhet bandhaṃ parasparamataṃ vinā // BrhS_1,10.126 adhamarṇo 'rthasidhyartham uttamarṇena vāditaḥ / dāpayed dhanikasyārtham adhamarṇavibhāvitam // BrhS_1,10.127 arthe 'pavyayamānaṃ tu karaṇena vibhāvitam / dāpayed dhanikasyārthaṃ daṇḍakeśaṃ ca śaktitaḥ // BrhS_1,10.128 yo yāvan nihnuvītārthaṃ mithyā yāvati vādayet / tau nṛpeṇa hy adharmajñau dāpyau tad dviguṇaṃ damam // BrhS_1,10.129 dharmyādinodgrāhya dhanaṃ yas tūpari na lekhayet / na caivopagataṃ dadyāt tasya tad vṛddhim āpnuyāt // BrhS_1,10.130 ṛṇādānaṃ prayogādidāpanāntaṃ prakīrtitam / nikṣepasyādhunā samyagvidhānaṃ śrūyatām iti // BrhS_1,11.1 anākhyātaṃ vyavahitam asaṃkhyātam adarśitam / mudrāṅkitaṃ ca yad dattaṃ tadopanidhikaṃ smṛtam // BrhS_1,11.2 rājacaurārātibhayād dāyādānāṃ ca vañcanāt / sthāpyate 'nyagṛhe dravyaṃ nyāsas tat parikīrtitam // BrhS_1,11.3 sthānaṃ gṛhaṃ sthalaṃ caiva tad ṛṇaṃ vividhān guṇān / satyaṃ śaucaṃ bandhujanaṃ parīkṣya sthāpayen nidhim // BrhS_1,11.4 sa punar dvividhaḥ proktaḥ sākṣimānitaras tathā / pratidānaṃ tathaivāsya pratyayaḥ syād viparyaye // BrhS_1,11.5 samākṣikaṃ rahodattaṃ dvividhaṃ tad udāhṛtam / putravat paripālyaṃ tu vinaśyaty anavekṣayā // BrhS_1,11.6 dadato yad bhavet puṇyaṃ hemakupyāmbarādikam / tat syāt pālayato nyāsaṃ tathā ca śaraṇāgatam // BrhS_1,11.7 bhartur drohe yathā nāryāḥ puṃsaḥ putrasuhṛdvadhe / doṣo bhavet tathā nyāse bhakṣitopekṣite nṛṇām // BrhS_1,11.8 nyāsadravyaṃ na gṛhṇīyāt tannāśas tv ayaśaḥkaraḥ / gṛhītaṃ pālayed yatnāt sakṛdyācitam arpayet // BrhS_1,11.9 sthāpitaṃ yena vidhinā yena yac ca vibhāvitam / tathaiva tasya dātavyam adeyaṃ pratyanantaram // BrhS_1,11.10 devarājopaghātena yadi tan nāśam āpnuyāt / grahītṛdravyasahitaṃ tatra doṣo na vidyate // BrhS_1,11.11 bhedenopekṣayā nyāsaṃ grahītā yadi nāśayet / yācyamāno na dadyād vā dāpyas tat sodayaṃ bhavet // BrhS_1,11.12 nyāsadravyeṇa yaḥ kaścit sādhayet kāryam ātmanaḥ / daṇḍyaḥ sa rājño bhavati dāpyas tac cāpi sodayam // BrhS_1,11.13 gṛhītvāpahnute yaś ca sākṣibhiḥ śapathena vā / vibhāvya dāpayen nyāsaṃ tat samaṃ vinayaṃ tathā // BrhS_1,11.14 raho datte nidhau yatra visaṃvādaḥ prajāyate / vibhāvakaṃ tatra divyam ubhayor api ca smṛtam // BrhS_1,11.15 mitho dāyaḥ kṛto yena gṛhīto mitha eva vā / mitha eva pradātavyo yathā dāyas tathā grahaḥ // BrhS_1,11.16 samudre nāpnuyāt kiṃcid yadi tasmān na saṃharet // BrhS_1,11.17 anvāhite yācitake śilpinyāse sabandhake / eṣa evodito dharmas tathā ca śaraṇāgate // BrhS_1,11.18 yas tu saṃskriyate nyāso divasaiḥ pariniṣṭhitaiḥ / tad ūrdhva sthāpayañ śilpī dāpyo daivahato 'pi tat // BrhS_1,11.19 yācitaṃ svāmyanujñātaṃ pradadan nāparādhnuyāt // BrhS_1,11.20 nikṣepānantaraṃ prokto bhṛguṇāsvāmivikrayaḥ / śrūyatāṃ taṃ prayatnena saviśeṣaṃ bravīmy aham // BrhS_1,12.1 nikṣepānvāhitanyāsahṛtayācitabandhakam / upāṃśujanavikrītam asvāmī so 'bhidhīyate // BrhS_1,12.2 yena krītaṃ tu mūlyena prāgadhyakṣaniveditam / na vidyate tatra doṣaḥ stena syād upadhikrayāt // BrhS_1,12.3 antar gṛhe bahir grāmān niśāyām asato janāt / hīnamūlyaṃ ca yat krītaṃ jñeyo 'sāv upavikrayaḥ // BrhS_1,12.4 pūrvasvāmī tu tad dravyaṃ yad āgatya vicārayet / tatra mūlyaṃ darśanīyaṃ kretuḥ śuddhis tato bhavet // BrhS_1,12.5 mūle samāhṛte kretā nābhiyojyaḥ kathaṃcana / mūlena saha vādas tu nāṣṭakasya vihīyate // BrhS_1,12.6 vikretā darśito yatra hīyate vyavahārataḥ / kretre rājñe mūlyadaṇḍau pradadyāt svāmine dhanam // BrhS_1,12.7 paradravye 'bhilaṣati yo 'svāmī lobhasaṃyutaḥ / abhāvayaṃs tataḥ paścād dāpyaḥ syād dviguṇaṃ damam // BrhS_1,12.8 pramāṇahīne vāde tu puruṣāpekṣayā nṛpaḥ / samanyūnādhikatvena svayaṃ kuryād vinirṇayam // BrhS_1,12.9 vaṇigvīthīparigataṃ vijñātaṃ rājapūruṣaiḥ / avijñātāśrayāt krītaṃ vikretā yatra vā mṛtaḥ // BrhS_1,12.10 svāmī dattvārdhamūlyaṃ tu prakṛhṇīta svakaṃ dhanam / ardhaṃ dvayor api hṛtaṃ tatra syād vyavahārataḥ // BrhS_1,12.11 avijñātakrayo doṣas tathā cāparipālanam / etad dvayaṃ samākhyātaṃ dravyahānikaraṃ buddhaiḥ // BrhS_1,12.12 vaṇigvīthīparigataṃ vijñātaṃ rājapūruṣaiḥ / divā gṛhītaṃ satkretā samṛddho labhate dhanam // BrhS_1,12.13 vikrīyorvīṃ tu yat kretur bhuktiṃ yo na ca sādhayet / sa tasmai tad dhanaṃ dadyād anyathā coradaṇḍabhāk // BrhS_1,12.14 etad dvayaṃ samākhyātaṃ dravyahānikaraṃ buddhaiḥ / avijñātaviśeṣatvād yatra mūlyaṃ na labhyate // BrhS_1,12.15 hānis tatra samā kalpyā kretṛnāstikayor dvayoḥ // BrhS_1,12.16 kulīnadakṣānalasaiḥ prājñair nāṇakavedibhiḥ / āyavyayajñaiḥ śucibhiḥ śūraiḥ kuryāt saha kriyāḥ // BrhS_1,13.1 samo 'tirikto jīno vā yatrāṃśo yasya yādṛśaḥ / kṣayavyayau tathā vṛddhis tasya tatra tathāvidhā // BrhS_1,13.2 aśaktālasarogārtamandabhāgyanirāśrayaiḥ / vaṇijyādyāḥ sahaitais tu na kartavyā budhaiḥ kriyāḥ // BrhS_1,13.3 prayogaṃ kurvate ye tu hemadhānyarasādinā / samanyūnādhikair aṃśair lābhas teṣāṃ tathāvidhaḥ // BrhS_1,13.4 samo nyūno 'dhiko vāṃśo yena kṣiptas tathaiva saḥ / vyayaṃ dadyāt karma kuryāl lābhaṃ gṛhṇīta caiva hi // BrhS_1,13.5 parīkṣakāḥ sākṣiṇaś ca ta evoktāḥ parasparam / saṃdigdhe 'rthe 'vañcanāyāṃ na ced dvidveṣasaṃyutāḥ // BrhS_1,13.6 yaḥ kaścid vañcakas teṣāṃ vijñātaḥ krayavikraye / śapathaiḥ sa viśodhyaḥ syāt sarvavāde tv ayaṃ vidhiḥ // BrhS_1,13.7 kṣayahānir yadā tatra daivarājakṛtād bhavet / sarveṣām eva sā proktā kalpanīyā tathāṃśataḥ // BrhS_1,13.8 anirdiṣṭo vāryamāṇaḥ pramādād yas tu nāśayet / tenaiva tad bhaved deyaṃ sarveṣāṃ samavāyinām // BrhS_1,13.9 rājñe dattvā tu ṣaḍbhāgaṃ labheraṃs te yatāṃśataḥ // Brh_1,13.10 daivarājabhayād astu svaśaktyā paripālayet / tasya aṃśaṃ daśamaṃ dattvā gṛhnīyus te 'ṃśato 'param // BrhS_1,13.11 śulkasthānaṃ vaṇik prāptaḥ śulkaṃ dadyād yathocitam / na tad vyabhicaret rājñāṃ balir eṣa prakīrtitaḥ // BrhS_1,13.12 naivaṃ taskararājāgnivyasane samupasthite / yas tu svaśaktyā rakṣet tu tasyāṃśo daśamaḥ smṛtaḥ // BrhS_1,13.13 yadā tatra vaṇik kaścit pramīyeta pramādataḥ / tasya bhāṇḍaṃ darśanīyaṃ niyuktaiḥ rājapuruṣaiḥ // BrhS_1,13.14 yadā kaścit samāgacchet tadā rikthaharo naraḥ / svāmyaṃ vibhāvayed anyaiḥ sa tadā labdhum arhati // BrhS_1,13.15 rājādadīta ṣaḍbhāgaṃ navamaṃ daśamaṃ tathā / śūdraviṣkṣatrajātīnāṃ viprād gṛhṇīta viṃśakam // BrhS_1,13.16 tryabdād ūrdhvaṃ tu nāgacched yatra svāmī kathaṃcana / tadā gṛhṇīta tad rājā brahmasvaṃ brāhmaṇāñ śrayet // BrhS_1,13.17 evaṃ kriyāpravṛttānāṃ yadā kaścid vipadyate / tad bandhunā kriyā kāryā sarveṣāṃ sahakāribhiḥ // BrhS_1,13.18 rathaṃ hared yathādhvaryur brahmādhāne ca vājinam / hotā nividvaraṃ cāśvam udgātā cāpyanaḥ kraye // BrhS_1,13.19 sarveṣām ardhino mukhyās tad ardhenādhino 'pare / tṛtīyinas tṛtīyāṃśāś caturthāṃśāś ca pādinaḥ // BrhS_1,13.20 āgantukāḥ kramāyātās tathā caiva svayaṃkṛtāḥ / trividhās te samākhyātā vartitavyaṃ tathaiva taiḥ // BrhS_1,13.21 bahūnāṃ saṃmato yas tu dadyād eko dhanaṃ naraḥ / karaṇaṃ kārayed vāpi sarvair eva kṛtaṃ bhavet // BrhS_1,13.22 jñātisaṃbandhisuhṛdām ṛṇaṃ deyaṃ sabandhakam / anyeṣāṃ lagnakopetaṃ lekhyasākṣiyutaṃ tathā // BrhS_1,13.23 svecchādeyaṃ hiraṇyaṃ tu rasadhānyaṃ tu sāvadhi / deśasthityā pradātavyaṃ gṛhītavyaṃ tathaiva tat // BrhS_1,13.24 samavetais tu yad dattaṃ prārthanīyaṃ tathaiva tat / na yācate ca yaḥ kaścil lābhāt sa parihīyate // BrhS_1,13.25 śrūyatāṃ karṣakādīnāṃ vidhānam idam ucyate // Brh_1,13.26 vāhyavāhakabījādyaiḥ kṣetropakaraṇena ca / ye samāḥ syus tu taiḥ sārdhaṃ kṛṣiḥ kāryā vijānatā // BrhS_1,13.27 bāhyabījātyayād yatra kṣetrahāniḥ prajāyate / tenaiva sā pradātavyā sarveṣāṃ kṛṣijīvinām // BrhS_1,13.28 parvate nagarābhyāse tathā rājapathasya ca / uṣaraṃ mūṣikavyāptaṃ kṣetraṃ yatnena varjayet // BrhS_1,13.29 gartānūpaṃ susekaṃ ca samantāt kṣetrasaṃyutam / prakṛṣṭaṃ ca kṛtaṃ kāle vāpayan phalam aśnute // BrhS_1,13.30 kṛśātivṛddhaṃ kṣūdraṃ ca rogiṇaṃ prapalāyinam / kāṇaṃ khañjaṃ vinādadyāt bāhyaṃ prājñaḥ kṛṣīvalaḥ // BrhS_1,13.31 eṣa dharmaḥ samākhyātaḥ kīnāśānāṃ purātanaḥ // Brh_1,13.32 hiraṇyakupyasūtrāṇāṃ kāṣṭhapāṣāṇacarmaṇām / saṃskartā tu kalābhijñaḥ śilpī prokto manīṣibhiḥ // BrhS_1,13.33 hemakārādayo yatra śilpaṃ saṃbhūya kurvate / karmānurūpaṃ nirveśa labheraṃs te yathāṃśataḥ // BrhS_1,13.34 śikṣakābhijñakuśalā ācāryāś ceti śilpinaḥ / ekadvitricaturbhāgān labheyus te yathottaram // BrhS_1,13.35 harmyaṃ devagṛhaṃ vāpi dhārmikopaskarāṇi ca / saṃbhūya kurvatāṃ caiṣāṃ pramukho dvyaṃśam arhati // BrhS_1,13.36 nartakānām eṣa eva dharmaḥ sadbhir udāhṛtaḥ / tālajño labhate 'dhyardhaṃ gāyanās tu samāṃśinaḥ // BrhS_1,13.37 svāmyājñayā tu yaś cauraiḥ paradeśāt samāhṛtam / rājñe dattvā tu ṣaḍbhāgaṃ bhajeyus te yathāṃśataḥ // BrhS_1,13.38 caturo 'ṃśāṃs tato mukhyaḥ śūrastryaṃśaṃ samāpnuyāt / samarthas tu hared dvyaṃśaṃ śeṣāḥ sarve samāṃśinaḥ // BrhS_1,13.39 eṣākhilenābhihitā saṃbhūyotthānaniṣkṛtiḥ / adeyadeyadattānām adattasya ca kathyate // BrhS_1,14.1 sāmānyaṃ putradārādi sarvasvaṃ nyāsayācitam / pratiśrutaṃ tathānyasya na deyaṃ tv aṣṭadhā smṛtam // BrhS_1,14.2 kuṭumbabhaktavasanād deyaṃ yad atiricyate / madhvāsvādo viṣaṃ paścād dātur dhamo 'nyathā bhavet // BrhS_1,14.3 saptārāmād gṛhakṣetrād yad yat kṣetraṃ pracīyate / pitrā vātha svayaṃ prāptaṃ tad dātavyaṃ vivakṣitam // BrhS_1,14.4 svecchādeyaṃ svayaṃ prāptaṃ bandhācāreṇa bandhakam / vaivāhike kramāyāte sarvadānaṃ na vidyate // BrhS_1,14.5 saudāyikakramāyātaṃ śauryaprāptaṃ ca yad bhavet / strījñātisvāmyanujñātaṃ dattaṃ siddhim avāpnuyāt // BrhS_1,14.6 sarvasvagṛhavarjaṃ tu kuṭumbabharaṇādikam / yad dravyaṃ tat svakaṃ deyam adeyaṃ syād ato 'nyathā // BrhS_1,14.7 vibhaktā vāvibhaktā vā dāyādāḥ sthāvare samāḥ / eko hy anīśaḥ sarvatra dānādāpanavikraye // BrhS_1,14.8 bhṛtis tuṣṭyā paṇyamūlaṃ strīśulkam upakāriṇe / śraddhānugrahasaṃprītyā dattam aṣṭavidhaṃ smṛtam // BrhS_1,14.9 śūdre samaguṇaṃ dānaṃ vaiśye tad dviguṇaṃ smṛtam / kṣatriye triguṇaṃ dānaṃ brāhmaṇe ṣaḍguṇaṃ smṛtam // BrhS_1,14.10 śrotriye caiva sāhasram upādhyāye tu tad dvayam / ācārye triguṇaṃ jñeyam āhitāgniṣu tad dvayam // BrhS_1,14.11 ātmike jñātasāhasram anantaṃ tv agnihotriṇi / somape śatasāhasram anantaṃ brahmavādini // BrhS_1,14.12 strīdhanaṃ strī svakulyebhyaḥ prayaccchettaṃ tu varjayet / kulyābhāve tu bandhubhyaḥ tadabhāve dvijātiṣu // BrhS_1,14.13 madūrdhvam iti yad dattaṃ na tat sattvāvahaṃ bhavet / tenedānīm adattatvān mṛte rikthinam āpatet // BrhS_1,14.14 kruddhahṛṣṭapramattārtabālonmattabhayāturaiḥ / mattātivṛddhanirdhūtaiḥ saṃūḍhaiḥ śokavegibhiḥ // BrhS_1,14.15 nandadattaṃ tathaitair yat tad adattaṃ prakīrtitam // Brh_1,14.16 pratilābhecchayā dattam apātre pātraśaṅkayā / kārye vādharmasaṃyukte svāmī tat punar āpnuyāt // BrhS_1,14.17 adattabhoktā daṇḍyaḥ syāt tathādeyapradāyakaḥ // Brh_1,14.18 adeyādikam ākhyātaṃ bhṛtānām ucyate vidhiḥ / śuśrūṣām abhyūpetyaitat padam ādau nigadyate // BrhS_1,15.1 abhyupetya tu śuśrūṣāṃ yas tāṃ na pratipadyate / aśuśrūṣābhyupetyaitad vivādapadam ucyate // BrhS_1,15.2 vetanasyānapākarma tadarthaṃ svāmipālayoḥ / kramaśaḥ kalpyate vādo bhṛtabhedatrayaṃ tv idam // BrhS_1,15.3 anekadhā tv abhihitā jātikarmānurūpataḥ / vidyāvijñānakāmārthanimittena caturvidhā // BrhS_1,15.4 ekaikaḥ punar eteṣāṃ kriyābhedāt prabhidyate // Brh_1,15.5 vidyā trayī samākhyātā ṛgyajuḥsāmalakṣaṇā / tadarthaṃ guruśuśrūṣāṃ prakuryāc ca pracoditām // BrhS_1,15.6 vijñānam ucyate śilpaṃ hemarūpyādisaṃskṛtiḥ / nṛtyādikaṃ ca tatprāptaṃ kuryāt karma guror gṛhe // BrhS_1,15.7 yo bhuṅkte paradāsīṃ tu sa jñeyo vaḍabābhṛtaḥ / karma tatsvāminaḥ kuryād yathānnena bhṛto naraḥ // BrhS_1,15.8 bahudhārthabhṛtaḥ proktas tathā bhāgabhṛto 'paraḥ / hīnamadhyottamatvaṃ ca sarveṣām eva coditam // BrhS_1,15.9 dinamāsārdhaṣaṇmāsatrimāsābdabhṛtas tathā / karma kuryāt pratijñātaṃ labhate paribhāṣitam // BrhS_1,15.10 bhṛtakas trividho jñeya uttamo madhyamo 'dhamaḥ / śaktibhaktyanurūpaiḥ syād eṣāṃ karmāśrayā bhṛtiḥ // BrhS_1,15.11 uttamas tv āyudhīyo 'tra madhyamas tu kṛṣīvalaḥ / adhamo bhāravāhaḥ syād ity eṣa trividho bhṛtaḥ // BrhS_1,15.12 āyudhī tūttamaḥ prokto madhyamas tu kṛṣīvalaḥ / bhāravāho 'dhamaḥ proktas tathā ca gṛhakarmakṛt // BrhS_1,15.13 dviprakāro bhogabhṛtaḥ kṛṣigojīvināṃ smṛtaḥ / jātasasyāt tathā kṣīrāt sa labheta na saṃśayaḥ // BrhS_1,15.14 śubhakarmakarā hy ete catvāraḥ samudāhṛtāḥ / catvāraḥ śiṣyo 'ntevāsī bhṛtakaḥ karmakaraś ca / jadhanyakarmabhājas tu śeṣā dāsāstripañcakāḥ // BrhS_1,15.15 karmāpi dvividhaṃ proktam aśubhaṃ śubham eva ca / aśubhaṃ dāsakarmoktaṃ śubhaṃ karmakare smṛtam // BrhS_1,15.16 gṛhadvārāśucisthānarathyāvaskaraśodhanam / gṛhyāṅgasparśanocchiṣṭaviṇmūtragrahaṇojjhanam // BrhS_1,15.17 gacchataḥ svāminaḥ svāṅgair upasthānam athāntataḥ / aśubhaṃ karma vijñeyaṃ śubham anyad ataḥ param // BrhS_1,15.18 tataḥ prabhṛti vaktavyaḥ svāmyanugrahapālitaḥ / bhojyānno 'tha pratigrāhyo bhavaty abhimataḥ satām // BrhS_1,15.19 āvidyāgrahaṇāc śiṣyaḥ śuśrūṣet prayato gurum / tad vṛttir gurudāreṣu guruputre tathaiva ca // BrhS_1,15.20 samāvṛttaś ca gurave pradāya gurudakṣiṇām / pratiyāti gṛhān eṣā śiṣyavṛttir udāhṛtaḥ // BrhS_1,15.21 atra purvaś caturvargo dāsatvān na vimucyate / prasādāt svāmino 'nyatra dāsyam eṣāṃ kramāgatam // BrhS_1,15.22 vikrīṇīte svatantro yaḥ samātmānaṃ narādhamaḥ / sa jaghanyatamas tv eṣāṃ so 'pi dāsyān na mucyate // BrhS_1,15.23 dāsenoḍhā tvasvadāsī yā so 'pi dāsītvam āpnuyāt / yasmād bhartā prabhus tasyāḥ svāmyadhīnaprabhur yataḥ // BrhS_1,15.24 dāsīsutāś ca ye jātāḥ tasyāḥ patyā pareṇa vā / utpādako yadi svāmī na dāsīṃ kārayet prabhuḥ // BrhS_1,15.25 tribhāgaṃ pañcabhāgaṃ vā gṛhṇīyāt sīravāhakaḥ / bhaktāc chādabhṛtaḥ sīrād bhāgaṃ gṛṇīta pañcamam // BrhS_1,16.1 jātasasyāt tribhāgaṃ tu pragṛhṇīyād athābhṛtaḥ // Brh_1,16.2 bhṛtakas tu na kurvīta svāminaḥ śāṭhyam aṇv api / bhṛtihānim avāpnoti tato vādaḥ pravartate // BrhS_1,16.3 bhṛto 'nārto na kuryād yo darpāt karma yatheritam / sa daṇḍyaḥ kṛṣṇalānaṣṭau na deyaṃ cāsya vetanam // BrhS_1,16.4 gṛhītavetanaḥ karma na karoti yadā bhṛtaḥ / samarthaś ced damaṃ dāpyo dviguṇaṃ tac ca vetanam // BrhS_1,16.5 gṛhītavetanaḥ karma tyajan dviguṇam āvahet / agṛhīte samaṃ dāpyo bhṛtai rakṣya upaskaraḥ // Brh_1,16.6 pratiśrutya na kuryād yaḥ sa kāryaḥ syād balād api / sa cen na kuryāt tatkarma prāpnuyād viṃśatiṃ damam // BrhS_1,16.7 sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ cāsya vetanam // Brh_1,16.8 prabhuṇā viniyuktaḥ san bhṛtako vidadhāti yat / tadartham aśubhaṃ karma svāmī tatrāparādhnuyāt // BrhS_1,16.9 daivarājños tathā nyāye tathā rāṣṭrasya vibhrame / yat praṇaṣṭaṃ bhṛtaṃ vā syān na pālas tatra kilbiṣī // BrhS_1,16.10 kṛte karmaṇi yaḥ svāmī na dadyād vetanaṃ bhṛteḥ / rājñā dāpayitavyaḥ syād vinayaṃ cānurūpataḥ // BrhS_1,16.11 pāladoṣād vināśe tu pāle daṇḍo vidhīyate / ardhatrayodaśapaṇaḥ svāmine dravyam eva ca // BrhS_1,16.12 vyādhitā saśramā vyagrā rājakarmaparāyaṇā / āmantritā ca nāgacchet avācyā baḍabā smṛtā // BrhS_1,16.13 tathā dhenubhṛtaḥ kṣīraṃ labhetāsyāṣṭame 'khilam / sāyaṃ samarpayet sarvaṃ [.. .. .. .. .. .. .. .. ] // BrhS_1,16.14 avyāyacchann avikrośan svāmine cānivedayan / voḍhum arhati gopas tāṃ vinayaṃ caiva rājani // BrhS_1,16.15 kṛmicoravyāghrabhayād darīśvabhrāc ca pālayet / āyacchec chaktitaḥ krośotsvāmine vā nivedayet // BrhS_1,16.16 sasyān nivārayed gās tu cīrṇe doṣadvayaṃ bhavet / svāmī śatadamaṃ dāpyaḥ pālas tāḍanam arhati / śadaś ca sadamaṃ cīrṇe samūle kārṣabhakṣite // BrhS_1,16.17 eṣā hi svāmibhṛtyānāṃ vai kriyā parikīrtitā / saṃvidvidhānam adhunā samāsena nibodhata // BrhS_1,17.1 vedavidyāvido viprāñ śrotriyān agnihotriṇaḥ / āhṛtya sthāpayet tatra teṣāṃ vṛttiṃ prakalpayet // BrhS_1,17.2 anācchedyakarās teṣāṃ pradadyād gṛhabhūmikāḥ / muktā bhāvyāś ca nṛpatir lekhayitvā svaśāsanaiḥ // BrhS_1,17.3 nityaṃ naimittikaṃ kāmyaṃ śāntikaṃ pauṣṭikaṃ tathā / paurāṇāṃ karma kuryus te saṃdigdhe nirṇayaṃ tathā // BrhS_1,17.4 grāmaśreṇigaṇārthaṃ tu saṃketasamayakriyā / bādhākāle tu sā kāryā dharmakārye tathaiva ca // BrhS_1,17.5 cāṭacorabhayaṃ bādhā sarvasādhāraṇā smṛtā / tatropaśamanaṃ kāryaṃ sarvair naikena kena cit // BrhS_1,17.6 kośena lekhyakriyayā madhyasthair vā parasparam / viśvāsaṃ prathamaṃ kṛtvā kuryuḥ kāryāṇy anantaram // BrhS_1,17.7 vidveṣiṇo vyasaninaḥ śālīnālasabhīravaḥ / lubdhātivṛddhabālāś ca na kāryāḥ kāryacintakāḥ // Brh_1,17.8 śucayo vedadharmajñā dakṣā dāntāḥ kulodbhavāḥ / sarvakāryapravīṇāś ca kartavyās tu mahat tamāḥ // BrhS_1,17.9 dvau trayaḥ pañca vā kāryāḥ samūhahitavādinaḥ / kartavyaṃ vacanaṃ teṣāṃ grāmaśreṇigaṇādibhiḥ // BrhS_1,17.10 sabhāprapādevagṛhataḍākārāmasaṃskṛtiḥ / tathānāthadaridrāṇāṃ saṃskāro yojanakriyā // BrhS_1,17.11 kulāyanaṃ nirodhaś ca kāryam asmābhir aṃśataḥ / yat tv evaṃ likhitaṃ patraṃ dharmyā sā samayakriyā // BrhS_1,17.12 pālanīyāḥ samarthais tu yaḥ samartho visaṃvadet / sarvasvaharaṇaṃ daṇḍas tasya nirvāsanaṃ purāt // BrhS_1,17.13 tatra bhedam upekṣāṃ vā yaḥ kaścit kurute naraḥ / catuḥsuvarṇāḥ ṣaṇṇiṣkās tasya daṇḍo vidhīyate // BrhS_1,17.14 yas tu sādhāraṇaṃ hiṃsyāt kṣipet traividyam eva vā / saṃvitkriyāṃ vihanyāc ca sa nirvāsyaḥ purāt tataḥ // BrhS_1,17.15 aruntudaḥ sūcakaś ca bhedakṛtsāhasī tathā / śreṇipūganṛpadviṣṭaḥ kṣipraṃ nirvāsyate tataḥ // BrhS_1,17.16 kulaśreṇiganādhyakṣāḥ puradurganivāsinaḥ / vāgdhigdamaṃ parityāgaṃ prakuryuḥ pāpakāriṇām // BrhS_1,17.17 taiḥ kṛtaṃ ca svadharmeṇa nigrahānugrahaṃ nṛṇām / tadrājño 'py anumantavyaṃ nisṛṣṭārthā hi te smṛtāḥ // BrhS_1,17.18 bādhāṃ kuryur yad ekasya saṃbhūtā dveṣasaṃyutāḥ // Brh_1,17.19 mukhyaiḥ saha samūhānāṃ visaṃvādo yadā bhavet / tadā vicārayet rājā svamārge sthāpayec ca tān // BrhS_1,17.20 [.. .. .. .. .. .. .. .. ] yaḥ samartho visaṃvadet / sarvasvaharaṇaṃ daṇḍas tasya nirvāsanaṃ purāt // BrhS_1,17.21 saṃbhūyaikatamaṃ kṛtvā rājabhāvyaṃ haranti ye / te tadaṣṭaguṇaṃ dāpyā vaṇijaś ca palāyinaḥ // BrhS_1,17.22 tato labheta yat kiṃcit sarveṣām eva tat samam / ṣāṇmāsikaṃ māsikaṃ vā vibhaktavyaṃ yathāṃśataḥ // BrhS_1,17.23 deyaṃ vā niḥsvavṛddāndhastrībālāturarogiṣu / sāntānikādiṣu tathā dharma eṣa sanātanaḥ // BrhS_1,17.24 yatnaiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā paṇaṃ kṛtam / rājaprasādalabdhaṃ vā sarveṣām eva tatsamam // BrhS_1,17.25 samāsenoditas tv eṣa samayācāraniścayaḥ / krayavikrayasaṃjāto vivādaḥ śrūyatām ayam // BrhS_1,18.1 jaṅgamaṃ sthāvaraṃ caiva dravye dve samudāhṛte / krayakāle paṇyaśabda ubhayor api ca smṛtaḥ // BrhS_1,18.2 jñātvā sadoṣaṃ yaḥ paṇyaṃ vikrīṇātyavicakṣaṇaḥ / tad eva dviguṇaṃ dāpyas tatsamaṃ vinayaṃ tathā // BrhS_1,18.3 mattonmattena vikrīyaṃ hīnam ūlyaṃ bhayena vā / asvatantreṇa mūḍhena tyājyaṃ tasya punar bhavet // BrhS_1,18.4 yo 'nyahaste tu vikrīya anyasmai tat prayacchati / so 'pi tad dviguṇaṃ dāpyo vinayaṃ tāvad eva tu // BrhS_1,18.5 daśaikapañcasaptāhamāsatryahārdhamāsikam / bījāyovāhyaratnastrīdohyapuṃsāṃ parīkṣaṇam // BrhS_1,18.6 ato 'rvāk puṇyadoṣas tu yadi saṃjāyate kvacit / vikretuḥ pratideyaṃ tat kretā mūlyam avāpnuyāt // BrhS_1,18.7 avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam / krītaṃ tat svāmine deyaṃ paṇyaṃ kāle 'nyathā na tu // BrhS_1,18.8 parīkṣeta svayaṃ paṇyam anyeṣāṃ ca pradarśayet / parīksitaṃ bahumataṃ gṛhītvā na punas tyajet // BrhS_1,18.9 aśvarūpyahiraṇyānāṃ dhānyalohājavāsasām / carmakāṣṭhavikārāṇām ekāhaṃ syāt parīkṣaṇam // BrhS_1,18.10 marṇībhāśvāśvatariṇām āgamair mūlyakalpanā / nṛpājñayāpaṇasthānāṃ gobhūmyor ubhayecchayā // BrhS_1,18.11 saṃvibhāge vinimaye kṣetrayor ubhayor api / anusmṛtikṛtā tābhyāṃ kāryasiddhir bhaviṣyati // BrhS_1,18.12 praṣṭavyāḥ saṃnidhisthāś cet kretrā jñātyādayaḥ smṛtāḥ / anyathā cet kṛtaṃ karma jñātīcchāṃ darśayet tataḥ // BrhS_1,18.13 jñātyādipratyayenaiva sthāvarakraya iṣyate / anyathā cet krayo yaḥ syād anyagrāme tripakṣakam // BrhS_1,18.14 sodarāś ca sapiṇḍāś ca sodakāś ca sagotriṇaḥ / sāmantā dhanikā grāhyāḥ saptaite yonayo matāḥ // BrhS_1,18.15 mūlyaṃ dattvādhikaṃ nyūnaṃ mūlyasyānucitaṃ smṛtam / krayasiddhes tu naiva syād vatsarāṇāṃ śatair api // BrhS_1,18.16 vikrayeṣu ca sarveṣu kūpavṛkṣādi lekhayet / jalamārgādi yat kiṃcid anyaiś caiva bṛhaspatiḥ // BrhS_1,18.17 kṣetrādyupetaṃ paripakvasasyaṃ vṛkṣaṃ phalaṃ vāpy upabhogayogyam / kūpaṃ taḍākaṃ gṛham unnataṃ ca kretre ca vikretur idaṃ vadanti // BrhS_1,18.18 mattamūḍhānabhijñārtamūḍhair vinimayaḥ kṛtaḥ / yac cānucitamūlyaṃ syāt tat sarvaṃ vinivartayet // BrhS_1,18.19 jñātisāmantadhanikāḥ kraye grāmāt bahir gatāḥ / nārhanti te pratikroṣṭuṃ krāntaṃ pakṣatraye kramāt // BrhS_1,18.20 tripakṣād atha vā māsāt tritayāt tu tad āpnuyāt // Brh_1,18.21 krayavikrayānuśaye vidhir eṣa pradarśitaḥ / grāmakṣetragṛhādīnāṃ sīmāvādaṃ nibodhata // BrhS_1,19.1 sīmāvṛkṣāṃś ca kurvīran nyagrodhāśvatthakiṃśukān / śālmalīśālatāḍāṃ lāṃś ca kṣīriṇaś caiva pādapān // BrhS_1,19.2 gulmān veṇūṃś ca vividhāñ śamīvallīsthalāni ca / śarān kubjakagulmāṃś ca tathā sīmā na naśyati // BrhS_1,19.3 taḍāgāny udapānāni [.. .. ]t prasravaṇāni ca / sīmāsandhiṣu kāryāṇi devatāyatanāni ca // BrhS_1,19.4 rājā kṣetraṃ dattvā cāturvaidyavaṇigvārikasarvagrāmīṇa / tanmahattarasvāmipuruṣādhiṣṭhitaṃ paricchindyāt // Brh_1,19.5 yadi śūdro netā syāt taṃ klaibyenālaṃkāreṇa alaṃkṛtya śavabhasmanā / mukhaṃ vilipyāgreyasya paśoḥ śoṇitenorasi pañcāṅgulāni kṛtvā grīvāyām / antrāṇi pratimucya svyena pāṇinā sīmāloṣṭaṃ mūrdhni dhārayet // Brh_1,19.6 niveśakāle kartavyaḥ sīmābandhaviniścayaḥ / prakāśopāṃśucihnaiś ca lakṣitaḥ saṃśayāpahaḥ // BrhS_1,19.7 anaśvarāṇi dravyāṇi prakṛtyaivāvirodhataḥ / vāpīkūpataḍāgāni caityārāmasurālayāḥ // BrhS_1,19.8 sthalanimnanadīsrotaḥ śaragulmanagādayaḥ / prakāśacihnāny etāni sīmāyāṃ kārayet sadā // BrhS_1,19.9 yadi saṃśaya eva syāl liṅgānām api darśane / sākṣipratyaya eva syād vivāde sīmaniścayaḥ // BrhS_1,19.10 sākṣyabhāve ca catvāro grāmasīmāntavāsinaḥ / sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau // BrhS_1,19.11 sāmantānām abhāve tu maulānāṃ sīmasākṣiṇām / imān apy anuyuñjīta puruṣān vanagocarān // BrhS_1,19.12 vyādhāñ śākunikān gopān kaivartān mūlakhānakān / vyālagrāhān uñchavṛttīn anyāṃś ca vanagocarān // BrhS_1,19.13 te pṛṣṭās tu yathā brūyuḥ sīmāsandhiṣu lakṣaṇam / tat tathā sthāpayet rājā dharmeṇa grāmayor dvayoḥ // BrhS_1,19.14 śirobhis te gṛhītvorvīṃ sragviṇo raktavāsasaḥ / sukṛtaiḥ śāpitāḥ svaiḥ svaiḥ brūyus te tu samaṃjasam // BrhS_1,19.15 nibadhnīyāt tathā sīmāṃ savīṃs tāṃś caiva nāmataḥ / prakāśacihnāny etāni sīmāyāṃ kārayet sadā // BrhS_1,19.16 nihitāni tathānyāni yāni bhūmir na bhakṣayet / upacchatrāni cānyāni sīmāliṅgāni kārayet // BrhS_1,19.17 sīmājñāne tṛnaṃ vīkṣya loke nityaviparyayam / śmaśāno 'sthīni gobālās tathā bhasmakapālikāḥ // BrhS_1,19.18 karīṣam iṣṭakāṅgāraśarkarā bālukāṃs tathā / tāni sandhiṣu sīmāyā aprakāśāni kārayet // BrhS_1,19.19 karīṣāsthituṣāṅgāraśarkarāśmakapālikāḥ / sikateṣṭakagobālakārpāsāsthīni bhasma ca // BrhS_1,19.20 prakṣipya kumbheṣv etāni sīmānteṣu nidhāpayet / tataḥ paugaṇḍabālānāṃ prayatnena pradarśayet // Brh_1,19.21 vārdhake ca śiśūnāṃ te darśayeyus tathaiva ca / evaṃ paraṃparājñāne sīmābhrāntir na jāyate // BrhS_1,19.22 kurute dānaharaṇaṃ bhāgyābhāgyavaśān nṛṇām / ekatra kūlapātaṃ tu bhūmer anyatra saṃsthitiḥ // BrhS_1,19.23 nadītīraṃ prakurute tasyaitāṃ na vicālayet / kṣetraṃ sasasyam ullaṅghya bhūmiś cchinnā yadā bhavet // BrhS_1,19.24 nadīsrotaḥpravāheṇa kṣetrasvāmī labheta tām / yā rājñā krodhalobhena balān nyāyena vā hṛtā // BrhS_1,19.25 gṛhakṣetravivādeṣu sāmantebhyo vinirṇayaḥ / nagaragrāmagaṇino ye ca vṛddhatamā narāḥ // BrhS_1,19.26 kīnāśaśilpibhṛtakā gopavyādhoñchajīvinaḥ / mūlakhānakakaivartakulyā bhedakabādhakāḥ // BrhS_1,19.27 āgamaṃ ca pramāṇaṃ ca bhogaṃ kāmaṃ ca nāma ca / bhūbhāgalakṣaṇaṃ caiva ye vidus te 'tra sākṣiṇaḥ // BrhS_1,19.28 pradattānyasya tuṣṭena na sā siddhim avāpnuyāt / yā rājñā krodhalobhena chalān nyāyena vā hṛtā // BrhS_1,19.29 pramāṇarahitāṃ bhūmiṃ bhuñjato yasya yā hṛtā / guṇādhikasya dattā vā tasya tāṃ naiva cālayet // BrhS_1,19.30 śāpathaiḥ śāpitāḥ svaiḥ svaiḥ brūyuḥ sīmni viniścayam / darśayeyur nidhānāni tat pramāṇam iti sthitiḥ // BrhS_1,19.31 satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ // Brh_1,19.32 jñātṛcihnair vinā sādhur eko 'py ubhayasaṃmataḥ / raktamālyāmbaradharo mṛdam ādāya mūrdhani // BrhS_1,19.33 satyavrataḥ sopavāsaḥ sīmāntaṃ darśayen naraḥ // Brh_1,19.34 sāmantāś cen mṛṣā brūyuḥ setau vivadatāṃ nṛṇām / sarve ca te pṛthagdaṇḍyā rājñā madhyam asāhasam // BrhS_1,19.35 yathoktena nayantas te pūyante satyasākṣiṇaḥ / viparītaṃ nayantas tu dāpyāḥ syur dviśataṃ damam // BrhS_1,19.36 sarvasmin sthāvare vāde vidhir eṣa prakīrtitaḥ // Brh_1,19.37 tadutpannāś ca sāmantā ye 'nyadeśe vyavasthitāḥ / maulās te tu samuddiṣṭāḥ praṣṭavyāḥ kāryanirṇaye // BrhS_1,19.38 aduṣṭās te tu yad brūyuḥ saṃdigdhau samavṛttayaḥ / tat pramāṇaṃ tu kartavyam evaṃ dharmo na hīyate // BrhS_1,19.39 anyagrāmāt samāhṛtya dattānyasya yadā mahī / anyathā tu bhavel lābho narāṇāṃ rājadaivikaḥ // BrhS_1,19.40 mahānadyāthavā rājñā kathaṃ tatra vicāraṇā / nadyotsṛṣṭā rājadattā yasya tasyaiva sā mahī / anyathā tu bhavel lābho narāṇāṃ rājadaivikaḥ // BrhS_1,19.41 kṣayodayau jīvanaṃ ca daivarājavaśān nṛṇām / tasmāt sarveṣu kāleṣu tatkṛtaṃ na vicālayet // BrhS_1,19.42 grāmayor ubhayor yatra maryādā kalpitā nadī / kurute dānaharaṇaṃ bhāgyābhāgyavaśān nṛṇām / kṣayodayena cālpā ca cālayan daṇḍam arhati // BrhS_1,19.43 daśagrāmaśatagrāmasahasragrāmalakṣaṇām / viṣamāṃ nṛpatiḥ kuryāc cihnaiḥ sīmāṃ viniścitām // BrhS_1,19.44 niveśakālād ārabhya gṛhavaryāpaṇādikam / yena yāvad yathā bhuktaṃ tasya tan na vicālayet // BrhS_1,19.45 vātāyanapraṇālīs tu tathā niryūhavedikāḥ / catuḥśālasyandanikāḥ prāṅniviṣṭā na cālayet // BrhS_1,19.46 mekhalābhramaniṣkāsagavākṣān noparodhayet / praṇālīṃ gṛhavāstuṃ ca pīḍayan daṇḍabhāg bhavet // BrhS_1,19.47 niveśasamayād ūrdhvaṃ naite yojyāḥ kathaṃcana / dṛṣṭipātaṃ praṇālīṃ ca na kuryāt paraveśmani // Brh_1,19.48 varcasthānaṃ vahnim ayaṃ gartocchiṣṭāmbusecanam / atyārāt parakuḍyasya na kartavyaṃ kadācana // BrhS_1,19.49 viṇmūtrodakavaprāṃś ca vahniśvabhraniveśanam / aratnidvayam utsṛjya parakuḍyāṃ niveśayet // BrhS_1,19.50 yānty āyānti janā yena paśavaś cānivāritāḥ / tad ucyate saṃsaraṇaṃ na roddhavyaṃ tu kenacit // BrhS_1,19.51 yas tatra saṃkaraṃ śvabhraṃ vṛkṣāropaṇam eva ca / kāmāt purīṣaṃ kuryāc ca tasya daṇḍas tu māṣakaḥ // BrhS_1,19.52 gṛhītvā vāhayet kāle vāpagopanasaṃgrahān / akurvan svāmine dāpyo madhyaṃ kṛṣṭaśadaṃ tu saḥ // BrhS_1,19.53 kṣetraṃ gṛhītvā yaḥ kaścin na kuryān na ca kārayet / svāmine sa śadaṃ dāpyo rājñe daṇḍaṃ ca tatsamam // BrhS_1,19.54 cirāvasanne daśamaṃ kṛṣyamāṇe tathāṣṭamam / susaṃskṛte tu ṣaṣṭhaṃ syāt parikalpya yathāvidhi // BrhS_1,19.55 apriyoktis tāḍanaṃ ca pāruṣyaṃ dvividhaṃ smṛtam / ekaikaṃ tu tridhā bhinnaṃ damaś coktas trilakṣaṇaḥ // BrhS_1,20.1 deśadharmakulādīnāṃ kṣepaḥ pāpena yojanam / dravyaṃ vinā tu prathamaṃ vākpāruṣyaṃ tad ucyate // BrhS_1,20.2 bhaginībhrātṛsaṃbaddham upapātakaśaṃsanam / pāruṣyaṃ madhyamaṃ proktaṃ vācikaṃ śāstravedibhiḥ // BrhS_1,20.3 abhakṣyāpeyakathanaṃ mahāpātakadūṣaṇam / pāruṣyam uttamaṃ proktaṃ tīvram armābhipātanam // BrhS_1,20.4 samajātiguṇānāṃ tu vākpāruṣye parasparam / vinayo 'bhihitaḥ śāstre paṇas tv ardhatrayodaśaḥ // BrhS_1,20.5 daṇḍaḥ kāṇakhañjādīnāṃ tathāvidhān api kārṣāpaṇadvayam // Brh_1,20.6 savarṇākrośane sārdhadvādaśapaṇo daṇḍaḥ / hīnavarṇe kākiṇyadhikaṣaṭpaṇo daṇḍaḥ // BrhS_1,20.7 samānayoḥ samo daṇḍo nyūnasya dviguṇas tu saḥ / uttamasyādhikaḥ prokto vākpāruṣye parasparam // BrhS_1,20.8 kṣipan svasrādikaṃ dadyāt pañcāśatpaṇikaṃ damam / guṇahīnasya pāruṣye brāhmaṇo nāparādhnuyāt // BrhS_1,20.9 patitaṃ patitety uktvā coraṃ coreti vā punaḥ / vacanāt tulyadoṣaḥ syāt [.. .. .. .. .. .. .. .. ] // BrhS_1,20.10 dharmopadeśaṃ dharmeṇa viprāṇām asya kurvataḥ / taptam āsiñcayet tailaṃ vaktre śrotre ca pārthivaḥ // BrhS_1,20.11 vipre śatārdhaṃ daṇḍas tu kṣatriyasyābhiśaṃsane / viśas tathārdhapañcāśacchūdrasyārdhatrayodaśa // BrhS_1,20.12 sacchūdrasyāyam uddiṣṭo vinayo 'naparādhinaḥ / guṇahīnasya pāruṣye brāhmaṇo nāparādhnuyāt // BrhS_1,20.13 vaiśyasya kṣatriyākrośe daṇḍanīyaḥ prado bhavet / tadardhaṃ kṣatriyo vaiśyaṃ kṣipan vinayam arhati // BrhS_1,20.14 śūdrākrośe kṣatriyasya pañcaviṃśatiko damaḥ / bṛhatve dviguṇaṃ tatra śāstravidbhir udāhṛtam // BrhS_1,20.15 vaiśyam ākṣārayañ śūdro dāpyaḥ syāt prathamaṃ damam / kṣatriyaṃ madhyamaṃ caiva vipram uttamasāhasam // BrhS_1,20.16 deśādikaṃ kṣipan dāpyaḥ paṇān ardhatrayodaśa / pāpena yojayan darpād dāpyaḥ prathamasāhasam // BrhS_1,20.17 dharmopadeśakartā ca vedodāharaṇānvitaḥ / ākrośakas tu viprāṇāṃ jihvāc chedena daṇḍyate // BrhS_1,20.18 eṣa daṇḍaḥ samākhyātaḥ puruṣāpekṣayā mayā / samanyūnādhikatvena kalpanīyo manīṣibhiḥ // BrhS_1,20.19 hastapāṣāṇalaguḍair bhasmakardamapāṃsubhiḥ / āyudhaiś ca praharaṇair daṇḍapāruṣyam ucyate // BrhS_1,21.1 vākpāruṣye kṛte yasya yathā daṇḍo vidhīyate / tasyaiva dviguṇaṃ daṇḍaṃ kārayen maraṇād ṛte // BrhS_1,21.2 dvayoḥ praharator daṇḍaḥ samayos tu samaḥ smṛtaḥ / ārambhako 'nubandhī ca dāpyaḥ syād adhikaṃ damam // BrhS_1,21.3 pūrvākruṣṭaḥ samākrośaṃs tāḍitaḥ pratitāḍayan / hatvātatāyinaṃ caiva nāparādhī bhaven naraḥ // BrhS_1,21.4 vākpāruṣyādinā nīco yaḥ santam abhilaṅghayet / sa eva tāḍayaṃs tasya nānveṣṭavyo mahībhujā // BrhS_1,21.5 bhasmādīnāṃ prakṣipaṇaṃ tāḍanaṃ ca karādinā / prathamaṃ daṇḍapāruṣyaṃ damaḥ kāryo 'tra māṣikaḥ // BrhS_1,21.6 eṣa daṇḍaḥ sameṣūktaḥ parastrīṣv adhikeṣu ca / dviguṇas triguṇo jñeyaḥ prādhānyāpekṣayā buddhaiḥ // BrhS_1,21.7 udyate 'śmaśilākāṣṭhe kartavyaḥ prathamo damaḥ / parasparaṃ hastapāde daśaviṃśatikas tathā // BrhS_1,21.8 madhyamaḥ śastrasaṃdhāne saṃyojyaḥ kṣubdhayor dvayoḥ / kāryaḥ kṛtānurūpas tu lagne ghāte damo budhaiḥ // BrhS_1,21.9 iṣṭakopalakāṣṭhaiś ca tāḍane tu dvimāṣikaḥ / dviguṇaḥ śoṇitodbhede daṇḍaḥ kāryo manīṣibhiḥ // BrhS_1,21.10 tvagbhede prathamo daṇḍo māṃsabhede tu madhyamaḥ / uttamas tv asthibhede syād dhātena tu pramāpaṇam // Brh_1,21.11 karṇanāsākaracchede dantabhaṅge 'sthibhedane / kartavyo madhyamo daṇḍo dviguṇaḥ patiteṣu tu // BrhS_1,21.12 karṇauṣṭhaghrāṇapādākṣijihvāśiśnakarasya ca / chedane cottamo daṇḍo bhedane madhyamo guruḥ // BrhS_1,21.13 daṇḍas tv abhihitāyaiva daṇḍapāruṣyakalpitaḥ / hṛte tad dviguṇaṃ cānyadrājadaṇḍas tato 'dhikaḥ // BrhS_1,21.14 aṅgāvabhedane caiva pīḍane chedane tathā / samutthānavyayaṃ dāpyaḥ kalahāpahṛtaṃ ca yat // BrhS_1,21.15 vivikte tāḍito yas tu hato dṛśyeta vā bhavet / hantā tad anumānena vijñeyaḥ śapathena vā // BrhS_1,21.16 antarveśmany araṇye vā niśāyāṃ yatra tāḍitaḥ / śoṇitaṃ tatra dṛśyeta na pṛcchet tatra sākṣiṇaḥ // BrhS_1,21.17 kaścit kṛtvātmanaś cihnaṃ dveṣāt param abhidravet / hetvartham atisāmarthyais tatra yuktaṃ parīkṣaṇam // BrhS_1,21.18 ākruṣṭas tu samākrośaṃs tāḍitaḥ pratitāḍayan / hatvāparādhinaṃ caiva nāparādhī bhaven naraḥ // BrhS_1,21.19 prātilomyās tathā cāntyāḥ puruṣāṇāṃ malāḥ smṛtāḥ / brāhmaṇātikrame vadhyā na dātavyā dhanaṃ kvacit // BrhS_1,21.20 śrāntān kṣudhārtān tṛṣitān akāle vāhayet tu yaḥ / sa goghno niṣkṛtiṃ kāryo dāpyo vāpy athavā damam // BrhS_1,21.21 samutthānavyayaṃ dāpyaḥ kalahāya kṛtaṃ ca yat / yenāṅgena dvijātīnāṃ śūdraḥ praharate ruṣā / chettavyaṃ tad bhavet tasya manunā samudāhṛtam // BrhS_1,21.22 prakāśāś cāprakāśāś ca taskarā dvividhā smṛtāḥ / prajñāsāmarthyam āyābhiḥ prabhinnās te sahasradhā // BrhS_1,22.1 naigamā vaidyakitavāḥ sabhyotkocakavañcakāḥ / daivotpātavido bhadrāḥ śilpajñāḥ pratirūpakāḥ // BrhS_1,22.2 akriyākāriṇaś caiva madhyasthāḥ kūṭasākṣiṇaḥ / prakāśataskarā hy ete tathā kuhakajīvinaḥ // BrhS_1,22.3 sandhicchidaḥ pānthamuṣo dvicatuṣpadahāriṇaḥ / utkṣepakāḥ sasyaharāḥ jñeyāḥ pracchannataskarāḥ // BrhS_1,22.4 saṃsargacihnarūpaiś ca vijñātā rājapūruṣaiḥ / pradāpyāpahṛtaṃ daṇḍyā damaiḥ śāstrapracoditaiḥ // BrhS_1,22.5 utkṣepakas tu saṃdaṃśair bhettavyo rājapūruṣaiḥ / dhānyahartā daśaguṇaṃ dāpyaḥ syād dviguṇaṃ damam // BrhS_1,22.6 ekasmin yatra nidhanaṃ prāpite duṣṭacāriṇi / bahūnāṃ bhavati kṣemaḥ tasya puṇyaprado vadhaḥ // BrhS_1,22.7 tathā pāntham uṣo vṛkṣe gale badhvāvalambayet // Brh_1,22.8 aṅgulīgranthibhedasya chedayet prathame grahe / dvitīye hastacaraṇau tṛtīye vadham arhati // BrhS_1,22.9 ajñātauṣadhimantras tu yaś ca vyādher atattvavit / rogibhyo 'rthaṃ samādatte sa daṇḍyaś coravad bhiṣak // BrhS_1,22.10 glahaḥ prakāśaḥ kartavyo nirvāsyāḥ kūṭadevinaḥ // Brh_1,22.11 kūṭākṣadevinaḥ kṣudrā rājabhāryāharāś ca ye / gaṇakā vañcakāś caiva daṇḍyās te kitavā smṛtāḥ // BrhS_1,22.12 pracchannadoṣavyāmiśraṃ punaḥ saṃskṛtavikrayī / paṇye tad dviguṇaṃ dāpyo vaṇigdaṇḍaṃ ca tatsamam // BrhS_1,22.13 anyāyavādinaḥ sabhyās tathaivotkocajīvinaḥ / viśvastavañcakāś caiva nirvāsyāḥ sarva eva te // BrhS_1,22.14 jyotir jñānaṃ tathotpātam aviditvā tu ye nṛṇām / śrāvayanty arthalobhena vineyās te prayatnataḥ // BrhS_1,22.15 daṇḍājinādibhir yuktam ātmānaṃ darśayanti ye / hiṃsantaś cchadmanā nṛṇāṃ vadhyās te rājapūruṣaiḥ // BrhS_1,22.16 alpamūlyaṃ tu saṃskṛtya nayanti bahumūlyatām / strībālakān vañcayanti daṇḍyās te 'rthānurūpataḥ // BrhS_1,22.17 hemamuktāprabālādyaṃ kṛtrimaṃ kurvate tu ye / kretre mūlyaṃ pradāpyās te rājñā tad dviguṇaṃ damam // BrhS_1,22.18 madhyasthā vañcayanty ekaṃ snehalobhādinā yadā / sākṣiṇaś cānyathā brūyur dāpyās te dviguṇaṃ damam // BrhS_1,22.19 mantrauṣadhibalāt kiṃcit saṃbhrāntiṃ darśayanti ye / mūlakarma ca kurvanti nirvāsyās te mahībhujā // BrhS_1,22.20 sandhicchedo hṛtaṃ tyājyāḥ śūlam āropayet tataḥ / tathā pāntham uṣo vṛkṣe gale baddhvāvalambayet // BrhS_1,22.21 manuṣyahāriṇo rājñā dagdhavyās te kaṭāgninā / gohartur nāsikāṃ chindyāt badhvā vāmbhasi majjayet // BrhS_1,22.22 dhānyaṃ daśabhyaḥ kumbhebhyo haraṇe 'bhyadhikaṃ vadhaḥ / śeṣeṣv ekādaśaguṇaṃ dāpyas tasya ca taddhanam // BrhS_1,22.23 dhānyahārī daśaguṇaṃ dāpyas tad dviguṇaṃ damam // Brh_1,22.24 tṛṇaṃ vā yadi vā kāṣṭhaṃ puṣpaṃ vā yadi vā phalam / anāpṛcchya tu gṛhṇāno hastacchedanam arhati // BrhS_1,22.25 vṛttasvādhyāyavān steyī bandhane kleśyate ciram / svāmine tad dhanaṃ dāpyaḥ prāyaścittaṃ na kāryate // BrhS_1,22.26 stenānām etad ākhyātaṃ sarveṣāṃ daṇḍanigraham / sāhasasyādhunā samyak śrūyatāṃ vadhaśāsanam // BrhS_1,23.1 manuṣyamāraṇaṃ cauryaṃ paradārābhimarśanam / pāruṣyam ubhayaṃ caiva sāhasaṃ tu caturvidham // BrhS_1,23.2 hīnamadhyottamatvena trividhaṃ tat prakīrtitam / dravyāpekṣayā damās tatra prathamottamamadhyamāḥ // BrhS_1,23.3 ātatāyidvijāgyāṇāṃ dharmayuddhena hiṃsanam / imān dharmān kaliyuge varjyān āhur manīṣiṇaḥ // BrhS_1,23.4 kṣetropakaraṇaṃ setuṃ mūlapuṣpaphalāni ca / vināśayan haran daṇḍyaḥ śatodyam anurūpataḥ // BrhS_1,23.5 paśuvastrānnapānāni gṛhopakaraṇaṃ tathā / hiṃsayaṃś cauravad dāpyo dviśatodyaṃ damaṃ tathā // BrhS_1,23.6 strīpuṃsau hemaratnāni devavipradhanaṃ tathā / kauśeyaṃ cottamadravyam eṣāṃ mūlyasamo damaḥ // BrhS_1,23.7 dviguṇo vā kalpanīyaḥ puruṣāpekṣayā nṛpaiḥ / hantā vā ghātanīyaḥ syāt prasaṃgavinivṛttaye // BrhS_1,23.8 sāhasaṃ pañcadhā proktaṃ vadhas tatrādhikaḥ smṛtaḥ / tatkāriṇo nārthadamaiḥ śāsyā vadhyāḥ prayatnataḥ // BrhS_1,23.9 prakāśaghātakā ye tu tathā copāṃśughātakāḥ / jñātvā samyagdhanaṃ hṛtvā hantavyāḥ vividhair vadhaiḥ // BrhS_1,23.10 mitraprāptyarthalābhe vā rājñā lokahitaiṣiṇā / na moktavyāḥ sāhasikāḥ sarvalokabhayāvahāḥ // BrhS_1,23.11 lobhād bhayād vā yo rājā na hanty anyāyakāriṇaḥ / tasya prakṣubhyate rāṣṭraṃ rājyāc ca parihīyate // BrhS_1,23.12 bandhāgniviṣaśastreṇa parān yas tu pramāpayet / krodhādinā nimittena naraḥ sāhasikas tu saḥ // BrhS_1,23.13 ekasya bahavo yatra praharanti ruṣānvitāḥ / marmaprahārado yas tu ghātakaḥ sa udāhṛtaḥ // BrhS_1,23.14 marmaghātī tu yas teṣāṃ yathoktaṃ dāpayed damam / ārambhakṛtsahāyaś ca tathā mārgānudeśakaḥ / āśrayaḥ śastradātā ca bhaktadātā vikarmiṇām // BrhS_1,23.15 yuddhopadeśakaś caiva tadvināśapradarśakaḥ / upekṣī kāryayuktaś ca doṣavaktānumodakaḥ // BrhS_1,23.16 nātatāyivadhe hantā kilviṣaṃ prāpnuyāt kvacit / vināśārthinam āyāntaṃ ghātayann āparādhnuyāt // BrhS_1,23.17 ātatāyinam utkṛṣṭaṃ vṛttasvādhyāyasaṃyutam / yo na hanyād vadhaprāptaṃ so 'śvamedhaphalaṃ labhet // BrhS_1,23.18 svādhyāyinaṃ kule jātaṃ yo hanyād ātatāyinam / ahatvā bhrūṇahā sa syān na hatvā bhrūṇahā bhavet // BrhS_1,23.19 sāṃprataṃ sāhasaṃ steyaṃ śrūyatāṃ krodhalobhajam / kṣatasyālpam ahatvaṃ ca marmasthānaṃ ca yatnataḥ / sāmarthyaṃ cānubandhaṃ ca jñātvā cihnaiḥ prasādayet // BrhS_1,23.20 hatas tu dṛśyate yatra ghātakaś ca na dṛśyate / pūrvavairānusāreṇa jñātavyaḥ sa mahībhujā // BrhS_1,23.21 samaghātī tu yas teṣāṃ yathoktaṃ dāpayed damam / ārambhakṛtsahāyaś ca doṣabhājas tad ardhataḥ // BrhS_1,23.22 prativeśyānuveśyau ca tasya mitrāribāndhavāḥ / praṣṭavyā rājapuruṣaiḥ sāmādibhir upakramaiḥ // BrhS_1,23.23 vijñeyo 'sādhusaṃsargāc cihnahoḍhena vā naraiḥ / eṣoditā ghātakānāṃ taskarāṇāṃ ca bhāvanā // BrhS_1,23.24 gṛhītaḥ śaṅkayā yas tu na tat kāryaṃ prapadyate / śapathena viśoddhavyaḥ sarvavādeṣv ayaṃ vidhiḥ // BrhS_1,23.25 divyair viśuddho medhyaḥ syād aśuddho vadham arhati / nigrahānugrahair rājñaḥ kīrtir dharmaś ca vardhate // BrhS_1,23.26 pāruṣyaṃ dvividhaṃ proktaṃ sāhasaṃ ca dvilakṣaṇam / pāpamūlaṃ saṃgrahaṇaṃ triprakāraṃ nibodhata // BrhS_1,24.1 balopādhikṛte dve tu tṛtīyam anurāgajam / tat punas trividhaṃ proktaṃ prathamaṃ madhyamottamam // BrhS_1,24.2 anicchantyā yat kriyate suptonmattapramattayā / pralapantyā vā rahasi balāt kārakṛtaṃ tu tat // BrhS_1,24.3 chadmanā gṛham ānīya dattvā vā madyakārmaṇam / saṃyogaḥ kriyate yasyās tadupādhikṛtaṃ viduḥ // BrhS_1,24.4 anyonyacakṣūrāgeṇa dūtīsaṃpreṣaṇena ca / kṛtaṃ rūpārthalobhena jñeyaṃ tadanurāgajam // BrhS_1,24.5 tat punas trividhaṃ proktaṃ prathamaṃ madhyamottamam / apāṅgaprekṣaṇaṃ hāsyaṃ dūtīsaṃpreṣaṇaṃ tathā / sparśo bhūṣaṇavastrāṇāṃ saṃgrahaḥ prathamaḥ smṛtaḥ // BrhS_1,24.6 preṣaṇaṃ gandhamālyānāṃ dhūpam adhvann avāsasām / saṃbhāṣaṇaṃ ca rahasi madhyamaṃ saṃgrahaṃ viduḥ // BrhS_1,24.7 ekaśāyyāsanaṃ krīḍā cumbanāliṅganaṃ tathā / etat saṃgrahaṇaṃ proktam uttamaṃ śāstravedibhiḥ // BrhS_1,24.8 preṣaṇaṃ gandhamālyānāṃ dhūpabhūṣaṇavāsasām / pralobhanaṃ cānnapānair madhyamaḥ saṃgrahaḥ smṛtaḥ // BrhS_1,24.9 preṣaṇaṃ gandhamālyānāṃ phalamadyānnavāsasām / saṃbhāṣaṇaṃ ca rahasi madhyamaṃ saṃgrahaṃ viduḥ // BrhS_1,24.10 trayāṇām api caiteṣāṃ prathamo madhya uttamaḥ / vinayaḥ kalpanīyaḥ syād adhiko draviṇādhike // BrhS_1,24.11 parapatnyā tu puruṣaḥ saṃbhāṣāṃ yojayan rahaḥ / pūrvam ākṣārito doṣaiḥ prāpnuyāt pūrvasāhasam // BrhS_1,24.12 sahamāyaḥ kāmayate dhanaṃ tasyākhilaṃ haret / utkṛtya liṅgavṛṣaṇau bhrāmayed gardabhena tu // BrhS_1,24.13 chadmanā kāmayed yas tu tasya sarvaharo damaḥ / aṅkayitvā bhagāṅgena purān nirvāsayet tataḥ // BrhS_1,24.14 damo neyaḥ sabhāyāṃ yo hīnāyām adhikas tataḥ / puṃsaḥ kāryo 'dhikāyāṃ tu gamane saṃpramāpaṇam // BrhS_1,24.15 gṛham āgatya yā nārī pralobhya sparśanādinā / kāmayet tatra sā daṇḍyā narasyārdhadamaḥ smṛtaḥ // BrhS_1,24.16 chinnanāsauṣṭhakarṇānāṃ paribhrāmyāpsu majjayet / khādayed vā sārameyaiḥ saṃsthāne bahusaṃsthite // BrhS_1,24.17 anicchantī tu yā bhuktā guptāṃ tāṃ vāsayed gṛhe / malināṅgīm adhaḥ śayyāṃ piṇḍamātropajīvinīm // BrhS_1,24.18 kārayen niṣkṛtiṃ kṛcchraṃ parākaṃ vā same gatām / hīnavarṇopabhuktā yā tyājyā vadhyātha vā bhavet // BrhS_1,24.19 etat saṃgrahaṇasyoktaṃ vidhānaṃ saṃgrahas tathā / strīpuṃsavartanopāyaḥ śrūyatāṃ gadato mama // BrhS_1,25.1 sūkṣmebhyo 'pi prasaṅgebhyo nivāryā strī svabandhubhiḥ / śvaśrvādibhir gurustrībhiḥ pālanīyā divāniśam // BrhS_1,25.2 svakāme vartamānā tu yā snehān na nivāritā / avaśyā sā bhavet paścād yathā vyādhir upekṣitā // BrhS_1,25.3 aprayacchan pitā kāle patiś cānupayann ṛtau / putraś cābhaktado mātuḥ gārhyo daṇḍyaś ca dharmataḥ // BrhS_1,25.4 yatra striyo 'bhipūjyante ramante tatra devatāḥ / saṃpadaś ca prajāḥ śuddhāḥ kriyā ca saphalā bhavet // BrhS_1,25.5 āyavyaye 'nnasaṃskāre gṛhopaskārarakṣaṇe / śauce 'gnikārye saṃyojyāḥ strīṇāṃ śuddhir iyaṃ smṛtā // BrhS_1,25.6 bhartrā patnī samabhyarcyā vastrālaṃkārabhojanaiḥ / utsave tu pitṛbhrātṛśvaśurādyaiś ca bandhubhiḥ // BrhS_1,25.7 patiṃ yā nāticarati manovākkāyasaṃyutā / sā bhartṛlokān āpnoti sadbhiḥ sādhvīti cocyate // BrhS_1,25.8 bhartrā pitrā sutair na strī viyuktānyagṛhe vaset / asatsaṅge viśeṣeṇa garhyatām eti sā dhruvam // BrhS_1,25.9 pūrvotthānaṃ guruṣv arvāg bhojanavyañjanakriyā / jaghanyāsanaśāyitvaṃ karma strīṇām udāhṛtam // BrhS_1,25.10 pānāṭanadivāsvapnam akriyā dūṣaṇaṃ striyāḥ // Brh_1,25.11 ārtārte mudite hṛṣṭā proṣite malinā kṛśā / mrte mriyeta yā patyau sā strī jñeyā pativratā // BrhS_1,25.12 prasādhanaṃ nṛttagītasamājotsavadarśanam / māṃsamadyābhiyogaṃ ca na kuryāt proṣite prabhau // BrhS_1,25.13 śarīrārdhaṃ smṛtā jāyā puṇyāpuṇyaphale samā / anvārūḍhā jīvatīntī ca sādhvī bhartur hittaya sā // BrhS_1,25.14 vratopavāsaniratā brahmacarye vyavasthitā / dharmadānaparā nityam aputrāpi divaṃ vrajet // BrhS_1,25.15 uktvā niyogo manunā niṣiddhaḥ svayam eva tu / yugahrāsād aśakyo 'yaṃ kartuṃ sarvair vidhānataḥ // BrhS_1,25.16 tapojñānasamāyuktāḥ kṛte tretāyuge narāḥ / dvāpare ca kalau nṛṇāṃ śaktihānir vinirmitā // BrhS_1,25.17 dadāti dīyate pitrā putrebhyaḥ svasya yad dhanam / tad dāyaṃ [.. .. .. .. .. ] [.. .. .. .. .. .. .. .. ] // BrhS_1,26.1 ekāṃ strīṃ kārayet karma yathāṃśena gṛhe gṛhe / bahvyaḥ samāṃśato deyā dāsānām apy ayaṃ vidhiḥ // BrhS_1,26.2 uddhṛtya kūpavāpyambhas tv anusāreṇa gṛhyate / tathā bhāgānusāreṇa setuḥ kṣetraṃ vibhajyate // BrhS_1,26.3 yuktyā vibhajanīyaṃ tad anyathānarthakaṃ bhavet // Brh_1,26.4 ekapākena vasatāṃ pitṛdevadvijārcanam / ekaṃ bhaved dvibhaktānāṃ tad eva syād gṛhe gṛhe // BrhS_1,26.5 sāksitvaṃ pratibhāvyaṃ ca dānaṃ grahaṇam eva ca / vibhaktā bhrātaraḥ kuryuḥ nāvibhaktāḥ parasparam // BrhS_1,26.6 yeṣām etāḥ kriyā loke pravartante svarikthiṣu / vibhaktān avagaccheyuḥ lekhyam apy antareṇa tān // BrhS_1,26.7 kulānubandhavyāghātahodhaṃ sāhasasādhakam / svasvabhogasthāvarasya vibhāgasya pṛthagdhanam // BrhS_1,26.8 pitror abhāve bhrātṛṇāṃ vibhāgaḥ saṃpradarśitaḥ / mātur nivṛtte rajasi prattasu bhaginīṣu ca // BrhS_1,26.9 kramāgate gṛhakṣetre pitā putrāḥ samāṃśinaḥ / paitṛke na vibhāgārhāḥ sutāḥ pitur anicchayā // BrhS_1,26.10 samavarṇāsu ye jātāḥ sarve putrā dvijanmanām / uddhāraṃ jyāyase dattvā bhajerann itare samam // BrhS_1,26.11 vayovidyātapobhiś ca dvyaṃśaṃ hi labhate dhanam / yathā yathā vibhāgāptaṃ dhanaṃ yāgārthatām iyāt / tathā tathā vidhātavyaṃ vidvadbhir bhāgagauravam // BrhS_1,26.12 tatputrā viṣamasamāḥ pitṛbhāgaharāḥ smṛtāḥ // BrhS_1,26.13 dravye pitāmahopātte sthāvare jaṅgame 'pi vā / samam aṃśitvam ākhyātaṃ pituḥ putrasya caiva hi // BrhS_1,26.14 samanyūnādhikā bhāgāḥ pitrā yeṣāṃ prakalpitāḥ / tathaiva te pālanīyā vineyās te syur anyathā // BrhS_1,26.15 jīvadvibhāge tu pitā gṛhṇītāṃśadvayaṃ svakam // Brh_1,26.16 dviprakāro vibhāgas tu dāyādānāṃ prakīrtitaḥ / vayojyeṣṭhakrameṇaikaḥ samā parāṃśakalpanā // BrhS_1,26.17 samavetais tu yat prāptaṃ sarve tatra samāṃśinaḥ / tatputrā viṣamasamāḥ pitṛbhāgaharāḥ smṛtāḥ // BrhS_1,26.18 pitṛrikthaharāḥ putrāḥ sarva eva samāṃśinaḥ / vidyākarmaratas teṣām adhikaṃ labdhum arhati // BrhS_1,26.19 vidyāvijñānaśauryārthe jñānadānakriyāsu ca / yasyeha prathitā kīrtitaḥ pitaras tena putriṇaḥ // BrhS_1,26.20 janmavidyāguṇair jyeṣṭho dvyaṃśaṃ dāyād avāpnuyāt / samāṃśabhāginas tv anye teṣāṃ pitṛsamas tu saḥ // BrhS_1,26.21 tadabhāve tu jananī tanayāṃśasamāṃśinī / samāṃśā mātaras teṣāṃ turīyāṃśā ca kanyakā // BrhS_1,26.22 kanyakānāṃ tv adattānāṃ caturtho bhāga iṣyate / putrāṇāṃ ca trayo bhāgāḥ sāmyaṃ tv alpadhane smṛtam // BrhS_1,26.23 yady ekajātā bahavaḥ samānā jātisaṃkhyayā / svadhanais tair vibhaktavyaṃ mātṛbhāgena dharmataḥ // BrhS_1,26.24 savarṇā bhinnasaṃkhyā ye puṃbhāgas teṣu śasyate / pitāmahyas tu sarvās tā mātṛtulyāḥ prakīrtitāḥ // BrhS_1,26.25 asaṃskṛtās tu yās tatra paitṛkād eva tā dhanāt / saṃskāryā bhrātṛbhir jyeṣṭhaḥ kanyakāś ca yathāvidhi // BrhS_1,26.26 asaṃskṛtā bhrātaras tu ye syus tatra yavīyasaḥ / saṃskāryāḥ pūrvajais te vai paitṛkān madhyagād dhanāt // BrhS_1,26.27 dadyād dhanaṃ ca paryāptaṃ kṣetrāṃśaṃ vā yad icchati // Brh_1,26.28 ūḍhayā kanyayā vāpi bhartuḥ pitṛgṛhe 'pi vā / bhrātuḥ sakāśāt pitror vā labdhaṃ saudāyikaṃ smṛtam // BrhS_1,26.29 saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantram iṣyate / yasmāt tadānṛśaṃsyārthaṃ tair dattam upajīvanam // BrhS_1,26.30 vikraye caiva dāne ca yatheṣtaṃ sthāvareṣv api / strīdhanaṃ syād apatyānāṃ duhitā ca tadaṃśinī / aprattā cet samūḍhā tu labhate mānamātrakam // BrhS_1,26.31 mātuḥ svasā mātulānī pitṛvyastrī pitṛṣvasā / śvaśrūḥ pūrvajapatnī ca mātṛtulyāḥ prakīrtitāḥ // BrhS_1,26.32 yad āsām auraso na syāt putro dauhitra eva vā / tat suto vā dhanaṃ tāsāṃ svastrīyād yāḥ samāpnuyuḥ // BrhS_1,26.33 savarṇajo 'py aguṇavān nārhaḥ syāt paitṛke dhane / tatpiṇḍadāḥ śrotriyā ye teṣāṃ tat tu vidhīyate // BrhS_1,26.34 uttamarṇādhamarṇebhyaḥ pitaraṃ trāyate sutaḥ / atas tu viparītena tena nāsti prayojanam // BrhS_1,26.35 tayā gavā kiṃ kriyate yā na dogdhrī na garbhiṇī / ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ // BrhS_1,26.36 śāstraśauryārtharahitas tapovijñānavarjitaḥ / ācārahīnaḥ putras tu mūtroccārasamaḥ smṛtaḥ // BrhS_1,26.37 sthāvaradvipadaṃ caiva yady api svayam ārhitam / asambhūya sutān sarvān na dānaṃ na ca vikrayaḥ // BrhS_1,26.38 jātā janiṣyad garbhasthāḥ pitṛsthā ye ca mānavāḥ / sarve kāṃkṣanti tāṃ vṛttim anācchedyās tatas tu sā // BrhS_1,26.39 gṛhopaskaravāhyādi bhojyābharaṇakarmiṇaḥ / dṛśyamānā vibhajyante gūḍhe keśo vidhīyate // BrhS_1,26.40 kṣatrajās tridvyekabhāgā viḍjau tu dvyekabhāginau // Brh_1,26.41 brahmaksatriyaviṣśūdrā viprotpannās tv anukramāt / catustridvyekabhāgena bhaveyus te yathākramam // BrhS_1,26.42 śūdryāṃ dvijātibhir jāto na bhūmer bhāgam arhati / dvijātir āpnuyāt sarvam iti dharmo vyavasthitaḥ // BrhS_1,26.43 teṣāṃ savarṇā ye putrās te tṛtīyāṃśabhāginaḥ / hīnās tam upajīveyur grāsācchādanasaṃbhṛtāḥ // BrhS_1,26.44 sarve hy anaurasasyaite putrā dāyaharāḥ smṛtāḥ / aurase punar utpanne teṣu jyaiṣṭhyaṃ na tiṣṭhati // BrhS_1,26.45 pitāmahapitṛbhyāṃ ca dattaṃ mātrā ca yad bhavet / tasya tan nāpahartavyaṃ śauryabhāryādhanaṃ tathā // BrhS_1,26.46 vastrādayo 'vibhājyā yair uktaṃ tair na vicāritam / dhanaṃ bhavet samṛddhānāṃ vastrālaṃkārasaṃśritam // BrhS_1,26.47 ṛṇam udvāhya lekhitam [.. .. .. .. .. .. .. .. ] // Brh_1,26.48 uktaprakāro vijñeyaḥ patrārūḍhaṛṇe khalu / uktyā vibhajanīyaṃ tad anyathānarthakaṃ bhavet // BrhS_1,26.49 madhyasthitam anājīvyaṃ dātuṃ naikasya śakyate / yuktyā vibhajanīyaṃ tad anyathānarthakaṃ bhavet // BrhS_1,26.50 vikrīya vastrābharaṇaṃ dhanam udgrāhya lekhitam / kṛtānnaṃ cākṛtānnena parivartya vibhajyate // BrhS_1,26.51 yogakṣemavato lābhaḥ samatvena vibhajyate / pracāraś ca yathāṃśena kartavyo rikthibhiḥ sadā // BrhS_1,26.52 brahmadāyaṃ gatāṃ bhūmiṃ hared yo brāhmaṇīsutaḥ / gṛhaṃ dvijātayaḥ sarve tathā kṣetraṃ kramāgatam // BrhS_1,26.53 pitrā saha vibhaktā ye sāpatnā vā sahodarāḥ / jaghanyāś caiva ye teṣāṃ pitṛbhāgaharās tu te // BrhS_1,26.54 anīśaḥ pūrvajaḥ pitrye bhrātṛbhāge vibhaktajaḥ // Brh_1,26.55 putraiḥ saha vibhaktena pitrā yat svayam ārjitam / vibhaktajasya tat sarvam anīśāḥ pūrvajāḥ smṛtāḥ // BrhS_1,26.56 yathā dhane tathā rṇe ca dānādānakrayeṣu ca / parasparam anīśās te muktvāśaucodakakriyām // BrhS_1,26.57 paitāmahaṃ hṛtaṃ pitrā svaśaktyā yad upārjitam / vidyāśauryādināvāptaṃ tatra svāmyaṃ pituḥ smṛtam // BrhS_1,26.58 pradānaṃ svecchayā kuryāt bhogaṃ caiva tato dhanāt / tadabhāve 'pi tanayāḥ samāṃśāḥ parikīrtitāḥ // BrhS_1,26.59 vastrālaṃkāraśayyāi pitur yad vāhanādikam / gandhamālyaiḥ samabhyarcya śrāddhabhoktre tad arpayet // BrhS_1,26.60 patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet / na taṃ bhajeran dāyādāḥ bhajamānāḥ patanti te // BrhS_1,26.61 pitṛprasādāt bhujyante vastrāṇy ābharaṇāni ca // Brh_1,26.62 kṛte 'kṛte vā vibhāge rikthī yatra pravartate / sāmānyaṃ ced bhāvayati tatra bhāgaharas tu saḥ // BrhS_1,26.63 ṛṇaṃ lekhyaṃ gṛhaṃ kṣetraṃ yasya paitāmahaṃ bhavet / cirakālaproṣito 'pi bhāgabhāgāgatas tu saḥ // BrhS_1,26.64 gotrasādhāraṇaṃ tyaktvā yo 'nyaṃ deśaṃ samāśritaḥ / ardhatas tv āgatasyāṃśaḥ pradātavyo na saṃśayaḥ // BrhS_1,26.65 tṛtīyaḥ pañcamaś caiva saptamo yo 'pi vā bhavet / janmanām aparijñāne labhetāṃśaṃ kramāgate // BrhS_1,26.66 yaṃ paraṃparayā maulāḥ samastāḥ svāminaṃ viduḥ / tad anvayasyāgatasya dātavyā gotrajair mahī // BrhS_1,26.67 avibhaktavibhaktānāṃ kulyānāṃ vasatāṃ saha / bhūyo dāyavibhāgaḥ syād ācaturthād iti sthitiḥ // BrhS_1,26.68 anekadhā kṛtāḥ putrā ṛṣibhiś ca purātanaiḥ / na śakyante 'dhunā kartuṃ śaktihīnaiś cirantanaiḥ // BrhS_1,26.69 eka evaurasaḥ pitrye dhane svāmī prakīrtitaḥ / tat tulyaḥ putrikaputro bhartavyās tv apare smṛtāḥ // BrhS_1,26.70 kṣetrajādyāḥ sutās tv anye pañcaṣaṭsaptabhāginaḥ // Brh_1,26.71 datto 'paviddhaḥ krītaś ca kṛtaḥ śaudras tathaiva ca / jātiśuddhā madhyamās te sarve rikthasutāḥ smṛtāḥ // BrhS_1,26.72 kṣetrajo garhitaḥ sadbhis tathā paunarbhavaḥ sutaḥ / kānīnaś ca sahoḍhaś ca gūḍhajaḥ putrikāsutaḥ // BrhS_1,26.73 śūdrāputraḥ svayaṃdatto ye caite krītakāḥ smṛtāḥ / sarve te maitriṇaḥ proktā kāṇḍapṛṣṭhā na saṃśayaḥ // BrhS_1,26.74 svakulaṃ pṛṣṭhataḥ kṛtvā yo vai parakulaṃ vrajet / tena duścaritenāsau kāṇḍapṛṣṭho na saṃśayaḥ // BrhS_1,26.75 agniṃ prajāpatiṃ ceṣṭvā kriyate gautamo 'vadat / anye tv āhur aputrasya cintitā putrikā bhavet // BrhS_1,26.76 putrās trayodaśa proktā manunā yena pūrvaśaḥ / saṃtānakāraṇaṃ teṣām aurasaḥ putrikā tathā // BrhS_1,26.77 ājyaṃ vinā yathā tailaṃ sadbhiḥ pratinidhiḥ smṛtam / tathaikādaśa putrās tu putrikaurasayor vinā // BrhS_1,26.78 yady ekajātā bahavo bhrātaras tu sahodarāḥ / ekasyāpi sute jāte sarve te putriṇaḥ smṛtāḥ // BrhS_1,26.79 bahvīnām ekapatnīnām eṣa eva vidhiḥ smṛtaḥ / ekā cet putriṇī tāsāṃ sarvāsāṃ piṇḍadas tu saḥ // BrhS_1,26.80 punnāmno narakāt putraḥ pitaraṃ trāyate yataḥ / mukhasaṃdarśanenāpi tad utpattau yateta saḥ // BrhS_1,26.81 pautro 'tha putrikāputraḥ svargaprāptikarāv ubhau / rikthe ca piṇḍadāne ca samau tau parikīrtitau // BrhS_1,26.82 kāmataś ca śūdrāvarodhajasya bhrātur aṃśaṃ / saṃmānamātraṃ prete pitari dadyuḥ śuśrūṣuś cet // BrhS_1,26.83 annārthaṃ taṇḍulaprastham aparāhne tu sendhanam / vasanaṃ tripaṇakrītaṃ deyam ekaṃ trimāsataḥ // BrhS_1,26.84 etāvad eva sādhvīnāṃ coditaṃ vidhavādhanam // Brh_1,26.85 vasanasyāśanasyaiva tathaiva rajakasya ca / dhanaṃ vyapohya tac chiṣṭaṃ dāyādānāṃ prakalpayet // BrhS_1,26.86 aputrasyātha kulajā patnī duhitaro 'pi vā / tadabhāve pitā mātā bhrātā putrāś ca kīrtitāḥ // BrhS_1,26.87 aputreṇa sutaḥ kāryo yādṛk tādṛk prayatnataḥ / piṇḍodakakriyāhetor dharmasaṃkīrtanasya ca // BrhS_1,26.88 kāṅkṣaṇti pitaraḥ putrān narakāpatabhīravaḥ / gayāṃ yāsyati yaḥ kaścit so 'smān saṃtārayiṣyati // BrhS_1,26.89 yathā jalaṃ kuplavena taran majjati mānavaḥ / tadvat pitā kuputreṇa tamasy andhe nimajjati // BrhS_1,26.90 kariṣyati vṛṣotsargam iṣṭāpūrtaṃ tathaiva ca / pālayiṣyati vārdhakye śrāddhaṃ dāsyati cānvaham // BrhS_1,26.91 āmnāye smṛtitantre ca lokācāre ca sūribhiḥ / śarīrārdhaṃ smṛtā bhāryā puṇyāpuṇyaphale samā // BrhS_1,26.92 yasya noparatā bhāryā dehārdhaṃ tasya jīvati / jīvaty ardhaśarīre 'rthaṃ katham anyaḥ samāpnuyāt // BrhS_1,26.93 sakulyair vidyamānas tu pitṛbhrātṛsanābhibhiḥ / asutasya pramītasya patnī tad bhāgahāriṇī // BrhS_1,26.94 pūrvapramītāgnihotraṃ mṛtaṃ bhartari taddhanam / vindet pativratā nārī dharma eṣa sanātanaḥ // BrhS_1,26.95 mūrvaṃ mrtā hared agnim anvārūḍhā hared agham / putrābhāve tu patnī syāt patnyabhāve tu sodaraḥ / tadabhāve tu dāyādaḥ paścād dauhitrakaṃ dhanam // BrhS_1,26.96 jaṅgamaṃ sthāvaraṃ hema rūpyadhānyarasāmbaram / ādāya dāpayec chrāddhaṃ māsaṣāṇmāsikādikam // BrhS_1,26.97 pitṛvyagurudauhitrān svasṛbhartrīyam ātulān / pūjayet kavyapūrtābhyāṃ vṛddhān āthātithīn striyaḥ // BrhS_1,26.98 yad vibhakte dhane kiṃcid ādhyādividhisaṃsmṛtam / tajjāyā sthāvaraṃ muktvā labheta gatabhartṛkā // BrhS_1,26.99 vṛttasthāpi kṛte 'py aṃśe na strī sthāvaram arhati / vidhavā yauvanasthā cen nārī bhavati karkaśā / āyuṣaḥ kṣapaṇārthaṃ tu dātavyaṃ jīvanaṃ tadā // BrhS_1,26.100 mṛte bhartari bhartṛaṃśaṃ labheta kulapālikā / yāvaj jīvaṃ hīnasvāmyaṃ dānādhamanavikraye // BrhS_1,26.101 krayakrītā tu yā nārī saṃbhogārthaṃ sutārthinā / gṛhītā vānyadīyā vā saiva strī parikīrtyate // BrhS_1,26.102 pradadyāt tv eva piṇḍaṃ vā kṣetrāṃśaṃ vā yadṛcchayā // Brh_1,26.103 sthāvarāj jīvanaṃ strībhyo yad dattaṃ śvaśureṇa tu / na tac chakyam apāhartuṃ itaraiḥ śvaśure mrte // BrhS_1,26.104 sapiṇḍā bāndhavā ye tu tasyāḥ syuḥ paripanthinaḥ / hiṃsyur dhanāni tān rājā cauradaṇḍeṇa ghātayet // BrhS_1,26.105 saṃsṛṣṭau yau punaḥ prītyā tau parasparabhāginau / vibhaktā bhrātaro ye tu saṃprītyaikatra saṃsthitāḥ / punar vibhāgakaraṇe teṣāṃ jyaiṣṭhyaṃ na vidyate // BrhS_1,26.106 kadācid vā pramīyeta pravrajed vā kathaṃcana / na lupyate tasya bhāgaḥ sodarasya vidhīyate // BrhS_1,26.107 yā tasya bhaginī sā tu tato 'ṃśaṃ labdhum arhati / anapatyasya dharmo 'yam abhāryapitṛkasya ca // BrhS_1,26.108 sā ca dattā tv adattā vā sodare tu mṛte sati / tasyāṃśaṃ tu haret saiva dvayor vyaktaṃ hi kāraṇam // BrhS_1,26.109 anantaraḥ sapiṇḍād yas tasya tasya dhanaṃ bhavet // Brh_1,26.110 mṛto 'napatyo 'bhāryaś ced abhrātṛpitṛmātṛkaḥ / sarve sapiṇḍās tad dāyaṃ vibhajeran yathāṃśataḥ // BrhS_1,26.111 saṃsṛṣṭānāṃ tu yaḥ kaścid vidyā śauryādinā dhanam / prāpnoti tasya dātavyo dvyaṃśaḥ śeṣāḥ samāṃśinaḥ // BrhS_1,26.112 vibhakto yaḥ punaḥ pitrā bhrātrā caikatra saṃsthitaḥ / pitṛvyeṇāthavā prītyā tat saṃsṛṣṭaḥ sa ucyate // BrhS_1,26.113 sodaryā vibhajeraṃs taṃ sametya sahitāḥ samam / bhrātaro ye ca saṃsṛṣṭā bhaginyaś ca sanābhayaḥ // BrhS_1,26.114 yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā hīyetāṃśapradānataḥ / mriyetānyataro vāpi tasya bhāgo na lupyate // BrhS_1,26.115 [.. .. .. .. .. .. .. .. ] sodarasya tu sodaraḥ / dadyāc cāpaharec cāṃśaṃ jātasya ca mṛtasya ca // BrhS_1,26.116 anyodaryas tu saṃsṛṣṭī nānyodaryād dhanaṃ haret / asaṃsṛṣṭy api cādadyāt sodaryo nānyamātṛjaḥ // BrhS_1,26.117 pramītapitṛkāṇāṃ tu pitṛto bhāgakalpanā // Brh_1,26.118 ye 'putrāḥ kṣatraviṭśūdrāḥ patnībhrātṛvivarjitāḥ / teṣāṃ dhanaharo rājā sarvasyādhipatir hi saḥ // BrhS_1,26.119 vipreṇa kṣatriyājāto janmajyeṣṭho guṇānvitaḥ / bhavet samāṃśaḥ kṣatreṇa vaiśyājātas tathaiva ca // BrhS_1,26.120 na pratigrahabhūr deyā kṣatriyādisutāya vai / yady apy eṣām pitā dadyān mṛte viprāsuto haret // BrhS_1,26.121 śūdryāṃ dvijātibhir jāto na bhūmer bhāgam arhati / sajātāv āpnuyāt sarvam iti dharmo vyavasthitaḥ // BrhS_1,26.122 niṣāda ekaputras tu viprasya sa tṛtīyabhāk / dvau sakulyāḥ sapiṇḍā vā svadhādātātha saṃharet // BrhS_1,26.123 kulyābhāve svadhādātā ācāryaḥ śiṣya eva vā / sarvāsv āpatsu tān varṇāṃs tathaiva pratipādayet // BrhS_1,26.124 anapatyasya śuśrūṣur guṇavāñ śūdrayonijaḥ / labhetājīvanaṃ śeṣaṃ sapiṇḍāḥ samavāpnuyuḥ // BrhS_1,26.125 bhartur dhanaharī patnī tāṃ vinā duhitā smṛtā // Brh_1,26.126 aṅgād aṅgāt saṃbhavati putravad duhitā nṛṇām / tasmāt pitṛdhanaṃ tv anyaḥ kathaṃ gṛhṇīta mānavaḥ // BrhS_1,26.127 tadabhāve tu duhitā yady anūḍhā bhavet tadā / aputrapautrasaṃtāne dauhitrā dhanam āpnuyuḥ // BrhS_1,26.128 yathaivātmā tathā putraḥ putreṇa duhitā samā / tasyām ātmani tiṣṭhanti katham anyo dhanaṃ haret // BrhS_1,26.129 pautradauhitrayor loke viśeṣo nāsti dharmataḥ / anenaiva vidhānena sutaṃ cakre 'tha putrikām // BrhS_1,26.130 pumān puṃso 'dhike śukle strī bhavaty adhike striyāḥ // Brh_1,26.131 sadṛśī sadṛśenoḍhā sādhvī śuśrūṣaṇe ratā / kṛtākṛtā vā putrasya pitur dhanaharī tu sā // BrhS_1,26.132 yathā pitṛdhane svāmyaṃ tasyāḥ satsv api bandhuṣu / tathaiva tatsuto 'pīṣṭe mātṛmātāmahe dhane // BrhS_1,26.133 tadabhāve bhrātaras tu bhrātṛputrāḥ sanābhayaḥ / sakulyā bāndhavāḥ śiṣyāḥ śrotriyāś ca dhanārhakāḥ // BrhS_1,26.134 anapatyasya putrasya mātā dāyam avāpnuyāt / bhāryāsutavihīnasya tanayasya mṛtasya tu / mātā rikthaharī jñeyā bhrātā vā tadanujñayā // BrhS_1,26.135 putrābhāve tu patnī syāt patnyabhāve tu sodaraḥ / tadabhāve tu dāyādaḥ paścād dauhitrakaṃ dhanam // BrhS_1,26.136 samutpannād dhanād ardhaṃ tadarthaṃ sthāpayet prthak / māsaṣāṇmāsike śrāddhe vārṣike vā prayatnataḥ // BrhS_1,26.137 bahavo jñātayo yatra sakulyā bāndhavās tathā / yas tv āsannataras teṣāṃ so 'napatyadhanaṃ haret // BrhS_1,26.138 bhrātā vā bhrātṛputro vā sapiṇḍaḥ śiṣya eva vā / saha piṇḍakriyāṃ kṛtvā kuryād abhyudayaṃ tataḥ // BrhS_1,26.139 svecchākṛtavibhāgo yaḥ punar eva visaṃvadet / sa rājñāṃśe svake sthāpyaḥ śāsanīyo 'nubandhakṛt // BrhS_1,26.140 sādhāraṇaṛṇanyāsanihnave chadmanā kriyām / pārśvahānikārīṃ kṛtvā balān naiva pradāpayet // BrhS_1,26.141 māyāvino dhṛtadhanāḥ krūrā lubdhāś ca ye narāḥ / saṃprītyā sādhanīyās te svārthahānyā chalena vā // BrhS_1,26.142 sāhasaṃ sthāvarasvāmyaṃ prāgvibhāgaś ca rikthinām / anumānena vijñeyaṃ na syur yatra ca sākṣiṇaḥ // BrhS_1,26.143 teṣām etāḥ kriyā loke pravartante svarikthiṣu / vibhaktān avagaccheyur lekhyam apy antareṇa tān // BrhS_1,26.144 avibhaktaiś ca kartavyā vaiśvadevādikāḥ kriyāḥ // Brh_1,26.145 balānubandhavyāghātahoḍhaṃ sāhasabhāvakam / svasya bhogaḥ sthāvarasya vibhāgasya pṛthagdhanam // BrhS_1,26.146 pṛthagāyavyayadhanāḥ kusīdaṃ ca parasparam / vaṇikpathaṃ ca ye kuryur vibhaktās te na saṃśayaḥ // BrhS_1,26.147 kāryam ucchrāvaṇālekhyaṃ vibhaktair bhrātṛbhir mithaḥ / sākṣiṇo vā virodhārthaṃ vibhajadbhir aninditāḥ // BrhS_1,26.148 yenāṃśo yādṛśo bhuktas tasya taṃ na vicālayet // Brh_1,26.149 dyūtaṃ niṣiddhaṃ manunā satyaśaucadhanāpaham / tat pravartitam anyais tu rājabhāgasamanvitam // BrhS_1,27.1 sabhikādhiṣṭhitaṃ kāryaṃ taskarajñānahetunā / eṣa eva vidhir jñeyaḥ prāṇidyūtasamāhvaye // BrhS_1,27.2 sabhiko grāhakas tatra dadyāj jetre nṛpāya ca / rājavṛddhiḥ sakitavāt sabhikād daśakaṃ śatam // BrhS_1,27.3 yathāsamayaṃ vā syāt [.. ] [.. .. .. .. .. .. .. .. ] // Brh_1,27.4 dvandvayuddhena yaḥ kaścid avasādam avāpnuyāt / tat svāminā paṇo deyo yas tatra parikalpitaḥ // BrhS_1,27.5 rahojito 'nabhijñaś ca kūṭākṣaiḥ kapaṭena vā / mocyo 'bhijño 'pi sarvasvam jitaṃ sarvaṃ na dāpyate // BrhS_1,27.6 kūṭākṣadevinaḥ pāpā rājabhāgaharāś ca ye / gaṇanāvañcakāś caiva daṇḍyās te kitavāḥ smṛtāḥ // BrhS_1,27.7 grahaḥ prakāśaḥ kartavyo nirvāsyāḥ kūṭadevinaḥ / vyāpādane tu tatkārī vadhaṃ citram avāpnuyāt // BrhS_1,27.8 sa eva sākṣī saṃdigdhau sabhyaiś cānyais tribhir vṛtaḥ / ubhayor api saṃdigdhaṃ kitavās tu parīkṣakāḥ // BrhS_1,27.9 yadā vidveṣiṇas te tu tadā rājā vicārayet // Brh_1,27.10 evaṃ vādikṛtān vādān prapaśyet pratyahaṃ nṛpaḥ / nṛpāśrayās tathā cānye vidvadbhir brāhmaṇaiḥ saha // BrhS_1,27.11 anyonyaparigṛhītāḥ pakṣimeṣavṛṣādayaḥ / praharante kṛtapaṇās taṃ vadanti samāhvayam // BrhS_1,28.1 dvandvayuddhena yaḥ kaścid avasādam avāpnuyāt / tatsvāminā paṇo deyo yas tatra parikalpitaḥ // BrhS_1,28.2 eṣa vādikṛtaḥ prokto vyavahāraḥ samāsataḥ / nṛpāśrayaṃ pravakṣyāmi vyavahāraṃ prakīrṇakam // BrhS_1,29.1 vāgdhigdaṇḍaṃ vadhaṃ caiva caturdhā kalpitaṃ damam / puruṣaṃ doṣavibhavaṃ jñātvā saṃparikalpayet // BrhS_1,29.2 suvarṇaśatam ekaṃ tu vadhārho daṇḍam arhati / aṅgacchede tadardhaṃ tu vivāse pañcaviṃśatim // BrhS_1,29.3 hastāṅghriliṅganayanaṃ jihvākarṇau ca nāsikā / jihvā pādārdhasaṃdaṃśalalāṭauṣṭhagudaṃ kaṭiḥ // BrhS_1,29.4 sthānāny etāni daṇḍasya nirdiṣṭāni caturdaśa / lalāṭāṅko brāhmaṇasya nānyo daṇḍo vidhīyate // BrhS_1,29.5 adhārmikāṃs tribhir nyāyair nigṛhṇīyāt prayatnataḥ / nirodhanena bandhena vividhena bhayena ca // BrhS_1,29.6 vedhenāpi yadā tv etān nigṛhītuṃ na śaknuyāt / tadaiṣu sarvam apy etat prayuñjīta catuṣṭayam // BrhS_1,29.7 vāgdaṇḍaṃ prathamaṃ kuryād dhigdaṇḍaṃ tadanantaram / tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍam ataḥ param // BrhS_1,29.8 bandhanāni ca sarvāṇi rājamārge niveśayet / duḥkhitā yatra dṛśyante vikṛtāḥ pāpakāriṇaḥ // BrhS_1,29.9 daśamāṃśaṃ hared arthaṃ pañcamaṃ sarvam eva vā / mṛtasya vittād ādadyād ajñātiḥ śavadahakaḥ // BrhS_1,29.10 bahurakṣasya daśamam alparakṣasya pañcamam / aputrapitṛbhāryasya sarvam eveti śaunakaḥ // BrhS_1,29.11 ṣaḍbhāgas taraśulkaṃ ca gate deyas tathaiva ca / saṃgrāmacaurabhedī ca sasyaghātanakṛt tathā // BrhS_1,29.12 niṣkṛtīnām akaraṇaṃ ājñāsedhavyatikramaḥ / varṇāśramāṇāṃ lopaś ca varṇasaṃkaralopanam // BrhS_1,29.13 nidhir niṣkulavittaṃ ca daridrasya dhanāgamaḥ / anāmnātāni kāryāṇi kriyāvādāś ca vādinām // BrhS_1,29.14 prakṛtīnāṃ prakopaś ca saṃketaś ca parasparam / aśāstravihitaṃ yac ca prajāyāṃ saṃprakīrtyate // BrhS_1,29.15 sākṣisabhyārthasannānāṃ dūṣaṇe darśanaṃ punaḥ / svavācaiva jitānāṃ tu noktaḥ paunarbhāvo vidhiḥ // BrhS_1,29.16 vedārthopanibaddhatvāt prādhānyaṃ tu manoḥ smṛtam / manvarthaviparītā yā smṛtiḥ sā na praśasyate // BrhS_1.end (1)