Bādarāyaṇa: Brahmasūtra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bAdarAyaNa-brahmasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Brahmasūtra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from brahmsuu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Badarayana: Brahmasutra Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. THE TEXT IS NOT PROOF-READ! ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text athāto brahmajijñāsā | bbs_1,1.1 |janmādyasya yataḥ | bbs_1,1.2 |śāstrayonitvāt | bbs_1,1.3 |tat tu samanvayāt | bbs_1,1.4 |īkṣater nāśabdam | bbs_1,1.5 |gauṇaś cen nātmaśabdāt | bbs_1,1.6 |tanniṣṭhasya mokṣopadeśāt | bbs_1,1.7 |heyatvāvacanāc ca | bbs_1,1.8 |pratijñāvirodhāt | bbs_1,1.9 |svāpyayāt | bbs_1,1.10 |gatisāmānyāt | bbs_1,1.11 |śrutatvāc ca | bbs_1,1.12 |ānandamayo 'bhyāsāt | bbs_1,1.13 |vikāraśabdān neti cen na prācuryāt | bbs_1,1.14 |taddhetuvyapadeśāc ca | bbs_1,1.15 |māntravarṇikameva ca gīyate | bbs_1,1.16 |netaro 'nupapatteḥ | bbs_1,1.17 |bhedavyapadeśāc ca | bbs_1,1.18 |kāmāc ca nānumānāpekṣā | bbs_1,1.19 |asminn asya ca tadyogaṃ śāsti | bbs_1,1.20 |antas taddharmopadeśāt | bbs_1,1.21 |bhedavyapadeśāc cānyaḥ | bbs_1,1.22 |ākāśas talliṅgāt | bbs_1,1.23 |ata eva prāṇaḥ | bbs_1,1.24 |jyotiś caraṇābhidhānāt | bbs_1,1.25 |chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam | bbs_1,1.26 |bhūtādipādavyapadeśopapatteś caivam | bbs_1,1.27 |upadeśabhedān neti cen nobhayasminn apy avirodhāt | bbs_1,1.28 |prāṇas tathānugamāt | bbs_1,1.29 |na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin | bbs_1,1.30 |śāstradṛṣṭyā tūpadeśo vāmadevavat | bbs_1,1.31 |jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt | bbs_1,1.32 |sarvatra prasiddhopadeśāt | bbs_1,2.1 |vivakṣitaguṇopapatteś ca | bbs_1,2.2 |anupapattes tu na śārīraḥ | bbs_1,2.3 |karmakartṛvyapadeśāc ca | bbs_1,2.4 |śabdaviśeṣāt | bbs_1,2.5 |smṛteś ca | bbs_1,2.6 |arbhakaustvāt tadvyapadeśāc ca neti cen na nicāyyatvād evaṃ vyomavac ca | bbs_1,2.7 |saṃbhogaprāptir iti cen na vaiśeṣyāt | bbs_1,2.8 |attā carācaragrahaṇāt | bbs_1,2.9 |prakaraṇāc ca | bbs_1,2.10 |guhāṃ praviṣṭāv ātmānau hi taddarśanāt | bbs_1,2.11 |viśeṣaṇāc ca | bbs_1,2.12 |antara upapatteḥ | bbs_1,2.13 |sthānādivyapadeśāc ca | bbs_1,2.14 |sukhaviśiṣṭābhidhānād eva ca | bbs_1,2.15 |ata eva ca sa brahma | bbs_1,2.16 |śrutopaniṣatkagatyabhidhānāc ca | bbs_1,2.17 |anavasthiter asaṃbhavāc ca netaraḥ | bbs_1,2.18 |antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt | bbs_1,2.19 |na ca smārtam ataddharmābhilāpāc chārīraś ca | bbs_1,2.20 |ubhaye 'pi hi bhedenainam adhīyate | bbs_1,2.21 |adṛśyatvādiguṇako dharmokteḥ | bbs_1,2.22 |viśeṣaṇabhedavyapadeśābhyāṃ ca netarau | bbs_1,2.23 |rūpopanyāsāc ca | bbs_1,2.24 |vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt | bbs_1,2.25 |smaryamāṇam anumānaṃ syād iti | bbs_1,2.26 |śabdādibhyo 'ntaḥpratiṣṭhānāc ca neti cen na tathā dṛṣṭyupadeśād asambhavāt puruṣamapi cainam adhīyate | bbs_1,2.27 |ata eva na devatā bhūtaṃ ca | bbs_1,2.28 |sākṣād apy avirodhaṃ jaiminiḥ | bbs_1,2.29 |abhivyakter ity āśmarathyaḥ | bbs_1,2.30 |anusmṛter bādariḥ | bbs_1,2.31 |saṃpatter iti jaiminis tathā hi darśayati | bbs_1,2.32 |āmananti cainam asmin | bbs_1,2.33 |dyubhvādyāyatanaṃ svaśabdāt | bbs_1,3.1 |muktopasṛpyavyapadeśāc ca | bbs_1,3.2 |nānumānam atacchabdāt prāṇabhṛc ca | bbs_1,3.3 |bhedavyapadeśāt | bbs_1,3.4 |prakaraṇāt | bbs_1,3.5 |sthityadanābhyāṃ ca | bbs_1,3.6 |bhūmā saṃprasādād adhyupadeśāt | bbs_1,3.7 |dharmopapatteś ca | bbs_1,3.8 |akṣaram ambarāntadhṛteḥ | bbs_1,3.9 |sā ca praśāsanāt | bbs_1,3.10 |anyabhāvavyāvṛtteśca | bbs_1,3.11 |īkṣatikarmavyapadeśāt saḥ | bbs_1,3.12 |dahara uttarebhyaḥ | bbs_1,3.13 |gatiśabdābhyāṃ tathā hi dṛṣṭaṃ liṅgaṃ ca | bbs_1,3.14 |dhṛteś ca mahimno 'syāsminn upalabdheḥ | bbs_1,3.15 |prasiddheś ca | bbs_1,3.16 |itaraparāmarśāt sa iti cen nāsaṃbhavāt | bbs_1,3.17 |uttarāc ced āvirbhūtasvarūpas tu | bbs_1,3.18 |anyārthaś ca parāmarśaḥ | bbs_1,3.19 |alpaśruter iti cet tad uktam | bbs_1,3.20 |anukṛtes tasya ca | bbs_1,3.21 |api ca smaryate | bbs_1,3.22 |śabdād eva pramitaḥ | bbs_1,3.23 |hṛdyapekṣayā tu manuṣyādhikāratvāt | bbs_1,3.24 |tadupary api bādarāyaṇaḥ saṃbhavāt | bbs_1,3.25 |virodhaḥ karmaṇīti cen nānekapratipatter darśanāt | bbs_1,3.26 |śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām | bbs_1,3.27 |ata eva ca nityatvam | bbs_1,3.28 |samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteś ca | bbs_1,3.29 |madhvādiṣv asaṃbhavād anadhikāraṃ jaiminiḥ | bbs_1,3.30 |jyotiṣi bhāvāc ca | bbs_1,3.31 |bhāvaṃ tu bādarāyaṇo 'sti hi | bbs_1,3.32 |śugasya tadanādaraśravaṇāt tadādravaṇāt sūcyate hi | bbs_1,3.33 |kṣatriyatvagateś ca | bbs_1,3.34 |uttaratra caitrarathena liṅgāt | bbs_1,3.35 |saṃskāraparāmarśāt tadabhāvābhilāpāc ca | bbs_1,3.36 |tadabhāvanirdhāraṇe ca pravṛtteḥ | bbs_1,3.37 |śravaṇādhyayanārthapratiṣedhāt | bbs_1,3.38 |smṛteś ca | bbs_1,3.39 |kampanāt | bbs_1,3.40 |jyotir darśanāt | bbs_1,3.41 |ākāśo 'rthāntaratvādivyapadeśāt | bbs_1,3.42 |suṣuptyutkrāntyor bhedena | bbs_1,3.43 |patyādiśabdebhyaḥ | bbs_1,3.44 |ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca | bbs_1,4.1 |sūkṣmaṃ tu tadarhatvāt | bbs_1,4.2 |tadadhīnatvād arthavat | bbs_1,4.3 |jñeyatvāvacanāc ca | bbs_1,4.4 |vadatīti cen na prājño hi prakaraṇāt | bbs_1,4.5 |trayāṇām eva caivam upanyāsaḥ praśnaś ca | bbs_1,4.6 |mahadvac ca | bbs_1,4.7 |camasavadaviśeṣāt | bbs_1,4.8 |jyotirupakramā tu tathā hy adhīyata eke | bbs_1,4.9 |kalpanopadeśāc ca madhvādivadavirodhaḥ | bbs_1,4.10 |na saṃkhyopasaṃgrahādapi jñānābhāvād atirekāc ca | bbs_1,4.11 |prāṇādayo vākyaśeṣāt | bbs_1,4.12 |jyotiṣaikeṣām asatyanne | bbs_1,4.13 |kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ | bbs_1,4.14 |samākarṣāt | bbs_1,4.15 |jagadvācitvāt | bbs_1,4.16 |jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam | bbs_1,4.17 |anyārthaṃ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke | bbs_1,4.18 |vākyānvayāt | bbs_1,4.19 |pratijñāsiddher liṅgam āśmarathyaḥ | bbs_1,4.20 |utkramiṣyata evaṃ bhāvād ity auḍulomiḥ | bbs_1,4.21 |avasthiter iti kāśakṛtsnaḥ | bbs_1,4.22 |prakṛtiś ca pratijñādṛṣṭāntānuparodhāt | bbs_1,4.23 |abhidhyopadeśāc ca | bbs_1,4.24 |sākṣāc cobhayāmnānāt | bbs_1,4.25 |ātmakṛteḥ | bbs_1,4.26 |pariṇāmāt | bbs_1,4.27 |yoniś ca hi gīyate | bbs_1,4.28 |etena sarve vyākhyātā vyākhyātāḥ | bbs_1,4.29 |smṛtyanavakāśadoṣaprasaṅga iti cen nānyasmṛtyanavakāśadoṣaprasaṅgāt | bbs_2,1.1 |itareṣāṃ cānupalabdheḥ | bbs_2,1.2 |etena yogaḥ pratyuktaḥ | bbs_2,1.3 |na vilakṣaṇatvād asya tathātvaṃ ca śabdāt | bbs_2,1.4 |abhimānivyapadeśas tu viśeṣānugatibhyām | bbs_2,1.5 |dṛśyate tu | bbs_2,1.6 |asad iti cen na pratiṣedhamātratvāt | bbs_2,1.7 |apītau tadvatprasaṅgād asamañjasam | bbs_2,1.8 |na tu dṛṣṭāntabhāvāt | bbs_2,1.9 |svapakṣadoṣāc ca | bbs_2,1.10 |tarkāpratiṣṭhānād api | bbs_2,1.11 |anyathānumeyam iti ced evam apy anirmokṣaprasaṅgaḥ | bbs_2,1.12 |etena śiṣṭāparigrahā api vyākhyātāḥ | bbs_2,1.13 |bhoktrāpatter avibhāgaś cet syāl lokavat | bbs_2,1.14 |tadananyatvam ārambhaṇaśabdādibhyaḥ | bbs_2,1.15 |bhāve copalabdheḥ | bbs_2,1.16 |satvāc cāparasya | bbs_2,1.17 |asadvyapadeśān neti cen na dharmāntareṇa vākyaśeṣādyukteḥ śabdāntarāc ca | bbs_2,1.18 |paṭavac ca | bbs_2,1.19 |yathā ca prāṇādiḥ | bbs_2,1.20 |itaravyapadeśād dhitākaraṇādidoṣaprasaktiḥ | bbs_2,1.21 |adhikaṃ tu bhedanirdeśāt | bbs_2,1.22 |aśmādivac ca tadanupapattiḥ | bbs_2,1.23 |upasaṃhāradarśanān neti cen na kṣīravad dhi | bbs_2,1.24 |devādivad api loke | bbs_2,1.25 |kṛtsnaprasaktir niravayavatvaśabdakopo vā | bbs_2,1.26 |śrutes tu śabdamūlatvāt | bbs_2,1.27 |ātmani caivaṃ vicitrāś ca hi | bbs_2,1.28 |svapakṣadoṣāc ca | bbs_2,1.29 |sarvopetā ca taddarśanāt | bbs_2,1.30 |vikaraṇatvān neti cet tad uktam | bbs_2,1.31 |na prayojanavattvāt | bbs_2,1.32 |lokavat tu līlākaivalyam | bbs_2,1.33 |vaiṣamyanairghṛṇye na sāpekṣatvāt tathā hi darśayati | bbs_2,1.34 |na karmāvibhāgād iti cen nānāditvād upapadyate cāpy upalabhyate ca | bbs_2,1.35 |sarvadharmopapatteś ca | bbs_2,1.36 |racanānupapatteś ca nānumānaṃ pravṛtteś ca | bbs_2,2.1 |payo 'mbuvac cet tatrāpi | bbs_2,2.2 |vyatirekānavasthiteś cānapekṣatvāt | bbs_2,2.3 |anyatrābhāvāc ca na tṛṇādivat | bbs_2,2.4 |puruṣāśmavad iti cet tathāpi | bbs_2,2.5 |aṅgitvānupapatteś ca | bbs_2,2.6 |anyathānumitau ca jñaśaktiviyogāt | bbs_2,2.7 |abhyupagame 'py arthābhāvāt | bbs_2,2.8 |vipratiṣedhāc cāsamañjasam | bbs_2,2.9 |mahaddīrghavad vā hrasvaparimaṇḍalābhyām | bbs_2,2.10 |ubhayathāpi na karmātastadabhāvaḥ | bbs_2,2.11 |samavāyābhyupagamāc ca sāmyād anavasthiteḥ | bbs_2,2.12 |nityam eva ca bhāvāt | bbs_2,2.13 |rūpādimattvāc ca viparyayo darśanāt | bbs_2,2.14 |ubhayathā ca doṣāt | bbs_2,2.15 |aparigrahāc cātyantam anapekṣā | bbs_2,2.16 |samudāya ubhayahetuke 'pi tadaprāptiḥ | bbs_2,2.17 |itaretarapratyayatvād upapannam iti cen na saṅghātabhāvānimittatvāt | bbs_2,2.18 |uttarotpāde ca pūrvanirodhāt | bbs_2,2.19 |asati pratijñoparodho yaugapadyamanyathā | bbs_2,2.20 |pratisaṃkhyāpratisaṃkhyānirodhāprāptir avicchedāt | bbs_2,2.21 |ubhayathā ca doṣāt | bbs_2,2.22 |ākāśe cāviśeṣāt | bbs_2,2.23 |anusmṛteś ca | bbs_2,2.24 |nāsato 'dṛṣṭatvāt | bbs_2,2.25 |udāsīnānām api caivaṃ siddhiḥ | bbs_2,2.26 |nābhāva upalabdheḥ | bbs_2,2.27 |vaidharmyāc ca na svapnādivat | bbs_2,2.28 |na bhāvo 'nupalabdheḥ | bbs_2,2.29 |sarvathānupapatteś ca | bbs_2,2.30 |naikasminn asambhavāt | bbs_2,2.31 |evaṃ cātmākārtsnyam | bbs_2,2.32 |na ca paryāyād apy avirodho vikārādibhyaḥ | bbs_2,2.33 |antyāvasthiteś cobhayanityatvād aviśeṣaḥ | bbs_2,2.34 |patyur asāmañjasyāt | bbs_2,2.35 |adhiṣṭhānānupapatteś ca | bbs_2,2.36 |karaṇavac cen na bhogādibhyaḥ | bbs_2,2.37 |antavattvam asarvajñatā vā | bbs_2,2.38 |utpattyasaṃbhavāt | bbs_2,2.39 |na ca kartuḥ karaṇam | bbs_2,2.40 |vijñānādibhāve vā tadapratiṣedhaḥ | bbs_2,2.41 |vipratiṣedhāc ca | bbs_2,2.42 |na viyadaśruteḥ | bbs_2,3.1 |asti tu | bbs_2,3.2 |gauṇyasaṃbhavāc chabdāc ca | bbs_2,3.3 |syāc caikasya brahmaśabdavat | bbs_2,3.4 |pratijñāhānir avyatirekāt | bbs_2,3.5 |śabdebhyaḥ | bbs_2,3.6 |yāvadvikāraṃ tu vibhāgo lokavat | bbs_2,3.7 |etena mātariśvā vyākhyātaḥ | bbs_2,3.8 |asaṃbhavas tu sato 'nupapatteḥ | bbs_2,3.9 |tejo 'tas tathā hy āha | bbs_2,3.10 |āpaḥ | bbs_2,3.11 |pṛthivī | bbs_2,3.12 |adhikārarūpaśabdāntarebhyaḥ | bbs_2,3.13 |tadabhidhyānād eva tu talliṅgāt saḥ | bbs_2,3.14 |viparyayeṇa tu kramo 'ta upapadyate ca | bbs_2,3.15 |antarā vijñānamanasī krameṇa talliṅgād iti cen nāviśeṣāt | bbs_2,3.16 |carācaravyapāśrayas tu syāt tadvyapadeśo bhāktas tadbhāvabhāvitvāt | bbs_2,3.17 |nātmā śruter nityatvāc ca tābhyaḥ | bbs_2,3.18 |jño 'ta eva | bbs_2,3.19 |utkrāntigatyāgatīnām | bbs_2,3.20 |svātmanā cottarayoḥ | bbs_2,3.21 |nāṇuratacchruter iti cen netarādhikārāt | bbs_2,3.22 |svaśabdonmānābhyāṃ ca | bbs_2,3.23 |avirodhaś candanavat | bbs_2,3.24 |avasthitivaiśeṣyād iti cen nābhyupagamād dhṛdi hi | bbs_2,3.25 |guṇādvā lokavat | bbs_2,3.26 |vyatireko gandhavat tathā hi darśayati | bbs_2,3.27 |pṛthagupadeśāt | bbs_2,3.28 |tadguṇasāratvāt tu tadvyapadeśaḥ prājñavat | bbs_2,3.29 |yāvadātmabhāvitvāc ca na doṣas taddarśanāt | bbs_2,3.30 |puṃstvādivat tv asya sato 'bhivyaktiyogāt | bbs_2,3.31 |nityopalabdhyanupalabdhiprasaṅgo 'nyataraniyamo vānyathā | bbs_2,3.32 |kartā śāstrārthavattvāt | bbs_2,3.33 |upādānād vihāropadeśāc ca | bbs_2,3.34 |vyapadeśāc ca kriyāyāṃ na cen nirdeśaviparyayaḥ | bbs_2,3.35 |upalabdhivadaniyamaḥ | bbs_2,3.36 |śaktiviparyayāt | bbs_2,3.37 |samādhyabhāvāc ca | bbs_2,3.38 |yathā ca takṣobhayathā | bbs_2,3.39 |parāt tu tacchruteḥ | bbs_2,3.40 |kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyarthyādibhyaḥ | bbs_2,3.41 |aṃśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke | bbs_2,3.42 |mantravarṇāt | bbs_2,3.43 |api smaryate | bbs_2,3.44 |prakāśādivat tu naivaṃ paraḥ | bbs_2,3.45 |smaranti ca | bbs_2,3.46 |anujñāparihārau dehasambandhāj jyotirādivat | bbs_2,3.47 |asantateś cāvyatikaraḥ | bbs_2,3.48 |ābhāsa eva ca | bbs_2,3.49 |adṛṣṭāniyamāt | bbs_2,3.50 |abhisandhyādiṣv api caivam | bbs_2,3.51 |pradeśabhedād iti cen nāntarbhāvāt | bbs_2,3.52 |tathā prāṇāḥ | bbs_2,4.1 |gauṇyasaṃbhavāt tatprāk śruteś ca | bbs_2,4.2 |tatpūrvakatvād vācaḥ | bbs_2,4.3 |sapta gater viśeṣitatvāc ca | bbs_2,4.4 |hastādayas tu sthite 'to naivam | bbs_2,4.5 |aṇavaś ca | bbs_2,4.6 |śreṣṭhaś ca | bbs_2,4.7 |na vāyukriye pṛthagupadeśāt | bbs_2,4.8 |cakṣurādivat tu tatsahaśiṣṭyādibhyaḥ | bbs_2,4.9 |akaraṇatvāc ca na doṣas tathā hi darśayati | bbs_2,4.10 |pañcavṛttir manovat vyapadiśyate | bbs_2,4.11 |aṇuś ca | bbs_2,4.12 |jyotir ādyadhiṣṭhānaṃ tu tadāmananātprāṇavatā śabdāt | bbs_2,4.13 |tasya ca nityatvāt | bbs_2,4.14 |ta indriyāṇi tadvyapadeśād anyatra śreṣṭhāt | bbs_2,4.15 |bhedaśruter vailakṣaṇyāc ca | bbs_2,4.16 |saṃjñāmūrtikḷptis tu trivṛtkurvata upadeśāt | bbs_2,4.17 |māṃsādi bhaumaṃ yathāśabdamitarayoś ca | bbs_2,4.18 |vaiśeṣyāt tu tadvādas tadvādaḥ | bbs_2,4.19 |tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām | bbs_3,1.1 |tryātmakatvāt tu bhūyastvāt | bbs_3,1.2 |prāṇagateś ca | bbs_3,1.3 |agnyādiśruter iti cen na bhāktatvāt | bbs_3,1.4 |prathame 'śravaṇād iti cen na tā eva hy upapatteḥ | bbs_3,1.5 |aśrutatvād iti cen neṣṭādikāriṇāṃ pratīteḥ | bbs_3,1.6 |bhāktaṃ vānātmavittvāt tathā hi darśayati | bbs_3,1.7 |kṛtātyaye 'nuśayavān dṛṣṭasmṛtibhyāṃ yathetamanevaṃ ca | bbs_3,1.8 |caraṇād iti cen na tadupalakṣaṇārtheti kārṣṇājiniḥ | bbs_3,1.9 |ānarthakyam iti cen na tadapekṣatvāt | bbs_3,1.10 |sukṛtaduṣkṛte eveti tu bādariḥ | bbs_3,1.11 |aniṣṭādikāriṇām api ca śrutam | bbs_3,1.12 |saṃyamane tv anubhūyetareṣāmārohāv arohau tadgatidarśanāt | bbs_3,1.13 |smaranti ca | bbs_3,1.14 |api sapta | bbs_3,1.15 |tatrāpi tadvyāpārādavirodhaḥ | bbs_3,1.16 |vidyākarmaṇor iti tu prakṛtatvāt | bbs_3,1.17 |na tṛtīye tathopalabdheḥ | bbs_3,1.18 |smaryate 'pi ca loke | bbs_3,1.19 |darśanāc ca | bbs_3,1.20 |tṛtīyaśabdāvarodhaḥ saṃśokajasya | bbs_3,1.21 |tatsvābhāvyāpattirupapatteḥ | bbs_3,1.22 |nāticireṇa viśeṣāt | bbs_3,1.23 |anyādhiṣṭhite pūrvavadabhilāpāt | bbs_3,1.24 |aśuddham iti cen na śabdāt | bbs_3,1.25 |retaḥsigyogo 'tha | bbs_3,1.26 |yoneḥśarīram | bbs_3,1.27 |sandhye sṛṣṭirāha hi | bbs_3,2.1 |nirmātāraṃ caike putrādayaś ca | bbs_3,2.2 |māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāt | bbs_3,2.3 |parābhidhyānāt tu tirohitaṃ tato hyasya bandhaviparyayau | bbs_3,2.4 |dehayogādvā so 'pi | bbs_3,2.5 |sūcakaś ca hi śruterācakṣate ca tadvidaḥ | bbs_3,2.6 |tadabhāvo nāḍīṣu tacchruterātmani ca | bbs_3,2.7 |ataḥ prabodho 'smāt | bbs_3,2.8 |sa eva tu karmānusmṛtiśabdavidhibhyaḥ | bbs_3,2.9 |mugdher'dhasaṃpattiḥ pariśeṣāt | bbs_3,2.10 |na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi | bbs_3,2.11 |bhedād iti cen na pratyekamatadvacanāt | bbs_3,2.12 |api caivam eke | bbs_3,2.13 |arūpavadeva hi tatpradhānatvāt | bbs_3,2.14 |prakāśavaccāvaiyarthyāt | bbs_3,2.15 |āha ca tanmātram | bbs_3,2.16 |darśayati cātho api smaryate | bbs_3,2.17 |ata eva copamā sūryakādivat | bbs_3,2.18 |ambuvadagrahaṇāt tu na tathātvam | bbs_3,2.19 |vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevaṃ darśanāc ca | bbs_3,2.20 |prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūyaḥ | bbs_3,2.21 |tadavyaktamāha hi | bbs_3,2.22 |api saṃrādhane pratyakṣānumānābhyām | bbs_3,2.23 |prakāśādivaccāvaiśeṣyaṃ prakāśaś ca karmaṇyabhyāsāt | bbs_3,2.24 |ato 'nantena tathā hi liṅgam | bbs_3,2.25 |ubhayavyapadeśāttvahikuṇḍalavat | bbs_3,2.26 |prakāśāśrayavadvā tejastvāt | bbs_3,2.27 |pūrvavadvā | bbs_3,2.28 |pratiṣedhāc ca | bbs_3,2.29 |paramatassetūnmānasaṃbandhabhedavyapadeśebhyaḥ | bbs_3,2.30 |sāmānyāt tu | bbs_3,2.31 |buddhyarthaḥ pādavat | bbs_3,2.32 |sthānaviśeṣātprakāśādivat | bbs_3,2.33 |upapatteś ca | bbs_3,2.34 |tathānyapratiṣedhāt | bbs_3,2.35 |anena sarvagatatvamāyāmaśabdādibhyaḥ | bbs_3,2.36 |phalamata upapatteḥ | bbs_3,2.37 |śrutatvāc ca | bbs_3,2.38 |dharmaṃ jaiminirata eva | bbs_3,2.39 |pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt | bbs_3,2.40 |sarvavedāntapratyayaṃ codanādyaviśeṣāt | bbs_3,3.1 |bhedān neti ced ekasyām api | bbs_3,3.2 |svādhyāyasya tathātve hi samācāre 'dhikārāc ca savavac ca tanniyamaḥ | bbs_3,3.3 |darśayati ca | bbs_3,3.4 |upasaṃhāror'thābhedādvidhiśeṣavatsamāne ca | bbs_3,3.5 |anyathātvaṃ śabdād iti cen nāviśeṣāt | bbs_3,3.6 |na vā prakaraṇabhedāt parovarīyastvādivat | bbs_3,3.7 |saṃjñātaś cet tad uktam asti tu tad api | bbs_3,3.8 |vyāpteś ca samañjasam | bbs_3,3.9 |sarvābhedādanyatreme | bbs_3,3.10 |ānandādayaḥ pradhānasya | bbs_3,3.11 |priyaśirastvādyaprāptirupacayāpacayau hi bhede | bbs_3,3.12 |itare tvarthasāmānyāt | bbs_3,3.13 |ādhyānāya prayojanābhāvāt | bbs_3,3.14 |ātmaśabdāc ca | bbs_3,3.15 |ātmagṛhītir itaravad uttarāt | bbs_3,3.16 |anvayād iti cet syād avadhāraṇāt | bbs_3,3.17 |kāryākhyānādapūrvam | bbs_3,3.18 |samāna evaṃ cābhedāt | bbs_3,3.19 |sambandhādevamanyatrāpi | bbs_3,3.20 |na vā viśeṣāt | bbs_3,3.21 |darśayati ca | bbs_3,3.22 |saṃbhṛtidyuvyāptyapi cātaḥ | bbs_3,3.23 |puruṣavidyāyāmapi cetareṣāmanāmnānāt | bbs_3,3.24 |vedhādyarthabhedāt | bbs_3,3.25 |hānau tūpāyanaśabdaśeṣatvāt kuśācchandasstutyupagānavattaduktam | bbs_3,3.26 |sāṃparāye tartavyābhāvāt tathā hy anye | bbs_3,3.27 |chandata ubhayāvirodhāt | bbs_3,3.28 |gater arthavattvam ubhayathānyathā hi virodhaḥ | bbs_3,3.29 |upapannas tallakṣaṇārthopalabdher lokavat | bbs_3,3.30 |yāvadadhikāram avasthitir ādhikārikāṇām | bbs_3,3.31 |aniyamassarveṣāmavirodhaśśabdānumānābhyām | bbs_3,3.32 |akṣaradhiyāṃ tvavarodhassāmānyatadbhāvābhyāmaupasadavattaduktam | bbs_3,3.33 |iyadāmananāt | bbs_3,3.34 |antarā bhūtagrāmavatsvātmano 'nyathā bhedānupapattir iti cen nopadeśavat | bbs_3,3.35 |vyatihāro viśiṃṣanti hītaravat | bbs_3,3.36 |saiva hi satyādayaḥ | bbs_3,3.37 |kāmādītaratra tatra cā'yatanādibhyaḥ | bbs_3,3.38 |ādarādalopaḥ | bbs_3,3.39 |upasthite 'tastadvacanāt | bbs_3,3.40 |tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagghyapratibandhaḥ phalam | bbs_3,3.41 |pradānavadeva taduktam | bbs_3,3.42 |liṅgabhūyastvāttaddhi balīyastadapi | bbs_3,3.43 |pūrvavikalpaḥ prakaraṇātsyāt kriyāmānasavat | bbs_3,3.44 |atideśāc ca | bbs_3,3.45 |vidyaiva tu nirdhāraṇāddarśanāc ca | bbs_3,3.46 |śrutyādibalīyastvāc ca na bādhaḥ | bbs_3,3.47 |anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaś ca taduktam | bbs_3,3.48 |na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ | bbs_3,3.49 |pareṇa ca śabdasya tādvidhyaṃ bhūyastvāt tv anubandhaḥ | bbs_3,3.50 |eka ātmanaḥ śarīre bhāvāt | bbs_3,3.51 |vyatirekastadbhāvabhāvitvānna tūpalabdhivat | bbs_3,3.52 |aṅgāvabaddhāstu na śākhāsu hi prativedam | bbs_3,3.53 |mantrādivadvāvirodhaḥ | bbs_3,3.54 |bhūmnaḥ kratuvajjyāyasvaṃ tathā hi darśayati | bbs_3,3.55 |nānā śabdādibhedāt | bbs_3,3.56 |vikalpo 'viśiṣṭaphalatvāt | bbs_3,3.57 |kāmyāstu yathākāmaṃ samuccīyeranna vā pūrvahetvabhāvāt | bbs_3,3.58 |aṅgeṣu yathāśrayabhāvaḥ | bbs_3,3.59 |śiṣṭeś ca | bbs_3,3.60 |samāhārāt | bbs_3,3.61 |guṇasādhāraṇyaśruteś ca | bbs_3,3.62 |na vā tatsahabhāvāśruteḥ | bbs_3,3.63 |darśanāc ca | bbs_3,3.64 |puruṣārtho 'taḥ śabdād iti bādarāyaṇaḥ | bbs_3,4.1 |śeṣatvātpuruṣārthavādo yathānyeṣv iti jaiminiḥ | bbs_3,4.2 |ācāradarśanāt | bbs_3,4.3 |tacchruteḥ | bbs_3,4.4 |samanvārambhaṇāt | bbs_3,4.5 |tadvato vidhānāt | bbs_3,4.6 |niyamāt | bbs_3,4.7 |adhikopadeśāt tu bādarāyaṇasyaivaṃ taddarśanāt | bbs_3,4.8 |tulyaṃ tu darśanam | bbs_3,4.9 |asārvatrikī | bbs_3,4.10 |vibhāgaḥ śatavat | bbs_3,4.11 |adhyayanamātravataḥ | bbs_3,4.12 |nāviśeṣāt | bbs_3,4.13 |stutaye 'numatirvā | bbs_3,4.14 |kāmakāreṇa caike | bbs_3,4.15 |upamardaṃ ca | bbs_3,4.16 |ūrdhvaretassu ca śabde hi | bbs_3,4.17 |parāmarśaṃ jaiminiracodanāccāpavadati hi | bbs_3,4.18 |anuṣṭheyaṃ bādarāyaṇassāmyaśruteḥ | bbs_3,4.19 |vidhir vā dhāraṇavat | bbs_3,4.20 |stutimātram upādānād iti cen nāpūrvatvāt | bbs_3,4.21 |bhāvaśabdāc ca | bbs_3,4.22 |pāriplavārthā iti cen na viśeṣitatvāt | bbs_3,4.23 |tathā caikavākyopabandhāt | bbs_3,4.24 |ata eva cāgnīndhanādyanapekṣā | bbs_3,4.25 |sarvāpekṣā ca yajñādiśruter aśvavat | bbs_3,4.26 |śamadamādyupetas syāt tathāpi tu tadvidhes tadaṅgatayā teṣām apy avaśyānuṣṭheyatvāt | bbs_3,4.27 |sarvān nānumatiś ca prāṇātyaye taddarśanāt | bbs_3,4.28 |abādhāc ca | bbs_3,4.29 |api smaryate | bbs_3,4.30 |śabdaś cāto 'kāmakāre | bbs_3,4.31 |vihitatvāc cā'śramakarmāpi | bbs_3,4.32 |sahakāritvena ca | bbs_3,4.33 |sarvathāpi ta evobhayaliṅgāt | bbs_3,4.34 |anabhibhavaṃ ca darśayati | bbs_3,4.35 |antarā cāpi tu taddṛṣṭeḥ | bbs_3,4.36 |api smaryate | bbs_3,4.37 |viśeṣānugrahaś ca | bbs_3,4.38 |atas tv itarajjyāyo liṅgāc ca | bbs_3,4.39 |tadbhūtasya tu nātadbhāvo jaiminer api niyamāt tadrūpābhāvebhyaḥ | bbs_3,4.40 |na cādhikārikam api patanānumānāt tadayogāt | bbs_3,4.41 |upapūrvam apīty eke bhāvamaśanavat tad uktam | bbs_3,4.42 |bahis tūbhayathāpi smṛter ācārāc ca | bbs_3,4.43 |svāminaḥ phalaśruter ity ātreyaḥ | bbs_3,4.44 |ārtvijyam ity auḍulomiḥ tasmai hi parikrīyate | bbs_3,4.45 |sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat | bbs_3,4.46 |kṛtsnabhāvāt tu gṛhiṇopasaṃhāraḥ | bbs_3,4.47 |maunavad itareṣām apy upadeśāt | bbs_3,4.48 |anāviṣkurvann anvayāt | bbs_3,4.49 |aihikam aprastutapratibandhe taddarśanāt | bbs_3,4.50 |evaṃ muktiphalāniyamas tadavasthāvadhṛtes tadavasthāvadhṛteḥ | bbs_3,4.51 |āvṛttir asakṛdupadeśāt | bbs_4,1.1 |liṅgāc ca | bbs_4,1.2 |ātmeti tūpagacchanti grāhayanti ca | bbs_4,1.3 |na pratīke na hi saḥ | bbs_4,1.4 |brahmadṛṣṭir utkarṣāt | bbs_4,1.5 |ādityādimatayaś cāṅga upapatteḥ | bbs_4,1.6 |āsīnaḥ saṃbhavāt | bbs_4,1.7 |dhyānāc ca | bbs_4,1.8 |acalatvaṃ cāpekṣya | bbs_4,1.9 |smaranti ca | bbs_4,1.10 |yatraikāgratā tatrāviśeṣāt | bbs_4,1.11 |āprayāṇāt tatrāpi hi dṛṣṭam | bbs_4,1.12 |tadadhigama uttarapūrvāghayor aśleṣavināśau tadvyapadeśāt | bbs_4,1.13 |itarasyāpy evam asaṃśleṣaḥ pāte tu | bbs_4,1.14 |anārabdhakārye eva tu pūrve tadavadheḥ | bbs_4,1.15 |agnihotrādi tu tatkāryāyaiva taddarśanāt | bbs_4,1.16 |ato 'nyāpi hy ekeṣām ubhayoḥ | bbs_4,1.17 |yad eva vidyayeti hi | bbs_4,1.18 |bhogena tv itare kṣapayitvātha saṃpadyate | bbs_4,1.19 |vāṅmanasi darśanāc chabdāc ca | bbs_4,2.1 |ata eva sarvāṇyanu | bbs_4,2.2 |tanmanaḥ prāṇa uttarāt | bbs_4,2.3 |so 'dhyakṣe tadupagamādibhyaḥ | bbs_4,2.4 |bhūteṣu tacchruteḥ | bbs_4,2.5 |naikasmin darśayato hi | bbs_4,2.6 |samānā cāsṛtyupakramād amṛtatvaṃ cānupoṣya | bbs_4,2.7 |tadāpīteḥ saṃsāravyapadeśāt | bbs_4,2.8 |sūkṣmaṃ pramāṇataś ca tathopalabdheḥ | bbs_4,2.9 |nopamardenātaḥ | bbs_4,2.10 |asyaiva copapatter ūṣmā | bbs_4,2.11 |pratiṣedhād iti cen na śārīrāt spaṣṭo hyekeṣām | bbs_4,2.12 |smaryate ca | bbs_4,2.13 |tāni pare tathā hy āha | bbs_4,2.14 |avibhāgo vacanāt | bbs_4,2.15 |tadokograjvalanaṃ tatprakāśitadvāro vidyāsāmarthyāt taccheṣagatyanusmṛtiyogāc | bbs_4,2.16 |raśmyanusārī | bbs_4,2.17 |niśi neti cen na sambandhasya yāvaddehabhāvitvād darśayati ca | bbs_4,2.18 |ataś cāyane 'pi dakṣiṇe | bbs_4,2.19 |yoginaḥ prati smaryete smārte caite | bbs_4,2.20 |arcirādinā tatprathiteḥ | bbs_4,3.1 |vāyumabdādaviśeṣaviśeṣābhyām | bbs_4,3.2 |taṭito 'dhi varuṇaḥ saṃbandhāt | bbs_4,3.3 |ātivāhikās talliṅgāt | bbs_4,3.4 |vaidyutenaiva tatas tacchruteḥ | bbs_4,3.5 |kāryaṃ bādarirasya gatyupapatteḥ | bbs_4,3.6 |viśeṣitatvāc ca | bbs_4,3.7 |sāmīpyāt tu tadvyapadeśaḥ | bbs_4,3.8 |kāryātyaye tadadhyakṣeṇa sahātaḥ param abhidhānāt | bbs_4,3.9 |smṛteś ca | bbs_4,3.10 |paraṃ jaiminir mukhyatvāt | bbs_4,3.11 |darśanāc ca | bbs_4,3.12 |na ca kārye pratyabhisandhiḥ | bbs_4,3.13 |apratīkālambanān nayatīti bādarāyaṇa ubhayathā ca doṣāt tatkratuś ca | bbs_4,3.14 |viśeṣaṃ ca darśayati | bbs_4,3.15 |saṃpadyāvirbhāvaḥ svena śabdāt | bbs_4,4.1 |muktaḥ pratijñānāt | bbs_4,4.2 |ātmā prakaraṇāt | bbs_4,4.3 |avibhāgena dṛṣṭatvāt | bbs_4,4.4 |brāhmeṇa jaiminir upanyāsādibhyaḥ | bbs_4,4.5 |cititanmātreṇa tadātmakatvād ity auḍulomiḥ | bbs_4,4.6 |evam apy upanyāsāt pūrvabhāvād avirodhaṃ bādarāyaṇaḥ | bbs_4,4.7 |saṃkalpād eva tacchruteḥ | bbs_4,4.8 |ata eva cānanyādhipatiḥ | bbs_4,4.9 |abhāvaṃ bādarir āha hy evam | bbs_4,4.10 |bhāvaṃ jaiminir vikalpāmananāt | bbs_4,4.11 |dvādaśāhavad ubhayavidhaṃ bādarāyaṇo 'taḥ | bbs_4,4.12 |tanvabhāve sandhyavad upapatteḥ | bbs_4,4.13 |bhāve jāgradvat | bbs_4,4.14 |pradīpavadāveśas tathā hi darśayati | bbs_4,4.15 |svāpyayasaṃpatyor anyatarāpekṣam āviṣkṛtaṃ hi | bbs_4,4.16 |jagadvyāpāravarjaṃ prakaraṇād asaṃnihitatvāc ca | bbs_4,4.17 |pratyakṣopadeśād iti cen nādhikārikamaṇḍalasthokteḥ | bbs_4,4.18 |vikārāvarti ca tathā hi sthitim āha | bbs_4,4.19 |darśayataś caivaṃ pratyakṣānumāne | bbs_4,4.20 |bhogamātrasāmyaliṅgāc ca | bbs_4,4.21 |anāvṛttiḥ śabdād anāvṛttiḥ śabdāt | bbs_4,4.22 |