Bādarāyaṇa: Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_bAdarAyaNa-brahmasUtra-subcomm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Brahmasūtra+subcomm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from brsgor1u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Badarayana: Brahmasutra, Adhyaya 1 with Govindananda's Ratnaprabhavyakhya, a subcommentary on Samkara's Sarirakamimamsabhasya [Sutra text added!] Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! REFERENCE SYSTEM: BBs_n,n.n = Badarayana-Brahmasutra_Adhyaya,Pada.Sutra BsRp_n,n.n.n = Brahmasutra-Ratnaprabhavyakhya_Adhyaya,Pada.Adhikarana.Sutra ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text brahmasūtraśāṅkarabhāṣyam bhāṣyaratnaprabhāvyākhyā śrīrāmānandayatipraṇītā / yamiha kāruṇikaṃ śaraṇaṃ gato 'pyarisahodara āpa mahatpadam / tamahamāśu hariṃ paramāśraye janakajāṅkamanantasukhākṛtim //1// śrīgauryā sakalārthadaṃ nijapadāmbhojena muktipradaṃ prauḍhaṃ vighnavanaṃ harantamanaghaṃ śrīḍhuṇḍhituṇḍāsinā / vande carmakapālikopakapaṇairvairāgyasaukhyātparaṃ nāstīti pradiśantamantavidhuraṃ śrīkāśikeśaṃ śivam //2 // yatkṛpālavamātreṇa mūko bhavati paṇḍitaḥ / vedaśāstraśarīrāṃ tāṃ vāṇīṃ vīṇākarāṃ bhaje // 3 // kāmākṣīdattadugdhapracurasuranutaprājyabhojyādhipūjyaśrīgaurīnāyakābhitprakaṭanaśivarāmāryalabdhātmabodhaiḥ / śrīmadgopālagīrbhiḥ prakaṭitaparamādvaitabhāsāsmitāsyaśrīmadgovindavāṇīcaraṇakamalago nivṛto 'haṃ yathāliḥ //4// śrīśaṅkaraṃ bhāṣyakṛtaṃ praṇamya vyāsaṃ hariṃ sūtrakṛtaṃ ca vacmi / śrībhāṣyatīrthe parahaṃsatuṣṭyai vāgjālabandhacchidamabhyupāyam //5// vistṛtagranthavīkṣāyāmalasaṃ yasya mānasam / vyākhyā tadarthamārabdhā bhāṣyaratnaprabhābhidhā //6 // śrīmacchārīrakaṃ bhāṣyaṃ prāpya vāk śuddhimāpnuyāt / iti śramo me saphalo gaṅgāṃ rathyodakaṃ yathā //7 // yadajñānasamudbhūtamindrajālamidaṃ jagat / satyajñānasukhānantaṃ tadahaṃ brahma nirbhayam //8// start bsrp_1,1.1.1 athāto brahmajijñāsā | bbs_1,1.1 | iha khalu 'svādhyāyo 'dhyetavyaḥ'iti nityādhyayanavidhinādhītasāṅgasvādhyāye 'tadvijijñāsasva','so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ', 'ātmā vā are draṣṭavyaḥ śrotavyaḥ'itiśravaṇavidhirupalabhyate / tasyārthaḥ--amṛtatvakāmenādvaitātmavicāra eva vedāntavākyaiḥ kartavya iti / tena kāmyena niyamavidhinārthādbhinnātmaśāstrapravartiḥ, vaidikānāṃ purāṇādiprādhānyaṃ vā nirasyata iti vastugatiḥ / tatra kaścidiha janmani janmāntare vānuṣṭitayajñādibhirnitāntavimalasvānto 'sya śravaṇavidheḥ ko viṣayaḥ, kiṃ phalaṃ, ko 'dhikārī, kaḥ saṃbandha iti jijñāsate / taṃ jijñāsumupalabhamāno bhagavānbādarāyaṇastadanubandhacatuṣṭayaṃ śravaṇātmakaśāstrārambhaprayojakaṃ nyāyena nirṇetumidaṃ sūtraṃ racayāñcakāra 'athāto brahmajijñāsā'iti // nanvanubandhajātaṃ vidhisaṃnihitārthavādavākyaireva jñātuṃ śakyam / tathāhi-'tadyatheha karmacito lokaḥ kṣīyata evamevāmutra puṇyacito lokaḥ kṣīyate'iti śrutyā 'yatkṛtakaṃ tadanityaṃ'iti nyāyavatyā 'na jāyate mṛyate vā vipaścit''yo vai bhūmā tadamṛtamato 'nyadārtam'ityādi śrutyā ca bhūmātmā nityastato 'nyadanityamajñānasvarūpamiti viveko labhyate / karmaṇā kṛṣyādinā citaḥ saṃpāditaḥ sasyādilokaḥ-bhogya ityarthaḥ / vipaścinnityajñānasvarūpaḥ / 'parīkṣya lokānkarmacitānbrāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena''ātmanastu kāmāya sarvaṃ priyaṃ bhavati'ityādiśrutyānātmamātre dehendriyādisakalapadārthajāte vairāgyaṃ labhyate / parīkṣyānityatvena niścitya, akṛto mokṣaḥ kṛtena karmaṇā nāstīti karmatatphalebhyo vairāgyaṃ prāpnuyādityarthaḥ / 'śānto dānta uparatastitikṣuḥ samāhitaḥ śraddhāvitto bhūtvātmanyevātmānaṃ paśyet'iti śrutyā śamādiṣaṭkaṃ labhyate / 'samāhito bhūtvā iti kāṇvapāṭhaḥ / uparatiḥ saṃnyāsaḥ / 'na sa punarāvartate'iti svayañjyotirānandātmakamokṣasya nityatvaśrutyā mumukṣā labhyate / tathā ca vivekādiviśeṣaṇavānadhikārīti jñātuṃ śakyam / yathā 'ya etā rātrīrupayanti'iti rātrisatravidhau 'pratitiṣṭhanti'ityarthavādasthapratiṣṭhākāmastadvat / tathā 'śrotavyaḥ'ityatra pratyayārthasya niyogasya prakṛtyartho vicāro viṣayaḥ vicārasya vedāntā viṣaya iti śakyaṃ jñātum, 'ātmā draṣṭavyaḥ'ityadvaitātmadarśanamuddiśya 'śrotavyaḥ'iti vicāravidhānāt / na hi vicāraḥ sākṣāddarśanahetuḥ, apramāṇatvāt, api tu pramāṇaviṣayatvena / pramāṇaṃ cādvaitātmani vedāntā eva, 'taṃ tvaupaniṣataṃ puruṣaṃ', 'vedāntavijñānasuniścitārthāḥ'iti śruteḥ / vedāntānāṃ ca pratyagbrahmaikyaṃ viṣayaḥ, 'tattvamasi', 'ahaṃ brahmāsmi'iti śruteḥ / evaṃ vicāravidheḥ phalamapi jñānadvārāmuktiḥ, 'tarati śokamātmavit',brahmavidbrahmaiva bhavati'ityādiśruteḥ / tathā saṃbandho 'pyadhikāriṇā vicārasya kartavyatārūpaḥ, phalasya prāpyatārūpa iti yathāyogyaṃ subodhaḥ / tasmādidaṃ sūtraṃ vyarthamiti cet / na / tāsāmadhikāryādiśrutīnāṃ svārthe tātparyanirṇāyakanyāyasūtrābhāve kiṃ vivekādiviśeṣaṇavānadhikārī utānyaḥ, kiṃ vedāntāḥ pūrvatantreṇa agatārthā vā, kiṃ brahma pratyagabhinnaṃ na vā, kiṃ muktiḥ svargādivallokāntaraṃ, ātmasvarūpā veti saṃśayanivṛtteḥ / tasmādāgamavākyairāpātataḥ pratipannādhikāryādinirṇayārthamidaṃ sūtramāvaśyakam / taduktaṃ prakāśātmaśrīcaraṇaiḥ--'adhikāryādīnāmāgamikatvepi nyāyena nirṇayārthamidaṃ sūtraṃ'iti / yeṣāṃ mate śravaṇe vidhirnāsti teṣāmavihitaśravaṇe 'dhikāryādinirṇayānapekṣaṇātsūtraṃ vyarthamityāpatatītyalaṃ prasaṅgena // tathā cāsya sūtrasya śravaṇavidhyapekṣitādhikāryādiśrutibhiḥ svārthanirṇayāyotthāpitatvāddhetuhetumadbhāvaḥ śrutisaṃgatiḥ, śāstrārambhahetvanubandhanirṇāyakatvenopoddhātatvācchāstrādau saṃgatiḥ, adhikāryādiśrutīnāṃ svārthe samanvayokteḥ samanvayādhyāyasaṃgatiḥ, 'aitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi'ityādiśrutīnāṃ sarvātmatvādispaṣṭabrahmaliḍgānāṃ viṣayādau samanvayokteḥ pādasaṃgatiḥ, evaṃ sarvasūtrāṇāṃ śrutyarthanirṇāyakatvācchrutisaṃgatiḥ, tattadadhyāye tattatpāde ca samānaprameyatvena saṃgatirūhanīyā / prameyaṃ ca kṛtsnaśāstrasya brahma / adhyāyānāṃ tu samanvayavirodhasādhanaphalāni / tatra prathamapādasya spaṣṭabrahmaliḍgānāṃ śrutīnāṃ samanvayaḥ prameyaḥ / dvitīyatṛtīyayoraspaṣṭabrahmaliḍgānām / caturthapādasya padamātrasamanvaya iti bhedaḥ / asyādhikaraṇasya prātamyānnādhikaraṇasaṃgatirapekṣitā // athādhikaraṇamāracyate-'śrotavyaḥ'iti vihitaśravaṇātmakaṃ vedāntamīmāṃsāśāstraṃ viṣayaḥ / tatkimārabdhavyaṃ na veti viṣayaprayojanasaṃbhavāsaṃbhavābhyāṃ saṃśayaḥ / tatra nāhaṃ brahmeti bhedagrāhipratyakṣeṇa kartṛtvākartṛtvādiviruddhadharmavattvaliḍgakānumānena ca virodhena brahmātmanoraikyasya viṣayasyāsaṃbhavāt, satyabandhasya jñānānnivṛttirūpaphalāsaṃbhavānnārambhaṇīyamiti prāpte siddhāntaḥ 'athāto brahmajijñāsā'iti / atra śravaṇavidhisamānārthatvāya 'kartavyā'iti padamadhyāhartavyam / adhyāhṛtaṃ ca bhāṣyakṛtā 'brahmajijñāsā kartavyā'iti / tatra prakṛtipratyayārthayorjñānecchayoḥ kartavyatvānanvayātprakṛtyā phalībhūtaṃ jñānamajahallakṣaṇayocyate / pratyayenecchāsādhyo vicāro jahallakṣaṇayā / tathā ca brahmajñānāya vicāraḥ kartavya iti sūtrasya śrautor'thaḥ saṃpadyate / tatra jñānasya svataḥ phalatvāyogātpramātṛtvakartṛtvabhoktṛtvātmakānarthanivartakatvenaiva phalatvaṃ vaktavyam / tatrānarthasya satyatve jñānamātrānnivṛttyayogādadhyastatvaṃ vaktavyamiti bandhasyādhyastatvamarthātsūcitam / tacca śāstrasya viṣayaprayojanavattvasiddhihetuḥ / tathā hi śāstramārabdhavyaṃ, viṣayaprayojanavattvāt, bhojanādivat / śāstraṃ prayojanavat, bandhanivartakajñānahetutvāt, rajjuriyamityādivākyavat / bandhojñānanivartyo 'dhyastatvāt, rajjusarpavat / iti prayojanasiddhiḥ / evamarthābrahmajñānājjīvagatānarthabhramanivṛttiṃ phalaṃ sūtrayajjīvabrahmaṇoraikyaṃ viṣayamapyarthātsūcayati, anyajñānādanyatra bhramānivṛtteḥ / jīvo brahmābhinnaḥ, tajjñānanivartyādhyāsāśrayatvāt / yaditthaṃ tattathā, yathā śuktyabhinna idamaṃśa iti viṣayasiddhiheturadhyāsaḥ / ityevaṃ viṣayaprayojanavatvācchāstramārambhaṇīyamiti / atra pūrvapakṣe bandhasya satyatvena jñānādanivṛtterupāyāntarasādhyā muktiriti phalam / siddhānte jñānādeva muktiriti vivekaḥ / iti sarvaṃ manasi nidhāya brahmasūtrāṇi vyākhyātukāmo bhagavān bhāṣyakāraḥ sūtreṇa vicārakartavyatārūpaśrautārthānyathānupapatyārthātsūtritaṃ viṣayaprayojanavatvamupoddhātatvāttatsiddhihetvadhyāsākṣepasamādhānabhāṣyābhyāṃ prathamaṃ varṇayati-yuṣmadasmatpratyayagocarayoriti / etena sūtrārthāsparśitvādadhyāsagrantho na bhāṣyamiti nirastam, ārthikārthasparśitvāt // yattu maḍgalācaraṇābhāvādavyākhyeyamidaṃ bhāṣyamiti tanna / 'sutarāmitaretarabhāvānupapattiḥ'ityantabhāṣyaracanārthaṃ tadarthasya sarvopaplavarahitasya vijñānaghanapratyagarthasya tattvasya smṛtatvāt / ato nirdeṣatvādidaṃ bhāṣyaṃ vyākhyeyam // loke śuktāvidaṃ rajatamiti bhramaḥ, satyarajate idaṃ rajatamityadhiṣṭhānasāmānyāropyaviśeṣayoraikyapramāhitasaṃskārajanyo dṛṣṭa ityatrāpyātmānyanātmāhaṅkārādhyāse pūrvapramā vācyā, sā cātmanātmanorvāstavaikyamapekṣate, na hi tadasti / tathā hi--ātmānātmanāvaikyaśūnyau, parasparaikyāyogyatvāt, tamaprakāśavat / iti matvā hetubhūtaṃ virodhaṃ vastutaḥ pratītito vyavahārataśca sādhayati-yuṣmadasmatpratyayagocarayoriti / na ca 'pratyayottarapadayośca'iti sūtreṇa 'pratyayecottarapade ca parato yuṣmadasmadormaparyantasya tvamādeśau staḥ'iti vidhānāt, tvadīyaṃ madīyaṃ tvatputro matputra itivat 'tvanmatpratyayagocarayoḥ'iti syāditi vācyam / 'tvamāvekavacane'ityekavacanādhikārāt / atra ca yuṣmadasmadorekārthavācitvābhāvādānātmanāṃ yuṣmadarthānāṃ bahutvādasmadarthacaitanyasyāpyupādhito bahutvāt // nanvevaṃ sati kathamatra bhāṣye vigrahaḥ / na ca yūyamiti pratyayo yuṣmatpratyayaḥ, vayamiti pratyayosmatpratyastadgocarayoriti vigraha iti vācyam, śabdasādhutve 'pyarthāsādhutvāt / na hyahaṅkārādyanātmano yūyamiti pratyayavipayatvamastīti cet na / gocarapadasya yogyatāparatvāt / cidātmā tāvadasmatpratyayayogyaḥ, tatprayuktasaṃśayādinivṛttiphalabhāktvāt, 'na tāvadayamekāntenāvipayaḥ, asmatpratyayaviṣayatvāt'iti bhāṣyokteśca / yadyapyahaṅkārādirapi tadyogyastathāpi cidātmanaḥ sakāśādatyantabhedasiddhyarthaṃ yuṣmatpratyayayogya ityucyate // // āśramaśrīcaraṇāstu ṭīkāyojanāyāmevamāhuḥ-'saṃbodhyacetano yuṣmatpadavācyaḥ, ahaṅkārādiviśiṣṭacetano 'smatpadavācyaḥ, tathā ca yuṣmajasmadoḥ svārthe prayujyamānayoreva tvamādeśaniyamo na lākṣaṇikayoḥ, 'yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayorvānāvau'iti sūtrāsāṃgatyaprasaḍgāt / atra śabdalakṣakayoriva cinmātrajaḍamātralakṣakayorapi na tvamādeśo lakṣakatvāviśeṣāt iti / yadi tayoḥ śabdabodhakatve satyeva tvamādeśābhāva ityanena sūtreṇa jñāpitaṃ tadāsminbhāṣye yuṣmatpadena yuṣmacchabdajanyapratyayayogyaḥ parāgartho lakṣyate, asmacchabdena asmacchabdajanyapratyayayogyaḥ pratyagātmā / tathā ca lakṣyatāvacchedakatayā śabdo 'pi bodhyata iti na tvamādeśaḥ / na ca parāktvapratyaktvayoreva lakṣyatāvacchedakatvaṃ, na śabdayogyatvāṃśasya, gauravāditi vācyam / parākpratīcorvirodhasphuraṇārthaṃ viruddhaśabdayogyatvasyāpi vaktavyatvāt / ata evedamasmatpratyayagocarayoriti vaktavye 'pīdaṃśabdo 'smadarthe loke vede ca bahuśaḥ, ime vayamāsmahe, ime videhāḥ, ayamahamasmīti ca prayogadarśanānnāsmacchabdavirodhīti matvā yuṣmacchabdaḥ prayuktaḥ, idaṃśabdaprayoge virodhāsphūrteḥ / etena cetanavācitvādasmacchabdaḥ pūrvaṃ prayoktavyaḥ 'abhyarhitaṃ pūrva'iti nyāyāt, 'tyadādīni sarvaurnityam'iti sūtreṇa vihita ekaśeṣaśca syāditi nirastam / 'yuṣmadasmadoḥ'iti sūtra ivātrāpi pūrvanipātaikaśeṣayoraprāpteḥ, ekaśeṣe vivakṣitavirodhāsphūrteśca / vṛddhāstu 'yuṣmadarthādanātmano niṣkṛṣya śuddhasya ciddhātoropāpavādanyāyena grahaṇaṃ dyotayitumādau yuṣmadgrahaṇaṃ'ityāhuḥ / tatra yuṣmadasmatpadābhyāṃ parākpratyaktvenātmānātmanorvastuto virodha uktaḥ / pratyayapadena pratītito virodha uktaḥ / pratīyata iti pratyayo 'haṅkārādiranātmā dṛśyatayā bhāti / ātmā tu pratītitvātpratyayaḥ svaprakāśatayā bhāti / gocarapadena vyavahārato virodha uktaḥ / yuṣmadarthaḥ pratyagātmatiraskāreṇa kartāhamityādivyavahāragocaraḥ, asmadarthastvanātmapravilāpena, ahaṃ brahmeti vyavahāragocara iti tridhā virodhaḥ sphuṭīkṛtaḥ / yuṣmaccāsmacca yuṣmadasmadī, te eva pratyayau ca tau gocarau ceti yuṣmadasmatpratyayagocarau, tayostridhā viruddhasvabhāvāyoritarebhāvo 'tyantābhedastādātmyaṃ vā tadanupapattau siddhāyāmityanvayaḥ / aikyāsaṃbhave 'pi śuklo ghaṭa itivattādātmayaṃ kiṃ na syādityata āha-viṣayaviṣayiṇoriti / cijjaḍayorviṣayaviṣayitvāddīpaghaṭayoriva na tādātmyamiti bhāvaḥ / yuṣmadasmadī parāpratyagvastunī, te eva pratyayaśca gocaraśceti vā vigrahaḥ / atra pratyayagocarapadābhyāmātmanātmanoḥ pratyakparāgbhāve cidacittvaṃ heturuktastatra hetumāha-viṣayaviṣayiṇoriti / anātmano grāhyatvādacitvaṃ, ātmanastu grāhakatvāccitvaṃ vācyam / acitve svasya svena grahasya karmakartṛtvavirodhenāsaṃbhavādapratyakṣatvāpatterityarthaḥ / yatheṣṭaṃ vā hetuhetumadbhāvaḥ / nanvevamātmānātmanoḥ parākpratyaktvena, cidacittvena grāhyagrāhakatvena ca virodhāttamaḥprakāśavadaikyasya tādātmyasya vānupapattau satyāṃ, tatpramityabhāvenādhyāsābhāve 'pi taddharmāṇāṃ caitanyasukhajāḍyaduḥkhādīnāṃ vinimayenadhyāso 'stvityata āha--taddhārmāṇāmapīti / tayorātmānātmanordharmāstaddharmāsteṣāmapītaretarabhāvānupapattiḥ / itaratra dharmyantare itareṣāṃ dharmāṇāṃ bhāvaḥ saṃsargastasyānupapattiritityarthaḥ / na hi dharmiṇoḥ saṃsargaṃ vinā dharmāṇāṃ vinimayo asti / sphaṭike lohita vastu sāṃnidhyāllauhityadharmasaṃsargaḥ / asaṅgātmadharmiṇaḥ kenāpyasaṃsargāddharmisaṃsargapūrvako dharmasaṃsargaḥ kutastya ityabhipreyoktam-sutarāmiti / nanvātmānātmanostādātmyasya taddharmasaṃsargasya cābhāve 'pyadhyāsaḥ kiṃ na syādityata āha--ityata iti / ityuktarītyā tādātmyādyabhāvena tatpramāyā abhāvādataḥ pramājanyasaṃskārasyādhyāsahetorabhāvāt 'adhyāso mithyeti bhavituṃ yuktaṃ'ityanvayaḥ / mithyāśabdo hyarthaḥ apahnavavacanaḥ, anirvacanīyatāvacanaśceti / atra cāpahnavārthaḥ / nanu kutra kasyādhyāso 'pahnūyata ityāśaṅkya, ātmanyanātmataddharmāṇāmanātmanyātmataddharmāṇāmadhyāso nirasyata ityāha--asmatpratyayagocara ityādinā / ahamitipratyayayogyatvaṃ buddhyāderapyastīti matvā tata ātmānaṃ vivecayati--viṣayaṇīti / buddhyādisākṣiṇītyarthaḥ / sākṣitve hetuḥ--cidātmaka iti / ahamiti bhāsamāne cidaṃśātmanītyarthaḥ / yuṣmatpratyayagocarasyeti / tvaṅkārayogyasya / idamarthasyetiyāvat / nanvahamiti bhāsamānabuddhyādeḥ kathamidamarthatvamityata āha--viṣayasyeti / sākṣibhāsyasyetyarthaḥ / sākṣibhāsyatvarūpalakṣaṇayogādbuddhyāderghaṭādivadidamarthatvaṃ na pratibhāsata iti bhāvaḥ / athavā yadātmano mukhyaṃ sarvāntaratvarūpaṃ pratyaktvaṃ pratītatvaṃ brahmāsmīti vyavahāragocaratvaṃ coktvaṃ tadasiddhaṃ, ahamiti pratīyamānatvāt, ahaṅkāravadityāśaṅkyāha--asmatpratyayagocara iti / asmaccāsau pratyayaścāsau gocaraśca tasminnityarthaḥ / ahaṃvṛttivyaṅyasphuraṇatvaṃ sphuraṇaviṣayatvaṃ vā hetuḥ / ādye dṛṣṭānte hetvasiddhiḥ / dvitīye tu pakṣe tadasiddhirityātmano mukhyaṃ pratyaktvādi yuktamiti bhāvaḥ / nanu yadātmano viṣayatvaṃ tadasiddhaṃ, anubhavāmīti śabdavatvāt, ahaṅkāravadityata āha--viṣayaṇīti / vācyatvaṃ lakṣyatvaṃ vā hetuḥ / nādyaḥ, pakṣe tadasiddheḥ / nāntyaḥ, dṛṣṭānte tadvaikalyāditi bhāvaḥ / dehaṃ jānāmīti dehāhaṅkārayorviṣayaviṣayitve 'pi manuṣyo 'hamityabhedādhyāsavadātmāhaṅkārāyorapyabhedādhyāsaḥ syādityata āha--cidātmaka iti / tayorjāḍyālpatvābhyāṃ sādṛśyādadhyāse 'pi cidātmanyanavacchinne jaḍālpāhaṅkārādernādhyāsa iti bhāvaḥ / ahamiti bhāsyatvādātmavadahaṅkārasyāpi pratyaktvāditaṃ mukhyameva, tataḥ pūrvoktvaparāktvādyasiddhirityāśaṅkyāha--yuṣmaditi / ahaṃvṛttibhāsyatvamahaṅkāre nāsti kartṛkarmatvavirodhāt, cidbhāsyatvaṃ cidātmani nāstīti hetvasiddhiḥ / ato buddhyādeḥ pratibhāsataḥ pratyaktve 'pi parāktvādikaṃ mukhyameveti bhāvaḥ / yuṣmatparāktaccāsau pratiyata iti pratyayaścāsau kartṛtvādivyavahāragocaraśca tasyeti vigrahaḥ / tasya heyatvārthamāha--viṣasyeti / piñ bandhane / visinoti badhnāti iti viṣayastasyetyarthaḥ / ātmanyanātmataddharmādhyāso mithyā bhavatu, anātmanyātmataddharmādhyāsaḥ kiṃ na syāt, ahaṃ sphurāmi sukhītyādyanubhavādityāśaṅkyāha--tadviparyayeṇeti / tasmādanātmano viparyayo viruddhasvabhāvaścaitanyam / itthaṃbhāve tṛtīyā / caitanyātmanā viṣayiṇastaddharmāṇāṃ ca yo 'haṅkārādau viṣaye 'dhyāsaḥ sa mithyeti nāstīti bhavituṃ yuktam, adhyāsasāmagryabhāvāt / na hyatra pūrvapramāhitasaṃskāraḥ sādṛśyamajñānaṃ vāsti / niravayavanirguṇasvaprakāśātmani guṇāvayavasādṛśyasya cājñānasya cāyogāt // nanvātmanonirguṇatve taddharmāṇāmiti bhāṣyaṃ kathamiti cet, ucyate--buddhivṛttyabhivyaktaṃ caitanyaṃ jñānaṃ, viṣayābhedenābhivyaktaṃ sphuraṇam, śubhakarmajanyavṛttivyaktamānanda ityevaṃ vṛttyupādhikṛtabhedāt jñānādīnāmātmadharmatvavyapadeśaḥ / taduktaṃ ṭīkāyāṃ-'ānando viṣayānubhavo nityatvaṃ ceti santi dharmā apṛthaktve 'pi caitanyatvāt pṛthagivāvabhāsante'iti / ato nirguṇabrahmātmatvamate, ahaṃ karomīti pratīterarthasya cādhyāsatvāyogātpramātvaṃ satyatvaṃ ca ahaṃ nara iti sāmānādhikaraṇyasya gauṇatvamiti matamāstheyam / tathā ca bandhasya satyatayā jñānānnivṛttirūpaphalāsaṃbhavādbaddhamuktayorjīvabrahmaṇoraikyāyogena viṣayāsaṃbhavāt śāstraṃ nārambhaṇīyamiti pūrvapakṣabhāṣyatātparyam / yuktagrahaṇāt pūrvapakṣasya durbalatvaṃ sūcayati / tathāhi--kimadhyāsasya nāstitvamayuktatvādabhānādvā kāraṇābhāvādvā?ādya iṣṭa ityāha--tathāpīti / etadanurodhādādau yadyapīti paṭhitavyam / adhyāsasyāsaṅgasvaprakāśātmanyayuktatvamalaṅkāra iti bhāvaḥ / na dvitīya ityāha--ayamiti / ajñaḥ kartā manuṣyo 'hamiti pratyakṣānubhavādadhyāsasyābhānamasiddhamityarthaḥ / na cedaṃ pratyakṣaṃ kartṛtvādau prameti vācyam / apauruṣeyatayā nirdeṣeṇa, upakramādiliṅgāvadhṛtatātparyeṇa ca tatvamasyādivākyenākartṛtvabrahmatvabodhanenāsya bhramatvaniścayāt / na ca jyeṣṭhapratyakṣavirodhādāgamajñānasyaiva bādha iti vācyaṃ, dehātmavādaprasaṅgāt, manuṣyo 'hamiti pratyakṣavirodhena 'athāyamaśarīraḥ'ityādiśrutyā dehādanyātmāsiddheḥ / tasmādidaṃ rajatamitivatsāmānādhikaraṇyapratyakṣasya bhramatvaśaṅkākalaṅkitasya nāgamātprābalyamityāstheyam / kiñca jyeṣṭhatvaṃ pūrvabhāvitvaṃ vā āgamajñānaṃ pratyupajīvyatvaṃ vā?ādye na prābalyam, jyeṣṭhasyāpi rajatabhramasya paścādbhāvinā śuktijñānena bādhadarśanāt / na dvitīyaḥ āgamajñānotpattau pratyakṣādimūlavṛddhavyavahāre saṃgatigrahadvārā, śabdopalabdhidvārā ca pratyakṣādervyāvahārikaprāmāṇyasyopajīvyatve 'pi tāttvikaprāmāṇyasyānapekṣitatvāt, anapekṣitāṃśasyāgamena bādhāsaṃbhavāditi / yattu kṣaṇikayāgasya śrutibalātkālāntarabhāviphalahetutvavat 'tathā vidvānnāmarūpādvimuktaḥ'iti śrutibalātsatyasyāpi jñānānnivṛttisaṃbhavādadhyāsavarṇanaṃ vyarthamiti, tanna / jñānamātranivartyasya kvāpi satyatvādarśanāt, satyasya cātmano nivṛtyadarśanācca, ayogyatāniścaye sati satyabandhasya jñānānnivṛttiśruterbodhakatvāyogāt / na ca setudarśanātsatyasya pāpasya nāśarśanānnāyogyatāniścayā iti vācyaṃ, tasya śriddhāniyamādisāpekṣajñānanāśyatvāt / bandhasya ca 'nānyaḥ panthā'iti śrutyā jñānamātrānnivṛttipratīteḥ, ataḥ śrutajñānanivartyatvanirvāhārthamadhyastatvaṃ varṇaniyam / kiṃ ca jñānaikanivartyasya kiṃ nāma satyatvam, na tāvadajñānājanyatvam / 'māyāṃ tu prakṛtim'iti śruti virodhānmāyāvidyayoraikyāt / nāpi svādhiṣṭhāne svābhāvaśūnyatvaṃ 'asthūlam'ityādiniṣedhaśrutivirodhāt / nāpi brahmavadbādhāyogyatvaṃ, jñānānnivṛttiśrutivirodhāt / atha vyavahārakāle bādhaśūnyatvam, tarhi vyavahārikameva satyatvamityāgatamadhyastatvam / tacca śrutyarthe yogyatā jñānārthaṃ varṇanīyameva, yāgasyāpūrvadvāratvavat / na ca tadanyatvādhikaraṇe tasya varṇanātpaunaruktyam, tatroktādhyāsasyaiva pravṛttyaṅgaviṣayādisiddhyarthamādau smāryamāṇatvāditi dik // adhyāsaṃ dvedhā darśayati --lokavyavahāra iti / lokyate manuṣyo 'hamityabhimanyata iti lokor'thādhyāsaḥ, tadviṣayo vyavahāro 'bhimāna iti jñānādhyāso darśitaḥ / dvividhādhyāsasvarūpalakṣaṇamāha--anyonyasminityādinādharmadharmiṇoḥ ityantena / jāḍyacaitanyādidharmāṇāṃ dharmiṇāvahaṅkārātmānau, tayoratyantaṃ bhinnayoritaretarabhedāgraheṇānyonyasmin anyonyatādātmyaṃ anyonyadharmāṃśca vyatyāsenādhyasya lokavyavahāra iti yojanā / ataḥ so 'yamiti pramāyā nādhyāsatvam, tadidamarthayoḥ kālabhedena kalpitabhede 'pyatyantabhedābhāvāditi vaktumatyantetyuktam / na ca dharmitādātmyādhyāse dharmādhyāsasiddheḥ 'dharmāṃśca'iti vyarthamiti vācyam, andhatvādīnāmindriyadharmāṇāṃ dharmyadhyāsāsphuṭatve 'pyandho 'hamiti sphuṭo 'dhyāsa iti jñāpanārthatvāt / nanvātmānātmanoḥ parasparādhyastatve śūnyavādaḥ syādityāśaṅkyāha--satyānṛte mithunīkṛtyeti / satyamanidaṃ caitanyaṃ tasyānātmani saṃsargamātrādhyāso na svarūpasya / anṛtaṃyuṣmadarthaḥ tasya svarūpato 'pyadhyāsāttayormithunīkaraṇamadhyāsa iti na śūnyatetyarthaḥ // nanvadhyāsamithunīkaraṇalokavyavahāraśabdānāmekārthatve 'dhyasya midhunīkṛtyeti pūrvakālatvavāciktvāpratyayādeśasya lyapaḥ kathaṃ prayoga iti cenna, adhyāsavyaktibhedāt / tatra pūrvapūrvādhyāsasyottarottarādhyāsaṃ prati saṃskāradvārā pūrvakālatvena hetutvadyotanārthaṃ lyapaḥ prayogaḥ / tadeva spaṣṭayati--naisargika iti / pratyagātmani hetuhetumadbhāvenādhyāsapravāho 'nādirityarthaḥ / nanu pravāhasyāvastutvāt, adhyāsavyaktīnāṃ sāditvāt, kathamanāditvamiti cet / ucyate--adhyāsatvāvacchinnavyaktīnāṃ madhye 'nyatamayā vyaktyā vinānādikālasyāvartanaṃ kāryānāditvamityaṅgīkārāt / etena kāraṇābhāvāditi kalpo nirastaḥ, saṃskārasya nimittasya naisargikapadenoktatvāt / na ca pūrvapramājanya eva saṃskāro heturiti vācyam, lāghavena pūrvānubhavajanyasaṃskārasya hetutvāt / ataḥ pūrvādhyāsajanyaḥ saṃskāro 'stīti siddham / adhyāsasyopādānamāha--mithyājñānanimitta iti / mithyā ca tadajñānaṃ ca mithyājñānaṃ tannimittamupādānaṃ yasya sa tannimittaḥ / tadupādānaka ityarthaḥ / ajñānasyopādānatve 'pi saṃsphuradātmatatvāvarakatayā doṣatvenāhaṅkārādhyāsakarturīśvarasyopādhitvena saṃskārakālakarmādinimittapariṇāmitvena ca nimittatvamiti dyotayituṃ nimittapadam / svaprakāśātmanyasaṅge kathamavidyāsaṅgaḥ, saṃskārādisāmagryabhāvāt, iti śaṅkānirāsārthaṃ mithyāpadam / pracaṇḍamārtaṇḍamaṇḍale pecakānubhavasiddhāndhakāravat, ahamajña ityanubhasiddhamajñānaṃ durapahnavama, kalpitasyādhiṣṭhānāsparśitvāt, nityasvarūpajñānasyāvirodhitvācceti / yadvā ajñānaṃ jñānābhāva iti śaṅkānirāsārthaṃ mithyāpadam / mithyātve sati sākṣājjñānanivartyatvamajñānasya lakṣaṇaṃ mithyājñānapadenoktam / jñānenecchāprāgabhāvaḥ sākṣānnivartyata iti vadantaṃ prati mithyātve satītyuktam / ajñānanivṛttidvārā jñānanivartyabandhe 'tivyāptinirāsāya sākṣāditi / anādyupādānatve sati mithyātvaṃ vā lakṣaṇam / brahmanirāsārthaṃ mithyātvamiti / mṛdādinirāsārthamanādīti / avidyātmanoḥ saṃbandhanirāsārthamupādānatve satīti / saṃprati adhyāsaṃ draḍhayitumabhilapati--āhamidaṃ mamedamiti / ādhyātmikakāryādhyāseṣvahamiti prathamo 'dhyāsaḥ / na cādhiṣṭhānāropyāṃśadvayānupalambhāt nāyasadhyāsa iti vācyam, ayo dahatītivadahamupalabha iti dṛgdṛśyāṃśayorupalambhāt / idaṃ padena bhogyaḥ saṃghāta ucyate / atrāhamidamityanena manupyo 'hamiti tādātmyādhyāso darśitaḥ / mamedaṃ śarīramiti saṃsargādhyāsaḥ // nanu dehātmanostādātmyameva saṃsarga iti tayoḥ ko bheda iti cet / satyam / sattaikye sati mitho bhedastādātmyam / tatra manuṣyo 'hamityaikyāṃśabhānaṃ mamedamiti bhedāṃśarūpasaṃsargabhānamiti bhedaḥ / evaṃ sāmagrīsattvādanubhavasattvādadhyāso 'stītyato brahmātmaikye virodhābhāvena viṣayaprayojanayoḥ sattvāt śāstramārambhaṇīyamiti siddhāntabhāṣyatātparyam / evañca sūtreṇārthātsūcite viṣayaprayojane pratipādya taddhetumadhyāsaṃ lakṣaṇasaṃbhāvanāpramāṇaiḥ sādhayituṃ lakṣaṇaṃ pṛcchati--āheti / kiṃlakṣaṇako 'dhyāsa ityāha / pūrvavādītyarthaḥ / asya śāstrasya tattvanirṇayapradhānatvena vādakathātvadyotanārthaṃ āheti paroktiḥ / 'āha'ityādi 'kathaṃ punaḥpratyagātmani'ityataḥ prāgadhyāsalakṣaṇaparaṃ bhāṣyam / tadārabhya saṃbhāvanāparam / 'tametamavidyākhyam'ityārabhya 'sarvalokapratyakṣaḥ'ityantaṃ pramāṇaparamiti vibhāgaḥ / lakṣaṇamāha--ucyate-smṛtirūpa iti / adhyāsa ityanuṣaṅgaḥ / atra paratrāvabhāsa ityeva lakṣaṇam, śiṣṭaṃ padadvayaṃ tadupapādanārtham / tathāhi avabhāsyata ityavabhāso rajatādyarthaḥ tasyāyogyamadhikaraṇaṃ paratrapadārthaḥ / adhikaraṇasyāyogyatvaṃ āropyātyantābhāvatvaṃ tadvatvaṃ vā / tathā caikāvacchedena svasaṃsṛjyamāne svātyantābhāvavati avabhāsyatvamadhyastatvamityarthaḥ / idaṃ ca sādyanādyadhyāsasādhāraṇaṃ lakṣaṇam / saṃyoge 'tivyāptinirāsāyaikāvacchedeneti / saṃyogasya svasaṃsṛjyamāne vṛkṣe svātyantābhāvavatyavabhāsyatve 'pi svātyantābhāvayormūlāgrāvacchedakabhedānnātivyāptiḥ / pūrvaṃ svābhāvavati bhūtale paścādānīto ghaṭo bhātīti ghaṭe 'tivyāptinirāsāya svasaṃsṛjyamāna iti padam, tena svābhāvakāle pratiyogisaṃsargasya vidyamānatocyate iti nātivyāptiḥ / bhūtvāvacchedenāvabhāsyagandhe 'tivyāptivāraṇāya svātyantābhāvavatīti padam / śuktāvidantvāvacchedena rajatasaṃsargakāle 'tyantābhāvo 'stīti nāvyāptiḥ / nanvasya lakṣaṇasyāsaṃbhavaḥ, śuktau rajatasya sāmagryabhāvena saṃsargāsatvāt / na ca smaryamāṇasatyarajatasyaiva paratra śuktāvavabhāsyatvenādhyastatvoktiriti vācyam, anyathākhyātiprasaṅgādityata āha-smṛtirūpa iti / smaryate iti smṛtiḥ satyarajatādiḥ tasya rūpamiva rūpamasyeti smṛtirūpaḥ / smaryamāṇasadṛśa ityarthaḥ / sādṛśoktyā smaryamāṇādāropyasya bhedāt, nānyathākhyātirityuktaṃ bhavati / sādṛśamupapādayati-pūrvadṛṣṭeti / dṛṣṭaṃ darśanaṃ, saṃskāradvārā pūrvadarśanādavabhāsyata iti pūrvadṛṣaṭāvabhāsaḥ / tena saṃskārajanyajñānaviṣayatvaṃ smaryamāṇāropyayoḥ sādṛśyamuktaṃ bhavati, smṛtyāropayoḥ saṃskārajanyatvāt / na ca saṃskārajanyatvādāropasya smṛtitvāpattiriti vācyam, doṣasaṃprayogajanyatvasyāpi vivakṣitatvena saṃskāramātrajanyatvābhāvāt / atra saṃyogaśabdena adhiṣṭhānasāmānyajñānamucyate, ahaṅkārādhyāse indriyasaṃprayogālābhāt / evaṃ ca doṣasaṃprayogasaṃskārabalācchuktyādau rajatamutapannamastīti paratrāvabhāsyatvalakṣamamupapannamiti smṛtirūpapūrvadṛṣṭapadābhyāmupapādim / anye tu tābhyāṃ doṣāditrayajanyatvaṃ kāryādhyāsalakṣaṇamuktamityāhuḥ / apare tu smṛtirūpaḥ smaryamāṇasadṛśaḥ, sādṛsyaṃ ca pramāmājanyajñānaviṣayatvaṃ smṛtyāropayoḥ pramāṇājanyatvāt / pūrvadṛṣṭapadatajjātīyaparaṃ, abhinavarajatādehe pūrvadṛṣṭatvābhāvāt / tathā ca pramāṇājanyajñānaviṣayatve sati pūrvadṛṣṭajātīyatvaṃ prātītikādhyāsalakṣaṇaṃ tābhyāmuktam / paratrāvabhāsaśabdābhyāmadhyāsamātralakṣaṇaṃ vyākhyātameva / tatra smaryamāṇagaṅgādau abhinavaghaṭe cātivyāptinirāsāya pramāṇetyādi padadvayamityāhuḥ / tatrārthādhyāse smaryamāṇasadṛśaḥ paratra pūrvadarśanādavabhāsyata iti yojanā / jñānādhyāse tu smṛtisadṛśaḥ paratra pūrvadarśanādavabhāsa iti vākyaṃ yojanīyamiti saṃkṣepaḥ / nanu adhyāse vādivipratipatteḥ kathamuktalakṣaṇasiddhirityāśaṅkyādhiṣṭhānāropyasvarūpavivāde 'pi paratra parāvabhāsa iti lakṣaṇe saṃvādyuktibhiḥ satyādhiṣṭhāne mithyārthāvabhāsasiddheḥ sarvatantrasiddhānta idaṃ lakṣaṇamiti matvā anyathātmakhyātivādinormatamāha-taṃ keciditi / kecidanyathākhyātivādino 'nyatra śuktyādāvanyadharmasya svāvayavadharmasya deśāntarastharūpyāderadhyāsa iti vadanti / ātmakhyātivādinastu bāhyaśuktyādau buddhirūpātmano dharmasya rajatasyādhyāsaḥ, āntarasya rajatasya bahirvadavabhāsa iti vadantītyarthaḥ / akhyātimatamāha-keciditi / yatra yasyādhyāso lokasiddhastayorarthayostaddhiyośca bhedāgrahe sati tanmūlo bhramaḥ, idaṃ rūpyamiti viśiṣṭavyavahāra iti vadantītyarthaḥ / tairapi viśiṣṭavyavahārānyathānupapattyā viśiṣṭabhrānteḥ svīkāryatvāt, paratra parāvabhāsasaṃmatiriti bhāvaḥ / śūnyamatamāha-anye tviti / tasyaivādhiṣṭhānasya śuktyāderviparītadharmatvakalpanāṃ viparīto viruddho dharmo yasya tadbhāvastasya rajatāderatyantāsataḥ kalpanāmācakṣata ityarthaḥ / eteṣu mateṣu paratra parāvabhāsatvalakṣaṇasaṃvādamāha-sarvathāpi tviti / anyathākhyātitvādiprakāravivāde 'pyadhyāsaḥ paratra parāvabhāsatvalakṣaṇaṃ na jahātītyarthaḥ / śuktāvaparokṣasya rajatasya deśāntare buddhau vā sattvāyogāt śūnyatve pratyakṣatvāyogāt, śuktau satte bādhāyogāt mithyātvameveti bhāvaḥ / āropyamithyātve na yuktyapekṣā, tasyānubhavasiddhatvādityāha-tathā ceti / bādhānantarakālīno 'yamanubhavaḥ, tatpūrvaṃ / śuktikātvajñānāyogāt, rajatasya bādhāpratyakṣasiddhaṃ mithyātvaṃ vacchabdenocyate / ātmani nirūpādhike 'haṅkārādhyāse dṛṣṭāntamuktvā brahmajīvāvāntarabhedasyāvidyādyupādhikasyādhyāse dṛṣṭāntamāha-eka iti / dvitīyacandrasahitavadeka evāṅgulyā dvidhā bhātītyarthaḥ / lakṣaṇaprakaraṇopasaṃhārārtha iti śabdaḥ / bhavatvadhyāsaḥ śuktyādau, ātmani tu na saṃbhavatītyākṣipati-kathaṃ punariti / yatrāparokṣādhyāsādhiṣṭhānatvaṃ tatrendriyasaṃyuktatvaṃ viṣayatvaṃ ceti vyāptiḥ śuktyādau dṛṣṭā / tatra vyāpakābhāvādātmano 'dhiṣṭhānatvaṃ na saṃbhavatītyabhipretyāha-pratyagātmanīti / pratīci pūrṇa indriyāgrāhye viṣayasyāhaṅkārādestaddharmāṇāṃ cādhyāsaḥ kathamityarthaḥ / uktavyāptimāha-sarvo hīti / purovasthitatvamindriyasaṃyuktatvam / nanyātmano 'pyadhiṣṭhānatvārthaṃ viṣayatvādikamastvityata āha-yuṣmaditi / idaṃpratyayānarhasya pratyagātmano 'na cakṣuṣā gṛhyate'ityādi śrutimanusṛtya tvamaviṣayatvaṃ bravīṣi / saṃpratyāsalobhena viṣayatvāṅgīkāre śrutisiddhāntayorbādhaḥ syādityarthaḥ / ātmanyadhyāsasaṃbhāvanāṃ pratijānīte-ucyata iti / adhiṣṭhānāropyayorekasmin jñāne bhāsamānatvamātramadhyāsavyāpakaṃ, tacca bhānaprayuktasaṃśayanivṛttyādiphalabhāktvaṃ, tadeva bhānabhinnatvaghaṭitaṃ viṣayatvaṃ, tanna vyāpakaṃ, gauravāditi matvāha-na tāvaditi / ayamātmā niyamenāviṣayo na bhavati / tatra hetumāha-asmaditi / asmapratyayo 'hamityadhyāsastatra bhāsamānatvādityarthaḥ / asmadarthacidātmā pratibimbitatyena yatra pratīyate so 'smatpratyayo 'haṅkārastatra bhāsamānatvāditi vārthaḥ / na cādhyāse sati bhāsamānatvaṃ tasminsati sa iti parasparāśraya iti vācyam, anāditvāt, pūrvābhyāse bhāsamānātmana uttarādhyāsādhiṣṭhānatvasaṃbhavāt // nanvahamityahaṅkāraviṣayakabhānarūpasyātmano bhānamānatvaṃ kathaṃ, tadviṣayatvaṃ vinā tatphalabhāktvāyogādityata āha-aparokṣatvācceti / caśabdaḥ śaṅkānirāsārthaḥ / svaprakāśatvādityarthaḥ / svaprakāśatvaṃ sādhayati-pratyagiti / ābālapaṇḍitamātmanaḥ saṃśayādiśūnyatvena prasidhdeḥ svaprakāśatvamityarthaḥ / ataḥ svaprakāśatvena bhāsamānatvādātmano 'dhyāsādhiṣṭhānatvaṃ saṃbhavatīti bhāvaḥ / yaduktamaparokṣādhyāsādhiṣṭhānatvasyendriyasaṃyuktatayā grāhyatvaṃ vyāpakamiti tatrāha-na cāyamiti / tatra hetumāha-apratyakṣe 'pīti / indriyagrāhye 'pītyarthaḥ / bālā avivekinaḥ talamindranīlakaṭāhakalpaṃ nabho malinaṃ pitamityevamaparokṣamadhyasyanti, tatrendriyagrāhyatvaṃ nāstīti vyabhicārānna vyāptiḥ / etenātmānāmānātmanoḥ sādṛśyābhāvānnādhyāsa ityapāstam, nīlanabhasostadabhāve 'pyadhyāsadarśanāt / siddhānte ālokākāracākṣuṣavṛttyabhivyaktasākṣivedyatvaṃ nabhasi iti jñeyam / saṃbhāvanāṃ nigamayati-evamiti / nanu brahmajñānanāśyatvena sūtritāmavidyāṃ hitvā adhyāsaḥ kimiti varṇyata ityata āha-tametamiti / ākṣiptaṃ samāhitamuktalakṣaṇalakṣitamadhyāsamavidyākāryatvādavidyeti manyanta ityarthaḥ / vidyānivartyatvāccāsyāvidyātvamityāha-tadvivekeneti / adhyastaniṣedhenādhiṣṭhānasvarūpanirdhāraṇaṃ vidyāmadhyāsanivartikāmāhurityarthaḥ / tathāpi kāraṇāvidyāṃ tyaktvā kāryāvidyā kimiti varṇyate tatrāha-tatreti / tasminnadhyāse uktanyāyenāvidyātmake satītyarthaḥ / mūlāvidyayāḥ saṣuptāvanarthatvādarśanāt kāryātmanā tasyā anarthatvajñāpanārthaṃ tadvarṇanamiti bhāvaḥ / adhyastakṛtaguṇadoṣābhyāmadhiṣṭhānaṃ na lipyata ityakṣarārthaḥ / evamadhyāsasya lakṣaṇasaṃbhāvane uktvā pramāṇamāha-tametamiti / taṃ varṇitamevaṃ sākṣipratyakṣasidhyaṃ puraskṛtya hetuṃ kṛtvā laukikaḥ karmaśāstrīyo mokṣaśāstrīyaśceti trividho vyavahāraḥ pravartata ityarthaḥ / tatravidhiniṣedhaparāṇi karmaśāstrāṇyṛgvedādīni, vidhiniṣedhaśūnyapratyagbrahyaparāṇi mokṣaśāstrāṇi vedāntavākyānīti vibhāgaḥ / evaṃ vyavahārahetutvenādhyāse pratyakṣasiddhe 'pi pramāṇāntaraṃ pṛcchati--kathaṃ punariti / avidyāvānahamityadhyāsavānātmā pramātā sa viṣaya āśrayo yeṣāṃ tāni avidyāvadviṣayāṇīti vigrahaḥ / tattatprameyavyavahārahetubhūtāyāḥ pramāyā adhyāsātmakapramātrāśritatvāt pramāṇānāmavidyāvadviṣayatvaṃ yadyapi pratyakṣaṃ tathāpi punarapi kathaṃ kenapramāṇenāvidyāvadviṣayatvamiti yojanā / yadvāvidvāvatadviṣayāṇi kathaṃ pramāṇāni syuḥ, āśrayadoṣādaprāmāṇyāpatterityākṣepaḥ / tatra pramāṇapraśne vyavahārārthāpattiṃ, talliṅgānumānaṃ cāha-ucyateityādinātasmātityantena / devadattakartṛko vyavahāraḥ, tadīyadehādiṣvahaṃmamādhyāsamūlaḥ tadanvayavyatirekānusāritvāt yaditthaṃ tattathā, yathā mṛnmūlo ghaṭa iti prayogaḥ / tatra vyatirekaṃ darśayati-deheti / devadattasya suṣuptāvadhyāsābhāve vyavahārābhāvo dṛṣṭaḥ, cāgratsvapnayoradhyāse sati vyavahāra ityanvayaḥ sphuṭatvānnoktaḥ / anena liṅgena kāraṇatayādhyāsaḥ sidhyati vyavahārarūpakāryānupapatyā veti bhāvaḥ / nanu manuṣyatvādijātimati dehe 'hamityābhimānamātrādvyavahāraḥ sidhyatu kimindriyādiṣu mamābhimānenetyāśaṅkyāha-nahīti / indriyapadaṃ liṅgāderapyupalakṣaṇaṃ, pratyakṣādītyādipadaprayogāt / tathā ca pratyakṣaliṅgādiprayukto yo vyavahāro draṣṭā anumātā śrotāhamityādirūpaḥ sa indriyādīni mamatāspadānyagṛhītvā na saṃbhavatītyarthaḥ / yadvā tāni mamatvenānupādāyayo vyavahāraḥ sa neti yojanā / pūrvatrānupādānāsaṃbhavakriyayoreko vyavahāraḥ kartā iti ktvāpratyayaḥ sādhuḥ / uttaratrānupādānavyavahārayorekātmakartṛkatvāt, tatsādhutvamiti bhedaḥ / indriyādiṣu mametyadhyāsabhāve 'ndhāderiva draṣṭṛtvādivyavahāro na syāditi bhāvaḥ / indriyādhyāsenaiva vyavahārādalaṃ dehādhyāsenetyata āha-na ceti / indriyāṇāmadhiṣṭhānaṃ āśrayaḥ / śarīramityarthaḥ / nanvastvātmanā saṃyuktaṃ śarīraṃ teṣāmāśrayaḥ kimadhyāsenetyatrāha-na cānadhyastātmabhāveneti / anadhyasta ātmabhāvaḥ ātmatādātmyaṃ yasmin tanetyarthaḥ / 'asaṅgo hi'iti śruteḥ, ādhyāsika eva dehātmanoḥ saṃbandho na saṃyogādiriti bhāvaḥ / nanvātmano dehādibhirādhyāsikasaṃbandho 'pi māstu, svataścetanatayā pramātṛtvopapatteḥ / na ca suṣuptau pramātṛtvāpattiḥ karaṇoparamāditi tatrāha-na caitasminniti / pramāśrayatvaṃ hi pramātṛtvam / pramā yadi nityacinmātraṃ tarhyāśrayatvāyogaḥ karaṇavaiyarthyaṃ ca / yadi vṛttimātraṃ, jagadāndhyaprasaṅgaḥ, vṛtterjaḍatvāt / ato vṛttīdvo bodhaḥ pramā, tadāśrayatvamasaṅgasyātmano vṛttimanmanastādātmyādhyāsaṃ vinā na saṃbhavatīti bhāvaḥ / dehādhyāse, taddharmādhyāse cāsatītyakṣarārthaḥ / tarhyātmanaḥ pramātṛtvaṃ māstu iti vadantaṃ pratyāha-na ceti / tasmādātmanaḥ pramātṛtvādivyavahārārthamadhyāso 'ṅgīkartavya ityanumānārthāpattyoḥ phalamupasaṃharati-tasmāditi / pramāṇasattvādityarthaḥ / yadvā pramāṇapraśnaṃ samādhāyākṣepaṃ pariharati-tasmāditi / ahamityadhyāsasya pramātrantargatatvenādoṣatvāt, avidyāvadāśrayāṇyapi pramāṇānyeveti yojanā / sati pramātari paścādbhavan doṣa ityucyate, yathā kācādiḥ / avidyā tu pramātrantargatatvānna doṣaḥ, yena pratyakṣādīnāmaprāmāṇyaṃ bhavediti bhāvaḥ / nanu yaduktamanvayavyatirekābhyāṃ vyavahāro 'dhyāsakārya iti, tadayuktaṃ viduṣāmadhyāsābhāve 'pi vyavahāradṛṣṭerityata āha-paśvādibhiśceti / caśabdaḥ śaṅkānirāsārthaḥ, kiṃ vidvattvaṃ brahmāsmīti sākṣātkāraḥ uta yauktikamātmānātmabhedajñānam / ādye bādhitādhyāsānuvṛttyā vyavahāra ithi samanvayasūtre vakṣyate / dvitīye parokṣajñānasyāparokṣabhrāntyanivartakatvāt, vivekināmapi vyavahārakāle paśvādibhiraviśeṣāt adhyāsavattvena tulyatvādvyavahāro 'dhyāsakārya iti yuktamityarthaḥ / atrāyaṃ prayogaḥ-vivekino 'dhyāsavantaḥ vyavahāravattvāt, paśvādivaditi / tatra saṃgrahavākyaṃ vyākurvan dṛṣṭānte hetuṃ sphuṭayati-yathāhīti / vijñānasyānukūlatvaṃ pratikūlatvaṃ ceṣṭāniṣṭasādhanagocaratvaṃ, tadevodāharati-yatheti / ayaṃ daṇḍo madaniṣṭasādhanaṃ, daṇḍatvāt, anubhūtadaṇḍavat, idaṃ tṛṇaṃ iṣṭasādhanaṃ, anubhūtatṛṇavadityanumāya vyavahārantītyarthaḥ / adhunā hetoḥ pakṣadharmatāmāha-evamiti / vyutpannacittā apītyanvayaḥ / vivekino 'pītyarthaḥ / phalitamāha-ata iti / anubhavabalādityartaḥ / samāna iti / adhyāsakāryatvenatulyaityarthaḥ / nanvasmākaṃ pravṛttiradhyāsāditi na paśvādayo bruvanti, nāpi pareṣāmetatpratyatraṃ ataḥ sādhyavikalo dṛṣṭānta iti netyāha-paśvādīnāṃ ceti / teṣāmātmānātmanorjñānamātramasti na vivekaḥ, upadeśābhāvāt / ataḥ sāmagrīsattvādadhyāsasteṣāṃ prasiddha ityarthaḥ / nigamayati-tatsāmānyeti / taiḥ paścādibhiḥ sāmānyaṃ vyavahāravattvaṃ tasya darśanādvivekināmapyayaṃ vyavahāraḥ samāna iti niścīyata iti saṃbandhaḥ / samānatvaṃ vyavahārasyādhyāsakāryatvenetyuktaṃ purastāt / tatroktānvayavyatirekau smārayati-tatkā iti / tasyādhyāsasya kāla eva kālo yasya sa tatkālaḥ / yadvā adhyāsastadā vyavahāraḥ, tadabhāve suṣuptau tadabhāva ityuktānvayādimāniti yāvat / ato vyavahāraliṅgādvivekināmapi dehādiṣvahaṃmamābhimāno 'stītyanavadyam / nanu laukikavyavahārasyādhyāsikatveṣa'pi jyotiṣṭomādivyavahārasya nādhyāsajanyatvaṃ, tasya dehātiriktātmajñānapūrvakatvādityāśaṅkya hetumaṅgīkaroti-śāstrīye tviti / tarhi kathaṃ vaidikakarmaṇo 'dhyāsajanyatvasiddhirityāśaṅkya kiṃ tatra dehānyātmadhīmātramapekṣitamuta, ātmatattvajñānaṃ, ādye tasyādhyāsābādhakatvāttatsiddhirityāha-tathāpīti / na dvitīya ityāha-na vedānteti / kṣutpipāsādigrasto jātiviśeṣavānahaṃ saṃsārīti jñānaṃ karmaṇyapekṣitaṃ na tadviparītātmatattvajñānaṃ, anupayogāt pravṛttibādhāccetyarthaḥ / śāstrīyakarmaṇo 'dhyāsajanyatvaṃ nigamayati-prākveti / adhyāse āgamaṃ pramāṇayati-yathā hīti / yathā pratyakṣānumānārthāpattayo 'dhyāse pramāṇaṃ tathāgamo 'pītyarthaḥ / 'brāhmaṇo yajeta''na ha vai snātvā bhikṣeta''aṣṭavarṣaṃ brāhyaṇamupanayīta' 'kṛṣṇakeśo 'gnīnādadhīta'ityāgamo brāhmaṇādipadairadhikāriṇaṃ varṇadyabhimāninamanuvadan adhyāsaṃ gamayatīti bhāvaḥ / evamadhyāse pramāṇasiddhe 'pi kasya kutrādhyāsa iti jijñāsāyāṃ tamudāhartuṃ lakṣaṇaṃ smārayati-adhyaso nāmeti / udāharati-tadyatheti / tallakṣaṇaṃ yathā spaṣṭaṃ bhavati tathodāhriyata ityarthaḥ / svadehādbhedena pratyakṣāḥ putrādayo bāhyāḥ taddharmānsākalyādīndehaviśiṣṭātmanyadhyasyati, taddharmajñānāt svasmiṃstattulyadharmānadhyasyatītyarthaḥ / bhedāparokṣajñāne taddharmādhyāsāyogāt, anyathākhyātyanaṅgīkārācceti draṣṭavyam / dehendriyadharmānmanoviśiṣṭātmanyadhyasyatītyāha-tatheti / kṛśatvādidharmavato dehāderātmani tādātmyena kalpitatvāttaddharmāḥ sākṣādātmanyadhyastā iti mantavyam / ajñātapratyagrūpe sākṣīṇi manodharmādhyāsamāha-tathāntaḥkaraṇeti / dharmādhyāsamuktvā tadvadeva dharmyadhyāsamāha-evamiti / antaḥkaraṇaṃ sākṣiṇyabhedenādhyasya taddharmān kāmādīn adhyasyatīti mantavyam / svapracārā manovṛttayaḥ / prati-prātilomyenāsajjaṅaduḥkhātmākāhaṅkārādivilakṣaṇatayā saccitsukhātmakatvenāñcati prakāśata iti pratyak / evamātmanyanātmataddharmādhyāsamudāhṛtyānātmanyātmano 'pi saṃsṛṣṭatvenādhyāsamāha-tañceti / ahamityadhyāse cidātmano bhānaṃ vācyaṃ, anyathā jagadāndhyāpatteḥ / na cānadhyastasyādhyāse bhānamasti / tasmādrajatādāvidama ivātmanaḥ saṃsargādhyāsa eṣṭavyaḥ / tadviparyayeṇepi / tasyādhyāstasya jaḍasya viparyayodhiṣṭhānatvaṃ, caitanyaṃ ca tadātmanā sthitamiti yāvat / tatrājñāne kevalātmanā saṃsargaḥ, manasyajñānopahitasya dehādau manaupahitasyeti viśeṣaḥ / evamātmani buddhyādyadhyāsāt kartṛtvādilābhaḥ, buddhyādau cātmādhyasāccaitanyalābha iti bhāvaḥ / varṇitādhyāsamupasaṃharati-evamayamiti / anādyavidyātmakatayā kāryādhyāsasyānāditvamadhyāsāt saṃskārastato 'dhyāsa iti / pravāhato naisargigatvaṃ / evamupādānaṃ nimittaṃ coktaṃ bhavati / jñānaṃ vinā dhvaṃsābhāvādānantyam / taduktaṃ bhagavadgītāsu-'na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā'iti / hetumuktā svarūpamāha-mithyeti / mithyā māyā tayā pratīyata iti pratyayaḥ kāryaprapañcaḥ tatpratītiścetyevaṃsvarūpa ityarthaḥ / tasya kāryamāha-kartṛtveti / pramāṇaṃ nigamayati-sarveti / sākṣipratyakṣamevādhyāsadharmigrāhakaṃ mānaṃ, anumānādikaṃ tu saṃbhāvānārthamityabhipretya pratyakṣopasaṃhāraḥ kṛtaḥ / evamadhyāsaṃ varṇayitvā tatsādhye viṣayaprayojane darśayati-asyeti / kartṛtvādyanarthahetoradhyāsasya samūlasyātyantikanāśo mokṣaḥ sa kenetyata āha-ātmeti / brahmātmaikyasākṣātkārasya pratipattiḥ śravaṇādibhirapratibandhena lābhastasyā ityarthaḥ / vidyāyāṃ kāraṇamāha-sarva iti / ārabhyante adhītya vicāryante ityarthaḥ / vicāritavedāntānāṃ brahmātmaikyaṃ viṣayaḥ, mokṣaḥ phalamityuktaṃ bhavati / arthāttadvicārātmakaśāstrasyāpi te eva viṣayaprayojane iti jñeyam / nanu vedānteṣu prāṇādyupāstīnāṃ bhānādātmaikyameva teṣāmartha iti kathamityata āha-yathā ceti / śarīrameva śārīrakaṃ, kutsitatvāt, tannivāsī śārīrako jīvastasya brahmatvavicāro mīmāṃsā tasyāmityarthaḥ / upāstīnāṃ citaikāgryadvārātmaikyajñānārthatvāttadvākyānāmapi mahātātparyamaikye iti vakṣyate / evamadhyāsoktyā brahmātmaikye virodhābhāvena viṣayaprayojanavatvācchāstramārambhaṇīyamiti darśim* // // iti prathamavarṇakam* //// vicārasya sākṣādviṣayā vedāntāḥ;teṣāṃ gatārthatvāgatārthatvābhyāmārambhasaṃdehe kṛtsnasya vedasya vidhiparatvāt, vidheśca 'adhāto brahmajijñāsā'ityādinā pūrvatantreṇa vicāritatvāt, avagatārthā eva vedāntā ityavyavahitaviṣayābhāvānnārambha iti prāpte brūte-vedānteti / vedāntaviṣayakapūjitavicārātmakaśāstrasya vyākhyātumiṣṭasya sūtrasaṃdarbhasyedaṃ prathamasūtramityarthaḥ / yadi vidhireva vedārthaḥ syāttadā sarvajño bādarāyaṇo brahmajijñāsāṃ na brūyāt, brahmaṇi mānābhāvāt / ato brahmaṇo jijñāsyatvoktyā kenāpi tantreṇānavagatabrahmaparavedāntavicāra ārambhaṇīya iti sūtrakṛddarśayati / tacca 'vyācikhyāsitasya'iti padena bhāṣyakāro babhāṣe* // // iti dvitīyavarṇakam* // // evaṃ varṇakadvayena vedāntavicārasya kartavyatāyāṃ viṣayaprayojanavattvamagatārthatvaṃ ceti hetudvayaṃ sūtrasyārthikārthaṃ vyākhyāyākṣaravyākhyāmārabhamāṇaḥ punarapyadhikāribhāvābhābhyāṃ śāstrārambhasaṃdehe sati athaśabdasyānantaryārthakatvoktyā adhikāriṇaṃ sādhayati-tatrāthaśabda iti / sūtra ityarthaḥ / 'maṅgalānantarārambhapraśnakārtsnyeṣvatho atha'ityathaśabdasya yahavorthāḥ santi / tatra 'atha yogānuśāsanam'ityatra, sūtre yathā athaśabda ārambhārthakaḥ yogaśāstramārabhyata iti tadvadatra kiṃ na syādityata āha-nādhikārārtha iti / ayamāśayaḥ-kiṃ jijñāsāpadaṃ jñānecchāparamuta vicāralakṣakam?ādye 'thaśabdasyārambhārthatve brahmajñānecchārabhyata iti sūtrārthaḥ syāt sa cāsaṃgataḥ, tasyā anārabhyatvāt / nahi pratyathikaraṇaṃ icchā kriyate kintu tayā vicāraḥ / na dvitīyaḥ, kartavyapadādhyāhāraṃ vinā vicāralakṣakatvāyogāt, adhyāhṛte ca tenaivārambhokterathaśabdavaiyarthyāt / kintvadhikārisiddhyarthamānāntaryārthataiva yukteti adhunā saṃbhāvitamarthāntaraṃ dūṣayati-maṅgalasyeti / vākyārtho vicārakartavyatā na hi tatra maṅgalasya kartṛtvādinānvayo 'stītyarthaḥ / nanu sūtrakṛtā śāstrādau maṅgalaṃ kāryamityathaśabdaḥ pratyukta iti cet satyaṃ, na tasyārtho maṅgalaṃ kintu ca tacchravaṇamuccāraṇaṃ ca maṅgalakṛtyaṃ karoti / tadarthastvānantaryamevetyaha-arthānatareti / arthāntaramānantaryam / śrutyā śravaṇena śaṅkhavīṇādinādaśravaṇavadoṅkārāthaśabdayoḥ śravaṇaṃ maṅgalaphalakam / 'oṅkāścāthaśabdaśca dvāvetau brahmaṇaḥ purā / kaṇṭhaṃ bhittvā viniryātau tasmānmāṅgalikāvimau // 'iti smaraṇāditi bhāvaḥ / nanu prapañco mithyeti prakṛte sati, atha mataṃ prapañcaḥ satya ityatra pūrvaprakṛtārthāduttarārthasyārthāstaratvārtho 'thaśabdo dṛṣṭaḥ, tathātra kiṃ na syādityata āha-pūrveti / phalataḥ phalasyetyarthaḥ / brahmajijñāsāyāḥ pūrvaṃ arthaviśeṣaḥ prakṛto nāsti yasmāttasyā arthāntaratvamathaśabdenocyeta / yataḥ kutaścitadardhāntaratvaṃ sūtrakṛtā na vaktavyaṃ, phalābhāvāt / yadi phalasya jijñāsāpadoktakartavyavicārasya hetutvena yatpūrvaṃ prakṛtaṃ tadapekṣāstītyapekṣābalātprakṛtahetumākṣipya tator'thāntaratvamucyate, tadārthāntaratvamānantarye 'ntarbhavati hetuphalabhāvajñānāyānantaryasyāvaśyaṃ vācyatvāt / tasmādidamarthāntaramityukte tasya hetutvāpratīteḥ / tasmādidamanantaramityukte bhavatyeva hetutvapratītiḥ / na cāśvādanantaro gaurityatra hetutvabhānāpattiriti vācyaṃ, tayordeśataḥ kālato vā vyavadhānenānantaryasyāmukhyatvāt / ataḥ sāmagrīphalayoreva mukhyamānantaryaṃ, avyavadhānāt / tasminnukte satyarthāntaratvaṃ na vācyaṃ jñānatvādvaiphalyācceti bhāvaḥ / phalasya vicārasya pūrvaprakṛtahetvapekṣāyā balādyadarthāntaratvaṃ tasyānantāryabhedāt na pṛthagathaśabdārthatvamityadhyāhṛtya bhāṣyaṃ yojanīyam / yadvā pūrvaprakṛter'the 'pekṣā yasyā arthāntaratāyāstasyāḥ phalaṃ jñānaṃ taddvārānantaryāvyatirekāttajjñāne tasyāḥ jñānatonatarbhāvānnāthaśabdārthatetyarthaḥ / nanvānantaryārthakatve 'pyānantaryasyāvadhiḥ ka ityāśaṅkyāha-sati ceti / yanniyamena pūrvavṛttaṃ pūrvabhāvi asādhāraṇakāraṇaṃ puṣkalākāraṇamiti yāvat, tadevāvadhiriti vaktavyamityarthaḥ / nanvastu dharmavicāra iva brahmavicāre 'pi vedādhyayanaṃ puṣkalakāraṇamityāha-svādhyāyeti / samānaṃ brahmavicāre sādhāraṇakāraṇaṃ na puṣkalakāraṇamityarthaḥ / nanu saṃyogapṛthaktvanyāyena 'yajñena dānena'ityādiśrutyā 'yajñādikarmāṇi jñānāya vidhīyante'iti sarvāpekṣādhikaraṇe vakṣyate / tathā ca pūrvatantreṇa tadavabodhaḥ puṣkalakāraṇamiti śaṅkate-nanviti / iha brahmajijñāsāyāṃ viśeṣo 'sādhāraṇaṃ kāraṇam / ['ekasya tūbhayārthatve saṃyogapṛthaktvam'iti jaiminīsūtraṃ, tadarthastu-ekasya karmaṇa ubhayārthatve 'nekaphalasaṃbandhe saṃyogaḥ ubhayasaṃbandhabodhakaṃ vākyaṃ tasya pṛthaktvaṃ bhedaḥ sa hetuḥ / tataśacātrāpi jyotiṣṭomādikarmaṇāṃ svargādiphalakālāmapi 'yajñena dānena'ityādi vacanāt jñānārthatvaṃ ceti / ṭapariharati-netyādinā / ayamāśayaḥ--na tāvat pūrvatantrasthaṃ nyāyasahasraṃ brahmajñāne tadvicāre vā puṣkalaṃ kāraṇaṃ, tasya dharmanirṇamātrahetutvāt / nāpi karmanirṇayaḥ, tasyānuṣṭhānahetutvāt / na hi dhūmāgnyoriva dharmabrahmaṇorvyāptirasti, yayā dharmajñānāt brahmajñānaṃ bhavet / yadyapi śuktivivekādidvārā karmāṇi hetavaḥ, tathāpi teṣāṃ nādhikāriviśeṣaṇatvaṃ, ajñātānāṃ teṣāṃ janmāntarakṛtānāmapi phalahetutvāt / adikāriviśeṣaṇaṃ jñāyamānaṃ pravṛttipuṣkalakāraṇamānantaryāvadhitvena vaktavyam / ataḥ karmāṇi, tadavabodhaḥ, tannāyavicāro vā nāvadhiriti na brahmajijñāsāyādharmajijñāsānantaryamiti / nanu dharmabrahmajijñāsayoḥ kāryakāraṇatvābhāve 'pyānantaryoktidvārā kramajñānārtho 'thaśabdaḥ / 'hṛdayasyāgre 'vadyatyatha jihvayā atha vakṣasaḥ'itiyavadānānāṃ kramajñānārthāthaśabdavadityāśaṅkyāha--yatheti / avadānānāmānantaryaniyamaḥ kramo yathāthaśabdārthastasya vivakṣitatvāt na tatheha dharmabrahmajijñāsayoḥ kramo vivakṣitaḥ, ekakartṛkatvābhāvena tayoḥ kramānapekṣaṇāt / ato na kramārtho 'thaśabda ityarthaḥ / nanu tayorekakartṛtvaṃ kuto nāstītyata āha--śeṣeti / yeṣāmekapradhānaśeṣatā, yathāvadānānāṃ prayājādīnāṃ ca / yayośca śeṣaśeṣitvaṃ, yathā prayājadarśayoḥ / yasya cādhikṛtādhikāratvaṃ, yathā apāṃ praṇayanaṃ darśapūrṇamāsāṅgamāśritya 'godohanena paśukāmasya'iti vihitasya godohanasya / yathā vā 'darśapūrṇamāsābhyāmiṣṭvā somena yajeta'iti darśātyuttarakāle vihitasya somayāgasya darśādyadhikṛtādhikāratvaṃ teṣāmekakartṛkatvaṃ bhavati / tataścaikaprayogavacanagṛhītānāṃ teṣāṃ yugapadanuṣṭhānasaṃbhavāt kramākāṅkṣāyāṃ śrutyādibhirhi kramo bodhyate, naivaṃ jijñāsayoḥ śeṣaśeṣitve śrutiliṅghādikaṃ mānamasti / nanu 'brahmacaryaṃ samāpya gahī bhavet gṛhādvanī bhūtvā pravrajecca'iti śrutyā, adhītya vidhivadvedān putrānutpādya dharmataḥ / iṣṭvā ca śaktito yajñairmano mokṣoniveśayet' / iti smṛtyā cāthikṛtādhikāratvaṃ bhātīti tanna / 'brahmacaryādeva pravrajet' / 'āsādayati śuddhātmā mokṣaṃ vai prathamāśrame / 'iti śrutismṛtibhyāṃ tvayodāhṛtaśrutismṛtyoraśuddhacittaviṣayatvāvagamāt / etaduktaṃ bhavati-yadi janmāntarakṛtakarmabhiḥ śuddhaṃ cittaṃ tadā brahmacaryādeva saṃnyasyabrahma jijñāsitavyaṃ, yadā na śuddhamiti rāgeṇa jñāyate tadā gṛhī bhavet, tatrāpyaśuddhau vanībhavet tatrāpyaśuddhau tathaiva kālamākalayet, vane śuddhaupravrajediti / tathā ca śrutiḥ-'yadahareva virajettadahareva pravrajet'iti / tasmānnānayoradhikṛtādhikāratve kiñcinmānamiti bhāvaḥ / nanu mīmāṃsayoḥ śeṣaśeṣitvamathikṛtādhikāratvaṃ ca māstu / ekamokṣaphalakatvenaikakartṛkatvaṃ syādeva / vadanti hi-'jñānakarmābhyāṃ muktiḥ'iti samuccayavādinaḥ / ekamekavedārthajijñāsyakatvāccaikakartṛtve / tathā cāgneyādiṣaḍyāgānāmekasvargaphalakānāṃ, dvādaśādhyāyānāṃ caikadharmajijñāsyakānāṃ kramavattayoḥ kramo vivakṣita iti kramārtho 'thaśabda ityaśaṅkyāha-phaleti / phalabhedājjijñāsyabhedācca na kramo vivakṣita ityanuṣaṅgaḥ / yathā sauryāryamṇaprājāpatyacarūṇāṃ brahmavarcasasvargāyuḥphalabhedāt, yathā vā kāmacikitsātantrayorjijñāsyabhedānna kramāpekṣā tadvanmīmāṃsayorna kramāpekṣeti bhāvaḥ / tatraphalabhedaṃ vivṛṇoti-abhyudayeti / viṣayābhimukhyenodetītyabhyudayo viṣayādhīnaṃ sukhaṃ svargādikaṃ tacca dharmajñānahetormīmāṃsayāḥ phalamityarthaḥ / na kevalaṃ phalasya svarūpato bhedaḥ kintu hetuto 'pītyāha-tacceti / brahmajñānahetormīmāṃsāyāḥ phalaṃ tu tadviruddhamityāha-niśreyaseti / nitya nirapekṣaṃ śreyo niśreyaṃ mokṣastatphalamityarthaḥ / brahmajñānaṃ ca svotpattivyatiriktamanuṣṭhānaṃ nāpekṣata ityāha-na ceti / svarūpato hetutaśca phalabhedānna samuccaya iti bhāvaḥ / jijñāsyabhedaṃ vivṛṇoti-bhavyaśceti / bhavatīti bhavyaḥ / sādhya ityarthaḥ / sādhyatve hetumāhaḥneti / tarhi tucchatvaṃ, netyāha-puruṣeti / puruṣavyāpāraḥ prayatnastantraṃ heturyasyatattvādityarthaḥ / kṛtisādhyatvāt kṛtijanakajñānakāle dharmasyāsatvaṃ na tucchatvādityarthaḥ / brahmaṇo dharmādvailakṣaṇyamāha-iha tviti / uttaramīmāṃsāyāmityarthaḥ / bhūtamasādhyam / tatra hetuḥ-nityeti / sadā satvādityarthaḥ / sādhyāsādhayatvena dharmabrahmaṇoḥ svarūpabhedamuktvā hetuto 'pyāha-neti / dharmavat kṛtyadhīnaṃ netyarthaḥ / mānato 'pi bhedamāha-codaneti / ajñātajñāpakaṃ vākyamatra codanā / tasyāḥ pravṛttirbodhakatvaṃ tadvailakṣaṇyācca jijñāsyabheda ityarthaḥ / saṃgrahavākyaṃ vivṛṇoti-yā hīti / lakṣaṇaṃ pramāṇaṃ 'svargakāmo yajeta'ityādivākyaṃ hi svaviṣaye dharme yāgādikaraṇasvargādiphalakabhāvanārūpe phalahetuyāgādigocaraniyoge vā hitasādhane yāgādau vā puruṣaṃ pravartayadevāvabodhayati / 'ayamātmā brahma'ityādi tvamarthaṃ kevalamaprapañcaṃ brahma bodhayatveva na pravartayati viṣayābhāvādityarthaḥ / nanvavabodha eva viṣayastatrāha-na puruṣa iti / brahmacodanayā puruṣo 'vabodhe na pravartata ityatra hetuṃ pūrvavākyenāha-avabodhasyeti / svajanyajñāne svayaṃ pramāṇaṃ na pravartakamityatra dṛṣṭāntamāha-yatheti / mānādeva bodhasya jātatvāt, jāte ca vidhyayogāt, na vākyārthajñāne puruṣapravṛttiḥ / tathā ca pravartakamānameyo dharmaḥ, udāsīnamānameyaṃ brahma, iti jijñāsyabhedāt, na tanmīmāṃsayoḥ kramārtho 'thaśabda iti bhāvaḥ / evamathaśabdasyārthāntarāsaṃbhavāt ānantaryavācitve sati tadavadhitvena puṣkalakāraṇaṃ vaktavyamityāha-tasmāditi / upadiśyate / sūtrakṛteti śeṣaḥ / tatkimityata āha-ucyata iti / vivekādīnāmāgamikatvena prāmāṇikatvaṃ purastādevoktam / laukikavyāpārāt manasa uparamaḥ śamaḥ bāhyakaraṇānāmuparamo damaḥ / jñānārthaṃ vihitanityādikarmasanyāsa uparatiḥ / śītoṣṇādidvandvasahanaṃ titikṣā / nidrālasyapramādatyāgena manaḥsthitiḥ samādhānam / sarvatrāstikatā śraddhā / etatṣaṭkaprāptiḥ śamādisaṃpat / atra vivekādīnāmuttarottarahetutvenādhikāriviśeṣaṇatvaṃ mantavyam / teṣāmanvayavyatirekābhyāṃ brahmajijñāsāhetutvamāha-teṣviti / yathākathañcit kutūhalitayā brahmavijārapravṛttasyāpi phalaparyantaṃ tajjñānānudayādvyatirekasiddhiḥ / athaśabdavyākhyānamupasaṃharati-tasmāditi / nanūktavivekādikaṃ na saṃbhavati, 'akṣayyaṃ ha vai cāturmāsyayājinaḥ sukṛtam'ityādiśrutyā karmaphalasya nityatvena tato vairāgyasiddheḥ / jīvasya brahmasvarūpamokṣaścāyuktaḥ, bhedāt tasya loṣṭādivat puruṣārthatvāyogācca / tato mumukṣāsaṃbhava ityākṣepaparihārārtho 'taḥśabdaḥ taṃ vyācaṣṭe-ataḥśabda iti / athaśabdenānantaryavācinā tadavadhitvenārthādvivekādicatuṣṭayasya brahmajijñāsāhetutvaṃ yaduktaṃ tasyārthikahetutvāsyākṣepanirāsāyānuvādako 'taḥśabda ityarthaḥ / uktaṃ vivṛṇoti-yasmāditi / tasmādityuttareṇa saṃbandhaḥ / 'yadalpaṃ tanmartyam''yatkṛtakaṃ tadanityam'iti nyāyavatī 'tadyatheha'ityādiśrutiḥ karmaphalākṣayatvaśruterbādhakā / tasmāt 'ato 'nyadārtam'iti śrutyā anātmamātrasyānityatvavivekāt vairāgyalābha iti bhāvaḥ / mumukṣāṃ saṃbhāvayati-tatheti / yathā vedaḥ karmaphalānityatvaṃ darśayati, tathā brahmajñānāt praśāntaśokānilamapāraṃ svayañjyotirānandaṃ darśayatītyarthaḥ / jīvatvāderadhyāsoktyā brahmatvasaṃbhava ukta eveti bhāvaḥ / evamathātaḥśabdābhyāṃ puṣkalakāraṇavato 'dhikāriṇaḥ samarthanāt śāstramārabdhavyamityāha-tasmāditi / sutravākyapūraṇārthamadhyāhṛtakartavyapadānvayārthaṃ brahmajijñāsāpadena vicāraṃ lakṣayituṃ tasya svābhimatasamāsakathanenāvayavārthaṃ darśayati-bahmaṇa iti / nanu dharmāya jijñāsā itivat brahmaṇe jijñāseti caturthīsamāsaḥ kiṃ na syāditi cet / ucyate-jijñāsā padasya hi mukhyārthaṃ icchā, tasyāḥ prathamaṃ karmakārakamapekṣitaṃ paścāt phalaṃ, tataścādau karmajñānārthaṃ ṣaṣṭhisamāso yuktaḥ / karmaṇyukte satyarthāt phalamuktaṃ bhavati, icchāyāḥ karmaṇa evaphalatvāt / yathā svargasyecchā ityukte svargasya phalatvaṃ labhate tadvat / ata eva 'dharmajijñāsā'ityatrāpi 'sā hi tasya jñātumicchā'iti icchāṃ gṛhītvā ṣaṣṭhīsamāso darśitaḥ / vicāralakṣaṇāyāṃ tu vicārasya kleśātmakatayā prathamaṃ phalākāṅkṣatvāt dharmāya jijñāse caturthasamāsa uktaḥ, tathā vṛttikārairbrahmaṇe jijñāsā ityuktaṃ cedastu jñānatvena brahmaṇaḥ phalatvāditi / adhunā brahmapadārthamāha-brahma ceti / nanu 'brahmakṣatramidaṃ brahma āyāti brahma svayambhūrbrahma prajāpatiḥ'iti śrutiṣu loke ca brāhmaṇatvajātau jīve vede kamalāsane ca brahmaśabdaḥ prayujyata ityāśaṅkāha-ata eveti / jagatkāraṇatvalakṣaṇapratipādakasūtrāsāṃgatyaprasaṅgādevetyarthaḥ / vṛttyantare śeṣe ṣaṣṭhītyuktaṃ dūṣayati-brahmaṇa itīti / saṃbandhasāmānyaṃ śeṣaḥ / jijñāsetyatra sanpratyavācyāyā icchāyā jñānaṃ karma, tasya jñānasya brahma karma / tatra sakarmakakriyāyāḥ karmajñānaṃ vinā jñātumaśakyatvāt, icchāyā viṣayajñānajanyatvācca prathamāpekṣitaṃ karmaiva ṣaṣṭhyā vācyaṃ na śeṣa ityarthaḥ / nanu pramāṇādikamanyadeva tatkarmāstu brahma tu śeṣitayā saṃbadhyatāṃ tatrāha-jijñāsyāntareti / śrutaṃ karma tyaktvānyadaśrutaṃ kalpayan 'piṇḍamutsṛjya karaṃ leḍhi'iti nyāyamanusaratīti bhāvaḥ / gūḍhābhisaṃdhiḥ śaṅkyate--nanviti / 'ṣaṣṭhī śeṣe'iti vidhānāt, ṣaṣṭhyā saṃvandhamātraṃ pratītamapi viśeṣākāṅkṣāyāṃ sakarmakakriyāsaṃnidhānāt karmatve paryavasyatītyarthaḥ / abhisaṃdhimajānannivottaramāha-evamapīti / karmalābhepi pratyakṣaṃ 'kartṛkarmaṇoḥ kṛti'iti sūtreṇa jijñāsāpadasyākārapratyayāntatvena kṛdantasya yoge vihitaṃ prathamāpekṣitaṃ ca karmatvaṃ tyaktvā parokṣamaśābdaṃ kalpayata ityarthaḥ / śeṣavādī svābhisaṃdhimuddhāṭayati-na vyartha iti / śeṣaṣaṣṭhyāṃ brahmasaṃbandhinī jijñāsā pratijñātā bhavati / tatra yāni brahmāśritāni lakṣaṇapramāṇayuktijñānasādhanaphalāni teṣāmapi vicāraḥ pratijñāto bhavati / tajjijñāsāyā api brahmajñānārthatvena brahmasaṃbandhitvāt / karmaṇiṣaṣṭhyāṃ tu brahmakarmaka eva vicāraḥ pratijñāto bhavatītyabhisaṃdhinā śeṣaṣaṣṭhītyucyate / ato matprayāso na vyarthaḥ / brahmatatsaṃbandhināṃ sarveṣāṃ vicārapratijñānamarthaḥ phalaṃ yasya tattvādityarthaḥ / tvatprayāsasyedaṃ phalaṃ na yuktaṃ, sūtreṇa mukhataḥ pradhānasya brahmaṇo vicāre pratijñāte sati tadupakaraṇānāṃ vicārasyārthikapratijñāyā uditatvādityāha siddhāntī-na pradhāneti / saṃgṛhītamarthaṃ saṃdṛṣṭāntaṃ vyākaroti--brahmahītyādinā / 'tadvijijñāsasva'iti mūlaśrutyanusārācca karmaṇi ṣaṣṭhītyāha-śrutyanugamācceti / śrutisūtrayorekārthatvalābhāccetyarthaḥ / jijñāsāpadasyāvayavārthamāha-jñātumiti / nanvanavagate vastunīcchāyā adarśanāt tasyā mūlaṃ viṣayajñānaṃ vaktavyam / brahmajñānaṃ tu jijñāsāyāḥ phalaṃ, tadeva mūlaṃ kathamityāśaṅkyāha-avagatīti / āvaraṇanivṛttirūpābhivyaktimaccaitanyamavagatiḥ paryanto 'vadhiryasyākhaṇḍasākṣātkāravṛttijñānasya tadeva jijñāsāyāḥ karma, tadeva phalam / mūlaṃ tvāpātajñānamityadhunā vakṣyata iti phalamūlajñānayorbhedānna jijñāsānupapattirityarthaḥ / nanu gamanasya grāmaḥ karma, tatprāptiḥ phalamiti bhedāt karma eva phalamityuktaṃ tatrāha-phaleti / kriyāntare tayorbhede 'pi icchāyāḥ phalaviṣayatvāt karmaiva phalamityarthaḥ / nanu jñānāvagatyoraikyādbhedoktirayuktetyata āha-jñāneneti / jñānaṃ vṛttiḥ avagatistatphalaṃ iti bheda iti bhāvaḥ / avagantumabhivyañjayitum / avagateḥ phalatvaṃ sphuṭayati-brahmeti / hiśabdoktaṃ hetumāha-niḥśeṣeti / bījamavidyā ādiryasyānarthasya tannāśakatvādityarthaḥ / avayavārthamuktvā sūtrāvākyārthamāha-tasmāditi / atra sanpratyayasya vicāralakṣakatvaṃ tavyapratyayena sūcayati / athātaśabdābhyāmadhikāriṇaḥ sādhitattvāttena brahmajñānāya vicāraḥ kartavya ityarthaḥ // iti tṛtīyaṃ varṇakam // prathamavarṇake bandhasyādhyasatvoktyā viṣayādiprasiddhāvapi brahmaprasiddhyaprasiddhyorviṣayādisaṃbhavāsaṃbhavābhyāṃ śāstrārambhasaṃdehe pūrvapakṣamāha-tatpunariti / punaḥśabdo varṇakāntaradyotanārthaḥ / yadi vedāntavicārātprāgeva brahmajñānaṃ tarhyajñātatvarūpaviṣayatvaṃ nāsti, ajñānābhāvena tannivṛttirūpaphalamapi nāstīti na vicārayitavyam / athajñātaṃ kenāpi tarhi taduddeśena vicāraḥ kartuṃ na śakyate, ajñātasyoddeśāyogāt / tathā ca buddhāvanārūḍhasya vicārātmakaśāstreṇa vedānteśca pratipādanāyogāt / tatpratipādyatvarūpaḥ saṃbandho nāstīti jñānānutpatteḥ phalamapi nāstītyanārabhyaṃ śāstramityarthaḥ // āpātaprasiddhyā viṣayādilābhādārambhaṇīyamiti siddhāntayati-ucyataityādinā / prasiddhaṃ tāvadityarthaḥ / astitvasyāprakṛtatvenāstipadasya prasiddhiparatvāt / nanu kena mānena brahmaṇaḥ prasiddhiḥ / na ca 'satyaṃ jñānamanantaṃ brahma'iti śrutyā seti vācyam / brahmapadasya loke saṃgatigrahābhāvena tadghaṭitavākyasyābodhakatvādityāśaṅkyabrahmapadavyutpatyā prathamaṃ tasya nirguṇasya saguṇasya ca prasiddhirityāha-brahmaśabdasya hīti / asyārthaḥ-śrutau sūtre ca brahmapadasya prayogānyathānupapattyā kaścidartho 'stīti jñāyate, pramāṇavākye nirarthakaśabdaprayogādarśanāt / sa cārtho mahatvarūpa iti vyākaraṇānniścīyate, 'bṛhi vṛddhau'iti smaraṇāt / sā ca vṛddhirniravadhikamahatvamiti saṃkocakābhāvāt, śrutāvanantapadena saha prayogācca jñāyate / niravadhikamahatvaṃ cāntavattvādidoṣavatve sarvajñatvādiguṇahīnatve ca na saṃbhavati, loke guṇahīnadoṣavatoralpatvaprasiddheḥ / ato bṛṃhaṇādbrahmeti vyutpatyā deśakālavastutaḥ paricchedābhāvarūpaṃ nityatvaṃ pratīyate / avidyādidoṣaśūnyatvaṃ śuddhatvam / jāḍyarāhityaṃ buddhatvam / bandhakāle 'pi svatobandhabhāvo muktatvaṃ ca pratīyate / evaṃ sakala doṣaśūnyaṃ nirguṇaṃ prasiddham / tathā sarvajñatvādigumakaṃ ca tatpadavācyaṃ prasiddham / jñeyasya kāryasya vā pariśeṣe 'lpatvaprasaṅgena sarvajñatvasya sarvakāryaśaktimattvasya ca lābhāditi / evaṃ tatpadātprasiddherapramāṇatvenāpātatvādajñānānivartakatvājjijñāsopapattirityuktvā tvaṃpadārthātmanāpi brāhmaṇaḥ prasiddhyā tadupapattiratyāha-sarvasyeti / sarvasya lokasya yo 'yamātmātadabhedādrahmaṇaḥ prasiddhirityarthaḥ / nanvātmanaḥprasiddhiḥ ketyata āha-sarvo hīti / ahamasmīti na pratyetīti na kintu pratyetyeva / saiva saccidātmanaḥ prasiddhirityarthaḥ / ātmanaḥ kutaḥ satteti śūnyamatamāśaṅkyāha-yadi hīti / ātmanaḥ śūnyasya pratītau ahaṃ nāsmīti loko jānīyāt / lokastu ahamasmīti jānāti tasmādātmano 'stitvaprasiddhirityarthaḥ / ātmaprasiddhāvapi brahmaṇaḥ kimāyātaṃ tatrāha-ātmā ceti / 'ayamātmā brahma'ityādiśruteriti bhāvaḥ / prasiddhipakṣoktaṃ doṣaṃ pūrvapakṣeṇa smārayati-yadīti / ajñātatvābhāvena viṣayādyabhāvādavicāryatvaṃ prāptamityarthaḥ / yathā idaṃ rajatamiti vastutaḥ śuktiprasiddhistadvat ahamasmīti sattvacaitanyarūpatvasāmānyena vastuto brahmaṇaḥ prasiddhiḥ neyaṃ pūrṇānandabrahmatvarūpaviśeṣagocarā vādināṃ vivādābhāvaprasaṅgāt / na hi śuktitvaviśeṣadarśane sati rajataṃ raṅgamanyadveti vipratipattirasti / ato vipratipattyanyathānupapatyā sāmānyataḥ prasiddhāvapi viśeṣasyājñātatvādviṣayādisiddhiriti siddhāntayati na ityādinā / sāmānyaviśeṣabhāvaḥ svatmani saccitpūrṇādipadavācyabhedāt kalpita iti mantavyam / tatra sthūlasūkṣmakrameṇa vipratipattīrupanyasyati-dehamātramityādinā / śāstrajñānaśunyāḥ prākṛtāḥ / vedabāhyamatānyuktvā tārkikādimatamāhaḥ-astīti / sāṃkhyamatamāha-bhokteti / kimātmā dehādirūpaḥ uta tadbhinna iti vipratipattikoṭitvena dehendriyamanobuddhiśūnyānyuktva tadbhinno 'pi kartṛtvādimānna veti vipratipattikoṭitvena tārkikasāṃkhyapakṣāvupanyasyākartāpīśvarādbhinno na veti vivādakoṭitvena yogimatamāha-asti tadvyatirikta īśvara iti / niratiśayatvaṃ gṛhītvā īśvaraḥ sarvajñatvādisaṃpanna iti yogino vadanti / bhedakoṭimuktvā siddhāntakoṭimāha-ātmā sa bhokturiti / bhokturjīvasyākartuḥ sākṣiṇaḥ sa īśvara ātmāsvarūpamiti vedāntino vadantītyarthaḥ / vipratipattīrupasaṃharati-evaṃ bahavaḥ iti / vipratipattīnāṃ prapañco nirāsaśca vivaraṇopanyāsena darśitaḥ sukhabodhāyetīhoparamyate / tatra yuktivākyāśrayaḥ siddhāntinaḥ jīvo brahmaiva ātmatvāt, brahmavat ityādi yukteḥ, 'tattvamasi'ityādiśruteścābādhitāyāḥ sattvāt / anye tu dehādirātmā, ahaṃpratyayagocaratvāt, vyatirekeṇa ghaṭādivadityādiyuktyābhāsaṃ, 'sa vā eṣa puruṣonnarasamayaḥ'indriyasaṃvāde 'cakṣurādayaste havācamūcuḥ''mana uvāca', 'yo 'yaṃ''vijñānamayaḥ', 'asadevedamagra āsīt','kartā boddhā anaśnannanyaḥ', 'ātmānamantaro yamayati'iti vākyābhāsaṃ cāśritā iti vibhāgaḥ / dehādiranātmā, bhautikatvāt, dṛśyatvāt ityādinyāyaiḥ, 'ānandamayo 'bhyāsāt' ityādisūtraiścābhāsatvaṃ vakṣyate / nanu santu vipratipattayastathāpi yasya yanmate śraddhā tadāśrayaṇāttasyasvārthaḥ setsyati kiṃ brahmavicārārambheṇetyata āha-tatrāvicāryeti / brahmātmaikyavijñānādeva muktiriti vastugatiḥ / matāntarāśrayaṇe tadabhāvānmokṣasiddhiḥ / kiñcātmānamanyathā jñātvā tatpāpena saṃsārāndhakūpe patet,'andhaṃ tamaḥpraviśanti''ye ke cātmahano janāḥ'iti śruteḥ, 'yo 'nyathā santamātmānamanyathā pratipadyate / ki tena na kṛtaṃ pāpaṃ caureṇātmāpahāriṇā // 'iti vacanāccetyarthaḥ / ataḥ sarveṣāṃ mumukṣūṇāṃ niśreyasaphalāya vedāntavicāraḥ kartavya itisūtrārthamupasaṃharati-tasmāditi / bandhasyādhyastatvena viṣayādisadbhāvādagatārthatvāt, adhikārilābhādāpādaprasiddhyā viṣayadisaṃbhavīcca vedāntaviṣayā mīmāṃsāpūjitā vicāraṇā, vedāntāvirodhino ye tarkāstantrāntarasthāstānyupakaraṇāni yasyāḥ sā niśreyasāyārabhyata ityarthaḥ / nanu sūtre vicāravācipadābhāvāttadārambhaḥ kathaṃ sūtrārtha ityata āha-brahmeti / brahmajñānecchoktidvārā vicāraṃ lakṣayitvā tatkartavyatāṃ bravītīti bhāvaḥ / evaṃ prathamasūtrasya catvāror'thā vyākhyānacatuṣṭayena darśitāḥ / sūtrasya cānekārthatvaṃ bhūṣaṇam / nanvidaṃ sūtraṃ śāstrādbahiḥ sthitvā śāstramārambhayati antarbhūtvā vā / ādye tasya heyatā, śāstrāsaṃbandhāt / dvitīye tasyārambhakaṃ vācyam / na ca svayamevārambhakaṃ, svasmāt svotpatterityātmātmāśrayāt / na cārambhakāntaraṃ paśyāma iti / ucyate-śravaṇavidhinā ārabdamidaṃ śāstraṃ śāstrāntargatameva śāstrārambhaṃ pratipādayati / yathādhyayanavidhirvedāntargata eva kṛtsnavedasyādhyayane prayuṅkte tadvadityanavadyam //1// end bsrp_1,1.1.1 start bsrp_1,1.2.2 janmādyasya yataḥ | bbs_1,1.2 | prathamasūtreṇa śāstrārambhamupapādya śāstramārabhamāṇaḥ pūrvottarādhikaraṇayoḥ saṃgatiṃ vaktuṃ vṛttaṃ kīrtayati-brahmeti / mumukṣuṇā brahmajñānāya vedāntavicāraḥ kartavya ityuktam / brahmaṇo vicāryatvoktvā arthāt pramāṇādi vicārāṇāṃ pratijñātatve 'pi brahmapramāṇaṃ vinā kartumaśakyatvāt, tatsvarūpajñānāyādau lakṣaṇaṃ vaktavyaṃ, tanna saṃbhavatītyākṣipya sūtrakṛtaṃ pūjayannevalakṣaṇasūtramavadhārayati-kiṃlakṣaṇakamiti / kimākṣepe / nāstyeva lakṣaṇamityarthaḥ / ākṣepeṇāsyotthānādākṣepasaṃgatiḥ / lakṣaṇadyotivedāntānāṃ spaṣṭabrahmaliṅgānāṃ lakṣye brahmaṇi samanvayokteḥ śrutiśāstrādhyāyapādasaṃgatayaḥ / tathā hi-'yato vā imāni bhūtāni jāyante'ityādi vākyaṃ viṣayaḥ / tatkiṃ brahmaṇo lakṣaṇaṃ na veti saṃdehaḥ / tatra pūrvapakṣe brahmasvarūpasiddhyā muktyasiddhiḥ phalaṃ siddhānte tatsiddhiriti bhedaḥ / yadyapyākṣepasaṃgatau pūrvādhikaraṇaphalameva phalamiti kṛtvā pṛthaṅna vaktavyam / taduktam-'ākṣepe cāpavāde ca prāsyāṃ lakṣaṇa karmaṇi / prayojanaṃ na vaktavyaṃ yacca kṛtvā pravartate'iti / tathāpi spaṣṭārthamuktamiti mantavyam / yatra pūrvādhikaraṇasiddhāntena parvapakṣaḥ tatrāpavādikī saṃgatiḥ prāptistadarthā cintā / tatra neti prāptaṃ, janmāderjagaddharmatvena brahmalakṣaṇatvāyogāt / na ca jagadupādānatve sati kartṛtvaṃ lakṣaṇamiti vācyaṃ, karturupādānatve dṛṣṭāntābhāvenānumānāpravṛtteḥ / na ca śrautasya brahmaṇaḥ śrutyaiva lakṣaṇasiddheḥ kimanumāneneti vācyaṃ, anumānasya śrutyanugrāhakatvena tadabhāve tadvirodhe vā śrutyarthāsiddheḥ / na ca jagatkartṛtvamupādānatvaṃ vā pratyekaṃ lakṣaṇamastviti vācyaṃ, kartṛmātrasyopādānādbhinnasya brahmatvāyogāt, vastutaḥ paricchedāditi prāpte puruṣābhyūhamātrasyānumānasyāpratiṣṭhitasyātīndriyārthe svātantryāyogāt apauruṣeyatayā nirdeṣaśrutyuktobhayakāraṇatvasya sukhādidṛṣṭāntena saṃbhāvayituṃ śakyatvāt, tadeva vakṣaṇamiti siddhāntayati-janmādyasya yataḥ iti / atra adyapi jagajjanmasthitilayakāraṇatvaṃ lakṣaṇaṃ pratipādyate tathāpyagre 'prakṛtiśca'-ityadhikaraṇe tatkāraṇatvaṃ na kartṛtvamātraṃ kintu kartṛtvopādānatvobhayarūpatvamiti vakṣyamāṇaṃ siddhavatkṛtyobhayakāraṇatvaṃ lakṣaṇamityucyata iti na paunaruktyam / nanu jijñāsyanirguṇabrahmaṇaḥ kāraṇatvaṃ kathaṃ lakṣaṇamiti ucyate-yathā rajataṃ śukterlakṣaṇaṃ yadrajataṃ sā śuktiriti tathā yajjagatkāraṇaṃ tadbrahmeti kalpitaṃ kāraṇatvaṃ taṭasthaṃ sadeva brahmaṇo lakṣaṇamityanavadyam // sūtraṃ vyācaṣṭe--janmetyādinā / bahuvrīhau padārthāḥ sarve vākyārthasyānyapadārthasya viśeṣaṇāni / yathā citragordevadattasya citrā gāvaḥ tadvadatrāpi janmādīti napuṃsakaikavacanadyotitasya samāhārasya janmasthitibhaṅgasya janma viśeṣaṇaṃ, tathā ca janmanaḥ samāsārthaikadeśasya guṇatvena saṃvijñānaṃ yasmin bahuvrīhau sa tadguṇasaṃvijñāna ityarthaḥ / tatra yajjanmakāraṇaṃ tadbrahmatvavidhānamayuktaṃ, sthitilayakāraṇādbhinnatvena jñāte brahmatvasya jñātumaśakyatvāt / ato janmasthitibhaṅgairnirūpitāni trīṇi kāraṇatvāni militānyeva lakṣaṇamiti matvā sūtre samāhāro dyotita iti dhyeyam / nanvāditvaṃ janmanaḥ kathaṃ jñātavyaṃ, saṃsārasyānāditvādityata āha-janmanaśceti / mūlaśrutyā vastugatyā cāditvaṃ jñātvā tadapekṣya sūtrakṛtā janmana ādityamuktamityarthaḥ / idamaḥ pratyakṣārthamātravācitvamāśaṅkyopasthitasarvakāryavācitvamāha-asyetīti / viyadādijagato nityatvāt na janmādisaṃbandha ityata āhaḥ-ṣaṣṭhīti / viṣayādimahābhūtānāṃ janmādisaṃbandho vakṣyata iti bhāvaḥ / nanu jagato janmādervā brahmasaṃbandhābhāvānna lakṣaṇatvamityāśaṅkya tatkāraṇatvaṃ lakṣaṇamiti pañcamyarthamāha-yata itīti / yacchabdena satyaṃ jñānamanantaṃ ānandarūpaṃ vastūcyate 'ānandāddhyeva'iti nirṇītatvāt / tathā ca svarūpalakṣaṇasiddhiriti mantavyam / padārthamuktvā pūrvasūtrasthabrahmapadānuṣaṅgeṇa tacchabdādhyāhāreṇa ca sūtrāvākyārthamāha-asyetyādinā / kāraṇasya sarvajñatvādisaṃbhāvānārthāni jagato viśeṣāṇāni / yathā kumbhakāraḥ prathamaṃ kumbhaśabdābhedenāvikalpitaṃ pṛthubudhnodarākārasvarūpaṃ buddhāvālikhya tadātmanā kumbhaṃ vyākaroti-bahiḥ prakaṭayati, tathā paramakāraṇamapi svetsitanāmarūpātmanā vyākarotītyanumīyata iti matvāha-nāmarūpābhyāmiti / itthaṃbhāve tṛtīyā / ādyakāryaṃ cetanajanyaṃ, kāryatvāt, kumbhavaditi pradhānaśūnyayornirāsaḥ / hiraṇyagarbhādijīvajanyatvaṃ nirasyati-aneketi / śrāddhavaiśvānareṣṭyādau pitāputrayoḥ kartṛbhoktrorbhedātpṛthaguktiḥ / 'yo brahmāṇaṃ vidadhāti pūrvam'sarva eta ātmano vyuccaranti"iti śrutyā sthūlasūkṣmadehopādhidvārā jīvānāṃ kāryatvena jaganmadhyapātitvānna jagatkāraṇatvamityarthaḥ / kāraṇasya sarvajñatvaṃ saṃbhāvayati-pratiniyateti / pratiniyatāni vyavasthitāni deśakālanimittāni yeṣāṃ kriyāphalānāṃ tadāśrayasyetyarthaḥ / svargasya kriyāphalasya merupṛṣṭhaṃ deśaḥ / dehapātādūrdhvaṃ kāla uttarāyaṇamaraṇādinimittaṃ ca pratinitam / evaṃ rājasevāphale grāmāderdaiśādivyasthā jñeyā / tathā ca yathā sevāphalaṃ deśādyabhijñadātṛkaṃ tathā karmaphalaṃ, phalatvāditisarvajñatvasiddhiriti bhāvaḥ / sarvaśaktitvaṃ sābhāvayati--manasāpīti / nanvanyepi vṛddhipariṇāmadayo bhāvavikārāḥ santīti kimiti janmādityāditipadena na gṛhyante tatrāha-anyeṣāmiti / vṛddhipariṇāmayorjanmani apakṣayasya nāśe 'ntarbhāvaḥ iti bhāvaḥ / nanu deho 'jāyate, asti, vardhate, vipariṇamate, apakṣīyate, vinaśyati'iti yāskamunivākyaṃ etatsūtramūlaṃ kiṃ na syādata āha-yāsketi / yāskamuniḥ kila mahābhūtānāmutpannānāṃ sthitikāle bhautikeṣu pratyakṣeṇa janmādiṣaṭkamupalabhya niruktavākyaṃ cakāra / tanmūlīkṛtya janmādiṣaṭkakāraṇatvaṃ lakṣaṇaṃ sūtrārtha iti grahaṇe sūtrakṛtā brahmalakṣaṇaṃ na saṃgṛhītaṃ kintu mahābhūtānāṃ lakṣaṇamuktamiti śaṅkā syāt sā mā bhūtiti ye śrutyuktā janmādayasta eva gṛhyanta ityarthaḥ / yadi niruktasyāpi śrutirmūlamiti mahābhūtajanmādijanmādikamarthastarhi sā śrutireva sūtrasya mūlamastu, kimantargaḍunā nirukteneti bhāvaḥ / yadi jagato brahmātiriktaṃ kāraṇaṃ syāt tadā brahmalakṣaṇasya tatrātivyāptyādidoṣaḥ syāt, atastannirāsāya lakṣaṇasūtreṇa brahma vinā jagajjanmādikaṃ na saṃbhavati, kāraṇāntarāsaṃbhavāditi yuktiḥ sūtritā / sā tarkapāde vistareṇa vakṣyate / adhunā saṃkṣepeṇa tāṃ daryati-na yathoktetyādinā / nāmarūpābhyāṃ vyākṛtatyetyādināṃ ca caturṇāṃ jagadviśeṣaṇānāṃ vyākhyānāvasare pradhānaśūnyayoḥ saṃsāriṇaśca nirāso darśitaḥ / paramāṇūnāmacetanānāṃ svataḥ pravṛttyayogāt, jīvānyasya jñānaśūnyatvaniyamenānumānāt sarvajñeśvarāsiddhau teṣāṃ prārakābhāvāt, jagadārambhakatvāsaṃbhava iti bhāvaḥ / svabhāvādeva vicitraṃ jagaditi lokāyatastaṃ pratyāha-na ceti / jagata utpattyādi saṃbhāvayituṃ na śakyamityanvayaḥ / kiṃ svayameva svasya heturiti svabhāva uta kāraṇānapekṣatvam / nādyaḥ, ātmāśrayāt / na dvitīya ityāha-viśiṣṭeti / viśiṣṭānyasādhāraṇāni deśakālanimittāni / teṣāṃ kāryārthibhirupādīyamānatvāt kāryasya kāraṇānapekṣatvaṃ na yuktamityarthaḥ / anepekṣatve dhānyārthināṃ bhūviśeṣe varṣādikāle bījādinimitte ca pravṛttirna syāditi bhāvaḥ / pūrvoktasarvajñatvādiviśeṣaṇakamīśvaraṃ muktvā jagata utpatyādikaṃ na saṃbhavatīti bhāṣyeṇa kartāraṃ vinā kāryaṃ nāstīti vyatireka uktaḥ / tena yatkāryaṃ tatsakartṛkamiti vyāptirjñāyate / etadeva vyāptijñānaṃ jagati pakṣe kartāraṃ sādhayat sarvajñeśvaraṃ sādhayati kiṃ śrutyeti tārkikāṇāṃ bhrāntimupanyasyati-etadeveti / etadevānumānameva sādhanaṃ na śrutiriti manyanta iti yojanā / athavā etadvyāptijñānameva śrutyanugrāhakayuktimātratvenāsmatsaṃmataṃ sadanumānaṃ svatantramiti manyanta ityarthaḥ / sarvajñatvamādiśabdārthaḥ / yadvā vyāptijñānasahakṛtametallakṣaṇamevānumānaṃ svatantraṃ manyanta ityarthaḥ / tatrāyaṃ vibhāgaḥ-vyāptijñānāt jagataḥ kartastītyastitvasiddhiḥ / paścāt sa kartā, sarvajñaḥ, jagatkāraṇatvāt, vyatirekeṇa kulālādivaditi sarvajñatvasiddhirlakṣaṇāditi / atra manyanta ityanumānasyabhāsatvaṃ sūcitam / tathāhi-aṅkurādau tāvajjīvaḥ kartā na bhavati jīvādbhinnasya ghaṭavadacetanatvaniyamādanyaḥ kartā nāstyeveti vyatirekaniścayāt, yatkāryaṃ tatsakartṛkatamiti vyāptijñānāsiddhiḥ / lakṣaṇaliṅkānumāne tu bādhaḥ aśarīrasya janmajñānāyogāt, yajñānaṃ tanmanojanyamiti vyāptivirodhena nityajñānāsiddherjñānācabhāvaniścayāt, tasmādatīndriyārthe śrutireva śaraṇam / śrutyarthasaṃbhāvanārthatvenumānaṃ yuktimātraṃ na svatantramiti bhāvaḥ / nanvidamayuktaṃ śruteranumānāntarbhāvamabhipretya bhavadīyasūtrakṛtānumānasyaivopanyasyatvāditi vaiśeṣikaḥ śaṅkate-nanviti / ato manyante ityanumānasyābhāsoktirayukteti bhāvaḥ / yadi śrutīnāṃ svatantramānatvaṃ na syāttarhi 'tattu samanvayāt'ityādinā tāsāṃ tātparyaṃ sūtrakṛnna vicārayet, tasmāduttarasūtrāṇāṃ śrutivicārārthatvāt janmādisūtre 'pi śrutireva svātantryeṇa vicāryate nānumānamiti pariharati-neti / kiṃ ca mumukṣorbrahmāvagatirabhīṣaṭā yadarthamasya śāstrasyārambhaḥ, sā ca nānumānāt, 'taṃ tvaupaniṣadam'iti śruteḥ / ato nānumānaṃ vicāryamityāha-vākyārtheti / vākyasya tadarthasyaca vicārādyadhyavasānaṃ tātparyaniścayaḥ prameyasaṃbhavaniścayaśca tena jātā brahmāvagatirmuktaye bhavatītyarthaḥ / saṃbhavo bādhābhāvaḥ / nanu kimanumānamupekṣitameva nityāha-satsu tviti / vimatamabhinnanimittopādānakaṃ, kāryatvādūrṇanābhyārabdhatantvādivat, vimataṃ cetanaprakṛtikaṃ, kāryatvāt, sukhādivadityanumānaṃ śrutyarthadārḍhyāpekṣitamityarthaḥ / dārḍhyaṃ saṃśayaviparyāsanivṛttiḥ / 'mantavyaḥ'iti śrutārthastarkeṇa saṃbhāvanīya ityarthaḥ / yathā kaścit gandhāradeśebhyaścorairanyatrāraṇye baddhanetra eva tyaktaḥ kenacinmuktabandhastaduktamārgagrahaṇasamarthaḥ paṇḍitaḥ svayaṃ tarkakuśalo medhāvī svadeśāneva prāpnuyāt evamevehāvidyākāmādibhiḥsvarūpānandātprācyāvyāsminnaraṇye saṃsāre kṣiptaḥ kenaciddayāparavaśenācāryeṇa nāsi tvaṃ saṃsārī kintu 'tatvamasi'ityupadiṣṭasvarūpaḥ svayaṃ tarkakuśalaścet svarūpaṃ jānīyānnānyatheti / śrutiḥ svasyāḥ puruṣamatirūpatarkāpekṣāṃ darśayatītyāha-paṇḍita iti / ātmanaḥ śruterityarthaḥ / nanu brahmaṇo mananādyapekṣā na yuktā, vedārthatvāt, dharmavat / kintu śrutiliṅgavākyādaya evāpekṣitā ityata āha-neti / jijñāsye dharma iva jijñāsye brahmaṇīti vyākhyeyam / anubhavo brahmasākṣātkārākhyo vidvadanubhavaḥ / ādipadānmanananididhyāsanayorgrahaḥ / tatra hetumāha-anubhaveti / muktyarthaṃ brahmajñānasya śābdasya sākṣātkārāvasānatvāpekṣaṇāt pratyagbhūtasiddhabrahmagocaratvena sākṣātkāraphalakatvasaṃbhavāt, tadarthaṃ mananādyapekṣā yuktā / dharme tu nityaparokṣe sādhye sākṣātkārasyānapekṣitatvādasaṃbhavācca śrutyā nirṇayamātramanuṣṭhānāyāpekṣitam / liṅgādayastu śrutyantararbhūtā eva śrutirdvārā nirṇayopayogitvenāpekṣyante na mananādayaḥ anupayogādityarthaḥ / nirapekṣaḥ śabdaḥ śrutiḥ / śabdasyārthaprakāśanāsāmarthyaṃ liṅgam / padaṃ yogyetarapadākāṅkṣa vākyam / aṅgavākyasāpekṣaṃ pradhānavākyaṃ prakaraṇam / kramapaṭhitānāmarthānāṃ kramapaṭhitairyathākramaṃ saṃbandhaḥ sthānam / yathā aindrāgnyādaya iṣṭayo daśa krameṇa paṭhitāḥ daśamantrāśca 'indrāgnī rocanā divi'ityādyāḥ tatra prathameṣṭhau prathamamantrasya viniyoga ityādyūhanīyam / saṃjñāsāmyaṃ samākhyā / yathādhvaryavasaṃjñakānāṃ mantrāṇāmādhvaryavasaṃjñake karmaṇi viniyoga iti vivekaḥ / evaṃ tāvadbrahma mananādyapekṣaṃ, vedārthatvāt, dharmavat ityanumāne sādhyatvena dharmasyānubhavāyogyatvaṃ, anapekṣitānubhavatvaṃ copādhirityuktam / upādhivyatirekādbrahmaṇi mananādyapekṣatvaṃ coktam / tatra yadi vedārthatvamātreṇa brahmaṇo dharmeṇa sāmyaṃ tvayocyeta tarhi kṛtisādhyatvaṃ vidhiniṣedhavikalpotsargāpavādāśca brahmaṇi dharmavat syuriti / vipakṣe bādhakamāha-puruṣetyādinā / puruṣakṛtyadhīnā ātmalābha utpattiryasya tadbhāvācca dharme śrutyādīnāmeva prāmāṇyamityanvayaḥ / dharmasya sādhyatvaṃ laukikakarmadṛṣṭāntena sphuṭayati-kartumiti / laukikavadityarthaḥ / dṛṣṭāntaṃ sphuṭayati-yatheti / dārṣṭāntikamāha-tatheti / tadvaddharmasya kartumakartuṃ śakyatvamuktvā anyathākartuṃ śakyatvamāha-udita iti / dharmasya sādhyatvamupapādya tatra vidhyādiyogyatāmāha-vidhīti / vidhipratiṣedhāśca vikalpādayaśca dharme sādhye yer'thavantaḥ sāvakāśa bhavanti te brahmaṇyapi syurityarthaḥ / 'yajeta' 'na surāṃ pibet'ityādayovidhiniṣedhāḥ / vrīhibhiryavairyā yajeteti saṃbhāvito vikalpaḥ grahaṇāgrahaṇayoraicchikaḥ / uditānuditahomayorvyavasthitavikalpaḥ / 'na hiṃsyāt'ityupasargaḥ, 'agnīṣomīyaṃ paśumālabheta'ityapavādaḥ / tathā 'āhavanīye juhoti'ityutsargaḥ, 'aśvasya pade pade juhoti'ityapavāda iti vivekaḥ / ete brahmaṇi syurityatreṣṭāpattiṃ vārayati-na ityādinā / bhūtavastuviṣayatvāt / ityantena / idaṃ vastu, evaṃ, naivaṃ, ghaṭaḥpaṭo veti prakāravikalpaḥ / asti nāsti veti sattāsvarūpavikalpaḥ / nanu vastunyapi ātmādau vādināmasti nāstītyādivikalpā dṛśyante tatrāha-vikalpanāstviti / astitvādikoṭismaraṇaṃ puruṣabuddhistanmūlā manaḥspanditamātrāḥ saṃśayaviparyayavikalpā na pramārūpā ityakṣarārthaḥ / ayaṃ bhāvaḥ-dharmo hi yathā yathā jñāyate tathā tathā kartuṃ śakyate iti yathāśāstraṃ puruṣabuddhyapekṣā vikalpāḥ sarve pramārūpā eva bhavanti, tatsāmyena brahmaṇyapi sarve vikalpā yathārthāḥ syuriti / tatrāpyevamiti vadantaṃ pratyāha-neti / yadi siddhavastujñānamapi sādhyajñānavatpuruṣabuddhimapekṣya jāyeta tadā siddhe vikalpā yathārthāḥ syuḥ, na siddhavastujñānaṃ pauruṣaṃ kiṃ tarhi pramāṇavastujanyaṃ, tathā ca vastuna ekarūpatvādekameva jñānaṃ pramā, anye vikalpā ayathārthā evetyarthaḥ / atra dṛṣṭāntamāha-nahi sthāṇāviti / sthāṇurevetyavadhāraṇe siddhe sarvevikalpā yathārthā na bhavantītyarthaḥ / tatra yadvastutantraṃ jñānaṃ tadyathārthaṃ, yatpuruṣatantraṃ tanmithyeti vibhajate-tatreti / sthāṇāvityarthaḥ / sthāṇāvuktanyāyaṃ ghaṭādiṣvatīdiśati-evamiti / prakṛtamāha-tatraivaṃ satīti / siddher'the jñānapramātvasya vastvadhīnatve sati brahmajñānamapi vastujanyameva yathārthaṃ na puruṣatantraṃ bhūtārthaviṣatvāt, sthāṇujñānavadityarthaḥ / ataḥ sādhyer'the sarve vikalpāḥ puntantrā na siddher'the iti vailakṣaṇyāt na dharmasāmyaṃ brāhmaṇa iti mananādyapekṣā siddheti bhāvaḥ / nanu tarhi brahma pratyakṣādigocaraṃ, dharmavilakṣaṇatvāt, ghaṭādivat / tathā ca janmādisūtre jagatkāraṇānumānaṃ vicāryaṃ, siddhārthe tasya mānatvāt, na śrutiḥ, siddhārthe tasyā amānatvena tadvicārasya niṣphalatvāditi śaṅkate-nānviti / pramāṇāntaraviṣayatvameva prāptamiti kṛtvā pramāṇāntarasyaiva vicāraprāptāviti śeṣaḥ / atra pūrvapakṣī praṣṭavyaḥ, kiṃ yatkāryaṃ tadbrahmajamityanumānaṃ brahmasādhakaṃ kiṃ vā yatkāryaṃ tatsakāraṇamiti / nādyāḥ, vyāptyasiddherityāha-neti / brahmaṇa indriyāgrāhyatvāt pratyakṣeṇa vyāptigrāhāyogānna pramāṇāntaraviṣayatvamityarthaḥ / indriyāgrāhyatvaṃ kuta ityata āha-svabhāvata iti / 'parāñci khāni vyatṛṇat svayaṃbhūḥ'iti śruteḥ, brahmaṇo rūpādihīnatvāccetyarthaḥ / indriyāgrāhyatve 'pi vyāptigrahaḥ kiṃ na syādataāha-sati hīti / tannāstīti śeṣaḥ / idaṃ kāryaṃ brahmajamiti vyāptipratyakṣaṃ brahmaṇo 'tīndriyatvānna saṃbhavatītyarthaḥ / dvitīye kāraṇasiddhāvapi kāraṇasya brahmatvaṃ śrutiṃ vinā jñātumaśakyamityāha--kāryamātramiti / saṃbandhaṃ kṛtaṃ yasmāt śrutimantareṇa jagatkāraṇaṃ brahmeti niścayālābhastasmāt tallābhāya śrutireva prādhānyena vicāraṇīyā, anumānaṃ tūpādānatvādisāmānyadvārā mṛdādivat brāhmaṇaḥ svakāryātmakatvādiśrautārthasaṃbhāvanārthaṃ guṇatayā vicāryamityupasaṃharati-tasmāditi / etatsūtrasya viṣayavākyaṃ pṛcchati-kiṃ punariti / iha brahmaṇi lakṣaṇārthatvena vicārayitumiṣṭaṃ vākyaṃ kimityarthaḥ / atra hi prathamasūtre viśiṣṭādhikāriṇo brahmavicāraṃ pratijñāya brahmajñātukāmāsya dvitīyasūtre lakṣaṇamucyate / tathaiva śrutāvapi mumukṣorbrahmajñātukāmasya jagatkāraṇatvopalakṣaṇānuvādena brahma jñāpyata iti śrautārthakramānusāritvaṃ sūtrasya darśayituṃ sopakramaṃvākyaṃ paṭhati-bhṛguriti / adhīhi smāraya upadiśetyarthaḥ / atra yenetyekatvaṃ vivakṣitaṃ, nānātve brahmatvavidhānāyogāt / yajjagatkāraṇaṃ tadekamityavāntaravākyam / yadekaṃ kāraṇaṃ tadbrahmeti vā yatkāraṇaṃ tadekaṃ bahmeti vā mahāvākyamiti bhedaḥ / kiṃ tarhi svarūpalakṣaṇamityāśaṅkya vākyaśeṣānnirṇito yataḥśabdārthaḥ satyajñānānanda ityāha--tasya ceti / 'yaḥ sarvajñaḥ' 'tasmādetadbrahma nāma rūpamannaṃ ca jāyate' 'vijñānamānandaṃ brahma'ityādi śākhāntarīyavākyānyapyasya viṣaya ityāha-anyānyapīti / evañjatīyakatvamevāha-nityeti / tadevaṃ sarvāsu śākhāsu lakṣaṇadvayavākyāni jijñāsye brahmaṇi samanvitāni, taddhiyā muktiriti siddham //2// end bsrp_1,1.2.2 start bsrp_1,1.3.3 śāstrayonitvāt | bbs_1,1.3 | yasya niśvasitaṃ vedāḥ sarvārthajñānaśaktayaḥ / śrīrāmaṃ sarvavettāraṃ vedavedyamahaṃ bhaje //1// vṛttānuvādena saṃgatiṃ vadannuttarasutramavatārayati-jagaditi / cedanasya brahmaṇo jagatkāraṇatvoktyā sarvajñatvamarthātpratijñātaṃ sūtrakṛtā, cetanasṛṣṭerjñānapūrvakatvāt / tathā ca brahma sarvajñaṃ, sarvakāraṇatvāt, yo yatkartā sa tajjñaḥ, yathā kulāla iti sthitam / tadevārthikaṃ sarvajñatvaṃ pradhānādinirāsāya vedakartṛtvahetunā draḍhayannāhetyarthaḥ / hetudvayasyaikārthasādhanatvāt, ekaviṣayatvamavāntarasaṃgatiḥ / yadvā vedasya nityatvādbrahmaṇaḥ sarvahetutā nāstītyākṣepasaṃgatyā vedahetutvamucyate 'asya mahato bhūtasya niśvasitametadyadṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasaḥ' iti vākyaṃ viṣayaḥ tatkiṃ vedahetutvena brahmaṇaḥ sarvajñatvaṃ sādhayati uta na sādhayati iti saṃdehaḥ / tatra vyākaraṇādivadvedasya pauruṣeyatve mūlapramāṇasāpekṣatvenāprāmāṇyāpātānna sādhayatīti pūrvapakṣe jagaddhetoścetanatvātsiddhiḥ phalam / siddhānte tatsiddhiḥ / asya vedāntavākyasya spaṣṭabrahmaliṅgasya vedakartari samanvayokteḥ śrutiśāstrādhyāyapādasaṃgatayaḥ / evamāpādaṃ śrutyādisaṃgataya ūhyāḥ / vede hi sarvārthaprakāśanaśaktirupalabhyate, sā tadupādānabrahmagataśaktipūrvikā tadgatā vā, prakāśanaśaktitvāt / kāryagataśaktitvādvā, pradīpaśaktivaditivedopādānatvena brahmaṇaḥ svasaṃbaddhāśeṣārthaprakāśanasāmarthyarūpaṃsarvasākṣitvaṃ sidhyati / yadvā yathā adhyetāraḥ pūrvakramaṃ jñātvā vedaṃ kurvanti, tathā vicitraguṇamāyāsahāyo 'nāvṛtānantasvaprakāśacinmātraḥ parameśvaraḥ svakṛtapūrvakalpīyakramasajātīyakramavantaṃ vedarāśiṃ tadarthāṃśca yugapajjānanneva karotīti na vedasya pauruṣeyatā / yatra hyarthajñānapūrvakaṃ vākyajñānaṃ vākyasṛṣṭau kāraṇaṃ tatra pauruṣeyatā, atra ca yaugapadyānna sā, ato vedakartā vedamiva tadarthamapi svasaṃbaddhaṃ nāntarīyakatayā janātīti sarvajña iti siddhāntayati-śāstreti / śāstraṃ prati hetutvāt, brahma sarvajñaṃ sarvakāraṇaṃ ca iti saṃgatidvayānusāreṇa sūtrayojanāmabhipretya padāni vyācaṣṭe--mahata iti / hetoḥ sarvajñatvasiddhaye vedasya viśeṣaṇāni / tatra granthator'thataśca mahattvaṃ, hitaśāsanāt śāstratvam / śāstraśabdaḥ śabdamātropalakṣaṇārtha iti matvāha--aneketi / purāṇanyāyamīmāṃsādharmaśāstrāṇi śikṣākalpavyākaraṇaniruktacchandojyotiṣāṇi ṣaḍaṅgāni iti daśa vidyāsthānāni vedārthajñānahetavaḥ / tairupakṛtasyetyarthaḥ / anena manvādibhiḥ parigṛhītatvena vedasya prāmāṇyaṃ sūcitam / abodhakatvābhāvādapi prāmāṇyamityāha--pradipavaditi / sarvārthaprakāśanaśaktimatve 'pyacetanatvāt sarvajñakalpatvaṃ yonirupādānaṃ kartṛ ca / nanu sarvajñasya yo guṇaḥ sarvārthajñānaśaktimatvaṃ vedasya tadanvitatve 'pi tadyoneḥ sarvajñatvaṃ kuta ityata āha--na hīti / upādāne tacchaktiṃ vinā kārye tadayogādvedopādānasya sarvajñatvam, anumānaṃ tu pūrvaṃ darśitam / na cāvidyāyāstadāpattiḥ / śaktimatve 'pyacetanatvāditi bhāvaḥ / vedaḥ svaviṣayādadhikārthajñānavajjanyaḥ pramāṇavākyatvāt, vyākaraṇarāmāyaṇādivadityanumānāntaram / tatra vyāptimāha--yadyaditi / vistaraḥ śabdādhikyam, anenārthato 'lpatvaṃ vadan kartṛrjñānasyārthādhikyaṃ sūcayati, dṛśyate cārthavādādhikyaṃ vede / atraiṣā yojanā--yadyacchāstraṃ yasmādāptātsaṃbhavati sa tataḥ śāstrādadhikārthajñāna iti prasiddhaṃ yathā śabdasādhutvādirjñeyaikadeśor'tho yasya tadapi vyākaraṇādi pāṇinyāderadhikārthajñātsaṃbhavati / yadyalpārthamapi śāstramadhikārthajñāt saṃbhavati tadā 'asya mahataḥ'ityādiśruteryasmānmahato 'paricchinnādbhūtātsatyādyoneḥ sakāśāt anekaśākhetyādiviśiṣṭasya vedasya puruṣaniśvāsavadaprayatnenaiva saṃbhavaḥ tasya sarvajñatvaṃ sarvaśaktimatvaṃ ceti kimu vaktavyamiti / tatra vedasya pauruṣeyatvaśaṅkānirasārthaṃ śrutisthaniḥśvasitapadārthamāha--aprayatneneti / pramāṇāntareṇārthajñānaprayāsaṃ vinā nimeṣādinyāyenetyarthaḥ / atrānumānena 'yaḥ sarvajñaḥ 'iti śrutyuktasarvajñatvadārḍhyāya pāṇinyādivadvedakartari adikārthajñānasattāmātraṃ sādhyate na tvarthajñānasya vedahetutvaṃ niḥśvasitaśrutivirodhāt, vedajñānamātreṇādhyetṛvadvedakartṛtvopapatteśca / iyān viśeṣaḥ--adhyetā parāpekṣaḥ īśvarastu svakṛtavedānupūrvīsvayameva smṛtyā tathaiva kalpādau brahmādipvāvirbhāvayan anāvṛtajñānatvāttadarthamatyavarjanīyatayā jānātīti sarvajña ityanavadyam // adhunā brahmaṇo lakṣaṇānantaraṃ pramāṇajijñāsāyāṃ varṇakāntaramāha--ataveti / lakṣaṇapramāṇayorbrahmanirṇayārthatvādekaphalakatvaṃ saṃgatiḥ / 'taṃ tvaupaniṣadaṃ puruṣam'iti śrutirbrahmaṇo vedaikavedyatvaṃ brūte na veti śaṃśaye, kāryaliṅgenaivalāghavāt karturekasya sarvajñasya brahmaṇaḥ siddherna brūte iti prāpte vedapramāṇakatvāt brahmaṇo na pramāṇāntaravedyatvamiti siddhāntayati--śāstrayonitvāditi / tadvyācaṣṭe-yathoktamiti / sarvatra pūrvottarapakṣayuktidvayaṃ saṃśayabījaṃ draṣṭavyam / atra pūrvapakṣe anumānasyaiva vicāryatāsiddhiḥ phalaṃ siddhānte vedāntānāmiti bhedaḥ / anumānādinā brahmasiddhiḥ pūrvasūtre prasaṅgānnirastā / kiñca vicitraprapañcasya prāsādādivadekakartṛkatābādhānna lāghavāvatāraḥ / na ca sarvajñatvātkarturekatvasaṃbhavaḥ / ekatvajñānāt sarvajñatvajñānaṃ tatastadityanyonyāśrayamabhipreteyāha--śāstrādeveti / kiṃ tacchāstramiti tadāha-śāstramiti / pṛthagārambhamākṣipati-kimarthamiti / yena hetunā darśitaṃ tataḥ kimarthamityarthaḥ / janmādiliṅgakānumānasya svātantryeṇopanyāsaśaṅkānirāsārthaṃ pṛthaksūtramityāha--ucyata iti //3// end bsrp_1,1.3.3 start bsrp_1,1.4.4 tat tu samanvayāt | bbs_1,1.4 | vedāntāḥ siddhabrahmaparā uta kāryaparā iti niṣphalatvasāpekṣatvayoḥ prasaṅgāprasaṅgābhyāṃ saṃśaye pūrvasūtre dvitīyavarṇakenākṣepasaṃgatyā pūrvapakṣamāha--kathaṃ punarityādinā / 'sadeva somya'ityādīnāṃ sarvātmatvādispaṣṭabrahmaliṅgānāṃ brahmaṇi samanvayokteḥ, śrutyādisaṃgatayaḥ / pūrvapakṣe vedānteṣu mumukṣupravṛttyasiddhiḥ, siddhānte tatsiddhiriti vivekaḥ / kathamityākṣepe hetuḥ-yāvateti / yato jaiminisūtreṇa śāstrasya vedasya kriyāparatvaṃ darśitamato 'kriyārthatvādvedāntanāmānarthakyaṃ phalavadarthaśūnyatvaṃ prāptamityanvayaḥ / sūtrasyāyamarthaḥ-prathamasūtre tāvadvedasyādhyayanakaraṇakabhāvanāvidhibhāvyasya phalavadarthaparatvamuktam / 'codanālakṣaṇor'tho dharmaḥ'iti dvitīyasūtre dharme kārye codanā pramāṇamiti vedaprāmāṇyavyāpakaṃ kāryaparatvamavasitam / tatra'vāyurvai kṣepiṣṭhā'ityādyarthavādānāṃ dharme prāmāṇyamasti na veti saṃśaye āmnāyaprāmāṇyasya kriyārthatvena vyāptatvāt arthavādeṣu dharmasyāpratīteḥ akriyārthānāṃ teṣāmānarthakyaṃ niṣphalārthatvam / na cādhyayanavidhyupāttānāṃ niṣphale siddher'the prāmāṇyaṃ yuktaṃ, tasmādanityameṣāṃ prāmāṇyamucyate / vyāpakābhāvādvyāpyaṃ prāmāṇyaṃ nāstyeveti yāvat / evaṃ pūrvapakṣe 'pi 'vidhinā tvekavākyatvāt stutyarthena vidhīnāṃ syuḥ'iti sūtreṇa siddhāntamāha--kriyāparatvamiti / anityamiti prāpte darśitamityarthaḥ / vāyurvai kṣipratamagāminī devatā taddevatākaṃ karma kṣiprameva phalaṃ dāsyati, ityevaṃ vidheyārthānāṃ stutirūpārthena dvāreṇa 'vāyavyaṃ śvetamālabheta'ityādi vidhivākyenaikavākyatvādarthavādāḥ saphalāḥ syuḥ / stutilakṣaṇayā saphalakāryaparatvāt pramāṇamarthavādā iti yāvat / nanvadhyayanavidhigṛhītānāṃ vedāntānāmānarthakyaṃ na yuktamityata āha-kartriti / na vayaṃ vedāntānāmānarthakyaṃ sādhayāmaḥ kintu loke siddhasya mānābhāvāntaravedyatvānniṣphalatvācca siddhabrahmaparatve teṣāṃ mānāntarasāpekṣatvaniṣphalatvayoḥ prasaṅgādaprāmāṇyāpātāt, kāryaśeṣakartṛdevatāphalānāṃ prakāśanadvārā kāryaparatvaṃ vaktavyamiti brūmaḥ / tatra tvantatpadārthavākyānāṃ kartṛdevatāstāvakatvaṃ, vividiṣādivākyānāṃ phalastāvakatvam / nanu karmaviśeṣamanārabhya prakaraṇāntarādhītānāṃ vedāntānāṃ kathaṃ taccheṣakatvaṃ, mānābhāvādityarucyā pakṣāntaramāha--upāsaneti / mokṣakāmo 'sadbrahmābhedamāropya ahaṃ brahmāsmītyupāsīta ityupāsanāvidhiḥ, ādiśabdācchravaṇādayaḥ / tatkāryaparatvaṃ vā vaktavyamityarthaḥ / nanu śrutaṃ brahma vihāyāśrutaṃ kāryaparatvaṃ kimarthaṃ vaktavyamiti tatrāha--nahīti / paritaḥ samantānniścayena sthitaṃ pariṣṭhitaṃ kṛtyanapekṣam / siddhamiti yāvat / tasya pratipādanamajñātasya vedena jñāpanaṃ, tanna saṃbhavati, mānantarayogyer'the vākyasya saṃvāde satyanuvādakatvāt, 'agnirhimasya bheṣajam'iti vākyavat / visaṃvāde tu bodhakatvāt, 'ādityo yūpaḥ'iti vākyavadityarthaḥ / siddho na vedārthaḥ, mānāntarayogyatvādghaṭavadityuktvā niṣphalatvācca tathetyāha-tatheti / siddhajñāpane heyopādeyāgocare phalābhāvācca tanna saṃbhavatītyarthaḥ / phalaṃ hi sukhavyāptirduḥkhahānicca / tacca pravṛtti nivṛttibhyāṃ sādhyam / te copādeyasya pravṛttiprayatnakāryasya heyasyanivṛttiprayatnakāryasya jñānābhyāṃ jāyete, na siddhajñānāditi bhāvaḥ / tarhi siddhabodhivedavādānāṃ sāphalyaṃ kathasityāśaṅya 'āmnāyasya'ityādisaṃgrahavākyaṃ vivṛṇoti-ata eveti / siddhavastujñānātphalābhāvādevetyarthaḥ / 'devairniruddhaḥ so 'gnirarodīt'iti vākyasyāśrujatvena rajatasya nindādvārā 'barhiṣi na deyaṃ'iti sabhalaniṣedhaśeṣatvavat vedāntānāṃ vidhayādiśeṣatvaṃ vācyamityarthaḥ / nanu teṣāṃ mantravat svātantryamastu nārthavādavadvidhyekavākyatvamityāśaṅkya dṛṣṭāntāsiddhimāha-mantrāṇāṃ ceti / prathamādhyāye pramāṇalakṣaṇer'thavādacintānantaraṃ mantracintā kṛtā-'iṣe tvā'iti mantre 'chinadmi'ityadhyāhārācchākhācchedanakriyāpratīteḥ, 'agnirmūrdhā'ityādau ca kriyāsādhanadevatādipratīteḥ mantrāḥ śrutyādibhiḥ kratau viniyuktāḥ, te kimuccāraṇamātreṇādṛṣṭaṃ kurvantaḥ kratāvupakurvanti uta dṛṣṭenaivārthasmaraṇeneti saṃdehe cintādināpyadhyayanakālāvagatamantrārthasya smṛtisaṃbhavādadṛṣṭārthā mantrā iti prāpte siddhāntaḥ-'aviśiṣṭastu vākyārthaḥ'iti lokavedayorvākyārthasyāviśeṣānmantravākyānāṃ dṛṣṭenaiva svārthaprakāśanena kratūpakārakatvasaṃbhavāt, dṛṣṭe saṃbhavati adṛṣṭakalpanānupapatteḥ, phalavadanuṣṭhānāpekṣitena kriyātatsādhanasmaraṇena dvāreṇa mantrāṇāṃ karmāṅgatvam / 'mantrairevārthaḥ smartavyaḥ'iti niyamastvadṛṣṭārtha iti / tathā cārthavādānāṃ stutipadārthadvārā padaikavākyatvaṃ vidhibhiḥ, mantrāṇāṃ tu vākyārthajñānadvārā tairvākyaikavākyatvamiti vibhāgaḥ / nanvastu karmaprakaraṇasthavākyānāṃ vidhyekavākyatvaṃ, vedāntānāṃ tu siddhe prāmāṇyaṃ kiṃ na syāditi tatrāha-na kvaciditi / vedāntā vidhyekavākyatvenaivārthavantaḥ, siddhārthāvedakatvāt, mantrārthavādādivadityarthaḥ / anyatrādṛṣṭāpi vedānteṣu kalpyatāmiti tatrāha-upapannā veti / netyanuṣaṅgaḥ / siddhe phalābhāvāsyoktatvāditi bhāvaḥ / tarhi brahmaṇyeva svārthe vidhiḥ kalpyatāṃ kṛtaṃ vedāntānāṃ vidhyanataraśeṣatvenetyata āha--na ceti / nanu 'dadhnā juhoti'iti siddhe dadhani vidhirdṛṣṭastatrāha-kriyeti / dadhnaḥ kriyāsādhanasya prayujyamānatayā sādhyatvādvidheyatā, niṣkriyabrahmaṇaḥ kathamapyasādhyatvānna vidheyatvamityarthaḥ / bhāṭṭamatamupasaṃharati--tasmāditi / svayamevāruciṃ vadanpakṣāntaramāha--atheti / siddhāntasūtraṃ vyācaṣṭe--tuśabda iti / tadbrahma vedāntapramāṇakamiti pratijñāter'the hetuṃ pṛcchati--kathamiti / hetumāha--samiti / anvayatātparyaviṣayatvaṃ tasmādityeva hetuḥ / tātparyasya samyaktvaṃ akhaṇḍārthaviṣayakatvaṃ sūcayituṃ sam-padaṃ pratijñāntargatameva / tathā cākhaṇḍaṃ brahma vedāntajapramāviṣayaḥ, vedāntatātparyaviṣayatvāt, yo yadvākyatātparyaviṣayaḥ sa tadvākyaprameyaḥ, yathā karmavākyaprameyo dharma iti prayogaḥ / vākyārthasyākhaṇḍatvaṃ-asaṃsṛṣṭatvam / vākyasya cākhaṇḍārthakatvaṃ-svapadopasthitā ye padārthāsteṣāṃyaḥ saṃsarstadgocarapramājanakatvam / na cedamaprasiddham / prakṛṣṭaprakāśaścandra ityādi lakṣaṇavākyānāṃ loke lakṣaṇayā candrādivyaktimātrapramāhetutvāt / sarvapadalakṣaṇā cāviruddhā sarvairarthavādapadairekasyāḥ stuterlakṣyatvaṅgīkārāt / tathā satyajñānādipadairakhaṇḍaṃ brahma bhātīti na pakṣāsiddhiḥ / nāpi hetvasiddhiḥ, upakramādiliṅgairvedāntānāmadvitīyākhaṇḍabrahmaṇi tātparyanirṇayāt / chāndogyaṣaṣṭhe upakramaṃ darśayati--sadeveti / uddālakaḥ putramuvāca-he somya priyadarśana, idaṃ sarvaṃ jagat, agre utpatteḥ prākkāle sadabādhitaṃ brahmaivāsīt / evakāreṇa jagataḥ pṛthaksattā niṣidhyate / sajātīyavijātīyasvagatabhedanirāsārthaṃ 'ekamevādvitīyaṃ'iti padatrayam / evamadvitīyaṃ brahmopakramya 'aitadātmyamidaṃ sarvam'ityupasaṃharati / idamupakramopasaṃhāraikarūpyaṃ tātparyaliṅgaṃ, yathā 'tattvamasi' iti navakṛtvo 'bhyāsaḥ / rūpādihīnādvitīyabrahmaṇo mānāntarāyogyatvadapūrvatvamuktam-'atra vāva kila sat somya na nibhālayase'iti / saṃghāte sthitaṃ pratyagbrahma na jānāsītyarthaḥ / 'tasya tāvadeva ciraṃ yāvanna vimokṣye atha saṃpatsye'iti brahmajñānātphalamuktaṃ viduṣaḥ / tasya yāvatkālaṃ deho na vimokṣyate tāvadeva dehapātaparyanto vilambaḥ / atha dehapātānantaraṃ vidvān brahma saṃpatsyate / videhakaivalyamanubhachavantītyarthaḥ / 'anena jīvenātmanānupraviśya'ityādyadvitīyajñānārthor'thavādaḥ / mṛdādidṛṣṭānataiḥ prakṛtyatirekeṇa vikāro nāstītyupapattiruktā / evaṃ ṣaṅvidhāni tātparyaliṅgāni vyastāni samastāni vā prativedāntaṃ dṛśyanta ityaitareyopakramavākyaṃ paṭhati-ātmā vā iti / bṛhadāraṇyake madhukāṇḍopasaṃhāravākyaṃ satātmano nirviśeṣatvārthamāha--tadetaditi / māyābhirbahurūpaṃ tadbrahma / etadaparokṣam / apūrvaṃ kāraṇaśūnyam / anaparaṃ kāryarahitam / anantaraṃ jātyantaramasya nāstītyanantaram / ekarasamityarthaḥ / abāhyam advitīyam / tasyāparokṣatvamupapādayati--ayamiti / sarvamanubhavatīti sarvānubhūḥ / cinmātramityarthaḥ / ṛgyajuḥsāmavākyānuktvā ātharvaṇavākyamāha--brahmaivedamiti / yatpurastātpūrvadigvastujātamidamabrahmeva viduṣāṃ bhāti tadamṛtaṃ brahmaiva vastu ityarthaḥ / ādipadena 'satyaṃ jñānam'ityādivākyāni gṛhyante / nanvastu brahmaṇastātparyaviṣayatvaṃ, vedāntānāṃ kāryamevārthaḥ kiṃ na syāditi tatrāha--na ceti / vedāntānāṃ brahmaṇi tātparyeniścīyamāne kāryārthatvaṃ na yuktaṃ 'yatparaḥ śabdaḥ sa śabdārthaḥ'iti nyāyādityarthaḥ / yaduktamarthavādanyāyena vedāntānāṃ kartrādistāvakatvamiti tatrāha--na ca teṣāmiti / teṣāṃ karmaśeṣastāvakatvaṃ na bhāti kintu jñānadvārā karma tatsādhananāśakatvameva / tattatra vidyākāle kaḥ kartā kena karaṇena kaṃ viṣayaṃ paśyet iti śruterityarthaḥ / arthavādānāṃ tu svārthe phalābhāvātstutilakṣaṇateti bhāvaḥ / yaduktaṃ siddhatvena mānāntaravedyaṃ brahma na vedārtha iti tatrāha--na ca parīti / 'tattvamasi'iti śāstramantareṇeti saṃbandhaḥ / dharmo na vedārthaḥ, sādhyatvena pākavanmānāntaravedyatvāt / yadi vedaṃ vinā dharmasyānirṇayānna mānāntaravedyatā tadā brahmaṇyapi tulyam / yaccoktaṃ niṣphalatvādbrahma na vedārtha iti tadanūdya pariharati--yattvityādinā / rahitatvādbhinnatvāt / brahmaṇa iti śeṣaḥ / yadapyuktam--'upāsanāparatvaṃ vedāntānām'iti tatra kiṃ prāṇapañcāgnyādivākyānāmuta sarveṣāmiti / tatrādyamaṅkīkaroti--devatādīti / jyeṣṭhatvādi guṇaḥ phalaṃ cādiśabdārthaḥ / na dvitīyaḥ, vidhiśūnyānāṃ 'satyaṃ jñānam'ityādīnāṃ svārthe phalavatāmupāsanāparatvakalpanāyogāt / kiñca tadarthasya brahmaṇastaccheṣatvaṃ jñānātprāgūrdhvaṃ vā / ādye, adhyastaguṇavatastasya taccheṣatve 'pi na dvitīya ityāha--natu tatheti / prāṇādidevatāvadityarthaḥ / 'ahaṃ brahmāsmi' ityekatve jñāte sati heyopādeyaśūnyatayā brahmātmanaḥ phalābhāvāt, upāsyopāsakadvaitajñānasya kāraṇasya nāśācca nopāsanāśeṣatvamityāha--ekatva iti / dvaitajñānasya saṃskārabalātpunarudaye vidhānamiti netyāha--nahīti / dṛḍhasyeti śeṣaḥ / bhrāntitvāniścayo dārḍhyaṃ, saṃskārotthaṃ tu bhrāntitvena niścite na vidhinimittam / yeneti / upāsanāyāṃ kāraṇasya satvenetyarthaḥ / vedaprāmāṇyasya vyāpakaṃ krīyārthakatvamanuvadati--yadyapīti / karmakāṇḍer'thavādādīnāmityarthaḥ / tathā ca vyāpakābhāvādvedānteṣu vyāpyābhāvānumānamiti bhāvaḥ / vedāntā na svārthe mānaṃ, akriyārthatvāt 'so 'rodīt'ityādivadityanumāne niṣphalārthakatvamupādhirityāha-tathāpīti / arthavādānāṃ niṣphalasvārthāmānatve 'pītyarthaḥ / tadviṣayasya tatkaraṇasya / svārthe brahmātmanīti śeṣaḥ / saphalajñānakaraṇatvena vedāntānāṃ svārthe mānatvasiddherna kriyārthakatvaṃ tadvyāpakamiti bhāvaḥ / nanu mābhūdvedaprāmāṇyasya vyāpakaṃ kriyārthakatvaṃ, vyāpyaṃ tu bhaviṣyati, tadabhavādvedāntānāṃ prāṇyaṃmyaṃ durjñānamiti, netyāha--na ceti / yena vedaprāmāṇyaṃ svasyānumānagamyatvenānyatra kvaciddṛṣṭaṃ dṛṣṭāntamapekṣeta tadeva nāstītyarthaḥ / cakṣurādivadvedasya svataḥprāmāṇyajñānānna tadvyāptiliṅgādyapekṣā / prāmāṇyasaṃśaye tu phalavadajñātābādhitārthatātparyāt prāmāṇyaniścayo na kriyārthatvena / kūpe patediti vākye vyabhicārāditi bhāvaḥ / varṇakārthamupasaṃharati--tasmāditi / samanvayādityarthaḥ / vidhivākyānāmapi phalavadajñātārthatvena prāmāṇyaṃ tattulyaṃ vedāntānāmapīti sthitam / evaṃ padānāṃ siddher'the vyutpattimicchatāṃ brahmanāstikānāṃ mataṃ, brahmaṇomānāntarāyogyatvāt, saphalatvācca vedāntaikameyatvamityuktyā nirastam / saṃprati sarveṣāṃ padānāṃ kāryānvitārthe śaktimicchatāṃ vidhiśeṣatvena pratyagbrahma vedāntairbodhyate na svātantryeṇeti vadatāṃ vṛttikārāṇāṃ matanirāsāya sūtrasya varṇakāntaramārabhyate / tatra vedāntāḥ kimupāsanāvidhiśeṣatvena brahma bodhayanti uta svātantryeṇeti siddhe vyutpattyabhāvabhāvābhyāṃ saṃśaye pūrvapakṣamāha--atrāpara iti / brahmaṇo vedāntavedyatvoktau vṛttikārāḥ pūrvapakṣayantītyarthaḥ / upāsanāto muktiḥ pūrvapakṣe, tattvajñānādeveti siddhānte phalam / vidhirniyogaḥ tasya viṣayaḥ pratipattirupāsanā / asyāḥ ko viṣaya ityākāṅkṣāyāṃ satyādivākyairvidhiparaireva brahmasamarpyata ityāha--pratipattīti / vidhiviṣayapratipattiviṣayatayetyarthaḥ / vidhiparādvākyāttaccheṣalābhe dṛṣṭāntamāha--yatheti / 'yūpe paśuṃ badhnāti' 'āhavanīye juhoti' 'indraṃ yajeta'iti vidhiṣu ke yūpādaya ityākāṅkṣāyāṃ 'yūpaṃ takṣati, aṣṭāśrīkaroti'iti takṣaṇādisaṃskṛtaṃ dāru yūpaḥ / 'agnīnādadhīta'ityādhānasaṃskṛto 'gnirāhavanīyaḥ / 'vajrahastaḥ purandaraḥ'itividhiparaireva vākyaiḥ samarpyante tadvadbrahmetyarthaḥ / vidhiparavākyasyāpi anyārthabodhitve vākyabhedaḥ syāditi śaṅkānirāsārthamapiśabdaḥ / mānāntarājñātānyapi śeṣatayocyante na pradhānatveneti na vākyabhedaḥ / pradhānārthabhedasyaiva vākyabhedakatvāditi bhāvaḥ / nanūktaṣaḍvidhaliṅgaistātparyaviṣayasyabrahmaṇaḥ kuto vidhiśeṣatvamiti śaṅkate--kuta iti / vṛddhavyavahāreṇa hi śāstratātparyaniścayaḥ / vṛddhavyavahāre ca śrotuḥ pravṛttinivṛttī uddiśyāpūrvaprayogo dṛśyate / ataḥ śāstrasyāpi te eva prayojane / te ca kāryajñānajanye iti kāryaparatvaṃ śāstrasya / tataḥ kāryaśeṣatvaṃ brahmaṇa ityāha--pravṛttīti / śāstrasya niyogaparatve vṛddhasaṃmatimāha--na tathāhītyādinā / kriyā, kāryaṃ, niyogo, vidhiḥ dharmo 'pūrvamityanarthāntaram / ko vedārtha ityākāṅkṣāyāṃ śābarabhāṣyakṛtoktam--dṛṣṭo hīti / tasya vedasya / kāryaṃ vedārtha ityatra codanāsūtrasthaṃ bhāṣyamāha--codaneti / kriyāyā niyogasya jñānadvārā pravartakaṃ vākyaṃ codanetyucyata ityarthaḥ / śabarasvāmisaṃmatimuktvā jaiminisaṃmatimāha--tasya jñānamiti / tasya dharmasya jñāpakamapauruṣeyavidhivākyamupadeśaḥ / tasya dharmeṇāvyatirekādityarthaḥ / padānāṃ kāryānvitārthe śaktirityatra sūtraṃ paṭhati--tadbhūtānāmiti / tattatra vede bhūtānāṃ siddhārthaniṣṭhānāṃ padānāṃ kriyārthena kāryavācinā liṅgādipadena samāmnāyaḥ sahoccāraṇaṃ kartavyam / padārthajñānasya vākyārtharūpakāryadhīnimittatvādityarthaḥ / kāryānvitārthe śaktāni padāni kāryavācipadena saha padārthasmṛtidvārā kāryameva vākyārthaṃ bodhayantīti bhāvaḥ / phalitamāha--ata iti / yato vṛddhā evamāhuḥ, ato vidhiniṣedhavākyameva śāstram / arthavādādikaṃ tu taccheṣatayopakṣīṇam / tena karmaśāstreṇa sāmānyaṃ śāstratvam / tasmādvedāntānāṃ kāryaparatvenaiva arthavatvaṃ syādityarthoḥ / nanu vedānteṣu niyojyasya vidheyasya cādarśanātkathaṃ kāryadhīriti / tatrāha--sati ceti / nanu dharmabrahmajijñāsāsūtrakārābhyāmiha kāṇḍadvayer'thabheda uktaḥ, ekakāryārthatve śāstrabhedānupapatteḥ / tatra kāṇḍadvaye jijñāsyabhede sati phalavailakṣyaṇyaṃ vācyam / tathā ca na muktiphalāya jñānasya vidheyatā, muktervidheyakriyājanyatve karmaphalādaviśeṣaprasaṅgādaviśeṣe jijñāsyabhedāsiddheḥ / ataḥ karmaphalavilakṣaṇatvānnityasiddhamuktestadvyañjakajñānavidhirayukta ityāśaṅkate--nanviheti / mukteḥ karmaphalādvailakṣaṇyamasiddhamiti tadarthaṃ jñānaṃ vidheyam / na ca tarhi saphalaṃ kāryameva vedānateṣvapi jijñāsyamiti tadbhedāsiddhiriti vācyaṃ, iṣṭatvāt / na ca brahmaṇo jijñāsyatvasūtravirodhaḥ, jñānavidhiśeṣatvena sūtrakṛtā brahmapratipādanāditi pariharati--neti / brahmaṇo vidhiprayuktatvaṃ sphuṭayati--ātmā vā iti / 'brahma veda'ityatra brahmabhāvakāmo brahmavedane kuryāditi vidhiḥ pariṇamyata iti draṣṭavyam / lokaṃ jñānasvarūpam / vedāntānevārthato darśayati--nitya iti / nanu kiṃ vidhiphalamiti tadāha--tadupāsanāditi / pratyagbrahmopāsanāt 'brahmavidāpnoti param'iti śāstrokto mokṣaḥ svargavallokāprasiddhaḥ phalamityarthaḥ / brahmaṇaḥ kārtavyopāsanāviṣayakavidhiśeṣatvānaṅgīkāre bādhakamāha--kartavyeti / vidhyasaṃbaddhasiddhabodhe pravṛttyādiphalābhāvādvedāntānāṃ vaiphalyaṃ syādityarthaḥ / nanviti śaṅkā spaṣṭārthā / dṛṣṭāntavaiṣamyeṇa pariharati--syāditi / etadarthavatvamevañcet syādityarthaḥ / evaṃ śabdārthamāha--yaditi / kiñca yadi jñānādeva muktistadā śravaṇajanyajñānāntaraṃ mananādividhirna syāt, tadvidheśca kāryasādhyā muktirityāha--śrotavya iti / śabdānāṃ kāryānvitaśakteḥ, pravṛttyādiphalasyaiva śāstratvāt, siddhe phalābhāvāt, mananādividheśca kāryaparā vedāntā iti pūrvapakṣamupasaṃharati--tasmāditi / vedāntā na vidhiparāḥ svārthe phalavatve satiniyojyavidhuratvāt, na ayaṃ sarpa iti vākyavat / 'so 'rodīt' 'svargakāmo yajeta'iti vākyayornirāsāya hetau viśeṣaṇadvayamiti siddhāntayati--atreti / yaduktaṃ mokṣakāmasya niyojyasya jñānaṃ vidheyamiti, tannetyāha--neti / mokṣo na vidhijanyaḥ, karmaphalavilakṣaṇatvāt, ātmavadityarthaḥ / uktahetujñānāya karmatatphale prapañcayati--śārīramityādināvarṇitaṃ saṃsāramanuvadatiityantena / atha--vedādhyayanānantaraṃ, ato--vedasya phalavadarthaparatvāte, dharmanirṇayāya karmavākyavicāraḥ kartavya iti sūtrārthaḥ / na kevalaṃ dharmākhyaṃ karma kintu atharmo 'pītyāha--adharmo 'pīti / niṣedhavākyapramāṇādityarthaḥ / karmoktvā phalamāha--tayoriti / mokṣastu atīndriyoviśokaḥ śarīrādyabhogyo viṣayādyajanyo 'nātmavitsvaprasiddha iti vailakṣaṇyajñānāya pratyakṣādīni viśeṣaṇāni / sāmānyena karmaphalamuktvā dharmaphalaṃ pṛthakprapañcayati--manuṣyatvādīti / 'sa eko mānuṣa ānandaḥ'tataḥśataguṇo gandharvādīnāmiti śruteranubhavānusāritvamanuśabdārthaḥ / tataśca / sukhatāratamyādityarthaḥ / mokṣastu niratiśayaḥ, tatsādhanaṃ ca tatvajñānamekarūpamiti vailakṣaṇyam / kiṃ ca sādhanācatuṣṭayasaṃpanna ekarūpa eva mokṣāvidyādhikārī, karmaṇi tu nānāvidha iti vailakṣaṇyamāha--dharmeti / gamyate na kevalaṃ kiṃ tu prasiddhaṃ cetyarthaḥ / arthitvaṃ phalakāmitvam / sāmarthyaṃ laukikaṃ putrādi / ādipadādvidvattvaṃ śāstrāninditatvaṃ ca / kiṃ ca karmaphalaṃ mārgaprāpyaṃ, mokṣastu nityāpta iti bhedamāha--tatheti / upāsanāyāṃ cittasthairyaprakarṣādarcirādimārgeṇa brahmalokagamanaṃ 'te 'rciṣam'ityādinā śrūyata ityarthaḥ / 'agnihotraṃ tapaḥ satyaṃ vedānāṃ cānupālanam / ātithyaṃ vaiśvadevaṃ ca iṣṭamityabhidhīyate // vāpīkūpataḍākādi devatāyatanāni ca / annapradānamārāmaḥ pūrtamityabhidhīyate // śaraṇāgatasaṃtrāṇaṃ bhūtānāṃ cāpyahiṃsanam / bahirvedi ca yaddānaṃ dattamityabhidhīyate // 'tatrāpi / candraloke 'pītyarthaḥ / saṃpatati gacchati asmāllokādamuṃ lokamaneneti saṃpātaḥ karma / yāvatkarma bhoktavyaṃ tāvatsthitvā punarāyāntītyarthaḥ / manuṣyatvādūrdhvaṅgateṣu sukhasya tāratamyamuktvā adhogateṣutadāha--tatheti / idānīṃ duḥkhatadhetutadanuṣṭhāyināṃ tāratamyaṃ vadannadharmaphalaṃ prapañcayati--tathordhvamiti / dvividhaṃ karmaphalaṃ mokṣasya tadvaivalakṣaṇyajñānāya prapañcitamupasaṃharati--evamiti / asmitākāmakrodhabhayānyādiśabdārthaḥ / 'te taṃ muktvā svargalokaṃ viśālam'ityādyā smṛtiḥ / kāṣṭhopacayājjvālopacayadarśanāt, phalatāratamyena sādhanatāratamyānumānaṃ nyāyaḥ / śrutimāha-tathāceti / mokṣo na karmaphalaṃ, karmaphalaviruddhātīndriyatvaviśokatvaśarīrādyabhogyatvādidharmavatvāt, vyatirekeṇa svargādivaditi nyāyānugrāhyāṃ śrutimāha--aśarīramiti / vāvetyavadhāraṇe / tattvato videhaṃ santamātmānaṃ vaiṣayike sukhaduḥkhe naiva spṛśata ityarthaḥ / mokṣaścedupāsanārūpadharmaphalaṃ, tadeva priyamastīti tanniṣedhāyoga ityāha-dharmakāryatve hīti / nanu priyaṃ nāma vaiṣayikaṃ sukhaṃ tanniṣidhyate, mokṣastudharmaphalameva, karmaṇāṃ vicitradānasāmarthyāditi śaṅkate--aśarīratvameveti / ātmano dehāsaṅgitvamaśarīratvaṃ, tasyānāditvānna karmasādhyatetyāha--neti / aśarīraṃ sthūladehaśūnyaṃ, deheṣvanekeṣu anityeṣu ekaṃ nityamavasthitaṃ, mahāntaṃ vyāpinam / āpekṣikamahattvaṃ vārayati--vibhumiti / tamātmānaṃ jñātvā dhīraḥ san śokopalakṣitaṃ saṃsāraṃ nānubhavatītyarthaḥ / sūkṣmadehābhāve śrutimāha--aprāṇa iti / prāṇamanasoḥ kriyājñānaśaktyorniṣedhāt, tadadhīnānāṃ karmajñānendriyāṇāṃ niṣedho hi yataḥ, ataḥ śuddha ityarthaḥ / dehadvayābhāve śrutiḥ--'asaṅgo hi'iti / nirdehātmasvarūpamokṣasyānādibhāvatve siddhe phalitamāha--ata eveti / nityatve 'pi pariṇāmitayā dharmakāryatvaṃ mokṣasyetyāśaṅkya nityaṃ dvedhā vibhajate--tatra kiñciditi / nityavastumadhya ityarthaḥ / pariṇāmi ca tannityaṃ ceti pariṇāminityam / ātmā tu kūṭasthanitya iti na karmasādhya ityāha--idaṃ tviti / pariṇāmino nityatvaṃ pratyabhijñākalpitaṃ mithyaiva / kūṭasthasya tu nāśakābhāvānnityatvaṃ pāramārthikam / kūṭasthatvasidhyarthaṃ parispandābhāvamāha--vyomavaditi / pariṇāmābhāvamāha--sarvavikriyārahitamiti / phalānapekṣitvānna phalārthāpi kriyetyāha--nityatṛptamiti / tṛptiranapekṣatvaṃ, viśokaṃ sukhaṃ vā / niravayavatvānna kriyā / tasya bhānārthamapi na kriyā, svayañjyotiṣṭvāt / ataḥ kūṭasthatvānna karmasādhyo mokṣa ityuktam / karmatatkāryāsaṅgitvācca tathetyāha--yatreti / kālānavacchinnatvāccetyāha--kāleti / kālatrayaṃ ca nopāvartata iti yogyatayā saṃbandhanīyam / dharmādyanavacchede mānamāha--anyatreti / anyadityarthaḥ / kṛtātkāryāt, akṛtācca kāraṇāt, bhūtādbhavyācca, cakārādvartamānācca anyadyatpaśyasi tadvadetyarthaḥ / nanu uktāḥ śrutayo brahmaṇaḥ kūṭasthāsaṅgitvaṃ vadantu, mokṣasya niyogaphalatvaṃ kiṃ na syāditi, tatrāha--ata iti / tatkaivalyaṃ brahmaiva / karmaphalavilakṣaṇatvādityarthaḥ / brahmābhedānmokṣasya kūṭasthātvaṃ dharmādyasaṅgitvaṃ ceti bhāvaḥ / yadvā tajjijñāsyaṃ tadbrahma ataḥ pṛthagjijñāsyatvāddharmādyaspṛṣṭamityarthaḥ / ataḥ śabdābhāvapāṭhe 'pyayamevārthaḥ / brahmaṇo vidhisparśo śāstrapṛthaktvaṃ na syāt, kāryavilakṣaṇānadhigataviṣayalābhāt / nahi brahmātmaikyaṃ bhedapramāṇe jāgrati vidhiparavākyāllabdhuṃ śakyam / na vā tadvinā vidheranupapattiḥ / yoṣidagnyaikyopāstividhidarśanāditi bhāvaḥ / athavā mokṣasya niyogāsādhyatve phalitaṃ sūtrārthamāha--ata iti / yadatra jijñāsyaṃ brahma tatsvatantrameva vedāntairupadiśyate / samanvayādityarthaḥ / vivakṣe daṇḍaṃ pātayati--tadyadīti / tatraivaṃ satīti / mokṣe sādhyatvenānitye satītyarthaḥ / ata iti / mukterniyogāsādhyatvena niyojyālābhāt / kartavyaniyogābhāvādityarthaḥ / pradīpāttamonivṛttivajjñānādajñānanivṛttirūpamokṣasya dṛṣṭaphalatvācca na niyogasādhyatvamityāha--apiceti / yo brahmāhamiti veda sa brahmaiva bhavati / paraṃ kāraṇamavaraṃ kāryaṃ tadrūpe tadadhiṣṭhāne tasmindṛṣṭe sati asya draṣṭuranārabdhabhalāni karmāṇi naśyanti / brahmaṇaḥ svarūpamānandaṃ vidvān nirbhayo bhavati, dvitīyābhāvāt / abhayaṃ brahma prāpto 'si, ajñānahānāt tajjīvākhyaṃ brahma gurūpadeśādātmānameva ahaṃ brahmāsmītyavet viditavat / tasmādvedanāttadbrahma pūrṇamabhavat / paricchedabhrāntihānādekatvam, ahaṃ brahma ityanubhavatastatrānubhavakāle mohaśokau na sati śrutīnāmarthaḥ / tāsāṃ tātparyamāha--brahmeti / vidyātatphalayormadhya ityarthaḥ / mokṣasya vidhiphalatve svargādivatkālāntarabhāvitvaṃ syāt, tathā ca śrutibādha iti bhāvaḥ / itaścamokṣo vaidho netyāha--tatheti / tadbrahmaitatpratyagasmīti paśyan tasmājjñānāt vāmadevo munīndraḥ śuddhaṃ brahma pratipede ha tatra jñāne tiṣṭhan dṛṣṭavānātmamantrān svasya sarvātmatvaprakāśakān 'ahaṃ manuḥ'ityādīndadarśetyarthaḥ / yadyapi sthitirgānakriyāya lakṣaṇaṃ, brahmadarśanaṃ tu brahmapratipattikriyāyā heturiti vaiṣamyamasti tathāpi 'lakṣaṇahetvoḥ kriyāyāḥ'iti sūtreṇa kriyāṃ prati lakṣaṇahetvorarthayorvartamānāddhātoḥ parasya laṭaḥ śatṛśānacāvādeśau bhavata iti vihitaśatṛpratyayasāmarthyāt tiṣṭhangāyati ityukte tatkartṛkaṃ kāryāntaraṃ madhye nabhātītyetāvatā paśyan pratipede ityasya dṛṣṭāntamāha--yatheti / kiṃ ca jñānādajñānanivṛttiḥ śrūyate / jñānasya vidheyatve karmatvādavidyānivartakatvaṃ na yuktaṃ, ato bodhakā eva vedāntā na vidhāyakā ityāha--tvaṃ hīti / bhāradvājādayaḥ ṣaḍ ṛṣayaḥ pippalādaṃ guruṃ pādayoḥ praṇamya ūcire--tvaṃ khalvasmākaṃ pitā / yastvamavidyāmahodadheḥ paraṃ punarāvṛttiśūnyaṃ pāraṃ brahma vidyāplavenāsmāṃstārayasi prāpayasi / jñānenājñānaṃ nāśayasīti yavat / praśnavākyamuktvā chāndogyamāha--śrutamiti / atra 'tārayatu'ityantamupakramasthaṃ, śeṣamupasaṃhārasthamiti bhedaḥ / ātmavicchokaṃ taratīti bhagavattulyebhyo mayā śrutameva hi na dṛṣṭaṃ, so 'hamajñatvāt he bhagavaḥ, śocāmi, taṃ śocantaṃ māṃ bhagavāneva jñānaplavena śokasāgarasya paraṃ pāraṃ prāpayatviti nāradenoktaḥ sanatkumārastasmai tapasā dagdhakilbiṣāyanāradāya tamasaḥ śokanidānājñānasya jñānena nivṛttirūpaṃ pāraṃ brahma darśitavānityarthaḥ / 'etadyo veda--so 'vidyāgranthiṃ vikirati'iti vākyamādiśabdārthaḥ / evaṃ śrutestatvapramā muktiheturna karmetyuktam / tatrākṣapādagautamamunisaṃmatimāha--tathā ceti / gauro 'hamiti mithyājñānasyāpāye rāgadveṣamohādidoṣāṇāṃ nāśaḥ, doṣāpāyāddharmādharmasvarūpapravṛtterapāyaḥ, pravṛtyapāyātpunardehaprāptirūpajanmāpāyaḥ, evaṃ pāṭhakrameṇottarottarasya hetunāśānnāśe sati tasya pravṛttirūpahetoranantarasya kāryasya janmano 'pāyāduḥkhadhvaṃsarūpo 'ravargo bhavatītyarthaḥ / nanu pūrvasūtre 'tatvajñānānniḥśreyasādhigamaḥ'ityukte satītarapadārthabhinnātmatattvajñānaṃ kathaṃ mokṣaṃ sādhayatītyākāṅkṣāyāṃ mithyājñānanivṛttidvāreṇeti vaktumidaṃ sūtraṃ pravṛttam / tathācca bhinnātmajñānānmuktiṃ vadatsūtraṃ saṃmataṃ cet paramatānujñā syādityata āha--mithyeti / tattvajñānānmuktirityaṃśe saṃmatiruktā bhedajñānaṃ tu 'yatra hi dvaitamivabhavati'iti śrutyā bhrāntitvāt 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati'iti śrutyā anarthahetutvācca na muktiheturiti bhāvaḥ / nanu brahmātmaikatvavijñānamapi bhedajñānavanna pramā, saṃpadādirūpatvena bhrāntitvādityata āha-na cedamityādinā / alpālambanatiraskāreṇotkṛṣṭavastvabhedadhyānaṃ saṃpat, yathā manaḥsvavṛttyānantyādanantaṃ, tata utkṛṣṭā viśvedevā apyanantā ityanantatvasāmyāt viśvedevā eva mana iti sampattayānantaphalaprāptirbhavati tathā cetanatvasāmyājjīve brahmābhedaḥ saṃpaditi na cetyarthaḥ / ālambanasya prādhānyena dhyānaṃ pratīkopāstiradhyāsaḥ / yathā brahmadṛṣṭyā manasa ādityasya vā / tathā ahaṃ brahmeti jñānamadhyāso netyāha -na ceti / ādeśa upadeśaḥ / kriyāviśeṣo viśiṣṭakriyā tathā yogo nimittaṃ yasya dhyānasya tattathā / yathā pralayakāle vāyuragnyādīnsaṃvṛṇoti saṃharatīti saṃvargaḥ, svāpakāle prāṇo vāgādīnsaṃharatīti saṃhārakriyāyogātsaṃvarga iti dhyānaṃ chāndogye vihitaṃ, tathā vṛddhikriyāyogājjīvo brahmeti jñānamiti netyāha-nāpīti / yathā patnyavekṣitamājyaṃ bhavati iti upāṃśuyājādyaṅgasyājyasya saṃskārakamavekṣaṇaṃ vihitaṃ tathā karmaṇi kartṛtvenāṅgasyātmanaḥ saṃskārārthaṃ brahmajñānaṃ netyāha-nāpyājyeti / pratijñācatuṣṭaye hetumāha-saṃpadādīti / upakramādiliṅgairbrahmātmaikatvavastuni pramitiheturyaḥ samānādhikaraṇavākyānāṃ padaniṣṭhaḥ samanvayastātparyaṃ niścitaṃ tatpīḍyeta / kiṃ ca ekatvajñānādājñānikahṛdayasyāntaḥkaraṇasya yo rāgādigranthiścinmayastādātmyarūpāhaṅkāragranthirvā naśyatītyajñānanivṛttiphalavākyabādhaḥ syāt, sampadādijñānasyāpramatvenājñānānivartakatvāt / kiñca jīvasya brahmatvasaṃpadā kathaṃ tadbhāvaḥ / pūrvarūpe sthite naṣṭe vānyasyānyātmatāyogāt / tasmānna saṃpadādirūpamityarthaḥ / saṃpadādirūpatvābhāve phalitamāha-ata iti / pramātvānna kṛtisādhyā kiṃ tarhi nityaiva / na pramāṇasādhyetyarthaḥ / uktarītyā siddhabrahmarūpamokṣasya kāryasādhyatvaṃ tajjñānasya niyogaviṣayatvaṃ ca kalpayitumaśakyaṃ kṛtyasādhyatvādityāha-evaṃbhūtasyeti / nanu brahma kāryāṅgaṃ, kārakatvāt patnyavekṣaṇakarmakārakājyavaditi cet, kiṃ jñāne brahmaṇaḥ karmakārakatvaṃ utopāsanāyām / nādya ityāha-na ceti / śābdajñānaṃ vidikriyāśabdārthaḥ-viditaṃ kāryaṃ aviditaṃ kāraṇaṃ tasmādadhi anyadityarthaḥ / yenātmanā idaṃ sarvaṃ dṛśyaṃ loko jānāti taṃ kena karaṇena jānīyāt / tasmādaviṣaya ātmetyarthaḥ / na dvitīya ityāha-tatheti / 'yanmanasā na manute'iti śrutyā loko manasā yadbrahma na jānātītyaviṣayatvamuktvā tadevāvedyaṃ brahma tvaṃ viddhi / tattūpādhiviśiṣṭaṃ devatādikamityupāsate janā nedaṃ brahmetyarthaḥ / brahmaṇaḥ śābdabodhāviṣayatve pratijñāhāniriti śaṅkate-aviṣayatva iti / vedāntajanyavṛttikṛtāvidyānivṛttiphalaśālitayā śāstrapramāṇakatvaṃ vṛttiviṣayatve 'pi svaprakāśabrahmaṇo vṛttyabhivyaktasphuraṇāviṣayatvādaprameyatvamiti pariharati-neti / paratvāt phalatvādityarthaḥ / nivṛttirūpabrahmatātparyāditi vārthaḥ / uktaṃ vivṛṇoti-nahīti / cidviṣayatvamidantvam / aviṣayatā anidantayā / adṛśyatve śrutimāha-tathāceti / yasya brahmāmataṃ caitanyaviṣaya iti niścayastena samyagavagatam / yasya tvajñasya brahma caitanyaviṣaya iti mataṃ sa na veda / uktameva dārḍhyārthamanuvadati-avijñātamiti / aviṣayatayā brahma vijānatāmavijñātamadṛśyamiti pakṣaḥ / ajñānāṃ tu brahma vijñātaṃ dṛśyamiti pakṣa ityarthaḥ / dṛṣṭerdraṣṭāraṃ cākṣuṣamanovṛtteḥ sākṣiṇaṃ, anayā dṛśyayā dṛṣṭyā na paśyervijñāterbuddhivṛtterniścayarūpāyāḥ sākṣiṇaṃ tathā na viṣayīkuryādityāha-neti / nanvavidyādinivartakatvena śāstrasya prāmāṇye 'pi nivṛtterāgantukatvānmokṣasyanityatvaṃ syāditi netyāha-ata iti / tattvajñānādityarthaḥ / dhvaṃsasya nityatvādātmarūpatvācca nānityatvaprasaṅga ityarthaḥ / utpattivikārāptisaṃskārarūpaṃ caturvidhameva kriyāphalaṃ tadbhinnatvānmokṣasya nopāsanāsādhyatvamityāha-yasya tu ityādinātasmājjñānamekaṃ muktvā ityantena / tathā utpādyatvavat vikāryatve cāpekṣata iti yuktamityanvayaḥ / dūṣayati-tayoriti / sthitasyāvasthāntaraṃ vikāraḥ / nanvanityatvanirāsāya kriyayā sthitasyaiva brahmaṇo grāmavadāptirastu, netyāha-naceti / brahma jīvābhinnaṃ na vā / ubhayathāpyāptatvānna kriyāpekṣetyāha-svātmetyādinā / yathā vrīhīṇāṃ saṃskāryatvena prokṣaṇāpekṣā tathā mokṣasya netyāha-nāpītyādinā / guṇādhānaṃ vrīhīṣu prokṣaṇādinā, kṣālanādinā vastrādau malāpanayaḥ / śaṅkate-svātmadharma iti / brahmātmasvarūpa eva mokṣo 'nādyavidyāmalākṛta upāsanayā male naṣṭe 'bhivyajyata ityatra dṛṣṭāntaḥ-yatheti / saṃskāro malanāśaḥ / kiyātmani malaḥ satyaḥ kalpito vā / dvitīye jñānādeva tannāśo na kriyayā / ādye kriyā kimātmaniṣṭā anyaniṣṭā vā / nādya ityāha-na, kriyeti / anupapattiṃ sphuṭayati-yaditi / kriyā hi svāśraye saṃyogādivikāramakurvatī na jāyata ityarthaḥ / tacca vākyabādhanam / na dvitīya ityāha-anyeti / aviṣayatvāt / kriyāśrayadravyāsaṃyogitvāditi yāvat / darpaṇaṃ tu sāvayavaṃ kriyāśrayeṣṭakācūrṇādidravyasaṃyogitvātsaṃskriyata iti bhāvaḥ / anyakriyayānyo na saṃskriyata ityatra vyabhicāraṃ śaṅkate-nanviti / ātmano mūlāvidyāpratibimbitatvena gṛhītasya naro 'hamiti bhrāntyā dehatādātmyamāpannasya kriyāśrayatvabhrāntyā saṃskāryatvabhramānna vyabhicāra ityāha-neti / kaściditi / aniścitabrahmasvarūpa ityarthaḥ / yatrātmani viṣaye ārogyabuddhirutpadyate tasya dehasaṃhatasyaivārogyaphalamityanvayaḥ / nanu dehābhinnasya kathaṃ saṃskāraḥ, tasyāmuṣmikaphalabhoktṛtvāyogādityata āha-teneti / dehasaṃhatenaivāntaḥkaraṇapratibimbātmanā kartāhamiti bhāsamānena pratyayāḥ kāmādayo manastādātmyādasya santīti pratyayinā kriyāphalaṃ bhujyata ityarthaḥ / manoviśiṣṭasyāmuṣmikabhoktuḥ saṃskāro yukta iti bhāvaḥ / viśiṣṭasya bhoktṛtvaṃ na kevalasya sākṣiṇa ityatra mānamāha-tayoriti / pramātṛsākṣiṇormadhye sattvasaṃsargamātreṇa kalpitakartṛtvādimān pramātā pippalaṃ karmaphalaṃ bhuṅkte, sa eva śodhitatvenānyaḥ sākṣitayā prakāśata ityarthaḥ / ātmā dehaḥ / dehādiyuktaṃ pramātrātmānamityarthaḥ / evaṃ sopādhikasya ciddhātormithyāsaṃskāryatvamuktvā nirupādhikasyāsaṃskāryatve mānamāha-eka iti / sarvabhūteṣvadvitīya eko devaḥ svaprakāśaḥ / tathāpi māyāvṛtatvānna prakāśata ityāha-gūḍha iti / nanu jīvenāsaṃbandhādbhinnatvādvā devasyābhānaṃ na tu māyāgūhanāditi, netyāha-sarvavyāpī sarvabhūtāntarātmeti / devasya vibhutvātsarvaprāṇipratyaktvāccāvaraṇādevābhānamityarthaḥ / pratyaktve kartṛtvaṃ syāditi cenna, karmādhyakṣaḥ / kriyāsākṣītyarthaḥ / tarhi sākṣyamastīti dvaitāpattiḥ / na sarvabhūtānāmadhiṣṭhānaṃ bhūtvā sākṣī bhavati / sākṣyamadhiṣṭhāne sākṣiṇi kalpitamiti bhāvaḥ / sākṣiśabdārthamāha-cetā kevala iti / boddhṛtve sati akartā sākṣīti lokaprasiddham / cakāro doṣā bhāvasamuccayārthaḥ / nirguṇatvānnirdeṣatvācca guṇo doṣanāśo vā saṃskāro notyarthaḥ / 'saḥ'ityupakramācchrukrādiśabdāḥ puṃstvena vācyāḥ / sa eva ātmā pari sarvamagāt vyāptaḥ, śukro dīptimān, akāyo liṅgaśūnyaḥ, avraṇo 'kṣataḥ, asrāviraḥ śirāvidhuraḥ anaśvara iti vā / ābhyāṃ padābhyāṃ sthūladehaśūnyatvamuktam / śuddho rāgādimalaśūnyāḥ / apāpaviddhaḥ puṇyapāpābhyāmasaṃspṛṣṭa ityarthaḥ / ata iti / utpattyāptivikārasaṃskārebhyo 'nyatpañcamaṃ kriyāphalaṃ nāsti, yanmokṣasya kriyāsādhyatve dvāraṃ bhavedityarthaḥ / nanu mokṣasyāsādhyatve śāstrārambho vṛthā / na / jñānārthatvādityāha-tasmāditi / dvārābhāvādityarthaḥ / vyāghātaṃ śaṅkate-nanviti / tathā ca mokṣe kriyānupraveśo nāstīti vyāhṛtamiti bhāvaḥ / mānasamapi jñānaṃ-na vidhiyogyā kriyā, vastutannatvāt, kṛtyasādhyatvāccetyāha-neti / vailakṣaṇyaṃ prapañcayati-kriyā hīti / yatra viṣaye tadanapekṣayaiva yā codyate tatra sā hi kriyeti yojanā / viṣayavastvanapekṣā, kṛtisādhyā ca kriyetyatra dṛṣṭāntamāha-yatheti / gṛhītamadhvaryuṇeti śeṣaḥ / vaṣaṭkariṣyanhotā, sandhyāṃ devatāmiti caivamādhivākyeṣu yathā yādṛśī dhyānakriyā vastvānapekṣā, puntantrā ca codyate tādṛśī kriyetyarthaḥ / dhyānamapi mānasatvājjñānavanna kriyetyatra āha-dhyānamityādinā / tathāpi kriyaiveti śeṣaḥ / kṛtyasādhyatvamupādhiriti bhāvaḥ / dhyānakriyamuktvā tato vailakṣaṇyaṃ jñānasya sphuṭayati-jñānaṃ tviti / ataḥ pramātvānna codanātantraṃ na vidherviṣayaḥ / puruṣaḥ kṛtidvārā tantraṃ heturyasya tatpuruṣatantraṃ, tasmādvastvavyabhicārādapuntantratvācca dhyānājjñānasya mahānbheda ityarthaḥ / bhedameva dṛṣṭāntāntareṇāha-yathā ceti / abhedasattve 'pi vidhito dhyānaṃ kartuṃ śakyaṃ, na jñānamityarthaḥ / nanu pratyakṣajñānasya viṣayajanyatayā tattantratve 'pi śābdabodhasya tadabhāvādvidheyakriyātvamiti netyāha-evaṃ sarveti / śabdānumānādyartheṣvapi jñānamavidheyakriyātvena jñātavyam / tatrāpi mānādeva jñānasya prāptervidhyayogādityarthaḥ / tatraivaṃ sati / loke jñānasyāvidheyatve satītyarthaḥ / yathābhūtatvamabādhitatvam / nanu 'ātmānaṃ paśyeta' 'brahma tvaṃ viddhi' 'ātmā draṣṭavyaḥ'iti vijñāne liṅloṭtavyapratyayā vidhāyatāḥ śrūyante, ato jñānaṃ vidheyamityata āha-tadviṣaya iti / tasmin jñānarūpaviṣaye vidhayaḥ puruṣaṃ pravartayitumaśaktā bhavanti / aniyojyaṃ kṛtyasādhyaṃ niyojyaśūnyaṃ vā jñānaṃ tadviṣayakatvādityarthaḥ / mamāyaṃ niyoga iti boddhā niyojyo viṣayaśca vidhernāstīti bhāvaḥ / tarhi jñeyaṃ brahma vidhīyatāṃ, netyāha-aheyeti / vastusvarūpo viṣayastattvāt / brahmaṇo niratiśayasyādhyatvānna vidheyatvamityarthaḥ / udāsīnavastuviṣayakatvācca jñānaṃ na vidheyaṃ, pravṛtyādiphalābhāvādityarthaḥ / vidhipadānāṃ gatiṃ pṛcchati--kimarthānīti / vidhicchāyāni prasiddhayāgādividhitulyānītyarthaḥ / vidhipratyayairātmajñānaṃ paramapuruṣārthasādhanamiti stūyate / stutyā ātyantikeṣṭahetutvabhrāntyā yā viṣayeṣu pravṛttirātmaśravaṇādipratibandhikā tannivṛttiphalāni vidhipadānītyāha--svābhāviketi / vivṛṇoti--yo hītyādinā / tatraviṣayeṣu / saṃghātasya yā pravṛttiḥ tadgocarācchabdāderityarthaḥ / srotaścittavṛttipravāhaḥ / pravṛttayanti jñānasādhanaśravaṇādāviti śeṣaḥ / śravaṇasvarūpamāha--tasyeti / anveṣaṇaṃ jñānam / yadidaṃ jagattatsarvamātmaivetyanātmabodhenātmā bodhyate / advitīyādṛśyātmabodhe vidhistapasvī dvaitavanopajīvanaḥ kva stāsyatīti bhāvaḥ / ātmajñāninaḥ kartavyābhāve mānamāha--tathā ceti / ayaṃ svayaṃ paramānandaḥ paramātmāhamasmi iti yadi kaścitpuruṣa ātmānaṃ jānīyāttadā kiṃ phalamicchan, kasya vā bhoktuḥ pritaye, śarīraṃ tapyamānamanusaṃjvaret tapyeta / bhaktṛbhogyadvaitābhāvātkṛtakṛtya ātmavidityabhiprāyaḥ / jñānadaurlabhyārthaścecchabdaḥ / etadguhyatamaṃ tattvam / vṛttikāramatanirāsamupasaṃharati--tasmāditi / prābhākaroktamupanyasyat i--yadapi keciditi / kartātmā lokasiddhatvānna vedāntārthaḥ / tadanyadbrahma nāstyeva, vedasya kāryaparatvena manābhavādityarthaḥ / mānābhāve 'siddha ityāha--tanneti / ajñātasya phalasvarūpasyātmana upaniṣadekavedyasyākāryaśeṣatvāt kṛtsnavedasya kāryaparatvamaprasiddham / na ca pravṛttinivṛttiliṅgābhyāṃ śrotustadhetuṃ kāryabodhamanumāya vaktṛvākyasya kāryaparatvaṃ niścitya vākyasthapadānāṃ kāryānvite śaktigrahānna siddhasyāpadārthasya vākyārthatvamiti vācyam, putraste jāta iti vākyaśrotuḥ piturharṣaliṅgeneṣṭaṃ putrajanmānumāya putrādipadānāṃ siddhe saṃgatigrahāt, kāryānvitāpekṣayānvitārthe śaktirityaṅgīkāre lāghavāt, siddhasyāpi vākyārthatvādityalam / kiñca brahmaṇo nāstītvādeva kṛtsnavedasya kāryaparatvaṃ uta vedānteṣu tasyābhānāt, atha vā kāryaśeṣatvāt, kiṃ vā lokasiddhatvādāhosvit mānāntaravirodhāt / tatrādyaṃ pakṣatrayaṃ nirācaṣṭe--yo 'sāviti / ananyaśeṣatvārthaṃ 'asaṃsārī'ityādi viśeṣaṇam / nāstītvābhāve hetuṃ vedāntamānasiddhatvamuktvā hetvantaramātmatvamāha--sa eṣa iti / itiridamarthe / idaṃ na idaṃ na iti sarvadṛśyaniṣedhena ya ātmā upadiṣṭaḥ sa eṣa ityarthaḥ / caturthaṃ śaṅkate--nanvātmāhamiti / ātmano 'haṅkārādisākṣitvenāhandhīviṣayatvasya nirastatvānna lokasiddhatetyāha--neti / yaṃ tīrthakārā api na jānanti tasyālaikikatvaṃ kimu vācyamityāha--nahīti / samastāratamyavarjitaḥ / tattanmate ātmānadhigatidyotakāni viśeṣaṇāni / pañcamaṃ nirasyati--ata iti / kenacidvādinā pramāṇena yuktyā vetyarthaḥ / agamyātvānna mānāntaravirodha iti bhāvaḥ / sākṣīkarmāṅgaṃ cotanatvāt, kartṛvaditi, tatrāha--vidhīti / ajñātasākṣiṇo 'nupayogājjñātasya vyāghātakatvānna karmaśeṣatvamityarthaḥ / sākṣiṇaḥ sarvaśeṣitvādaheyānudeyatvācca na karmaśeṣatvamityāha--ātmatvāditi / anityatvenātmano heyatvamāśaṅkyāha--sarvaṃ hīti / pariṇāmitvena heyatāṃ nirācaṣṭe--vikrīyeti / upādeyatvaṃ nirācaṣṭe---ata eveti / nirvikāritvādityarthaḥ / upādeyatvaṃ hi sādhyasya na tvātmanaḥ / nityasiddhatvādityarthaḥ / paraprāptyarthaṃ ātmā heyā ityata āha-tasmāt, puruṣānna paraṃ kiñciditi / kāṣṭhā sarvasyāvadhiḥ / evamātmano 'nanyaśeṣatvāt, abādhyatvāt, apūrvatvāt, vedānteṣu sphuṭabhānācca / vedāntaikavedyatvamuktam / tatra śrutimāha--taṃ tveti / taṃ sakāraṇasūtrasyādhiṣṭhānaṃ puruṣaṃ pūrṇaṃ he śākalya, tvā tvāṃ pṛcchāmītyarthaḥ / ata iti / uktaliṅgaiḥ śrutyā ca vedāntānāmātmavastuparatvaniścayādityarthaḥ / pūrvoktamanuvadati--yadapīti / vedasya nairarthakye śaṅkite tasyārthavattāparamidaṃ bhāṣyam--dṛṣṭo hīti / tatra 'phalavadarthāvabodhanam'iti vaktavye dharmavicāraprakramāt 'karmāvabodhanaṃ'ityuktaṃ naitāvatā vedāntānāṃ brahmaparatvanirāsaḥ / ata eva 'anupalabdher'the tatpramāṇam'iti sūtrakāro dharmasya phalavadajñātatvenaiva vedārthatāṃ darśayati taccāvaśiṣṭaṃ brahmaṇa iti na vṛddhavākyairvirodha ityāha-taddharmeti / niṣedhaśāstrasyāpi nivṛttikāryaparatvamasti, tatsūtrabhāṣyavākyajātaṃ karmakāṇḍasya kāryaparatvābhiprāyamityarthaḥ / vastutastu liṅarthe karmakāṇḍasya tātparyaṃ, liṅarthaśca, loke pravartakajñānagocaratvena kḷptaṃ yāgādikriyāgatamiṣṭasādhanatvameva na kriyāto 'tiriktaṃ kāryaṃ tasya kūrmalomavadaprasiddhatvāditi tasyāpi parābhimatakāryavilakṣaṇe siddhe prāmāṇyaṃ kimuda jñānakāṇḍasyeti mantavyam / kiṃ ca vedāntāḥ siddhavastuparāḥ,phalavadbhūtaśabdatvāt, dadhyādi śabdavadityāha--api ceti / kimakrīyārthakaśabdānāmānarthakyamabhidheyābhāvaḥ, phalābhāvo vā / ādya āha--āmnāyasyeti / iti nyāyena etadabhidheyarāhityaṃ niyamenāṅgīkurvatāṃ 'somena yajeta' 'dadhnā juhoti'ityādi vākyeṣu dadhisomādiśabdānāmarthaśūnyatvaṃ syādityarthaḥ / nanu kenoktamabhidheyarāhityamityāśaṅkyāha--pravṛttīti / kāryātirekeṇa bhavyārthatvena kāryaśeṣatvena dadhyādiśabdo bhūtaṃ vakti cet, tarhi satyādiśadabdaḥ kūṭasthaṃ na vaktītyatra ko hetuḥ, kiṃ kūṭasthasyākriyatvādutākriyāśeṣatvādveti praśnaḥ / nanu dadhyādeḥ kāryānvayitvena kāryatvādupadeśaḥ, na kūṭasthasyākāryatvādityādyamāśaṅkya nirasyati--nahīti / dadhyādeḥ kāryatve kāryaśeṣatvahāniḥ / ato bhūtasya kāryādbhinnasya dadhyādeḥ śabdārthatvaṃ labdhamiti bhāvaḥ / dvitīyaṃśaṅkate--akriyātve 'pīti / kāryaśeṣaparaḥ kūṭasthasya tvakāryaśeṣatvānnopadeśava iti bhāvaḥ / bhūtasya kāryaśeṣatvaṃ śabdārthatvāya phalāya vā, nādya ityāha--naiṣa doṣa iti / dadhyādeḥ kāryaśeṣatve satyapi śabdena vastumātramevopadiṣṭaṃ na kāryānvayī śabdārthaḥ / anvitārthamātre śabdānāṃ śaktirityarthaḥ / dvitīyamaṅgīkaroti--kriyārthatvaṃ tviti / tasya bhūtaviśeṣasya dadhyādeḥ kriyāśeṣatvaṃ phalamuddiśyāṅgīkriyata ityarthaḥ / natu brahmaṇa iti tuśabdārthaḥ / nanu bhūtasya kāryaśeṣatvāṅgīkāre svātantryeṇa kathaṃ śabdārthateti, tatrāha--na ceti / phalārthaṃ śeṣatvāṅgīkāramātreṇa śabdārthatvabhaṅge nāsti śeṣatvasya śabdārthatāyāmapraveśādityarthaḥ / ānarthakyaṃ phalābhāva iti pakṣaṃ śaṅkate--yaditi / yadyapi dadhyādi svato niṣphalamapi kriyādvārā saphalatvādupadiṣṭaṃ tathāpi kūṭasthabrahmavādinaḥ kriyādvārābhāvāt tena dṛṣṭāntena ki phalaṃ syādityarthaḥ / bhūtasya sāphalye kriyaiva dvāramiti na niyamaḥ, rajjvāḥjñānamātreṇa sāphalyadarśanādityāha--ucyata iti / tathaiva / dadhyādivadevetyarthaḥ / dadhyādeḥ kriyādvārā sāphalyaṃ brahmaṇastu svata iti viśeṣe satyapi vedāntānāṃ saphalabhūtārthakatvamātreṇa dadhyādyupadeśasāmyamityanavadyam / idāniṃ vedāntānāṃ niṣedhavākyavatsiddhārthaparatvamityāha--api ceti / nañaḥ prakṛtyarthena saṃbandhāt hananābhāvo nañarthaḥ, iṣṭasādhanatvaṃ tadipratyayārthaḥ, iṣṭaścātra narakaduḥkhābhāvaḥ, tatparipālako hananābhāvā iti niṣedhavākyārthaḥ / hananābhāvo duḥkhābhāvaheturityuktāvarthāddhananasya duḥkhasādhanatvadhiyā puruṣo nivartate / nātra niyogaḥ kaściditi, tasya kriyātatsādhanadadhyādiviṣayatvāt / na ca hananābhāvarūpā nañvācyā nivṛttiḥ kriyā, abhāvatvāt / nāpi kriyāsādhanam / abhāvasya bhāvārthāhetutvādbhāvārthāsattvāccetyarthaḥ / ato niṣedhaśāstrasya siddhārthe prāmāṇyamiti bhāvaḥ / vipakṣe daṇḍamāha--akriyeti / nanu svabhāvato rāgataḥ prāptena hantyarthenānurāgeṇa nañsaṃbandhena hetunā hananavirodhinī saṃkalpakrīyā bodhyate, sā ca nañartharūpā tatraprāptatvādvidhīyate, ahananaṃ kuryāditi / tathā ca kāryārthakamidaṃ vākyamityāśaṅkya niṣedhati-na ceti / audāsīnyaṃ puruṣasya svarūpaṃ tacca hananakriyānivṛttyupalakṣitaṃ nivṛttyaudāsīnyaṃ hananābhāva iti yāvat / tadvyatirekeṇa nañaḥ kriyārthatvaṃ kalpayituṃ na ca śakyamiti yojanā / mukhyārthasyābhāvasya nañarthatvasaṃbhave tadvirodhikriyālakṣaṇāyā anyāyyatvāt niṣedhavākyasyāpi kāryārthakatve vidhiniṣekabhedaviplavāpatteśceti bhāvaḥ / nanu tadabhāvavattadanyatadviruddhayorapi nañaḥ śaktiḥ kiṃ na syāt, abrāhmaṇaḥ adharma iti prayogadarśanāditi cenna, anekārthatvasyānyāyyatvādityāha-nañaśceti / gavādiśabdānāṃ tu agatyā nānārthakatvaṃ, svargeṣuvāgvajrādīnāṃ śakyapaśusaṃbandhābhāvena lakṣaṇānavatārāt / anyaviruddhayostu lakṣyatvaṃ yuktam, śakyasaṃbandhāt / brāhmaṇādanyasmin kṣatriyādau, dharmaviruddhe vā pāpe brahmaṇādyabhāvasya nañśakyasya saṃbandhāt / prakṛte ca ākhyātayogānnañ prasajyapratiṣedhaka eva na paryudāsalakṣakaḥ iti mantavyam / yadvā nañaḥ prakṛtyā na saṃbandhaḥ prakṛteḥ pratyayārtho 'saparjanatvāt, pradhānasaṃbandhāccāpradhānānāṃ kintu prakṛtyarthaniṣṭhena pratyayārtheneṣṭasādhanatvena saṃbandho nañaḥ, iṣṭaṃ ca svāpekṣayā balavadaniṣṭānanubandhi yattadeva na tātkālikasukhamātraṃ, viṣasaṃyuktānnabhogasyāpi iṣṭatvāpatteḥ / tathā ca na 'hantavyaḥ'hananaṃ balavadaniṣṭāsādhanatve sati iṣṭasādhanaṃ na bhavatītyarthaḥ / atra ca 'hantavyaḥ'iti hanane viśiṣṭeṣṭasādhanatvaṃ bhrāntiprāptamanūdya netyabhāvabodhane balavadaniṣṭasādhanaṃ hananamiti buddhirbhavati, hanane tātkālikeṣṭasādhanatvarūpaviśeṣyasatvena viśiṣṭābhāvābuddherviśeṣaṇābhāvaparyavasānāt / viśeṣaṇaṃ balavadaniṣṭāsādhanatvamiti tadabhāvo balavadaniṣṭasādhanatvaṃ nañarthaṃ iti paryavasannam / tadbuddhiraudāsīnyaparipāliketyāha-abhāveti / co 'pyarthaḥ pakṣāntaradyotī / prakṛtyarthābhāvabuddhivatpratyayārthābhāvabuddhirapītyarthaḥ / buddheḥ kṣaṇikatvāttadabhāve satyaudāsīnyātpracyutirūpā hananādau pravṛttiḥ syāditi, atrāha-sā ceti / yathāgnirindanaṃ dagdhvā śyāmyati evaṃ sā nañarthābhāvabuddhiḥ hananādāviṣṭasādhanatvabhrāntimūlaṃ rāgendhanaṃ dagdhvaiva śāmyatītyakṣarārthaḥ / rāganāśe kṛte pracyutiriti bhāvaḥ / yadvā rāgataḥ prāptā sā kriyā rāganāśe svayameva śāmyatītyarthaḥ / parapakṣe tu hananavirodhikriyā kāryetyukte 'pi hananasyeṣṭasādhanatvabhrāntyanirāsāt pracyutirdurvārā / tasmāttadabhāva eva nañartha ityupasaṃharati--tasmāditi / bhāvārthābhāvena tadviṣayakakṛtyabhāvāt kāryābhāvastacchabdārthaḥ / yadvetyuktapakṣe nivṛttyupalakṣitamaudāsīnyaṃ yasmādviśiṣṭābhāvāyattameveti vyākhyeyam / svataḥsiddhasyaudāsīnyasya nañarthasādhyatvopapādanārthaṃ nivṛttyupalakṣitatvamiti dhyeyam / 'tasya baṭorvratam'ityanuṣṭheyakriyāvācivrataśabdena kāryamupakramya 'nekṣetodyantamādityam'iti prajāpativratamuktam / ata upakramabalāttatra naña īkṣaṇavirodhisaṃkalpakriyālakṣaṇāṅgīkṛtā / evamagaurasurā adharma ityādau nāmadhātvarthayuktasya nañaḥ pratiṣedhavācitvāyogāt anyaviruddhalakṣakatvam / etebhyaḥ prajāpativratādibhyo 'nyatrābhāvameva nañarthaṃ manyāmaha ityarthaḥ / duḥkhābhāvaphalake nañarthe siddhe niṣedhaśāstramānatvavadvedāntānāṃ brahmaṇi mānatvamiti bhāvaḥ / tarhyakriyārthānāmānarthakyamiti sūtraṃ kiṃviṣayamiti, tatrāha-tasmāditi / vedāntānāṃ svārthe phalavatvādvyarthakathāviṣayaṃ tadityarthaḥ / yadapītyādi spaṣṭārtham / śravaṇajñānamātrātsaṃsārānivṛttāvapi sākṣātkārājjīvata eva muktirdurapahnayeti sadṛṣṭāntamāha-atrocyata ityādinā / brahmāhamiti sākṣītkāravirodhādityarthaḥ / tattvavido jīvanmuktau mānamāha-taduktaṃ śrutyeti / jīvato 'śarīratvaṃ viruddhamiti śaṅkate-śarīra iti / ātmano dehasaṃbandhasya bhrāntiprayuktatvāttatvadhiyā tannāśarūpamaśarīratvaṃ jīvato yuktamityāha-netyādinā / asaṅgātmarūpaṃ tvaśarīratvaṃ tatvadhiyā jīvato vyajyata ityāha-nityamiti / dehātmanoḥ saṃbandhaḥ satya iti śaṅkate-tatkṛteti / tannāśārthaṃ kāryāpekṣeti bhāvaḥ / ātmanaḥ śarīrasaṃbandhe jāte dharmādharmotpattiḥ, tasyāṃ satyāṃ saṃbandhajanmetyanyonyāśrayādekasyāsiddhyā dvitīyasyāpyasiddhiḥ syāditi pariharati-netyādinā / nanvetaddehajanyadharmādharmakarmaṇa etadehasaṃbandhahetutve syādanyonyāśrayaḥ / pūrvadehakarmaṇa etaddehasaṃbandhotpattiḥ, pūrvadehaśca tatpūrvadehakṛtakarmaṇa iti bījāṅkuravadanāditvānnāyaṃ doṣa ityata āha-andheti / aprāmāṇikītyarthaḥ / na hi bījāṅkuraḥ tato bījāntaraṃ ca yathā pratyakṣeṇa dṛśyate tadvadātmano dehasaṃbandhaḥ pūrvakarmakṛtaḥ pratyakṣaḥ / nāpyasti kaścidāgamaḥ / pratyuta 'asaṅgo hi'ityādiśrutiḥ sarvakartṛtvaṃ vārayatīti bhāvaḥ / tatra yuktimāha-kriyeti / kūṭasthasya kṛtyayogānna kartṛtvamityarthaḥ / svato niṣkriyasyāpi kārakasaṃnidhinā kartṛtvamiti śaṅkāṃ dṛṣṭāntavaiṣamyeṇa nirasyati-neti / rājādīnāṃ svakrītabhṛtya kartṛtvaṃ yuktaṃ nātmana ityarthaḥ / dehakarmaṇoravidyābhūmau bījāṅkuravadāvartamānayorātmanā saṃbandho bhrāntikṛta evetyāha-mithyeti / nanu 'yajeta'iti vidhyanupapasyātmanaḥ kartṛtvameṣṭavyamiti, tatrāha-eteneti / bhrāntikṛtena dehādisaṃbandhena yāgādikartṛtvamābrahmabodhādvyākhyātamityarthaḥ / atrāhuḥ / prābhākarā ityarthaḥ / bhrāntyabhāvāddehasaṃbandādikaṃ satyamiti bhāvaḥ / bhedajñānābhāvānna gauṇa ityāha-neti / prasiddho jñāto vastunorbhedo yena tasya gauṇamukhyajñānāśrayatva prasiddherityarthaḥ / yasya tasya puṃso gauṇau bhavatā ityanvayaḥ / śauryādiguṇaviṣayāvityarthaḥ / tasya tviti / bhedajñānaśūnyasya puṃsa ityarthaḥ / śabdapratyayāviti / śabdaḥ śābdabodhaścetyarthaḥ / saṃśayamūlau tāvudāharati-yathā mandeti / yadā saṃśayamūlayorna gauṇatvaṃ tadā bhrāntimūlayoḥ kiṃ vācyamityāha-yathā veti / akasmāditi / atarkitādṛṣṭādināṃ saṃskārodbodhe satītyarthaḥ / nirupacāreṇa guṇajñānaṃ vinetyarthaḥ / dehādivyatiriktātmavādināmiti / dehātmavādināṃ tu prametyabhimāna iti bhāvaḥ / jīvanmuktau pramāṇamāha-tathā ceti / tattatra jīvanmuktasya dehe / yathā dṛṣṭāntaḥ ahinirlvayanī sarpatvak vālmīkādau pratyastā nikṣiptā mṛtā sarpeṇa tyaktābhimānā vartate, evamevedaṃ viduṣā tyaktābhimānaṃ śarīraṃ tiṣṭhati / atha tathā tvacā nirmuktasarpavadevāyaṃ dehastho 'śarīraḥ viduṣo dehe sarpasya tvacīvābhimānābhāvādaśarīratvādamṛtaḥ prāṇitīti prāṇo jīvannapi brahmaiva, kiṃ tadbrahma tejaḥ svayañjyotirānanda evetyarthaḥ / vastuto 'cakṣurapi bādhitacakṣurādyanivṛtyā sacakṣurivetyādi yojyam / ityanavadyamiti / brahmātmajñānānmuktilābhātsiddhaṃ vedāntānāṃ prāmāṇyaṃ, hitaśāsanācchāstratvaṃ ca nirdeṣatayā sthitamityarthaḥ / brahmajñānamuddiśya śravaṇavanmanananididhyāsanayorapyavāntaravākyabhedena vidhyaṅgīkārānna brahmaṇo vidhiśeṣatvaṃ uddeśyajñānalabhyatayā prādhānyādityāha-neti / śravaṇaṃ jñānakaraṇavedāntagocaratvātpradhānaṃ, manananididhyāsanayoḥ prameyagocaratvāttadaṅgatvaṃ, niyamādṛṣṭasya jñāna upayogaḥ sarvāpekṣānyāyāditi mantavyam / tarhi jñāne vidhiḥ kimiti tyaktaḥ, tatrāha-yadi hīti / yadi jñāne vidhimaṅgīkṛtya vedānatairavagataṃ brahma vidheyajñāne karmakārakatvena viniyujyeta tadā vidhiśeṣatvaṃ syāt / na tvavagatasya viniyuktatvamasti, prāptāvagatyā phalalābhe vidhyayogādityarthaḥ / tasmāt--vidhyasaṃbhavāt / ataḥ-śeṣatvāsaṃbhavāt / satyādivākyairlabdhajñānenājñānanivṛttirūpaphalalābhe satītyarthaḥ / sūtraṃ yojayati-svatantramiti / evaṃ ca satīti / co 'vadhāraṇe / uktarītyā brahmaṇaḥ svātantrye satyeva bhagavato vyāsasya pṛthakśāstrakṛtiryuktā, dharmavilakṣaṇaprameyalābhāt / vedāntānāṃ kāryaparatve tu prameyābhedānna yuktetyarthaḥ / nanu mānasadharmavicārārthaṃ pṛthagārambha ityāśaṅkyāha-ārabhyamāṇaṃ ceti / atha bāhyasādhanadharmavicārānantaram / ato bāhyadharmasya śuddhidvārā mānasopāsanādharmahetutvātpariśiṣṭo mānasadharmo jijñāsya iti sūtraṃ syāditi / atra dṛṣṭāntamāha-atheti / tṛtīyādhyāye śrutyādibhiḥśeṣaśeṣitvanirṇayānantaraṃ śeṣiṇāśeṣasya prayogasaṃbhavāt kaḥ kratuśeṣaḥ ko vā puruṣaśeṣaḥ iti vijñāsyata ityarthaḥ / evamārabhyeta / natvārabdhaṃ, tasmādavāntaradharmārthamārambha ityayuktamiti bhāvaḥ / svamate sūtrānuguṇyamastītyaha-brahmeti / jaimininā brahma na vicāritamiti tajjijñāsyatvasūtraṇaṃ yuktamityarathaḥ / vedāntārthaścedadvaitaṃ tarhi dvaitasāpekṣavidhyādīnāṃ kā gatirityāśaṅkya jñānātprāgeva teṣāṃ prāmāṇyaṃ na paścādityāha-tasmāditi / jñānasya prameyapramātṛbādhakatvādityarthaḥ / brahma na kāryaśeṣaḥ, tadbodhātprāgeva sarvavyavahāra ityatra brahmavidāṃ gāthāmudāharati-apiceti / sadabādhitaṃ brahma pūrvamātmā viṣayānādatta iti sarvasākṣyahamityevaṃbodhe jāte sati putradehādeḥ sattābādhanāt māyāmātratvaniśyayāt putradārādibhirahamiti svīyaduḥkhasukhabhāvatvaguṇayogādgauṇātmābhimānasya naro 'haṃ kartā mūḍha iti mithyātmābhimānasya ca sarvavyavahārahetorasatve kāryaṃ vidhiniṣedhādivyavahāraḥ kathaṃ bhavet hetvabhāvānna kathañcidbhavedityarthaḥ / nanvahaṃ brahmeti bodho bādhitaḥ, ahamarthasya pramātuḥ brahmatvāyoghādityāśaṅkyā pramātṛtvasyājñānavilasitāntaḥkaraṇatādātmyakṛtatvānna bādha ityaha-anveṣṭavyeti / 'ya ātmāpahatapāpmā vijaro vimṛtyurviśokaḥ so 'nveṣṭavya'iti śruteḥ jñātavyaparamātmavijñānātprāgevājñānācciddhātorātmānaḥ pramātṛtvaṃ pramātaiva jñātaḥ san pāpmarāgadveṣamaraṇavivarjitaḥ paramātmā syādityarthaḥ / pramātṛtvasya kalpitatve tadāśritānāṃ pramāṇānāṃ prāmāṇya kathamityata āha-deheti / dehātmatvapratyayaḥ kalpito bhramo 'pi vyavahārāṅgatayā mānatveneṣyate vaidikaiḥ, tadvallaukikamadhyakṣādikamātmabodhāvadhi vyavahārakāle bādhābhāvāt vyāvahārikaṃ prāmāṇyamiṣyatāṃ, vedāntānāṃ tu kālatrayābādhyabodhitvāt tatvāvedakaṃ prāmāṇyamiti tu śabdārthaḥ / ā'tmaniścayāt / ātmaniśacayādityāṅmaryādāyām / pramātṛtvasya kalpitatve 'pi viṣayābādhāt prāmāṇyamitibhāvaḥ // rāmanāmnipare dhāmni kṛtsnāmnāyasamanvayaḥ / kāryatātparyabādhena sādhitaḥ śuddhabuddhaye //4// iti catusūtrī samāptā // end bsrp_1,1.4.4 start bsrp_1,1.5.5 īkṣater nāśabdam | bbs_1,1.5 | vṛttamanūdyākṣepalakṣaṇāmavāntarasaṃgatimāha-sāṃkhyādayastviti / bhavatu siddhe vedāntānāṃ samanvayaḥ tathāpi mānāntarāyoge brahmaṇi śaktigrahāyogāt, kūṭasthatvenāvikāritvena kāraṇatvāyogācca na samanvayaḥ / kintu sargādyaṃ kāryaṃ jaḍaprakṛtikaṃ, kāryatvāt, ghaṭavat ityanumānagamye triguṇe pradhāne samanvaya ityākṣipantītyarthaḥ / siddhaṃ mānāntaragamyamevetyāgrahaḥ śaktigrahārthaḥ / ata eva pradhānādavanumānopasthite śaktigrahasaṃbhavāt tatparatayā vākyāni yojayantītyuktam / kiṃ ca 'tejasā somyaśuṅgena sanmūlamanviccha'ityādyāḥ śrutayaḥ / śuṅgena liṅgena kāraṇasya svato 'nveṣaṇaṃ darśayanto mānāntarasiddhameva jagatkāraṇaṃ vadantītyāha-sarveṣviti / nanvatīndriyatvena prathānādervyāptigrahāyogātkathamanumānam, tatrāha-pradhānamiti / yatkāryaṃ tajjaḍaprakṛtikaṃ yathā ghaṭaḥ / yajjaḍaṃ taccetanasaṃyuktaṃ, yathā rathādiriti sāmānyatodṛṣṭānumānagamyāḥ pradhānapuruṣa saṃyogā ityarthaḥ / advitīyabrahmaṇaḥ kāraṇatvavirodhimatāntaramāha-kāṇādāstviti / sṛṣṭivākyebhya eva parārthānumānarūpebhyo yatkāryaṃ tadbuddhimatkartṛkamitīśvaraṃ kartāraṃ, paramāṇūṃśca yatkāryadravyaṃ tatsvanyūnaparimāṇadravyārabdamityanumimata ityarthaḥ / anye 'pi bauddhādayaḥ / 'asadvā idamagra āsīt ityādi vākyābhāsaḥ / yadvastu tacchūnyāvasānaṃ, yathā dīpa iti yuktyābhāsaḥ / evaṃ vādivipratipattimuktvā tannirāsāyottarasūtrasandarbhamamavatārayati--tatreti / vādivivāde satītyarthaḥ / vyākaraṇamīmāṃsānyāyanidhitvātpadavākyapramāṇajñatvam / yajjagatkāraṇaṃ taccetanamacetanaṃ veti īkṣaṇasyamukhyatvagauṇatvābhyāṃ saṃśaye pūrvapakṣamāha--tatra sāṃkhyā iti / apiśabdāvayavakārārtho / 'sadeva'ityādi spaṣṭabrahmaliṅgavākyānāṃ pradhānaparatvanirāsena brahmaparatvokteḥ śrutyādisaṃgatayaḥ / pūrvapakṣe jīvasyapradhānaikyopāstiḥ, siddhāntebrahmaikyajñānamiti vivekaḥ / acetanasatvasyaiva sarvajñatvaṃ, na cetanasyetyāha-tena ca satvadharmeṇeti / na kevalasyeti / janyajñānasya satvadharmatvānnityopalabdherakāryatvāccinmātrasya na sarvajñānakartṛtvamityarthaḥ / nanu guṇānāṃ sāmyāvasthāyāṃ satvasyotkarṣābhāvātkathaṃ sarvajñatetyāha-triguṇatvāditi / trayo guṇā eva pradhānaṃ tasyasāmyavasthā tadabhedapradhānamityucyate / tadavasthāyāmapi pralaye sarvajñānaktimatvarūpaṃ sarvajñatvamakṣatamityarthaḥ / nanu mayā kimiti śaktimatvarūpaṃ gauṇaṃ sarvajñatvamaṅgīkāryamiti, tatrāha-nahīti / anityajñānasya pralaye nāśācchaktimatvaṃ vācyaṃ kārakābhāvāccetyāha-api ceti / matadvayasāmyamuktvā svamate viśeṣamāha-api ceti / brahmaṇaḥ kāraṇatvaṃ smṛtipāde samarthyate / pradhānādeḥ kāraṇatvaṃ tarkapāde yuktibhirnirasyati / adhunā tu śrutyā nirasyati-īkṣaternāśabdamiti / īkṣaṇaśravaṇādvedāvācyamaśabdaṃ pradhānam / aśabdatvānna kāraṇamiti sūtrayojanā / tatsacchabdavācyaṃ kāraṇamaikṣata / īkṣaṇamevāha--bahviti / bahu prapañcarūpeṇa sthityarthamahamevopādānatayā kāryābhedājjaniṣyāmītyāha-prajeti / evaṃ tatsadīkṣitvā ākāśaṃ vāyuṃ ca sṛṣṭvā tejaḥ sṛṣṭavadityāha-taditi / miṣaccalat / satvākrāntamiti yāvat sa jīvābhinnaḥ paramātmā 'prāṇamasṛjata prāṇācchraddhāṃ khaṃ vāyurjyotirāpaḥ pṛthivīndriyaṃ mano annamannādvīryaṃ tapo mantrāḥ karmalokālokeṣu nāma ca'ityuktāḥ ṣoḍaśakalāḥ / nanu 'ikśitapo dhātunirdeśe'iti kātyāyanasmaraṇādīkṣateriti padena śtibantena dhāturucyate / tena dhātvarthaṃ īkṣaṇaṃ kathaṃ vyākhyāyata ityaśaṅkya lakṣaṇayetyāha-īkṣiteriticeti / 'itikartavyatāvidheryajateḥ pūrvavatvaṃ'iti jaiminisūtre yathā yajatipadena lakṣaṇayā dhātvartho yāga ucyate tadvidihāpītyarthaḥ / sauryādivikṛtiyāgasyāṅgānāmavidhānāt pūrvadarśādiprakṛtisthāṅgavatvamiti sūtrārthaḥ / dhātvarthanirdeśena lābhamāha-teneti / sāmānyataḥ sarvajño viśeṣataḥ sarvaviditi bhedaḥ / jñānamīkṣaṇameva tapaḥ / tapasvinaḥ phalamāha-tasmāditi / etatkāryaṃ sūtrākhyaṃ brahma / kevalasattvavṛtterjñānatvamaṅgīkṛtya pradhānasya sarvajñatvaṃ nirastam / saṃprati na kevalajaḍavṛttirjñānaśabdārthaḥ kintu sākṣibodhaviśiṣṭā vṛttirvṛttivyaktabodho vā jñānam / taccāndhasya pradhānasya nāstītyāha-apiceti / sākṣitvamasti, yenoktajñānavatvaṃ syāditi śeṣaḥ / nanu sattvavṛttimātreṇa yogināṃ sarvajñatvamuktamityata āha-yogināṃt tviti / seśvarasāṃkhyāmatamāha-atheti / sarvajñatvaṃ nāma sarvaghocarajñānatvaṃ, na jñānakartṛtvaṃ, jñānasya kṛtyasādhyatvāditi hṛdikṛtvā pṛcchati-idaṃ tāvaditi / sarvaṃ jānātīti śabdāsādhutvaṃ śaṅkate-jñānanityatva iti / nityasyāpi jñānasya tattadarthopahitatvena brahmasvarūpādbhedaṃ kalpayitvā kāryatvopacārādbrahmaṇastatkartṛtvavyapadeśaḥ sādhuriti sadṛṣṭāntamāha-na pratateti / saṃtatetyarthaḥ / asatyapi avivakṣite 'pi / nanu prakāśaterakarmakatvātsavitā prakāśata iti prayoge 'pi jānāteḥ sakarmakatvātkarmābhāve 'tadaikṣata'ityayuktamiti, tatrāha-karmāpekṣāyāṃ tviti / karmāvivakṣāyāmapi prakāśarūpe savitari prakāśata iti kathañcitprakāśakriyāśrayatvena kartṛtvopacāravaccidātmanyapi cidrūpekṣaṇakartṛtvopacārānna vaiṣamyamityuktaṃ pūrvam / adhunā tu kumbhakārasya svopādhyantaḥkaraṇavṛttirūpekṣaṇavadīśvarasyāpi svopādhyavidyāyāḥ vividhasṛṣṭisaṃskārāyāḥ pralayāvasānenodbuddhasaṃskārāyāḥ sargonmukhaḥ kaścitpariṇāmaḥ saṃbhavati, ataḥ tasyāṃ sūkṣmarūpeṇa nilīna sarvakāryaviṣayakamīkṣaṇaṃ, tasya kāryatvātkarmasadbhāvācca tatkartṛtvaṃ mukhyamiti dyotayati-sutarāmiti / nanu māyopādhikabimbacinmātrasyeśvarasya kathamīkṣaṇaṃ prati mukhyaṃ kartṛtvaṃ, kṛtyabhāvāditi cenna, kāryānukūlajñānavata eva kartṛtvādīśvarasyāpi īkṣaṇānukūlanityajñānavattvāt / na ca nityajñānenaiva kartṛtvanirvāhātkimīkṣaṇeneti vācyam, vāyvādereva śabdavattvasaṃbhavātkimākāśenetyatiprasaṅgāt / ataḥ śrutatvādvāyvādikāraṇatvenākāśavadaikṣatetyāgantukatvena śrutamīkṣaṇamākāśādihetutvenāṅgīkāryamityalam / avyākṛte sūkṣmātmanā sthite vyākartuṃ sthūlīkartumiṣṭe ityarthaḥ / avyākṛtakāryoparaktacaitanyarūpekṣaṇasya kārakānapekṣatve 'pi vṛttirūpekṣaṇasya kārakaṃ vācyamityāśaṅkyāha-apicāvidyādimata iti / yathaikasya jñānaṃ tathānyasyāpīti niyamābhāvānmāyino 'śarīrasyāpi janyekṣaṇakārakatvamiti bhāvaḥ / nanu yajjanyajñānaṃ taccharīrasādhyamiti vyāptirastītyāśaṅkya śrutibādhamāha-mantrau ceti / kāryaṃ śarīram / kāraṇamindriyam / asyeśvarasya śaktirmāyā svakāryāpekṣayā parā, vicitrakāryakāritvāddvividhā / sā tvaitihyamātrasiddhā na pramāṇasiddhetyāha-śruyata iti / jñānarūpeṇa balena yā sṛṣṭikriyā sā svābhāvikī / anādimāyātmakatvādityarthaḥ / jñānasya caitanyasya balaṃ māyāvṛttipratibimbitattvena sphuṭatvaṃ tasya kriyānāma bimbatvena brahmaṇo janakatā jñātṛtāpi svābhāvikīti vārthaḥ / apāṇirapi grahītā / apādopi javanaḥ / īśvarasyasvakārye laukikahetvapekṣā nāstīti bhāvaḥ / agryamanādiṃ, puruṣamanantaṃ, mahāntaṃ vibhumityarthaḥ / apasiddhāntaṃ śaṅkate-nanviti / jñāne pratibandhakakāraṇānyavidyārāgādīni śrutāvata īśvarādanyo nāstītyanvayaḥ / aupādikasya jīveśvarabhedasyamayoktatvānnāpasiddhānta ityāha-atrocyata iti / tatkṛta upādhisaṃbandhakṛtaḥ śabdatajjanyapratyayarūpo vyavahāraḥ / asaṃkīrṇa iti śeṣaḥ / avyatireke kathamasaṃkarastatrāha-tatkṛtā ceti / upādhisaṃbandhakṛtetyarthaḥ / tatheti / dehādisaṃbandhatya heturaviveko 'nādyavidyā tayā kṛta ityarthaḥ / avidyāyāṃ hi pratibimbo jīvaḥ, bimbacaitanyamīśvara iti bhedo 'vidyādhīnasattākaḥ, anādibhedasya kāryatvāyogāt / kāryabuddhyādikṛtapramātrādibhedaśca kārya eveti vivekaḥ / nanvakhaṇḍasvaprakāśātmani kathamavivekaḥ, tatrāha-dṛśyate ceti / vastuto dehādibhinnasvaprakāśasyaiva sata ātmano naro 'hamiti bhramodṛṣṭatvāddurapahnavaḥ / sa ca mithyābuddhyā mīyata iti mithyābuddhimātreṇa bhrāntisiddhājñānena kalpita iti cakārārthaḥ / yadvoktamithyābuddhau lokānubhavamāha-dṛśyate ceti / itthaṃbhāve tṛtīyā / bhrāntyātmanā dṛśyata ityarthaḥ / pūrvapūrvabhrāntimātreṇa dṛśyate na ca prameyatayeti vārthaḥ / kūṭhasthasyāpi māyikaṃ kāraṇatvaṃ yuktamityāha-yathā tviti / yattvavedye śabdaśaktigrahāyoga iti, tanna / satyādipadānāmabādhitādyartheṣu lokāvagataśaktikānāṃ vāccaikadeśatvenopasthitākhaṇḍabrahmalakṣakatvāditi sthitam //5// end bsrp_1,1.5.5 start bsrp_1,1.5.6 gauṇaścennātmaśabdāt | bbs_1,1.6 | saṃpratyuttarasūtranirasyāśaṅkāmāha-atrāheti / anyathāpi acetanatve 'pi / nanu pradhānasya cetanena kiṃ sāmyaṃ yena gauṇamīkṣaṇamiti tatrāha-yatheti / niyatakramavatkāryakāritvaṃ sāmyamityarthaḥ / 'upacāraprāye vacanāt'iti gauṇārthapracure prakaraṇe samāmnānādityarthaḥ / aptejasorivācetane sati gauṇī īkṣatiriti cenna, ātmaśabdātsataścetanatvaniścayāditi sūtrārthamāha-yaduktamityādinā / sā prakṛtā sacchabdavācyā iyamīkṣitrī devatā parokṣā hanta idānīṃ bhūtasṛṣṭyanantaraṃ imāḥ sṛṣṭāstisrastejo 'bannarūpāḥ / parokṣatvāddevatā iti dvitīyābahuvacanam / anena pūrvakalpānubhūtenajīvenātmanā mama svarūpeṇa tā anupraviśya tāsāṃ bhogyatvāya nāma ca rūpaṃ ca sthūlaṃ kariṣyāmītyaikṣatetyanvayaḥ / laukikaprasiddheḥ, 'jīva prāṇadhāraṇe'iti dhātorjīvatiprāmadhārayatīti nirvacanāccetyarthaḥ / ata tviti / svapakṣe tu bimbapratibimbayorloke bhedasyakalpitatvadarśanājjīvo brāhmaṇaḥ sata ātmeti yuktamityarthaḥ / jīvasya sacchabdārthaṃ pratyātmaśabdāt sanna pradhānamityuktvā satau jīvaṃ pratyātmaśabdānna pradhānamiti vidhāntareṇa hetuṃ vyācaṣṭe-tatheti / sa yaḥsadākhya eṣoṇimāsūkṣmaḥ, aitadātmakamidaṃ sarvaṃ jagat, tatsadeva satyaṃ, vikārasya mithyātvāt / saḥ satpadārthaḥ sarvasyātmā / he śvetaketo, tvaṃ ca nāsi saṃsārī, kintu tadeva sadabhādhitaṃ sarvātmakaṃ brahmāsīti śrutyarthaḥ / ityatropadiśati / ataścetanātmākatvāt satvāt saccetanameveti vākyaśeṣaḥ / yaduktamaptejasoriva sata īkṣaṇaṃ gauṇamiti, tatrāha-attejasostviti / nāmarūpayorvyākaraṇaṃ sṛṣṭiḥ / ājipadānniyamanaṃ / āptejasodṛgviṣayatvātsṛjyatvānniyamyatvāccācetanatvamīkṣaṇasya mukhyatve bādhakamasti sādhakaṃ ca nāstīti hetoryuktamīkṣaṇasya gauṇatvamiti yojanā / cetanavatkāryakāritvaṃ guṇaḥ 'teja aikṣata'cetanavatkāryakārityarthaḥ / yadvā tejaḥpadena tadadhiṣṭhānaṃ sallakṣyate / tathāca mukhyamīkṣaṇamityāha-tayoriti / syādetadyadi sata īkṣaṇaṃ mukhyaṃ syāttadeva kuta ityata āha-satastviti / gauṇamukhyayoratulyayoḥ saṃśayābhāvena gauṇaprāyapāṭhasyaniścāyakatvādātmaśabdācca sata īkṣaṇaṃ mukhyamityarthaḥ //6// end bsrp_1,1.5.6 start bsrp_1,1.5.7 tanniṣṭhasya mokṣopadeśāt | bbs_1,1.7 | ātmahitakāritvaguṇayogādātmaśabdo 'pi pradhāne gauṇa iti śaṅkate-athetyādinā / ātmaśabdo pradhāne 'pi mukhyo nānārthakatvādityāha-athaveti / nānārthatve dṛṣṭāntaḥ-yatheti / 'athaiṣa jyotiḥ'śrutyā sahasradakṣiṇāke kratau jyotiṣṭome lokaprayogādagnau ca jyotiḥśabdo yathā mukhyastadvadityarthaḥ / tasminsatpadārthe niṣṭā abhedajñānaṃ yasya sa sanniṣṭhastasya muktiśravaṇāditi sūtrārthamāha-netyādinā / śrutiḥ samanvayasūtrevyākhyātā / anarthāyetyuktaṃ prapañcayati-yadi cājñasyeti / kaścitkila duṣṭātmā mahāraṇyamārge patitamandhaṃ svabandhunagaramaṃ jagamiṣuṃ babhāṣe, kimātrāyuṣmatā duḥkhitena sthīyata iti / sa cāndhaḥ sukhāṃ vāṇīmākarṇya tamāptaṃ matvovāca, aho madbhāgadheyaṃ, yadatra bhavānmāṃ dīnaṃ svābhīṣṭanagaraprāpyasamarthaṃ bhāṣata iti / sa ca vipralipsurduṣṭagoyuvānamānīya tadīyalāṅgūlamandhaṃ grāhayāmāsa / upadideśa ca enamandhaṃ, eṣa goyuvā tvāṃ nagaraṃ neṣyati, mā tyaja lāṅgūlamiti / sa cāndhaḥ śraddhālutayā tadatyajansvābhīṣṭamaprāpyānarthaparaṃparāṃ prāptaḥ / tena nyāyenetyarthaḥ / tathā satīti / ātmajñānābhāve sati vihanyeta mokṣaṃ na prāpnuyāt pratyutānarthaṃ saṃsāraṃ ca prāpnuyādityarthaḥ / nanu jīvasya pradhānaikyasaṃpadupāsanārthamidaṃ vākyāmastviti, tatrāha-evaṃ ca satīti / ahādhitātmapramāyāṃ satyāmityārthaḥ / kasyacidāropitacoratvasya satyena taptaṃ paraśuṃ gṛhṇato mokṣo dṛṣṭaḥ, taddṛṣṭāntena satye brahmaṇi ahamityabhisaṃdhimato mokṣo yathā 'satyābhisaṃdhastaptaṃ paraśuṃ gṛhṇāti sa na dahyate 'tha mucyate'iti śrutyopadiṣṭaḥ / sa upadeśaḥ saṃpatpakṣe na yuktaḥ ityāha-anyatheti / dehamutthāpayatītyukthaṃ prāṇaḥ / tasmānmokṣopadeśānmukhye saṃbhavati gauṇatvasyānyāyyatvāccātmaśabdaḥ sati mukhya ityāha-api ceti / kvacidbhṛtyādau / sarvatrāhamātmetyatrāpi mukhya ātmaśabdo na syādityarthaḥ / cetanatvopacārādbhūtādiṣu / sarvatra caitanyatādātmyādityarthaḥ / ātmaśabdaścetanasyaivāsādhāraṇa ityuktam / astuvāvyāpivastūnāṃ sādhāraṇastathāpi tasyātra śrutau pradhānaparatve 'pi niścāyakābhāvānna pradhānavṛttitetyāha-sādhāraṇatve 'pīti / cetanavācitve tu prakaraṇaṃ śetaketupadaṃ ca niścāyakamastītyāha-prakṛtaṃ tviti / upapadasya niścāyakatvaṃ sphuṭayati-nahīti / tataḥ kiṃ, tatrāha-tasmāditi / ātmaśabdo jyotiḥśabdavannānārthaka ityuktaṃ dṛṣṭāntaṃ nirasyati-jyotiriti / kathaṃ tarhi 'jyotiṣā yajeta'iti jyotiṣṭome prayogaḥ, tatrāha-arthavādeti / 'etāni vāva tāni jyotīṃṣi ya etasya stomāḥ'ityarthavādena kalpitaṃ jvalanena sādṛśyam / trivṛtpañcadaśastrivṛtsaptadaśastrivṛdekaviṃśa iti stomāstattadarthaprakāśakatvena guṇena jyotiṣpadoktā ṛksaṃghāḥ / tathā ca jyotīṃṣi stomā asyeti jyotiṣṭoma ityatra jyotiḥśabdo gauṇa ityarthaḥ / nanvātmaśabdāditi pūrvasūtra evātmaśabdasya pradhāne gauṇatvasādhāraṇatvaśaṅkānirāsaḥ kartumucitaḥ, mukhyārthasya lāghavenoktisaṃbhave gauṇatvanānārthakatvāśaṅkāyā durbalatvena tannirāsārthaṃ pṛthaksūtrāyāsānapekṣaṇāt / tathā ca śaṅkottaratvenāsūtrākhyānaṃ nātīva śobhata ityarucerāha-athaveti / nirastā samastā gauṇatvanānārthakatvaśaṅkā yasyātmaśabdasya sa tacchaṅkastasya bhāvastattā tayetyarthaḥ / tata iti / sata ātmaśabde jīvābhinnatvāditi hetvapekṣayā mokṣopadeśaḥ svatantra eva pradhānakāraṇatvanirāse heturityarthaḥ //7// end bsrp_1,1.5.7 start bsrp_1,1.5.8 heyatvāvacanāc ca | bbs_1,1.8 | nanu yathā kaścidarundhatīṃ darśayituṃ nikaṭasthāṃ sthūlāṃ tārāmarundhatītvenopadiśati, tadvadanātmana eva pradhānasya satpadārthasyātmatvopadeśa iti śaṅkate-kutaśceti / pradhānaṃ sacchabdavācyaṃ neti kuta ityarthaḥ / sautraścakāro 'nuktasamuccayārtha ityāha-caśabda iti / vivṛṇoti-satyapīti / apiśabdānnāstyeveti sūcayati / vedānadhītyāgataṃ stabdhaṃ putraṃ pitovāca-he putra uta api, ādiśyata ityādeśa upadeśaikalabhyaḥ sdātmā tamapyaprākṣyaḥ gurunikaṭepṛṣṭavānasi, yasya śravaṇena mananena vijñānenānyasya śravaṇādikaṃ bhavatītyanvayaḥ / nanvanyena jñātena kathamanyadajñātamapi jñātaṃ syāditi putraḥ śaṅkate-kathamiti / he bhagavaḥ, kathaṃ nu khalu sa bhavatītyarthaḥ / kāryasya kāraṇānyatvaṃ nāstītyāha-yatheti / piṇḍaḥ svarūpaṃ tena / vijñāteneti śeṣaḥ / tatra yuktimāha-vāceti / vācā vāgindriyeṇārabhyata iti vikāro vācārambhaṇam / nanu vācā nāmaivārabhyate, na ghaṭādirityāśaṅkya nāmamātrameva vikāra ityāha-nāmadheyamiti / 'nāmadheyaṃ vikāro 'yaṃ vācā kevalamucyate / vastutaḥ kāraṇādbhinno nāsti tasmānmṛṣaiva saḥ // 'iti bhāvaḥ / vikārasya mithyātve tadabhinnakāraṇasyāpi mithyātvamiti, netyāha-mṛttiketi / kāraṇaṃ kāryādbhinnasattākaṃ na kāryaṃ kāraṇādbhinnam, ataḥ kāraṇātiriktasya kāryasvarūpasyābhāvātkāraṇajñānena tajjñānaṃ bhavatīti sthite dārṣṭāntikamāha-evamiti / mṛdvadbrahmaiva satyaṃ viyadādivikāro mṛṣeti brahmajñāne sati jñeyaṃ kiñcinnāvaśiṣyata ityarthaḥ / yadyapi pradhāne jñāte tādātmyādvikārāṇāṃ jñānaṃ bhavati tathāpi na puruṣāṇāṃ, teṣāṃ pradhānavikāratvābhāvādityāha-naceti / asmākaṃ jīvānāṃ sadrūpatvāttajjñāne jñānamiti bhāvaḥ //8// end bsrp_1,1.5.8 start bsrp_1,1.5.9 svāpyayāt | bbs_1,1.9 |kutaśceti / punarapi kasmādhetorityarthaḥ / suṣuptau jīvasya sadātmani svasminnapyayaśravaṇātsaccetanameveti sūtrayojanā / etatsvapanaṃ yathā syāttathā yatra suṣuptau svapitīti nāma bhavati tadā puruṣaḥ satā saṃpanna ekībhavati / sadaikye 'pi nāmapravṛttiḥ kathaṃ, tatrāha-svamiti / tatra lokaprasiddhimāha-tasmāditi / hi yasmātsvaṃ sadātmānamapīto bhavati tasmādityarthaḥ / śrutestātparyamāha-eṣetyādinā / kathametāvatā pradhānanirāsa ityata āha-svaśabdeneti / eterdhātorgatyarthasyāpipūrvasya layārthatve 'pi kathaṃ nityasya jīvasya laya ityāśaṅkya upādhilayāditi vaktuṃ jāgratsvapnayorupādhimāha-mana iti / aindriyakamanovṛttaya upādhayaḥ, tairghaṭādisthūlārthaviśeṣāṇāmātmanā saṃbandhādātmā tānindriyārthānpaśyansthūlaviśeṣeṇa dehenaikyabhrāntimāpanno viśvasaṃjño jāgarti / jāgradvāsanāśrayamanoviśiṣṭaḥ saṃstaijasasaṃjñaḥ svapne vicitravāsanāsahakṛtamāyāpariṇāmānpaśyan 'somya tanmanaḥ'iti śrutisthamanaḥśabdavācyo bhavati / sa ātmā sthūlasūkṣmopādhidvayoparame 'haṃ naraḥ karteti viśeṣābhimānābhavāllīna ityupacaryata ityarthaḥ / nanu svapitīti nāmanirukterarthavādatvānna yathārthatetyata āha-yatheti / tasya hṛdayaśabdasyaitannirvacanam / tadaśitamannaṃ dravīkṛtya nayante jarayantītyāpa evāśanāyāpadārthaḥ / tatpītamudakaṃ nayate śoṣayatīti teja evodanyam / atra dīrghaśchāndasaḥ / evamidamapi nirvacanaṃ yathārthamityāha-evamiti / idaṃ ca pradhānapakṣe na yuktamityāha-na ceti / svaśabdasyātmanīvātmīye 'pi śaktirastītyāśaṅkyāha-yadīti / prājñena bimbacaitanyeneśvareṇa saṃpariṣvaṅgo bhedabhramābhāvenābheda ityarthaḥ //9// end bsrp_1,1.5.9 start bsrp_1,1.5.10 gatisāmānyāt | bbs_1,1.10 | tattadvedāntajanyānāmavagatīnāṃ cetanakāraṇaviṣayakatvena sāmānyānnācetanaṃ jagataḥ kāraṇamiti sūtrārthaṃ vyatirekamukhenāha-yadi tārkiketyādinā / anyatparamāṇvādikam / na tvetaditi / avagativaiṣamyamityarthaḥ / vipratiṣṭharanvividhaṃ nānādiśaḥ prati gaccheyuḥ / prāṇaścakṣurādayo yathāgolakaṃ prādurbhavanti, prāṇebhyo 'nantaraṃ devāḥ sūryādayastadanugrāhakāḥ, tadanantaraṃ lokyanta iti lokā viṣayā ityarthaḥ / nanu vedāntānāṃ svataprāmāṇyatvena pratyakaṃ svārthaniścāyakatvasaṃbhavātkiṃ gatisāmānyenetyata āha-mahacceti / ekarūpāvagatihetutvaṃ vedāntānāṃ prāmāṇyasaṃśayanivṛttiheturityatra dṛṣṭāntamāha-cakṣuriti / yathā sarveṣāṃ cakṣuṣāmekarūpāvagatihetutvaṃ, śravaṇānāṃ śabdāvagatihetutvaṃ ghrāṇādīnāṃ gandhādiṣu, evaṃ brahmaṇi vedāntānāṃ gatisāmānyaṃ prāmāṇyadārḍhye heturityarthaḥ //10// end bsrp_1,1.5.10 start bsrp_1,1.5.11 śrutatvāc ca | bbs_1,1.11 | evamīkṣatyādiliṅgairacetane vedāntānāṃ samanvayaṃ nirasya cetanavācakaśabdenāpi nirasyati-śrutatvācceti / sūtraṃ vyācaṣṭe-svaśabdeneti / svasya cetanasya vācakaḥ sarvavicchabdaḥ / 'jñaḥ kālakālo guṇī sarvavidyaḥ'iti sarvajñaṃ parameśvaraṃ prakṛtya 'sa sarvavitkāraṇam'iti śrutatvānnācetanaṃ kāraṇamiti sūtrārthaḥ / karaṇādhipā jīvāsteṣāmadhipaḥ / adhikaramārthamupasaṃharati-tasmādīti / īkṣaṇātmaśabdādikaṃ paramāṇvādāvapyayuktamiti matvāha-anyadveti //11// end bsrp_1,1.5.11 start bsrp_1,1.6.12 ānandamayo 'bhyāsāt | bbs_1,1.12 | vṛttānuvādenottarasūtrasaṃdarbhamākṣipati-janmāditi / prathamasūtrasya śāstropodghātatvājjanmādisūtramārabhyetyuktam / sarvavedāntānāṃ kārye pradhānādyacetane ca samanvayanirāsena brahmaparatvaṃ vyākhyātam / ataḥ prathamādhyāyārthasyasamāptatvāduttaragranthārambhe kiṃ kāraṇamityarthaḥ / vedānteṣu saguṇanirguṇabrahmavākyānāṃ bahulamupalabdheḥ, tatra kasya vākyasya saguṇopāsanāvidhidvārā niguṇe samanvayaḥ kasya vā guṇavivakṣāṃ vinā sākṣādeva brahmaṇi samanvaya ityākāṅkṣaiva kāraṇamityāha-ucyata iti / saṃkṣipya saguṇanirguṇavākyārthamāha-dvirūpaṃ hīti / nāmarūpātmako vikāraḥ sarvaṃ jagat, tadbhedo hiraṇyaśmaśrutvādiviśeṣa iti vākyārthaḥ / vākyānudāharati-yatra hītyādinā / yasyāṃ khalvajñānāvasthāyāṃ dvaitamiva kalpitaṃ bhavati tattadetaraḥ sannitaraṃ paśyatīti dṛśyopādhikaṃ vastu bhāti / yatra jñānakāle viduṣaḥ sarvaṃ jagadātmamātramabhūttattadā tu kena kaṃ paśyedityākṣepānnirupādhikaṃ tattvaṃ bhāti / yatra bhumni niścito vidvān dvitīyaṃ kimapi na vetti so 'dvitīyo bhūmā paramātmā nirguṇaḥ / atha nirguṇoktyanantaraṃ saguṇamucyate / yatra saguṇe sthito dvitīyaṃ vetti tadalpaṃ paricchinnaṃ, yastu bhūmā tadamṛtaṃ nityam / atheti / pūrvavadvyākhyeyam / dhīraḥ paramātmaiva sarvāṇi rūpāṇi vicitya sṛṣṭvā nāmāni ca kṛtvā buddhyādau praviśya jīvasaṃjño vyavaharanyo vartate sa saguṇastaṃ nirguṇatvena vidvānapyamṛto bhavati / nirgatāḥ kalā aṃśā yasmāttanniṣkalam / ato niraṃśatvānniṣkriyam / ataḥ śāntamapariṇāmi / niravadyaṃ rāgādidoṣaśūnyam / añjanaṃ mūlatamaḥsaṃbandho dharmādikaṃ vā tacchūnyaṃ nirañjanam / kiñcāmṛtasya mokṣasya svayameva vākyotthavṛttisthatvena paramutkṛṣṭaṃ setuṃ laukikasetuvatprāpakam / yathā dagdhendhano 'nalaḥ śāmyati tamivāvidyāṃ tajjaṃ ca dagdhvā praśāntaṃ nirguṇamātmānaṃ vidyādityarthaḥ / neti netīti / vyākhyātam / sthūlādidvaitaśūnyam / rūpadvaye śrutimāha-nyūnamiti / dvaitasthānaṃ nyūnamalpaṃ saguṇarūpaṃ nirguṇādanyat, tathā saṃpūrṇaṃ nirguṇaṃ saguṇādanyadityarthaḥ / ekasya dvirūpatvaṃ viruddhamityata āha-vidyeti / vidyāviṣayo jñeyaṃ nirguṇatvaṃ satyaṃ avidyāviṣaya upāsyaṃ saguṇatvaṃ kalpitamityavirodhaḥ / tatrāvidyāviṣayaṃ vivṛṇoti-tatreti / nirguṇajñānārthamāropitaprapañcamāśrityabādhātprākkāle guḍajihvikānyāyena tattatphalārthānyupāsanāni vidhīyante, teṣāṃ cittaikāgryadvārā jñānaṃ mukhyaṃ phalamiti tadvākyānāmapi mahātātparyaṃ brahmaṇīti mantavyam / 'nāma brahma'ityādyupāstīnāṃ kāmācārādirabhyudayaḥ phalaṃ, daharādyupāstīnāṃ kāmācārādirabhyudayaḥ phalaṃ, daharādyupāstīnāṃ kramamuktiḥ, udbhīthādidhyānasya karmasamṛddhiḥ phalamiti bhedaḥ / dhyānānāṃ mānasatvāt, jñānāntaraṅgatvācca, jñānakāṇḍe vidhānamiti bhāvaḥ / nanūpāsyabrahmaṇa ekatvātkathamupāsanānāṃ bhedaḥ, tatrāha-teṣāmiti / guṇaviśeṣāḥ satyakāmatvādayaḥ / hṛdayādirupādhiḥ / atra svayamevāśaṅkya pariharati-eka iti / paramātmasvarūpābhede 'pyupādhibhedenopahitopāsyarūpabhedādupāsananāṃ bhede sati phalabheda iti bhāvaḥ / taṃ paramātmānaṃ yadyadguṇatvena lokā rājānamivopāsate tattadguṇavatvameva teṣāṃ phalaṃ bhavati / kratuḥ saṃkalpo dhyānam / iha yādṛśadhyānavān bhavati mṛtvā tādṛśopāsyarūpo bhavati / atraiva bhagavadvākyamāha-smṛteśceti / nanu sarvabhūteṣu niratiśayātmana ekatvādupāsyopāsakayostāratamyaśrutayaḥ kathamityāśaṅkya pariharati-yadyapyeka iti / uktānāmupādhīnāṃ śuddhitāratamyādaiśvaryajñānasukharūpaśaktīnāṃ tāratamyarūpā viśeṣā bhavanti tairekarūpasyātmana uttarottaraṃ manuṣyādihiraṇyagarbhāntepvāvirbhāvāvatāratamyaṃ śrūyate / tasyātmana ātmānaṃ svarūpamāvistarāṃ prakaṭataraṃ yo veda upāste so 'śnute taditi tarappratyayādityarthaḥ / tathāca nikṛṣṭhopādhirātmaivopāsakaḥ, utkṛṣṭopādhirīśvara upāsya ityaupādhikaṃ tāratamyamaviruddhamiti bhāvaḥ / atrārthe bhagavadgītāmudāharati-smṛtāviti / atra sūryāderapi na jīvatvenopāsyatā kintvīśvaratvenetyuktaṃ bhavati / tatra sūtrakārasaṃmatimāha-evamiti / udayaḥ asaṃbandhaḥ / evaṃ yasminvākye upādhirvivakṣitaḥ tadvākyamupāsanaparamiti vaktumuttarasūtrasaṃdarbhasyārambha ityuktvā yatra na vivakṣitaḥ tadvākyaṃ jñeyabrahmaparamiti nirṇayārthamārambha ityāha-evaṃ sadya iti / annamayādikośā upādhiviśeṣāḥ / vākyagatistātparyam / ārambhasamarthanamupasaṃharati-evamekamapīti / siddhavaduktagatisāmānyasya sādhanārthamapyuttarārambha ityāha-yacceti / annaṃ prasiddhaṃ, prāṇamanobuddhyaḥ hiraṇyagarbharūpāḥ bimbacaitanyāmīśvara ānandaḥ / teṣāṃ pañcānāṃ vikārā ādhyātmikā dehaprāṇamanobuddhijīvā annamayādayaḥ pañcakośāḥ iti śruteḥ paramārthaḥ / pūrvādhikaraṇe gauṇamukhyekṣaṇayoratulyatvena saṃśayābhāvādgauṇaprāyapāṭho na niścāyaka ityuktaṃ tarhi mayaṭo vikāre prācurye ca mukhyatvātsaṃśaye vikāraprāyapāṭhādānandādhikāro jīva ānandamaya iti niśacayo 'stīti pratyudāharamasaṃgatyā pūrvapakṣamāha kiṃ tāvadityākāṅkṣāpūrvakam-kimiti / ānandamayapadasyāmukhyārthagrahe hetuṃ pṛcchati-kasmāditi / vikāraprāyapāṭhahetumāha-annamayādīti / śrutyādisaṃgatayaḥ sphuṭā eva / pūrvapakṣe vṛttikāramatejīvopāstyā priyādiprāptiḥ phalaṃ, siddhānte tu brahmopāstyeti bhedaḥ / śaṅkate-athāpīti / pariharati-na syāditi / saṃgṛhītaṃ vivṛṇoti-mukhya iti / paramātmetyarthaḥ / śārīratve 'pīśaratvaṃ kiṃ na syādityata āha-naceti / jīvatvaṃ durvāramityarthaḥ / nanvānandapadābhyāse 'pyānandamayasya brahmatvaṃ kathamityāśaṅkya jyotiṣṭomādhikāre jyotiṣpadasya jyotiṣṭomaparatvavadānandamayaprakaraṇasthānandamayapadasyānandamayaparatvāttadabhyāsastasya brahmatvasādhaka ityabhipretyāha- ānandamayaṃ prastutyeti / rasaḥ sāraḥ / ānanda ityarthaḥ / ayaṃ lokaḥ / yadyapi eṣa ākāśaḥ pūrṇaḥ ānandaḥ sākṣiprerako na syāttadā ko vānyāccalet, ko vā viśiṣyā prāṇyājjīvet, tasmādeṣa evānandayāti, ānandayatītyarthaḥ / 'yuvā syātsādhuyuvā'ityādinā vakṣyamāṇā manuṣyayuvānanadamārabhya brahmānandāvasānā eṣā saṃnihitā ānandasya tāratamyamīmāṃsā bhavati / upasaṃkrāmati vidvānprāpnoti ityekadeśināmarthaḥ / mukhyasiddhānte tūpasaṃkramaṇaṃ viduṣaḥ kośānāṃ pratyaṅmātratvena vilāpanamiti jñeyam / śiṣṭamuktārtham / ānandaśabdādbrahmāvagatiḥ sarvatra samāneti gatisāmānyārthamāha-śrutyantare ceti / liṅgādamukhyātmasaṃnidherbādha iti matvāha-nāsāviti / sarvāntaratvaṃ na śrutamityāśaṅkya tato 'nyasyānuktestasya sarvāntaratvamiti vivṛṇoti-mukhyamiti / lokabuddhimiti / tasyāḥ sthūlagrāhitāmanusaradityarthaḥ / tāmrasya mūṣākāratvavatprāṇasya dehākāratvaṃ dehena sāmānyaṃ, tathā manaḥ prāṇākāraṃ tena samamityāha-pūrveṇeti / atīto yo 'nantara upādhirvijñānakośastatkṛtā sāvayavatvakalpanā, śarīreṇa jñeyatvācchārīratvamiti liṅgadvayaṃ durbalam / ataḥ sahāyābhāvādābhyāsasarvāntaratvābhyāṃ vikārasaṃnidherbādha iti bhāvaḥ //12// end bsrp_1,1.6.12 start bsrp_1,1.6.13 vikāraśabdān neti cen na prācuryāt | bbs_1,1.13 | vikārārthakamayaṭ śrutisahāya ityāśaṅkya mayaṭaḥ prācurye 'pi vidhānānmaivamityāha-vikāretyādinā / tatprakṛtavacane mayaḍiti / taditiprathamāsamarthācchabdātprācuryaviśiṣṭasya prastutasya vacane 'bhidhāne gamyamāne mayaṭpratyayo bhavatīti sūtrārthaḥ / atra vacanagrahaṇātprakṛtasya prācuryavaiśiṣṭyasiddhiḥ, tādṛśasya loke mayaṭo 'bhidhānāt, yathā 'annamayo yajñaḥ'iti / atra hyannaṃ pracuramasminnityannaśabdaḥ prathamāvibhaktiśaktastasmānmayaṭ yajñasya prakṛtyarthānnaprācuryavācī dṛśyate na śuddhaprakṛtavacana iti dhyeyam //13// end bsrp_1,1.6.13 start bsrp_1,1.6.14 taddhetuvyapadeśāc ca | bbs_1,1.14 | sūtrasthacaśabdo 'nuktasamuccayārtha iti matvā vyacaṣṭe-itaśceti / taccānuktaṃ brahmānandasya niratiśayatvavadhāraṇaṃ pūrvamuktam //14// end bsrp_1,1.6.14 start bsrp_1,1.6.15 māntravarṇikameva ca gīyate | bbs_1,1.15 | ānandamayatasya brahmatve liṅgamuktvā prakaraṇamāha-māntreti / yasmādevaṃ prakṛtaṃ tasmāttanmāntrāvarṇikameva brahmānandamaya iti vākye gīyata iti yojanā / nanu mantroktamevātra grāhmamiti ko nirbandhaḥ, tatrāha-mantreti / brāhmaṇasya mantravyākhyānatvādupāyatvamasti, mantrastūpeyaḥ, tadidamuktam-avirodhāditi / tayorupāyopeyabhāvādityarthaḥ / tarhyannamayādīnāmapi māntravarṇikabrahmatvaṃ syādityata āha-na ceti / kiñca bhṛgave proktā, varuṇenopadiṣṭā bhṛguvallī pañcamaparyāyasthānande pratiṣṭhitā / tatra sthānanyāyena tadekārthabrahmavallyā ānandamaye niṣṭetyāha-etanniṣṭhaiveti //15// end bsrp_1,1.6.15 start bsrp_1,1.6.16 netaro 'nupapatteḥ | bbs_1,1.16 | sa īśvaraḥ tapaḥ sṛṣṭyālocanamatapyata kṛtavānityarthaḥ / abhidhyānaṃ kāmanā / 'buhu syām'ityavyatirekaḥ //16// end bsrp_1,1.6.16 start bsrp_1,1.6.17 bhedavyapadeśāc ca | bbs_1,1.17 | adhikāre prakaraṇe / sa ānanadamayo rasaḥ / nanu labdhṛlabdhavyabhāve 'pyabhedaḥ kiṃ na syadata āha-nahi labdhaiveti / nanulabdhṛlabdhavyayorbhedasyāvaśyakatve śrutismṛtyorbādhaḥ syādityāśaṅkate-kathamiti / yāvatā yatastvayetyuktamataḥ śrutismṛtī kathamityanvayaḥ / uktāṃ śaṅkāmaṅgīkaroti-bāḍhamiti / tarhyātmana evātmanā labhyatvoktibādhaḥ abhedādityāśaṅkya kalpitabhedānna bādha ityāha-tathāpīti / abhede 'pītyarthaḥ / laukikaḥ bhramaḥ / ātmanaḥ svājñānajabhrameṇa dehādyabhinnasya bhedabhrāntyā paramātmano jñeyatvādyuktirityarthaḥ / anveṣṭavyo dehādiviviktatayā jñeyaḥ, vivekajñānena labdhavyaḥ sākṣātkartavyaḥ, tadarthaṃ śrotavyaḥ, vijñānaṃ nididhyānaṃ sākṣātkāro vā śrutyantarasyārthānuvādādapaunaruktyam / nanu bhedaḥ satya evāstu, tatrāha-pratiṣidhyata iti / ata īśvarāddraṣṭā jīvo 'nyo nāstīti cejjīvabhedādīśvarasyāpi mithyātvaṃ syādata āha-parameśvara iti / avidyāpratibimbatvena kalpitājjīvāccinmātra īśvaraḥ pṛthagastīti na mithyātvam / kalpitasyādhiṣṭhānābhede 'pyadhiṣṭhānasya tato bheda ityatra dṛṣṭāntamāha-yatheti / sūtrārūḍhaḥ svato 'pi mithyā, na jīva ityarucyābhedamātramidhyātve dṛṣṭāntāntaramāha-yathāveti / nanu sūtrabalādbhedaḥ satya ityata āha-īdṛśaṃ ceti / kalpitamevetyarthaḥ / sūtre bhedaḥ satya iti padābhāvāt, 'tadananyatva'ādisūtrāṇācchrutyanusārācceti bhāvaḥ //17// end bsrp_1,1.6.17 start bsrp_1,1.6.18 kāmāc ca nānumānāpekṣā | bbs_1,1.18 | nanvānandātmakasattvapracuraṃ pradhānamānandamayamastu, tatrāha-kāmācceti / anumānagamyamānumānikam / punaruktimāśaṅkyāha-īkṣateriti //18// end bsrp_1,1.6.18 start bsrp_1,1.6.19 asminn asya ca tadyogaṃ śāsti | bbs_1,1.19 | asminniti viṣayasaptamī ānandamayaviṣayakaprabodhavato jīvasya tadyogaṃ yasmācchāsti tasmānna pradhānamiti yojanā / jīvasya pradhānayogo 'pyastītyata āha-tadātmaneti / jīvasya jīvābhedo 'stītyata āha-muktiriti / adṛśye sthūlaprapañcaśūnye, ātmasaṃbandhamātmātmyaṃ liṅgaśarīraṃ tadrahite, niruktaṃ śabdaśakyaṃ tadbhinne, niḥśeṣalayasthānaṃ nilayanaṃ māyā tacchūnye brahmaṇi, abhayaṃ yathā syattathā yadaiva pratiṣṭhāṃ manasaḥ prakṛṣṭāṃ vṛttimeṣa vidvāṃllabhate atha tadaivābhayaṃ brahma prāpnotītyarthaḥ / ut api aramalpamapyantaraṃ bhedaṃ yadaivaiṣa naraḥ paśyati atha tadā tasya bhayamiti yojanā iti / vṛttikāramataṃ dūṣayati-idaṃ tviti / iha paravyākhyāyāṃ vikārārthake mayaṭibuddhisthe satyakasmātkāraṇaṃ vinā ekaprakaraṇasthasya mayaṭaḥ pūrvaṃ vikārārthakatvaṃ, ante prācuryārthakatvamityardhajaratīyaṃ kathamiva kena dṛṣṭāntenāśrīyata itīdaṃ vaktavyamityanvayaḥ / praśnaṃ matvāśaṅkyate-māntreti / spuṭamuttaram / kimāntara iti na śrūyate, kiṃvā vastuto 'pyāntaraṃ brahma na śrūyata iti vikalpya ādyamaṅgīkaroti-atrocyate-yadyapīti / vikāraprāyapāṭhānugrahītamayaṭśruteḥ sāvayavatvaliṅgāccetyāha-tathāpīti / iṣṭārthasya dṛṣṭyā jātaṃ sukhaṃ priyaṃ, smṛtyā modaḥ, sa cābhāyāsātprakṛṣṭaḥ pramodaḥ, ānandastu kāraṇaṃ, bimbacaitanyamātmā, śiraḥpucchayormadhyakāryaḥ brahmaśuddhamiti śrutyarthaḥ / dvitīyaṃ pratyāha-tatra yaditi / yanmantre prakṛtaṃ guhānihitatvena sarvāntaraṃ brahma, tadiha pucchavākye brahmaśabdātpratyabhijñāyate / tasyaiva vijñāpanecchayā pañcakośarūpā guhā prapañcitā / tatra tātparyaṃ nāstīti vaktuṃ kalpyanta ityuktam / evaṃ pucchavākye prakṛtasvapradhānabrahmapare sati na prakṛtahānyādidoṣa ityarthaḥ / brahmaṇaḥ pradhānatvaṃ pucchaśrutiviruddhamiti śaṅkate-nanviti / atra brahmaśabdātprakṛtasvapradhānabrahmapratyabhijñāne sati pucchaśabdavirodhaprāptau, ekasminvākye prathamacaramaśrutaśabdayorādyasyānupasaṃjātavirodhino balīyastavāt, pucchaśabdena prāptaguṇatvasya bādha iti matvāha-prakṛtatvāditi / prakaramasyānyathāsiddhimāha-nanviti / ekasyaivagumatvaṃ pradhānatvaṃ ca viruddhamityāha-atrocyata iti / tatra virodhanirāsāyānyatarasmanvākye brahmasvīkāre pucchavākye brahma svīkāryamityāha-anyatareti / vākyaśeṣāccaivamityāha-apiceti / tattatrabrahmaṇiśloko 'pītyarthaḥ / pucchaśabdasya gatiṃ pṛcchati-kathaṃ punariti / tvayāpi pucchaśabdasya mukhyārtho vaktumaśakyaḥ, brahmaṇa ānandamayalāṅgūlatvābhāvāt / pucchadṛṣṭilakṣaṇāyāṃ cādhāralakṣaṇā yuktā, pratiṣṭhāpadayogāt, brahmaśabdasya mukhyārthalābhācca / tvatpakṣe brahmapadasyāpyavayavalakṣakatvādityāha-naiṣa doṣa iti / pucchamityādhāratvamātramuktam / pratiṣṭhatvekanīḍatvam / ekaṃ mukhyaṃ nīḍamadhiṣṭhānaṃ sopādānasya jagata ityarthaḥ / nanu vṛttikārairapi taittirīyavākyaṃ brahmaṇisamanvitamiṣṭaṃ, tatra kimudāharamabhedenetyāśaṅkyāha-apiceti / yatra saviśeṣatvaṃ tatra vāṅmanasagocaratvamiti vyāpteratra vyāpakābhāvoktyā nirviśeṣamucyata ityāha-nirviśeṣamiti / nivartante aśaktā ityarthaḥ / saviśeṣasya mṛṣātvādabhayaṃ cāyuktam / ato nirviśeṣajñānārthaṃ pucchavākyamevodāharaṇamiti bhāvaḥ / prācuryārthakamayaṭā saviśeṣoktau nirviśeṣaśrutibādha uktaḥ / doṣāntaramāha-apiceti / pratyayārthatvena pradhānasya prācuryasya prakṛtyartho viśeṣaṇaṃ, viśeṣasya yaḥ pratiyogī virodhīti tasyālpatvamapekṣate, yathā vipramayo grāma iti śūdrālpatvam / astu ko doṣaḥ, tatrāha-tathāceti / prakṛtyarthaprādhānye tvayaṃ doṣo nāsti, pracuraprakāśaḥ savitetyatra tamaso 'lpasyāpyābhānāt / parantvānandamayapadasya pracurānandalakṣaṇādoṣaḥ syāditi mantavyam / kiñca bhinnatvādghaṭavanna brahmatetyāha-pratiśarīramiti / nanvabhyasyamānānandapadaṃ lakṣaṇayānandamayaparamityabhyāsasiddhirityata āha-yadi ceti / ānandamayasya brahmatve nirṇīte satyānandapadasya tatparatvajñānādabhyasasiddhiḥ, tatsiddhau tannirṇaya iti parasparāśraya iti bhāvaḥ / ayamabhyāsaḥ pucchabrahmaṇa ityāha-tasmāditi / upasaṃkramaṇaṃ bādhaḥ / nanu 'sa ya evaṃvit'iti brahmavidaṃ prakramyopasaṃkramaṇavākyena phalaṃ nirdiśyate tattasyābrahmatve na sidhyatīti śaṅkate-nanviti / upasaṃkramaṇaṃ prāptirityaṅgīkṛtya viśiṣṭaprāptyuktyā viśeṣaṇaprāptiphalamuktamityāha-naiṣa iti / jñānena kośānāṃ bādhastaditi siddhānte bādhāvadhipratyagānandalābhor'thādukta uttaraślokena sphuṭīkṛta ityāha-tadapīti / tadapekṣatvāditi / kāmayitṛpucchabrahmaviṣayatvādityarthaḥ / yaduktaṃ pañcamasthānasthatvādānandamaye brahmavallī samāptā, bhṛguvallīvaditi, tatrāha-yattviti / yā tvityarthaḥ / mayaṭśrutyā sāvayavatvādiliṅgena ca sthānaṃ bādhyamiti bhāvaḥ / gocarāti kramo gocaratvābhāvaḥ / vedasūtrayorvirodhe 'guṇe tvanyāyyakalpanā'iti sūtrāṇyanyathā netavyānītyāha-sūtrāṇīti / pūrvamīkṣateḥ saṃśayābhāvāditi yuktyā prāyapāṭho na niścāyaka ityuktam / tarhyatra pucchapadasyādhārāvayavayorlakṣaṇāsāmyātsaṃśayo 'stītyavayavaprāyapāṭho niścāyaka iti pūrvādhikaraṇasiddhāntayuktyabhāvena pūrvapakṣayati-pucchaśabdāditi / tathāca pratyudāharaṇasaṃgatiḥ / pūrvapakṣe saguṇopāstiḥ, siddhānte nirguṇapramitiḥ phalam / vedāntavākyasamanvayokteḥ śrutyādisaṃgatayaḥ sphuṭā eva / sūtrasthānandamayapadena tadvākyasthaṃ brahmapadaṃ lakṣyate / vikriyate 'neneti vikāro 'vayavaḥ / prāyāpattiriti / avayavakramasya buddhau prāptirityarthaḥ / atra hi prakṛtasya brahmaṇo jñānārthaṃ kośāḥ pakṣitvena kalpyante, nātra tātparyamasti / tatrānandamayasyāpi avayavāntaroktyanantaraṃ kasmiṃścitpucche vaktavye prakṛtaṃ brahma pucchapadenoktam / tasyānandamayādhāratvenāvaśyaṃvaktavyatvādityarthaḥ / taddhetuvyapadeśācca //14// tasya brahmaṇaḥ sarvakāryahetutvavyapadeśāt / priyādiviśiṣṭatvākāreṇānandamayasya jīvasya kāryatvāttaṃ prati śeṣatvaṃ brahmaṇo na yuktamityarthaḥ / māntravarṇikameva ca gīyate //15// 'brahmavidāpnoti param'iti yasya jñānānmuktiruktā, yat 'satyam jñānam'iti mantroktaṃ brahma, tadatraiva pucchavākye gīyate brahmapadasaṃyogāt / nānantamayavākya ityarthaḥ / netarau anupapatteḥ //16// itarā ānandamayo jīvo 'tra na pratipādyaḥ / sarvasraṣṭṛtvādyanupapatterityarthaḥ / bhedavyapadeśācca //17// ayamānandamayo brahmarasaṃ labdhvānandī bhavatīti bhedokteśca tasyāpratipādyatetyarthaḥ / ānandamayo brahma, taittarīyakapañcamasthānasthatvāt bhṛguvallisthānandavadityāśaṅkyāha-kāmācca nānumānāpekṣā //18// kāmyata iti kāmānandaḥ tasya bhṛguvallyāṃ pañcamasya brahmatvadṛṣṭerānandamayasyāpi brahmatvānumānāpekṣā na kārya, vikārārthakamayaḍvirodhādityarthaḥ / bhedavyapadeśāccetsaguṇaṃ brahmātra vedyaṃ syādityāśaṅkyāha-asminnasya ca tadyogaṃ śāsti //19// guhānihitatvena pratīci 'sa ekaḥ'ityupasaṃhṛte pucchāvākyokte brahmaṇyahameva paraṃ brahmeti prabodhavata ānandamayasya 'yadā hi 'iti śāstraṃ brahmabhāvaṃ śāsti, ato nirguṇabrahmaukyajñānārthaṃ jīvabhedānuvāda ityabhipretyāha-aparāṇyapi //19// end bsrp_1,1.6.19 start bsrp_1,1.7.20 antas taddharmopadeśāt | bbs_1,1.20 |antastaddharmopadeśāt / chāndogyavākyamudāharati-atha ya iti / athetyupāstiprārambhārthaḥ / hiraṇmayo jyotirvikāraḥ, puruṣaḥ pūrṇo 'pi mūrtimānupāsakairdṛśyate / mūrtimāha-hiraṇyeti / praṇakho nākhāgraṃ tena sahetyabhividhāvāṅṣa netrayorviśeṣamāha-tasyeti / kapermarkaṭasya āsaḥ pucchabhāgo 'tyantatejasvī tattulyaṃ puṇḍarīkaṃ yathā dīptimadevaṃ tasya puruṣasyākṣiṇī, sadyovikasitaraktāmbhojanayana ityarthaḥ / upāsanārthamādityamaṇḍalaṃ sthānaṃ, rūpaṃ coktvā nāma karoti-tasyoditi / tannāma nirvakti-sa iti / udita udgataḥ / sarvapāpmāspṛṣṭa ityarthaḥ / nāmājñāna phalamāha-udeti heti / devatāsthānamādityamadhikṛtyopāstyuktyanantaramātmānaṃ dehamadhikṛtyāpi taduktirityāha-atheti / pūrvatra brahmapadamānandamayapadamānandapadābhyāsaśceti mukhyatritayādibahupramāṇavaśānnirguṇanirṇayavat, rūpavattvādibahupramāṇavaśājjīvo hiraṇmaya itipūrvadṛṣṭāntasaṃgatyā pūrvamutsargataḥ siddhanirguṇasamanvayasyāpavādārthaṃ pūrvapakṣayati-saṃsārīti / atra pūrvottarapakṣayorjīvabrahmaṇorupāstiḥ phalam / akṣiṇītyādhāraśravaṇācca saṃsārīti saṃvandhaḥ / śrutimāha-sa eṣa iti / ādityasthaḥ puruṣaḥ, amuṣmādādityādūrdhvagā ye kecana lokāsteṣāmīśvaro devabhogānāṃ cetyarthaḥ / sa eṣo 'kṣisthaḥ puruṣa etasmādakṣṇo 'dhastanā ye lokāḥ, ye ca manuṣyakāmā bhogāsteṣāmīśvara iti maryādā śrūyate / ataḥ śruteśca saṃsārityarthaḥ / 'eṣa sarveśvaraḥ'ityaviśeṣaśruteriti saṃbandhaḥ / bhūtādhipatiryamaḥ bhūtapāla indrādiśca eṣa eva / kiñca jalānāmasaṃkarāya loke vidhārako yathā setuḥ, evameṣāṃ lokānāṃ varṇāśramādīnāṃ maryādāhetutvātsetureṣa eva / ataḥ sarveśavara ityarthaḥ / sūtraṃ vyācaṣṭe-ya eṣa iti / yadyapyekasminvākye prathamaśrutānusāreṇa caramaṃ neyaṃ, tathāpyatra prathamaṃ śrutaṃ rūpavatvaṃ niṣphalaṃ, dhyānārthamīśvare netuṃ śakyaṃ ca / sarvapāpmāsaṅgitvaṃ sarvātmaikatvaṃ tu saphalaṃ, jīve netumaśakyañceti prabalaṃm / naca 'na ha vai devānpāpaṃ gacchati'iti śruterādityajīvasyāpi pāpmāsparśitvamiti vācyam / śruteradhunā karmānadhikāriṇāṃ devānāṃ kriyamāṇapāpmāsaṃmbandhe tatphalāsparśe vā tātaparyāt, teṣāṃ saṃcitapāpābhāve 'kṣīṇe puṇye martyalokaṃ viśanti 'ityayogātyabhipretyāha--sarvapāpmāpagamaśca paramātmana eveti / sārvātmyamāha-tatheti / atra tacchabdaiścākṣuṣaḥ puruṣa ucyate / ṛgādyapekṣayā liṅgavyatyayaḥ / ukthaṃ śastraviśeṣaḥ, tatsāhacaryātsāma stotram, ukthādanyacchastramṛgucyate, yajurvedo yajuḥ, brahma trayo vedā ityarthaḥ / pṛthivyāgnyādyātmaka iti / ādhidaivatamṛk pṛthivyantarikṣadyunakṣatrādityagataśuklabhārūpā pañcavidhā śrutyuktā, sāma cāgnivāyvādityacandrādityagatātikṛṣṇarūpamuktaṃ pañcavidham / adhyātmaṃ tu ṛk, vākcakṣuḥśrotrākṣisthaśuklabhārūpā caturvidhā, sāma ca prāṇacchāyātmamano 'kṣigatātinīlarūpaṃ caturvidhamuktam / evaṃ krameṇa ṛksāme anukramyāha śrutiḥ-tasyeti / yau sarvātmakarksāmātmakau geṣṇāvamuṣyādityasthasyai, tāvevākṣisthasya geṣṇau parvaṇītyarthaḥ / tacceti / ṛtksāmageṣṇatvamityarthaḥ / sarvagānageyatvaṃ liṅgāntaramāha-tadya iti / tattatra loke, dhanasya sanirlābho yeṣāṃ dhanasanayaḥ, vibhūtimanta ityarthaḥ / nanu loke rājāno gīyante neśvara ityata āha-yadyaditi / paśuvittādirvibhūtiḥ, śrīḥ kāntiḥ, ūrjitatvaṃ balaṃ, tadyuktaṃ satvaṃ rajādikaṃ madaṃśa eveti tadgānamīśvarasyaivetyarthaḥ / niraṅguśamananyādhīnam / eṣā vicitrarūpā mūrtirmāyāvikṛtitvānmāyā mayā sṛṣṭetyarthaḥ / taduktam-'aśabdam'ityādivākyaṃ tañjñeyaparamityāha-apiceti / tarhi rūpaṃ kutaḥ, tatrāha-sarveti / yatra tūpāsyatvenocyate tatretyadhyāhṛtya sarvakāraṇatvātprāptarūpavatvaṃ 'sarvakarmā'ityādiśrutyā nirdiśyata iti yojanā / maryādāvadaiśvaryamīśvarasya netyuktaṃ nirākaroti-aiśvaryeti / adhyātmādhidaivatadhyānayorvibhāgaḥ pṛthakprayogastadapekṣameva, natvaiśvaryasya paricchedārthamityarthaḥ //20// end bsrp_1,1.7.20 start bsrp_1,1.7.21 bhedavyapadeśāc cānyaḥ | bbs_1,1.21 | nanu upāsyoddeśenopāstividhervidheyakriyākarmaṇorvrīhyādivadanyataḥ siddhirvācyetyāśaṅkyāha-bhedeti / ādityajīvādīśvarasya bhedokteḥ śrutyantare jīvādanya īśvaraḥ siddha iti sūtrārthamāha-astīti / āditye sthitaraśminirāsārthamādityādantara iti jīvaṃ nirasyati-yamiti / aśarīrasya kathaṃ niyantṛtvaṃ, tatrāha-yasyeti / antaryāmipadārthamāha-ya iti / tasyānātmatvanirāsāyāha-eṣa ta iti / te tava svarūpamityarthaḥ / ādityāntaratvaśruteḥ samānatvādityarthaḥ / tasmātpara evādityādisthānaka udgīthe upāsya iti siddham //21// end bsrp_1,1.7.21 start bsrp_1,1.8.22 ākāśas talliṅgāt | bbs_1,1.22 | bhavatu rūpavattvādidurbalaliṅgānāṃ pāpāsparśitvādyavyabhicāribrahmaliṅgairanyathānayanam / iha tvākāśapadaśrutirliṅgādbalīyasīti pratyudāhaṇena prāpte pratyāha-ākāśastalliṅgāditi / chandogyavākyamudāharati-idamiti / śālāvatyo brāhmaṇo jaivaliṃ rājānaṃ pṛcchati, asya pṛthvilokasyānyasya ca ka ādhāra iti / rājābrūte, 'ākāśa iti ha'iti / 'yadeṣa ākāśaḥ'ityānandatvasyāsādhāraṇasya śravaṇādākāśo brahmetyavadhāritam / 'ākāśo vai nāma'ityatra 'tadbrahma'iti vākyaśeṣāditi vibhāgaḥ / nirvahitā utpattisthitihetuḥ / te nāmarūpe, yadantarā yasmādbhinne / yatra kalpitatvena madhye sta iti vārthaḥ / akṣa pūrvapakṣe bhūtākāśātmanodgīthopāstiḥ, siddhānte brahmātmanā iti phalam / upāsye spaṣṭabrahmaliṅgavākyasamanvayokterāpādaṃ śrutyādisaṃgatayaḥ / spaṣṭamatra bhāṣyam / tejaḥprabhṛtiṣu vāyvāderapi kāraṇatvādevakāraśrutibādhaḥ, sarvaśruteścākāśātiriktaviṣayatvena saṃkocaḥ syādityāha-satyaṃ darśitamiti / brahmaṇastu sarvātmakatvāt 'tasmādeva sarvam'iti śrutiryukteti bhāvaḥ / tathā sarvalayādhāratvaṃ, niratiśayamahattvaṃ, sthitāvapi paramāśrayatvamityetāni spaṣṭāni brahmaliṅgānītyāha-tathā ākāśamityādinā / rāterdhanasya dātuḥ / rātiriti pāṭe bandhurityarthaḥ / liṅgāntaramāha-api ceti / dālbhyaśālāvatyau brāhmaṇau rājā ceti traya udgīthavidyākuśalā vicārayāmāsuḥ, kimudgīthasya parāyaṇamiti / tatra svargādāgatābhiradbhirjīvitena prāṇena kriyamāṇodgīthasya svarga eva parāyaṇamiti dālbhyapakṣamapratiṣṭhādoṣeṇa śālāvatyo ninditvā svargasyāpi karmadvārā heturayaṃ lokaḥ pratiṣṭhetyuvāca / taṃ śālāvatyasya pakṣaṃ 'antavadvai te kila śālāvatyasāma'iti rājā ninditvānantamevākāśaṃ vakti / bhūtākāśoktāvantavattvadoṣatādavasthyādityarthaḥ / nanvākāśo 'nanta iti na śrutamityāśaṅkyāha-taṃ ceti / udgītha ākāśa eveti saṃpādanādudgīthasyānantatvādikaṃ na svata iti bhāvaḥ / sa udgīthāvayava oṅkāraḥ, eṣa ākāśātmakaḥ, paraḥ rasatamadvādirguṇairutkṛṣṭaḥ, ato 'kṣarāntarebhyo varīyān / śreṣṭha ityarthaḥ / paraḥ ityavyayaṃ sakārāntaṃ vā, paraḥ kṛtsnamiti prayogāt / paraścāsau varebhyo 'tiśayena varaḥ / parovarīyānityarthaḥ / prādhamyāt, śrutatvāccākāśaśabdo balīyānityuktaṃ smārayati-yatpunariti / evakārasarvaśabdānugṛhītānantyādibahuliṅgānāmanugrahāya 'tyajedekaṃ kulasyārthe'iti nyāyenaikasyāḥ śruterbādho yukta ityāha-atra brūma iti / ākāśapadādbhūtasyaiva prathamapratītiriti niyamo nāstītyapiśabdena dyotitam / tatra yuktimāha-darśitaśceti / ākāśapadādgauṇārthasya brahmaṇo 'pi prathamapratītirasti, tasya tatparyāyāṇāṃ ca brahmaṇi prayogaprācuryāditi bhāvaḥ / akṣare kūṭasthe vyoman vyomni ṛco vedāḥ santi / pramāṇatvena yasminnakṣare viśve devā adhiṣṭhitā ityarthaḥ / oṅkāraḥ kaṃ sukhaṃ brahma khaṃ vyāpakamityupāsīta / śrutyantaraprayogamāhaḥkhaṃ purāṇamiti / vyāpyanādi brahmetyarthaḥ / 'kaṃ brahma khaṃ brahma'iti chāndogyam, 'oṃ khaṃ brahma khaṃ purāṇam'iti bṛhadāraṇyakamiti bhedaḥ / kiñca tatraiva prathamānusāreṇottaraṃ neyaṃ, yatra tannetuṃ śakyam / yatra tvaśakyaṃ tatrottarānusāreṇa prathamaṃ neyamityāha-vākyeti / tasmādupāsye brahmaṇi vākyaṃ samanvitamityupasaṃharati-tasmāditi //22// end bsrp_1,1.8.22 start bsrp_1,1.9.23 ata eva prāṇaḥ | bbs_1,1.23 | ākāśavākyoktanyāyaṃ taduttaravākye 'tidiśati-ata eva prāṇaḥ / udgīthaprakaraṇamiti jñāpanārthamudgītha iti bhāṣyapadam / udgīthaprakaraṇe śrūyata ityanvayaḥ / kaścidṛṣiścākrāyaṇaḥ prastotāramuvāca, he prastotaḥ, yā devatā prastāvaṃ sāmabhaktimanugatā dhyānārthaṃ, tāṃ cedajñātvā mama viduṣo nikaṭe prastoṣyasi mūrdhā te patiṣyatīti / tato bhītaḥ san papraccha, katamā sā devateti / uttaram, prāṇa iti / prāṇamabhilakṣya samyagviśanti līyante, tamabhilakṣyojjihate utpadyanta ityarthaḥ / atideśatvātpūrvavatsaṃśayādi draṣṭavyamityuktaṃ vivṛṇoti-prāṇeti / manaupādhiko jīvaḥ prāṇena brahmaṇā badhyate suṣuptāvekībhavati / prāṇasya vāyoḥ prāṇaṃprerakaṃ tasya sattāsphūrtipradamātmānaṃ ye viduste brahmavida ityarthaḥ / pūrveṇa gatarthātvātpṛthaksūtraṃ vyarthamiti śaṅkate-nanu pūrvavaditi / adhikāśaṅkānirāsārthamatideśasūtramiti matvā śaṅkāmāha-na / mukhye 'pīti / tarhi tadā cakṣurapyetītyevaṃprakāreṇa sarvatra saṃbandhaḥ / nanvatrendriyāṇāṃ prāṇe layodayau śrūyete, tāvatā mahābhūtalayādipratipādakavākyaśeṣopapattiḥ kathamityata āha-indriyasāratvāditi / 'tasya hyeṣa rasaḥ'iti śruteḥ / indriyāṇi liṅgātmarūpāṇi apañcīkṛtabhūtānāṃ sārāṇi teṣāṃ layādyuktyā bhūtānāmapi prāṇe layādisiddheḥ vākyaśeṣopapattirityarthaḥ / abrahmasahapāṭhācca prāṇo na brahmetyāha-api ceti / udgātṛpratihartṛbhyāmudgīthe pratihāre ca kā devateti pṛṣṭena cākrāyaṇenādityo 'nnaṃ ca nirdiśyate / 'āditya iti hovāca' 'annamiti hovāca'iti śrutāvityarthaḥ / sāmānyaṃ sannidhānam / saṃnidhyanugrahītaprathamaśrutaprāṇaśrutyā mukhyaprāṇanirṇaye taddṛṣṭyā prastāvopāstiriti pūrvapakṣaphalam, siddhānte brahmadṛṣṭirūpopāstiḥ / tasyādhikaraṇasyātideśatvameva pūrveṇa saṃgatiriti vibhāgaḥ / bhavantīti bhūtānīti vyutpatyā yatkiñcidbhavanadharmakaṃ kāryamātraṃ tasya layodayau vāyuvikāre prāṇe na yuktāvityuktvā bhūtaśabdasya rūḍhārthagrahe 'pi layāderbrahmanirṇāyakatvamityāha-yadāpīti / bhaitikaprāṇasya bhūtayonitvāyogādityarthaḥ / tasya tadyonitvaṃ śrutyāśaṅkate-nanviti / atha yadā suṣupto jīvaḥ prāṇe brahamaṇyekībhavati tadā enaṃ prāṇaṃ saviṣayavāgadayo 'piyantītyarthaḥ / atra jīvābhannatve sarvalayādhāratvaliṅgānna mukhyaḥ prāṇa ityāha-tatrāpīti / vākyāntarasaṃnidhyapekṣayā svavākyagataṃliṅgaṃ balīya ityāha-tadayuktamiti / ekavākyatvaṃ vākyaśeṣaḥ tasya balaṃ tadgataṃ liṅgaṃ tenetyarthaḥ / prāṇamevetyavadhāraṇena sarvabhūtaprakṛtitvaliṅgana ca prāṇapadena tatkāraṇaṃ brahma lakṣyamityāha-tadākāśaśabdasyeveti / vṛttikṛtāmudāharaṇaṃ saṃśayābhāvenāyuktamityāha-atretyādinā / śabdabhedamuktvā prakaraṇaṃ prapañcayati-yasya ceti //23// end bsrp_1,1.9.23 start bsrp_1,1.10.24 jyotiś caraṇābhidhānāt | bbs_1,1.24 |jyotiścaraṇābhidhānāt / chāndogyamevodāharati-idamiti / gāyatryupādhikabrahmopāstyānandaryārtho 'thaśabdaḥ / ato divo dyulokātparaḥ parastādyajjyotirdīpyate tadyatadidamiti jāṭharāgnāvadhyasyate / kutra dīpyate, tatrāha-viśvata iti / viśvasmātprāṇivargādupari sarvasmādbhūrādilokādupari ye lokāsteṣūttameṣu na vidyante uttamā yebhya ityanuttameṣu sarvasaṃsāramaṇḍalātītaṃ paraṃ jyotiridameva, yaddehasthamityarthaḥ / asya pūrveṇāgatārthatvaṃ vadanpratyudāharaṇasaṃtimāha-arthāntareti / atra svavākye spaṣṭabrahmaliṅgābhāve 'pi 'pādosya'iti pūrvavākye bhūtapādatvaṃ liṅgamastīti pādasaṃgatiḥ / pūrvottarapakṣayorjaḍabrahmajyotiṣorupāstiḥ phalamiti bhedaḥ / nanvajñānatamovirodhitvādbrahmāpi jyotiḥpadaśakyatayā prasiddhamasti, netyāha-cakṣuriti / śarvaryāṃ rātrau bhavaṃ śārvaram / nīlamiti yāvat / anenāvarakatvādrūpavattvācca kuḍyavadbhāvarūpaṃ tama ityarthāduktaṃ bhavati / jyotiḥśruteranugrāhakaliṅgānyāha-tathetyādinā / bhāsvararūpātmikā dīptistejasa eva liṅgamityāha-na hīti / māstu maryādetyāśaṅkya śrutatvānmaivamityāha-paro diva iti / maryādāṃ brūta iti śeṣaḥ / brahmavat kāryasyāpi maryādāyogānnirarthakaṃ brāhmaṇamiti kaścidākṣipati-nanviti / ekadeśī brūte-astviti / svargādau jātaṃ kiñcidatīndriyaṃ tejo divaḥ parastādasti, śrutiprāmāṇyādityarthaḥ / adhyayanavidhyupāttaśruterniṣphalaṃ vastu nārtha ityākṣipya brūte-neti / dhyānaṃ phalamityāśaṅkya niṣphalasya kvāpi dhyānaṃ nāstītyāha-idamevetyādinā / prayojanāntaraṃ tamonāśādikam / atrivṛtkṛtaṃ tejo 'ṅgīkṛtyāphalatvamuktvā tadeva nāstītyāha-tāsāmiti / tejo 'bannānāṃ devatānāmekaikaṃ dvidhā vibhajya punaścaikaikaṃ bhāgaṃ dvedhā kṛtvā svabhāgāditarabhāgayornikṣipya tantriguṇarajjuvantrivṛttaṃ karavāṇītyaviśeṣokternāstyatrivṛtkṛtaṃ kiñcidityarthaḥ / kiñcātra 'yadataḥ paraḥ'iti yacchabdenānyataḥ prasiddhaṃ dyumaryādatvaṃ dhyānāyānūdyate / na cātrivṛtkṛtasya tasya tatkvacitprasiddhamityāha-na ceti / ekadeśimate niraste sākṣātpūrvapakṣī brūte-astu tarhīti / pradeśaviśeṣaḥ divaḥ parastāddedīpyamānaḥ sūryāditejovayavaviśeṣaḥ, tasya parigraha upasanārtho na viruddhata ityanvayaḥ / sa eva kaukṣeye jyotiṣi upāsyate / tasyāpi tejastvāditi bhāvaḥ / brahmaṇo 'pi dhyānārthaṃ pradeśasthatvaṃ kalpyatāṃ, netyāha-natviti / niṣpradeśasya niravayavasya viśeṣe 'pi divaḥ parastāddedīpyamānabrahmāvayavakalpanā bhāginī yuktā na tvityanvayaḥ / apramāṇikagauravāpātāditi bhāvaḥ / tataḥ kiṃ, tatrāha-sārūpyeti / yathā ekatvasāmyādbhūritivyāhṛtau prajāpateḥ śirodṛṣṭiḥ śrutā tathā jāṭharāgnāvabrahmatvaṃ ghoṣādiśrutyā prasiddhamiti jaḍajyotiṣṭvaṃ sāmyaṃ vācyamityarthaḥ / yaddehasparśanenauṣṇyajñānaṃ prasiddhaṃ saiṣā tasya jāṭharāgnerdṛṣṭiḥ, yatkarṇapidhānena ghoṣaśravaṇaṃ, saiṣā tasya śrutirityarthaḥ / jyotiṣo jaḍatve liṅgāntaramāha-tadetaditi / jyotirityarthaḥ / cakṣuṣyaścakṣurhitaḥ sundaraḥ, śruto vikhyātaḥ / na cānyadapīti / brahmaliṅgamapi kiñcidanyannāstītyanvayaḥ / nanu 'tripādasyāmṛtaṃ divi'iti pūrvavākyoktaṃ brahmātra jyotiḥpadena gṛhyatāmityāśaṅkyāha-na ceti / nanu sarvātmakatvāmṛtatvābhyāṃ brahmoktamityata āha-athāpīti / kathañcicchandodvāretyarthaḥ / divi diva iti vibhaktibhedānna pratyabhijñetyarthaḥ / prakṛterjātaṃ prākṛtaṃ, kāryamityarthaḥ / ācāraṃ nirasyati-pādeti / 'gāyatrī vā idaṃ sarvaṃ bhūtam' 'vāgvai gāyatrī' 'yeyaṃ pṛthivī' 'yadidaṃ śarīram' 'yadasminpuruṣe hṛdayam' 'ime prāṇāḥ'iti bhūtavākpṛthivīśarīrahṛdayaprāṇātmikā ṣaḍvidhā ṣaḍbhirakṣaraiścatuṣpadā gāyatrīti / yaduktaṃ tāvān tatparimāṇaḥ sarvaḥ prapañco 'sya gāyatryanugatasya brahmaṇo mahimā vibhūtiḥ, puruṣastu pūrṇabrahmarūpaḥ, ataḥ prapañcājjyāyānadhikaḥ / ādhikyamevāha-pāda iti / sarvaṃ jagadekaḥ pādo 'ṃśaḥ, 'viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat'iti smṛteḥ / asya puruṣasya divi svaprakāśasvarūpe tripādamṛtaṃ rūpamasti, divi sūryamaṇḍale vā dhyanārthamasti, kalpitājjagato brahmasvarūpāmanantamastītyarthaḥ / yathā loke pādātpādatrayamadhikaṃ tathedamadhikamiti bodhanārthaṃ tripādamṛtamityuktaṃ, na tripādatvaṃ vivakṣitamiti mantavyam / 'yadataḥ paraḥ'iti yacchabdasya prasiddhārthavācitvātpūrvavākyaprasiddhaṃ brahma grāhmamityāha-tatreti / nanu 'yadāgneyo 'ṣṭākapālaḥ'ityatra yatpadasyāprakṛtārthakatvaṃ dṛṣṭimityata āha-tatparatyajyeti / tatra yāgasyānyataḥ prasiddherabhāvenāpūrvatvādagatyā yado 'prasiddhārthatvamāśritam / iha tu pūrvavākyaprasiddhasya brahmaṇo dyusaṃbandhena pratyabhijñātasya yadarthatvaniśacayādyatpadaikārthakajyotiḥpadasyāpi sa evārtha ityarthaḥ / saṃdaṃśanyāyādapyevamityāha-na kevalamiti / 'sarvaṃ khalvidaṃ brahma'ityuttaratra brahmānuvṛttermadhyasthaṃ jyotirvākyaṃ brahmaparamityarthaḥ / prakaraṇāditi / prakṛtāpekṣayatpadaśrutyā dyusaṃbandhabhūtapādatvādiliṅgaiścetyarthaḥ / ataḥ prakaraṇājjyotiḥśrutibādho na yukta iti nirastam / aviśeṣakatvāditi / brahmavyāvartakatvābhāvādityarthaḥ / yena cetasā caitanyeneddhaḥ prakāśitaḥ sūryastapati prakāśayati taṃ bṛhantamavedavinna manuta ityarthaḥ / jyotiḥśabdasya kāryajyotiṣyeva śaktirityaṅgīkṛtya kāraṇabrahmalakṣakatvamuktvā brahmaṇyapi śaktimāha-yadveti / gāḍhāndhakāre vācaiva jyotiṣā loka āsanādivyavahāraṃ karotītyarthaḥ / ājyaṃ juṣatāṃ pibatāṃ mano jyotiḥ prakāśakaṃ bhavati ityājyastutiḥ / yathā gacchantamanugacchataḥ svasyāpi gatirasti tathā sarvasya svaniṣṭhaṃ bhānaṃ syādityata āha-tasya bhāseti / tat kālānavacchinnaṃ brahma sūryādijyotiṣāṃ sākṣibhūtamāyuramṛtamiti ca devā upāsata ityarthaḥ / yoṣito 'gnitvavat dyumaryādatvādikaṃ dhyānārthaṃ kalpitaṃ brahmaṇo yuktamityāha-atrocyata ityādinā / divaḥ paramapītyanvayaḥ / āropyasya dhyeyasyālambanasya ca sādṛśyaniyamo nāstītyāha-parasyāpīti / bhaviṣyati brahmajyotiṣa iti śeṣaḥ / 'taṃ yathā yathopāsate tathā tathā phalaṃ bhavati'iti śruterityāha-na hīyata iti / jñānaphalavadupāstīphalamekarūpaṃ kiṃ na syādata āha-yatra hīti / jñeyaikatvādityarthaḥ / dhyeyaṃ tu nānetyāha-yatra tviti / īśvaro jīvarūpeṇānnamattītyannādaḥ annasyāsamantāddātā vā vasu hiraṇyaṃ dadātīti vasudāna iti guṇaviśeṣasaṃbandhaṃ yo veda sa dhanaṃ vindate, dīptāgniśca bhavati / nāmno vāguttamā, mano vā pratīkaṃ vāco bhūya iti pratīkaviśeṣadhyānaśrutisaṃgrahārthamādyapadam / saṃnidheḥ śrutirbalīyasīti śaṅkate-kathaṃ punariti / atha prathamaśrutyanusāreṇa caramaśrutirnīyata ityāha-naiṣa iti / sarvanāmnā svasāmarthyena svasya sarvanāmnaḥ sāmarthyaṃ saṃnihitavācitvaṃ tadbalena parāmṛṣṭe satīti yojanā / arthādyatpadasāmānādhikaraṇyādityarthaḥ //24// end bsrp_1,1.10.24 start bsrp_1,1.10.25 chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam | bbs_1,1.25 | chandobhidhānādbrahma prakṛtaṃ nāstīti śaṅkāmekadeśī dūṣayati-kathamiti / śaṅkāṃ sādhayati-naitadityādinā / catuṣpadatvādikaṃ pūrvameva vyākhyātam / ya etāmevamiti / vedarahasyabhūtāṃ madhuvidyāmevamuktarītyā yaḥ kaścidveda tasyodayāstamayarahitabrahmā prāptirbhavatītyarthaḥ / tathāca vedatvādgāyatryāṃ brahmaśabdo yukta iti bhāvaḥ / gāyatrīśabdena tadupādānatvenānugatabrahmalakṣaṇāyāṃ bījamanupapattimāha-na hyakṣareti / brahmaṇo 'pi kathaṃ sarvātmakatvaṃ, tatrāha-kāryaṃ ceti / naca gāyatryā dhyānārthaṃ sarvātmatvāropa iti vācyaṃ, svataḥ sarvātmano dhyānasaṃbhavenāsadāropāyogādīti bhāvaḥ / 'tathāhi darśanam'iti sūtraśeṣaṃ vyācaṣṭe-tathānyatreti / dṛśyata iti darśanam / dṛṣṭamityarthaḥ / etaṃ paramātmānaṃ bahvṛcā ṛgvedino mahatyukthe śastre tadanugatamupāsate / etamevāgnirahasye 'tametamagnirityadhvaryava upāsate'iti śruteḥ yajurvedino 'gnau upāsate / etameva chantogāḥ sāmavedino mahāvrate kratau upāsata ityaitareyake dṛṣṭamityarthaḥ / gāyatrīśabdo brahmalakṣaka iti vyākhyāya gauṇa ityāha-apara iti / sākṣādeva / vācyārthagrahaṇaṃ vinaiveti yāvat / pūrvaṃ tūpāsyatayā gāyatrīpadenājahallakṣaṇayā gāyatrībrahmaṇī dve api lakṣite / naca gāyatrī sarvamityanvayāsaṃbhavaḥ, ghaṭo rūpīti padārthaikadeśe vyaktau rūpānvayavat, gāyatrīpadārthaikadeśe gāyatryanugate brahmaṇi pradhāne sarvātmakatvānvayasaṃbhavāditi bhāvaḥ / tathāca sūtre siddhāntabhāgasyāyamarthaḥ-tathā gāyatrīvaccatuṣpātvaguṇasāmānyāt, ceto brahmaṇi samarpyate yena sa cetorpaṇo gāyatrīśabdastena brahmaṇa eva nigadādabhidhānāt chandobhidhānamasiddhamiti / adhunā 'tathāhi darśanam'iti śeṣaṃ vyācaṣṭe-tatheti / saṃvargavidyāyāmādhidaivamagnisūryacandrāmbhāṃsi vāyau līyante, adhyātmaṃ vākcakṣuḥśrotramanāṃsi prāṇamapiyantītyuktam / te vā ete pañcānye ādhidaivikāḥ, pañcānye ādhyātmikāste militvā daśasaṃkhyākāḥ santaḥ kṛtamityucyante / santi hi kṛtatretādvāparakalisaṃjñakāni catvāri dyutāni krameṇa caturaṅkatryaṅkadvyaṅkaikāṅkāni / tatra kṛtaṃ daśātmakaṃ bhavati, caturṣvaṅkeṣu trayāṇāṃ triṣu dvayordvayorekasya cāntarbhāvāt / tathācca daśatvaguṇena vāyvādeḥ kṛtaśabdenocyanate / eve kṛtatvaṃ vāyvādīnāmupakramyāha-saiṣeti / vidheyāpekṣayā strīliṅganirdeśaḥ / virāṭpadaṃ chantovācakaṃ, 'daśākṣarā virāṭ'iti śruteḥ / daśatvasāmyena vāyvādayo virāḍityucyante / evañca daśatvadvārā vāyvādiṣu kṛtatvaṃ virāṭtvaṃ ca dhyeyam / tatra virāṭtvadhyānātsarvamasyānnaṃ bhavati, 'annaṃ virāṭ'iti śruteḥ / kṛtatvadhyānādannādo bhavati, kṛtatadyūtasyānnādatvāt / kṛtaṃ hi svīyacaturaṅgeṣu tryaṅkādikamantarbhāvayadannamattīva lakṣyate / ata eva kṛtajayāditaradyūtajayaḥ śrutyuktaḥ-'kṛtāyavijitāyādhareyāḥ saṃyanti'iti / ayo dyūtaṃ, kṛtasaṃjño 'yaḥ kṛtāyaḥ sa vijito yena tasmai, adhareyāstryaṅkādayaḥ ayāḥ saṃyanti upanamante / tena jitā bhavantītyarthaḥ / evañca sā vāyvādidaśātmikā eṣā kṛtaśabditā virāḍannaṃ, kṛtatvādannādinītyarthaḥ / sarvathāpīti / gāyatrīti padasya lakṣakatve gauṇatve 'pi cetyarthaḥ / atrāpara āhetyaparapadena gauṇatve svamataṃ neti dyotayati / ajahallakṣaṇāpakṣe hi 'vāgvai gāyatrī'iti vāgātmatvaṃ gāyati ca trāyate ca iti niruktanāmakatvaṃ ca gāyatryā upādhitvenopāsyatvādupapannataram / gauṇapakṣe gāyatrītyāgāttadubhayaṃ sarvātmakatvamātreṇopapādanīyam / evaṃ gāyatrīpadasya svārthatyāgaḥ, aprasiddhacatuṣpāttvaguṇadvārā viprakṛṣṭalakṣaṇā ceti bahvasamañjasam //25// end bsrp_1,1.10.25 start bsrp_1,1.10.26 bhūtādipādavyapadeśopapatteś caivam | bbs_1,1.26 | nanu 'gāyatrī vā idaṃ sarvam'iti prathama gāyatrīśruteḥ kathaṃ lakṣaṇetyāśaṅkya vākyaśeṣagatasarvātmakatvādyanekabalavatpramāṇasaṃvādena brahmami tātparyāvagamādityāha-bhūtādipādeti / evaṃ padārthamāha-itaśceti / sūtrasthādipadārthaṃ darśayati-bhūtapṛthivīti / atra sūtrabhāṣyakārayorbhūtādibhiścatuṣpadā gāyatrīti saṃmatam, ṣaḍakṣaraiśacatuṣpātvaṃ vṛttikāroktamaprasiddhaṃ cakārasūcitam / yuktyantaramāha-api ceti / brahmaparasūktotpannatvācca tasyāstatparatvamityāha-puruṣeti / brahmapadasya chandovācitvamuktaṃ nirasyati-yadvai tadbrahmeti / pūrvasyāmṛci brahmoktāvityarthaḥ / hṛdayasya caturdikṣūrdhvaṃ ca pañca suṣayaḥ santi / teṣu brahmasthānahṛnnagarasya prāgādidvāreṣu krameṇa prāṇavyānāpānasamānodānāḥ pañcadvārapālā iti dhyānārthaṃ śrutyā kalpitam / tatra hṛdayacchidrasthaprāṇeṣu brahmapuruṣatvaśrutirhṛdi gāyatryākhyabrāhmaṇa upāsanāsaṃbandhitāyāṃ brahmaṇo dvārapālatvādbrahmapuruṣā iti saṃbhavatītyāha-pañca brahmeti //26// end bsrp_1,1.10.26 start bsrp_1,1.10.27 upadeśabhedān neti cen nobhayasminn apy avirodhāt | bbs_1,1.27 | divi diva iti vibhaktibhedātprakṛtapratyabhijñā nāstītyuktaṃ nopakṣaṇīyamityāha-tatparihartavyamiti / parihāraṃ pratījānīte-atreti / sūtre nañarthaṃ vadanparihāramāha-nāyamiti / evaṃ sarvatra vyākhyoyam / pradhānaprātipadikārthadyusaṃbandhena pratyabhijñāyā vibhaktyarthabhedo na pratibandhakaḥ, kathañcidādhārasyāpi maryādātvasaṃbhavāt / yathā vṛkṣāgraṃ svalagnabhagāvacchinnaśyenasyādhāraḥ sanneva svālagnabhāgāvacchinnasya tasyaiva maryādā bhavati, evaṃ divi sūrye hārdākāśe vā mukhye ādhāre sabrahmadivo maryadātvaṃ tadalagnākāśāvacchinnaṃ brahma prati kalpayitvā divaḥ paramityucyata ityarthaḥ / yadyākāśena anavacchinnaṃ brahma gṛhītvā pañcamyā divo maryādātvameva mukhyaṃ tadā gaṅgāyāṃ gheṣa itivatsaptamyā sāmīpyalakṣaṇayādhāratvaṃ vyākhyeyamityāha-apara iti / sabaddhaṃ pratyādhāratvaṃ mukhyaṃ pūrvamuktaṃ divyeva saditi / asaṃbaddhaṃ prati maryādātvaṃ mukhyamadhunocyate divaḥ paramapīti bhedaḥ / tasmājjyotirvākyamupāsye brahmaṇi samanvitamiti siddham //27// end bsrp_1,1.10.27 start bsrp_1,1.11.28 prāṇas tathānugamāt | bbs_1,1.28 |prāṇastathānugamāt / divodāsyāpatyaṃ daivodāsiḥ pratardano nāma rājā yuddhena puruṣakāreṇa ca karaṇenendrasya premāspadaṃ gṛhaṃ jagāma / taṃ ha indra uvāca, pratardana varaṃ te dadānīti / sa hovāca pratardanaḥ, yaṃ tvaṃ martyāya hitatamaṃ manyase taṃ varaṃ tvamevālocya mahyaṃ dehīti / tata indra idamāha-'prāṇosmi'ityādi / mukhyaṃ prāṇaṃ nirasituṃ prajñātmatvamuktam / nirviśeṣacinmātraṃ nirasyati-taṃ māmiti / idaṃ prāṇasyendridevatātve liṅgam / mukhyaprāṇatve liṅgamāha-atheti / vāgādīnāṃ dehadhāraṇaśaktyabhāvaniścayānantaramityarthaḥ / prāṇasya dehadhārakatvamutthāpakatvaṃ ca prasiddhamiti vaktuṃ khalvityuktam / prāṇasya jīvatve vaktṛtvaṃ liṅgamāha-na vācamiti / ānantatvādikaṃ brahmaliṅgamāha-ante ceti / anekeṣu liṅgeṣu dṛśyamāneṣu balābalanirṇayārthamidamadhikaramamityagatārthamāha-anekaliṅgeti / pūvartra prakṛtabrahmavācakayacchabdabalājjyotiḥśrutiḥbrahmaparetyuktaṃ, na tatheha prāṇaśrutibhaṅge kiñcidbalamasti, mitho viruddhānekaliṅgānāmaniścāyakatvāditi pratyudāharaṇasaṃgatyā pūrvapakṣayati-tatreti / pūrvaṃ pradhānaprātipadikārthabalāt vibhaktyarthabādhavadvākyārthajñānaṃ prati hetutvena pradhānānekapadārthabalādekavākyatābhaṅga iti dṛṣṭāntasaṃgatirvāstu / pūrvapakṣe prāṇādyanekopāstiḥ, siddhānte pratyagbrahmadhīriti vivekaḥ / tathā brahmaparatvena padānāmanvayāvagamāditi hetvarthamāha-tathāhīti / hitatamatvakarmakṣayādipadārthānāṃ saṃbandho brahmaṇi tātparyaniścāyaka upalabhyata ityuktaṃ vivṛṇoti-upakrama ityādinā / yaṃ manyase taṃ varaṃ tvameva prayacchetyarthaḥ / sa yaḥ kaścinmāṃ brahmarūpaṃ vedasākṣādanubhavati, tasya viduṣo loko mokṣo mahatāpi pātakena na ha mīyate naiva hiṃsyate na pratibadhyate jñānāgninā karmatūlarāśerdagdhatvādityāha-sa ya iti / sādhvasādhunī puṇyapāpe / tābhāyāmaspṛṣṭatvaṃ, tatkārayitṛtvaṃ, niraṅkuśaiśvaryaṃ ca sarvametaditityarthaḥ //28// end bsrp_1,1.11.28 start bsrp_1,1.11.29 na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin | bbs_1,1.29 | ahaṅkāravādena svātmavācakaśabdairācacakṣe, uktavānityarthaḥ / vākyasya indropapāsanāparatve liṅgāntaramāha-tathā vigraheti / trīṇi śīrṣāṇi yasyeti triśīrṣā tvaṣṭuḥ putro viśvarūpo nāma brāhmaṇaḥ taṃ hatavānasmi / rauti yathārthaṃ śabdayatīti rut vedāntavākyaṃ, tanmukhe yeṣāṃ te runmukhāstebhyo 'nyānvedāntabahirmukhān yatīnaraṇyaśvabhyo dattavānasmītyarthaḥ / indre prāṇaśabdopapattimāha-prāṇatvaṃ ceti / vadanti laukikā apītyarthaḥ / balavācinā prāṇaśabdena baladevatā lakṣyata iti bhāvaḥ / indro hitapradātṛtvādhitatamaḥ, karmānadhikārādapāpa ityevaṃ vyākhyeyānītyāha-niścite ceti / kimindrapadena vigrahopalakṣitaṃ cinmātramucyate uta vigrahaḥ / ādye vākyasya brahmaparatvaṃ siddham / na dvitīya ityāha-adhyātmeti / ātmani dehe 'dhigata ityadhyātmaṃ pratyagātmā / sa saṃbadhyate yaiḥ śarīrasthatvādibhirindratanāvasaṃbhāvitairdharmaiste adhyātmasaṃbandhāsteṣāṃ bhūmetyarthaḥ / āyuratra dehe prāṇavāyusaṃcāraḥ / astitve prāṇasthitau prāṇānāmindriyāṇāṃ sthitirityarthataḥ śrutimāha-astitva iti / 'athāto niśreyasādānam'ityādyā śrutiḥ / indriyasthāpakatvavaddehotthāpakatvamāha-tatheti / vaktṛtvamuktvā sarvādhiṣṭhānatvaṃ darśitamityāha-iti copakramyeti / tattatra nānāprapañcasyātmani kalpanāyāṃ yathā dṛṣṭāntaḥ, loke prasiddhasya rathasyāreṣu neminābhyormadhyasthaśalākāsu cakropāntarūpā nemirarpitā, nābhaucakrapiṇḍikāyāmarā arpitāḥ, evaṃ bhūtāni pañca pṛthivyādīni mīyanta iti, mātrāḥ bhogyāḥ śabdādayaḥ pañceti daśa bhūtamātrāḥ prajñāmātrāsu daśasvarpitāḥ / indriyajāḥ pañca śabdādiviṣayaprajñāḥ mīyante ābhiriti mātrāḥ pañca dhīndriyāṇi / nemivadgrāhyaṃ grāhakeṣu areṣu kalpitamityuktvā nābhisthānīye prāṇe sarvaṃ kalpitamityāha-prāṇe 'rpitā iti / sa prāṇo mama svarūpamityāha-sa ma iti / tarhi pratyagātmani samanvayo na tu brahmaṇi, tatrāha-ayamiti //29// end bsrp_1,1.11.29 start bsrp_1,1.11.30 śāstradṛṣṭyā tūpadeśo vāmadevavat | bbs_1,1.30 | ahaṅkāravādasya gatiṃ pṛcchati-kathamiti / sūtramuttaram / tadvyākhyāti-indra iti / janmāntarakṛtaśravaṇādinā asmiñjanmani svataḥsiddhaṃ darśanamārṣam / vijñeyendrastutyartha upanyāso na cetkathaṃ tarhi sa iti pṛcchati-kathamiti / brahmajñānastutyarthaḥ sa ityāha-vijñāneti / niyāmakaṃ brūte-yaditi / pareṇa / 'tasya me'ityādinā vākyenetyanvayaḥ / stutimāha-etaduktamiti / tasmājjñānaṃ śreṣṭhamiti śeṣaḥ / stutajñānaviṣaya indra ityata āha-vijñeyaṃ tviti //30// end bsrp_1,1.11.30 start bsrp_1,1.11.31 jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt | bbs_1,1.31 | dehotthāpanaṃ jīvaliṅgaṃ kiṃ na syāt, tatrāha-śarīradhāraṇaṃ ceti / sarve vāgādayaḥ prāṇā ahamahaṃ śreṣṭha iti vivadamānāḥ prajāpatimupajagmuḥ / sa ca tānuvāca, yasminnutkrānte śarīraṃ pāpiṣṭhataraṃ patiṣyati sa vaḥ śreṣṭha iti tathākrameṇa vāgādipūtkrānteṣvapi mūkādibhāvena śarīraṃ svasthamasthāt / mukhyaprāṇasya tu uccikramiṣāyāṃ sarveṣāṃ vyākulatvāptau tānvāgādīnvariṣṭhaḥ prāṇa uvāca, yūyaṃ mohaṃ māpadyatha yato 'hamevaitatkaromi / kiṃ tat, pañcadhā prāṇāpānādibhāvenātmānaṃ vibhajya etadvāti gacchatīti vānaṃ tadeva bāṇamasthiraṃ śarīramavaṣṭabhyāśritya dhārayāmītyarthaḥ / dvivacanasahavāsotkrāntiśruteśca na brahma grāhyamityāha-jīvamukhyeti / abhedanirdeśamāha-yo vā iti / bhedamāha-saheti / yadi jīvamukhyaprāṇayorliṅgādupāstatvaṃ tarhi brahmaṇo 'pi liṅgānāmuktatvādupāsanaṃ syāt / na ceṣṭāpattiḥ. upakramādina niścitaikavākyatābhaṅgaprasaṅgādityāha-naitadevamityādinā / naca svatantrapadārthabhedādvākyabhedaḥ kiṃ na syāditi vācyaṃ, jīvamukhyaprāṇayoruktaliṅgānāṃ brahmaṇinetaṃ śakyatayā svātantryāsiddheḥ, aphalapadārthasya phalavadvākyārthaśeṣatvena pradhānavākyārthānusāreṇa talliṅganayasyocitatvācca / nahi pradhānavākyārthabrahmaliṅgamanyathā netuṃ śakyaṃ, na vā taducitamityāha-naca brahmaliṅgamiti / sūtraśeṣaṃ vyācaṣṭe-āśritatvācceti / anyatra 'ata eva prāṇaḥ'ityādau vṛtterāśritvādihāpi tasya brahmaliṅgasya yogādbrahmapara eva prāṇaśabda ityarthaḥ / prāṇādiliṅgāni sarvātmake brahmaṇyanāyāsena netuṃ śakyanītyāha-yattvityādinā / yasminnetau preryatvena sthitau tenetareṇa brahmaṇā sarve prāṇādivyāpāraṃ kurvantītyarthaḥ / viśeṣaṃ paricchedābhimānamityarthaḥ / 'vatkāraṃ vidyāt'iti na vakturjñeyatvamucyate, tasya lokasiddhatvāt, kintu tasya brahmatvaṃ bodhyate / tadbodhābhimukhyāya liṅgādaya ityatra śrutyantaramāha-yadvāceti / yena caitanyena vāgabhyudyate svakāryābhimukhyena preryate tadeva vāgādiragamyaṃ brahmetyarthaḥ / tattvaṃpadavācyayoḥ svarūpato bhedasthābhyāmupalakṣyātmasvarūpābhedādekatvaṃ nirdiśyata ityāha-naiṣa doṣa iti / svamatena sūtraṃ vyākhyāya vṛttikṛnmatena vyācaṣṭe-athaveti / upāsanātritvaprasaṅgāditi pūrvamuktam / atra triprakārakasyaikabrahmaviśeṣekasyaikasyopāsanasya vivakṣitatvādityarthaḥ / ato na vākyobheda iti bhāvaḥ / dehaceṣṭātmakajīvanahetutvaṃ prāṇasyāyuṣṭvaṃ dehāpekṣayā tasya āmukteravasthānādamṛtatvaṃ, utthāpayatītyukthatvamiti prāṇadharmaḥ / jīvadharmānāha-atheti / buddhiprāṇayoḥ sahasthityutkrāntyuktyanantaramityarthaḥ / atra prajñāpadena sābhāsā jīvākhyā buddhirucyate / tasyāḥ saṃbhandhīni dṛśyāni sarvāṇi bhūtāni yathaikaṃ bhavantyadhiṣṭhānacidātmanā tathā vyākhyāsyāma ityupakramyoktam-'vāgeva'ityādi / cakṣurevāsyā ekamaṅgamadūduhadityādiparyāyāṇāṃ saṃkṣiptārthaṃ ucyate / utpannāyā asatkalpanāyāḥ sābhāsabuddhernāmaprapañcaviṣayitvamardhaṃ śarīram, arthātmakarūpaprapañcaviṣayitvamardhaṃ śarīramiti militvā viṣayitvākhyaṃ pūrṇaṃ śarīramindriyasādhyam / tatra karmendriyeṣu vāgevāsyāḥ prajñāyā ekamaṅgaṃ dehārdhamadūduhat pūrayāmāsa / vāgindriyadvārā nāmaprapañcaviṣayitvaṃ buddhirlabhata ityarthaḥ / caturthī ṣaṣṭhyarthā / tasyāḥ punarnāma kila cakṣurādinā prativihitā jñāpitābhūtamātrā rūpādyartharūpā parastādaparārdhe kāraṇaṃ bhavati / jñānakāraṇadvarārthaprapañcaviṣayitvaṃ buddhiḥ prāpnotītyarthaḥ / evaṃ buddheḥ sarvārthadraṣṭṛtvamupapādya tanniṣṭhacitpratibimbadvārā sākṣiṇi draṣṭṛtvādhyāsamāha-prajñayeti / buddhidvārā cidātmā vācamindriyaṃsamāruhya tasyāḥ prerako bhūtvā vācā karaṇena sarvāṇi nāmāni vaktavyatvenāpnoti, cakṣuṣā sarvāṇi rūpāṇi paśyatītyevaṃ draṣṭā bhavatītyarthaḥ / tathāca sarvadraṣṭṛtvaṃ cidātmani draṣṭṛtvādhyāsanimittatvaṃ ca buddherdharma ityuktaṃ bhavati sarvādhāratvāndatvādiḥ brahmadharma ityāha-tā vā iti / daśatvaṃ vyākhyātam / prajñā indriyajātyā adhikṛtya grāhyā bhūtamātrā vartante, prajñāmātrā indriyāṇi grāhyaṃ bhūtajātamadhikṛtya vartanta iti grāhya grāhakayormithaḥ sāpekṣatvamuktaṃ sādhayati-yaditi / tadeva sphuṭayati-na hīti / grāhyeṇa grāhyasvarūpaṃ na sidhyati kintu grāhakeṇa / evaṃ grāhakamapi grāhyamanapekṣyā na sidhyati / tasmātsāpekṣatvādetadgrāhyagrāhakadvayaṃ vastuto na bhinnaṃ kintu cidātmanyaropitamityāha- no iti / tadyathetyādi kṛtavyākhyānam / sūtrārthamupasaṃharati-tasmāditi / anyadharmeṇānyasyopāsanaṃ kathamityāśaṅkyāśritatvādityāha-anyatrāpīti / upādhirjīvaḥ / tat anyadharmeṇopāsanam / iyamasaṃgatā vyākhyā / tathāhi-na tāvadāruṇyādyanekaguṇaviśiṣṭaprāptakrayaṇavadupāsātrayaviśiṣṭasya brahmaṇo vidhiḥ saṃbhavati, siddhasya vidhyanarhatvāt / nāpi brahmānuvādenopāsātrayavidhiḥ, vākyabhedāt / naca nānādharmaviśiṣṭamekamupāsanaṃ vidhīyata iti vācyaṃ, tādṛśavidhivākyasyātrāśravaṇāt / naca 'taṃ māmāyuramṛtamityupāḥsva'ityatra māmiti jīvena, āyuriti prāṇena, amṛtamiti brahmaṇā svasvadharmavatā viśiṣṭopāsanāvidhiriti vācyaṃ, sarveṣāṃ dharmāṇāmaśravaṇāt, brahmāśruteśca / 'prāṇo vā amṛtam'iti prāṇasyaivāmṛtatvaśruteḥ / ata upāsanāvidhilubdhena 'vaktāraṃ vidyāt' 'etadevokthamupāsīta' 'sa ma ātmeti vidyāt'iti jīvaprāṇabrahmopāsanavidhayaḥ, anye guṇavidhaya iti svīkṛtyaikavākyatvaṃ tyājyaṃ, taccāyuktaṃ, upakramādinaikavākyatānirṇayāditi / tasmājjñeyapratyagbrahmaparamidaṃ vākyamityupasaṃharati-tasmāditi //31// end bsrp_1,1.11.31 iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śrīmacchārīrakamīmāṃsāvyākhāyāyāṃ bhāṣyaratnaprabhāyāṃ prathamādhyāyasya prathamaḥ pādaḥ //1// // iti prathamasyādhyāyasya spaṣṭabrahmaliṅgaśrutisamanvayākhyaḥ prathamaḥ pādaḥ // prathamādhyāye dvitīyaḥ pādaḥ / śrīrāmaṃ siddhamattāraṃ guhāśāyinamāntaram / antaryāmiṇamajñeyaṃ vaiśvānaramahaṃ bhaje //1// start bsrp_1,2.1.1 sarvatra prasiddhopadeśāt | bbs_1,2.1 | pūrvapādenottarapādayoḥ saṃgatiṃ vaktuṃ vṛttamanuvadati-prathama iti / jagatkāraṇatvoktayā vyāpitvādikamarthātsidvam / tadupajīvyottaraṃ pādadvayaṃ pravartata iti hetuhetumadvāvaḥ saṃgatiḥ / kathaṃ pādabheda ityāśaṅkya pādānāṃ prameyabhedamāha-arthāntareti / ākāśādiśabdānāṃ spaṣṭabrahmaliṅgairbrahmaṇi samanvayo darśitaḥ / aspaṣṭabrahmaliṅgavākyasamanvayaḥ pādadvaye vakṣyate / prāyeṇopāsyajñeyabrahmabhedātpādayoravāntarabheda iti bhāvaḥ / chāndogyavākyamudāharati-idamiti / tasmājjāyata iti tajjaṃ, tasmiṃllīyata iti tallaṃ, tasminnaniti ceṣṭata iti tadanaṃ, tajjaṃ ca tallaṃ ca tadanaṃ ceti tajjalān / karmadhāraye 'smin śākapārthivanyāyena madhyamapadasya tacchabdasya lopaḥ / tajjalānamiti vācye chāndaso 'vayavalopaḥ / itiśabdo hetau / sarvamidaṃ jagadbrahmaiva, tadvivartatvādityarthaḥ / brahmaṇi mitrāmitrabhedābhāvācchānto rāgādirahito bhavediti guṇavidhiḥ / sakratumupāsanaṃ kurvīteti vihitopāsanasya 'upāsīta'ityanuvādātphalamāha-atheti / kratumayaḥ saṃkalpavikāra ityarthaḥ / puruṣasya dhyānavikāratvaṃ sphuṭayati-yatheti / iha yadhyāyati, mṛtvā dhyānamahimnā tadhyeyarūpeṇa jāyata ityarthaḥ / kratumayaḥ saṃkalpapradhāna iti vārthaḥ / kratorviṣayamāhamana iti / brahmotyupakramānmanomayaṃ prāṇaśarīraṃ bhārūpaṃ satyasaṃkalpamantarhradaye dhyeyamityarthaḥ / pūrvatra brahmaliṅgairabrahmaliṅgabādha uktaḥ, na tathehopakrame brahmaṇo liṅgamasti, kintu prakaraṇam / tacca śāntiguṇavidhānārthamanyathāsidvam / ato jīvaliṅgaṃ balīya iti pratyudāharaṇena pūrvapakṣayati-śārīra ityādinā / śrutimāśaṅkyānyathāsidyā pariharati-naiṣa doṣa iti / śamavidhiparatve hetumāha-yatkāraṇamiti / yata evamāha tasmācchamavidhiparamityanvayaḥ / [atredaṃśabdaḥ prakṛtabrahmaparāmarśārtho natu jagatparāmarśārthaḥ, jagadviśeṣaṇe prayojanābhāvāt / atra prayojanābhāve 'pi yatra prayojanaṃ tatra bhavatyeva jagadviśeṣaṇaṃ, yathā 'ātmaivedaṃ sarvam' / atra bādhāyāṃ samānādhikaraṇadārḍhyārthaṃ viśeṣaṇamāvaśyakaṃ, tadvākyasya jñeyabrahmaviṣayatvāt / atra tūpāsanāyāṃ bādhānāvaśyakatvadviṣayābhedena brahmaṇa upāsyatvāt / ṭanaca śameti / śamadhyānayorvidhau vākyabhedāpatterityarthaḥ / janmaparamparayā jīvasyāpi sarvakarmatvādisaṃbhavamāha-sarvakarmeti / sarvāṇi karmāṇi yasya / sarve kāmā bhogya yasya / sarvagandhaḥ sarvarasa ityādirādiśabdārthaḥ / ārāgramātrasyeti / totraprotāyaḥ-śalākāgraparimāṇasyetyarthaḥ / sarvatra prasidvabrahmaṇa evātropāsyatvopadeśānna jīva upāsya iti sūtrārthamāha-sarvatreti / yatra phalaṃ nocyate tatra pūrvottarapakṣasidviḥ phalamiti mantavyam / tadyapi nirākāṅkṣaṃ brahma tathāpi manaḥpracuramupadhirasya, prāṇaḥ śarīramasyeti samāsāntargatasarvanāmnaḥ saṃnihitaviśeṣyākāṅkṣatvādbrahma saṃbadhyate / 'syonaṃ te sadanaṃ karomi'iti saṃskārārthasadanasya nirākāṅkṣasyāpi 'tasminsīda'iti sākāṅkṣatacchabdena parāmarśadarśanādityāha-atrocyata iti / syonaṃ pātraṃ te puroḍāśasyeti śrutyarthaḥ / jīvo 'pi liṅgātsaṃnihita ityata āha-jīvastviti / idaṃ hi liṅgadvayaṃ lokasidvaṃ jīvaṃ na saṃnidhāpayati, duḥkhina upāstyayogyatvātphalābhāvācca / ato viśvajinnyāyena sarvābhilaṣitamānandarūpaṃ brahmaivopāsanākriyānubandhīti bhāvaḥ / kiñca brahmapadaśrutyā liṅgabādha ityāha-naceti / anyatarākāṅkṣānugṛhītaṃ phalavatprakaraṇaṃ viphaliṅgādvalīya iti samudāyārthaḥ //1// end bsrp_1,2.1.1 start bsrp_1,2.1.2 vivakṣitaguṇopapatteś ca | bbs_1,2.2 | vastuno vivakṣāyāḥ phalamupādānaṃ svīkāraḥ, sa ca prakṛteṣu guṇeṣvastīti vivakṣopacāra ityāha-tathāpyupādāneneti / nanvidaṃ grāhyamidaṃ tyājyamiti dhīrvivakṣādīnā vede kutaḥ syādityata āha-upādānānupādāne tviti / tātparyaṃ nāma phalavadarthapratityanukūlatvaṃ śabdadharmaḥ / upakramādinā tasya jñānāttayoravagama ityarthaḥ / tadiheti / tat tasmāt / tātparyavattvādityarthaḥ / sarvātmatve pramāṇamāha-tathāceti / jīrṇaḥ sthaviro yo daṇḍena vañcati gacchati so 'pi tvameva / yo jāto bālaḥ sa tvameva / sarvataḥ sarvāsu dikṣu śrutayaḥ śrotrāṇyasyeti sarvataḥ śrutimat / sarvajantūnāṃ prasidvāḥ pāṇyādayastasyeti sarvātmatvoktiḥ //2// end bsrp_1,2.1.2 start bsrp_1,2.1.3 anupapattes tu na śārīraḥ | bbs_1,2.3 | nanu jīvadharmaścebrahmaṇi yojyante tarhi brahmadharmā eva jīve kimiti na yojyante, tatrāha-anupapatteriti / sūtraṃ vyācaṣṭe-pūrveṇeti / sarvātmatvādirūktanyāyaḥ / kalpitasya dharmā adhiṣṭhāne saṃbadhyante, nādhiṣṭhānadharmāḥ kalpita iti bhāvaḥ / jhradhiṣṭhānajñānakāle kalpitadharmābhāvāt / ṭavāgeva vākaḥ so 'syāstīti vākī, na vākī avākī / anindriya ityarthaḥ / kutrāpyādaraḥ kāmo 'sya nāstītyanādaraḥ / nityatṛpta ityarthaḥ / jyāyastvādyanupapattau śārīra iti paricchedo hetuḥ sūtroktaḥ / sa tu jīvasyaiva nośvarasyetyāha-satyamityādinā //3 // end bsrp_1,2.1.3 start bsrp_1,2.1.4 karmakartṛvyapadeśāc ca | bbs_1,2.4 | prāpakatvena vyapadiśatīti saṃbandhaḥ / karmakartṛvyapadeśapadasyārthāntaramāha-tathopāsyeti //4 // end bsrp_1,2.1.4 start bsrp_1,2.1.5 śabdaviśeṣāt | bbs_1,2.5 | ekārthatvaṃ prakaraṇasya samānatvam / antarātmanniti vibhaktilopaśchāndasaḥ / śabdayorviśeṣo vibhaktibhedaḥ / tasmāttadarthayorbheda iti sūtrārthaḥ //5// end bsrp_1,2.1.5 start bsrp_1,2.1.6 smṛteś ca | bbs_1,2.6 | smṛtau hṛdisthasya jīvādbhedokterannāpi hṛdistho manomaya īśvara ityāha-smṛteśceti / bhūtāni jīvān / yantraṃ śarīram / atra sūtrakṛtā satyabheda ukta iti bhrāntinirāsāyekṣatyadhikaraṇe nirastamapi codyamudbhāvya nirasyati-atrāhetyādinā / tvaduktarītyā vastuta ekatvameva, bhedastu kalpitaḥ sūtreṣvanūdyata ityāha-satyamiti //6// end bsrp_1,2.1.6 start bsrp_1,2.1.7 arbhakaustvāt tadvyapadeśāc ca neti cen na nicāyyatvād evaṃ vyomavac ca | bbs_1,2.7 | arbhakamoko yasya sor'bhakaukāḥ tasya bhāvastattvaṃ tasmādārthikamalpatvam / aṇīyānityalpatvavācakaśabdenāpi śrutamityāha-svaśabdeneti / nāyaṃ doṣa ityuktaṃ vivṛṇoti-na tāvaditi / kathamapi / brahmabhāvapekṣayāpītyarthaḥ / paricechedatyāgaṃ vinā brahmatvāsaṃbhavāt tattyāge ca brahmaṇa evopāsyatvamāyātīti bhāvaḥ / vibhoḥ paricchedoktau dṛṣṭāntamāha-yathā samasyeti / sarveśvarasyāyodhyāyāṃ sthityapekṣayā paricchedoktivadalpahṛdi dhyeyatvena tathoktirityarthaḥ / nanu kimiti hṛdayabheva prāyeṇocyate, tatrāha-tatreti / hṛdaye paramātmano budvivṛttirgrahikā bhavati / ata īśvarābhivyaktisthānatvāttaduktirityarthaḥ / vyomadṛṣṭāntāsinā śaṅkālatāpi kācicchinnetyāha-tatra yadāśaṅkyata ityādinā / bhinnāyatanatve 'pi vyomnaḥ satyabhedādyabhāvāditi bhāvaḥ //7// end bsrp_1,2.1.7 start bsrp_1,2.1.8 saṃbhogaprāptir iti cen na vaiśeṣyāt | bbs_1,2.8 | brahmaṇo hārdatve 'niṣṭasaṃbhogāpatterjīva eva hārda upāsya iti śaṅkāṃ vyācaṣṭe-vyomavaditi / brahma bhoktṛ syāta, hārdatve sati cetanatvāt, jīvābhinnatvācca jīvavadityuktaṃ nirasyati-na / vaiśeṣyāditi / dharmādharmavattvamupādhirityarthaḥ / ayameva viśeṣo vaiśeṣyaṃ / svārthe ṣyañpratyayaḥ / viśeṣasyātiśayārtho vā / dharmādeḥ svāśraye phalahetutvamatiśayaḥ, tasmāditi sūtrārthaḥ / kiñca vibhavo bahava ātmāna iti vādināmekasmindehe sarvātmanāṃ bhoktṛtvaprasaṅgaḥ, svakarmārjita eva dehe bhoga iti parihāraśca tulya iti na vayaṃ paryanuyojyā ityāha-sarvagateti / vastutasteṣāmeva bhogasāṃkaryamityagre vakṣyate / brahmaṇo jīvābhinnatvaṃ śrutyā niścitya tena bhoktṛtvānumāne upajīvyaśrutibādhamāha-yathāśāstramiti / arthaṃ mukhamātraṃ jaratyā vṛddhāyāḥ kāmayate nāṅgānīti so 'yamardhajaratīyanyāyaḥ / sa cātra na yuktaḥ / na hyabhedamaṅgīkṛtyābhoktṛtvaṃ tyaktuṃ yuktaṃ, śrutyaivābheda siddhyarthaṃ bhoktṛtvavāraṇādityāha-śāstraṃ ceti / nanvekatvaṃ mayā śrutyā na gṛhītaṃ, yonopajīvyabādhaḥ syāt / kintu tvaduktyā gṛhītamityāśaṅkya bimbapratibimbayoḥ kalpitabhedena bhoktṛtvābhoktṛtvavyavasthopapatteraprayojako heturityāha-athāgṛhītamityādinā / kalpitāsaṅgitvamadhiṣṭhānasya vaiśeṣyamityasminnarthe 'pi sūtraṃ pātayati-tadāheti / brahmaṇo hārdatve bādhakābhāvacchāṇḍilyavidyāvākyaṃ brahmaṇyupāsye samanvitamiti sidvam //8// end bsrp_1,2.1.8 start bsrp_1,2.2.9-10 attā carācaragrahaṇāt | bbs_1,2.9 |prakaraṇāc ca | bbs_1,2.10 |attācarācaragrahaṇāt / 'yasya brahmakṣatrādijagadodanaḥ, mṛtyuḥ sarvaprāṇimārako 'pi yasyopasecanamodanasaṃskārakaghṛtaprāyaḥ, so 'ttā yatra śuddhe cinmātre 'bhedakalpanayā vartate tacchudvaṃ brahma itthā itthaṃ īśvarasyāpyadhiṣṭhānabhūtaṃ ko veda / cittaśuddhādyupāyaṃ vinā ko 'pi na jānātītyarthaḥ / saṃśayabījamāha-viśeṣeti / 'sa tvamagni prabrūhi'ityagneḥ, 'yeyaṃ prete vicikitsā'iti jīvasya, 'anyatra dharmāt'iti brahmaṇaḥ praśnaḥ / 'lokādimagniṃ tamuvāca'ityagneḥ / 'hanta ta idaṃ pravakṣyāmi'itītarayoḥ prativacanamupalabhyata ityarthaḥ / pūrvatra brahmaṇo bhoktṛtvaṃ nāstītyuktaṃ, tadupajīvya pūrvapakṣayati-kiṃ tāvaditi / agniprakaraṇamatītamityarucerāha-jīvo veti / pūrvapakṣe jīvopāsti:,sidvānte nirviśeṣabrahmajñānamiti phalabhedaḥ / odanaśabdo bhogyavācīti pūrvapakṣaḥ / sidvāntastu brahmakṣatraśabedairūpasthāpitakāryamātre gauṇa odanaśabdaḥ / guṇaścātra mṛtyūpasecanapadena saṃnidhāpitaṃ prasidvaudanagataṃ vināśyatvaṃ gṛhyate, gauṇaśabdasya saṃnihitaguṇagrāhitvāt / tathāca sarvasya vināśyatvena bhānālliṅgādīśvaro 'ttetyāhanaiṣa doṣa iti / tasya saṃnihitatvāditi / 'pippalaṃ svādvatti'iti bhogasya pūrvoktatvādityarthaḥ //9 // //10// end bsrp_1,2.2.9-10 start bsrp_1,2.3.11 guhāṃ praviṣṭāv ātmānau hi taddarśanāt | bbs_1,2.11 | attṛvākyānantaravākyasyāpi jñeyātmani samanvayamāha-guhāmiti / ṛtamavaśyaṃbhāvi karmaphalaṃ pibantau bhuñjānau, sukṛtasya karmaṇo loke kārye dehe parasya brahmaṇor'dhaṃ sthānamarhatīti parārdhaṃ hṛdayaṃ paramaṃ śreṣṭhaṃ tasminyā guhā nabhorūpā vudvirūpā vā tāṃ praviśya sthitau chāyātapavat mitho virudvau tau brahmavidaḥ karmiṇaśca vadanti / trirnāciketo 'gniścito yaiste triṇāciketāḥ te 'pi vadantītyarthaḥ / nāciketavākyānāmadhyayanaṃ, tadarthajñānaṃ, tadanuṣṭhānaṃ ceti tritvaṃ bodhyam / buddhyavacchinnajīvasya paramātmanaśca prakṛtatvātsaṃśayamāha-tatreti / pūrvottarapakṣayoḥ phalaṃ svayamevāha-yadītyādinā / tadapi jīvasya budvivailakṣaṇyamapītyarthaḥ / manuṣye prete mṛte sati yeyaṃ vicikitsā saṃśayaḥ paraloke bhoktāstītyeke, nāstītyanye / atastvayopadiṣṭo 'hametadātmatattvaṃ jānīyāmityarthaḥ / tadapi paramātmasvarūpamapītyarthaḥ / ubhayorbhoktṛtvāyogena saṃśayamākṣipati-atrāheti / chatripadena gantāra iva pibatpadenājahallakṣaṇayā praviṣṭāvucyete ityāha-atrocyata iti / pānakartṛvācipadena pānānukūlau vā lakṣyāvityāha-yadveti / niyatapūrvabhāvikṛtimattvarūpamanukūlatvaṃ kartṛkārayitroḥ sādhāraṇam / yaḥ kārayati sa karotyeveti nyāyāditi bhāvaḥ / atra prakṛtirmukhyārthā śatṛpratyaye lakṣaṇā / miśrāstu kṛtiḥ, pratyayārtho mukhyaḥ / prakṛtyā tvajahallakṣaṇayā pāyanaṃ lakṣyamityāhuḥ / pūrvapakṣe 'pibantau'iti kartṛvāciśatṛpratyayena buddhijīvasādhāraṇaṃ kārakatvaṃ lakṣyamityāha-budvīti / edhāṃsi kāṣṭhāni pacantītyākhyātena kārakatvaṃ lakṣyaṃ, prakṛtistu mukhyaiveti bhāvaḥ / mukhyapātārau prasidvapakṣiṇau grāhyāvityata āha-na ceti / brahmakṣatrapadasya saṃnihitamṛtyupadādanityavastuparatvavadihāpi pibatpadasya saṃnihitaguhāpadāhudvijīvaparateti dṛṣṭāntena pūrvapakṣayati-kiṃ tāvaditi / gocaraḥ phalam / ekasmiñjātimati kḷpte sajātīyameva dvitīyaṃ grāhyaṃ, vyaktimātragrahe lāghavāt / na vijātīyaṃ, jātivyaktyubhayakalpanāgauravāt / na cāstu kārakatvena sajātīyā budvireva jīvasya dvitīyeti vācyaṃ, cetanatvasya jīvasvabhāvasya kārakatvādantaraṅgatvāt / tathāca loke dvitīyasyāntaraṅgajātimattvadarśanājjīvasya dvitīyaścetana eveti sūtrārthamāha-saṃkhyāśravaṇe ceti / guhāyāṃ budvau sthitaṃ, gahvare 'nekānarthasaṃkule dehe sthitaṃ purāṇamanādipuruṣaṃ viditvā harṣaśokau jahāti / parame śreṣṭhe, vyoman hārdākāśe yā guhā buddhiḥ tasyāṃ nihitaṃ brahma yo veda so 'śnute sarvānkāmānityanvayaḥ / anviccha vicārayetyarthaḥ //11// end bsrp_1,2.3.11 start bsrp_1,2.3.12 viśeṣaṇāc ca | bbs_1,2.12 | viśeṣaṇaṃ gantṛgantavyatvādikaṃ liṅgamāha-viśeṣaṇācceti / sa jīvo 'dhvanaḥ saṃsāramārgasya paramaṃ pāraṃ, kiṃ tat, viṣṇorvyāpanaśīlasya paramātmanaḥ padaṃ svarūpamāpnotītyarthaḥ / durdarśaṃ durjñānaṃ, tatra heturgūḍhaṃ māyāvṛtaṃ māyānupraviṣṭaṃ paścādguhāhitaṃ guhādvārā gahvareṣṭhaṃ, evaṃ bahirāgatamātmānaṃ, adhyātmayogaḥ sthūlasūkṣmakāraṇadehalayakrameṇa pratyagātmani cittasamādhānaṃ tenādhigamo mahāvākyajā vṛttistayā viditvetyarthaḥ / ṛtapānamatre jīvānuvādena vākyārthajñānāya tatpadārtho brahma pratipādyata ityupasaṃharati-tasmādiheti / uktanyāyamatidiśati-eṣa iti / dvā dvau / chāndaso dvivacanasyākāraḥ / suparṇāviva sahaiva yujyete niyamyaniyāmakabhāveneti sayujau / sakhāyau cetanatvena tulyasvabhāvau / samānamekaṃ vṛkṣaṃ chedanayogyaṃ śarīramāśritya sthitāvityarthaḥ / guhāṃ praviṣṭāviti yāvat / etāvātmanau, talliṅgadarśanādityāha-tayoranya iti / viśeṣaṇāccetyāha-anantare ceti / anīśayā svasyeśvaratvāpratītyā dehe nimagnaḥ puruṣo jīvaḥ śocati / nimagnapadārthamāha-muhyamāna iti / naro 'hamiti bhrānta ityarthaḥ / juṣṭaṃ dhyānādinā sevitaṃ yadā dhyānaparipākadaśāyāmīśamanyaṃ viśiṣṭarūpādbhinnaṃ śodhitacinmātraṃ pratyaktvena paśyati tadāsya mahimānaṃ svarūpameti prāpnotīva / tato vītaśoko bhavatītyarthaḥ / 'dvā suparṇā'iti vākyaṃ jīveśvaraparaṃ kṛtvā cintitam / adhunākṛtvācintāmuddhāṭayati-apara iti / anyathā buddhivilakṣaṇatvaṃ padalakṣyaparatvenetyarthaḥ / sattvaṃ buddhiriti śaṅkate-sattvaśabda iti / buddhijīvau cetpūrvapakṣārthaḥ syādityata āhanāpīti / pūrvapakṣārthastadā syāt, yadyatra buddhibhinnaḥ saṃsārī pratipadyeta / nahyatra saṃsārī vivikṣyate kintu śodhitastvamartho brahmetyarthaḥ / śrutismṛtibhyaścāyamartho yukta iti śeṣaḥ / tāvatā matravyākhyāmātreṇa / evameva jīvasya brahmātvoktāveva / nāhi jīvo buddhibhinna iti vivekamātreṇopasaṃhāro yuktaḥ / bhedajñānasya bhrantitvādvaiphalyācceti bhāvaḥ / avidyā viduṣi kimapi svakāryaṃ nādhvaṃsate na saṃpādayati, jñānāgninā svasyā eva dagdhatvādityarthaḥ / avidyā nāgacchatīti vārthaḥ / jīvasya brahmatvaparamidaṃ vākyamiti pakṣe śaṅkate-kathamiti / buddhorbhauktṛtvoktāvatātparyānnātra yukticintayā manaḥ khedanīyamityāha-ucyata iti / tadarthaṃ brahmatvabhodhanārthaṃ bhoktṛtvamupādhimastake nikṣipatītyarthaḥ / vastuto jīvasyābhoktṛtve bhoktṛtvadhīḥ kathamityata āha-idaṃ hīti / cittādātmyena kalpitā buddhiḥ sukhādirūpeṇa pariṇamate / buddhyavivekācidātmanaḥ sukhādirūpavṛttivyaktacaitanyavattvaṃ bhoktṛtvaṃ bhātītyarthaḥ / bhoktṛtvamāvidyakaṃ, na vastuta ityatra mānamāha-tathāceti / yatrāvidyākāle caitanyaṃ bhinnamiva bhavati tadā / draṣṭṛtvādikaṃ na vastuni jñāta ityarthaḥ / tasmāt 'ṛtaṃ pibantau'iti vākyameva guhādhikaraṇaviṣaya iti sthitam //12// end bsrp_1,2.3.12 start bsrp_1,2.4.13 antara upapatteḥ | bbs_1,2.13 |antara upapatteḥ / upakosalavidyāvākyamudāharati-ya iti / tadakṣisthānamasaṅgatvena brahmaṇo 'nurūpaṃ yato 'sminkṣiptaṃ vartmanī pakṣmaṇī eva gacchatītyarthaḥ / darśanasya laukikatvaśāstrīyatvābhyāṃ saṃśayamāha-tatreti / pūrvaṃ 'pibantau'iti prathamaśrutacetanatvānusāreṇa caramaśrutā guhāpraveśādayo nītāḥ, tadvadihāpi dṛśyata iti cākṣuṣatvānusāreṇamṛtatvādayo dhyānārthaṃ kalpitatvena neyā iti dṛṣṭāntena pūrvapakṣayati-chāyātmeti / pūrvapakṣe pratibimbopāstiḥ, sidvānte brahmopāstiriti phalam / prasidvavaditi / cākṣuṣatvenetyarthaḥ / saṃbhāvanāmātreṇa pakṣantaramāha-vijñānātmana ityādinā / 'mano brahma'itivat, 'etadbrahmeti'iti vākyasyetipadaśiraskatvānna svārthaparatvamiti pūrvapakṣaḥ / 'mano brahmetyupāsīta'ityatra itipadasya pratyayaparatvāt, iha ca brahmetyuvācetyanvayena itipadasyoktisaṃbandhinor'thaparatvādvaiṣamyamiti sidvāntayati-parameśvara eveti / bahupramāṇasaṃvādastātparyānugrāhaka iti nyāyānugṛhītābhyāmātmabrahmaśrutibhyāṃ dṛśyaliṅgaṃ bādhyamityāha-saṃyadvāmeti / vāmāni karmaphalānyetamakṣipuruṣamabhilakṣya saṃyanti utpadyante / sarvaphalodayaheturityarthaḥ / lokānāṃ phaladātāpyayamevetyāha-vāmanīriti / nayati phalāni lokānprāpayatītyarthaḥ / bhāmāni bhānāni nayatyayamityāha-bhāmanīriti / sarvārthaprakāśaka ityarthaḥ //13// end bsrp_1,2.4.13 start bsrp_1,2.4.14 sthānādivyapadeśāc ca | bbs_1,2.14 | sthānanāmarūpāṇāṃ dhyānārthaṃ śrutyantare 'pyupadeśādakṣisthānatvoktiratra na doṣa iti sūtrayojanā / anavakḷptiḥ akḷptakalpanā tadā bhavet, yadyatraiva nirdiṣṭaṃ bhavedityanvayaḥ / nanvanucitabāhulyoktirasamādhānamityāśaṅkya yuktimāha-nirguṇamapīti //14// end bsrp_1,2.4.14 start bsrp_1,2.4.15 sukhaviśiṣṭābhidhānād eva ca | bbs_1,2.15 | prakaraṇādapi brahma grāhyamityāha-sukhaviśiṣṭeti / dhyānārthaṃ bhedakalpanayā sukhaguṇaviśiṣṭasya brahmaṇaḥ prakṛtasya ya eṣa iti sarvanāmnābhidhānādantaraḥ paramātmā syāditi sūtrārthaḥ / nanu prakaraṇātprabalena dṛśyatvaliṅgenopasthāpitaśchāyātmā sarvanāmārtha ityata āha-ācāryastviti / upakosalo nāma kaścidbrahmacāri jābālasyācāryasyāgnīndvādaśavatsarānparicacāra / tamanupadiśaya deśāntaragate jābāle gārhapatyādyagnibhirdayayā 'prāṇo brahma'ityātmavidyāmupadiśyoktam-ācāryastviti / tavātmavidyāphalāvāptaye mārgamarcirādikaṃ vadiṣyatītyarthaḥ / paścādācāryeṇāgatya 'ya eṣo 'kṣiṇi'ityuktārcirādikā gatiruktā / tathā cāgnibhiruktātmavidyāvākyasya gativākyenaikavākyatā vācyā, sā ca sarvanāmnā prakṛtātmagrahe nirvahatītyekavākyatānirvāhakaṃ prakaraṇaṃ vākyabhedakālliṅgadbalavaditi bhāvaḥ / śrutiṃ vyacaṣṭe-ucyata iti / prāṇaśca sūtrātmā bṛhattvādbrahmeti yattajjānāmi, kaṃ viṣayasukhaṃ khaṃ ca bhūtākāśaṃ brahmatvena jñātuṃ na śaknomītyarthaḥ / khaṃ kathaṃbhūtaṃ, yatkaṃ tadeva khamiti sukhena viśeṣitasya khasya bhūtatvanirāsaḥ / tathā kaṃ kathaṃbhūtaṃ, yatkhaṃ tadeva kamiti vibhutvena viśeṣitasya kasya janyatvanirāsa iti vyatirekamukhenāha-tatra khamityādinā / 'ātmavidyā'iti śrutivirodhātpratīkadhyānamatrāniṣṭamiti bhāvaḥ / sāmaya iti / āmayo doṣaḥ sādhanapāratantrayānityatvādiḥ, tatsahita ityarthaḥ / pratyekagrahaṇe doṣamuktvā dvayorgrahaṇe phalitamāha-itaretareti / viśeṣitārthakāvityarthaḥ / nanvekaṃ brahmaivātra dhyeyaṃ cedbrahmapadāntaraṃ kimarthamityata āha-tatreti / viśeṣaṇatvena khasya bhūtatvavyāvartakatvenetyarthaḥ / brahmaśabdaḥ śiro yayostattvamiti vigrahaḥ / adhyeyatve ko doṣaḥ, tatrāha-iṣṭaṃ hīti / mārgoktyā suguṇavidyātvāvagamāditi bhāvaḥ / ātmavidyāpadenopasaṃhārādapi prakṛtaṃ brahmetyāha-pratyekaṃ ceti / pṛthivyagnirannamāditya iti mama catasrastanavo vibhūtiriti gārhapatya upadideśa / āpo diśo nakṣatrāṇi candramā ityanvāhāryapacana uvāca / prāṇa ākāśo dyaurvidyuditi svamahimānamāhavanīyo jagādeti vibhāgaḥ / iyamasmākamagnīnāṃ vidyā pratyekamuktā / ātmavidyā tu pūrvamasmābhirmilitvā 'prāṇo brahma'ityuktetyarthaḥ / ucyatāmagnibhirbrahma, chāyātmā guruṇocyatāṃ vaktṛbhedāditi tatrāha-ācāryastviti / ekavākyatāniścayādvaktṛbhede 'pi nārthabheda ityarthaḥ //15// end bsrp_1,2.4.15 start bsrp_1,2.4.16 śrutopaniṣatkagatyabhidhānāc ca | bbs_1,2.16 | śrutā anuṣṭhitā upaniṣat rahasyaṃ saguṇabrahmopāsanaṃ yena tasya yā gatiḥ śrutau smṛtau ca prasidvā tasyā atrābhidhānālliṅgaditi sūtrārthamāha-itaśceti / yasmādṛśyate tattasmādihetyanvayaḥ / śrutimāha-atheti / dehapātānantaramityarthaḥ / svadharmastapaḥ tapobrahmacaryaśraddhāvidyābhirātmānaṃ dhyātvā tayā dhyānavidyayottaraṃ devayānamārgaṃ prāpyate nottareṇa pathā / ādityadvārā saguṇabrahmasthānaṃ gacchanti, etadvai brahma prāṇānāṃ vyaṣṭisamaṣṭirūpāṇāmāyatanaṃ liṅgātmakaṃ hiraṇyagarbharūpaṃ, vastutastvetadamṛtādirūpaṃ nirguṇaṃ sarvādhiṣṭhānam / ataḥ kāryaṃ brahma prāpya tatsvarūpaṃ nirguṇaṃ jñātvā mucyanta ityarthaḥ / agnireva jyotirdevatā evamaharādyā devatā eva smṛtāvuktāḥ / asminnupāsake mṛte sati yadi putrādayaḥ śavyaṃ śavasaṃskārādikaṃ kurvanti yadi ca na kurvanti ubhayathāpyupāstimahimnā arcirādidevānkrameṇa gacchanti / ārciṣamagniṃ, tato 'haḥ, ahnaḥ śuklapakṣaṃ, tatra uttarāyaṇaṃ, tasmātsaṃvatsaraṃ, tato devalokaṃ, tato vāyuṃ, vāyorādityaṃ, tataścandraṃ, candrādvidyutaṃ gatvā tatra vidyulloke sthitānupāsakānamānavaḥ puruṣo brahmalokādāgatya kāryaṃ brahmalokaṃ prāpayati / eṣo 'rcirādibhirdevairviśiṣṭo devapatho gantavyena brahmaṇā yogādbrahmapathaśca / ta etatkāryaṃ brahma pratipadyamānā upāsakā imaṃ mānavaṃ manoḥ sargaṃ āvartaṃ janmamaraṇāvṛttiyuktaṃ nāvartante nāgacchantītyarthaḥ //16// end bsrp_1,2.4.16 start bsrp_1,2.4.17 anavasthiter asaṃbhavāc ca netaraḥ | bbs_1,2.17 |cakṣurāsīdatīti / upagacchatītyarthaḥ / anavasthitasyopāsyatvaṃ sadā na sidyatīti bhāvaḥ / kiñcāvyavadhānātsvākṣistha upāsyaḥ / naca tasya svacakṣuṣā darśanaṃ saṃbhavatītyāha-ya eṣa iti / astu tarhi pareṇa dṛśyamānasyopāstirityata āha-naceti / kalpanāgauravādityarthaḥ / yuktisiddhānavasthitatve śrutimāha-asyeti / chāyākarasya bimbasya nāśamadarśanamanusṛtyaiṣa chāyātmā naśyatītyarthaḥ / jīvaṃ nirasyati-tatheti / jātyandhasyāpyahamityaviśeṣaṇa jīvasyābhivyakteścakṣureva sthānamityayuktamityarthaḥ / dṛṣṭa iti / śrutāviti śeṣaḥ / nanu 'cakṣoḥ sūryo ajāyata''sūryo 'stameti'iti vākyaṃ amarā devā iti prasiddhibādhitamityāśaṅkyāha-amaratvamapīti / bhīṣā bhayenāsmādīśvarādvāyuścalati / agniścendraśca svasvakāryaṃ kurutaḥ / uktāpekṣayā pañcamo mṛtyuḥ samāptāyuṣāṃ nikaṭe dhāvatītyarthaḥ / īśvarapakṣe dṛśyata ityuktaṃ, tatrāha-asminniti / darśanamanubhavaḥ / tasyaśāstre śrutasya śāstrameva karaṇaṃ kalpyaṃ, saṃnidhānāt / tathāca śāstrakaraṇako vidvadanubhava upāsanāstutyartha ucyata ityarthaḥ / tasmādupakosalavidyāvākyamupāsye brahmaṇi samanvitamiti siddham //17// end bsrp_1,2.4.17 start bsrp_1,2.5.18 antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt | bbs_1,2.18 |antaryāmyadhidaivādiṣu taddharmavyapadeśāt / bṛhadāraṇyakavākyamudāharati-ya iti / antaryāmibrahmaṇe pratīyamānārthamāha-atreti / 'yaḥ pṛthivyām'ityādinā devatāḥ pṛthivyādyā adhikṛtya yamayitā śrūyate / tathā 'yaḥ sarveṣu lokeṣu'ityadhilokaṃ, 'yaḥ sarveṣu vedeṣu'ityadhivedaṃ, 'yaḥ sarveṣu yajñeṣu'ityadhiyajñaṃ, 'yaḥ sarveṣu bhūteṣu'ityadhibhūtaṃ, 'yaḥ prāṇe tiṣṭhan'ityādi 'ya ātmāni'ityantamadhyātmaṃ ceti vibhāgaḥ / aśarīrasya niyantṛtvasaṃbhavāsaṃbhavābhyāṃ saṃśayaḥ / pūrvatreśvarasyākṣisthānatvasiddhaye pṛthivyādisthānanirdeśo dṛṣṭānta uktaḥ, tasya dṛṣṭāntavākyasyeśvaraparatvamatrākṣipya samādhīyata ityākṣepasaṃgatiḥ / ataḥ pūrvaphalenāsya palavattvam / avāntaraphalaṃ tu pūrvapakṣe anīśvaropāstiḥ, sidvānte pratyagbrahmajñānamiti mantavyam / svayamevāruciṃ vadanpakṣāntaramāha-athaveti / aniścitārthe phalābhāvenāphalasya vedārthatvāyogāditi bhāvaḥ / tathāca śrūyate vede / pṛthivī yasya devasyāyatanaṃ śarīraṃ, lokyate 'neneti lokaścakṣuḥ, jyotiḥ sarvārthaprakāśakaṃ mana ityarthaḥ / upakramādināntaryāmyaikyaniścayādanekadevapakṣo na yukta ityarucerāha-yogino veti / āgantukasiddhasyāntaryāmitve 'prasiddhasādhanakalpanāgauravānnityasiddha evāntaryāmīti siddhāntayati-evaṃ prāpta iti / devatānirāse hetvantaramāha-yaṃ pṛthivīti / īśvaro na niyantā, aśarīratvāt, ghaṭavadiyuktaṃ nirasyati-naiṣa doṣa iti / niyamyātiriktaśarīraśūnyatvaṃ vā hetuḥ, śarīrāsaṃbandhitvaṃ vā / ādhye, svadehaniyantari jīve vyabhicāraḥ / dvitīyastvasiddhaḥ, īśvarasya svāvidyopārjitasarvasaṃbandhitvādityāha-yānniyacchatīti / saśarīro niyantetilokadṛṣṭimanusṛtyaitaduktam / vastutastu cetanasāṃnidhyājjaḍasya vyāpāro niyamanaṃ tacchaktimattvaṃ niyantṛtvaṃ / taccācintyamāyāśakteścidātmanaḥ śarīraṃ vinaivopapannaṃ / nanu dehaniyanturjīvasyānyo niyantā cettasyāpyanya ityanavasthetyata āha-tasyāpīti / niraṅkuśaṃ sarvaniyantṛtvamīśvarasya śrutaṃ, tasya niyantrantarānumāne śrutibādha dati nānavasthetyarthaḥ / yadvā īśvarādbhedakalpanayā jīvasya niyantṛtvokteḥ satyabhedābhāvānnānavasthetyarthaḥ //18// end bsrp_1,2.5.18 start bsrp_1,2.5.19 na ca smārtam ataddharmābhilāpāt | bbs_1,2.19 | pradhānaṃ mahadādikrameṇa kathaṃ pravartata iti tarkasyāviṣaya ityāha-apratarkyamiti / rūpādihīnatvādavijñeyaṃ, sarvato dikṣu prasuptamiva tiṣṭhati jaḍatvādityarthaḥ / atat apradhānaṃ cetanaṃ, tasya dharmāṇāmabhidhānāditi hetvarthaḥ //19// end bsrp_1,2.5.19 start bsrp_1,2.5.20 śarīraś cobhaye 'pi hi bhedenainam adhīyate | bbs_1,2.20 | attarasūtranirasyāśaṅkāmāha-yadi pradhānamityādinā / amṛtaśceti / vināśino dehāntarabhogānupapatterityarthaḥ / yathā devadattakartṛkagamanakriyāyā grāmaḥ karma na devadattaḥ, tathātmakartṛkadarśanādikriyāyā anātmā viṣayaḥ na tvātmā, kriyāyāḥ kartṛviṣayatvāyogādityāha-kartarīti / kriyāyāṃ guṇaḥ kartā, pradhānaṃ karma, tatraikasyāṃ kriyāyāmekasya guṇatvapradhānatvayorvirodhānna kartuḥ karmatvamityarthaḥ / dṛṣṭerdraṣṭāramātmānaṃ tayā dṛśyayā dṛṣṭyā na viṣayīkuryā ityādiśruteścādṛṣṭatvādidharmāḥ śārīrasyetyāha-neti / apiśabdasūcitaṃ hetumuktvā kaṇṭhoktaṃ hetumāha-api cobhaye 'pīti / bhedeneti sūtrāttāttvikabhedabhrāntiṃ nirasituṃ śaṅkate-kathamiti / nanvatraiko bhoktā jīvaḥ, īśvarastvabhokteti na virodha iti śaṅkate-kā punariti / tayorbhedaḥ śrutiviruddha iti pūrvavādyāha-nānya iti / sa eva śrutyarthamāha-atreti / śruterarthāntaramāśaṅkya niṣedhati-niyantrantaretyādinā / na kevalamaprasaktapratiṣedhaḥ, kintvaviśeṣeṇa draṣṭrantaraniṣedhaśruterantaryāmyantaraniṣedhārthatve bādhaścetyāha-aviśeṣeti / tasmātsūtre, 'ya ātmāni tiṣṭhan'iti śrutau ca draṣṭṛbhedoktirayuktā, 'nānyaḥ'iti vākyaśeṣe bhedanirāsāditi prāpte, bheda upādhikalpitaḥ śrutisūtrābhyāmanūdyata iti samādhatte-atrocyata iti / bhedaḥ satyaḥ kiṃ na syādata āha-eko hīti / gauraveṇa dvayorahandhīgocaratvāsaṃbhāvadeka eva tadgocaraḥ / tadgocarasya ghaṭavadanātmatvānnātmabhedaḥ satya ityarthaḥ / tataśceti / kalpitabhedāṅgīkārādbhedāpekṣaṃ sarvaṃ yujyata ityarthaḥ / tasmādantaryāmibrāhmaṇaṃ jñeye brahmaṇi samanvitamiti siddham //20// end bsrp_1,2.5.20 start bsrp_1,2.6.21 adṛśyatvādiguṇako dharmokteḥ | bbs_1,2.21 |adṛśyatvādiguṇako dharmokteḥ / muṇḍakavākyamudāharati-atheti / karma vidyārūpāparavidyoktyanantaraṃ yayā nirguṇaṃ jñāyate parā socyate / tāmaiva viṣayoktyā nirdiśati-yattaditi / adreśyaṃ adṛśyaṃ jñānendriyaiḥ, agrāhyaṃ karmendriyaiḥ, gotraṃ vaṃśaḥ, varṇo brāhmaṇatvādijātiḥ, cakṣuḥśrotraśūnyamacakṣuḥśrotraṃ, pāṇipādaśūnyamapāṇipādaṃ, jñānakarmendriyavikalamityarthaḥ / vibhuṃ prabhuṃ, susūkṣmaṃ durjñeyatvāt / nityāvyayapadābhyāṃ nāśāpakṣayayornirāsaḥ / bhūtānāṃ yoniṃ prakṛtiṃ yatpaśyanti dhīrāḥ paṇḍitāstadakṣaraṃ tadvidyā paretyanvayaḥ / adreśyatvādiguṇānāṃ brahmapradhānasādhāraṇatvātsaṃśayaḥ / pūrvavadraṣṭṛtvādīnāṃ cetanadharmāṇāmatrāśruterastu pradhānamiti pratyudāharaṇena pūrvapakṣayati-tatreti / pūrvapakṣe pradhānādyupāstiḥ, sidvānte nirguṇadhīriti phalam / ūrṇanābhirlūtākīṭaḥ tantūnsvadehātsṛjati, upasaṃharati cetyarthaḥ / sato jīvataḥ / nanu pūrvaṃ nirastaṃ pradhānaṃ kathamutthāpyate, tatrāha-apiceti / atra pradhāne virudhyamāno 'saṃbhāvito vākyaśeṣaḥ śruta iti śaṅkate-nanu ya iti / pañcamyantākṣaraśrutyā bhūtaprakṛteḥ pratyabhijñānātprathamāntaparaśabdoktasya jagannimitteśvarasya sarvajñatvādikamityāha-atrocyata iti / 'saṃdigdhe tu vākyaśeṣāt'iti nyāyena siddhāntayati-evaṃ prāpta iti / cetanācetanatvena saṃdigdhe bhūtayonau 'yaḥ sarvajñaḥ'iti vākyaśeṣādīśvaratvanirṇaya ityayuktaṃ, vākyaśeṣe bhūtayoneḥ pratyabhijñāpakābhāvāditi śaṅkate-nanviti / 'janikartṛḥ prakṛtiḥ'iti sūtreṇa prakṛterapādānasaṃjñāyāṃ pañcamīsmaraṇādakṣarātsaṃbhavatīti prakṛtitvenoktākṣarasya bhūtayonirvākyaśeṣe tasmāditi prakṛtitvaliṅgena pratyabhijñānamastīti samādhatte-atrocyata iti / etatkāryaṃ brahma sūkṣmātmakaṃ nāma rūpaṃ, sthūlaṃ tato 'nnaṃ vrīhyādītyarthaḥ / yaduktaṃ pañcamyantākṣaraśrutyā bhūtayoneḥ pratyabhijñānadacetanatvamiti, tatrāha-akṣarātparata iti / nāyamakṣaraśabdo bhūtayoniṃ parāmṛśati, paravidyādhigamyatvenoktasyākṣarasya bhūtayoneḥ 'akṣaraṃ puruṣaṃ vedā'ityakṣaraśrutyā vedyatvaliṅgavatyā pūrvameva brahmatvena parāmarśādityāha-yeneti / yena jñānenākṣaraṃ bhūtayoniṃ sarvajñaṃ puruṣaṃ veda tāṃ brahmavidyāṃ yogyāya śiṣyāya prabrūyādityupakramya 'aprāṇo hyamanāḥ śubhraḥ' 'akṣarātparataḥ paraḥ'ityucyamānaḥ paro bhūtayoniriti gamyata ityarthaḥ / tarhi pañcamyantākṣaraśabdārthaḥ ka ityāśaṅkyājñānamiti vakṣyata ityāha-kathamiti / paravidyeti samākhyayāpi tadviṣayasya brahmatvamityāha-apiceti / nanu pradhānavidyāpi kāraṇaviṣayatvātparetyata āha-parāparavibhāgo iti / anityaphalatvenāparavidyāṃ ninditvā muktyarthine brahmavidyāṃ provāceti vākyaśeṣokterityarthaḥ / astu pradhānavidyāpi muktiphalatvena paretyata āha-naceti / nanu 'yaḥ sarvajñaḥ'ityagre paravidyāviṣaya ucyate, adreśyavākyena tu pradhānavidyocyata ityata āha-tisraśceti / itaśca bhūtayonerbrahmatvamityāha-kasminniti / acetanamātrasyaikāyatanamupādānaṃ tajjñānātkāryajñāne 'pi tadakāryāṇāmātmanāṃ jñānaṃ na bhavati / evaṃ jīve jñāte tadakāryasya bhogyasya jñānaṃ na bhavatītyarthaḥ / brahmavidyāśabdācca bhūtayonirbrahmetyāha-apiceti / sa brahmavidyāṃ sarvavidyānāṃ pratiṣṭhāṃ samāptibhūmiṃ brahmavidyāmuvāca / brahmaṇi sarvavidyānāṃ vidyāphalānāṃ cāntarbhāvādbrahmavidyā sarvavidyāpratiṣṭhā / nanvaparavidyā paraprakaraṇe kimarthamuktetyata āha-apareti / plavante gacchantīti plavā vināśinaḥ, adṛḍhānityaphalasaṃpādanāśaktāḥ, ṣoḍaśartvijaḥ patnīyajamānaścetyaṣṭādaśa / yajñena nāmanimittena nirūpyanta iti yajñarūpāḥ / tathāhi ṛtuṣu yācayanti yajñaṃ kārayantītyṛtvijaḥ, yajata iti yajamānaḥ, 'patyurno yajñasaṃyoge'iti sūtreṇa patiśabdasya nakāro 'ntādeśo yajñasaṃbandhe vihita iti patnī, evamṛtvigādināmapravṛttinimittaṃ yajña iti yajñarūpāḥ / yeṣvavaramanityaphalakaṃ karma śrutyuktaṃ, etadeva karma śreyo nānyadātmajñānamiti ye mūḍhāstuṣyanti te punaḥ punarjanmamaraṇamāpnuvantītyarthaḥ / tadvijñānārthaṃ brahmavijñānārthaṃ gurumabhigacchedeveti niyamaḥ / brahmaniṣṭhasyāpyanadhītavedasya gurutvaṃ vārayati-śrotriyamiti / kāryamupādānābhinnamityaṃśe dṛṣṭāntaḥ / sarvasāmye tathāpyaniṣṭāpatterityāha-apica sthūlā iti //21// end bsrp_1,2.6.21 start bsrp_1,2.6.22 viśeṣaṇabhedavyapadeśābhyāṃ ca netarau | bbs_1,2.22 | viśeṣaṇānna jīvo bhedokterna pradhānamiti hetudvayaṃ vibhajya vyācaṣṭe-viśinaṣṭi hītyādinā / divyo dyotanātmakaḥ svayañjyotiḥ, amūrtaḥ pūrṇaḥ, puruṣaḥ puriśayaḥ pratyagātmā, bāhyaṃ sthūlamābhyantaraṃ kāraṇaṃ sūkṣmaṃ tābhyāṃ sahādhiṣṭhānatvena tiṣṭhatīti sabāhyābhyantaraḥ, hi tathā śrutiṣu prasiddha ityarthaḥ / avidyākṛtaṃ nāmarūpātmakaṃ śarīraṃ tena paricchedo 'lpatvam / tasya śarīrasya dharmājjāḍyamūrtatvādīnityarthaḥ / nanvakṣaraśabdena pradhānoktāvaśabdatvaṃ pradhānasya pratijñātaṃ bādhyeta, tatrāha-akṣaramavyākṛtamiti / aśnoti vyāpnoti svavikārajātamityakṣaram / avyākṛtamavyaktam / anādīti yāvat / nāmarāpayorbījamīśvaraḥ tasya śaktirūpam / paratantratvādupādānamapi śaktirityuktam / bhūtānāṃ sūkṣmāḥ saṃskārā yatra tadbhūtasūkṣmaṃ īśvaraścinmātra āśrayo yasya tattathā / tasyaiva cinmātrasya jīveśvarabhedopādhibhūtam / yattu īśvara āśrayo viṣayo yasyeti nānājīvavādināṃ vyākhyānaṃ tadbāṣyabahirbhūtaṃ, 'etasminkhalvakṣare gārgi ākāśa otaśca protaśca'ityotaprotabhāvenāvyākṛtasya cidāśrayatvaśruterāśrayapadalakṣaṇāyā nirmūlatvāt / nahi mūlaprakṛterbhede kiñcinmānamasti / naca 'indro māyābhiḥ'iti śrutirmānaṃ, 'ajāmekām'ityādyanekaśrutibalena lāghavatarkasahāyena tasyāḥ śruterbuddhibhedena māyābhedānuvāditvāt / taduktaṃ sureśvarācāryaiḥ-'svatastvavidyābhedo 'tra manāgapi na vidyate'iti / sāṃkhyayogācāryāḥ purāṇetihāsakartāraśca mūlaprakṛtyaikyaṃ vadanti / nanvavidyaikye bandhamuktivyavasthā katham / naca vyavasthā nāstīti vācyaṃ, śravaṇe pravṛttyādibādhāpatāditi cet, ucyate-ye hyavidyānānātvamicchanti tairapi pariṇāmitvena sāṃśatvamavidyāyā aṅgīkāryaṃ, tathā cānarthātmakasvīyasaṃghātātmanā pariṇatāvidyāṃśopahitajīvabhedādvyavasthā sidhyati / yasya jñānamantaḥkaraṇe jāyate tasyāntaḥ karaṇapariṇāmyajñānāṃśanaśo muktiriti / evaṃ ca śrotuḥ svarūpānandaprāptiḥ, śravaṇādo pravṛttiḥ, vidvadanubhavaḥ, jīvanmuktiśāstraṃ ceti sarvamabādhitaṃ bhavati / nacaivaṃ nānājīvapakṣādaviśeṣaḥ, mūlaprakṛtinānātvābhāvādityalam / paratvehetuḥ-avikāra iti / nanu sūtrakṛtā śrutau pradhānādbhedavyapadeśa uktastatra kathamajñānādbhedoktirvyākhyāyate, tatrāha-nātreti / kāryātmanā pradhīyata iti pradhānamajñānameva / tato 'nyasyāpramāṇikatvādityarthaḥ / ato 'trājñānameva bhūtayoniriti pūrvapakṣaṃ kṛtvā nirasyate / tannirāsenārthātsāṃkhyākalpitapradhānanirāsa iti mantavyam //22// end bsrp_1,2.6.22 start bsrp_1,2.6.23 rūpopanyāsāc ca | bbs_1,2.23 | vṛttikṛnmatenādau sūtraṃ vyācaṣṭe-apicetyādinā / 'prāṇo manaḥ sarvendriyāṇi ca khaṃ vāyurjyotirāpaḥ pṛthivī'iti śrutiḥ / agnirdhulokaḥ, 'asau vāva loko gautamāgniḥ'iti śruteḥ / vivṛtā vedāḥ vāgityanvayaḥ / padbhyāṃ pādāvityarthaḥ / yasyedaṃ rūpaṃ sa eṣa sarvaprāṇināmantarātmetyartha / tanumahimna iti / alpaśakterityarthaḥ / yathā kaścibrahmavitsvasya sarvātmatvaprakaṭanārthamahamannamiti sāma gāyati na tvannatvādikamātmano vivakṣati, aphalatvāt, tathehāpītyāha-ahamannamiti / vṛttikṛdvyākhyāṃ dūṣayati-anye punariti / eṣa sarvabhūtāntarātmā sūtrātmā etasmādbhūtayonerjāyata iti śrutyanvayena hiraṇyagarbhasyātra jāyamānatvenopanyāsādityarthaḥ / niradikṣadavocadityarthaḥ / agnirdyuloko yasya, yasya samidrūpaḥ sūryaḥ so 'pidyulokāgnistasmādajāyatetyarthaḥ / 'tasmāditya eva samit'iti śrutyantarāt / ato madhye 'pi sṛṣṭireva vācyā na rūpamiti bhāvaḥ / yaduktam 'agnirmūrdhā'ityatra bhūtayoneḥ sarvātmatvaṃ vivakṣitamiti, tatretyāha-sarvātmatvamapīti / nanu hiraṇyagarbhasya janmānyatrānuktaṃ kathamatra vaktavyaṃ, tatrāha-śrutīti / agre samavartata jātaḥ sanbhūtagrāmasyaikaḥ patirīśvaraprasādādabhavat / sa sūtrātmā dyāmimāṃ pṛthivīṃ ca sthūlaṃ sarvamadhārayat / kaśabdasya prajāpatisaṃjñātve sarvanāmatvābhāvena smā ityayogādekāralopenaikasmai devāya prāṇātmane haviṣā vidhema paricaremeti vyākhyeyaṃ, 'katama eko deva iti prāṇaḥ'iti śruteḥ / yadvā yasmādayaṃ jātastasmā ekasmai devāyetyarthaḥ, 'eko devaḥ sarvabhūteṣu gūḍhaḥ'iti śrutyantarāt / nanu tasya bhūtāntarātmatvaṃ kathaṃ, tatrāha-vikāreti / pūrvakalpe prakṛṣṭopāsanākarmasamuccayānuṣṭhānadasminkalpe sarvaprāṇivyaṣṭiliṅgānāṃ vyāpakaṃ sarvaprāṇyantargataṃ jñānakarmendriyaprāṇātmakaṃ samaṣṭiliṅgaśarīraṃ jāyate tadrūpasya sūtrātmanaḥ sarvabhūtāntarātmatvaṃ yuktamityarthaḥ / svapakṣe sūtrārthamāha-asminpakṣa iti / karma saphalaṃ sarvaṃ śrautasmārtādikaṃ tapaśca puruṣa eveti sarvāntaratvarūpopanyāsācca bhūtayonau jñeye vākyaṃ samanvitamityarthaḥ //23// end bsrp_1,2.6.23 start bsrp_1,2.7.24 vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt | bbs_1,2.24 |vaiśvānaraḥ / chāndogyamudāharati-ko na iti / prācīnaśālasatyayajñendradyumnajanabuḍilā militvā mīmāṃsāṃ cakruḥ-'ko na ātmā kiṃ brahma'iti / ātmaiva brahmeti jñāpanārthaṃ padadvayam / te pañcāpi niścayārthamuddālakamājagmuḥ / so 'pi samyaṅna vedeti tenoddālakena saha ṣaḍapyaśvapatiṃ kaikeyaṃ rājānamāgatyocuḥ-ātmānamiti / adhyeṣi smarasi tameva no brūhīti / rājā tu teṣāṃ bhrāntinirāsārthaṃ tānpratyekamapṛcchat-'kaṃ tvamātmānamupāḥse'iti / te ca prācīnaśālādayaḥ krameṇa pratyekamūcuḥ-divamevāhaṃ vaiśvānaraṃ vedmi / ādityamevāhaṃ vedmi / vāyumeva / ākāśameva / apa eva / pṛthivīmevāhaṃ vedmīti / tato rājā dyusūryādīnāṃ ṣaṇṇāṃ yathākrameṇa sutejastvaviśvarūpatvapṛthagvartmātmatvabahulatvarayitvapratiṣṭhātvaguṇānvidhāya bhavanto yadi māmapṛṣṭvā dyusūryādiṣu bhagavato vaiśvānarasyāṅgeṣveva pratyekaṃ vaiśvānaratvadṛṣṭayo bhaveyustadā krameṇa mūrdhapātāndhatvapramāṇotkramaṇadehaviśīrṇatvabastibhedapādaśoṣā bhavatāṃ syuriti pratyekopāsanaṃ ninditvā, sutejastvaguṇako dyuloko 'syātmano vaiśvānarasya mūrdhā, viśvarūpatvaguṇakaḥ sūryo 'sya cakṣurityevaṃ dyusūryādīnāṃ mūrdhādibhāvamupadiśya samastavaiśvānaradhyānavidhirāmnāyate-yastvetamiti / ābhimukhyenāparokṣatayā viśvaṃ mimīte jānātītyabhivimānaḥ / taṃ sarvajñaṃ sa tadupāsakaḥ sarvatra bhogaṃ bhuṅkta ityarthaḥ / lokā bhūrādayaḥ, bhūtāni śarīrāṇi, ātmāno jīvā iti bhedaḥ / suṣṭhu tejaḥ kāntiryasya dyulokasya sa sutejāḥ / viśvāni rūpāṇyasya sūryasya, 'eṣa śukla eṣa nīlaḥ'iti śruteḥ / pṛthak nānāvidhaṃ vartma gamanaṃ ātmā svabhāvo yasya vāyoḥ sa nānāgatitvaguṇako 'sya prāṇaḥ / bahulatvaṃ vyāpitvaṃ tadguṇa ākāśo 'sya saṃdeho dehamadhyam / rayitvaṃ dhanatvaṃ tadguṇā āpo yasya bastirmūtrasthānam / pratiṣṭhātvaguṇā pṛthivī tasya pādau / tasya homādhāratvaṃ saṃpādayati-ura evetyādinā / pūrvamupakramasthādṛśyatvādisādhāraṇadharmasya vākyaśeṣasthasarvajñātvādiliṅgena brahmaniṣṭhatvamuktaṃ, tadvadatrāpyupakramasthasādhāraṇavaiśvānaraśabdasya vākyaśeṣasthahomādhāratvaliṅgena jāṭharaniṣṭhatvamiti dṛṣṭāntena pūrvapakṣayati-kintāvadityādinā / pūrvottarapakṣayorjāṭharabrahmaṇordhyānaṃ phalam / yadadyate tadannaṃ, yena pacyate so 'yaṃ puruṣaśarīre 'ntarastītyarthaḥ / pakṣāntaramāha-agnimātraṃ veti / viśvasmai bhuvanāya vaiśvānaramagnimahnāṃ ketuṃ cihnaṃ sūryaṃ devā akṛṇvan kṛtavantaḥ / sūryodaye dinavyavahārādityarthaḥ / syādvaiśvānara ityanuṣaṅgaḥ / hi yasmātkaṃ sukhaprado bhuvanānāṃ rājā vaiśvānaro 'bhimukhā śrīrasyetyabhiśrīrīśvaraḥ, tasmāttasya vaiśvānarasya sumatau vayaṃ syāma tasyāsmadviṣayā śubhamatirbhavatvityarthaḥ / pakṣatraye 'pyaruciṃ vadankalpāntaramāha-athetyādinā / 'ātmā vaiśvānaraḥ'iti śruterityarthaḥ / kevalatvaṃ vaiśvānaraśabdaśūnyatvam / atra jāṭharo vaiśvānara iti mukhyaḥ pūrvapakṣaḥ, prāṇāgnihotrahomādhāratvaliṅgat / tasya dehavyāpitvādātmatvaṃ śrutyā dyumūrdhatvādikalpanayā bṛhattvādbrahmatvamiti dhyeyam / sidvāntayati-tata idamiti / sādhāraṇaśrutyorūpakramasthayorviśeṣātprathamaśrutamukhyatrailokyaśarīraliṅgātsarvātmakeśvaraparatvaṃ yuktaṃ, na caramaśrutakalpitahomādhāratvaliṅgena jāṭharatvamityarthaḥ / nanu nirviśeṣasya kuto viśeṣa ityata āha-atra hīti / avasthāntaragataḥ trailokyātmanā sthita ityarthaḥ / jāṭharasyāpi dhyānārthaṃ viśeṣakalpaneti cet, na, asatkalpanāpatteḥ / īśvarasya tu upādānatvādviśeṣaḥ sanneva dhyānārthamucyatāmityāha-kāraṇatvāditi / liṅgāntarāṇyāha-sa sarveṣvityādinā / yathāgnau nikṣiptamiṣīkātūlaṃ dahyate evaṃ hāsya viduṣa ityarthaḥ //24// end bsrp_1,2.7.24 start bsrp_1,2.7.25 smaryamāṇam anumānaṃ syād iti | bbs_1,2.25 | nanvasadāropeṇāpi stutisaṃbhavānna mūlaśrutyapekṣetyāśaṅkyāha-yadyapi stutiriti / tathāpītipadamarthataḥ paṭhati-stutitvamapīti / dyumūrdhatvādirūpeṇa stutirnaramātreṇa kartumaśakyā vinā śrutimityarthaḥ / satā rūpeṇa stuti saṃbhavānnāsadāropa iti bhāvaḥ //25// end bsrp_1,2.7.25 start bsrp_1,2.7.26 śabdādibhyo 'ntaḥpratiṣṭhānāc ca neti cen na tathā dṛṣṭyupadeśād asambhavāt puruṣamapi cainam adhīyate | bbs_1,2.26 | śabdādīnāṃ gatiṃ vaktumuktasidvāntamākṣipya samādhatte-śabdādibhya iti / 'sa eṣo 'gnirvaiśvānaraḥ'ityagnirahasye vaiśvānaravidyāyāṃ śruto 'gniśabda īśvare na saṃbhavatītyanvayaḥ / sūtrasthādiśabdārthamāha-ādiśabdāditi / bhaktamannaṃ, homīyaṃ homasādhanaṃ, tena prāṇāgnihotraṃ kāryamityarthaḥ / vājasaneyināmagnirahasye saprapañcāṃ vaiśvānaravidyāmuktvā 'sa yo haitamagniṃ vaiśvānaraṃ puruṣavidhaṃ puruṣe 'ntaḥpratiṣṭhitaṃ veda sa sarvatrānnamatti'ityuktaṃ dehāntaḥsthatvaṃ jāṭhare saṃbhavati, prasiddherityāha-tatheti / atra sūtre ādipadenaivāntaḥpratiṣṭhānasya grahe saṃbhavati pṛthaguktiḥ sādhāraṇaliṅgatvadyotanārthā / śabdādibalādidamapi jāṭharaṃ gamayatītyabhyuccayaḥ / yadyapi dyumūrdhatvādiviśeṣa īśvarapakṣapātī homādhāratvādirjāṭharapakṣapātīti pratibhānaṃ samaṃ tathāpi pārameśvaro viśeṣo jāṭhare na saṃbhavatīti balavānityata āha-athaveti / eṣa dyumūrdhatvādinirdeśa ityarthaḥ / imāṃ pṛthivīṃ dyāmapi te eva dyāvāpṛthivyau rodasī tathormadhyamantarikṣaṃ ca yo bhūtāgnirbhānurūpeṇātatāna vyāptavān sa dhyātavya ityarthaḥ / jaḍamātrasya na dhyeyatvamityata āha-athaveti / siddhāntayati-na tathādṛṣṭyupadeśāditīti / parameśvaradṛṣṭyopāsyajāṭharāgnipratīkavācakābhyāmagnivaiśvānaraśabdābhyāṃ dyumūrdhatvādimānīśvaro lakṣya ityuktvā kalpāntaramāha-athavā jāṭhareti / asminpakṣe prādhānyeneśvaropāsyatā pūrvatra guṇatayeti bhedaḥ / upādhivācibhyāṃ padābhyāmupahito lakṣya ityarthaḥ / lakṣaṇābījamasaṃbhavaṃ vyācaṣṭe-yadi ceti / puruṣamapītyādisūtraśeṣaṃ vyācaṣṭe-yadi ca kevala iti / īśvarapratīkatvopādhitvaśūnyaityartho vivakṣyeta tadeti śeṣaḥ / yat yaḥ, puruṣaḥ, sa eṣo 'gnirvaiśvānaraśabditajāṭharopādhika iti śrutyarthaḥ / yo veda sa sarvatra bhuṅkta ityarthaḥ / puruṣatvaṃ pūrṇatvamacetanasya jāṭharasya netyuktvā pāṭhāntare puruṣavidhatvaṃ dehākāratvaṃ tasya netyāha-ye tviti / nanu jāṭharasyāpi dehavyāpitvāttadvidhatvaṃ syādityata āha-puruṣavidhatvaṃ ca prakaraṇāditi / na dehavyāpitvaṃ puruṣavidhatvaṃ kintu virāḍdehākāratvaṃ, adhidaivaṃ puruṣavidhatvamadhyātmaṃ copāsakamūrdhādicubukānteṣvaṅgeṣu saṃpannatvamīśvarasya puruṣavidhatvamityarthaḥ //26// end bsrp_1,2.7.26 start bsrp_1,2.7.27 ata eva na devatā bhūtaṃ ca | bbs_1,2.27 | īśvarasyāṅgeṣu saṃpattirvakṣyate / evaṃ jāṭharaṃ nirasya pakṣadvayaṃ nirasyati-ata eveti / sūtraṃ vyācaṣṭe-yatpunarityādinā / dyumūrdhatvādiḥ, sarvalokaphalabhāktvaṃ, sarvapāpmapradāhaḥ, ātmabrahmaśabdopakrama uktahetavaḥ / tāneva smārayati-na hi bhūtāgnerityādinā / 'yo bhānunā'iti mantreṇeśvaradṛṣṭyā mahimokta iti bhāvaḥ //27// end bsrp_1,2.7.27 start bsrp_1,2.7.28 sākṣād apy avirodhaṃ jaiminiḥ | bbs_1,2.28 | pūrvamagnivaiśvānaraśabdāvīśvaralakṣakāvityuktam / adhunā pratīkopādhiparītyāgena virāṭpuruṣākārasya bhagavato vaiśvānarasyādhyātmaṃ mūrdhādicubukānteṣu saṃpādyopāsyatvāṅgīkāre 'pi na śabdādivirodhaḥ śabdayorīśvare yogavṛttyā mukhyatvāt, antaḥsthatvādīnāṃ ca tatra saṃbhavādityāha-sākṣādapīti / sākṣātpadasyārthamāha-vinaiveti / jāṭharāgnisaṃbandhaṃ vineśvarasyopāsyatve 'pi śabdādyavirodhaṃ jaiminirmanyata ityarthaḥ / idamantasthatvamudarasthatvarūpaṃ nocyate kintu nakhādiśikhāntāvayavasamudāyātmakapuruṣaśarīre mūrdhādicibukāntāṅgāni vṛkṣe śākhāvatpratiṣṭhitāni, teṣu saṃpanno vaiśvānaraḥ puruṣe 'ntaḥpratiṣṭhita ityucyate / ato yathā śākhāsthasya pakṣiṇo vṛkṣāntaḥsthatvaṃ tathā vaiśvānarasya puruṣāntaḥsthatvamityāha-na hīha puruṣavidhamityādinā / agnyādiśabdasyeśvaravācitvājjāṭharāgnerasaṃśabditatvam / atreśvarasya puruṣāvayaveṣu saṃpādanātpuruṣavidhatvamantaḥsthatvaṃ cetyarthaḥ / pakṣāntaramāha-athaveti / puruṣavidhatvaṃ pūrvavat / antaḥ sthatvaṃ mādhyasthyaṃ sākṣitvamityarthaḥ / evamantaḥsthatvamīśvare vyākhyāya śabdādīni vyācaṣṭe-niścite ceti / viśvaścāyaṃ naro jīvaśca sarvātmatvāt / viśveṣāṃ vikārāṇāṃ vā naraḥ kartā / viśve sarve narā jīvā asyātmatvena niyamyatvena vā santīti viśvānaraḥ / rakṣa eva rākṣasa itivatsvārthe taddhitapratyayaḥ / 'nare saṃjñāyāṃ'iti pūrvapadasya dīrghatā / agidhātorgatyarthasya nipratyayāntasya rūpamagniriti / aṅgayati gamayatyagraṃ karmaṇaḥ phalaṃ prāpayatīti agniragraṇīruktaḥ / abhito 'ga iti vā agniḥ / vaiśvānaropāsakasyātithibhojanātpūrvaṃ prāṇāgnihotraṃ vidyāṅgatvena vihitaṃ, tadarthamagnitretādikalpanaṃ pradhānāvirodhena netavyamityāha-gārhapatyeti //28// end bsrp_1,2.7.28 start bsrp_1,2.7.29 abhivyakter ity āśmarathyaḥ | bbs_1,2.29 | mātrāṃ parimāṇamatikrānto 'timātraḥ tasya vibhorityarthaḥ / upāsakānāṃ kṛte 'nugrahāya prādeśamātro 'bhivyajyate, pradeśeṣu vā mīyate 'bhivyajyata iti prādeśamātraḥ //29// end bsrp_1,2.7.29 start bsrp_1,2.7.30 anusmṛter bādariḥ | bbs_1,2.30 | matāntaramāha-anusmṛteriti / prādeśena manasā mitaḥ prādeśamātra ityarthaḥ / yathākathañciditi / manaḥsthaṃ prādeśamātratvaṃ smṛtidvārā smaryamāṇe kalpitaṃ śruterālambanamityarthaḥ / sūtrasyārthantaramāha-prādeśeti //30// end bsrp_1,2.7.30 start bsrp_1,2.7.31 saṃpatter iti jaiminis tathā hi darśayati | bbs_1,2.31 | saṃprati śrutyuktāṃ prādeśamātraśrutergatimāha-saṃpatteriti / brāhmaṇaṃ paṭhati-prādeśamātramiveti / aparicchinnamapīśvaraṃ prādeśamātratvena saṃpattyā kalpitaṃ samyagviditavanto devāstameveśvaramabhi pratyaktvena saṃpannāḥ prāptavantaḥ, ha vai pūrvakāle, tato vo yuṣmabhyaṃ, tathā dyuprabhṛtīnavayavānvakṣyāmi yathā prādeśamātraṃ prādeśaparimāṇamanatikramya mūrdhādyadhyātmāṅgeṣu vaiśvānaraṃ saṃpādayiṣyāmīti prācīnaśāladīnprati rājā pratijñāya svakīyamūrdhānamupadiśan kareṇa darśayannuvāca-eṣa vai me mūrdhā bhūrādīṃllokānatītya upari tiṣṭhatītyatiṣṭāsau dyuloko vaiśvānaraḥ / tasya mūrdheti yāvat / adhyātmamūrdhābhedenādhidaivamūrdhā saṃpādya dhyeya ityarthaḥ / evaṃ cakṣurādiṣūhanīyam / svakīyacakṣuṣī darśayan 'eṣa vai sutejāḥ sūryo vaiśvānarasya cakṣurityuvāca' / nāsikāpadena tanniṣṭhaḥ prāṇe lakṣyate tasminnādhyātmikaprāṇe 'dhidaivaprāṇasya vāyordṛṣṭimāha-nāsika iti / atra sarvatra vaiśvānaraśabdastadaṅgaparaḥ / mukhasthaṃ mukhyaṃ tasminnadhidaivaṃ bahulākaśadṛṣṭiḥ mukhasthalālārūpāsvapsu raiśabditatadīyabastisthodakadṛṣṭiḥ cibuke pratiṣṭhā pādarūpā pṛthivī draṣṭavyā / nanu guṇāvaiṣamyeṇa vidyayorbhedādagnirahasye śrutyanusāreṇa chāndogyasthaprādeśamātrakṣutiḥ kathaṃ vyākhyeyetyāśaṅkyāha-yadyapītyādinā / etāvatālpavaiṣamyeṇa bahutarapratyabhijñāsiddhaṃ vidyaikyaṃ na hīyate / śākhābhede 'pi sarvaśākhāsu pratīyamānaṃ vaiśvānarādyupāsanamekamiti nyāyasya vakṣyamāṇatvācca / atiṣṭhātvaguṇaśchāndogya upasaṃhartavyaḥ / viśvarūpatvaguṇaśca vājibhirgrāhyaḥ / tathāca dyusūryayoḥ sutejastvaṃ samamatiṣṭhātvaviśvarūpatvayorvyavasthā / yadvā śākhābhedena guṇavyavasthāstu na vidyābheda iti bhāvaḥ //31// end bsrp_1,2.7.31 start bsrp_1,2.7.32 āmananti cainam asmin | bbs_1,2.32 | prādeśatvasya saṃpattiprayuktatve śrutyantaraṃ saṃvādayati-āmantīti / ya eṣo 'nanto 'paricchinnaḥ ato 'vyakto durvijñeyastaṃ kathaṃ jānīyāmityatreḥ praśne yājñavalkyasyottaraṃ, sa īśvaro 'vimukte kāmādibhirbaddhe jīve bhedakalpanayā pratiṣṭhita upāsyaḥ / punaratripraśnaḥ sa iti, uttaraṃ varaṇāyāmiti / evaṃ praśnottare agre 'pi jñeye / tatra ca śrutau imāmeva bhrūsahitāṃ nāsikāṃ nirucyeti bhāṣyayojanā / sarvānindrayakṛtāndoṣānvārayatīti varaṇā bhrūḥ, sarvāndoṣānnāśayatīti nāsī nāsiketi nirvacanaṃ śrutam / nāsābhruvorjīvadvāreśvarasthānatvadhyānātpāpavārakatvamiti mantavyam / tayormadhye 'pi viśiṣya jīvasya sthānaṃ pṛcchati katamaditi, bhruvorityuttaram / prāṇasyeti pāṭhe 'pi ghrāṇasyetyarthaḥ / sa eṣa saṃdhirdyulokasya svargasya parasya ca brahmalokasya saṃdhitvena dhyeya ityāha-sa eṣa iti / ābhimukhyenāhaṃ brahmeti vimīyate jñāyate ityabhivimānaḥ pratyagātmā / abhigataścāsau vimānaśca, sarvasvarūpatve satyānantyāt / mānamatra parimāṇam / abhivimimīte nirmimīte / tasmādvaiśvānaravākyamupāsye brahmaṇi samanvitamiti siddham //32// end bsrp_1,2.7.32 iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śrīmacchārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ prathamādhyāyasya dvitīyaḥ pādaḥ //2// iti prathamādhyāyasya upāsyabrahmavācakāspaṣṭaśrutisamanvayākhyo dvitīyaḥ pādaḥ // prathamādhyāye tṛtīyaḥ pādaḥ /dyubhvādyāyatanaṃ svaśabdāt //1// dyubhvotabhūmapadamakṣaramīkṣaṇīyaṃ śrīrāmamalpahradi bhāntamadhīśitāram / indrādivedyamakhilasya ca śāsitāraṃ jyotirnabhaḥ padamanidramajaṃ bhaje 'ham //1// start bsrp_1,3.1.1 dyubhvādyāyatanaṃ svaśabdāt | bbs_1,3.1 | evaṃ rūḍhipadabahulānāṃ prāyeṇa saviśeṣavākyānāṃ samanvayo dvitīyapāde darśitaḥ / adhunā yaugikapadabahulānāṃ nirviśeṣapradhānānāṃ vākyānāṃ samanvayaṃ vaktuṃ tṛtīyaḥ pāda ārabhyate / ato 'trādhikaraṇānāṃ śrutyadhyāyapādasaṃgatayaḥ / tatra pūrvamupakramasthasādhāraṇaśabdasya vākyaśeṣasthadyumūrdhatvādinā brahmaparatvamuktaṃ, tadvadatrāpyupakramasthasādhāraṇāyatanatvasya vākyaśeṣasthasetuśrutyā vastutaḥ paricchinne pradhānādau vyavastheti dṛṣṭāntalakṣaṇādhikaraṇasaṃgatiḥ / pūrvapakṣe pradhānādyupāstiḥ, sidvānte nirviśeṣabrahmadhīriti phalam / muṇḍakavākyamudāharati-idamiti / yasmin lokatrayātmā virāṭ, prāṇaiḥ sarvaiḥ saha manaḥ sūtrātmakaṃ, cakārādavyākṛtaṃ kāraṇamotaṃ kalpitaṃ tadapavādena tamevādhiṣṭhānātmānaṃ pratyagabhinnaṃ jānatha śravaṇādinā / anyā anātmavāco vimuñcatha viśeṣeṇa niḥśeṣaṃ tyajatha / eṣa vāgvimokapūrvakātmasākṣātkāro 'mṛtasya mokṣasyāsārāpāradurvārasaṃsāravāridheḥ parapārasya seturiva setuḥ prāpaka iti mātṛvacchrutirmumukṣūnupadiśati / tatrāyatanatvasya sādhāraṇadharmasya darśanātsaṃśayamāha-tatkimiti / amṛtasya brahmaṇaḥ seturiti ṣaṣṭhyā brahmaṇo bhinnatvena setoḥ śrutatvādeṣaśabdaparāmṛṣṭaṃ dyubhvādyāyatanamabrahmaiva seturiva seturityāha-amṛtasyeti / bhedaśravaṇāt seturiti śravaṇaccetyarthaḥ / tatra bhedaśravaṇaṃ vyākhyātam / setuśravaṇaṃ svayaṃ vivṛṇoti-pāravāniti / anantaṃ kālataḥ / apāraṃ deśataḥ / jalavidhārakamukhyasetorgrahaṇāsaṃbhavādgauṇasetugrahe kartavye mukhyasetvavinābhūtapāravattvaguṇavāneva kaścidgrāhyaḥ / natu mukhyasyāniyatavidhāraṇaguṇavānīśvara iti bhāvaḥ / yathā loke maṇayaḥ sūtreṇa grathitā evaṃ he gautama, samaṣṭiliṅgātmakavāyunā sthūlāni sarvāṇi saṃdṛbdhāni grathitāni bhavantīti śrutyarthaḥ / ātmaśabdātpakṣadvayamayapyuktamityata āha-śārīro veti / sadvitīyatvena setuśabdopapatteścetyarthaḥ / nanvātmaśabdo jīve saṃbhavatītyata āha-ātmaśabdaśceti / upādhiparicchinnasya jīvasya sarvavastu pratyekaṃ mukhyaṃ nāstītyarthaḥ / upakramasthasādhāraṇāyatanasya gauṇasetutvaliṅgātprathamaśrutātmaśrutyā brahmaniścaya iti bhāvaḥ / svaśabdādityasyārthāntaramāha-kvacicceti / prajānāmūtpattau sadeva mūlaṃ, sthitāvāyatanaṃ, laye pratiṣṭheti brahmavācisatpadena chāndogye brahmaṇa āyatanatvaśruteratrāpi tathetyarthaḥ / arthāntaramāha-svaśabdenaiveti / 'yasmin dyauḥ'iti vākyātpūrvottaravākyayoḥ puruṣabrahmādiśabdena brahmasaṃkīrtanānmadhye 'pi brahma grāhyamityarthaḥ / puruṣa iti pūrvavākyaṃ, brahmaivetyuttaravākyaṃ, sarvāsu dikṣu sthitaṃ sarvaṃ brahmaivetyarthaḥ / uttareṇottarasyāṃ diśi / udāhṛtavākyasya saviśeṣabrahmaparatvamāśaṅkya vākyaṃ vyācaṣṭe-tatretyādinā / sāmānādhikaraṇyādvicitra ātmeti saṃbandhaḥ / yasmin sarvamotaṃ tamevaikamityevakāraikaśabdābhyāṃ nirviśeṣaṃ jñeyamityuktvā hetvantaramāha-vikārānṛteti / vikāre 'nṛte kalpite abhisaṃdho 'bhimāno yasya tasyānarthabhāktvena nindāśruteśca kūṭasthasatyaṃ jñeyamityarthaḥ / kathaṃ tarhi sāmānādhikaraṇyaṃ, tatrāha-sarvaṃ brahmeti / yaścoraḥ sa sthāṇuritivat yatsarvaṃ tadbrahmeti sarvoddeśena brahmatvavidhānādbādhanārthaṃ, na tu yadbrahma tatsarvamiti nānārasatvārthamityarthaḥ / tatra niyāmakamāha-sa yatheti / lavaṇapiṇḍo 'ntarbahiśca rasāntaraśūnyaḥ sarvo lavaṇaikaraso yathā, evamare maitreyi, cidekarasa ātmetyarthaḥ / yadyapi pāravattvasāvayavatvādikaṃ mukhyasetvavyabhicāri tathāpi setorjalādibandhanarūpaṃ yadvidhāraṇaṃ tadeva vyabhicāritve 'pi setupadārthaikadeśatvāduṇatvena grāhyaṃ natu padārthabahirbhūtaṃ pāravattvādikamityāha-atrocyata iti / dṛṣṭatvāttadgrahe 'tiprasaṅgamāha-nahīti / atra śrutau pareṇeti śeṣaḥ vidhāraṇasya śabdārthatvaṃ sphuṭayati-ṣiñ iti / sinoti badhnātīti setupadārthaikadeśo vidhāraṇamityarthaḥ / tathā cāmṛtapadasya bhāvapradhānatvādamṛtatvasya seturvidhārakaṃ brahma / asyaivāmṛtatvaṃ nānyasyetyarthaḥ / yadvā dyubhvādyādhāro brahma na setuśabdārthaḥ kintvavyavahitaṃ jñānamityāha-apara iti / phalitamāha-tatra yaduktamiti / jñāne setau gṛhīte satītyarthaḥ //1// end bsrp_1,3.1.1 start bsrp_1,3.1.2 muktopasṛpyavyapadeśāc ca | bbs_1,3.2 | muktairūpasṛpyaṃ pratyaktvena prāpyaṃ yadbrahma tasyātrokteriti sūtrārthaḥ / muktipratiyoginaṃ bandhaṃ darśayati-dehādiṣviti / tadviparyayeṇeti / uktapañcakleśātmakabandhanivṛttyātmanā sthitamityarthaḥ / yathā nadyo gaṅgādyā nāmarūpe vihāya samudrātmanā tiṣṭhanti tathā brahmātmavidapi saṃsāraṃ vihāya parātkāraṇādavyaktātparaṃ pūrṇaṃ svayañjyotirānandaṃ pratyaktvena prāpya tiṣṭhatītyāha-tathā vidvāniti / idaṃ pradhānādeḥ kiṃ na syādata āha-brahmaṇaśceti / asya mumukṣoḥ, hṛdīti padenātmadharmatvaṃ kāmānāṃ nirastam / yadā kāmanivṛttiratha tadāmṛto bhavati;maraṇahetvabhāvāt / na kevalamanarthanivṛttiḥ kintvatra dehe tiṣṭhanneva brahmānandamaśnuta ityarthaḥ / liṅgāntaramāha-apiceti / dhīro vivekī tamevātmānaṃ vijñāya viśuddaṃ lakṣyapadārthaṃ jñātvā vākyārthajñānaṃ kuryāt / jñānārthino jñānapratibandhakakarmakāṇḍādervaimukhyamāha-neti / bahūnityuktyā alpānvedāntaśabdānaṅgīkaroti / 'aṣṭau sthānāni varṇānāmuraḥ kaṇṭhaḥ śirasthatā / jihvāmūlaṃ ca dantāśca nāsikoṣṭhau ca tālu ca // 'ityetāni vāgindriyasthānatvādvākśabdenocyante / teṣāṃ śoṣaṇamātramanātmaśabdoccāraṇaphalaṃ tadvayānānmanaso glānimātramityarthaḥ //2// end bsrp_1,3.1.2 start bsrp_1,3.1.3 nānumānam atacchabdāt | bbs_1,3.3 |vaiśeṣika iti / asādhāraṇa ātmaśabdādirityarthaḥ / atacchabdādityasyārthāntaramāha-tadviparītasyeti / ata evātacchabdādeva //3// end bsrp_1,3.1.3 start bsrp_1,3.1.4 prāṇabhṛc ca | bbs_1,3.4 | prāṇābhṛcceti / sūtre cakāraḥ pūrvasūtrasthanaño 'nuṣaṅgārthaḥ / sarvajñapadasamānādhikaraṇaṃ ātmaśabdo na jīvavācītyatacchabdastasmādityarthaḥ / nanu 'nānumānaprāṇabhṛtāvatacchabdāt'ityekameva sūtraṃ kimarthaṃ na kṛtaṃ ubhayanirāsahetorekatvādityata āha-pṛthagiti / yogaḥ sūtram / uttarasūtrasthahetūnāṃ jīvamātranirāsenānvaye 'pi subodhārthaṃ prāṇabhṛcceti pṛthaksūtrakaraṇamityarthaḥ //4// end bsrp_1,3.1.4 start bsrp_1,3.1.5-6 bhedavyapadeśāt | bbs_1,3.5 |prakaraṇāt | bbs_1,3.6 | tāneva hetūnākāṅkṣādvārā vyācaṣṭe--kutaścetyādinā / yadyapi viśuddhaḥ pratyagātmaivātra jñeyaḥ tathāpi jīvatvākāreṇa jñāturjñeyādbhedānna jñeyarūpatvamityarthaḥ / evaṃ ca jīvatvaliṅgaviśiṣṭatvena jīvasya dyubhvādivākyarthatvaṃ nirasyate na śuddharūpeṇeti mantavyam //5 // //6// end bsrp_1,3.1.5-6 start bsrp_1,3.1.7 sthityadanābhyāṃ ca | bbs_1,3.7 | nanu sthityeśvarasyādanājīvasya 'dvā suparṇā'ityatroktāvapi īśvara āyatanavākyena kimarthaṃ grāhya ityata āha-yadi ceśvara iti / atra ceśvaraḥ śuddhacinmātro grāhyaḥ, na sarvajñatvādiviśiṣṭaḥ, tasyātrāpratipādyatvāt / tathā cāpratipādyārthasyākasmānmadhye vacanāsaṃbhavādādyavākyena grahaṇaṃ kāryamityabhisaṃdhiḥ / tamajñātvā śaṅkate-nanu tavāpīti / brahmasvarūpapratipādanārthamakasmādaprakṛtasyāpi lokaprasiddhasya jīvasyānuvādasaṃbhava iti pariharati-neti / nanu 'dvā suparṇā'ityatra buddhijīvayorukteḥ kathamidaṃ sūtramityata iti-guhāmiti / sthityadanābhyāmīśvarakṣetrajñayoranuvādenaikyaṃ darśitamityarthaḥ / nanvatra jīveśau nānuvādyau, paiṅgivyākhyāvirodhādataḥ sūtrāsaṃgatirityata āha-yadāpīti / tadāpi sūtrasyāsaṃgatirnāstītyarthaḥ / adanavākyena buddhimanūdya sthitivākyena buddhyādivilakṣaṇaśuddhapratyagbrahmaṇo jñeyasyokterdyubhvādivākye tadeva grāhyaṃ, na buddhyupahito jīva iti sūtrasaṃgatimāha-kathamityādinā / nanvatrānupahito jīva ukto na paraṃ brahmetyata āha-yastviti / paunaruktyaṃ śaṅkate-tadetaditi / dyubhvādivākyasya brahmaparatvamityarthaḥ / samādhatte-prapañcārthamiti / setuśabdavyākhyānena bhūtayoneḥ pratyagātmatvasphuṭīkaraṇārthamityarthaḥ / tasmānmuṇḍakopaniṣad brahmaṇi samanviteti siddham //7// end bsrp_1,3.1.7 start bsrp_1,3.2.8 bhūmā saṃprasādād adhyupadeśāt | bbs_1,3.8 |bhūmā / chāndogyamudāharati-idamiti / nālpe sukhamasti bhūmaiva sukham, tasmānniratiśayasukhārthinā bhūmaiva vicārya iti nāradaṃ prati sanatkumāreṇokte sati nārado brūte-bhūmānamiti / bhūmno lakṣaṇamadvitīyatvamāha-yatreti / bhūmalakṣaṇaṃ paricchinnalakṣaṇoktyā sphuṭayati-atheti / atra saṃśayabījaṃ praśnapūrvakamāha-kuta ityādinā / bahorbhāva iti vigrahe 'pṛthvādibhyā imanic'itīmanpratyaye kṛte 'bahorlopo bhū ca bahoḥ'iti sūtreṇa bahoḥ parasyemanicpratyayasyāderikārasya lepaḥ syāt, bahoḥ sthāne bhūrityādeśaśca syādityukterbhūmanniti śabdo niṣpannaḥ / tasya bhāvārthakemanpratyayāntatvādbahutvaṃ vācyam / tatkindharmikamityākāṅkṣāyāṃ saṃnihitaprakaraṇasthaḥ prāṇo dharmo bhāti / vākyopakramastha ātmāpi svapratipādanāpekṣo dharmitvena bhātīti saṃnihitavyavahitaprakaraṇābhyāṃ saṃśaya ityarthaḥ / pūrvamātmaśabdāt dyubhvādyāyatanaṃ brahmetyuktaṃ, tadayuktaṃ, 'tarati śokamātmavit'ityabrahmaṇyapyātmaśabdaprayogādityākṣepasaṃgatyā pūrvapakṣyati-prāṇo bhūmeti / dharmadharmiṇorabhedātsāmānādhikaraṇyaṃ dṛṣṭavyam / pūrvottarapakṣayoḥ prāṇopāstiḥ brahmajñānaṃ ca phalaṃ krameṇa mantavyam / atrādhyāye bhūyaḥ praśnottarabhedādarthabhedo dṛśyate / bhūmā tu prāṇātparaṃ bhūyaḥprakṣaṃ vinaivoktaliṅgena prāṇādabhinna ityāha-kasmādityādinā / prāṇādbhūya iti na dṛśyata iti pūrveṇa saṃbandhaḥ / nanu 'eṣa tu vā ativadati'iti tuśabdena prāṇaprakaraṇavicchedānna prāṇo bhūmetyata āha-prāṇameveti / nāmādyaśāntānupāsyānatītya prāṇaṃ śreṣṭhaṃ vadatītyativādi prāṇavid taṃ prati ativādyasīti kenacitpraśne kṛte asmīti brūyāt, nāhamativādītyapahnavaṃ na kuryādityuktam / prāṇavidameṣa iti parāmṛśya satyavacanadhyānamananaśraddhādidharmaparamparāṃ vidhāya bhūmopadeśānna prakaraṇavicchedaḥ / tuśabdo nāmādyupāsakasyātivāditvanirāsārtha ityarthaḥ / bhūmno lakṣaṇavacanaṃ sukhatvamamṛtatvaṃ ca prāṇe praśnapūrvakaṃ yojayatikathaṃ punarityādinā / prāṇagrasteṣu prāṇe līneṣu na śṛṇoti suṣuptapuruṣa iti śeṣaḥ / 'gārhapatyo ha vā eṣo 'pāno vyāno 'nvāhāryapacana āhavanīyaḥ prāṇaḥ'iti śruteḥ prāṇā agnaya iha pure śarīre jāgrati savyāpārā eva tiṣṭhantītyarthaḥ / devo jīvaḥ / atha tadā svapnādarśanakāle sukhaśravaṇātprāṇasya sukhatvamaviruddhamityanvayaḥ / ātmapadenopakramavirodhaṃ pariharati-prāṇa eveti / prāṇasyātmatvaṃ kathamityāśaṅkya śrutatvādityāha-tathā hīti / sarvaṃ samarpitamiti ca sarvādhiṣṭhānaṃ prāṇaṃ svīkaroti śrutirityanvayaḥ ata ātmatvaṃ mukhyārthaṃ darśayati-saṃprasāda iti / sa vā eṣa etasminsaṃprasāde sthitvā punarādravatīti prayogācca / tatpadaṃ suṣuptivācakamityāha-bṛhaditi / vācyārthasaṃbandhātprāṇo lakṣya ityāha-tasyāṃ ceti / atra sūtra ityarthaḥ / bhūmā prāṇādbhinno 'trādhyāye, tasmādūrdhvamupadiṣṭatvāt, nāmāderūrdhvamupadiṣṭavāgādivadityarthaḥ / vipakṣahetūcchedaṃ bādhakamāha-prāṇa eva cediti / svasyaiva svasmādūrdhvamupadiṣṭatvamayuktaṃ, nāmādiṣvadṛṣṭaṃ cetyarthaḥ / hetvasiddhiṃ śaṅkate-nanviheti / prakṛtaprāṇavitparāmarśaka eṣaśabdo na bhavati, tasya yacchabdaparatantratvena satyavādajivācitvāt / ataḥ prāṇaprakaraṇaṃ vicchinnamiti hetusidvirityāha-atrocyata iti / satyenātivāditvaṃ viśeṣaḥ, tadvato ya eṣa ityukterna pūrvānukarṣa ityarthaḥ / ya eṣa prāṇavidativadatītyanūdya sa satyaṃ vadediti vidhānānna prāṇaprakaraṇaviccheda iti dṛṣṭāntena śaṅkate-nanviti / satyaśabdo hyabādhite rūḍho brahmavācakaḥ, tadanyasya mithyātvāt / satyavacane tvabādhitārthasaṃbandhāllākṣaṇika iti nātra lakṣyavacanavidhirityāha-neti brūma iti / kiñca satyena brahmaṇātivadatīti tṛtīyāśrutyā brahmakaraṇakamativāditvaṃ śrutaṃ, tasya prakaraṇādbādho na yukta ityāha-śrutyā hītyādinā / atreti / satyavākya ityarthaḥ / evaṃ satyeneti śrutyā prakaraṇaṃ bādhyamityuktvā tuśabdenāpi bādhyamāha-prakṛteti / vijijñāsyatvaliṅgācca pūrvoktādbhinnamityāha-satyaṃ tveveti / prakaraṇavicchede dṛṣṭāntamāha-tasmāditi / śrutiliṅgabalādetatsatyaṃ prakṛtātprāṇātprādhānyena bhinnaṃ dṛṣṭavyamityarthaḥ / evamativāditvasya brahmasaṃbandhoktyā prāṇaliṅgatvaṃ nirastam / yattu praśnaṃ vinoktatvaliṅgādbhūmā prāṇa iti, tanna, tasyāprayojakatvādityāha-na ceti / praśnabhedādarthabheda iti na niyamaḥ, ekasyātmano maitreyyā bahuśaḥ pṛṣṭatvāt / praśnaṃ vinoktacāturvedasya prakṛtaikavedādbhinnatvadarśanāccetyarthaḥ / tatra yathā caturvedatvasya prakṛtāsaṃbandhādarthabhedaḥ, evamihāpīti sphuṭayati-tatretyadinā / satyapadena prāṇoktirityata āha-tatra satyamiti / vijñānaṃ nididhyāsanam / ādipadānmananaśraddhāśravaṇamanaḥśuddhiniṣṭātaddhetukarmāṇi gṛhyante / imānyati śravaṇādīni jñeyasya satyasya brahmatve liṅgāni / evaṃ śrutiliṅgaiḥ prāṇasyāvāntaraprakaraṇaṃ bādhitvā prastutaṃ satyaṃ brahma bhūmapadoktabahutvadharmītyāha-tatra yaditi / kiñca 'saṃnihitādapi vyavahitaṃ sākāṅkṣaṃ balīyaḥ'iti nyāyena saṃnihitaṃ nirākāṅkṣaṃ prāṇaṃ dṛṣṭvā vākyopakramastha ātmā svapratipādanāya bhūmavākyāpekṣa iha bhūmā grāhya ityāha-evaṃ ceti / kiñca śokasya pāramityupakramya tamasaḥ pāramityupasaṃhārāt, śokasya mūlocchedaṃ vinā taraṇāyogācca, śokapadena mūlatamo gṛhyate / tannivartakajñānagamyatvaliṅgādātmā brahmetyāha-na cānyatreti / brāhmaṇamātmāyattatvaṃ prāṇasya vadatīti saṃbandhaḥ / nanvidaṃ caramaṃ brāhmaṇaṃ brahmaparamastu, tataḥ prāgukto bhūmā prāṇa iti śaṅkate-prakaraṇānta iti / tacchabdena bhūmānukarṣānmaivamityāha-neti //8// end bsrp_1,3.2.8 start bsrp_1,3.2.9 dharmopapatteś ca | bbs_1,3.9 | bhūmno brahmatve liṅgāntaramāha-dharmeti / sūtram / yaduktaṃ bhūmno lakṣaṇaṃ sukhatvamamṛtatvaṃ ca prāṇeṣu yojyamiti tadanūdya vighaṭayati-yo 'pyasāvityādinā / sati buddhyādyupādhāvātmano draṣṭṛtvādiḥ, tadabhāve suṣuptau tadabhāva ityasaṅgatvajñānārthaṃ praśnopaniṣadi 'na śṛṇoti na paśyati'iti paramātmānaṃ prakṛtyoktam / tathā tatraivātmanaḥ sukhatvamuktaṃ na prāṇasya / yataḥ śrutyantaramātmana eva sukhatvamāha tasmādityarthaḥ / āmayo nāśādidoṣaḥ tatsahitaṃ sāmayam / ārtaṃ naśvaram / 'sa evādhastāt sa upariṣṭāt'iti sarvagatatvaṃ, 'sa evedaṃ sarvam'iti sarvātmatvaṃ ca śrutaṃ, tasmādbhūmādhyāyo nirguṇe samanvita iti siddham //9// end bsrp_1,3.2.9 start bsrp_1,3.3.10 akṣaram ambarāntadhṛteḥ | bbs_1,3.10 |akṣaramambarāntadhṛteḥ / bṛhadāraṇyakaṃ paṭhati-kasminnviti / yadbhūtaṃ bhavacca bhaviṣyacca tatsarvaṃ kasminnotamiti gārgyā pṛṣṭhena muninā yājñavalkyenāvyākṛtākāśaḥ kāryamātrāśraya uktaḥ / ākāśaḥ kasminnota iti dvitīyapraśne sa muniruvāca, tadavyākṛtasyādhikaraṇametadakṣaramasthūlādirūpamityarthaḥ / ubhayatrākṣaraśabdaprayogātsaṃśayaḥ / yathā satyaśabdo brahmaṇi rūḍha iti brahma bhūmetyuktaṃ tathākṣaraśabdo varṇe rūḍha iti dṛṣṭāntena pūrvapakṣaḥ / tatra oṅkāropāstiḥ phalaṃ, siddhānte nirguṇabrahmadhīriti vivekaḥ / nanu na kṣaratītyacalatvānāśitvayogādbrahmaṇyapyakṣaraśabdo mukhya ityata āha-prasiddhyatikramasyeti / 'rūḍharyogamapaharati'iti nyāyādityarthaḥ / varṇasya oṅkārasya sarvāśrayatvaṃ kathamityāśaṅkya dhyānārthamidaṃ yathā śrutyantare sarvātmatvamityāha-oṅkāra iti / praśnaprativacanābhyāmākāśāntajagadādhāratve tātparyaniścayānna dhyānārthatā, atastalliṅgabalādrūḍhiṃ bādhitvā yogavṛttirgrāhyeti sidvāntayati-evamityādinā //10// end bsrp_1,3.3.10 start bsrp_1,3.3.11 sā ca praśāsanāt | bbs_1,3.11 | ākāśaṃ bhūtaṃ kṛtvā śaṅkate -syādetaditi / cetanakartṛkaśikṣāyā atra śrutermaivamityāha-sā ceti / sūtraṃ vyācaṣṭe-sā ceti / cakāra ākāśasya bhūtatvanirāsārthaḥ / bhūtākāśasya kāryantaḥpātinaḥ śrutasarvakāryāśrayatvāyogādavyākṛtamajñānamevākāśaḥ pradhānaśabdita iti tadāśrayatvāccākṣaraṃ na pradhānamityarthaḥ / vidhṛtau viṣayatvena dhṛtau //11// end bsrp_1,3.3.11 start bsrp_1,3.3.12 anyabhāvavyāvṛtteśca | bbs_1,3.12 | praśnapūrvakaṃ sūtraṃ vyākaroti-kimidamiti / ghaṭatvādvayāvṛttiriti bhrāntiṃ nirasyati-etaditi / ambarāntasyādhāramakṣaraṃ śrutiracetanatvādvyāvartayatītyartaḥ / jīvanirāsaparatvenāpi sūtraṃ yojayati-tatheti / anyabhāvo bhedastanniṣedhāditi sūtrārthaḥ / tarhi śodhito jīva evākṣaraṃ na para ityata āha-nahīti / śodhite jīvatvaṃ nāstītyarthaḥ / tasmādgārgibrāhmaṇaṃ nirguṇākṣare samanvitamiti siddham //12// end bsrp_1,3.3.12 start bsrp_1,3.4.13 īkṣatikarmavyapadeśāt saḥ | bbs_1,3.13 |īkṣatikarmavyapadeśātsaḥ / praśnopaniṣadamūdāharati-etaditi / pippalādo guruḥ satyakāmena pṛṣṭo brūte, he satyakāma, paraṃ nirguṇamaparaṃ saguṇaṃ brahmaitadeva yo 'yaṃ oṅkāraḥ / sa hi pratimeva viṣṇostasya pratīkaḥ / tasmātpraṇavaṃ brahmātmanā vidvānetenaiva oṅkāradhyānenāyatanena prāptisādhanena yathādhyānaṃ paramaparaṃ vānveti prāpnotīti prakṛtya madhye ekamātradvimātroṅkārayordhyānamuktvā bravīti-yaḥ punariti / itthaṃbhāve tṛtīyā, brahmoṅkārayorabhedopakramāt / yo hyakārādimātrātraye ekasyā mātrāyā akārasya ṛṣyādikaṃ jāgradādivibhūtiṃ ca jānāti tena samyagjñātā ekā mātrā yasyoṅkārasya sa ekamātraḥ / evaṃ mātrādvayasya samyagvibhūtijñāne dvimātrastathā trimātraḥ / tamoṅkāraṃ puruṣaṃ yo 'bhidhyāyīta sa oṅkāravibhūtitvena dhyātaiḥ sāmabhiḥ sūryadvārā brahmalokaṃ gatvā paramātmānaṃ puruṣamīkṣata ityarthaḥ / saṃśayaṃ tadbījaṃ cāha-kimityādinā / asmin trimātravākya ityarthaḥ / pūrvatra pūrvapakṣatvenokte oṅkāre buddhisthaṃ dhyātavyaṃ niścīyata iti prasaṅgasaṃgatiḥ / yadvā pūrvatra varṇe rūḍhasyākṣaraśabdasya liṅgādbrahmaṇi vṛttiruktā, tadvadatrāpi brahmalokaprāptiliṅgatparaśabdasya hiraṇyagarbhe vṛttiriti dṛṣṭāntena pūrvapakṣayati-tatrāparamiti / kāryaparabrahmaṇorūpāstirūbhayatra phalam / sa upāsakaḥ / sūrye saṃpannaḥ praviṣṭaḥ nanu vasudāna īśvara iti dhyānādvindate vasvityalpamapi phalaṃ brahmopāsakasya śrutamityata āha-nahīti / anyatra tathātve 'pi atra paravitparamaparavidaparamanvetītyupakramātparavido 'paraprāptirayuktā, upakramavirodhāt / na cātra paraprāptirevokteti vācyaṃ, parasya sarvagatatvādatraiva prāptisaṃbhavena sūryadvārā gativaiyarthyāt / tasmādupakramānugṛhītādaparaprāptirūpālliṅgātparaṃ puruṣamiti paraśrutirbādhyetyarthaḥ / paraśrutergatiṃ pṛcchati-nanviti / piṇḍaḥ sthūlo virāṭ tadapekṣayā sūtrasya paratvamiti samādhyarthaḥ / sūtre saśabda īśvarapara iti pratijñatatvena taṃ vyācaṣṭe-parameveti / sa upāsaka etasmādviraṇyagarbhātparaṃ puruṣaṃ brahmāhamitīkṣata ityarthaḥ / nanvīkṣaṇaviṣayo 'pyaparostu, tatrāha-tatrābhidhyāyateriti / nanvīkṣaṇaṃ pramātvādviṣayasatyatāmapekṣata iti bhavatu satyaḥ para īkṣaṇīyaḥ / dhyātavyastvasatyo 'paraḥ kiṃ na syādityata āha-sa eveti / śrutibhyāṃ pratyabhijñānātsa evāyamiti sautraḥ saśabdo vyākhyātaḥ atraivaṃ sūtrayojanā-oṅkāre yo dhyeyaḥ sa para evātmā, vākyaśeṣe īkṣaṇīyatvokteḥ / atra ca śrutipratyabhijñānātsa evāyamiti / nanu śabdabhedānna pratyabhijñeti śaṅkate-nanviti / parātpara iti śabdabhedamaṅgīkṛtya śrutibhyāmuktapratyabhijñāyā avirodhamāha-atreti / nanu 'etasmājjīvadhanātparāt'ityetatpadenopakrāntadhyātavyaparāmarśādīkṣaṇīyaḥ / parātmā dhyeyādanya ityata āha-na cātreti / dhyānasya tatphalekṣaṇasya ca loke samānaviṣayatvāddhyeya evekṣaṇīyaḥ / evaṃ copakramopasaṃhārayorekavākyatā bhavatīti bhāvaḥ / 'sa sāmabhirūnnīyate brahmalokam''sa etasmājjīvaghanāt'ityetatpadena saṃnihitataro brahmalokasvāmī parāmṛśyata iti praśnapūrvakaṃ vyācaṣṭe-kastarhītyādinā / 'mūrtau ghanaḥ'iti sūtrāditi bhāvaḥ / saindhavakhilyo lavaṇapiṇḍaḥ / khilyavadalpo bhāvaḥ paricchedo yasya sa khilyabhāvaḥ / etatpadena brahmaloko vā parāmṛśyata ityāha-apara iti / jīvaghanaśabdasya brahmaloke lakṣaṇāṃ darśayati-jīvānāṃ hīti / vyaṣṭikaraṇābhimānināṃ jīvānāṃ ghanaḥ saṃghāto yasminsarvakaraṇābhimānini sa jīvaghanaḥ tatsvāmikatvātparaṃparāsaṃbandhena loko lakṣya ityarthaḥ / tasmātparaḥ sarvalokātītaḥ śuddha ityarthaḥ / parapuruṣaśabdasya paramātmani mukhyatvācca sa eva dhyeya ityāha-paramiti / yasmātparaṃ nāparamasti kiñcit sa evaṃ mukhyaḥ paraḥ na tu piṇḍātparaḥ sūtrātmetyarthaḥ / kiñca paraśabdenopakrame niścitaṃ paraṃ brahmaivātra vākyaśeṣe dhyātavyamityāha-paraṃ cāparaṃ ceti / pāpanivṛttiliṅgācetyāha-yatheti / pādodaraḥ sarpaḥ / oṅkāre parabrahmopāsanayā sūryadvārā brahmalokaṃ gatvā parabrahmekṣitvā tadeva śāntamabhayaṃ paraṃ prāpnotītyavirodhamāha-atrocyata iti / evamekavākyatāsamarthanaprakaraṇānugṛhītaparapuruṣaśrutibhyāṃ parabrahmapratyabhijñayā brahmalokaprāptiliṅgaṃ bādhitvā vākyaṃ praṇavadhyeye brahmaṇi samanvitamiti siddham //13// end bsrp_1,3.4.13 start bsrp_1,3.5.14 dahara uttarebhyaḥ | bbs_1,3.14 |dahara uttarebhyaḥ / chandogyamudāharati-atheti / bhūmavidyānantaraṃ daharavidyāprārambhārtho 'thaśabdaḥ / brahmaṇo 'bhivyaktisthānatvādbrahmapuraṃ śarīram / asmin yatprasiddhaṃ daharamalpaṃ hṛtpadmaṃ tasminhṛdaye yadantarākāśaśabditaṃ brahma tadanveṣṭavyaṃ vicārya jñeyamityarthaḥ / atrākāśo jijñāsyaḥ, tadantaḥsthaṃ veti prathamaṃ saṃśayaḥ kalpyaḥ / tatra yadyākāśastadā saṃśayadvayam / tatrākāśaśabdādekaṃ saṃśayamuktvā brahmapuraśabdātsaṃśayāntaramāha-tathā brahmapuramitīti / atra śabde / jīvasya brahmaṇo vā puramiti saṃśayaḥ / tatra tasminsaṃśaye satīti yojanā / parapuruṣaśabdasya brahmaṇi mukhyatvādbrahma dhyeyamityuktam / tathehāpyākāśapadasya bhūtākāśe rūḍhatvādbhūtākāśo dhyeya iti dṛṣṭāntena pūrvapakṣayati-tatrākāśetyādinā / daharavākyasyānantaraprajāpativākyasya ca saguṇe nirguṇe ca samanvayokteḥ śrutyādisaṃgatayaḥ / pūrvapakṣe bhūtākāśādyupāstiḥ, siddhānte saguṇabrahmopāstyā nirguṇadhīriti phalabhedaḥ / naca 'ākāśastalliṅgāt'ityanenāsya punaruktatā śaṅkanīyā / atra tasmin 'yadantastadanveṣṭavyam'ityākāśāntaḥ sthasyānveṣṭavyatvādiliṅganvayena daharākāśasya brahmatve spaṣṭaliṅgābhāvāt / nanu bhūtākāśasyālpatvaṃ kathaṃ, ekasyopamānatvamupameyatvaṃ ca kathaṃ, 'ubhe asmin dyāvāpṛthivī antareva samāhite / ubhāvagniśca vāyuśca'ityādinā śrutasarvāśrayatvaṃ ca kathamityāśaṅkya krameṇa pariharati-tasyetyādinā / hṛdayāpekṣayā alpatvaṃ, dhyānārthaṃ kalpitabhedātsādṛśyaṃ, svata ekatvātsarvāśrayatvamityarthaḥ / nanu 'eṣa ātmā'ityātmaśabdo bhūte na yukta ityarūcerāha-athaveti / bhaktyeti / caitanyaguṇayogenetyarthaḥ / mukhyaṃ brahma gṛhyatāmityata āha-na hīti / astu purasvāmījīvaḥ, hṛdayasthākāśastu brahmetyata āha-tatreti / purasvāmina eva tadantaḥsthatvasaṃbhavānnānyāpekṣetyarthaḥ / vyāpino 'ntaḥsthatvaṃ kathamityata āha-mana iti / ākāśapadena daharamanukṛṣyoktopamādikaṃ brahmābhedavivakṣayā bhaviṣyatītyāha-ākāśeti / nanu jīvasyākāśapadārthatvamayuktamityāśaṅkya tarhi bhūtākāśa eva daharo 'stu tasminnantaḥsthaṃ kiñciddhyeyamiti pakṣāntaramāha-na cātreti / paramāntaḥsthaṃ vastu, tadviśeṣaṇatvenādhāratvena daharākāśasya tacchabdenopādānādityarthaḥ / yadvā anveṣyatvādiliṅgāddaharasya brahmatvaniścayāt 'ākāśastalliṅgāt'ityanena gatārthatvamiti śaṅkātra nirasanīyā / anveṣyatvādeḥ paraviśeṇatvena grahaṇāddarahasya brahmatve liṅgaṃ nāstītyarthaḥ / apahatapāpmatvādiliṅgopetātmakaśrutyā kevalākāśaśrutirbādhyeti siddhāntayati-parameśvara ityādinā / ākāśasyākṣepapūrvakamiti saṃbandhaḥ / tamācāryaṃ prati yadi brūyuḥ, hṛdayameva tāvadalpaṃ tatratyākāśo 'lpataraḥ kiṃ tadatrālpe vidyate yadvicāryā jñeyamiti, tadā sa ācāryo brūyādākāśasyālpatānivṛttimityarthaḥ / vākyasya tātparyamāha-tatreti / nivartayati / ācārya iti śeṣaḥ / nanvākāśaśabdena rūḍhyā bhūtākāśasya bhānātkathaṃ tannivṛttirityāśaṅkyāha-yadyapīti / nanu 'rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva'ityabhede 'pyupamā dṛṣṭeticet, na abhede sādṛśyasyānanvayena yuddhasya nirūpamatve tātparyādayamananvayālaṅkāra iti kāvyavidaḥ / pūrvoktamanūdya nirasyati-nanvityādinā / 'sītāśliṣṭa ivābhāti kodaṇḍaprabhayā yutaḥ'ityādau prabhāyogasītāśleṣarūpaviśeṣaṇabhedādbhedāśrayaṇamekasyaiva śrīrāmasyopamānopameyabhāvasiddhyarthamagatya kṛtamityanudāharaṇaṃ draṣṭavyam / naivamatrāśrayaṇaṃ yuktam / vākyasyālpatvanivṛttiparatvena gatisadbhāvāt / kiñca hārdākāśasyāntaratvātyāge alpatvena vyāpakabāhyākāśasādṛśyaṃ na yuktamityāha-apiceti / āntaratvatyāge tu atyantābhedānna sādṛśyamiti bhāvaḥ / nanu hārdākāśasyālpatvanivṛttau tāvattve ca tātparyaṃ kiṃ na syādityata āha-ubhayeti / ato 'lpāvanivṛttāveva tātparyamiti bhāvaḥ / evamākāśopamitatvāddaharākāśo na bhūtamityuktam / sarvāśrayatvādiliṅgebhyaśca tathetyāha-nacetyādinā / vigatā jighatsā jagdhumicchā yasya so 'yaṃ vijighatsaḥ / bubhukṣāśūnya ityarthaḥ / prathamaśrutabrahmaśabdena tatsāpekṣacaramaśrutaṣaṣṭhīvibhaktyarthaḥ saṃbandho neyaḥ, na tu brahmaṇaḥ puramiti ṣaṣṭhyarthaḥ svasvāmibhāvo grāhyaḥ 'nirapekṣeṇa tatsāpekṣaṃ bādhyam'iti nyāyādityāha-atra brūma iti / śarīrasya brahmaṇa tadupalabdhisthānatvarūpe saṃbandhe mānamāha-sa iti / pūrṣu śarīreṣu, puri hṛdaye śaya iti puruṣa ityanvayaḥ / nanu brahmaśabdasya jīve 'pyannādinā śarīravṛddhihetau mukhyatvānna ṣaṣṭhyarthaḥ kathañcinneya ityata āha-athaveti / bṛṃhayati dehamiti brahma jīvaḥ tatsvāmike pure hṛdayaṃ brahmaveśma bhavatu, rājapure maitrasadbhavadityarthaḥ / anantaphalaliṅgādapi daharaḥ paramātmetyāha-tadyatheti / atha karmaphalādvaurāgyānantaramiha jīvadaśāyāmātmānaṃ daharaṃ tadāśritāṃśca satyakāmādiguṇān ācāryopadeśamanuvidya dhyānenānubhūya ye paralokaṃ gacchanti teṣāṃ sarvalokeṣvanantamaiśvaryaṃ svecchayā saṃcalanādikaṃ bhavatītyarthaḥ / dahare uktaliṅgānyanyathāsiddhāni teṣāṃ tadantaḥsthaguṇatvādiyuktaṃ smārayitvā dūṣayati-yadapītyādinā / uttaratrākāśasvarūpapratipādanānyathānupapattyā pūrvaṃ tasyānveṣyatvādikamityatrānyathopapattiṃ śaṅkate nanviti / etat ākāśasvarūpam / ākṣepabījamākāśasyālpatvamupamayā nirasyāntaḥsthavastūktestadantaḥsthameva dhyeyamityarthaḥ / tarhi jagadeva dhyeyaṃ syādityāha-naitadevamiti / astu ko doṣaḥ, tatrāha-tatreti / sarvanāmabhyāṃ daharākāśamākṛṣyātmatvādiguṇānuktvā guṇaiḥ saha tasyaiva dhyeyatvaṃ vākyaśeṣo brūte tadvirodha ityarthaḥ / 'tasmin yadantaḥ'iti tatpadena vyavahitamapi hṛdayaṃ yogyatayā grāhyamityāha-tasmāditi / yadvā ākāśastasmin yadantastadubhayamanveṣṭavyamiti yojanāṃ sūcayati-sahāntaḥsthairiti //14// end bsrp_1,3.5.14 start bsrp_1,3.5.15 gatiśabdābhyāṃ tathā hi dṛṣṭaṃ liṅgaṃ ca | bbs_1,3.15 | daharākāśasya brahmatve hetvāntaramāha-gatīti / prajā jīvā etaṃ hṛdayasthaṃ daharaṃ brahmasvarūpaṃ lokamaharahaḥ pratyahaṃ svāpe gacchantyastadātmanā sthitā apyanṛtājñānenāvṛtāstaṃ na jānanti ataḥ punaruttiṣṭhantītyarthaḥ / nanvetatpadaparāmṛṣṭadaharasya svāpe jīvagamyatve 'pi brahmatve kimāyātamityaśaṅkya 'tathā hi dṛṣṭam'iti vyācaṣṭe-tathā hīti / loke 'pi dṛṣṭamityarthāntaramāha-loke 'pīti / gatiliṅgaṃ vyākhyāya śabdaṃ vyācaṣṭe-tatheti / jīvabhūtākāśayorbrahmalokaśabdasyāprasiddheriti bhāvaḥ / brahmaṇyapi tasyāprasiddhiṃ śaṅkate-nanviti / niṣādasthapatinyāyena samādhatte-gamayediti / ṣaṣṭhe cintitam-svapatirniṣādaḥ, śabdasāmarthyāt / raudrīmiṣṭiṃ vidhāya 'etayā niṣādasthapatiṃ yājayet'ityāmnāyate / tatra niṣādānāṃ sthapatiḥ svāmīti ṣaṣṭhīsamāsena traivarṇiko grāhyaḥ, agnividyādisāmarthyāt / na tu niṣādaścāsau sthapatiriti karmadhārayeṇa niṣādo grāhyaḥ, asāmarthyāditi prāpte siddhāntaḥ / niṣāda eva sthapatiḥ syāt, niṣādaśabdasya niṣāde śaktatvāt, tasyāśrutaṣaṣṭhyarthasaṃbandhalakṣakatvalpanāyogāt śrutadvitīyāvibhakteḥ pūrvapadasaṃbandhakalpanāyāṃ lāghavāt, ato niṣādasyeṣṭisāmarthyamātraṃ kalpyamiti / tadbrahmalokaśabde karmadhāraya ityarthaḥ / karmadhāraye liṅgaṃ cāstīti vyācaṣṭe-etadeveti / sūtre cakāra uktanyāyasamuccayārthaḥ //15// end bsrp_1,3.5.15 start bsrp_1,3.5.16 dhṛteś ca mahimno 'syāsminn upalabdheḥ | bbs_1,3.16 | sarvajagaddhāraṇaliṅgācca daharaḥ para ityāha-dhṛteriti / nanvathaśabdāddaharaprakaraṇaṃ vicchidya śrutā dhṛtirna daharaliṅgamiti śaṅkate-kathamiti / 'ya ātmā'iti prakṛtākarṣādathaśabdo daharasya dhṛtiguṇavidhiprārambhārtha ityāha-daharo 'sminnityādinā / śrutau vidhṛtiśabdaḥ kartṛvācitvāt ktijantaḥ / sūtre tu mahimaśabdasāmānādhikaraṇyāddhṛtiśabdaḥ ktinnanto vidhāraṇaṃ brūte, 'striyāṃ ktin'iti bhāve ktino vidhānāditi vibhāgaḥ / seturasaṃkarahetuḥ, vidhṛtistu sthitiheturityapaunaruktyamāha-yathodaketi / sūtraṃ yojayati-evamiheti / dhṛteśca daharaḥ paraḥ asya dhṛtirūpasya niyamanasya ca mahimno 'sminparamātmanyeva śrutyantara upalabdheriti sūtrārthaḥ / dhṛteśceti cakārātsetupadoktaniyāmakatvaliṅgaṃ grāhyam / tatra niyamane śrutyantaropalabdhimāha-etasyeti / dhṛtau tamāha-tatheti //16// end bsrp_1,3.5.16 start bsrp_1,3.5.17 prasiddheś ca | bbs_1,3.17 |ā samantātkāśate dīpyata iti svayañjyotiṣi brahmaṇyākāśaśabdasya vibhutvaguṇato vā prasiddhiḥ prayogaprācuryam //17// end bsrp_1,3.5.17 start bsrp_1,3.5.18 itaraparāmarśāt sa iti cen nāsaṃbhavāt | bbs_1,3.18 | yadi 'eṣa ātmāpahatapāpmā'ityādivākyaśeṣabalena daharaḥ parastarhi jīvo 'pītyāśaṅkya niṣedhati-itareti / jīvasyāpi vākyaśeṣamāha-atheti / daharoktyanantaraṃ muktopasṛpyaṃ śuddhaṃ brahmocyate / ya eṣa saṃprasādo jīvo 'smātkāryakaraṇasaṃghātātsamyagutthāya ātmānaṃ tasmādvivicya viviktamātmānaṃ svena brahmarūpeṇābhiniṣpadya sākṣātkṛtya tadeva pratyakparaṃ jyotirūpasaṃpadyate prāpnotīti vyākhyeyam / yathā mukhaṃ vyādāya svapitīti vākyaṃ suptvā mukhaṃ vyādatte iti vyākhyāyate tadvat / jyotiṣo 'nātmatvaṃ nirasyati-eṣa iti / 'saṃprasāde ratvācaritvā'iti śrutyantaram / avasthāvadutthānamapi jīvasya liṅgamityāha-tatheti / tadāśritasya tasmātsamutthāne dṛṣṭāntaḥ-yatheti / nanu kvāpyākāśaśabdo jīve na dṛṣṭa ityāśaṅkyoktāvasthotthānaliṅgabalātkalpya ityāha-yathā ceti / niyāmakābhāvājjīvo daharaḥ kiṃ na syāditi prāpte niyāmakamāha-naitadityādinā / dahare śrutadharmāṇāmasaṃbhavānna jīvo dahara ityarthaḥ / tarhi punaruktiḥ, tatrāha-atireketi / uttarāccetyādhikāśaṅkānirāsārthamityarthaḥ / kā tarhi jīvaparāmarśasya gatiḥ, tatrāha-paṭhiṣyatīti / jīvasya svāpasthānabhūtabrahmajñānārtho 'yaṃ parāmarśa iti vakṣyate //18// end bsrp_1,3.5.18 start bsrp_1,3.5.19 uttarāc ced āvirbhūtasvarūpas tu | bbs_1,3.19 | asaṃbhāvāditi hetorasiddhimāśaṅkya pariharati-uttarāccediti / sūtranirākṛtāyā jīvāśaṅkāyāḥ prajāpativākyabalātpunaḥ samutthānaṃ kriyate / tatra jīvasyaivāpahatapāpmatvādigrahaṇenāsaṃbhavāsiddherityarthaḥ / kathaṃ tatra jīvoktiḥ, tatrāha-tatretyādinā / yadyapyupakrame jīvaśabdo nāsti tathāpyapahatapāpmatvādiguṇakamātmānamupakramya tasya jāgradādyavasthātrayopanyāsādavasthāliṅgena jīvaniścayāttasyaiva te guṇāḥ saṃbhavantīti samudāyārthaḥ / indraṃ prajāpatirbūte-ya eṣa iti / prādhānyādakṣigrahaṇaṃ sarvairindriyairviṣayadarśanarūpajāgradavasthāpannamityāha-draṣṭārami ti / mahīyamānaḥ vāsanāmayairviṣayaiḥ pūjyamāna iti svapnaparyāye, yadyatreti suṣuptiparyāye ca jīvameva prajāpatirvyācaṣṭa ityanvayaḥ / tatra kāle tadetatsvapanaṃ yathā syāttathā suptaḥ, samyak asto nirastaḥ karaṇagrāmo yasya sa samastaḥ, ata evopahṛtakaraṇatvāttatkṛtakāluṣyahīnaḥ saṃprasannaḥ, svapnaṃ prapañcamajñānamātratvena vilāpayati ato 'jñānasattvāt muktādvilakṣaṇaḥ prājña eṣa svacaitanyena kāraṇaśarīrasākṣī tasya sākṣyasya sattāsphūrtipradatvādātmetyarthaḥ / caturthaparyāye brahmoktestasyaivāpahatapāpmatvādiguṇā ityāśaṅkya tasyāpi paryāyasya jīvatvamāha-nāheti / aheti nipātaḥ khedārthe / khidyamāno hīndra uvāca, na khalu suptaḥ pumānayaṃ saṃprati suṣuptyavasthāyāmayaṃ devadatto 'hamityevamātmānaṃ jānāti / no eva naivemāni bhūtāni jānāti kintu vināśameva prāpto bhavati, nāhamatra bhogyaṃ paśyāmīti doṣamupalabhya punaḥ prajāpatimupasasāra / taṃ doṣaṃ śrutvā prajāpatirāha-etamiti / etasmātprakṛtādātmano 'nyatrānyaṃ na vyākhyāsyāmītyupakramya 'maghavanmartyaṃ vā idaṃ śarīram'iti nindāpūrvakaṃ jīvameva darśayatītyarthaḥ / tasmāt prajāpativākyāt / ataḥ saṃbhavāsiddheḥ / siddhāntayati-taṃ pratīti / avasthātrayaśodhanenāvirbhūtatvaṃ śodhitatvamarthasya vākyotthavṛttyābhivyaktatvamityarthaḥ / tarhi sūtre puṃliṅgena jīvoktiḥ kathaṃ, jñānena jīvatvasya nivṛttatvādityata āha-bhūtapūrveti / jñānātpūrvamavidyātatkāryapratibimbitatvarūpaṃ jīvatvamabhūditi kṛtvā jñānānantaraṃ brahmarūpo 'pi jīvanāmnocyata ityarthaḥ / viśvataijasaprājñaturīyaparyāyacatuṣṭayātmakaprajāpativākyasya tātparyamāha-etaditi / janmānāśavattvāt / pratibimbavadbimbadeho nātmeti jñāpanārthaṃ prajāpatirinindravirocanau pratyuvāca, udaśarāva ātmānamavekṣya yadātmano rūpaṃ na vijānīthastanme brūtamityādi brāhmaṇenetyāha-udaśarāveti / udakapūrṇe śarāve pratibimbātmānaṃ dehaṃ dṛṣṭvā svasyājñātaṃ yattanmahyaṃ vācyamityuktaśrutyarthaḥ / vyutthāpya vicārya / abhiniṣpadyata ityatraitaduktaṃ bhavatīti saṃbandhaḥ / kimuktamityata āha-yadasyeti / jīvatvarūpeṇa jīvaṃ na vyācaṣṭe lokasiddhatvāt kintu tamanūdya parasparavyabhicāriṇībhyo 'vasthābhyo vivicya brahmasvarūpaṃ bodhayati, ato yadbrahma tadevāpahatapāpmatvādidharmakaṃ na jīva ityuktaṃ bhavati, śodhitasya brahmabhedena taddharmokterityarthaḥ / evamavasthopanyāsasya vivekārthatvānna jīvaliṅgatvaṃ, 'etadamṛtamabhayametabrahma'iti liṅgopetaśrutivirodhāditimantavyam / nanu jīvatvabrahmatvaviruddhadharmavatoḥ kathamabhedaḥ, tatrāha-tadeveti / anvayavyatirekābhyāṃ jīvatvasyāvidyākalpitatvādavirodha iti matvā dṛṣṭāntenānvayamāha-yāvaditi / vyatirekamāha-yadeti / avidyāyāṃ satyāṃ jīvatvaṃ, vākyotthaprabhodhāttannivṛttau tannivṛttirityāvidyakaṃ tadityarthaḥ / saṃsāritvasya kalpitatve siddhaṃ nigamayati-tadeva cāsyeti / 'samutthāya svena rūpeṇābhiniṣpadyate'iti śrutiṃ vyākhyātumākṣipati-kathaṃ punarityādinā / kūṭasthanityasya svarūpamityanvayaḥ / manaḥsaṅgino hi kriyayā malanāśādabhivyaktirna tu kūṭasthasyāsaṅgina ityāha-suvarṇeti / dravyāntaraṃ pārthivo malaḥ / abhibhūtetyasya vyākhyānamanabhivyakteti / asādhāraṇo bhāsvaratvādiḥ / abhibhāvakaḥ saurālokaḥ / jīvasvarūpasyābhibhave bādhakamāha-dṛṣṭeti / 'vijñānaghana eva'iti śrutyā cinmātrastāvadātmā / taccaitanyaṃ cakṣurādijanyavṛttivyaktaṃ dṛṣṭyādipadavācyaṃ sat vyavahārāṅgaṃ jīvasya svarūpaṃ bhavatīti tasyābhibhūtatve dṛṣṭo vyavahāro virudhyeta / hetvabhāvādvyavahāro na syādityartha / ajñasyāpi svarūpaṃ vṛttiṣu vyaktamityaṅgīkāryaṃ, vyavahāradarśanādityāha-tacceti / anyathetyuktaṃ sphuṭayati-taccediti / svarūpaṃ cejjñānina eva vyañjyeta jñānātpūrvaṃ vyavahārocchittirityarthaḥ / ataḥ sadaiva vyaktasvarūpatvādityarthaḥ / sadā vṛttiṣu vyaktasya vastuto 'saṅgasyātmana āvidyakadehādyavivekarūpasya malasaṅgasya sattvāttadvivekāpekṣayā samutthānādiśrutirityuttaramāha-atreti / vedanā harṣaśokādiḥ / aviviktamiveti tādātmyasya saṅgasya kalpitatvamuktam / tatra kalpitasaṅge dṛṣṭāntaḥ-yatheti / śrutikṛtamiti / tvaṃpadārthaśrutyā 'yo 'yaṃ vijñānamayaḥ prāṇeṣu'ityādyayā siddhamityarthaḥ / prāṇādibhinnaśuddhatvaṃpadārthajñānasya vākyārthasākṣātkāraḥ phalamityāha-kevaleti / saśarīratvasya satyatvātsamutthānamutkrāntiriti vyākhyeyaṃ na viveka ityāśaṅkyāha-tathā viveketi / uktaśrutyanusāreṇetyarthaḥ / śarīreṣvaśarīramavasthitamiti śruteravivekamātrakalpitaṃ saśarīratvam / ato viveka eva samutthānamityarthaḥ / nanu svakarmārjite śarīre bhogasyāparihāryatvātkathaṃ jīvata eva svarūpāvirbhāva ityata āha-śarīrastho 'pīti / aśarīratvavaccharīrasthasyāpi bandhābhāvasmṛterjīvato muktiryuktetyarthaḥ / aviruddhe śrutyarthe sūtraśeṣo yukta ityāha-tasmāditi / anyādṛśau satyāvityarthaḥ / jñānājñānakṛtāvāvirbhāvatirobhāvāviti sthite bhedo 'pyaṃśāṃśitvakṛto nirasta ityāha-evamiti / aṃśādiśūnyatvamasaṅgatvam / ātmā dravyatvavyāpyajātiśūnyaḥ vibhutvāt, vyomavadityātmaikyasiddherbhedo mithyetyarthaḥ / prajāpativākyācca bhedo mithyetyākāṅkṣāpūrvakamāha--kutaścetyādinā / etadbhedasya satyatvameva nāstīti kuta ityanvayaḥ chāyāyāṃ brahmadṛṣṭiparamidaṃ vākyaṃ nābhedaparamityata āha-nāpīti / yasya jñānātkṛtakṛtyatā sarvakāmaprāptistamātmānamanvicchāva iti pravṛttayorindravirocanayoryadyanātmacchāyāṃ prajāpatirbrūyāttadā mṛṣāvādi syādityarthaḥ / prathamavat dvitīyādiparyāye vyāvṛttāsvavasthāsu unusyūtātmā brahmatvenokta ityāha-tatheti / avasthābhede 'payanusyūtau yuktimāha-kiñceti / suṣuptau jñāturvyāvṛttimāśaṅkyāha-tathā tṛtīya iti / saṣuptau nirvikalpajñānarūpa ātmāstīyatra bṛhadāraṇyakaśrutimāha-nahīti / buddheḥ sākṣiṇo nāśo nāsti, nāśakābhāvādityarthaḥ / etamavasthābhirasaṅgatvenokta ātmaiva turīye 'pi brahmatvenokta ityāha-tatheti / śruterekadeśivyākhyāṃ dūṣayati-kecittviti / jīvaparayorbhadāditi bhāvaḥ / śrutibādhānmaivamityāha-teṣāmiti / saṃnihito jīva eva sarvanāmārtha ityarthaḥ / uktasya punaruktau bhūya iti yujyate / tava tu upakrāntaparamātmanaścaturtha evoktestadbāda ityāha-bhūya iti / lokasiddhajīvānuvādena brahmatvaṃ bodhyata iti svamatamupasaṃharati-tasmāditi / vyākhyānāntarasaṃbhavādityarthaḥ / vilayanaṃ śodhanam / vidyayā mahāvākyeneti yāvat / ye tu saṃsāraṃ satyamicchanti teṣāmidaṃ śārīrakamevottaramityāha-apare tvityādinā / śārīrakasyārthaṃ saṃkṣepaṇopadiśati-eka eveti / avidyāmāyayorbhedaṃ nirasituṃ sāmānādhikaraṇyaṃ, āvaraṇavikṣepaśaktirūpaśabdapravṛttinimittabhedāt sahaprayogaḥ / brahmaivāvidyayā saṃsarati na tato 'nyo jīva iti śārīrakārtha ityarthaḥ / tarhi sūtrakāraḥ kimiti bhedaṃ brūte, tatrāha-yasttviti / paramātmano 'saṃsāritvasidyarthaṃ jīvādbhedaṃ draḍhayati / tasyāsaṃsāritvaniścayābhāve tadabhedoktāvapi jīvasya saṃsāritvānapāyādityarthaḥ / adhiṣṭhānasya kalpitādbhede 'pi kalpitasyādhiṣṭhānānna pṛthaksattvamityāha-jīvasya tviti / kalpitabhedānuvādasya phalamāha-evaṃ hīti / sūtreṣvabhedo nokta iti bhrāntiṃ nirasyati-pratipādyamiti / ātmeti tūpagacchantītyādisūtrāṇyādipadārthaḥ / nanvadvaitasya śāstrārthatve dvaitāpekṣavidhivirodhaḥ tatrāha-varṇitaśceti / advaitamajānataḥ kalpitadvaitāśrayā vidhayo na viduṣa iti sarvamupapannamityarthaḥ //19// end bsrp_1,3.5.19 start bsrp_1,3.5.20 anyārthaś ca parāmarśaḥ | bbs_1,3.20 | evaṃ prajāpativākye jīvānuvādena brahmaṇa evāpahatapāpmatvādyukterjīve tadasaṃbhavānna jīvo dahara ityuktam / tarhi jīvaparāmarśasya kā gatirityata āha-anyārthaśceti / sūtraṃ vyācaṣṭe-athetyādinā / prakṛte dahare viśeṣo guṇastadupadeśo 'pi netyarthaḥ / tatra daharavākyaśeṣarūpaṃ saṃprasādavākyamāśaṅkāpūrvakaṃ daharabrahmaparatvena vyācaṣṭe-kathamityādinā //20// end bsrp_1,3.5.20 start bsrp_1,3.5.21 alpaśruter iti cet tad uktam | bbs_1,3.21 | upāsyatvādalpatvamuktamiti vyākhyāya śrutyā nirastamityarthāntaramāha-śrutyaiva cedamiti / evaṃ daharavākyaṃ prajāpativākyaṃ ca saguṇe nirguṇe ca samanvitamiti siddham //21// end bsrp_1,3.5.21 start bsrp_1,3.6.22 anukṛtes tasya ca | bbs_1,3.22 | anukṛtestasya ca / muṇḍakavākyamudāharati-na tatreti / tasmin brahmaṇi viṣaye na bhāti, taṃ na bhāsayatīti yāvat / yadā candrabhāskarādirna bhāsayati tadā alpadīpteragneḥ kā kathetyāha-kuta iti / kiñca sarvasya sūryādestadbhāsyatvānna tadbhāsakatvamityāha-tameveti / anugamanavadanumānaṃ svagatamiti śaṅkāṃ nirasyati-tasyeti / tatreti saptamyāḥ sati viṣaye ca sādhāraṇyātsaṃśayamāha-tatreti / pūrvatrātmaśrutyādibalādākāśaśabdasya rūḍhityāgādīśvare vṛttirāśritā / tathehāpi satisaptamībalādvartamānārthatyāgena yasminsati sūryādayo na bhāsyanti sa tejoviśeṣa upāsya iti bhaviṣyadarthe vṛttirāśrayaṇīyā / adhunā bhāsamāne sūryādau na bhātīti virodhāditi dṛṣṭāntena pūrvapakṣayati-tejodhāturiti / tejodhānaṃ, nirguṇasvayañjyotirātmajñānamityubhayatra phalam / tejodhātutve liṅgamāha-tejodhātūnāmiti / yattejaso 'bhibhāvakaṃ tatteja iti vyāptimāha-tejaḥsvabhāvakamiti / yasminsati yanna bhāti tadanu tadbhātīti viruddhamityata āha-anubhānamiti / tato nikṛṣṭabhānaṃ vivakṣitamiti bhāvaḥ / mukhyasaṃbhave vivakṣānupapatteḥ mukhyānubhānaliṅgātsarvabhāsakaḥ paramātmā svaprakāśako 'tra grāhya iti siddhāntamāha-prājña iti / prājñatvaṃ svaprakāśakatvaṃ bhāsakatvārthamuktam / tatra śrutimāha-bhārūpa iti / mānābhāvācca tejodhāturnā grāhya ityāha-na tviti / kiñca sūryādayastejontarabhānamanu na bhānti, tejastvāt, pradīpavadityāha-samatvācceti / yo 'yamanukaroti sa tajjātīya iti niyamo nāstītyāha-nāyamekānta iti / paunaruktyamāśaṅkyoktānuvādapūrvakaṃ sūtroktaṃ hetvantaraṃ vyācaṣṭe-anukṛteriti / 'tameva bhāntam'ityevakāroktaṃ tadbhānaṃ vinā sarvasya pṛthagbhānābhāvarūpamanubhānamanukṛterityanenoktam-tasya ceti / sarvabhāsakatvamuktamityapaunaruktyamityarthaḥ / ātmanaḥ sūryādibhāsakatvaṃ śrutyantaraprasiddhamaviruddhaṃ cetyāha-taddevā iti / sarvaśabdaḥ prakṛtasūryādivācakatvena vyākhyātaḥ / saṃprati tasyāsaṃkucadvṛttitāṃ matvārthāntaramāha-athaveti / tatreti sarvanāmaśrutyā prakṛtaṃ brahma grāhyamityāha-na tatra sūrya iti / kiñca spaṣṭabrahmaparapūrvamantrākāṅkṣāpūrakatvādayaṃ mantro brahmapara ityāha-anantaraṃ ceti / hiraṇmaye jyotirmaye annamayādyapekṣayā pare kośe ānandamayākhye pucchaśabditaṃ brahma virajaṃ āgantukamalaśūnyaṃ, niṣkalaṃ niravayavaṃ, śubhraṃ naisargikamalaśūnyaṃ, sūryādisākṣibhūtaṃ brahmavitprasiddhamityarthaḥ / satisaptamīpakṣamanuvadati-yadapīti / sūryādyabhibhāvakatejodhātau prāmāṇike tasyeha grahaṇaśaṅkā syāt, na tatra pramāṇamastītyāha-tatreti / siddhānte tatreti vākyārthaḥ kathamityāśaṅkyāha-brahmaṇyapīti / satisaptamīpakṣe na bhātīti śrutaṃ vartamānatvaṃ tyaktvā tasminsati na bhāsyantītyaśrutabhaviṣyattvaṃ kalpanīyaṃ pratyakṣavirodhanirāsāya / viṣayasaptamīpakṣe tu na bhāsayatītyaśrutaṇijadhyāhāramātraṃ kalpyaṃ na śrutatyāga iti lāghavaṃ, ato brahmaṇi viṣaye sūryāderbhāsakatvaniṣedhena brahmabhāsyatvamucyata ityarthaḥ / yenānyābhāsyatvena hetunā sūryādayastasminbrahmaṇi viṣaye bhāsakāḥ syustathā tu brahmānyena nopalabhyate svaprakāśatvāditi yojanā / uktameva śrutyantareṇa draḍhayati-brahmeti / svaprakāśatve 'nyābhāsyatve ca śrutidvayam / grahaṇāyogyatvādagrāhya ityarthaḥ //22// end bsrp_1,3.6.22 start bsrp_1,3.6.23 api ca smaryate | bbs_1,3.23 | ṇijadhyāhārapakṣe smṛtibalamapyastītyāha-apiceti / sūtraṃ vyācaṣṭe-apiceti / abhāsyatve sarvabhāsakatve ca ślokadvayaṃ draṣṭavyam / tasmādanubhānamantro brahmaṇi samanvita iti siddham //23// end bsrp_1,3.6.23 start bsrp_1,3.7.24 śabdād eva pramitaḥ | bbs_1,3.24 |śabdādeva pramitaḥ / kāṭhakavākyaṃ paṭhati-aṅguṣṭheti / puruṣaḥ pūrṇo 'pyātmani dehamadhye aṅguṣṭhamātre hṛdaye tiṣṭhatītyaṅguṣṭhamātra ityucyate, tasyaiva paramātmatvavādivākyāntaramāha-tatheti / adhūmakamiti paṭhanīyam / yo 'ṅguṣṭhamātro jīvaḥ sa vastuto nirdhūmajyotirvannirmalaprakāśarūpa iti tamarthaṃ saṃśodhya tasya brahmatvamāha-īśāna iti / tasyādvitīyatvamāha-sa eveti / kālatraye 'pi sa evāsti nānyatkiñcit / yannaciketasā pṛṣṭaṃ brahma tadetadevetyarthaḥ / parimāṇeśānaśabdābhyāṃ saṃśayamāha-tatreti / yathānubhānādiliṅgāt ṇijadhyāhareṇa sūryādyagocaro brahmetyuktaṃ tathā prathamaśrutaparimāṇaliṅgājjīvapratītāvīśāno 'smīti dhyāyediti vidhyadhyāhareṇa dhyānaparaṃ vākyamiti pūrvapakṣayati-tatra parimāṇeti / pūrvapakṣe brahmadṛṣṭyā jīvopāstiḥ, siddhānte tu pratyagbrahmaikyajñānaṃ phalamiti mantavyam / āyāmo daidhyaṃ, vistāro mahattvamiti bhedaḥ / kayāciditi / aṅguṣṭhamātrahṛdayasya vijñānaśabditabudyabhedādhyāsakalpanayetyarthaḥ / smṛtisaṃvādādapyaṅguṣṭhamātro jīvaityāha-smṛteśceti / atha maraṇānantaraṃ yamapāśaurbaddhaṃ karmavaśaṃ prāptamityarthaḥ / tatrāpīśvaraḥ kiṃ na syādityata āha--nahīti / 'prabhavati saṃyamane mamāpi viṣṇuḥ'iti yamasyeśvaraniyamyatvasmaraṇāditi bhāvaḥ / bhūtabhavyasvetyupapadādbādhakābhāvācca īśāna itīśatvaśabdānniraṅkuśamīśitā bhātīti śrutyā liṅgaṃ bādhyāmiti siddhāntayati-paramātmaiveti / prakaraṇācca brahmaparamidaṃ vākyamityāha-etaditi / śabdo vākyaṃ liṅgāddurbalamityāśaṅkyāha-śabdāditi //24// end bsrp_1,3.7.24 start bsrp_1,3.7.25 hṛdyapekṣayā tu manuṣyādhikāratvāt | bbs_1,3.25 | karaḥ sakaniṣṭho 'ratriḥ / mukhyāṅguṣṭhamātro jīvo gṛhyatāṃ kiṃ gauṇagrahaṇenetyata āha-na cānya iti / sati saṃbhave mukhyagraho nyāyyaḥ / atra tu śrutivirodhādasaṃbhava iti gauṇagraha ityartha / manuṣyāneveti / traivarṇikānevetyarthaḥ / śaktatvādityanena paścādīnāṃ devānāmṛṣīṇāṃ cādhikāro vāritaḥ / tatra paśvādīnāṃ śāstrārthajñānādisāmagryabhāvātkarmaṇyaśaktiḥ / indrādeḥ svadevatāke karmaṇi svoddeśena dravyatyāgāyogādaśaktiḥ / ṛṣīṇāmārṣeyavaraṇe ṛṣyantarābhāvādaśaktiḥ / arthitvādityanena niṣkāmānāṃ mumukṣūṇāṃ sthāvarāṇāṃ cādhikāro vāritaḥ / tatra mumukṣūṇāṃ śudyarthitve nityādiṣvadhikāro na kāmyeṣu / śuddhacittānāṃ mokṣārthitve śravaṇādiṣu vyañjakeṣvadhikāro na karmasviti mantavyam / śūdrasyādhikāraṃ nirasyati-aparyudastatvāditi / śūdro 'yajñe 'vanakḷptaḥ'iti paryudāsāt, upanayīta tamadhyāpayīta iti śāstrācca na śūdrasya vaidike karmaṇyadhikāraḥ / tasyaikajātitvasmṛterūpanayanaprayuktadvijātitvābhāvena vedādhyayanābhāvāt / atrāpekṣito nyāyaḥ ṣaṣṭhādhyāye varṇita ityāha-varṇitamiti / 'svargakāmo yajeta'ityādiśāstrasyāviśeṣaṇa sarvānphalārthinaḥ prati pravṛttatvāt, prāṇimātrasya sukhārthitvācca phalārthe karmaṇi paśvādīnāmapyadhikāra ityāśaṅkyoktarityāteṣāṃ śaktatvādyabhāvātsvargakāmapadaṃ manuṣyaparatayā saṃkocya manuṣyādhikāratve sthāpite caturvarṇyādhikāritvamāśaṅkya 'vasante brāhmaṇo 'gnīnādadhīta grīṣme rājanyaḥ śaradi vaiśyaḥ'iti trayāṇāmevāgnisaṃbandhaścavaṇātteṣāmevādhikāra iti varṇitamityarthaḥ / astu, prastute kimāyātaṃ, tatrāha-manuṣyāṇāṃ ceti / prāyeṇa saptavitastiparimito manuṣyadehaityarthaḥ / evamaṅguṣṭhaśabdo hṛtparimāṇavācakastatrasthaṃ brahma lakṣayatītyuktam / saṃprati tacchabdenāṅguṣṭhamātraṃ jīvamanūdyāyamīśāna iti brahmābhedo bodhya iti vaktumanuvadati-yadapīti / pratipādyābhedavirodhādanuvādyāṅguṣṭhamātratvaṃ bādhyaṃ, tātparyārthasya balavattvādityāha-tadīti / kvacit'asthūlam'ityādau / kvacit'tattvamasi'ityādau / [nanu paramātmano 'ṅguṣṭhaparimāṇatvaṃ na saṃbhavatīti sūtrakāreṇa hṛdayāpekṣamaṅguṣṭhamātratvamuktaṃ, dvividhetyādibhāṣyāttu jīvamuddiśya brahmatvabodhanamiti pratīyata iti sūtrārthāsparśitvādbhāṣyamanupapannamiti cet, na, bhāṣyatātparyānabhijñānāt / kaṭhavallīvākyasyāvāntaratātparyamekaṃ mahātātparyaṃ caikam / tatrāvāntaratātparyamupāsye brahmaṇi, mahātātparyaṃ ca jñeye brahmaṇi / ata eva bhāṣyakārairvākyadvayopanyāsaḥkṛtaḥ / ata evopāsanāphalaṃ kaṭhavallyāmeva-'śataṃ caikā ca hṛdayasya nāḍyaḥ'ityādinā bodhitam / ata eva caturthādhyāye dvitīyacaraṇe 'tadokaḥ'iti sūtre hārdavidyāṃ prakṛtya samāmananti iti bhāṣyakāraiḥ prathamavākyasya upāsye brahmaṇi tātparyamiti prakaṭīkṛtam / itthaṃ cātratyabhāṣyaṃ mahātātparyābhiprāyakamiti draṣṭavyam / rāmānujabhāṣyakṛtā tu pūrvapakṣo 'smadbhāṣyatātparyājñānenaiva kṛta ityavadheyam / ekatvārthe vākyaśeṣamanukūlayati-etamiti / śrutiryamo vā draṣṭavyaḥ / taṃ jīvaṃ pravṛhetpṛthakkuryāt, dhairyeṇa balavadindriyanigrahādinā, taṃ viviktamātmānaṃ śuklaṃ svaprakāśamamṛtaṃ kūṭasthaṃ brahma jānīyādityarthaḥ / tasmātkaṭhavākyaṃ pratyagbrahmaṇi jñeye samanvitamiti siddham //25// end bsrp_1,3.7.25 start bsrp_1,3.8.26 tadupary api bādarāyaṇaḥ saṃbhavāt | bbs_1,3.26 | śāstrasya manuṣyādhikāratve devādīnāṃ brahmavidyāyamāpyanadhikāraḥ syādityāśaṅkyāha-taduparyapi bādarāyaṇaḥ saṃbhavāt / nanu samanvayādhyāye 'dhikāracintā na saṃgatetyata āha-uṅguṣṭheti / smṛtasyopekṣānarhatvaṃ prasaṅgaḥ / atra manuṣyādhikāratvoktyā smṛtānāṃ devādināṃ vedāntaśravaṇādāvadhikāro 'sti na veti saṃdehe bhogāsaktānāṃ vairāgyādyasaṃbhavānneti prāpte siddhāntamāha-bāḍhamiti / evamadhikāravicārātmakādhikaraṇadvayasya prasaṅgikī saṃgatiḥ / atra pūrvapakṣe devādināṃ jñānānadhikārāddevatvaprāptidvārā kramamuktiphalāsu daharādyupāsanāsu kramamuktyarthināṃ manuṣyāṇāmapravṛttiḥ phalaṃ, siddhānte tu pravṛttiḥ / upāsanābhirdevatvaṃ prāptānāṃ śravaṇādinā jñānānmuktisaṃbhavāditi saphalo 'yaṃ vicāraḥ nanu bhogāsaktānāṃ teṣāṃ mokṣārthitvābhāvānnādhikāra ityata āha-arthitvaṃ tāvaditi / vikāratvenānṛtaviṣayasukhasya kṣayāsūyādidoṣaddaṣṭyā niratiśayasukhamokṣārthitvaṃ sattvaprakṛtīnāṃ devānāṃ saṃbhavatītyarthaḥ / nanvindrāya svāhetyādau caturthyantaśabdātiriktā vigrahavatī devatā nāsti, śabdasya cāsāmarthyānnādhikāra ityata āha--tatheti / arthitvavadityarthaḥ / aparyudastatvamāha-nacateṣāmiti / 'śūdro yajñe 'navalkṛptaḥ'itivaddevādīnāṃ vidyādhikāraniṣedho nāstītyarthaḥ / nanu vigrahavattvena dṛṣṭasāmarthye satyapyupanayanābhāvācchāstrīyaṃ sāmarthyaṃ nāstītyata āha-na ceti / janmāntarādhyayanabalātsvayameva pratibhātāḥ smṛtā vedā yeṣāṃ te tathā tadbhāvādityarthaḥ / bālādiṣu praviṣṭapiśācādīnāṃ vedodghoṣadarśanāddevayonīnāṃ janmāntarasmaraṇamastīti smṛtavedāntānāmarthavicāro yukta ityarthaḥ / devānāmṛṣīṇāṃ ca vidyādhikāre kāraṇamarthitvādikamuktvā śrautaṃ gurukulavāsādiliṅgamāha-apiceti / nanu brahmavidyā devādīnnādhikaroti, vedārthatvāt, agnihotravadityata āha-yadapīti / devānāṃ karmasu nādhikāraḥ, devatāntarāṇāmuddeśyānāmabhāvāditi prathamasūtrārthaḥ / ṛṣīṇāmanadhikāraḥ, ṛṣyantarābhāvādṛṣiyukte karmaṇyaśakteriti dvitīyasūtrārthaḥ / asāmarthyamupādhiriti pariharati-na taditi / asāmarthyarūpaṃ kāraṇamityarthaḥ / na hyasti yenāsāmarthyaṃ syāditi śeṣaḥ / 'tadyo yo devānāṃ pratyabudhyata sa eva tadabhavattatharṣīṇām'itivākyabādho 'pyanumānasya draṣṭavyaḥ / nanu devādīnpratyaṅkuṣṭhamātraśrutiḥ kathaṃ, teṣāṃ mahādehatvena hṛdayasyāsmadaṅguṣṭhamātratvābhāvāt / ataḥ śrutiṣu teṣāṃ nādhikāra ityata āha-devādyadhikāre 'pīti //26// end bsrp_1,3.8.26 start bsrp_1,3.8.27 virodhaḥ karmaṇīti cen nānekapratipatter darśanāt | bbs_1,3.27 | nanu mantrādīnāṃ pratīyamānavigrahavattve tātparyaṃ kalpayitvā devādīnāmadhikāra uktaḥ, sa cāyuktaḥ, anyaparāṇāṃ teṣāṃ pratyakṣādivirodhena svārthe tātparyakalpanānupapatterityākṣipya sūtracatuṣṭayena pariharati-virodhaḥkarmaṇītyādinā / varṇyeta, tarhīti śeṣaḥ / svarūpaṃ vigrahaḥ / abhyupagame pratyakṣeṇa devatā dṛśyeta, naca dṛśyate, ato yogyānupalabdhyā devatāyā vigrahavatyā abhāvātsaṃpradānakārakābhāvena karmaniṣpattirna syādityāha-tadā ceti / vigrahasyāṅgatvamupalabdhibādhitaṃ yuktyā ca na saṃbhavatītyāha-na ceti / tasmādarthopahitaśabda eva devatā, tasyā acetanatvānna vidyādhikāra iti śaṅkārthaḥ / pariharati-nāyamiti / ekasyāpi devasya yogabalādanekadehaprāptiḥ śrutismṛtidarśanātsaṃbhavati / ato na karmaṇi virodha iti vyācaṣṭe-kasmādityādinā / vaiśvadevaśastre śasyamānadevāḥ katīti śākalyena pṛṣṭo yājñavalkyo nividā 'trayaśca'ityādirūpayottaraṃ dadau / nivinnāma śasyamānadevasaṃkhyāvācakaḥ śabdaḥ / ṣaḍadhikāni trīṇi śatāni trīṇi sahasrāṇīti saṃkhyoktau saṃkhyeyasvarūpapraśne, mahimāno vibhūtayaḥ sarve devā eṣāṃ trayastriṃśaddevānāmato 'ṣṭau vasava ekādaśa rudrā dvādaśādityā indraḥ prajāpatiśceti trayastriṃśadevāste 'pi ṣaṇṇāmagnipṛthivīvāyvantarikṣādityadivāṃ mahimānaste 'pi ṣaṭsu deveṣvantarbhavanti / ṣaṭ devāstriṣu lokeṣu trayaśca dvayorannaprāṇayordvai ca ekasminprāṇe hiraṇyagarbhe 'ntarbhavata iti darśitamityarthaḥ / trayastriṃśato 'pi devānāmiti saṃbandhaḥ / darśanaṃ śrautaṃ vyākhyāya smārtaṃ vyācaṣṭe-tathā smṛtiriti / balaṃ yogasiddhim / 'aṇimā mahimā caiva laghimā prāptirīśitā / prākāmyaṃ ca vaśitvaṃ ca yatrakāmāvasāyitā // 'ityaṣṭaiśvaryāṇi / kṣaṇena aṇurmahān laghurguruśca bhavati yogī / aṅgulyā candrasparśaḥ prāptiḥ / īśitā sṛṣṭiśaktiḥ / prākāmyaṃ icchānābhighātaḥ / vaśitvaṃ niyamanaśaktiḥ / saṃkalpamātrādiṣṭalābho yatrakāmāvasāyiteti bhedaḥ / ajānasiddhānāṃ janmanā siddhānāmityarthaḥ / phalitamāha-aneketi / anekeṣu karmasvekasya pratipattiraṅgabhāvaḥ / tasya loke darśanāditi vaktuṃ vyatirekamāha-kvacideka iti / prakṛtopayuktamanvayadṛṣṭāntamāha-kvacicceti //27// end bsrp_1,3.8.27 start bsrp_1,3.8.28 śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām | bbs_1,3.28 | karmaṇyavirodhamaṅgīkṛtya śabdaprāmāṇyavirodhamāśaṅkya pariharati / śabda iti cediti / mā prasañji prasakto mā bhūnnāmetyarthaḥ / autpattikasūtre śabdārthayoranādyoḥ saṃbandhasyānāditvādvedasya svārthe mānāntarānapekṣatvena prāmāṇyamuktam / idānīmanityavigrahavyaktyabhyupagame tatsaṃbandhasyāpyanityatvānmānāntareṇa vyaktiṃ jñātvā śabdasya saṃketaḥ puṃsā kartavya iti mānāntarāpekṣatvātprāmāṇyasya virodhaḥ syādityāha-kathamityādinā / kiṃ śabdānāmanityatayā saṃbandhasya kāryatvamāpadyate, utārthānāmanityatayā / nādya ityāha-nāyamapīti / karmaṇyavirodhavadityaperarthaḥ / devādivyaktihetutvena prāgeva śabdānāṃ sattvānnānityatvamiti bhāvaḥ / atra pūrvāparavirodhaṃ śaṅkate-nanviti / śabdasya nimittatvena brahmasahakāritvādavirodha ityāśaṅkya dvitīyaṃ kalpamutthāpayati-apiceti / anityatvaṃ sāditvam / vyaktirūpārthānāmanityatayā śabdānāṃ saṃbandhasyānityatvaṃ durvāraṃ, tasmātpauruṣeyasaṃbandhasāpekṣatvātprāmāṇyavirodha ityarthaḥ / naca vyaktināmanityatve 'pi ghaṭatvādijātisamavāyavacchabdasaṃbandho 'pi nityaḥ syāditi vācyaṃ, ubhayāśritasaṃbandhasyānyatarābhāve sthityayogena dṛṣṭāntāsidveriti bhāvaḥ / yathā gotvādayo gavādiśabdavācyāstathā vasutvādyākṛtayo vasvādiśabdārthā na vyaktya iti pariharati-netyādinā / śabdānāṃ tadarthānāṃ jātīnāṃ ca nityatvāttatsaṃbandho 'pi nitya iti pratipādayati-nahītyādinā / vyaktināmānantyāditi / naca gotvāvacchedena vyaktiṣu śaktiḥ sugraheti vācyaṃ, sāmānyasyāpratyāsattitvena sarvavyaktyupasthityabhāvāt, gotvaṃ śakyatāvacchedakamiti grahāpekṣayā gotvaṃ śakyamiti lāghavāt, nirūḍhājahallakṣaṇayā vyakterlābhenānyalabhyatvābhāvācceti bhāvaḥ / yadvā kevala vyaktiṣu śaktiratra nirasyate, anupapattijñānaṃ, vinaiva vyakteḥ śabdaśaktyāyattajātijñānaviṣayatvenobhayaśakterāvaśyakatvāt / tathāca nityajātitādātmyena vyakteranāditvāttatsaṃbandho 'pyanādiḥ, satkāryavādāt / ata eva vākyavṛttau tattvamasyādivākye bhāgalakṣaṇoktā yujyate, kevalasāmānyasya vācyatve 'khaṇḍārthasya vācyaikadeśatvābhāvāt / 'ataḥprabhavāt'iti sūtrasvārasyācca kevalavyaktiśaktinirāsa iti gamyate / kevalavyaktivacanāḥ khalu ḍitthādiśabdā arthānantarabhāvinaḥ sāṃketikāḥ gavādiśabdāstu vyaktiprabhavahetutvena prāgevasandhīti na vyaktimātravacanāḥ sāṃketikāḥ kintu sthūlasūkṣmabhāvenānusyūtavyaktyavinābhūtasāmānyavacanā iti mantavyam / na cendrādivyakterekatvena jātyabhāvādākāśaśabdavadindracandrādiśabdaḥ kevalavyaktivacanā iti sāṃpratam / atītānāgatavyaktibhedena jātyupapatterityalaṃ prapañcena / dṛṣṭāntamupasaṃhṛtya dārṣṭāntikamāha-vyaktiṣvityādināākṛtirjātiḥ / nanu kā sā vyaktiḥ, yadanugatendratvādijātiḥ śabdārthaḥ syādityata āha-ākṛtiviśeṣastviti / 'vajrahastaḥpurandaraḥ'ityādibhya ityarthaḥ / indrādiśabdānāṃ jātirindrādiṣu pravṛttinimittamityuktvā upādhinimittamāha-sthāneti / vyaktipralaye 'pi sthānasya sthāyitvācchabdārthasaṃbandhanityatetyata āha-tataśceti / uktaṃ pūrvāparavirodhaṃ pariharati-naceti / śabdo nimittamityavirodhaṃ matvā sūtraśeṣamavatārayati-kathaṃ punariti / smṛtyā svaprāmāṇyārthaṃ mūlaśrutiranumīyata ityanumānaṃ smṛtiḥ / 'ete asṛgramindavastiraḥ pavitramāśavaḥ / viśvānyasyābhisaubhagā / 'ityetanmantrasthaiḥ padaiḥ smṛtvā brahmā devādīnasṛjat / tatraita iti padaṃ sarvanāmatvāddevānāṃ smārakam / asṛgrudhiraṃ tatpradhāne dehe ramanta iti asṛgrā manuṣyāḥ / candrasthānāṃ pitṛṇāṃ induśabdaḥ smārakaḥ / pavitraṃ somaṃ svāntastiraskurvatāṃ grahāṇāṃ tiraḥ pavitraśabdaḥ / ṛco 'śruvatāṃ stotrāṇāṃ gītirūpāṇāmāśuśabdaḥ / 'ṛcyadhyūḍhaṃ sāma'iti śruteḥ / stotrānantaraṃ prayogaṃ viśatāṃ śāstrāṇāṃ viśvaśabdaḥ / sarvatra saubhāgyayuktānāmabhisaubhagaśabdaḥsmāraka iti chandogabrāhmaṇavākyārthaḥ / sa prajāpatirmanasā vācaṃ trayīṃ mithunaṃ samabhavat manovāgrūpaṃ mithunaṃ saṃbhāvitavān / manasā trayīprakāśitāṃ sṛṣṭimālocitavānityarthaḥ / 'raśmirityevādityamasṛjata'ityādiśrutirādiśabdārthaḥ / saṃpradāyo guruśiṣyaparamparādhyayanam / saṃsthā avasthāḥ / yā prajāpatisṛṣṭiḥ sā śabdapūrvikā, sṛṣṭitvāt, pratyakṣaghaṭādivaditi pratyakṣānumānābhyāmityasyārtāntaramāha-apiceti / ataḥ prabhavatvaprasaṅgācchabdasvarūpaṃ vaktumuktamākṣipati-kimātmakamiti / varṇarūpaṃ tadatiriktasphoṭarūpaṃ veti kiṃśabdārthaḥ / tatra varṇānāmanityatvātsphoṭasya cāsattvānna jagaddhetutvamityākṣepe dvitīyapakṣaṃ vaiyākaraṇo gṛhṇāti-sphoṭamiti / sphuṭyate varṇairvyajyata iti sphoṭovarṇābhivyaṅgyor'thastasya vyañjako gavādiśabdo nityastamabhipretyedamucyata iti pūrveṇānvayaḥ / sa evādyapakṣaṃ dūṣayati-varṇeti / so 'yaṃ gakāra iti pratyabhijñayā varṇanityatvasiddhernānupapattirityata āha-utpanneti / tāratvamandratvādiviruddhadharmavattvena tāro gakāro mandro gakāra iti pratīyamānagakārasya bhedānumānātpratyabhijñāgatvajātiviṣayetyarthaḥ / nanu viruddhadharmajñānaṃ dhvanyupādhikaṃ bhrama ityata āha-naceti / tathāca varṇānāmanityatvānna jagaddhetutvamiti bhāvaḥ kiñca teṣāmarthabodhakatvāyogātsphoṭo 'ṅgīkārya ityāha-naca varṇebhya ityādinā / vyabhicārādekasmādvarṇādarthapratītyadarśanāt, varṇāntaravaiyarthyaprasaṅgāccetyarthaḥ / tarhi varṇānāṃ samudāyo bodhaka ityāśaṅkya kṣaṇikānāṃ sa nāstītyāha-naceti / varṇānāṃ svataḥ sāhityābhāve 'pi saṃskāralakṣaṇāpūrvadvārā sāhityamāgneyādiyāgānāmiveti śaṅkate-pūrveti / kimayaṃ saṃskāro varṇairjanito 'pūrvākhyaḥ kaścit, uta varṇānubhavajanito bhāvanākhyaḥ / nādyaḥ, mānābhāvāt / kiñcāyamajñāto jñāto vārthadhīhetuḥ / nādya ityāha-tanneti / saṃskārasahitaḥ śabdo jñāta evārthadhīhetuḥ, saṃbandhagrahaṇamapekṣya bodhakatvāt, dhūmādivadityarthaḥ / dvitīye kiṃ pratyakṣeṇa jñāta uta kāryaliṅgena / nādya ityāha-naceti / dvitīyaṃ śaṅkate-kāryeti / kāryamarthadhīstasyāṃ jātāyāṃ saṃskārapratyayaḥ tasmiñjāte seti parasparāśrayeṇa dūṣayati-neti / padārthasmaraṇasyāpi padajñānāntarabhāvitvāttena saṃskārasahitāntyavarṇātmakapadasya jñānaṃ na yuktamityakṣarārthaḥ / apiśabdaḥ parasparāśrayadyotanārthaḥ / etena bhāvānāsaṃskārapakṣo 'pi nirastaḥ / tasya varṇasmṛtimātrahetutvenārthadhīhetutvāyogāt / na cāntyavarṇasāhityādarthadhīhetutvaṃ, kevalasaṃskārasya tu varṇasmṛtihetutvamiti vācyaṃ, arthadhīpūrvakāle bhāvanāyā jñānābhāvenārthadhīhetutvāyogāt / naca varṇasmaraṇenānumitā sā antyavarṇasahitārthadhīheturiti vācyaṃ, tatkāryasya kramikasya varṇasmaraṇasyāpyantyavarṇānubhavānantarabhāvitvena tenānumitabhāvanānāmantyavarṇasāhityābhāvāditi bhāvaḥ / varṇānāmarthabodhakatvasaṃbhave phalamāha-tasmāditi / sphoṭe 'pi kiṃ mānamityāśaṅkyaikaṃ padamiti pratyakṣapramāṇamityāha-sa ceti / yathā ratnatattvaṃ bahubhiścākṣuṣapratyayaiḥ sphuṭaṃ bhāsate tathā gavādipadasphoṭo gakāradyekaikavarṇakṛtapratyayaiḥ sphoṭaviṣayairāhitāḥ saṃskārā bījaṃ yasmin citte tasmin antyavarṇakṛtapratyayena janitaḥ paripāko 'ntyaḥ saṃskāroyasmiṃstasminpratyayini citte ekaṃ gauritipadamiti pratyayaḥ pratyakṣastadviṣayatayā spaṣṭamavabhāsata ityarthaḥ / anena varṇānvayavyatirekayoḥ sphoṭajñāne 'nyathāsiddhiḥ / nacaikasmādvarṇātsamyak sphoṭābhivyaktiḥ, yena varṇāntaravaiyarthyaṃ kintu ratnavadbahupratyayasaṃskṛte citte samyaksphoṭābhivyaktirityuktaṃ bhavati / nanvekapadamekaṃ vākyamiti pratyayaḥ padavākyasphoṭayorna pramāṇaṃ, tasya varṇasamūhālambanasmṛtitvādityāśaṅkya niṣedhati-na ceti / sphoṭasya jagaddhetutvārthaṃ nityatvamāha-tasya ceti / nanu tadevedaṃ padamiti pratyabhijñā bhramaḥ, udāttādibhedapratyayādityata āha-bhedeti / ācāryasaṃpradāyoktipūrvakaṃ siddhāntayati-varṇā eveti / varṇātiriktasphoṭātmakaśabdasyānubhavānārohādityarthaḥ / sādṛśyadoṣādiyaṃ bhrāntiriti śaṅkate-sādṛśyāditi / vapanānantaraṃ ta eveme keśā iti dhīrbhrāntiriti yuktaṃ, bhedadhīvirodhāt / sa evāyaṃ varṇa iti dhīstu pramaiva, bādhakābhāvādityāha-neti / gotvādipratyabhijñāvadvarṇeṣu pratyabhijñā gavādiviṣayeti śaṅkate-pratyabhijñānamiti / vyaktibhede siddhe pratyabhijñāyā jātiviṣayatvaṃ syāt, yattvayā pītaṃ jalaṃ tadeva mayā pītamityādau / na tatheha vyaktibhedaḥ siddha iti pariharati-na / vyaktīti / na tvetaditi / vyaktyanyatvajñānamityarthaḥ / udāttatvādiviruddhadharmatvādvyaktibhedo 'numānasiddha ityanuvadati-nanviti / bhedapratyayasya kumbhakūpākāśabhedapratyayavadaupādhikabhedaviṣayatvādanyathāsiddherananyathāsiddhavyaktyaikyapratyabhijñayā nirapekṣasvarūpālambanayā bādha ityuttaramāha-atreti / tālvādideśaiḥ koṣṭhasthavāyusaṃyogavibhāgābhyāṃ vicitrābhyāṃ vyaṅgyatvādvarṇeṣu vaicitryadhīrityarthaḥ / kalpanāgauravācca varṇeṣu svato bhedo nāstītyāha-apiceti / anantā gakārādivyaktayastāsu pratyabhijñānārthaṃ gatvādijātayastāsu codāttatvādibhedasyaupādhikatvamiti kalpanādvaraṃ varṇavyaktibhedamātrasyaupādhikatvakalpanamiti vyaktyānantyasya jātīnāṃ ca kalpanamayuktamityarthaḥ / nanu bhedasya bādhakābhāvānnaupādhikatvamityata āha-eṣa iti / astu tarhi pratyayadvayaprāmāṇyāya bhedābhedayoḥ satyatvaṃ, tatrāha-kathaṃ hīti / ubhayorekatvavirodhādbheda aupādhika evetyarthaḥ / nanu vāyusaṃyogāderatīndriyatvānna tadgatavaicitryasyodāttatvādervarṇeṣu pratyakṣāropaḥ saṃbhavatītyaruciṃ vadiṣyansvamatamāha-athaveti / dhvanidharmā udāttatvādayo dhvanyabhedādhyāsādvarṇeṣu bhāntītyarthaḥ / praśnapūrvakaṃ dhvanisvarūpamāha-ka iti / avatarati sa dhvaniriti śeṣaḥ / varṇātiriktaḥ śabdo dhvanirityarthaḥ / samīpaṃ gatasya puṃsastāratvamandatvādidharmānsvagatānvarṇeṣu sa evāropayatītyāha-pratyāsīdataśceti / ādipadaṃ vivṛṇoti-taditi / nanvavyaktavarṇa eva dhvanirnātirikta ityata āha-varṇānāmiti / pratyuccāraṇaṃ varṇā anuvartante dhvanirvyāvartata iti bheda ityarthaḥ / anyathā vācike jape varṇeṣvavyakteṣu dhvanibuddhiḥ syāt, dundubhyādidhvanau śabdatvamātreṇa gṛhyamāṇe ayamavyakto varṇa iti dhīḥ syāditi mantavyam / evaṃ dhvanyupādhikatve svamate guṇaṃ vadanvāyūpādhikatve pūrvoktāmaruciṃ darśayati-evañcetyādinā / astu ko doṣaḥ, tatrāha-saṃyogeti / vāyusaṃyogāderaśrāvaṇatvādityarthaḥ / tasmāt śrāvaṇadhvanirevodāttatvādyāropopādhiriti bhāvaḥ / evaṃ viruddhadharmakadhvanīnāṃ bhede 'pi na teṣvanugatā varṇā bhidyanta ityuktam / tadeva dṛṣṭāntena draḍhayati-apiceti / yathā khaṇḍamuṇḍādiviruddhānekavyaktiṣvabhinnaṃ gotvaṃ tathā dhvaniṣu varṇā abhinnā evetyarthaḥ / udāttādirdhvanistadbhedena hetunā varṇānāmapīti yojanā / pratyabhijñāvirodhādityakṣarārthaḥ / yadvā udāttatvādibhedaviśiṣṭatayā pratyabhijñāyamānatvādvarṇānāṃ bheda ityāśaṅkāṃ dṛṣṭāntena nirasyati-apiceti / varṇānāṃ sthāyitvaṃ prasādhya teṣāmeva vācakatvaṃ vaktuṃ sphoṭaṃ vighaṭayati-varṇebhyaśceti / kalpanāmasahamāna āśaṅkate-neti / cakṣuṣā darpaṇayuktāyāṃ buddhau mukhavacchrotreṇa varṇayuktāyāṃ buddhau vinaiva hetvantaraṃ sphoṭaḥ pratyakṣa ityāha-jhaṭitīti / yasyāṃ saṃvidi yor'tho bhāsate sā tatra pramāṇam / ekapadamiti buddhau varṇā eva sphuranti nātiriktasphoṭa iti na sā sphoṭe pramāṇamityāha--na / asyā apītyādinā / nanu gopadabuddheḥ sphoṭo viṣayo gakārādīnāṃ tu vyañjakatvādanuvṛttirityata āha--yadi hīti / vyaṅgyavahnibuddhau vyañjakadhūmānuvṛtteradarśanādityarthaḥ / varṇasamūhālambanatvopapattairna sphoṭaḥ kalpanīyaḥ, padārthāntarakalpanāgauravādityāha-tasmāditi / anekasyāpyaupādhikamekatvaṃ yuktamityāha-saṃbhavatīti / nanu tatraikadeśādirūpādhirasti, prakṛte ka upādhirityata āha--yā tviti / ekārthe śaktamekaṃ padaṃ, pradhānārtha ekasmin tātparyavadekaṃ vākyamityekārthasaṃbandhādekatvopacāra ityarthaḥ / na caikapadatve jñāte ekārthajñānaṃ, asmiñjñāte tadityanyonyāśraya iti vācyam, uttamavṛddhoktānām varṇānāṃ krameṇāntyavarṇaśravaṇānantaraṃ bālasyaikasmṛtyārūḍhānāṃ madhyamavṛddhasya pravṛttyādiliṅgānumitaikārthadhīhetutvaniścaye satyekapadavākyatvaniścayāt / varṇasāmye 'pi padabhedadṛṣṭervarṇātiriktaṃ padaṃ sphoṭākhyamaṅgīkāryamiti śaṅkate-atrāheti / karmabhedādvarṇeṣveva padabhedadṛṣṭiriti pariharati-atreti / nanu nityavibhūnāṃ varṇānāṃ kathaṃ kramaḥ kathaṃ vā padatvajñānenārthadhīhetutvaṃ, tatrāha-vṛddheti / vyutpattidaśāyāmuccāraṇakrameṇopalabdhikramamupalabhyamānavarṇeṣvāropyaite varṇā etatkramaitatsaṃkhyāvanta etadarthaśaktā iti gṛhītāḥ santaḥ śrotuḥ pravṛttikāle tathaiva smṛtyārūḍhāḥ svasvārthaṃ bodhayantītyarthaḥ / sthāyivarṇavādamupasaṃharati-varṇeti / dṛṣṭaṃ varṇānāmarthabodhakatvam, adṛṣṭaḥ sphoṭaḥ / saṃprati varṇānāmasthiratvamaṅgīkṛtya prauḍhivādena sphoṭaṃ vighaṭayati-athāpīti / sthirāṇi gatyādisāmānyāni kramaviśeṣavanti gṛhītasaṃgatikānyarthabodhakānīti kḷpteṣu sāmānyeṣu prakriyā saṃcārayitavyā na tvakḷptaḥ sphoṭaḥ kalpanīya ityarthaḥ / varṇānāṃ sthāyitvavācakatvayoḥ siddhau phalitamāha-tataśceti //28// end bsrp_1,3.8.28 start bsrp_1,3.8.29 ata eva ca nityatvam | bbs_1,3.29 | pūrvatantravṛttānuvādapūrvakaṃ sūtraṃ vyācaṣṭe-karturityādinā / pūrvatantrasiddhameva vedasya nityatvaṃ devādivyaktisṛṣṭau tadvācakaśabdasyāpi sṛṣṭerasiddhamityāśaṅkya nityākṛtivācakācchabdādvyaktijanmoktyā sāṃketikatvaṃ nirasya vedo 'vāntarapralayāvasthāyī jāgaddhetutvādīśvaravādityanumānena draḍhayatītyarthaḥ / yajñena pūrvasukṛtena vāco vedasya lābhayogyatāṃ prāptāḥ santo yājñikāstāmṛṣiṣu sthitāṃ labdhavanta iti mantrārthaḥ / anuvinnāmupalabdhām / pūrvamavāntarakalpādau //29// end bsrp_1,3.8.29 start bsrp_1,3.8.30 samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteś ca | bbs_1,3.30 | nanu mahāpralaye jāterapyasattvācchabdārthasaṃbandhānityatvamityāśaṅkyāha-samāneti / sūtranirasyāṃ śaṅkāmāha-athāpīti / vyaktisaṃtatyā jātīnāmavāntarapralaye sattvātsaṃbandhastiṣṭhati, vyavahārāvicchedājjñāyate ceti vedasyānapekṣatvena prāmāṇye na kaścidvirodhaḥ syāt / nirlepalaye tu saṃbandhanāśāt punaḥ sṛṣṭau kenacitpuṃsā saṃketaḥ kartavya iti puruṣabuddhisāpekṣatvena vedasyāprāmāṇyaṃ, adhyāpakasyāśrayasya nāśādāśritasya tasyānityatvaṃ ca prāptamityarthaḥ / mahāpralaye 'pi nirlepalayo 'siddhaḥ, satkāryavādāt / tathāca saṃskārātmanā śabdārthatatsaṃbandhānāṃ satāmeva punaḥ sṛṣṭāvabhivyakternānityatvam / abhivyaktānāṃ pūrvakalpīyanāmarūpasamānatvānna saṃketaḥ kenacitkāryaḥ / viṣamasṛṣṭau hi saṃketāpekṣā na tulyasṛṣṭāviti pariharati-tatredamityādinā / nanvādyasṛṣṭau saṃketaḥ kenacitkārya ityata āha-tadāpīti / mahāsargapralayapravṛttāvapītyarthaḥ / nanvastvanādisaṃsāre saṃbandhasyānāditvaṃ tathāpi mahāpralayavyavadhānādasmaraṇe kathaṃ vedārthavyavahāraḥ, tatrāha-anādau ceti / na kaścidvirodhaḥ, śabdārthasaṃbandhasmaraṇāderiti śeṣaḥ / svāpaprabodhayorlayasargāsiddhimāśaṅkya śrutimāha-svāpeti / atha tadā suṣuptau prāṇe paramātmani jīva ekībhavati enaṃ prāṇaṃ sa jīvaḥ tadaitīti śeṣaḥ / etasmātprātmanaḥ / āyatanaṃ golakam / ānantarye pañcamī ityādyā draṣṭavyā / svapnavatkalpitasyājñātasattvābhāvāt darśanaṃ sṛṣṭiḥ adarśanaṃ laya iti dṛṣṭisṛṣṭipakṣaḥ śrutyabhipreta iti bhāvaḥ / dṛṣṭāntavaiṣamyamāśaṅkya pariharati-syādityādinā / aviruddhamanusandhānādikamiti śeṣaḥ / hiraṇyagarbhādayaḥ pūrvakalpānusaṃdhānaśūnyaḥ / saṃsāritvāt, asmādādivādityāśaṅkyāha-yadyapīti / iti yadyapi tathāpi na prākṛtavaditi yojanā / jñānādernikarṣavadutkarṣo 'pyaṅgīkāryaḥ, bādhābhāvāditi nyāyānugṛhītaśrutyādibhiḥ sāmānyato dṛṣṭānumānaṃ bādhyamityāha-yathā hītyādinā / nanu tathāpi pūrvakalpeśvarāṇāṃ muktatvādasminkalpe ko 'nusaṃdhātetyata āha-tataśceti / jñānādyutkarṣādityarthaḥ / muktebhyo 'nye 'nusaṃdhātāra iti bhāvaḥ / parameśvarānugṛhītānāṃ jñānātiśaye pūrvoktaśrutismṛtivādānāha-tathā ceti / pūrvaṃ kalpādau sṛjati tasmai brahmaṇe prahiṇoti gamayati tasya buddhau vedānāvirbhāvayati yastaṃ devaṃ svātmākāraṃ mahāvākyotthabuddhau prakāśamānaṃ śaraṇaṃ paramamabhayasthānaṃ niḥśreyasarūpamahaṃ prapadya ityarthaḥ / na kevalamekasyaiva jñānātiśayaḥ kintu bahūnāṃ śākhādraṣṭṛṇāmiti viśvāsārthamāha-smarantīti / ṛgvedo daśamaṇḍalāvayavāstatra bhavā ṛco dāśatamyaḥ / vedāntare 'pi kāṇḍasūktamantrāṇāṃ draṣṭāro baudhāyanādibhiḥ smṛtā ityāha-pratīti / kiñca mantrāṇāmṛṣyādijñānāvaśyakatvajñāpikā śrutirmantradṛgṛṣīṇāṃ jñānātiśayaṃ darśayatītyāha-śrutirapīti / ārṣeya ṛṣiyogaḥ, chando gāyatryādi, daivatamagnyādi, brāhmaṇaṃ viniyogaḥ, etānyaviditāni yasminmantre tenetyarthaḥ / sthāṇuṃ sthāvaraṃ, gartaṃ narakam / tathāca jñānādhikaiḥ kalpāntaritaṃ vedaṃ smṛtvā vyavahārasya pravartitatvādvedasyānāditvamanapekṣatvaṃ cāvirūddhamiti bhāvaḥ / adhunā samānanāmarūpatvaṃ prapañcayati-prāṇināṃ ceti / tataḥ kiṃ, tatrāha-dṛṣṭeti / aihikāmuṣmikaviṣayasukharāgakṛtarmasya phalaṃ paśvādikaṃ dṛṣṭapaśvādisadṛśyamiti yuktaṃ, visadṛśe kāmābhāvena hetvabhāvāt / tathā dṛṣṭaduḥkhadveṣakṛtādharmaphalaṃ dṛṣṭasadṛśaduḥkhameva na sukhaṃ, kṛtahānyādidoṣāpatterityarthaḥ / tarkiter'the mānamāha-smṛtiśceti / uttarasṛṣṭiḥ pūrvasṛṣṭisajātīyā, karmaphalatvāt, pūrvasṛṣṭivadityanumānaṃ caśabdārthaḥ / teṣāṃ prāṇināṃ madhye tānyeva tajjātīyānyeva / tāni darśayan tatprāptau hetumāha-hiṃsreti / karmaṇi vihitaniṣiddhatvākāreṇāpūrvaṃ, kriyātvena saṃskāraṃ ca janayanti / tatrāpūrvātphalaṃ bhuṅkte, saṃskārabhāvitatvātpunastajjātīyāni karotītyarthaḥ / saṃskāre liṅgamāha-tasmāditi / saṃskāravaśādeva puṇyaṃ pāpaṃ vā rocate / ato 'bhiruciliṅgātpuṇyāpuṇyasaṃskāro 'numeyaḥ / sa eva svabhāvaḥ prakṛtirvāsaneti ca gīyate / evaṃ karmaṇāṃ sṛṣṭisādṛśyamuktvā svopādāne līnakāryasaṃskārarūpaśaktibalādapi sādṛśyamāha-pralīyamānamiti / itarathā niḥsaṃskārapralaye jagadvaicitryasyākasmikatvaṃ syādityarthaḥ / nanu jagadvaicitryakāriṇyo 'nyāḥ śaktayaḥ kalpyantāṃ, tatrāha-naceti / avidyāyāṃ līnakāryātmakasaṃskārādanyāḥ śaktayo na kalpyāḥ manābhāvādrauravācca / svopādāne līnakāryarūpā śaktistu 'mahān nyagrodhastiṣṭhati' 'śraddhatsva somya'itiśrutisiddhā, ato 'vidyātatkāryādanyāḥ śaktayo na santi ātmāvidyaiva tacchaktiriti siddhānta ityarthaḥ / nimitteṣvapyupādanasthaṃ kāryamevāvidyāghaṭanayā śaktiranyā vetyanāgrahaḥ / upādāne kāryasaṃskārasiddheḥ phalamāha tataśceti / yathā suptotthitasya pūrvacakṣurjātīyameva cakṣurjāyate tacca pūrvarūpajātīyameva rūpaṃ gṛhṇāti na rasādikaṃ, evaṃ bhogya lokā bhogāśrayāḥ prāṇinikāyā bhogahetukarmāṇi saṃskārabalātpūrvalokāditulyānyeveti niyama ityarthaḥ / nikāyāḥ samūhāḥ / dṛṣṭāntāsiddhimāśaṅkyamāha-na hīti / yathā ṣaṣṭhendriyasya manaso 'sādhāraṇaviṣayo nāsti, sukādeḥ sākṣivedyatvāt, tathā vyavahārānyathātvamasadityarthaḥ / ṣaṣṭhamindriyaṃ tadviṣayaścāsanniti vārthaḥ / uktārthaṃ saṃkṣipati-ataśceti / vyavahārasāmyātsaṃbhavācca vyavahriyamāṇā vyaktayaḥ samānā evetyarthaḥ / sūtre yojayati-samānetyādinā / bhāvidṛṣṭyā yajamāno 'gniḥ annādo 'ragnirahaṃ syāmiti kāmayitvā kṛttikānakṣatrābhimānidevāyāgnaye aṣṭasu kapāleṣu pacanīyaṃ havirniruptavānityarthaḥ / nakṣatravyaktivahutvādbahuvacanam / jhrnanu yajamāno 'gnirbhāvī uddeśyāgninā samānanāmarūpaḥ kalpāntare bhavati / evaṃ 'rudro vā akāmayata''viṣṇurvā akāmayata'ityatrāpi tathā vaktavyaṃ, tadayuktam / na hyagneriva viṣṇurudrayoradhikāripuruṣatvaṃ, tayorjagatkāraṇatvaśravaṇāt / 'eka eva rudro na'iti / 'eko viṣṇuḥ'ityādi śrutismṛtivirodhāditiṭasmṛtau vedeṣviti viṣayasaptamī / śarvaryante pralayānte / ṛtūnāṃ vasantādīnāṃ liṅgāni navapallavādini / paryaye ghaṭīyantravadāvṛttau / bhāvāḥ padārthāḥ tulyā iti śeṣaḥ / tasmājjanmanāśavadvigrahāṅgīkāre 'pi karmaṇi śabde ca virodhābhāvāddevānāmasti vidyādhikāra iti sthitam //30// end bsrp_1,3.8.30 start bsrp_1,3.8.31 madhvādiṣv asaṃbhavād anadhikāraṃ jaiminiḥ | bbs_1,3.31 | ākṣipati-madhvādiṣviti / brahmavidyā devādīnnādhikaroti, vidyātvāt, madhvādividyāvadityarthaḥ // dṛṣṭāntaṃ vivṛṇoti-kathamityādinā / dyulokākhyavaṃśadaṇḍe antarikṣarūpe madhvapūpe sthita ādityo devānāṃ modanānmadhviva madhvityāropya dhyānaṃ kāryam / tatrādityasyādhikāro na yuktaḥ, dhyātṛdhyeyabhedābhāvādityāha-devādiṣviti / astu vasvādīnāṃ tatrādhikāra ityāśaṅkya teṣāmapi tatra dhyeyatvātprāpyatvācca na dhyātṛtvamityāha-punaśceti / caturvedoktakarmāṇi praṇavaśceti pañca kusumāni, tebhyaḥ somājyādidravyāṇi hutāni lohitaśuklakṛṣṇaparaḥ kṛṣṇagopyākhyāni pañcāmṛtāni tattanmantrabhāgaiḥ prāgādyūrdhvāntarapañcādigavasthitābhirādityaraśmināḍībhirmadhvapūpasthitacchidrarūpābhirādityamaṇḍalamānītāni yaśastejaindriyavīryānnātmanā pariṇatāni pañcadikṣu sthitairvasvādibhirūpajīvyānīti dhyāyato vasvādiprāptiruktetyarthaḥ / sūtrasthādipadārthamāha-tathāgniriti / ākāśabrahmaṇaścatvāraḥ pādāḥ, dvau karṇau, dve netre, dve nāsike, ekā vāgiti saptasvindriyeṣu śiraścamasatīrastheṣu saptarṣidhyānaṃ kāryamityāha-tathemāveveti / atha dakṣiṇaḥ karṇaḥ gautamaḥ, vāmo bhāradvājaḥ, evaṃ dakṣiṇanetranāsike viśvāmitravasiṣṭhau, vāme jamadagnikaśyapau, vāgatrirityarthaḥ / atra ṛṣīṇāṃ dhyeyatvānnādhikāraḥ //31// end bsrp_1,3.8.31 start bsrp_1,3.8.32 jyotiṣi bhāvāc ca | bbs_1,3.32 | kiñca vigrahābhāvāddevādīnāṃ na kvāpyadhikāra ityāha-jyotiṣi bhāvācceti / ādityaḥ sūryaścandraḥ śukro 'ṅgāraka ityādiśabdānāṃ jyotiḥpiṇḍeṣu prayogasya bhāvātsattvānna vigrahavāndevaḥ kaścidastītyarthaḥ / 'ādityaḥ purastādudetā paścādastametā'iti madhuvidyāvākyaśeṣe jyotiṣyevādityaśabdaḥ prasiddhaḥ / tarhi jyotiḥpiṇḍānāmevādhikāro 'stu, tatrāha-na ceti / agnyādīnāmadhikāramāśaṅkyāha-eteneti / agnirvāyurbhūmirityādiśabdānāmacetanavācitvenetyarthaḥ / siddhāntī śaṅkate-syādetadityādinā / 'vajrahastaḥ purandaraḥ'ityādayo mantrāḥ / 'so 'rodīt'ityādayor'thavādāḥ / 'iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ / ' 'te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ / 'ityādītihāsapurāṇāni / loke 'pi yamaṃ daṇḍahastaṃ likhanti, indraṃ vajrahastamiti vigrahādipañcakasadbhāvādhanadhikāradoṣo nāstītyarthaḥ / vigraho haviṣāṃ bhoga aiśvaryaṃ ca prasannatā / phalapradānamityetatpañcakaṃ vigrahādikam // 'mānābhāvādetannāstīti dūṣayati-netyādinā / na cātreti / vigrahādāvityarthaḥ / ārthavādā mantrā vā mūlamityāśaṅkyāha-arthavādā ityādinā / vrīhyādivadprayogavidhigṛhītā mantrāḥ prayogasaṃbanddhābhidhānārthā nājñātavigrahādiparā iti mīmāṃsakā ācakṣata ityarthaḥ / tasmāt vigrahābhāvādityarthaḥ //32// end bsrp_1,3.8.32 start bsrp_1,3.8.33 bhāvaṃ tu bādarāyaṇo 'sti hi | bbs_1,3.33 | sūtrābhyāṃ prāptaṃ pūrvapakṣaṃ nirasyati-tuśabda ityādinā / brahmavidyā devādīnnādhikaroti, vidyātvāt, madhvādividyāvaditi uktaheturaprayojaka ityāha-yadyapīti / darśādikaṃ, na brāhmaṇamadhikaroti, karmatvāt, rājasūyādivaditi ābhāsasāmyaṃ vidyātvahetorāha-naceti / yatra yasyādhikāraḥ saṃbhavati sa tatrādhikārīti nyāyastulya ityarthaḥ / yataḥ sarveṣāṃ sarvatrādhikāro na saṃbhavati tato na cāpodyetatyanvayaḥ / tadbrahma yo yo devādīnāṃ madhye pratyaktvenābudhyata sa tadbrahmābhavadityarthaḥ / te ha devā ūcuranyonyaṃ, tata indravirocanau surāsurarājau prajāpatiṃ brahmavidyāpradaṃ jagmaturiti ca liṅgamastītyarthaḥ / kimatra brahmāmṛtamiti gandharvapraśne yājñavalkya uvāca tamiti mokṣadharmeṣu śrutaṃ devādīnāmadhikāraliṅgamityāha-smārtamiti / yathā bālānāṃ golakeṣu cakṣurādipadaprayoge 'pi śāstrajñairgolakātiriktendriyāṇi svīkriyante, yathā jyotirādau sūryādiśabdaprayoge 'pi vigrahavaddevatā svīkāryā ityāha-jyotirādīti / tathā cetanatvena vyavahārādityarthaḥ / ekasya jaḍacetanobhayarūpatvaṃ kathaṃ, tatrāha-astihīti / tathāhi vigrahavattayā devavyavahāraḥśrūyate / subrahmaṇya udgātṛgaṇastha ṛtvik tatsaṃbandhī yor'thavādaḥ 'indra, agaccha'ityādiḥ / tatra medhātithermeṣa, itīndrasaṃbodhanaṃ śrutaṃ, tadvyācaṣṭe-meveti / muniṃ meṣo bhūtvā jahāreti jñāpanārthaṃ meṣa, itīndrasaṃbodhanamityarthaḥ / yaduktamādityādayo mṛdādivadacetanā eveti, tanna, sarvatra jaḍajaḍāṃśadvayasattvādityāha-mṛditi / ādityādau ko jaḍabhāgaḥ kaścetanāṃśa iti, tatrāha-jyotirādestviti / mantrādikaṃ padaśaktyā bhāsamānavigrahādau svārthe na pramāṇaṃ, anyaparatvāt, viṣaṃ bhuṅkṣveti vākyavadityāha-yadapīti / anyaparādapi vākyādbādhābhāve svārtho grāhya ityāha-atra brūma iti / tātparyaśūnye 'pyarthe pratyayamātreṇāstitvamudāharati-tathāhīti / tṛṇādau pratyayo 'sti vigrahādau sa nāstīti vaiṣamyaṃ śaṅkate-atrāheti / vidhyuddeśo vidhivākyaṃ, tadekavākyatayā praśasto vidhirityevārthavādeṣu pratyayaḥ / vṛttānto bhūtārthaḥ / vigrahādiḥ tadviṣayaḥ pratyayo nāstītyarthaḥ / nanvavāntaravākyena vigrahādipratyayo 'stvityata āha-nahīti / surāpānapratyayo 'pi syāditi bhāvaḥ / padaikavākyatvavākyaikavākyatvavaiṣamyānmaivamityāha-atrocyata iti / nañpadamekaṃ yadā surāṃ pibediti padābhyāmanveti tadā padaikavākyamekamevārthānubhavaṃ karoti natu padadvayaṃ pṛthaksurāpānaṃ bodhayati, tasya vidhau niṣedhānupapattervākyārthānubhavaṃ pratyadvāratvāt / arthavādastu bhūtārthasaṃsargaṃ stutidvāraṃ bodhayanvidhinā vākyaikavākyatāṃ bhajata ityasti vigrahādyanubhava ityarthaḥ / nanvarthavādasthapadānāmavāntarasaṃsargabodhakatvaṃ vinā sākṣādeva vidhyanvayo 'stu tatrāha-yathā hīti / sākṣādanvayāyogaṃ darśayati-na hīti / arthavādātsarvatra svārthagrahaṇamāśaṅkyārthavādānvibhajate-tadyatreti / tattatrārthavādeṣu yatra 'agnirhimasya bheṣajam'ityādāvityarthaḥ / 'ādityo yūpaḥ'ityabhedo bādhita iti tejasvitvādiguṇavādaḥ / yatra 'vajrahastaḥ purandaraḥ'ityādau mānāntarasaṃvādavisaṃvādau na stastatra bhūtārthavāda ityarthaḥ / iti vimṛśyetyadhyāhāraḥ / vigrahārtavādaḥ svārthe 'pi tātparyavān'anyaparatve satyajñātābādhitārthakaśabdatvāt, prayājādivākyavaditi nyāyaṃ mantreṣvatidiśati-eteneti / vedāntānuvādaguṇavādānāṃ nirāsāya hetau padāni / na cobhyaparatve vākyabhedaḥ, avāntarārthasya mahāvākyārthatvāditi bhāvaḥ / vidhyanupapattyāpi svargavaddevatāvigraho 'ṅgīkārya ityāha-apiceti / nanu kleśātmake karmaṇi vidhiḥ phalaṃ vinānupapanna iti bhavatu 'yanna duḥkhena saṃbhinnam'ityarthavādasiddhaḥ svargo vidhipramāṇakaḥ / vigrahaṃ vinā vidheḥ kānupapattiḥ, tāmāha-na hīti / uddiśya tyāgānupapattyā cetasyāroho 'ṅgīkārya ityatra śrutimapyāha-yasyā iti / ataścetasyārohārthaṃ vigraha eṣṭavyaḥ / kiñca karmaprakaraṇapāṭhādvigrahapramitiḥ prayājavatkarmāṅgatvenāṅgīkāryā, tāṃ vinā karmāpūrvāsiddheḥ / kiñca suprasannavigrahavaddevatāṃ tyaktvā śabdamātraṃ devateti bhaktirayuktetyāha-naca śabdeti / na cākṛtimātraṃ śabdaśakyamastu kiṃ vigraheṇeti vācyaṃ, nirvyaktyākṛtyayogāt / ataḥ śabdasyārthākāṅkṣāyāṃ mantrādipramitavigraho 'ṅgīkārya ityāha-tatreti / evaṃ mantrārthavādamūlakamitihāsādikamapi vigrahe mānamityāha-itihāseti / pramāṇatvena saṃbhavadityarthaḥ / vyāsādīnāṃ yogināṃ devatādipratyakṣamapītihāsādermūlamityāha-pratyakṣeti / vyāsādayo devādipratyakṣaśūnyāḥ, prāṇitvāt, asmadvadityanumānamatiprasaṅgena dūṣayati-yastvityādinā / sarvaṃ ghaṭābhinnaṃ, vastutvāt, ghaṭavaditi jagadvaicitryaṃ nāstītyapi sa brūyāt / tathā kṣatriyābhāvaṃ varṇāśramābhāvaṃ varṇāśramādyavyavasthāṃ ca brūyāt, niraṅkuśabuddhitvāt / tathāca rājasūyādiśāstrasya kṛtādiyugadharmavyavasthāśāstrasya bādha ityarthaḥ / yogasūtrārthādapi devādipratyakṣasiddhirityāha-apiceti / mantrajapāddevatāsāṃnidhyaṃ tatsaṃbhāṣaṇaṃ ceti sūtrārthaḥ / yogamahātmyasya śrutismṛtisiddhatvādyogināmasti devādipratyakṣamityāha-yoga iti / pādatalādājānorjānorānābhernābherāgrīvaṃ grīvāyāścākeśaprarohaṃ tataścabrahmarandhraṃ pṛthivyādipañcake samutthite dhāraṇayā jite yogaguṇe cāṇimādike pravṛtte yogābhivyaktaṃ tejomayaṃ śarīraṃ prāptasya yogino na rogādisparśa ityarthaḥ / citrakārādiprasiddhirapi vigrahe mānamityāha-loketi / adhikaraṇārthamupasaṃharati-tasmāditi / cintāyāḥ phalamāha-krameti / ekameva devādīnāṃ brahmavidyādhikāre satyeva devatyaprāptidvārā kramamuktiphalānyupāsanāni yujyante / devānāmanadhikāre jñānābhāvātkramamuktyarthināmupāsaneṣu pravṛttirna syāt, ato 'dhikāranirṇayātpravṛttisiddhiriti bhāvaḥ //33// end bsrp_1,3.8.33 start bsrp_1,3.9.34 śugasya tadanādaraśravaṇāt tadādravaṇāt sūcyate hi | bbs_1,3.34 |śugasya-sūcyate hi / pūrveṇāsya dṛṣṭāntasaṃgatimāha-yatheti / pūrvatra devādīnāmadhikārasidhyaryaṃ mantrādīnāṃ bhūtārthe vigrahādau samanvayoktyā vedāntānāmapi bhūtārthe brahmaṇi samanvayo dṛḍhīkṛtaḥ / atrāpi śūdraśabdasya śrautasya kṣatriye samanvayoktyā sa dṛḍhīkriyata ityadhikaraṇadvayasya prāsaṅgikasyāsminsamanvayādhyāye 'ntarbhāva iti mantavyam / pūrvapakṣe śūdrasyāpi dvijavadvedāntaśravaṇe pravṛttiḥ, siddhānte tadabhāva iti phalam // atra vedāntavicāro viṣayaḥ, sa kiṃ śūdramadhikīroti na veti saṃbhavāsaṃbhavābhyāṃ saṃdehe pūrvapakṣamāha-tatra śūdrasyāpītyādinā / tasmādanagnitvādanavalkṛpto 'samarthaḥ / vidyārthini śūdraśabdaprayogālliṅgādapi śūdrasyādhikāra ityāha-bhavaticeti / jānaśrutiḥ kila ṣaṭ śatāni gavāṃ rathaṃ ca raikāya gurave nivedya māṃ śikṣayetyuvāca / tato raiko vidhuraḥ kanyārthī sannidamuvāca / aheti nipātaḥ khedārthaḥ / hāreṇa niṣkeṇa yukta itvā gantā ratho hāretvā sa ca gobhiḥ saha he śūdra, tavaivāstu kimalpenānena mama gārhasthyānupayogineti bhāvaḥ / arthitvādisaṃbhave śreyaḥsādhane pravṛttirucitā svābhāvikatvāditi nyāyopetālliṅgādityāha-tasmāditi / sūtrādbahireva siddhāntayati-na śūdrasyādhikāra ityādinā / āpātato vidito vedārtho yena tasyetyarthaḥ / adhyayanavidhinā saṃskṛto vedastadutthamāpātajñānaṃ ca vedārthavicāreṣu śāstrīyaṃ sāmarthyaṃ tadabhāvācchūdrasyārthitvādisaṃbhavanyāyāsiddhernāsti vedāntavicārādhikāra ityarthaḥ / yadvādhyayanasaṃskṛtena vedena vidito niścito vedārtho yena tasya vedārtheṣu vidhiṣvadhikāro nānyasya, anadhītavedasyāpi vedārthānuṣṭhānādhikāre 'dhyayanavidhivaiyarthyāpātāt / ataḥ phalaparyantabrahmavidyāsādhaneṣu śravaṇādividhiṣu śūdrasyānadhikāra ityarthaḥ / adhītavedārthajñānavattvarūpasyādhyayanavidhilabhyasya sāmarthyasyābhāvāditi nyāyasya tulyatvāt, yajñapadaṃ vedārthāpalakṣaṇārthamityāha-nyāyasya sādhāraṇatvāditi / tasmācchūdra iti tacchabdaparāmṛṣṭanyāyasya yajñabrahmavidyayostulyatvādityarthaḥ / pūrvoktaṃ liṅgaṃ dūṣayati-yaditi / asāmarthyanyāyenārthitvādisaṃbhavanyāyasya nirastatvādityarthaḥ / nanu 'niṣādasthapatiṃ yājayet'ityatrādhyayanābhāvo 'pi niṣādaśabdānniṣādasyeṣṭāviva śūdraśabdācchūdrasya vidyāyāmadhikāro 'stvityāśaṅkya saṃvargavidyāyāmadhikāramaṅgīkaroti-kāmamiti / tadviṣayatvāttatra śrutatvādityarthaḥ / vastutastu vidhivākyasthatvānniṣādaśabdo 'pyadhikārisamarpakaḥ, śūdraśabdastu vidyāvidhiparārthavādastho nādhikāriṇaṃ bodhayati, asāmarthyanyāyavirodhenānyaparaśabdasya svārthabodhitvāsaṃbhavāditi matvāṅgīkāraṃ tyajati-arthavādeti / tarhi śūdraśabdasyātra śrutasya kor'tha ityāśaṅkya sūtreṇārthamāha-śakyate cetyādinā / jānaśrutirnāma rājā nidāghasamaye rātrau prāsādatale suṣvāpa, tadā tadīyānnadānādiguṇagaṇatoṣitā ṛṣayo 'sya hitārthaṃ haṃsā bhūtvā mālārūpeṇa tasyoparyājagmuḥ, teṣu pāścātyo haṃso 'gresaraṃ haṃsamuvāca, bho bho bhadrākṣa, kiṃ na paśyasi jānaśruterasya tejaḥ svargaṃ vyāpya sthitaṃ, tattvāṃ dhakṣyati na gaccheti / tamagresara uvāca, kamapyenaṃ varākaṃ vidyāhīnaṃ santam, are, sayugvānaṃ yugva gantrī śakaṭī tayā saha sthitaṃ raikvamivaitadvacanamāttha / raikvasya hi brahmiṣṭhasya tejo duratikramaṃ nāsyānātmajñasyetyarthaḥ / asmadvacanakhinno rājā śakaṭaliṅgena raikaṃ jñātvā vidyāvānbhaviṣyatīti haṃsānāmabhiprāyaḥ / kaṃ u are iti padacchedaḥ / uśabdo 'pyarthaḥ / teṣāṃ haṃsānāmanādaravākyaśravaṇādasya rājñaḥ śugutpannā, sā śūdraśabdena raikveṇa sūcyate hīti sūtrānvayaḥ / śrutayaugikārthalābhe sati ananvitarūḍhyarthastyājya iti nyāyadyotanārtho hiśabdaḥ / tadādravaṇāt tayā śucā ādravaṇāt / śūdraḥ śokaṃ prāptavān / śucā vā kartryā rājābhidudruve prāptaḥ / śucā vā karaṇena raikvaṃ gatavānityarthaḥ //34// end bsrp_1,3.9.34 start bsrp_1,3.9.35 kṣatriyatvagateś cottaratra caitrarathena liṅgāt | bbs_1,3.35 | śūdraśabdasya yaugikatve liṅgamāha-kṣatriyatveti / saṃvargavidyāvidhyanantaramarthavāda ārabhyate / śunakasyāpatyaṃ kapigotraṃ purohitamabhipratārināmakaṃ rājānaṃ ca kakṣasenasyāpatyaṃ sūdena pariviṣyamāṇau tau bhoktumupaviṣṭau baṭurbhikṣitavānityarthaḥ / nanvasya caitrarathitvaṃ na śrutamityata āha-caitrarathitvaṃ ceti / etena dvirātreṇeti chāndogyaśrutyaiva pūrvaṃ citrarathasya kāpeyayoga uktaḥ / abhipratāriṇo 'pi tadyogāccitrarathavaṃśyatvaṃ niścīyate / rājavaṃśyānāṃ hi prāyeṇa purohitavaṃśyā yājakā bhavantītyarthaḥ / nanvastvabhipratāriṇaścaitrarathitvaṃ, tāvatā kathaṃ kṣatriyatvaṃ, tatrāha-tasmāditi / citrarathādityarthaḥ / kṣattā sūtastasya raikvānveṣaṇāya preṣaṇaṃ annagodānādikaṃ ca jānaśruteḥ kṣatriyatve liṅgam //35// end bsrp_1,3.9.35 start bsrp_1,3.9.36 saṃskāraparāmarśāt tadabhāvābhilāpāc ca | bbs_1,3.36 | atra śūdraśabdo yaugika eveti na śūdrasyādhikāra iti sthitam / tatra liṅgāntaramāha-saṃskāreti / upanayanaṃ vedagrahaṇāṅgaṃ śūdrasya nāstīti pūrvamuktam / iha vidyāgrahaṇāṅgasyopanayanasaṃskārasya sarvatra parāmarśācchūdrasya tadabhāvānna vidyādhikāraḥ ityucyate / bhāṣye ādipadenādhyayanaguruśuśrūṣādayo gṛhyante / taṃ śiṣyamācārya upanītavānityarthaḥ / nārado 'pi vidyārthī mantramuccārayansanatkumāramupagata ityāha-adhīti / upadiśeti yāvat / brahmaparā vedapāragāḥ saguṇabrahmaniṣṭhāḥ paraṃ nirguṇaṃ brahmānveṣamāṇā eṣa pippalādastajjijñāsitaṃ sarvaṃ vakṣyatīti niścitya te bharadvājādayaḥ ṣaḍ ṛṣayastamupagatā ityarthaḥ / nanu vaiśvānaravidyāyāmṛṣīnrājānupanīyaiva vidyāmuvāceti śruteranupanītasyāpyasti vidyādhikāra ityata āha-tānheti / te ha samitpāṇayaḥ pūrvāhne praticakramira iti pūrvavākye brāhmaṇā upanayanārthamāgatā iti upanayanaprāptiṃ darśayitvā niṣidhyate / hīnavarṇenottamavarṇānupanīyaivopadeṣṭavyā ityācārajñāpanārthamityarthaḥ / ekajātiranupanītaḥ / pātakamabhakṣyabhakṣaṇakṛtam //36// end bsrp_1,3.9.36 start bsrp_1,3.9.37 tadabhāvanirdhāraṇe ca pravṛtteḥ | bbs_1,3.37 | satyakāmaḥ kilamṛtapitṛko jabālāṃ mātaramapṛcchat, kiṅgotro 'hamiti / taṃ mātovāca bhartṛsevāvyagratayāhamapi tava piturgotraṃ na jānāmi, jabālā tu nāmāhamasmi satyakāmo nāma tvamasīti etāvajjānāmīti / tataḥ sa jābālo gautamamāgatya tena kiṅgotro 'sīti pṛṣṭa uvāca, nāhaṃ gotraṃ vedmi na mātā vetti parantu me mātrā kathitaṃ, upanayanārthamācāryaṃ gatvā satyakāmo jābālo 'smīti brūhīti / anena satyavacanena tasya śūdratvābhāvo nirdhāritaḥ / abrāhmaṇa etatsatyaṃ vivicya vaktuṃ, nārhatīti nirdhārya, he somya, satyāttvaṃ nāgāḥ satyaṃ na tyaktavānasi, atastvāmupaneṣye, tadarthaṃ samidhamāhareti gautamasya pravṛtteśca liṅgānna śūdrasyādhikāra ityāha-tadabhāveti //37// end bsrp_1,3.9.37 start bsrp_1,3.9.38 śravaṇādhyayanārthapratiṣedhāt smṛteś ca | bbs_1,3.38 | smṛtyā śravaṇādiniṣedhācca nādhikāra ityāha-śravaṇeti / asya śūdrasya dvijaiḥ paṭhyamānaṃ vedaṃ pramādācchṛṇvataḥ sīsalākṣābhyāṃ taptābhyāṃ śrotradvayapūraṇaṃ prāyaścittaṃ kāryamityarthaḥ / padyu pādayuktaṃ saṃcariṣṇurūpamiti yāvat / bhavati ca / smṛtiriti śeṣaḥ / matirvedārthajñānam / dānaṃ nityaṃ niṣidhyate śūdrasya / naimittikaṃ tu dānamastyeva / yaduktaṃ vidurādīnāṃ jñānitvaṃ dṛṣṭamiti, tatrāha-yeṣāmiti / siddhānāṃ siddherdurapahnavatve 'pi sādhakaiḥ śūdraiḥ kathaṃ jñānaṃ labdhavyamityata āha-śrāvayediti //38// end bsrp_1,3.9.38 start bsrp_1,3.10.39 kampanāt | bbs_1,3.39 |kampanāt / asyāpi prāsaṅgikatvamāśaṅkyamāha-avasita iti / samāpta ityarthaḥ / kāṭhakaṃ paṭhati-yadidamiti / sarvaṃ jagatprāṇānniḥsṛtaṃ utpannaṃ prāṇe cidātmani prerake sati ejati ceṣṭate, tacca prāṇākhyaṃ kāraṇaṃ mahadbrahma vibhetyasmāditi bhayam / tasmin bhayahetutve dṛṣṭāntamāha-vajramiti / yathodyataṃ vajraṃ bhayaṃ tathetyarthaḥ / ya etatprāṇākhyaṃ brahma nirviśeṣaṃ viduste muktā bhavantītyāha-ya iti / nanvasminsūtre kathamidaṃ vākyamudāhṛtamityata āha-etaditi / ejatyarthasya kampanasya sūtritatvādejatipadayuktaṃ vākyamudāhṛtamityarthaḥ / prāsaṅgikādhikāracintayāsya saṃgatirnāpekṣiteti 'śabdādeva pramitaḥ'ityanenocyate / tatrāṅguṣṭhavākye jīvānuvādo brahmaikyajñānārtha ityuktaṃ, na tatheha prāṇānuvāda aikyajñānārthaḥ saṃbhavati, prāṇasya svarūpeṇa kalpitasyaikyāyogāt / ataḥ prāṇopāstiparaṃ vākyamiti pratyudāharaṇena pūrvapakṣayati-prasiddheḥ pañcavṛttiriti / nanu 'ata eva prāṇaḥ'ityādau brahmaṇi liṅgātprāṇaśrutirnītā, atrāpi sarvaceṣṭābhayahetutvaṃ brahmaliṅgamastīti nāsti pūrvapakṣāvasaro gatārthatvāditi, ata āha-vāyośceti / pratiṣṭhāya sthitiṃ labdhvā prāṇe vāyau nimitte jagaccalatīti prasiddham / ataḥ spaṣṭaṃ brahmaliṅgaṃ nāstīti bhāvaḥ / vajraliṅgacca vāyurityāha-vāyviti / vyaṣṭirviśeṣaḥ / samaṣṭiḥ sāmānyam / sūdbadvahireva siddhāntaṃ pratijānīte-brahmaiveti / pūrvottaravākyaikavākyatānugṛhītaṃ sarvāśrayatvaṃ liṅgaṃ vākyabhedakaprāṇaśruterbādhakamityāha-pūrvatretyādinā / śukraṃ svaprakāśam / tadu nātyeti brahmānāśritaḥ ko 'pi loko nāstyevetyukārārthaḥ / sautraṃ liṅgaṃ vyācaṣṭe-ejayitṛtvamiti / savāyukasya sarvasya kampanaśravaṇādapi prāṇaḥ paramātmaivetyarthaḥ / brahmaṇi vajraśabdaḥ kathamityāśaṅkya gauṇa ityāha-vajraśabda iti / bṛhadāraṇyake 'vāyureva vyaṣṭiḥ'ityatra 'apapunarmṛtyum'ityapamṛtyujayarūpamāpekṣikamamṛtatvamucyate na mukhyāmṛtatvam, tatraiva vāyūpāstiprakaraṇaṃ samāpya 'atha hainamuṣastaḥ papraccha'iti jñeyātmānamuktvā vāyvādernāśitvokterityāha-yattu vāyvityādinā / tasmātkāṭhakavākyaṃ jñeye samanvitaviti siddham //39// end bsrp_1,3.10.39 start bsrp_1,3.11.40 jyotir darśanāt | bbs_1,3.40 |jyotirdarśanāt / chāndogye prajāpatividyāvākyamāha-eṣa iti / parañjyotiḥ śrutibhyāṃ saṃśayamāha-tatreti / ghaṭādiviṣayāvarakatamonāśakaṃ sauramityarthaḥ pūrvatra brahmaprakaraṇasyānugrāhakaḥ sarvaśabdasaṃkocādyayogo 'stīti prāṇaśrutirbrahmaṇi nītā / na tathātra 'ya ātmāpahatapāpmā'iti prakaraṇasyānugrāhakaṃ paśyāma iti pratyudāharaṇena pūrvapakṣamāha-prasiddhamevetyādinā / pūrvapakṣe sūryopāstiḥ, siddhānte brahmajñānānmuktiriti phalam / nanu jyotiradhikaraṇe jyotiḥśabdasya brahmaṇi vṛtteruktatvātkathaṃ pūrvapakṣa ityata āha-jyotiriti / tatra gāyatrīvākye prakṛtabrahmaparāmarśakayacchabdasāmānādhikaraṇyājjyotiḥśabdasya svārthatyāgaḥ kṛtaḥ, tathātra svārthatyāge hetvadarśanātpūrvapakṣa ityarthaḥ / jyotiḥśruteranugrāhakatvenārcirādimārgasthatvaṃ liṅgamāha-tathāceti / 'tā vā etā hṛdayasya nāḍyaḥ'iti kaṇḍikayā nāḍīnāṃ raśmīnāṃ ca mithaḥ saṃśleṣamuktvā atha saṃjñālopānantaraṃ yatra kāle etanmaraṇaṃ yathā syāttathotkrāmati atha tadā etairnāḍīsaṃśliṣṭaraśmibhirūrdhvaḥ sannupari gacchati, gatvādityaṃ brahmalokadvārabhūtaṃ gacachatītyabhihitaṃ, tathaivātrāpi śarīrātsamutthāya mṛtvā paraṃ jyotirādityākhyamupasaṃpadya taddvārā brahmalokaṃ gatvā svasvarūpeṇābhiniṣpadyata iti vaktavyam / samutthāyopasaṃpadyeti ktvāśrutibhyāṃ jyotiṣo 'rcirādimārgasthatvabhānādityarthaḥ / ato mārgasthasūryopāstyā kramamuktiparaṃ vākyamiti prāpte siddhāntayati-evamiti / vyākhyeyatvenopakrānta ātmaivātra jyotiḥśabdena vyākhyena iti jyotirvākyenaikavākyatāprayojakaprakaraṇānugṛhītottamarapuruṣaśrutyā vākyabhedakajyotiḥśrutirbādhyeti bhāvaḥ / aśarīratvaphalaliṅgācca brahmaiva jyotirna sūrya ityāha-aśarīramiti / naca sūryaprāptyā krameṇāśarīratvaṃ syāditi vācyaṃ, paratvena viśeṣitasya jyotiṣa eva sa uttama iti parāmarśenāśarīratvaniścayādityāha-paramiti / pūrvoktaliṅgaṃ dūṣayati-yattviti / nāḍīkhaṇḍe daharopāsakasya yā sūryaprāptiruktā sa na mokṣa iti yuktā sūryoktiḥ, atra tu prajāpativākye nirguṇavidyāyāmarcirādigatisthasūryasyānanvayādanarthakatvāt śrutivyatyāsena svarūpaṃ sākṣātkṛtya paraṃ jyotistadevopasaṃpadyata iti vyākhyeyamiti bhāvaḥ //40// end bsrp_1,3.11.40 start bsrp_1,3.12.41 ākāśo 'rthāntaratvādivyapadeśāt | bbs_1,3.41 |ākāśo vyapadeśāt / chāndogyamudāharatiākāśa iti / yathopakramabalājjyotiḥśrutibādhastathākāśopakramādbrahmādiśabdabādha iti dṛṣṭāntena pūrvapakṣayati-bhūteti / śrutairguṇairākāśopāstirnirguṇabrahmajñānaṃ cetyubhayatra phalam / 'ākāśastalliṅgāt' ityanena paunaruktyamāśaṅkya tadvadatra spaṣṭaliṅgāśravaṇāditi pariharati-sraṣṭṛtvādeśceti / vai nāmeti prasiddhiliṅgasyākāśaśruteśca vākyaśeṣagatābhyāṃ brahmātmaśrutibhyāmanekaliṅgopetābhyāṃ bādho yuktaḥ / yatra bahupramāṇasaṃvādastatra vākyasya tātparyamiti nirṇayāditi siddhāntayati-paramevetyādinā / nāmarūpe śabdarthau tadantaḥpātinastadbhinnatve tatkartṛtvaṃ cāyuktamityarthaḥ / nāmādikartṛtvaṃ na brahmaliṅgaṃ, jīvasthatvāditi śaṅkate-nanviti / 'anena jīvena'ityatra jīvasya brahmabhedena tatkartṛtvamucyate sākṣādayogāditi pariharati-bāḍhamiti / yaccoktaṃ spaṣṭaṃ liṅgaṃ nāstīti, tatrāha-nāmeti / tarhi punaruktiḥ, tatrāha-ākāśeti / tasyaiva sādhako 'yaṃ vicāraḥ / atrākāśaśabdasya brahmaṇi vṛttiṃ siddhavatkṛtya tatra saṃśayādipravṛtteruktatvāditi na paunaruktyamiti bhāvaḥ //41// end bsrp_1,3.12.41 start bsrp_1,3.13.42 suṣuptyutkrāntyor bhedena | bbs_1,3.42 |suṣuptyutkrāntyorbhedena / ahandhīgamyeṣu katama ātmeti janakapraśne yājñavalkya āha-yo 'yamiti / vijñānaṃ buddhistanmayastatprāyaḥ / saptamī vyatirekārthā / prāṇabuddhibhyāṃ bhinna ityarthaḥ / vṛtterajñānācca bhedamāha-antarjyotiriti / puruṣaḥ pūrṇa ityarthaḥ / ubhayaliṅgānāṃ darśanātsaṃśayamāha-tatkimiti / pūrvatra nāmarūpābhyāṃ bhedokterākāśo brahmetyuktaṃ, tadayuktaṃ, 'prājñenātmanā saṃpariṣvaktaḥ'ityabhinne 'pi jīvātmani bhedoktivadaupacārikabhedoktisaṃbhavādityākṣepasaṃgatiḥ / pūrvapakṣe karmakartṛjīvastutiḥ, siddhānte jīvānuvādena tataḥ kalpitabhedabhinnasya prājñasya paramātmanaḥ svarūpaikyapramitiriti phalam / buddhānto jāgradavasthā / ādimadhyāvasāneṣu jīvokterjīvastāvakamidaṃ vākyamiti prāpte siddhāntayati-parameśvaretyādinā / vākyasya jīvastāvakatve jīvādbhedena prājñasyājñātasyottaroktirasaṃgatā syāt, ato jñātājñātasaṃnipāte jñātānuvādenājñātaṃ pratipādanīyaṃ, 'apūrve vākyatātparyam'iti nyāyāditi siddhāntatātparyam / puruṣaḥ śarīraṃ prājño jīva iti bhrāntiṃ vārayati-tatra puruṣa ityādinā / dehasya vedanāprasakterniṣedhāyogātpuruṣo jīva eva, prājñastu rūḍhyā para evetyarthaḥ / anvārūḍho 'dhiṣṭhitaḥ / utsarjan ghorāñśabdānmuñcan / buddhau dhyāyantyāmātmādhyāyatīva calantyāṃ calatīva / vastutaḥ sarvavikriyāśūnya ityukterna saṃsāriṇi tātparyamityāha-yata iti / upakramavadupasaṃhāravākye 'pyaikyaṃ vivikṣitamityāha-tatheti / vyācaṣṭe-yo 'yamiti / avasthopanyāsasya tvamarthaśuddhidvāraikyaparatvānna jīvaliṅgatvamityāha-yato na buddhānteti / praśnottarābhyāmasaṃsāritvaṃ gamyata ityāha-yadata ūrdhvamiti / kāmādivivekānantaramityarthaḥ / bhavatīti ceti / yadyasmādvakti tasmādavagamyata iti yojanā / tenāvasthādharmeṇānanvāgato 'spṛṣṭo bhavati, asaṅgatvāt / suṣuptāvapyātmatattvaṃ puṇyapāpābhyāmaspṛṣṭaṃ bhavati / hi yasmādātmā suṣuptau sarvaśokātītaḥ tasmādhṛdayasyaiva sarve śokā iti śrutyarthaḥ //42// end bsrp_1,3.13.42 start bsrp_1,3.13.43 patyādiśabdebhyaḥ | bbs_1,3.43 | vākyasya brahmātmaikyaparatve hetvantaramāha-patyādīti / sūtraṃ vyācaṣṭe-itaśceti / vaśī svatantraḥ / aparādhīna iti yāvat / īśāno niyamanaśaktimān / śakteḥ kāryamādhipatyamiti bhedaḥ / tasmācchodhitatvamarthaikye ṣaṣṭhādhyāyasamanvaya iti siddham //43// end bsrp_1,3.13.43 iti śrīmacchārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ prathamādhyāye tṛtīyaḥ pādaḥ //3// // iti prathamādhyāyasya jñeyabrahmapratipādakāspaṣṭaśrutisamanvayākhyastṛtīyaḥ pādaḥ // prathamādhyāye caturthaḥ pādaḥ / avyakteśamajaṃ pañcajanādhāraṃ ca kāraṇam / veditanyaṃ priyaṃ vande prakṛtiṃ puruṣaṃ param //1// start bsrp_1,4.1.1 ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca | bbs_1,4.1 | asminpāde 'dhikaraṇatrayasyekṣatyadhikaraṇena saṃgatiṃ vaktuṃ vṛttamanuvadati-brahmeti / tadaśabdatvena / pradhānasya vaidikaśabdaśūnyatvenetyarthaḥ / īkṣatyadhikaraṇe gatisāmānyamaśabdatvaṃ ca pratijñātam, tatra brahmaṇi vedāntānāṃ gatisāmānyaṃ prapañcitaṃ, adhunā pradhānasyāśabdatvamasiddhamityāśaṅkya nirūpyata ityākṣepasaṃgatiḥ / tenāśabdatvanirūpaṇena brahmaṇi vedāntānāṃ samanvayo dṛḍhīkṛto bhavatītyadhyāyasaṃgatirapyadhikaraṇatrayasya jñeyā / atrāvyaktapadaṃ viṣayaḥ / tatkiṃ pradhānaparaṃ pūrvoktaśarīraparaṃ veti smṛtiprakaraṇābhyāṃ saṃśaye pūrvamaprasiddhabrahmaparatvaṃ yathā ṣaṣṭhādhyāyasya darśitaṃ tadvadavyaktapadamapriddhapradhānaparamiti pūrvapakṣayati-ānumānikamiti / apiśabdādbrahmāṅgīkāreṇāyamaśabdatvākṣepa iti sūcayati / tathā ca brahmapradhānayorvikalpena kāraṇatvāt brahmaṇyeva vedāntānāṃ samanvaya iti niyamāsiddhiḥ phalaṃ, siddhānte niyamasiddhiriti vivekaḥ / padavicāratvādadhikaraṇānāmetatpādasaṃgatirbodhyā / smārtakramarūḍhibhyāmavyaktaśabdaḥ pradhānaparaḥ śabdasparśādiśūnyatvena yogasaṃbhavāccetyāha-śabdādīti / pradhānasya vaidikaśabdavācyatve kā kṣatirityata āha-tadeveti / 'ajāmekām'ityādyā śrutiḥ / 'hetuḥ prakṛtirucyate'ityādyā smṛtiḥ / 'yadalpaṃ tajjaḍaprakṛtikam'iti nyāyaḥ / tato brahmaiva kāraṇamiti matakṣatiriti bhāvaḥ / sūtre nañarthaṃ vadansiddhāntayati-naitaditi / pradhānaṃ vaidikaṃ netyatra tātparyābhāvaṃ hetumāha-nahīti / nanu pradhānasyātra pratyabhijñānādvaidikatvamityata āha-na hyatreti / nanu śabdapratyabhijñāyāmartho 'pi pratyabhijñāyata ityāśaṅkya yaugikācchabdāsati niyāmake nārthaviśeṣadhīrityāha-sa ceti / rūḍhyā taddhīrityāśaṅkya rūḍhiḥ kiṃ laukikī smārtā vā / nādya ityāha-na ceti / dvitīyaṃpratyāha-yā tviti / puruṣasaṃketo nānādivedārthanirṇayahetuḥ, puṃmatervicitratvādityarthaḥ / yattu smārtakramapratyabhijñayā kramikārthaḥ smārta eveti, tatrāha-naca krameti / sthānāttadrūpapratyabhijñānāśaṅkyāmasatītyanvayānnaño vyatyāsenātadrūpasya tadrūpaviruddhasya pratyabhijñāne satītyarthaḥ / pūrvajñātarūpārthasya sthāne tadviruddhārthajñāne sati tasya dhīrnāstītyatra dṛṣṭāntamāha-na hīti / prakṛte nāsti viruddhajñānamityāśaṅkya prakaraṇāccharīrajñānamastītyāha-prakaraṇeti / śarīrameva rūpakeṇa rathasādṛśyena vinyastaṃ śarīrarūpakavinyastaṃ, tasya pūrvavākye ātmabuddhyormadhyasthānapaṭhitasyātrāpi madhyasthenāvyaktaśabdena grahaṇānna pradhānasya vaidikatvamiti sūtrārthaḥ / smārtakramaḥ kimiti tyaktavya ityāśaṅkya śrautakramasya prakaraṇādyanugraheṇa balavattvādityāha-kuta ityādinā / tadubhayaṃ vivṛṇoti-tathā hīti / rūpakakḷptiḥ sādṛśyakalpanā / pragraho 'śvaraśanā / yadā buddhisārathirvivekī tadā manasendriyahayānviṣamaviṣayamārgādākarṣati / yadyavivekī tadā manoraśanābaddhāṃstān pravartayatīti manasaḥ pragrahatvaṃ yuktam / teṣu hayeṣu / gocarān mārgān / nanu svataścidātmano bhogasaṃbhavāt kiṃ rathādinetyata āha-ātmeti / ātmā dehaḥ, dehādisaṅkakalpanayā bhoktṛtvaṃ na svato 'saṅgatvādityarthaḥ / adhunā rathādibhirgantavyaṃ vadannākāṅkṣāpūrvakamuttaravākyamāha-taiścetyādinā / śarīrasya prakṛtatve 'pyavyaktapadena pradhānaṃ gṛhyatāmityata āha-tatra ya eveti / evaṃ prakaraṇaṃ śodhayitvā śarīrasya pariśeṣatāmānayati-tatrendriyetyādinā / arthānāṃ pūrvamanuktiśaṅkāṃ vārayan paratvamupapādayati-arthā iti / gṛhṇanti puruṣapaśuṃ badhnantīti grahā indriyāṇi / teṣāṃ grahatvaṃ viṣayādhīnam / asati viṣaye teṣāmakiñcitkaratvāt / tato grahebhyaḥ śreṣṭhā atigrahā viṣayā iti bṛhadāraṇyake śravaṇāt / paratvaṃ śraiṣṭhyābhiprāyaṃ, na tvāntaratveneti bhāvaḥ / savikalpakaṃ jñānaṃ manaḥ, nirvikalpakaṃ niścayātmikā buddhiḥ, ātmaśabdāt sa eva buddheḥ paraḥ, pratyabhijñāyata iti śeṣaḥ / hiraṇyagarbhābhedena brahmādipadavedyā samaṣṭibuddhirmahānityāha-athaveti / mananaśaktiḥ, vyāpinī, bhāviniścayaḥ, brahmā ātmā, bhogyavargāśrayaḥ, tātkālikaniścayaḥ, kīrtiśaktiḥ, niyamanaśaktiḥ, traikālaniścayaḥ, saṃvidabhivyañjikā cidadhyastātītasarvārthagrahiṇī samaṣṭibuddhirityarthaḥ / hiraṇyagarbhasyeyaṃ buddhirastītyatra śrutimāha-ya iti / nanvaprakṛtā sā kathamucyate, taduktau ca pradhānena kimaparāddhamityata āha-sā ceti / hirukpṛthak / pūrvaṃ vyaṣṭibuddhyabhedenoktātra tato bhedena paratvamucyata ityarthaḥ / tarhi ratharathinau dvau pariśiṣṭau syātāṃ, netyāha-etasmiṃstviti / ato ratha eva pariśiṣṭa ityāha-tadevamiti / teṣu pūrvokteṣu ṣaṭpadārtheṣvityarthaḥ / pariśeṣasya phalamāha-itarāṇīti / vedo yamo veti śeṣaḥ / darśayati ceti sūtrabhāgo vyākhyātaḥ / kiñca brahmātmaikatvaparatve granthe bhedavādināṃ pradhānasyāvakāśo nāstītyāha-śarīretyādinā / bhogo vedanā / kāṭhakagranthasyaikyatātparye gūḍhatvajñeyatvajñānahetuyogavidhaye liṅgāni santītyāha-tathā caiṣa ityādinā / agryā samādhiparipākajā / vāgityatra dvitīyālopaśchāndasaḥ, manasīti daighyaṃ ca //1// end bsrp_1,4.1.1 start bsrp_1,4.1.2 sūkṣmaṃ tu tadarhatvāt | bbs_1,4.2 | śaṅkottaratvena sūtraṃ vyācaṣṭe-uktametadityādinā / kāryakāraṇayorabhedānmūlaprakṛtivācakāvyaktaśabdena vikāro lakṣyata ityarthaḥ / gobhirgovikāraiḥ payobhirmatsaraṃ somaṃ śrīṇīta / miśritaṃ kuryāditi yāvat / 'śrīñ pāke'iti dhātorloṭi madhyamapuruṣabahuvacanametat / avyaktātmanā kāryasyāvyaktaśabdayogyatve mānamāha-śrutiśceti / tarhi prāgavasthāyāmidaṃ jagadavyākṛtamāsīt ha kiletyarthaḥ / bījarūpā śaktiḥ saṃskārastadavastham //2// end bsrp_1,4.1.2 start bsrp_1,4.1.3 tadadhīnatvād arthavat | bbs_1,4.3 | apasiddhāntaśaṅkottaratvena sūtraṃ vyācaṣṭe-atrāhetyādinā / tarhi tadā / evaṃ sati sūkṣmaśabditaprāgavasthābhyupagame sati / īśvare kalpitā tanniyamyetyaṅgīkārānnāpasiddhānta ityāha-atrocyata ityādinā / kūṭasthabrahmaṇaḥ sraṣṭṛtvasiddhyarthamavidyā svīkāryetyuktam / bandhamuktivyavasthārthamapi sā svīkāryetyāha-muktānāmiti / yannāśānmuktiḥ sā svīkāryā, tāṃ vinaiva sṛṣṭau muktānāṃ punarbandhāpatterityarthaḥ / tasyāḥ paraparikalpitasatyasvatatantrapradhānādvailakṣaṇyamāha-avidyetyādi nā / māyāmayī prasiddhamāyopamitā / loke māyāvino māyāvatparatantretyarthaḥ / jīvabhedopādhitvenāpi sā svīkāryetyāha-mahāsuṣuptiriti / buddhyādyupādhibhedājjīvā iti bahūktiḥ / avidyāyāṃ śrutimapyāha-tadetaditi / ākāśahetutvādākāśaḥ / jñānaṃ vināntābhāvādakṣaram / vicitrakāritvānmāyeti bhedaḥ / idānīmavidyāyā brahmabhedānyatvābhyāmanirvācyatvenāvyaktaśabdārhatvamāha-avyakteti / tasya mahataḥ paratvaṃ kathamityata āha-taditamiti / yadā buddhirmahāṃstadā taddhetutvātparatvamityuktamityanvayaḥ / pratibimbasyopādhiparatantratvādupādheḥ pratibimbātparatvamāha-yadā tviti / hetuṃ sphuṭayati-avidyeti / avyaktasya paratve 'pi śarīrasya kiṃ jātaṃ, tadāha-tacceti / nanvindriyādīnāmapyavyaktābhedādavyaktatvaṃ paratvaṃ ca kimiti nocyate, tatrāha-satyapīti / sūtradvayasya vṛttikṛddhyākhyānamutthāpayati-anye tviti / pañcīkṛtabhūtānāṃ sūkṣmā avayavāḥ sthūladehārambhakāḥ / sūkṣmaśarīraṃ pratijīvaṃ liṅgasyāśrayatvena niyatamastīti vakṣyate / dehāntaraprāptau tena yukto gacchati paralokamityarthaḥ / kathaṃ tasya mahato jīvātparatvamityāśaṅkya dvitīyasūtraṃ vyācaṣṭe-tadadhīnatvācceti / arthavaditi / sūtrasthadṛṣṭāntamāha-yatheti / taddhyākhyānaṃ dūṣayati-tairiti / avyaktapadabalāt prakṛtamapi sthūlaṃ tyajyata iti śaṅkate-āmnātasyeti / ekārthabodhakānāṃ śabdānāṃ mitha ākāṅkṣayaikasyāṃ buddhāvārūḍhatvamekavākyatā / tava mate tasyā abhāvātkutor'thabodha iti samādhatte-neti / tāṃ vināpyarthathīḥ kiṃ na syādityata āha-nahīti / śarīraśabdena rūḍhyā sthūlaṃ prakṛtaṃ tasya hāniraprakṛtasya bhūtasūkṣmasyāvyaktapadena grahaṇamanyāyyaṃ syādityarthaḥ / astvekavākyatetyata āha-na ceti / tataḥ kiṃ tatrāha-tatreti / ākāṅkṣayā vākyaikavākyatve sati prakṛtaṃ śarīradvayamavyaktapadena grāhyam / ākāṅkṣāyāstulyatvāditi bhāvaḥ / anātmaniścayaḥ śuddhiḥ, tadarthaṃ sūkṣmamevākāṅkṣitaṃ grāhyam;tasya sūkṣmatvenātmābhedena gṛhītasya duḥśodhatvāt / sthūlasya dṛṣṭadaurgandhyādinā laśunādivadanātmatvadhīvairāgyayoḥ sulabhatvāditi śaṅkate-na ceti / dṛṣṭā bībhatsā ghṛṇā yasmin tasya bhāvastattā tayetyarthaḥ / dūṣayati-yata iti / vairāgyāyaśuddhiratra na vivakṣitā, vidhyabhāvāt, kintu vaiṣṇavaṃ paramaṃ padaṃ vivakṣitamiti taddarśanārthaṃ prakṛtaṃ sthūlamevāvyaktapadena grāhyamiti bhāvaḥ / kiñca sūkṣmasya liṅgāntaḥpātina indriyādigrahaṇenaiva grahaṇānna pṛthagavyaktaśarīrapadābhyāṃ grahaḥ / abhyupetyāha-sarvatheti / sthūlasya sūkṣmasya vā grahe 'pītyarthaḥ / tathā nāmeti / sūkṣmamevāvyaktamastvityarthaḥ //3// end bsrp_1,4.1.3 start bsrp_1,4.1.4 jñeyatvāvacanāc ca | bbs_1,4.4 | atrāvyaktaṃ pradhānaṃ netyatra hetvantarārthaṃ sūtram-jñeyatveti / sattvādiguṇarūpātpradhānāt puruṣasyāntaraṃ bhedastajjñānādityarthaḥ / nahi śakyamiti ca vadadbhiḥ pradhānaṃ jñeyatvena smaryata iti saṃbandhaḥ / na kevalaṃ bhedapratiyogitvena pradhānasya jñeyatvaṃ tairiṣṭaṃ kintu tasyopāsanayāṇimādiprāptaye 'pītyāha-kvacicceti / jñānavidhyabhāve 'pyavyaktapadajanyajñānagamyatvamārthikaṃ jñeyatvamastītyata āha-na cānupadiṣṭamiti / upadiṣṭaṃ hi jñānaṃ phalavaditi jñātuṃ śakyaṃ niṣphalasyopadeśāyogādavyaktasya ca jñānānupadeśātphalavajjñānagamyatvāsiddhirityarthaḥ / phalitamāha-tasmāditi / sāṃkhyeṣṭasaphalajñānagamyatvāvacanāccetyarthaḥ / nanu śarīrasyāpi jñeyatvānukteḥ kathamiha grahaṇaṃ, tatrāha-asmākaṃ tviti / asmanmate viṣṇavākhyapadasyaikasyaiva jñeyatvāttaddarśanārthamavyaktapadena śarīropanyāso yukta ityarthaḥ / sādhāraṇaśabdamātrānna pradhānasya pratyabhijñā smārtaliṅgasyānuktyā niyāmakābhāvāditi tātparyam //4// end bsrp_1,4.1.4 start bsrp_1,4.1.5 vadatīti cen na prājño hi prakaraṇāt | bbs_1,4.5 | liṅgoktimāśaṅkya niṣedhati-vadatīti cediti / atra hi tādṛśameva nirdiṣṭamityanvayaḥ / spaṣṭamanyat //5// end bsrp_1,4.1.5 start bsrp_1,4.1.6 trayāṇām eva caivam upanyāsaḥ praśnaś ca | bbs_1,4.6 | kiñcātra kaṭhavallyāṃ pradhānasya praśnottarayorasattvānna grahaṇamityāha-trayāṇāmiti / mṛtyunā naciketasaṃ prati trīnvarānvṛṇīṣvetyukteḥ trayāṇāmeva praśno naciketasā kṛtaḥ / upanyāsaśca mṛtyunā kṛtaḥ / nānyasyetyarthaḥ / praśnatrayaṃ krameṇa paṭhati-tatra tāvaditi / he mṛtyo, sa mahyaṃ dattavarastvaṃ svargahetumagni smarasi / prete mṛte / dehādanyo 'sti na veti saṃśayo 'sti / ata etadātmatattvamasaṃdigdhaṃ jānīyāmityarthaḥ / krameṇottaratrayamāha-prativacanamapīti / lokahetuvirāḍātmanopāsyatvāllokādiścityo 'gnistaṃ mṛtyuruvāca naciketase / yāḥ svarūpato yāvatīḥ saṃkhyāto yathā vā krameṇāgniścīyate tatsarvamuvācetyarthaḥ / hantedānīṃ brahma vakṣyāmīti brahmavākyena jīvapraśnādvyavahitanamapi 'yathā ca maraṇaṃ prāpya'ityādi vākyaṃ jīvaviṣayamuttaraṃ, yogyatvādityarthaḥ / vākyārthastu ātmā maraṇaṃ prāpya yathā bhavati tathā vakṣyāmīti / pratijñātamāha-yonimiti / carācaradehaprāptau nimittamāha-yatheti / śrutamupāsanam / sūtre ādyaścakāro yata ityarthaḥ / evaṃ ca trayāṇāmevopanyāsaḥ praśnaśca yataḥ ato na pradhānamavyaktamiti yojanā / uktārthe sūtramākṣipati-atrāheti / ekaḥ praśnaḥ dvau praśnau veti pakṣadvaye phalitaṃ pṛcchati-kiñcāta iti / saptamyarthe tasiḥ / atra ca pakṣadvaye 'pi kimityarthaḥ / praśnaikye sūtrāsaṃgatiḥ bhede pradhānasya śrautatvasiddhiriti pūrvavādyāha-sa evetyādinā / praśnaikyapakṣamādāya siddhāntyāha-atrocyata iti / yena pradhānasiddhiḥ syāditi śeṣaḥ / caturthapraśnakalpane varatritvopakramavirodhaḥ syāditi vivṛṇoti-varetyādinā / varapradānamupakramo yasyāḥ sā / prahitāya yamalokaṃ prati preṣitāya / itaḥ punaḥ martyalokaṃ prāptasya mama pitā yathāpūrvaṃ sumanāḥ syāditi prathamaṃ vavre / nanu dvitīyavaro jīvavidyā tṛtīyo brahmavidyeti praśnabhedaḥ kiṃ na syādityata āha-yeyamiti / prete ityupakramya tṛtīyatvoktiliṅgājjīvātmavidyaiva tṛtīyo vara ityarthaḥ / evaṃ vākyopakrame sati praśnāntaraṃ na yuktamityāha-tatreti / maraṇadharmādyasparśaliṅgābhyāṃ praṣṭavyayorjīveśvarayorbhedāt praśnabhedasiddhervākyabādho yukta iti śaṅkate-nanvityādinā / gocaratvādāśrayatvāt / na kevalaṃ praṣṭavyabhedāt praśnabhedaḥ kintu praśnavākyayoḥ sādṛśyābhāvādapītyāha-praśnacchāyeti / praṣṭavyabhedo 'siddha iti pariharati-netyādinā / kiñca brahmāpraśne janmādiniṣedhena jīvasvarūpaṃ vadan yamastayoraikyaṃ sūcayatītyāha-iha cānyatreti / tanniṣedhavākye śivoktirasiddhetyata āha-satīti / bhāgī yuktaḥ / tasmādavidyayā jīvasya prāptajanmādiniṣedhena svarūpamuktamityarthaḥ / kiñca jīvo brahmābhinnaḥ, mokṣahetujñānaviṣayatvāt, brahmavadityāha-tathā svapneti / anto 'vasthā / yena sākṣiṇā pramātā paśyati tāmātmānamiti saṃbandhaḥ / hetoraprayojakatvamāśaṅkaya 'tameva viditvā'iti śrutivirodhamāha-prājñeti / kiñcābhedamuktvā bhedasya ninditatvādabheda eva satya ityāha-tatheti / iha dehe yaccaitanyaṃ tadevāmutra sūryādau / evamihākhaṇḍaikarase brahmaṇi yo nāneva mithyābhedaṃ paśyati sa bhedadarśī maraṇānmaraṇaṃ prāpnoti saṃsārabhayānna mucyata ityarthaḥ / kiñca jīvapraśnānantaraṃ 'taṃ durdarśam'iti yaduttaramuvāca tenāpyuttareṇābhedo gamyata iti saṃbandhaḥ / praṣṭṛpraśnayoḥ praśaṃsayāpi liṅgena pṛṣṭasya daurlabhyadyotanādbrahmatvasiddhirityāha-anyaṃ varamityādinā / putrādikaṃ vṛṇīṣvetyukte 'pi viṣayāṃstucchīkṛtyātmajñānānna cacāla 'nānyaṃ tasmānnaciketā vṛṇīte'iti śravaṇāt / tadā saṃtuṣṭo yamaḥ 'anyacchreyo 'nyadutaiva preyaḥ'iti bhogāpavargamārgayorvailakṣaṇyaṃ pratijñāya 'dūramete viparīte viṣūcī avidyā yā ca vidyā'iti darśitavānityarthaḥ / preyaḥ priyatamaṃ svargādikaṃ, viṣūcī viruddhaphale, avidyā karma, vidyā tattvadhīḥ / vidyābhīpsinaṃ vidyārthinaṃ tvāmahaṃ manye, yataḥ tvā tvāṃ bahavo 'pi kāmāḥ putrādayo mayā dīyamānā durlabhā api nālolupanta lobhavantaṃ na kṛtavanta iti praṣṭāraṃ stutvā praśnamapi 'tvādṛṅgo bhūyānnaciketaḥ praṣṭā'iti stuvannityakṣarārthaḥ / iyaṃ praśaṃsā praśnabhedapakṣe na ghaṭata ityāha-yatpraśneti / yatpraśnena stutiṃ labdhavāṃstaṃ praśnaṃ vihāya yadyanyamevotthāpayet tarhyanavasare stutīḥ kṛtā syādityarthaḥ / tasmāditi / praṣṭavyabhedābhāvādityarthaḥ / praśnavākyavyaktyoḥ sādṛśyābhāvāt praśnabheda ityuktaṃ nirasyati-yattvityādinā / dharmādyāśrayasya jīvasya brahmatvaṃ kathamityata āha-yāvaditi / avidyānāśānantaraṃ brahmatvaṃ cedāgantukamanityaṃ ca syādityata āha-na cāvidyāvattva iti / jīvasya brahmatve svābhāvike sati brahmapraśnasya yaduttaraṃ tajjīvapraśnasyāpi bhavatīti lābhaṃ darśayati-tataśca na jāyata iti / jīvabrahmaikye 'trayāṇām-'iti sūtraṃ kathamityata āha-sūtraṃ tviti / kalpitabhedātpraśnabhedakalpanetyāha-tataśceti / paramātmanaḥ sakāśātpradhānasya vaiṣamyamanātmatvena tṛtīyavarāntarbhāvāyogāditi bhāvaḥ //6// end bsrp_1,4.1.6 start bsrp_1,4.1.7 mahadvac ca | bbs_1,4.7 | śrauto 'vyaktaśabdo na sāṃkhyāsādhāraṇatattvagocaraḥ, vaidikaśabdatvāt, mahacchabdavadityāha-mahadvacceti / sūtraṃ vyācaṣṭe-yathetyādinā / na cākāśādiśabde vyabhicāraḥ, ākāśādermatāntarasādhāraṇatvena sāṃkhyāsādhāraṇatvāsiddheḥ sādhyasyāpi sattvāditi mantavyam / sattāmātre / sattvapradhānaprakṛterādyapariṇāme / nirvikalpakabuddhāvityarthaḥ / ātmā mahānityātmaśabdaprayogāt, taṃ matvā na śocati, 'tamasaḥ parastādi'tyādinā śokātyayatamaḥ paratvādibhyaśca mahacchabdaḥ sāṃkhyatattvaṃ nābhidhatta iti saṃbandhaḥ / adhikaraṇārthamupasaṃharati-ataśceti //7// end bsrp_1,4.1.7 start bsrp_1,4.2.8 camasavadaviśeṣāt | bbs_1,4.8 |camasavadaviśeṣāt / atrājāpadaṃ viṣayaḥ, tatkiṃ pradhānaparaṃ māyāparaṃ veti rūḍhyarthāsaṃbhavātsaṃśaye pūrvatrāvyaktaśabdamātreṇa pradhānasyāpratyabhijñāyāmapyatra triguṇatvādiliṅgopetādajāpadātpratyabhijñāstīti pratyudāharaṇena pūrvapakṣayati-punarapīti / phalaṃ pūrvapakṣe brahmaṇi samanvayāsiddhiḥ, siddhānte tatsiddhiriti pūrvavaddraṣṭavyam / rāgahetutvādiguṇayogāt lohitādiśabdai rajādiguṇalābhe 'pi kathaṃ pradhānalābhaḥ, tatrāha-teṣāṃ sāmyeti / avayavāḥ pradhānasya rajādayasteṣāṃ dharmā rañjakatvādayaḥ tairnimittairlohitādiśabdaiḥ pradhānamucyata ityarthaḥ / guṇābhedātpradhānalābha iti bhāvaḥ / tatrājāśabdaṃ yojayati-neti / 'rūḍhiryogamapaharati'iti nyāyena śaṅkate-nanviti / rūḍhyasaṃbhavādyoga āśrayaṇīya ityāha-bāḍhamiti / ajāśabditaprakṛtitvapuruṣabhedaliṅgābhyāmapi pradhānapratyabhijñetyāha-sā cetyādinā / prajāyanta iti prajā mahadādayaḥ / traiguṇyaṃ sukhaduḥkhamohāḥ / anuśayanaṃ vivṛṇoti-tāmevāvidyayeti / avivekenetyarthaḥ / viṣayadhīrbhogaḥ / guṇabhinnātmakhyātirapavargaḥ / siddhāntayati-evaṃ prāpta iti / māyādāvapi sādhāraṇānmantrādviśeṣārthagraho na yuktaḥ, viśeṣagrahahetoḥ prakaraṇāderabhāvāditi hetuṃ vyākhyāya dṛṣṭāntaṃ vyācaṣṭe-camasavaditi / sarvatra giriguhādāvapi //8// end bsrp_1,4.2.8 start bsrp_1,4.2.9 jyotirupakramā tu tathā hy adhīyata eke | bbs_1,4.9 | uttarasūtravyāvartyāṃ śaṅkāmāha-tatra tvidamiti / caturvidhasyeti / jarāyujāṇḍajasvedajodbhijjarūpasyetyartha / smṛtyuktā kuto na grāhyeti śaṅkate-kasmāditi / śruteḥ śrutyantarādarthagraho yuktaḥ, sājātyānmūlānapekṣatvāccetyāha-tathā hīti / śākhinaścandogāḥ / kiñca lohitādiśabdairapi dravyalakṣaṇā nyāyyā avyavadhānāt na tu rañjanīyatvādiguṇavyavahitā sattvādiguṇalakṣaṇetyāha-lohitādīnāṃ ceti / nanu śākhāntareṇa śākhāntarasthamantrasya nirṇayaḥ kathamityata āha-asaṃdigdheneti / sarvaśākhāpratyayanyāditi bhāvaḥ / yathā śākhāntaravākyānna pradhānagrahastathehāpi śvetāśvataropaniṣadi māyāprakaraṇānna tadbrahma ityāha-tatheti / sṛṣṭyādau kiṃsahāyaṃ brahmeti vimṛśyate / brahmavādino dhyānākhyayogena paramātmānamanupraviṣṭāḥ santaḥ tatraiva devasyātmabhūtāmaikyenādhyastāṃ śaktiṃ paratantrāṃ māyāṃ sattvādiguṇavatīṃ brahmaṇaḥ sahāyamapaśyannityanvayaḥ / māyāyā ekatve 'pi tadaṃśānāṃ jīvopādhīnāṃ tattasaṃghātayonīnāmavidyākhyānāṃ bhedādvīpsā / avyākṛte anabhivyakte nāmarūpe yasyāṃ sā / anena 'taddhedaṃ tarhyavyākṛtamāsīt'iti śrutyantaraprasiddhiruktā / tasyāṃ śaktau vyaktāvyaktakāryaliṅgakānumānaṃ sūyayati-nāmeti / māyāyā rohitādirūpavattvaṃ kathamityata āha-tasyā iti / viṣaya āśrayaḥ //9// end bsrp_1,4.2.9 start bsrp_1,4.2.10 kalpanopadeśāc ca madhvādivadavirodhaḥ | bbs_1,4.10 | evaṃ prakaraṇabalānmāyaivājeti bhāṣyakṛnmatam / chāndogyaśrutyā tejo 'bannalakṣaṇāvāntaraprakṛtirajeti sūtrakṛnmatenottarasūtravyāvartyaṃ śaṅkate-kathamiti / kiṃ tejobannetvajāśabdo rūḍho, na jāyata iti yaugiko vā / nādyaḥ, teṣvajātvajāterasattvādityāha-yāvateti / yata ityarthaḥ / ato na rūḍha iti śeṣaḥ / na dvitīya ityāha-naceti / jātirjanma / ajātirajanma / laukikājāśabdasādṛśyakalpanayā tejo 'bannānāmajātvopadeśādgauṇo 'yaṃ śabda iti pariharati-kalpaneti / aniyamo yadṛcchā / barkaro bālapaśuḥ / yaduktaṃ jīvabhedena pradhānavādapratyabhijñeti, tannetyāha-na cedamiti / vyavasthārtho bhedo 'pyarthātpratipādyata ityāha-prasiddhaṃ tviti / satya eva prasiddha ityata āha-bhedastviti / kalpanopadeśe dṛṣṭāntaṃ vyācaṣṭe-madhviti / naca yogasya mukhyavṛttitvāttena pradhānagraho nyāyya iti vācyaṃ, rūḍhārthānapekṣādyogāttadāśritaguṇalakṣaṇāyā balīyastvāt / guṇavṛttau hi rūḍhirāśritā bhavati / tathāca rohitādiśabdasamabhivyāhārānugṛhītayā rūḍhyāśritayā guṇavṛttyā pradhāne yogaṃ bādhitvāvāntaraprakṛtirajāśabdena grāhya, yathā madhvādiśabdaiḥ prasiddhamadhvādyāśritaguṇalakṣaṇaya ādityādayo gṛhyante tadvat / tasmādaśabdaṃ pradhānamiti siddham //10// end bsrp_1,4.2.10 start bsrp_1,4.3.11 na saṃkhyopasaṃgrahādapi nānābhāvād atirekāc ca | bbs_1,4.11 |na saṃkhyopasaṃgrahāt / pañcajanaśabdaḥ sāṃkhyatattvaparo 'nyaparo veti yogarūḍhyoraniścayāt saṃśaye yathā tattvavidyādhikāre chāgāyāṃ tātparyābhāvādajāpade rūḍhityāgastathā pañcamanuṣyeṣu tātparyābhāvātpañcajanaśabdena rūḍhiṃ tyaktvā tattvāni grāhyāṇītidṛṣṭāntasaṃgatiṃ sūcayan mantramudāhṛtya pūrvapakṣayati-evamityādinā / phalaṃ pūrvavat / prāṇacakṣuḥśrotrānnamanāṃsi vākyaśeṣasthāḥ pañcajanāḥ pañca / tatra catvāraḥ sūtraṃ annaṃ virāṭ tayoḥ kāraṇamavyākṛtamākāśaśca yasminnadhyastāstamevātmānamamṛtaṃ brahma manye / tasmānmananāt vidvānahamamṛto 'smīti mantradṛśo vacanam / nanvastu pañcatvaśiṣṭeṣu pañcajaneṣu punaḥ pañcatvānvayāt pañcaviṃśatisaṃkhyāpratītiḥ, tāvatā kathaṃ sāṃkhyatattvagraha ityāśaṅkya saṃkhyāyā dharmyākāṅkṣāyāṃ tattvāni grāhyāṇītyāha-tatheti / jagato mūlabhūtā prakṛtistriguṇātmakaṃ pradhānamanāditvādavikṛtiḥ / kasyacitkāryaṃ na bhavatītyarthaḥ / mahadahaṅkārapañcatanmatraṇīti sapta prakṛtayo vikṛtayaśca / tatra mahānpradhānasya vikṛtirahaṅkārasya prakṛtiḥ / ahaṅkārastāmasaḥ pañcatanmātrāṇāṃ śabdādīnāṃ prakṛtiḥ, sāttvika ekādaśendriyāṇām / pañca tanmātrāśca pañcānāṃ sthūlabhūtānāmākāśādīnāṃ prakṛtayaḥ pañca sthūlabhūtānyekādaśendriyāṇi ceti ṣoḍaśasaṃkhyāko gaṇo vikāra eva na prakṛtiḥ, tattvāntaropādānatvābhāvāt / puruṣastūdāsīna iti sāṃkhyakārikārthaḥ / saṃkhyayā tattvānāmupasaṃhagrahāt śabdavattvamiti prāpte siddhāntayati-neti / nānātvamiṣṭamityata āha-naiṣāmiti / pañcsu pañcasu sādhāraṇasyetarapañcakāddhyāvṛttasya dharmasyābhāvo 'tra nānātvaṃ vivakṣitamityarthaḥ / yadyapi jñānakarmendriyeṣu daśasu jñānakaraṇatvaṃ karmakaraṇatvaṃ ca pañcakadvaye 'sti, pañcatanmātrāsu pañcasu sthūlaprakṛtitvaṃ ca, tathāpi yasminnityātmana ākāśasya ca pṛthagukteḥ sattvarajastamomahadahaṅkārāḥ pañca kartavyāḥ, manaścatvāri bhūtāni ca pañca / asmin pañcakadvaye mitho 'nuvṛttetarapañcakavyāvṛttadharmo nāstītyabhiprāyaḥ / māstvityata āha-yeneti / dharmeṇetyarthaḥ / tadeta sphuṭayati-nahīti / mahāsāṃkhyāyāmavāntarasaṃkhyāḥ praviśanti, yathā dvāvaśvinau saptarṣayo 'ṣṭau vasavaśceti saptadaśetyatrāśvitvādikamādāya dvitvādayaḥ praviśantiḥ / nānyathetyarthaḥ / pañcaśabdadvayena svavācyanyūnasaṃkhyādvāreṇa tadvyāpyā mahāsaṃkhyaiva lakṣyata iti sadṛṣṭāntaṃ śaṅkate-atheti / mukhyārthasya vakṣyamāṇatvāllakṣaṇā na yukteti pariharati-tadapi neti / pañcajanaśabdayorasamāsamaṅgīkṛtya pañcaviṃśatisaṃkhyāpratīnirnirastā / saṃprati samāsaniścayānna tatpratīrityāha-paraśceti / samāse hetumāha-pāribhāṣikeṇeti / ayamarthaḥ-asminmantre prathamaḥpañcaśabda ādyudāttaḥ / dvitīyaḥ sarvānudāttaḥ / janaśabdaścāntodāttaḥ / tathāca na dvitīyapañcaśabdajanaśabdayoḥ samāsaṃ vināntyasyākārasyodāttatvaṃ pūrveṣāmanudāttatatvaṃ ca ghaṭate 'samāsasya'iti sūtreṇa samāsasyāntodāttavidhānāt / 'anudāttaṃ padamekavarjam'iti ca sūtreṇa yasminpade udāttaḥ svarito vā yasya varṇasya vidhīyate tamekaṃ varjayitvāvaśiṣṭaṃ tatpadamanudāttaṃ bhavatīti vidhānādeva māntrikāntodāttasvareṇaikapadatvaniścayaḥ bhāṣikākhye tu śatapathabrahmaṇasvaravidhāyakagranthe 'svarito 'nudātto vā'iti sūtreṇa yo mantradaśāyāmanudāttaḥ svarito vā sa brāhmaṇadaśāyāmudātto bhavatītyapavāda āśritaḥ / tathā cāntyādākārātpūrveṣāmanudāttānāmudāttatvaṃ brahmaṇāvasthāyāṃ prāptaṃ, 'udāttamanudāttamantyam'iti sūtreṇa mantra daśāyāmudāttasyānantyasya paralagnatayoccāryamāṇasyānudāttatvaṃ vihitaṃ, tathā cāntyanakārāduparitana ākāra ākāśaścetyanena śliṣṭatayā paṭhyamāno 'nudātto bhavati, ayamantānudāttasvaraḥ pāribhāṣikastena brāhmaṇasvareṇaikapadatvaṃ niścīyata iti / prakaṭārthakāraistu pāṭhakaprasiddho 'ntodāttasvaraḥ pāribhāṣika iti vyākhyātam / tadvyākhyānaṃ kalpatarūkārairdūṣitam / antānudāttaṃ hi samāmnātāraḥ pañcajanaśabdamadhīyata iti pāṭhakaprasiddhirasiddheti / tathā ca pañca pañcajanā iti māntrikāntodāttaḥ svaraḥ, yasmin pañca pañcajanā ityantānudātto brāhnasvara iti vibhāgaḥ / ubhayathāpyaikapadyāt samāsasiddhiriti / taittirīyakaprayogādapyekapadatvamityāha-prayogāntare ceti / ājya, tvā tvāṃ pañcānāṃ pañcajanānāṃ devaviśeṣāṇāṃ yantrāya dhartrāya gṛhṇāmi ityājyagrahaṇamantraśeṣaḥ / devatānāṃ karmaṇi yantradavasthitaṃ śarīraṃ tadeva dhartraṃ ihāmitrabhogādhāraṃ, tasmai tasyāvaikalyārthamiti yajamānoktiḥ / astu samāsastataḥ kimityata āha-samattatvācceti / āvṛtirvīpsā tadabhāve pañcakadvayāgrahaṇātpañcaviṃśatisaṃkhyāpratītirasiddheti bhāvaḥ / janapañcakamekaṃ pañcakānāṃ pañcakaṃ dvitīyamiti pañcakadvayaṃ tasya pañcapañceti grahaṇaṃ netyakṣarārthaḥ / kiñcāsamāsapakṣe 'pi kiṃ pañcaśabdadvayoktayoḥ pañcatvayoḥ parasparānvayaḥ, kiṃ vā tayoḥ śuddhajanairanvayaḥ, athavā pañcatvaviśiṣṭairjanairaparapañcatvasyānvayaḥ / nādya ityāha-naca pañcasaṃkhyāyā iti / viśeṣaṇamanvayaḥ / ananvaye hetumāha-upasarjanasyeti / apradhānānāṃ sarveṣāṃ pradhānenaiva viśeṣyeṇaivānvayo vācyaḥ / guṇānāṃ parasparānvayo vākyabhedāpātādityarthaḥ / dvitīye daśasaṃkhyāpratītiḥ syānna pañcaviṃśatisaṃkhyāpratītiḥ / tṛtīyamutthāpayati-nanviti / pañcatvaviśiṣṭeṣu pañcatvāntarānvaye viśeṣaṇībhūtapañcatve 'pi pañcatvānvayāt pañcaviṃśatitvapratītirityarthaḥ / dṛṣṭāntavaiṣamyeṇa pariharati-neti brūma iti / pañcānāṃ pūlānāṃ samāhārā ityatra 'saṃkhyāpūrvo dviguḥ'iti samāso vihitaḥ / tato 'dvigoḥ'iti sūtreṇa ṅīpo vidhānāt samāhārapratītau samāhārāḥ katītyākāṅkṣāyāṃ satyāṃ pañcetipadāntarānvayo yuktaḥ / pañcajanā ityatra tu ṅībantatvābhāvena samāhārasyāpratīteḥ janānāṃ cādita eva pañcatvopādānātsaṃkhyākāṅkṣāyā asattvātpañceti padāntaraṃ nānveti / ākāṅkṣādhīnatvādanvayasyetyarthaḥ / bhedo viśeṣaṇam / nanu janānāṃ nirākāṅkṣatve 'pi tadviśeṣaṇībhūtapañcatvāni katītyākāṅkṣāyāṃ pañcatvāntaraṃ viśeṣaṇaṃ bhavatvityāśaṅkate-bhavadapīti / nopasarjanasyopasarjanāntareṇānvayaḥ kintu pradhānenaiveti nopasarjanyāyavirodha ukta iti pariharati-tatra ceti / evaṃ nānābhāvāditi vyākhyāyātirekācceti vyācaṣṭe-atirekāccetyādinā / atireka ādhikyam / janaśabditapañcaviṃśatitattveṣu ātmāntarbhūto na vā / nādya ityuktvā dvitīye doṣamāha-arthāntareti / tathākāśaṃ vikalpya dūṣayati-tatheti / ukto doṣaḥ saṃkhyādhikyam / pañcaviṃśatijanā ātmākāśau ceti saptaviṃśatisaṃkhyā syādityarthaḥ / naca sattvarajastamasāṃ pṛthaggaṇanayā seṣṭeti vācyam, ākāśasya pṛthaguktivaiyarthyāt, yasminnityātmani tattvānāṃ pratiṣṭhoktivirodhāttava mate svatantrapradhānasyaivānādhāratvāt, 'neha nānāsti'iti vākyaśeṣavirodhācca tava satyadvaitavāditvāt / kiṃ ca pañcaviṃśatisaṃkhyāpratītāvapi na sāṃkhyatattvānāṃ grahaṇamityāha-kathaṃ ceti / kiṃ janaśabdāttattvagrahaḥ uta saṃkhyayeti kathaṃśabdārthaḥ / nādya ityāha-janeti / na dvitīya ityāha-arthāntareti / kiṃ tadarthāntaraṃ yadarthakamidaṃ vākyamiti pṛcchati-kathamiti / pañca ca te janāśceti karmadhārayādisamāsāntarātsaṃjñāsamāsasyāptoktyā balavattvaṃ tāvadāha-ucyata iti / vigvācinaḥ saṃkhyāvācinaśca śabdāḥ saṃjñāyāṃ gamyamānāyāṃ subantetottarapadena samasyante / yathā dakṣiṇāgniḥ saptarṣaya ityādi / ayaṃ ca samāsastatpuruṣabhedaḥ //11// end bsrp_1,4.3.11 start bsrp_1,4.3.12 prāṇādayo vākyaśeṣāt | bbs_1,4.12 | pañcajanaśabdasya saṃjñātvamuktvā saṃjñikathanārthaṃ sūtraṃ gṛhṇāti-ke punasta iti / śrutau utaśabdo 'pyarthaḥ / ye prāṇādiprerakaṃ tatsākṣiṇamātmānaṃ viduste brahmavida ityarthaḥ / pañcajanaśabdasya prāṇādiṣu kayā vṛttyā prayoga iti śaṅkate-kathaṃ punariti / yathā tava tattveṣu janaśabdasya lakṣaṇaya prayogastathā mama prāṇādiṣu pañcajanaśabdasya lakṣaṇayetyāha-tattveṣviti / tarhi rūḍhyatikramasāmyāttattvānyeva grāhyāṇītyata āha-samāne tviti / saṃnihitasajātīyānapekṣaśrutisthā eva grāhyāḥ / na tu vyavahitavijātīyasāpekṣasmṛtisthā ityarthaḥ / lakṣaṇābījaṃ saṃbandhamāha-janeti / janaḥ pañcajana iti paryāyaḥ / puruṣamitrādiśabdavacca pañcajanaśabdasya prāṇādilakṣakatvaṃ yuktamityāha-janavacanaśceti / nanu jāyanta iti janā mahadādayaḥ, janakatvājjanaḥ pradhānamiti yogasaṃbhave kimiti rūḍhimāśritya lakṣaṇāprayāsa ityata āha-samāseti / yathā aśvakarṇaśabdasya varṇasamudāyasya vṛkṣe rūḍhirevaṃ pañcajanaśabdasya rūḍhireva nāvayavaśaktyātmako yoga ityarthaḥ / pūrvakālikaprayogābhāvānna rūḍhirityākṣipati-kathamiti / 'syuḥ pumāṃsaḥ pañcajanāḥ'ityamarakośādau prayogo 'styeva, tadabhāvamaṅgīkṛtyāpyāha-śakyeti / janasaṃbandhācceti pūrvabhāṣye nareṣu pañcajanaśabdasya rūḍhimāśritya prāṇādiṣu lakṣaṇoktā / iha tu prauḍhivādena prāṇādiṣu rūḍhirucyata iti mantavyam / saṃgṛhītaṃ vivṛṇoti-prasiddhetyādinā / 'udbhidā yajeta paśukāmaḥ'ityatrodbhitpadaṃ vidheyaguṇārthakaṃ karmanāmadheyaṃ veti saṃśaye khanitrādāvudbhitpadasya prasiddheryāganāmatve prasiddhivirodhājjyotiṣṭome guṇavidhiriti prāpte rāddhāntaḥ-yajeta yāgeneṣṭaṃ bhāvayedityarthaḥ / tataśṭodbhidetyaprasiddhasya tṛtīyāntasya yāgenetyanena prasiddhārthakena sāmānādhikaraṇyena tannāmatvaṃ niścīyate, udbhinatti paśūnsādhayatīti prasiddheravirodhādaperakṛtajyotiṣṭome guṇavidhyayogāt, tadvidhau codbhidākhyaguṇavatā yāgeneti matvarthasaṃbandhalakṣaṇāprasaṅgācceti karmanāmaivodbhitpadam / tathā chinattīti prasiddhārthacchedanayogyārthakaśabdasamabhivyāhārāddāruviśeṣo yūpaśabdārthaḥ karotīti samabhivyāhārādvediśabdārthaḥ saṃskārayogyasthaṇḍilaviśeṣa iti gamyate / tathā prasiddhārtakaprāṇādiśabdasamabhivyāhārāt pañcajanaśabdaḥ prāṇādyarthaka iti niścīyata ityarthaḥ / ekadeśināṃ matadvayamāha-kaiścidityādinā / śūdrāyāṃ brāhmaṇājjāto niṣādaḥ / śrutyā pañcajanaśabdasyārthāntaramāha-kvacicceti / pāñcajanyayā prajayā viśatīti viṭ tayā viśāpuruṣarūpayendrasyāhvānārthaṃ ghoṣāḥ sṛṣṭā iti yattadyuktaṃ, ghoṣātirekeṇendrāhvānāyogāditi śrutyanusāreṇa prajāmātragrahe 'pi na virodha ityarthaḥ / sūtravirodhamāśaṅkyāha-ācāryastviti / ataḥ sāṃkhyatattvātiriktayatkiñcitparatayā pañcajanaśabdavyākhyāyāmavirodha iti bhāvaḥ //12// end bsrp_1,4.3.12 start bsrp_1,4.3.13 jyotiṣaikeṣām asatyanne | bbs_1,4.13 | śaṅkottaratvena sūtraṃ gṛhṇāti-bhaveyuriti / jyotiṣāṃ sūryādīnāṃ jyotistadbrahma devā upāsata ityarthaḥ / nanvidaṃ ṣaṣṭhyantajyotiḥpadoktaṃ sūryādikaṃ jyotiḥ śākhādvaye 'pyasti, tatkāṇvānāṃ pañacatvapūraṇāya gṛhyate nānyeṣāmiti vikalpo na yukta iti śaṅkate-kathaṃ punariti / ākāṅkṣāviśeṣādvikalpo yukta ityāha siddhāntī-apekṣeti / yathā atirātre ṣoḍaśinaṃ gṛhṇāti na gṛhṇāti iti vākyabhedādvikalpastadvacchākhābhedenānnapāṭhāpāṭhābhyāṃ jyotiṣo vikalpa ityarthaḥ / nanu kriyāyāṃ vikalpo yukto na vastunīti cet / satyam / atrāpi śākhāmedena sānnā jyotiḥsahitā vā pañca prāṇādayo yatra pratiṣṭhitāstanmanasānudraṣṭavyamiti dhyānakriyāyāṃ vikalpopapattirityanavadyam / uktaṃ pradhānasyāśabdatvamupasaṃharati-tadevamiti / tathāpi smṛtiyuktibhyāṃ pradhānameva jagatkāraṇamityata āha-smṛtīti //13// end bsrp_1,4.3.13 start bsrp_1,4.4.14 kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ | bbs_1,4.14 |kāraṇatvena cākāśādiṣu tathavyapadiṣṭokteḥ / pūrvagranthenāsya saṃgatiṃ vaktuṃ vṛttamanuvadati-pratipāditamiti / adhikaraṇatrayeṇa pradhānasyāśrautatvoktyā jagatkāraṇatvalakṣaṇena brahmaṇa eva buddhisthatā, tasminneva buddhisthe nirviśeṣe brahmaṇi vedāntānāṃ samanvaya iti sādhitaṃ pūrvasūtrasaṃdarbheṇa / tatra lakṣaṇasamanvayayorasiddhireva, śrutīnāṃ virodhadarśanādityākṣeparūpāṃ tenāsya saṃgatimāha-tatreti / na cāvirodhacintāyā dvitīyādhyāye saṃgatirnāsminnadhyāya iti vācyaṃ, siddhe samanvaye smṛtyādimānāntaravirodhanirāsasya dvitīyādhyāyārthatvāt, tatpadavācyajagatkāraṇavādiśrutīnāṃ mitho virodhādvācyārthānirṇayena lakṣye samanvayāsiddhau prāptāyāṃ tatsādhakāvirodhacintāyā atraiva saṃgatatvāt / na caivaṃ sṛṣṭiśrutīnāmapyavirodho 'traiva cintanīya iti vācyam, svapnavatkalpitasṛṣṭau virodhasyaivābhāvāt / kimarthaṃ tarhi dvitīye taccintanaṃ, sthūlabuddhisamādhānārthamiti brūmaḥ / iha tu sūkṣmadṛśāṃ vākyārthe samanvayajñānāya tatpadārthaśrutivirodhaḥ parihriyate / tadyapi tvaṃpadārthaśrutivirodho 'tra parihartavyaḥ tathāpi prathamasūtreṇa bandhamithyātvasūcanādavirodhaḥ siddhaḥ / prapañcastu sthūlabuddhisamādhanaprasaṅgena bhaviṣyatīti manyate sūtrakāraḥ / atra jagatkāraṇaśrutayo viṣayaḥ / tāḥ kiṃ brahmaṇi mānaṃ na veti saṃśaye 'nnajyotiṣoḥ saṃkhyādṛṣṭikriyāyāṃ vikalpe 'pi kāraṇe vastunyasadvā sadvā kāraṇamityādivikalpāsaṃbhavādaprāmāṇyamiti pratyudāharaṇena pūrvapakṣayannuktākṣepaṃ vivṛṇoti-prativedāntamityādinā / vedāntānāṃ samanvayasādhanācchrutyadhyāyasaṃgatiḥ / asadādipadānāṃ satkāraṇe samanvayokteḥ pādasaṃgatiḥ / pūrvapakṣe samanvayāsiddhiḥ phalaṃ, siddhānte tatsiddhiriti vivekaḥ / kramākramābhyāṃ sṛṣṭivirodhaṃ tāvaddarśayati-tathāhi kvacidityādinā / sa paramātmā lokānasṛjata / aṃmayaśarīrapracurasvargaloko 'mbhaḥ śabdārthaḥ / sūryaraśmimavyāpto 'ntarikṣaloko marīcayaḥ / maro martyalokaḥ / abbahulāḥ pātālalokā āpa iti śrutyarthaḥ / sṛṣṭivirodhamuktvā kāraṇavirodhamāha-tatheti / asadanabhivyaktanāmarūpātmakaṃ kāraṇaṃ, tataḥ kāraṇātsadabhivyaktam / etattulyārthaṃ chāndogyavākyamāha-asadeveti / kiṃ śūnyameva, netyāha-tatsaditi / abādhitaṃ brahmaivāsīdityarthaḥ / tadbrahmātmanā sthitaṃ jagatsṛṣṭikāle samyagabhivyaktamabhavat / prakriyā sṛṣṭiḥ / tattatra kāraṇe / eke bāhyāḥ / teṣāṃ mataṃ śrutireva dūṣayati-kuta iti / kuta evaṃpadayorarthamāha-kathamiti / svatamāha-saditi / tadidaṃ jagaddha kila tarhi prākkāle 'vyākṛtaṃ kāraṇātmakāmāsīt / śrutīnāṃ virodhamupasaṃharati-evamiti / kimatra nyāyyamityāśaṅkya mānāntarasiddhapradhānalakṣakatvaṃ vedāntānāṃ nyāyyamityāha-smṛtīti / tatra sṛṣṭau virodhamaṅgīkṛtya sraṣṭari virodhaṃ pariharati-satyapīti / ākāśādiṣu brahmaṇaḥ kāraṇatve virodho naivāstīti pratijñāyāṃ hetumāha-kuta iti / yathābhūtatvamevāha-sarvajña iti / kāraṇasya sarvajñatvādikaṃ prativedāntaṃ dṛśyata ityāha-tadyathetyādinā / tadviṣayeṇa brahmaviṣayeṇa / cetanaṃ sarvajñam / 'tadātmānaṃ svayamakuruta'iti śruteraparaprayojyatvam / 'tasmādvā etasmādātmanaḥ'iti pratyagātmatvam / svasya bahurūpatvakāmanayā sthitikāle 'pyadvitīyatvam / yathā taittirīyake sarvajñatvādikaṃ kāraṇasya tathā chāndogyādāvapi dṛśyata ityāha-tadatra yallakṣaṇamiti / miṣatsavyāpāram / avigītārthatvādaviruddhārthakatvāt kāraṇe nāsti vipratipattiriti śeṣaḥ / tathāpi kārye virodhātkāraṇe 'pi virodhaḥ syādityāśaṅkya niṣedhati-kāryaviṣayaṃ tvityādinā / svapnasṛṣṭīnāṃ pratyahamanyathātvena so 'hamiti pratyabhijñāyamāne draṣṭaryapi nānātvaṃ prasajyetetyāha-atiprasaṅgāditi / sṛṣṭivirodhamaṅgīkṛtya sraṣṭari na virodha ityuktam / adhunāṅgīkāraṃ jyajati-samādhāsyati ceti / kimarthaṃ tarhi śrutayaḥ sṛṣṭimanyathānyathā vadantītyāśaṅkya sṛṣṭāvatātparyajñāpanāyetyāha-bhavedityādinā / atātparyārthavirodho na doṣāyetyatātparyaṃ sādhayati-nahīti / phalavadbrahmavākyaśeṣatvena sṛṣṭivākyānāmarthavattvasaṃbhavānna svārthe pṛthakphalaṃ kalpyaṃ, vākyabhedāpatterityāha-naca kalpayitumiti / nyāyādekavākyatvaṃ siddhaṃ śrutirapi darśayatītyāha-darśayati ceti / śuṅgena kāryeṇa liṅgena kāraṇabrahmajñānārthatvaṃ sṛṣṭiśrutīnāmuktvā kāraṇasyādvayatvajñānaṃ phalāntamāha-mṛdādīti / evaṃ niṣphalāyāmanyārthāyāṃ sṛṣṭau tātparyābhāvādvirodho na doṣa ityatra vṛddhasaṃmatimāha-tathāceti / anyathānyatheti vīpsā draṣṭavyā / avatārāya brahmādhijanmane / atastadanyathātve 'pi brahmaṇi na bhedaḥ / jñeye na vigānamityarthaḥ / brahmajñānasya sṛṣṭiśeṣitvamuktaṃ, tannirvāhāya tasya phalamāha-brahmeti / mṛtyumatyetītyanvayaḥ //14// end bsrp_1,4.4.14 start bsrp_1,4.4.15 samākarṣāt | bbs_1,4.15 | evaṃ sṛṣṭidvārakaṃ virodhamutsūtraṃ samādhāya kāraṇasya sadasattvādinā sākṣācchrutivirodhanirāsārthaṃ sūtramādatte-yatpunariti / yato 'stitvalakṣaṇaṃ brahma nirdhārya tasminneva ślokamudāharati, ato 'tra śloke nirātmakamasanna śrāvyata iti yojanā / tat tatra sadātmani śloko mantro bhavati / sadātmasamākarṣādatīndriyārthakāsatpadena brahma lakṣyata ityāha-tasmāditi / naca pradhānameva lakṣyatāmiti vācyam / cetanārthakabrahmādiśabdānāmanekeṣāṃ lakṣaṇāgauravāditi bhāvaḥ / taittirīyakaśrutau sūtraṃ yojayitvā chāndogyādau yojayati-eṣaiveti / sadekārthakatatpadena pūrvoktāsataḥ samākarṣānna śūnyatvamityarthaḥ / nanvasatpadalakṣaṇā na yuktā, śrutibhireva svamatabhedenoditānuditahomavadvikalpasya darśitatvādityata āha-taddhaika iti / eke śākhina ityartho na bhavati, kintu anādisaṃsāracakrasthā vedabāhyā ityarthaḥ / śūnyanirāsena śrutibhiḥ sadvādasyaiveṣṭatvāttāsāṃ virodhasphūrtinirāsāya lakṣaṇā yukteti bhāvaḥ / yaduktaṃ kvacidakartṛkā sṛṣṭiḥ kathiteti, tannetyāha-taddhedamiti / adhyakṣaḥ kartā / nanu kartrabhāva eva parāmṛśyata ityata āha-cetanasya cāyamiti / cakṣurdraṣṭā, śrotraṃ śrotā, mano mantetyucyata ityarthaḥ / ādyakāryaṃ sakartṛkaṃ, kāryatvāt, ghaṭavadityāha-apiceti / adyatve idānīm / nanu karmakārakādanyasya kartuḥ sattve karmaṇa eva kartṛvācilakāro viruddha ityata āha-vyākriyata iti / anāyāsena siddhimapekṣya karmaṇaḥ / kartṛtvamupacaryata ityarthaḥ / vyākriyate jagatsvayameva niṣpannamiti vyākhyāya kenacidvyākṛtamiti vyācaṣṭe-yadveti / ataḥ śrutīnāmavirodhātkāraṇadvārā samanvaya iti siddham //15// end bsrp_1,4.4.15 start bsrp_1,4.5.16 jagadvācitvāt | bbs_1,4.16 |jagadvācitvāt / viṣayamāha-kauṣītakīti / balākāyā apatyaṃ bālākirbrāhmaṇastaṃ prati rājovāca-yo vā iti / na kevalamādityādīnāṃ kartā kintu sarvasya jagata ityāha-yasyeti / etajjagadyasya karma / kriyate iti vyutpattyā kāryamityarthaḥ / karmetiśabdasya yogarūḍhibhyāṃ saṃśayamāha-tatreti / pūrvatraikavākyasthasadādiśabdabalādasacchabdo nītaḥ / iha tu vākyabhedāt 'brahma te bravāṇi'iti bālākivākyasthabrahmaśabdena prāṇādiśabdo brahmaparatvena netumāśakya iti pratyudāharaṇena pūrvapakṣamāha--kiṃ tāvaditi / pūrvapakṣe vākyasya prāṇādyupāstiparatvādbrahmaṇi samanvayāsiddhiḥ siddhānte jñeye samanvayasiddhiriti phalam / atha suṣuptau / draṣṭeti śeṣaḥ / śrutaṃ puruṣakartṛtvaṃ prāṇasya kathamityata āha-ye caita iti / sūtrātmakaprāṇasya vikāraḥ sūryādaya ityatra mānamāha-kratama iti / yasya mahimānaḥ sarve devā iti pūrvavākye darśitaṃ, ataḥ sarvadevātmakatvāt, sa prāṇo brahma / tyat parokṣam / śāstraikavedyatvādityarthaḥ / pūrvapakṣāntaramāha-jīvo veti / yatkāraṇaṃ yasmājjīvaṃ bodhayati tasmādasti suptotthāpanaṃ jīvaliṅgamiti yojanā / tau ha puruṣaṃ suptamājagmatuḥ / taṃ rājā he bṛhatpāṇḍaravāsaḥ somarājannityāmantrya saṃbodhya saṃbodhanānabhijñatvāt prāṇāderanātmatvamuktvā yaṣṭhyāghātenotthāpya jīvaṃ bodhitavānityarthaḥ / śroṣṭhī pradhānaḥ svairbhṛtyairjñātibhirupahṛtaṃ bhuṅkte svāḥ jñātayaśca tamupajīvanti, evaṃ jīvo 'pi ādityādibhiḥ prakāśādinā bhogopakaraṇairbhuṅkte te ca havirgrahaṇādinā jīvamupajīvantītyuktaṃ bhoktṛtvaṃ jīvaliṅgam / nanu 'prāṇa evaikadhā bhavati'iti śrutaḥ prāṇaśabdo jīve kathamityata āha-prāṇabhṛttvācceti / sūtrādbahireva siddhāntayati-evamiti / sa ca bālākirbrahmatvabhrāntyā vyaṣṭiliṅgarūpānpuruṣānuktvā rājñā nirastastūṣṇīṃ sthitaḥ / tvaduktaṃ brahma mṛṣetyuktvā rājñocyamānaṃ brahmaiveti vaktavyamanyathārājño 'pi mṛṣāvāditvaprasaṅgādityāha-yadi so 'pīti / veditavyo 'pītyarthaḥ / mukhyaṃ puruṣakartṛtvaṃ brahmaṇa eva liṅgaṃ, prāṇajīvayostanniyamyatvenāsvātantryādityāha-kartṛtvaṃ ceti / yaduktaṃ calanādṛṣṭayorvācakaḥ karmaśabdaḥ prāṇajīvayorupasthāpaka iti, tannetyāha-yasyeti / anekārthakācchabdādanyatarārthasya prakaraṇādupapadādvā grahaṇaṃ nyāyyam / atra prakaraṇopapadayorasattvātkasya grahaṇamiti saṃśaye puruṣakartṛpadasāṃnidhyāt kriyata iti yogājjagadgrahaṇamityarthaḥ / etakarmetiprakṛtaparāmarśātpuruṣāḥ pūrvoktaḥ karmaśabdena nirdiśyantāmityata āha-nāpīti / paunaruktyātātpuruṣāṇāṃ napuṃsakaikavacanena parāmarśāyogācetyarthaḥ / nanu puruṣotpādakasya karturvyāpāraḥ karotyarthaṃ utpādanaṃ tasyaphalaṃ puruṣajanma tadanyataravācī karmaśabdo 'stvityata āha-nāpīti / kartṛśabdeneti / kriyāphalābhyāṃ vinā kartṛtvāyogātkartṛśabdenaiva tayorgrahaṇamityarthaḥ / jagato 'pi prakaraṇopapade na sta ityuktamaṅgīkaroti-satyamiti / prakaraṇādikaṃ hi sarvanāmnaḥ saṃkocakaṃ, tasminnasati sāmānyena buddhisthaṃ sarvameva gṛhyate / atra ca saṃkocakāsattvātsarvārthakena sarvanāmnā buddhisthasya kāryamātrasya karmaśabdo vācaka ityāha-tathāpīti / kiñca jagadekadeśoktyā jagatprakṛtamityāha-pūrvatreti / jagadgrahe puruṣāṇāmapi grahātpṛthaguktirvyarthetyata āha-etaduktamiti / sa veditavya iti saṃbandhaḥ / puruṣamātranirūpitaṃ kartṛtvamiti bhrāntinirāsārtho vāśabdaḥ / brāhmaṇā bhojayitavyāḥ parivrājakāścetyatra yathā brahmaṇaśabdaḥ parivrājakānyaviṣayaḥ tathātra karmaśabdaḥ puruṣānyajagadvācītyāha-evamiti / astu jagatkartā veditavyaḥ, parameśvarasya kimāyātamityata āha-parameśvareti //16// end bsrp_1,4.5.16 start bsrp_1,4.5.17 jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam | bbs_1,4.17 | siddhāntamuktvā pūrvapakṣabījamanūdya dūṣayati-jīvamukhyaprāṇaliṅgāditi / uktameva smārayati-trividhamiti / śraiṣṭhyaṃ guṇādhikyam, ādipatyaṃ niyantṛtvam / svārājyamaniyamyatvamiti bhedaḥ / 'saṃbhavatyekavākyatve vākyabhedo hi neṣyate'ityuktaṃ cet punaruktiḥ syāditi śaṅkate-nanvevamiti / karmapadasya rūḍhyā pūrvapakṣaprāptau tannirāsārthamasyārambho yukta ityāha-netyādinā / prāṇaśabdajīvaliṅgayorgatimāha-prāṇaśabdo 'pīti / mano jīvaḥ //17// end bsrp_1,4.5.17 start bsrp_1,4.5.18 anyārthaṃ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke | bbs_1,4.18 | jīvaliṅgena brahmaiva lakṣyata ityuktam / idānīṃ talliṅgena jīvoktidvārā brahma grāhyamityāha-anyārthamiti / jīvaparāmarśasya jīvādhikaraṇabrahmajñānārthatve praśnamāha-kaiṣa iti / he bālāke, etacchayanaṃ viśeṣajñānābhāvarūpaṃ yathā syāttathaiṣa puruṣaḥ kvāśayiṣṭa / kasminnadhikaraṇe śayanaṃ kṛtavānityarthaḥ / ekībhāvāśrayajñānārthaṃ pṛcchati-kva veti / etadbhavanamekībhāvarūpaṃ yathā syāttathā eṣa puruṣaḥ kvābhūtsuptaḥ / kenaikyaṃ prāpnotīti yāvat / utthānāpādānaṃ pṛcchati-kuta iti / etadāgamanamaikyabhraṃśarūpaṃ yathā syāttathā puruṣaḥ kuta āgata ityarthaḥ / praśnamuktvā vyākhyānamāha-prativacanamiti / śayanabhavanayorādhāra utthānāpādanaṃ ca prāṇāśabditaṃ brahmaivetyarthaḥ / uttare prāṇokteḥ praśno 'pi prāṇaviśaya ityata āha-suṣuptikāle ceti / jagaddhetutva jīvaikyābhyāṃ prāṇo 'tra brahmetyarthaḥ / jīvokteranyārthatvamupasaṃharati-tasmāditi / niḥsaṃbodhatā viśeṣadhīśūnyatā / svacchatā vikṣepamalaśūnyatā / bhedabhrāntiśūnyatā svarūpaikyamāha-upādhīti / praśnavyākhyānayorbrahmaviṣayatve śākhāntarasaṃvādamāha-api caivameke śākhina iti / nanu tatrākāśaḥ suṣuptisthānamuktaṃ na brahmetyata āha-ākāśeti / upādhidvārā pramātrātmajanmahetutvāccākāśo brahmetyāha-sarva iti / evaṃ jīvanirāsārthakatvena sūtraṃ vyākhyāya prāṇanirāsaparatvenāpi vyācaṣṭe-prāṇeti / asminvākye prāṇopadeśaṃ brahmajñānārthaṃ manyate jaiminiḥ, uktapraśnavyākhyānābhyāṃ vākyasya brahmaparatvāgamāt / api caike śākhina evameva prāṇātiriktaṃ jīvātmānamāmanantaḥ prāṇasya vākyārthatvaṃ vārayantīti sūtrayojanā / atiriktajīvopadeśaḥ prāṇanirākaraṇasyāpyabhyuccayo hetvantaramiti bhāṣyārthaḥ / tasmādidaṃ vākyaṃ brahmaṇi samanvitamiti siddham //18// end bsrp_1,4.5.18 start bsrp_1,4.6.19 vākyānvayāt | bbs_1,4.19 |vākyānvayāt / viṣayavākyamāha-bṛhaditi / pratyāderātmaśeṣatvena priyatvādātmaiva sarviśeṣī priyatamaḥ, ato 'nyatparityajyātmaiva draṣṭavyaḥ / darśanārthaṃ śravaṇādikaṃ kāryamityarthaḥ / priyasaṃsūciteneti / pātijāyādibhiḥ / priyairbhogyairjīvatayānumitenetyarthaḥ / yathā 'brahma te bravāṇi'ityupakramabalādvākyasya brahmaparatvaṃ tathātra jīvopakramādasya vākyasya jīvaparatvamiti dṛṣṭāntena pūrvapakṣayati-kiṃ tāvaditi / pūrvapakṣe vākyasya jīvopāstiparatvaṃ, siddhānte jñeye pratyagbrahmaṇi samanvaya iti phalam / idaṃ pratyak / mahadaparicchinnam / bhūtaṃ satyam / anantaṃ nityam / apāraṃ sarvagataṃ cidekarasam / etebhyaḥkāryakāraṇātmanā jāyamānebhyo bhūtebhayaḥ sāmyenotthāya bhūtopādhikaṃ janmānubhūya tānyeva bhūtāni nīyamānānyanusṛtya vinaśyati / aupādhikamaraṇānantaraṃ viśeṣadhīrnāstīti śrutyarthaḥ / vijñātāraṃvijñānakartāram / bhoktari jñāte bhogyaṃ jñātamityupacāraḥ / mokṣasādhanajñānagamyatvādiliṅgairvākyasyānvayādbrahmaṇyeva tātparyāvagamādbrahmapramāpakatvamiti siddhāntayati-evamiti / na vittena / tatsādhyena karmaṇetyarthaḥ / bhedanindāpūrvakamabhedasādhanenaikavijñānātsarvavijñānasya samarthanādaupacārikatvaṃ na yuktamityāha-na caitadaupacārikamityādinā / parākaroti / śreyomārgādbhraṃśayati / yathā dundubhiśaṅkhavīṇāśabdasāmānyagrahaṇenaiva gṛhyamāṇāstadavāntaraviśeṣāḥ śuktigrahaṇagrāhyarajatavat sāmānye kalpitāstato na bhidyante, evamātmabhānabhāsyaṃ sarvamātmamātramiti niścitamityāha-dundubhyāditi / evamekavijñānena sarvavijñānapratijñāyā mukhyatvādbrahmaniścayaḥ / sarvasraṣṭṛtvaliṅgādapītyāha-asyamahata iti / ṛgvedādikaṃ nāma / iṣṭaṃ hutamiti karma / ayaṃ ca lokaḥ paraśca loka iti rūpam / kiñca 'sa yathā sarvāsāmapāṃ samudra ekāyanam'iti kaṇḍikayā sarvaprapañcasya mukhyalayādhāratvamātmano brahmatve liṅgamityāha-tathaivaikāyaneti //19// end bsrp_1,4.6.19 start bsrp_1,4.6.20 pratijñāsiddher liṅgam āśmarathyaḥ | bbs_1,4.20 |jīvabrahmaṇorbhedābhedasattvādabhedāśenedaṃ jīvopakramaṇaṃ pratijñāsādhakamityāśmarathyamatam //20// end bsrp_1,4.6.20 start bsrp_1,4.6.21 utkramiṣyata evaṃ bhāvād ity auḍulomiḥ | bbs_1,4.21 | satyasaṃsāradaśāyāṃ bheda eva, muktāvevābheda ityauḍulomimatam / tatra mānamāha-śrutiśceti / samutthānamutkrāntiḥ / nanu saṃsārasyaupādhikatvāt sarvadaivābheda ityāśaṅkya dṛṣṭāntabalena saṃsārasya svābhāvikatvamityāha-kvacicceti / 'yathā nadyaḥ syandamānāḥ samudrestaṃ gacchanti nāmarūpe vihāya'iti nadinidarśanaṃ vyācaṣṭe-yathā loke iti //21// end bsrp_1,4.6.21 start bsrp_1,4.6.22 avasthiter iti kāśakṛtsnaḥ | bbs_1,4.22 | siddhāntamāha-avasthiteriti / atyantābhedajñāpanārthaṃ jīvamupakramya draṣṭavyatvādayo brahmadharmā uktā ityarthaḥ / etena jīvaliṅgānāṃ brahmaparatvakathanārthamidamadhikaraṇaṃ na bhavati, pratardanādhikaraṇe kathitatvāt / nāpi jīvānuvādena brahmapratipādanārthaṃ, 'suṣuptyutkrāntyoḥ'ityatra gatatvāt / ato vyarthamidamadhikaraṇamiti nirastam / jīvoddeśena brahmatvapratipādane bhedo 'pyāvaśyaka iti bhedābhedaśaṅkāprāptau kalpitabhedenoddeśyatvādikaṃ svato 'tyantābheda iti jñāpanārthamasyārambhāt / jñāpane cātra liṅgamātmaśabdenopakrāntasya jīvasya dharmiṇo brahmaṇo dharmyantarasya grahaṇaṃ vinaiva brahmadharmakathanaṃ bhedābhede dharmidvayagrahaḥ syāditi mantavyam / dhīraḥ sarvajñaḥ / sarvāṇi rūpāṇi kāryāṇi vicitya sṛṣṭvā teṣaṃ nāmāni ca kṛtvā teṣu buddhyādiṣu praviśyābhivadanādikaṃ kurvan yo vartate tadvidvānihaivāmṛto bhavatīti mantro 'pi jīvaparayoraikyaṃ darśayatītyāha-mantreti / jīvasya brahmavikāratvānnaikyamityata āha-naca teja iti / matatrayaṃ vibhajya darśayati-kāśetyādinā / kiyānapīti / abhedavadbhedo 'pītyarthaḥ / tatrāntyasya matasyopādeyatvamāha-tatra kāśeti / so 'yaṃ devadatta itivattattvamasyādivākyebhyaḥ parāparayoratyantābhedaḥ pratipādayitumiṣṭor'thaḥ, tadanusāritvādityarthaḥ, jñānānmuktiśrutyanyathānupapattyāpyayameva pakṣa ādeya ityāha-evaṃ ceti / atyantābhede satītyarthaḥ / kalpitasya bhedasya jñānānnivṛttiḥ saṃbhavati na satyasyetyapi draṣṭavyam / yaduktaṃ nadīdṛṣṭāntātsaṃsāraḥ svābhāvika iti, tannetyāha-ataśceti / anāmarūpabrahmatvājjīvasyetyarthaḥ / utpattiśrutyā jīvasya brahmaṇā bhedābhedāvityata āha-ata eveti / utpatteḥ svābhāvikatve muktyayogādevetyarthaḥ / atra pūrvapakṣe bījatrayamuktaṃ jīvenopakramaḥ parasyaiva samutthānaśrutyā jīvābhedābhidhānaṃ vijñātṛśabdaśceti / tatrādyaṃ bījaṃ trisūtryā nirastam / saṃprati dvitīyamanūdya tathaiva nirācaṣṭe-yadapyuktamityādinā / ātmajñānātsarvavijñānaṃ yatpratijñātaṃ tatra hetuḥ 'idaṃ sarvaṃ yadayamātmā'ityavyatireka uktastasya pratipādanāttadeva pratijñātamupapāditamiti yojanā / ekasmātprasavo yasya, ekasminpralayo yasya tadbhāvādityarthaḥ / samutthānamabhedābhidhānamiti yāvat / janmānāśāvuktau nābheda ityākṣipya pariharati-nanvityādinā / mṛtasya saṃjñā nāstīti vākye 'traiva māṃ mohitavānasi jñānarūpasyātmano jñānābhāve nāśaprasaṅgāditi maitreyyokto munirāha-na vā are iti / mohaṃ mohakaraṃ vākyam, avināśī nāśahetuśūnyaḥ, ata ucchittidharmā nāśavānna bhavatītyanucchittidharmetyarthaḥ / tṛtīyaṃ bījaṃ tṛtīyena matenaiva nirasanīyamityāha-yadapītyādinā / ādyamayadvaye 'pi satyabhedāṅgīkārāt kenetyākṣepo na yuktaḥ / kāśakṛtsnasya mate tvatyantābhedādvijñānasya kārakābhāvātsa yukta iti śrutyanusāritvāttanmate manaḥkalpitaṃ vijñātṛtvaṃ mukte brahmātmani bhūtapūrvagatyoktamiti pariharaṇīyamityarthaḥ / kiñca pūrvāparaparyālocanayā vākyasya muktātmaparatvāvagamādvijñātṛtvaṃ kalpitamevānūdyata iti na talliṅgena jīvaparatvamityāha-api ceti / ārṣeṣu pakṣeṣu kāśakṛtsnapakṣasyaivādeyatve kiṃ bījaṃ, tadāha-darśitamiti / ataścaśrutimattvācca / punarapi śrutismṛtimattvamāha-sadevetyādinā / hetūnāṃ bhedo na paramārthika iti pratijñayā saṃbandhaḥ / bhedābhedapakṣe jīvasya janmādivikāravattvāttanniṣedho na syādityāha-sa vā eṣa iti / bhedasya satyatve tatpramayā bādhādahaṃ brahmeti nirvādhaṃ jñānaṃ na syādityāha-anyathāceti / abhedasyāpi sattvātprametyāśaṅkya bhedābhedayorvirodhātsaṃśayaḥ syādityāha-suniściteti / māstu nirbādhajñānamityata āha-nirapavādamiti / ahaṃ brahmetyabādhitaniścayasyaiva śokādinivartakatvamityatra smṛtimapyāha-sthiteti / ātyantikaikatve hi prajñā pratiṣṭhitā bhavati na bhedābhedayoriti bhāvaḥ / nanu jīvaparamātmānau svato bhinnau, aparyāyanāmavattvāt, stambhakumbhavadityata āha-sthite ceti / kathaṃ tarhyaparyāyanāmabheda ityāśaṅkya jīvatveśvaratvādinimittabhedādityāha-eko hīti / kiñcāvidyātajjabuddhirūpāyāṃ guhāyāṃ sthito jīvo bhavati, tasyāmeva brahma nihitamiti śruteḥ / sthānaikyājjīva eva brahmetyāha-nahīti / kāñcidevaikāmiti / jīvasthānādanyāmityarthaḥ / nanvekasyāṃ guhāyāṃ dvau kiṃ na syātāmityata āha-naceti / sraṣṭureva praveśena jīvatvānna bhedaḥ / nanvatyantābhede jīvasya spaṣṭabhānādbrahmāpi spaṣṭaṃ syādataḥ spaṣṭatvāspaṣṭatvābhyāṃ tayorbheda iti cet / na / darpaṇe pratibimbasya sphuṭatve 'pi bimbasyāsphuṭatvavat kalpitabhedena viruddhadharmavyavasthopapatteḥ / satyabhede yeṣāmāgrahasteṣāṃ doṣamāha-ye tviti / so 'yamitivattattvamasītyakāryakāraṇadravyasāmānādhikaraṇyādatyantābhedo vedāntārthastadbodha eva niḥśreyasasādhanaṃ tasya bādho na yukta ityarthaḥ / kiñca bhedābhadavādino jñānakarmabhyāṃ kṛtakaṃ mokṣaṃ kalpayanti, tatrānityatvaṃ doṣaḥ / yattu kṛtakamapi nityamiti, tacca 'yat kriyāsādhyaṃ tadanityam'iti nyāyabādhitam / asmākaṃ tvanarthadhvaṃsasya jñānasādhyatvānnityamuktātmamātratvācca nānityatvadoṣa iti bhāvaḥ / tasmānmaitreyībrāhmaṇaṃ pratyagbrahmaṇi samanvitamiti siddham //22// end bsrp_1,4.6.22 start bsrp_1,4.7.23 prakṛtiś ca pratijñādṛṣṭāntānuparodhāt | bbs_1,4.23 |prakṛtiśceti / lakṣaṇasūtreṇāsya saṃgatiṃ vaktuṃ vṛttaṃ smārayati-yatheti / tatra hi brahmaṇo buddhisthatvārthaṃ sāmānyato jagatkāraṇatvaṃ lakṣaṇamuktaṃ, tena buddhisthe brahmaṇi kṛtasnavedāntasamanvayaṃ pratipādya tatkāraṇatvaṃ kiṃ kartṛtvamātramuta prakṛtitvakartṛtvobhayarūpamiti / viśeṣajijñāsāyamidamārabhyate / tathāca sāmānyajñānasya viśeṣacintāhetutvāttenāsya saṃgatiḥ / yadyapi tadānantaryamasya yuktaṃ tathāpi niścitatātparyairvedāntaiḥ kartṛmātreśvaramatanirāsaḥ sukara iti samanvayānte idaṃ likhitam / lakṣaṇasūtrasyādhyāyādisaṃgatatvādasyāpyadhyādisaṃgatiḥ / pūrvatra sarvavijñānapratijñāyā mukhyatvādvākyasya jīvaparatvaṃ nirastaṃ, tadayuktaṃ, kartrupādanayorbhedena pratijñāyā gauṇatvādityākṣipati-tatra nimittetyādinā / pūrvottarapakṣayordvaitādvaitasiddhiḥ phalam-īkṣāpūrvaketi / īkṣaṇaśrutyā kartṛtvaṃ niścitaṃ, tathā ca brahma na prakṛtiḥ, kartṛtvāt, yo yatkartā sa tatprakṛtirna, yathā ghaṭakartā kulāla ityarthaḥ / jagat bhinnakartrupādānakaṃ, kāryatvāt ghaṭavadityāha-aneketi / brahma nopādānaṃ, īśvaratvāt, rājādivadityāha-īśvaratveti / jaganna brahmaprakṛtikaṃ, tadvilakṣaṇatvāt, yaditthaṃ tattathā kulālavilakṣaṇaghaṭavadityāha-kāryaṃ ceti / niṣkalaṃ niravayavaṃ, niṣkriyamacalaṃ, śāntamapariṇāmi, niravadyaṃ nirastasamastadoṣam / tatra hetuḥ-nirañjanamiti / añjanatulyatamaḥśūnyamityarthaḥ / tarhi jagataḥ sadṛśopādānaṃ kimityata āha-pāriśeṣyāditi / brahmaniṣedhe pradhānaṃ pariśiṣyata ityabhimanyamānaḥ siddhāntayati-prakṛtiśceti / cakārānnimittatvagrahaḥ / evamubhayarūpe kāraṇatve tayorabādho bhavatītyāha-evamiti / kartṛjñānādapi sarvakāryajñānaṃ kiṃ na syādityata āha-nimittakāraṇāvyatirekastviti / mṛdādīnāmupādānānāṃ dṛṣṭāntatvāddārṣṭāntikasya brahmaṇa upādānatvaṃ vācyamityāha-dṛṣṭānto 'pīti / vāgārabhyaṃ nāmamātraṃ vikāro na vastuto 'stīti satyakāraṇajñānādvikārajñānaṃ yuktamityarthaḥ / gatisāmānyārthaṃ muṇḍake 'pi pratijñādṛṣṭāntāvāha-tathānyatrāpīti / bṛhadāraṇyake 'pi tāvāha-tathātmanīti / ghaṭaḥ sphuratītyanugatasphuraṇaṃ prakṛtistadatirikeṇa vikārā na santīti so 'yamartho yathā sphuṭaḥ tathā dṛṣṭāntaḥ sa ucyate / hanyamānadundubhijanyācchabdasāmānyādbāhyān viśeṣaśabdān sāmānyagrahaṇātirikeṇa pṛthaggrahītuṃ śrotā na śaknuyāt / sāmānyasya tu grahaṇena dundubhyāghātajaśabdaviśeṣo gṛhīto bhavati, tasya vā grahaṇena tadavāntaraviśeṣaśabdo gṛhīto bhavati / ataḥ śabdasāmānyagrahaṇagrahyā viśeṣāḥ sāmānye kalpitāḥ tadvadātmabhānabhāsyā ghaṭādaya ātmani kalpitā ityarthaḥ / pratijñādṛṣṭāntānuparodhālliṅgādbrahmaṇaḥ prakṛtitvamuktvā pañcamīśrutyāpyāha-yata iti / 'yato vā'ityatra śrutau yata iti pañcamī prakṛtau draṣṭavyetyanvayaḥ / janikarturjāyamānasya kāryasya prakṛtirapādānasaṃjñikā bhavatīti sūtrārthaḥ / saṃjñāyāḥ phalaṃ 'apādāne pañcamī'iti sūtrātprakṛtau pañcamīlābhaḥ / evaṃ brahmaṇaḥ prakṛtitvaṃ prasādhya kartṛtvaṃ sādhayati-nimittatvamiti / brahma svātiriktakartradhiṣṭheyaṃ, prakṛtitvāt, mṛdādivadityādyanumānānāmāgamabādhakamāha-prāgutpatteriti / jagatkartṛ brahmaivetyatrāpi sūtraṃ yojayati-adhiṣṭhātrāntareti //23// end bsrp_1,4.7.23 start bsrp_1,4.7.24 abhidhyopadeśāc ca | bbs_1,4.24 | ekasyobhayarūpaṃ kāraṇatvamaviruddhamiti sūtracatuṣṭayena sādhayati-kutaścetyādinā / abhidhyā sṛṣṭisaṃkalpaḥ //24// end bsrp_1,4.7.24 start bsrp_1,4.7.25 sākṣāc cobhayāmnānāt | bbs_1,4.25 |abhyuccayohetvantaram /ākāśādevetyevakārasūcitamupādānāntarānupādānamagrahaṇaṃ sākṣāditipadena sūtrakāro darśayatīti yojanā //25// end bsrp_1,4.7.25 start bsrp_1,4.7.26 ātmakṛteḥ pariṇāmāt | bbs_1,4.26 | ātmasaṃbandhinī kṛtirātmakṛtiḥ / saṃbandhaścātmanaḥ kṛtiṃ prati viṣayatvamāśrayatvaṃ ca / nanu kṛterāśrayaḥsiddhobhavati viṣayastu sādhya ityekasyobhayaṃ viruddhamityāśaṅkate-kathaṃ punariti / yathā mṛdaḥ sādhyapariṇāmābhedena kṛtiviṣayatvaṃ tadvadātmana ityāha-pariṇāmāditi / ātmānamiti / avirodha iti śeṣaḥ / siddhasyāpi sādhyatve dṛṣṭāntamāha-vikārātmaneti / nanu brahmaṇa ātmānamiti dvitīyayā kāryātmanā sādhyatvaśrutyāstu prakṛtitvaṃ kartā tvanyo 'stvityata āha-svayamiti ceti / brahmaṇaḥ kṛtikarmatvopapādanārthaṃ pariṇāmāditi padaṃ vyākhyāyānyathāpi vyācaṣṭe-pṛthaksūtramiti / mṛdghaṭa itivadbrahma sacca tyacceti pariṇāmasāmānādhikaraṇyaśruterbrahmaṇaḥ prakṛtitvamityarthaḥ / satpratyakṣaṃ bhūtatrayaṃ, tyaparokṣaṃ bhūtadvayaṃ, niruktaṃ vaktuṃ śakyaṃ ghaṭādi, aniruktaṃ vaktumaśakyaṃ kapotarūpādikaṃ ca brahmaivābhavadityarthaḥ / atra sūtre pariṇāmaśabdaḥ kāryamātraparaḥ, natu satyakāryātmakapariṇāmaparaḥ, 'tadananyatvam-'iti vivartavādasya vakṣyamāṇatvāt //26// end bsrp_1,4.7.26 start bsrp_1,4.7.27 yoniś ca hi gīyate | bbs_1,4.27 | yoniśabdācca prakṛtitvamityāha-yoniśceti / kartāraṃ kriyāśaktimantaṃ, īśaṃ niyantāraṃ, puruṣaṃ pratyañcaṃ, brahma pūrṇaṃ, yoniṃ prakṛtiṃ, dhīrā dhyānena paśyantītyarthaḥ / nanvanupādāne 'pi strīyonau yoniśabdo dṛṣṭa ityata āha-strīyoneriti / śoṇitamavayavaśabdārthaḥ / yoniśabdasya sthānamapyartho bhavati so 'tra bhūtayonyādiśabdairna grāhyaḥ, urṇanābhyādiprakṛtadṛṣṭāntavākyaśeṣavirodhādityāha-kvaciditi / he indra, te tava niṣade upaveśanāya yoniḥ, sthānaṃ mayā akāri kṛtamityarthaḥ / pūrvapakṣoktānumānāni anūdyāgamabādhamāha-yatpunarityādinā / nanvanumānasya śrutyanapekṣatvānna tayā bādha ityata āha-nahīti / jagatkartā pakṣaḥ śrutyaiva siddhyati, yā kṛtiḥ sā śarīrajanyeti vyāptivirodhena nityakṛtimato 'numānāsaṃbhavāt / ataḥ śrautamīśvaraṃ pakṣīkṛtyānupādānatvasādhane bhavatyevopajīvyayā prakṛtitvabodhakaśrutyā bādha ityarthaḥ / yaduktaṃ vilakṣaṇatvādbrahmaṇo na jagadupādānatvamiti, tatrāha-punaśceti / 'na vilakṣaṇatvāt-'ityārabhyetyarthaḥ / ata ubhayarūpaṃ kāraṇatvaṃ brahmaṇo lakṣaṇamiti siddhām //27// end bsrp_1,4.7.27 start bsrp_1,4.7.28 etena sarve vyākhyātā vyākhyātāḥ | bbs_1,4.28 |etena sarve vyākhyātāḥ / asyātideśādhikaraṇasya tātparyaṃ vaktuṃ vṛttamanuvadati-īkṣateriti / pradhānavādasya prādhānyena nirākaraṇe hetūnāha-tasya hītyādinā / tarhyaṇvādivādā upekṣaṇīyāḥ, durbalatvādityata āha-te 'pi tviti / nirmūlāste kathaṃ pratipakṣā ityata āha-teṣāmiti / tathā hi chāndogye jagatkāraṇatvajñāpanārthaṃ pitā putramuvāca, āsāṃ vaṭadhānānāṃ madhye ekāṃ bhindhīti / bhinnā bhagava ityuvāca putraḥ / punaḥ pitrā kimatra paśyasītyukte na kiñcana bhagava ityāha / tatra pitrāṇimānaṃ na paśyasītyuktaṃ, tathā ca na kiñcanaśabdācchūnyasvabhāvavādau pratīyete, aṇuśabdātparamāṇuvāda iti / evaṃ 'asadevedamagra āsīt' 'aṇoraṇīyān'ityādiliṅgaṃ draṣṭavyam / atrāṇvādivādāḥ śrautā na veti saṃśaye satyasadaṇvādiśabdabalācchrautā iti prāpte 'tidiśati-eteneti / asyātideśatvānna pṛthak saṃgatyādyapekṣā / na kiñcanāsacchabdayoḥ pratyakṣāyogyavastuparatvādāṇuśabdasya sūkṣmābhiprāyatvādaśabdatvaṃ, teṣāṃ vādānāṃ pradhānavādavadaśrautatvaṃ, brahmakāraṇaśrutibādhitatvaṃ ca, tasmādbrahmaiva paramakāraṇaṃ, tasminnaiva sarveṣāṃ vedāntānāṃ samanvaya iti siddham //28// end bsrp_1,4.7.28 iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ prathamādhyāyasya yaturthaḥ pādaḥ //4// // iti prathamādhyāye 'vyaktādisaṃdigdhapadamātrasamanvayākhyaścaturthaḥ pādaḥ // // iti śrīmadbrahmasūtraśāṅkarabhāṣye samanvayākhyaḥ prathamo 'dhyāyaḥ // atha dvitīyo 'dhyāyaḥ / saccidānandarūpāya kṛṣṇāyākliṣṭakāriṇe / namo vedāntavedyāya gurave buddhisākṣiṇe //1// sāṃkhyādismṛtiyuktibhirna calito vedāntasiddhāntago nirmūlairvividhāgamairavidito vyomādijanmāpyayaḥ / utpattyantavivarjitaścitivapurvyāpi ca kartāṃśako liṅgena prathito 'pi nāmatanukṛttaṃ jānakīśaṃ bhaje //2// start bsrp_2,1.1.1ḥ smṛtyanavakāśadoṣaprasaṅga iti cen nānyasmṛtyanavakāśadoṣaprasaṅgāt | bbs_2,1.1 | 'nāmarūpe vyākaravāṇi'iti śruternāmatanukṛdapi saṃjñāmūrtivyākartāpi liṅgaśarīropādhinā karteti aṃśa iti ca prathitaḥ prasiddho yastaṃ pratyagabhinnaṃ paramātmānaṃ mūlaprakṛtiniyantāraṃ bhaje ityarthaḥ / smṛtiprasaṅgātpūrvottarādhyāyayorviṣayaviṣayibhāvasaṃgatiṃ vaktuṃ vṛttaṃ kīrtayati-#prathame 'dhyāya iti / janmādisūtramārabhya jagadutpattyādikāraṇaṃ brahmeti pratipāditaṃ, 'śāstradṛṣṭyā tu'ityādisūtreṣu sa evādvitīyaḥ sarvātmetyuktaṃ, 'ānumānikam'ityādinā kāraṇāntarasyāśrautatvaṃ darśitamityarthaḥ / evaṃ prathamādhyāyasyārthamanūdya tasmin viṣaye virodhaparihāraviṣayiṇaṃ dvitīyādhyāyasyārthaṃ pādaśaḥ saṃkṣipya kathayati-#idānīmiti / atra prathamapāde samanvayasya sāṃkhyādismṛtiyuktibhirvirodhaparihāraḥ kriyate / dvitīyapāde sāṃkhyādyāgamānāṃ bhrāntimūlatvamavirodhāya kathyate / tṛtīyapāde prativedāntaṃ sṛṣṭiśrutīnāṃ jīvātmaśrutīnāṃ ca vyomādimahābhūtānāṃ janmalayakramādikathanenāvirodhaḥ pratipādyate / caturthapāde liṅgaśarīraśrutīnāmavirodha ityarthaḥ / ayamevārthaḥ / sukhabodhārthaṃ ślokena saṃgṛhītaḥ-'dvitīye smṛtitarkābhyāmavirodho 'nyaduṣṭatā / bhūtabhoktṛśruterliṅgaśruterapyaviruddhatā // 'iti / tatrājñāte viṣaye virodhaśaṅkāsamādhyayogātsamanvayādhyāyānantaryamavirodhādhyāyasya yuktam / tatra prathamādhikaraṇatātparyamāha-#prathamamiti / śraute samanvaye virodhanirāsārthatvādasya pādasya śrutiśāstrādhyāyasaṃgatayaḥ svamatasthāpanātmakatvātsarveṣāmadhikaraṇānāmetatpādasaṃgatiḥ / atra pūrvapakṣe smṛtivirodhāduktasamanvayāsiddhiḥ phalaṃ, siddhānte tatsiddhiriti vivekaḥ / tatra brahmaṇyuktavedāntasamanvayo viṣayaḥ / sa kiṃ sāṃkhyasmṛtyā virudhyate na veti smṛtiprāmāṇyāprāmāṇyābhyāṃ saṃdehe pūrvapakṣamāha-#yaduktamiti / tantryante vyutpādyante tattvānyaneneti tantraṃ śāstraṃ kapiloktam, anyāśca pañcaśikhādibhiḥ proktāḥ, evaṃ sati vedāntānāmadvayabrahmasamanvaye nirarthakāḥ syurityarthaḥ / tāsāmapi brahmārthakakatvamastītyavirodha ityata āha-#tāsu hīti / nanu sāṃkhyasmṛtiprāmāṇyāya pradhānavādagrahe manvādismṛtīnāmaprāmāṇyaṃ syādityāśaṅkya tāsāṃ dharme sāvakāśatvātpramāṇyaṃ syādityāha-#manvādīti / tarhi sāṃkhyādismṛtīnāmapi dharme tātparyeṇa prāmāṇyamastu, tattvaṃ tu brahmaivetyavirodha ityata āha-#naivamiti / tattve vikalpanānupapatterniravakāśasmṛtyanusāreṇa śrutivyākhyānamucitaṃ, sāvakāśaniravakāśayorniravakāśaṃ balīya iti nyāyādityāha-#tasmāditi / śrutivirodhe smṛtyaprāmāṇyasyeṣṭatvātpūrvapakṣo na yukta iti śaṅkate-#kathamiti / ye svātantryeṇa śrutyarthaṃ jñātuṃ śaknuvanti teṣāmayaṃ pūrvapakṣo na bhavet, sāṃkhyavṛddheṣu śraddhālūnāṃ tu bhavedityāha-#bhavediti / teṣāmatīndriyārthajñānavattvācca tatra śraddhā syādityāha-#kapilaprabhṛtīnāṃ ceti / 'ādau yo jāyamānaṃ ca kapilaṃ janayedṛṣim / prasūtaṃ bibhṛyājjñānaistaṃ paśyetparameśvaram // 'iti śrutiyojanā / yathā sāṃkhyasmṛtivirodhādbrahmavādastyājya iti tvayocyate tathā smṛtyantaravirodhātpradhānavādāstyājya iti mayocyata iti siddhāntayati-#tasya samādhiriti / tasmādbrahmaṇaḥ sakāśādavyaktaṃ māyāyāṃ līnam / sūkṣmātmakaṃ jagaditi yāvat / itihāsavākyānyuktvā purāṇasaṃmatimāha-#ataśceti / prabhavatyasmāditi prabhavo janmahetuḥ / pralīyate tasminniti pralayo layādhiṣṭhānam / tasmāt karturīśvarāt kāyā brahmādayaḥ prabhavanti / sa eva mūlamupādānam / kiṃ pariṇāmi, na, śāśvatikaḥ kūṭasthaḥ / ataḥ sa nitya ityarthaḥ / nanu śrutivirodhaḥ kimiti nokta ityata āha-#smṛtibaleneti / smṛtīnāṃ mitho virodhe kathaṃ tattvanirṇayaḥ, tatrāha-#darśitaṃ tviti / śrutibhireva tattvanirṇaya ityarthaḥ / smṛtīnāṃ kā gatirityata āha-#vipratipattau ceti / vastutattve smṛtīnāṃ mitho virodhe vastuni vikalpāyogāt kḷptaśrutimūlāḥ smṛtayaḥ pramāṇaṃ, itarāstu kalpyaśrutimūlā na pramāṇamityarthaḥ / kḷptaśrutivirodhe smṛtirna pramāṇamityatraḥ jaiminīyanyāyamāha-#taduktamiti / 'audumbarīṃ spṛṣṭvodgāyet'iti pratyakṣaśrutiviruddhā 'sā sarvā veṣṭayitavyā'iti smṛtirmānaṃ na veti saṃdehe, mūlaśrutyanumānānmānamiti prāpte siddhāntaḥ-kḷptaśrutivirodhe smṛtiprāmāṇyamanapekṣamapekṣāśūnyam / heyamiti yāvat / hi yato 'sati virodhe śrutyanumānaṃ bhavati, atra tu virodhe sati śrutyanumānāyogānmūlābhāvāt sarvaveṣṭanasmṛtirapramāṇamityarthaḥ / astu sāṃkhyasmṛtiḥ pratyakṣamūletyata āha-#na ceti / yogināṃ siddhimahimnātīndriyajñānaṃ saṃbhāvayituṃ śakyamiti śaṅkyate-#śakyamiti / kapilādibhiḥ kilādau vedaprāmāṇyaṃ niścitya tadarthasya dharmasyānuṣṭhānena siddhiḥ saṃpāditā, tayā siddhyā praṇītasmṛtyanusāreṇānādiśrutipīḍā na yuktopajīvyavirodhāditi pariharati-#na / siddherapīti / atiśaṅkitumiti / śrutīnāṃ mukhyārthamatikramyopacaritārthatvaṃ śaṅkituṃ na śakyata ityarthaḥ / svataḥsiddhervedo nopajīvya iticet na / anīśvarasya svataḥsiddhau mānābhāvāt / aṅgīkṛtyāpyāha-#siddheti / siddhānāṃ vacanamāśritya vedārthakalpanāyāmapi siddhoktīnāṃ mitho virodhe śrutyāśritamanvādyuktibhireva vedārthanirṇayo yukta ityarthaḥ / śrutirūpāśrayaṃ vinā siddhoktimātraṃ na tattvanirṇayakāraṇamityakṣarārthaḥ / nanu mandamateḥ sāṃkhyasmṛtau śraddhā bhavati tasya matirvedāntamārge kathamāneyetyata āha-#paratantretyādinā / nanu śrutyā kapilasya sarvajñatvoktestanmate śraddhā durvāretyata āha-#yā tviti / kapilaśabdamātreṇa sāṃkhyakartā śrauta iti bhrāntirayuktā, tasya dvaitavādinaḥ sarvajñatvāyogāt / atra ca sarvajñānasaṃbhṛtatvena śrutaḥ kapilo vāsudevāṃśa eva / sa hi sarvātmatvajñānaṃ vaidikaṃ sāṃkhyamupadiśatīti sarvajña iti bhāvaḥ / prataptuḥ pradāhakasya / kiñca yaḥ kapilaṃ jñānairbibharti tamīśvaraṃ paśyediti vidhīyate, tathā cānyārthasya īśvarapratipattiśeṣasya kapilasarvajñatvasya darśanamanuvādastasya mānāntareṇa prāptiśūnyasya svārthasādhakatvāyogānnānuvādamātrātsarvajñātvaprasiddhirityāha-#anyārtheti / dvaitavādinaḥ kapilasya śrautatvaṃ nirasya brahmavādino manoḥ śrautatvamāha-#bhavati ceti / itihāse 'pi kāpilamatanindāpūrvakamadvaitaṃ darśitamityāha-#mahābhārate 'pīti / puruṣā ātmānaḥ kiṃ vastuto bhinnā uta sarvadṛśyānāṃ pratyagātmaḥ eka iti vimarśārthaḥ / bahūnāṃ puruṣākārāṇāṃ dehānāṃ yathaikā yonirupādānaṃ pṛthvī tathā taṃ puruṣamātmānaṃ viśvaṃ sarvopādānatvena sarvātmakaṃ sarvajñātvādiguṇaiḥ saṃpannaṃ kathayiṣyāmi / viśve sarve lokaprasiddhā devatiryaṅmanuṣyādīnāṃ mūrdhāno 'syaiveti viśvamūrdhā, ekasyaiva sarvakṣetreṣu pratibimbabhāvena praviṣṭatvāt / evaṃ viśvayujatvādiyojanā / sarvabhūteṣvekaścaratyavagacchati / sarvatra ityarthaḥ / svairacārī svatantraḥ / nāsya niyantā kaścidasti / sarveśvara ityarthaḥ / #yathāsukhamiti / viśokānandasvarūpa iti yāvat / kāpilatantrasya vedamūlasmṛtivirodhamuktvā sākṣādvedavirodhamāha-#śrutiśceti / yasmiñjñānakāle kevalaṃ svatantraprakṛtikalpanayaiva vedaviruddhaṃ na kintvātmabhedakalpanayāpīti siddhamiti saṃbandhaḥ / smṛtivirodhe vedasyaivāprāmāṇyaṃ kiṃ na syādityata āha-#vedasya hīti / vedasya pramāṇyaṃ svataḥsiddhamapauruṣeyatvāt / pauruṣeyavākyānāṃ svārthasmṛtitanmūlānubhavayoḥ kalpanayā pramāṇyaṃ jñeyamiti vyavahitaṃ parataḥprāmāṇyamiti viprakarṣaḥ / śrutismṛtyorviśeṣa ityakṣarārthaḥ / samayorvirodhe hi niravakāśena sāvakāśaṃ bādhyam / iha svataḥparataḥpramāṇyayorvaiṣamyājjhaṭiti niścitaprāmāṇyena cānupasaṃjātavirodhinā vedavākyena viruddhasmṛtereva bādha iti bhāvaḥ / #tasmāditi / viśeṣādityarthaḥ / bhrāntimūlatvasaṃbhavāditi bhāvaḥ //1// end bsrp_2,1.1.1 start bsrp_2,1.1.2ḥ itareṣāṃ cānupalabdheḥ | bbs_2,1.2 | mahadahaṅkārau tāvadaprasiddhau, ahaṅkāraprakṛtikatvena tanmātrāṇyapyaprasiddhāni smartuṃ na śakyanta ityāha-#itareṣāṃ ceti / nanu 'mahataḥ paramavyaktam'itiśrutiprasiddhāni mahadādīnītyata āha-#yadapīti / sūtratātparyamāha-#kāryeti / sāṃkhyasmṛtermahadādiṣviva pradhāne 'pi prāmāṇyaṃ neti niścīyata ityarthaḥ / sāṃkhyasmṛterbādhe 'pi taduktayuktīnāṃ kathaṃ bādha ityata āha-#tarketi //2// end bsrp_2,1.1.2 start bsrp_2,1.2.3ḥ etena yogaḥ pratyuktaḥ | bbs_2,1.3 | brahmaṇyuktasamanvayaḥ pradhānavādiyogasmṛtyā virudhyate na veti saṃdehe pūrvanyāyamatidiśati-#etena yogaḥ pratyuktaḥ / atideśatvātpūrvavatsaṃgatyādikaṃ draṣṭavyam / pūrvatrānuktanirāsaṃ pūrvapakṣamāha-#astihyatreti / nididhyāsanaṃ yogaḥ / trīṇi urogrīvāśirāṃsyunnatāni yasmiñśarīre tantryunnatam trirunnatamitipāṭhaścecchāndasaḥ / yuñjīteti śeṣaḥ / na kevalaṃ yoge vidhiḥ kintu yogasya jñāpakānyarthavādavākyānyapi santītyāha-#liṅgāni ceti / tāṃ pūrvoktāṃ dhāraṇāṃ yogavido yogaṃ paramaṃ tapa iti manyante / uktāmetāṃ brahmavidyāṃ yogividhiṃ dhyānaprakāraṃ ca mṛtyuprasādānnaciketā labdhā brahma prāpta iti saṃbandhaḥ / yodasmṛtiḥ pradhānāditattvāṃśe 'pi pramāṇatvena svīkāryāṃ / saṃpratipannaḥ prāmāṇikor'thaikadeśo yogarūpo yasyāstattvādityarthaḥ / 'aṣṭakāḥ kartavyāḥ' 'gururanugantavyaḥ'ityādismṛtīnāṃ vedāviruddhārthakatvānmūlaśrutyanumānena prāmāṇyamuktaṃ pramāṇalakṣaṇe / evaṃ yogasmṛteryoge prāmāṇyāttattvāṃśe 'pi prāmāṇyamiti pūrvapakṣamanūdya siddhāntayati-#iyamiti / nanu bauddhādismṛtayo 'tra kimiti na nirākṛtā ityata āha-#satīṣvapīti / tāsāṃ pratārakatvena prasiddhatvādaśiṣṭaiḥ paśuprāyairgṛhītatvādvedabāhyatvāccātropekṣeti bhāvaḥ / #tatkāraṇamiti / teṣāṃ prakṛtānāṃ kāmānāṃ kāraṇaṃ sāṃkhyayogābhyāṃ vivekadhyānābhyāmabhipannaṃ pratyaktayā prāptaṃ devaṃ jñātvā sarvapāśairavidyādibhirmucyata ityarthaḥ / samūlatve smṛtidvayasya nirāsaḥ kimiti kṛta ityata āha-#nirākaraṇaṃ tviti / iti hetoḥ / kṛtamiti śeṣaḥ / #pratyāsatteriti / śrutisthasāṃkhyayogaśabdayoḥ sajātīyaśrutyarthagrāhitvāditi yāvat / kiṃ sarvāṃśeṣu smṛtyaprāmāṇyaṃ, netyāha-#yena tvaṃśeneti / brahmavādasya kaṇabhakṣādibhirvirodhamāśaṅkyātidiśati-#eteneti / śrutivirodhenetyarthaḥ / upakārakabādho na yukta ityāśaṅkya yoṃ'śa upakārakaḥ sa na bādhyaḥ kintu tattvāṃśa ityāha-#tānyapīti / tarko 'numānaṃ, tadanugrāhiko yuktirupapattiḥ //3// end bsrp_2,1.2.3 start bsrp_2,1.3.4ḥ na vilakṣaṇatvād asya tathātvaṃ ca śabdāt | bbs_2,1.4 | smṛtīnāmaprāmāṇyāttābhiḥ samanvayasya na virodha iti siddhāntalakṣaṇatvādvṛttānuvādenāsyādhikaraṇasya tātparyamāha-#brahmāsyeti / pūrvapakṣamākṣipati-#kutaḥpunariti / anavakāśe hetumāha-#nanu dharma iveti / mānāntarānapekṣe vedaikasamadhigamye brahmaṇyanumānātmakatarkasyāpraveśaḥ / tenākṣepasyānavakāśo bhinnaviṣayatvāttarkavedayorityarthaḥ / siddhasya mānāntaragamyatvādekaviṣayatvādvirodha iti pūrvapakṣaṃ samarthayate-#bhavedayamiti / avaṣṭambho dṛṣṭāntaḥ / nanvekaviṣayatvena virodhe 'pi śrutivirodhānmānāntarameva bādhyatāmityata āha-#yathā ceti / prabalaśrutyā durbalaśrutibādhavanniravakāśamānāntareṇa lakṣaṇāvṛttyā sāvakāśaśrutinayanaṃ yuktamityarthaḥ / kiñca brahmasākṣātkārasya mokṣahetutve pradhānasyāntaraṅgaṃ tarkastasyāparokṣadṛṣṭāntagocaratvena pradhānavadaparokṣārthaviṣayatvāt / śabdastu parokṣārthakatvādbahiraṅgamatastarkeṇa bādhya ityāha-#dṛṣṭeti / aitihyamātreṇa / parokṣatayeti yāvat / anubhavasya prādhānyaṃ darśayati-#anubhavāvasānaṃ ceti / 'naiṣā tarkeṇa matiḥ'ityarthavādena tarkasya niṣedhamāśaṅkya vidhivirodhānmaivamityāha-#śrutirapīti / evaṃ pūrvapakṣaṃ saṃbhāvya cetanabrahmakāraṇavādivedāntasamanvayaḥ, kṣityādikaṃ na cetanaprakṛtikaṃ, kāryadravyatvāt, ghaṭavaditi sāṃkhyayoganyāyena virudhyate na veti saṃdehe smṛtermūlābhāvāddurbalatve 'pyanumānasya vyāptimūlatvena prābalyāttena virudhyata iti pratyudāharaṇena pūrvapakṣayati-#na vilakṣaṇatvāditi / pūrvottarapakṣayoḥ samanvayāsiddhi, tatsiddhiśceti pūrvavatphalam / jaganna brahmaprakṛtikaṃ, tadvilakṣaṇatvāt, yadyadvilakṣaṇaṃ tanna tatprakṛtikaṃ, yathā mṛdvilakṣaṇā rucakādaya ityarthaḥ / sukhaduḥkhamohāḥ sattvarajastamāṃsi / tathā ca jagat sukhaduḥkhamohātmakaṃ sāmānyaprakṛtikaṃ, tadanvitatvāt, yaditthaṃ tattathā yathā mṛdanvitā ghaṭādaya ityāha-#mṛdaiveti / vilakṣaṇatvaṃ sādhayati-#brahmavilakṣaṇatvaṃ ceti / yathā hi eka eva strīpiṇḍaḥ patisapatnyupapatīnāṃ prītiparitāpaviṣādādīnkaroti, evamanye 'pi bhāvā draṣṭavyāḥ / tatra prītiḥ sukhaṃ, paritāpaḥ śokaḥ, viṣādo bhramaḥ, ādipadādrāgādigrahaḥ / ubhayoścetanatvena sāmyādupakāryopakārakabhāvo na syādityayuktaṃ, svāmibhṛtyayorvyabhicārāditi śaṅkate-#nanu cetanamapīti / bhṛtyadehasyaiva svāmicetanopakārakatvānna vyabhicāra ityāha-#netyādinā / utkarṣāpakarṣaśūnyatvāccetanānāṃ mitho nopakārakatvamityāha-#niratiśayā iti / tasmādupakārakatvāt / śrutacetanaprakṛtikatvabalena jagaccetanamevetyekadeśimatamutthāpayati-#yo 'pīti / ghaṭādeścetanatvamanupalabdhibādhitamityata āha-#avibhāvanaṃ tviti / antaḥkaraṇānyapariṇāmatvātsato 'pi caitanyasyānupalabdhirityartha / antaḥkaraṇādanyasya vṛttyuparāgadaśāyāmeva caitanyābhivyaktirnānyadeti bhāvaḥ / vṛttyabhāve caitanyānabhivyaktau dṛṣṭāntaḥ-#yatheti / ātmānātmanoścetanatve svasvāmibhāvaḥ kuta ityata āha-#etasmādeveti / sāmye 'pi prātisvikasvarūpaviśeṣāt śeṣitve dṛṣṭāntaḥ-#yathā ceti / cetanācetanabhedaḥ kathamityata āha-#pravibhāgeti / caitanyābhivyaktyanabhivyaktibhyāmityarthaḥ / sarvasya cetanatvamekadeśyuktamaṅgīkṛtya sāṃkhyaḥ pariharati-#tenāpi kathañciditi / aṅgīkāraṃ tyaktvā sūtraśeṣeṇa pariharati-#na cetyādinā / itaraccetanācetanatvarūpam / vailakṣaṇyaṃ tathātvaśabdārthaḥ / śrutārthāpattiḥ śabdena bādhyeti bhāvaḥ //4// end bsrp_2,1.3.4 start bsrp_2,1.3.5ḥ abhimānivyapadeśas tu viśeṣānugatibhyām | bbs_2,1.5 | śrutisāhāyyānna bādhyetyuttarasūtravyāvartyaṃ śaṅkate-#nanviti / mṛdādīnāṃ vaktṛtvādiśrutestadabhimāniviṣayatvāt, tathā 'vijñānaṃ cāvijñānaṃ ca'iti cetanācetanavibhāgaśabdasyopacaritārthatvaṃ na yuktamiti sāṃkhyaḥ samādhatte-#abhimānīti / saṃvadanaṃ vivādaḥ / na bhūtamātramindriyamātraṃ vā cetanatvena vyapadiśyate / lokavedaprasiddhavibhāgabādhāyogādityarthaḥ / viśeṣapadasyārthāntaramāha-#api ceti / ahaṃśreyase svasvaśreṣṭhatvāya prāṇā vivadamānā ityuktaprāṇānāṃ cetanavācidevatāpadena viśeṣitatvāt prāṇādipadairabhimānivyapadeśa ityarthaḥ / prāṇe niḥśreyasaṃ śraiṣṭhyaṃ viditvā prāṇādhīnā jātā ityarthaḥ / anugatiṃ bahudhā vyācaṣṭe-#anugatāśceti / tasmai prāṇāya, baliharaṇaṃ vāgādibhiḥ svīyavasiṣṭhatvādiguṇasamarpaṇaṃ kṛtam / tejaādināmīkṣaṇaṃ tvayaivekṣatyadhikaraṇe cetananiṣṭhatayā vyākhyātaṃ draṣṭavyamityarthaḥ / yasmānnāsti jagataścetanatvaṃ tasmāditi pūrvapakṣopasaṃhāraḥ //5// end bsrp_2,1.3.5 start bsrp_2,1.3.6ḥ dṛśyate tu | bbs_2,1.6 | kiṃ yatkiñcidvailakṣaṇyaṃ hetuḥ, bahuvailakṣaṇyaṃ vā / ādye vyabhicāramāha-#nāyamekāntaḥ / dṛśyate hīti / hetorasattvānna vyabhicāra iti śaṅkate-#nanviti / yatkiñcidvailakṣaṇyamastīti vyabhicāra ityāha-#ucyata iti / śarīrasya keśādīnāṃ ca prāṇitvāprāṇitvarūpaṃ vailakṣaṇyamastītyarthaḥ / dvitīye 'pi tatraiva vyabhicāramāha-#mahāniti / pariṇāmikaḥ / keśādīnāṃ svagatapariṇāmātmaka ityarthaḥ / kiñca yayoḥ prakṛtivikārabhāvastayoḥ sādṛśyaṃ vadatā vaktavyaṃ kimātyantikaṃ yatkiñcidveti / ādye doṣamāha-#atyanteti / dvitīyamāśaṅkya brahmajagatorapi tatsattvātprakṛtivikṛtitvasiddhirityāha-#athetyādinā / vilakṣaṇatvaṃ vikalpya dūṣaṇāntaramāha-#vilakṣaṇatvenetyādinā / jagati samastasya brahmasvabhāvasya cetanatvāderananuvartanānna brahmakāryamiti pakṣe sarvasāmye prakṛtivikāratvamityuktaṃ syāt, tadasaṃgatamityāha-#prathama iti / tṛtīye tu dṛṣṭāntābhāva iti / naca jaganna brahmaprakṛtikamacetanatvādavidyāvaditi dṛṣṭānto 'stīti vācyaṃ, anāditvasyopādhitvāt / naca dhvaṃse sādhyāvyāpakatā, tasyāpi kāryasaṃskārātmakasya bhāvatvena brahmaprakṛtikatvādabhāvatvāgrahe cānādibhāvatvasyopādhitvāditi / saṃprati kalpatrayasādhāraṇaṃ doṣamāha-#āgameti / pūrvoktamanūdya brahmaṇaḥ śuṣkatarkaviṣayatvāsaṃbhavānna tarkeṇākṣepa ityāha-#yattūktamityādinā / liṅgasādṛśyapadapravṛttinimittānāmabhāvādanumānopamānaśabdānāmagocaraḥ / brahma lakṣaṇayā vedaikavedyamityarthaḥ / eṣā brahmaṇi matistarkeṇa svatantreṇa nāpaneyā na saṃpādanīyā / yadvā kutarkeṇa na bādhanīyā / kutārkikādanyenaiva vedavidācāryeṇa proktā matiḥ sujñānāyānubhavāya phalāya bhavati / he preṣṭha, priyatameti naciketasaṃ prati mṛtyorvacanam / iyaṃ vividhā sṛṣṭiryataḥ ā samantādbabhūva taṃ ko addhā sākṣādveda / tiṣṭhatu vedanaṃ, ka iha loke taṃ pravocat prāvocat / chāndaso dīrghalopaḥ / yathāvadvaktāpi nāstītyarthaḥ / prabhavaṃ janma na viduḥ mama sarvāditvena janmābhāvāt / miṣeṇa mananavidhivyājena / śuṣkaḥ śrutyanapekṣaḥ / śrutyā tattve niścite satyanu paścāt puruṣadoṣasyāsaṃbhāvanādernirāsāya gṛhītaḥ śrutyanugṛhītaḥ / tamāha-#svapnānteti / jīvasyāvasthāvato dehādiprapañcayuktasya niṣprapañcabrahmaikyamasaṃbhavi, dvaitagrāhiprāmāṇavirodhādbrahmaṇaścādvitīyatvamayuktamityevaṃ śrautārthāsaṃbhāvanāyāṃ, tannirāsāya sarvasvāsvasthāsvātmano 'nugatasya vyabhicāriṇībhiravasthābhirananvāgatatvamasaṃspṛṣṭatvamavasthānāṃ svābhāvikatve brahmyauṣṇāvadātmavyabhicārāyogāt suṣuptau prapañcabhrāntyabhāve 'satā somya'ityuktābhedadarśanānniṣprapañcabrahmaikyasaṃbhavaḥ, yathā ghaṭādayo mṛdabhinnāstathā jagadbrahmābhinnaṃ tajjatvādityādistarka āśrīyata ityarthaḥ / ito 'nyādṛśatarkasyātra brahmaṇyapraveśādasya cānukūlatvānna tarkeṇākṣepāvakāśa iti bhāvaḥ / brahmaṇi śuṣkatarkasyāpraveśaḥ / sūtrasaṃmata ityāha-#tarkāpratiṣṭhānāditi / vipralambhakatvamapramāpakatvam / yaduktaṃ ekadeśinā sarvasya jagataścetanatvoktau vibhāgaśrutyanupapattiriti dūṣaṇaṃ sāṃkhyena / tanna / tatra tenaikadeśinā vibhāgaśruteścaitanyābhivyaktyanabhivyaktibhyāṃ yojayituṃ śakyatvāt / sāṃkhyasya tvidaṃ dūṣaṇaṃ vajralepāyate, pradhānakāryatve sarvasyācetanatvena cetanācetanakāryavibhāgāsaṃbhavādityāha-#yo 'pītyādinā / siddhānte cetanācetanavailakṣaṇyāṅgīkāre kathaṃ brahmaṇaḥ prakṛtitvamityata āha-#pratyuktatvāditi / aprayojakatvavyabhicārābhyāṃ nirastatvādityarthaḥ //6// end bsrp_2,1.3.6 start bsrp_2,1.3.7ḥ asad iti cen na pratiṣedhamātratvāt | bbs_2,1.7 | kāryamutpatteḥ prāgasadeva syāt, svaviruddhakāraṇātmanā sattvāyogādityapasiddhāntāpattimāśaṅkya mithyātvātkāryasya kālatraye 'pi kāraṇātmanā sattvamaviruddhamiti samādhatte-#asaditicedityādinā / asatyāditi sattvapratiṣedho nirarthaka ityarthaḥ / kāryasatyatvābhāve śrutimāha-#sarvaṃ tamiti / mithyātvamajānataḥ śaṅkāmanūdya pariharati-#nanvityādinā / vistareṇa caitaditi / mithyātvamityarthaḥ //7// end bsrp_2,1.3.7 start bsrp_2,1.3.8ḥ apītau tadvatprasaṅgād asamañjasam | bbs_2,1.8 | satkāryavādasiddhyarthaṃ kāryābhede kāraṇasyāpi kāryavadaśuddhyādiprasaṅga iti śaṅkāsūtraṃ vyācaṣṭe-#atrāheti / pratisaṃsṛjyamānapadasya vyākhyā-#kāraṇeti / yathā jale līyamānaṃ lavaṇadravyaṃ jalaṃ dūṣayati tadvadityarthaḥ / sūtrasya yojanāntaramāha-#apiceti / sarvasya kāryasyāpītau kāraṇavadekarūpatvaprasaṅga ityarthaḥ / arthāntaramāha-#apiceti / karmādīnāmutpattinimittānāṃ pralaye 'pi bhoktṛṇāmutpattau tadvadeva muktānāmapyutpattiprasaṅgādityarthaḥ / śaṅkāpūrvakaṃ vyākhyāntaramāha-#atheti / yadi layakāle 'pikāryaṃ kāraṇādvibhaktaṃ tarhi sthitikālavallayābhāvaprasaṅgātkāryeṇa dvaitāpatteścāsamañjasamidaṃ darśanamityarthaḥ //8// end bsrp_2,1.3.8 start bsrp_2,1.3.9ḥ na tu dṛṣṭāntabhāvāt | bbs_2,1.9 | apītau jagat svakāraṇaṃ na dūṣayati, kāraṇe līnatvāt, mṛdādiṣu nīlaghaṭādivaditi siddhāntasūtraṃ vyācaṣṭe-#naivetyādinā / apigacchat līyamānam / vibhāgāvasthā sthitikālaḥ / #tvatpakṣasyeti / madhurajalaṃ lavaṇasyākāraṇamityadṛṣṭāntaḥ / kiñca dūṣakatve kāryasya sthitiḥ syāllavaṇavadityāha-#apītireveti / asati kārye taddharmeṇa kāraṇasya yogo na saṃbhavati / dharmyasattve dharmāṇāmapyasattvāditi bhāvaḥ / nanu satkāryavāde laye 'pi kāryasya kāraṇābhedena sattvāddūṣakatvaṃ syādityata āha-#ananyatve 'pīti / kalpitasyādhiṣṭhānadharmavattvamabhedānna tvadhiṣṭhānasya kalpitakāryadharmavattvaṃ tasya kāryātpṛthaksattvādityarthaḥ / kiñcāpītāviti viśeṣaṇaṃ vyarthamiti pratibandyā samādhatte-#atyalpaṃ ceti / pariṇāmadṛṣṭāntaṃ vyākhyāya vivartadṛṣṭāntaṃ vyācaṣṭe-#asti ceti / māyāvyanupādānamityarucyā dṛṣṭāntāntaramāha-#yatheti / astyeva svapnakāle dṛṣṭaḥ saṃsarga ityata āha-#prabodheti / jāgratsuṣuptyoḥ svapnenātmano 'sparśāt tatkāle 'pyasparśa ityarthaḥ / yadyajñasya jīvasyāvasthābhirasaṃsargastadā sarvajñasya kiṃ vācyamiti dārṣṭāntikamāha-#evamiti / yadvā jāgajjanmasthitilayā īśvarasyāvasthātrayam / tadasaṅgitve vṛddhasaṃmatimāha-#atroktamiti / yadā tattvamasītyupadeśakāle prabudhyate māyānidrāṃ tyajati tadā janmalayasthityavasthāśūnyamadvaitamīśvaramātmatvenānubhavatītyarthaḥ / phalitamāha-#tatreti / dvitīyamasāmañjasyamanūdya tenaiva sūtreṇa pariharati-#yatpunariti / suṣuptāvajñānasattve punarvibhāgotpattau ca mānamāha-#śrutiśceti / sati brahmaṇyekībhūya na vidurityajñānoktiḥ / iha suṣupteḥ prāk prabodhe yena jātyādinā vibhaktā bhavanti tadā punarutthānakāle tathaiva bhavantīti vibhāgoktiḥ / nanu suṣuptau punarvibhāgaśaktyajñānasattve 'pi sarvapralaye tatsattvaṃ kuta ityata āha-#yathā hīti / yathā suṣuptau paramātmani sarvakāryāṇāmavibhāge 'pi punarvibhāgahetvajñānaśaktirasti evamapītau mahāpralaye 'pi mithyābhūtājñānasaṃbandhātpunaḥ sṛṣṭivibhāgaśaktiranumāsyate / yataḥ sthitāvidānīṃ mithyājñānakāryo vibhāgavyavahārastattvabodhābhāvāt svapnavadabādhito dṛśyate, ataḥ kāryadarśanātkāraṇasattvasiddhirityarthaḥ / ajñānāṃ jīvānāṃ mahāpralaye 'pyajñānaśaktiniyamātpunarjanmaniyama iti bhāvaḥ / #eteneti / janmakāraṇajñānaśaktyabhāvenetyarthaḥ //9// end bsrp_2,1.3.9 start bsrp_2,1.3.10ḥ svapakṣadoṣāc ca | bbs_2,1.10 | vailakṣaṇyādīnāṃ sāṃkhyapakṣe 'pi doṣatvānnāsmābhistannirāsaprayāsaḥ kārya ityāha-#svapakṣeti / sūtraṃ vyācaṣṭe-#sveti / prāduḥṣyuḥ prādurbhaveyuḥ / #ata eveti / satyakāryasya viruddhakāraṇātmanā sattvāyogāt sāṃkhyasyaivāyaṃ doṣo na kāryamithyātvavādina iti mantavyam / 'apītau'iti sūtroktadoṣacatuṣṭayamāha-#tathāpītāviti / kāryavatpradhānasya rūpādimattvaprasaṅgaḥ / idaṃ karmādikamasyopādānaṃ bhogyamasya netyaniyamaḥ / baddhamuktavyavasthā ca / yadi vyavasthārthaṃ muktānāṃ bhedāḥ saṃghātaviśeṣāḥ pradhāne līyante baddhānāṃ bhedāstu na līyanta ityucyate tarhyalīnānāṃ puruṣavatkāryatvavyāghāta ityarthaḥ //10// end bsrp_2,1.3.10 start bsrp_2,1.3.11ḥ tarkāpratiṣṭhānād apy anyathānumeyam iti ced evam apy anirmokṣaprasaṅgaḥ | bbs_2,1.11 | kiñca tarkasya saṃbhāvitadoṣatvāttena nirdeṣavedāntasamanvayo na bādhya ityāha-#tarkāpratiṣṭhānādapīti / puruṣamatīnāṃ vicitratve 'pi kapilasya sarvajñatvāttadīyatarke viśvāsa iti śaṅkate-#atheti / 'kapilo yadi sarvajñaḥ kaṇādo neti kā pramā'iti nyāyena pariharati-#evamapīti / sūtramadhyasthaśaṅkābhāgaṃ vyācaṣṭe-#athocyeteti / vilakṣaṇatvāditarkāṇāmapratiṣṭhitatve 'pi vyāptipakṣadharmatāsaṃpannaḥ kaścittarkaḥ pratiṣṭhito bhaviṣyati tena pradhānamanumeyamityarthaḥ / nanu so 'pyapratiṣṭhitaḥ tarkajātīyatvāt vilakṣaṇatvādivadityata āha-#nahīti / tarkajātīyatvāditi tarkaḥ pratiṣṭhito na vā / ādye 'traivāpratiṣṭhitatvasādhyābhāvādvayabhicāraḥ / dvitīye 'pi na sarvatarkāṇāmapratiṣṭhitatvaṃ hetvabhāvādityabhisaṃdhimānāha-#etadapīti / kiñcānāgatapāka iṣṭasādhanaṃ, pākatvāt, atītapākavadityādiṣṭasādhanānumānātmakatarkasya pravṛttinivṛttivyavahārahetutvānnāpratiṣṭhetyāha-#sarvatarketi / adhvā viṣayaḥ pākabhojanādirviṣabhakṣaṇādiśca, tatsāmānyena pākatvādinānāgataviṣaye pākādau sukhaduḥkhahetutvānumityā pravṛttyādirityarthaḥ / kiñca pūrvottaramīmāṃsayostarkeṇaiva vākyatātparyanirṇayasya kriyamāṇatvāttarkaḥ pratiṣṭhita ityāha-#śrutyartheti / manurapi keṣāñcittarkāṇāṃ pratiṣṭhāṃ manyata ityāha-#manuriti / dharmasya śuddhiradharmādbhedanirṇayaḥ / kasyacittarkasyāpratiṣṭhitatvamaṅgīkaroti-#ayameveti / sarvatarkāṇāṃ pratiṣṭhāyāṃ pūrvapakṣa eva na syāditi bhāvaḥ / pūrvapakṣatarkavatsiddhāntatarko 'pyapratiṣṭhitaḥ, tarkatvāviśeṣāditi vadantamupahasati-#nahīti / kvacittarkasya pratiṣṭhāyāmapi jagatkāraṇaviśeṣe tarkasya svātantryaṃ nāstīti sūtraśeṣaṃ vyācaṣṭe-#yadyapītyādinā / atigambhīratvaṃ brahmaṇo vedānyamānāgamyatvam / bhāvasya jagatkāraṇasya yāthātmyamadvayatvam / muktinibandhanaṃ muktyālambanam / brahmaṇo vedānyamānāgamyatvaṃ darśayati-#rūpāditi / avimokṣo muktyabhāva ityarthāntaramāha-#apicetyādinā / ekarūpavastujñānasya samyagjñānatve 'pi tarkajanyatvaṃ kiṃ na syādityata āha-#tatraivaṃ satīti / tarkotthajñānānāṃ mitho vipratipatterna samyagjñānatvam / samyagjñāne vipratipattyayogādityarthaḥ / ekarūpeṇānavasthito viṣayo yasya tattarkaprabhavaṃ kathaṃ samyagjñānaṃ bhavediti yojanā / nanu sāṃkhyasya śreṣṭhatvāttañjñānaṃ samyagityāśaṅkya hetvasiddhimāha-#naca pradhāneti / nanu sarvatārkikairmilitvā niścitatarkotthā matirmuktiheturityata āha-#naca śakyanta iti / tasmāt tarkotthajñānānmuktyayogāt tarkeṇa vedāntasamanvayabādho na yuktaḥ, tadbādhe samyagjñānālābhenānirmokṣaprasaṅgāditi sūtrāṃśārthamupasaṃharati-#ato 'nyatreti / samanvayasya tarkeṇāvirodhe phalitamadhikaraṇārthamupasaṃharati-#ata āgameti //11// end bsrp_2,1.3.11 start bsrp_2,1.4.12ḥ etena śiṣṭāparigrahā api vyākhyātāḥ | bbs_2,1.12 | brahma jagadupādānamiti bruvan vedāntasamanvayo viṣayaḥ / sa kiṃ yadvibhu tanna dravyopādānamiti vaiśeṣikādinyāyena virudhyate na veti saṃdehe sāṃkhyavṛddhānāṃ tarkākuśalamatitve 'pi vaiśeṣikādīnāṃ tarkamatikuśalatvaprasiddhestadīyanyāyasyābādhitatvādvirudhyata iti pratyudāharaṇena prāpte 'tidiśati-#eteneti / phalaṃ pūrvavat / nanu sāṃkhyamatasyopadeśastārkikamatasyātideśaḥ kimiti kṛto vaiparītyasyāpi saṃbhavādityāśaṅkya pūrvottarādhikaraṇayorupadeśātideśabhāve kāraṇamāha-#vaidikasyeti / satkāryatvātmāsaṅgatvasvaprakāśatvādyaṃśairvedāntaśāstrasya pratyāsannaḥ / pradhānavādaḥ śiṣṭairdebalādibhiḥ satkāryatvāṃśena svīkṛta iti prabalatvādupadeśaḥ / aṇvādivādānāṃ nirmūlatvena durbalatvena durbalatvādatideśa iti bhāvaḥ / kiṃ nirākaraṇakāraṇamiti praṣṭavyaṃ nāstītyāha-#tulyatvāditi / kāraṇamevāha-#tulyamiti / yaduktaṃ vibhutvānna dravyopādānaṃ brahmeti, tatra pakṣasādhakatvena śruterupajīvyatvāttayā bādhaḥ / mahāparimāṇavattvasya sarvasaṃyogikatvarūpavibhutvasya nirguṇe brahmaṇyasiddheśceti draṣṭavyam / ataḥ samanvayasya tārkikanyāyena na virodha iti siddham //12// end bsrp_2,1.4.12 start bsrp_2,1.5.13ḥ bhoktrāpatter avibhāgaś cet syāl lokavat | bbs_2,1.13 | advitīyādbrahmaṇo jagatsargādivādī vedāntasamanvayo viṣayaḥ / sa kiṃ yanmitho bhinnaṃ tannādvitīyakāraṇābhinnaṃ yathā mṛttantujau ghaṭapaṭhāviti tarkasahitabhedapratyakṣādinā virudhyate na veti saṃdehe brahmaṇi tarkasyāpratiṣṭhitatve 'pi jagadbhede pratiṣṭhitatvādvirudhyata iti pūrvapakṣayati-#bhokrāpatteriti / virodhādadvaitāsiddhiḥ pūrvapakṣaphalaṃ, siddhānte tatsiddhiriti bhedaḥ / anapekṣaśrutyāsvārthanirṇayāttarkeṇākṣepo na yukta ityuktamiti śaṅkate-#yadyapīti / mānāntarāyogyaśrutyarthe bhavatyanākṣepaḥ / yastvadvitīyabrahmābhedādbhūjalādīnāmabhedo brahmopādānakatvaśrutiviṣayaḥ sa 'ādityo yūpaḥ'ityarthavādārthavanmānāntarayogya eveti dvaitapramāṇerapahriyata iti samādhatte-#tathāpīti / anyaparatvaṃ gauṇārthakatvam / svaviṣaye jagadbhede tarkasya pratiṣṭhitatvāttenākṣepa ityāha-#tarko 'pīti / tarkāderdvaite prāmāṇye 'pi tataḥ samanvayavirodhe kimāyātamiti śaṅkate-#kimata iti / pūrvapakṣī samādhatte-#ata iti / tarkādeḥ prāmāṇyāt dvaitabādhakatvaṃ śruterayuktamityadvaitasamanvayabādho yukta ityarthaḥ / iyamarthaṃ śaṅkāpūrvakaṃ sphuṭayati-#kathamityādinā / nanu bhoktṛbhogyayormitha ekatvaṃ kenoktamityāśaṅkya śrutārthāpattyetyāha-#tayośceti / tayorekabrahmābhedaśravaṇādekatvaṃ kalpyate, ekasmādabhinnayorbhede ekasyāpi bhedāpatteḥ / tataśca bhedo bādhyetetyarthaḥ / iṣṭāpattiṃ vārayati-#na cāsyeti / śrutergauṇārthatvena sāvakāśatvānniravakāśadvaitamānabādho na yukta ityarthaḥ / nanu vibhāgasyādhunikatvādanadyādvaitaśrutyā bādha ityata āha-#yatheti / atītānāgatakālau bhoktrādivibhāgāśrayau, kālatvāt, vartamānakālavadityanumānādvibhāgo 'nādyananta ityarthaḥ / evaṃ prāpte pariṇāmadṛṣṭāntenāpātataḥ siddhāntamāha-#syāllokavaditi / dṛṣṭānte 'pi kathamekasamudrābhinnānāṃ pariṇāmānāṃ mitho bhedaḥ, kathaṃ vā teṣāṃ bhede satyekasmādabhinnatvamityāśaṅkya na hi dṛṣṭenupapattiriti nyāyenāha-#naceti / evaṃ bhoktṛbhogyayormitho bhedo brahmābhedaścetyāha-#evamiheti / jīvasya brahmavikāratvābhāvāddṛṣṭāntavaiṣamyamiti śaṅkate-#yadyapīti / aupādhikaṃ janmāstīti taraṅgādisāmyamāha-#tathāpīti / vibhāgo janma / yadvā tathāpītiśabdenaivoktaḥ parihāraḥ / nanu bhoktuḥ pratidehaṃ vibhāgaḥ kathamityata āha-#kāryamanupraviṣṭasyeti / aupādhikavibhāge phalitamupasaṃharati-#ityata iti / ekabrahmabhinnatve 'pi bhoktrādestaraṅgādivadbhedāṅgīkārānna dvaitamānenādvaitasamanvayasya virodha ityarthaḥ //13// end bsrp_2,1.5.13 start bsrp_2,1.6.14ḥ tadananyatvam ārambhaṇaśabdādibhyaḥ | bbs_2,1.14 | pūrvasminneva pūrvapakṣe vivartavādena mukhyaṃ samādhānamāha-#tadānanyatvamiti / samānaviṣayatvaṃ saṃgatiṃ vadannubhayoḥ parihārayoḥ pariṇāmavivartāśrayatvenārthabhedamāha-#abhyupagamyeti / pratyakṣādīnāma utsargikaprāmāṇyamaṅgīkṛtya sthūlabuddhisamādhānārthaṃ pariṇāmadṛṣṭāntena bhedābhedāvuktau, saṃpratyaṅgīkṛtaṃ prāmāṇyaṃ, tattvāvedakatvātpracyāvya vyāvahārikatve sthāpyate, tathāca mithyādvaitagrāhipramāṇairadvaitaśruterna bādhaḥ, ekasyāṃ rajjvāṃ daṇḍasragādidvaitadarśanādityayaṃ mukhyaḥ parihāra iti bhāvaḥ / evamadvaitasamanvayasyāvirodhārthaṃ dvaitasya mithyātvaṃ sādhayati-#yasmāttayoriti / svarūpaikye kāryakāraṇatvavyāghāta ityata āha-#vyatirekeṇeti / kāraṇātpṛthaksattvaśūnyatvaṃ kāryasya sādhyate naikyamityarthaḥ / vāgārabhyaṃ nāmamātraṃ vikāro na kāraṇātpṛthagastītyevakārārtha iti śrutiṃ yojayati-#etaduktamiti / ārambhaṇaśabdārthāntaramāha-#punaśceti / apāgādagnitvamapagataṃ kāraṇamātratvāt / trīṇi tejobannānāṃ rūpāṇi rūpatanmātrātmakāni satyam / teṣāmapi sanmātratvātsadeva śiṣyata ityabhiprāyaḥ / jīvagajatorbrahmānyatve pratijñābādha ityāha-#na cānyatheti / tayorananyatve krameṇa dṛṣṭāntāvāha-#tasmādyatheti / pratijñābalādityarthaḥ / dṛṣṭaṃ prātītikaṃ naṣṭamanityaṃ yatsvarūpaṃ tadrūpeṇānupākhyatvātsattāsphūrtiśūnyatvādananyatvamiti saṃbandhaḥ / śuddhādvaitaṃ svamatamuktvā bhedābhedamatamutthāpayati-#nanviti / anekābhiḥ śaktibhistadadhīnaprakṛtibhiḥ pariṇāmairyuktamityarthaḥ / bhedābhedamate sarvavyavasthāsiddhiratyantābhede dvaitamānabādha ityabhimanyamāno dūṣayati-#naivaṃ syāditi / evakāravācārambhaṇaśabdābhyāṃ vikārasattāniṣedhātpariṇāmavādaḥ śrutibāhya ityarthaḥ / kiñca saṃsārasya satyatve tadviśiṣṭasya jīvasya brahmaikyopadeśo na syādvirodhādityāha-#sa ātmeti / ekatvaṃ jñānakarmasamuccayasādhyamityupadeśārthamityāśaṅkyā asītipadavirodhānmaivamityāha-#svayamiti / atastattvajñānabādhyatvātsaṃsāritvaṃ mithyetyāha-#ataśceti / svataḥ-siddhopadeśādityarthaḥ / yaduktaṃ vyavahārārthaṃ nānātvaṃ satyamiti, tatkiṃ jñānādūrdhvaṃ vyavahārārthaṃ prāgvā / nādya ityāha-#bādhite ceti / svabhāvo 'trāvidyā tayā kṛtaḥ svābhāvikaḥ / jñānādūrdhvaṃ pramātṛtvādivyavahārasyābhāvānnānātvaṃ na kalpyamityarthaḥ / na dvitīyaḥ, jñānātprākkalpitanānātvena vyavahāropapattau nānātvasya satyatvāsiddheḥ / yattu pramātṛtvādivyavahāraḥ satya eva mokṣāvasthāyāṃ nivartata iti, tannetyāha-#na cāyamiti / saṃsārasatyatve tadavasthāyāṃ jīvasya brahmatvaṃ na syāt, bhedābhedayorekadaikatra virodhāt / ato 'saṃsāribrahmābhedasya sadātanatvāvagamātsaṃsāro 'pi mithyaivetyarthaḥ / kiñca yathā loke kaścit taskarabuddhyā bhaṭairgṛhīto 'nṛtavādī cettaptaparaśuṃ gṛhṇāti sa dahyate badhyate ca, tathā nānātvavādī dahyate satyavādī cenna dahyate mucyate ca / tathaitadātmyamidaṃ sarvamityekatvadarśī mucyata iti śrutadṛṣṭāntenaikatvaṃ satyaṃ nānātvaṃ mithyetyāha-#taskareti / vyavahāragocaro nānātvavyavahārāśrayaḥ / nānātvanindayāpyekatvameva satyamityāha-#mṛtyoriti / kiñcāsminbhedābhedamate jīvasya brahmābhedajñānādbhedajñānanivṛttermuktiriṣṭā sā na yuktā, bhedajñānasya bhramatvānabhyupagamāt, pramāyāḥ pramāntarābādhyatvādityāha-#na cāsminniti / vaiparītyasyāpi saṃbhavāditi bhāvaḥ / idānīṃ pratyakṣādiprāmāṇyānyathānupapattyā nānātvasya satyatvamiti pūrvapakṣabījamudghāṭayati-#nanvityādinā / ekatvasyaikāntaḥ kaivalyam / vyāhanyerannapramāṇāni syuḥ / upajīvyapratyakṣādiprāmāṇyāya vedāntānāṃ bhedābhedaparatvamucitamiti bhāvaḥ / nanu karmakārakāṇāṃ yajamānādīnāṃ vidyākārakāṇāṃ śiṣyādīnāṃ ca kalpitabhedamāśritya karmajñānakāṇḍayoḥ pravṛtteḥ svaprameyasya dharmāderabādhātprāmāṇyamavyāhatamityāśaṅkyāha-#kathaṃ cānṛteneti / dhūlikalpitadhūmenānumitasya vahneriva prameyabādhāpatteriti bhāvaḥ / tatra dvaitaviṣaye pratyakṣādīnāṃ yāvadbādhaṃ vyāvahārikaṃ prāmāṇyamupapadyata ityāha-#atrocyata ityādinā / satyatvaṃ bādhābhāvaḥ / bādho mithyātvaniścayaḥ / vastuto mithyātve 'pi vikāreṣu tanniścayābhāvena pratyakṣādivyavahāropapattāvuktadṛṣṭāntaṃ vivṛṇoti-#yathā suptasya prākṛtasyeti / evaṃ dvaitapramāṇānāṃ vyavahārakāle bādhaśūnyārthabodhakatvaṃ vyāvahārikaṃ prāmāṇyamupapādya dvaitapramāṇānāṃ vedāntānāṃ sarvakāleṣu bādhaśūnyabrahmabodhakatvaṃ tāttvikaṃ prāmāṇyamupapādayitumuktaśaṅkāmanuvadati-#kathaṃ tvasatyeneti / kimasatyātsatyaṃ na jāyate, kimuta satyasya jñānaṃ na / ādya iṣṭa eva / nahi vayaṃ vākyotthajñānaṃ satyamityaṅgīkurmaḥ / aṅgīkṛtyāpi dṛṣṭāntamāha-#naiṣa doṣa iti / sarpeṇādaṣṭasyāpi daṣṭatvabhrāntikalpitaviṣātsatyamaraṇamūrcchādidarśanādasatyāt satyaṃ na jāyata ityaniyama ityarthaḥ / dṛṣṭāntāntaramāha-#svapneti / asatyātsarpodarādeḥ satyasya daṃśanasnānādijñānasya kāryasya darśanādvyabhicāra ityarthaḥ / yathāśrutamādāya śaṅkate-#tatkāryamapīti / uktamarthaṃ prakaṭayati-#tatra brūma ityādinā / avagatirvṛttiḥ ghaṭādivatsatyāpi prātibhāsikasvapnadṛṣṭavastunaḥ phalaṃ caitanyaṃ vā vṛttyabhivyaktamavagatiśabdārthaḥ / prasaṅgāddehātmavādo 'pi nirasta ityāha-#eteneti / svapnasthāvagateḥ svapnadehadharmatva utthitasya mayā tādṛśaḥ svapno 'vagata ityabādhitāvagatipratisaṃdhānaṃ na syāt / ato dehabhede 'pyanusaṃdhānadarśanāddehānyo 'nusaṃdhātetyarthaḥ / asatyātsatyasya jñānaṃ na jāyata iti dvitīyaniyamasya śrutyā vyabhicāramāha-#tathāca śrutiriti / naca striyo mithyātve 'pi taddarśanātsatyādeva satyāyāḥ samṛtdherjñānamiti vācyam, viṣayaviśiṣṭatvena darśanasyāpi mithyātvātprakṛte 'pi satye brahmaṇi mithyāvedānugatacaitanyāñjñānasaṃbhavācceti bhāvaḥ / asatyātsatyasyeṣṭasya jñānamuktvāniṣṭasya jñānamāha-#tatheti / asatyātsatyasya jñāne dṛṣṭāntāntaramāha-#tathākārādīti / rekhāsvakāratvādibhrāntyā satyā akārādayo jñāyanta iti prasiddhamityarthaḥ / evamasatyātsatyasya janmoktyā tadarthakriyākāri tatsatyamiti niyamo bhagnaḥ, anṛtātsatyasya jñānoktyā yadanṛtakaraṇagamyaṃ tadbādhyaṃ kūṭaliṅgānumitavahnivaditi vyāptirbhagnā / tathā ca kalpitānāmapi vedāntānāṃ satyabrahmabodhakatvaṃ saṃbhavatīti tāttvikaṃ prāmāṇyamiti bhāvaḥ / yaduktaṃ ekatvanānātvavyavahārasiddhaye ubhayaṃ satyamiti, tanna / bhedasya lokasiddhasyāpūrvaphalavadabhedavirodhena satyatvakalpanāyogāt / kiñca yadyubhayorekadā vyavahāraḥ syāt tadā syādapi satyatvam / naivamasti / ekatvajñānena carameṇānapekṣeṇa nānātvasya niḥśeṣaṃ bādhāt, śuktijñāneneva rajatasyetyāha-#api cāntyamiti / nanūpajīvyadvaitapramāṇavirodhādekatvāvagatirnotpadyata ityata āha-#na ceyamiti / tat kilātmatattvamasya piturvākyāt śvetaketurvijñātavāniti jñānotpatteḥ śrutatvātsāmagrīsattvāccetyarthaḥ / vyāvahārikaguruśiṣyādibhedamupajīvya jñāyamānavākyārthāvagateḥ pratyakṣādigataṃ vyāvahārikaṃ prāmāṇyamupajīvyaṃ, tacca pāramārthikaikatvāvagatyā na virudhyate / kintu tayā virodhādanupajīvyaṃ pratyakṣādestāttvikaṃ prāmāṇyaṃ bādhyata iti bhāvaḥ / kiñcaikatvāvagateḥ phalavatpramātvānniṣphalo dvaitabhramo bādhya ityāha-#na ceyamiti / nanu sarvasya dvaitasya mithyātve svapno mithyā jāgrata satyamityādirlaukiko vyavahāraḥ, satyaṃ cānṛtaṃ ca satyamabhavaditi vaidikaśca kathamityāśaṅkya yathā svapne idaṃ satyamidamanṛtamiti tātkālikabādhābādhābhyāṃ vyavahārastathā dīrghasvapna'pītyuktasvapnadṛṣṭāntaṃ smārayati-#prākceti / vyavahārārthe nānātvaṃ satyamiti kalpanamasaṃgatamityupasaṃharati-#tasmāditi / nedaṃ kalpitaṃ, kintu śrutamiti śaṅkate-#nanviti / kāryakāraṇayorananyatvāṃśe 'yaṃ dṛṣṭāntaḥ, na pariṇāmitve, brahmaṇaḥ kūṭasthatvaśrutivirodhāditi pariharati-#netyucyata iti / sṛṣṭau pariṇāmitvaṃ pralaye tadrāhitya ca krameṇāviruddhamiti dṛṣṭāntena śaṅkate-#sthitīti / kūṭasthasya kadācidapi vikriyā na yuktā kūṭasthatvavyāghātādityāha-#neti / kūṭasthatvāsiddhimāśaṅkyāha-#kūṭasthasyeti / kūṭasthasya niravayavasya pūrvarūpatyāgenāvasthāntarātmakapariṇāmāyogācchuktirajatavadvivarta eva prapañca iti bhāvaḥ / kiñca niṣphalasya jagataḥ phalavanniṣprapañcabrahmadhīśeṣatvenānuvādānna satyatetyāha-#naca yathetyādinā / 'taṃ yathā yathopāsate tadeva bhavati'iti śruterbrahmaṇaḥ pariṇāmitvavijñānāttatprāptirviduṣaḥ phalamityāśaṅkyāha-#nahi pariṇāmavattveti / 'brahmavidāpnoti param'iti śrutakūṭasthanityamokṣaphalasaṃbhave duḥkhānityapariṇāmitvaphalakalpanāyogāditi bhāvaḥ / nanu pūrvaṃ 'janmādyasya yataḥ'iti īśvarakāraṇapratijñā kṛtā / adhunā tadananyatvamityantābhedapratipādane īśitrīśitavyabhedābhāvāttadvirodhaḥ syāditi śaṅkate-#kūṭastheti / kalpitadvaitamapekṣyeśvaratvādikaṃ paramārthato 'nanyatvamityavirodhamāha-#netyādinā / avidyātmake cidātmani līne nāmarūpe eva bījaṃ tasya vyākaraṇaṃ sthūlātmanā sṛṣṭistadapekṣatvādīśvaratvāderna virodha ityarthaḥ / saṃgṛhītārthaṃ vivṛṇoti-#tasmādityādinā / tatvānyatvābhyāmiti / nāmarūpayorīśvaratvaṃ vakyumaśakyaṃ jaḍatvāt / nāpīśvarādanyatvaṃ kalpitasya pṛthaksattāsphūrtyorabhāvādityarthaḥ / saṃskārātmakanāmarūpayoravidyaikyavivakṣayā brūte-#māyeti / nāmarūpe cedīśvarasyātmabhūte tarhīśvaro jaḍa ityata āha-#tābhyāmanya iti / anyatve vyākaraṇe ca śrutimāha-#ākāśa ityādinā / avidyādyupādhinā kalpitabhedena bimbasthānasyeśvaratvaṃ, pratibimbabhūtānāṃ jīvānāṃ niyamyatvamityāha-#sa ca svātmabhūtāniti / na cātra nānājīvā bhāṣyoktā iti bhramitavyaṃ, buddhyādisaṃghātabhedena bhedokteḥ / avidyāpratibimbastveka eva jīva ityuktam / paramārthata īśvaratvādidvaitābhāve śrutimāha-#tathā ceti / kathaṃ tarhi kartṛtvādikamityata āha-#svabhāvastviti / anādyavidyaiva kartṛtvādirūpeṇa pravartata ityarthaḥ / bhaktābhaktayoḥ pāpasukṛtanāśakatvādīśvarasya vāstavamīśvaratvamityata āha-#nādatta iti / na saṃharatītyarthaḥ / tena svarūpajñānāvaraṇena kartāhamīśvaro me niyantetyevaṃ bhramanti / uktārthaḥ sūtrakārasaṃmata ityāha-#sūtrakāro 'pīti / na kevalaṃ laukikavyavahārārthaṃ pariṇāmaprakriyāśrayaṇaṃ kintūpāsanārthaṃ cetyāha-#pariṇāmaprakriyāṃ ceti / taduktam-'kṛpaṇādhīḥ pariṇāmamudīkṣate kṣayitakalmaṣadhīstu vivartatām'iti //14// end bsrp_2,1.6.14 start bsrp_2,1.6.15ḥ bhāve copalabdheḥ | bbs_2,1.15 | evaṃ tadananyatve pratyakṣādivirodhaṃ parihṛtyānumānamāha-#bhāve ceti / kāraṇasya bhāve sattve upalabdhau ca kāryasya sattvādupalabdheścānanyatvamiti sūtrārthaḥ / ghaṭo mṛdananyaḥ, mṛtsattvopalabdhikṣaṇaniyatasattvopalabdhimattvāt mṛdvat / anyatve 'pyayaṃ hetuḥ kiṃ na syādityaprayojakatvamāśaṅkya nirasyati-#naceti / mṛdghaṭayoranyatve gavāśvayoriva hetūcchittiḥ syādityarthaḥ / gavaśvayornimittanaimittikatvābhāvāddhetvabhāvaḥ / ato mṛdghaṭayostena hetunā nimittādibhāvaḥ sidhyati nānanyatvamityarthāntaratāmāśaṅkāyaha-#naca kulāleti / na copādānopādeyabhāvenārthāntaratā, mṛddṛṣṭānte tadbhāvābhāve 'pi hetusattvādanyatve gavāśvattadbhāvāyogācceti bhāvaḥ / kulālaghaṭayornimittādibhāve satyapyanyatvāt, kulālasattvaniyatopalabdhirghaṭasya naivetyakṣarārthaḥ / yathāśrutasūtrasthahetorvyabhicāraṃ śaṅkate-#nanviti / agnibhāva eva dhūmopalabdhiriti niyamātmako hetustatra nāstītyāha-#neti / avicchinnamūladīrdharekhāvasthadhūme niyamo 'stīti vyabhicāra ityāśaṅkate-#atheti / tadbhāvaniyatabhāvatve sati tadbuddhyanuraktabuddhiviṣayatvasya hetorvivakṣitatvānna vyabhicāra ityāha-#naivamiti / ālokabuddhyanuraktabuddhigrāhye rūpe vyabhicāranirāsāya satyantam / ālokābhāve 'pi ghaṭādirūpasattvānna vyabhicāraḥ / uktadhūmaviśeṣasyāgnibuddhiṃ vināpyupalambhānna tatra vyabhicāra ityarthaḥ / tathā ca tayoḥ kāryakāraṇayorbhāvena sattayānuraktāṃ sahakṛtāmiti bhāṣyārthaḥ / yadvā / tadbhāvaḥ sāmānādhikaraṇyaṃ tadviṣayakabuddhigrāhyatvaṃ hetuṃ vadāmaḥ / mṛdghaṭa iti sāmānādhikaraṇyabuddhidarśanādagnidhūrma ityadarśanādityarthaḥ / anumānārthatvena sūtraṃ vyākhyāya pāṭhāntareṇa pratyakṣaparatayā vyācaṣṭe-#bhāvācceti / pūrvasūtroktārambhaṇaśabdasamuccayārthaścakāraḥ / na caikaḥ paṭa iti pratyakṣaṃ paṭasya tantubhyaḥ pṛthaksattve pramāṇaṃ, apṛthaksattākamithyākāryaviṣayatvenāpyupapatteḥ / ata ātānavitānasaṃyogavantastantava eva paṭa iti pratyakṣopalabdheḥ sattvādananyatvamityarthaḥ / paṭanyāyaṃ tantvādāvatidiśati-#tathetyādinā / pratyakṣopalabdhyā tattatkārye kāraṇamātraṃ pariśiṣyata ityarthaḥ / yatra pratyakṣaṃ nāsti tatra kārye vimatakāraṇādabhinnaṃ, kāryatvāt, paṭavadityanumeyamityāha-#anayeti / kāraṇapariśeṣe pradhānādikaṃ pariśiṣyatāṃ, na brahmetyata āha-ta#tra sarveti / brahmaṇi vedāntānāṃ sarveṣāṃ tātparyasyoktatvāttadevādvitīyaṃ pariśiṣyate na kāraṇāntaramaprāmāṇikatvāditi bhāvaḥ //15// end bsrp_2,1.6.15 start bsrp_2,1.6.16ḥ satvāc cāparasya | bbs_2,1.16 | idaṃ jagat sadātmaiveti sāmānādhikaraṇyaśrutyā sṛṣṭeḥ prākkāryasya kāraṇātmanā sattvaṃ śrutaṃ, tadanyathānupapattyotpannasyāpi jagataḥ kāraṇādananyatvamityāha sūtrakāraḥ#sattvācceti / śrutyarthe yuktimapyāha-#yacca yadātmaneti / ghaṭādikaṃ prāg mṛdādyātmanā vartate tata utpadyamānatvāt sāmānyato vyatirekeṇa sikatābhyastailavadityarthaḥ / kāraṇavatkāryasyāpi sattvāt sattvabhede mānābhāvāt kāryasya kāraṇādabhinnasattākatvamiti sūtrasyārthāntaramāha-#yathā ceti / idānīṃ sataḥ kāryasya prāguttarakālayorasattvāyogāt sattvāvyabhicāraḥ / tacca sattvaṃ sarvānusyūtacinmātramekam / tadabhedena satī mṛt san ghaṭa iti bhāsamānayoḥ kāryakāraṇayorananyatvamityarthaḥ //16// end bsrp_2,1.6.16 start bsrp_2,1.6.16ḥ na caivaṃ ghaṭapaṭayorapyaikasattvābhedādananyatvaṃ syāditi vācyaṃ, vastuta ekasattvātmanānanyatvasyeṣṭatvāt / tarhi mṛdghaṭayoḥ ko viśeṣaḥ / tādātmyamiti brūmaḥ / vastutaḥ sarvatra sattaikye 'pi ghaṭapaṭayorabhedena sattāyā bhinnatvānna tādātmyaṃ, kāryakāraṇayorbhedasya sattābhedakatvābhāvādabhinnasattākatvaṃ tādātmyamiti viśeṣaḥ //16// end bsrp_2,1.6.16 start bsrp_2,1.6.17ḥ asadvyapadeśān neti cen na dharmāntareṇa vākyaśeṣāt | bbs_2,1.17 | uktaṃ kāryasya prāk kāraṇātmanā sattvamasiddhamityāśaṅkya samādhatte-#asaditi / 'aktāḥ śarkarā upadadhyāt'ityupakrame kenāktā iti saṃdehe 'tejo vai ghṛtam'iti vākyaśeṣāddhṛteneti yathā niścayaḥ evamatrāpi 'tatsat'iti vākyaśeṣātsanniścaya ityarthaḥ / āsīdityatītakālasaṃbandhokteścāsadavyākṛtameva na śūnyamityāha-#asataśca pūrvāpareti / uktanyāyaṃ vākyāntare 'tidiśati-#asadveti / kriyamāṇatvaviśeṣaṇaṃ śūnyasyāsaṃbhavīti bhāvaḥ //17// end bsrp_2,1.6.17 start bsrp_2,1.6.18ḥ yukteḥ śabdāntarāc ca | bbs_2,1.18 | sattvānanyatvayorhetvantaramāha sūtrakāraḥ-#yukteriti / dadhyādyarthināṃ kṣīrādau pravṛttyanyathānupapattiryuktistayā kāryasya prākkāraṇānanyatvena sattvaṃ sidhyatītyarthaḥ / asato 'pi kāryasya tasmādutpatteḥ kāraṇatvadhiyā tatra pravṛttirityanyathopapattimāśaṅkyāha-#aviśiṣṭe hīti / asata utpattyabhāvādutpattau vā sarvasmātsarvotpattiprasaṅgāttattadupādānaviśeṣe pravṛttirna syādityarthaḥ / taduktaṃ sāṃkhyavṛddhaiḥ-'asadakaraṇādupādānagrahaṇātsarvasaṃbhavābhāvāt / śaktasya śakyakaraṇātkāraṇabhāvācca satkāryam'iti / śaktasya kāraṇasya śakyakāryakāritvācchaktiviṣayasya kāryasya sattvamasato 'śakyatvāt / kiñca satkāraṇābhedātkāryaṃ sadityuttarārdhārthaḥ / kāryasyāsattve 'pi kutaścidatiśayātpravṛttiniyamopapattiriti śaṅkate-#atheti / atiśayaḥ kāryadharmaḥ kāraṇadharmo vā / ādye dharmitvātprāgavasthārūpasya kāryasya sattvaṃ durvāramityāha-#tarhyatiśayavattvāditi / dvitīye 'pi kāryasattvamāyātītyāha-#śaktiśceti / kāryakāraṇābhyāmanyā kāryavadasati vā śaktirna kāryaniyāmikā, yasya kasyacidanyasya naraśṛṅgasya vā niyāmakatvaprasaṅgādanyatvāsattvayoḥ śaktāvanyatra cāviśeṣāt / tasmāt kāraṇātmanā līnaṃ kāryamevābhivyaktiniyāmakatayā śaktirityeṣṭavyaṃ, tataḥ satkāryasiddhirityarthaḥ / kiñca kāryakāraṇayoranyatve mṛdghaṭau bhinnau santāviti bhedabuddhiḥ syādityāha-#apiceti / tayoranyatve 'pi samavāyaśāttathā buddhirnodetītyāśaṅkya samavāyaṃ dūṣayati-#samavāyeti / samavāyaḥ samavāyibhiḥ saṃbaddhona na vā / ādye sa saṃbandhaḥ kiṃ samavāyaḥ uta svarūpam / ādye samavāyānavasthā / dvitīye mṛdghaṭayorapi svarūpasaṃbandhādevopapatteḥ samavāyāsiddhiḥ / asaṃbaddha iti pakṣe doṣamāha-#anabhyupagamyamāna iti / dravyaguṇādīnāṃ viśiṣṭadhīvirahaprasaṅgaḥ / asaṃbaddhasya viśiṣṭadhīniyāmakatvāyogādityarthaḥ / viśiṣṭadhīniyāmako hi saṃbandhaḥ, na tasya niyāmakāntarāpekṣā, anavasthānāt, ataḥ svaparanirvāhakaḥ samavāya iti śaṅkate-#atheti / saṃbadhyate / svasya svasaṃbandhinaśca viśiṣṭadhiyaṃ karotītyarthaḥ / pratibandyā dūṣayati-#saṃyogo 'pīti / yattu guṇatvātsaṃyogasya samavāyāpekṣā na saṃbandhatvāditi, tanna, dharmatvāt, samavāyasyāpi saṃbandhāntarāpatterasaṃbaddhasyāśvatvasya godharmatvādarśanāt / kiñca 'niṣpāpatvādayo guṇāḥ'iti śrutismṛtyādiṣu 'vyavahārādiṣṭadharmo guṇaḥ'iti paribhāṣayā samāyasyāpi guṇatvācca / 'jātiviśeṣo guṇatvam'iti paribhāṣā tu samavāyasidhyuttarakālīnā, nityānekasamavetā jātiriti jñānasya samavāyajñānādhīnatvāt / ataḥ samavāyasiddheḥ prāk saṃyogasya guṇatvamasiddhamiti dik / kiñca pratītyanusāreṇa vastu svīkāryamanyathā gopratiteraśva ālambanamityasyāpi suvacatvāt / tathā ca mṛdghaṭa ityabhedapratīterabheda eva svīkāryaḥ, tābhyāmatyantabhinnasya samavāyasya tanniyāmakatvāsaṃbhavādityāha-#tādātmyeti / evaṃ pratītyanusāreṇa kāryasya kāraṇātmanā sattvaṃ, svarūpeṇa tu mithyātmityuktam / vṛttyanirūpaṇācca tasya mithyātvamityāha-#kathaṃ ceti / tatrādyamanūdyavayavinaḥ paṭādestantvādiṣvavayaveṣu tritvādivatsvarūpeṇa vṛttirutāvayavaśa iti vikalpādyaṃ dūṣayati-#yadītyādinā / vyāsajyavṛttivastupratyakṣasya yāvadāśrayapratyakṣajanyatvāt saṃvṛtapaṭāderyāvadavayavānāmapratyakṣatvādapratyakṣatvaṃ prasajyetetyarthaḥ / dvitīyaṃ śaṅkate-#atheti / yathā haste kośe cāvayavaśaḥ khaṅgo vartamāno hastamātragrahe 'pi gṛhyate, evaṃ yatkiñcidavayavagraheṇāvayavino grahasaṃbhave 'pyavayavānāmanavasthā syāditi dūṣayati-#tadāpīti / ādyadvitīyamudbhāvya dūṣayati-#atha pratyavayavamityādinā / ekasmiṃstantau paṭavṛttikāle tantvantare vṛttirna syāt, vṛttāvanekatvāpatterityarthaḥ / yathā yugapadanekavyaktiṣu vṛttāvapi jāteranekatvadoṣo nāsti tathāvayavina ityāśaṅkate-#gotveti / jātivadavayavino vṛttirasiddhā anubhavābhāviditi pariharati-#na / tatheti / doṣāntaramāha-#pratyeketi / adhikārātsaṃbandhāt / yathā devadattaḥ svakāryamadhyayanaṃ grāme 'raṇye vā karoti, yathā gauravayavī svakāryaṃ kṣīrādikaṃ śṛṅgapucchādāvapi kuryādityarthaḥ / evaṃ vṛttyanirūpaṇādanirvācyatvaṃ kāryasya darśitam / saṃpratyasatkāryavāde doṣāntaramāha-#prāgiti / yathā ghaṭaścalatītyukte calanakriyāṃ pratyāśrayatvarūpaṃ kartṛtvaṃ ghaṭasya bhāti tathā paṭo jāyata iti janikriyākartṛtvamanubhūyate / ato janikartuḥ janeḥ prāksattvaṃ vācyam / karturasattve kriyāyā apyasattvāpatterityarthaḥ / janeranubhavasiddhe 'pi sakartṛkatve kriyātvenānumānamāha-#utpattiśceti / asato ghaṭasyotpattau kartṛtvāsaṃbhave 'pi kulālādeḥ sattvātkartṛtvamityāśaṅkayāha-#ghaṭasya ceti / ghaṭotpattivadasatkapālādyutpattirityatidiśati-#tatheti / śaṅkāmanūdya doṣamāha-#tathā ceti / anubhavavirodhamityarthaḥ / utpattirbhāvasyādya vikriyeti svamatena kāryasattvamānītaṃ, saṃprati kāryasyotpattirnāma svakāraṇe samavāyaḥsvasmin sattāsamavāyo veti tārkikamatamāśaṅkate-#atheti / tanmatenāpi kāryasya sattvamāvaśyakaṃ, asataḥ saṃbandhitvāyogādityāha-#kathamiti / asatorveti dṛṣṭāntoktiḥ / nanu naraśṛṅgādivatkāryaṃ sarvadā sarvatrāsanna bhavati kintūtpatteḥ prāk dhvaṃsānantaraṃ cāsat madhye tu sadeveti vaiṣamyātsaṃbandhitvopapattirityāśaṅkyāha-#abhāvasyeti / atrābhāvabdā asacchabdāparaparyāyā vyākhyeyāḥ / asataḥ kālenāsaṃbandhātprāktvaṃ na yuktamityarthaḥ / nanu kārakavyāpārādūrdhvabhāvinaḥ kāryasya vandhyāputratulyatvaṃ kathamityata āha-#yadi ceti / kāryābhāvo 'satkāryamityartha ityupāpatsvata upapannamabhaviṣyadityanvayaḥ / kastarhi nirṇayaḥ, tatrāha-#vayaṃ tviti / 'nāsato vidyate bhāvaḥ'iti smṛteriti bhāvaḥ / satkāryavāde kārakavaiyarthyaṃ śaṅkate-#nanviti / siddhakāraṇānanyatvācca kāryasya siddhatvamityāha-#tadananyatvācceti / anirvācyakāryātmanā kāraṇasyābhivyaktyarthaḥ kārakavyāpāra ityāha-#naiṣa doṣa iti / kāryasatyatvamicchatāṃ sāṃkhyānāṃ satkāryavāde kārakavaiyarthyaṃ doṣa āpatati, abhivyakterapi sattvāt / advaitavādināṃ tvaghaṭitaghaṭhanāvabhāsanacaturamāyāmahimnā svapnavadyathādarśanaṃ sarvamupapannam / vicāryamāṇe sarvamayuktaṃ, yuktatve dvaitāpatteriti mukhyaṃ samādhānaṃ samādhānāntarābhāvāt / nanu kāraṇādbhinnamasadevotpadyata iti samādhānaṃ kiṃ na syādityāśaṅkyāsatpakṣasya dūṣaṇamuktaṃ smaretyāha-#kāryākāro 'pīti / ataḥ kāraṇādbhedābhedābhyāṃ durnirūpasya sadasadvilakṣaṇasyānirvācyābhivyaktiranirvācyakārakavyāpārāṇāṃ phalamiti pakṣa eva śreyāniti bhāvaḥ / nanu mṛdyadṛṣṭaḥ pṛthubudhnatvādyavasthāviśeṣo ghaṭe dṛśyate / tathāca ghaṭo mṛdbhinnaḥ, tadviruddhaviśeṣavattvāt, vṛkṣavadityata āha-#naceti / vastuto 'nyatvaṃ satyo bhedaḥ / hetorvyabhicārasthalāntaramāha-#tathā pratidinamiti / pratyahaṃ pitrādidehasyāvasthābhede 'pi janmanāśayorabhāvādabhedo yuktaḥ / dārṣṭāntike tu mṛdādināśe sati ghaṭādikaṃ jāyata iti janmavināśarūpaviruddhadharmavattvātkāryakāraṇayorabhedo na yukta iti śaṅkate-#janmeti / kāraṇasya nāśābhāvāddhetvasiddhiriti pariharati-#neti / dadhighaṭādikāryānvitatvena kṣīramṛdādīnāṃ pratyakṣatvānnāśāsiddhirityarthaḥ / nanu yatrānvayo dṛśyate tatra hetvasiddhāvapi yatrāṅkurādau vaṭabījādīnāmanvayo na dṛśyate tatra hetusattvādvasatvanyatvaṃ syādityata āha-#adṛśyeti / tatrāpyaṅkurādau bījādyavayavānāmanvayānna sta eva janmavināśau kintvavayāntaropacayāpacayābhyāṃ tadvyavahāra ityarthaḥ / astūpacayāpacayaliṅgena vastubhedānumānaṃ tato 'sata utpattiḥ sato nāśa ityāśaṅkya vyabhicāramāha-#tatredṛgiti / pitṛdehe 'pi bhedasattvānna vyabhicāra ityatra bādhakamāha-#pitrādīti / eteneti / kāraṇasya sarvakāryeṣvanvayakathanenetyarthaḥ / svapakṣe doṣaṃ parihṛtya parapakṣe prasañjayati-#yasya punariti / asataḥ kāryasya kārakavyāpārāhitātiśayāśrayatvāyogādaviṣayatve 'pi mṛdāderviṣayatvaṃ syāditi śaṅkate-#samavāyīti / samavāyikāraṇātkāryaṃ bhinnamabhinnaṃ veti vikalpādyaṃ nirasyati-#netyādinā / dvitīyamāśaṅkyeṣṭāpattimāha-#samavāyīti / kāryāṇāmavāntarakāraṇānanyatvamupasaṃharati-#tasmāditi / paramakāraṇānanyatvaṃ phalitamāha-#tathā mūleti / asatkāryavāde pratijñābādhaḥ syādityāha-#yadi tu prāgutpatteriti //18// end bsrp_2,1.6.18 start bsrp_2,1.6.19ḥ paṭavac ca | bbs_2,1.19 | kāryamupādānadbhinnaṃ tadupalabdhāvapyanupalabhyamānatvāt tato 'dhikaparimāṇatvācca maśakādiva śaśaka ityatra vyabhicārārthaṃ sūtram-#paṭavacceti / dvitīyahetorvyabhicāraṃ sphuṭayati-#yathā ca saṃveṣṭaneti / āyāmo dairghyam //19// end bsrp_2,1.6.19 start bsrp_2,1.6.20ḥ yathā ca prāṇādiḥ | bbs_2,1.20 | tatraiva vilakṣaṇakāryakāritvaṃ kāryamupādānādbhinnaṃ, bhinnakāryakaratvāt, saṃmatavat iti hetumāśaṅkya vyabhicāramāha sūtrakāraḥ-#yathā ca prāṇādīti / evaṃ jīvajagaterbrahmānanyatvātpratijñāsiddhirityadhikaraṇārthamupapasaṃharati-#ataśca kṛtsnasyeti //20// end bsrp_2,1.6.20 start bsrp_2,1.7.21ḥ itaravyapadeśād dhitākaraṇādidoṣaprasaktiḥ | bbs_2,1.21 | jīvābhinnaṃ brahma jagatkāraṇamitivadanvedāntasamanvayo viṣayaḥ / sa yadi tādṛgbrahmajagajjanayettarhi svāniṣṭaṃ narakādikaṃ na janayet svatantracetanatvāditi nyāyena virudhyate na veti saṃdehe pūrvoktajīvānanyatvamupajīvya jīvadoṣā brahmaṇi prasajyeranniti pūrvapakṣasūtraṃ gṛhītvā vyācaṣṭe-#itaravyapadeśādityādinā / pūrvapakṣe jīvābhinne samanvayāsiddhiḥ, siddhānte tatsiddhiriti phalam / hitākaraṇetyatra nañvyatyāsenāhitakaraṇaṃ doṣo vyākhyātaḥ / ādipadoktaṃ bhrāntyādikamāpādayati-#naca svayamityādinā //21// end bsrp_2,1.7.21 start bsrp_2,1.7.22ḥ adhikaṃ tu bhedanirdeśāt | bbs_2,1.22 | jīveśayorabhedājjīvajagaterdeṣā brahmaṇi syuḥ brahmagatāśca sṛṣṭisaṃhāraśaktisarvasmartṛtvādayo guṇā jīve syuḥ / na ceṣṭāpattiḥ / jīvasya svaśarīre 'pi saṃhārasāmarthyādarśanāditi prāpte siddhāntasūtraṃ vyācaṣṭe-#tuśabda ityādinā / jīveśvarayorloke bimbapratibimbayoriva kalpitabhedāṅgīkārāddharmavyavastheti siddhāntagranthārthaḥ / yadi vayaṃ jīvaṃ sraṣṭāraṃ brūmastadā doṣāḥ prasajyante natu taṃ brūma ityanvayaḥ / kiñcābhedājñānādūrdhvaṃ vā doṣā āpādyante, pūrvaṃ vā / nādya ityāha-#apiceti / uktaṃ mithyājñānavijṛmbhitatvaṃ sphuṭayati-#avidyeti / kartṛtvādibuddhidharmādhyāse dehadharmādhyāsaṃ dṛṣṭāntayati-#janmeti / dvitīyaṃ pratyāha-#abādhite tviti / jñānādūrdhvaṃ sraṣṭṛtvādidharmāṇāṃ bādhāt pūrvaṃ ca kalpitabhedena vyavasthopapatterna kiñcidavadyamityarthaḥ //22// end bsrp_2,1.7.22 start bsrp_2,1.7.23ḥ aśmādivac ca tadanupapattiḥ | bbs_2,1.23 | nanvakhaṇḍaikarūpe brahmaṇi kathaṃ jīveśvaravaicitryaṃ, kathaṃ ca tatkāryavaicitryamityanupapattiṃ dṛṣṭāntaiḥ pariharati sūtrakāraḥ-#aśmādivacceti / kiṃpāko mahātālaphalam / tattatkāryasaṃskārarūpānādiśaktibhedādvaicitryamiti bhāvaḥ / sūtrasthacakārārthamāha-#śruteśceti / brahma jīvagatadoṣavat, jīvābhinnatvāt, jīvavadityādyanumānaṃ svataḥpramāṇaniravadyatvādiśrutibādhitam / kiñca kartṛtvabhoktṛtvādivikārasya mithyātvājjīvasyaiva tāvaddoṣo nāsti kuto bimbasthānīyasyāśeṣaviśeṣadarśinaḥ parameśvarasya doṣaprasaktiḥ / yattu brahma na vicitrakāryaprakṛti, ekarūpātvāt, vyatirekeṇa mṛttantvādivaditi / tanna / ekarūpe snapnadṛśīva vicitradṛśyavastuvaicitryadarśanena vyabhicārādityarthaḥ / tasmāt pratyagabhinne brahmaṇi samanvayasyāvirodha iti siddham //23// end bsrp_2,1.7.23 start bsrp_2,1.8.24ḥ upasaṃhāradarśanān neti cen na kṣīravad dhi | bbs_2,1.24 | #upasaṃhāradarśanāt / asahāyādbrahmaṇo jagatsargaṃ bruvan samanvayo viṣayaḥ / sa kiṃ yadasahāyaṃ tanna kāraṇamiti laukikanyāyena virudhyate na veti saṃdehe pūrvamaupādhikajīvabhedādbrahmaṇi jīvadoṣā na prasajyanta ityuktam, saṃprati upādhito 'pi vibhaktaṃ brahmaṇaḥ prerakādikaṃ sahakāri nāsti īśanānātvābhāvāditi pratyudāharaṇena pūrvapakṣasūtrāṃśaṃ vyācaṣṭe-#cetanamityādinā / phalaṃ pūrvavat / kārakāṇāmupasaṃhāro melanam / uktanyāyasya kṣīrādau vyabhicāra iti siddhāntayati-#naiṣa doṣa iti / śuddhasya brahmaṇo 'kāraṇatvamiṣṭameva / viśiṣṭasyeśvarasya tu māyaiva sahāya iti bhāvenāha-#bāhyamiti / kṣīrasyāpyātañcanādisahāyo 'stītyasahāyatvahetorna vyabhicāra ityāśaṅkya sahāyābhāve 'pi yasya kasyacitpariṇāmasya kṣīre darśanādvyabhicāratādavasthyamityāha-#nanvityādinā / tarhi sahāyo vyarthaḥ, tatrāha-#tvāryata iti / nanu tvāryate kṣīraṃ dadhibhāvāya śaighryaṃ kāryata iti kimarthaṃ kalpyate, svato 'śaktaṃ kṣīraṃ sahāyena śaktaṃ kriyata iti kiṃ na syāt, tatrāha-#yadi ceti / śaktasya sahāyasaṃpadā kiṃ kāryamityatrāha-#sādhaneti / sahāyaviśeṣābhāve kaścidvikāraḥ kṣīrasya bhavati, tatra ātañcanaprakṣepauṣṇyābhyāṃ tūttamadadhibhāvasāmarthyaṃ vyajyata ityarthaḥ / tarhi śaktivyañjako 'pi sahāyo brahmaṇo vācyaḥ, tatrāha-#paripūrṇoti / nirapekṣamāyāśaktikamityarthaḥ / tādṛśaśaktau mānamāha-#śrutiśceti //24// end bsrp_2,1.8.24 start bsrp_2,1.8.25ḥ devādivad api loke | bbs_2,1.25 | nanu brahma na kāraṇaṃ cetanatve satyasahāyatvānmṛdādiśūnyakulālādivaditi na kṣīrādau vyabhicāra iti sūtravyāvartyāṃ śaṅkāmāha-#syadetaditi / tasyāpi hetordevādau vyabhicāra ityāha-#devādivaditi / lokyate jñāyater'tho 'neneti loko mantrārthavādādiśāstraṃ vṛddhavyavahāraśca / abhidhyānaṃ saṃkalpaḥ / nanu devādyūrṇanābhāntadṛṣṭānteṣu śarīreṣu cetanatvaṃ nāsti, balākāpadminīcetanayorgarbhaprasthānakartṛtve meghaśabdaḥ śarīraṃ ca sahāyo 'sti, ato viśiṣṭahetorna vyabhicāra iti śaṅkate-#sa yadi brūyādityādinā / vyabhicāro 'stīti pariharati-#taṃ prati brūyāditi / ayaṃ doṣaḥ dṛṣṭāntavaiṣamyākhyaḥ / atra hi hetau cetanatvamahandhīviṣayatvarūpaṃ cittādātmyāpannadehasādhāraṇaṃ grāhyaṃ na tu mukhyātmatvaṃ, tava kulāladṛṣṭānte sādhanavaikalyāpatteḥ / asahāyatvaṃ ca cetanasya svātiriktahetuśūnyatvaṃ, tadubhayaṃ devādiṣvastīti vyabhicāraḥ, dehasya svāntaḥpātitvena svātiriktatvābhāvāt / tathā ca kulālavailakṣaṇyaṃ devādīnāṃ ghaṭādikārye svātiriktānapekṣatvāt / devavailakṣaṇyaṃ brahmaṇaḥ dehasyāpyanapekṣaṇāt / naradevādīnāṃ kāryārambhe nārastyekarūpā sāmagrī / śrūyate hi mahābhārate śrīkṛṣṇasya saṃkalpamātreṇa draupadyāḥ paṭaparamparotpattiḥ / ataḥ siddhamasahāyasyāpi brahmaṇaḥ kāraṇatvam //25// end bsrp_2,1.8.25 start bsrp_2,1.9.26ḥ kṛtsnaprasaktir niravayavatvaśabdakopo vā | bbs_2,1.26 | #kṛtsnaprasaktiḥ / kṣīradṛṣṭāntena brahma pariṇāmīti bhramotpattyā pūrvapakṣe prāpte śāstrārtho vivarto na pariṇāma iti nirṇayārthamidamadhikaraṇamiti pūrvādhikaraṇenottarādhikaraṇasya kāryatvaṃ saṃgatimāha-#cetanamiti / niravayavādbrahmaṇo jagatsargaṃ vadan samanvayo viṣayaḥ / sa kiṃ yanniravayavaṃ tanna pariṇāmīti nyāyena virudhyate na veti saṃdehe virudhyata iti pūrvapakṣasūtraṃ vyācaṣṭe-#kṛtsneti / brahma pariṇāmīti vadatā vaktavyaṃ brahma niravayavaṃ sāvayavaṃ vā / ādye sarvasya brahmaṇaḥ pariṇāmātmanā sthitiḥ syādityuktaṃ vyatirekadṛṣṭāntena vivṛṇoti-#yadi brahmetyādinā / paryaṇaṃsyat pariṇato 'bhaviṣyat / ekadeśaścāvāsthāsyadapariṇato 'bhaviṣyat / uktaśrutibhyo niravayavatvasiddheḥ phalitaṃ doṣamāha-#tataśceti / yadā pariṇāmavyatirekeṇa mūlabrahmātmā nāsti tadātmā draṣṭavya ityupadeśor'thaśūnyaḥ syāditi doṣāntaramāha-#draṣṭavyateti / brahmaṇaḥ pariṇāmātmanā janmanāśāṅgīkāre 'ajo 'maraḥ'iti śrutivirodhaścetyāha-#ajatvādīti / sāvayavatvapakṣamāśaṅkya sūtraśeṣeṇa pariharati-#athetyādinā //26// end bsrp_2,1.9.26 start bsrp_2,1.9.27ḥ śrutes tu śabdamūlatvāt | bbs_2,1.27 | pariṇāmapakṣo durghaṭa iti yaduktaṃ tadasmādiṣṭameveti vivartavādena siddhāntayati-#śruteriti / svapakṣe pūrvoktadoṣadvayaṃ nāstīti sūtrayojanayā darśayati-#tuśabdenetyādinā / īkṣitṛtvena vyākartṛtvena cekṣaṇīyavyākartavyaprapañcāt pṛthagīśvarasattvaśruterna kṛtsnaprasaktirityāha-#seyaṃ devateti / nyūnādhikabhāvenāpi pṛthaksattvaṃ śrutamityāha-#tāvāniti / itaścāstyavikṛtaṃ brahmetyāha-#tatheti / 'sa vā eṣa ātmā hṛdi'iti śruterasti dṛśyātiriktaṃ brahma / 'tadā 'iti suṣuptikālarūpaviśeṣaṇāccetyarthaḥ / liṅgāntaramāha-#tathendriyeti / bhrūmyādervikārasyendriyagocaratvāt 'na cakṣuṣā gṛhyate'ityādiśrutyā brahmaṇastatpratiṣedhādavāṅmanasagocaratvaśruteścāsti kūṭasthaṃ brahmetyarthaḥ / kṛtsnaprasaktidoṣo nāstītyuktvā dvitīyadoṣo 'pi nāstītyāha-#naceti / nanu brahma kāryātmanāpyasti, pṛthagapyasti cet sāvayavatvaṃ durvāraṃ, niravayavasyaikasya dvidhā sattvāyogāt, ato yaddvidhābhūtaṃ tatsāvayamiti tarkaviruddhaṃ brahmaṇo niravayavatvamiti vivartamajānataḥ śaṅkāṃ gūḍhāśaya eva pariharati-#śabdamūlaṃ ceti / yadā laukikānāṃ pratyakṣadṛṣṭānāmapi śaktiracintyā tadā śabdaikasamadhigamyasya brahmaṇaḥ kimu vaktavyam / ato brahmaṇo niravayavatvaṃ dvidhābhāvaścetyubhayaṃ yathāśabdamabhyupagantavyam / na tarkeṇa bādhanīyamityarthaḥ / prakṛtibhyaḥ pratyakṣadṛṣṭavastusvabhāvebhyo yatparaṃ vilakṣaṇaṃ kevalopadeśagamyaṃ tadacintyasvarūpamiti smṛtyarthaḥ / āśayānavabodhena śaṅkate-#nanu śabdenāpīti / yadvā brahma pariṇāmītyekadeśināmiyaṃ siddhāntasūtravyākhyā darśitā tāmākṣipati-#nanviti / śabdasya yogyatājñānasāpekṣatvādityarthaḥ / nanu brahma sāvayavaṃ niravayavaṃ veti vikalpāśrayaṇe sarvaśrutisamādhānaṃ syādityata āha-#kriyeti / niravayavatve brahmaṇaḥ prakṛtitvaśrutivirodhaḥ, sāvayavatve niravayavatvaśabdavirodhaḥ, vikalpaśca vastunyayuktaḥ, ataḥ prakārāntarānupalambhācchrutīnāṃ prāmāṇyaṃ durghaṭamiti prāpte svāśayamuddhāṭayati-#naiṣa doṣa iti / niravayavasya vastunaḥ kūṭasthasyāpyavidyayā kalpitanāmarūpavikārāṅgīkārāddurghaṭatvadoṣo nāsti / vāstavakauṭasthyasya kalpitavikāraprakṛtitvenāvirodhādityarthaḥ / rūpabhedāṅgīkāre sāvayavatvaṃ syādityāśaṅkyoktaṃ vivṛṇoti-#nahītyādinā / kṛtsnaprasaktiṃ nirasya doṣāntaraṃ nirasyati-#vācārambhaṇeti / nanu śrutipratipādyasya pariṇāmasya kathaṃ mithyātmatvaṃ, tatrāha-#na ceyamiti / niṣprapañcabrahmādhīśeṣatvena sṛṣṭiranūdyate na pratipādyata ityasakṛdāveditam, ato vivartavāde na kaściddoṣa ityupasaṃharati-#tasmāditi //27// end bsrp_2,1.9.27 start bsrp_2,1.9.28ḥ ātmani caivaṃ vicitrāś ca hi | bbs_2,1.28 | pūrvāvasthānāśenāvasthāntaraṃ pariṇāmaḥ, yathā dugdhasya dadhibhāvaḥ / pūrvarūpānupamardenāvasthāntaraṃ vivartaḥ, yathā śukteḥ rajatabhāvaḥ / tatra brahmaṇo vivartopādānatvaṃ svapnasākṣidṛṣṭāntena draḍhayanmāyāvādaṃ sphuṭayati sūtrakāraḥ-#ātmani ceti / rathayogāḥ aśvāḥ //28// end bsrp_2,1.9.28 start bsrp_2,1.9.29ḥ svapakṣadoṣāc ca | bbs_2,1.29 | kiñca kṛtsnaprasaktyādīnāṃ sāṃkhyādipakṣe 'pi doṣatvānnāsmān pratyudbhāvanīyatvaṃ, 'yaścobhayoḥ samo doṣaḥ'iti nyāyādityāha sūtrakāraḥ-#svapakṣeti / pradhānasya niravayavatve kṛtsnaprasaktiḥ sāvayavatve ca niravayavatvābhyupagamavirodha ityatra śaṅkate-#nanviti / kiṃ sāmyāvasthā guṇānāṃ vikāraḥ, samudāyo vā / ādye tasyā na mūlaprakṛtitvaṃ, vikāratvāt / dvitīye prapañcābhāvaḥ, samudāyasyāvastutvena mūlābhāvāt / atha niravayavā guṇā eva vividhapariṇāmānāṃ prakṛtiriti cet, tarhi kṛtsnaprasaktermūlocchedo durvāra ityabhipretya pariharati-#naivamityādinā / iti yato 'taḥsamānatvānna vayaṃ paryanuyojyā ityanvayaḥ / pratyekaṃ sattvādikamitaraguṇadvayasacivaṃ niravayavaṃ yadyupādānaṃ tarhi kṛtsnasyopādānasya kāryarūpatvaprasaktermūloccheda ityukterniravayavatvasādhakatarkasyābhāsatvādguṇānāṃ sāvayavatvameva pariṇāmitvena mṛdādivadato na kṛtsnaprasaktirekadeśapariṇāmasaṃbhavāditi śaṅkate-#tarketi / etaddoṣābhāve 'pi doṣāntaraṃ syāditi pariharati-#evamapīti / nanu guṇānāmavayavāstantuvadārambhakā na bhavanti kintu kāryavaicitryānumitāstadgatāḥ śaktaya ityāśaṅkya māyikaśaktibhirbrahmaṇo 'pi sāvayavatvaṃ tulyamityāha-#athetyādinā / aṇuvāde 'pi doṣasāmyamāha-#tatheti / sāṃkhyavaddoṣaḥ samāna iti saṃbandhaḥ / niravayavayoḥ paramāṇvoḥ saṃyogo vyāpyavṛttiravyāpyavṛttirvā / ādye tatkāryasya dvyaguṇakasyaikaparamāṇumātratvāpattiḥ prathimno 'dhikaparimāṇasyānupapatteḥ / na hyaṇoraṇvantareṇoparyadhaḥ pārśvataśca vyāptau tato 'dhikadravyaṃ saṃbhavatiḥ dvitīye paramāṇvoḥ sāvayavatvāpattirityarthaḥ / nanu tvaṃ cora ityukte tvamapi cora itivaddoṣasāmyoktirayuktetyata āha-#parihṛtastviti / uktaṃ hi māyāvāde svapnavatsarvaṃ sāmañjasyam, ato niravayave brahmaṇi samanvayasyāvirodha iti siddham //29// end bsrp_2,1.9.29 start bsrp_2,1.10.30ḥ sarvopetā ca taddarśanāt | bbs_2,1.30 | #sarvopetā / māyāśaktimato brahmaṇo jagatsargaṃ vadataḥ samanvayasyāśarīrasya na māyeti nyāyena virodho 'sti na veti saṃdehe nyāyasyānābhāsatvādastīti pūrvapakṣe pūrvoktaśaktimattvasamarthanādekaviṣayatvaṃ saṃgatiṃ vadan siddhāntasūtraṃ vyācaṣṭe-#ekasyetyādinā / pūrvottarapakṣayorvirodhāvirodhau phalamityuktamevāpādasamāpteravagantavyam / abhyāttaḥ abhito vyāptaḥ / avākī vāgindriyaśūnyaḥ / anādaro niṣkāmaḥ //30// end bsrp_2,1.10.30 start bsrp_2,1.10.31ḥ vikaraṇatvān neti cet tad uktam | bbs_2,1.31 | pūrvapakṣanyāyamanūdya dūṣayati-#vikaraṇatvāditi / devādicetanānāṃ śaktānāmapi dehabhimāne satyeva kartṛtvaṃ dṛṣṭaṃ tadabhāve suṣupte tanna dṛṣṭaṃ, ato brahmaṇaḥ śaktatve 'pyadehatvānna kartṛtvam / nāpyadehasya śaktiḥ saṃbhavatīti śaṅkārthaḥ / vikaraṇasya jīvasya kartṛtvāsaṃbhave 'pīśvarasya saṃbhavatīti, 'devādivadapi loke'ityatroktam / tatra śarīrasya kalpitasya māyāśrayatvāyogānnirviśeṣacinmātrasyaiva māyādhiṣṭhānatvaṃ yuktamiti samādhānārthaḥ //31// end bsrp_2,1.10.31 start bsrp_2,1.11.32ḥ na prayojanavattvāt | bbs_2,1.32 | #na prayojanavattvāt / parivṛptādbrahmaṇo jagatsargaṃ vadan samanvayo viṣayaḥ / sa kimabhrāntaścetano yaḥ sa niṣphalaṃ vastu na racayatīti nyāyena virudhyate na veti saṃdehe pūrvamadehasyāpi śrutibalāt śaktatvoktyā kartṛtvamuktaṃ tadākṣepasaṃgatyā pūrvapakṣasūtraṃ vyācaṣṭe-#anyathetyādinā / īśvarasya phalābhāve 'pi paraprayojanāya sṛṣṭau pravṛttirastvityāśaṅkya śrutimāha-#bhavati ceti / yā prekṣāvatpravṛttiḥ sā svaphalārtheti lokaprasiddhiḥ / naca dayālupravṛttau vyabhicāraḥ, tasyāpi paraduḥkhāsahanaprayuktasvacittavyākulatānivṛttyarthitvāditi bhāvaḥ / kiñca gurutarāyāsasya phalaṃ vācyamityāha-#gurutareti / tarhyastīśvarasyāpi pravṛttiḥ svārthetyata āha-#yadīyamapīti / asvārthatve pravṛttyabhāvaḥ pūrvoktaḥ syādityarthaḥ / īśvaraḥ prekṣāvānna bhavatītyāśaṅkya śrutivirodhamāha-#athetyādinā / buddheraparādho vivekābhāvaḥ //32// end bsrp_2,1.11.32 start bsrp_2,1.11.33ḥ lokavat tu līlākaivalyam | bbs_2,1.33 | uktanyāyasya rājñāṃ līlāyāṃ vyabhicāra iti siddhāntasūtraṃ vyācaṣṭe-#tuśabdeneti / vyatiriktaṃ / līlātiriktam / krīḍārūpā vihārā yeṣu ramyadeśeṣu teṣvityarthaḥ / kadācidrājādīnāṃ līlāyā api kiñcit phalaṃ sukhollāsādikaṃ saṃbhāvyeta tathāpi niḥśvāsādau prekṣāvatpravṛttitvamasti na tu svasya tatroddeśyaṃ phalaṃ kiñcidastīti vyabhicārasthalāntaramāha-#yathā ceti / prāṇasya svabhāvaścalatvaṃ prārabdhaṃ vocchvāsādihetuḥ, īśvarasya svabhāvaḥ kālakarmasahitamāyā / nanvīśvarasya jagadracanāyāḥ kevalalīlātvaṃ kimityucyate, phalameva kiñcit, kalpyatāṃ, tatrāha-#nahīti / āptakāmatvavyāghātādityarthaḥ / nanvīśvarastūṣṇīṃ kimiti na tiṣṭhati, kimiti svasyāphalāṃ pareṣāṃ duḥkhāvahāṃ sṛṣṭiṃ karoti, tatrāha-#naca svabhāva iti / kāladharmādisāmāgryāṃ satyāṃ sṛṣṭeraparihāryatvādityarthaḥ / yaduktaṃ gurutarāyāsatvāt phalaṃ vācyamiti, tatra hetvasiddhimāha-#yadyapītyādinā / alpapravṛtterapi phalaṃ vācyaṃ loke tathādarśanādityāditarkasyāgamabādhamāha-#yadi nāmeti / sṛṣṭiśruterapravṛttirnāsti, sarvajñatvaśruterunmattatā nāstīti vibhāgaḥ / svapnasṛṣṭivadasyāḥ sṛṣṭermāyāmātratvānna phalāpekṣetyāha-#na ceyamiti / naca niṣphalasṛṣṭiśrutīnāmānarthakyaṃ, saphalabrahmadhīśeṣatvenārthavattvādiyuktaṃ na vismartavyamityarthaḥ //33// end bsrp_2,1.11.33 start bsrp_2,1.12.34ḥ vaiṣamyanairghṛṇye na sāpekṣatvāt tathā hi darśayati | bbs_2,1.34 | #vaiṣamyanairghṛṇye na / nirdeṣādbrahmaṇo jagatsargaṃ bruvan samanvayo viṣayaḥ / sa kiṃ yo viṣamakārī sa doṣavāniti nyāyena virudhyate na veti saṃdehe pūrvatra līlayā yatsraṣṭṛtvamuktaṃ tadeva karmādisāpekṣasya na yuktamanīśvaratvāpatteḥ, nirapekṣatve rāgādidoṣāpatterityākṣepasaṃgatyā pūrvapakṣayati-#punaścetyādinā / brahmaiva jagatkāraṇamiti janmādisūtre pratijñātor'thaḥ / pṛthagjanaḥ pāmaraḥ, 'niravadyaṃ nirañjanam'iti śrutiḥ, 'na me dveṣyo 'sti na priyaḥ'iti smṛtiḥ / svacchatvādītyādipadena kūṭasthatvāgrahaḥ, svacchatvādiścāsāvīśvarasvabhāvaśceti vigrahaḥ / nimittamanapekṣya viṣamakāritve vaiṣamyādidoṣaḥ syāt, na tvanapekṣatvamīśvarasyāstīti siddhāntayati-#evaṃ prāpta ityādinā / naca sāpekṣatve anīśvaratvaṃ, sevāmapekṣya phaladātari rājñīśvaratvānapāyāt / nanu tarhi dharmādharmābhyāmeva vicitrā sṛṣṭirastu kimīśvareṇetyata āha-#īśvarastu parjanyavaditi / sādhāraṇahetusahitasyaivāsādhāraṇahetoḥ kāryakāritvānneśvaravaiyarthyaṃ, anyathā parjanyavaiyarthyaprasaṅgāditi bhāvaḥ / yaṃ janamunninīṣate ūrdhvaṃ netumicchati taṃ sādhu kārayatyeṣa īśvara ityanvayaḥ / naca kañcijjanaṃ sādhu kañcidasādhu karma kārayato vaiṣamyaṃ tadavasthamiti vācyaṃ, anādipūrvārjitasādhvasādhuvāsanayā svabhāvena janasya tattatkarmasu pravṛttāvīśvarasya sādhāraṇahetutvāt / ato 'navadya īśvara iti bhāvaḥ //34// end bsrp_2,1.12.34 start bsrp_2,1.12.35ḥ na karmāvibhāgād iti cen nānāditvād | bbs_2,1.35 | prathamasargasya vaiṣamyahetukarmābhāvādekarūpatvaṃ syāt, tathā tathā taduttarakalpānāmapītyākṣipya samādhatte sūtrakāraḥ-#na karmeti / prathamasṛṣṭeḥ paścādbhāvikarmakṛtaṃ vaiṣamyamityāśaṅkyānyonyāśrayamāha-#sṛṣṭyuttareti / ādyā sṛṣṭirityupalakṣaṇam / ādāvekarūpatve madhye viṣamakarmotpattau hetvabhāvenottarasṛṣṭīnāmapi tulyatvasya durvāratvāditi draṣṭavyam / parihāraḥ sugamaḥ //35// end bsrp_2,1.12.35 start bsrp_2,1.12.36ḥ upapadyate cāpy upalabhyate ca | bbs_2,1.36 | prathamaḥ sargaḥ kaścinnāstītyatra pramāṇaṃ pṛcchati-#kathaṃ punariti / upapattisahataśrutyādikaṃ pramāṇamiti sūtravyākhyayā darśayati-#upapadyata iti / hetuṃ vinaiva sārgāṅgīkāre jñānakarmakāṇḍavaiyarthyaṃ syādityarthaḥ / nanu sukhādivaiṣamye īśvaro 'vidyā vā heturastvityāśaṅkya krameṇa dūṣayati-#naceśvara ityādinā / kastarhi hetuḥ, tatrāha-#rāgādīti / rāgadvaiṣamohāḥ kleśāsteṣāṃ vāsanābhirākṣiptāni karmāṇi dharmādharmavyāmiśrarūpāṇi, tadapekṣā tvavidyā sukhādisargavaicitryahetuḥ / tasmādavidyāsahakāricatvena kleśakarmaṇāmanādipravāho 'ṅgīkartavya iti bhāvaḥ / kiñca sṛṣṭeḥ sāditve prathamaśarīrasyotpattirna saṃbhavati, hetvabhāvāt / naca karma hetuḥ, śarīrātprākkarmāsaṃbhavāt / tasmāt karmaśarīrayoranyonyāśrayaparihārāya sarvaireva vādibhiḥ saṃsārasyānāditvamaṅgīkāryamityāha-#naceti / sargapramukhe sṛṣṭyādau prāganavadhāritaprāṇo 'pi san pratyagātmā bhāvidhāraṇanimittena jīvaśabdenocyatāmityatrāha-#naca dhārayiṣyatīti / 'gṛhasthaḥ sadṛśīṃ bhāryāmupeyāt'ityādāvagatyā bhāvivṛttyāśrayaṇamiti bhāvaḥ / asya saṃsāravṛkṣasya svarūpaṃ satyaṃ mithyā vetyupadeśaṃ vinā nopalabhyate / jñānaṃ vinānto 'pi nāsti / nāpyādirupalabhyate, asattvādeva / naca saṃpratiṣṭhā madhye sthitiḥ, dṛṣṭanaṣṭasvarūpatvāditi gītāvākyārthaḥ / saṃsārasyānāditve 'pi mithyātvāt 'ekamevādvitīyam'ityavadhāraṇamupapannam / tasmānniravadye brahmaṇi samanvayāvirodha iti siddham //36// end bsrp_2,1.12.36 start bsrp_2,1.13.37ḥ sarvadharmopapatteś ca | bbs_2,1.37 | #sarvadharmopapatteśca / nirguṇasya brahmaṇo jagadupādanatvavādivedāntasamanvayo viṣayaḥ sa kiṃ yannirguṇaṃ tannopādānaṃ yathā rūpamiti nyāyena virudhyate na veti saṃdehe, bhavatvīśvarasya viṣamasṛṣṭinimittatvaṃ tatprayojakasya karmaṇaḥ sattvāt, natūpādānatvaṃ tadvyāpakasya saguṇatvasyābhāvāditi pratyudāharaṇena prāpte siddhāntasūtratātparyamāha-#cetanamiti / vivartopādānatvaṃ nirguṇasyāpyaviruddhaṃ, ajñātatvasya bhramādhiṣṭhānatvaprayojakasya sattvāt, saguṇatvaṃ tvavyāpakaṃ śabdādiguṇeṣu nityatvādibhramadarśanāditi bhāvaḥ / yadyapi sarvajñatvaṃ sarvaśaktitvaṃ ca loke kāraṇadharmatvenāprasiddhaṃ tathāpi yo yasya kartā sa tasya sarvasya jñātā śaktaśceti prasiddham, īśvarasyapi sarvakartṛtvaśravaṇātprasiddhyanusāreṇārthānniratiśayasarvajñatvaṃ sarvaśaktitvaṃ ca sidhyatītyabhisaṃdhāyāha-#sarvajñaṃ sarvaśaktīti / mahāmāyamiti / kartṛtvopādānatvakathane sarvaśaṅkāpaṅkakṣālanāyoktam / tasmādaupaniṣadasiddhānte na kaściddoṣa iti siddham //37// end bsrp_2,1.13.37 iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ dvitīyasyādhyāyasya prathamapādaḥ samāptaḥ //1// #// iti dvitīyādhyāyasya sāṃkhyayogakāṇādādismṛtibhiḥ sāṃkhyādiprayuktatarkaiśca vedāntasamanvayavirodhaparihārākhyaḥ prathamaḥ pādaḥ // #dvitīyādhyāye dvitīyaḥ pādaḥ // sāṃkhyatārkikabauddhāśca jaināḥ pāśupatādayaḥ / yasya tattvaṃ na jānanti taṃ vande raghupuṅgavam //1// start bsrp_2,2.1.1ḥ racanānupapatteś ca nānumānaṃ | bbs_2,2.1 | brahmaṇi sarvadharmopapattivat pradhāne 'pi tadupapattimāśaṅkya nirācaṣṭe-#racanānupapatteśca nānumānam / nanu mumukṣūṇāṃ vākyārthanirṇayapratibandhanirāsāya vedāntānāṃ tātparyaṃ niścetumidaṃ śāstramārabdhaṃ tacca nirdeṣatayā niścitaṃ, tataḥ parapakṣanirāsātmako 'yaṃ pādo 'smin śāstre na saṃgataḥ, tannirāsasya mumakṣvanapekṣitatvādityākṣipati-#yadyapīti / parapakṣanirākaraṇaṃ vināsvapakṣasthairyāyogāttatkartavyamityāha-#tathāpīti / tarhi svapakṣasthāpanātprāgeva parapakṣapratyākhyānaṃ kāryamityata āha-#vedāntārtheti / vedāntatātparyanirṇayasya phalavajjñānakaraṇāntarbhāvādabhyarhitatvam / nanu rāgadveṣakaraṇatvāt paramatanirākaraṇaṃ na kāryamiti śaṅkate-#nanviti / tattvanirṇayapradhānā khalviyaṃ kathārabdhā, tattvanirṇayaśca paramateṣvaśraddhāṃ vinā na sidhyati, sā ca teṣu bhrāntimūlatvaniścayaṃ vinā na sidhyati, sa ca imaṃ pādaṃ vinā neti svasiddhāntasaṃrakṣaṇārthatvātpradhānasidhyarthatvādayaṃ pādo 'smin śāstre saṃgataḥ, saṃgatatvādvītarāgeṇāpi kartavya ityabhisaṃdhāyoktāṅgīkāreṇa samādhatte-#bāḍhamityādinā / apadeśena vyājena / mandamatīnām teṣu śraddhānimittāni bahūni santīti tannirāsāya yatnaḥ kriyata ityarthaḥ / svamataśraddhāparamatadveṣau tu pradhānasiddhyarthatvādaṅgīkṛtau / nāpyayaṃ dveṣaḥ / parapakṣatvabuddhyā hi nirāso dveṣamāvahati na tu tattavanirṇayecchayā kṛta iti mantavyam / paunaruktyam śaṅkate-#nanvīkṣateriti / pūrvaṃ sāṃkhyādīnāṃ śrutyarthānugrāhakartakanirāsādaśrautatvamuktam, saṃprati śrutyanapekṣāstadīyāḥ svatantrā yuktayo nirasyanta ityarthabhedānna punaruktirityāha-#taducyataiti / pradhānamacetanaṃ jagadupādānamiti sāṃkhyasiddhānto 'tra viṣayaḥ sa kiṃ pramāṇamūlo bhrāntimūlo veti saṃdehe 'sarvadharmopapatteśca'ityuktadharmāṇāṃ pradhāne saṃbhavāttadevopādānamityākṣepasaṃgatyā pramāṇamūlatvaṃ darśayan pūravapakṣamāha-#tatra sākhyāiti / svasiddhāntajñānasya paramatanirāsaṃ pratyupajīvyatvāt pādayoḥsaṃgatiḥ / paramatanirāsātmakatmātsarveṣāmadhikaraṇānāmetatpādasaṃgatiḥ / pūrvapakṣe pramāṇamūlamatavirodhāduktaśrutyarthasamanvayāsiddhiḥ phalaṃ, siddhānte tatsiddhirityāpādaṃ draṣṭavyam / mūlaśrautasamanvayadārḍhyārthatvādasya pādasya śrutisaṃgatiriti vivekaḥ / bhidyanta iti bhedā vikārāḥ, ye vikārā yenānvitāste tatprakṛtikā iti vyāptimāha-#yatheti / sarvaṃ kāryaṃ sukhaduḥkhamohātmakavastuprakṛtikaṃ, tadanvitatvāt, ghaṭādivadityanumānamāha-#tatheti / kimarthaṃ pradhānaṃ pariṇamate, tatrāha-#cetanasyeti / artho bhogāpavargarūpaḥ, tadarthaṃ svabhāvata eva pravartate na tu kenaciccetanena preryata ityarthaḥ / taduktam-'puruṣārtha eva heturna kenacitkāryate karaṇam'iti / anumānāntarāṇi tairuktāni smārayati-#tatheti / uktaṃ hi-'bhedānāṃ parimāṇāt samanvayācchaktitaḥ pravṛtteśca / kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya // 'iti / atra kārikāyāṃ samanvayāditi liṅgaṃ vyākhyātam / śiṣṭāni vyākhyāyante / tathā hi-kṣityādīnāṃ bhedānāṃ kāraṇamavyaktamasti, parimitatvāt, ghaṭavat / na ca dṛṣṭānte sādhyavaikalyaṃ, ghaṭotpatteḥ prāganabhivyaktaghaṭādirūpakāryaviśiṣṭatvena mṛdo 'pyavyaktatvāt / tathā ghaṭādīnāṃ kāraṇaśaktitaḥ pravṛttermahadādikāryāṇāmapi kāraṇaśaktitaḥ pravṛttirvācyā, tacchaktimatkāraṇamavyaktam / kiñca kāraṇātkāryasya vibhāgo janma dṛśyate kṣitermṛttikā jāyate tato ghaṭa iti / evamavibhāgaḥ prātilomyena pralayo dṛśyate ghaṭasya mṛttikāyāṃ layaḥ tasyāḥ kṣitau kṣiterapsu apāṃ tejasīti / etau vibhāgāvibhāgau vaiśvarūpyasya vicitrasya bhāvajātasya dṛśyamānau pṛthakpakṣīkṛtau kvacitkāraṇe viśrāntau vibhāgatvādavibhāgatvācca mṛdi ghaṭavibhāgāvibhāgavadityarthaḥ / siddhāntayati-#tatra vadāma iti / kimanumānairacetanaprakṛtikatvaṃ jagataḥ sādhyate, svatantrācetanaprakṛtikatvaṃ vā / ādye siddhasādhanatā, asmābhiranāditriguṇamāyāṅgīkārāt / dvitīye ghaṭādidṛṣṭānte sādhyāprasiddhirityāha-#yadīti / svatantramacetanaṃ prakṛtirityetaddṛṣṭāntabalena tadā nirūpyeta yadi dṛṣṭāntaḥ kvacitsyāt / nanu dṛṣṭaḥ kvacidityanvayaḥ / svatantrapadārthamāha-#cetanānadhiṣṭitamiti / parakīyasya sādhyasyāprasiddhimuktvā satpratipakṣaṃ vaktuṃ yadvicitraracanātmakaṃ kāryaṃ taccetanādhiṣṭhitācetanaprakṛtikamiti vyāptimāha-#geheti / idaṃ jagadccetanādhiṣcitācetanaprakṛtikaṃ, kāryatvāt, gehavaditi prayogaḥ / vipakṣe vicitraracanānupapattirūpaṃ sūtroktaṃ bādhakatarkaṃ vaktuṃ jagato vaicitryamāha-#tatheti / bāhyaṃ pṛthivyādi bhogyam, ādhyātmikaṃ śarīrādi ca bhogādhiṣchānamiti vibhāgaḥ / pratiniyato 'sādhāraṇo 'vayavānāṃ vinyāso racanā yasya tadityarthaḥ / itthaṃ vicitraṃ jagaccetanānadhiṣṭhitā jaḍaprakṛtiḥ kathaṃ racayet / na kathamapītyarthaḥ / yaccetanānadhiṣṭhitamacetanaṃ tanna kāryakārīti vyāptimuktatarkamūlabhūtāmāha-#loṣṭeti / cetanāpreriteṣu loṣṭādiṣu kāryakāritvādarśanādityarthaḥ / kiñcānādijaḍaprakṛtiścetanādhiṣṭitā, pariṇāmitvāt, mṛdādivadityāha-#mṛditi / nanu mṛdādidṛṣṭānte dvayamapyastyacetanatvaṃ cetanādhiṣṭhitatvaṃ ceti, tatra pariṇāmitvahetoracetanatvameva vyāpakaṃ mṛdādisvarūpatvenāntaraṅgatvāt, natu cetanādhiṣṭhitatvaṃ vyāpakaṃ, tasya mṛdādibāhyakulālādisāpekṣatvena bahiraṅgatvāt, tathā ca pariṇāmitve 'pi mūlaprakṛteracetanatvadharmeṇaiva yogo na cetanādhiṣṭitatvenetyāśaṅkya niṣedhati-#naceti / mahānasadṛṣṭānte 'ntaraṅgasyāpi mahānasasvarūpasya dhūmavyāpakatvaṃ nāsti tadbhinnasya bahiraṅgasyāpi vahnestadastītyantaraṅgatvaṃ vyāpakatve prayojakaṃ na bhavatīti bhāvaḥ / kiñca yadacetanaṃ taccetanādhiṣṭhitameva pariṇamata ityaṅgīkāre bādhakābhāvāt pratyuta śrutyanugrahācca tathāṅgīkāryamityāha-#na caivaṃ satīti / sukhaduḥkhamohānvayāditi hetorasiddhidyotanārthaṃ sūtre cakāra ityāha-#anvayādyanupapatteśceti / nānumānaṃ yuktamityarthaḥ / ādiśabdaḥ parimāṇādigrahārthaḥ / śbdādīnāṃ bāhyatvānubhavādāntarasukhādyātmakatvamasiddhaṃ tannimittatvācca / nahi nimittanaimittikayorabhedena yogo 'sti, daṇḍaghaṭayoradarśanādityarthaḥ / kiñca yadi ghaṭe mṛdvatsukhādikaṃ śabdādyanvitaṃ syāt tarhi sarvairaviśeṣeṇa sukhādikamupalabhyeta ghaṭe mṛdvat / na tathopalabdhirastīti yogyānupalabdhyā hetvabhāvaniścaya ityāha-#śabdādīti / viṣayasyaikatve 'pi puruṣavāsanāvaicitryāt kasyacitsukhabuddhiḥ kasyacidduḥkhabuddhiḥ kasyacinmohabuddhirdṛśyate 'to viṣayāḥ sukhādyātmakā na bhavantītyarthaḥ / evaṃ samanvayāditi hetuṃ dūṣayitvā parimāṇādihetūn dūṣayati-#tatheti / buddhyādīnāṃ parimitatvena saṃsargapūrvakatvasiddhau saṃsṛṣṭānyanekāni sattvarajastamāmasi siddhyanti, ekasmin saṃsargāsaṃbhavānna brahmasiddhiriti sāṃkhyasya bhāvaḥ / kimidaṃ parimitatvaṃ, na tāvaddeśataḥ paricchedaḥ, pakṣāntargatākāśe tasyābhāvena bhāvāsiddheḥ / nāpi kālataḥ paricchedaḥ, sāṃkhyaiḥ kālasyānaṅgīkārāt, avidyāguṇasaṃsargeṇa siddhasādhanācca / nāpi vastutaḥ paricchedaḥ, sattvādīnāṃ parasparaṃ bhinnatve satyapi sādhyābhāvena vyabhicārādityāha-#sattveti / yaduktaṃ kāryakāraṇavibhāgo yatra samāpyate tatpradhānamiti / tanna / brahmaṇi māyāyāṃ vā samāptisaṃbhavāt / naca yaḥ kāryasya vibhāgaḥ sa cetanānadhiṣṭhitācetane samāpta iti vyāptirasti, sarvatrācetaneṣu cetanādhiṣṭānadarśanādityāha-#kāryeti / etenāvibhāgo 'pi vyākhyātaḥ / yattu yatparimitaṃ tadavyaktaprakṛtipūrvakamiti vyāptyantaraṃ, tasyāpi guṇeṣvanādiṣu parimiteṣu vyabhicāraḥ / etena sadṛśayoreva prakṛtivikārabhāvādacetanavikārāṇānacetanameva prakṛtiriti nirastam / cetanādhiṣṭhitācetanaprakṛtikatve 'pi sādṛśyopapatteḥ, 'na vilakṣaṇatvāt'ityatra sādṛśyaniyamasya nirastatvācca / evaṃ cetanādhīnakāraṇaśaktitaḥ kāryapravṛttisaṃbhavāt śaktitaḥ pravṛttiliṅgamanyathāsiddhamiti bhāvaḥ //1// end bsrp_2,2.1.1 start bsrp_2,2.1.2ḥ pravṛtteś ca | bbs_2,2.2 | svatantramacetanaṃ kāraṇatvena nānumātavyaṃ, tasya sṛṣṭyarthaṃ-#pravṛtteḥanupapatteriti cakāreṇānupapattipadamanuṣajya sūtraṃ yojanīyam / racanāpravṛttyoḥ ko bheda ityāśaṅkya pravṛttisvarūpamāha-#sāmyeti / guṇānāṃ kila sāmyāvasthā tattvānāṃ pralayaḥ, tadā na kiñcit kāryaṃ bhavati pralayābhāvaprasaṅgāt / kintvādau sāmyapracyutirūpaṃ vaiṣamyaṃ bhavati, tataḥ kasyacidguṇasyāṅgitvamudbhūtatvena prādhānyaṃ kasyacidaṅgatvaṃ śeṣatvamityaṅgāṅgibhāvo bhavati, tasmin sati mahadādikāryotpādanātmikā pravṛttiḥ, tayā vividhakāryavinyāso racaneti bheda ityarthaḥ / guṇānāṃ pravṛttiścetanādhiṣṭhānapūrvikā, pravṛttitvāt, rathādipravṛttivadityāha-#sāpīti / vipakṣe svatantre pravṛtyanupapattirityarthaḥ / kecittu bhedānāṃ pravṛttiśaktimatvāccetanānadhiṣṭhatācetanaprakṛtikatvamiti śaktitaḥ pravṛttiriti liṅgaṃ vyācakṣate / asyāpi guṇeṣu vyabhicāraḥ / kāryatvaviśeṣaṇe ca viruddhatā, pravṛttiśaktimatve sati kāryatvasya ghaṭādiṣu cetanādhiṣṭitaprakṛtikatvenoktasādhyaviruddhena vyāptidarśanāditi 'pravṛtteśca'iti sūtreṇa jñāpitam / nanu loke svatantrācetanānāṃ pravṛtyadarśane 'pi pradhāne sā pravṛttiḥ sidhyatu, tatrāha-#dṛṣṭācceti / anumānaśaraṇasya tava dṛṣṭantaṃ vinātīndriyārthasiddhyayogāditi bhāvaḥ / nanu pradhānasya pravṛttiṃ khaṇḍayatā cetanasya sṛṣṭau pravṛttirvācyā sā na yukteti sāṃkhyaḥ śaṅkate-#nanviti / śuddhacetanasya pravṛttyayogamaṅgīkaroti-#satyamiti / tarhi kevalasyācetanasya pravṛttisiddhiranyathā sṛṣṭyayogāt / , tatrāha-#tathāpīti / kevalasya cetanasyāpravṛttāvapi cetanācetanayormithaḥ saṃbandhātsṛṣṭipravṛttiriti bhāvaḥ / imaṃ vedāntasiddhāntaṃ sāṃkhyo dūṣayati-#na tviti / sarvā pravṛttiracetanāśrayaiva dṛṣṭā / na tvacetanasaṃbandhenāpicetanasya kvacitpravṛttirdṛṣṭā / tasmānna cetanātsṛṣṭirityarthaḥ / matadvayaṃ śrutvā madhyasthaḥ pṛcchati-#kiṃ #punariti / yasminnacetane rathādau pravṛttirdṛṣṭā tasyaiva sā na cetanastatra heturiti kiṃ sāṃkhyamataṃ sādhu uta yena cetanenāśvādinā pravṛttistatprayuktā seti vedāntimataṃ vā sādhviti praśnārthaḥ / sāṃkhya āha-#nanviti / #ubhayoḥ / pravṛttitadāśrayayorityarthaḥ / dṛṣṭāśrayeṇaiva pravṛtterupapattāvadṛṣṭacetanapravṛttirna kalpyeti bhāvaḥ / ātmano 'pratyakṣatve kathaṃ siddhiḥ, tatrāha-#pravṛttīti / jīvaddehasya rathādibhyo vailakṣaṇyaṃ prāṇādisatvaṃ liṅgaṃ dṛṣṭamiti kṛtvā cetanasya siddhirityanvayaḥ / jīvaddehaḥ sātmakaḥ prāṇādimatvāt, vyatirekeṇa rathādivadityātmasiddhirityarthaḥ / dehapravṛttiḥ svāśrayādanyena jñānavatā sahabhūtā, pravṛttitvāt, rathapravṛttivadityanumānāntarasūcanāya pravṛttyāśrayetyuktam, sadbhāvasiddhireva na pravartakatvamityevakārārthaḥ / anumitasya sadbhāvamātreṇa pravṛttihetutve sarvatrākāśasyāpi hetutvaprasaṅgāditi bhāvaḥ / ātmano 'pratyakṣatve cārvākāṇāṃ bhramo 'pi liṅgamityāha-#ata eveti / apratyakṣatvādevetyarthaḥ / dehānyātmanaḥ pratyakṣatve bhramāsaṃbhavāditi bhāvaḥ / #darśanāt / pravṛtticaitanyayoriti śeṣaḥ / pravṛttiṃ pratyāśrayatvamacetanasyaivetyuktamaṅgīkṛtya cetanasya prayojakatvaṃ siddhāntī sādhayati-#tadabhidhīyata iti / rathādipravṛttāvaśvādicetanasyānvayavyatireko sphuṭau tābhyāṃ cetanasya pravartakatvaṃ bāhyānāmapi saṃmatamityāha-#laukāyatikānāmapīti / yaḥ pravartakaḥ saḥ svayaṃ pravṛttimānaśvādivaditi vyāpterātmani vyāpakābhāvānna pravartakatvamiti kaścicchaṅkate-#nanviti / maṇyādau vyabhicārānna vyāptiriti pariharati-#neti / vastuta ekatve 'pi kalpitaṃ dvaitaṃ pravartyamastītyāha-#na / #avidyeti / avidyakalpite nāmarūpaprapañce tayaivāvidyārūpayā māyayā ya āveśaścidātmanaḥ kalpitaḥ saṃbandhastasya vaśaḥ sāmarthyaṃ tenāntaryāmitvādikamīśvasyetyuktatvānna codyāvasara ityarthaḥ //2// end bsrp_2,2.1.2 start bsrp_2,2.1.3ḥ payo 'mbuvac cet tatrāpi | bbs_2,2.3 | anādijaḍasya pravṛttiścetanādinā, pravṛttitvāt, rathādipravṛttivaditi sthitam / tatra kṣīrādau vyabhicāramāśaṅkya tasyāpi pakṣasamatvenoktānumānādāgamena ca sādhyasiddhirna vyabhicāra iti sūtraṃ vyācaṣṭe-#syādetadityādinā / #sādhyapakṣeti / sādhyavatā pakṣeṇatulyatvādityarthaḥ / #anupanyāsaḥ / na vyabhicārabhūmiriti yāvat / kṣīre pravartakatvena dhenvādeḥ sattvācca na vyabhicāra ityāha-#cetanāyāśceti / #upadarśitam / anumānāgamābhyāmiti śeṣaḥ / sūtrakārasya 'kṣīravaddhi' 'tatrāpi'iti ca vaktuḥ pūrvāparavirodhamāśaṅkya lokadṛṣṭyā śāstradṛṣṭyā ca sūtradvayamityavirodhamāha-#upasaṃhāreti //3// end bsrp_2,2.1.3 start bsrp_2,2.1.4ḥ vyatirekānavasthiteś cānapekṣatvāt | bbs_2,2.4 | astu pradhānasyāpi dharmādi karma puruṣo vā pravartaka ityāśaṅkya sūtraṃ pravṛttaṃ, tadvyācaṣṭe-#sāṃkhyānāmityādinā / pradhānavyatirekeṇa karmaṇo 'navasthiteḥ puruṣasyodāsīnatvāt kadācitsṛṣṭipravṛttiḥ kadācitpralaya ityayuktamityarthaḥ / karmaṇo 'pi pradhānātmakasyācetanatvāt sadāsatvācca na kādācitkapravṛttiniyāmakatvamiti bhāvaḥ //4// end bsrp_2,2.1.4 start bsrp_2,2.1.5ḥ anyatrābhāvāc ca na tṛṇādivat | bbs_2,2.5 | punarapi dṛṣṭāntabalāt pradhānasya svata eva kādācitkapravṛttirityāśaṅkya niṣedhati sūtrakāraḥ-#anyatretyādinā / pṛcchati-#kathamiti / uttaram-#nimittāntareti / dhenvādinimittāntaramastīti siddhāntayati-#atrocyata #iti / prahīṇaṃ naṣṭam / yaduktaṃ kṣīrasya svecchayā saṃpādayitumaśakyatvātsvābhāvikatvamiti, tatrāha-#naca yathākāmamiti //5// end bsrp_2,2.1.5 start bsrp_2,2.1.6ḥ abhyupagame 'py arthābhāvāt | bbs_2,2.6 | pradhānasya na svataḥpravṛttiḥ, svataḥprabhṛtyabhyupagame puruṣārthasyāpekṣābhāvaprasaṅgādityekor'thaḥ / tatreṣṭāpattiṃ nirasyati-#ityataḥ pradhānamiti / uktaprasaṅgasyeṣṭatve pratijñāhāniḥ syādityarthaḥ / arthāsaṃbhavānna svataḥpravṛttirityarthāntaraṃ śaṅkāpūrvakamāha-#sa yadītyādinā / prayojanamapekṣitaṃ cedvaktavyamityāha-#tathāpīti / kūṭasthe puruṣe svataḥsukhādirūpasyātiśayasyādhātumaśakyatvādadhyāsānaṅgīkārācca bhogo na yuktaḥ / kiṃ ca pradhānapravṛtterbhogārthatve mokṣahetuvivekakhyātyabhāvādanirmokṣaprasaṅgaśca, apavargārthatve svarūpāvasthānarūpamukteḥ svataḥsiddhatvāt pravṛttivaiyarthyaṃ, bhogābhāvaprasaṅgaścetyarthaḥ / tṛtīyaṃ dūṣayati-#ubhayārthateti / mīyante bhujyanta iti mātrā bhogyāḥ / autsukyanivṛttyarthaṃ yathā kriyāsu pravartate lokaḥ puruṣasya vimokṣārthaṃ pravartate tadvadavyaktamiti kārikoktaṃ dūṣayati-#naceti / autsukyamicchāviśeṣaḥ kevalajaḍasyātmano vā na yukta ityarthaḥ / asti puruṣasya dṛkśaktiścidrūpatvāt, asti ca pradhānasya sargaśaktistriguṇatvāt, tayoḥ śaktyordṛśyasṛṣṭī vinā sārthakyāyogāt pradhānasya sṛṣṭau pravṛttiriti cet / na / śaktyornityatvāt sṛṣṭinityatvāpattirityāha-#dṛkśaktīti //6// end bsrp_2,2.1.6 start bsrp_2,2.1.7ḥ puruṣāśmavad iti cet tathāpi | bbs_2,2.7 | puruṣasya pravartakatvaṃ nirastamapi dṛṣṭāntena punarāśaṅkya niṣedhati-#puruṣāśmavaditi cettathāpi / pradhānasya svātantryaṃ puruṣasyaudāsīnyaṃ cābhyupetaṃ tyajyata iti vadantaṃ sāṃkhyaṃpratyāha-#kathaṃ ceti / puruṣasya parispandaḥ prayatnaguṇo vā nāstīti vaktuṃ hetudvayam / pradhānapuruṣayornityatvādvyāpitvācca nityaḥ saṃnidhiḥ, aśmanastu parimārjanamṛjutvena sthāpanamanityasaṃnidhiśceti vyāpāro 'stītyanupanyāsaḥ, samadṛṣṭāntopanyāso na bhavatītyarthaḥ / nanu cijjaḍayordraṣṭṛdṛśyabhāvayogyatāsti, tayā tadbhāvaḥ saṃbandha ityata āha-#yogyateti / cijjaḍatvarūpāyā yogyatāyā nityatvātsaṃbandhanityatvāpattirityarthaḥ / yathā svatantrapradhānapravṛttipakṣo bhogo 'pavarga ubhayaṃ vā phalamiti vikalpya dūṣitaḥ, evaṃ puruṣādhīnapradhānapravṛttipakṣo 'pi phalābhāvena dūṣaṇīya ityāha-#pūrvavacceti / siddhānte paramātmana udāsīnasya kathaṃ pravartakatvamityāśaṅkyāha-#paramātmeti / sāṃkhyamate ubhayaṃ viruddhaṃ satyatvāt / asmanmate kalpitākalpitayoravirodha ityatiśayaḥ //7// end bsrp_2,2.1.7 start bsrp_2,2.1.8ḥ aṅgitvānupapatteś ca | bbs_2,2.8 | kiṃ pradhānāvasthā kūṭasthavannityā, uta vikāriṇī / ādye doṣamāha-#tasyāmiti / aṅgāṅgibhāve sāmyasvarūpanāśaḥ syāt, tataḥ kauṭasthyabhaṅga iti bhayādaṅgāṅgitvānupapatteḥ sṛṣṭyanupapattirityarthaḥ / dvitīyaṃ dūṣayati-#bāhyasyeti / cirakālasthitasya sāmyasya cyutau nimittaṃ vācyaṃ tannāstītyarthaḥ //8// end bsrp_2,2.1.8 start bsrp_2,2.1.9ḥ anyathānumitau ca jñaśaktiviyogāt | bbs_2,2.9 | guṇānāṃ mitho 'napekṣasvabhāvatvānna svato vaiṣamyamityuktam, tatra hetvasiddhimāśaṅkya sūtrakāraḥ pariharati-#anyatheti / anapekṣasvabhāvādanyathā sāpekṣatvena guṇānāmanumānātpūrvasūtrokto doṣo na prasajyate / na caivamapasiddhāntaḥ, kāryānusāreṇa guṇasvabhāvāṅgīkārādityāha-#calaṃ guṇavṛttamiti / pūrvasūtroktāṅgāṅgitvānupapattidoṣābhāvamaṅgīkṛtya pariharati-#evamapīti / kāryārthaṃ jñānaśaktikalpane brahmavādaḥ syādityarthaḥ / aṅgīkāraṃ tyajati-#vaiṣamyeti //9// end bsrp_2,2.1.9 start bsrp_2,2.1.10ḥ vipratiṣedhāc cāsamañjasam | bbs_2,2.10 | sūtraṃ vyācaṣṭe-#paraspareti / tvaṅmātrameva jñānendriyamekamanekaśabdādijñānakāraṇaṃ, pañca karmendriyāṇi manaśceti saptendriyāṇi, jñānendriyāṇi pañca karmendriyāṇi pañṭamanaścetyekādaśa / buddhirahaṅkāro mana iti trīṇi / ekamiti buddhireva / evaṃ pūrvāparavirodhāditi vyākhyāya śrutismṛtivipratiṣedhāccetyarthāntaramāha-#prasiddha iti / tasmādbhrāntimūlatvātsāṃkhyaśāstrasya tena nirdeṣavedāntasamanvayasya na virodha iti siddham / svamatāsāmañjasyamasahamānaḥ sāṃkhyaḥ pratyavatiṣṭhate-#atrāheti / tapyo jīvastāpakaḥ saṃsārastayorbhedānaṅgīkārāllokaprasiddhastapyatāpakabhāvo lupyetetyarthaḥ / vivṛṇoti-#ekaṃ hīti / tathā ca bhedavyavahāralopa ityasamañjasamityarthaḥ / nanu tayorupādānaikye 'pi mitho bhedo 'styeva yathaikavahnyātmakayorauṣṇyaprakāśayoḥ, ato na vyavahāralopa ityāśaṅkya vahneriva tābhyāmātmanomokṣo na syādityāha-#yadi cetyādinā / nanu satyapi dharmiṇi svabhāvanāśo mokṣa upapadyate, satyeva jale vīcyādināśadarśanādityāśaṅkya dṛṣṭāntāsiddhimāha-#yo 'pīti / kiñca bhedāṅgīkāre 'pasiddhāntaḥ, anaṅgīkāre lekaprasiddhibādha ityāha-#prasiddhaśceti / artho hyarjanālābhādinārthinaṃ tāpayatīti tāpakaḥ, arthī tapyastayorabhede bādhakamāha-#yadīti / arthino 'nyasyārthasyābhāvādarthitvābhāvavadarthādanyasyārthino 'sattvādarthatvābhāvaḥprasajyetetyāha-#tathārthasyāpīti / prasaṅgasyeṣṭatvaṃ nirākaroti-#na caitadastīti / arthatvaṃ hi kāmanāviṣayatvaṃ, tacca kāmyādanyasya kāmayiturasatvānna syāt / na hi svasya svārthatvamasti kāmyasyaiva kāmayitṛtvāyogāt / tasmādbhedo 'ṅgīkārya ityarthaḥ / itaśca bheda ityāha-#saṃbandhīti / tathānarthānarthināvapi bhinnāvityanvayaḥ / arthānarthayoḥ svarūpoktipūrvakaṃ tāpakatvaṃ sphuṭayati-#arthino 'nukūla iti / advaitamate mukterayogamuktvā svamate yogamāha-#jātyantareti / tayā tapyayā buddhyā puruṣasya saṃyogaḥ svasvāmibhāvastasya heturanādiravivekastasya parihāro vivekastasmānnityamuktasyāpi puruṣasya kathañcidupacārānmokṣopapattirityarthaḥ / yathā yoddhṛgatau jayaparājayau rājanyupacaryete tathā puruṣādatyantabhinnabuddhigatau bandhamokṣau puruṣe upacaryete / taduktam-'saiva ca badhyate mucyate ca'iti / siddhāntayati-#atreti / kiṃ paramārthadṛṣṭyā tapyatāpakabhāvānupapattirucyate, vyavahāradṛṣṭyā vā / nādya ityādyāha-#na / #ekatvādeveti / doṣatvamiti śeṣaḥ / tasyā adoṣatvaṃ vivṛṇoti-#bhavedityādinā / etattvāttvikaṃ viṣayaviṣayitvaṃ na tvastītyarthaḥ / yatra tapyatāpakabhāvo dṛṣṭastatraiveti vyavahārapakṣamādāya siddhāntī brūte-kiṃ#na #paśyasīti / dehasya tapyatve dehātmavādāpattiriti śaṅkate-#nanviti / acetanasyaiva dehasya taptirneti vadatā sāṃkhyena vaktavyaṃ kiṃ cetanasya kevalasya taptiḥ, kiṃvā dehasaṃhatasya, uta tapteḥ, āhosvit sattvasya / nādya ityāha-#ucyata iti / na dvitīyatṛtīyavityāha-#nāpītyādinā / caturthaṃ śaṅkate-#sattvamiti / sattavarajasostapyatāpakatve puruṣasya bandhābhāvācchāstrārambhavaiyarthyamiti pariharati-#na / #tābhyāmiti / asaṅgatve 'pi puruṣasya tapyasattvapratibimbatvāttaptiriti śaṅkate-#sattveti / tarhi jalacandrasya calanavanmithyaiva taptirityasmatpakṣa āgata ityāha-#paramārthata iti / ivaśabdamātreṇa kathaṃ mithyā taptyavagama iti cettaducyate-ivaśabdastapyabuddhisattvasādṛśyaṃ brūte, tacca sādṛśyaṃ puruṣasya tapyatvarūpaṃ cet kalpitameva vastutastaptyabhāvādityupapādayati-#na cediti / puruṣo vastutastaptiśūnyaścedivaśabdo na doṣāya mithyātaptiparatvādityarthaḥ / mithyāsādṛśyameva doṣa iti cet, netyāha-#nahīti / saviṣayatvaṃ nirviṣayatvaṃ cevaśabdārthaḥ kalpita eva draṣṭavyaḥ / sāṃkhyasyāvidyake tapyatāpakatve sati mamāpi kiñcinna duṣyati kintu dṛṣṭameva saṃpannamityarthaḥ / yadi mithyātapyatvāṅgīkāre 'pasiddhāntaḥ syāditi bhītyā satyaṃ tapyatvaṃ puruṣasyocyate tathāpyapasiddhāntaḥ, kauṭasthyahānāt / anirmokṣaśca, satyasyātmavannivṛttayogādityāha-#athetyādinā / kiñca rajaso nityatvādduḥkhasātatyamityāha-#nityatveti / atra sāṃkhyaḥ śaṅkate-#tapyeti / sattvaṃ puruṣo vā tapyaśaktiḥ, tāpakaśaktistu rajaḥ, nimittamavivekātmakadarśanaṃ tamastena sahitaḥ sanimittaḥ saṃyegaḥ puruṣasya guṇasvāmitvarūpastadapekṣatvādityarthaḥ / mokṣastaptyabhāvaḥ / nimittasya nivṛttyabhāvānna mokṣa iti siddhāntī pariharati-#neti / tamaso nivṛttyabhāve 'pivivekenoparamānmokṣa ityata āha-#guṇānāṃ ceti / 'calaṃ guṇavṛttam'ityaṅgīkārāditi bhāvaḥ / parapakṣe bandhamokṣānupapattimuktvā svapakṣamupasaṃharati-#aupaniṣadasya tviti / vastuta ekatvena bandhābhāvānna muktyabhāvaśaṅkāvasaraḥ / vyavahārastu bhedāṅgīkārāttapyatāpakabhāvo bandhaḥ tattvajñānāttannivṛttiścopapadyata iti na codyāvasara ityarthaḥ //10// end bsrp_2,2.1.10 start bsrp_2,2.2.11ḥ mahaddīrghavad vā hrasvaparimaṇḍalābhyām | bbs_2,2.11 | vṛttānuvādena 'mahaddīrghavat'iti svamatasthāpanātmakādhikaraṇasya saṃgatimāha-#pradhāneti / yadyapi sāṃkhyamatanirāsānantaraṃ paramāṇuvādo nirākartavyaḥ svamatasthāpanasya smṛtipāde saṃgatatvāt tathāpi pūrvatra pradhānaguṇānāṃ sukhādīnāṃ jagatyananvayātpradhānasyānupādānatvamuktaṃ, tathā brahmaguṇacaitanyānanvayādbrahmaṇo 'pi nopādānatvamiti doṣo dṛṣṭāntasaṃgatilābhādatra samādhīyata ityarthaḥ / cetanādbrahmaṇo jagatsargavādī vedāntasamanvayo viṣayaḥ / sa kiṃ yaḥ samavāyikāraṇaguṇaḥ sa kāryadravye svasamānajātīyaguṇārambhakastantuśauklyavaditi nyāyena virudhyate na veti saṃdehe nyāyasyāvyabhicārādvirudhyata iti prāpte vyabhicārānna tadvirodha iti siddhāntasūtraṃ vyācaṣṭe-#eṣetyādinā / yadyapi 'na vilakṣaṇatvāt'ityatra cetanādacetanasargaḥ sādhitastathāpi vaiśeṣikanyāyasya tadīyaprakriyayā vyabhicāroktyarthatvādasya sūtrasya na gatārthatā / pralayakāle paramāṇavo niścalā asaṃyuktāstiṣṭhanti sargakāle cādṛṣṭavadātmasaṃyogātteṣu karma bhavati, tena saṃyogāddravyāntarasṛṣṭirbhavati, kāraṇaguṇāḥ kārye guṇāntaramānabhanta iti sāmānyena prakriyāmuktvā viśeṣatastāmāha-#yadā dvāviti / paramāṇuḥ parimaṇḍalaḥ, tadgataṃ parimāṇaṃ pārimāṇḍalyamityucyate, tacca svasamānajātīyaguṇārambhakaṃ na bhavatītyuktanyāyasya vyabhicāra iti bhāvaḥ / vyabhicārasthalāntaramāha-#yadāpi dve iti / dve dve iti śabdadvayaṃ paṭhitavyam, evaṃ sati caturbhirdvyaṇukaiścaturaṇukārambha upapadyate, yathāśrute tu dvābhyāṃ dvyaṇukābhyāṃ mahataścaturaṇukasyārambho na yujyate, kāraṇagataṃ mahatvaṃ bahutvaṃ vā vinā kārye mahatvāyogāditi mantavyam / prakaṭārthakārāstu yaddvābhyāṃ dvyaṇukābhyāmārabdhaṃ kārye mahatvaṃ dṛśyate tasya hetuḥ pracayo nāma praśithilāvayavasaṃyoga iti rāvaṇapraṇīte bhāṣye dṛśyata iti cirantanavaiśeṣikadṛṣṭyedaṃ bhāṣyamityāhuḥ / sarvathāpi dvyaṇukagatahrasvatvāṇutvaparimāṇayoranārambhakatvādvyabhicaraḥ / yadyapi tārkikā dvābhyāmeva paramāṇubhyāṃ dvyaṇukaṃ tribhirdvyaṇukaistryaṇukamiti kalpayanti tathāpi tarkasyāpratiṣṭhānānna niyama iti matvā brūte-#yadāpi bahava iti / kārakaguṇāḥ śuklādayaḥ samānajātīyaguṇārambhakāḥ, kāryadravyaparimāṇaṃ tu na kāraṇaparimāṇārabhyaṃ kintu kāraṇagatasaṃkhyārabhyamiti prakriyā tulyetyarthaḥ / evaṃ prakriyāṃ darśayayitvā sūtraṃ yojayan vyabhicāramāha-#tadevamiti / paramāṇubhya eva mahaddīrghaṃ cetyaniyataprakriyāmāśrityoktam / niyataprakriyāmāśritya vyabhicāramāha-#yathā veti / aṇuhrasvebhyo dvyaṇukebhyo 'ṇudravyaṃ na jāyate hrasvamapi na jāyata iti vyabhicāra ityarthaḥ / sūtre vāśabdaścārtho 'nuktāṇusamuccayārthaḥ / tathā ca hrasvaparimaṇḍalābhyāṃ dvyaṇukaparamāṇubhyāṃ mahaddīrghāṇuvaccetanādacetanaṃ jāyata iti sūtrayojanā / tatra hrasvānmahaddīrghaṃ tryaṇukaṃ parimaṇḍalādaṇu dvyaṇukamiti vibhāgaḥ / dṛṣcāntavaiṣamyaṃ śaṅkate-#atha manyasa iti / acetanaiva virodhiguṇa ityata āha-#na hyacetaneti / kāryadravyasya parimāṇāntarākrāntatvamaṅgīkṛtya vivakṣitāṃśasāmyamāha-#maivamiti / aṅgīkāraṃ tyajati-#naceti / utpannaṃ hi parimāṇāntaraṃ virodhi bhavati, tadutpatteḥ prāgvirodhyabhāvāt dvyaṇuke pārimāṇḍalyārambhaḥ kiṃ na syādityarthaḥ / nanu virodhiparimāṇena sahaiva dravyaṃ jāyata ityata āha-#ārabdhamapīti / sahotpattāvapasiddhāntaḥ / ato virodhyabhāvaḥ siddha iti bhāvaḥ / aṇutvādyārambhe vyagratvāt pārimāṇḍalyādeḥ svasamānaguṇānārambhakatvamityāśaṅkya niṣedhati-#naceti / vyagratvamanyathāsiddham / tatra hetuḥ-#parimāṇantarasyeti / anyahetukatve sūtrāṇyudāharati-#kāraṇeti / kāraṇānāṃ dvyaṇukānāṃ bahutvāt tryaṇuke mahatvaṃ mṛdo mahatvāt ghaṭe mahatvaṃ, dvitūlapiṇḍārabdhe 'tisthūlatūlapiṇḍe pracayādavayavasaṃyogaviśeṣānmahatvamityarthaḥ / mahatvaviruddhamaṇutvaṃ paramāṇugatadvitvasaṃkhyayā dvyaṇuke bhavatītyāha-#taditi / yanmahatvasyāsamavāyikāraṇaṃ tadeva mahatvasamānādhikaraṇasya dīrghatvasya, yaccāṇutvasyāsamavāyi kāraṇaṃ tadevāṇutvāvinābhūtahṛsvatvasyāsamavāyikāraṇamityatidiśati-#eteneti / ato mahatvādāvahetutvātpārimāṇḍalyādīnāṃ vyagratvasiddhamiti bhāvaḥ / teṣāṃ saṃnidhiviśeṣābhāvānna samānaguṇārambhakatvamityapi na vācyamityāha-#naceti / pārimāṇḍalyādīnāmapi bahutvādivatsamavāyikāraṇagatatvāviśeṣādityarthaḥ / teṣāmanārambhakatve kāryadravyasya virodhiguṇākrāntatvaṃ vyagratvamasaṃnidhirvā na heturityuktiphalamāha-#tasmāditi / yattu kāraṇaguṇaḥ svasamānaguṇārambhaka iti vyāpteḥ sāmānyaguṇeṣu pārimāṇḍalyādiṣu vyabhicāre 'pi yo dravyasamavāyikāraṇagato viśeṣaguṇaḥ sa svasamānajātīyaguṇārambhaka iti vyāpteścaitanyasya viśeṣaguṇatvādārambhakatvaṃ durvāramiti, tanmandaṃ, citrapaṭahetutantugateṣu nīlādirūpeṣuvijātīyacitrarūpahetuṣu vyabhicārāccaitanyasyātmatvena guṇatvābhāvācceti mantavyam / tasmāccetanādvijātīyārambho yukta iti sthitam / tatrodāhaṇāntaramāha-#saṃyogācceti / nanu cetanaṃ brahma kāryopādānatvāddravyaṃ, tanna vilakṣaṇasyopādānamiti prakṛte kiñciddravyameva vilakṣaṇakāryakaramudāhartavyam, na saṃyogasya guṇasyodāharaṇamiti śaṅkate-#dravya iti / guṇāt dravyavaccetanādacetanārambha iti vilakṣaṇārambhakatvāṃśe 'yaṃ dṛṣṭānta iti pariharati-#neti / aniyamaḥ kaṇādasaṃmata ityāha-#sūtrakāro 'pīti / etāvatā kathamaniyamaḥ, tatrāha-#etaduktamiti / navilakṣaṇatvanyāyena punaruktyabhāve 'tideśādhikaraṇena punaruktiriti śaṅkate-#nanvatideśa iti / samānaguṇārambhaniyamasya pārimāṇḍalyādidṛṣṭāntena bhaṅgārthamasyārambha ityāha-#satyamiti / tasyaivātideśasyetyarthaḥ //11// end bsrp_2,2.2.11 start bsrp_2,2.3.12ḥ ubhayathāpi na karmātastadabhāvaḥ | bbs_2,2.12 | vaiśeṣikamataparīkṣāmārabhate-#ubhayathāpi na karmātastadabhāvaḥ / nāsya prāsaṅgikena pūrvādhikaraṇena saṃgatirapekṣiteti manvānaḥ pradhānasyeśvarānadhiṣṭhitasyākāraṇatve 'pi paramāṇūnāṃ tadadhiṣṭhitānāṃ kāraṇatvamastviti pratyudāharaṇasaṃgatyā sāṃkhyādhikaraṇānantaryamasya vadaṃstātparyamāha-#itānīmiti / dvyaṇukādikrameṇa paramāṇubhirjagadārabhyata iti vaiśeṣikarāddhānto 'tra viṣayaḥ / sa kiṃ mānamūlo bhrāntimūlo veti saṃdehe pūrvapakṣayati-#sa ceti / taiḥ paṭādibhiḥ sāmānyaṃ kṣityādeḥ kāryardravyatvaṃ tenetyarthaḥ / vimataṃ sāvayavaṃ kṣityādikaṃ svanyūnaparimāṇasaṃyogasacivānekadravyārabdhaṃ, kāryadravyatvāt, paṭādivaditi prayogaḥ / sveṣṭaparamāṇusiddhyarthāni sādhyaviśeṣaṇāni / nanvetāvatā kathaṃ paramāṇusiddhiḥ, tatrāha-#sa cāyamiti / vimataṃ sāvayavatvaṃ pakṣatāvacchedakaṃ yato nivartate sa nyūnaparimāṇasyāpakarṣasya paryantatvenāvasānabhūmitvenāvagataḥ paramāṇurityarthaḥ / yāvatsāvayavamanumānapravṛtteḥ dvyaṇukanyūnadryaṃ niravayavaṃ siddhyatīti bhāvaḥ / jagannityatvavādāt kāryadravyatvahetvasiddhiriti vadantaṃ pratyāha-#sarvaṃ ceti / vimatamādyantavat, sāvayavatvāt, paṭavadityarthaḥ / hetorasiddhiṃ nirasyāprayojakatvaṃ nirasyati-#naceti / te katividhā ityākāṅkṣāyāṃmāha-#tānīti / pralaye caiṣāmapi nāśānna jagatkāraṇatvamityāśaṅkyāha-#teṣāṃ ceti / avayavānāṃ vibhāgānnāśānnāvayavino nāśaḥ / paramāṇūnāṃ niravayavatvenāvayavavibhāgādernāśahetorasaṃbhavānna nāśa ityarthaḥ / teṣāṃ nityatve phalitaṃ sṛṣṭikramamāha-#tata iti / evaṃ kāṇādamatasya mānamūlatvāttena vedāntasamanvayasya virodhādasiddhiriti pūrvapakṣe phalam / tasya bhrāntimūlatvādavirodha iti siddhāntayati-#tatredamiti / pralaye vibhaktānāṃ paramāṇūnāmanyatarakarmaṇo 'bhayakarmaṇā vā saṃyogo vācyaḥ, karmaṇaśca nimittaṃ prayatnādikaṃ dṛṣṭaṃ, yathā prayatnavadātmakasaṃyogāddehaceṣṭā, vāyvādyabhighātādvṛkṣādicalanaṃ, hastanodanādiṣvādigamanaṃ, tadvadaṇukarmaṇo dṛṣṭaṃ nimittamabhyupagamyate na vā / dvitīye karmānutpattiḥ nādyaḥ, prayatnādeḥ sṛṣṭyuttarakālīnatvādityubhayathāpi na karma saṃbhavati / ataḥ karmāsaṃbhavāttasya saṃyogapūrvakadvyaṇukādisargasyābhāva iti sūtrārthaḥ / sthirasya vegavaddravyasaṃyogāviśeṣo 'bhighātaḥ sa eva calasya nodanamiti bhedaḥ / dṛṣṭanimittābhāve 'pyadṛṣṭavadātmasaṃyogādaṇuṣu karmeti śaṅkate-#athādṛṣṭamiti / vikalpapuraḥsaraṃ dūṣayati-#tatpunariti / jaḍātmavadaṇorāśrayatvaṃ ki na syāditi matvā vikalpaḥ kṛta iti mantavyam / atrāpi sūtraṃ yojayati-#ubhayatheti / jīvādhiṣṭhitamadṛṣṭaṃ nimittamastvityata āha-#ātmanaśceti / acetanatvānnādhiṣṭhātṛtvamiti śeṣaḥ / bhinneśvarasyādhiṣṭhātṛtvamagre nirākariṣyate / acetanatvamadṛṣṭasyakarmanimittatvābhāve heturuktaḥ / hetvantaramāha-#ātmasamavāyitveti / gurutvavadadṛṣṭamapi svāśrayasaṃyukte kriyāheturiti śaṅkate-#adṛṣṭavadeti / vibhusaṃyogasyāṇuṣu sadā sattvāt kriyāsātatye pralayābhāvaḥ syāditi dūṣayati-#saṃbandheti / kādācitkapravṛtteradṛṣṭaniyamyatvāyoge 'pīśvarānniyama ityata āha-#niyāmakāntareti / yajjñānaṃ taccharīrajanyamiti vyāptivirodhena nityajñānāsiddhestadguṇa īśvaro nāsti, astitve 'pi sadā sattvānna niyāmakatvamiti bhāvaḥ / sūtrārthaṃ nigamayati-#tadevamiti / saṃyogasya hetutvaṃ khaṇḍayitvā svarūpaṃ khaṇḍayati-#saṃyogaścāṇoriti / saṃyogasya vyāpyavṛttitve ekasminnitarasyāntarbhāvātkāryasya pṛthutvāyogāt sarvaṃ kāryaṃ paramāṇumātraṃ syādityarthaḥ / kiñca sāṃśadravye saṃyogasyaikāṃśavṛttitvaṃ dṛṣṭaṃ tadvirodhādvyāpyavṛttitvaṃ na kalpyamityāha-#dṛṣṭeti / paramāṇoḥ saṃyoga ekadeśena cediti saṃbandhaḥ / digbhedena kalpitapradeśasthasaṃyogasyāpi kalpitatvāttataḥ kāryaṃ notpadyeta, utpannaṃ vā mithyā syādityapasiddhānta ityarthaḥ / kāṇādānāṃ sargapratyuktau sūtraṃ yojayitvā pralayanirāse 'pi sūtraṃ yojayati-#thā ceti / paramāṇūnāṃ karmaṇā saṃyogātsargaḥ, vibhāgātpralaya iti prakriyā na yuktā, yugapadanantaparamāṇūnāṃ vibhāge niyatasyābhighātāderdṛṣṭasya nimittasyāsattvāt dharmādharmarūpādṛṣṭasya sukhaduḥkhārthatvena sukhaduḥkaśūnyapralayaprayojakatvāyogānnādṛṣṭanimittena karmaṇā vibhāgaḥ saṃbhavati / tathā ca dṛṣṭādṛṣṭanimittayorasattvādubhayathāpi saṃyogārthatvena vibhāgārthatvena ca karma nāsti, ataḥ karmābhāvāttayoḥ saṃyogavibhāgapūrvakayoḥ sargapralayayorabhāva iti sūtrayojanā //12// end bsrp_2,2.3.12 start bsrp_2,2.3.13ḥ samavāyābhyupagamāc ca sāmyād anavasthiteḥ | bbs_2,2.13 | #samavāyābhyupagamācca tadabhāvaḥ / aṇuvādāsaṃbhava iti yogyatayā saṃbadhyate dvyaṇukasamavāyayoḥ paramāṇubhinnatvasāmyāt dvyaṇukavatsamavāyasyāpi samavāyāntaramityanavasthitirityarthaḥ / nanviha tantuṣu paṭa ityādiviśiṣṭadhīniyāmakaḥ samavāyo na saṃbandhāntaramapekṣate, svarūpeṇaiva nityasaṃbaddhatvāditi śaṅkate-#nanviheti / saṃyogasyāpi svarūpasaṃbandhopapatteḥ samavāyo na syāditi dūṣayati-#neti / saṃbandhibhinnatvāccedapekṣā samavāyasyāpi tulyā / #guṇaparibhāṣāyāśceti / guṇatvābhāve 'pi karmasāmānyādīnāṃ samavāyāṅgīkārādguṇatvaṃ samavāyitve na vyāpakam / nāpi vyāpyaṃ, guṇasyāpi samavāyavatsvarūpasaṃbandhasaṃbhavena vyāptyanukūlatarkābhāvāt / tasmāt saṃbandhibhinnatvameva saṃbandhāntarāpekṣāyāṃ kāraṇaṃ, tasya samavāye 'pi tulyatvādanavasthā durvārā / sā ca mūlakṣayakārī / tayā samavāyāsiddhau samavetadvyaṇukāsiddhirityarthaḥ //13// end bsrp_2,2.3.13 start bsrp_2,2.3.14ḥ nityam eva ca bhāvāt | bbs_2,2.14 | sūtraṃ vyācaṣṭe-#apiceti / anubhavasvabhāvatve naimittikī pravṛttirvācyā, nimittaṃ ca kālādṛṣṭādikaṃ nityasaṃnihitamiti nityameva pravṛttiprasaṅgaḥ, tasyānimittatve pravṛttyabhāva ityarthaḥ //14// end bsrp_2,2.3.14 start bsrp_2,2.3.15ḥ rūpādimattvāc ca viparyayo darśanāt | bbs_2,2.15 | kiṃ ca paramāṇavaḥ samavāyikāraṇavantaḥ kāraṇāpekṣayā sthūlā anityāśca, rūpavattvāt rasavattvādgandhavattvāt sparśavattvāt ghaṭavaditi sūtraṃ yojayituṃ paraprakriyāmāha-#sāvayavānāmityādinā / nanvatra paramāṇutvaṃ pakṣatāvacchedakaṃ tadviruddhaṃ sthūlatvaṃ kathaṃ sādhyata iti cet / na / vāyutvatejastvādeḥ pṛthagavacchedakatvāt / na cāprayojakatā, kāraṇaśūnyatve nityatve cātmavadrūpādimattvāyogāt / naca tarhi vāyuḥ kāraṇavāniti pṛthaksādhane rūpādihetūnāṃ bhāgāsiddhyabhāve 'pi siddhasādhanatā syāditi vācyaṃ, yatra sparśastatkāraṇaṃ, yatra rūpaṃ tatsakāraṇamiti vyāptigrahakāle vāyutvādyavacchedena sādhyasiddhyabhāvāditi bhāvaḥ / paramāṇavo nityāḥ, sattve satyakāraṇavattvāt / ātmavaditi satpratipakṣamutthāpya viśeṣyāsiddhyā dūṣayati-#yacca nityatva iti / sattvaṃ bhāvatvaṃ prāgabhāvanirāsārtham / nityatvapratiṣedhaḥ sapratiyogikaḥ, abhāvatvāt, ghaṭābhāvāvaditi nityasya kvacitsiddhau kāryamanityamiti viśeṣataḥ kārye nityatvapratiṣedhāt kāraṇabhūtaparamāṇuṣu nityatvaṃ sidhyati, anyathā pratiyogyabhāve pratiṣedhānupapatteriti kaṇādoktamanūdyānyathāsiddhyā dūṣayati-#yadapīti / kārye nityatvapratiṣedhavyavahāramaṅgīkṛtya brahmaṇi pratiyogiprasiddhiruktā / vastutastu viśeṣavyavahāra evāsiddhaḥ, kāraṇanityatvasya pramāṇāntareṇa jñānaṃ vinā kāryamanityamiti vyavahārayogādityāha-#naca śabdeti / yadi pramāṇāntaraṃ kāraṇanityatve syāttadāyaṃ vyavahāraḥ samūlo bhavati, tato mūlajñānātprāgvyavahāramātrānna vastusiddhiḥ, vaṭe yakṣavyavahārādapi tatsiddhiprasaṅgāt mūlajñāne tu tenaiva aśeṣasiddhervyavahāropanyāsavaiyarthyamiti bhāvaḥ / evaṃ paramāṇunityatve kāṇādasūtradvayaṃ nirasya tṛtīyaṃ nirasyati-#yadapīti / satāmaṇūnāṃ dṛśyamānasathūlakāryāṇāṃ pratyakṣeṇa kāraṇajñānamavidyeti yadi sūtrārthaḥ, tarhyapratyakṣakāraṇatvaṃ nityatve hetuḥ syāt / tanna dvyaṇuke vyabhicārādityarthaḥ / yadyārambhakadravyaśūnyatvaṃ hetuviśeṣeṇaṃ tadā viśeṣyavaiyarthyamāpadyeta, punaruktiścetyāha-#athetyādinā / paramāṇavo nityāḥ, nāśakānupalambhāt, ātmavaditi sūtrārthamāśaṅkate-#athāpīti / tantvādyavayavānāṃ vibhāgānnāśādvā paṭhādināśo dṛṣṭaḥ, tacca dvayaṃ niravayavāṇūnāṃ nāstīti nityatvamityarthaḥ / pariṇāmavādamāśrityāṇūnāṃ nāśakaṃ kiñcitsaṃbhavatīti pariharati-#neti / avayavānāṃ saṃyogena dravyāntarotpattirāraṃbha iti yadi mataṃ syāt, tadā dravyavināśo dvābhyāmevetiniyamaḥ syāt / nārambhe mānamasti saṃyuktatantvanyavapaṭādarśanāt / ataḥ kāraṇameva svato nirviśeṣaṃ viśeṣavadavasthātmanā kāryamityanubhavabalādāstheyam / tathā cāṇūnāmapyavidyāpariṇāmarūpāṇāṃ pralayanimittena kālādinā piṇḍātmakasvarūpatirobhāvena kāraṇabhāvāpattirvināśa upapadyate / yathāgnisaṃparkādghṛtakāṭhinyamavayavasaṃyogasyāvayavānāṃ ca nāśaṃ vinaiva līyate tadvat / naca kāṭhinyasya saṃyogaviśeṣaṇatvena guṇatvādravyanāśe 'nudāharaṇatvamiti śaṅkyaṃ, guṇavaddravyasyāpi kutaścidvināśa ityaṃśenodaharaṇāt, guṇaparibhāṣāyāścātantratvāt / vastutastu ghṛtaṃ kaṭhinaṃ dravamityanusyūtaghṛtapariṇāmaviśeṣo dravyameva kāṭhinyam / naca dravyatve 'pyavayavavibhāgādeva tasya nāśa iti vācyaṃ, ghṛtasya pariṇāmina ekatvena vibhāgāsaṃbhavāt, paramāṇukāṭhinyanāśe tadasaṃbhavācceti bhāvaḥ / kiñca pralaye nāsīdrajo nānyat kiñcanetyaṇūnāṃ nāśasiddhiḥ / tasmānna teṣāṃ paramakāraṇatvamityupasaṃharati-#tasmāditi //15// end bsrp_2,2.3.15 start bsrp_2,2.3.16ḥ ubhayathā ca doṣāt | bbs_2,2.16 | yadyasmādadhikaguṇavattattasmātsthūlamiti vyāptimuktvā vikalpayati-#tadvaditi / pārthivaḥ paramāṇūradhikaguṇastata ekaikanyūnaguṇā jalādiparamāṇava iti kalpyate, na vā / ādye doṣamāha-#kalpyamāna iti / mūrtyupacayāt sthaulyādityarthaḥ / pārthivo 'ṇurāpyāt sthūlaḥ, adhikaguṇatvāt, ghaṭavadityevaṃ prayoktavyaḥ / aprayojakatvaṃ nirasyati-#na cāntareṇeti / dṛṣṭavirodhaḥ syāditi bhāvaḥ / neti pakṣe sarveṣāmāṇūnāṃ sāmyārthamekaikaguṇavattvaṃ vā syāccaturguṇavatvaṃ vā / ubhayathāpi doṣamāha-#akalpyamāne tvityādinā //16// end bsrp_2,2.3.16 start bsrp_2,2.3.17ḥ aparigrahāc cātyantam anapekṣā | bbs_2,2.17 | na kevalamaṇuvādasyāyuktatvādupekṣā kintu śiṣṭabahiṣkṛtatvādgranthator'thataścāgrāhyatvamityāha-#aparigrahācceti / cakārārthaṃ prapañcayitumupakramate-#api ceti / atyantabhedajñāpakamāha-#bhinnalakṣaṇāniti / dravyaguṇakarmaṇāṃ dravyaguṇatvakarmatvajātayo lakṣaṇāni, guṇāśrayatvādyupādhayo vā, nirguṇatve sati jātimadakriyatvaṃ guṇalakṣaṇam, saṃyogavibhāgayornirapekṣakāraṇaṃ karma, nityamekamanekasamavetaṃ sāmānyam, nityadravyavṛttayo viśeṣāḥ, nityaḥ saṃbandhaḥ samavāya iti bhinnāni lakṣaṇāni / tairmitho 'tyantabhedasiddhirityarthaḥ / #tathātvamatyantabhinnatvam / tena viruddho yo dharmadharmibhāvaḥ / guṇādayo nadravyadharmāḥ syuḥ, tato 'tyantabhinnatvāt, śaśakuśādivadityarthaḥ / bhedābādhakatvamupanyasyābhedamāha-#atha bhavatīti / guṇādiṣu tadadhīnatvaṃ tāvadanvayavyatirekasiddhaṃ, tathā ca guṇādayo dravyābhinnāḥ, dravyādhīnatvāt, yadyasmādbhinnaṃ tanna tadadhīnaṃ, yathā śaśabhinnaḥ kuśa ityarthaḥ / abhede dravyaṃ guṇa iti śabdapratyayabhedaḥ kathaṃ, tatrāha-#dravyamiti / kalpitabhedo 'pyastītyāśayaḥ / anyathātyantabhedavadatyantābhede 'pi dharmadharmitvāyogāditi mantavyam / astu guṇādīnāṃ dravyatādātmyamiti vadantaṃ tārkikamanyaṃ pratyāha-#tathā satīti / sāṃkhyo 'tra vedāntī grāhyaḥ / yadvā kāpilasyāpi tādātmyasiddhānta iti sāṃkhyagrahaṇam / yadyapi tadadhīnatvaṃ taddharmatvaṃ, tacca dhūme nāsti, agniṃ vināpi bhāvāt, tathāpi tatkāryatvaṃ tadadhīnatvaṃ matvā vyabhicāraṃ śaṅkate-#nanviti / kāryatvamanyatvaṃ cāṅgīkaroti-#satyamiti / tathāpi tādātmyena pratīyamānatvasya hetorvivakṣitatvānna vyabhicāra ityāśayaḥ / asya hetoranyathāsiddhimāśaṅkate-#guṇādīnāmiti / guṇādīnāṃ dravyeṇābhedābhāve 'pyayutasiddhatvena tādātmyapratītisiddhirityarthaḥ / dūṣayituṃ vikalpayati-#tatpunariti / śauklyasya paṭaniṣṭhatvāt paṭasya tantudeśatvāt paṭaśauklyayorapṛthagdeśatvābhāvācchuklaḥ paṭa iti sāmānādhikaraṇyapratītirna syādityādyaṃ dūṣayati-#apṛthagdeśatva #iti / kāṇādasūtradvayaṃ vyācaṣṭe-#tantavo hīti / svabhāvo hi svarūpaṃ tasyāpṛthaktve 'smadiṣṭābhedasiddhirityāha-#apṛthaktvabhāvatva iti / abhede yuktimāha-#tasyeti-guṇasyetyarthaḥ / evaṃ ṣaṭpadārthā atyantabhinnā iti siddhānto 'nubhavavirodhena dūṣitaḥ / siddhāntāntaraṃ dūṣayati-#yuteti / ayutasiddhatvaṃ kimubhayorutānyatarasya / nādya ityāha-#prāgiti / dvitīyamāśaṅkya dūṣayati-#athetyādinā / kāraṇasya pṛthaksiddhatve 'kāryamapṛthaksiddhamityuktamupetya saṃbandho 'siddhasya siddhasya veti vikalpyādyaṃ dvitīyaṃ śaṅkate-#siddhaṃ bhūtveti / satoraprāptayoḥ prāptiḥ saṃyoga ityabhyupagamāttantupaṭayorapi saṃyogāpattirityapasiddhāntaḥ syādityarthaḥ / sadyojātapaṭasya kriyābhāvāt kathaṃ saṃyogaḥ, tatrāha-#yatheti / kiñca saṃbandhasyāpi saṃbandhe 'navasthānādasaṃbaddhasyāniyāmakatvāt saṃbandho 'pi durnirūpa ityāha-#nāpīti / saṃbandhaḥ saṃbandhibhinnaḥ, tadvilakṣaṇaśabdadhīgamyatvāt, vastvantaravaditi śaṅkate-#saṃbandhīti / kalpitabhedasādhane siddhasādhanatā, vastubhedasādhane tu vyabhicāra iti samādhatte-#na / ekatve 'pīti / svarūpeṇaiva manuṣyādiśabdabhāgeva putrādyapekṣayā pitetyādivilakṣaṇaśabdadhīgamyo bhavati, naca bhidyata iti vyabhicāra ityarthaḥ / phalitamāha-#ityupalabdhīti / vilakṣaṇaśabdadhīgamyatvādityupalabdhighaṭitena-lakṣaṇena siṅgena prāptasya vastvantarasya saṃyogādeḥ saṃbandhivyatirekeṇānupalabdherabhāvo niścīyata ityarthaḥ / na hyaṅgulidvayasya nairantaryātirekeṇa saṃyoga upalabhyate / samavāyastu na kasyāpi kvacidapyanubhavamārohatīti bhāvaḥ / saṃbandhasya saṃbandhyabhede saṃbandhinaḥ sadā sattvātsarvadā saṃbandhabuddhiprasaṅga iti śaṅkāṃ niṣedhati-#nāpīti / parāpekṣayā nairantaryāvasthāyāmaṅgulyoḥ rūparūpiṇośca saṃbandhidhīḥ na svata ityuktamityarthaḥ / pūrvaṃ paramāṇvoḥ saṃyoganirāsena dvyaṇukādisṛṣṭirnirastā, saṃpratyadṛṣṭavadātmanāṇūnāṃ saṃyogo 'ṇuṣu kriyāhetuḥ ātmamanoḥ saṃyogo buddhyādyasamavāyikāraṇaṃ nirasyate-#tathāṇvātmeti / nirastamapi kalpitapradeśapakṣamatiprasaṅgākhyadoṣāntaraṃ vaktuṃ punarudbhāvayati-#kalpitā iti / kalpanamūhaḥ / ūhitārthāḥ santo 'santo vā / dvitīye na saṃyogasiddhiḥ svasvābhāvayorekatra vṛttyavacchedakāsattvāt / ādye tūhamātreṇa sarvārthasiddhiprasaṅgaḥ, ūhasya svādhīnatvāt / prabhūtatvaṃ niravadhitvaṃ tatsaṃbhavāccetyarthaḥ / yadyūhātsarvasiddhistadā padārthabandhamuktiniyamā lupyerannityāha-#na cetyādinā / saṃyogaṃ dūṣayitvā samavāyaṃ dūṣayati-#kiñcānyaditi / tanmate dūṣaṇāntaramucyata ityarthaḥ / saṃśleṣaḥ saṃgrahaḥ / yata ekākarṣaṇenāparākarṣaṇaṃ tasyānupapattirityarthaḥ / dvyaṇukaṃ niravayavāsamavetaṃ, sāvayavatvāt, ākāśāsamavetabhūmivaditi bhāvaḥ / nanu dvyaṇukasyāsamavetatve tadāśritatvaṃ na syāt, saṃbandhaṃ vinā tadayogāt / naca saṃyogādāśritatvaṃ kāryadravyasya prakṛtyasaṃyogāditi śaṅkate-#kāryeti / prakṛtivikārayorabhedādāśrayāśrayibhāvānupapattiriṣṭeti pariharati-#neti / bhedāttadbhāva iti vadantaṃ pratyāha-#itaretarāśrayatvāditi / kathaṃ tarhi kāryasya kāraṇāśritatvavyavahāraḥ kalpitabhedādityāha-#kāraṇasyaiveti / paramāṇūnāṃ niravayavatvamapyayuktamityāha-#kiñceti / paramāṇavaḥ sāvayavāḥ, alpatvāt, ghaṭavat / vipakṣe teṣāṃ digbhedāvadhitvaṃ na syādātmavadityarthaḥ / nanuparamāṇvapekṣayā yo 'yaṃ prācī dakṣiṇetyādidigbhedavyavahārastadavadhitvena ye 'vayavāstvayocyante ta eva mama paramāṇavaste 'pi sāvayavāścet tadavayavā eveti evaṃ yataḥ paraṃ na vibhāgaḥ sa eva niravayavaḥ paramāṇuriti śaṅkati-#yāṃstvamiti / pariharati-#na / #sthūleti / ayamarthaḥ-yatsavātmanāvibhāgāyogyaṃ vastu sa paramāṇuriti yadyucyeta tarhi brahmaṇa eva paramāṇusaṃjñā kṛtā syāt, tadanyasyālpasya digvibhāgārhatvenāvayavavibhāgāvaśyaṃ bhāvāt / yadi pṛthivyādijātīyo 'lpaparimāṇaviśrāntibhūmiryaḥ sa paramāṇurityucyeta tarhi tasya na mūlakāraṇatvaṃ, vināśitvāt, ghaṭavat / naca hetvasiddhiḥ, aṇavo vināśinaḥ, pṛthivyādijātīyatvāt, ghaṭavaditi sādhanāditi / saṃprati niravayavadravyasya nāśahetvabhāvādātmavadavināśa ityāśaṅkya pūrvoktaṃ parihāraṃ smārayati-#vinaśyanta ityādinā / brahmātiriktasyājñānikatvācca dravyasya niravayavatvamasiddham / nimittādṛṣṭādināśādvināśaḥ pralaye saṃbhavati, muktau jñānādajñānanāśe tatkāryāṇunāśasaṃbhava iti bhāvaḥ / yaduktaṃ yatkāryadravyaṃ tatsaṃyogasacivānekadravyārabdhamiti, tannetyāha-#tathā kāryārambho 'pīti / kaivalyaṃ pradhānyam / kāryadravyasthitāvapi hetvātsaṃyogasya kṣīrāraṃbhakasaṃyogāddadhyārambhakaṃ na saṃyogāntaraṃ, tathā ca dadhyādau vyabhicārānna vyāptirityarthaḥ / kiñca yatkāryadravyaṃ taddravyārambhamityeva vyāptirastu lāghavāt, na tu saṃyogasacivasvanyūnaparimāṇenekadravyārambhamiti, gauravāt, dīrghavistṛtadukūlārabdharajjau nyūnaparimāṇāyāṃ vyabhicārācca / naca rajjurna dravyāntaramiti vācyam, avayavimātraviplavāpātāt / kiñca niravayavadravyatvasyaikātmavṛttitve lāghavānna niravayavānekāṇusiddhiḥ / yattvaṇutvatāratamyaviśrāntibhūmitvena tatsiddhiriti / tanna / tryaṇukatvenoktatruṭiṣu viśrānteḥ / naca ta eva truṭināmāno jagaddhateva iti vācyam, pṛthivītvādinā sāvayavatvānityatvayoranumānāt / na cāvayavatvasya kvacidviśrāntau paramāṇusiddhiraviśrāntāvanavastheti vācyam, māyāyāṃ brahmaṇi vāvayavatvaviśrāntisaṃbhavāt / ato na kiñcidaṇusadbhāve pramāṇam / niravayavānāṃ saṃyogasamavāyayorasaṃbhavātsamavetadvyaṇukādyārambhakatvāyoga ityādi bādhakamuktameva / saṃprati 'aparigrahācca'iti sūtravākyaśeṣaṃ pūrayannadhikaraṇārthamupasaṃharati-#tadevamiti / tasmādbhrāntimūlena vaiśeṣikamatenavedāntatātparyasyāvirodha iti siddham //17// end bsrp_2,2.3.17 start bsrp_2,2.4.18ḥ samudāya ubhayahetuke 'pi tadaprāptiḥ | bbs_2,2.18 | vaiśeṣikaṃ nirasya vaināśikaṃ nirasyati-#samudāya iti / parimāṇabhedena dehāderāśutaravināśāṅgīkārādardhavaināśiko vaiśeṣikastasya nirāsānantaraṃ sarvakṣaṇikavādī buddhistho nirasyata iti prasaṅgasaṃgatimāha-#vaiśeṣiketi / 'nābhāva upalabdheḥ'iti nirasanīyasiddhāntādatra nirasyasiddhāntasya bhedaṃ vaktuṃ tatsiddhāntaṃ vibhajate-#sa ceti / nanu sugataproktāgamasyaikyāt kuto bahuprakāratā, tatrāha-#pratipattīti / ekasyaivāgamavyākhyātuḥ śiṣyasyāvasthābhedena vuddhibhedāt, mandamadhyamottamadhiyāṃ śiṣyāṇāṃ vā bhedādbahuprakāratetyarthaḥ / tāneva prakārānāha-#tatreti / sautrāntiko vaibhāṣiko yogācārī mādhyamikaśceti catvāraḥ śiṣyāḥ / teṣvādyayorbāhyārthānāṃ parokṣatvāparokṣatvavivāde 'pyastitvasaṃpratipattestayoḥ siddhāntamekīkṛtya nirasyata ityāha-#tatra ye sarvāstitveti / bhūtaṃ bhautikaṃ bāhyaṃ, cittaṃ caittaṃ ca kāmādyāntaramiti vibhāgaḥ / tatra saṃdihyate kiṃ mānamūlo bhrāntimūlo vāyaṃ siddhānta iti / tatra pramāṇamūla iti pūrvapakṣayan siddhāntaṃ tadīyaṃ darśayati-#tatra bhūtamiti / sthiraḥ prapañco brahmahetuka iti vedāntasiddhāntasya mānamūlakṣaṇikasiddhāntavirodhādasiddhiḥ pūrvapakṣe phalaṃ, siddhānte tadavirodha iti jñeyam / pṛthivyādibhūtacatuṣṭayaṃ viṣayendriyātmakaṃ bhautikaṃ ca paramāṇusamudāya eva nāvayavyantaramiti matvā paramāṇūn vibhajate-#catuṣṭaye ceti / caturvidhā ityarthaḥ / kharaḥ kaṭhinastatsvabhāvāḥ pārthivāḥ paramāṇavaḥ, snigdhā āpyāḥ, uṣṇāstaijasāḥ, īraṇaṃ calanasvabhāvo vāyavyānāmiti / bāhyasamudāyamuktvādhyātmikasamudāyamāha-#tatheti / saviṣayendriyāṇi rūpaskandhaḥ viṣayāṇāṃ bāhyatve 'pi dehasthendriyagrāhyatvādādhyātmikatvam, ahamahamityālayavijñānapravāho vijñānaskandhaḥ, sukhādyanubhavo vedanāskandhaḥ, gauraśva ityevaṃ nāmaviśiṣṭasavikalpakapratyayaḥ saṃjñāskandhaḥ, rāgadveṣamohadharmādharmāḥ saṃskāraskandhaḥ / tatra vijñānaskandhaścittamātmeti gīyate / anye catvāraḥ skandhāścaittāsteṣāṃ saṃghāta ādhyātmikaḥ / sakalalokayātrānirvāhaka ityarthaḥ / avayavātiriktāvayavyanupalabdheravayavāḥ śiṣyante, yatsat tatkṣaṇikaṃ, yathā vidyuditi teṣāṃ kṣaṇikatvamiti mānamūlo 'yaṃ siddhānta iti prāpte siddhāntasūtraṃ yojayati-#yo 'yamiti / sargādau paramāṇūnāṃ ca skandhānāṃ ca svataḥsaṃghātastāvanna saṃbhavati, acetanatvāt / nāpi cittākhyamabhijvalanaṃ vijñānaṃ samudāyahetuḥ, saṃghāte dehākāre jāte vijñānaṃ vijñāne jāte saṃghāta ityanyonyāśrayāt / naca kṣaṇikavijñānādanyaḥ kaścijjīva īśvaro vā tvayābhyupagamyate yaḥ saṃghātakartā bhavet / naca kartāramanapekṣyāṇavaḥ skandhāśca svayameva saṃghātārthaṃ pravartanta iti vācyam, anirmokṣaprasaṅgāt / nanvālayavijñānasaṃtānaḥ saṃhantāstvityata āha-#āśayasyeti / āśerate 'smin rāgādaya ityāśayaḥ saṃtānaḥ, sa kiṃ saṃtānibhyo 'nyo vijñānibhyo 'nyo 'nanyo vā / ādye 'pi sthiraḥ kṣaṇiko vā / nādyaḥ, asmadiṣṭanityātmavādaprasaṅgāt / dvitīye doṣamāha-#kṣaṇikatveti / kṣaṇikasya janmātiriktavyāpāro nāsti, tasmāttasya paramāṇvādimelanārthaṃ pravṛttiranupapannā / kṣaṇikatvavyāghātdityarthaḥ / etenānanyaḥ saṃtāna iti pakṣo nirastaḥ, kṣaṇikasya melakatvānupapatteḥ / tasmāt saṃhanturasattvāt saṃghātānupapattirityarthaḥ //18// end bsrp_2,2.4.18 start bsrp_2,2.4.19ḥ itaretarapratyayatvād iti cen notpattimātranimittatvāt | bbs_2,2.19 | saṃhanturabhāve 'pi saṃghātopapattimāśaṅkya niṣedhati-#itareti / kāryaṃ pratyayate gacchatīti pratyayaḥ kāraṇam / avidyādibhirevārthāt saṃghātasiddhau vyavahāropapattirityarthaḥ / avidyādīnāha-#te ceti / kṣaṇikeṣu sthiratvabuddhiravidyā, tato rāgadveṣamohāḥ saṃskārā bhavanti, tebhyo garbhasthasyādyaṃ vijñānamutpadyate, tasmāccālayavijñānāt pṛthivyādicatuṣṭayaṃ nāmāśrayatvānnāma bhavati / tato rūpaṃ sitāsitātmakaṃ śukraśoṇitaṃ niṣpadyate / garbhasya kalakalabudbudāvasthā nāmarūpaśabdārtha iti niṣkarṣaḥ / vijñānaṃ pṛthivyādicatuṣṭayaṃ rūpaṃ ceti ṣaḍāyatanāni yasyendriyajātasya tat ṣaḍāyatanaṃ, nāmarūpendriyāṇāṃ mithaḥ saṃyogaḥ sparśaḥ, tataḥ sukhādikā vedanā, tayā punarviṣayatṛṣṇā, tayā pravṛttirūpādānaṃ, tena bhavatyasmājjanmeti bhavo dharmādiḥ, tato jātirdehajanma pañcaskandhasamudāya iti yāvat / jātānāṃ skandhānāṃ paripāko jarāskandhaḥ, maraṇaṃ nāśaḥ, mriyamāṇasya putrādisnehādantardāhaḥ śokaḥ, tena hā putretyādivilāpaḥ paridevanā, aniṣṭānubhavo duḥkhaṃ, tenaṃ durmanastā mānasī vyathā, itiśabdo mānāpamānādikleśasaṃgrahārthaḥ / na kevalaṃ sugatānāmevāvidyādayaḥ saṃmatāḥ, kintu sarvavādināmapītyāha-#sarveṣāmiti / avidyādihetukā janmādayo janmādihetukāścāvidyādaya iti mitho hetuhetumadbhāvādarthātsaṃghātasiddhiriti śaṅkāmupasaṃharati-#tadevamiti / siddhāntabhāgaṃ vyācaṣṭe-#tanneti / avidyādīnāmuttarottarahetutvamaṅgīkṛtya saṃghātahetvabhāvāt saṃghāto na syādityukte pūrvoktaṃ smārayati-#nanviti / kimavidyādayaḥ saṃghātasya gamakā utotpādakā iti vikalpyādye saṃghātasyotpādakaṃ kiñcidvācyaṃ, tannāstītyāha-#atrocyate, yadīti / āśrayāśrayibhūteṣviti bhoktṛviśeṣaṇam / adṛṣṭāśrayeṣvityarthaḥ / yadā sthireṣvaṇuṣu saṃghātayogyeṣu kartṛṣu cādṛṣṭasahāyeṣu satsu jñānābhāvamātreṇa saṃhatikartṛtvāyogātsaṃghātāpatternimittaṃ nāstītyuktaṃ tadā kṣaṇikapakṣe tannāstīti kimu vaktavyamityāha-#kimiti / āśrayāśrayaḥ saṃghātakartā tacchūnyeṣvityarthaḥ / 'āśrayāśrayiśūnyeṣu'iti pāṭhe upakāryopakārakatvaśūnyeṣvityarthaḥ / dvitīyaṃ śaṅkate-#athāyamiti / saṃghātasyāvidyādīnāṃ cotpattāvanyonyāśrayaḥ syāditi dūṣayati-#kathamiti / svābhāvikaḥ khalvayaṃ saṃghātānāṃ hetuhetumadbhāvena pravāho na saṃhantāramapekṣate, pūrvasaṃghātāśrayā avidyādaya uttarasaṃghātapravartakā iti nānyonyāśrayadoṣo 'pītyāśaṅkate-#atha manyasa iti / svabhāvasya niyamāniyamayorapasiddhāntāpātaḥ syāditi parihārārthaḥ / pūryate galati ceti pudgalo dehaḥ / kiñca bhoktuḥ kṣaṇikatvapakṣe bhogāpavargavyavahāro 'pi durghaṭa ityāha-#api ceti / yo yadicchati sa tatkāle nāsti cedicchāvyarthā, asti cet kṣaṇikatvabhaṅga ityarthaḥ / prakṛtaṃ saṃghātanirāsamupasaṃharati-#tasmāditi //19// end bsrp_2,2.4.19 start bsrp_2,2.4.20ḥ uttarotpāde ca pūrvanirodhāt | bbs_2,2.20 | dvividho hi kāryasamutpādaḥ sugatasaṃmato hetvadhīnaḥ kāraṇasamudāyādhīnaśceti / tatrāvidyātaḥ saṃskārastato vijñānamityevaṃrūpaḥ prathamaḥ, pṛthivyādisamudāyātkāya ityevaṃ dvitīyaḥ / tatrādyamaṅgīkṛtya dvitīyaḥ saṃghātakartrabhāvena dūṣitaḥ / saṃpratyādyaṃ dūṣayati sūtrakāraḥ-#uttareti / kṣaṇikor'thaḥ kṣaṇika ityucyate / nirudhyamānatvaṃ vināśakasāṃnidhyaṃ, niruddhatvamatītatvam / nanu kāryakāle vināśavyāptatve 'pi pūrvakṣaṇe sattvāt kṣaṇikārthasya hetutvamakṣatamiti śaṅkate-#ayaṃ bhāveti / sadrūpa ityarthaḥ / kiṃ hetorutpattyatiriktaḥ kāryotpādanākhyo vyāpāraḥ, anatirikto vā / nādya ityuktyā dvitīyaṃ śaṅkate-#atheti / bhāva utpattiḥ / uktaṃ hi 'bhūtiryeṣāṃ kriyā saiva kārakaṃ saiva cocyata'iti / yeṣāṃ kṣaṇikābhāvānāṃ yā bhūtiḥ saiva kriyā kārakaṃ cetyarthaḥ / naṣṭasyāpi nimittattvaṃ syānvopādānatvaṃ, tathā ca mṛdāderghaṭādikālāsattve ghaṭādyanutpattiḥ / sattve ca kṣaṇikatvahāniriti pariharati-#tathāpītyādinā / prathamapakṣektadoṣaṃ draḍhayati-#vinaiveti / vastuno janmadhvaṃsānirūpāṇācca na kṣaṇikatvamityāha-#api ceti / tayoḥ svarūpatve vastunyantarbhāvādvastuno 'nādyanantatvamityapi draṣṭavyam / dvitīyaṃ śaṅkate-#athāstīti / viśeṣamevāha-#utpādeti / dūṣayati-#evamapīti / tābhyāṃ saṃsarge vastunaḥ kṣaṇikatvabhaṅgaḥ syāt / saṃsarga eva nāstīti tṛtīyakalpamutthāpya dūṣayati-#athātyanteti //20// end bsrp_2,2.4.20 start bsrp_2,2.4.21ḥ asati pratijñoparodho yaugapadyamanyathā | bbs_2,2.21 | sūtraṃ vyākhyātuṃ vṛttaṃ smārayati-#kṣaṇabhaṅgeti / kiṃ kāryotpattirnirhetukā sahetukā vā / ādye pratijñāhānirityāha-#athāsatyevetyādinā / viṣayakaraṇasahakārisaṃskārāścaturvidhā hetavastān pratītya prāpya cittaṃ rūpādivijñānaṃ caittāścittātmakāḥ sukhādayaśca jāyanta iti pratijñārthaḥ / yathā nīlavijñānasya nīlavastvālambanapratyayo viṣayaḥ, cakṣuḥ karaṇamadhipatipratyayaḥ, sahakāripratyaya ālokaḥ, samanantarapūrvapratyayaḥ saṃskāra iti bhedaḥ / pratijñāhāniṃ puruṣadoṣamuktvā vastudoṣamapyāha-#nirhetukāyāṃ ceti / sahetukatvapakṣe 'nvayikāraṇasya mṛdādeḥ kāryasahabhāvāpattyā kṣaṇikatvapratijñāhāniriti sūtraśeṣaṃ vyācaṣṭe-#athottarakṣaṇetyādinā / samyak kriyanta iti saṃskārāḥ / ādyantavanto bhāvā ityarthaḥ //21// end bsrp_2,2.4.21 start bsrp_2,2.4.22ḥ pratisaṃkhyāpratisaṃkhyānirodhāprāptir avicchedāt | bbs_2,2.22 | evamādyasūtrābhyāṃ samudāyo nirastaḥ / uttarasūtrābhyāṃ kāryakāraṇabhāvakṣaṇikatve niraste / saṃprati tadabhimataṃ dvividhaṃ vināśaṃ dūṣayati-#pratisaṃkhyeti / saṃskṛtamutpādyaṃ buddhibodhyaṃ prameyamātraṃ, trayāttuccharūpādanyadityarthaḥ / kiṃ tatrayaṃ, tadāha-#tadapīti / nirupākhyaṃ niḥsvarūpam / pratīpā pratikūlā saṃkhyā santaṃ bhāvamasantaṃ karomītyevaṃrūpā buddhiḥ pratisaṃkhyā, tayā nirodhaḥ kasyacidbhāvasya bhavati / abuddhipūrvakastu stambhādīnāṃ svarasabhaṅgurāṇāmityāha-#tadviparīta iti / parakriyāmuktvā sūtraṃ vyācaṣṭe-#teṣāmiti / bhāvāḥ saṃtāninaḥ / saṃtāno nāma bhāvānāṃ hetuphalabhāvena pravāhaḥ, tasmin saṃtāne caramakṣaṇaḥ kṣaṇāntaraṃ karoti vā na vā / ādye caramatvavyāghātaḥ, saṃtānāvicchedāt / dvitīye caramasyāsattvaprasaṃgaḥ, arthakriyākāritvaṃ sattvamiti svasiddhāntāt, caramasyāsattve pūrveṣāmapyasattvaprasaṅgaḥ, arthakriyāśūnyatvāt / tasmāt saṃtānasya vicchedāsaṃbhavānnirodhāprāptirityāha-#na tāvaditi / na dvitīya ityāha-#nāpīti / ghaṭakapālacūrṇādyavasthāsuseyaṃ mṛditi pratyabhijñānādanvayibhāvasya mṛdādernātyantikavināśa ityarthaḥ / bījasyāṅkurādiṣu pratyabhijñānādarśanādanvayino viccheda ityata āha-#aspaṣṭeti / aṅkurādayo 'nusyūtānvayibhāvasthāḥ, kāryatvātpaṭavadityanvayyavicchedasiddhirityarthaḥ / yasmādbhāvānāṃ sthāyitvaṃ tasmātpratikṣaṇa(?)nirodhāsaṃbhava ityupasaṃhāraḥ //22// end bsrp_2,2.4.22 start bsrp_2,2.4.23ḥ ubhayathā ca doṣāt | bbs_2,2.23 | avidyādīnāṃ pratisaṃkhyānirodhaṃ tadabhimataṃ dūṣayati-#ubhayatheti / yamaniyamādayaḥ parikarāḥ / sarvaṃ duḥkhaṃ kṣaṇikamiti bhāvanopadeśo mārgopadeśaḥ //23// end bsrp_2,2.4.23 start bsrp_2,2.4.24ḥ ākāśe cāviśeṣāt | bbs_2,2.24 | #āgamaprāmāṇyāditi / tatrākāśasya kāryatvoktyā ghaṭādivadvastutvaṃ prasidhyatītyarthaḥ / nanvāgamaprāmāṇye vipratipannānsugatānpratyākāśasya vastutvaṃ kathaṃ sidhyatītyata āha-#vipratipannāniti / śabdo vastuniṣṭhaḥ guṇatvāt, gandhādivadityanumānādākāśasya vastutvaṃ sidhyati / pṛthivyādyaṣṭadravyāṇāṃ śrotragrāhyaguṇāśrayatvāyogādityarthaḥ / ākāśasya bhāvatvaṃ prasādhyābhāvatvaṃ dūṣayati-#api ceti / yathaikaghaṭasattve 'pi ghaṭasāmānyābhāvo nāsti tathaikapakṣisattve 'pi mūrtadravyasāmānyābhāvātmakākāśo nāstyeveti pakṣyantarasaṃcāro na syādityarthaḥ / deśaviśeṣāvacchedenāvaraṇābhāvo 'stītyāśaṅkyābhāvāvacchedakadeśaviśeṣa evākāśo nābhāva ityāha-#yatretyādinā / patiṣyati / pakṣī saṃcariṣyatītyarthaḥ / ākāśasyāvastutvaṃ svagranthaviruddhaṃ cetyāha-#api ceti / kiṃ samyak niśraya āśrayo 'syā iti kiṃsaṃniśrayā / avastunaḥ śaśaviṣāṇasyāśrayatvādarśanāditi / vyāghātāntaramāha-#apiceti / dhvaṃsāpratiyogitākhyo dharmo nityatvaṃ nāsati saṃbhavati / dharmiṇo 'sattvavyāghātādityarthaḥ //24// end bsrp_2,2.4.24 start bsrp_2,2.4.25ḥ anusmṛteś ca | bbs_2,2.25 | ātmanaḥ kṣaṇikatvaṃ dūṣayati-#anusmṛteriti / anubhavajanyasmṛtiranusmṛtistasyāmanubhavasamānāśrayatvāttadubhayāśrayātmanaḥ sthāyitvamityarthaḥ / kṣaṇikatve jñānadvayānusaṃdhānaṃ ca na syādityāha-#kathaṃ hyahamiti / pūrvadarśanakarturadrākṣamitismaraṇakartaikyapratyabhijñānāccātmānaḥ sthāyitvamityāha-#api ceti / yo 'hamadaḥ pūrvamadrākṣaṃ sa evāhamadya tatsmarāmīti pratyabhijñānākāro draṣṭavyaḥ / #idaṃ paśyāmīti jñānāntarasaṃbandhakathanaṃ, yo 'hamadrākṣaṃ so 'haṃ paśyāmīti pratyabhijñāntaradyotanārtham / vipakṣe bādhakamāha-#yadi hīti / draṣṭṛsmartrorbhede 'haṃ smarāmi anyo 'drākṣīditi pratītiḥ syādityatra dṛṣṭāntamāha-#yatraivamiti / pratyayamāha-#smarāmīti / smarāmyahamanyo 'drākṣīditi pratyayo yatra tatra bhinnameva kartāraṃ loko 'vagacchatītyavivādamityarthaḥ / prakṛtapratyabhijñāyāṃ tādṛśabhedapratyayasya bādhakasyādarśanādātmasthāyitvaṃ durvāramityāha-#iha tvahamada iti / yathāgnerauṣṇyādikaṃ na bādhate kaścittathā nāhamadrākṣamiti pūrvadarśanaṃ na nihnuta ityanena bādhābhāvāt pratyabhijñā prametyuktaṃ bhavati / tathā draṣṭṛsmartroraikye sati sthāyitvaṃ phalitamityāha-#tatraivaṃ satīti / kṣaṇadvayasaṃbandhe 'pyātmanastṛtīyakṣaṇe bhaṅgo 'stviti vadantaṃ pratyāha-#tatheti / vartamānadaśāmārabhyottamāducchvāsādāmaraṇādanantarāmanantarāṃ svasyaiva pratipattimātmaikakartṛkāṃ pratyabhijānannā janmanaścāvartamānadaśāparyantamatītāḥ pratipattīḥ svakartṛkāḥ#pratisaṃdadhānaḥsanniti yojanā / dīpajvālāsvivātmani pratyabhijñānaṃ sādṛśyadoṣāditi śaṅkate-#sa iti / sādṛśyajñānasya dharmipratiyogijñānādhīnatvāt sthirasya jñāturasattvānna sādṛśyajñānaṃ saṃbhavati, sattve vāpasiddhāntaḥ syāditi pariharati-#tamityādinā / syādetat / na sādṛśyapratyayaḥ pūrvottaravastūdayajñānajanyastaddvayasādṛśyāvagāhī, kiṃ tarhi kaścideṣa vikalpaḥ svākārameva bāhyatvena viṣayīkurvāṇaḥ kṣaṇāntarāsparśī, ato na sthiradraṣṭrapekṣeti śaṅkate-#tenedamiti / atra vaktavyaṃ sādṛśyapratyaye tenedaṃ sadṛśamiti vastutrayaṃ bhāsate na veti / neti vadataḥ svānubhavavirodhaḥ / kiñcārthabhedābhāvāt padatrayaprayogo na syāt / tasmāt padatrayeṇa mithaḥsaṃsṛṣṭabhinnārthabhānādabhānamasiddhamiti pariharati-#na teneti / atha bhāsate vastutrayaṃ tacca pratyayābhinnameva na bāhyamiti cet / na / trayāṇāmekapratyayābhede mitho 'pyabhedāpatteḥ / iṣṭāpattiriti bruvāṇaṃ vijñānavādinaṃ pratyāha-#yadā hīti / vastutrayaṃ jñeyaṃ sādṛśyapratyayādbhinnaṃ sarvalokaprasiddhaṃ taccennāṅgīkriyate sthāyidraṣṭṛprasaṅgabhayena, tarhi tattadākārāṇāṃ kṣaṇikavijñānānāṃ mitho vārtānabhijñatvādekasmin dharmiṇi viruddhānekapakṣasphuraṇātmakavipratipattyasaṃbhavāt svapakṣasādhanādivyavahāro lupyeta, ato yathānubhavaṃ jñānajñeyabhedo 'ṅgīkāryaḥ / tathā ca tenedaṃ sadṛśamiti bāhyārthayorjñānapūrvakaṃ sādṛśyaṃ jānata ātmanaḥ sthāyitvaṃ durvāramityarthaḥ / nanu santyeva bāhyārthāḥ kṣaṇikasvalakṣaṇā nirvikalpakagrāhyāḥ, savikalpādhyavaseyāstu sthāyitvasādṛśyādayo bāhyāḥ kalpitā avabhāsante, ato vipratipattyādivyavahāra iti bāhyārthavādamāśaṅkya nirasyati-#evameveti / yat pramāṇasiddhaṃ tadeva vaktavyam / na hi kṣaṇikatve kiñcit pramāṇamasti / na cedānīṃ ghaṭa iti pratyakṣamavartamānakālāsattvaṃ ghaṭasya gocarayadvartamānakṣaṇamātrasatvarūpe kṣaṇikatve mānamiti vācyam, tasya vartamānatvamātragocaratvena kālāntarāsattvāsiddheḥ / naca yatsat tatkṣaṇikamiti vyāptirasti, vidyudāderapi dvitrikṣaṇasthāyitvena dṛṣṭāntābhāvāt / naca sthāyinamanumātāramantareṇānumānaṃ saṃbhavati / tasmādamānasiddhārthavaktā tathāgato 'śraddheyavacana ityarthaḥ / kiñca sādṛśyaṃ pratyabhijñāyāṃ doṣayatā nimittaṃ viṣayatayā vā / ādye 'pi svarūpasat jñātaṃ vā / nādyaḥ, mandāndhakāre śuktimātragrahe śvaityājñāne 'pi rūpyābhedabhramāpatteḥ / na dvitīyaḥ, sthāyijñātāraṃ vinā tajjñānāsaṃbhavasyoktatvāt / nāpi viṣayatayā nimittamityāha-#naceti / so 'hamityullekhāttenāhaṃ sadṛśa ityanullekhādityarthaḥ / so 'hamiti pratyabhijñāyā bhramatvaṃ nirasya saṃśayatvaṃ nirasyati-#bhavediti / jaḍārthe pratyabhijñāte 'pi bādhasaṃbhāvanayā saṃśayaḥ kadācit syānnātmanītyarthaḥ / asaṃdigghāviparyastapratyabhijñāvirodhādātmakṣaṇikatvamatamatyantāsaṃgatamityupasaṃharati-#tasmāditi //25// end bsrp_2,2.4.25 start bsrp_2,2.4.26ḥ nāsato 'dṛṣṭatvāt | bbs_2,2.26 | abhāvaḥ śaśaviṣāṇavadatyantāsannityaṅgīkṛtya mṛdādināśādasato ghaṭādikaṃ jāyate iti sugatā vadanti, taddūṣayati-#nāsata iti / na kevalaṃ balādāpadyate kintu svayaṃ darśayanti ca / dvau nañau prakṛtārthaṃ gamayataḥ / mṛdādikamupamṛdya ghaṭādeḥ prādurbhāvāditīmamarthamāha-#vinaṣṭāditi / kāraṇavināśāt kāryajanmetyatra yuktimāha-#kūṭasthāditi / vināśaśūnyāt / nityādityarthaḥ / nityasya niratiśayasya kāryaśaktatve tatkāryāṇi sarvāṇyekasminneva kṣaṇe syuḥ, tathā cottarakṣaṇe kāryābhāvādasattvāpattiḥ / naca sahakārikṛtātiśayakramātkāryakrama iti yuktam / atiśayasyātiśayāntarāpekṣāyāmanavasthānāt / anapekṣāyāṃ kāryasyāpyatiśayānapekṣatvena sahakārivaiyarthyāt / tasmānna sthāyibhavāt kāryajanmetyarthaḥ / kṣaṇikabhāvasya hetutvam 'uttarotpāde ca'ityatra nirastam / abhāvasya hetutvanirāsārthaṃ sūtraṃ vyācaṣṭe-#tatredamiti / yadi bījābhāvasyābhāvāntarādviśeṣaḥ syāt, tadā viśeṣavadabhāvadvārā bījādevāṅkura iti laukāyatikānāmabhyupagamor'thavānsyāt, na so 'stītyāha-#yeneti / sūtraṃ yojayati-#nirviśeṣasyeti / śaśaviṣāṇādeḥ kāryakāritvasyādṛṣṭatvānnābhāvasyāsato hetutvamityarthaḥ / astvabhāvasyāpi viśeṣa ityata āha-#yadīti / abhāvasya hetutve 'tiprasaṅga iti tarkamuktvānumānamāha-#nāpīti / abhāvo na hetuḥ, asattvāt / saṃmatavadityarthaḥ / abhāvo na prakṛtiḥ, kāryānanvitatvāt, yathā śarāvādyananvitastanturna śarāvādiprakṛtiriti tarkapūrvakamāha-#abhāvācceti / ato 'nvitatvānmṛdādirbhāva eva prakṛtirityāha-#mṛditi / sthāyinaḥ kāraṇatvāyogamuktamanūdya dūṣayati-#yattūktamityādinā / anubhavabalātsthirasvabhāvānāmeva sahakārisaṃnidhikrameṇa kāryakramahetutvamaṅgīkāryam / naca śaktasya sahakāryapekṣā na yukteti vācyaṃ, yato 'śaktasyāpi nāpekṣetyasahakāri viśvaṃ syāt / tataḥ svarṇādau svato 'tiśayaśūnye 'gnitāpādisahakārikṛtātiśayakramādrucakādikāryakramaḥ / na cātiśayasyātiśayāntarānapekṣatve kāryasyāpyanapekṣeti vācyaṃ, paṭasya mṛdanapekṣatve kāryatvāviśeṣādghaṭasyāpi mṛdanapekṣāprasaṅgādanvayavyatirekābhyāmapekṣā sahakāriṣvapi tulyā / yaduktaṃ kāryābhāvadaśāyāṃ kāraṇasyāsattvāpattiriti / tanna / akāraṇasyāpi bādhābhāvena sattvopapatteḥ / na hyarthakriyākāritvameva sattvam, asatastadayogena sattvasya tato bhedāt / sate hyarthakriyākāritvaṃ nāsataḥ / ataḥ kāraṇatāvacchedakamabādhitasvarūpātmakaṃ sattvaṃ kāraṇatvādbhinnameva / tasmādanusyūtasthirabhāvānāṃ hetutvamupapannamiti bhāvaḥ / pūrvāparavirodhamapyāha-#apiceti //26// end bsrp_2,2.4.26 start bsrp_2,2.4.27ḥ udāsīnānām api caivaṃ siddhiḥ | bbs_2,2.27 | abhāvādutpattau śaśaviṣāṇādapyutpattiḥ syādityuktam / atiprasaṅgāntaramāha-#udāsīnānāmiti / #anīhamānānāṃ prayatnaśūnyānām / #amatraṃ ghaṭādipātram / #tanvānasyavyāpārayataḥ / tasmādbhrāntimūlena kṣaṇikabāhyārthavādena kūṭasthanityabrahmasamanvayasya na virodha iti siddham //27// end bsrp_2,2.4.27 start bsrp_2,2.5.28ḥ nābhāva upalabdheḥ | bbs_2,2.28 | #nābhāva upalabdheḥ / akhaṇḍanirviśeṣaṃ brahma vijñānaṃ bāhyārthopādānaṃ vadatāṃ vedāntānāṃ bhinnaṃ sākāraṃ kṣaṇikaṃ vijñānaṃ na tato 'nyor'tho 'stīti yogācāramatena virudhyate na veti tanmatasya mānabhrāntimūlatvābhyāṃ saṃśaye pūrvoktabāhyārthavādanirāsamupajīvya pūrvapakṣamāha-#evamityādinā / pūrvottarapakṣayorvirodhāvirodhau phalam / nanvekasya sugatāgamasya kathaṃ bāhyārthasattvāsattvayostātparyaṃ virodhādityāśaṅkyādhikāribhedādavirodha iti vadan vijñānavādinaḥ sugatābhiprāyajñatvena mandādhikāribhyo bāhyārthavādibhyaḥ śraiṣṭhyamāha-#keṣāñciditi / uktaṃ ca dharmakīrtinā-'deśanā lokanāthānāṃ sattvāśayavaśānugāḥ'iti / sugatānāmupadeśāḥ śiṣyamatyanusāriṇa ityarthaḥ / nanvasati bāhyārthe mānameyavyavahāraḥ kathaṃ, tatrāha-#tasminniti / vijñānameva kalpitanīlādyākāratvena prameyam, avabhāsātmanā mānaphalaṃ, śaktyātmanā mānaṃ, śaktyāśrayatvākāreṇa pramāteti bhedakalpanayā vyavahāra ityarthaḥ / mukhya eva bhedaḥ kiṃ na syādata āha-#satyapīti / nahi buddhyanārūḍhasya nīlādeḥ prameyatvavyavahāro 'sti / ato buddhyārūḍhākāra eva prameyaṃ na bāhyamityarthaḥ / bāhyārthāsattve praśnapūrvakaṃ yuktīrupanyasyati-#kathamityādinā / jñeyaṃ jñānātirekeṇāsat, tadatirekeṇāsaṃbhavāt, naraśṛṅgavadityāha-#tadasaṃbhavāditi / asaṃbhavaṃ vivṛṇoti-#sa hīti / paramāṇavaścedekasthūlastambha iti jñānaṃ na syāt / samūhastvasannityarthaḥ / avayavyabhāve 'pi jātyādayo bāhyārthāḥ syuḥ, tatrāha-#evamiti / jātiguṇakarmaṇāṃ dharmiṇaḥ sakāśādabhede 'tyantabhede vā dharmivaddharmyantaravacca na dharmadharmibhāvaḥ / bhedābhedau ca viruddhāviti na santi jātyādyarthā ityarthaḥ / kiñca jñānasya jñeyasārūpyarūpaviśeṣasaṃbandhābhāve sarvaviṣayatvāpatterviśeṣo 'ṅgīkāryaḥ, tathāca jñānagataviśeṣasyaiva jñānena viṣayīkaraṇānna bāhyārthasiddhirmānābhāvādgauravāccetyāha-#apiceti / pakṣapāto viṣayaviśeṣavaiśiṣṭyavyavahāraḥ / kiñca jñeyaṃ jñānābhinnaṃ, jñānopalambhakṣaṇaniyatopalambhagrāhyatvāt, jñānavadityāha-#apiceti / jñānārthayovāstavabhede 'pi sahopalambhanaṃ syāt, graihyagrāhakabhāvādityata āha-#na caitaditi / kṣaṇikajñānasyārthena saṃbandhahetvabhāvānna grāhyagrāhakabhāva ityarthaḥ / kiñca jāgradvijñānaṃ na bāhyālambanaṃ, vijñānatvāt, svapnādijñānavadityāha-#svapneti / vijñānānāṃ vaicitryānupapattibādhitamanumānamiti śaṅkate-#kathamiti / anyathopapattyā pariharati-#vāsaneti / anādisaṃtānāntargatapūrvajñānameva vāsanā, tadvaśādanekakṣaṇavyavadhāne 'pi nīlādyākārajñānavaicitryaṃ bhavati, yathā bījavāsanayā kārpāsaraktatvaṃ tadvadityarthaḥ / ubhayavādisaṃmatatvācca vāsanā eva jñānavaicitryahetavo na bāhyārthā ityāha-#apiceti / kṣaṇikavijñānamātravādasya mānamūlatvāttena nityavijñānavādo virudhyata iti prāpte siddhāntasūtraṃ vyācaṣṭe-#nābhāva ityādinā / kiṃ bāhyārthasyānupalabdherabhāva uta jñānādbhedenānupalabdheḥ / nādya ityukta#mupalabdheriti / dvitīyaṃ śaṅkate-#nanu nāhamiti / jñānajñeyayorviṣayiviṣayabhāvena bhedasya sākṣipratyakṣasiddhatvātpratyakṣaviruddhamabhedābhidhānamityāha-#bāḍhamityādinā / tvadvacanādapi jano bāhyārthaṃ jñānādbhedenaivopalabhata ityāha-#ataśceti / bāhyārthasyātyantāsattve pratyakṣopalambhāyogāt, dṛṣṭāntatvātsaṃbhavācca bahirvacchabdo na syādityāha-#itaratheti / abādhitabhedānubhavādevakāro yukto na vatkāra ityāha-#tasmāditi / jñeyārtho jñānātirekeṇāsannasaṃbhavādityuktabādhādvatkaraṇamiti śaṅkate-#nanviti / ko 'sāvasaṃbhavaḥ, asattvaṃ vā asattvaniścayo vā ayuktatvaṃ vā utkaṭakoṭikasaṃśayātmakasaṃbhavasyābhāvo vā / nādyaḥ, sādhyābhedāt / na dvitīyaḥ, sthūlau ghaṭastambhāviti samūhālambane sthūlatvadvitvaghaṭatvastambhatvarūpaviruddhadharmavatorarthayorasthūlādekasmādvayāvagāhivijñānādbhedasattvaniścaye nāsaṃbhavāsiddharityāha-#nāyaṃ sādhuriti / saṃbhavaḥ sattāniścayaḥ pramāṇādhīnaḥ / asaṃbhavo 'sattvaniścayaḥ pramāṇābhāvādhīno na vaiparītyamiti vyavasthāmeva sphuṭayati-#yaddhīti / uktavyavasthāyāḥ phalaṃ bāhyārthasya pratyakṣādibhiḥ saṃbhavaṃ vadanneva tṛtīyaṃ dūṣayati-#iheti / pramāṇaniścitabāhyārthasya stambhādeḥ paramāṇubhyo bhedābhedavikalpairayuktatvamātreṇāsattvaniścayo na yuktaḥ, tvatpakṣe 'pyayuktatvasya tulyatvāt / na hyasthūlasyaikasya vijñānasya sthūlānekasamūhālambanasya viṣayābhedo yuktaḥ, sthūlatvānekaprasaṅgāt / na ceṣṭāpattiḥ, samūhālambanocchede vijñānānāṃ mitho vārtānabhijñatayā viṣayadvitvādivyavahāralopāpatteḥ / tasmādayuktatve 'pi yathānubhavaṃ vyavahārayogyor'thaḥ svīkāryaḥ / na caturthaḥ, niścite tādṛśasaṃbhavasyānupayogāt / tasya kvacit pramāṇapravṛtteḥ pūrvāṅgatvāditi bhāvaḥ / yaccoktaṃ jñānagatārthasārūpyasyaiva jñānālambanatvopapatterbahirarthābhāva iti, tatrāha-#naceti / yattu gauravamuktaṃ, tanna dūṣaṇaṃ, prāmāṇikatvādityāha-#vahiriti / yata eva jñānārthayorbhedaḥ sarvaloke sākṣyanubhavasiddhaḥ, ata eva sahopalambhaniyamo 'pi nābhedasādhaka ityāha-#ata eveti / yathā cākṣuṣadravyarūpasyālokopalambhaniyatopalabdhikatve 'pi nālokābhedaḥ, tathārthasya na jñānābhedaḥ, bhede 'pi grāhyagrāhakabhāvena niyamepapatteḥ / naca jñānasya kṣaṇikatvāt svabhinnagrāhyasaṃbandhāyogaḥ, sthāyitvāditi bhāvaḥ / vijñānamanekārthebhyo bhinnam, ekatvāt, gotvavaditi satpratipakṣamāha-#api ceti / naca hetvasiddhaḥ, jñānaṃ jñānamityekākārapratīterjñānaikyaniścayāt / naca sā jātiviṣayā, vyaktibhedāniścayādityāha-#naviśeṣyasyeti / ghaṭādeścaitanyādbhedamuktvā vṛttijñānādbhedamāha-#tatheti / ghaṭo dvābhyāṃ bhinnaḥ ekatvāt, kṣīravadityarthaḥ / jñānabhinnārthānaṅgīkāre svaśāstravyavahāralopaṃ bādhakamāha-#api ceti / kramikayoḥ svaprakāśayoḥ kṣaṇikajñānayormitho grāhyagrāhakatvamayuktamanabhyupagataṃ ca / tathā ca tayorbhedapratijñā na yuktā, dharmipratiyoginormithaḥ pareṇa cāgraheṇa bhedagrahāyogāt / tathāca tayorbhedagrāhakaḥ sthāyyātmā tadbhinna evaiṣṭavyaḥ / evaṃ pakṣasādhyahetudṛṣṭāntabhedābhāve idaṃ kṣaṇikamasaditi pratijñā na yuktā / sarvato vyāvṛttaṃ vyaktimātratvaṃ svalakṣaṇam, anekānugataṃ sāmānyamatadvyāvṛttirūpamiti pratijñā na yuktā, sarvānekārthānāṃ jñānamātratve mithaḥ pareṇavā durjñānatvāt uttaranīlajñānaṃ vāsyaṃ pūrvanīlajñānaṃ vāsakamiti pratijñā na yuktā, tayorbhinnasya jñāturabhāvāt / kicāvidyopaplavo 'vidyāsaṃsargaḥ, tena nīlamiti saddharmaḥ, naraviṣāṇamityasaddharmaḥ, amūrtamiti sadasaddharmaḥ, sato vijñānasyāsato naraviṣāṇasya vāmūrtatvādipratijñā durlabhā, anekārthajñānasādhyatvāt / ajñānenāsya bandho jñānenāsya mokṣa iti ca pratijñā bahvarthajñānasādhyā / ādipadena sāmānyata iṣṭaṃ grāhyamaniṣṭaṃ tyājyamiti śiṣyahitepadeśo 'nekajñānasādhyo gṛhītaḥ / tasmāt pratijñādivyavahārāya grāhyagrāhakabhedo 'ṅgīkārya ityarthaḥ / jñānārthayobhede yuktayantaramastītyāha-#kiñcānyaditi / jñānavadarthasyāpyanubhavāviśeṣātsvīkāro yukta ityarthaḥ / svaviṣayatvādvijñānaṃ svīkriyate nārthaḥ paragrāhyatvāditi śaṅkate-#atha vijñānamiti / viruddhaṃ svīkṛtyāviruddhaṃ tyajatā bauddhatanayena mauḍhyaṃ darśitamityāha-#atyanteti / jñānaṃ svavedyamityaṅgīkṛtya maurkhyamāpāditaṃ, vastutaḥ svavedyatvamayuktamityāha-#naceti / kartari kriyāṃ prati guṇabhūte pradhānatvākhyakarmatvāyogātsvakartṛkavedanakarmatvamasadityarthaḥ / naca svaviṣayatvamātraṃ svavedyatvamiti vācyam, abhede viṣayaviṣayitvasyāpyasaṃbhavāditi bhāvaḥ / jñānasya svavedyatvābhāve doṣadvayaṃ syāditi śaṅkate-#nanviti / anavasthā ca sāmyaṃ ceti doṣadvayaṃ pariharati-#tadubhayamapīti / anityajñānasya janmādimatvena ghaṭavajjaḍasya svena svīyajanmādigrahāyogādasti grāhakākāṅkṣā, sākṣiṇastu sattāyāṃ sphūrtau ca nirapekṣatvānnānavasthā / nāpi sāmyam / cijjaḍatvavaiṣamyādityarthaḥ / sākṣī kvetyata āha-#svayaṃsiddhasyeti / nirapekṣasya sākṣiṇo 'sattve kṣaṇikavijñānabhedāsiddheḥ so 'ṅgīkārya ityarthaḥ / anityajñānasvarūpasādhakatvācca sākṣī svīkārya ityāha-#kiñceti / vijñānaṃ jñānāntarāpekṣamiti bruvatā tasyāprāmāṇikatvamuktaṃ syāt, svayaṃ prathata iti bruvatā jñātṛśūnyatvaṃ coktā syāt, tathāca jñātṛjñānāviṣayatvācchilāsthapradīpavadasadeva vijñānaṃ syāt / atastatsākṣyeṣṭavya ityarthaḥ / vijñānasya svānyajñātṛśūnyatvamiṣṭameva tvayāpādyate na cāsattvāpattiḥ jñātrabhāvāditi vācyaṃ, svasyaiva jñātṛtvāditi śākyaḥ śaṅkate-#bāḍhamiti / abhede jñātṛjñeyatvāyogājjñātrantaramāvaśyakamiti pariharati-#neti / vimataṃ vijñānaṃ svātiriktavedyaṃ, vedyatvāt, dehavadityarthaḥ / atiriktaḥ sākṣī kimanyavedyaḥ svavedyo vā / ādye 'navasthā / dvitīye vijñānavāda eva bhaṅgyantareṇoktaḥ syāditiśaṅkate-#sākṣiṇa iti / tvayā vijñānaṃ janmavināśayuktamucyate / ataḥ kāryasya jaḍatvaniyamātsvātiriktavedyatvamasmābhiḥ sādhitaṃ, kūṭasthacidātmano grāhakānapekṣatvānnānavastheti coktamato mahadvailakṣaṇyamāvayoreti pariharati-#na / #vijñānasyeti //28// end bsrp_2,2.5.28 start bsrp_2,2.5.29ḥ vaidharmyāc ca na svapnādivat | bbs_2,2.29 | evaṃ vedyavijñānavadarthasyāpyupalabdherna bāhyārthābhāva ityuktam / saṃprati jāgradvijñānaṃ svapnādivijñānavanna bāhyālambanamityanumānaṃ dūṣayati-#vaidharmyācceti / kimatra nirviṣayatvaṃ sādhyamuta pāramārthikaviṣayaśūnyatvam, athavā vyāvahārikaviṣayaśūnyatvam / nādyaḥ, svapnādivibhramāṇāmapi mithyārthālambanatvena dṛṣṭānte sādhyavaikalyāt / na dvitīyaḥ, siddhasādhanāditi sūtrasthacakārārthaḥ / tṛtīye tu vyavahāradaśāyāṃ bādhitārthagrāhitvamupādhirityāha-#bādhyate hītyādinā / #nidrāglānamiti / karaṇadoṣoktiḥ / sādhanavyāpakatvanirāsāyāha-#nacaivamiti / kiñca pramāṇajānubhava upalabdhiḥ pakṣo 'pramāṇajaṃ svapnajñānaṃ dṛṣṭānta iti vaidharmyāntaram / paramatena svapnasya smṛtitvamaṅgīkṛtyāha-#api ceti / smṛtipratyakṣopalabdhyorvaidharmyāntaramāha-#arthaviprayoreti / asaṃbandhaścāvartamānaśca smṛterartho viṣaya iti nirālambanatvamapyasyāḥ kadācidbhavet, na saṃprayuktavaryamānārtamātragrāhiṇyā upalabdheriti bhāvaḥ / pūrvoktapramāṇāpramāṇajatvavaidharmyoktiphalamāha-#tatraivaṃsatīti / vaidharmye satītyarthaḥ / apramāṇajatvopādhernirālambanatvānumānaṃ na yuktamiti bhāvaḥ / vaidharmyāsiddhiṃ nirasyati-#naceti / bādhamapyāha-#apiceti / vastuto ghaṭādyanubhavasya nirālambanatvaṃ dharmo di syāttadā kiṃ dṛṣṭāntāgraheṇa, pratyakṣato 'pi vaktuṃ śakyatvāt / nahi vahnerauṣṇyaṃ dṛṣṭāntena vaktavyam / yadi na vastuto dharmo 'sti tadā kiṃ dṛṣṭāntena, bādhitasya dṛṣṭāntasahasreṇāpi duḥsādhyatvāt / ataḥ svato nirālambanatvoktau sālambanatvānubhavabādhabhiyā tvayānumātumārabdhaṃ tathāpi bādho na muñcatītyarthaḥ / uktopādhirapi na vismartavya ityāha-#darśitaṃ tviti //29// end bsrp_2,2.5.29 start bsrp_2,2.5.30ḥ na bhāvo 'nupalabdheḥ | bbs_2,2.30 | sūtravyāvartyaṃ smārayitvā dūṣayati-#yadapyuktamityādinā / bhāva utpattiḥ sattā vā / nanu bāhyārthānupalabdhāvapi pūrvapūrvavāsanābalāduttarottaravijñānavaicitryamastu bījāṅkuravadanāditvādityata āha-#anāditve 'pīti / bījādaṅkuro dṛṣṭa ityadṛṣṭe 'pi tajjātīyayoḥ kāryakāraṇabhāvakalpanā yuktā, iha tvarthānubhavanirapekṣavāsanotpatterādāveva kalpyatvādanāditvakalpanā nirmūleti nābhipretadhīvaicitryasiddhirityarthaḥ / nanu nirapekṣavāsanānāṃ sattve dhīvaicitryamasattve tu neti svapne dṛṣṭamiti samūlānavasthetyata āha-#yāviti / vāsanānāṃ bāhyārthānubhavakāryatve sati nairapekṣyāsiddhernānvayādidṛṣṭirityarthaḥ / kāryatvagrāhakaṃ vyatirekamāha-#vineti / arthānubhavakāryāṇāṃ vāsanānāṃ tadanapekṣatvāyogānna tvaduktānvayādidṛṣṭirityuktam / abhinavārthopalabdhivaicitryasya vāsanāṃ vināpi bhāvena vyatirekavyabhicārācca na kvāpi vāsanāmātrakṛtaṃ dhīvaicitryaṃ kintvarthānubhave sati vāsanāsati netyanvayavyatirekābhyāṃ vāsanāmūlānubhavāvacchedakārthakṛtameveti bāhyārthasadbhāvasiddhirityāha-#apiceti / yaḥ saṃskāraḥ sa sāśrayo loke dṛṣṭaḥ yathā vegādiriṣvādyāśrayaḥ, ato vijñānasaṃskārāṇāṃ na bhāva āśrayānupalabdherityarthāntaramāha-#apiceti //30// end bsrp_2,2.5.30 start bsrp_2,2.5.31ḥ kṣaṇikatvāc ca | bbs_2,2.31 | astvālayavijñānamāśraya ityata āha-#kṣaṇikatvācceti / sūtraṃ vyācaṣṭe-#yadapīti / sahotpannayoḥ savyetaraviṣāṇavadāśrayāśrayibhāvāyogāt, paurvāparye cādheyakṣaṇe 'sata ādhāratvāyogāt, sattve kṣaṇikatvavyāghātānnādhāratvamālayavijñānasya kṣaṇikatvānnīlādivijñānavadityarthaḥ / astu tarhyālayavijñānasaṃtānāśrayā vāsanetyata āha-#nahīti / savikāraḥ kūṭastho vā sthāyyātmā yadi nāsti tadā saṃtānasyāvastutvāddeśādyapekṣayā yadvāsanānāmādhānaṃ nikṣepo ye ca smṛtipratyabhijñe yaśca tanmūlo vyavahāraḥ, tatsarvaṃ na saṃbhavatītyarthaḥ / yadi vyavahārārthamātmasthāyitvaṃ tadāpasiddhānta ityāha-#sthireti / sūtramatideśārthatvenāpi vyācaṣṭe-#apiceti / matadvayanirāsamupasaṃharati-#evamiti / jñānajñeyātmakasya sarvasya sattvāsattvābhyāṃ vicārāsahatvācchūnyatāvaśiṣyata iti mādhyamikapakṣasyāpi mānamūlatvamāśaṅkaya sūtrakāraḥ kimiti na nirācakāretyata āha-#śūnyeti / ādaraḥ pṛthaksūtrārambho na kriyate / etānyeva tanmatanirāsārthatvenāpi yojyanta ityarthaḥ / tathāhi-jñānārthayornābhāvaḥ, pramāṇata upalabdheḥ / nanu jāgratsvapnau jñānārthaśūnyau, avasthātvāt, suṣuptivadityata āha-'vaidharmyācca na svapnādivat' / svapna ādiryasyāḥ suṣuptestadannetarāvasthayoḥ śūnyatvam, upalabdhyanupalabdhivaidharmyalakṣaṇābādhitajñānārthopalabdhibādhāt / suṣuptāvapyātmajñānasattvena sādhyavaikalyācca nānumānamityarthaḥ / kiñca niradhiṣṭhānaniṣedhāyogādadhiṣṭhānameva tattvaṃ vācyaṃ, tasya tvante na bhāvaḥ / mānato 'nupalabdherityāha-'na bhāvo 'nupalabdheḥ' / tadarthamāha-#na hyayamiti / yadbhāti tannāsadityutsargataḥ prapañcasya na śūnyatvam / bādhābhāvādityarthaḥ / naca sattvāsattvābhyāṃ vicārāsahatvācchūnyatvam / mithyātvasaṃbhavāditi bhāvaḥ / 'kṣaṇikatvācca'iti sūtraṃ 'kṣaṇikatvopadeśācca'iti paṭhanīyam / śūnyatvaviruddhakṣaṇikatvopadeśādasaṃgatapralāpī sugata ityarthaḥ //31// end bsrp_2,2.5.31 start bsrp_2,2.5.32ḥ sarvathānupapatteś ca | bbs_2,2.32 | sugatamatāsāṃgatyamupasaṃharati-#sarvatheti / sarvajñasya kathaṃ viruddhapralāpaḥ, tatrāha-#pradveṣo veti / vedabāhyā atra prajā grāhyāḥ / ato bhrāntyekamūlasugatasiddhāntena vedāntasiddhāntasya na virodha iti siddham //32// end bsrp_2,2.5.32 start bsrp_2,2.6.33ḥ naikasminn asaṃbhavāt | bbs_2,2.33 | #naikasminnasaṃbhavāt / muktakacchamate niraste muktāmbarāṇāṃ mataṃ buddhisthaṃ bhavati tannirasyata iti prasaṅgasaṅgatimāha-#nirasta iti / ekarūpaṃ brahmeti vaidikasiddhāntasyānaikāntavādena virodho 'sti na veti tadvādasya mānabhrāntimūlatvābhyāṃ saṃdehe mānamūlatvādvirodha iti pūrvapakṣaphalamabhisaṃdhāyatanmatamupanyasyati-#sapta ceti / jīvājīvau bhoktṛbhogyau, viṣayābhimukhyenendriyāṇāṃ pravṛttirāśravaḥ, tāṃ saṃvṛṇoti iti saṃvaro yamaniyamādiḥ, nirjarayati nāśayati kalmaṣamiti nirjarastaptaśilārohaṇādiḥ, bandhaḥ karma, mokṣaḥ karmapāśanāśe satyalokākāśapraviṣṭasya satatordhvagamanam / nanvāstravādīnāṃ bhogyāntarbhāvātkathaṃ saptatvamityata āha-#saṃkṣepatastviti / saṃkṣepavistarābhyāmuktārtheṣu madhyamarītyā vistarāntaramāha-#tayoriti / astikāyaśabdaḥ sāṃketikaḥ padārthavācī / jīvaścāsāvastikāyaścetyevaṃ vigrahaḥ / pūryante glantīti pudgalāḥ paramāṇusaṃghāḥ kāyāḥ, samyakpravṛttyanumeyo dharmaḥ, ūrdhvagamanaśīlasya jīvasya dehe sthitiheturadharmaḥ, āvaraṇābhāva ākāśa ityarthaḥ / pañcapadārthānāmavāntarabhedamāha-#sarveṣāmiti / ayamarthaḥ-jīvāstikāyastrividhaḥ-kaścijjīvo nityasiddhor'hanmukhyaḥ, kecitsāṃpratikamuktāḥ, kecidbaddhā iti / pudgalāstikāyaḥ ṣoḍhā-pṛthivyādīni catvāri bhūtāni, sthāvaraṃ jaṅgamaṃ ceti / pravṛttisthitiliṅgau dharmādharmāvuktau / ākāśāstikāyo dvividhaḥ-lokākāśaḥ sāṃsārikaḥ, alokākāśo muktāśraya iti / bandhākhyaṃ karmāṣṭavidham-catvāri ghātikarmāṇi catvāryaghātīni / tatra jñānāvaraṇīyaṃ darśanāvaraṇīyaṃ mohanīyamantarāyaṃ ceti ghātikarmāṇi / tattvajñānānna muktiriti jñānamādyaṃ karma, ārhatatantraśravaṇānna muktiriti jñānam dvitīyaṃ, bahuṣu tīrthakarapradarśiteṣu mokṣamārgeṣu viśeṣānavadhāraṇaṃ mohanīyaṃ, mokṣamārgapravṛttivighnakaraṇamantarāyam, imāni catvāri śreyohantṛtvāghātikarmāṇi / athāghātīni catvāri karmāṇi vedanīyaṃ nāmikaṃ gotrikamāyuṣkamiti / mama veditavyaṃ tattvamastītyabhimāno vedanīyam, etannāmāhamasmītyabhimāno nāmikam, ahamatra bhavato deśikasyārhataḥ śiṣyavaṃśe praviṣṭo 'smītyabhimāno gotrikam, śarīrasthityarthaṃ karma āyuṣkam / athavā śukraśoṇitamiśritamāyuṣkaṃ, tasya tattvajñānānukūladehapariṇāmaśaktirgotrikaṃ, śaktasya tasya dravībhāvātmakakalalāvasthāyā budbudāvasthāyāścārambhakaḥ kriyāviśeṣo nāmikaṃ, sakriyasya bījasya jāṭharāgnivāyubhyāmīṣadghanībhāvo vedanīyaṃ, tattvavedanānukūlatvāt / tānyetāni tattvāvedakaśuklapudgalārthatvāghātīni / tadetatkarmāṣṭakaṃ janmārthatvādbandha āsravādidvāreti / iyaṃ prakriyā mānyaśūnyeti dyotayati-#svasamayaparikalpitāniti / svīyatantrasaṃketamātrakalpitānityarthaḥ padārthānāmuktānāmanaikāntatvaṃ vadantītyāha-#sarvatreti / astitvanāstitvādiviruddhadharmadvayamādāya vastumātre nyāyaṃ yojayanti / saptānāmastitvādīnāṃ bhaṅgānāṃ samāhāraḥ saptabhaṅgī, tasyā nayo nyāyaḥ / ghaṭāderhi sarvātmanā sadaikarūpatve prāpyātmanāpyastyeva sa iti tatprāptaye yatno na syāt / ato ghaṭatvādirūpeṇa kathañcidasti, prāpyatvādirūpeṇa kathañcinnāstītyevamanekarūpatvaṃ vastumātrasyāstheyamiti bhāvaḥ / ke te saptabhaṅgāḥ, tānāha-#syādastīti / syādityavyayaṃ tiṅantapratirūpakaṃ kathañcidarthakam / syādasti / kathañcidastītyarthaḥ / evamagne 'pi / tatra vastuno 'stitvavāñchāyāṃ syādastītyādyo bhaṅgaḥ pravartate / nāstitvavāñchāyāṃ syānnāstīti dvitīyo bhaṅgaḥ / krameṇobhayavāñchāyāṃ syādasti ca nāsti ceti tṛtīyo bhaṅgaḥ / yugapadubhayavāñchāyāmasti nāstīti śabdadvayasya sakṛdvakttumaśakyatvāt syādavaktavya iti caturtho bhaṅgaḥ / ādyacaturthabhaṅgayorvāñchāyāṃ syādasti cāvaktavyaśceti pañcamo bhaṅgaḥ / dvitīyacaturthecchāyāṃ syānnāsti cāvaktavyaśceti ṣaṣṭho bhaṅgaḥ / tṛtīyacaturthecchāyāṃ syādasti cāvaktavyaśceti saptamo bhaṅga iti vibhāgaḥ / evamekatvamanekatvaṃ ceti dvayamādāya syādekaḥ syādeko 'nekaśca syādavaktavyaḥ syādeko vaktavyaḥ syādaneko 'vaktavyaḥ syādeko 'nekaścāvaktavyaśceti, tathā syānnityaḥ syādanitya ityādyūhyam / evamanekarūpatve vastuni prāptityāgādivyavahāraḥ saṃbhavati, ekarūpatve sarvaṃ sarvatra sarvadāstyeveti vyavahāravilopāpattiḥ syāt, tasmādanaikāntaṃ sarvamityekarūpabrahmavādabādha iti prāpte siddhāntayati-#atreti / yadasti tat sarvatra sarvadāstyeva yathā brahmātmā / na caivaṃ tatprāptaye yatno na syāditi vācyam, aprāptibhrāntyā yatnasaṃbhavāt / yannāsti tannāstyeva, yathā śaśaviṣāṇādi / prapañcastūbhayavilakṣaṇa evetyekāntavāda eva yukto nānaikāntavādaḥ / tathāhi-kiṃ yenākāreṇa vastunaḥ sattvaṃ tenaivākāreṇāsattvamutākārāntareṇa / dvitīye vastuna ākārāntaramevāsaditi vastunaḥ sadaikarūpatvameva / nahi dūrasthagrāmasya prāpterasattve grāmo 'pyasan bhavati, prāpyāsattve prāptiyatnānupapatteḥ / ato yathāvyavahāraṃ prapañcasyaikarūpatvamāstheyam / nādya ityāha-#nāyamiti / nanu vimatamanaikātmakaṃ, vastutvāt, nārasiṃhavaditi cet / na / ghaṭa idānīmastyevetyanubhavabādhāt / kiñca jīvādipadārthānāṃ saptatvaṃ jīvatvādirūpaṃ cāstyeva nāstyeveti ca niyatamutāniyatam / ādye vyabhicāra ityāha-#ya iti / dvitīye padārthaniścayo na syādityāha-#itaratheti / anaikāntaṃ sarvamityeva niścaya iti śaṅkate-#nanviti / tasya niścayarūpatvaṃ niyatamaniyataṃ vā / ādye vastutvasya tasminnevaikarūpe niścaye vyabhicāraḥ / dvitīye tasya saṃśayatvaṃ syādityāha-#neti brūma iti / pramāyāmuktanyāyaṃ pramātrādāvatidiśati-#evamiti / nirdhāraṇaṃ phalaṃ yasya pramāṇādestasyetyarthaḥ / ityevaṃ sarvatrānirdhāraṇe satyupadeśo niṣkampapravṛttiśca na syādityāha-#evaṃsatīti / anaikāntavāde astikāyapañcatvamapi na syādityāha-#tathā pañcānāmiti / yaduktamavaktavyatvaṃ tat kiṃ kenāpi śabdenāvācyatvamuta sakṛdanekaśabdāvācyatvam / nādyaḥ, vyāghātādityāha-#na caiṣāmiti / ucyante ca / avaktavyādipadairiti śeṣaḥ / na dvitīyaḥ, sakṛdekavaktṛmukhajānekaśabdānāmaprasiddherniṣedhāyogāt, śeṣasyāpi mukhabhedāt / na cārthasya yugapadviruddhadharmavāñchāyāṃ vakturmūkatvamātramavaktavyapadena vivakṣitamiti vācyaṃ, tādṛśavāñchāyā evānutpattiriti / kiñca viruddhānekapralāpitvādarhannanāpta ityāha-#ucyamānāścetyādinā / iti ca pralapannityanvayaḥ / arhanniti śeṣaḥ / anāptapakṣasyaivāntargataḥ syānnāptapakṣasyetyarthaḥ / itaścāsaṃgato 'naikāntavāda ityāha-#svargeti / kiñcānādisiddhor'hanmuniḥ, anye tu hetvanuṣṭhānānmucyante, ananuṣṭhānādbadhyanta ityārhatatantrāvadhṛtasvabhāvānāṃ trividhajīvānāṃ traividhyaniyamo 'pi na syādityāha-#anādīti / prapañcitaṃ sūtrārthaṃ nigamayati-#evamiti / #eteneti / sattvāsattvayorekatra nirāsenetyarthaḥ / paramāṇusaṃghātāḥ pṛthivyādaya iti / digambarasiddhāntaḥ kimiti sūtrakṛtopekṣitaḥ, tatrāha-#yattviti //33// end bsrp_2,2.6.35 start bsrp_2,2.6.34ḥ evaṃ cātmākārtsnyam | bbs_2,2.34 | jīvasya dehaparimāṇatāṃ dūṣayati-#evaṃ ceti / akārtsnyaṃ madhyamaparimāṇatvam / tenānityatvaṃ syādityarthaḥ / arthāntaramāha-#śarīrāṇāṃ ceti / vipākaḥ karmaṇāmabhivyaktiḥ / jīvasya kṛtsnagajaśarīravyāpitvamakārtsnyam / śarīraikadeśo nirjīvaḥ syādityarthaḥ / puttikādehe kṛtsno jīvo na praviśet / dehādbahirapi jīvaḥ syādityarthaḥ / kiñca bāladehamātra ātmā tataḥ sthūle yuvadehe kvacit syāditi kṛtsnadehaḥ sajīvo na syādityāha-#samāna iti / yathā dīpāvayavānāṃ ghaṭe saṃkoco gehe vikāsastathā jīvāvayavānāmiti dehamānatvaniyamaṃ śaṅkate-#syāditi / dīpāṃśavajjīvāṃśā bhinnadeśā ekadeśā veti vikalpyādye 'lpadehādbahirapi jīvaḥ syāditi dūṣayati-#teṣāmityādinā / dīpasya tu na ghaṭādbahiḥ sattvamadhikāvayavānāṃ vināśāt / dvitīyaṃ dūṣayati-#apratighāta iti / avayavānāṃ nityatvaṃ cāsiddhamalpatvāddīpāṃśavadityāha-#apiceti //34// end bsrp_2,2.6.34 start bsrp_2,2.6.35ḥ na ca paryāyād apy avirodho vikārādibhyaḥ | bbs_2,2.35 | evaṃ jīvāvayavā nityā itimate dehamānatvaṃ nirastam / saṃprati jīvasya kecideva kūṭasthā avayavā anye tvāgamāpāyina iti śaṅkate-#atheti / bṛhattanukāyāptau jīvasyāvayavāgamāpāyābhyāṃ dehamānatvamityarthaḥ / sūtreṇa pariharati-#naceti / āgamāpāyau paryāyaḥ / kimāgamāpāyināmavayavānāmātmatvamasti na vā / ādye āha-#vikārādidoṣeti / ko 'sau bandhamokṣābhyupagama ityata āha-#karmāṣṭaketi / vyākhyātametat / ādye kalpe doṣāntaraṃ vadan kalpāntaramādāya dūṣayati-#kiñceti / avaśiṣṭakūṭasthāvayavasya durjñānatvādātmajñānābhāvānna muktirityarthaḥ / yathā dīpāvayavanāmākārastejastathātmāvayavanāmākārakāraṇābhāvānnāgamāpāyau yuktāvityāha-#kiñceti / sarvajīvasādhāraṇaḥ pratijīvamasādhāraṇo vetyarthaḥ / kiñcātmana āgamāpāyiśīlāvayavatve sati kiyanta āyāntyavayavāḥ kiyanto 'payantītyajñānādātmaniścayābhāvādanirmokṣaḥ syādityāha-#kiñceti / api cāvayavārabdhāvayavitve jīvasyānityatvam, avayavasamūhatve cāsattvaṃ, ātmatvasya yāvadavayavavṛttitve yatkiñcidavayavāpāye 'pi sadyaḥ śarīrasyācetanatvaṃ, gotvavatpratyekaṃ samāptāvekasmiñcharīra ātmanānātvaṃ syādato na dehaparimāṇatvasāvayavatve ātmana ityupasaṃharati-#ata iti / sūtrasyārthāntaramāha-#athaveti / sthūlasūkṣmaśarīraprāptāvakārtsnyoktidvāreṇātmānityatāyāmuktāyāṃ sugatavatsaṃtānarūpeṇātmanityatāmāśaṅkyānenottaramucyata ityanvayaḥ / paryāyeṇetyasya vyākhyā#srota iti / dehabhedena parimāṇasyātmanaścānavasthāne 'pi nāśe 'pi / srotaḥ pravāhaḥ / tadātmakasyātmavyaktisaṃtānasya nityatayātmanityatā syādityatra dṛṣṭāntamāha-#yatheti / sig vastraṃ vigataṃ yebhyaste visico digambarāsteṣāmityarthaḥ / paryāyāt saṃtānādapyātmanityatvasyāvirodha iti na ca / kutaḥ / vikārādibhyaḥ / saṃtānasyāvastunaḥ ātmatve śūnyavādaḥ, saṃtānasya vastutve saṃtānyatireke ca kūṭasthātmavādaḥ, anatireke janmādivikāro vināśo muktyabhāva ityuktadoṣaprasaṅgāt saṃtānātmapakṣo 'nupapanna iti sūtrārthaḥ //35// end bsrp_2,2.6.35 start bsrp_2,2.6.36ḥ antyāvasthiteś cobhayanityatvād aviśeṣaḥ | bbs_2,2.36 | yaṃ sthūlaṃ vā sūkṣmaṃ vā dehaṃ gṛhṇāti taddehaparimāṇa eva jīva iti niyamaṃ dūṣayati-#antyeti / antyaśarīraparimāṇasyāvasthiternityatvadarśanādubhayorādyamadhyamaparimāṇayornityatvaprasaṅgādaviśeṣastrayāṇāṃ nityaparimāṇānāṃ sāmyaṃ syādviruddhaparimāṇānāmekatrāyogāditi sūtrayojanā / ādyamadhyamaparimāṇe nitye, ātmaparimāṇatvāt, antyaparimāṇavat / na cāprayojakatā, parimāṇanāśe satyātmano 'pi nāśādantyaparimāṇanityatvāyogāditi bhāvaḥ / parimāṇatrayasāmyāpādānaphalamāha-#eketi / antyaśarīrasāmānyeva pūrvaśarīrāṇi syuḥ, viṣamaśarāraprāptāvātmanaḥstatparimāṇatve parimāṇatrayasāmyānumānavirodhādityarthaḥ / pūrvaṃ kālatraye parimāṇatrayamaṅgīkṛtyāntyadṛṣṭāntena nityatvamanumāya sāmyamāpāditam / saṃpratyantyasya muktaparimāṇasyāṇutvasthūlatvayoranyataratvenāvasthitestadevāntyamādyamadhyamakālayorapi nityatvātsyāt prāgasato nityatvāyogāt, tathā cāviśeṣaḥ kālatraye 'pi jīvaparimāṇābheda ityāha-#athaveti / tasmādbhrāntyekaśaraṇakṣapaṇakasiddhāntenāvirodhaḥ samanvayasyeti siddham //36// end bsrp_2,2.6.36 start bsrp_2,2.7.37ḥ patyur asāmañjasyāt | bbs_2,2.37 | #patyurasāmañjasyāt / luñcitakeśamatanirasanānantaraṃ jaṭādhāriśaivamataṃ buddhisthaṃ nirākriyata iti prasaṅgasaṃgatimāha-#idānīmiti / sāmānyata īśvaranirāsa evātra kiṃ na syāditi śaṅkate-#taditi / svoktivirodhānmaivamityāha-#prakṛtiścetyādinā / pratiṣṭhāpitatvāt kevalanimitteśvarapratiṣedho 'vagamyata ityanvayaḥ / vyāhatoviruddho 'bhivyāhāra uktiryasya sa tathā / advitīyabrahmaprakṛtikaṃ jagaditi vadato vedāntasamanvayasya kartaiveśvaro naprakṛtiriti śaivādimatena virodho 'sti na veti saṃdehe tanmatasya mānamūlatvādvirodhe sati vedāntoktadvayabrahmāsiddhiriti phalamabhipretya satvāsatvayorekatrāsaṃbhavavat kartṛtvopādānatvayorapyekatrāsaṃbhavāt kartaiveśvara iti pūrvapakṣaṃ kurvannavāntaramatabhedamāha-#sā ceti / seśvaraḥ sāṃkhyāḥ sāṃkhyaśabdārthaḥ / catvāro mādeśvarāḥ-śaivāḥ pāśupatāḥ kāruṇikasiddhāntinaḥ kāpālikāśceti / sarvo 'pyamī maheśvaraproktāgamānugāmitvānmāheśvarā ucyante / kāryaṃ mahadādikaṃ, kāraṇaṃ pradhānamīśvaraśca, yogaḥ samādhiḥ, vidhistriṣavaṇasnānādiḥ , duḥkhānto mokṣa iti pañca padārthāḥ / paśavo jīvāsteṣāṃ pāśo bandhastannāśāyetyarthaḥ / pāśupatāgamapramāṇyāt paśupatirnimittameveti matamuktvānumānikeśvaramatamāha-#tatheti / vimataṃ sakartṛkaṃ, kāryatvāt, ghaṭavaditi vaiśeṣikāḥ kartāramīśvaraṃ sādhayanti / karmaphalaṃ saparikarābhijñadātṛkaṃ, kālāntarabhāviphalatvāt, sevāphalavaditi gautamā digambarāśca / jñānaiśvaryotkarṣaḥ kvacidviśrāntaḥ, sātiśayatvāt, parimāṇavaditi sāṃkhyasaugatapātañjalā iti matvoktam-#kecitkathañciditi / siddhāntayati-#ata iti / āgamādinā nirdeṣeśvarasiddheḥ kathaṃ doṣavatvamityāha-#kimiti / na tāvat svasvāgamādīśvaranirṇayaḥ, āgamānāṃ nirmūlatvenāprāmāṇyāt / naca sarvajñānaṃ mūlaṃ, tatra mānābhāvāt / na cāgama eva mānam, āgamamānatvaniścaye mūlaniścayastanniścaye tanniścaya ityanyonyāśrayāt / naca puruṣavacasāṃ svatomānatvaṃ yuktaṃ, mitho virodhena tattvāvyavasthānācca / nāpyanumānādīśvaraḥ sarvajñaḥ kartaiveti nirṇayaḥ saṃbhavati, anumānasya dṛṣṭānusāritvena dṛṣṭaviparītārthāsādhakatvāt / tathāca loke yādṛśāḥ kartāro dṛṣṭāntādṛśā eva jagatkartāro rāgadveṣādimantaḥ sidhyeyuḥ / yadi loke vicitraprāsādādikarturekatvādyadarśane 'pi jagatkartari lāghavādekatvaṃ nityajñānaṃ nirdeṣatvaṃ ca kalpyeta, tarhi dravyopādānatvamapi kalpyatāṃ, karturevopādānatvena lāghavāt, anyathā svatantrapradhānaparamāṇvādyupādānakalpanāgauravāt / adṛṣṭatvāccetkarturdravyopādānatvāsiddhirekatvādikamapi na sidhyet / asmākaṃ tvapauruṣeyatayā svataḥsiddhapramāṇabhāvayā śrutyā svaprameyabodhane dṛṣṭāntānapekṣayā bhavatyeva laukikakartṛviparītādvitīyakartrupādānātmakasarvajñanirdeṣeśvaranirṇayaḥ / nirṇīte ca tasmin dharmigrāhakamānabādhānna rāgādidoṣāpādānasyāvakāśa ityānumānikeśvaravādibhyo vaiṣamyaṃ, tadabhipretyāśrautasyeśvarasyāsāmañjasyamāha-#hīneti / yadi karturupādānatvamadṛṣṭatvānna kalpyate tarhi nirdeṣatvasyāpyadṛṣṭatvādyo viṣamakārī sa doṣavāniti vyāptidṛṣṭeśca jagatkartā doṣavān syāt / na cātra dharmigrāhakānumānabādhaḥ, kāryatvaliṅgasya kartṛmātrasādhakatvena nirdeṣatvādāvudāsīnatvāt / na cotkarṣasamā jātiḥ, vyāpakadharmāpādānāt, doṣābhāve tadvyāpyaviṣamakartṛtvāyogācca / dṛṣṭāntasthāvyāpakadharmāṇāṃ pakṣe āpādanaṃ hyutkarṣasamā jātiḥ / yathā śabdo yadi kṛtakatvena hetunā ghaṭavadanityaḥ syāttarhi tenaiva hetunā sāvayavo 'pi syāditi / na hyanityatvasya vyāpakaṃ sāvayavatvaṃ gandhādau vyabhicārāditi bhāvaḥ / nanu prāṇikarmaprerita īśvaro viṣamaphalān prāṇinaḥ karoti na svecchayeti śaṅkate-#prāṇīti / jaḍasya karmaṇaḥ prerakatvāyogānmaivamityāha-#neti / na ceśvarapreritaṃ karmeśvarasya prerakamiti vācyamityāha-#karmeti / atītakarmaṇā prerita īśvaro vartamānaṃ karma tatphalāya prerayatītyanāditvātpreryaprerakabhāvasya nānupapattiriti śaṅkate-#nānāditvāditi / atītakarmaṇo 'pi jaḍatvānneśvaraprerakatā / naca tadapīśvareṇa preritaṃ sadīśvaraṃ prerayati, uktānyonyāśrayāt / tato 'pyatītakarmapreriteśvarapreritaṃ tadeveśvaraṃ vartamāne karmaṇi phaladānāya prerayati cet / na / mānahīnāyā mūlakṣayāvahāyā anavasthāyāḥ prasaṅgāt / ataḥ karmanirapekṣa eveśvaro viṣamasraṣṭetyasāmañjasyaṃ durvāramityarthaḥ / yattu phaladāne īśvarasya karma nimittamātraṃ na prerakamiti noktadoṣa iti / tanna / viṣamakarmakārayiturīśvarasya doṣavattvānapāyāt, pūrvakarmāpekṣayā karmakārayitṛtve coktāprāmāṇikānavasthānāt / asmākaṃ tu 'eṣa hyeva sādhvasādhu kārayati'iti, 'niravadyam'iti ca śrutimūlaṃ pūrvakarmāpekṣākalpanamiti vaiṣamyam / kiñca paramatānusāreṇāpīśvarasya rāgādimattvaṃ prāpnotītyāha-#apiceti / pravartakatvaliṅgāddoṣā iti tārkikāṇāṃ sthitiḥ, tathāceśvaraḥ svārthe rāgādimān, pravartakatvāt, saṃmatavat / naca kāruṇike vyabhicāraḥ, paraduḥkhaprayuktasvaduḥkhanivṛttyarthitvāttasyetyarthaḥ / udāsīnaḥ pravartaka iti ca vyāhṛtamiti yogānpratyāha-#puruṣeti //37// end bsrp_2,2.7.37 start bsrp_2,2.7.38ḥ saṃbandhānupapatteś ca | bbs_2,2.38 | pradhānavāde doṣāntaramāha sūtrakāraḥ-#saṃbandheti / īśvareṇāsaṃbaddhasya pradhānādeḥ preryatvāyogātsaṃbandho vācyaḥ / sa ca saṃyegaḥ samavāyo vā nāstītyarthaḥ / kāryabalāt preraṇayogyātvākhyaḥ saṃbandhaḥ kalpyatāmityata āha-#nāpyanya iti / īśvarapreritapradhānakāryaṃ jagaditi siddhaṃ cet saṃbandhakalpanā syāt / taccādyāpyasiddhamityarthaḥ / māyābrahmaṇostvanirvācyatādātmyasaṃbandhaḥ, 'devātmaśaktim'iti śruteḥ / kiñca vedasyāpūrvārthatvānna lokadṛṣṭamṛtkulālasaṃbandho vaidikenānusartavyaḥ / ānumānikena tvanusartavya iti viśeṣamāha-#apiceti / sarvajñasyāgamaprāmāṇyasya ca jñaptāvanyonyāśrayaḥ, anumānātsarvajñasiddhernirastatvāt / na hyamanaskasya jñānaṃ saṃbhavati, jñānaṃ manojanyamiti vyāptivirodhānnityajñānakalpanānavakāśāditi bhāvaḥ / pradhānavatparamāṇūnāmapi niravayaveśvareṇa saṃyogādyasattvātpreryatvāyogaḥ , prerakatve ceśvarasya doṣavattvamityāha-#evamanyāsvapīti //38// end bsrp_2,2.7.38 start bsrp_2,2.7.39ḥ adhiṣṭhānānupapatteś ca | bbs_2,2.39 | īśvarasya pradhānādipreraṇānupapatteścāsāmañjasyamityāha sūtrakāraḥ-#adhiṣṭhāneti / pradhānādikaṃ cetanasyānadhiṣṭheyaṃ, apratyakṣatvāt, īśvaravat, vyatirekeṇa mṛgādivaccetyarthaḥ //39// end bsrp_2,2.7.39 start bsrp_2,2.7.40ḥ karaṇavac cen na bhogādibhyaḥ | bbs_2,2.40 | cakṣurādau vyabhicāramāśaṅkya niṣedhati-#karaṇavaditi / rūpamudbhūtaṃ nāstītyapratyakṣatvaṃ sphuṭayati-#rūpeti / svabhogāhetutve satīti viśeṣaṇānna vyabhicāra ityāha-#tathāpīti / bhogaḥ sukhaduḥkhānubhavaḥ / ādipadādviṣayānubhavagrahaḥ / naca yadyenādhiṣṭheyaṃ tattadīyabhogahetutve sati pratyakṣamiti vyatirekavyāptau karaṇeṣu vyabhicāratādavasthyamiti vācyaṃ, bhogāhetutvaviśiṣṭāpratyakṣatvasya hetutvāt, karaṇeṣu ca viśeṣaṇābhāvena viśiṣṭasya hetorabhāvāt / naca viśeṣyavaiyarthyaṃ, parārthapācakādhiṣṭheyakāṣṭhādau vyabhicārāt / naca pradhānāderīśvarapratyakṣatvādviśeṣyāsiddhiḥ, atīndriyatvarūpāpratyakṣatvasya sattvādityabhiprāyaḥ / jīve karaṇakṛtā bhogadayo dṛśyante, īśvare tu pradhānakṛtāste na dṛśyanta ityakṣarārthaḥ / vipakṣe doṣaṃ vadannaprayojakatvaṃ hetornirasyati-#karaṇeti / pradhānādeḥ preryatvāṅgīkāre prerakabhogahetutvaṃ syāt / atīndriyasya preryasya bhogahetutvaniyamādityarthaḥ / sūtradvayasyārthāntaramāha-#anyathā veti / yaḥ pravartakaścetanaḥ sa śarīrīti loke vyāptidṛṣṭerīśvarasya ca śarīrānupapatterna pravartakatvamiti sūtrārthamāha-#itaśceti / kimataṃ seśvaraṃ, kāryatvāt, rāṣṭravaditi kalpayato rājavatsaśarīra eveśvaraḥ syādityuktam / tatreṣṭāpattiṃ nirasyati-#naca tadvarṇayitumiti / naca nityaṃ śarīraṃ sargātprāgapi saṃbhavatīti vācyaṃ, śarīrasya bhautikatvaniyamādityarthaḥ / astvaśarīra eveśvara ityata āha-#niradhiṣṭhānatve #ceti / jīvasyaiva śarīraṃ bhautikamīśvarasya tu svecchānirmitaṃ prāgapi syādityāśaṅkāṃ nirasyati-#karaṇavaditi / karaṇānyatra santīti karaṇavaccharīram / icchāmayaśarīrakalpanaivānupapannā, mānābhāvāddṛṣṭabhautikatvaniyamavirodhācceti mantavyam //40// end bsrp_2,2.7.40 start bsrp_2,2.7.41ḥ antavattvam asarvajñatā vā | bbs_2,2.41 | evamīśvarasya śuṣkatarkeṇa kartṛtvanirṇayo netyupapādya nityatvasarvajñatvanirṇayo 'pi na saṃbhavatītyāha sūtrakāraḥ-#antavatvamiti / pradhānapuruṣeśvaratrayamanityaṃ, iyattāparicchinnatvāt ghaṭavadityāha-#pūrvasminniti / saṃkhyā vā parimāṇaṃ veyattā / tathāca niścitasaṃkhyatvānniścitaparimāṇatvācceti hetudvayam / yadyapi saṃkhyāvatvamātraṃ hetuḥ saṃbhavati tathāpi sarvajñaniścayena hetvasiddhinirāsaṃ dyotayituṃ niścitapadam / tatrādyahetorasiddhirnāstītyāha-#saṃkhyāparimāṇamiti / saṃkhyāsvarūpamityarthaḥ / dvitīyahetuṃ sādhayati-#svarūpeti / pradhānādayo niścitaparimāṇāḥ, vastuto bhinnatvāt, ghaṭavadityarthaḥ / nanu pradhānapuruṣeśvarāstraya iti jñāte 'pi jīvānāmānantyātkathaṃ saṃkhyāniścayaḥ, tatrāha-#puruṣeti / jīvasaṃkhyāpīśvareṇa niścīyate / aniścaye sarvajñatvāyogādityarthaḥ / hetusiddheḥ phalamāha-#tataśceti / māṣarāśivatkeṣāñcijjīvānāṃ saṃghastadbandhaśca naśyedityevaṃ sarvamukteridānīṃ śūnyaṃ jagatsyādityarthaḥ / nityasyānavaśeṣāditi bhāvaḥ / nanu īśvaraḥ śiṣyatāmiti cet / na / tasyāpi bhinnitvenāntavattvāt / kiñceśitavyābhāvādīśvarābhāvaḥ syādityāha-#pradhānamiti / doṣāntaramāha-#pradhāneti / iyattāniścayābhāvānna śūnyateti dvitīyaṃ śaṅkate-#atheti / iyattā nāsti na niścīyate cetyarthaḥ / pradānādayaḥ saṃkhyāparimāṇavantaḥ, dravyatvāt, māṣādivadityanumānādādastīyattā, tadajñāne syādasarvajñatā, iyattāyāṃ cāntavattvamapyakṣatamiti pariharati-#tata iti / tasmāt kevalakartrīśvaravādasya nirmūlatvānna tartrupādānādvayeśvarasamanvayavirodha iti siddham //41// end bsrp_2,2.7.41 start bsrp_2,2.8.42ḥ utpattyasaṃbhavāt | bbs_2,2.42 | pañcapadārthavādimāheśvaramatanirāsānantaraṃ caturvyūhavādaṃ buddhisthaṃ nirasyati-#utpattyasaṃbhavāt / adhikaraṇatātparyamāha-#yeṣāmiti / adhikaraṇārambhamākṣipati-#nanviti / vedāviruddhāṃśamaṅgīkṛtya vedaviruddhaṃ jīvotpattyaṃśaṃ nirākartumadhikaraṇārambha ityāha-#ucyata iti / atra bhāgavatapañcarātrāgamo viṣayaḥ / sa kiṃ jīvotpattyādyaṃśe mānaṃ naveti saṃdehe bādhānupalambhānmānamiti pūrvapakṣayati-#tatreti / pūrvapakṣe tadāgamavirodhājjīvābhinnabrahmasamanvayāsiddhiḥ, siddhānte tadaṃśe tasyāmānatvādavirodhāttatsiddhiriti phalabhedaḥ / sāvayavatvaṃ nirasyati-#nirañjaneti / kathaṃ tarhyadvitīye vāsudeve mūrtibhedaḥ, tatrāha-#sa iti / vyūho mūrtiḥ / saviśeṣaṃ śāstrārthamuktvā sahetuṃ puruṣārthamāha-#tamitthaṃbhūtamiti / yathoktavyūhavantaṃ sarvaprakṛtiṃ nirañjanaṃ vijñānarūpaṃ paramātmānamiti yāvat / vākkāyacetasāmavadhānapūrvakaṃ devatāgṛhagamanamabhigamanam / pūjādravyāṇāmarjanamupādānam / ijyā pūjā / svādhyāyo 'ṣṭākṣarādi japaḥ / yogo dhyānam / tatrāviruddhāṃśamupādatte-#tatreti / 'samāhitaḥ śraddhāvitto bhūtvā'iti, 'taṃ yathā yathopāsate'ityādyā ca śrutiḥ / 'matkarmakṛnmatparamaḥ'ityādyā smṛtiḥ / viruddhāṃśamanūdya dūṣayati-#yatpunariti / kṛtahānyādidoṣa ādiśabdārthaḥ / nyāyopetayā 'aja ātmā'ityādiśrutyā pañcarātrāgamasyotpattyaṃśe mānatvābhāvaniścayājjīvābhinnabrahmasamanvayasthairyamiti bhāvaḥ //42// end bsrp_2,2.8.42 start bsrp_2,2.8.43ḥ na ca kartuḥ karaṇam | bbs_2,2.43 | jīvasyotpattiṃ nirasya jīvānmanasa utpattiṃ nirasyati-#naca karturiti / yasmāt kartuḥ karaṇotpattirna dṛśyate tasmādasaṃgatā kalpanetyanvayaḥ / siddhānāṃ karaṇānāṃ prayoktā karteti prasiddhyartho hiśabdaḥ / varṇanaṃ nirmūlamityāha-#naveti / nanu loke kaścicchilpivaraḥ kuṭhāraṃ nirmāya tena vṛkṣaṃ chinattīti dṛṣṭamiti cet / satyam / śilpno hastādikaraṇāntarasattvātkuṭhārakartṛtvaṃ yuktaṃ, jīvasya tu karaṇāntarāsattvānna manasaḥ kartṛtvam / vinaiva karaṇaṃ kartṛtve vā manovaiyarthyamiti bhāvaḥ //43// end bsrp_2,2.8.43 start bsrp_2,2.8.44ḥ vijñānādibhāve vā tadapratiṣedhaḥ | bbs_2,2.44 | saṃkarṣaṇādīnāmutpattyasaṃbhave 'pi vyūhacatuṣṭayaṃ syāditi sūtravyāvartyamāśaṅkate-#athāpi syāditi / jñānaiśvaryayoḥ śaktirāntaraṃ sāmarthyaṃ, balaṃ śarīrasāmarthyaṃ, vīryaṃ śauryaṃ, tejaḥ prāgalbhyametairanvitā yasmātsaṃkarṣaṇādayastasmādīśvarā evetyarthaḥ / sarveṣāmīśvaratve pañcarātroktimāha-#vāsudevā eveti / nirdeṣā rāgādiśūnyāḥ / niradhiṣṭhānāḥ prakṛtyajanyāḥ / niravadyā nāśādirahitā ityarthaḥ / īśvaratvājjanmāsaṃbhavo guṇa evetyāha-#tasmāditi / sūtreṇa siddhāntayati-#atreti / evamapi / caturṇāmīśvaratvena vijñānaśakyādibhāve 'pītyarthaḥ / prakārāntaraṃ pṛcchati-#kathamiti / kiṃ catvāraḥ svatantrā bhinnā eva utaikasya vikāratvenābhinnāḥ / ādyamanūdya dūṣayati-#yadītyādinā / dvitīye vikārāḥ prakṛtitulyā vā nyūnā vā / ādyamutthāpya niṣedhati-#athetyādinā / nyūnatvapakṣe 'pasiddhāntamāha-#naca pañceti / yadi nyūnā api bhagavato vyūhāstadā catuṣṭvavyāghāta ityāha-#nacaita iti //44// end bsrp_2,2.8.44 start bsrp_2,2.8.45ḥ vipratiṣedhāc ca | bbs_2,2.45 | itaśca jīvotpattivāda upekṣya ityāha sūtrakāraḥ-#vipratiṣedhācceti / svasyaiva guṇatvaṃ guṇitvaṃ ca viruddham / ādipadāt pradyumnāniruddhau bhinnāvātmana ityuktvātmana evaite iti viruddhoktigrahaḥ / pūrvāparavirodhādasāṃgatyamiti sūtrārthamuktvārthāntaramāha-#vedeti / ekasyāpi tantrākṣarasyādhyetā caturvedibhyo 'dhika iti nindādipadārthaḥ / tasmānmitho viruddhābhiḥ pauruṣeyakalpanābhirnāpauruṣeyavedāntasamanvayavirodha iti siddham //45// end bsrp_2,2.8.45 iti śrīparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ dvitīyādhyāyasya dvitīyaḥ pādaḥ //2// #iti dvitīyādhyāyasya sāṃkhyādimatānāṃ duṣṭatvapradarśanaṃ nāma dvitīyaḥ pādaḥ #dvitīyādhyāye tṛtīyaḥ pādaḥ / viyadādividhātāraṃ sītāsyābjamadhuvratam / nityaciddhivaśvakartrātmābhinnaṃ sarveśvaraṃ bhaje //1// start bsrp_2,3.1.1ḥ na viyadaśruteḥ | bbs_2,3.1 | jīvasyānutpattiprasaṅgenākāśasyāpyutpattyasaṃbhavamāśaṅkya pariharannādāvekadeśitamāha-#na viyadaśruteḥ / viyatprāṇāpādayorarthaṃ saṃkṣipan pūrvapādena saṃgatimāha-#vedānteṣviti / bhinnopakramatvamevāha-#kecidityādinā / bhūtabhoktṛśrutīnāṃ mithovirodhaśaṅkānirāso viyatpādārthaḥ / liṅgaśarīraśrutīnāṃ tannirāsaḥ prāṇapadārthaḥ / yathā mithovirodhāt pūrvāparavirodhācca parapakṣā upekṣyāstathā śrutipakṣo 'pi upekṣya iti śaṅkotthāne pādadvayasyārambhāt pūrvapādena dṛṣṭāntasaṃgatiriti samudāyārthaḥ / ākāśavāyvorutpattimāmananti taittirīyakāḥ / nāmananti chandogāḥ / jīvasya prāṇānāṃ cotpattiṃ 'sarva eta ātmano vyuccaranti'iti vājinaḥ / 'etasmājjāyate prāṇaḥ'ityātharvaṇikāścāmananti nānye / evamākāśapūrvikā kvacicsṛṣṭiḥ, kvacitteja pūrviketi kramavirodhaḥ / ādipadāt 'sa imāṃllokānasṛjata'ityakramaḥ, kvacitsapta prāṇāḥ, kvacidaṣṭāvityādi saṃkhyādvārakaśca virodho grāhyaḥ / prapañcaḥ pādadvayam / tathāca pādadvayasya śrutīnāṃ mithovirodhanirāsārthatvācchrutiśāstrādhyāyasaṃgatayaḥ siddhāḥ / atrākāśasyotpattyanutpattiśrutyormithoviridho 'sti na veti vākyabhedaikavākyatvābhyāṃ saṃdehe yadyutpattistadā vākyabhedena virodhādaprāmāṇyamanayoḥ śrutyoriti pūrvapakṣayiṣyannādāvanutpattikṣamekadeśi gṛhṇātītyāha-#tatra tāvaditi / utpattiśrutirmukhyā nāstīti gūḍhābhisaṃdhiḥ //1// end bsrp_2,3.1.1 start bsrp_2,3.1.2ḥ asti tu | bbs_2,3.2 | saṃprati pūrvapakṣayati sūtrakāraḥ-#asti tviti / ekavākyatvena prāmāṇyasaṃbhave kimiti śrutyoraprāmāṇyamiti śaṅkate-#nanvekavākyateti / ekavākyatvāsaṃbhavādaprāmāṇyaṃ yuktamityāha-#satyamityādinā / ekasya yugapatkāryadvayāsaṃbandhe 'pi krameṇa saṃbandhasaṃbhavādekavākyateti mukhyasiddhāntī śaṅkate-#nanu sakṛditi / aprāmāṇyavādī dūṣayati-#naivamiti / kramo na yujyate dvayoḥ śrutaprāthamyabhaṅgāpatterityarthaḥ / ekasmāddvidalabījāddaladvayavadastūbhayaṃ prathamajamityata āha-#naceti / vāyoragniriti kramaśrutibhaṅgāditi śeṣaḥ / chāndogyaśrutestittiriśrutiviruddhārthatvamuktvā tittiriśrutestadviruddhārthatvamāha-#eteneti / etatpadārthamāha-#tasmāditi / chāndogye 'pi śrutaṃ tejasaḥ prāthamyamatra duryojyamityarthaḥ / kiñca satpadārtha ātmā chāndogye tejasa upādānaṃ śrūyate, atra tu vāyuriti naikavākyatetyāha-#vāyoriti //2// end bsrp_2,3.1.2 start bsrp_2,3.1.3ḥ gauṇyasaṃbhavāt | bbs_2,3.3 | evaṃ śrutyorvirodhādaprāmāṇyamiti pūrvapakṣe prāpte sa eva viyadanutpattivādi svamatena prāmāṇyaṃ brūta ityāha-#asminniti / evamādhyāyasamāpteradhikaraṇeṣu prathamaṃ virodhācchrutyaprāmāṇyamiti pūrvapakṣaphalaṃ tata ekadeśisiddhāntaḥ, paścānmukhyasiddhānte śrutīnāmavirodhenaika vākyatayā brahmaṇi samanvayasiddhiriti phalaṃ kramaścetyavagantavyam / tatra śrutyorvirodhe satyadhyayanavidhyupāttayoraprāmāṇyayogādviyadutpattyasaṃbhavarūpatakrānugṛhītacchāndogyaśrutirmukhyārthā itarā gauṇītyavirodha ityekadeśimataṃ vivṛṇoti-#nāstītyādinā / ākāśo notpadyate sāmagrīśūnyatvāt, ātmavat / na cāvidyābrahmaṇoḥ sattvāddhetvasiddhiḥ, vijātīyatvenānayorārambhakatvāyogādasaṃyuktatvācca / saṃyoga eva hi dravyasyāsamavāyikāraṇamataḥ samavāyyasamavāyinorabhāvānna hetvasiddhirityarthaḥ / prāgabhāvaśūnyatvāccātmavadākāśo notpadyata ityāha-#utpattimatāṃ ceti / prakāśaścākṣuṣānubhavaḥ / ādipadāttamodhvaṃsapākayorgrahaṇam / mūrtadravyāśrayatvaṃ hyakāśasya kāryaṃ, tacca pralaye 'pyasti paramāṇvāśrayatvāt / ato na prāgabhāva ityarthaḥ / prāgabhāvasattvaṃ sphuṭayati-#kiṃ hīti / sthūlāśrayo 'vakāśaḥ sūkṣmāśrayacchidramaṇvāśrayaḥ suṣiramiti bhedaḥ / kiñcātmavadākāśo na jāyate, vibhutvāt, asparśadravyatvāccetyāha-#pṛthivyādīti / tasmāduktatarkabalādgauṇī draṣṭavyetyanvayaḥ / bhedoktergauṇatve vaidikodāharaṇamāha-#vede 'pyāraṇyāniti / ākāśeṣviti bhedavyapadeśo gauṇa iti saṃbandhaḥ //3// end bsrp_2,3.1.3 start bsrp_2,3.1.4ḥ śabdācca | bbs_2,3.4 | na kevalaṃ tarkādākāśasyānutpattiḥ, kintu śrutito 'pītyāha-sūtrakāraḥ-#śabdācceti / nityabhāvasyānāditvāditi / bhāvaḥ / ātmeti ca śabda ihodāharaṇamityanvayaḥ / ākāśaḥ śarīramasyeti bahuvrīhiṇātyantasāmyabhānādbrahmavadākāśasyānāditvamityarthaḥ //4// end bsrp_2,3.1.4 start bsrp_2,3.1.5ḥ syāc caikasya brahmaśabdavat | bbs_2,3.5 | #padottaramiti / śaṅkottaramiti yāvat / tānyeva śaṅkāpadāni paṭhati-#syādetaditi / adhikāre prakaraṇe / yathaikasminbrahmaprakaraṇe 'annaṃ brahma''ānando brahma'iti vākyayorbrahmaśabdasyānne gauṇatvamānande mukhyatā tathaikavākyasthasyaikasyāpi saṃbhūtaśabdasya guṇamukhyārthabhedo yogyatābalādityāha-#syācceti / udāharaṇāntaramāha-#yathā ceti / abhedopacāro bhaktiḥ / mukhyasiddhāntyākṣipati-#kathaṃ punariti / sa evākṣepadvayaṃ spaṣṭayati-#nanviti / advitīyatvaśrutibādhaḥ sarvavijñānapratijñābādhaścetyarthaḥ / prathamākṣepaṃ dṛṣṭāntena pariharati-#ekameveti / kāryarūpadvitīyaśūnyatvaṃ prāgavasthāyāmavadhāraṇaśrutyārtha ityarthaḥ / kule gṛhe / amatrāṇi ghaṭādīni pātrāṇi / ekamevetyavadhāraṇavyāvartyaṃ kāryamiti vyākhyāyādvitīyapadavyāvartyamāha-#advitīyaśrutiriti / ākāśasya dvitīyatvamaṅgīkṛtyādvitīyādipadasaṃkocaḥ kṛtaḥ, tadapi nāstītyāha-#naca nabhasāpīti / dharmasāmye brahmanabhasoḥ kathaṃ bhedaḥ, tatrāha-#sargakāle tviti / dharmasāmyādadvitīyatvopacāra ityarthe śrutimāha-#tathā cākaśeti / dvitīyamākṣepaṃ pariharati-#ata eveti / abhedopacārādevetyarthaḥ / nabhaso brahmatatkāryābhyāsabhinnadeśakālatvācca tajjñāne tajjñānamityāha-#apiceti //5// end bsrp_2,3.1.5 start bsrp_2,3.1.6ḥ pratijñāhānir avyatirekāc chabdebhyaḥ | bbs_2,3.6 | evamākāśasyānutpattau sarvaśrutīnāmavirodha ityekadeśisiddhāntaḥ prāptastaṃ mukhyasiddhāntī dūṣayati-#pratijñeti / ahānirabādhaḥ / sāmayajuratharvaṇaśākhābhedajñāpanārthā iti śabdāḥ / #na kācaneti / ātmabhinnaṃ jñeyaṃ nāstītyarthaḥ / nanu sarvasya brahmāvyatirekātpratijñāyā ahānirityastu, tathāpi jīvādivadanutpannasyāpi nabhaso brahmaṇi kalpitatvenāvyatirekātpratijñāsiddhiḥ kiṃ na syāt, kimutpattyetyata āha-#śabdebhyaśceti / avyatireka eva nyāyastenetyarthaḥ / ayaṃ bhāvaḥ-jīvasya tāvadātmatvādbrahmāvyatirekaḥ / ajñānatatsaṃbandhayoḥ kalpitatvenāvyatirekaḥ / svatantrājñānāyogādajñānānyajaḍadravyasya tu kāryatvenaivāvyatirekasiddhiḥ, tasyākāryatve pradhānavatsvātantryādavyatirekāyogāt / tathāhurnyāyavidaḥ-'nityadravyāṇi svatantrāṇi bhinnānyanāśritāni'iti / tasmātpratijñāsiddhaye ākāśasya kāryatvenaivāvyatireko vācya iti dṛṣṭāntasṛṣṭisārvātmyaśabdānāha-#tathā hīti / tena tena dṛṣṭānteneti / yajuṣi dundubhyādidṛṣṭāntenātharvaṇe ūrṇanābhyādidṛṣṭāntenetyarthaḥ / yajuṣi pratijñāsādhakā 'idaṃ sarvam'itiśabdāḥ, ātharvaṇe 'brahmaivedam'iti śabdā iti bhāvaḥ / evamākāśotpattikathanādekadeśimate dūṣite śrutyaprāmāṇyavādī svoktaṃ smārayati-#satyaṃ darśitamiti / mukhyasiddhāntyāha-#na / eketi / 'tattejo 'sṛjata'iti sakṛcchrutasya sraṣṭurākāśatejobhyāṃ yugapatsaṃbandhe tittirikramabādhāt, krameṇākāśaṃ sṛṣṭvā tejo 'sṛjateti saṃbandhe tejaḥprāthamyabhaṅgaprasaṅgāt, vastuni vikalpāsaṃbhavena tayoḥ śākhābhedena prāthamyavyavasthāyā ayogāt, naikavākyateti prāpte mukhya eva dūṣayati-#naiṣa doṣa iti / aprāmāṇyakalpanādvaramapauruṣeyaśrutīnāmekavākyatvena prāmāṇyakalpanaṃ, taccaikavākyatvaṃ balavacchrutyā durbalaśruteḥ kalpyaṃ, balavatī ca tittiriśrutiḥ, prakṛtipañcamyā paurvāparyākhyakramasya śrutatvāt / chāndogyaśrutistu durbalā, tejaḥprāthamyaśrutyabhāvāt / tejaḥsargamātraṃ tu śrutaṃ tṛtīyatvena pariṇeyamityekavākyatetyarthaḥ / yaduktamekadeśinā chāndogyaśrutyākāśotpattirvāryata iti tannirastam / kiñca sā śrutiḥ kiṃ tejojanmaparā, uta tejojanma viyadanucpattiścetyubhayaparā / ādye na tadvāraṇamityāha-#nahīti / avirodhādityarthaḥ / na dvitīyaḥ, śrutyantaravirodhenobhayaparatvakalpanāyogādvākyabhedāpatteścetyāha-#ekasyeti / nanvekasya sraṣṭuranekārthasaṃbandhavadvākyasyāpyanekārthatā kiṃ na syādityata ā-#sraṣṭā tviti / ekasya karturanekārthasaṃbandho dṛṣṭaḥ / na tvekasya vākyasya nānārthatvaṃ dṛṣṭam / nānārthakaprayoge tu paya ānayetyādāvāvṛttyā vākyabheda eva / ānayanasya jalakṣīrābhyāṃ pṛthaksaṃbandhādityarthaḥ / phalitamāha-#ityeketi / ekasya śabdasyāvṛttiṃ vinānekārthatvaṃ nāsti cedasṛjateti śabdasya chāndogya upasaṃhṛtākāśādisaṃbandhārthamāvṛttidoṣaḥ syādityata āha-#naceti / chāndogyasthatejojanma ākāśādijanmapūrvakaṃ, tejojanmatvāt, tittiristhatejojanmavadityākāśādijanmopasaṃhāre 'tadākāśamasṛjata'iti vākyāntarasyaiva kalpanānnāvṛttidoṣa ityarthaḥ / śrutyantarasthaḥ kramaḥ śrutyantare grāhya ityatra dṛṣṭāntamāha-#yathāceti / sṛṣṭau tātparyātātparyābhyāṃ dṛṣṭāntaśrutivaiṣamyaṃ śaṅkate-#nanvityādinā / tejaḥprāthamyasvīkāre ākāśasargo dharmi taddharmaḥ prāthamyaṃ ceti dvayaṃ śrutaṃ bādhanīyamiti gauravam, ākāśaprāthamye tvārthikatejaḥ sargaprāthamyamātrabādha iti lāghavamiti matvāha-#netyucyata iti / kiñca pradhānadharmityāgādvaraṃ guṇabhūtasya tejaḥprāthamyasya dharmasya tyāga ityāha-#nahīti / kiñca kiṃ sṛṣṭiparaśrutisiddhatvāttejaḥprāthamyaṃ gṛhyata uta prathamasthāne tejasaḥ sargaśrutyārthātprāthamyabhānāt / nādya ityāha-#apiceti / dvitīyamanūdya dūṣayati-#arthāttviti / yaduktaṃ vastuni vikalpāsaṃbhavādubhayoḥ prāthamyaṃ śākhābhedena vyavasthitaṃ na bhavati, nāpyubhayordvidalāṅkuravatsamuccityotpattyā prāthamyaṃ vāyoragniriti kramabādhāpātāditi, tadiṣṭamevetyāha-#vikalpeti / na kevalaṃ śrutidevyoravirodhaḥ sauhārdaṃ cāstītyāha-#apiceti / viyadupasaṃgrāhyamityanvayaḥ / viyadanutpattivādinoktamanūdya pratijñāyā advitīyaśruteśca mukhyārthatātparyāvagamānna gauṇārthateti dūṣayati-#yaccoktamityādinā / prakṛtivikāranyāyastadananyatvanyāyaḥ / udakaṃ kṣīrasthamapi kṣīrajñānānna gṛhyate bhedāditi bhāvaḥ / māstu samyagjñānaṃ śruterbhrāntimūlatvasaṃbhavādityāśaṅkyāpauruṣeyatvānmaivamityāha-#naca vedasyeti / māyā bhrāntistayālīkaṃ mithyābhāṣaṇaṃ tena vañcanamayathārthabodhanam / ādipadādvipralipsāpramādakaraṇāpāṭavāni gṛhyante / pratijñāmukhyatvamabhidhāyādvitīyaśrutimukhyatāmāha-#sāvadhāraṇeti / sarvadvaitaniṣedhaparetyarthaḥ / ubhayagauṇatve 'dbhutavadupanyāso mṛdādidṛṣṭāntaistatsādhanaṃ ca na syāditi doṣāntaramāha-#nacetyādinā //6// end bsrp_2,3.1.6 start bsrp_2,3.1.7ḥ yāvadvikāraṃ tu vibhāgo lokavat | bbs_2,3.7 | kāryameva vastvekadeśa ākāśo notpadyate sāmagrīśūnyatvādityatra ākāśo vikāraḥ vibhaktatvāt ghaṭādivaditi satpratipakṣamāha-#yatpunarityādinā / yo vibhaktaḥ sa vikāra ityanvayamuktvā yastvavikāraḥ sa na vibhakto yathātmeti vyatirikavyāptimāha-#na tvavikṛtamiti / digādiṣu vyabhicāramāśaṅkya pakṣasamatvānmaivamityāha-#eteneti / vibhaktatvenetyarthaḥ / ātmani vyabhicāraṃ śaṅkate-#nanviti / dharmisamānasattākavibhāgasya hetutvātparamārthātmani vibhāgasya kalpitatvena bhinnasattākatvānna vyabhicāra ityāha-#neti / atra cājñānānyadravyatvaṃ viśeṣaṇam, ato nājñānatatsaṃbandhādau vyabhicāraḥ / nanvātmā kāryaḥ, vibhaktatvāt, vastutvādvā, ghaṭavadityābhāsatulyamidamanumānamityāśaṅkyātmanaḥ paramakāraṇatvena śrutasya kāryatve śūnyatāprasaṅga iti bādhakasattvāttasyābhāvatvaṃ, nātra kiñcidbādhakamasti pratyuta ākāśasyākāryatve nityānekadravyakalpanā śrautapratijñāhānyādayo bādhakāḥ santīti nābhāsatulyatetyāha-#ātmana iti / iṣṭaprasaṅga iti vadantaṃ pratyāha-#ātmātvāditi / ātmābhāvaḥ kenacijjñāyate na vā / ādye yo jñātā sa pariśiṣyata iti na śūnyatā / dvitīye 'pi na śūnyatā mānābhāvādityarthaḥ / kiñca yaddhi kāryaṃ sattāsphūrtyoranyāpekṣaṃ tannirākāryam, ātmā tvakārtho nirapekṣatvānna bādhayogya ityāha-#nahyātmetyādinā / kasyacitkāraṇasyāgantukaḥ kāryo na hi / sattāsphūrtyoḥ siddhyorananyāyattatvādityakṣarārthaḥ / tatra sphūrterananyāyattatvaṃ vivṛṇoti-#nahīti / yaduktaṃ sureśvarācāryaiḥ-'pramātā ca pramāṇaṃ ca prameyaṃ pramitistathā / yasya prasādātsidhyanti tatsiddhau kimapekṣyate / 'iti / yathā śrutirāha-'puruṣaḥ svayaṃ jyotiḥ', 'tasya bhāsā sarvamidaṃ vibhāti'iti ca / nanvātmanaḥ svataḥ siddho pramāṇavaiyarthyaṃ, tatrāha-#tasyeti / nanu prameyasyāpi svaprakāśatvaṃ kiṃ na syādityata āha-#nahīti / ato na pramāṇavaiyarthyamiti bhāvaḥ / ātmāpi mānādhīnasiddhikaḥ kiṃ na syādityata āha-#ātmā tviti / ayamarthaḥ-niścitasattākaṃ hi jñānaṃ prameyasattāniścāyakaṃ, gehe ghaṭo dṛṣṭo na veti jñānasaṃśaye na dṛṣṭa iti vyatirekaniścaye cārthasvarūpaniścayāt / jñānasattāniścayaśca na svataḥ, kāryasya svaprakāśatvāyogāt / nāpi jñānāntarāt anavasthānāt / ataḥ sākṣiṇaiva jñānasattāniścayo vācyaḥ / tatra sākṣiṇaścejjñānādhīnasattāniścayaḥ, anyonyāśrayaḥ syāt / ataḥ sarvasādhakatvādātmā svataḥ siddha iti / svaprakāśasyāpi bādhaḥ kiṃ na syādityata āha-#naceti / jaḍaṃ hi parāyattaprakāśatvādāgantukaṃ bādhayogyaṃ na prakāśātmasvarūpaṃ, tasya sarvabādhasākṣisvarūpasya nirākartrantarābhāvāt, svasya ca svanirākartṛtvāyogāt / nahi sunipuṇenāpi svābhāvo draṣṭuṃ śakyata ityarthaḥ / evaṃ svataḥ sphūrtitvādātmā na bādhya ityuktvā svataḥ sattākatvācca na bādhya ityāha-#tathāhameveti / jñānajñeyayoḥ sattāvyabhicāre 'pi jñātuḥ sadaikarūpatvānna sattāvyabhicāra ityarthaḥ / māstu jīvato jñāturanyathāsvabhāvaḥ, mṛtasya tu syādityata āha-#tatheti / ucchedo vināśaḥ / anyathāsvabhāvatvaṃ mithyātvaṃ vā saṃbhāvayitumapi na śakyam, ahamasmītyanubhavasiddhasatsvabhāvasya bādhakābhāvādityarthaḥ / evamātmanaḥ śūnyatvavirāsena śūnyatāprasaṅgasyāniṣṭatvamuktaṃ, tataścātmanaḥ kāryatvanumānamābhāsa ityāha-#evamiti / akāryātmanaḥ siddhau tasyāvidyāsahitasyopādānasyadṛṣṭādinimittasya ca sattvādākāśānutpattihetoḥ sāmagrīśūnyatvasya svarūpāsiddheruktasatpratipakṣabādhāccākāśasya kāryatvaṃ niravadyamityāha-#kāryatvaṃ ceti / ātmāvidyayorvijātīyatvānnākāśārambhakatvamityuktamanūdya nirasyati-#yattvityādinā / kiṃ kāraṇamātrasya sājātyaniyama uta samavāyinaḥ / tatrādyaṃ nirasya dvitīyaṃ śaṅkate-#syādetaditi / kiṃ samavāyitāvacchedakadharmeṇa sājātyamuta sattvādinā / nādya ityāha-#tadapīti / naca rajjavādi na dravyāntaramiti vācyaṃ, paṭāderapi tathātvāpātāt / dvitīyo 'smadiṣṭaḥ, ātmāvidyayorvastutvena sājātyādityāha-#sattveti / upādānasya sājātyaniyamaṃ nirasya saṃyuktānekatvaniyamamadvitīyasyāsaṅgasyāpyātmana upādānatvasiddhaye nirasyati-#nāpītyādinā / kimārambhakamātrasyāyaṃ niyama uta dravyārambhakasya / nādya ityāha-#aṇviti / ddhvayaṇukasya jñānasya cāsamavāyikāraṇasaṃyogajanakamādyaṃ karma / yadyapyadṛṣṭavadātmasaṃyukte aṇumanasī ādyakarmārambhake tathāpi karmasamavāyina ekatvādanekatvaniyamabhaṅga ityāha-#ekaiko hīti / dravyāntaraiḥ / samavāyibhirityarthaḥ / dvitīyamutthāpyārambhavādānaṅgīkāreṇa dūṣayati-#dravyetyādinā / na tvabhyupagamyate tasmānnaiṣa niyama iti śeṣaḥ / yattu kṣīraparamāṇuṣu rasāntarotpattau taireva dadhyārambha iti / tanna / kṣīranāśe mānābhāvāt, rasavaddadhno 'pyekadravyārabhyatvasaṃbhavācca, dravyaguṇasaṃketasya pauruṣeyasya śrutyarthanirṇayāhetatutvāditi bhāvaḥ / loke kartu- sahāyadarśanādasahāyādbrahmaṇaḥ kathaṃ sarga iti, tatrāha-#tathācoktamiti / prāgabhāvaśūnyatvaheturapyasiddha ityāha-#yaccoktamityādinā / śabdāśrayatvaṃ viśeṣaḥ / śabdādimānākāśaḥ pralaye nāsti, 'nāsīdrajo no vyoma'iti śruteḥ / nanvākāśābhāve kāṭhinyaṃ syāditi cet / suśikṣito 'yaṃ naiyāyikatanayaḥ / na hyākāśābhāvastaddharmo vā kāṭhinyaṃ kintu mūrtadravyaviśeṣastasaṃyogaviśeṣo vā kāṭhinyaṃ, tacca pralaye nāstīti bhāvaḥ / 'ākāśaśarīraṃ brahma'iti śruteragnyauṣṇyavadbrahmasvabhāvasyākāśasya sati brahmaṇi kathamabhāvaḥ, tatrāha-#yathāceti / vibhutvādākāśasamaṃ brahmeti śrutyarthaḥ / vibhutvātsparśadravyatvaniravayavadravyatvaliṅgānāṃ vibhaktatvādiliṅgasahitāgamabādhamāha-#yadapītyādinā / dharmivikārabhāve guṇanāśo na syāditi tarkārthamanityapadam / guṇāśrayatvameva hetuḥ / tacca svasamānasattākaguṇavattvam, ato nirguṇātmani na vyabhicāraḥ / bhūtatvamādiśabdarthaḥ / svarūpāsiddhimapyāha-#vibhutvādīnāṃ ceti / sarvamūrtadravyasaṃyogaḥ parimāṇaviśeṣo vā vibhutvaṃ nirguṇātmani dṛṣṭānte nāsti / saṃyogasya sāvayavatvaniyatasyājatvasādhyaviruddhatā ca / svarūpopacayarūpaṃ tu vibhutvamātmākāśayorna samaṃ, 'jyāyānākāśāt'iti śruteḥ / kvacidākāśasāmyaṃ tu brahmaṇo yatkiñciddharmasaṃbandhena vyapadiśyate / asaktatvena vā / pañcīkaraṇādasparśatvamasiddhaṃ, kāryadravyatvānniravayavatvamapyasiddhaṃ, dravyatvajātiścātmanyasiddhetyarthaḥ / nitya ityaṃśena sāmyaṃ na vivakṣitam / nanu 'sa yathānanto 'yamākāśa evamananta ātmā'iti śrutirnityatvenaiva sāmyaṃ brūte, netyāha-#eteneti / ākāśasya kāryatvenānityatvādityarthaḥ / śrutistvāpekṣikānantyadvārā mukhyānantyaṃ bodhayatīti bhāvaḥ / nyūnatvāccākāśasya na mukhyopamānatvamityāha-#jyāyāniti / mukhyopamānāsattve śrutiḥ-'na tasya'iti / tasmādākāśasyopamānatvamātreṇa nityatvaṃ nāstīti bhāvaḥ / anityatvenāsattve śrutimāha-#ato 'nyaditi / yattvekasyaiva saṃbhūtaśabdasya gauṇatvaṃ mukhyatvaṃ ceti / tanna / ākāśe 'pi tasya mukhyatvasaṃbhavādityāha-#tapasīti / balavattittiriśrutyā chāndogyaśruternayanādekavākyatayā sraṣṭari brahmātmani samanvaya ityupasaṃharati-#tasmāditi //7// end bsrp_2,3.1.7 start bsrp_2,3.2.8ḥ etena mātariśvā vyākhyātaḥ | bbs_2,3.8 | #etena mātariśvā vyākhyātaḥ / atideśatvānna pṛthaksaṃgatyādyapekṣā / 'tattejo 'sṛjata'iti śruteḥ / 'ākāśādvāyuḥ'iti śrutyā virodho 'sti na veti ekavākyatvabhāvābhāvabhyāṃ saṃśaye gauṇapakṣapūrvapakṣasiddhāntapakṣānatidiśati-#tatrāpītyādinā / pūrvatra hyākāśānantaryaṃ tejasaḥ sthāpitaṃ, tatra vāyutejasostulyavadānantarye vāyoragniriti kramaśrutibādhātpaurvāparye tejaḥprāthamyabhaṅgānnaikavākyateti pūrvapakṣe gauṇavādyabhiprāyamāha-#tataśceti / astamayapratiṣedho mukhyotpattyasaṃbhave liṅgam / 'vāyuścāntarikṣaṃ caitadamṛtam'iti tasyaiva liṅgasyābhyāsaḥ / 'vāyureva vyaṣṭiḥ samaṣṭiśca'iti sarvātmatvaliṅgāntaramādipadārthaḥ / tathā saṃvargavidyāyāṃ 'vāyurhyevaitānsarvānagnyādīnsaṃharati'iti śabdamātreṇaiśvaryaśravaṇaṃ liṅgāntaraṃ grāhyam / etairliṅgairvāyuranādyananta iti pratīterutpattirgauṇītyavirodhaḥ śrutyoriti prāpte pratipipādayiṣitapratijñāśruterbalīyastvāttatsādhakānāṃ tatra tatra vāyūtpattivākyānāṃ bhūyastvāduktavibhaktatvādiliṅgānugrahācca mukhyaiva vāyorutpattiḥ, tathācākāśaṃ vāyuṃ ca sṛṣṭvā tejo 'sṛjateti śrutyorekavākyatayā brahmaṇi samanvayaḥ / liṅgāni tūpāsyavāyustāvakatvādāpekṣikatayā vyākhyeyānīti mukhyasiddhāntamāha-#pratijñetyādinā / kṛtaṃ pratividhānamāpekṣikatvena samādhānaṃ yasya tattathā / adhikaraṇārambhamākṣipyoktāmadhikāśaṅkamāha-#nanvityādinā / 'vāyurhyevaitānsavārnsaṃvṛṅkte'ityādiśabdamātraṃ śaṅkāmūlaṃ nārtha iti dyotanārthaṃ mātrapadam / tāmeva śaṅkāmāha-#saṃvargeti / vyaṣṭisamaṣṭyupāstiḥ 'vāyuṃ diśāṃ vatsaṃ veda'ityupāstiścādiśabdārthaḥ //8// end bsrp_2,3.2.8 start bsrp_2,3.3.9ḥ asaṃbhavas tu sato 'nupapatteḥ | bbs_2,3.9 | asaṃbhavastu sato 'nupapatteḥ / 'anādyanantaṃ mahataḥ paraṃ dhruvam', 'na cāsya kaścijjanitā'ityādi brahmānāditvaśrutīnāṃ 'tvaṃ jāto bhavasi viśvatomukhaḥ'ityutpattiśrutyā virodho 'sti na vetyekavākyatvabhāvābhāvābhyāṃ saṃdehe 'sti virodha iti pūrvapakṣe yathā vāyvāderamṛtatvādikamutpattiśrutibalādāpekṣikaṃ tathā brahmānāditvamāpekṣikamiti dṛṣṭāntasaṃgatyā ekadeśipakṣaṃ prāpayati-#viyaditi / brahma kutaścijjāyate, kāraṇatvāt, ākāśavādityanumānānugrahājjanmaśrutirbalīyasītyāha-#tatheti / na cānādikāraṇābhāvenānavasthā bījāṅkuravadanāditvopapatteḥ / tathāca dīpāddīpavadbrahmāntarādbrahmāntarotpattiḥ, utpattiśrutyā cānāditvaśrutirneyetyanādyanantabrahmasamanvayāsiddhiriti prāpte mukhyasiddhāntamāha-#tāmiti / brahma na ca jāyate, kāraṇaśūnyatvāt, naraviṣāṇavat, vyatirekeṇa ghaṭavaccetyanumānānugrahādvipakṣecākāraṇakakāryavādaprasaṅgādbrahmānāditvaśrutayo balīyasya iti kāraṇatvaliṅgabādhājjanmaśrutiḥ kāryābhedena vyākhyeyetyanādyanantabrahmasamanvayasiddhiriti siddhāntaphalam / na hetvasiddhiḥ, kāraṇasyānirūpaṇāt / tathāhi-kiṃ sanmātrasya brahmaṇaḥ sanmātrameva sāmānyaṃ kāraṇaṃ sadviśeṣo vā asadvā / na tredhāpītyāha-#sanmātraṃ hītyādinā / dīpastu dīpāntare nimittamityanudāharaṇam / viyatpavanayorbrahmaṇaśca vibhaktatvāvibhaktatvābhyāṃ kāraṇabhāvābhyāṃ ca vaiṣamyam / kāraṇatvaliṅgasyāprāmāṇikānavasthā / tarkeṇāpi bādhamāha-#naca vikārebhya ityādinā / kāraṇasyānabhyupagame yadṛcchāvādaprasaṅgaḥ, anādikāraṇānabhyupagame 'navasthāprasaṅgaḥ, tadabhyupagame brahmavādaprasaṅgaḥ, kāraṇāntarasya pradhānādernirāsāditi bhāvaḥ //9// end bsrp_2,3.3.9 start bsrp_2,3.4.10ḥ tejo 'tas tathā hy āha | bbs_2,3.10 | #tejo 'tastathāhyāha / 'tattejo 'sṛjata'iti 'vāyoragniḥ'iti ca śrutyorvirodho 'sti na veti saṃdehe sāmānyātsāmānyotpattyasaṃbhave 'pi brahmavāyvoḥ sāmānyostejorūpaviśeṣopādānatvasaṃbhavāttulyabalatayāsti virodha iti pratyudāharaṇena pūrvapakṣaḥ / sarvatrādhyāyasamāpterekavākyatvāsaṃbhavāsaṃbhavau saṃśayabījam / pūrvapakṣe śrutīnāṃ virodhādaprāmāṇyaṃ phalaṃ, siddhānte prāmāṇyamityuktaṃ na vismartavyam / evaṃ pūrvapakṣe kāryamātrasya vivartatvātkalpitasya vāyostejaḥkalpanādhiṣṭhānatvāyogādbrahmaiva tejasa upādānaṃ sarvakāryāṇāṃ brahmaivopādānamityarthe śrutīnāṃ bhūyastvācca tadanurodhādvāyoriti kramārthā pañcamītyavirodha ityekadeśisiddhāntaṃ prāpayati-#prāptaṃ tāvadbrahmayonikaṃ teja ityādinā / śrutīnāṃ virodhamātropanyāsena pūrvapakṣaḥ, apasiddhāntevirodhāttāvadekadeśipakṣa iti jñeyam / tadubhayamapi mukhyasiddhāntāpekṣayā pūrvapakṣatvena vyavahriyate / siddhāntayati-#evaṃ prāpta iti / kadarthitā / bādhitārtheti yāvat / vāyostejaḥprakṛtitvaṃ pañcamīśrutyā nirdhāritaṃ, naca kalpitasyopādānatvāsaṃbhavaḥ, adhiṣṭhānatvāsaṃbhave 'pi mṛdādivatpariṇāmitvasaṃbhavāt, svatastu brahmaṇaśchāndogye sraṣṭṛtvamātraṃ śrutaṃ nopādānatvam / naca 'bahu syām'iti kāryābhede kṣaṇiliṅgādupādānatvasiddhiḥ liṅgācchruterbalīyastvena śrutyavirodhena liṅgasya neyatvāt / nayanaṃ cetthaṃ vāyorbrahmānanyatvādvāyujasyāpi tejaso brahmaprakṛtikatvamaviruddhamiti siddhāntagranthāśayaḥ / #ihādhikārāditi / vāyoragniḥ saṃbhūta iti vākye saṃbandhādityarthaḥ / tadadhikāre saṃbhūtyadhikāre / nirapekṣakārakavibhakterūpapadasāpekṣavibhaktyapekṣayā prabalatvācca na kramārthā pañcamītyāha-#apiceti / ūrdhvamanantaramiti vopapadaṃ vinā pañcamīmātrātkramo na bhātīti kalpya upapadārthayogaḥ / prakṛtyākhyāpādānakārakaṃ tu nirapekṣapañcamyā bhāti / viśeṣato 'tra prakaraṇādapādānārthatvaṃ pañcamyāḥ kḷptaṃ kḷptena ca kalpyaṃ sati virodhe bādhyamiti sthitirityarthaḥ / pāramparyajatvamevāha-#yadāpīti / tasyā dhenoḥ śṛtaṃ taptaṃ kṣīraṃ sākṣātkāryaṃ, dadhyādikaṃ tu pāramparyajamityarthaḥ / dadhisaṃsṛṣṭaṃ kaṭhinakṣīramāmikṣā / brahmaṇe vāyubhāve mānamāha-#darśayati ceti / pāramparyajasyāpi tajjatvavyapadeśe smṛtimāha-#tathāceti / antaḥkaraṇādibhyo jāyamānabuddhyādīnāṃ matta evetyavadhāraṇaṃ kathamityāśaṅkyāha-#yadyapītyādinā / pranāḍyā paraṃparayeśvaravaṃśyatvāttajjatvātparamakāraṇāntaranirāsārthamavadhāraṇaṃ yuktamiti śeṣaḥ / etatpadārthamāha-#tāsāmiti / 'tajjalān'ityādyuktaśrutīnāṃ sākṣātpranāḍyā vā brahmajatvamātreṇopapatterityarthaḥ / akramaśrutīnāṃ balavatkramaśrutyanusāreṇekavākyatvādviyadvāyudvārā tejaḥ-kāraṇe brahmaṇi iti siddham //10// end bsrp_2,3.4.10 start bsrp_2,3.5.11ḥ āpaḥ | bbs_2,3.11 | #āpaḥ / atideśo 'yam / tathā hyātharvaṇe muṇḍakagranthe 'etasmājjāyate prāṇo manaḥ sarvendriyāṇica / khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī'iti mantre 'pāṃ brahmajatvaṃ śrutam / 'agnerāpaḥ'iti śrutyā tasya virodho 'sti na veti saṃdehe tulyatvādasti virodha iti pūrvapakṣe apāmagnidāhyatvena virodhādagnijatvāsaṃbhavātkramārthā pañcamītyavirodha ityadhikāśaṅkyāmuktejonyāyamatidiśya vyācaṣṭe-#ata iti / pratyakṣavirodhe kathamapāmagnijatvanirṇayaḥ, tatrāha-#sati vacana iti / trivṛtkṛtayoraptejasorvirodhe 'pyagnerāpa iti vacanādatīndriyayostayornāsti virodha iti nirṇīyata ityarthaḥ / na kevalaṃ śrutyavirodhajñānāyāyamatideśaḥ kintu pañcabhūcatotpattikramanirṇayārthaṃ cetyāha-#tejasastviti / tasmāttejobhāvāpanne brahmaṇi śrutisamanvaya iti siddham //11// end bsrp_2,3.5.11 start bsrp_2,3.6.12ḥ pṛthivy adhikārarūpaśabdāntarebhyaḥ | bbs_2,3.12 | #pṛthivyadhikārarūpaśabdāntarebhyaḥ / viṣayamuktvānnaśabdamahābhūtaprakaraṇābhyāṃ saṃśayamāha-#tā iti / abhyavahāryaṃ bhakṣyam / atra śrutau yadyannamodanādikaṃ tadā 'adbhyaḥ pṛthivī'iti śrutyā virodhaḥ, yadi pṛthivī tadā na virodha iti phalaṃ bodhyam / atpṛthivyoḥ kāryakāraṇabhāvādadhikaraṇasaṃgatiḥ / annaśrutivṛṣṭibhavanatvaliṅgābhyāṃ pūrvapakṣaḥ / tadeva tatraiveti śrutyarthaḥ / tathāca kvacidannaṃ kvacidadbhayaḥ pṛthivī tato 'nnamiti virodhānnaikavākyateti prāpte siddhāntayati-#evaṃ prāpta iti / adhikāraḥ prakaraṇam / rūpaṃ liṅgam / payaḥ kṣīraṃ tadvatpāṇḍuraṃ śvetam, aṅgāravadrohitaṃ raktam / śabdāntaraśabditaṃ sthānaṃ vyācaṣṭe-#śrutyantaramapīti / abānantaryaṃ pṛthivyāḥ sthānaṃ śrutyantarasiddhaṃ tenāpyannasya pṛthivītvamityarthaḥ / tattatra sṛṣṭikāle yadapāṃ śaraḥ yo maṇḍavaddhanībhāva āsītsa eva samahanyata kaṭhinaḥ saṃghāto 'bhūt sāpāṃ kaṭhinā pariṇatiḥ pṛthivyabhavaditi śrutyarthaḥ / vrīhyādyannasargaḥ kasminsthāna iti vivakṣāyāmāha-#pṛthivyāstviti / pañcamīyam / vṛṣṭibhavatvaliṅgasahitānnaśruteḥ kathaṃ prakaraṇaliṅgasthānairbādha ityāśaṅkyāha-#vākyaśeṣo 'pīti / prabaladurbalapramāṇasaṃnipāte bahūnāṃ durbalānāmatyantabādhādvaraṃ prabalapramāṇasyālpabādhena kathañcinnayanamiti nyāyena śrutiliṅgayorannamātraniṣṭhatvaṃ bādhitvānnānannātmakapṛthivīniṣṭhatvaṃ nīyate / tābhyāmannamātragrahe prakaraṇādīnāṃ pṛthivīmātraviṣayāṇāmatyantabādhāpatteriti bhāvaḥ / annasya vṛṣṭijatvoktidvārā pṛthivyā abjanyatvaṃ sūcyate / pṛthivyabjā, pṛthivītvāt, annavadityanumānādityakṣarārthaḥ / evaṃ tittiriśrutyanusāreṇa chandogaśruternayanādaviruddho bhūtasṛṣṭiśrutīnāṃ brahmaṇi samanvaya iti siddham //12// end bsrp_2,3.6.12 start bsrp_2,3.7.13ḥ tadabhidhyānād eva tu talliṅgāt saḥ | bbs_2,3.13 | saṃprati tāni bhūtānyāśrityāśrayāśrayibhāvasaṃgatyā teṣāṃ svātantryamāśaṅkya niṣedhati-#tadabhidhyānādeva tu talliṅgātsaḥ / uktabhūtānyāśritya saṃśayapūrvapakṣau darśayati-#kimimānītyādinā / saṃśayabījānuktau pūrvottarapakṣayuktayo bījamiti jñeyam / nanvatra bhūtānāṃ kiṃ svātantryeṇopādānatvamāśaṅkyate kartṛtvaṃ vā / nādyaḥ, 'racanānupapatteḥ'ityādinyāyavirodhāditi śaṅkate-#nanviti / na dvitīyaḥ, acetanatvāditi bhāvaḥ / yathā manuṣyādiśabdaistattaddehābhimānino jīvā ucyante tathā 'ākāśādvāyuḥ'ityādiśrutāvākāśādiśabdaistattadbhūtābhimānidevatā ucyante, tāsāṃ svakārye vāyvādau kartṛtvasaṃbhavānnirapekṣanimittatvaṃ pañcamyarthaḥ / evaṃ 'tadātmānaṃ svayamakuruta'iti śrutau svayamiti viśeṣaṇādbrahmaṇo 'nyānapekṣasarvakartṛtvasaṃbhavānnirapekṣanimittatvaṃ śrutam / tathāca mithonirapekṣeśvarabhūtakartṛśrutyorvirodhānna brahmaṇi samanvaya iti saphalaṃ pūrvapakṣamāha-#naiṣa doṣa iti / bhūtānāṃ tadabhimānidevatānāmityarthaḥ / yathā ākāśādibhāvāpannabrahmaṇaḥ sarvopādānatvaṃ tathā tadabhimānidevatājīvabhāvamāpannabrahmaṇaḥ kartṛtvamiti paramparayā īśvarakartṛtvaśrutyavirodhaḥ / svayamiti viśeṣaṇamīśvarāntaranirāsārthaṃ na jīvabhāvāpekṣānirāsārthamityekadeśisiddhānta ūhanīyaḥ / mukhyasiddhāntamāha-#evaṃ prāpta iti / ākāśādiśabdairna devatālakṣaṇā mukhyārthe bādhakābhāvāt pañcamyaśca prakṛtitvārthāstatra rūḍhataratvāt, tathā cācetanānāṃ bhūtānāṃ kartṛtvameva nāsti, kuta īśvarānapekṣakartṛtvam / yadyapi devatānāṃ kartṛtvaṃ saṃbhavati tathāpīśvaraniyamyatvaśravaṇāccetanānāmapi na svātantryaṃ, kimu vācyamacetanānāṃ bhūtānāṃ na svātantryamiti matvoktam-#talliṅgāditi / tattadacetanātmanāvasthitasya brahmaṇa upādānatve 'pi jīvavyāvṛtteśvaratvākāreṇaiva sākṣātsarvakartṛtvaṃ na jīvatvadvārā tasya sarvaniyantṛtvālliṅgādityarthaḥ / prakaraṇācca sākṣātsarvakartṛtvamityāha-#tatheti / pūrvoktamanūdya nirasyati-#yattviti / parameśvarasyāntaryāmibhāvenāveśaḥ saṃbandhastadvaśādbhūteṣvīkṣaṇaśravaṇaṃ naitāvatā teṣāṃ cetanatvaṃ svātantryaṃ vetyarthaḥ / anena 'tadabhidhyānāt'iti padaṃ vyākhyātam / itthaṃ sūtrayojanā-sa īśvarastattadātmanā sthito 'pi sākṣādeva sarvakartā tasyāntaryāmitvaliṅgāt / jīvatvadvārā kartṛtvaṃ nāma jīvasyaiva kartṛtvamityantaryāmiṇaḥ kartṛtvāsiddherantaryāmitvāyogāttadabhidhyānādīśvarekṣaṇādeva bhūteṣu śrutekṣaṇopapatteśceti / tatteja aikṣateti śruta īkṣitā paramātmaivetyatra śrutyantaraṃ prakaraṇaṃ cāha-#nānya iti / tasmādīśvarapadārthalopaprasaṅgeneśvarādanyasya svātantryābhāvānneśvarakartṛtvaśruterbhūtaśrutyā virodha iti siddham //13// end bsrp_2,3.7.13 start bsrp_2,3.8.14ḥ viparyayeṇa tu kramo 'ta upapadyate ca | bbs_2,3.14 | #viparyayeṇa tu / yadyapyatra śrutivirodho na parihriyata ityasaṃgatistathāpyutpattikrame nirūpite layakramo buddhistho vicāryata iti prāsaṅgikyāveva pādāvāntarasaṃgatī iti matvāha-#bhūtānāmiti / atrotpattikramādviparītakramanirṇayātsiddhānte bhūtānāṃ prātilemyena layadhyānapūrvakaṃ pratyagbrahmaṇi manaḥsamādhānaṃ phalaṃ, pūrvapakṣe tu kāraṇanāśe sati kāryanāśa iti sarvalayādhārabrahmāsiddheruktasamādhyasiddhiriti bhedaḥ / sati mahābhūtānāṃ laye kramacintā sa eva nāstīti kecittānpratyāha-#trayo 'pīti / aniyama ityanāsthayoktaṃ śrautasya pralayasya kramākāṅkṣāyāṃ śrauta utpattikrama eva grāhyaḥ, śrautatvenāntaraṅgatvādityevaṃ pūrvapakṣaḥ / sati kāraṇe kāryaṃ naśyatīti loke dṛśyate / tathāca śrauto 'pyutpattikramo laye na gṛhyate kintu laukikakrama eva gṛhyate śruterlokadṛṣṭapadārthabodhādhīnatvena śrautādapi laukikasyāntaraṅgatvādyogyatvācca / kāraṇameva hi kāryasya svarūpamiti tadananyatvanyāyena sthāpitam / na hi svarūpanāśe kāryasya kṣaṇamapi sthitiryuktā tasmādayogya utpattikramo layasya na grāhyaḥ laukikakramāvarodhena nirākāṅkṣātvāditi siddhāntayati-#tato brūma ityādinā / krameṇa paramparayā sarvakāryalayādhāratvaṃ brahmaṇaḥ kimityāśrīyate, sākṣādeva tatkiṃ na syādityata āha-#nahi svakāraṇavyatikrameṇeti / ghaṭanāśe mṛdanupalabdhiprasaṅgādityarthaḥ / 'vāyuśca līyate vyomni taccāvyakte pralīyate'iti smṛtiśeṣa ādipadārthaḥ / 'yogyatādhīnaḥ saṃbandhaḥ'iti nyāyādayogyakrabādha iti siddham //14// end bsrp_2,3.8.14 start bsrp_2,3.9.15ḥ antarā vijñānamanasī krameṇa talliṅgād iti cen nāviśeṣāt | bbs_2,3.15 | #antarāviśeṣāt / uktabhūtotpattilayakramamupajīvya sa kiṃ karaṇotpattikrameṇa virudhyate na veti karaṇānāmabhautikatvabhautikatvābhyāṃ saṃdehe vṛttānuvādapūrvakaṃ pūrvapakṣamāha-#bhūtānāmityādinā / karaṇānyeva na santīti vadantaṃ pratyāha-#sendriyasyeti / 'manasastu parā buddhiryo buddheḥ paratastu saḥ', 'śrotrādīnīndriyāṇyanye'iti smṛtirdraṣṭavyā / anyaparāḥ śabdāḥ liṅgānītyucyante / karaṇānāṃ kramākāṅkṣāmāha-#tayoriti / ākāṅkṣāyāṃśrutisiddhaḥ kramo grāhya ityāha-#apiceti / vijñāyate 'neneti vijñānaṃ sendriyā buddhiḥ / ātmano bhūtānāṃ cāntarā madhye talliṅgātsṛṣṭivākyāt 'etasmājjāyate prāṇo manaḥ'ityādirūpādvijñānamanasī anukramyete / tathāca karaṇakrameṇa pūrvoktakramabhaṅga iti śaṅkāsūtrāṃśārthaḥ / naca karaṇānāṃ bhautikatvādbhūtānantaryamiti vācyaṃ, teṣāṃ bhautikatve mānābhāvāt / tathā cātmanaḥ prathamamākāśasya janma paścādvāyorityuktakramasyātmanaḥ karaṇāni tato bhūtānīti krameṇa virodha iti tittiryatharvaṇaśrutyorvirodhānna brahmaṇi samanvaya iti pūrvapakṣaphalam / siddhāntayati-#neti / 'ātmana ākāśaḥ'ityādi tittiriśrutau pañcamyāḥ kāryakāraṇabhāvenārthataḥ kramo bhāti / na tasyātharvaṇapāṭhena bādhaḥ arthakramavirodhikramaviśeṣasyāśruteḥ pāṭhakramasyārthakramadhīśeṣasya śeṣibādhakatvāyogāditaḥ śrutyarthakramāvirodhena pāṭhasya neyatvādbhūtānantaryaṃ karaṇānāmityarthaḥ / kiñca bhautikatvātteṣāṃ tadānantaryamityāha-#yadīti / naca prāṇasyābvikāratvāyogādannamayamityādimayaṭo na vikārārthateti vācyaṃ, karaṇānāṃ vibhaktatvena kāryatayā kāraṇākāṅkṣāyāmannamayamityādiśruterākāṅkṣitoktyarthamasati bādhake mayaṭo vikārārthatāyā yuktatvāt / prācuryārthatve tvanākāṅkṣitoktiprasaṅgācchrutyaiva tejobannaprāśena vākprāṇamanasāṃ vṛddhistadabhāve tannāśa iti vikāratvasya darśitatvānna vivādāvasaraḥ / yadvā sthūlabhūtādhīnā teṣāṃ vṛddhirvikāro mayaḍarthaḥ śrūyamāṇo bhautikatve liṅgaṃ prāṇendriyamanāṃsi bhautikāni bhūtādhīnavṛddhimattvāddehavaditi bhāvaḥ / nanu teṣāṃ bhautikatve kathamātharvaṇe pṛthak tajjanmakathanaṃ bhūtajanmoktyaiva tajjanmasiddherityata āha-#vyapadeśo 'pīti / prauḍhavādena teṣāmabhautikatvamupetyāpi śrutyavirodhamāha-#atha tviti / karaṇānāṃ bhūtānāṃ ca pūrvāparatve mānābhāvānnoktabhūtakramabhaṅgaḥ / na cātharvaṇavākyaṃ mānaṃ pāṭhamātratvādityarthaḥ / tarhi kathaṃ kramanirṇayaḥ, tatrāha-#tatheti / idaṃ sthūlamutpatteḥ prāk prajāpatiḥ sūtrātmāsīt atra sūkṣmabhūtātmakaprajāpattisargaḥ prathamastato manaādisarga iti kramo bhātīti bhāvaḥ / evañca bhūtakaraṇotpattiśrutyoravirodhādbrahmaṇi samanvayasiddhiriti siddhāntaphalaṃ nigamayati-#tasmāditi //15// end bsrp_2,3.9.15 start bsrp_2,3.10.16ḥ carācaravyapāśrayas tu syāt tadvyapadeśo bhāktas tadbhāvabhāvitvāt | bbs_2,3.16 | #carācarabhāvitvāt / evaṃ tāvattatpadavācyakāraṇanirṇayāya bhūtaśrutīnāṃ virodho nirastaḥ idānīmā pādamāptestvaṃpadārthaśuddhyai jīvaśrutīnāṃ virodho nirasyate / iha jīvo 'na jāyate mriyate'ityādiśruterjāteṣṭiśrāddhaśāstreṇa virodho 'sti na veti saṃdehe virodho 'stīti prāpte laukikajanmādivyapadeśasahāyājjāteṣṭyādiśāstreṇa jīvājatvādiśrutirbādhyata iti pūrvapakṣayati-#sta iti / tathāca karaṇotpattikrameṇa bhūtakramasya bādhābhāve 'pi jīvotpattikrameṇa bādhaḥ syāditi pratyudāharaṇasaṃgatiḥ / pūrvapakṣe jīvabrahmaikyāsiddhiḥ, siddhānte tatsiddhiriti bhedaḥ / cetanajanmādyuddeśena cetanasya tasya janmāntarīyaphalasādhanaṃ jātakarmādisaṃskāro vidhīyate / tathā coddeśyavidheyayormithovirodhe sati 'vidheyāvirodhenoddeśyaṃ neyam'iti nyāyājjanmādikaṃ dehopādhikaṃ na svata iti siddhāntayati-#tāmityādinā / jīvāpetaṃ jīvena tyaktamidaṃ śarīram / janmādivyapadeśaścarācaradehaviṣayo mukhyaḥ / jīve tu bhākto gauṇa aupādhikajanmādiviṣayaḥ syādupādhijanmabhāve bhāvādasatyabhāvāditi sūtrārthaḥ / jīvasyaupādhikajanmamṛtyau śrutimapyāha-#sa vā iti / jāyamānapadārthamāha-#śarīramiti / mriyamāṇatvaṃ vyācaṣṭe-#utkrāmanniti / nanūttaratra jīvasya janmādi nirasyate, atrāpi tannirāse punaruktirityāśaṅkyāha-#jīvasyeti / tadevaṃ jāteṣṭyādiśāstrasyaupādhikajanmādiviṣayatvānna jīvādyajanyatvaśrutivirodha iti siddham //16// end bsrp_2,3.10.16 start bsrp_2,3.11.17ḥ nātmā śruter nityatvāc ca tābhyaḥ | bbs_2,3.17 | #nātmāśruternityatvācca tābhyaḥ / agnervisphuliṅgavadetasmāparamātmanaḥ sarve jīvātmāno vyuccaranti ityādijīvotpattiśrutīnāṃ 'sa eṣa iha praviṣṭa ānakhāgrebhyaḥ' 'aja ātmā'ityādyanutpattiśrutīnāṃ ca mithovirodhātsaṃśaye mā bhūtāṃ dehajanmanāśayorjīvajanmanāśau, dehāntarabhogyasvargādihetuvidhyādyasaṃbhavāt, kalpādyantayornabhasa iva jīvasya tau kiṃ na syātāṃ tatsaṃbhavāditi pratyudāharaṇena pūrvapakṣamāha-#tatra prāptaṃ tāvaditi / phalaṃ pūrvavat / uparodho bādhaḥ / nanvavikṛtaṃ brahmaivātra praviṣṭaṃ jīvo na tattvāntaramiti pratijñāsiddhiḥ, tatrāha-#naceti / jīvaḥ parasmādbhinnaḥ, viruddhadharmavattvādbhinnasyāvikāratve pratijñābādha iti tarkopetavibhaktatvaliṅgānugṛhītotpattiśruterbalīyastvātpraveśaśrutirjīvarūpavikārātmanā praviṣṭa īśvara iti vyākhyeyeti samudāyārthaḥ / #sarūpeti / dṛṣṭāntaśruterbhāvā jīvā iti niścīyate / nanu 'ātmana ākāśaḥ saṃbhūtaḥ'ityādau jīvasyotpattyaśravaṇādanupattiḥ, tatrāha-#na ceti / evaṃ vikāratve sati vikāraprapañcātmanā svātmānamakurutetivadvikārajīvātmanā praveśa ityarthaḥ / ajatvādiśrutiḥ kalpamadhye jīvasyānutpattyādiviṣayā, tattvamasīti śrutiśca mṛda, ghaṭa ityabhedavākyavadvyākhyeyeti prāpte siddhāntayati-#evamiti / dharmivatsatyo vibhāgo heturaupādhiko vā / nādyaḥ, asiddherityāha-#atrocyate nāsyeti / dvitīye jīvasya na svato vikāratvasiddhiḥ, aprayojakatvādityāha-#buddhyādīti / aupādhikabhede mānamāha-#tathāceti / mayaṭo vikārārthatvamāśaṅkyāha-#tanmayatvaṃ ceti / jālmaḥ kāmajaḍaḥ strīparatantraḥ / strīmaya itivajjīvasya svarūpājñānādbuddhyādiparatantratvena bhedakartṛtvādibhāktvātprācuryārthe mayaṭprayoga ityarthaḥ / liṅgaṃ nirasya tadanugrāhyaśrutergatimāha-#yadapīti / jīvasyaupādhikajanmanāśayoḥ śrutimāha-#tatheti / etebhyo dehātmana pariṇatebhyo bhūtebhyaḥ sāmyenotthāya janitvā tānyeva līyamānānyanu paścādvinaśyati / pretyaupādhikamaraṇānantaraṃ saṃjñā nāstītyarthaḥ / nanu prajñānaghanaḥ, saṃjñā nāstīti ca viruddhamityata āha-#tatheti / upādhilayādviśeṣajñānābhāva eva saṃjñābhāvo nātmasvarūpavijñānābhāva ityuttaraṃ pratipādayati śrutirityanvayaḥ / atraivātmani vijñānaghane pretyasaṃjñā nāstītyuktyā mā mohāntaṃ mohamadhyaṃ bhrāntimāpīpadadāpāditavānimamarthaṃ na jānāmi brūhi tvadukterarthamiti maitreyīpraśnārthaḥ / munirāha-#na vā iti / mohaṃ mohakaraṃ vākyamucchittiḥ pūrvāvasthānāśo dharmo 'syetyucchittidharmā pariṇāmī sa netyanucchittidharmāpariṇāmī, tasmādavināśītyarthaḥ / tarhi na pretya saṃjñeti kathamuktaṃ, tatrāha-#mātreti / mātrābhirviṣayairasaṃsargāttathoktamityarthaḥ / bimbapratibimbayoriva viruddhādharmabhedo 'dhyasta ityatra hetumāha-#ata ūrdhvamiti / jīvasya vikāritve muktyayogāttattvamasīti vākyamakhaṇḍanārthamiti ca vaktavyaṃ, tathāca phalavatpradhānavākyāpekṣitajīvanityatvaśrutīnāṃ balavattvādutpattyādhikamadhyastamanuvadantyutpattyādiśrutaya ityavirodha iti siddham //17// end bsrp_2,3.11.17 start bsrp_2,3.12.18ḥ jño 'ta eva | bbs_2,3.18 | #jño 'ta eva / 'ātmaivāsya jyotiḥ'ityādyātmasvaprakāśatvaśrutīnāṃ 'paśyaṃścakṣuḥ śṛṇvañcchrotram'ityanityajñānavattvaśrutibhirvirodho 'tra nirasyate / asya lokasya cakṣurdraṣṭā śrotraṃ śrotetyarthaḥ / prāguktajīvānutpattihetumādāya svaprakāśatvasādhanāddhetusādhyabhāvaḥ saṃgatiḥ / anutpattau hi svaprakāśaṃ brahmaivopahitaṃ jīva iti jīvasya svaprakāśatā sidhyati / na caivaṃ gatārthatā, anutpannasyāpi jīvasya svaprakāśatve jñānasādhanavaiyarthyamiti tarkasahitānityajñānaśrutibalena svaprakāśatvaśruterbādhyatayā brahmānyatvaśaṅkāyāṃ tadaikyayogyatāyai svaprakāśatvasyātra sādhanāt / tathāca pūrvapakṣe jīvasya brahmaikyāyogyatā siddhānte tadyogyatetyāpādasamāpteḥ phalamavagantavyam / iṣṭāpattiṃ nirācaṣṭe-#te pṛṣṭā iti / sādhanādhīnajñānatvānna svaprakāśo jīvo vyatirekeṇeśvaravadityāha-#ataḥ kādācitketi / yathāśrute bhāṣye hetoḥ sādhyāviśeṣa iti mantavyam / ato jīvasya svaprakāśatvaśrutirbādhyeti prāpte siddhāntayati-#evamiti / cecchabdo niścayārthaḥ / na kevala svaprakāśabrahmābhedājjīvasya svaprakāśatā kintu śrutito 'pītyāha-#vijñānamayeti / yo 'yaṃ vijñānamaya iti prakaraṇa ityarthaḥ / asuptaḥ svayaṃ bhāsamāna evātmā saptāṃlluptavyāpārānvāgādīnabhilakṣya cākaśīti / suptārthānpaśyatīti yāvat / atra svapne vijñāturbuddhisattvasya sākṣiṇo vijñātervināśo nāstītyarthaḥ / ghrāṇādijanyagandhādijñānānusaṃdhānasiddhaye ātmano jñānarūpatvaṃ vācyamiti śrutyantareṇāha-#atheti / ātmano nityacidrūpatve 'pi svato 'saṅgatayā gandhādyasaṃbandhāttatsaṃbandhaghaṭanātmakavṛttyarthāni jñānasādhanānīti na teṣāṃ vaiyarthyamityāha-#na gandheti / paricchedo vṛttiḥ / gandhāya tadgocarāntaḥ-karaṇavṛttaye ityarthaḥ / suptādyavasthātmasattve 'pi caitanyābhāvānnātmā cidrūpa ityuktaṃ dūṣayati-#yatviti / tattadāsuṣuptau na paśyatīti yattatpaśyannevāluptajñāna eva sanna paśyatītyatra hetuḥ-#nahīti / nāśāyogyatvādityarthaḥ / kimiti na paśyatītyata āha-#na tviti / vṛtteḥ sādhanādhīnatvoktyā svarūpajñānasyāsādhanādhīnatvaṃ heturasiddha ityuktam / sādhanavaiyarthyatarko 'pi nirastaḥ / śṛṇvannityādyanityajñānaśrutīnāṃ vṛttiviṣayatvaṃ vyākhyātam / ātmā na jñānaṃ, dravyatvāt, ityāditarkāścāgamabādhitāḥ / phalavatpradhānavākyāpekṣitasvaprakāśatvāgamasya balavattvāt / kiñca niravayavātmano manaḥ-saṃyogānnānityajñānaguṇatā samavāyābhāvācca na svasamavetajñānavedyatā karmakartṛtvavirodhācca / kiñca jñānatvasyaikavṛttitve lāghavādātmaiva jñānaṃ vṛtteśca manaḥpariṇāmatvaśrutyā 'kāmaḥ saṃkalpaḥ'ityādyayā jaḍatvānnāsmākaṃ jñānadvaividhyagauravamityanavadyamātmanaḥ svaprakāśatvamiti siddham //18// end bsrp_2,3.12.18 start bsrp_2,3.13.19ḥ utkrāntigatyāgatīnām | bbs_2,3.19 | svaprakāśatvādātmasvarūpādīṣadbahiṣṭhaṃ parimāṇamevāśritāśrayatvenāntarbahirbhāvena vā saṃgatyā vicārayati-#utkrāntigatyāgatīnām / viṣayasaṃśayau darśayati-#idānīmiti / nātmāśruterityādinā gatārthatvamasyāśaṅkyātmāṇutvaśrutīnāṃ mahattvaśrutīnāṃ cāvirodhakathanārthamasyādhikaraṇasyārambha ityāha-#nanvityādinā / na kevalaṃ śrutotkrāntyādyanupapattyātmano 'ṇutvaṃ kintveṣo 'ṇurātmeti śrutyāpītyāha-#svaśabdeneti / pūrvapakṣe jīvasyāṇutvādbrahmaikyāsiddhiḥ, siddhānte tatsiddhiriti matvā sūtraṃ vyākurvanpūrvapakṣamāha-#tatra prāptamityādinā / śruteraṇuriti uttarasūtrādākṛṣya sūtraṃ pūritam / utkrāntiḥ śrūyata iti śeṣaḥ / sa mumūrṣuḥ jīva etairbuddhyādibhistasmāccandralokādimaṃ lokaṃ prati karma kartumāyātītyarthaḥ //19// end bsrp_2,3.13.19 start bsrp_2,3.13.20ḥ svātmanā cottarayoḥ | bbs_2,3.20 | utkrāntirātmano dehānnirgamo na bhavati yenāṇutvaṃ syāt kintu svāmitvanivṛttiriti kecit / tadaṅgīkṛtyāpyaṇutvamāvaśyakamityāha-#svātmaneti / utkrānteruttarayorgatyāgatyayoḥ svātmanā kartrā saṃbandhādaṇutvamiti sūtrayojanā / pākānāśrayasya paktṛtvavadratyanāśrayasyāpi gantṛtvoktiḥ kiṃ na syādityata āha-#gameriti / gamanasya kartari saṃyogavibhāgarūpātiśayahetutvātkrartrāśritatvaṃ lokasiddhamityarthaḥ / jīvo 'ṇuramadhyamaparimāṇatve sati gatimattvātparamāṇuvadityāha-#amadhyameti / aṅgīkāraṃ tyajati-#satyośceti / na svāmyanivṛttimātramutkrāntirityarthaḥ / dehānnirgama evotkrāntirityatra liṅgāntaramāha-#dehapradeśānāmiti / apādānatvamavadhitvam / anyebhyo vā mukhādibhya eṣa ātmā niṣkrāmatīti śeṣaḥ / kiñca dehamadhye 'pi jīvasya gatyāgatiśruteraṇutvamityāha-#sa iti / indriyāṇi gṛhṇansvāpādau hṛdayaṃ sa jīvo gacchati śukraṃ prakāśakamindriyagrāmamādāya punarjāgaritasthānamāgacchatītyarthaḥ //20// end bsrp_2,3.13.20 start bsrp_2,3.13.21ḥ nāṇuratacchruter iti cen netarādhikārāt | bbs_2,3.21 | #itarādhikārāt / brahmaprakaraṇāt / nanu mahattvaśruteḥ kathaṃ paraprakaraṇasthatvamityata āha-#parasyeti / yā vedāntaśrutiḥ sā paraprakaraṇasthetyutsargāttasyāstatsthatvaṃ brahmārabhyādhītatvāccetyāha-#viraja iti / nirdeṣa ityarthaḥ / vijñānamayaśrutyā prakaraṇaṃ bādhyamiti śaṅkate-#nanviti / aṇorjīvasya brahmaṇā bhedabhedāṅgīkārācchāstrīyābhedadṛṣṭyā mahattvoktiḥ, yathā vāmadevasyāhaṃ manuriti sarvātmatvoktirityavirodhamāha-#śāstreti //21// end bsrp_2,3.13.21 start bsrp_2,3.13.22ḥ svaśabdonmānābhyāṃ ca | bbs_2,3.22 | evamutkrāntyādiśrutyāṇutvamanumitaṃ, tatra śrutimapyāha-#svaśabdeti / bālāgrāduddhṛtaḥ śatatamo bhāgastasmādapyuddhṛtaḥ śatatamo bhāgo jīva iti, uddhṛtya mānamunmānamatyantālpatvamityarthaḥ / bālaḥ keśaḥ, totraprotāyaḥśalākāgramārāgram / tasmāduddhṛtā mātrā mānaṃ yasya sa jīvastathā //22// end bsrp_2,3.13.22 start bsrp_2,3.13.23ḥ avirodhaś candanavat | bbs_2,3.23 | ātmasaṃyuktāyāstvaco dehavyāpisparśopalabdhikaraṇasya mahimnātmanovyāpikāryakāritvamaviruddham / #tvagātmanoriti / saṃbandhasya tvagavayaviniṣṭhatvādavayavinaścaikatvādātmasaṃyogasya kṛtsnatvaṅniṣṭhatetyarthaḥ //23// end bsrp_2,3.13.23 start bsrp_2,3.13.24ḥ avasthitivaiśeṣyād iti cen nābhyupagamād dhṛdi hi | bbs_2,3.24 | #siddhe hīti / natu siddhamityatulyatetyarthaḥ / viśeṣa eva vaiśeṣyam / candanabindoralpatvasya pratyakṣatvāttvagvyāptyā vyāpikāryakāritvakalpanā yuktā, jīvasya tvaṇutve saṃdehāddhyāpikāryadṛṣṭyā vyāpitvakalpanameva yuktam / vyāpikāryāśrayo vyāpītyutsargāditi sūtraśaṅkābhāgārthaḥ / ātmālpaḥ, vyāpikāryakāritvāt, candanabinduvadityanumānamayuktaṃ, tvagādau vyabhicārādityāha-#na cātrānumānamiti / pūrvoktaśrutibhirjīvasyāṇutvaniścayāddhṛdisthatvaśrutibhirekadeśasthatvaniścayācca na dṛṣṭāntavaiṣamyamiti parihārabhāgārthamāha-#atrocyata iti //24// end bsrp_2,3.13.24 start bsrp_2,3.13.25ḥ guṇādvā lokavat | bbs_2,3.25 | ātmavattaddharmajñānasyāpyaṇutvaṃ svataḥ, kādācitkaṃ tu dehaparimāṇatvamityuktvā svata eva vyāpitvamiti matāntaramāha-#guṇādveti / vāśabdena candanadṛṣṭāntāpariteṣaḥ sūcitastamāha-#syāditi //25// end bsrp_2,3.13.25 start bsrp_2,3.13.26ḥ vyatireko gandhavat | bbs_2,3.26 | uttarasūtravyāvartyaṃ śaṅkate-#kathamiti / jñānaṃ na guṇivyatiriktadeśavyāpi, guṇatvāt, rūpavat, naca prabhāyāṃ vyabhicārastasyā api dravyatvāditi prāpte gandhe vyabhicāramāha-#ata uttaramiti / guṇasya dravyavyatireka āśrayaviśleṣaḥ / nanu viśliṣṭāvayavānāmalpatvādravyakṣayo na bhātītyata āha-#akṣīyāmāṇamapīti / apiravadhāraṇe pūrvāvasthāliṅgenākṣīyamāṇameva tadravyamanumīyata ityarthaḥ / vimatamaviśliṣṭāvayavaṃ, pūrvāvasthāto gurutvādyapacayahīnatvāt, saṃmatavaditi bhāvaḥ / śaṅkate-#syādetaditi / viśliṣṭānāmalpatvādityupalakṣaṇaṃ, avayavāntarāṇāṃ praveśādityapi draṣṭavyam / viśeṣo 'vayavānāṃ viśleṣapraveśarūpaḥ sannapi na jñāyate, tathāca gurutvāpacayo na bhavatīti hetoranyathāsiddhiriti śaṅkārthaḥ / āgacchanto 'vayavāḥ paramāṇavastrasareṇavo vā, nādyaḥ, tadgatarūpavadgandhasyāpyanupalabdhiprasaṅgāditi pariharati-#neti / dvitīyaṃ pratyāha-#sphuṭeti / trasareṇugandhaścetsphuṭo na syādityarthaḥ / ato gandhasya puṣpādisthasyaiva guṇavyatireko vācya iti bhāvaḥ / gandho na guṇiviśliṣṭaḥ guṇatvāt, rūpavaditi śaṅkate-#rūpeti / viśleṣasya pratyakṣatvādbādha ityāha-#neti //26// end bsrp_2,3.13.25 start bsrp_2,3.13.27ḥ tathā ca darśayati | bbs_2,3.27 | ātmanaścaitanyaguṇenaiva dehavyāptirityatra śrutimāha sūtrakāraḥ-#tathāca darśayatīti / tadvyācaṣṭe-#hṛdayeti //27// end bsrp_2,3.13.27 start bsrp_2,3.13.28ḥ pṛthagupadeśāt | bbs_2,3.28 | tatraiva śrutyantarārthaṃ sūtram-#pṛthagiti / vijñānamindriyāṇāṃ jñānaśaktiṃ vijñānena caitanyaguṇenādāya śeta ityarthaḥ / etaṃ caitanyaguṇavyāptigocaramabhiprāyam //28// end bsrp_2,3.13.28 start bsrp_2,3.13.29ḥ tadguṇasāratvāt tu tadvyapadeśaḥ prājñavat | bbs_2,3.29 | tatrātmāṇutvavibhutvaśrutīnāṃ virodhādaprāmāṇyaprāptāvaṇutvaṃ jīvasya vibhutvamīśvarasyetyavirodha ityekadeśipakṣo darśitaḥ / taṃ dūṣayansiddhāntasūtraṃ vyācaṣṭe-#tuśabda ityādinā / tasmādbrahmābhinnatvādvibhurjīvaḥ brahmavadityanumānānugṛhite śrutismṛti āha-#tathāca sa vā eṣa iti / nityaḥ sarvagataḥ sthāṇurityādyāḥ smārtavādāḥ / etena jīvasya brahmabedajñāne 'ṇutvābhāvadhīstasyāṃ tadityanyonyāśraya iti nirastam / pradhānamahāvākyānuguṇaśrutismṛtibhiraṇutvābhāvaniścayānantaramabhedajñānātpradhānavākyavirodhe guṇabhūtāṇutvaśrutīnāmaupādhikāṇutvaviṣayatvakalpanāt / 'guṇe tvanyāyyakalpanā'iti nyāyāditi bhāvaḥ / kiñca sarvadehavyāpiśaityānubhavānyathānupapattyāṇutvaśrutayo 'dhyastāṇutvavi ṣayatvena kathañcidarthavādā neyāḥ / laukikanyāyādapi teṣāṃ durbalatvāditi matvāha-#na cāṇoriti / śaṅkate-#tvagiti / yadyaṇvātmasaṃbandhasya tvagvyāptyā dehavyāpinī vedanā syāttarhyatiprasaṅga iti dūṣayati-#neti / prasaṅgasyeṣṭhatvaṃ nirasyati-#pādatala eveti / tasmādalpamahatoḥ saṃyogo na mahadvyāpī, kaṇṭakasaṃyogasya dehavyāptyadarśanāt, tathācāṇvātmasaṃyogastvagekadeśastha eveti dehavyāpivedanānupapattiḥ / naca siddhānte tvagātmasaṃbandhasya vyāpitvātkaṇṭakasaṃbandhe dehavyāpivedanāprasaṅga iti vācyam / yāvatī viṣayasaṃbaddhā tvak tāvadvyāpyātmasaṃbandhastāvadvyāpivedanāheturiti niyamāt / na caivaṃ viṣayatvaksaṃbandha eva taddheturastu kimātmavyāptyeti vācyam / vedanā hi sukhaṃ duḥkhaṃ tadanubhavaśca, na caiṣāṃ vyāpakānāṃ kāryāṇāmalpamupādānaṃ saṃbhavati kāryasyopādānādviśleṣānupapatteḥ / na caiṣāṃ vyāpakatvamasiddhaṃ, sūryataptasya gaṅgānimagnasya sarvāṅgavyāpiduḥkhasukhānubhavasya durapahnavatvāt / yaduktaṃ guṇasyāpi guṇiviśleṣo gandhavaditi, tannetyāha-#na cāṇoriti / gandho nāśrayādviśliṣṭaḥ, guṇatvāt, rūpavadityatrāgamamāha-#tathā coktamiti / naca pratyakṣabādhaḥ, gandhasya pratyakṣatve 'pi nirāśrayatvasyāpratyakṣatvānmahatāṃ trasareṇūnāmanudbhūtasparśānāmudbhūtagandhānāmāgamanātsphuṭagandhopalambhasaṃbhavaḥ, avayavāntarapraveśānna sahasā mūladravyakṣaya iti bhāvaḥ / pūrvaṃ caitanyasya guṇatvamupetya tadvyāptyā guṇyātmāṇutvaṃ nirastaṃ, saṃprati tasya guṇatvamasiddhamityāha-#yadi ca caitanyamiti / utsūtraṃ vibhutvaṃ prasādhyāṇutvādyuktergatipradarśanārthaṃ sūtraṃ vyācaṣṭe-#kathamityādinā / 'antarā vijñānamanasī hṛdi hi'iti ca prakṛtā buddhiryogyatvāttacchabdena parāmṛśyate / buddhiguṇānāmātmanyadhyāsādaṇutvādyuktirna svataḥ, ānantyaśrutivirodhādityāha-#tathāceti / akāryakāraṇadravyasamānādhikaraṇatayā tattvamasīti vākyasya so 'yamiti vākyavadakhaṇḍābhedārthatvādānantyaṃ satyamaṇutvamadhyastamityarthaḥ / uktaṃ caitadaṅguṣṭhādhikaraṇe 'pratipādyaviruddhamuddeśyagataviśeṣaṇamavivakṣitam'iti / bālāgravākyamārāgravākyaṃ cetyunmānadvayamuktam / tatrādyaṃ nirasya dvitīyaṃ nirasyati-#tathetarasminnapīti / buddherguṇena nimittenātmanyadhyasto guṇo bhavati tenātmaguṇenādhyastenaivārāgraparimāṇo 'pakṛṣṭaśca jīvo dṛṣṭaḥ svatastvananta evetyarthaḥ / 'na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā / jñānaprasādena viśuddhasattvastatastu taṃ paśyati niṣkalaṃ dhyāyamānaḥ'ityuktvā 'eṣo 'ṇurātmā'ityuktaḥ para eva, yadi jīvastathāpyadhyastāṇutvamaṇuśabdārtha ityāha-#jīvasyāpīti / yaduktaṃ pṛthagupadeśāccaitanyaguṇenaivātmano dehavyāptiriti, tatrāha-#tathā prajñayeti / buddhiḥ prajñetyarthaḥ / yadi caitanyaṃ prajñā tadā bhedopacāra ityāha-#vyapadeśamātraṃ veti / nanu caitanyaṃ guṇa iti bhedo mukhyo 'stu, netyāha-#na hyatreti / nirguṇatvaśruterityarthaḥ / anyadapi pūrvoktaṃ buddhyādyupādhikamityāha-#hṛdayetyādinā / sautraṃ dṛṣṭāntaṃ vivṛṇoti-#yatheti / asattvamityāpātataḥ / asaṃsāritvamāpādyam / śeṣaṃ subodham //29// end bsrp_2,3.13.29 start bsrp_2,3.13.30ḥ yāvadātmabhāvitvāc ca na doṣas taddarśanāt | bbs_2,3.30 | nanu svataḥ saṃsāritvamastu kiṃ buddhyupādhinetyata āha-#yāvadeva cāyamiti / samāno buddhitādātmyāpannaḥ san vijñānaṃ brahma tanmayo vikāro 'ṇurityarthaḥ / kiṃ na syādityata āha-#pradeśāntara iti / vijñānamayo buddhipracura ityarthaḥ / kena samāna ityākāṅkṣāyāmiti śeṣaḥ / śrutibalādbuddheryāvatsaṃsāryātmabhāvitvamuktaṃ, sati mūle kāryasya viyogāsaṃbhavācceti yuktyāpyāha-#apica mithyeti / samyagjñānādeva buddhyādibandhadhvaṃsa ityatra śrutimāha-#darśayatīti / mṛtyumatyetītyanvayaḥ / ādityavarṇaṃ svaprakāśam / tamasaḥ parastādajñānāspṛṣṭamityarthaḥ //30// end bsrp_2,3.13.30 start bsrp_2,3.13.31ḥ puṃstvādivat tv asya sato 'bhivyaktiyogāt | bbs_2,3.31 | yāvadātmabhāvitvasyāsiddhiṃ śaṅkate-#nanviti / suṣuptau buddhisattve brahmasaṃpattirna syāt / pralaye tatsattve pralayavyāhatirityarthaḥ / sthūlasūkṣmātmanā buddheryāvadātmabhāvitvamastītyāha-#puṃstveti / puṃstvaṃ retaḥ / ādipadena śmaśvādigrahaḥ / asya buddhisaṃbandhasyetyarthaḥ / svāpe bījātmanā sato buddhayādeḥ prabodhe 'bhivyaktirityatra śrutimāha-#darśayatīti / na vidurityavidyātmakabījasadbhāvoktaḥ / te vyāghrādayaḥ punarāvirbhavanti ityabhivyaktinirdeśaḥ //31// end bsrp_2,3.13.31 start bsrp_2,3.13.32ḥ nityopalabdhyanupalabdhiprasaṅgo 'nyataraniyamo vānyathā | bbs_2,3.32 | buddhisadbhāve mānamāha sūtrakāraḥ-#nityeti / 'manasā hyeva paśyati, 'buddhiśca na viceṣṭati,' 'vijñānaṃ yajñaṃ tanute,' 'cetasā veditavyaḥ,' 'cittaṃ ca cetayitavyam'iti tatra tatra śrutiṣu manaādipadavācyaṃ tāvadbuddhidravyaṃ prasiddhamityarthaḥ / kathamekasyānekadhoktiḥ, tatrāha-#kvacicceti / garvavṛttiko 'haṅkāro vijñānaṃ citpradhānaṃ smṛtipradhānaṃ vā cittamityapi draṣṭavyam / yadyapi sākṣipratyakṣasiddhamantaḥkaraṇaṃ śrutyanūditaṃ ca tathāpi pratyakṣaśrutyorvivadamānaṃ prati vyāsaṅgānupapattyā tatsādhayati-#taccetyādinā / sūtraṃ yojayati-#anyatheti / pañcendriyāṇāṃ pañcaviṣayasaṃbandhe sati nityaṃ yugapatpañcopalabdhayaḥ syuḥ, mano 'tiriktasāmagryāḥ sattvāt / yadi satyāmapi sāmagryāmupalabdhyabhāvastarhi sadaivānupalabdhiprasaṅga ityarthaḥ / ataḥ kādācitkopalabdhiniyāmakaṃ mana eṣṭavyamiti bhāvaḥ / nanu satyapi kāragrisaṃyoge dāhakādācitkatvavadupalabdhikādācitkatvamastu kiṃ manasetyāśaṅkyānyataraniyamo vetyetadvyācaṣṭe-#athaveti / satyāṃ sāmagryāṃ nityopalabdhirvāṅgīkāryā anyatarasya kāraṇasya kenapicchaktipratibandhaniyamo vāṅgīkāryaḥ, yathā maṇināgniśaktipratibandha iti vākārārthaḥ / astu pratibandha ityata āha-#naceti / na cendriyasyaivāstu śaktipratibandha iti vācyam / pratibandhakābhāvāt / naca dṛṣṭasāmagryāṃ satyāmadṛṣṭaṃ pratibandhakamiti yuktamatiprasaṅgāt / naca vyāsaṅgaḥ, pratibandhakamano 'sattve tasyāsaṃbhavāt / tathāhi-rasādīnāṃ sahopalabdhiprāptau rasabubhutsārūpo vyāsaṅgo rūpādyupalabdhipratibandhako vācyaḥ, sa ca guṇatvādrūpavadguṇyāśrayaḥ, tatrātmano 'saṅganirguṇakūṭasthasya guṇitvāyogānmana eva guṇitvenaiṣṭavyamiti vyāsaṅgānupapattyā manaḥsiddhiḥ / etadabhipretyopasaṃharati-#tasmāditi / avadhānaṃ bubhutsā / na cānicchato 'pi durgandhādyupalambhānna bubhutsopalabdhirniyāmiketi vācyam, anekaviṣayasaṃnidhau kvacideva tasyā niyāmakatvāṅgīkārāt / teṣāṃ mate punaricchādīnāmātmadharmatvaṃ teṣāṃ mano durlabhamiti mantavyam / icchādidharmiṇevātmanā vyāsaṅgopapatteḥ / saṃprati vyāsaṅgasya mānasatve śrutimāha-#tathāceti / na kevalaṃ vyāsaṅgānmanaḥsiddhiḥ, kintu kāmādyāśrayatvenāpītyāha-#kāmādayaśceti / buddheḥ prāmāṇiktavoktiphalamāha-#tasmāditi //32// end bsrp_2,3.13.32 start bsrp_2,3.14.33ḥ kartā śāstrārthavattvāt | bbs_2,3.33 | evamātmanyaṇutvādhyāsoktyā svābhāvikaṃ mahattvaṃ sthāpitam / saṃprati tato bahiṣṭhaṃ kartṛtvaṃ sādhayati-#kartā śāstrārthavattvāt / sa nityaścidrūpo mahānātmā kartā na vetyasaṅgatvaśrutīnāṃ vidhyādiśrutīnāṃ ca vipratipattyā saṃśaye buddhikartṛtvenaiva vidhyādiśāstropapatterakartātmeti sāṃkhyapakṣaprāptau siddhāntayannaiva tadguṇasāratvoktyātmani kartṛtvādhyāsasyāpi siddhatvātpunaruktimāśaṅkya sāṃkhyapakṣanirāsārthamātmanikartṛtvādhyāsaprapañcanānna punaruktirityāha-#tadguṇeti / adhikāraḥ prasaṅgaḥ / vastuto 'saṅgatvam / avidyātaḥ kartṛtvamityasaṅgatvakartṛtvaśrutīnāmavirodhokteḥ kartṛtvavicārātmakādhikaraṇatrayasya pādasaṃgatiḥ / śrutīnāṃ mitho virodhāvirodhau pūrvottarapakṣayoḥ phalam / yadvātra pūrvapakṣe bandhābhāvācchāstravaiyarthyaṃ phalaṃ, siddhānte kartṛtvādisaṃbandhasattvācchāstrārthavatteti bhedaḥ / nanu buddhikartṛtvena śāstrārthavattāstu kiṃ jīvakartṛtvena tatrāha-#taddhi kartuḥ sata iti / mayedaṃ kartavyamiti bodhasamarthasya cetanasyaiva kartṛtvaṃ vācyaṃ na tvacetanāyā buddheḥ / kiṃ ca bhokturātmana eva kartṛtā vācyā 'śāstraphalaṃ prayoktari'iti nyāyāditi bhāvaḥ //33// end bsrp_2,3.14.33 start bsrp_2,3.14.34ḥ vihāropadeśāt | bbs_2,3.34 | saṃdhyaṃ sthānaṃ svapnaḥ / amṛtaḥ sa ātmā yatheṣṭamīyate gacchatīti vihāropadeśāt, ātmā kartā //34// end bsrp_2,3.14.34 start bsrp_2,3.14.35ḥ upādānāt | bbs_2,3.35 |prāṇānāṃ madhye vijñānena buddhyā vijñānasamarthamindriyajātamādāya śete iti prāṇān gṛhītvā parivartata iti upādānakartṛtvamātmanaḥ akartṛtve upādānānupapatteriti bhāvaḥ //35// end bsrp_2,3.14.35 start bsrp_2,3.14.36ḥ vyapadeśāc ca kriyāyāṃ na cen nirdeśaviparyayaḥ | bbs_2,3.36 | vijñānaśabdo jīvasya nirdeśo na cet tadā prathamānirdeśādviparyayaḥ / karaṇadyotitṛtīyayā nirdeśaḥ syāt / tasmādiha śrutau tanuta ityākhyātena kartṛvācinā vijñānapadasya sāmānādhikaraṇyanirdeśātkriyāyāmātmanaḥ kartṛtvaṃ sūcyata iti sūtrabhāṣyayorarthaḥ //36// end bsrp_2,3.14.36 start bsrp_2,3.14.37ḥ upalabdhivadaniyamaḥ | bbs_2,3.37 | sūtrāntaramavatārayati-#atrāheti / jīvaḥ svatantraścediṣṭameva kuryādasvatantraścenna kartā, 'svatantraḥ kartā'iti nyāyādityarthaḥ / satyapi svātantrye kārakavaicitryādaniyatā pravṛttiriti sūtreṇa pariharati-#yatheti / dṛṣṭāntāsaṃpratipattyā śaṅkate-#upalabdhāvapīti / cakṣurādīnāṃ caitanyena viṣayasaṃbandhārthatvātsvasaṃbandhopalabdhau cātmanaścaitanyasvabhāvatvena svātantryāddṛṣṭāntasiddhirityāha-#neti / nanvātmā viṣayasaṃbandhāya karaṇānyapekṣate cetkathaṃ svatantra ityāśaṅkyamāha-#apiceti / svātantryaṃ nāma na svānyānapekṣatvam, īśvarasyāpi prāṇikarmāpekṣatvenāsvātantryaprasaṅgāt / kiṃ tu svetarakārakaprayoktṛtve sati kārakāpreryatvaṃ svātantryaṃ tena svatantro 'pi jīva iṣṭasādhanatvabhrāntyaniṣṭasādhanamapyanutiṣṭhatītyaniyatā pravṛttiḥ svātantryaṃ cetyaviruddhamityarthaḥ //37// end bsrp_2,3.14.37 start bsrp_2,3.14.38ḥ śaktiviparyayāt | bbs_2,3.38 | jīvasya kartṛtve hetvantarārthaṃ sūtram-#śaktīti / buddheḥ karaṇaśaktiviparītā kartṛśaktiḥ syādityarthaḥ / tataḥ kiṃ, tatrāha-#satyāṃ ca buddheriti / yo 'handhīgamyaḥ / sa kartā sa eva jīvo yattadapekṣitaṃ karaṇaṃ tanmana iti jīvakartṛtvasiddhiriti bhāvaḥ //38// end bsrp_2,3.14.38 start bsrp_2,3.14.39ḥ samādhyabhāvāc ca | bbs_2,3.39 | jñānasādhanavidhyanyathānupapattyāpyātmanaḥ kartṛtvaṃ vācyamityāha-#samādhīti / muktiphalabhoktureva tadupāyasamādhikartṛtvaṃ yuktam, anyathātmano 'kartṛtve buddherapi abhoktryāḥ kartṛtvāyogātsamādhyabhāvaprasaṅga ityarthaḥ //39// end bsrp_2,3.14.39 start bsrp_2,3.15.40ḥ yathā ca takṣobhayathā | bbs_2,3.40 | #yathā ca takṣobhayathā / uktamātmanaḥ kartṛtvamupajīvya saṃśayapūrvapakṣāvāha-#evaṃ tāvadityādinā / sāṃkhyanirāsenātmanaḥ kartṛtve sādhite bādhakābhāvāt tatsatyamiti mīmāṃsakādipakṣaḥ prāptaḥ / na cāsaṅgatvāgamena bādhaḥ, ahaṃ kartetyanubhavasahitakartṛtvaśrutibalena tasyāgamasya stāvakatvāditi prāpta utsūtrameva siddhāntayati-#na svābhāvikamiti / yaduktaṃ bādhakābhāvāditi tadasiddhamityāha-#anirmokṣeti / nanu kartṛtvaṃ nāma kriyāśaktirmuktāvapyasti tathāpi śaktikāryasya kriyārūpaśakyasyābhāvānmukteḥ puruṣārthatvasiddhiriti śaṅkate-#nanu sthitāyāmiti / satyāṃ śaktau kathaṃ kāryaparihāraḥ, tatrāha-#tatparihāraśceti / muktau śaktisattve kāryamapi syāt, śakyābhāve śaktyayogāt / asti hi pralaye 'pi kāryaṃ punarudbhavayogyaṃ sūkṣmaṃ śakyaṃ, tathāca śaktyā dharmādinimitteḥ sahitakāryākṣepānmuktilopa iti pariharati-#na nimittānāmapīti / sanimittasya kāryasya śakyatvena śaktyā saṃbandhānnamittānāmapi paramparayā śaktisaṃbandhitvamuktaṃ mantavyam / saṃbandhena saṃbandhinetyarthaḥ / yadvā śaktirlakṣaṇamākṣepakaṃ yasya kāryasya tena kāryeṇa yaḥ saṃbandhasteneti vyadhikaraṇe tṛtīye / nanu narasya karmaṇā devatvavacchāstrabalātkarturevākartṛtāsiddhiriti śaṅkate-#nanviti / jñānādakartṛtvākhyamokṣatkartṛtvamāvidyakaṃ svādyato jñānamajñānasyaiva nivartakam / yadi karmaṇā mokṣaḥ. tatrāha-#neti / ātmanaḥ svābhāvikaṃ kartṛtvamabhayupagamyānirmokṣa uktaḥ / saṃpratyasaṅganirvikāratvānekaśrutivyākopāttanna svābhāvikamityāha-#apiceti / nacābhyastānekaśrutīnāṃ stāvakatvakalpanaṃ yuktaṃ, na cāhaṃ kartetyanubhavo virudhyate, tasya satyamithyodāsīnakartṛtvāvagāhino 'dhyāsatvenāpyupapatterityarthaḥ / kartṛtvasyādhyastatve śrutimāha-#tathāceti / vidvadanubhavabādhitaṃ ca kartṛtvamityāha-#nahīti / buddhyādisaṃghātādvyatirikto yadi parasmādanyaścetano na syāttadā para eva saṃsārī prasajyeta, taccāniṣṭaṃ, parasya nityamuktatvavyāghātāditi śaṅkate-#para eveti / na vayaṃ śuddhasya ciddhātoḥ parasya bandhaṃ vadāmaḥ, kintu tasyaivāvidyābuddhyādiprativimbitasyāvidyayā bhinnasya jīvatvaṃ prāptasya bandhamokṣāviti brūmaḥ / kalpitabhedo 'pi loke bimbapratibimbayordharmavyavasthāpako dṛṣṭa iti pariharati-#nāvidyeti / avidyopahito bandho na śūddhātmanītyatra śrutimāha-#tathāceti / kartṛtvasya buddhyupādhyanvayavyatirekānuvidhāyitvācchruteśca na svābhāvikatvamityāha-#tathā svapneti / ātmaiva kāmyate ānandatvādityātmakāmaṃ svarūpaṃ svātiriktakāmyāsattvādakāmaṃ, ātmakāmatvādakāmatvāccāptakāmaṃ viśokatvāccetyāha-#śoketi / śokāntaraṃ duḥkhāspṛṣṭamityarthaḥ / tasyaiva suṣuptātmarūpasya paramapuruṣārthatāmāha-#eṣa iti // gatiḥ prāpyaṃ, saṃpadaiśvaryaṃ loko bogyaṃ sukhaṃ, caitasmādanyatrāstītyarthaḥ / ātmā svato 'kartā buddhyādyupādhinā tu kartetyubhayathābhāva uktaḥ / tatrārthe sūtraṃ yojayati-#tadetadāhetyādinā / saṃprasādaḥ suṣuptiḥ / yathā sphaṭikasya lauhityaṃ kusumādyupādhikaṃ tathātmanaḥ kartṛtvaṃ buddhyādyupādhikamanvayavyatirekābhyāṃ siddham / naca tau buddherātmakartṛtve karaṇatvaviṣayau nopādānatvaviṣayāviti yuktaṃ, karaṇatvāt kāryānvayyupādānatvasyāntaraṅgatayā citsaṃvalitabuddhestābyāmupādānatvasyaiva siddheḥ, evaṃ cidabhedenādhyastabuddhyākhyāhaṅkārasya kartṛtvopādānatvena mahāvākyasaṃmatiśceti bhāvaḥ / nanu takṣā svahastādinā vāsyādipreraṇaśaktatvātsvataḥ kartā ātmā tu niravayavatvādaśakta iti dṛṣṭāntavaiṣamyamāśaṅkyaupādhikakartṛtvāṃśena vivakṣitena sāmyamāha-#takṣadṛṣṭāntaśceti / śāstreṇānūdyamānaṃ kartṛtvaṃ svābhāvikameva kiṃ na syādityata āha-#naca svābhāvikamiti / upādhyabhāvakāle śrutaṃ kartṛtvaṃ svābhāvikameveti śaṅkate-#nanu saṃdhya iti / kiñca karaṇairviśiṣṭasya kartṛtve teṣāṃ kartrantarbhāvātteṣvapi kartṛvibhaktiḥ syāt / na caivamasti tataḥ kevalātmanaḥ kartṛtvamityāha-#tatheti / svapnavihāre tāvadupādhyabhāvo 'siddha ityāha-#na tāvatsaṃdhya iti / vihārasya mithyātvāttatkartṛtvamapi mithyetyāha-#vihāro 'pīti / jakṣat bhuñjāna iva / kaṇatvaviśiṣṭasya kartṛtve karaṇeṣu kartṛvibhaktiḥ syāt, na karaṇavibhaktirityuktaṃ pratyāha-#bhavati ca loka iti / kartṛṣvapi karaṇavibhaktirna virudhyate dṛṣṭatvāt / asti ca kartṛtvaprayogaḥ, 'vijñānaṃ yajñaṃ tanute'ityādāviti bhāvaḥ / upādānasya sakartṛkatvamaṅgīkṛtya kevalātmanaḥ kartṛtvaṃ nirastam / idānīṃ tasyākriyatvānna kartrapekṣetyāha-#apiceti / pūrvaṃ vijñānaṃ jīva ityaṅgīkṛtya jīvasya kartṛtve tanuta iti śrutiruktā, saṃprati tayā śrutyānupahitātmanaḥ kartṛtvamiti prāptau vijñānaṃ buddhireva tasyā evātra kartṛtvamucyate / tadupahitātmanaḥ kartṛtvasiddhaya ityabhipretyāha-#yastviti / 'yo 'yaṃ vijñānamayaḥ'ityādiśrutiṣu vijñānabdasya buddhau prasiddhatvādatra ca manomayakośānantaraṃ paṭhitatvācchraddhādiliṅgācca buddhireva vijñānamityarthaḥ / tatraiva liṅgāntaramāha-#vijñānaṃ devā iti / 'mahadyakṣaṃ prathamajam'ityādiśrutau hiraṇyagarbhabrahmātmakabuddherjyeṣṭhatvokteratra devairindriyairūpāsyamānaṃ jyeṣṭhaṃ brahma vijñānaṃ buddhirevetyarthaḥ / yakṣaṃ pūjyam / kiñca śrutyantare yajñasya buddhikāryatvokteratrāpi yajñakartṛvijñānaṃ buddhirityāha-#sa eṣa iti / cittena dhyātvā vācā mantroktyā yajño jāyate tataścittasya vācaḥ pūrvottarabhāvo yajña ityarthaḥ / yaccoktaṃ buddheḥ kartṛtve śaktivaiparītyaprasaṅga iti / tanna viklidyante taṇḍulāḥ, jvalanti kāṣṭhāni, bibharti sthālīti svasvavyāpāreṣu sarvakārakāṇāṃ kartṛtvasvīkārādityāha-#naceti / tarhi buddhyādīnāṃ kartṛtve karaṇatvavārtā teṣu na syādityata āha-#upalabdhīti / yathā kāṣṭhānāṃ svavyāpāre kartṛtve 'pi pākāpekṣayā karaṇatvaṃ tathā buddhyādīnāmadhyavasāyasaṃkalpādikriyākartṛtve 'pyupalabdhyapekṣayā karaṇatvamityarthaḥ / nanu tarhyupalabdhiḥ kasya vyāpāra ityāha-#sā ceti / tarhi tasyāmātmā kevalaḥ kartā syāt, yasya yo vyāpāraḥ sa tasya karteti sthiterityata āha-#naceti / upalabdhernityatve buddhyādīnāṃ kathaṃ karaṇatvamuktamiti ceducyate-akhaṇḍasākṣicaitanyaṃ buddhivṛttibhirbhinnaṃ sadviṣayāvācchinnatvena jāyate, tathāca viṣayāvacchinnacaitanyākhyopalabdhau buddhyādīnāṃ karaṇatvaṃ buddhyādyupahitātmanaḥ kartṛtvaṃ na kevalasya, naca buddhereva tatkartṛtvaṃ caitanyasya jaḍavyāpāratvāyogāditi bhāvaḥ / yaccoktaṃ buddheḥ kartṛtve sa evāhandhīgamyo jīva iti tasya karaṇāntaraṃ kalpanīyaṃ, tathāca nāmamātre vivāda iti tatra kevalātmanaḥ kartṛtvamuktamiti bhrāntiṃ nirasyati-#ahaṅkāreti / sāṃkhyanirāsārthaṃ buddhyabhedenādhyastacidātmakāhaṅkāragataṃ kartṛtvaṃ yaduktaṃ tadahandhīgamyasya buddhiviśiṣṭātmana eva na kevalasya sākṣiṇo bhavitumarhati, dṛśyadharmasya sākṣisvabhāvatvāyogāt / evaṃ viśiṣṭātmanaḥ kartṛtve viśeṣaṇībhūtāyā jaḍabuddhereva karaṇatvopapatterna karaṇāntarakalpanāprasaṅgaḥ / adhyāsaṃ vinā kevalabuddhikartṛtvavādinastu karaṇāntaraprasaṅgo durvāra ityarthaḥ / evaṃ śāstrārthavattvādihetūnāmātmanaḥ kartṛtvamātrasādhakatve 'pi svābhāvikakartṛtvasādhanasāmarthyābhāvādadhyastameva kartṛtvaṃ vidhyādikartṛtvaśrutīnāmupajīvyam / tasmādasaṅgatvavidhyādikartṛtvaśrutīnāmavirodha iti siddham //40// end bsrp_2,3.15.40 start bsrp_2,3.16.41ḥ parāt tu tacchruteḥ | bbs_2,3.41 | #parāttu tacchruteḥ / yathā sphaṭike lauhityādhyāse lohitadravyaṃ karaṇaṃ tenāyaṃ sphaṭiko lohita ityanubhavāt, tathā kāmādipariṇāmibuddhirātmani kartṛtvādyadhyāse karaṇamityuktam / tadadhyastaṃ kartṛtvamupajīvya jīvasya kārakasaṃpannatvādīśvarasya kārayitṛtvaśruteśca saṃśayamāha-#yadidamiti / atra 'eṣa hyeva'ityādiśrutīnāṃ kartṛsvātantryadyotakavidhyādiśrutibhirvirodhasamādhānātpādasaṃgatiḥ / karmamīmāṃsakamatena pūrvapakṣayati-#tatretyādinā / buddhyādikārakasaṃpattāvīśvaravyatireke kartṛtvavyatirekānupalabdherneśvaraḥ prayojakaḥ / kiñca prayojakatve nairghṛṇyādiprasaṅga ityāha-#kleśātmakena ceti / dattottaramidaṃ codyamiti śaṅkate-#nanviti / pūrvaṃ jīvasya dharmādharmavattvaṃ siddhavatkṛtya tatsāpekṣatvādviṣamajagatkartṛtvamaviruddhamityuktaṃ saṃprati īśvarādhīnatve jīvasya kartṛtve siddhe dharmādharmavattvasiddhiḥ, tadvattvasiddhau tatsāpekṣakārayitṛtvasiddhiḥ, īśvarasya kārayitṛtve siddhe jīvasya kartṛtvasiddhiriti cakrakāpatteḥ karmasāpekṣatvaṃ na saṃbhavatītyucyata ityāha-#satyamiti / astu karmānapekṣasya pravartakatvaṃ, tatrāha-#akṛteti / anapekṣasya pravartakatve dharmavato narān duḥkhenādharmavataḥ sukhena yojayet, kāruṇikatve vā sarve sukhena ekarūpāḥ syuruti jagadvaicitryaṃ vidhyādiśāstraṃ ca na syāt / tasmādvidhyādiśāstrārthavattvāya rāgadveṣāyattaṃ svata eva jīvasya kartṛtvaṃ vācyaṃ, tathāca kārayitṛtvaśrutivirodhaḥ / īśvarastāvikā vā sā śrutiriti prāpte siddhāntayati-#etāmiti / yathā candanādisāmagryāṃ satyāṃ dharmavyatirike sukhavyatirekagrahābhāve 'pi 'puṇyo vai puṇyena karmaṇā bhavati'ityādiśāstraprāmāṇyādeva dharmasya hetutvasiddhiḥ, evamīśvarasyāpi śāstrabalātkārayitṛtvasiddhiriti bhāvaḥ //41// end bsrp_2,3.16.41 start bsrp_2,3.16.42ḥ kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyarthyādibhyaḥ | bbs_2,3.42 | dharmādharmābhyāmeva phalavaiṣamyasiddheralamīśvareṇetyāśaṅkya bījairevāṅkuravaiṣamyasiddheḥ parjanyavaiyarthyaṃ syāt / yadi viśeṣahetūnāṃ sādhāraṇahetvapekṣatvānna vaiyarthyaṃ tarhi īśvarasyāpi sādhāraṇahetutvānna vaiyarthyamityāha-#parjanyavaditi / dṛṣṭāntaṃ vivṛṇoti-#yatheti / atidīrghavallīgranthayo gucchāḥ puṣpastabakā vā, gulmāstu hrasvavallya iti bhedaḥ / kimīśvarasya kārayitṛtve jīvasya kartṛtvaṃ na syādityāpādyate uta cakrakāpattirvā / nādya ityāha-#naiṣa doṣa iti / adhyāpakādhīnasya baṭormukhyādhyayanakartṛtvadarśanāditi bhāvaḥ / cakrakaṃ nirasyati-#apiceti / anavadyaṃ jīvasya kartṛtvamīśvarasya kārayitṛtvaṃ ceti śeṣaḥ / īśvarasya sāpekṣatve vidhyādiśāstraprāmāṇyānyathānupapattiṃ pramāṇayati-#kathamityādinā / evaṃ sāpekṣatve satyavaiyarthyaṃ bhavati, anyathānapekṣatve vaiyarthyaṃ prapañcayati-#īśvara iti / tayoḥ sthāne sa eva niyujyeta abhiṣicyeta / tayoḥ kāryaṃ sa eva kuryāditi yāvat / tathāca jīvasya nirapekṣeśvaraparatantratvādvidhyādiśāstramakiñcitkaramanarthakaṃ syāditi saṃbandhaḥ / puruṣakāraḥ prayatnaḥ / ādiśabdārthamāha-#tatheti / pūrvoktadeṣo 'kṛtābhyāgamādiḥ / tasmāt karmasāpekṣeśvarasya kārayitṛtvāt 'eṣa hyeva'ityādiśrutervidhyādiśrutyavirodha iti siddham //42// end bsrp_2,3.16.42 start bsrp_2,3.17.43ḥ aṃśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke | bbs_2,3.43 | #aṃśa-eke / nityaḥ svaprakāśo 'naṇurakartā jīva'iti śodhitatvaṃpadārthasyātra brahmaikyasādhanena bhedābhedaśrutīnāṃ virodhasamādhānātpādasaṃgatiḥ / pūrvapakṣe pratyagabhinnabrahmasiddhiḥ, siddhānte tatsiddhiriti bhedaḥ / pūrvoktopakāryopakārakabhāvākṣiptaṃ jīveśayoḥ saṃbandhaṃ viṣayīkṛtya dvividhadṛṣṭāntadarśanātsaṃśayamāha-#tataśceti / prasiddhasvasvāmitvasaṃbandhasaṃbhavādyaḥ kaścit saṃbandha ityaniyamo na yukta ityarucerāha-#athaveti / anena 'ya ātmani tiṣṭhan'ityādiśrutiprasiddhabhedakoṭirdarśitā / evaṃ tattvamasītyādiśrutisiddhā bhedakoṭirdraṣṭavyā, tathāca bhedābhedaśrutīnāṃ samabalatvādvirodhe sati saṃbandhāniścayātsaṃbandhāpekṣasya pūrvoktopakāryāpakārakabhāvasyāsiddhirityākṣepātsaṃgatiḥ / lokasiddhānarthātmakabhedānuvāditvena bhedaśrutīnāṃ durbalatvādajñātaphalavadabhedaśrutyanusāreṇa prakalpitabhedanibandhanoṃ'śāṃśibhāvaḥ saṃbandha iti siddhāntayati-#ata ityādinā / agneḥ sāṃśatve 'pi niṣkaleśvarasya kathaṃ sāṃśatvamata āha-#aṃśa iveti / jīva ityanuṣaṅgaḥ / bheda eva cetsvasvāmibhāvo yukto nāṃśāṃśibhāva iti śaṅkate-#nanu ceti / abhedasyāpi sattvādaṃśāṃśibhāva ityāha-#ata iti / vañcasi gacchasi yadāste yo nāmarūpe nirmāya praviśya vyavaharanvartate taṃ vidvānamṛto bhavatīti śrutyarthaḥ / śrutisiddhābhede yuktimāha-#caitanyaṃ ceti / jīvo brahmaiva cetanatvāt brahmavadityarthaḥ //43// end bsrp_2,3.17.43 start bsrp_2,3.17.44ḥ mantravarṇāc ca | bbs_2,3.44 | asya sahasraśīrṣapuruṣasya tāvānprapañco mahimā vibhūtiḥ puruṣastasmātprapañcāt jyāyānmahattaraḥ / bhūtāni dehino jīvā ityatra niyāmakamāha-#ahiṃsanniti / tīrthāni śāstroktakarmāṇi, tebhyo 'nyatra sarvaprāṇihiṃsāmakurvanbrahmalokamāpnotītyarthaḥ / atra bhūtaśabdasya prāṇiṣu prayogātsūtroktamantre 'pi tatheti bhāvaḥ / bhūtānāṃ pādatve 'pyaṃśatvaṃ kutaḥ, tatrāha-#aṃśaḥ pāda iti //44// end bsrp_2,3.17.44 start bsrp_2,3.17.45ḥ api ca smaryate | bbs_2,3.45 | jīvasya puruṣasūktamantroktabhagavadaṃśatve bhagavadgītāmudāharati sūtrakāraḥ-#apiceti / atyantabhinneśitrīśitavyabhāvaprasiddheḥ īśitavyajīvasya kathamīśvarāṃśatvamityāśaṅkya kalpitabhedenāpīśitavyatvopapatteḥ, ananyathāsiddhābhedaśāstrabalādaṃśatvamityāha-#yattvityādinā / aupādhike īśvarasya niyantṛtve jīva eva tanniyantā kiṃ na syādityata āha-#niratiśayeti / nitarāṃ hīnaḥ śarīrādyupādhiḥ, ājñānikopādhitāratamyādīśeśitavyavyavasthā, na vastutaḥ / taduktaṃ sureśvarācāryaiḥ-'īśeśitavyasaṃbandhaḥ pratyagajñānahetujaḥ / samyagjñāne tamodhvastāvīśvarāṇāmapīśvaraḥ // 'iti //45// end bsrp_2,3.17.45 start bsrp_2,3.17.46ḥ prakāśādivan naivaṃ paraḥ | bbs_2,3.46 | uttarasūtramavatārayati-#atrāheti / īśvaraḥ svāṃśaduḥkhairduḥkhī, aṃśitvāt, devadattavadityarthaḥ / tataḥ kiṃ, tatrāha-#tataśceti / jñānātsarvāṃśaduḥkhasamaṣṭiprāptyapekṣayā saṃsāro varaṃ tatra svaduḥkhamātrānubhavādityarthaḥ / naivaṃpara iti pratijñānaṃ vibhajate-#yathā jīva iti / devadattadṛṣṭānte bhrāntikāmakarmarūpaduḥkhasāmagrīmattvamupādhiḥ, tadabhāvānneśvarasya duḥkhitvaprāptiḥ / uktaṃ caitadabhede 'pi bimbapratibimbayordharmavyavastheti bhāvaḥ / duḥkhasya bhrāntikṛtatvaṃ prapañcayati-#jīvasyāpītyādinā / bhrāntau satyāṃ duḥkhamityanvayamuktvā bhrāntyabhāve duḥkhābhāvadarśanācca bhrāntikṛtaṃ duḥkhamiti niścīyata ityāha-#vyatireketi / itareṣvabhimānaśūnyeṣvityarthaḥ / jīvasyāpi samyagjñāne duḥkhābhāvo dṛṣṭaḥ kimu vācyaṃ nityasarvajñeśvarasyetyāha-#ataśceti / evamaṃśitve hetoḥ sopādhikatvamuktvā yoṃ'śī sa vastutaḥ svāṃśadharmavānitī vyāptiṃ sthalatraye vyabhicārayati-#prakāśādivaditi / vastutaḥ svāṃśaduḥkhitvasādhyasya devadattadṛṣṭānte vaikalyamapyāha-#jīvasyeti / kalpitaduḥkhitvasādhyaṃ tu bhrāntyādyabhāvādīśvare nāstītyuktam / kiñca jīvasyeśvarasya vā vastuto duḥkhitvānumānaṃ na yuktamāgamabādhādityāha-#tathāceti / duḥkhitve tadbhāvopadeśo na syādityarthaḥ //46// end bsrp_2,3.17.46 start bsrp_2,3.17.47ḥ smaranti ca | bbs_2,3.47 | smṛtyāpyanumānaṃ bādhyamityāha-#smaranti ceti / sūtraṃ vyācaṣṭe-#smārantīti / tatra jīvaparayormadhye karmātmā karmāśrayo jīvaḥ / daśendriyāṇi pañca prāṇāḥ mano buddhiśceti saptadaśasaṃkhyāko rāśirliṅgam / sūtre caśabdaḥ / śrutisamuccayārtha ityāha-#caśabdāditi / yathādityaḥ prākāśyadoṣairna lipyate tathetyarthaḥ / yato bāhyo 'saṅgastasmānna lipyate evamaṃśitvakṛtamīśvare doṣaṃ nirasyāṃśa ityuktaṃ jīvasyāṃśatvaṃ dehādyupādhikamiti sphuṭayitumatyantasvarūpaikyamādāyākṣipati-#atrāhetyādinā / kathaṃ tarhi ityanvayaḥ / tadbhedādaṃśabhedāt / niravayavabrahmaṇo mukhyāṃśo na saṃbhavatīti vadatā siddhāntinā bhedo nāstītyuktaṃ bhavati, bhedābhāve cāṃśāṃśitvābhāvādanujñādibhedavyavahārānupapattirityākṣepābhiprāyaḥ / na vayaṃ bhedasyāsattvaṃ naraśṛṅgavadbrūmaḥ, kintu mithyātvaṃ vadāmaḥ / tathā ca dehādyupādhibhedenāṃśajīvānāmābrahmabodhātkalpitabhedādbhedavyavahāropapatti riti sūtreṇa samādhatte-#tāmityādinā //47// end bsrp_2,3.17.47 start bsrp_2,3.17.48ḥ anujñāparihārau dehasambandhāj jyotirādivat | bbs_2,3.48 | nanu bhrānteḥ kutaścinnivṛttau vyavahāravicchedaḥ syādityata āha-#na hyasyā ityādinā / pratatā saṃtatā, viśeṣo bhedaḥ / aniyojyatvādbrahmavidaḥ śāstrānarthakyamiṣṭamityāha-#na tasyeti / niyogaviṣayadvaitābhāvādātmanyasādhye niyogānupapatterna brahmavinniyojya ityarthaḥ / nanvāmuṣmikaphalahetuke karmaṇi dehabhinnātmavivekina evādhikāro vācyaḥ / tathāca brahmavinniyojyaḥ, vivekitvāt, karmādhikārivaditi śaṅkate-#śarīravyatireketi / parokṣavivekasyāparokṣabhramāvirodhitvātkarmi ṇo dehābhedabhramo 'sti, tathāca bhrama upādhiriti pariharati-#netyādinā / yathā vyoma dehādbhinnaṃ tadvadahamityapaśyataḥ bhrāntasyetyarthaḥ / brahmavinna niyojyaḥ, abhrāntatvāt, suṣuptavadityāha-#nahīti / dehādiṣvasaṃhatatvadarśinaḥ saṃhatatvadarśanaśūnyasya bhedabhrāntirahitasya suṣuptasyeti yāvat / ajñasyāpi bhrāntyabhāvakāle niyojyatvaṃ na dṛṣṭaṃ kimu vācyamātmavida ityarthaḥ / aniyojyatve bādhakamāśaṅkya pariharati-#naceti / viṣayavairāgyasya jñānārthamabhyastasya jñānānantaramanuvṛttyā viṣayeṣu pravartakarāganivṛtternātiprasaṅga ityarthaḥ / taduktaṃ bhagavatā 'raso 'pyasya paraṃ dṛṣṭvā nivartate'iti / evamanujñādiprasaṅgenāniyojyaṃ, viduṣa uktvā prakṛtimupasaṃharati-#tasmāditi / ekasyāpyupādhibhedādanujñāparihārayordṛṣṭāntamāha-#jyotiriti / kravyaṃ māṃsamattīti kravyādaśuciḥ śmaśānāgnirityarthaḥ //48// end bsrp_2,3.17.48 start bsrp_2,3.17.49ḥ asantateś cāvyatikaraḥ | bbs_2,3.49 | śaṅkottaratvena sūtraṃ vyācaṣṭe-#syātāmityādinā / yadyapi sthūladehasaṃbandhādupādānaparityāgau syātāṃ tathāpyanyakṛtakarmaphalamitareṇāpi bhujyeteti karmaphalavyatikaraḥ sāṃkaryaṃ syāddehaviśiṣṭasya svargādibhogāyogenāviśiṣṭātmana ekasyaiva bhoktṛtvāt / tasmātsvargī narakī ceti vyavasthāsiddhaye ātmasvarūpabhedo vācya iti śaṅkārthaḥ / bhavettadā sāṃkaryaṃ yadyanupahitātmana eva bhoktṛtvaṃ syāt / na tvetadasti / 'tadguṇasāratvāt'ityatra mokṣasyāpi, buddhyupahitasyaiva kartṛtvādisthāpanāt, tathāca buddheḥ paradehāsaṃbandhāttadupahitajīvasya nāsti paradehasaṃbandha iti buddhibhedena bhoktṛbhedānna karmādisāṃkaryamiti samādhānārthaḥ //49// end bsrp_2,3.17.49 start bsrp_2,3.17.50ḥ ābhāsa eva ca | bbs_2,3.50 | aṃśetyādyasūtre jīvasyāṃśatvaṃ ghaṭākāśasyevopādhyavacchetabuddhyoktaṃ, saṃprati evakāreṇāvacchedapakṣāruciṃ sūcayan 'rūpaṃ rūpaṃ pratirūpo babhūva'ityādiśrutisiddhaṃpratibimbapakṣamupanyasyati bhagavān sūtrakāraḥ-#ābhāsa eva ceti / paramātmaivānupahito jīvo na bhavati, upādhyanubhavāt / nāpi tato bhinnaḥ, 'sa eṣa iha praviṣṭaḥ'ityādyabhedaśrutismṛtivirodhāt / tasmādavidyātatkāryabuddhyādipratibimba eva jīva ityarthaḥ / asmin pakṣe buddhipratibimbabhedātsvargī nārakītyādivyavasthā jīvatvasyāvidyakatvādvidyayā mokṣaścetyupapadyata ityāha-#ataścetyādinā / yastvayaṃ bhāskarasya pralāpaḥ pratibimbasya nopādhisaṃsṛṣṭatayā kalpitatvaṃ kintu svarūpeṇaiva, ataḥ kalpitapratibimbasya muktau sthityayogānna jīvatvamiti sa siddhāntarahasyājñānakṛta ityupekṣaṇīyaḥ / yadi darpaṇe mukhaṃ śuktau rajatavatkalpitaṃ syāttadā nedaṃ rajatamiti svarūpabādhavannedaṃ mukhamiti bādhaḥ syāt / ato nāsti darpaṇe mukhamiti saṃsargamātrabādhānmadīyaṃ mukhamevedamityabādhitamukhābhedānubhavātsaṃsṛṣṭatvenaiva kalpitatvaṃ praveśavākyaiścāvikṛtabrahmaṇa eva pratibimbabhāvākhyapraveśokterna svarūpakalpanā, parākrāntaṃ cātra darpaṇaṭīkāyāmācāryairityuparamyate / evaṃ svamate svarūpaikye 'pyupahitajīvabhedādasāṃkaryamuktaṃ, saṃprati sūtre cakārasūcitaṃ pareṣāṃ, sāṃkaryaṃ vaktumupakramate-#yeṣamityādinā / buddhisukhaduḥkhecchādveṣaprayatnadharmādhamrabhāvanā navātmaviśeṣaguṇāḥ, saṃnidhānādītyādipadādaudāsīnyamuktam / sāṃkhyaḥ svābhiprāyaṃ śaṅkate-#syādetaditi / sarveṣāṃ puṃsāṃ prakṛtisāṃnidhyādyaviśeṣe 'pi prakṛtireva pratipuruṣaṃ niyamena bhogāpavargārthaṃ pravartate, tathā coddeśyapuruṣārthaniyatā pradhānapravṛttiriti bhogādivyavasthā, anyathā niyatapravṛttyanaṅgīkāre svamāhātmyakhyāpanārthā pradhānasya pravṛttirityuddeśyavighātaḥ syādityarthaḥ / jaḍapradhānasyoddeśyavivekābhāvātpuruṣārthasyāpyanāgatasyācetanasyāniyāmakatvānna vyavasthā, mānayuktiśūnyatvādityāha-#naitaditi / yo hi niyāmakabhāvenoddeśyavighātamāpādayati taṃ prati tasyaivāpādanamiṣṭamiti bhāvaḥ / tārkikamate 'pi bhogādisāṃkaryamityāha-#kāṇādānāmiti / heturmanaḥsaṃyogaḥ, phalaṃ sukhādi, yadātmādṛṣṭakṛto yo manaḥsaṃyogaḥ sa tadātmana eva sukhādiheturiti vyavasthāṃ śaṅkate-#syādetaditi / sūtreṇa pariharati-#netyāheti //50// end bsrp_2,3.17.50 start bsrp_2,3.17.51ḥ adṛṣṭāniyamāt | bbs_2,3.51 | #pūrvavatmanaḥsaṃyogavadadṛṣṭasyāpi sarvātmasādharaṇatvānna vyavasthetyarthaḥ / rāgādiniyamāttajjādṛṣṭaniyama ityāśaṅkyottaratvena sūtraṃ gṛhṇāti-#syādetadityādinā //51// end bsrp_2,3.17.51 start bsrp_2,3.17.52ḥ abhisandhyādiṣv api caivam | bbs_2,3.52 | aniyama uktadoṣaḥ / ātmāntarapradeśasya paradehe antarbhāvādvyavastheti śaṅkārthaḥ //52// end bsrp_2,3.17.52 start bsrp_2,3.17.53ḥ pradeśād iti cen nāntarbhāvāt | bbs_2,3.53 | kiṃ manasā saṃyuktātmaivātmanaḥ pradeśaḥ / uta kalpitaḥ / ādye sarvātmanāṃ sarvadeheṣu antarbhāvādavyavasthā / dvitīyaṃ dūṣayati-#tatra na vaiśeṣikairiti / sarvātmasāṃnidhye sati kasyacideva pradeśaḥ kalpayitumaśakyaḥ / niyāmakabhāvādityarthaḥ / pradeśakalpanāmaṅgīkṛtyāpyāha-#kalpyeti / kāryamabhisaṃdhyādikaṃ yasyātmano yaccharīraṃ tatra tasyaiva bhoga iti vyavasthāmāśaṅkyāha-#śarīramapīti / pradeśapakṣe doṣāntaramāha-#pradeśeti / yasminnātmapradeśe 'dṛṣṭotpattiḥ sa kiṃ calaḥ sthito vā / nādyaḥ, acaleṃ'śinyaṃśasya calanavibhāgayorasaṃbhavādaṇvātmavādāpātācca / dvitīye tasminneva pradeśe parasyāpi bhogadarśanādadṛṣṭamastītyekenāpi śarīreṇa dvayorātmanorbhogaprasaṅgaḥ / yadyātmabhedātpradeśayorbhedastadāpi tayorekadehāntarbhāvādbhogasāṃkaryaṃ tadavasthaṃ sāvayavātmavādaprapaṅgaśca / kiñca yattu yatrātmanaḥ pradeśe śarīrādisaṃyogādadṛṣṭamutpannaṃ tattatraivācalapradeśe sthitamiti svargādiśarīrāvacchinnātmanyadṛṣṭābhāvādbhogo na syādataḥ pradeśabhedo na vyavasthāpakaḥ / yattvatrotpannamadṛṣṭaṃ svāśraye yatra kvacidbhogaheturiti svargādibhogasiddhiriti / tanna / bhogaśarīraddūrasthādṛṣṭe mānābhāvāditi bhāvaḥ / yadapi kecidāhuḥ-manasa ekatve 'pyātmanāṃ bhedena saṃyogavyaktīnāṃ bhedātkayācitsaṃyogavyaktyā kasmiṃścedevātmanyadṛṣṭādikamityasāṃkaryamiti / tanna / saṃyogavyaktīnāṃ vaijātyābhāvena sarvāsāmevaikadehāntaḥsthasarvātmasvadṛṣṭahetutvāpatteḥ / tathāca sarvātmanāmekasmin dehe bhoktṛtvaṃ durvāram / kiñca bahūnāṃ vibhutvamaṅgīkṛtya sāṃkaryamuktaṃ, saṃprati kartṛṇāṃ vibhutvamasiddhamahamihaivāsmi ityalpatvānubhavānmānābhāvāccetyāha-#sarvagatatvānupapattiśceti / kiñca bahūnāṃ vibhutve samānadeśatvaṃ vācyaṃ, taccāyuktamadṛṣṭatvādityāha-#vadeti / nanu rūparasādīnāmekaghaṭasthatvaṃ dṛṣṭamiti cet, nāyamasmatsaṃmato dṛṣṭāntaḥ / rūpasya tejomātratvādrasasya jalamātratvādgandhasya pṛthivīmātratvādityevaṃ tattadguṇasya svasvadharmyaṃśenābhedāttejaādidharmyatiriktaghaṭābhāvāt / kiñcātmanāṃ bahutvamapyasiddhaṃ, ātmatvarūpalakṣaṇasyābhedāt, tathāca devadattātmā yajñadattātmano na bhinnaḥ ātmatvāt, yajñadattātmavat / atra vaiśeṣikaḥ śaṅkate-antyaviśeṣeti / nityadravyamātravṛttayo viśeṣāste ca svayaṃ svāśrayavyāvartakā eva na sveṣāṃ vyāvartakamapekṣanta ityantyā ucyante / tathāca viśeṣarūpalakṣaṇabhedādbhavatyātmabheda ityarthaḥ / na tāvadātmanyanātmanaḥ sakāśādbhedajñānārthā viśeṣakalpanā, ātmatvādevānātmabhedasiddheḥ / nāpyātmanāṃ mitho bhedajñānārthaṃ tatkalpanā, ātmabhedasyādyāpyasiddheḥ / naca viśeṣabhedakalpanādevātmabhedakalpanā yuktā, ātmabhedajñaptāvātmasu viśeṣabhedasiddhistatsiddhau tajjñaptirityanyonyāśrayāditi parihārārthaḥ / yattu bahūnāṃ vibhutve ākāśadikkālā dṛṣṭānta iti so 'pyasaṃmata ityāha-#ākāśādīnāmiti / vibhutvasyaikavṛttitve lāghavānna vibhubhedaḥ / yathaikasminnākāśe bherīvīṇādibhedena tāramandrādiśabdavyavasthā evamekasminnapyātmani buddhyupādhibhedena sukhādivyavasthopapatterātmabhede 'pi vyavasthānupapatteruktatvānmudhā bhedakalpanetyupasaṃharati-#tasmāditi / evaṃ bhūtabhoktṛśrutīnāṃ virodhābhāvādbrahmaṇyadvaye samanvaya iti siddham //53// end bsrp_2,3.17.53 iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ dvitīyādhyāyasya tṛtīyaḥ pādaḥ //3// #iti dvitīyādhyāyasya pañcamahābhūta-jīvaśrutīnāṃ virodhaparihārākhyastṛtīyaḥ pādaḥ // #dvitīyādhyāye caturthaḥ pādaḥ / start bsrp_2,4.1.1ḥ tathā prāṇāḥ | bbs_2,4.1 | pūrvādhikaraṇe kartuḥ svarūpaṃ vicārya tadupakaraṇānāmindriyāṇāmutpatti sādhayati-#tathā prāṇāḥ / bhūtabhoktṛvicārānantaraṃ bhautikaprāṇavicāra iti hetuhetumadbhāvaṃ pādayoḥ saṃgatimāha-#viyadādīti / tameva vipratiṣedhamāha-#tatretyādinā / yadyapi prāṇānāmanutpattau ekavijñānapratijñānupapatterviyadadhikaraṇanyāyātteṣāmutpattiḥ sidhyati tathāpi pralaye prāṇasadbhāvaśrutergatikathanārthametadadhikaraṇamityapaunaruktyam / atra prāṇā viṣayāḥ / te kimutpadyante na veti śrutīnāṃ vipratipattyā saṃśaye tāsāṃ samabalatvādanirṇaya ityaprāmāṇyamiti pūrvapakṣaphalaṃ, tatra gauṇavādī samādhānamāha-#athaveti / prāṇānāṃ pralaye sadbhāvaśruterniravakāśatvena balīyastvādutpattiśrutirjīvotpattiśrutivadgauṇītyavirodha ityarthaḥ / apramāṇapakṣavadgauṇapakṣo 'pi mukhyasiddhāntinaḥ pūrvapakṣa eveti jñāpanārthamathavetyuktam / mukhyasiddhāntyāha-#ata iti / tathāśabdamākṣipati-#kathamiti / ānulomyamāñjasyamityarthaḥ / sāmyaṃ sphuṭayati-#yathādṛṣṭasyeti / dūṣaṇavatprāṇā ityananvitam / yadyapyadṛṣṭavatprāṇā apyaniyatā iti sūtramanveti tathāpi punaruktam / jīvavatprāṇā notpadyanta iti sūtrārthaścedapasiddhānta ityākṣepārthaḥ / samādhatte-#na / udāharaṇeti / dṛṣṭānto dārṣṭāntikasaṃnihito vācya ityaṅgīkṛtyaikavākyasthatvena sāṃnidhyamuktam / saṃprati nāyaṃ niyamaḥ / jaimininā bhagavatā vyavahitadṛṣṭāntasyāśritatvādityāha-#athaveti / asti tṛtīyādhyāye 'śvapratigraheṣṭyadhikaraṇaṃ, tasyedaṃ viṣayavākyaṃ, 'yāvato 'śvānpratigṛhṇīyāttāvato vāruṇāṃścatuṣkapālānnirvapet'ityetaduttarādhikaraṇe kimiyaṃ vāruṇīṣṭirdāturuta pratigrahīturiti viśaye 'pratigṛhṇīyāt'iti śruteḥ pratigrahīturityāśaṅkya 'prajāpatirvaruṇāyāśvamanayat'ityupakrame dātṛkīrtanālliṅgādaśvadātureveti sthāsyati, ataḥ pratigṛhṇīyādityasya padasyāśvān yaḥ pratigrāhayedityarthaḥ dadyāditi yāvat / 'yo 'śvadātā sa vāruṇīmiṣṭiṃ kuryāt'iti vākyārthe sthite cintā-aśvadānanimitteyamiṣṭiḥ kiṃ laukike 'śvadāne vaidike veti / tatra 'na kesariṇo dadāti', iti niṣiddhalaukikāśvadāne doṣasaṃbhavāttannirāsārtheyamiṣṭiriti doṣāttviṣṭirlaukike syāditi sūtreṇa prāpte siddhāntaḥ-'atra hi varuṇo vā etaṃ gṛhṇāti yo 'śvaṃ pratigṛhṇāti'iti dāturdeṣaṃ saṃkīrtyeṣṭirvihitā / varuṇaśabdo jalodarākhyaroge rūḍhaḥ / naca laukike 'śvadāne 'yaṃ rogo bhavati iti prasiddham / nacānenaiva vākyena prasiddhiḥ / dāne doṣastannirāsārthā ceṣṭiritivadator'thabhede vākyabhedāt / naca vṛṇotīti vyutpattyā varuṇaśabdo niṣedhātikramakṛtadoṣānuvādaka iti yuktaṃ, rūḍhityāgāpātāt / tattyāge ca vaidike 'pi dāne 'śvatyāgajanyaduḥkhaṃ prāptamuktavyutpattyā śaknotyanuvadituṃ, tasmātprāptānuvādyarthavādo 'yamiti yajñasaṃbandhinyaśvadāne iyamiṣṭirityevaṃ vicāryoktam-#pānavyāpacca tadvaditi / somapāne kriyamāṇe vyāpadvamanaṃ yadi syāttadā 'etaṃ saumendraṃ śyāmākaṃ caruṃ nirvapet'iti śrūyate / tatrāśvapratigraheṣṭyadhikaraṇapūrvapakṣanyāyo bahusūtravyavahitastadvaditi parāmṛśyate, tadvallaukike dhātusāmyārthaṃ pītasomasya vamane 'yaṃ caruḥ syādvamananimittendriyaśoṣākhyadoṣasya dṛṣṭasya 'indriyeṇa vīryeṇa vyṛdhyate yaḥ somaṃ vamati'ityanuvādāditi pūrvapakṣasūtrārthaḥ / vaidike tu somapāne śeṣapratipatterjātatvādvamane 'pina doṣa iti siddhāntaḥ / loke vamanakṛtendriyaśoṣasya dhātusāmyakaratvena guṇatvānna doṣatā / vede tu 'mā me vāṅnābhimatigāḥ'iti sāmyagjaraṇārthamantraliṅgādvamane karmavaiguṇyāttasya doṣatā / tasmādvaidikasomavamane saumendraścaruriti sthitamityevamādiṣu sūtreṣvityarthaḥ //1// end bsrp_2,4.1.1 start bsrp_2,4.1.2ḥ gauṇyasaṃbhavāt | bbs_2,4.2 | nanu pratijñāpi gauṇī kaṃ na syādityata āha-#tathāca pratijñātārthamiti / upakramopasaṃhārābhyāṃ pratipipādayiṣitādvitīyatvapratijñānurodhena prāṇotpattirmukhyaiveti bhāvaḥ / muṇḍakavacchrutyantare 'pi pratijñādarśanātsā mukhyetyāha-#tatheti / eṣā pratijñā prāṇotpattimukhyatve hetutvena draṣṭavyetyarthaḥ / idānīṃ pralaye prāṇasatvaśrutergatiṃ praśnapūrvakamāha-#kathamityādinā / nedaṃ vākyaṃ mahāpralaye paramakāraṇasya brahmaṇaḥ prāṇavattvaparaṃ kintvavāntarapralaye hiraṇyagarbhākhyāvāntaraprakṛtirūpaprāṇasadbhāvaparamityarthaḥ / nanu hiraṇyagarbharūpavikārasya sattve kathaṃ tadā vikārāsattvakathanaṃ, tatrāha-#svavikāreti / svasya kāryabrahmaṇo yatkāryaṃ sthūlaṃ tasyotpattirityarthaḥ / nanu yathāśruti mahāpralaye prāṇasadbhāvarūpaṃ liṅgaṃ prāṇānutpattisādhakaṃ kimityavāntarapralayaparatayā nīyata iti cet 'etasmājjāyate prāṇaḥ'ityādi prabalajanmaśrutibalāditi vadāmaḥ / nanu vikārasya brahmaṇaḥ kathaṃ prakṛtitvamityata āha-#vyākṛteti / 'hiraṇyagarbheḥ samavartatāgre'ityādiśrutau 'ādikartā sa bhūtānāṃ'ityādi smṛtau ca vikārātmanāmapi mūlakāraṇāvasthārūpāṇāṃ brahmavirāḍādīnāṃ prakṛtivikārabhāvena prasiddhirasti / pūrvāpekṣayā / vikārasyāpyuttarāpekṣayā prakṛtitvamityarthaḥ / kecidviyadadhikaraṇānurodhenedaṃ sūtraṃ vyācakṣate tāndūṣayati-#viyaditi //2// end bsrp_2,4.1.2 start bsrp_2,4.1.3ḥ tatprākśruteś ca | bbs_2,4.3 | tasya jāyata iti padasyākāśādiṣu mukhyasya pāṭhāpekṣayā prācīneṣu prāṇeṣu śrutermukhyaṃ janmeti sūtrayojanā-#tatsāmānyāditi / tenākāśādijanmanā sāmānyamekaśabdoktatvaṃ tasmādityarthaḥ / ekasminvākye ekasya śabdasya kvacinmukhyatvaṃ kvacidgauṇatvamiti vairūpyaṃ na yuktamiti nyāyamanyatrāpyatidiśati-#yatrāpi paścācchruta iti //3// end bsrp_2,4.1.3 start bsrp_2,4.1.4ḥ tatpūrvakatvād vācaḥ | bbs_2,4.4 | yaccoktaṃ chāndogye 'pi prāṇānāmutpattirna śrūyata iti, tatrāha-#tatpūrvakatvādvāca iti / atra sūtre vākpadaṃ prāṇamanasorupalakṣaṇam / vākprāṇamanasāṃ tejobatrapūrvakatvokteraśravaṇamasiddhamiti yojanā / tairvāgādibhiścakṣurādīnāṃ sāmānyaṃ karaṇatvaṃ tatsāmānyādityarthaḥ / atra mayaḍvikāre mukhya iti pakṣe vartata eva prāṇānāṃ brahmakāryatvaṃ tejobannānāṃ brahmavikāratvāt / yadi prāṇasya vāyorjalavikāratvāyogāttadadhīnasthitikatvamātreṇa bhaktastathāpi prāṇānāṃ vikāratve bhūtādhīnasthitikatvaṃ liṅgaṃ mayaṭoktamiti siddhaṃ brahmakāryatvaṃ 'sa prāṇamasṛjata'ityādiśrutyantare spaṣṭaṃ brahmakāryatvokteśca / tasmātprāṇānāmutpattiśrutīnāṃ sadbhāvaśrutyavirodhātkāraṇe brahmaṇi samanvaya iti siddham / liṅgaśarīravicārātmakādhikaraṇānāṃ liṅgāttvaṃpadārthabhedadhīḥ phalamiti draṣṭavyam //4// end bsrp_2,4.1.4 start bsrp_2,4.2.5ḥ sapta gater viśeṣitatvāc ca | bbs_2,4.5 | evaṃ janmalabdhasattākānāṃ prāṇānāmupajīvyopajīvakatvasaṃgatyā sāṃkhyāṃ nirṇetuṃ śrutīnāṃ virodhātsaṃśaye pūrvapakṣayati-#saptagaterviśeṣitatvācca / viśayaḥ saṃśayaḥ / indriyāṇyatra viṣayaḥ / pañca dhīndriyāṇi vāṅmanaśceti sapta prāṇā eta eva hastena sahāṣṭau / grahatvaṃ bandhakatvaṃ / gṛhṇanti badhnantīti grahā indriyāṇi teṣāṃ bandhakatvaṃ viṣayādhīnamityatigrahāḥ grahānatikrāntā viṣayā ityarthaḥ / dve śrotre dve cakṣuṣi dve ghrāṇe vākceti sapta śīrṣṇi bhavāḥ prāṇā dvāvavāñcau pāyūpasthau ceti nava, jñānakarmendriyāṇi daśeme puruṣe dehe prāṇāḥ ātmā mana ekādaśa prāṇā iti siddhāntakoṭiruktā / eta eva hṛdayākhyayā buddhyā sahadvādaśa / ahaṅkāreṇa saha trayodaśa / śrutitaḥ saptatvāvagaterye śīrṣaṇyāḥ sapta te prāṇā iti śīrṣaṇyoddeśena prāṇatvaviśeṣaṇādvā śīrṣaṇyānāṃ prāṇatvaśabditā, indriyatvaparisaṃkhyayā saptaiva prāṇā iti sūtrayojanā / saptatvaṃ vīpsāviruddhamiti śaṅkate-#nanviti / guhāyāṃ hṛdaye śerata iti guhāśayāḥ / svasthāneṣu nihitā nikṣiptā ityarthaḥ / cittena caturdaśatvaṃ mantavyam / pūrvapakṣī pariharati-#naiṣa doṣa iti //5// end bsrp_2,4.2.5 start bsrp_2,4.2.6ḥ hastādayas tu sthite 'to naivam | bbs_2,4.6 | siddhāntināpyekādaśasu manovṛttibhedānniścayātmikā buddhiḥ, garvātmako 'haṅkāraḥ, smaraṇātmakaṃ cittamiti dvādaśādisaṃkhyāntarbhāvanīyā / tato varaṃ prāthamikasaptatve 'ntarbhāvaḥ lāghavāditi prāpte siddhāntayati-#atreti / ādānena karmaṇā gṛhīta saṃbaddhaḥ / saṃbandhamevāha-#hastābhyāmiti / ato 'dhikasaṃkhyāyā nyūnāyāmantarbhāvāyogātsaptaiva prāṇāḥ syurlāghavānurodhādityevaṃ na mantavyamityanvayaḥ / tarhi katīndriyāṇītyākāṅkṣayāmāha-#uttareti / 'śrutīnāṃ mitho virodhe sati mānāntarānugṛhītā śrutirbalīyasī'iti nyāyena kāryaliṅgānumānānugṛhītaikādaśaprāṇaśrutyanusāreṇānyāḥ śrutayo neyā ityabhisaṃdhāyāha-#satyamiti / ekādaśakāryaliṅgānyāha-#śabdeti / trayaḥ kālāstraikālyaṃ tadviṣayā vṛttiryasya tatraikālyavṛtti / indriyāntarāṇāṃ vartamānamātragrāhitvādatītādijñānāya mano 'ṅgīkāryamityarthaḥ / viśeṣitatvādityuktaṃ nirasyati-#apica sapteti / naca tāvatāmiti / ādānādīnāṃ śrotrādibhyo 'tyantavaijātyādityartha / teṣāṃ tadvṛttitve badhirādīnāmādānādi na syāditi bhāvaḥ / kathaṃ tarhi chidre prāṇaśabda ityāśaṅkya lakṣaṇayetyāha-#mukhyasya tviti / 'sapta prāṇāḥ prabhavanti'ityupāsanārtham / 'aṣṭau grahā'iti śrutistūpalakṣaṇārthā / pāyūpasthapādānāmapi bandhakatvāviśeṣāditi vivektavyam / nanvidaṃ sūtravyākhyānamasaṃgataṃ pañcadhīndriyāvāṅmanasāṃ saptatvāvagatiḥ śīrṣaṇyānāṃ caturṇāṃ viśeṣitatvamiti hetorvaiyadhikaraṇyāduktaparisaṃkhyādoṣāccetyarucerāha-#iyamapareti / indriyāṇi katīti saṃdehe pūrvapakṣasūtraṃ yojayati-#sapteti / taṃ jīvātmānaṃ ye prāṇāḥ saha gacchanti teṣāmeva bhogahetutvādindriyatvamityarthaḥ / vipannāvasthāyāmeva cākṣupaścakṣuṣi sthito 'nugrāhakasūryāṃśarūpaḥ puruṣaḥ parāṅ paryāvartate bahirdeśātsvāṃśinaṃ surye pratigacchati / atha tadānīmayaṃ mumūrṣurarūpajño bhavati / devāṃśe devaṃ praviṣṭe liṅgāṃśaścakṣurhṛdaye manasaikībhavati tadāyaṃ na paśyatīti pārśvasthā āhurityarthaḥ / ādipadāt 'na jighrati na vadati na ramayate na śṛṇoti na manute na spṛśati na vijānāti'iti gṛhyate / saptānāmeva jīvena saha gatirityasiddhaṃ, grahatvaśrutyā hastādīnāmapi gatipratīteriti siddhāntayati-#evamityādinā / hastādibandhasya prāṅmokṣātsahagatau smṛtimāha-#puryaṣṭakeneti / prāṇādipañcakaṃ bhūtasūkṣmapañcakaṃ jñānendriyapañcakaṃ karmendriyapañcakamantaḥkaraṇacatuṣṭayamavidyā kāmaḥ karma ceti puryaṣṭakamātmano jñāpakatvālliṅgaṃ sati saṃbhave sarvaśrutisaṃkoco na yukta ityāha-#sarvaśabdo 'pīti / tasmātsaṃkhyāśrutīnāmavirodhādekādaśendriyakāraṇe brahmaṇi samanvaya iti siddham //6// end bsrp_2,4.2.6 start bsrp_2,4.3.7ḥ aṇavaś ca | bbs_2,4.7 | #aṇavaśca / 'prāṇāḥ sarve 'nantāḥ'iti śruterindriyāṇāṃ vibhutvātteṣāmutkrāntirasiddhā kintu tattaddehe teṣāmabhivyaktirūpāḥ prādeśikyo vṛttayaḥ santi na tāsāmutkrāntyādiriti sāṃkhyānāmākṣepaḥ, tatsaṃgatyā prāṇāḥ kiṃparimāṇā iti saṃdehe siddhāntayati-#adhunetyādinā / utpattisaṃkhyānirṇayānantaraṃ parimāṇaṃ nirūpyata ityarthaḥ / anudbhūtarūpasparśatvaṃ sūkṣmatvam / paricchedo 'lpatvam / buddhyādīnāṃ vibhutve tadupādhikamātmano 'ṇutvādikaṃ na siddhyedityuktanyāyavirodhamāha-#tadguṇasāratvamiti / uktākṣepamanūdya nirasyati-#sarvagatānāmiti / ānantyaśruterupāsanārthatvānnotkrāntyādiśrutīnāṃ tayā virodha iti siddham //7// end bsrp_2,4.3.7 start bsrp_2,4.4.8ḥ śreṣṭhaś ca | bbs_2,4.8 | #śreṣṭhaśca / atideśatvānna saṃgatyādyapekṣā / 'tathā prāṇāḥ'ityuktanyāyo 'trātidiśyate / nanu prāṇo jāyate na veti saṃśayābhāvādatideśo na yukta ityākṣipati-#kimartha iti / niścitamahāpralaye prāṇasadbhāvaśrutyādhikāṃ śaṅkāmāha-#nāsadāsīye hīti / 'nāsadāsīt'ityārabhyādhīta ityarthaḥ / tarhi tadā pralayakāle mṛtyurmārako mṛtyumatkāryaṃ vā nāsīt, amṛtaṃ ca devabhogyaṃ nāsīt, rātryāḥ praketaścihnarūpaścandraḥ ahnaḥ praketaḥ sūryaśca nāstāṃ, svadhayā sahetyanvayaḥ / pitṛbhyo deyamannaṃ svadhā / yadvā svena dhṛtā māyā svadhā tayā saha tadekaṃ brahmānīdāsīditi paramārthaḥ / atrānīditi tacceṣṭāṃ kṛtavaditi pūrvapakṣārthaḥ / tasmādbrahmaṇaḥ paraḥ paramutkṛṣṭamanyacca kimapi na babhūvetyarthaḥ / parihāraḥ subodhaḥ nanu śreṣṭhaśabdasya prāṇe prasiddhyabhāvātkathaṃ sūtramiti, tatrāha-#śreṣṭha iti ceti / śrutiṃ vyācaṣṭe-#jyeṣṭhaśca prāṇa ityādinā / pūyeta pūyaṃ bhavet / na saṃbhavettadgarbho na bhavedityarthaḥ / vāgādijīvanahetutvaṃ prāṇasya guṇaḥ / evamānīcchrutyavirodhātprāṇotpattiśrutīnāṃ brahmaṇi samanvaya iti siddham //8// end bsrp_2,4.4.8 start bsrp_2,4.5.9ḥ na vāyukriye pṛthagupadeśāt | bbs_2,4.9 | indriyāṇi vicārya tadvyāpārātprāṇaṃ pṛthakkartumutpattiratidiṣṭā / saṃpratyutpannaprāṇasvarūpaṃ pṛthakkaroti-#na vāyukriye pṛthagupadeśāt / mukhyaḥ prāṇaḥ kiṃ vāyumātramuta karaṇānāṃ sādhāraṇavyāpāra āhosvittattvāntaramiti vāyuprāṇayorbhedābhedaśrutīnāṃ mithovirodhātsaṃśaye pūrvapakṣamāha-#tatreti / dvitīyaṃ sāṃkhyapūrvapakṣamāha-#athaveti / siddhāntatvena sūtramādatte-#atrocyata iti / manorūpabrahmaṇo vākprāṇacakṣuḥśrotraiścatuṣpāttvaṃ śrutāvuktaṃ, tatra prāṇo vāyunādhidaivikena bhātyabhivyañjyate abhivyaktaḥ saṃstapati / kāryakṣamo bhavatītyarthaḥ / śrutiṣu tatra tatra prāṇasya vāgādīnāṃ ca mithaḥ saṃvādaliṅgena pṛthagutpattiliṅgena cendriyatadabhinnavyāpārebhyo 'pi bhinnatvamityāha-#tatheti / prāṇasyendriyavṛttitvaṃ śrutyā nirasya yuktyāpi nirasyati-#naca samastānāmiti / yā cakṣuḥ-sādhyā vṛttiḥ saiva na śrotrādisādhyā, karaṇānāṃ pratyekamekaikarūpagrahādivṛttāvaiva hetutvāt / naca samudāyasya vṛttiḥ saṃbhavati tasyāsattvādityarthaḥ / prāṇābhāvāditi / śrotrādīnāmekaprāṇanākhyavṛttyanukūlaparispandeṣu mānābhāvāt, śravaṇādīnāmaparispandatvena vijātīyānāṃ, parispandarūpaprāṇanānanukūlatvādavāntaravyāpārābhāvānna samastakaraṇavṛttiḥ prāṇa ityarthaḥ / kiñca prāṇasya vṛttitve vāgādīnāmeva prādhānyaṃ vācyaṃ, naitadastītyāha-#tathā prāṇasyeti / yathā mṛdo ghaṭo na vastvantaraṃ nāpi mṛṇmātraṃ tadvikāratvāt, tathā vāyorvikāraḥ prāṇa ityabhedaśrutergatimāha-#ucyata iti / dehaṃ prāptaḥ pañcāvastho vikārātmanā sthito vāyureva prāṇa ityarthaḥ //9// end bsrp_2,4.5.9 start bsrp_2,4.5.10ḥ cakṣurādivat tu tatsahaśiṣṭyādibhyaḥ | bbs_2,4.10 | prāṇasya karaṇavṛttitvābhāve jīvavadbhoktṛtvaṃ syāditi śaṅkate-#syādetaditi / prāṇo na bhoktā, bhogopakaraṇatvāt, cakṣurādivaditi sūtrārthamāha-#tuśabda ityādinā / yathā bṛhadrathantarayoḥ sarvatra sahaprayujyamānatvena sāmatvena vā sāmyātsahapāṭhastathā karaṇaiḥ sahopakaraṇatvena sāmyātprāṇasya pāṭha iti na hetvasiddhirityarthaḥ / kiñca prāṇo na bhoktā, sāvayavatvāt, jaḍatvādbhautikatvācca, dehavat //10// end bsrp_2,4.5.10 start bsrp_2,4.5.11ḥ akaraṇatvāc ca na doṣas tathā hi darśayati | bbs_2,4.11 | nanu yadbhogopakaraṇaṃ tatsaviṣayaṃ dṛṣṭaṃ yathā cakṣurādikaṃ, prāṇasya tu nirviṣayatvādasādhāraṇakāryabhāvācca nopakaraṇatvamiti śaṅkate-#syādetaditi / uktavyāpteḥ śarīre vyabhicārāddehendriyadhāraṇotkrāntyādyasādhāraṇakāryasatvācca nirviṣayasyāpi prāṇasya śarīravadbhogopakaraṇatvamakṣataṃ na tu cakṣurādivajjñānakarmakaraṇatvamasti yena saviṣayatvaṃ syāditi pariharati-#na tāvadityādinā / ahaṃśreyasi svasya śreṣṭhatānimittam / vyūdire vivādaṃ cakrire-#tadvṛttimātrahīnamiti / mūkādibhāvena sthitamityarthaḥ / avaraṃ nīcaṃ, kulāyaṃ dehākhyaṃ gṛhaṃ, prāṇena rakṣañjīvaḥ svapitītyarthaḥ-#tadaiva tadānīmeva / tena prāṇena yadaśnāti jīvastvena prāṇakṛtāśaneneti yāvat / evaṃśruteḥ prāṇasyāsādhāraṇaṃ kāryamastītyuktam //11// end bsrp_2,4.5.11 start bsrp_2,4.5.12ḥ pañcavṛttir manovat vyapadiśyate | bbs_2,4.12 | tatraiva hetvantarārthe sūtraṃ vyācaṣṭe-#itaścetyādinā / vṛttiravasthā / agnimanthanādikaṃ vīryavatkarma / kāmādivṛttivajjñāne 'pi pañcatvaniyamo nāstītyaruciṃ svayamevodbhāvya pakṣāntaraṃ gṛhṇāti-#nanvatrāpītyādinā / pramāṇaṃ pramitiḥ viparyayo bhramaḥ / śaśaviṣāṇādijñānaṃ vikalpaḥ / tāmasī vṛttirnidrā / smṛtiḥ prasiddhā / bhramandriyoravidyāvṛttitvānna manovṛttitvamityarucyā svamatamāha-#bahviti / sūtrasyārthāntaramāha-#jīveti / tadevaṃ prāṇavāyorbhedābhedaśrutyoravirodha iti siddham //12// end bsrp_2,4.5.12 start bsrp_2,4.6.13ḥ aṇuś ca | bbs_2,4.13 | evaṃ mukhyaprāṇasyotpattiṃ svarūpaṃ coktvā parimāṇasaṃdehe 'ṇutvamupadiśati-#aṇuśceti / adhikāśaṅkāmāha-#nanu vibhutvamapīti / pluṣirmaśakādapi sūkṣmo jantuḥ puttiketyucyate / nāgo hastī / prāṇa utkrāmatīti śrutyālpatvaṃ prāṇasya bhātī, samo 'nena sarveṇeti, śrutyā vibhutvamiti virodhe ādhyātmikaprāṇasyālpatvamādhidaivikasya vibhutvamiti viṣayabhedācchrutyoravirodha iti samādhatte-#taducyata iti / kiñcopakrame prāṇasya pluṣyādisamatvenālpatvokteḥ sama ebhistribhirlokairiti virāḍdehasāmyam / samo 'neneti sūtrātmatvamiti viṣayavyavasthā susthetyāha-#apiceti / aṇavaścetyatra sarve 'nantā iti indriyānantyamupāsanārthamiti samāhitam, atra tu prāṇavibhutvamādhidaivikamiti samādhānāntarokterapaunaruktyam / anye tu prasaṅgāttatra sāṃkhyākṣepo nirastaḥ, atra tu śrutivirodho nirasta ityapaunaruktyamāhuḥ //13// end bsrp_2,4.6.13 start bsrp_2,4.7.14ḥ jyotirādyadhiṣṭhānaṃ tu tadāmananāt | bbs_2,4.14 | pūrvaṃ prāṇasyādhyātmikādhidaivikavibhāgenāpyaṇutvavibhutvavyavasthoktā tatprasaṅgenādhyātmikānāṃ prāṇānāmādhidaivikādhīnatvamāha-#jyotirādyadhiṣṭhānaṃ tu tadāmananāt / 'vācā hi nāmānyabhivadati cakṣuṣā rūpāṇi paśyati'iti tṛtīyāśrutyānvayavyatirekavatyā vāgādīnāṃ nirapekṣasādhanatvoktivirodhāt 'agnirvāgbhūtvā'ityādiśrutisteṣāmacetanāgnyādyupādānakatvaparā na tu teṣāmadhiṣṭhātṛdevatāparā / naca svakārye śaktānāmapi vāgādīnāmacetanatvādadhiṣṭhātrapekṣā na virudhyata iti vācyaṃ, jīvasyādhiṣṭhātṛtvāt / kiñca devatānāmadhiṣṭhātṛtve jīvavadbhoktṛtvamasmin dehe syāt, tathā caikatrānekabhoktṛṇāṃ virodhāddurbalasya jīvasya bhoktṛtvaṃ na syāditi pūrvapakṣārthaḥ / siddhāntayati-#evaṃ prāpta ityādinā / agnirvāgbhūtvādityaścakṣurbhūtveti ca tadbhāvo 'trāgryādidevatādhiṣṭheyatvarūpa eva saṃbandho na tadupādānakatvarūpo dūrasthādityamaṇḍalādermukhasthacakṣurādyupādānatvātsaṃbhavādityāha-#agneścāyamiti / vāyuḥ prāṇādhiṣṭhātā bhūtvā nāsāpuṭe prāviśaditi vyākhyeyamityāha-#tatheti / bhāti dīpyate, tapati svakāryaṃ karotītyarthaḥ / etasminnadhiṣṭhātradhiṣṭheyatvarūpārthe liṅgāntaramāha-#sa vai vācamiti / sa prāṇo vācaṃ prathamāmudgīthakarmaṇi pradhānāmanṛtādipāpmarūpaṃ mṛtyumatītyāvahanmṛtyunā muktāṃ kṛtvā agnidevatātmatvaṃ prāpitavānityarthaḥ / kiñca mṛtasyāgniṃ vāgapyeti vātaṃ prāṇaḥ cakṣurādityamityādiśrutirapyadhiṣṭhātradhiṣṭheyatvasaṃbandhaṃ dyotayatītyāha-#sarvatreti / nanu śakaṭādīnāṃ balīvardādipreritānāṃ pravṛttirdṛṣṭā, kṣīrādīnāṃ tvanadhiṣṭhitānāmapi dadhyādipravṛttirdṛśyate, tathā cobhayathāsaṃbhave kathaṃ niścayaḥ, tatrāha-#ubhayathopapattau ceti / uktadoṣāntaranirāsāya sūtramavatārayati-#yadapīti //14// end bsrp_2,4.7.14 start bsrp_2,4.7.15ḥ prāṇavatā śabdāt | bbs_2,4.15 | #śārīreṇaiveti / bhoktreti śeṣaḥ / saṃbandho bhoktṛbhogyabhāvaḥ / atha dehe prāṇapraveśānantaraṃ yatra golake etacchidramanupraviṣṭaṃ cakṣurindriyaṃ tatra cakṣuṣyabhimānī sa ātmā cākṣuṣaḥ tasya rūpadarśanāya cakṣuḥ yadyapyātmā karaṇānyepakṣate tathāpi jñeyajñānatadāśrayāhaṅkārānyo veda sa ātmā cidrūpa eva, karaṇāni tu gandhādipravṛttaye 'pekṣyante na caitanyāyeti śrutyarthaḥ / kiñca yo 'haṃ rūpamadrākṣaṃ sa evāhaṃ śṛṇomīti pratisaṃdhānādekaḥ śārīra eva bhoktā na bahavo devā ityāha-#apiceti //15// end bsrp_2,4.7.15 start bsrp_2,4.7.16ḥ tasya ca nityatvāt | bbs_2,4.16 | kadāciddevānāmatrabhoktṛtvaṃ kadācijjīvasyetyaniyamo 'stvityāśaṅkya svakarmārjite dehe jīvasya bhoktṛtvaniyamānmaivamityāha-sūtrakāraḥ-#tasya ceti / utkramāṇādiṣu jīvasya prāṇāvyabhicārāttasyaiva prāṇasvāmitvaṃ, devatānāṃ tu parasvāmikarathasārathivadadhiṣṭhātṛtvamātramiti vyākhyāntaramāha-#śārīreṇaiva ca nitya iti / yathā pradīpādiḥ karaṇopakārakatayā karaṇapakṣasyāntargatastathā devāḥ karaṇopakāriṇa eva na bhoktāra ityarthaḥ / jīvasyādṛṣṭadvārā karaṇādhiṣṭhātṛtvādrathasvāmivadbhoktṛtvaṃ, devānāṃ tu karaṇopakārābhijñātayā sārathivadadhiṣṭhātṛtvamiti na jīvenānyathāsiddhiḥ / devānāmadhiṣṭhātṛtvenāsmindehe bhoktṛtvānumānaṃ tu 'na ha vai devān pāpaṃ gacchati'ityuktaśrutibādhitam / tasmāt 'cakṣuṣā hi rūpāṇi paśyati'iti śruteḥ sādhanatvamātrabodhitvādagnirvāgbhūtvetyādyadhiṣṭhātṛdevatāpekṣābodhakaśrutibhiravirodha iti siddham //16// end bsrp_2,4.7.16 start bsrp_2,4.8.17ḥ ta indriyāṇi tadvyapadeśād anyatra śreṣṭhāt | bbs_2,4.17 | satsvindriyeṣu tadadhiṣṭhātṛdevatācintā, tānyeva prāṇavṛttivyatirekeṇa na santītyākṣepaṃ pratyāha-#ta indriyāṇi tadvyapadeśādanyatra śreṣṭhāt / prāṇādindriyāṇāṃ bhedābhedaśrutibhyāṃ saṃśayaṃ vadan pūrvapakṣayati-#mukhyaścetyādinā / hanta idānīmasyaiva mukhyaprāṇasya sarve vayaṃ svarūpaṃ bhavāmeti saṃkalpya te vāgādayastathābhavannityabhedaśrutyarthaḥ / te prāṇādabhinnāḥ, prāṇapadavācyatvāt, prāṇavadityāha-#prāṇeti / te prāṇāḥ śreṣṭhādanyatra anye iti pratijñārthatvena padatrayaṃ vyācaṣṭe-#tattvāntarāṇyeveti / tadvyapadeśādityatra taccabdaḥ pratijñātānyatvaṃ parāmṛśati / prāṇā indriyāṇītyaparyāyaśabdābhyāmanyatvokteriti hetūpapādanārthatvena punastāni sūtrapadāni yojayati-#ka ityādinā / sūtrasya viśvatomukhatvādubhayārthatvamalaṅkāra eva na dūṣaṇam / etena pratijñādhyāhāraḥ tacchabdasyāprakṛtabhedaparāmarśitvaṃ ceti doṣadvayamapāstam / śabdabhedādvastubhedasādhane 'tiprasaṅgaṃ śaṅkate-#nanviti / prāṇavanmanaso 'pi indriyebhyo bhedaḥ syādityarthaḥ / aparyāyasaṃjñābhedātsvatantrasaṃjñivastubheda ityutsargaḥ / sa ca 'manaḥ ṣaṣṭhānīndriyāṇi'ityādismṛtibādhānmanasyapodyate, prāṇe tu bādhakābhāvādutsargasiddhiriti samādhatte-#satyamityādinā / mana indriyāṇi ceti bhedoktirgobalīvardanyāyena neyā / siddhānte manasaḥ pramopādānatvādātmavadanindriyatvamiṣṭaṃ tato notsargabādha iti kecit / kiñca 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca'iti pṛthagjanmavyapadeśātsvatantravastubheda ityāha-#vyapadeśabhedaścāyamiti / ekasmin vākye prāṇa indriyaśabdamaikyāllabhate punaruktibhayānna labhate ceti vyāghāta ityarthaḥ //17// end bsrp_2,4.8.17 start bsrp_2,4.8.18ḥ bhedaśruteḥ | bbs_2,4.18 | evaṃ bhedenāparyāyasaṃjñābhyāmukteḥ pṛthagjanokteśceti tadvyapadeśāditi heturvyākhyātaḥ / bhedaśruteriti sūtreṇa prakaraṇabhedo heturukta iti na paunaruktyam / te ha devāḥ śāstrīyendriyamanovṛttirūpā asurāṇāṃ pāpavṛttirūpāṇāṃ jayārthamudgīthakarmaṇi prathamaṃ vyāpṛtāṃ vācamūcustanna udgāyāsuranāśārthamiti tathāstvityaṅgīkṛtyodgāyantīṃ vācamanṛtādidoṣeṇa vidhvaṃsitavantosurā ityevaṃ krameṇa sarveṣvindriyeṣu pāpagrasteṣu paścādatheti prakaraṇaṃ vicchidya prasiddhamāsye bhavamāsanyaṃ mukhyaṃ prāṇamūcustanna tadgāyeti tena prāṇenodagātrā nirviṣayatayā saṅgadoṣaśūnyenāsurā naṣṭā ityasurāṇāṃ vidhvaṃsino mukhyaprāṇasyokterbhedasiddhirityāha-#te heti / tāni trīṇyanyānyātmane svārthaṃ prajāpatiḥ kṛtavānityarthaḥ //18// end bsrp_2,4.8.18 start bsrp_2,4.8.19ḥ vailakṣaṇyāc ca | bbs_2,4.19 | viruddhadharmavattvācca bheda ityāha-#vailakṣaṇyācceti / mṛtyurāsaṅgadoṣaḥ / vāgdadhre vrataṃ dhṛtavatītyarthaḥ / bahubhirbhedaliṅgairvirodhādvāgādīnāṃ prāṇarūpabhavanaṃ prāṇādhīnasthitikatvarūpaṃ vyākhyeyam / etadeva prāṇaśabdasyendriyeṣu lakṣaṇābījaṃ śrutau 'tasmādeta etenākhyāyanta'iti parāmṛṣṭam, iti na bhedābhedaśrutyorvirodha iti siddham //19// end bsrp_2,4.8.19 start bsrp_2,4.9.20ḥ saṃjñāmūrtikḷptis tu trivṛtkurvata upadeśāt | bbs_2,4.20 | utpattirutpādaneti ca kāryakartrorvyāpārau prasiddhau tatra jagadutpattiśrutivirodhaḥ atītena pādadvayaina nirastaḥ, saṃpratyutpādanaśrutivirodho nirasyate / tatrāpi sūkṣmabhūtotpādanaṃ pārameśvarameveti śrutiṣvavipratipannaṃ, sthūlabhūtotpādane tvasti śrutivipratipattiriti tannirāsārthamāha-#saṃjñāmūrtikḷptistu trivṛtkurvata upadeśāt / nāmarūpabhedātkaraṇabhinnaḥ prāṇa ityuktaṃ, tatprasaṅgena sthūlanāmarūpakḷptiḥ kiṅkartṛketi cintyata ityavāntarasaṃgatiḥ / prakriyā prakaraṇaṃ / īkṣaṇamevāha-#hantetyādinā / hanta idānīṃ devatāḥ sūkṣmā anupraviśyeti saṃbandhaḥ / tāsāṃ tisṛṇāṃ devatānāmekaikāṃ devatāṃ tejobannātmanā tryātmikāṃ kariṣyāmīti śrutiḥ pañcīkaraṇopalakṣaṇārthā / chāndogye 'pyākāśavāyvorupasaṃhārasyoktatvāt / evaṃ sthūlīkṛteṣu bhūteṣu prāṇināṃ vyavahāraḥ setsyatīti paradevatāyāstātparyam / jīvenetipadasya vyākaravāṇītyanena saṃbandhasaṃbhavāsaṃbhavābhyāṃ saṃśayamāha-#tatreti / pūrvapakṣe jīvasyaiva bhautikasraṣṭṛtvādbrahmaṇaḥ sarvasraṣṭṛtvāsiddhiḥ siddhānte tatsiddhiriti phalam / jīvenetyasya vyākaravāṇītipradhānakriyāpadena saṃbandha iti pūrvapakṣamāha-#tatra prāptamiti / paradevatāyā akartṛtve kathamuttamapuruṣaprayoga ityāśaṅkya prayojakatvātkartṛtvopacāra ityāha-#yathā loka iti / siddhāntayati-#tuśabdenetyādinā / pratyākṛti / pratijātītyarthaḥ / anena sthūlasarvasarge jīvasyāsāmarthyaṃ dyotitam / tathāca padānvayasya padārthayogyatādhīnatvājjīvarūpeṇa praviśyāhameva vyākaravāṇītyanvayaḥ / na tu jīvena vyākaravāṇīti / nanu tarhi praveśakriyā jīvakartṛkā vyākaraṇamīśvarakartṛkamiti kartṛbhedāt kṛtvāpratyayo na syādityata āha-#naca jīvo nāmeti / vastutastu sūryo jale praviṣṭa iti pratibimbabhāvākhyapraveśe sūryasyaiva kartṛtvaprayogājjīvātmanā praveśe 'pīśvara eva karteti kṛtvāśrutiryukteti bodhyam / nanvabhedaścejjīva eva vyākartā kiṃ na syādityāśaṅkya kalpanayā bhinnasya tasyāśaktatvācchrutivirodhācca maivamityāha-#parameśvara iti / pratyekaṃ mahābhūtasargasya prāguktatvādiha vyākaraṇavākye yatnapūrvakaṃ sthīlabhautikasarga ucyata iti pāṭhavyatyayena sūtrasūcitaṃ śrutyarthamāha-#trivṛtkaraṇapūrvakamiti / īśvarakṛtaṃ tryātmatvamiti kva dṛṣṭamityata āha-#tacceti / idānīṃ nāmarūpavyākaraṇe kramamāha-#tatrāgniriti / yadyapi 'ataḥ prabhavāt'ityatra vedaśabdapūrvikārthasṛṣṭiruktā tathāpyavyaktātsmṛtācchabdādarthasṛṣṭau satyāṃ sphuṭanāmasaṃbandhābhivyaktiratroktetyavirodhaḥ / nanvagnyādīnāṃ taijasānāmeva śrutāvudāharaṇadbhūjalayosatryātmakatvaṃ na vivakṣitamityata āha-#anena ceti / upakrame tāsāṃ madhya iti śeṣaḥ / yatkapotarūpādikaṃ kṛṣṇatvādiviśeṣākāreṇa vijñātamiva bhavati taddevatānāṃ samudāyarūpamityarthaḥ //20// end bsrp_2,4.9.20 start bsrp_2,4.9.21ḥ māṃsādi bhaumaṃ yathāśabdamitarayoś ca | bbs_2,4.21 | bāhyaṃ trivṛtkaraṇamuktvādhyātmikamaparaṃ pūrvoktavilakṣaṇaṃ tadannuttarasūtramavatārayati-#tāsāmityādinā / puruṣaśarīraṃ prāpyaikaikā trivṛdbhavati kāryatrayātmanā bhavatītyarthaḥ / uttarasūtreṇāśaṅkitaṃ doṣaṃ nirasitumādau śaṅkāviṣayamādhyātmikatrivṛtkaraṇaṃ darśayatīti bhāṣyārthaḥ / nanvannamayaṃ māṃsādi kathaṃ bhaumamityata āha-#trivṛtkṛtā bhūmireveti / prāṇasya vāyorapkāryatvamaupacārikaṃ draṣṭavyam //21// end bsrp_2,4.9.21 start bsrp_2,4.9.22ḥ vaiśeṣyāt tu tadvādas tadvādaḥ | bbs_2,4.22 | evaṃ viṣayamuktvā doṣaṃ śaṅkate-#atrāheti / taduttaratvena sūtraṃ vyācaṣṭe-#tuśabdeneti / svabhāvādhikyaṃ vaiśeṣyaṃ kimarthe kṛtamityata āha-#vyavahāraprasiddhyarthamiti / evaṃ smṛtinyāyamatāntaraśrutibhiravirodho brahmaṇi vedāntatātparyasyeti siddham //22// end bsrp_2,4.9.22 iti śrīmatparamahaṃsaparivrājakācāryaśrīmadgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ dvitīyādhyāyasya caturthaḥ pādaḥ //4// #iti liṅgaśarīraśrutīnāṃ virodhaparihārākhyaścaturthaḥ pādaḥ // #iti śrīmadbrahmasūtraśāṅkarabhāṣye 'virodhākhyo dvitīyo 'dhyāyaḥ // atha tṛtīyo 'dhyāyaḥ / yaṃ hi vairāgyasaṃpannāstattvamarthavivekinaḥ / labhante sādhanairdāntāstaṃ sītānāyakaṃ bhaje //1// start bsrp_3,1.1.1ḥ tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām | bbs_3,1.1 |tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām / vṛttamanūdya tṛtīyādhyāyārthamāha-dvitīya ityādinā / aviruddhe vedāntārthe tajjñānasādhanacintāvasara ityanayorhetuhetumadbhāvaḥ / liṅgopādhisiddhau tadupahitajīvasaṃsāracinteti pādayorapi tadbhāvasaṅgatiḥ / atra prathamapāde vairāgyam / dvitīye svapnādyavasthoktyā tvaṃpadārtho brahmatattvaṃ cocye / tṛtīye vākyārthastadarthamupāsanāśca vicāryante / caturthapādārthamāha-samyagdarśanāditi / darśanopāyāḥ saṃnyāsādayaḥ / muktirūpaphalasya svargavattāratamyaniyamābhāvaḥ ekarūpatvamiti yāvat / prasaṅgāgataṃ dehātmadūṣaṇam / pañcasu dyuparjanyapṛthivīpuruṣayoṣitsvagnitvadhyānaṃ pañcāgnividyā / yasmāt karmaṇā gatyāgatirūpo 'narthastasmāt karmaphale jugupsāṃ ghṛṇāṃ viraktiṃ kurvīteti pañcāgnividyopasaṃhāre śravaṇādvairāgyārthaṃ pradarśyate ityanvayaḥ / śāstrādisūtre nityānityavivekakṛtaṃ vairāgyamuktam, iha taddārḍhyāya gatyāgatikleśabhāvanākṛtaṃ taducyata ityapaunaruktyam / adhikaraṇaviṣayamāha-jīva iti / avidyā prasiddha / vidyeti pāṭhe upāsanā grāhyā / karma dharmādharmākhyaṃ, pūrvaprajñā janmāntarasaṃskāraḥ / atha maraṇakāle prāṇā hṛdaye jīvenaikībhavantītyarthaḥ / rūpaṃ śarīraṃ, pañcīkṛtabhūtabhāgāḥ uttaradehapariṇāmino bhūtasūkṣmāḥ / vedāntārthajñānasādhanavicāratvāt sarvādhikaraṇānāṃ, śrutiśāstrādhyāyasaṅgatayaḥ vairāgyaphalakatvādetatpādasaṅgatiḥ / pūrvādhikaraṇe vyavahārārthaṃ pañcīkaraṇamuktaṃ sa vyavahāro 'tra nirūpyata iti phalaphalibhāvo 'vāntarasaṅgatiḥ / atra pūrvapakṣe nirāśrayaprāṇagatyabhāvāt, na vairāgyaṃ, siddhānte bhūtāśrayaprāṇagatervairāgyamiti phalabhedaḥ / tejomātrāścakṣurādayaḥ, paśyati jighratīti vākyaśeṣāt / āpaḥ pañcasvagniṣu hutāḥ pañcamyāmāhutau hutāyāṃ yathā puruṣaśabdavācyāḥ puruṣātmanā pariṇamante tathā kiṃ tvaṃ vettheti śvetaketuṃ prati rājñaḥ pravāhaṇasya praśnaḥ, tasya cottarājñāne tatpitaraṃ prati rājovāca 'asau vāva loke gautamāgnistatra śraddhākhyā āpaḥ āhutiḥ parjanyāgnau somarūpā iha khlvagnihotre śraddhayā hutā dadhyādirūpā āpo yajamānasaṃlagnāḥ svargaṃ lokaṃ prapya somākhyadivyadehātmanā sthitāḥ karmānte drutāḥ parjanye hūyante tato vṛṣṭirūpāḥ pṛthivyā annarūpāḥ puruṣe retorūpāḥ yoṣiti hutāḥ āpaḥ puruṣaśabdavācyāḥ pumātmakā bhavanti'iti nirūpaṇaṃ kṛtam / nanvetaddehaṃ tyaktvādbhiḥ saha gatasya paścāddehāntaraprāptirityayuktam / yathā tṛṇajalāyukā tṛṇāntaraṃ gṛhītvā pūrvatṛṇaṃ tyajati tathā jīvo dehāntaraṃ gṛhītvā pūrvadehaṃ tyajatīti śrutivirodhāditi śaṅkate-nanvanyeti / ihaiva karmāyattabhāvidehaṃ devo 'hamityādibhāvanayā gṛhītvā pūrvadehaṃ tyajatīti śrutyarthaḥ, ato na virodha iti samādhatte-tatrāpīti / bhāvanāyā dīrghībhāvo bhāvidehaviṣayatvam / ghaṭākāśavadupahito jīvaḥ sūkṣmopādhigatyā lokāntaraṃ gacchatīti pañcāgniśrutyuktaḥ prakārastadvirodhādanyāḥ kalpanāḥ sarvā anādartavyā ityanvayaḥ / sāṅkhyakalpanāmāha-vyāpināmiti / sugatakalpanāmāha-kevalalasyeti / nirvikalpakajñānasantānarūpasyātmano dehāntare śabdādisavikalpakajñānākhyavṛttilābho bhavatītyarthaḥ / kāṇādakalpanāmāha-mana iti / dehāntaraṃ prati manomātraṃ gacchati, indriyāṇi tu nūtanānyevārabhyante / digambarakalpanāmāha-jīva iti //1// end bsrp_3,1.1.1 start bsrp_3,1.1.2ḥ tryātmakatvāt tu bhūyastvāt | bbs_3,1.2 | nanu pākasvedagandharūpakāryatrayopalabdhestryātmako deha ityayuktam / prāṇāvakāśayorapyupalabdhyā dehasya pañcabhūtātmatvādityarucyā vyākhyāntaramāha-punaśceti / dehadhārakatvāddhātavastaistridhātutvātryāyātmaka ityanvayaḥ / dehasya kevalābjatve vātaṃ pittaṃ ca vāyavyaṃ taijasaṃ na syātāmiti bhāvaḥ / pṛthivītarabhūtāpekṣayāpāṃ bāhulyam / kiñca dehanimittānāṃ karmaṇāmabbāhulyāttābhirbhūtāntarāṇyupalakṣyanta ityāha-karma cetyādinā //2// end bsrp_3,1.1.2 start bsrp_3,1.1.3ḥ prāṇagateś ca | bbs_3,1.3 | utkrāntau prāṇā dehabījapañcabhūtāśrayāḥ prāṇatvajjīvaddehasthaprāṇavadityāha-prāṇagateśceti //3// end bsrp_3,1.1.3 start bsrp_3,1.1.4ḥ agnyādigatiśruter iti cen na bhāktatvāt | bbs_3,1.4 | prāṇānāṃ gatirasiddhetyāśaṅkya niṣedhati-agnyādīti / adarśanādoṣadhivanaspatigamanasyeti śeṣaḥ / lomānyapiyantītyarthaḥ // prāṇānāmagnyādiṣu layasya mukhyatve jīvasya gatibhogayorayogātsarve prāṇā anūtkrāmantīti vispaṣṭaśruterlomādigauṇalayapāṭhācca gauṇatvamityarthaḥ //4// end bsrp_3,1.1.4 start bsrp_3,1.1.5ḥ prathame 'śravaṇād iti cen na tā eva hy upapatteḥ | bbs_3,1.5 | bhūtāntarayuktānāmapāṃ gatimuktvā puruṣavacastvaṃ tāsāmākṣipya samādhatte-prathama iti / nanu prathamapadaṃ vyarthamuttarāgniṣvapyapāmaśravaṇādityāśaṅkya somavṛṣṭyannaretasāmabrūpatvāduttaratra tāsāṃ śravaṇamasti, na prathama ityāha-yadināmeti / pañcāgniṣvapāmāhutitve siddhe tāsāṃ pañcamyāmāhutau puruṣavacastvaṃ bhavenna tatsiddhaṃ prathamāgnau tāsāmanāhutitvāditi śaṅkārthaḥ evaṃ hi śraddhāśabdenāpāṃ grahe sati praśnottaropasaṃhārāṇāṃ saṃgānādekārthatvādekavākyatopapadyate, agrahe tu caturṣvagniṣvevāpāmāhutitvāccaturthyāmāhutāviti vācyaṃ, ataḥ praśnopasaṃhārayoḥ pañcamyāmiti śravaṇāt, prathamāgnāvapyāpa eva grāhyā iti samādhānārthaḥ / anapaḥ adbhyo 'nyataḥ / etadeveti / śraddhāśabdasyābarthakatvaṃ darśayatītyarthaḥ / upapatterityasyārthāntaramāha-śraddhākāryamiti / tasyāḥ śraddhāhuteḥ somaḥ saṃbhavatītyādinā śraddhāsomādīnāṃ pūrvapūrvapariṇāmatvaṃ śrutaṃ tato dravapariṇāmatvāt śraddhāyā aptvaṃ pratyayātmakamukhyaśraddhāyā āhutitvāyogāccetyarthaḥ / śraddhāśabdasyāpsu sūkṣmatvaguṇena vṛttimuktvā lakṣaṇāṃ vaktuṃ śraddhāyā adbhirekakarmayogitvaṃ hetutvaṃ vā saṃbandhamāha-śraddhāpūrvaketi / asmai yajamānāya / snānādyarthamāpaḥ śraddhāṃ saṃnamante janayantīti śrutyarthaḥ //5// end bsrp_3,1.1.5 start bsrp_3,1.1.6ḥ aśrutatvād iti cen neṣṭādikāriṇāṃ pratīteḥ | bbs_3,1.6 | apāṃ gatimupetyādbhiḥ saha jīvānāṃ gatimākṣipya samādhatte-athāpītyādinā / dyulokāgnau śraddhāhuteḥ somo rājā saṃbhavatītyuktvā vākyaśeṣe dhūmādimārgeṇa ākāśāccandramasaṃ prāptā iṣṭyādikāriṇa eṣa somo rājetyuktāḥ, ataḥ somarājāśabdasāmānyādiṣṭyādikāriṇāṃ jīvānāṃ śraddhāśabditādbhiḥ saha gatiriha śraddhāhutivākye pratīyata ityarthaḥ / teṣāṃ sūkṣmābhirdravyāpūrvarūpābhiḥ pañcīkṛtābhiradbhiḥ saṃbandhaṃ vadan sahagatiṃ vivṛṇoti-teṣāṃ cāgnihotreti / nidhanaṃ maraṇaṃ tannimittakamantyeṣṭividhānaṃ, asau yajamānaḥ, svargāya gacchatviti mantrārthaḥ / hutadravyarūpāṇāmapāṃ gamane śrutyantaramāha-tathāceti / agnihotraprakaraṇe janakena yājñavalkyaṃ prati 'natvevainayoḥ sāyaṃprātarāhutyostvamutkrāntiṃ na gatiṃ na pratiṣṭhāṃ na tṛptiṃ na punarāvṛttiṃ na lokaṃ pratyutthāyinaṃ vettha'iti ṣaṭ praśnāḥ kṛtāsteṣāṃ nirvacanamapi rājñaiva 'te vā ete āhutī hute utkrāmataḥ te 'ntarikṣadvārā divaṃ gacchataste divamevāhavanīyaṃ pratiṣṭhāṃ kurvāte divaṃ tarpayataste tataḥ punarāvartete tataḥ pṛthivyāṃ puruṣe yoṣiti ca hute puruṣarūpeṇottiṣṭhataḥ'iti vākyaśeṣeṇa kṛtam //6// end bsrp_3,1.1.6 start bsrp_3,1.1.7ḥ bhāktaṃ vānātmavittvāt tathā hi darśayati | bbs_3,1.7 | saṃpratyuttarasūtravyāvartyaṃ śaṅkate-kathamityādinā / atra somākhyacandrasyānnatvamuktaṃ neṣṭādikāriṇāmiti bhrāntinirāsārthaṃ śrutyantaramāha-te candramiti / yathā yajñe camasasthaṃ somamṛtvija āpyāyasveti kriyāvṛttau loṭ punaḥ punarāpyāyya punaḥ punarapakṣayya bhakṣayanti / evamenāniṣṭādikāriṇo 'nnarūpān bhakṣayanti devā ityarthaḥ / adhikriyate puruṣo vidhinā saṃbadhyate 'nenetyadhikāraḥ phalakāmanā / śāstrānarthakyavāraṇāya annatvaṃ goṇamiti bhāvaḥ / kena doṣeṇa teṣāṃ devabhogyatetyata āha-anātmavittvācceti / yathā paśurbhogya evamajñaḥ sa bhedadhīmān devānāṃ bhogya ityarthaḥ / ātmaśabdasya mukhyatvabalena sūtrāṃśaṃ vyākhyāya prakṛtapañcāgnayaḥ sūtrakṛtātmatvenopacaritā iti vyākhyāntaramāha-anātmetyādinā / vidyāstutyarthamannatvaṃ na mukhyamityatra śrutyantarārthaṃ sūtraśeṣaṃ vyācaṣṭe-tathāhīti / evaṃ gatiparyālocanayā vairāgyamiti siddham //7// end bsrp_3,1.1.7 start bsrp_3,1.2.8ḥ kṛtātyaye 'nuśayavān dṛṣṭasmṛtibhyāṃ yathetamanevaṃ ca | bbs_3,1.8 | idānīṃ gatyantarabhāvinīmāgatiṃ nirūpapayati-kṛtātyaya iti / bhoktavyakarmasamāptyānantaryamathaśabdārthaḥ / yathetamityārabhya śvādiyonimityantaṃ vākyaṃ yāvattāvadāmnāyata iti yojanā / atra yāvatsaṃpātamiti viśeṣaṇādramaṇīyacaraṇā iti vākyācca saṃśayamāha-tatreti / anuśayaḥ karma, atra pūrvapakṣe karmābhāvenāgateraniyamādvairāgyādārḍhyaṃ, siddhānte karmasattvenāgatiniyamādvairāgyadārḍhyamiti bhedaḥ / teṣāmiṣṭādikāriṇāṃ yadā tatkarma paryavaiti viparikṣīṇaṃ bhavati tadā punarāvartanta iti śrutyantareṇāpi kṛtsrakarmaṇaścandraloke bhuktatvamucyata ityarthaḥ / yāvatpadasaṅkoco na yuktaḥ śrutyantaravirodhādityāha-naivamiti / ayaṃ naro yatkiñcidiha loke karma karoti tasyāntaṃ phalaṃ paraloke prāpya karmārthaṃ punarāyātīti śrutyarthaḥ / karmābhāve śrutimuktvā yuktimāha-apiceti / abhivyaktiḥ phalonmukhatā, maraṇenābhivyaktasya sarvasya karmaṇaḥ paralokabhogasyāvaśyaṃbhāvātkarmābhāva ityarthaḥ / caraṇākhyasīlamātrādavaroha iti prāpte siddhāntapratijñāṃ vyācaṣṭe-yenetyādinā / tat tatrāvarohatāṃ jīvānāṃ madhye ye kecidiha karmabhūmau ramaṇīyacaraṇāḥ puṇyakarmāṇaḥ puṇyayonibhāja iti yat tat abhyāśo ha avaśyaṃ hītyarthaḥ / kapūyaṃ pāpam / dṛṣṭaśabdasya śrutyarthamuktvārthāntaramāha-dṛṣṭaśceti / 'puṇyo vai puṇyena karma bhavati pāpaḥ pāpena'ityādiśāstreṇa sukhaduḥkhayordharmārdharmahetukatvamavagatam / tataśca janmārabya dṛṣṭo bhogaḥ karmahetukaḥ bhogatvāt, svargabhogavadityānuśayasiddhiḥ, vipakṣe ca hetvabhāvāt bhogasyākasmikatvaprasaṅga ityarthaḥ / smṛtavāśramāḥ āśramiṇaḥ pretya mṛtvā lokāntare karmaphalaṃ bhuktvā tataḥ śeṣeṇa bhuktādanyena karmaṇā anuśayākhyena punarjanma pratipadyante iti saṃbandhaḥ / viśiṣṭā deśādayo medhāntā daśa guṇā yeṣu te tathoktāḥ / śrutaṃ jñānaṃ, vṛttaṃ ācāraḥ / svābhimatānuśayaṃ vaktuṃ pṛcchati-kaḥ punariti / kṛtasya karmaṇaḥ svarge bhoge sati bhuktasya karmaṇo leśo 'nuśayastadvānavarohati bhāṇḍe snehaleśasya dṛṣṭatvāt, tataḥ śeṣeṇeti smṛteścetyekadeśivyākhyāmāha-kecidityādinā / ricyamānaṃ snehena viyujyamānam / nanu bhoganāśyatvāt karmaṇo leśo na yuktaḥ iti śaṅkate-nanviti / kṛtsnakarmaṇo bhoge jāte nāśaḥ syāt, natu bhogo jāta iti parihārārthaḥ / bhogo na jāyata ityayuktamiti śaṅkate-nanviti / bhogaḥ sāvaśeṣo jāta iti samādhatte-bāḍhamityādinā / idamekadeśivyākhyānaṃ dūṣayati-naceti / 'svargakāmo yajeta'ityādiśāstreṇa svargabhogārthaṃ karma coditaṃ, taccheṣasya martyabhogahetutve śāstravirodha ityarthaḥ / kiñca svargahetukarmaśeṣādavarohe kapūyayonyāpattiśrutivirodha ityāha-avaśyaṃ ceti / svābhimatamanuśayamāha-tasmāditi / pūrvapakṣabījamanūdya dūṣayati-yadityādinā / kṣapayitvā punarāgacchantīti prāpyantamiti vākyena gamyata iti yojanā / janmārabhya dṛṣṭabhogaliṅgānugṛhītayā ramaṇīyakapūyacaraṇaśrutyaihikānuśayākyakarmaviśeṣaṇaparayā virodhāt, yatkiñceti yāvatsaṃpātamiti ca sāmānyaśabdayorāmuṣmikaviṣayatvena saṅkoco nyāyya iti bhāvaḥ / maraṇaṃ kṛtsnakarmābhivyañjakamityayuktam, uktānuśayaśrutivirodhādityāha-tadapīti // balavadanārabdhakarmapratibandhācca na kṛtsnakarmābhivyaktirityāha-apicetyādinā / tasya kṛtasnakarmavyañjakatve heturnāstīti bhāvaḥ / praśnaṃ matvottaraṃ śaṅkate-ārabdheti / ārabdhavadanārabdhasyāpi balavataḥ pratibandhakatvānna sarvakarmaṇaḥ phaladānāyābhivyaktiriti samādhatte-yatheti / anāraśabdhaphalatvāviśeṣātsarvakarmaṇāmabhivyaktimāśaṅkya mithoviruddhasvarganarakādidehaphalānāmekadehārambhakatvāsaṃbhava uktastaṃ vivṛṇoti-nahīti / astu tarhi durbalasya karmaṇo nāśa ityata āha-nāpīti / nābhuktaṃ kṣīyate karmetyekānta utsargaḥ sa ca prāyaścitabrahmajñānadhyānairbādhyate na maraṇamātraṇetyarthaḥ / maraṇena durbalakarmāvināśe mānamāha-smṛtiriti / karmanāśapakṣaṃ nirasya prakṛtakṛtsnakarmābhivyaktipakṣe doṣāntaramāha-yadi ceti / 'kṛtsnakarmaṇāmekasmin devādijanmani bhogena kṣayānna janmāntaraṃ syāt, jñānābhāvānna muktirityajñadevasya kaṣṭāntarāladaśā syādityarthaḥ / 'śvasūkarakharoṣṭrāṇāṃ go 'jāvimṛgapakṣiṇām / caṇḍālapulkasānāṃ ca brahmahā yonimṛcchati / 'ityādismṛtivirodhācca na sarvakarmaṇāmekajanmārambhakatvamityāha-brahmeti / nanvekasya karmaṇaḥ kathamanekajanmaphalakatvam, adṛṣṭatvādityāha-naceti / kiñca vyañjakatve 'pi maraṇasya kiṃ sarvakarmavyañjakatvaṃ kalpyate uta yatkiñcitkarmavyañjakatvam / nādyaḥ, iha kṛtakārīryāderatraiva phalahetormaraṇavyajyatvāsaṃbhavādityāha-naceti / dvitīyaṃ nirasyan paroktaṃ dṛṣṭāntaṃ vighaṭayati-pradīpeti / rūpāṇāṃ pradīpavat, maraṇaṃ na kasyacidapi karmaṇo vayañjakaṃ kintu prabalakarmapratibandhābhāve durbalaṃ vyajyata ityarthaḥ / evaṃ maraṇasya vyañjakatvānaṅgīkāreṇa pradīpadṛṣṭānto nirastaḥ, aṅgīkāre 'pyanukūlo dṛṣṭānta ityāha-sthūleti / sūkṣmamanudbhūtarūpamiti maraṇe sarvakarmābhivyaktyasiddhiriti śeṣaḥ / evaṃ sarvakarmasaṅgha ekajanmārambhaka ityaikabhavikaḥ karmāśaya iti matanirāsamupasaṃharati-tasmāditi / caraṇaśrutyā 'tataḥ śeṣeṇa'ityādismṛtyā 'prabalapratibandhāt'itinyāyena cānabhivyaktakarmasadbhāvādityarthaḥ / nanu muktyanupapattyāṅgīkārya aikabhavika ityata āha-śeṣeti / sūtraśeṣaṃ vyācaṣṭe-te cetyādinā / avarohamārga itthaṃ śrūyate-'tasmin yāvatsaṃpātamuṣitvā athaitamevādhvānaṃ punarnivartante yathetamākāśamākaśādvāyuṃ vāyurbhūtvā dhūmo bhavati dhūmo bhūtvābhraṃ bhūtvā megho bhavati bhūtvā pravarṣati ta iha vrīhiyavā oṣadhivanaspatayastilamāṣā iti jāyante ato vai khalu durniṣprapataraṃ yo yo hyannamatti yo retaḥ siñcati tadbhūya eva bhavati tadya iha ramaṇīyacaraṇā ramaṇīyāṃ yonimāpadyante'iti / dhūmādyadhvanā yathetaṃ yathāgataṃ tathetamadhvānaṃ punarāyantītyuktvā dhūmādirūpapitṛmārgastharātryādikaṃ noktamadhikaṃ cābhrādikamuktamiti matvā sūtrakṛtoktaṃ yathetamanevaṃ ceti / avaśiṣṭaśrutyartho 'gne sphuṭībhaviṣyati //8// end bsrp_3,1.2.8 start bsrp_3,1.2.9ḥ caraṇād iti cen nopalakṣaṇārtheti kārṣṇājiniḥ | bbs_3,1.9 | saṃprati śrutisthacaraṇaśabdamākṣepapūrvakaṃ sūtrakṛdvyācaṣṭe-caraṇāditi cediti / 'adrohaḥ sarvabhūteṣu karmaṇā manasā girā / anugrahaśca jñānaṃ ca śīlametadvidurbudhāḥ'iti smṛtāvuktāvadrohādayaḥ śāstrārthajñānarūpaṃ śīlaṃ sarvakarmāṅgamuktaṃ tadbodhakaṃ caraṇapadamaṅginaḥ śrautādikarmaṇo lakṣakaṃ, karmaṇa evottarāvasthā dharmādharmākhyāpūrvamiti karmalakṣaṇayaiva tadabhinnāpūrvākhyānuśayasiddhiriti kārṣṇājinimatam //9// end bsrp_3,1.2.9 start bsrp_3,1.2.10ḥ ānarthakyam iti cen na tadapekṣatvāt | bbs_3,1.10 | tadeva śaṅkāsamādhānābhyamāha-ānarthakyamiti cedityādinā sūtreṇa / caraṇaśabdavācyasyaiva grahaṇasaṃbhavānna lakṣaṇā yukteti śaṅkitvaiva brūte-nanviti / pratiṣiddhaṃ śīlaṃ krodhānṛtādirūpam / kiñca śīlasya niṣphalatvāyogācchrutayonyāpattistasyaiva phalaṃ nānuśayasyetyāha-avaśyaṃ ceti / vedāstadarthakarmāṇyācāraṃ vinā na phalantīti smṛtyā śīlasya karmāṅgatvānna pṛthakphalāpekṣā, aṅgiphalenārthavattvāt / na cāṅgamātrādyonyāpattiḥ phalamiti vācyam / aṅgasya phalāsaṃbhavena mukhyārthasyācārasya grahaṇāyogāllakṣaṇā yukteti samādhānārthaḥ / yadyācārasya snānādivat puruṣasaṃskāratayā puruṣārthatvaṃ tadāpyavirodha ityāha-puruṣārthatve 'pīti / aṅgāvabaddhopāstivadācāror'thavānityarthaḥ / astu tarhi śīlakhyācārādeva yonyāpattirityāśaṅkya 'puṇyo vai puṇyena karmaṇā'ityādi śrutyā virodhānnaivamityāha-karma ceti / pārayamāṇaḥ śaktaḥ //10// end bsrp_3,1.2.10 start bsrp_3,1.3.11ḥ sukṛtaduṣkṛte eveti tu bādariḥ | bbs_3,1.11 | yadyapyakrodhādirūpaṃ śīlaṃ sādhāraṇadharmātmakaṃ viśeṣarūpāt karmaṇo 'bhinnaṃ tathāpi caraṇācāraśabdau karmavācināveva na śīlavācakāviti na lakṣaṇāvasara iti bādarimataṃ mukhyasiddhāntamāha-sukṛteti / caraṇaśabdārthamupasaṃharati-ācāro 'pīti / karmaṇa evācāratve yathākārītyādibhedoktiḥ kathamityata āha-bhedavyapadeśa iti / nirūpapadācāraśabdāt sadācārarūpo viśeṣo bhāti / atastatsamabhivyāhṛtaḥ karmasāmānyavācako yathākārīti śabdastaditaraviśeṣaparaḥ evamanavadyāni karmāṇīti sāmānyataḥ, asmākaṃ sucaritānīti viśeṣa iti vivekaḥ / tasmādanuśayabalādāgatyavaśyaṃbhāvānusandhānādvairāgyamiti siddham //11// end bsrp_3,1.3.11 start bsrp_3,1.3.12ḥ aniṣṭādikāriṇām api ca śrutam | bbs_3,1.12 | evaṃ puṇyātmanāṃ gatyāgaticintayā vairāgyaṃ nirūpya pāpināṃ taccintayā tannirūpayati-aniṣṭādikāriṇāmapīti / 'ye vai ke ca'ityaviśeṣaśruteḥ, 'vaivasvataṃ saṃgamanaṃ janānām'iti śruteśca saṃśaye prathamādhikaraṇena siddhaniyamākṣepasaṃgatyā pūrvapakṣasūtraṃ vyācaṣṭe-tatretyādinā / yamarājaṃ pāpijanānāṃ samyaggamyaṃ, haviṣā prīṇayateti śrutyarthaḥ / pūrvapakṣe puṇyavatāmeva candragatiriti niyamābhāvāt puṇyavaiyarthyaṃ pāpādvairāgyādārḍhyaṃ ceti phalaṃ, siddhānte pāpināṃ candralokadarśanamapi nāstīti puṇyārthavattvaṃ vairāgyadārḍhyaṃ ceti phalam / pañcamāgnau dehārambha iti niyamātpāpināmapi prathamadyulokāgniprāptirvācyetyāha-dehārambha iti / pāpināṃ svargabhogābhāve 'pi mārgāntarābhāvā candragatiriti bhāvaḥ //12// end bsrp_3,1.3.12 start bsrp_3,1.3.13ḥ saṃyamane tv anubhūyetareṣāmārohāv arohau tadgatidarśanāt | bbs_3,1.13 | siddhāntasūtraṃ vyācaṣṭe-tuśabda ityādinā / saṃyamane yamaloke yamakṛtā yātanā anubhūyāvarohantītyevamārohāvarohāviti yojanā sūtrasya jñeyā / prayatāṃ mṛtvā gacchatām / samyak parastātprāpyata iti saṃparāyaḥ paralokaḥ tadupāyaḥ sāṃparāyaḥ, bālamajñaṃ, viśeṣato vittarāgeṇa mūḍhaṃ mohātpramādaṃ kurvantaṃ prati na bhāti / sa ca bālo 'yaṃ strīvittādiloko 'sti na paraloko 'stīti mānī / sa me mama yamasya vaśamāpnotītyarthaḥ / pāpināṃ yamavaśyatāvādiviśeṣaśrutismṛtibalāt'ye vai ke ca'ityaviśeṣaśrutiriṣṭādikāriviṣayatvena vyākhyeyeti bhāvaḥ //13// end bsrp_3,1.3.13 start bsrp_3,1.3.14ḥ smaranti ca | bbs_3,1.14 | sūtratrayasya bhāṣyaṃ subodham //14 // //15 // //16// end bsrp_3,1.3.14 start bsrp_3,1.3.15ḥ api ca sapta | bbs_3,1.15 | end bsrp_3,1.3.15 start bsrp_3,1.3.16ḥ tatrāpi ca tadvyāpārādavirodhaḥ | bbs_3,1.16 | end bsrp_3,1.3.16 start bsrp_3,1.3.17ḥ vidyākarmaṇor iti tu prakṛtatvāt | bbs_3,1.17 | yaduktaṃ mārgāntarābhāvāt pāpināmapi candragatiriti / tanna / tṛtīyamārgaśruterityāha-vidyākarmaṇoriti / mārgadvitayoktyanantaraṃ tṛtīyamārgoktiprārambhārthaḥ śrutāvathaśabdaḥ / etayorvidyākarmaṇoḥ pathidvayasādhanayoranyatareṇāpi sādhanena ye narā na yuktāste janmamaraṇāvṛttirūpatṛtīyamārgasthāni bhūtāni bhavanti, kriyāvṛttau loṭ, tena pāpināṃ candragatyabhāvāccandraloko na saṃpūryata iti śrutyarthaḥ / pratipattāviti / prāptisādhane ityarthaḥ / apica pāpināṃ candragatau asau lokaḥ saṃpūryeta 'ataśca na saṃpūryate'ityetatprativacanaṃ viruddhaṃ prasajyetetyanvayaḥ / avarohādasaṃpūraṇamaśrutaṃ na kalpyaṃ śrutahānyāpatterityāha-na aśrutatvāditi / avaroha eva tṛtīyaṃ sthānaṃ śrutyuktamityata āha-avarohasyeti / imamadhvānaṃ punarnivartanta iti iṣṭādikāriṇāmavarohokteraniṣṭādikāriṇāmapi avarohasyārthasiddhatvāt punaruktirvyarthetyarthaḥ / athaitayoriti mārgāntaropakramabādhastṛtīyaśabdabādhaścetyataḥ sthānaśabdo mārgalakṣaka iti draṣṭavyam //17// end bsrp_3,1.3.17 start bsrp_3,1.3.18ḥ na tṛtīye tathopalabdheḥ | bbs_3,1.18 | evamaviśeṣaśrutermārgāntarābhāvācceti pūrvapakṣabījadvayaṃ nirasya tṛtīyabījanirāsārthaṃ sūtramādatte-yatpunarityādinā / vidyākarmaśūnyānāṃ kṛmikīṭādibhāvena jāyasvetyādiśrutyā nirantarajanmamaraṇopalabdhernāhutisaṃkhyādara ityarthaḥ / puruṣaśabdāccaivamityāha-apiceti / manuṣyadehasyāpi nāhutisaṅkhyāniyama ityāha-apicetyādinā / vidhiniṣedharūpārthadvaye vākyabhedaḥ syādityarthaḥ //18// end bsrp_3,1.3.18 start bsrp_3,1.3.19ḥ smaryate 'pi ca loke | bbs_3,1.19 | aniyame smṛtisaṃvādārthaṃ sūtram-smaryate 'pīti / lokyate 'neneti loko bhāratādiruktaḥ mukhyārthamapyāha-balāketi //19// end bsrp_3,1.3.19 start bsrp_3,1.3.20ḥ darśanāc ca | bbs_3,1.20 | 'aṇḍajāni ca jarāyujāni ca svedajāni codbhijjāni ca 'itiśrutyavaṣṭambhena sūtraṃ vyācaṣṭe-apiceti / anyatrāpyaniṣṭādikāriṣvityarthaḥ //20// end bsrp_3,1.3.20 start bsrp_3,1.3.21ḥ tṛtīyaśabdāvarodhaḥ saṃśokajasya | bbs_3,1.21 | anayā śrutyā cāturvidhyaṃ kathamuktaṃ śrutyantare trīṇyevetyavadhāraṇavirodhāditi śaṅkottaratvena sūtramādatte-nanvityādinā / jīvajaṃ jarāyujaṃ manuṣyādi, bhūmimudbhidya jāyate vṛkṣādikaṃ, udakaṃ bhittvā jāyate yūkādi jaṅgamamiti bhedaḥ / saṃśokaḥ svedaḥ //21// end bsrp_3,1.3.21 start bsrp_3,1.4.22ḥ sābhāvyāpattirupapatteḥ | bbs_3,1.22 | evaṃ pāpināṃ gatyāgatī vicārya saṃpratīṣṭādikāriṇāmavarohe viśeṣamāha-sābhāvyāpattirūpapatteḥ / yathetamanevaṃ cetyuktarītyā yathāgataṃ dhūmādyadhvānaṃ punarnivartante, nivṛttāścānuśayinaḥ karmānte drutadehā ākāśaṃ gatā ākāśasadṛśā bhavanti / ākāśasādṛśyānantaraṃ piṇḍīkṛtā atisūkṣmaliṅgopahitāḥ vāyunetastataśca nīyamānā vāyusamā bhavanti / so 'nuśayī saṃgho vāyusamo bhūtvā dhūmasaṃgatastatsamo bhavati, dhūmasamo bhūtvābhrasamo bhavati / apo bibhartītyabhraṃ, mehati siñcatīti vṛṣṭikartā meghastatsamo bhūtvā varṣadhārādvārā pṛthivīṃ praviśya vrīhiyavādirūpo bhavatīti siddhāntagatyā śrutyarthaḥ / pūrvottarayuktidvayaṃ saṃśyabījaṃ mantavyaṃ, pūrvatra mārgadvayamuktvā tṛtīyatvokteryuktaṃ sthānaśabdasya mārgalakṣakatvamiha tu dugdhaṃ dadhi bhavatītyādiprayoge bhavatiśrutervikārasvarūpāpattau mukhyatvāt sādṛśyāpattilakṣaṇābījaṃ nāstīti pratyudāharaṇasaṅgatiḥ / śrutimukhyatvaṃ phalamiti pūrvapakṣaḥ / anuśayināṃ pūrvasiddhākāśādisvarūpāpattyayogāllakṣaṇeti siddhāntayati-evamityādinā / samāno bhāvo dharmo yasya tadbhāvaḥ sābhāvyaṃ sāmyamiti sūtrapadārthaḥ / evaṃ hyetaditi / etadbhavanamevaṃ sādṛśyarūpamevopapadyata ityarthaḥ / anuśayināmākāśādibhyo nirgamanānyathānupapattyāpi sādṛśyalakṣaṇetyāha-ākāśasvarūpeti / saṃyogalakṣaṇāmāśaṅkyāha-vibhutvādi ti / bhavatiśrutyā saṃyogalakṣaṇāyāmanuvādaḥ syādityarthaḥ / vividhabhūtasāmyamavarohe bhavatītyanusaṃdhānādvairāgyamupasaṃharati-ata iti //22// end bsrp_3,1.4.22 start bsrp_3,1.5.23ḥ nāticireṇa viśeṣāt | bbs_3,1.23 |nāticireṇa / uktaṃ sādṛśyamupajīvya loke gantṛṇāṃ cirāciragatidarśanātsaṃśayaṃ vadan pūrvapakṣayati-tatretyādinā / aniyamāt kadācidvilambena yonyāpattiriti pūrvapakṣaphalaṃ, siddhānte tu vrīhīyavādibhāvādanuśayināṃ vilambena nirgamanamiti viśeṣādākāśādibhāvācchīghraṃ nirgama ityavilambena yonyāpattirityanusaṃdhānādvairāgyadārḍhyamiti vivekaḥ / nanvākāśādiṣvanuśayināṃ sukhaṃ vrīhiyavādiṣu duḥkhamiti duḥśabdādbhāti na cirāciranirgamanamityata āha-sukhaduḥkhatāviśeṣaścāyamiti / avadhiḥ kālaḥ //23// end bsrp_3,1.5.23 start bsrp_3,1.6.24ḥ anyādhiṣṭhiteṣu pūrvavadabhilāpāt | bbs_3,1.24 |anyābhilāpāt / śrutikramāt arthakramāccādhikaraṇānāṃ kramo bodhyaḥ / iha bhūmau varṣadhārādvārā patitāste 'nuśayino vrīhyādisāmyena jāyanta iti śrutyarthaḥ / atra jāyanta iti śruteḥ pūrvatrākāśādivarṣāntasādṛśyokteśca saṃśayamāha-tatreti / asminnavadhau varṣasādṛśyānantaramityarthaḥ / durniṣprapataraśabdena ciranirgalanalakṣaṇoktā na yuktā, duḥkhena nirgamanamiti mukhyasaṃbhavādityākṣepasaṅgatyā pūrvapakṣayati-kiṃ tāvadityādinā / atra pūrvapakṣe sthāvaratvanivṛttaye 'dhikāriṇāṃ yatnagauravaṃ, siddhānte vrīhyādisaṃśleṣamātraṃ parihartuṃ yatnalāghavaṃ vairāgyadārḍhyaṃ ceti vivekaḥ / nanu dehotpattyā jīvānāṃ janma syānna svataḥ, vrīhyadestu na dehatvamityata āha-sthāvarabhāvasyeti / 'sthāṇumanye 'nusaṃyanti'ityādyā śrutiḥ / 'śarīrajaiḥ karmadoṣairyāti sthāvaratāṃ naraḥ'ityādyā smṛtiḥ / nanu svargiṇāṃ pāpābhāvātkathaṃ sthāvaratvaṃ, tatrāha-paśviti / somādyucchiṣṭabhakṣaṇasurāgrahāvādiśabdārthaḥ / kratvarthahiṃsāderapi hiṃsātvādisāmānyena pravṛtterna hiṃsyādityādiśāstraniṣiddhatvākāreṇa duritāpūrvakāritvamaviruddhamiti sāṅkhyā āhuḥ / śruto 'tra vrīhyādibhāvo 'nuśayināṃ na janyarūpaḥ karmaviśeṣaparāmarśaṃ vinātroktatvāt, pūrvoktākāśādibhāvavaditi siddhāntayati-evaṃ prāpta ityādinā / pūrvavaditi padaṃ dṛṣṭāntatvena hetvaṃśatvena ca vyākhyātaṃ yadatra prakaraṇe karmaviśeṣaparāmarśakamucyate tajjanmeti vyatirekadṛṣṭāntamapyāha-yatra tviti / apica 'yo yo hyannamatti yo retaḥ striyāṃ siñcati tadbhūya eva bhavati'iti vākyaśeṣe vrīhyādiṣu praviṣṭasyānuśayisaṃghasyānnadvārā retaḥsikpuruṣayogaḥ śrutastadanyathānupapattyāpi janmaśrutirna mukhyetyāha-apicetyādinā / vrīhyādirūpadehanāśe dehināmuktānteravaśyaṃbhāvādretaḥ sigyogo na syādityarthaḥ / eteneti / uktānumānārthāpattibhyām / jāyata iti śrutermukhyārthatvamanuśayibhogāyatanatvaṃ ca vrīhyādeḥ pratibrūyādityarthaḥ / nanu vrīhyāderbhogāyatanatvānaṅgīkāre pūrvoktaśrutismṛtiprasiddhibādha ityata āha-naceti //24// end bsrp_3,1.6.24 start bsrp_3,1.6.25ḥ aśuddham iti cen na śabdāt | bbs_3,1.25 | vaidikaṃ karmāśuddhaṃ na bhavati śāstravihitatvāditi sūtrārthaṃ prapañcayati-ayaṃ dharma ityādinā / śucau deśe prātaḥ sāyaṅkāle jīvanādinimitte kṛtamagnihotraṃ dharmo bhavati sa evāśucideśe madhyarātre maraṇādinimitte kṛtaḥ sannadharmo bhavatīti nirṇayaḥ śāstraikasādhya ityarthaḥ / tataḥ kiṃ tatrāha-śāstrācceti / nanu yā hiṃsā so 'dharma ityutsargasya viśeṣavidhinā bādho 'tra na yuktaḥ / nābhicarediti niṣiddhaśyenasya puruṣārthatvavat niṣiddhahiṃsāderapi kratūpakārakatvāvirodhāditi, tatrāha-utsargāpavādayoriti / ayamarthaḥ-kāmye karmaṇi sarvatra karaṇāṃśe rāgataḥ pravṛttiḥ, aṅgeṣu vidhita iti sthitiḥ / tathāca śyenākhye karmaṇi niṣedhe 'pi rāgaprābalyāt pravṛttiḥ syāt kratvaṅgahiṃsādau tu vidhita eva pravṛttirvācyā / sa ca vidhiryadyutsargaprāptamanarthahetutvaṃ na bādheta tarhi pravartako na syāt, pravartakatve vā vidhiranarthāya syāt, ato niravakāśo vidhiḥ sāvakāśamutsargamavihitahiṃsādiṣu sthāpayatīti / idaṃ ca niṣedhaśāstrasya hiṃsātvādisāmānyena pravṛttimaṅgīkṛtyoktam / vastutastasya rāgaprāptahiṃsāviṣayatvādvaidhahiṃsāyāmapravṛtternāśuddhatvaśaṅkāvasara iti draṣṭavyam / pratirūpaṃ duḥkharūpaṃ tasya phalaṃ neti yojanā / iha vrīhyādibhāve kaścidadhikāraḥ karmaparāmarśo nāstītyuktam //25// end bsrp_3,1.6.25 start bsrp_3,1.6.26ḥ retaḥsigyogo 'tha | bbs_3,1.26 | atha vrīhyādibhāvānantaraṃ retaḥ sigbhāvaḥ śrutaḥ / tatrānnasthānuśayino retaḥ sekakartṛtvāyogādyogamātraṃ vācyaṃ tadvadupakrame 'pi yoga evāstheyaḥ, anyathopakramopasaṃhārayorvirodhaḥ syāditi matvoktam-ityavirodha iti //26// end bsrp_3,1.6.26 start bsrp_3,1.6.27ḥ yoneḥ śarīram | bbs_3,1.27 | yoneḥ śarīraśruterna vrīhyādiśarīratvamanuśayināmiti sūtrārthaḥ / evaṃ karmiṇāṃ gatyāgatisaṃsāro durvāra ityanusandhānāt karmaphalādvairāgyaṃ tattvajñānasādhanaṃ siddhamiti pādārthamupasaṃharati-iti siddhamiti //27// end bsrp_3,1.6.27 iti śrīmadparamahaṃsaparivrājakācārya śrīmadgovindabhagavatpādakṛtau śārīrakamīmāṃsākhyāyāṃ bhāṣyaratnaprabhāyāṃ tṛtīyādhyāyasya prathamaḥ pādaḥ // tṛtīyādhyāye dvitīyaḥ pādaḥ / start bsrp_3,2.1.1ḥ sandhye sṛṣṭirāha hi | bbs_3,2.1 |saṃdhye sṛṣṭirāha hi / uktavairāgyasādhyastattvaṃpadārthaviveko vākyārthajñānasādhanamasmin pāde nirūpyata iti pādayorhetusādhyabhāvasaṃgatimāha-atikrānta iti / sādhanavicāratvādevāsya pādasyāsminnadhyāye saṃgatiḥ / asmin pāde 'na sthānato 'pi'ityataḥ prāguddeśyatvena prathamaṃ jijñāsitatvaṃpadārtho 'vasthādvārā vivicyate, tadārabhyāpādasamāptervidheyatatpadārthavivekaḥ, tatra pūrvaṃ gatyāgaticintayā jāgradavasthā nirūpitā tadanantarabhāvinīṃ svapnāvasthāṃ śrutyuktāṃ viṣayīkṛtya tatra svapne rathādisṛṣṭyuktestadabhāvokteśca saṃśayaṃ vadan pūrvapakṣasūtraṃ yojayati-tatra saṃśaya ityādinā / svapnarathādayo jāgradrathādivat vyāvahārikasattākā uta śuktirajatavat prātītikā iti saṃśayārthaḥ / ārambhaṇādhikaraṇe prapañcasya pāramārthikatvaniṣedhāditi mantavyam / atra pūrvapakṣe jāgradvat svapnājjīvasya vivekāsiddhiḥ / siddhānte prātītikadṛśyasākṣitayā vivekāt svayañjyotiṣṭvasiddhiriti phalam / mumūrṣoḥ sarvendriyopasaṃhārādetallokānanubhavo sati vāsanāmātreṇa imaṃ lokaṃ smarataḥ karmabalādhṛdaye manasā paralokasphūrtirūpaḥ svapno bhavati, so 'yaṃ lokadvayasandhau bhavatīti saṃdhyaḥ svapnaḥ / tathāca śrutiḥ-'tasmin saṃdhye sthāne tiṣṭhannete ubhe sthāne paśyati idaṃ ca paralokasthānaṃ ca'iti / ayaṃ svapnaḥ kādācitka ityarucyā nityasvapnasya prabodhasaṃprasādasaṃdhibhavatvamuktam / anyetu martyacakṣurādyajanyarūpādisākṣātkāravattvaṃ paralokalakṣaṇaṃ, daivacakṣurādyajanyatadvattvaṃ martyalokalakṣaṇaṃ ca svapne 'stīti lakṣaṇato lokadvayasparśitvāt nityasvapnasyaiva lokadvayasaṃdhyatvaṃ grāmadvayasparśimārgasya tatsaṃdhyatvavaditi vyācakṣate / na kevalaṃ śrutyā svapnārthānāṃ vyāvahārikasatyatvaṃ kintu sakartṛkatvādapītyāha-sa hi karteti //1// end bsrp_3,2.1.1 start bsrp_3,2.1.2ḥ nirmātāraṃ caike putrādayaś ca | bbs_3,2.2 | kiñca svapnārthāḥ satyāḥ, prājñanirmitatvāt, ākāśādivaditi sūtrārthamāha-apicetyādinā / rūḍhimāśaṅkya prakaraṇānnirasyati-nanvityādinā / yaḥ supteṣu nirvyāpāreṣu karaṇeṣu jāgarti tadeva śukraṃ svaprakāśaṃ brahmetyarthaḥ / svapnasya jāgradarthaiḥ / samānadeśatvaśruterabhedaśruteśca satyatve tātparyamityāha-atho khalvāhuriti //2// end bsrp_3,2.1.2 start bsrp_3,2.1.3ḥ māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāt | bbs_3,2.3 | svapnarathādayaḥ prātītikā jāgradrathādau kḷptasāmagrīṃ vinā dṛṣṭatvācchuktirūpyādivaditi siddhāntayati-tuśabda ityādinā / cinmātraniṣṭhāvidyā cittvāvacchedena jīve 'pi sthitā rathādyākārā māyeti sūtrabhāṣyayoruktā māyāvidyayorabhedajñāpanāya mātrapadena tu sati pramātaryabādhyatvarūpasya vyāvahārikasatyatvasya nirāsa uktaḥ / kārtsnyamatra jāgrati yā kḷptasāmagrī, tajjanyatvaṃ paramārthavastuno jāgradarthasya kāryasya dharmaḥ / satyatvavyāpakaḥ tadabhāvaṃ svapne vivṛṇoti-na tāvādityādinā / saṃvṛte saṅkīrṇe, paryetuṃ gantuṃ, viparyetumāgantuṃ, śrāvayati prabuddho janaḥ, pārśvasthānpratīti śeṣaḥ / etatsvapnaṃ yathā syāttathā / yatra kāle svapnyayā vṛttyā carati tathā svaśarīre yatheṣṭaṃ caratītyarthaḥ / bahiriveti / kulāyāddehāt bahirivāmṛta ātmā caritvā yatra kāmaṃ yatheṣṭamīyate viharatītyarthaḥ / guṇamāha-yo hīti / dehābhimānahīnatvaguṇena bahiṣṭhavaddehastho 'pi bahirityukta ityarthaḥ / evaṃ sati śrutiyuktibhyāṃ antareva svapne satītyarthaḥ / vipralambho vibhramaḥ yogyadeśābhāvamuktvā kālābhāvamāha-kāleti / atra rātrisamaye 'pi ketumālādivarṣāntare vāsaro bhavati iti bhārata ityuktam / pūrvakṣānumānānāṃ jāgradarthadṛṣṭānte kḷptamagrījanyatvamabādhayogyatvaṃ copādhiriti sūtratātparyam //3// end bsrp_3,2.1.3 start bsrp_3,2.1.4ḥ sūcakaśca hi śruter ācakṣate ca tadvidaḥ | bbs_3,2.4 | svapnasya bhrāntimātratve tatsūcito 'pyarthaḥ satyo na syāditi śaṅkottaratvena sūtrāntaraṃ vyācaṣṭe-māyetyādinā / mantreṇa devatānugraheṇauṣadhisevayā vā svapnaḥ satyasūcakāścet satyāḥ syurityata āha-tatrāpi bhavatu nāmeti / satyaharṣahetorapi śuktirūpyasya satyatvādarśanāditi bhāvaḥ / yathā kṛṣidvārā lāṅgalasya gavādijīvananimittatvaṃ tathā svapnabhokturadṛṣṭadvārā svapnasṛṣṭinimittatvaṃ na tu kumbhaṃ prati kumbhakārasyeva sākṣād svapnakartṛtvaṃ sāmagryabhāvabādhayoruktatvādityāha-yaduktamityādinā / tathāca svapnasya sakartṛkatvaṃ mukhyaṃ nāstīti hetvasiddhiriti bhāvaḥ / śrutitātparyavirodhācca na svapnasatyatetyāha-apiceti / vyatikaraḥ saṃkaraḥ, śrutyātatparatayetyarthaḥ / jāgaritādaviśeṣāditi bhāvaḥ / phalitamāha-tasmāditi / eteneti / bhāktatvenetyarthaḥ / dvitīyasūtroktaprājñakartṛkatvaheturapi svapnasya kiṃ śrutisiddha uta prājñasya sarveśvaratvāt siddhaḥ, nādya ityāha-yadapyuktamityādinā / svayaṃ vihatya jāgraddehaṃ niśceṣṭaṃ kṛtvā, svayaṃ vāsanayā nirmāya, svena bhāsā svīyabuddhivṛttyā svena jyotiṣā svarūpacaitanyena ca svapnamanubhavatītyarthathaḥ / na kevalaṃ bṛhadāraṇyake jīvasya svapnakartṛtvaṃ śrutaṃ kintu kāṭhake 'pītyāha-ihāpīti / jīvoktau brahmaprakaraṇavirodha ityata āha-tasya tviti / evaṃ hetoḥ śrutisiddhatvaṃ nirasya dvitīyamaṅgīkaroti-na cāsmābhiriti / tarhi hetusiddheḥ svapnasya satyatvamityāśaṅkya satyatvaṃ vyāvahārikaṃ pāramārthikaṃ veti vikalpya vyavahārakāle bādhadarśanāt, nādya ityāha-pāramārthikastviti / dvitīye dṛṣṭāntasya sādhyavaikalyamityāha-naceti / kastarhi svapnasya jāgrato viśeṣo 'tra kathyata ityāśaṅkya prātibhāsikatvamityāha-prāgiti //4// end bsrp_3,2.1.4 start bsrp_3,2.2.5ḥ parābhidhyānāt tu tirohitaṃ tato hyasya bandhaviparyayau | bbs_3,2.5 | pūrvaṃ kḷptasāmagryabhāvāt svapno māyetyuktamayuktaṃ satyasaṅkalpamātreṇāpi satyasṛṣṭisaṃbhavāditi śaṅkāṃ kṛtvā pariharan sūtraṃ vyācaṣṭe-athapi syādityādinā / satyasaṃkalpasya hi saṃkalpātsṛṣṭiḥ satyā bhavati jīvasya tvasatyasaṃkalpatvaṃ pratyakṣamiti parihārārthaḥ / tarhi viruddhadharmavattvājjīvasyeśvaratvaṃ nāstyeveti śaṅkate-kimiti / nāstīti na kintvāvṛtamasti tatpunarīśvaraprasādākasyacidvyajyata ityāha-na nāstīti / vidhūtadhvāntasya niṣpāpasya saṃsiddhasyāṇimādiviśiṣṭasyetyarthaḥ / brahmaivāhamiti devaṃ jñātvā sākṣātkṛtya sarvapāśānāmavidyādikleśānāmapahānirapakṣayastadrūpo bhavati / kṣīṇaiśca kleśaistatkāryajanmamaraṇātmakabandhadhvaṃsa iti nirguṇavidyāphalamuktam / saguṇavidyāphalamāha-tasyeti / parasyābhimukhyenāhaṅgraheṇa dhyānādbandhamokṣāpekṣayā manetroktahānidvayāpekṣayā vā tṛtīyaṃ viśvaiśvaryamaṇimādirūpaṃ martyadehapāte sati siddhe dehe bhavati tadabhogānantaramātmajñānātkevalo dvaitaśūnya āptakāmaḥ prāptasvayañjyotirānando bhavatīti kramamuktirityarthaḥ //5// end bsrp_3,2.2.5 start bsrp_3,2.2.6ḥ dehayogādvā so 'pi | bbs_3,2.6 | uktaiśvaryatirobhāve dehābhimāno heturiti kathanārthaṃ sūtraṃ, tannirasyāṃ śaṅkāmāha-kasmāditi / satyāvaraṇaṃ nāstītyaṅgīkṛtya kalpitāvaraṇaṃ sādhayati-ucyata ityādinā / jīvasyeśvaratvamaṅgīkṛtyāvaraṇakalpanāto varamanyatvakalpanetyāśaṅkāmudbhāvya śrutyā nirasyati-nanvityādinā / svapne 'pyālokādeḥ satyatve jāgratīvātmanaḥsvaprakāśatvamasphuṭaṃ syāt, prātibhāsikatve tvālokendriyādyasattve 'pyarthāparokṣyamātmajyotiṣa eveti sphuṭaṃ sidhyati / tasmāddeśādisāmyavacanaṃ svapnasya jāgrattulyabhānābhiprāyamityarthaḥ //6// end bsrp_3,2.2.6 start bsrp_3,2.2.7ḥ tadabhāvo nāḍīṣu tacchruter ātmani ca | bbs_3,2.7 | evaṃ bāhyakaraṇoparame sati manovāsanoddīpitāvidyāvilāsātmakaṃ svapnamātmanaḥsākṣiṇaḥ svayañjyotiṣṭvārthaṃ vicārya pratiyogyanuyogibhāvasaṅgatyā svapnāvasthamanolayātmikāṃ suṣuptiṃ vicārayati-tadabhāvo nāḍīṣu tacchuterātmani ca / tadetatsvapanaṃ yathā syāttathā / yatra kāle suptaḥ suṣuptaḥ samasto nirastabāhyakaraṇo manolayātsamyakprasaṅga ityarthaḥ / svāpe nāḍīsthānamuktvā nāḍīpurītatornāḍīparamātmanośca samuccayaśrutī āha-anyatreti / paramātmamātraśrutīrāha-tathānyatretyādinā / nāḍīpurītabrahmasu saptamīśruteḥ samuccayaśruteśca saṃśayamāha-tatreti / pūrvapakṣe sthānavikalpājjīvasya brahmaikyānirṇayaḥ, siddhānte nāḍībhiḥ purītataṃ gatvāntarhṛdi brahmaṇyeva śeta iti samuccyāt tannirṇaya iti vivekaḥ / ekapuroḍāśārthatvaṃ vrīhiyavayordṛṣṭaṃ nāḍyādīnāmekasmin svāparūpārthe nirapekṣasthānatvaṃ tu kuta ityata āha-nāḍyādīnāṃ ceti / sati brahmaṇi tṛtīyaśruterna saptamīti śaṅkārthaḥ / āyatanaśabdātsaptamyartha ādhāratvaṃ gamyata ityāha-naiṣa doṣa iti / anyatrāvasthādvaye śrānto jīvo viśrāntisthānaṃ prāṇākhyaṃ sadbrahmopasarpati suṣuptāvityarthaḥ / saptamīśrutyā nirapekṣādhāratvabhānādvikalpa āstheyaḥ kadācitsamuccityāpi nāḍyādīnāṃ sthānatvamiti na samuccayaśrutivirodha iti pūrvapakṣārthaḥ / siddhāntayati-evaṃ prāpta iti / sūtre cakāraḥ purītatsamuccayārthaḥ / yadā nāḍyaḥ suṣuptisthānaṃ tadā purītatsthānaṃ na bhavatīti śrutasthānatvasya pakṣe bādhaḥ syāt, sa na yukta ityāha-vikalpe hyeṣāmiti / vrīhiyavayostvagatyā vikalpa iti bhāvaḥ / yattu saptamīśrutyā nāḍyādīnāmekaphalakatvamiti, tannetyāha-na hyeketi / prāsādasya paryaṅkadhāraṇamarthaḥ / paryaṅkasya tu śayanamiti phalabhede 'pyekavibhaktirdṛśyate, vyavadhānāvyavadhānābhyāṃ śayanasādhanatvāt samuccayaśca, tathehāpi nāḍīpurītatorjīvasya saṃcāradvārā brahmaṇyeva suptiriti samuccaya ityarthaḥ / nāḍīnāṃ prāṇasya ca ekena vākyenopādānānmithaḥ samuccaya ityāha-ekavākyeti / ādhāratvamātraṃ saptamyartho na nirapekṣatvamato na samuccayasya saptamyā bādha ityāha-na caivamapīti / samuccaye 'pītyarthaḥ / atra nāḍīśrutau nāḍīṣu bhoktuḥ suptirna vivakṣitā raśmisaṃbandhanāḍīrūpamārgastutyarthatvādityāha-apiceti / pittena viṣayekṣaṇābhāve sukhaduḥkhayorabhāvāt taddhetudharmātmakapāpmāsparśa ityarthaḥ / apahatapāpmabrahmasaṃpattyā vā pāpmāsparśa ityāha-athaveti / asmin vyākhyāne lābhamāha-evaṃ ca satīti / 'tāsu tadā bhavatyathāsmin prāṇa evaikadhā bhavati'iti śruteḥ samuccaya āśrito bhavatītyarthaḥ / nāḍībrahmaṇorguṇapradhānabhāvena suptau samuccayavatpurītadbrahmaṇorapītyāha-tathetyādinā / ākāśe brahmaṇi śeta ityupakramya tābhiḥ pratyavasṛpya purītamiti śeta ityuktaṃ, tathāca nāḍīdvārā purītataṃ gatvā brahmaṇi śeta iti samuccayaḥ siddha ityāha-tathā nāḍīti / satā saṃpanno bhavati prājñena saṃpariṣvakta iti satprājñayoḥ śruteḥ pañca suptisthānānītyata āha-satprājñayoriti / kiñca prakṛtadarśādisādhanaikapuroḍāśaniṣpattau mitho 'napekṣatayā samarthatvādyukto vrīhiyavayorvikalpaḥ, nāḍyādīnāṃ tu brahmanirapekṣatayā suṣuptajīvādhāratvāsāmarthyānna vikalpa ityāha-apica nāḍya iti / upādhiliṅgāśrayanāḍīpurītatorupahitajīvāśrayatvaṃ paramparayā vācyaṃ, tadapi suṣuptau na saṃbhavati, upādhilayādityarthaḥ / nanu brahmāpi jīvasya na mukhyaṃ sthānaṃ abhedādityata āha-brahmādhāratvamiti / jīvasya brahmaṇyabhedenāvasthānaṃ nāḍīpurītatostu līnopādherjīvasya sthitireva na saṃbhavatītyekārthasāmarthyābhāvānna vikalpa ityarthaḥ / suṣuptau jīvasya bhedakopādhilayāccautsargikabrahmābhedasya vikalpo na yukta ityāha-apiceti / kiñca nāḍyādīnāmanyatamasthāne kvacitsuptivādināpi suṣuptaṃ na viśiṣyata iti vaktavyaṃ, tacca vaktuṃ na śakyata ityāha-apica sthāneti / bhedābhāvo hi bhedajñānābhāve hetuḥ, nāḍīpūritadratasya tu jīvasya bhedāvasthatvādbhedāvijñāne karaṇaṃ nāstītyarthaḥ / dvaitāvasthāsyāpi dvaitājñāne hetuṃ śaṅkate-nanu bhedeti / draṣṭurdṛśyāddūrasthatvaṃ svābhāvikamaupādhikaṃ vā / tatrādyaṃ sadṛṣṭāntamanūdya pratyāha-bāḍhamityādinā / dvitīyamanūdya dūṣayati-upādhigatameveti / upādhisaṃbhinnasyaiva nāḍyādau svāpe katipayasaṃnikṛṣṭārthajñānaprasaṅgāt suṣuptivyāghātaḥ syāt / upādhilaye tvanyatra jīvasya sthityayogādbrahmaṇyeva svāpa āstheya ityarthaḥ / evaṃ vikalpaṃ nirasya nāḍīpurītatorbrahmaṇā saha tulyavatsamuccayamaphalatvena dūṣayan guṇapradhānatvena samuccayamupasaṃharati-naca vayamityādinā //7// end bsrp_3,2.2.7 start bsrp_3,2.2.8ḥ ataḥ prabodho 'smāt | bbs_3,2.8 | kiñca brahmaṇaḥ sakāśājjīvasyotthānaśruterbrahmaiva suṣuptisthānamityāha-sūtrakāraḥ-ataḥ prabodha iti / nāḍīpurītatoḥ kvāpyutthānāpādānatvāśravaṇānna suṣuptisthānatvamityarthaḥ, tasmādupādhilaye jīvasya brahmābhedādaupādhika eva bheda iti vivekadvākyārthābhedasiddhiriti sthitam //8// end bsrp_3,2.2.8 start bsrp_3,2.3.9ḥ sa eva tu karmānusmṛtiśabdavidhibhyaḥ | bbs_3,2.9 |sa eva tu karmānusmṛtiśabdavidhibhyaḥ / suṣuptau upādhināśāt karmānusmṛtyāderdarśanācca saṃśaye satyasmādbrahmaṇo jīvasyotthānaśruterbrahmaiva suṣuptisthānamityuktamayuktam / suptādanyasyāpyutthānasaṃbhavena suṣuptasya nāḍyādisthānatvasaṃbhavādityākṣepasaṃgatyā niyamakābhāvādaniyama iti pūrvapakṣamāha-tasyāḥ punarityādinā / pūrvapakṣe jñānavaiyarthyaṃ suṣuptyaivāpunarāvṛttirūpamuktisiddheḥ, siddhānte tu ajñātabrahmātmanā sthitasyājñānabalena punastasyaivotthānāvaśyaṃbhāvādajñānanāśāya jñānāpekṣeti phalam / īśvaro vetyaniyamadārḍhyāyoktam / sa vānyo vetyeva pūrvapakṣaḥ / jñānaṃ vinā buddhyādyupādheratyantanāśābhāvādyayā buddhyopahito jīvaḥ suṣuptau kāraṇātmanā sthitastasyaiva nānākarmānubhavasaṃskāravatyopahita uttiṣṭhatīti siddhāntayati-sa eva tvityādinā / sāmikṛtasyārdhakṛtasya ekasyaiva jyotiṣṭomāderanekayajamānakatvāpāto 'tiprasaṅgaḥ / smṛtimuktvānuśabdasūcitāṃ pratyabhijñāmāha-so 'hamiti / ayanaṃ gamanaṃ āyaḥ / yoniḥ tattadindriyasthānam / pratiniyataṃ gamanaṃ yathā bhavati tathā pratiyonyāgacchati jāgaraṇāyeti śrutyarthaḥ / na vindatītyajñānasattvātsuptasyotthānaniyama uktaḥ / iha pūrvaprabodhe ye bhavanti ta eva tadottaraprabodhe bhavantītyarthaḥ / vidhiṃ vyācaṣṭe-karmeti / sa evottiṣṭhatīti niścīyate ityarthaḥ atraivotsūtraṃ yuktyantaramāha-apicetyādinā / anyotthāne sukhāderna pūrvakarmakāryatetyakṛtasukhādyāgamaḥ pūrvasuptajīvakṛtakarmanāśaścetyarthaḥ / pūrvapakṣyuktaṃ dṛṣṭāntaṃ vaiṣamyeṇa dūṣayati-yatpunarityādinā / asmadādyaśakyamapi vivecanaṃ prāṇyadṛṣṭāpekṣa īśvaraḥ karotīti matvā dṛṣṭāntamāha-dṛśyate ceti / brahmābhedācca jīvasya jalabinduvaiṣamyamityāha-apiceti / abhede sa vānyo vottiṣṭhati iti cintānavakāśa ityāśaṅkya buddhibhedena jīvabhedāccintetyāha-evaṃ satīti / suṣuptau buddhināśena pratyahaṃ buddhyupādhibhedādekajīvasya vyavahāro na syādityata āha-sa evāyamiti / sthūlasūkṣmātmanā tiṣṭhatyekopādhirityarthaḥ //9// end bsrp_3,2.3.9 start bsrp_3,2.4.10ḥ mugdher'dhasaṃpattiḥ pariśeṣāt | bbs_3,2.10 | avasthātrayādātmānaṃ vivicya mūrcchāto vivecayati-mugdher'dhasaṃpattiḥ pariśeṣāt / mūrcchā prasiddhāvasthāntargatā vā pañcamāvasthā veti / avasthācatuṣṭayasiddhermugdhasya tadvailakṣaṇyācca saṃśaye so 'hamiti pratyabhijñayotthitasya suptābhedavadviśeṣajñānābhāvāviśeṣeṇa liṅgena suṣuptireva mūrccheti pratyabhijñānātsuṣuptyantargatā mūrccheti dṛṣṭāntasaṃgatyā pūrvapakṣamāha-tisrastāvaditi / pūrvapakṣe prasiddhāvasthātaḥ pṛthagātmano mūrcchāto vivekārthaṃ yatnāsiddhiḥ phalaṃ, siddhānte pṛthagyatnadhrauvyamiti bhedaḥ pariśeṣaṃ darśayan siddhāntayati-na tāvadityādinā / jāgradapi jāgarāvastho 'pītyarthaḥ / aindriyakamarthajñānaṃ dehadhāraṇaṃ ca tasyāsti na mugdhasyeti vaiṣamyoktyā dūṣayati-netyādinā / mūrcchāyā jāgarādbhedamuktvā svapnamṛtibhyāṃ bhedamāha-nāpītyādinā / ālabhante spṛśanti / diṣṭaṃ maraṇam / suṣuptimūrcchayoḥ kiñcitsārūpye 'pi bahuvailakṣaṇyādbheda ityāha-neti / lakṣaṇabhedamuktvā nimittabhedamāha-nimitteti / pratyabhijñāpyasiddhetyāha-naceti / uktasārūpyavairūpyābhyāmardhasaṃpattiḥ sarvaiḥ suṣuptidharmairasaṃpanno mugdhaḥ suṣupto na bhavati, sarvairmaraṇāvasthādharmairasaṃpattermṛto 'pi na kintu avasthāntaraṃ gata iti sūtrārthaḥ / atra sūtre jīvasya brahmaṇārdhasaṃpattirukteti bhrāntaḥ śaṅkate-kathamiti / yatsuptaṃ prati satsaṃpannatvaṃ śrutaṃ tadupādhyābhāvābhiprāyam / upādhyabhāvaśca mugdhasyāpi mama iti yatastasmāt kṛtsnasaṃpattirevetyarthaḥ / suṣuptikāle karmāsaṃbandhe punarutthānaṃ kathamityāśaṅkya tatkāryābhāvāttadasaṃbandhoktirityāha-jīve hīti / brahmaṇā kṛtsnasaṃpattimaṅgīkṛtya pariharati-na brūma iti / mugdhatvaṃ hi suṣuptasyārdhena niḥsaṃjñatvādidharmeṇa sāmyena saṃpannaṃ bhavati, maraṇāsyārdhena kampādinā saṃpannamityardhasaṃpattirityarthaḥ / ito 'pi suṣuptivaiṣamyamityāha-dvāraṃ ceti / aprasiddhimaṅgīkṛtyoktaṃ prasiddhirapyastītyāha-prasiddhā ceti / nāyurvedo vaidyaśāstram / prasiddhau kathaṃ vivāda ityāśaṅkya pañcamatvenāprasiddherityāha-ardheti / suṣuptimṛtidharmārdhasaṃpattyā tadantarbhāvabuddhirlokānāmityarthaḥ //10// end bsrp_3,2.4.10 start bsrp_3,2.5.11ḥ na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi | bbs_3,2.11 | sarvābhiravasthābhiraliptastvamartha iti nirūpayitukāmaḥ prathamaṃ tasya nirviśeṣatvamāha-na sthānato 'pi parasyobhyaliṅgaṃ sarvatra hi / uddeśayatvampadārthajijñāsoparamānantaraṃ tatsvarūpabrahmavicārasyāvasarasaṃgatimāha-yeneti / nirviśeṣatvaṃsav iśeṣatvaṃ cetyubhayaṃ liṅgyate jñāpyate yābhistā ubhayaliṅgaḥ śrutayaḥ saṃśayabījatvena santītyarthaḥ / yathā viruddhasuṣuptimaraṇobhayarūpaṃ mugdhatvaṃ tathā śrutiprāmāṇyādubhayarūpaṃ brahma dhyeyamiti dṛṣṭāntena pūrvapakṣaḥ / nirviśeṣamekarūpameva jñeyamiti siddhāntayati-evamiti / kimubhayarūpatvaṃ svataḥ, uta svato nirguṇasya sarvagandhatvādiviśeṣa upādhitaḥ satyaḥ, āhosvitsvataḥ saviśeṣameva brahmeti / tatrādya nirasya dvitīyamanūdya dūṣayati-astu tarhīti / sthānamupādhiḥ / brahmaṇi viśeṣaḥ, kalpitaḥ aupādhikatvātsphaṭikalauhityavadityarthaḥ / upādheḥ satyatve 'pi tatkṛtaṃ mithyeti dṛṣṭaṃ brahmaṇi tūpādhīnāṃ mithyātvāttatkṛto viśeṣo mithyeti kimu vācyamityāha-upādhīnāmiti / tṛtīyaṃ nirasyati-ataśceti / sarvasya viśeṣasya kalpitatvādevetyarthaḥ / niṣedhaśruteścaivamityāha-sarvatra hīti //11// end bsrp_3,2.5.11 start bsrp_3,2.5.12ḥ na bhedād iti cen na pratyekamatadvacanāt | bbs_3,2.12 | bhidyata iti bhedo viśeṣaḥ, nirviśeṣatvaśrutāvapi viśeṣasyāpi śruterubhayarūpatvaṃ syāditi śaṅkāṃ vyācaṣṭe-athāpi syāditi / pūrvoktaṃ virodhaṃ smārayati-nanūktamiti / bhedaśrutiprāmāṇyārthamaupādhikarūpabhedasvīkārādavirodha iti samādhyarthaḥ / kimupādhigata eva rūpabhedo brahmaṇyupacaryate dhyānārthamutopādhiyogātsatyaviruddharūpavattayā brahmaṇo bhedo bhavatīti / ādye 'smādiṣṭasiddhiḥ, dvitīyamabhedaśrutyā dūṣayati-neti brūma iti //12// end bsrp_3,2.5.12 start bsrp_3,2.5.13ḥ api caivam eke | bbs_3,2.13 | dvaitanindāpūrvakamadvaitokteśca nirviśeṣaṃ tattvamiti sūtrārthamāha-apiceti / bhoktā jīvo bhogyaṃ śabdādi tayoḥ preritāramīśvaraṃ ca matvā vicārya me mama proktaṃ tatsarvaṃ trividhaṃ brahmaiveti jānīyādityarthaḥ //13// end bsrp_3,2.5.13 start bsrp_3,2.5.14ḥ arūpavadeva hi tatpradhānatvāt | bbs_3,2.14 | dvividhaśrutiṣu satīṣu nirviśeṣatve kiṃ niyāmakamiti śaṅkate-kathaṃ punariti / tatparātaparavirodhe tatparaṃ balavaditi nyāyo niyāmaka ityāha-arūpavadeveti / upāsanāparavākyeṣu ākāre tātparyābhāve 'pi devatāvigrahādivadākārasiddhimāśaṅkya niṣprapañcaparaśrutivirodhānmaivamityāha-teṣvasatīti //14// end bsrp_3,2.5.14 start bsrp_3,2.5.15ḥ prakāśavaccāvaiyarthyāt | bbs_3,2.15 | kalpitadvaite sāvakāśatvācca saprapañcatvaśrutayo durbalā ityāha-prakāśavacceti / nanvākāravākyānāmupādhikalpitasarvagandhatvādināthravattvaṃ kimiti varṇyate vaiyarthyamevocyatām, tatrāha-nahi vedavākyānāmiti / nanvevamapīti / uktarītyobhayarūpatvāṅgīkāreṇa śrutīnāṃ vyavasthitatve 'pītyarthaḥ / upādhīnāṃ kalpitatvādaupādhikasya satyatvādupapatterna satyamubhayarūpatvamiti pūrvamuktaṃ, saṃprati satyaṃ nirviśeṣatvaṃ mithyā saviśeṣatvamityucyata ityubhayarūpatvāṅgīkāre 'pi na pūrvāparavirodha ityāha-neti brūma iti / dvaitasya mithyātve jñānena bādhādupāsanādivyavahāro na syādityāśaṅkya bādhātprāgeva sa ityāha-satyamiti //15// end bsrp_3,2.5.15 start bsrp_3,2.5.16ḥ āha ca tanmātram | bbs_3,2.16 | yataḥ śrutiścinmātramāhātaśca viśeṣo mithyeti sūtrārthamāha-āha ceti / saindhavaghano lavaṇapiṇḍaḥ //16// end bsrp_3,2.5.16 start bsrp_3,2.5.17ḥ darśayati cātho api smaryate | bbs_3,2.17 | kiñca śrutismṛtyoḥ paraniṣedhena brahmopadeśānniṣprapañcaṃ brahmetyāha-darśayati ceti / atha dvaitoktyanantaraṃ jñānahetutvānneti neti upadeśaḥ kriyata ityarthaḥ / adhi anyat punaḥ punaradhīhi bho iti nirbandhakāriṇaṃ taṃ dvitīyaṃ tṛtīyaṃ ca praśne tūṣṇībhāvaṃ tyaktvovāca / upaśānto nirastadvaitaḥ / atastasya tūṣṇīṃbhāva evottaramiti sautraśca atośabdastathārthakaḥ ādimatkāryaṃ tanna bhavatītyanādimat / sat indriyavedyam / asat parokṣaṃ ca na svaprakāśatvādityarthaḥ / sarvabhūtaguṇairdivyagandhādibhiryuktaṃ māṃ mūrtimantaṃ paśyasīti yatsā māyā, ata eva sadvaito bhagavāniti māṃ draṣṭuṃ nārhasi vastuto dvaitātītatvādityarthaḥ //17// end bsrp_3,2.5.17 start bsrp_3,2.5.18ḥ ata eva copamā sūryakādivat | bbs_3,2.18 | kiñca yathā jalādyupādhikalpitaḥ sūryacandrāderbhedacalanādirdharma evamātmana iti dṛṣṭāntaśruteśca nirviśeṣaṃ tattvamityāha-ata eva copameti / jalasthapratibimbatvākāreṇa sūryasyābhāsatvadyotanāya sūryaketi kapratyayaḥ / yathāyaṃ jyotirmayo vivasvānsvata eko 'pi ghaṭabhedena bhinnāḥ apo 'nugacchan bahudhā kriyate evamajo 'yamātmā devaḥ svaprakāśa eko 'pyupādhinā māyayā kṣetreṣvanugacchan bhedarūpaḥ kriyata iti yojanā //18// end bsrp_3,2.5.18 start bsrp_3,2.5.19ḥ ambuvadagrahaṇāt tu na tathātvam | bbs_3,2.19 | ihātmanyuktadṛṣṭāntavaiṣamyaśaṅkāsūtram-ambuvaditi / ātmano nīrūpatvāddūrasthopādhyabhāvācca māyayā buddhyādiṣu pratibimbabhedo na yukta ityarthaḥ //19// end bsrp_3,2.5.19 start bsrp_3,2.5.20ḥ vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevam | bbs_3,2.20 | upādhyantarbhāvena tatkalpitadharmavattvamatra vivakṣitāṃśastena sāmyena samādhānasūtram-vṛddhihāseti / dṛṣṭāntasāmye 'pi nīrūpātmanaḥ pratibimbaṃ svabuddhyā kathaṃ kalpyata ityata āha-na cedamiti / śrūyate na kalpyata ityarthaḥ / śrutadṛṣṭāntasya 'sūryakādivat'ityupanyāsena kiṃ phalamityata āha-śāstreti / ātmano nirviśeṣatvaṃ phalamityarthaḥ / avirodha iti na vaiṣamyamityarthaḥ / ātmā pratibimbaśūnyaḥ, nīrūpadravyatvāt, vāyuvadityanumāne ākāśe vyabhicāraḥ / alpajale 'vidūrākāśapratibimbadarśanādupādhidūrasthatvamapi kvacidanapekṣatamiti bhāvaḥ //20// end bsrp_3,2.5.20 start bsrp_3,2.5.21ḥ darśanāc ca | bbs_3,2.21 | praveśaśruteścoktānumānabādha ityāha sūtrakāraḥ / darśanācceti / dvipadaḥ puro manuṣyādidehāṃścakre catuṣpadaḥ puraḥ paśūnkṛtvā puraścakṣurādyabhivyakteḥ purastāt sa īśvaraḥ pakṣī liṅgaśarīrī bhūtvā pura uktāni śarīrāṇyāviśat, sa ca praviṣṭo 'pi puruṣaḥ pūrṇa evetyarthaḥ / taittirīyake liṅgasya pakṣādyukteḥ pakṣitvaṃ mantavyam / evaṃ pratibimbabhāvena bhedādeḥ kalpitatvāt nirviśeṣaṃ brahmeti svamatamupasaṃharati-tasmāditi / ekadeśivyākhyāmutthāpayati-atreti / na sthānato 'pītyādyekamadhikaraṇaṃ, tatra brahmaṇo niṣprapañcatve sthite kiṃlakṣaṇaṃ brahmeti saṃdehe prakāśavaccetyādidvitīyamadhikaraṇaṃ pravṛttaṃ, na sadrūpameva brahma kintu prakāśavacca cidrūpaṃ ca / kutaḥ-avaiyarthyāt / satyaṃ jñānaṃ sadeva somyetyubhayaśruterdvirūpe brahmaṇyarthavattvāditi pūrvapakṣe siddhāntaḥ-āha ca tanmātram / sanmātraṃ brahma śrutirāha, 'jñānasya sattānatirekāt'iti / idaṃ dvitīyādhikaraṇaṃ dūṣayati-atra vayamiti / dvitīyādhikaraṇasya kiṃ brahmaṇo 'nekarūpatvanirāsaḥ phalam, uta bodharūpatvanirāsa āhosvitsattānirāsa iti vikalpya sarvathāpyānarthakyaṃ prapañcayannādye gatārthatāmāha-yadi tāvaditi / nahi dvitīya ityāha-naceti / brahmaṇo bodharūpatvanirāse jaḍatvājjīvābhedaśrutibādhaśca syādityāha-kathaṃ veti / na tṛtīya ityāha-nāpīti / sattānirāse bodhasya tucchatvaṃ ca syādityāha-kathamiti / naca bodhasya sattānatirekānna tucchateti vācyam / sadbodhapadayorvācyānatireke paryāyatvaprasaṅgāt / evaṃ siddhāntaṃ phalābhāvena dūṣayitvā pūrvapakṣaṃ dūṣayati-nāpīti / prasaṅgamevāha-satteti / vyāvṛttatvaṃ bhinnatvam / niṣprapañcaikarūpatvasiddhāntavirodhāt bhinnobhayarūpatvapūrvapakṣānutthānamityarthaḥ / ubhayaśrutibalādutthānamiti śaṅkate-śrutatvāditi / meruvindhyavatparasparaṃ bhinnasattābodhayorekabrahmābhedaśaṅkā śrutiśatenāpi na yuktetyāha-neti / sadbodhayorbhedo 'sti na vā / ādye śruterapi viruddhārthatvānupapatterna pūrvapakṣotthānamityuktam / saṃprati dvitīyaṃ śaṅkate-atha sattaiveti / sadbodhapadayorvācyabhede 'pi lakṣyaikyopapattirakhaṇḍārthasvīkārādityarthaḥ / akhaṇḍārthasya pūrvapakṣatvaṃ na syātsiddhāntatvāt / kiñcātra saṃśaye 'pyayukta ityāha-tathāpīti / ekādhikaraṇapakṣe sūtrāṇi kathaṃ neyānītyata āha-sūtrāṇīti / svapakṣe sūtrasāmañcasyaṃ cetyāha-apiceti / avaśyāpekṣitagatyarthatvenottarasūtrāṇāṃ pūrvaikavākyatvānnādhikaraṇabheda iti bhāvaḥ / ākāraśrutīnāṃ kalpitākāro gatiriti svamatamuktaṃ, prapañcavilayavādinastu 'manomayaḥ prāṇaśarīraḥ satyakāmaḥ'ityādyākāraśrutīnāṃ taditarākārapravilayo gatirityāhuḥ / manomaya iti kor'thaḥ, mano 'tiriktopādhiśūnya ityarthaḥ / evaṃ prāṇaśarīrapadena prāṇātiriktopādhiniṣedhānmanaso 'pyabhāvasiddhiḥ, evaṃ sarve śabdā anākārabrahmaparā eveti tanmatamanūdya dūṣayati-yadapītyādinā / kiṃ jñeyabrahmaprakaraṇasthānāmākāraśabdānāṃ niṣedhaparatvaṃ utopāsanāprakaraṇasthānāmapi / tatrādyamaṅgīkaroti-ye hīti / asya jīvabhāvaṃ prāptasyeśvarasya daśa harayo viṣayā haraṇāddaśendriyāṇi prāṇibhedāpekṣayā śatāni sahasrāṇi ca teṣāmīśvarādbhedamāśaṅkyāha-ayamiti / īśvara eva haraya ityarthaḥ / dvitīyaṃ dūṣayati-ye punariti / manomayādiśabdānāṃ mukhyavṛttyā guṇaparatvasaṃbhave niṣedhalakṣaṇāpi na yuktetyāha-śrutyā ceti / kiṃ cākārānākāraśrutidvaividhye sati brahmanākāramevetyatra kiṃ vinigamakamiti śaṅkotthānādasthūlādiśrutīnāṃ nirākāratātparyaṃ niyāmakamiti kathanārthamidaṃ sūtramarthavadbhavati / sarvaśrutīnāṃ niṣedhārthatve tu śaṅkānutthānānniyāmakasūtraṃ vyarthaṃ syādityāha-sarveṣāṃ ceti / nanūpāsanār'thakavākyānāṃ svārthe phalābhāvāt saphalaniṣedhavākyaśeṣatvamityāśaṅkya phalasya śrutatvānnānyaśeṣatetyāha-phalamapīti / arthaikyābhāvācca naikavākyatetyāha-kathaṃ ceti / arthaikyaṃ śaṅkate-eketi / yathā phalavatparamāpūrvākhyaniyogaikyādaṅgapradhānavākyānāmekavākyatā tathā tattvāvabodhakāmasya prapañcapravilayaviṣayaka eko niyogarūpor'tho 'stītyākārānākāravākyānāṃ sarveṣāmekavākyatetyarthaḥ / niyogāsidyā dūṣayati-neti / viṣayaṃ śaṅkate-nanu dvaiteti / pratyanīkaṃ pratibandhakam / nanu prapañcavilaye brahmalayaḥ syādabhedādityata āha-brahmasvabhāvo hi prapañca iti / kāraṇaṃ hi kāryasya svarūpamataḥ kāryanāśe 'pi kāraṇasya na layaḥ, ghaṭanāśe 'pi mṛddarśanādityarthaḥ / prapañcasya satyasya kalpitasya vā laye vidhiriti vikalpyādyaṃ dūṣayati-tatra yadi tāvaditi / satyasya jñānādadhvasteḥ musalādinā ca kṛtsnadvaitadhvaṃsāyogāt nabhograsanavidhivadaśakyaviṣayo 'yaṃ vidhiḥ, kiñca śukādimuktyā sarvamuktiḥ syādityarthaḥ / dvitīyamanūdya dūṣayati-athetyādinā / upadeśajanyajñānādevāvidyātajjaprapañcalayasiddherniyogo vṛthaivetyarthaḥ / kiñca brahmajñānādau vidhiḥ kiṃ brahmaṇyajñāte jñāte vā / nādyaḥ, aśakyatvādityāha-anāvedite tviti / dvitīyaṃ śaṅkate-nanviti / upadeśādeva jñāte brahmaṇi sākṣātkāradvaitabādhayoḥ siddhervidhivaiyarthyaṃ siddhasya vidhinā kartumayogādityāha-neti / evaṃviṣayābhāvānniyogābhāvamuktvā niyojyābhāvāttadabhāvamāha-niyojyo 'pi ceti / prapañcāntarbhūto brahma vetyarthaḥ / ādye jīvanāśādvidhyayogaḥ, dvitīye niyojyāsiddhiḥ,tarhi jñāne vidhipratyayānāṃ kā gatirityata āha-draṣṭavyādiśabdā iti / nanu śrutaṃ jñānaṃ tyaktvā tatsādhanavyāpāravidhiḥ kimiti kalpyata ityāśaṅkya jñānasya puruṣakṛtyasādhyatvādityāha-jñeyābhimukhasyāpīti / kiñca jñānavidhivādinā jñeyaṃ brahmāvaśyaṃ vedāntairjñāpanīyaṃ viṣayānavabodhe vidhibodhāyogāt / tathāca vedāntaireva jñānetpattervidhyānarthakyamityāha-tasmāditi / taṃ jñānārthinaṃ pratītyarthaḥ / nanūtpannaṃ jñānamanyathākartuṃ vidhirarthavāniti, netyāha-naceti / nanvanagniryoṣiditi pratyakṣapramāṇādutpannamapi jñānaṃ tāmagniṃ dhyāyediti / vidhinānyathākṛtaṃ dṛśyata ityata āha-yadīti / anyathādhīḥ kṛtisādhyā cet kriyaiva, kṛtiṃ vinaiva cedbhrāntirevāto mānaṃ vinā vidhito jñānāsiddhermānavastutantre jñāne vidhirmṛṣetyarthaḥ / vedānteṣu vidhivādino 'nyacca dūṣaṇamastītyāha-kiñcānyaditi / brahmātmaikyeniyoge ca vedāntavākyasya prāmāṇyamāśaṅkyārthabhedādvākyabhedo viruddhārthatvādaprāmāṇyaṃ ceti dūṣayati-athetyādinā / kiñca śrutaṃ brahma na śruto vidhirvedānteṣu tatkalpane ca karmajanyatvānmokṣasyānityatvasātiśayatvādiprasaṅga ityāha-niyogaparatāyāṃ ceti / phalitamāha-ataśceti / idānīṃ prauḍhavādena niyogamaṅgīkṛtya tadekatvaṃ khaṇḍayati-abhyupagamyamāne 'pīti / bhinnakriyāvāciśabdaḥ śabdāntaraṃ yathā yajati dadātīti tathehāpi vedopāsīteti śabdabhedaḥ / nirguṇasaguṇarūpabhedaḥprakaraṇabhedaḥ muktyabhyudayaphalabheda ityetaiḥ pramāṇairnirguṇajñānasaguṇopāsanāviṣayakaniyogabheda ityarthaḥ / kathaṃ tarhyaṅgāṅgivākyeṣu niyogaikyaṃ, tatrāha-prayājeti / ekasyaiva svargakāmasya sāṅgapradhānādhikārāttatsādhyaphalāpūrvaikyādekavākyatetyarthaḥ / ihāpi nirguṇasaguṇavidyayorekādhikārāt niyogaikyamastu, netyāha-na tviheti / muktyabhyudayārthibhedānmitho viruddhārthavidyayoraṅgāṅgitvāyogācca na viyogaikyam / naca nirguṇavidyāniyoga eka eva saguṇavidyānaṅgīkārāditi vācyam / aho viparītaṃ pāṇḍityamāyuṣmataḥ, vighnyayogyavidyāyāṃ vidhirvidhiyogyāyāmavidhiriti, tasmātsākāravākyānāmākāralayadvārā nirguṇavākyaikavākyatāgatirasadgatireva, kintu teṣāṃ kalpitākāro gatistadupāsanayābhyudayasiddheḥ, nirguṇavākyānāṃ tu paramārthālambanatvamityasmadukta eva vibhāgaḥ sādhīyānityupasaṃharati-tasmāditi //21// end bsrp_3,2.5.21 start bsrp_3,2.6.22ḥ prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūyaḥ | bbs_3,2.22 | brahmaṇo nirviśeṣacinmātratvamuktvā sarvaniṣedhāvadhitvena sadrūpatvamāha-prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūya iti / pṛthivyaptejobhūtatrayaṃ mūrtaṃ vāyvākāśadvayamamūrtamiti rāśidvayamuktvā bhūtadvayasyāmūrtasya sāraḥ 'karaṇātmā hiraṇyagarbho ya eṣa etasmin sūryamaṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣiṇi puruṣaḥ'ityuktaḥ, tasya vāsanāmayāni svapnarūpāṇi 'tadyathā māhārajanaṃ, vāso yathā pāṇḍvāvikaṃ yathendragopaḥ'ityupamābhiruktāni vicitrāṇi, tatra mahārajanaṃ haridrā tayā liptaṃ vastraṃ māhārajanaṃ, pāṇḍvādikamiti dhavalaṃ kambalādi / kecittu śrutimupalakṣaṇaṃ kṛtvā sūkṣmapañcabhūtānyamūrtāni pañcīkṛtāni mūrtāni tataścāmūrtarasatvoktyā karaṇānāṃ pāñcabhautikatvasiddhiriti vyācakṣate / atha satpadātmakaprapañcoktyanantaraṃ, ata uktāropasya niṣedhārthatvānneti netīti niṣedhenopadeśaḥ kriyata ityarthaḥ / netiśabdārthamāha-nahīti / etasmādātmano 'nyannāstīti netītyucyata ityarthaḥ / śūnyatānirāsārthaṃ paraṃ brahmāstītyuktamiti siddhāntarītyā śrutyarthaḥ / atra niṣedhyaviśeṣānupalambhātsaṃśayamāha-tatra ko 'syetyādinā / nañprayogasya nākārāsyetiśabdopasthāpitavastuniṣedhakatvādityarthaḥ / itiśabdānniṣedhyasāmānyasamarpaṇe viśeṣākāṅkṣāyāṃ prakaraṇādrūpadvayasya rūpibrahmaṇaśca niṣaidhyatvabhānātsaṃśayamuktvā pūrvoktaṃ nirviśeṣaṃ brahma nāstītyākṣepasaṅgatyā pūrvapakṣayati-tatra prakṛtatveti / pūrvapakṣe tatpadārthābhāvādvākyārthābhedāsiddhiḥ, siddhānte tatsiddhiriti phalam / niradhiṣṭhānaniṣedhādarśanātsarvaniṣedho na yukta ityarucyā prapañce brahmaniṣedha ityāha-athaveti / ekabrahmaṇa eva niṣedhe nakāradvayasya paunaruktyāmityata āha-abhyāsastviti / utsūtrameva tāvatsiddhāntamupakramate-evamiti / śūnyaprasaṅga iṣṭa iti vadantaṃ pratyāha-kiñciddhīti / tacceti pratiṣedhanamityarthaḥ / adhiṣṭhānānavaśeṣe tatpramārūpahetvabhāvāt niṣedhavākyārthaḥ pramā na syāt 'idamatra nāsti'iti loke niṣedhasya sādhiṣṭhānasyaiva pramitidarśanādityarthaḥ / kiñca yadbhāti tatsadityutsargasya bhānārthābhāvādhiṣṭhānapramitirapavādastayā pūrvabhānasya bhramatvaniścayenārthasattvāpalāpāt / apavādānaṅgīkāre tūtsargataḥ prapañcasya satyatvāpatterniṣedhānupapattirityāha-apariśiṣyamāṇe ceti / adhiṣṭhānasattvaṃ vinā bhrāntiniṣedhayorayogācchūnyavādo na yukta ityuktvā pūrvavādinaḥ pakṣāntaraṃ dūṣayati-nāpīti / dehātmābhimānavallaukikamānaprāptadvaitasya niṣedho yukto na vedāntapramitabrahmaṇa iti bhāvaḥ yaduktaṃ vāṅmanasātītvāt niṣedhārhaṃ brahma iti tatrāha-vāṅmanaseti / brahmaṇo vāgādyatītatvaṃ niṣedhārthaṃ na cet kimarthaṃ taduktirityata āha-pratipādaneti / uktārthe sūtraṃ yojayati-tadetadityādinā / 'dve vāva brahmaṇo rūpe'iti rūpadvayasyaiva prādhānyena prakṛtatvānnetīti niṣedha ityarthaḥ / nanu 'ādityamaṇḍale puruṣa'iti brahmāpyatra prādhānyenoktamityāśaṅkya puruṣo liṅgātmā amūrtarasatvaśrutyā bhūtajanitatvabhānāt svapnarūpatvaśruteścetyāha-tajjanitameveti / rūparūpiṇorabheda uktaḥ nanu vāsanāmayaṃ rūpameva kimityupamīyate prasiddharūpameva kiṃ na syādityata āha-amūrtarasasyeti / rūpadvayasyaiva prādhānyena prakṛtatve phalitamāha-taditi / pratiyogitvena samarpyata ityarthaḥ / na cārthataḥ pradhānyadbrahmaṇo niṣedhaḥ rājño bhṛtyo nāstītyatra rājaniṣedhaprasaṅgāditi bhāvaḥ / kiñcaitra brahmaṇaḥ pratipādyatvāt na niṣedha ityāha-prapañcite ceti / nanu brahmaṇi niṣiddhasyāpyanyatra sthitisaṃbhavāt kathaṃ kalpitatvamityata āha-tadāspadamiti / upādāne niṣiddhasyānyatra na sthitirityarthaḥ / yattu dvaitaniṣedhe pratyakṣādivirodha iti, tatrāha-yuktaṃ ceti / sthāpitaṃ hi ārambhaṇādhikaraṇe pratyakṣādervyāvahārikaṃ prāmāṇyaṃ na tatvāvedakamiti, atastattvato niṣedhānna virodha iti bhāvaḥ / nanu vastutvādvaitavadbrahmaṇo 'pi niṣedho 'stu, netyāha-natviti / dvaitabhāvābhāvasākṣitvādaśakyo niṣedha ityarthaḥ / na cetyādi spaṣṭārtham / yaccoktaṃ niṣedhābhyāṃ rūpaṃ rūpi brahma ca niṣidhyata iti, tatrāha-dvau caitāviti / uddeśyavidheyārthānāṃ saṃkhyāsāmye yathākramaṃ saṃbandha iti nyāyaḥ 'yathāsaṅkhyamanudeśaḥ samānām'iti pāṇinisūtrasiddhastenātra rūpadvayoddeśena niṣedhadvayavidhirityarthaḥ / vīpsāpakṣe sarvadṛśyaniṣedhājjijñāsāśāntiriti viśeṣamāha-parigaṇiteti / mūrtaṃ nāmūrtaṃ netyevaṃ viśiṣyaniṣedhe jijñāsā na śāmyatītyarthaḥ / sūtraśeṣaṃ vyācaṣṭe-itaśceti / pratiṣedhānupapattyā brahmāstītyavagataṃ bhūyaḥ punaḥ paramastīti śrutiḥ sākṣādapi bravītītyarthaḥ / tacceti / avaśiṣṭaṃ brahmetyarthaḥ / spaṣṭamanyat //22// end bsrp_3,2.6.22 start bsrp_3,2.6.23ḥ tadavyaktamāha hi | bbs_3,2.23 | nanvagrāhyatvādbrahma nāstīti śaṅkānirāsārthaṃ sūtraṃ vyācaṣṭe-yatpratiṣiddhāditi / rūpādyabhāvādavyaktamindriyāgrāhyaṃ na tvasattvādityarthaḥ / anyairdevairindriyāntarairna gṛhyata ityanvayaḥ //23// end bsrp_3,2.6.23 start bsrp_3,2.6.24ḥ api ca saṃrādhane pratyakṣānumānābhyām | bbs_3,2.24 | tarhi kadā grāhyamiti śaṅkottaraṃ sūtraṃ vyākhyāti-api cainamiti / castvarthaḥ / indriyairna gṛhyate api tu saṃrādhanena śāstrasaṃskṛtamanasetyarthaḥ / bhaktidhyānābhyāṃ pratyagātmanaścitte prakarṣeṇa nidhānaṃ sthāpanaṃ praṇidhānaṃ / japanamaskārādirādiśabdārthaḥ / svayaṃbhūrīśvaraḥ / svānīndriyāṇi / parāñcayanātmagrāhakāṇi kṛtvā vyatṛṇat nāśitavān / sa hi teṣāṃ nāśo yadasadarthagrāhitayā sarjanaṃ tasmātteṣāṃ tayā sṛṣṭatvāt, sarvo lokaḥ parāgarthameva paśyati nāntarātmānam / kaścittu dhīro dhīmānāvṛttacakṣurniruddhendriyaḥ śuddhe cetasi pratyagātmanaṃ śāstreṇa paśyati mokṣārthītyarthaḥ / tataḥ karmaṇā viśuddhacitto jñānākhyasattvotkarṣeṇa saṃdhyāyaṃstaṃ niṣkalaṃ paśyatītyarthaḥ / vinidrāḥ vitamaskāḥ, tatra heturjitaśvāsatvaṃ prāṇāyāmaniṣṭhatvaṃ, yuñcānā dhyāyinaḥ yogalabhyaḥ ātmā yogātmā //24// end bsrp_3,2.6.24 start bsrp_3,2.6.25ḥ prakāśādivaccāvaiśeṣyaṃ prakāśaś ca karmaṇyabhyāsāt | bbs_3,2.25 |yathā prakāśādaya upādhiṣu bhidyante na svataḥ, evaṃ prakāśaścidātmāpi dhyānādikarmaṇyupādho bhidyate svatastasyāvaiśeṣyamekarasatvameva tattvamasītyabhyāsāditi sūtrayojanā //25// end bsrp_3,2.6.25 start bsrp_3,2.6.26ḥ ato 'nantena tathā hi liṅgam | bbs_3,2.26 | jīvasya brahmātmatvaphalaśrutirūpaliṅgādapi bheda aupādhika evetyāha sūtrakāraḥ-ato 'nanteneti //26// end bsrp_3,2.6.26 start bsrp_3,2.6.27-28ḥ ubhayavyapadeśāttvahikuṇḍalavat | bbs_3,2.27 |prakāśāśrayavadvā tejastvāt | bbs_3,2.28 | bhedābhedapūrvapakṣasūtradvayasya saṃgatimāha-tasminneveti / yathāhitvenābhedaḥ / kuṇḍalākhyasya sarpāvasthāviśeṣasya kuṇḍalatvena bhedaḥ / tathā jīvasya brahmatvenābhedo jīvatvena bhedaḥ / yadvā sūryaprakāśayorekatejastvadharmāvacchedena bhedābhedavajjīvaparayorapi ekenaivātmatvadharmeṇa bhedābhedau śrutibalātsvīkāryāviti sūtradvayārthaḥ / kuṇḍalatvaṃ valayākāratvaṃ, ābhogatvaṃ vakrākāratvaṃ, prāṃśutvaṃ dīrghadaṇḍākāratvaṃ udgatamukhatvamādiśabdārthaḥ //27 // //28// end bsrp_3,2.6.27-28 start bsrp_3,2.6.29-30ḥ pūrvavadvā | bbs_3,2.29 |pratiṣedhāc ca | bbs_3,2.30 | siddhāntasūtram-pūrvavaddheti / dharmabhedanaikadharmeṇa vā bhedābhedasvīkāre bhedasya satyatvādabhedavadanivṛttiḥ syāt ekatraiva bhedābhedasvīkāre loke virodhakathoccheda ityapi draṣṭavyaṃ, tasmāt niṣprapañcaṃ cidekarasaṃ brahma tatpadalakṣyamastīti siddham //29 // //30// end bsrp_3,2.6.29-30 start bsrp_3,2.7.31ḥ paramataḥ setūnmānasaṃbandhabhedavyapadeśebhyaḥ | bbs_3,2.31 | yaduktaṃ neti netītyādiśrutibhiḥ brahmātiriktaṃ vastu niṣidhyata iti, tadayuktam / setvādiśrutibhirvastvantarāstitvabhānādityākṣipati-paramata iti / yadyapi dyubhvādyadhikaraṇe setuśabdo vidhārakatvena gauṇo vyākhyātastathāpyunmānādiśrutīnāṃ gatimajānato 'yaṃ pūrvapakṣaḥ, tatronmānādiśrutīnāṃ mukhyatvāt, sadvayaṃ brahmeti phalaṃ siddhānte tūktādvitīyatatpadalakṣyasiddhiriti vivekaḥ / brahma sadvayaṃ, setutvāt, laukikasetuvat / tīrṇatvaśruteścetyāha-setuṃ tīrtveti / jāṅgalaṃ vātabhūyiṣṭhamiti vaidyokteḥ vātapracuro deśo jāṅgalaṃ, iha tu deśamātraṃ grāhyam / diśaścatasraḥ kalāḥ prakāśavānnāma pādaḥ, pṛthivyantarikṣaṃ dyauḥ samudra ityanantavānnāma pādaḥ, agniḥ sūryaścandro vidyuditi jyotiṣmānnāma pādaḥ, cakṣuḥ śrotraṃ vāṅmana ityāyatanavānnāma pāda iti catuṣpādbrahmeti pādānāmardhāni aṣṭau śaphā asyetyaṣṭāśaphaṃ, pādeṣu caturṣu pratyekaṃ catasraḥ kalā iti ṣoḍaśakalamityarthaḥ / ṣoḍaśapaṇaparimitaṃ tāmraṃ kārṣāpaṇasaṃjñaṃ bhavati tadvatsadvayaṃ brahma, parimitatvādityarthaḥ / saṃbandhitvācca nagaravadityāha-tathā saṃbandheti / anyadamitamiti asaṅkhyātamityarthaḥ / anyasparśe alpatvena mitatvaniyamāditi mantavyam / bhedenoktatvācca ghaṭavadityāha-bhedavyapadeśaśceti / asyākṣisthasyāmunādityasthena saheti yāvat / ādhārato 'tideśataśca bhedamuktvāvadhito 'pi tamāha-sāvadhikaṃ ceti //31// end bsrp_3,2.7.31 start bsrp_3,2.7.32ḥ sāmānyāt tu | bbs_3,2.32 | siddhāntasūtraṃ vyācaṣṭe-tuśabdenetyādinā / yadanyattatkiṃ sādyanādi vā, nādyaḥ mānābhāvāt kāryasya brahmananyatvanirguṇayāccetyuktvā na dvitīyaḥ prāgutpatteradvayatvāvadhāraṇādityāha-naca brahmavyatiriktamiti / uktānumānānāmāgamabādha iti bhāvaḥ / uktaṃ smārayitvā hetunāmasiddhimāha-nanu setvityādinā / kiṃ setuśrutyā parasiddhirarthādvā, nādya ityuktvā dvitīyaṃ śaṅkate-tatra parasminniti / setutvaliṅgenādvitīyatvaśrutibādhanamanyāyyamityāha-nacet i / liṅgaṃ cāsiddhamityāha-apiceti / vidhārakatvaṃ tu kalpitadvitīyāpekṣayāpi yujyata iti bhāvaḥ / tīrṇatvaheturapyasiddha ityāha-setuṃ tīrtveti //32// end bsrp_3,2.7.32 start bsrp_3,2.7.33ḥ buddhyarthaḥ pādavat | bbs_3,2.33 | parimitatvamapyasiddhamityāha-buddhyartha iti / vākprāṇacakṣuḥśrotrāṇi manasaḥ pādā agnivāyvādityadiśa ākāśasya pādā dhyānārthaṃ kalpitāstadvadbrahmaṇa unmānamityarthaḥ / laukikaṃ dṛṣṭāntamāha-athaveti / pādakalpanāṃ vināpi vyavahāraḥ kiṃ na syādityata āha-nahīti / kārṣāpaṇasya vyavahārāya pādakalpanāvat mandadhiyāṃ dhyānavyavahārāya brahmaṇa unmānakalpanetyarthaḥ //33// end bsrp_3,2.7.33 start bsrp_3,2.7.34ḥ sthānaviśeṣātprakāśādivat | bbs_3,2.34 | saṃbandhabhedau kalpitau na satyadvitīyasādhakāvityāha-sthāneti / sthānamupādhibuddhyādiḥ ekasyaivopādhinā bhinnasyopādhiśāntau satyāṃ saṃbandha upacaryate / yathā saurālokāderaṅgulyādyupādhinā bhinnasyopādhiviyoge mahālokādyātmanā saṃbandhopacārastadvat tathāditya cakṣuṣoḥ sthānayorbhedāddhiraṇmayapuruṣabhedakalpanetyarthaḥ //34// end bsrp_3,2.7.34 start bsrp_3,2.7.35ḥ upapatteś ca | bbs_3,2.35 | mukhyāveva saṃbandhabhedau kiṃ na syātamityatra sūtram-upapatteśceti //35// end bsrp_3,2.7.35 start bsrp_3,2.7.36ḥ tathānyapratiṣedhāt | bbs_3,2.36 |svarūpeṇa brahmaṇā jīvasya saṃbandho bhedanivṛttirūpo yujyate na mukhyaḥ saṃyogādiḥ vastudvayāsattvāt tathā bhedo 'pi na svata ekatvaśruterityarthaḥ //36// end bsrp_3,2.7.36 start bsrp_3,2.7.37ḥ anena sarvagatatvamāyāmaśabdādibhyaḥ | bbs_3,2.37 | nanu dvitīyābhāve sarvagatatvaśrutivirodha ityata āha-anena sarvagatatvamiti / dvitīyaṃ satyaṃ cetsetvādivadbrahmaṇo 'lpatāsyāt 'yatrānyatpaśyati tadalpam'iti śruteḥ kiñca niravayavāsaṃgabrahmaṇaḥ satyaprapañcasaṃbandhāyogāttavaiva sarvagatatvaśrutivirodha iti bhāvaḥ adhiṣṭhānenādhyastaṃ jagadvyāptamadhyastatvāt rajjvā vyāptasarpavat, iti nyāyaḥ //37// end bsrp_3,2.7.37 start bsrp_3,2.8.38ḥ phalamata upapatteḥ | bbs_3,2.38 | evaṃ tatpadalakṣyaṃ saṃśodhya vācyārthamāha-phalamata upapatteḥ / nirviśeṣatvādanyaḥ svabhāvaḥ phalahetutvākhyaḥ iṣṭaṃ sukhaṃ devādīnāṃ, aniṣṭaṃ duḥkhaṃ nārakiṇāṃ, vyāmiśraṃ manuṣyāṇāṃ, saṃsāro janmamṛtipravāhaḥ gocaraḥ āśrayo yasya tatsaṃsāragocaram / atra karmeśvarayoḥ phalahetutvaśruteḥ saṃśayamāha-kimiti / atra pūrvapakṣe phaladāturīśvarasya tatpadavācyasyāsiddherlakṣyāsiddhiḥ siddhānte tatsiddhiriti phalabhedaḥ / pūrvoktanirviśeṣatvamupajīvya phaladātṛtvamapīśvarasya nāstīti pūrvapakṣotthānātsaṃgatiḥ / yadyapi sarvagatatvavatphaladātṛtvaṃ vyavahāradaśāyāṃ sidhyati yathāpi karmaṇa eva phaladātṛtvamiti śaṅkānirāsenoktalakṣyārthanirvāhakavācyārthanirṇayārthamasyādhikaraṇasyārambha iti matvā siddhāntaṃ tāvadāha-tatra tāvaditi / svargādikaṃ viśiṣṭadeśakālakarmābhijñadātṛkaṃ, karmaphalatvāt, sevāphalavadityupapattiḥ / yāgādikriyākhyaṃ karma tāvat kṣaṇikaṃ tatkiṃ svanāśāt phalaṃ janayatyuta phalamutpādya naśyati, āhosvidapūrvātphalasiddhiḥ, nādya ityāha-abhāvāditi / dvitīyaṃ śaṅkate-syāditi / karmanāśakṣaṇamārabhyāmabhivyaktasvargasukhādisattve mānaṃ nāstīti-dūṣayati-tadapītyādinā / tṛtīyaṃ śaṅkate-atheti / apūrvaṃ kiṃ svatantrameva phaladānāya pravartate, cetanādhiṣṭhitaṃ vā, nādya ityāha-tadapīti / dvitīye tvadṛṣṭānabhijñajīvasyādhiṣṭhātṛtvāyogādīśvarasyādhiṣṭhātṛtvasiddhiriti bhāvaḥ / prauḍhavādenāpūrvaṃ nāstītyāha-tadastitva iti / kṣaṇikayāgādeḥ śrutasvargādihetutvānupapattyā sthāyyapūrvasiddhiriti cet / na / karmabhirārādhitādīśvarādeva sthāyinaḥ phalasiddherityarthaḥ / na kevalatarkeṇāpūrvaṃ sidhyatīti bhāvaḥ //38// end bsrp_3,2.8.38 start bsrp_3,2.8.39ḥ śrutatvāc ca | bbs_3,2.39 | 'kṛtātyaye 'nuśayavān'ityatrodāhṛtābhiḥ 'ya iha ramaṇīyacaraṇāḥ'ityādiśrutismṛtibhirapūrvasiddhiścettābhirīśvarasyāpi phaladātṛtvaṃ svīkāryamityāha-śrutatvāccetisūtrakāraḥ / annamāsamantātprāṇibhyo dadātītyannādaḥ, vasudāno dhanadātā, karmaṇo 'pūrvasya vā jaḍatvenopakaraṇamātratvātsvatantra īśvara eva phaladāteti siddhānto darśitaḥ //39// end bsrp_3,2.8.39 start bsrp_3,2.8.40ḥ dharmaṃ jaiminirata eva | bbs_3,2.40 | idānīṃ pūrvapakṣayati-dharmamiti / vidhiśrutirvidhyarthaḥ, tasya liṅarthasya preraṇātmano yāgo viṣayastadbhāvāvagamādyāgaḥ svargasādhanamiti gamyate / yāgasyeṣṭasādhanatvābhāve preraṇānupapatterityarthaḥ / apūrvadvārā karmaṇaḥ phalamupapadyata ityuktvā siddhāntaṃ dūṣayati-īśvarastviti / īśvaraḥ kiṃ karmānapekṣaḥ phalaṃ dadāti tatsāpekṣo vā, ādya āha-avicitrasyetyādinā / dvitīye saṃveṣṭanasaṃskāramātrātkaṭādau veṣṭanavatkarmāpūrvādeva phalasiddheḥ kimīśvareṇeti bhāvaḥ / atra vayaṃ vadāmaḥ-candanakaṇḍakādidṛṣṭasaṃpattyaiva sukhādisaṃbhave kṛtaṃ dharmādharmābhyāmiti śrutismṛtibalāttadapekṣāyāmīśvareṇa kimaparāddham / ataḥ īśvarānapekṣātkevalātkarmaṇaḥ phalamityayuktamiti //40// end bsrp_3,2.8.40 start bsrp_3,2.8.41ḥ pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt | bbs_3,2.41 | siddhāntayati-pūrvaṃ tviti / acetanasya karmaṇaḥ svataḥ pravṛttyayogātsevādidṛṣṭāntānusāriśruterbalīyastvātsarvavedānteṣvīraśvasya jagaddhetutvaśruteśceśvarādhiṣṭhitātkarmaṇo jagadantaḥpātiphalasiddhiriti samudāyārthaḥ //41// end bsrp_3,2.8.41 iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ tṛtīyasyādhyāyasya dvitīyaḥ pādaḥ // // iti tṛtīyādhyāyasya tattvaṃpadārthapariśodhanākhyo dvitīyaḥ pādaḥ // tṛtīyādhyāye tṛtīyaḥ pādaḥ / mārtaṇḍaṃ dhvāntanāśāya tilakasvāminaṃ mude / vighneśaṃ vighnavidhvastyai praṇamāmi muhurmuhuḥ // start bsrp_3,3.1.1ḥ sarvavedāntapratyayaṃ codanādyaviśeṣāt | bbs_3,3.1 | brahmasvarūpaṃ nirdhārya tajjñānasādhanopāsanāsvarūpamāha-sarvavedāntapratyayaṃ codanādyaviśeṣāditi / pādasaṃgatimāha-vyākhyātamiti / pūrvapāde tattvaṃpadārthavivekaḥ kṛtaḥ / iha tatphalaṃ vākyārthajñānamānandādayaḥ pradhānasyeti sūtreṇāpunaruktāpekṣitatatpadadvācyārthopasaṃhāreṇa nirdhāryata iti phalaphalibhāvaḥ saṃgatiḥ / saguṇavākyārthavidyācintā tu tadvidyānāṃ cittaikāgryadvārā nirguṇajñānasādhanatvātkriyata iti mantavyam / saṃpratiḥ / nirguṇajñānaṃ bhedābhedavicāraviṣayatvenoktamiti manvāna ākṣipati-nanviti / vedyabhede vidyābhedacintā syāt brahmaṇastu vedyasyaikyānna cintāvasara ityarthaḥ / brahmaikye 'pi dharmabhedāccintetyata āha-ekarūpatvācceti / nirdharmatvādityarthaḥ / ekarūpe 'pi brahmaṇyanekaprakārasaṃbhavādbhedaśaṅkā ityata āha-nacetyādinā / pūrvapakṣe jñānabhedaśaṅkānupapattimuktvā codanādyabhedājjñānābheda iti siddhānto 'pyayukta ityāha-nāpyasyeti / evaṃ pādārambhamākṣipya samādhatte-taducyata iti / saguṇavidyāsveva bhedābhedacintā kriyate nirguṇavidyāyāṃ tvaikyaṃ siddhamiti vācyārtharūpaguṇopasaṃhāramātraṃ kriyate vākyārthanirṇayāyeti bhāvaḥ / pañcāgniprāṇadaharaśāṇḍilyavaiśvānarādividyā mithobhinnā iti 'nānāśabdādibhedāt'ityatra vakṣyate / atra tu mithobhinnāstāḥ kiṃ pratiśākhaṃ bhidyānte na veti nāmādibhedāccodanādyaviśeṣācca saṃśayaḥ / pūrvapakṣe vidyābhedādguṇānupasaṃhāraḥ siddhānte tvabhedādupasaṃhāra iti phalabhedaḥ / pūrvatantre śākhāntarādhikaraṇapūrvapakṣasūtraṃ nāmarūpadharmaviśeṣapunaruktinindāśaktisamāptivacanaprāyaścittānyārthadarśanācchākhāntare karmabhedaḥ syāditi / tatroktā hetavo nāmādayo vidyābhedārthamihocyante 'athaiṣa jyotirathaiṣa sarvajyotiretena sahasradakṣiṇena yajeta'ityatra prakṛtajyotiṣṭomānuvādena sahasradakṣiṇākhyaguṇavidhimāśaṅkya jyotiritipadasya karmāntaranāmatvasaṃbhave jyotiṣṭomalakṣakatvāyogādatheti prakaraṇavicchedācca jyotiṣṭomātkarmāntaraṃ viśiṣṭadakṣiṇākaṃ vidhīyata iti nāmnaḥ karmabhedakatvamuktama / jyotirādiṣvityādipadenādhvaryavaṃ hautramiti saṃjñābhedātkarmabhedo grāhyaḥ / taptaṃ kṣīraṃ dadhnā kaṭhinamāmikṣā, tatra dravaṃ jalarūpaṃ vājinamiti bhedaḥ, 'tapte payasi dadhyānayati sā vaiśvadevyāmikṣā vājibhyo vājinam'ityatra vaiśvadevyāmikṣāyāge vājinākhyaguṇavidhiḥ vājibhya iti viśvedevānuvādādityāśaṅkyāmikṣāṃ paryupasarjanatvenoktaviśvadevānāṃ vājibhya ityanuvādāyogādutpattiśiṣṭāmikṣāvaruddhe karmaṇi vājinadravyasyānākāṅkṣitasya vidhyayogādvājidevatāko vājinayāgaḥ karmāntaramiti dravyadevatākhyarūpabhedātkarmabhedaḥ siddhāntitaḥ / ādipadāt 'aindraṃ dadhyaindraṃ payaḥ'iti dravyabhedādyāgabhedo grāhyaḥ / evamihāpi pañcāgniṣaḍagnirūpabhedādvidyābhedo vājicchandogayoḥ / tathā retonyūnā vāgādayaśchāndogye tatsahitā vājināmiti prāṇavidyābhedaḥ, kārīrivākyādhyayane taittirīyakāṇāṃ bhūmau bhojanaṃ dharmaviśeṣo nānyeṣāṃ, agnyadhyayane keṣāñcidupādhyāyārthamudakāharaṇaṃ dharmo nānyeṣāṃ, aśvamedhādhyayane 'śvaghāsānayanaṃ keṣāñcideva nānyeṣāṃ, naca tānyeva kārīryādīni karmāṇi dharmaviśeṣamapekṣante nāpekṣante ceti yuktaṃ, ato dharmaviśeṣācchākhāntare karmabhedaḥ śaṅkitastathātrāpi muṇḍakādhyayena keṣāñcideva śirasyaṅgārapātradhāraṇarūpaṃ vrataṃ nānyeṣāmiti vidyābhedaḥ syāt punaruktirabhyāsaḥ / yathā 'samidho yajati tanūnapātaṃ yajati'iti yajatyabhyāsātprayājānāṃ bheda uktastathā śākhāntare 'bhyāsādvidyābhedaḥ / ādipadānnindādigrahaḥ, 'prātaḥ prātaranṛtaṃ te vadanti purodayājjuhvati ye 'gnihotram'ityanuditahomasya 'yadudite sūrye prātarjuhuyādyathātithaye pradrutāya śūnyāyāvasāthāyāhāryaṃ haranti tādṛgeva tat'ityuditahomasya ca nindāśruterbhedaḥ, ekasyaivodite 'nudite cānuṣṭhānāyogāt, tathoditānuditahomātikramakṛtaprāyaścittādapyagnihotrabhedaḥ śaṅkitaḥ / ete nindāprayaścitte vedāntavidyāsu na vidyete iti nodāhriyete / yathā sarvaśākhāvihitasya karmaṇo jñātuṃ kartuṃ cāśakterbhedastathā sarvavedāntādhyayanajñānādyaśaktestattadvedāntavidyābhedaḥ syāt tathā śākhānāṃ sarvāsāmekarūpā samāptirnocyate kintu kasyāścitkvacitkarmaṇi samāptirataḥ samāptivacanabhedātpratiśākhaṃ karmabhedaḥ śaṅkitaḥ, tathā kasyacidvedāntasyoṅkārasārvātmye samāptiḥ kasyacidanyatreti vidyābhedaḥ, anyārthadarśanamarthavādastadbhedātkarmabhedavadvidyābheda iti pūrvapakṣasūtroktā hetavo darśitāste kecitsiddhānte pūrvapakṣe cātropayuñjanta iti / tathā śabdāntarābhyāsasaṃkhyāguṇaprakriyānāmadheyāni karmabhedakāni, tatra nāmadheyaṃ guṇo rūpamabhyāsaśceti trayaṃ vyākhyātaṃ, yajeddadyājjuhuyāditi prakṛtiśabdabhedena dhātvarthabhedāttadavacchinnabhāvanākhyakarmabheda uktastathātra vedopāsta ityādiśabdabhedādvidyābhedaḥ, 'tisra āhutīrjuhoti'iti saṃkhyayā karmabhedavat 'vāyuprāṇau'iti dvitvasaṃkhyayā saṃvargavidyābhedaḥ syāt / nityāgnihotraprakaraṇātprakaraṇāntare kuṇḍapāyināmayane 'māsamagnihotraṃ juhvati'iti śrutamagnihotraṃ prakaraṇāntarasthatvātkarmāntaramiti siddhāntitam / tathātra vedāntabhede prakaraṇabhedādubhāstibheda iti pūrvapakṣaḥ / siddhāntayati-evamiti / sarvairvedāntaiḥ pratīyanta iti sarvavedāntapratyayāni tairvihitānītyarthaḥ / uktanāmādibhiragnihotrādikarmaṇāṃ pratiśākhaṃ bhede prāpte śākhāntarādhikaraṇasiddhāntasūtraṃ 'ekaṃ vā saṃyogarūpacodanākhyāviśeṣāt'iti / tatra codanāvidhāyakaḥ śabdaścoditaḥ prayatno vā / tasyā aviśeṣamāha-yathaikasminniti / ekadhātvarthahomāvacchinnaprayatnaikyādupāstiyatnaikyamityarthaḥ / yathā jyeṣṭhatvādiguṇakaprāṇavidyā sarvaśākhāsvekā tathā pañcāgnividyāpyekā phalasaṃyogādyaviśeṣāt, tathānyāpi vidyābhinnetyāha-evaṃ pañcāgnīti / pūrvapakṣahetūnnirācaṣṭe-ye tviti / kāṭhakamityādināmnā karmabhedo na yuktaḥ, kutaḥ acodanābhidhānatvātkāṭhakādiśabdānāṃ granthanāmatayā karmavācitvābhāvādato bhinnanāmakaśākhāgranthabhede 'pi tādvihitaṃ karmaikameva, alparūpabhedo 'pi na karmaikyavirodhī, dharmaviśeṣastvadhyayanāṅgaṃ na karmāṅgamato na karmabhedakaḥ śākhābhede punaruktirasiddhā, nindānyārthadarśanayorapi na bhedakatvaṃ tattadvidhistutimātratvādbahuśākhādhyayanāśaktāvapi svaśākhanuktaviśeṣasyāpekṣitasyānyato grahaṇasaṃbhavādaśaktirabhedikā, ekasminnapi karmaṇyaṅgalopādinā prāyaścittaṃ saṃbhavati / evaṃ samāptivacanabhedo 'pyaprayojaka ityaivaṃ karmābhedapramāṇaprābalye bhedahetavaḥ parihṛtā ityarthaḥ //1// end bsrp_3,3.1.1 start bsrp_3,3.1.2ḥ bhedān neti cen naikasyām api | bbs_3,3.2 | tarhi śākhāntaranyāyenaiva karmaikyavadvidyaikyasiddhaiḥ punaruktirityata āha-ihāpīti / rūpasyotpattiśiṣṭatvaṃ viśeṣaḥ / pañcāgnīnvedetyādyupāsanotpattividhisthapañcāgnyādirūpabhedādupāsanābhedaḥ syādāmikṣāvājinarūpabhedātkarmabhedavādityadhikāśaṅkānirāsārthatvānna paunaruktyamasyādhikaraṇasyeti matvā śaṅkāṃ vyācaṣṭe-syādityādinā / asya pṛthakśāstratvātkarmanyāyānāṃ mānasavidyāsu vinā sūtraṃ duryojatvācca punaruktigandho 'pi nāstīti mantavyam / nanu tasya mṛtasya dāhārthamagnirantyeṣṭigataḥ ṣaṣṭho yaḥ prasiddhavadvājibhiruktaḥ sa chāndogye upasaṃhārya iti na rūpabhedaḥ, tatrāha-na cātreti / astu prajananaguṇavato retaso vājināmāvāpaśchandogānāṃ ca tasyodvāpastataḥ kimityata āha-āvāpeti / chāndogye ṣaṣṭhāgnyabhāvamaṅgīkṛtyālparūpabhedo na vidyaikyavirodhīti pariharati-naiṣa ityādinā / aṅgīkāraṃ tyajati-paṭhyate 'pīti / ito 'smāllokādiṣṭaṃ lokāntaraṃ pretaṃ gataṃ jñātayo 'gnaye harantītyarthaḥ / nanu chāndogye 'gnimātraṃ śrutaṃ vājibhistu samidādiviśeṣaḥ paṭhyate iti rūpabhedastadavasthaḥ, tatrāha-vājasaneyinastviti / ṣaṣṭhāgnestadviśeṣasya cānuvādamātratvenānupāsyatvātpañcāgnaya evopāsyā ubhayatreti na rūpabheda ityarthaḥ / saviśeṣasya ṣaṣṭhāgnerūpāsyatve 'pi na rūpabheda ityāha-athāpīti / dyulokādīnāṃ pañcānāmanagnīnāmagnitvasaṃpattividhinaivārthātpañcatvaṃ saṃpattikalpitāgnīnāṃ siddhamanūdyate na dhyeyatvena vidhīyata ityarthaḥ / chandogairvājiśākhāsthaṃ reta upasaṃhartavyamityuktvānupasaṃhāre 'pi na vidyābheda ityāha-na cāvāpeti //2// end bsrp_3,3.1.2 start bsrp_3,3.1.3ḥ svādhyāyasya tathātvena hi samācāre 'dhikārāc ca savavac ca tanniyamaḥ | bbs_3,3.3 | evaṃ rūpabhedo na vidyābhedaka ityuktvā dharmaviśeṣo 'pi na bhedaka ityāha-svādhyāyasyeti / godānavadadhyayanāṅgatvena śirovratamātharvaṇikānāṃ sūtre vihitaṃ na vidyāṅgamityarthaḥ / adhikārācceti vyācaṣṭe-naitaditi / etatprakṛtaṃ muṇḍakamananuṣṭhitaśirovrato naro nādhīta iti śrutermuṇḍakādhyayanāṅgameva śirovratamityarthaḥ / nanu vidyāṅgatvenāpi idaṃ vrataṃ śrutamiti śaṅkate-nanviti / sarvaśākhāsu brahmavidyaikaiva cedvidyāsaṃyuktaṃ vratamapi sarvatra saṃbadhyeta / naca saṃbadhyata iti vidyābheda ityarthaḥ / prakṛtagranthavācyaitacchabdabalādbrahmaprakāśagranthaparo brahmavidyāśabda iti pariharati-neti / tasya śirovratasya muṇḍakādhyayane niyama ityatra savavaditi nidarśananirdeśaḥ / savā homāḥ / atharvaṇaiḥ svasūtre udita eko 'gnirekarṣisaṃjñayā prasiddhastasminnagnau kāryā iti yathā niyamyante tathetyarthaḥ //3// end bsrp_3,3.1.3 start bsrp_3,3.1.4ḥ darśayati ca | bbs_3,3.4 | kiñca vedyaikyena nirguṇabrahmavidyaikyaṃ tāvacchrutirdarśayati, tatsaṃnidhipāṭhātsaguṇavidyānāmapi sarvaśākhāsvaikyasiddhirityāha sūtrakāraḥ-darśayati ceti / saguṇamapyekaṃ vedatraye vedyaṃ darśayatītyāha-tatheti / kiñca śākhāntaroktapādārthasya śākhāntare siddhavatparāmarśo vidyaikyaṃ darśayatītyāha-tathā mahadbhayamityādinā / eṣa nara etasminnadvaye 'lpamapyantaraṃ bhedaṃ yadā paśyatyatha tadā tasya saṃsārabhayaṃ bhavatyeva, yasmādviduṣo narasya bhedadarśinastadeva brahma bhayaṅkaraṃ bhavati, brahmaivāhamityamanvānasyetyarthaḥ / prādeśamātramupāsta iti siddhavadupāsanaṃ vaiśvānaravidyaikyaṃ darśayatītyāha-tatheti / kiñca sarveṣu vedānteṣūkthādīnāṃ pratīyamānatvena hetunaitadavagamyate-anyatroktānāṃ teṣāmanyatropāstyarthamupādānamiti / tatastadupāstīnāmapi sarvavedāntapramāṇakatvenaikyaṃ bāhulyena sidhyatītyāha-tatheti / brahmavidyaikyavadukthādividyaikyamityarthaḥ //4// end bsrp_3,3.1.4 start bsrp_3,3.2.5ḥ upasaṃhāror'thābhedādvidhiśeṣavatsamāne ca | bbs_3,3.5 | sarvaśākhāsu vidyaikyacintāyāḥ phalamāha-upasaṃhāra iti / śākhābhede samānavidyāyāṃ śrutā guṇā yathāśruti vyavasthitā uta ekatrāśrutā itaraśākhāta upasaṃhartavyā iti saṃdehe vidyaikye 'pi tatra tatroktaireva guṇairvidyopakārasiddheḥ śākhābhedena guṇā vyavasthitā iti pūrvapakṣaḥ, tatra prakṛtavidyaikyacintānaiṣphalyamiti phalam / siddhāntatvena sūtraṃ vyācaṣṭe-sthite cetyādinā / guṇānāṃ guṇyavinābhāvādetacchākhāsthā vidyā śākhāntaroktatadvidyāguṇavatī, tadabhinnatvāt, tadvidyāvadityanumānadvidyaikye guṇopasaṃhārasiddhirityarthaḥ / pradhānaikye tattadupakārakāṇamaṅgānāmupasaṃhāre dṛṣṭāntamāha-vidhiśeṣavaditi / uktameva vyatirekamukhenāha-yadihīti / nanvāgneyayāgāvaruddhānāṃ guṇānāṃ tato 'bhinne saurye prāptivadvidyāntarasthaguṇānāṃ vidyāntare prāptiḥ kiṃ syādityata āha-prakṛtīti / prakṛtiguṇānāṃ vikāre prāptiryuktā vidyānāṃ tu prakṛtivikṛtibhāvāsiddherna tatprāptirityarthaḥ / naivamiti guṇānupasaṃhāro netyarthaḥ / uttarasūtrāṇāmanena sūtreṇa paunaruktyaṃ vārayati-asyaiveti //5// end bsrp_3,3.2.5 start bsrp_3,3.3.6ḥ anyathātvaṃ śabdād iti cen nāviśeṣāt | bbs_3,3.6 | pūrvaṃ codanādyaviśeṣādutsargato vidyaikyamuktaṃ tasyāpavādaṃ vaktumāha-anyathātvamiti / atra vājināmudrīyabrāhmaṇaṃ chandogānāmudgīthādhyāyaṃ ca viṣayamāha-vājetyādinā / 'te ha devāḥ sāttvikavṛttayaḥ prāṇā anyonyamucūrhantedānīmasminyajñe udgīthenaudgātreṇa karmaṇā rajastamovṛttirūpānasurānatītya devatvaṃ gacchāmaḥ'iti te caivaṃ nirdeṣamudgīthakartāramupāsyaṃ nirdhārayituṃ kṛtasaṃvādāḥ prathamaṃ vācyaṃ parīkṣitavantastvamaudgātraṃ no 'smākaṃ kurviti tayā tvanṛtaṃ kṛtaṃ tathā ghrāṇacakṣuḥśrotramanāṃsyapi kāmenāsurapāpmanā grastānīti ninditvā āsanyamāsye bhavaṃ mukhamadhyasthaṃ prāṇamupāsyaṃ nirdhāritavanta ityarthaḥ / tattatrānyonyabhibhavātmakayuddhe pravṛtte devāḥ pūrvavadudgīthamāhṛtavantaḥ anenodgīthenainānasurāñjayemetyarthaḥ / bhedābhedamānābhyāṃ saṃśayamāha-tatreti / atra pūrvādhikaraṇasiddhāntanyāyenodgīthavidyeti saṃjñaikyena vidyaikyamiti pūrvapakṣe mitho guṇopasaṃhāraḥ phalaṃ, siddhānte saṃjñaikye 'pi vidyaikyāpavādādanupasaṃhāra iti / evaṃ yatra pūrvanyāyena pūrvapakṣaḥ tatrāpavādikī saṃgatiriti mantavyam / sūtrasthasiddhāntiśaṅkābhāgaṃ vyācaṣṭe-nanu na yuktamiti / saṃpūrṇodgīthakarmakartā prāṇo vājināmupāsyaḥ, udgāyeti kartṛśabdācchandogānāṃ tūdgīthāvayava oṅkāraḥ prāṇadṛṣṭyopāsyaḥ, oṃmityetadakṣaramudgīthamityupakramya prāṇamudgīthamiti karmarūpatvaśabdāt, tathāca kartṛkarmaṇorūpāsyayorbhedādvidyayoranyathātvaṃ bheda iti śaṅkārthaḥ / udgīthatveneti oṅkāratvenetyarthaḥ / alparūpabhedo na vidyaikyavirodhītyuktanyāyena pūrvapakṣī pariharati-naiṣa iti / asurātyayābhiprāyaḥ asurajayārthaṃ saṃvādaḥ, yathāśmānaṃ prāpya loṣṭo vidhvaṃsate tathā prāṇaṃ hantumāgatā asurāstasya vīryeṇa svayameva dhvastā iti śrutamubhayatretyarthaḥ / alparūpabhedamaṅgīkṛtyāpi vidyaikyamuktaṃ so 'pi nāstītyāha-vājeti / udgīthakartṛrūpatvena prāṇasyobhayatra śrutatvādekatra śrutaṃ kartṛtvamapyubhayatra draṣṭavyamityarthaḥ //6// end bsrp_3,3.3.6 start bsrp_3,3.3.7ḥ na vā prakaraṇabhedāt parovarīyastvādivat | bbs_3,3.7 | bahuviruddharūpabhedāt na vidyaikyamiti siddhāntayati-na veti / akṣaraṃ viśinaṣṭi-udgīthamiti / tadavayavamityarthaḥ pṛthivyādirasānāṃ rasatama oṅkāraḥ, āptiḥ samṛddhiriti guṇānuktvā guṇavatyoṅkāre prāṇadṛṣṭividhānāyākhyāyikā prastutetyāha-rasatameti / nanu vājivākyaikavākyatvārthaṃ chāndogyopakramasthamudgīthapadaṃ saṃpūrṇasāmabhaktiparamastu, prāṇamudgīthamityatrāpyudgīthakartā prāṇa upāsya iti vyākhyāyatāmityata āha-tatra yadyudgītheti / oṅkāropāstyupakramasaṅga udgīthapade kartṛlakṣaṇā ceti doṣadvayaṃ syādityarthaḥ / nanu siddhānte 'pi tatpade 'vayavalakṣaṇā svīkāryā tato varaṃ kartṛlakṣaṇā śrutyantarānugrahāttathā copasaṃhāre kartṛprāṇopāstiniścayādupakrame 'pi tanniścaya ityata āha-upakrameti / saṃdigdhopakramo hi vākyaśeṣānniścīyate / yathā 'aktāḥ śarkarāḥ'ityatrāñjanadravyasaṃdehe 'tejo ghṛtam'iti śeṣānniścayaḥ / iha tūpakrame 'kṣarasyopāsyatvaṃ niścitaṃ, tatsamānādhikāraṇodgīthapadasyāvayavalakṣaṇā ca viniściteti prāṇamudgīthamityupasaṃhārastadekārthatayā neya ityarthaḥ / evaṃ chāndogye oṅkāra upāsya ukta itaratra tu prāṇa ityupāsyabhedādvidyābheda ityāha-vājeti / yaduktaṃ vājiśrutāvapi prāṇasyodgītharūpatvaśruterūpāsyaikyamiti taddūṣayati-yadapītyādinā / tatrodgītha upāsyatayā noktaḥ kintu prāṇasyopāsyasya guṇatayetyarthaḥ / kiñcodgītha oṅkāraśchāndogye 'tra tu bhaktirityupāsyabheda ityāha-sakaleti / prāṇasya jaḍatvānnodgātṛtvaṃ kintūdgīthatvameva vājibharapi grāhyamityaikyamāśaṅkyāha-naceti / sa udgātā vāgviśiṣṭaprāṇenaudgātraṃ kṛtavāniti śruterasaṃbhavo 'pi netyarthaḥ / yaduktaṃ bahutarārthāviśeṣāddhi vidyaikyamiti, tatrāha-naceti / ekatrodgātā prāṇa upāsyo 'nyatroṅkāra ityantaraṅgopāsyarūpabhede spaṣṭe sati bahiraṅgārthavādasāmyamātreṇa nopāsanaikyaṃ yuktamityarthaḥ / vākyasāmyamātreṇārthaikyaṃ nāstītyatra dṛṣṭāntamāha-tathāhīti / 'vi vā etaṃ prajayā paśubhirardhayati vardhayatyasya bhrātṛvyaṃ yasya havirniruptaṃ purastāccandramā abhyudeti tredhā taṇḍulānvibhajedye madhyamāḥ syustānagnaye dātre puroḍāśamaṣṭākapālaṃ kuryādye sthaviṣṭhāstānindrāya pradātre dadhaṃścaruṃ ye 'ṇiṣṭhāstānviṣṇave śipiviṣṭāya śṛte carum'ityabhyudayavākyam / asyārthaḥ-yasya yajamānasya caturdaśyāmevāmāvāsyābhrāntyādarśakarmārthaṃ pravṛttasya purastātpūrvaṃ havistaṇḍuladadhipayorūpaṃ niruptaṃ darśadevatābhyo 'gnyādibhyaḥ saṅkalpitaṃ candramāśca paścādabhyudeti tametaṃ yajamānaṃ kālavyatyayāparādhāttadeva niruptaṃ haviḥ prajādinārdhayati viyojayati śatruṃ cāsya vardhayati yasmātkālabhrāntimānyajamānaḥ, ye madhyamādibhāvena tredhā bhūtāstaṇḍulā dadhyādisahitā niruptāstānvibhajedagnyādibhyo viyojayadviyojya ca dātṛtvādiguṇakānagnyādibhyo darśadevābhinnebhyo nirvapediti dadhan dadhani sthaviṣṭhataṇḍulacaruṃ śṛte dugdhe 'ṇiṣṭhacarumityarthaḥ / atra kālāparādhe devāntarayuktaṃ prāyaścittarūpaṃ darśādbhinnaṃ karma vidhīyata iti prāpte taṇḍulatredhātvādyanuvādena vibhajediti haviṣaḥ prakṛtadevaviyogena tasminneva darśakarmaṇi devatāntarasaṃbandhamātravidhānaṃ na karmāntaramiti siddhāntitam / evamabhyudayavākye kālāparādhenopakramāddarśakarmaṇyeva haviṣaḥ pūrvadevatābhyo 'panayo viyogo 'dhyavasitaḥ, paśukāmavākye tu yadyapi ye sthaviṣṭhāstānagnaye sanimate 'ṣṭākapālaṃ nirvapedye madhyamāstān viṣaṇave śipiviṣṭāya śṛte caruṃ ye kṣodiṣṭhāstānindrāya pradātre dadhaṃścarumiti nirdeśo 'bhyudayavākyena samo 'sti, tathāpi yaḥ paśukāmaḥ syātso 'māvāsyāmiṣṭvā vatsānapākuryāditi nityaṃ darśakarma samāpya punardehārthaṃ vatsāpākaraṇavidhyupakramātpaśukāmasya yāgāntaravidhireva nābhyudayavākyenārthaikyamiti tathā prakṛte 'pi nirdeśasāmyaṃ na vidyaikyaprayojakamityarthaḥ / vatsānāpākuryānmātṛdeśāddeśāntaraṃ nayedityarthaḥ / sūtroktaṃ dṛṣṭāntaṃ vyācaṣṭe-parovarīyastvādivaditi / para iti sakārāntaṃ parasmāt paraścāsau varācca varatara iti parovarīyānityekaṃ padam / anantaśca ākāśākhyaḥ paramātmā taddṛṣṭyālambanatvādudgīthastathokta ityarthaḥ / ākāśātmanā hiraṇyaśmaśrupuruṣātmanā codgīthopāstisāmye 'pi vidyābhedavadihāpi bheda ityarthaḥ //7// end bsrp_3,3.3.7 start bsrp_3,3.3.8ḥ saṃjñātaś cet tad uktam asti tu tad api | bbs_3,3.8 | saṃjñaikyaṃ pūrvapakṣabījamudbhāvya dūṣayati-saṃjñāta iti / upāsyarūpabhedādvidyānānātvaṃ yaduktaṃ tacchrutyakṣarānugataṃ balavat, saṃjñā tu pauruṣeyī durbaletyarthaḥ / saṃjñaikyaṃ karmaikyavyabhicāri cetyāha-asti ceti / kiṃ saṃjñaikyaṃ sarvatrāpramāṇameva netyāha-yatra tviti / asati bādhake saṃjñaikyamapi mānaṃ yathā saṃvargavidyeti saṃjñaikyātsarvaśākhāsu tadvidyaikyaṃ, tathā pañcāgnyādividyaikyamityādyasūtre darśitamityarthaḥ //8// end bsrp_3,3.3.8 start bsrp_3,3.4.9ḥ vyāpteś ca samañjasam | bbs_3,3.9 |vyāpteśca samañjasam / sāmānādhikaraṇyaṃ viṣayīkṛtya saṃśayamāha-omityetaditi / adhyāsādipadārthānvyācaṣṭe-tatrādhyāsa ityādinā / buddhipūrvakābhedāropo 'dhyāsaḥ, bādho 'pavādaḥ, ekatvaṃ vāstavābhedaḥ, viśeṣaṇaṃ vyāvartakamiti vivekaḥ / pūrvamudgātṛkarmātmakodgīthāvayavatvamoṅkārasya dhyeyasya viśeṣaṇaṃ siddhavatkṛtya dhyeyabhedādvidyābhedaḥ siddhāntitaḥ sa na yukta ityākṣepasaṃgatyā pūrvapakṣayati-tatreti / atra pūrvapakṣe pūrvoktasiddhāntāsiddhiḥ phalaṃ siddhānte tatsiddhiriti matvā siddhāntasūtraṃ vyācaṣṭe-caśabda ityādinā / pakṣatrayasya duṣṭatvaṃ pratijñāyādhyāsapakṣe doṣamāha-tatrādhyāsa iti / yasyodgīthasya buddhiroṅkāre 'dhyasyate tadvācakodgīthaśabdasyoṅkāre lakṣaṇā syāttadbuddhiviṣayatvaguṇaparatvāttathā saṃbandho 'pyasiddhaḥ kalpanīyaḥ, pratīkopāsteḥ phalaṃ ca kalpyamiti gauravaṃ syādityarthaḥ / phalaṃ na kalpyamiti śaṅkate-śrūyata iti / āptyādīti / 'oṅkāra āptiḥ samṛddhiriti' 'ya upāste sa kāmānāpnoti'iti śrutaṃ phalaṃ nādhyāsasyetyarthaḥ / udgīthoṅkārayoranyatarabudyānyatarabudyapavādamaṅgīkṛtyānyataramithyābuddhinivṛttivaiphalyamuktaṃ saṃpratyanyatarabuddherabhrāntitvānnāpavāda ityāha-naca kadācidapīti / bhrāntiścet nivarteta na tu nivartata ityabhrantirityarthaḥ / kiñca tattvabodhakādvākyādbhrāntyapavādo bhavati nedaṃ vākyaṃ tattvaparamityāha-naceti / ghaṭakumbhaśabdayorivoṅkārodgīyaśabdayoḥ paryāyatvapakṣaṃ dūṣayati-nāpīti / paryāyatvamapi nāstītyāha-naceti / pariśiṣṭaviśeṣaṇapakṣe sūtraṃ yojayati-vyāpteriti / 'omityakṣaramupāsīta'ityukte sarvavedavyāpyoṅkāra ihopāstau prasajyeta tannirāsārthamudgīthāvayavatvaṃ viśeṣaṇaṃ samañjasamityarthaḥ / adhyāsapakṣe tadbuddhiviṣayatvaguṇayogarūpaḥ saṃbandhaḥ kalpya iti viprakṛṣṭā lakṣaṇā avayavalakṣaṇā tu saṃnikṛṣṭā avayavāvayavisaṃbandhasya kḷptatvāt, paṭāvayave dagdhe paṭo dagdha iti loke prayogācca / nāmādau brahmaśabdasya tvagatyā brahmabuddhigrāhyatvaguṇalakṣaṇāśritā tatra pratīkopāstervivakṣitatvāt / iha tu pratīkopāstividhikalpane āptyādiguṇakoṅkāre prāṇadṛṣṭividhāne ca vākyabhedaḥ syādataḥ sarvavedavyāpyoṅkāranirāsenoṅkāre prāṇadṛṣṭividhānārthaṃ viśeṣaṇameva samañjasaṃ kalpnālāghavāditi siddham //9// end bsrp_3,3.4.9 start bsrp_3,3.5.10ḥ sarvābhedādanyatreme | bbs_3,3.10 |sarvābhedādanyatreme / viṣayaṃ vaktuṃ saṃmatamarthamāha-vājināmiti / vāco vasiṣṭhatvaṃ guṇo vāgminaḥ sukhavāsadarśanāt / cakṣuṣaḥ pratiṣṭhā guṇaḥ cakṣuṣmataḥ pādapratiṣṭhādarśanāt / śrotraṃ saṃpadguṇakaṃ śravaṇātsarvārthasaṃpatteḥ / mana āyatanatvaguṇaṃ tasya vṛttidvārā sarvabhogyāśrayatvāt / te ca guṇāḥ prāṇasya śraiṣṭhyaṃ niścitya vāgādibhistasminnarpitā iti śākhādvayasaṃmator'thaḥ / viṣayamāha-anyeṣāmityādinā / niśreyasasya śraiṣṭhyasyādānaṃ nirdhāramaṃ prastūyatala ityarthaḥ / devatā vāgādayo 'haṃśreyase svaśraiṣṭhyāyetyarthaḥ / evaṃśabdācchaiṣṭhyaguṇakaprāṇapratyabhijñānācca saṃśayamāha-tatreti / guṇānāmanupasaṃhāropasaṃhārāveva pūrvottarapakṣayoḥ phalam / udgīthatvaviśeṣaṇādoṅkārasya sarvavedavyāptivyāvṛttivatprakṛtaguṇamātragrāhakaivaṃśabdācchākhāntaraguṇavyāvṛttariti dṛṣṭāntena pūrvapakṣayati-tatra prāptamiti / yathā vāgādibhyaḥ prāṇaśraiṣṭhyaṃ siddhamatho tathā ya evaṃ śraiṣṭhyaguṇaṃ vidvānupāste sa prāṇe śraiṣṭhyaṃ viditvā śreṣṭho bhavatīti śrutyarthaḥ / evaṃ jātīyakavidyaikyātprāptamārthikaṃ vasiṣṭhatvādiguṇajātamevaṃśabdo na gṛhṇāti śrutāvalambitvāditi prāpte siddhāntayati-asyeranniti / vājasaneyibrāhmaṇe tāvadevaṃśabdena vasiṣṭhatvādiguṇajātasya prāṇavidyāsaṃbandhaḥ siddhaḥ saiva vidyā kauṣītakiśrutau pratyabhijñāyate, tathāca guṇānāṃ guṇyavinābhāvenārthataḥ prāptānāmapi śrutaguṇairavirodhātsahaiva śrutamārthaṃ ca guṇajātaṃ śrutyarthābhyāṃ saṃnihitatvāviśeṣātkauṣītakigatenaivaṃśabdena parāmṛśyata ityāha-tathāpīti / kauṣītakiśrutisthaḥ prāṇo vasiṣṭhatvādiguṇakaḥ, śreṣṭhaprāṇatvāt, vājiśrutisthaprāṇavadityaśrutaguṇānumāne sati śrutahānirnāsti, avirodhādityuktaṃ, spaṣṭayati-na caivaṃ satīti / aparigaṇitā api guṇāḥ śrutā evetyatra dṛṣṭāntamāha-nahīti / phalitamāha-tasmāditi //10// end bsrp_3,3.5.10 start bsrp_3,3.6.11ḥ ānandādayaḥ pradhānasya | bbs_3,3.11 |ānandādayaḥ pradhānasya / brahmaṇo jñeyasyaikyānnirviśeṣatvācca saṃśayamāha-teṣu saṃśaya iti / pūrvapakṣe satyādipadānupasaṃhārādvākyārthānavadhāraṇaṃ, siddhānte tvavadhāraṇamiti phalam / prāṇasyasaviśeṣatvādyuktaḥ śākhāntarīyavasiṣṭhatvādyupasaṃhāraḥ, brahmaṇastu nirviśeṣatvātsvaśākhāgatapadaireva pramitisiddhervyarthaḥ padāntaropasaṃhāra iti pratyudāharaṇena pūrvapakṣaḥ / siddhāntamāha-idamiti / ānandatvasatyatvajñānatvādisāmānyāni brahmaṇi kalpitā dharmāsteṣāṃ sarvaśākhāsūpasaṃhāro nāma tadvācakānandādipadānāmekavākyatayoccāraṇaṃ ānandaḥ satyaṃ jñānamanantaṃ brahma śuddhamadvayamātmeti / tāni ca samānādhikaraṇāni padāni viruddhadharmatyāgena sarvādhiṣṭhānabhūtāmekāmakhaṇḍavyaktiṃ kṣayanti / na caikenaiva padena lakṣyasiddheḥ padāntaraṃ vyarthamiti vācyaṃ, ekasminpade virodhābhāvena lakṣaṇānavatārāt / yadyapi padadvaye 'pi lakṣaṇāvatarati tathāpyānando brahmetyukte duḥkhatvālpatvabhrantinirāse 'pyasattvajaḍatvādibhramo bhavedatastannirāsārthaṃ satyajñānādipadāni prayoktavyāni / naca bhramasyānavadhitvādvākyamaparyavasitaṃ syāditi vācyam / saccidānandātmakaṃ sarvadharmaśūnyamadvayamavikalpaṃ brahmāhamiti viśeṣadarśane sarvabhramanirāsāt / tacca viśeṣadarśanaṃ yāvadbhiḥ padairbhavati tāvanti padānyupasaṃhartavyānīti bhāvaḥ //11// end bsrp_3,3.6.11 start bsrp_3,3.6.12ḥ priyaśirastvādyaprāptirupacayāpacayau hi bhede | bbs_3,3.12 | brahmaikyāccedānandatvādidharmāṇāṃ sarvatra prāptistarhi saguṇabrahmavidyāgatadharmaprāptirapi syāditi śaṅkānirāsārthaṃ sūtraṃ vyācaṣṭe-priyeti / putradarśanasukhaṃ priyaṃ tadvārtādinā modastasya vidyādyatiśaye pramoda ityevaṃ tāratamyavanto dharmāstvadvaye jñeye na prāpnuvanti teṣāmabrahmasvarūpāṇāṃ brahmajñānānupayogāditi bhāvaḥ / teṣāṃ brahma dharmatvaṃ cāsiddhamityāha-na caita iti / brahmaṇi cittāvatāropāyatve 'pi teṣāṃ prāptiḥ syādityāśaṅkyāha-evamapīti / ajñeyatvādeṣāṃ na jñeye brahmaṇi prāptirityarthaḥ / kimarthaṃ tarhi sūtramityata āha-brahmadharmāniti / kṛtvācintāphalamāha-sa ceti / jñeye bāhyadharmāṇāmanupayogādaprāptiriti nyāyātsaṃyadvāmatvādīnāmaprāptiriti sūtraṃ vyākhyeyamityarthaḥ / jñānānupayoge 'pi dhyāne teṣāṃ dharmāṇāmupayogādupāsyabrahmaikyātprāptiranyovidyāsu syādityāśaṅkyāha-teṣu hīti / dhyānavidhiparatantrāṇāṃ dharmāṇāṃ yathāvidhi vyavasthetyarthaḥ //12// end bsrp_3,3.6.12 start bsrp_3,3.7.13ḥ itare tvarthasāmānyāt | bbs_3,3.13 | saṃyadvāmatvādidharmebhya ānandādīnāṃ vaiṣamyaṃ jñānopayogitvāditayāha-itare tviti / satyajñānānandātmabrahmaśabdāḥ pañca sarvatropasaṃhartavyā iti siddham //13// end bsrp_3,3.7.13 start bsrp_3,3.8.14ḥ ādhyānāya prayojanābhāvāt | bbs_3,3.14 | ādhyānāya vākyabhedābhedānavadhāraṇātsaṃśayamāha-tatreti / pūrvapakṣe vākyabhedādvidyābhedaḥ, siddhānte vākyaikyādvidyaikyamiti phalam / pūrvatra brahmasvabhāvānāmānandādīnāmupasaṃhāryāṇāṃ brahmajñānaphalopāyatvamuktam, atratvabrahmasvabhāvasyārthādiparatvasyānupasaṃhāryasya tadupāyatvamucyata ityekaphalakatvaṃ saṃgatiḥ tattatparatvaviśiṣṭatvenārthādīnāmapūrvatayā pratipādyānāṃ bhedādvākyabhedo na doṣa iti pūrvapakṣaḥ / utsūtrasiddhāntaṃ pratijñāya sautraṃ hetuṃ vyācaṣṭe-puruṣa eveti / phalavattve satyapūrvatvātpuruṣasyaiva prādhānyena pratipādyatvamaphalārthādīnāṃ paratvaṃ tu taccheṣatvenocyata ityarthaḥ / kiñca 'puruṣānna paraṃ kiñcitsā kāṣṭhā'iti vedaḥ paraniṣedhaliṅgena sarvabādhāvadhitvaliṅgena ca puruṣe tātparyaṃ darśayanpūrvasmātpūrvasmādaparasyāparasya paratvoktistadartheti darśayatītyāha-apiceti / arthādīnāmatroktirādhyānāya tattatparatvādhyānapūrvakaṃ puruṣadarśanāyaiva svataḥ prayojanābhāvāditi sūtraṃ yojayati-ādhyānāyeti //14// end bsrp_3,3.8.14 start bsrp_3,3.7.15ḥ ātmaśabdāc ca | bbs_3,3.15 | ātmatvādiliṅgaiśca puruṣa eva pratipādya ityāha-ātmaśabdācceti / kiñca 'tadviṣṇoḥ paramaṃ padaṃ, puraṣānna paraṃ kiñcit'ityupakramopasaṃhārayoraikarūpyātkḷptaphalavadekapuruṣaparatvenaikavākyatvaniścaye sati vākyabhedaphalabhedakalpanā na yuktā gauravādityāha-apiceti //15// end bsrp_3,3.7.15 start bsrp_3,3.8.16ḥ ātmagṛhītir itaravad uttarāt | bbs_3,3.16 |ātmagṛhītiḥ / miṣat calat / lokānāha-ambha iti / ambhaḥ svargaḥ, marīcayo 'ntarikṣalokaḥ, maro martyalokaḥ, āpaḥ pātālaloka ityarthaḥ / ātmaśabdasya brahmaṇi sūtrātmani ca prayogātsaṃśayamāha-tatreti / atra pūrvapakṣe vākyasya sūtropāstiparatvātparabrahmadharmāṇāmānandādīnāmaitareyake 'nupasaṃhāraḥ, siddhānte brahmaparatvādupasaṃhāra iti phalam / puruṣavākyādbhedaprasaṅgādarthādivākyānāṃ nārthādipratipādakatvamityuktaṃ tadvadihāpi prajāpate reto devā iti pūrvasmātprajāpativākyādbhedaprasaṅgādātmā vā ityādivākyasya na brahmaparatvamiti dṛṣṭāntena pūrvapakṣayati-na paramātmetyādinā / vākyasya prajāpatau tātparyadarśanādityarthaḥ / pūrvapakṣamākṣipya lokasraṣṭṛtvaliṅgānna prajāpatau vākyānvaya ityāha-nanvityādinā / lokā eva mahābhūtānītyata āha-lokāśceti / lokaśabdasya mahābhūteṣvarūḍhātvādbhautikā eva lokāḥ / nirvacanāccetyāha-tathāceti / ambho marīcīrmaramāpa iti sūtrayitvā svayameva śrutirvyācaṣṭe-pareṇa divaṃ divaḥ parastāddivi pratiṣṭhitaścandrāmbhasā vyāpto yo lokaḥ tadambhaḥ, antarikṣaṃ marīcayaḥ, pṛthivī maraḥ, yā adhastāttā āpa iti / nanu lokasṛṣṭirapīśvarādevāstu netyāha-loketi / puruṣavidho narākāraḥ / ātmā hiraṇyagarbhaḥ, āpipīlikābhyaḥ sarvamasṛjatetyarthaḥ / bhūtānāṃ lokānāmityarthaḥ / prakaraṇādapi lokasraṣṭā prajāpatirityāha-aitareyiṇo 'pīti / retaḥ kāryamiti yāvat / brahmaliṅgāni prajāpatau yojayati-ātmaśabdo 'pītyādinā / kiñca prajāḥ sṛṣṭvā tāḥ prati bhogārthaṃ gāmānayallokasraṣṭā tathāśvamānayat / tāstu gavāśvaprāptyā na tṛptāstataḥ puruṣaśarīre ānīte tā abruvaṃstṛptāḥ sma iti / ayaṃ ca vyavahāro lokasraṣṭuḥ prajāpatitve liṅgamityāha-apiceti / ātmaśabdasya cidātmani mukhyatvānmukhyagrahe bādhakābhāvāduttarasyekṣaṇāderanukūlatvātparamātmagrahaṇamiti siddhāntayati-evaṃ prāpta iti / mahābhūtasṛṣṭipūrvakaṃ lokānāsṛjateti śrutirvyākhyeyeti bhāvaḥ //16// end bsrp_3,3.8.16 start bsrp_3,3.8.17ḥ anvayād iti cet syād avadhāraṇāt | bbs_3,3.17 | pūrvapakṣabījamanūdya dūṣayati-anvayāditi / 'ātmā vā idameka evāgra āsīt'iti 'prajñānaṃ brahma'iti copakramopasaṃhārasthātmabrahmaśrutibhyāmekatvāvadhārāṇātpraveśādiliṅgaiśca lokasraṣṭṛtvādiliṅgabādhena pratyagbrahma grāhyamiti bhāvaḥ / sa parameśvaraḥ / etameva sīmānaṃ mūrdhnaḥ keśavibhāgāvasānaṃ vidārya chidraṃ kṛtvā etayā brahmarandhrākhyayā dvārā liṅgaviśiṣṭaḥ praviṣṭavānityarthaḥ / māṃ vinā yadi vāgādibhiḥ svasvavyāpāraḥ kṛtaḥ, atha tadāhaṃ ka iti tvaṃpadārthaṃ vicārya svayametadeva śodhitamātmānaṃ brahma tatamaṃ vyāptatamamapaśyat / takāralopaśchāndasaḥ / prajñā cidātmā netraṃ nīyate 'neneti niyāmakaṃ yasya tat prajñānetraṃ cidātmaniyamyamityarthaḥ / uktavyākhyāne guṇopasaṃhārasyāsphuṭatvānna pādasaṃgatiriti matvaiva vyākhyāntaramāha-apareti / udarka upasaṃhāraḥ / sacchabdasyātmānātmasādhāraṇyātsaṃśayamāha-tatreti / pūrvapakṣe sattāsāmānye brahmātmatvasaṃpadupāstiśchāndogye, vājaśrutau nirguṇavidyeti bhedānmithoguṇānupasaṃhāraḥ / siddhānte tūbhayatra nirguṇavidyaikyādupasaṃhāra iti phalabhedaḥ / padānāṃ jātau śaktigrahātsacchabdo 'pi sattājātivācītyupakramasya niścitārthatvādasaṃjātavirodhyupakramabalena tādātmyopadeśaḥ saṃpattiparatayā neya iti pūrvapakṣaniṣkarṣaḥ / pūrvatra vākyaikyādarthādiparatvaṃ tyaktvā vidyaikyamuktamiha tu sadātmaśabdābhyāṃ jātyātmavācibhyāmupakramabhedādvākyabhede sati vidyābheda iti pratyudāharaṇasaṃgatiḥ / na cātmaśabdo jātivācakaḥ, ātmavyaktyaikyājjātyabhāvātkintu sarvāntaravastuvācakaḥ / kalpitajātivācitve 'pyupakramabhedaḥ sphuṭa eva sattātmatvayorbhedāditi mantavyam / siddhāntayati-tathetyādinā / upakramānvayāditi / upakramādhīnatvādupasaṃhārasyetyarthaḥ / taccāvadhāraṇaṃ satpadenātmagṛhītau satyāṃ yujyata ityāha-tacceti / sadekamevetyavadhāraṇaṃ, anena jīvenātmaneti saddevatākartṛko jīvasyātmaśabdena parāmarśaḥ / suptau jīvaḥ satā saṃpannau bhavatīti kathanaṃ / bhūya eva mā bhagavān vijñāpayatviti paricodanā / saditipadena sattāśrayā ucyate na jātimātraṃ, kartṛvāciśatṛpratyayāntatvāt / tathā copakrame sattāśrayasāmānyoktau ka āśraya ityākāṅkṣāyāṃ vākyaśeṣādātmeti niścīyata ityāha-naceti / sacchabdasyātmānātmasādhāraṇyamupetyoktaṃ tadapi nāsti ātmapadavatsatpadasya vyaktivācitvādvyaktiśca bādhāyogya cidātmaiveti na vācichandogayorūpakramavaiṣamyamityāha-sacchabdeti / vaiṣamyamupetyāpyāha-āmnāneti / vājivākye tvamarthasya tadarthaparyantasya lakṣyasya pratipādanaṃ chāndogyavākye tu tadarthasya tvamarthaparyantasya pratipādanamiti prakārabhede 'pi vākyārthaikyādvidyaikyamiti phalitamāha-tasmāditi //17// end bsrp_3,3.8.17 start bsrp_3,3.9.18ḥ kāryākhyānādapūrvam | bbs_3,3.18 |kāryākhyānādapūrvam / 'me kimannaṃ kiṃ vāsaḥ'iti prāṇena pṛṣṭā vāgādayaḥ ūcuḥ, 'yadidaṃ kiṃ cāśvabhya ā kṛmibhyastatte 'nnamāpo vāsaḥ'iti sarvaprāṇibhirbhujyamānaṃ yadidaṃ prasiddhaṃ śvādiparyantamannaṃ tatprāṇasya tavānnamāpa ācchādanamityupāsakena cintanīyamityarthaḥ / śākhādvaye 'pyaviśeṣaśrutimuktvā viśeśaṣaśrutibhedamāha-anantaraṃ ceti / tasmādapāṃ prāṇavastratvādaśiśaṣyanto 'śanaṃ kurvantaḥ śrotriyā etatkurvanti / kiṃ tat, bhojanātpūrvamūrdhvaṃ cācāmantīti yattadadbhiḥ prāṇaṃ paridadhatyācchādayantītyarthaḥ / pūrvottarācamanasaṃbandhinīṣvapsu prāṇavāsastvacintanarūpamanagnatādhyānaṃ kāryamiti bhāvaḥ / tat tasmādityuktārthaṃ yataḥ pūrve vidvāṃso 'śanātprāgūrdhvaṃ cācāmanta etamevānāṃ prāṇaṃ tattenācamanenānagnamācchāditaṃ kurvanto manyante cintayanti, tasmādevaṃvididānīntano 'pyupāsaka evaṃ kuryāditi vājiśrutyarthaḥ / atrobhayorapyapūrvatvātsaṃśayamāha-tatkimiti / saṃdigdhasadupakramasya vākyaśeṣānnirṇayavadācāmantīti padasya vidhitvasaṃdehe ācāmediti vākyaśeṣādvidhitvanirṇaya iti dṛṣṭāntasaṃgatyā pūrvapakṣamāha-kiṃ tāvaditi / jñānasādhanopāsanāṅgavidhivicārātpādasaṅgatirbodhyā / pūrvapakṣe prāṇavidyāṅgatvenāpūrvācamanaṃ vihitamanyatropasaṃhartavyamiti phalaṃ siddhānte tasyāvidheyatvānnāṅgatvenopasaṃhāra iti vivekaḥ ubhayavidhāne vākyabhedaḥ syādityarucyāpakṣāntaramāha-athaveti / praśastaṃ hīdamācamanaṃ yasmādanena prāṇamanagnaṃ manyanta iti stutiḥ / prasiddhānuvādenāprasiddhaṃ vidheyamiti nyāyena siddhāntayati-evamiti / prayatasya prayatnavato bhāvaḥ prāyatyaṃśuddhistadarthamityarthaḥ / smṛtyā śudyarthaṃ kāryatvena vihitasakalakarmāṅgatayā prāptācamanānuvādenāpūrvamanagnatādhyānameva vidhīyata iti sūtrārthaḥ / smārtamācamanaṃ śrutyā nānūdyate kiṃ tvanayā śrutyā vihitaṃ samṛtyānūdyata iti śaṅkate-nanviti / śrutismṛtyoranayorna mūlamūlibhāvo bhinnaviṣayatvāditi pariharati-neti / 'dvijo nityamupaspṛśet'ityādyā smṛtiḥ ācamanāntaravidhimupetya mūlamūlitvaṃ nirastaṃ, saṃprati vidhirasiddha ityāha-naceyaṃ śrutiriti / ata eveti ācamanavidhyabhāvādevetyarthaḥ / apsu prāṇavāsastvadhyānākhyaḥ saṃkalpaḥ prāṇavidyāṅgatvena vidhīyata ityāha-tasmāditi / svayaṃ ceti apūrvatvādityarthaḥ / śudyarthaṃ viniyuktasyācamanasya prāṇācchādanārthatvaṃ viruddhamityāśaṅkyāha-na caivaṃ satīti / ācamanasyācchādanārthatvamasiddhamityarthaḥ / kiñca yathā pūrvavākye prāṇasyānnadhyānamaṅgaṃ vihitaṃ tathātrāpsu vāsodhyānaṃ vidhīyate anyathācamanavidhau pūrvatra dhyānavidhiruttaratra kriyāvidhirityardhavaiśasaṃ syādityāha-apiceti / bhakṣayediti śabdābhāvācchvādyannasya sarvasya manuṣveṇepāsakena bhoktumaśakyatvācca na pūrvavākye kriyāvidhirityarthaḥ / itaścācamanamatra na vidheyamityāha-apiceti / anagnaṃ manyanta ityatra vāsastvadhyānamapi na vidheyaṃ doṣasāmyaditi śaṅkate-nanviti / ubhayorapyanuvādatve vaiphalyādavaśyamekānuvādenaikaṃ vidheyaṃ tacca vidheyaṃ vāsodhyānameva vāsaḥ kāryasyānagnatvasyākhyānādapūrvatvācceti samādhānārthaḥ / pūrvavaditi smṛtyā prāptamityarthaḥ / ācāmediti na vidhiḥ kintu viṣṇurūpāṃśu yaṣṭavya itivadanuvāda ityatra liṅgamāha-ata eveti / tasmādevaṃvidaśiṣyannācāmedaśitvā cācāmediti vākyasyāvidhitve kāṇvairapaṭhanaṃ liṅgamityarthaḥ / tarhi pāṭhabalānmādhyandine ācamanavidhiḥ kāṇve dhyānavidhiriti kasyacinmataṃ nirākaroti-yo 'pīti //18// end bsrp_3,3.9.18 start bsrp_3,3.10.19ḥ samāna evaṃ cābhedāt | bbs_3,3.19 |samāna evañcābhedāt / śāṇḍilyena dṛṣṭā tannāmnāṅkitā, antarhṛdaye vrīhyādivatsūkṣmastiṣṭhatītyarthaḥ / abhyāsapratyabhijñābhyāṃ saṃśayamāha-tatreti / guṇānupasaṃhāropasaṃhārau pūrvottarapakṣayoḥ phalam / pūrvatra prāptācamanānuvādenānagnatādhyānavidhiruktaḥ / iha tvekaśākhāyāṃ viprakṛṣṭadeśasthavākyayorekasya vidhitvamanyasyānuvādatvamityaniścayāddvayorapi vidyāvidhitvamiti pratyudāharaṇena pūrvapakṣayati-kiṃ tāvaditi / yatpunaruktaṃ, tadvidyāntaramiti na vyāptiḥ prāṇapañcāgnyādividyāsu vyabhicāradityāśaṅkya śākhābhede punaruktirasiddhetyuktamityāha-bhinnāsviti / yathāgnihotravākye karmavidhiḥ, 'dadhnā juhoti'iti vākye guṇavidhistathātrāpyastu na vidyāmeda ityāśaṅkyāha-nacātraikamiti / uktaguṇānāṃ punaruktirvṛthāsyādato 'bhyāsādvidyābhedaḥ prayājabhedavaditi bhāvaḥ / uktaguṇoktirna vṛthā katipayaguṇaviśiṣṭopāsyābhedapratyabhijñānārthatvādata upāsyarūpābhedādbhinnaśākhāsviva samānaśākhāyāmapi vidyaikyamiti siddhāntasūtraṃ yojayati-yatheti / sautraścakāro 'pyartho vyākhyātaḥ / yatra bahavo guṇāḥ śrutāstatra pradhānavidhiranyatra tadanuvādena guṇavidhiriti niścayādagnirahasye pradhānavidhivaduttaratra guṇavidhiriti bhāvaḥ //19// end bsrp_3,3.10.19 start bsrp_3,3.11.20ḥ saṃbandhādevamanyatrāpi | bbs_3,3.20 |saṃbandhādevamanyatrāpi / sadbhūtatrayaṃ tyadvāyvākāśātmakaṃ, satya parokṣabhūtātmakaṃ hiraṇyagarbhākhyaṃ brahmopakramya, taduktaṃ yatsatyaṃ tat sa yo 'sāvādityaḥ kiṃ maṇḍalaṃ na tatra sthāne puruṣaḥ karaṇātmakaḥ sa evādhyātmamakṣisthānastha ityupadiśya 'tasya bhūriti śiro bhuva iti bāhuḥ svariti pādau'iti vyāhṛtirūpaṃ śarīramuktvā dve upaniṣado rahasyadevatānāmanī upadiśyete tasyādityamaṇḍalasthasyāhariti nāma prakāśakatvāttasyākṣisthasyāhamiti nāma pratyaktvāditi / idaṃ nāmadvayaṃ viṣayastatra nāminaḥ satyākhyasya brahmaṇa ekatvātsthānabhedokteśca saṃśayamāha-tatreti / pūrvapakṣe pratisthānaṃ nāmadvayānuṣṭhānaṃ siddhānte yathāśrutyaikaikanāmānuṣṭhānamiti phalam / dṛṣṭāntasaṃgatyā pūrvapakṣasūtraṃ vyācaṣṭe-yatheti / yathā vidyaikyādupasaṃhāra ukta evamanyatrāpyekāvidyāmupasaṃhāro bhavitumarhatītyarthaḥ / satyaṃ brahmetyupakramābhedastāvetāvakṣyādityapuruṣāvanyonyasminpratiṣṭhitau, ādityaraśmīnāṃ cakṣuṣa cakṣuṣaścāditye pratiṣṭhānāditi vyatiṣaktapāṭho mithaḥ saṃśleṣapāṭhastābhyāṃ vidyaikyasiddhiḥ / vidyaikye 'pi kiṃ syāttatrāha-kathamiti / vidyaikye 'pi sthānabhedādupaniṣadorasaṃkaraḥ syādityāśaṅkāṃ dṛṣṭāntena pariharati-yo hīti //20// end bsrp_3,3.11.20 start bsrp_3,3.11.21ḥ na vā viśeṣāt | bbs_3,3.21 | nāmyaikyāt nāmasaṃkaro yuktaḥ, tathā cākṣistho 'hariti nāmavān satyabrahmatvādādityasthavaditi prāpte siddhāntasūtraṃyojayati-naveti / nāmnorūpāsanasthānaviśiṣṭasaṃbandhitvādityarthaḥ / tasyo 'paniṣadaharahamiti ca vākyadvayena tacchabdaparāmṛṣṭayoḥ saṃnihitasthānaviśiṣṭayoḥ puruṣayornāmasaṃbandhapareṇopasaṃhārānumānaṃ bādhyamiti bhāvaḥ / viśeṣyaikyānnāmasaṃkara ityāśaṅkya sthānabhedena viśiṣṭapuruṣabhedānnāmavyavasthāmāha-nanvityādinā / viśiṣṭasaṃbandhe dṛṣṭāntamāha-astīti / pratidṛṣṭāntasya svarūpasaṃbandhitvādviśiṣṭe dhyeye prakṛte dṛṣṭāntaṃ nāstītyāha-grāmeti //21// end bsrp_3,3.11.21 start bsrp_3,3.11.22ḥ darśayati ca | bbs_3,3.22 | uktanāmavyavasthāyāmatideśo liṅgamityāha-darśayati ceti / vidyaikyādevopasaṃhārasiddhāvatideśo vṛthā syāttasmādekavidyāyāmapi sthānabhedenoktaguṇānāṃ vinātideśamanupasaṃhāra iti siddham //22// end bsrp_3,3.11.22 start bsrp_3,3.12.23ḥ saṃbhṛtidyuvyāptyapi cātaḥ | bbs_3,3.23 |saṃbhṛtidyuvyāptyapi cātaḥ / brahmaiva jyeṣṭhaṃ kāraṇaṃ yeṣāṃ tāni brahmajyeṣṭhāni, nilopaścāndasaḥ, vīryāṇi parākramaviśeṣā ākāśotpādanādayaḥ, tāni ca vīryāṇi saṃbhṛtāni nirvighnaṃ samṛddhāni, sarvaniyantuḥ kārye vighnakarturasattvāt / tacca jyeṣṭhaṃ brahmāgne devādyutpatteḥ prāgeva divaṃ svargamātatāna vyāptavatsadā sarvavyāpakamityarthaḥ / sarvaprāthamyaṃ spardhānarhatvamiti vākyaśeṣasthā guṇāḥ prabhṛtipadagrāhyāḥ / khileṣviti vidhiniṣedhaśūnyavākyeṣvityarthaḥ / brahmasaṃbandhādvidyābhedabhānācca saṃśayamāha-tāsviti / anārabhyādhītabrahmavibhūtīnāṃ brahmasaṃbandhena sarvabrahmavidyāsu pratyabhijñānādupasaṃhāra iti pūrvapakṣaḥ / siddhāntamāha-saṃbhṛtīti / saṃbhṛtiśca dyuvyāptiśca saṃbhṛtidyuvyāpti tadapi sarvatra nopasaṃhartavyamupaniṣadoriva vyavasthāpakaviśeṣayogāditi sūtrayojanā / ādhyātmikāyatanaviśeṣayuktāsu vidyāsvādhidaivikavibhūtīnāṃ pratyabhijñāne hetvabhāvānna prāptirityukte hetuṃ śaṅkate-nanvetāsviti / ādhidaivikatvasāmyādādhyātmikāyatanahīnatvasāmyādvā tattadvidyāsu saṃbhṛtyādīnāṃ prāptiriti śaṅkārthaḥ / uktahetudvayaṃ na guṇaprāpakamādhidaivikavidyānāṃ śāṇḍilyadaharādīnāmāyatanahīnavidyāyāṃ ca mithoguṇasāṃkaryaprasaṅgāt, tasmāt katipayasamānaguṇaviśiṣṭopāsyarūpaikyaṃ vidyaikyamāvahadguṇaprāptihetustadabhāvānna prāptiriti pariharati-satyamityādinā / sthānaviśiṣṭabhedānnāmnorvyavasthāvatsaṃbhṛtyād iguṇaviśiṣṭasya brahmaṇaḥ śāṇḍilyādividyoktaguṇaviśiṣṭabrahmaṇaśca mitho bhedena rūpabhedātsaṃbhṛtyādīnāṃ nopasaṃhāra ityuktanyāyātideśatvādasya na saṃgatyādyapekṣā yathaikasminnudgīthe parovarīyastvādiguṇopāsterhiraṇyaśmaśrutvādyupāstirbhidyate tathaikasminnapi brahmaṇi vidyābhedopapatteḥ brahmapratyabhijñā na guṇaprāpiketyāha-parovarīyastvādivaditi / tasmātsaṃbhṛtyādiguṇaviśiṣṭavidyāntaravidhiriti siddham //23// end bsrp_3,3.12.23 start bsrp_3,3.13.24ḥ puruṣavidyāyāmiva cetareṣām anāmnānāt | bbs_3,3.24 | puruṣavidyāyāṃ chāndogyasthāṃ vidyāmāha-astīti / 'puruṣo vāva yajñastasya yāni caturviśati varṣāṇi tatprātaḥ savanamatha yāni catuścatvāriṃśadvarṣāṇi tanmādhyandinaṃ savanamatha yānyaṣṭācatvāriṃśadvarṣāṇi tattṛtīyaṃ savanam'iti prasiddhayajñasāmyārthaṃ savanatrayaṃ kalpitaṃ, 'sa yadaśiśiṣati yatpipāsati yanna ramate tā dīkṣā atha yadaśnāti yatpibati yadramate tā upasadaḥ atha yaddhasati yajjakṣati yanmaithunaṃ carati tāni stutaśastrāṇi atha yattapodānādi sā dakṣiṇā maraṇamevāvabhṛthaḥ vasvādirūpā me prāṇā idaṃ savanatrayaṃ yāvadāyuranusaṃtanute'ityāśīḥ 'akṣitamasyacyutamasi prāṇaṃ saṃśitamasi'iti mantratrayaprayogaḥ / ṣoḍaśādhikaśatavarṣajīvitvaṃ phalamiti darśitam / saṃśayārthaṃ śākhāntarīyapuruṣavidyāmāha-taittirīyakā iti / atra viduṣo yajñasyeti ṣaṣṭhyoḥsāmānādhikaraṇyavaiyadhikaraṇyāniścayātsaṃśayamāha-tatreti / upasaṃhārānupasaṃhārāveva phalam / pūrvatrāsādhāraṇaguṇapratyabhijñānābhāvātsaṃbhṛtyādau vidyābheda uktaḥ / iha tvasādhāraṇamaraṇāvabhṛthaguṇaviśiṣṭapuruṣayajñarūpaikyapratyabhidhānādvi dyaikyamiti pratyudāharaṇena prāpte siddhāntayati-nopasaṃhartavyā iti / tasyaivaṃ viduṣo yajñasyātmā yajamānaḥ śraddhā patnī śarīramidhmamuro vedirlomāni barhirvedaḥ śikhā hṛdayaṃ yūpaḥ kāma ājyaṃ manyuḥ paśustapo 'gnirdamaḥ śamayitā dakṣiṇā vāgghotā prāṇa udgātā cakṣuradhvaryurmano brahmā'iti bahutaradharmavailakṣaṇyānna rūpaikyapratyabhijñetyarthaḥ / vedaḥ kuśamuṣṭiḥ śamayitā damo dakṣiṇetyanvayaḥ / kiñca chāndogye tridhāvibhaktāyuṣi savanatvakalpanā, atra tu sāyaṅkālādāviti vairūpyamāha-yadapīti / yanmaraṇaṃ tadavabhṛtho yadramate tadupasada iti tittiriśrutau sārūpyamapi bhātītyata āha-yadapi kiñciditi / gajoṣṭrayoścatuṣpāttvasārūpyavadidaṃ sārūpyaṃ naikyaprayojakamityarthaḥ / kiñca chāndogye puruṣayajñayoraikyaṃ śrutamatra tu bheda iti vairūpyāntaramāha-naceti / yadyapi niṣādasthapatinyāyena sāmānādhikaraṇyaṃ ṣaṣṭhyoryuktaṃ tathāpyaprasiddhaikyakalpanāgauravādyajñasyātmeti bhedokterekasyaiva yajñatvayajamānatvavirodhādātmavido yo yajñaḥ prasiddhastasyeti vaiyadhikaraṇyameva yuktam / kiñca vidvatsaṃbandhiyajñarūpaviśeṣyānuvādena vidvadaṅgairaṅgasaṃpadvidhāvekavākyatā pratīyate tasyāṃ satyāṃ viśeṣyasyāṅāgānāṃ ca pṛthagvidhivādinastava vākyabhedadoṣaḥ syādityarthaḥ / kiñca satyādibhyo nyāsa evāpare ca yaditi saṃnyāsamuktvā sarvaiḥ sarvamidaṃ jagadityevaṃ tamātmānaṃ jñātvā bhūyo na mṛtyumupayāti vidvāniti saṃnyāsasādhyātmavidyāṃ purastātprājāpatyānuvāke upadiśyānantarānuvāke tasyaivaṃ viduṣa ityuktātmavidyānuvādena praśaṃsārthatvena, taccheṣatayāyajñasaṃpattiḥ kriyate phalaikyaśruteḥ, chandogānāṃ tu svatantravidyāvidhirityāha-apica sasaṃnyāsāmiti / cintāphalamāha-tasmāditi //24// end bsrp_3,3.13.24 start bsrp_3,3.13.25ḥ vedhādyarthabhedāt | bbs_3,3.25 |vedhādyarthabhedāt / devatāmabhicārakartā prārthayate-sarvamiti / he devate, madripoḥ sarvamaṅgaṃ pravidhya vidāraya viśeṣataśca hṛdayaṃ bhindhi dhamanīḥ śirāḥ pravṛñjaya troṭaya śiraścābhito nāśaya, evaṃ tridhā vipṛkto viśliṣṭo bhavatu me śatrurityarthaḥ / he deva savitaḥ, yajñaṃ tatpatiṃ ca prasuva nirvartayetyarthaḥ / uccaiḥ śravāḥ śveto 'śvo yasyendrasya sa tvaṃ haritamaṇivannīlo 'sītyarthaḥ / no 'smākaṃ śaṃ sukhakaro bhavatvityarthaḥ / agniṣṭomo brahmaiva sa yasminnahani kriyate tadapi brahma tasmādya etadahaḥ sādhyaṃ karmopayantyanutiṣṭhinti te brahmaṇaiva sādhanena brahmopayanti te ca krameṇāmṛtatvamāpnuvantīti yojanā / mantrādiṣu tattadupaniṣadvidyāśeṣatve pramāṇabhāvābhyāṃ saṃśayamāha-kimiti / phalaṃ pūrvavat / nanu teṣāṃ śeṣatve mānābhāvānnopasaṃhāra iti śaṅkate-nanveṣāmiti / mantrādayastattadvidyāśeṣāḥ phalavadvidyāsaṃnihitatvāttaittirīyakagatapuruṣayajñavaditi samādhatte-bāḍhamiti / tathāca dṛṣṭāntasaṃgatiḥ / siddhāntipakṣe saṃnidhivaiyarthyaṃ bādhakamāha-nahīti / aphalamantrādīnāṃ phalavaccheṣatvabodhanaṃ saṃnidherarthavattvaṃ tatsaṃbhave satyakasmādarthaśūnyatvenāsau saṃnidhirāśrayituṃ nahi yukta ityarthaḥ / nañpāṭhetvakasmāddhetuṃ vināsāvartho nāśrayituṃ nahi yukta ityarthaḥ / nanu mantrāṇāṃ vidyāsamavetārthaprakāśanasāmarthyābhāvānna vidyāśeṣatvamiti śaṅkate-nanviti / purastādupasadāṃ pravargyeṇa pracarantīti vākyena pravargyasya kratuśeṣatvaṃ śrutaṃ, agniṣṭomādeśca tattadvākyena svargādyarthatvamato na vidyārthatvamityāha-kathaṃ ceti / mantrāṇāṃ vidyāsamavetahṛdayanāḍyādiprakāśakatvamastītyāha-naiṣa iti / upāstiṣu mantraprayogaḥ kvāpi na dṛṣṭa ityata āha-dṛṣṭaśceti / putrasya dīrghāyuṣyārthaṃ chāndogye trailokyasya keśātvenopāstiruktā tatra piturayaṃ prārthanāmantraḥ / tatrāmuneti putrasya trirṇāma gṛhṇāti amunā putreṇa saha bhūritīmaṃ lokamamuṃ ca prapadye na me putraviyogaḥ syādityarthaḥ / tattadvākyenānyatra viniyuktānāmapi karmaṇāṃ saṃnidhinā vidyāsu viniyogo na virudhyata ityatra dṛṣṭāntamāha-vājapeya iti / 'brahmavarcasakāmo bṛhaspatisavena yajeta'iti vākyena brahmavarcasaphale viniyuktasyāpi bṛhaspatisavasya 'vājapeyeneṣṭvā bṛhaspatisavena yajeta'iti vājapeyaprakaraṇaprakaraṇastha vākyena vājapeyottarāṅgatayā viniyogavadavirodha ityarthaḥ / yadyapyekena vākyena prakaraṇāntarasthabṛhaspatisavasya pratyabhijñānamaṅgatvavidhānaṃ ca kartumayuktaṃ vākyabhedaprasaṅgādato māsāgnihotravatkarmāntarameva bṛhaspatisavākhyamaṅgatayā vidhīyata iti na viniyuktasya viniyoga iti bhaṭṭagurutantradvayasiddhaṃ, yathāpi yathā nityāgnihotrasyāśvamedhaprakaraṇe vāgyatasyaitāṃ rātrimagnihotraṃ juhotīti nāmnā pratyabhijñā, yathāvā darśapūrṇamāsavikṛtīṣṭāvājyabhāgau yajatītyekasminvākye prakṛtisthājyabhāgayoḥ padena pratyabhijñānaṃ vākyena vidhānaṃ tathātrāpi bṛhaspatisavapadena pratyabhijñānaṃ vākyenāṅgatāvidhānaṃ kiṃ na syāt / naca sādhyabhāvārthavidhāyakākhyātaparatantraṃ nāmapadaṃ na siddhakarmapratyabhijñākṣamamiti vācyaṃ, siddhasyāpyaṅgatayā punaḥ sādhyatvasaṃbhave 'nyathāsiddhākhyātasyaiva prasiddhārthakanāmapāratantryopapatteḥ / nacaivaṃ sati kuṇḍapāyisatre 'pyaṅgatvena nityāgnihotrasyaiva vidhiḥ syāditi vācyaṃ, iṣṭatvāt / naca pūrvatantravirodhaḥ uttaratantrasya balīyastvāt / pūrvatantrasya svatantraparatantrabhāvanābhede tātparyācca / tasmādekasyaiva bṛhaspatināmakasya dhātvarthasya brahmavarcase viniyuktasyāpi vājapeyāṅgatayā viniyoga iti bhagavatpādatātparyam / astica viniyuktasya viniyoge sarvasaṃmatamudāharaṇaṃ khādiratvādikaṃ tasya kratau viniyuktasya vīryādiphale 'pi viniyogāt / tathā mantrakarmaṇāmanyatra viniyuktānāṃ vidyāśeṣatvamiti prāpte siddhāntayati-naiṣāmityādinā / vidyāsu hṛdayādisaṃbandhe 'pi vedhādyarthānāmasaṃbandhātkṛtsnamantrārthānāmabhicārādisaṃbandhaliṅgena saṃnidherbalīyasābhicārādāveva mantrāṇāṃ viniyoga ityarthaḥ / 'deva savitaḥ prasuva'iti pradakṣiṇato 'gniṃ paryukṣediti vākyādagniparyukṣaṇe 'sāvitraṃ juhoti karmaṇaḥ purastātsavane savane juhoti'iti vākyādvājapeye karmaviśeṣe saṃbandho 'sya mantrasyetyāha-tadviśeṣeti / uktanyāyaṃ śvetāśva ityādiṣvatidiśati-evamanyeṣāmiti / pramāṇāntaraṃ prakaraṇādikam / nanu liṅgādibharanyatra viniyuktānāmapi saṃnidhinā vidyāsvapi viniyogo 'stvavirodhādityuktaṃ, tatrāha-durbalo hīti / samavāye samānaviṣayatvena dvayorvirodhe, parasya daurbalyaṃ, kutaḥ arthaviprakarṣāt, svārthabodhane parasya pūrvavyavadhānena pravṛtterityarthaḥ / ayamāśayaḥ-ekatra viniyuktasya nirākāṅkṣatvādanyatra viniyogo viruddha eva parantu viniyojakapramāṇayoḥ samabalatve 'nyataraviniyogatyāgāyogādagatyākāṅkṣotpādanena viniyuktaviniyogaḥ svīkriyate 'yathā khādiro yūpo bhavati''khādiraṃ vīryakāmasya yūpaṃ kuryāt'iti vākyābhyāṃ kratau viniyuktasya khādiratvasya vīryaphale viniyogaḥ / yatra tu pramāṇayoratulyatvaṃ tatra na svīkriyate prabalapramāṇena durbalaviniyogabādhāt / yathā 'kadācana starīrasi'ityasyā ṛca aindryā gārhapatyamupatiṣṭhata iti tṛtīyāvibhaktiśrutyānyanirapekṣatayā gārhapatyopasthānaśeṣatvabodhikayendraprakāśanasāmārthyarūpaliṅgaprāptamindraśeṣatvaṃ bādhyate / liṅgaṃ hi na sākṣāccheṣatvaṃ bodhayati kintvindraprakāśanamātraṃ karoti, tena ca liṅgenānena mantreṇa indra upasthāpayitavya iti śrutiḥ kalpanīyā, tayā śeṣatvabodha iti śrutivyavadhānena śeṣatvabodhakaṃ liṅgaṃ jhaṭiti svārthabodhakaśrutyā bādhyam / tathā liṅgena vākyaṃ bādhyaṃ yathā 'syo 'naṃ te sadanaṃ karomi ghṛtasya dhārayā kalpayāmi', 'tasminsīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamānaḥ'iti mantrābhāgayoḥ pratyekaṃ sadanakaraṇe puroḍāśāsādane ca tatprakāśanasāmarthyaliṅgena śrutidvārā viniyoge sati pratītamekavākyatvaṃ bādhyate, tasya kṛtsne 'pi mantre sadanakaraṇaprakāśanasāmarthyaṃ puro 'ḍāśāsādanaprakāśanasāmarthyaṃ ca liṅgaṃ kalpayitvā śrutikalpanayobhayatra kṛtsnamantraviniyogabodhane dvābhyāṃ liṅgaśrutibhyāṃ vyavadhānena śrutyekavyavahitakḷptaliṅgāddurbalatvāt / naca sāmarthyaṃ na kalpyamiti vācyaṃ, asamarthasya viniyogāyogāt ata eva gaṅgāpadasya tīrabodhaviniyoge lakṣaṇārūpaṃ sāmarthyaṃ kalpyate / tathā vākyena prakaraṇaṃ bādhyaṃ yathā sāhnaprakaraṇāmnātadvādaśopasadāṃ dvādaśāhīnasyeti vākyenāhīnāṅgatva bodhakena prakaraṇaprāptasāhnāṅgatvabādhādutkarṣaḥ / pradhānasyāṅgākāṅkṣārūpaṃ prakaraṇaṃ tasyāṅgapradhānavākyaikavākyatāsāmarthyaśrutibhiḥ kalpyamānābhiḥ svārthaviniyogapramitau vyavadhānenāṅgasāmarthyaśrutyordvayoḥ kalpakavākyāddurbalatvāt / tathā prakaraṇena saṃnidhirbādhyaḥ / yathā rājasūyaprakaraṇena tadantargatābhiṣecanīyākhyasomayāgaviśeṣasaṃnidhipāṭhaprāptaṃ śunaḥ śepopākhyānāderabhiṣecanīyaśeṣatvaṃ bādhitvā kṛtsnarājasūyaśeṣatvamāpāditaṃ saṃnidheḥ prakaraṇādikalpakatvena kḷptaprakaraṇāddurbalatvāt tathā saṃnidhinā samākhyā bādhyate / tathāhi-pauroḍāśikasamākhyāke kāṇḍe āgneyapuroḍāśādikarmaṇāṃ krameṇa mantrā āmnātāstatra dadhipayorūpasānnāyyasannidhau 'śundhadhvaṃ daivyāya karmaṇe'iti mantra āmnātastatra samākhyābalenāsya mantrasya puroḍāśapātraśundhanaśeṣatvaṃ prāptaṃ saṃnidhinā bādhitvā sānnāyyapātraśundhanaśeṣatvamāpādyate / puroḍāśasaṃbandhikāṇḍaṃ pauroḍāśikamiti pauruṣasamākhyāyāḥ kāṇḍāntargatamantrasya puroḍāśasaṃbandhasāmānyabodhakatve 'pi śeṣaśeṣibhāvarūpaviniyogabodhakatve saṃnidhyādyapekṣatvena durbalatvāditi / evaṃ virodhe sati śrutirbādhikaiva samākhyā bādhyaiva, madhyasthānāṃ tu caturṇāṃ pūrvabādhyatvaṃ parabādhakatvaṃ ceti śrutiliṅgasūtrārthaḥ / tasmālliṅgādinānyatra viniyuktānāṃ mantrāṇāṃ durbalasaṃnidhinā na vidyāsu viniyoga iti siddham / tathā karmaṇāmiti / karmaṇāṃ vidyopakāratve tābhiḥ sahaikaphalatve ca mānaṃ kiñcinnāstītyarthaḥ / apicetyuktārtham / nanu tarhi vedhādivākyānāmupaniṣadbhiḥ saha pāṭhasya kā gatistāmāha-araṇyeti / tasmādvedhādimantrakarmaṇāṃ vidyāsvanupasaṃhāra iti siddham //25// end bsrp_3,3.14.25 start bsrp_3,3.15.26ḥ hānau tūpāyanaśabdaśeṣatvāt kuśāc chandaḥstutyupagānavat tad uktam | bbs_3,3.26 |hānau tūktam / yathāśvo rajoyuktāni jīrṇaromāṇi tyaktvā nirmalo bhavati tathāhamapi pāpaṃ vidhūya kṛtātmā nirmalīkṛtacittaḥ san yathā vā rāhugrastaścandro rāhumukhātpramucya spaṣṭo bhavati tathā śarīraṃ dhūtvā tyaktvā dehābhimānānmuktaḥ sannakṛtaṃ kūṭasthaṃ brahmātmakaṃ lokaṃ abhi pratyaktvena saṃbhavāmītyarthaḥ / yathā nadyaḥ samudraṃ prāpya nāmarūpe tyajanti tathā vidvānityarthaḥ / tasya mṛtasya viduṣaḥ, dāyaṃ dhanaṃ, tattena vidyābalena sukṛtaduṣkṛte tyajatītyarthaḥ / upāyanaṃ grahaṇaṃ tasya tyāgapūrvakatvāt, atyaktayorgrahaṇāyogāttyāgor'thādāyati / yatra tu tyāga eva śrutaḥ tatra hānopāyanayoḥ sahabhāvasyāvaśyakatvānāvaśyakatvābhyāṃ saṃśayamāha-yatra tviti / atra pūrvapakṣe stutiprakarṣāsiddhiḥ siddhānte tatsiddhiriti phalam / yadyapi tāṇḍyātharvaṇaśrutyornirguṇavidyārthayoḥ karmahānameva śrutaṃ nopāyanaṃ tathāpi kauṣītakiśrutau paryaṅkasthasaguṇabrahmavidyāyāmupāyanaṃ śrutamatropasaṃhartavyamityāśaṅkya vidyābhedānnopasaṃhāra ityāha-vidyāntareti / kiñca yathā mantrakarmaṇāmanāvaśyakatvādvidyāsvanupasaṃhāra uktaḥ tathā parairupādānaṃ vināpi hānasaṃbhavenopādanasyānāvaśyakatvānna prāptiriti dṛṣṭāntasaṃgatyā prāpte siddhāntayati-hānau tviyādinā / upāyanaśabdasya śeṣatvāddhānaśabdenāpekṣitatvāditi sūtrārthaḥ / aśvaromadṛṣṭāntena vidhūtayoḥ puṇyapāpayoḥ paratrāvasthānasāpekṣatvātparairūpādānaṃ vācyamiti bhāvaḥ / vidyābhede guṇānupasaṃhāra iti vyavasthānuṣṭhānaviṣayā na stutiviṣayetyāha-yaducyata iti / manyate sūtrakāra ityarthaḥ / nanu śrutahānārthavādenāpi stutisiddhau kimarthamupāyanārthavāda ānīyate, tatrāha-stutiprakarṣalābhāyeti / nanvarthavādasya vidhinā saṃbandhaḥ prasiddho nārthavādāntareṇetyata āha-prasiddhā ceti / ito bhūlokādityarthaḥ / hemantaśiśirayoraikyātpañcartavaḥ / yajñasya puruṣarūpakalpanāyāṃ sendriyatvāya triṣṭubhau bhavata ityuktaṃ bahvṛcabrāhmaṇe, tatra triṣṭubhaśchandomātratvātkathamindriyatvakalpanetyākāṅkṣāyāṃ yajurvākyaṃ saṃvādyata ityarthaḥ / nanvamūrtayoḥ puṇyapāpayoḥ upādānasyāsaṃbhavādanupasaṃhāra ityata āha-vidyāstutyarthatvācceti / vidvanniṣṭhayoreva tayoḥ phalaṃ pare prāpnuvanti vidyāsāmarthyādityupayantipadenocyata ityarthaḥ / nanvanyaniṣṭakarmaṇoranyatra phalasaṃcāraḥ katham / nanu vacanabalāditi cet / na / phalamupayantītyaśruteḥ / naca yathā putrakṛtaśrāddhasya pitṛṣu phalaṃ tathātreti vācyaṃ, yasya phalamuddiśya yatkarma vihitaṃ tasya tatphalamiti nyāyena pitṛṇāṃ tṛptyuddeśena kṛtakarmaṇo vyadhikaraṇaphalatve 'pi viduṣaḥ karmakāle 'nuddiṣṭavyadhikaraṇaphalāyogāt / kiñca viduṣo dehapāte karmaṇo 'sattvādyāvajjīvaṃ vidvatsevakasya taddveṣiṇo vā phalaṃ syādityata āha-nātīvābhiniveṣṭavyamiti / vidvatsevādveṣābhyāṃ vidvanniṣṭhapuṇyapāpatulye puṇyapāpe sevakadveṣiṇorjāyete jātayoḥ phalataḥ svīkāra upāyanamiti parihārasya sulabhatvādanāgraha ityarthaḥ / upāyanādeḥ stutitve liṅgamāha-upāyaneti / upāyanavivakṣāyāmupāyanasyaivopasaṃhāraṃ sūtrakāro brūyādataḥ śabdasya taṃ brūvanstutiṃ sūcayatītyarthaḥ / vidyāvicārātmake pāde stutivicārasya kā saṃgatirityata āha-tasmāditi / śākhāntarastho viśeṣaḥ śākhāntare 'pi grāhya ityatra dṛṣṭāntamāha-kuśeti / kuśā udgātṛṇāṃ stotragaṇanārthāḥ śalākā dārumayyaḥ, bho kuśāḥ, yūyaṃ vānaspatyāḥ vanasthamahāvṛkṣo vanaspatiḥ tatprabhavāḥ stha tā itthaṃbhūtā yūyaṃ mā pāta māṃ rakṣateti yajamānaprārthanā / atra tā iti strīliṅganirdeśādaudumbarya iti bhāṣyācca śalākāsu kuśaśabdasya strītvaṃ mantavyaṃ darbhaviṣayasya na strītvaṃ, astrī kuśamityanuśāsanāt / chandodṛṣṭāntaṃ vyācaṣṭe-yathāceti / navākṣarāṇi chandāṃsi āsurāṇyanyāni daivāni teṣāṃ kvacchindobhiḥ stuvata ityatrāviśeṣaprāptau paiṅgivākyādviśeṣagraha ityarthaḥ / stutiṃ vivṛṇoti-yatheti / ātirātre ṣoḍaśino grahasyāṅgabhūtaṃ stotraṃ kadeti chandogādīnāmākāṅkṣāyāmudayasamayāviṣṭe sūrye ṣoḍaśinaḥ stotramityārcaśruteḥ kālaviśeṣagraha ityarthaḥ / ṛco 'dhīyata ityārcāḥ / upagānaṃ vibhajate-yatheti / 'ṛtvija upagāyanti'ityaviśeṣaśruteḥ 'nādhvaryurūpagāyati'iti śrutyantarādadhvaryubhinnā ṛtvija upagāyantīti viśeṣagraha ityarthaḥ / nanu kuśādivākyānāmapi kimiti viśeṣaśrutyantaraikavākyatābhyupagamyate, tatrāha-śrutyantarakṛtaṃ hīti / sāmānyaviśeṣayorekavākyatārūpāyāṃ gatau satyāṃ vākyabhedaṃ kṛtvā nādhvaryuriti niṣedhādaviśeṣaśruteścādhvaryurupagāyati nopagāyati cetyevaṃ sarvatra vikalpo na yuktaḥ, vrīhiyavayostvagatyā vikalpa āśrita ityarthaḥ / vikalpasyānyāyyatvamaṣṭadoṣaduṣṭatvāt / tathāhi-yadi vrīhivākyamāśrīyate tadā yavavākyasyeṣṭaprāmāṇyatyāgaḥ, aniṣṭāprāmāṇyasvīkāraḥ, kadācidyavavākyāśrayaṇe tyaktaprāmāṇyasvīkāraḥ, svīkṛtāprāmāṇyatyāgaścetyekasminyavavākye catvāro doṣā bhavanti / evaṃ vrīhivākyepi catvāro doṣā ityevaṃ duṣṭavikalpaparihārāya bhinnaśākhaśrutyorapyekavākyatā jaiminisaṃmatetyāha-taduktamiti / jyotiṣṭomaprakaraṇe 'dīkṣito na juhoti', iti śrutaṃ 'yāvajjīvamagnihotraṃ juhuyāt'iti cānyatra śrutaṃ tatra yadi nadīkṣitavākyaṃ homapratiṣedhakaṃ syāttadā kratvarthatvānniṣedho 'nuṣṭheyaḥ, yāvajjīvavidhinā homo vānuṣṭheya iti vikalpaḥ syāt, sa cānyāyyaḥ / api tu yāvajjīvavākyaṃ prati nadīkṣitavākyasya śeṣatvānnakāra itaraparyudāsārthakaḥ syāddīkṣitānyalakṣakaḥ syāt, na homapratiṣedhakaḥ, tasmādadīkṣito yāvajjīvaṃ juhuyādityekavākyateti nadīkṣitādhikaraṇasiddhāntasūtrārthaḥ / atra bhagavatpādaiḥ sūtrameva paṭhitaṃ, miśraistu paryudāsādhikaraṇasiddhāntasūtraṃ 'api tu vākyaśeṣaḥ syādanyāyyatvādvikalpasya vidhīnāmekadeśaḥ syāt'iti sthitamatrārthataḥ paṭhitamityuktaṃ taccintyam / sūtrārthastu yajñamātre yeyajāmahe iti prayoktavyamiti śrutaṃ, nānuyājeṣu yeyajāmahaṃ karotītyapi śrutaṃ, tatra nakārasya niṣedhakatve 'pyatirātre ṣoḍaśigrahaṇāgrahaṇayorivānuyājeṣu yajñatvāviśeṣātprayoktavyaṃ niṣedhānna prayoktavyamiti vikalpaḥ syāt, tasyānyāyyatvāt yeyajāmahavidhereva nānuyājavākyamekadeśaḥ syāt, paryudāsavṛttyā vidhivākyaśeṣaḥ syāditi yāvat / tathā cānuyājabhinneṣu yāgeṣu yeyajāmaha iti prayoktavyamityekavākyateti / varṇakāntaramāha-athaveti / pūrvatravidhūnanaṃ karmahāniriti siddhavatkṛtya upāyanopasaṃhāra uktaḥ, atra saiva sādhyata iti bhedaḥ / ubhayatra lakṣaṇāsāmyātsaṃśayamāha-kimiti / vidhūnanasya hi phaladvayamaśvaromādiṣu dṛṣṭaṃ pūrvasvabhāvāt cyutiranyatra saṃkrāntiśceti / tatra saṃkrāntirūpahānirlakṣaṇīyā kiṃvā cyutiriti saṃśayārthaḥ / tatra vidhūnanaśabdasya kampanaṃ mukhyārtha iti tāvatsarvasaṃmatam / taccāmūrtayoḥ puṇyapāpayorna saṃbhavati / atastayoryaḥ svabhāvaḥ phaladātṛtvaśaktistataścālanaṃ vidyayā pratibandhāccyutiḥ sā lakṣaṇīyā na hāniramūrtayoranyatra saṃkrāntyayogādanyasāpekṣatvācceti pūrvapakṣārthaḥ / siddhāntayati-hānāveveti / yadi cyutimātraṃ lakṣyaṃ tadopayantītyananvitaṃ syāt / naca yatra dhunoterūpāyanaśabdasāṃnidhyaṃ tatra hānirlakṣyate na kevaladhunoterhāniścānyatra viduṣaḥ sevakādau tulyakarmasaṃkrāntiriti nāsaṃbhava iti vācyaṃ, kevaladhunoterapi mukhyārthāsaṃbhavenānyatra lakṣyatayā buddhisthahānilakṣaṇāyā eva yuktatvāditi bhāvaḥ / upāyanasyāmukhyatvānna kvāpi hānilakṣaṇābījatvamiti śaṅkitvā puṇyapāpayoḥ phalataḥ svīkārātmakamupāyanaṃ hāniṃ vinānupapannaṃ sallakṣaṇānirṇāyakamiti pariharati-yadyapītyādinā / yathānyatraśrutamaudumbaratvādikaṃ kuśādinirṇāyakaṃ tathedamupāyanaṃ vidhūnanasya hānatve niścāyakamityāha-kvacidapīti / vidhūnanaṃ mukhyaṃ kimiti nocyate, tatrāha-naceti / tathāpi hānaṃ kathaṃ lakṣyata ityāśaṅkya mukhyasaṃbandhādityāha-aśvaśceti / anupapattisaṃbandhau lakṣaṇābījarūpāmuktvā lakṣakaṃ padaṃ nirdiśati-aśva iveti / vidhūyeti padaṃ dṛṣṭānte hānaparyantaṃ saddārṣṭāntike 'pi hānalakṣakamityarthaḥ / yadvā hānavācakamevāstu naca dhūñ kampana iti dhātupāṭhavirodhastasyopalakṣaṇārthatvādityāha-aneketi / śākhāntarasthamupāyanaṃ vidhūnanasya hānatvaniścāyakamityatra jaiminisūtraṃ taduktamiti gṛhītapūrvaṃ vyākhyātamityarthaḥ / evaṃ vidhṛnanasya hānitvisiddheḥ kevalahānāvupāyanopasaṃhāra iti siddham //26// end bsrp_3,3.15.26 start bsrp_3,3.16.27ḥ sāṃparāye tartavyābhāvāt tathā hy anye | bbs_3,3.27 |saṃparāye anye / vyadhvani ardhamārge / pūrvoktaṃ vidhūnanasya hānatvamupajīvya hānasya nadītaraṇānantaryaśruteraśvaiva romāṇi ityādau dehatyāgātprākkālatvaśruteśca saṃśayamāha-tatkimiti / brahmalokamārgamadhye virajākhyāṃ nadīmatyeti tatsukṛtaduṣkṛte vidhūnute, ityatra taditisarvanāmaśrutyāstenetyarthatayā saṃnihitanadītaraṇasya karmahānihetutvokterardhapathe karmakṣaya iti pūrvapakṣaḥ / tatra vidyāyāḥ karmakṣayahetutvāsiddheḥ pūrvapakṣe, siddhānte tatsiddhiriti matvā siddhāntayati-sāṃparāya iti / maraṇātprāgityarthaḥ / saṃparetasya mṛtasya kañcitkālaṃ karmasattve phalābhāvāddevayānamārgapraveśāyogāccādāveva kṣaya ityarthaḥ / kṣayahetorvidyāyā madhyemārgamasattvāccetyāha-vidyāviruddheti / nadītaraṇānantarapāṭhastu bādhyaḥ, arthavirodhādityāha-tasmāditi / taditi sarvanāmnāpi prakṛtavidyaivocyata iti bhāvaḥ //27// end bsrp_3,3.16.27 start bsrp_3,3.16.28ḥ chandata ubhayāvirodhāt | bbs_3,3.28 | kiñca mṛtasya chandato yathākāmaṃ vidyānuṣṭhānānupapatterubhyorvidyākarmakṣayayoḥ śruto hetuphalabhāvo virudhyate / kiñca sati puṣkalahetau na kāryavilamba iti nyāyopetatāṇḍyādiśrutivirodhastava syādasmatpakṣe tvavirodha ityāha-chandata iti / tasmātkarmahānasya vidyāphalatvātkevalahānāvupāyanopasaṃhāro vidyāstutaya iti siddham //28// end bsrp_3,3.16.28 start bsrp_3,3.17.29ḥ gater arthavattvam ubhayathānyathā hi virodhaḥ | bbs_3,3.29 | gaterarthavattvaṅkvacitsaguṇavidyāyāṃ mārgaḥ śrūyate nirguṇavidyāyāṃ na śrūyate / tatra hānasaṃnidhau mārgasya śrutatvādanapekṣitatvācca saṃśaye dṛṣṭāntasaṃgatyā pūrvapakṣamāha-yathā tāvaditi / upāyanavanmargasyāpi kvacicchrutatvātsarvatropasaṃhāra ityarthaḥ / atra nirguṇavido 'pi muktyarthaṃ mārgāpekṣā pūrvapakṣe, siddhānte tvanapekṣeti phalam / deśādivyavahitavastuprāptau mārgasyāpekṣetinyāyānugṛhītaśrutivirodhānnopasaṃhāra iti siddhāntaḥ / nirañjano 'saṅgaḥ, sāmyaṃ brahma //29// end bsrp_3,3.17.29 start bsrp_3,3.17.30ḥ upapannas tallakṣaṇārthopalabdher lokavat | bbs_3,3.30 | nanu tarhi saguṇavidyāyāmapi mārgo vyartha ityata āha-upapanna iti / sā gatirlakṣaṇaṃ kāraṇaṃ yasyārthasya sa tallakṣaṇārthaḥ //30// end bsrp_3,3.17.30 start bsrp_3,3.18.31ḥ aniyamaḥ sarvāsām avirodhaḥ śabdānumānābhyām | bbs_3,3.31 |aniyamaḥ sarvāsāṃ / atrāpyarcirādimārga eva viṣayastatra vidyāviśeṣaprakaraṇādaviśeṣaśruteśca saṃśaye pūrvapakṣamāha-kiṃ tāvaditi / saguṇanirguṇavidyāsu mārgasya bhāvābhāvavyavasthāvatsaguṇāsvapi vyavastheti dṛṣṭāntena prāptau siddhānte vyavasthāpavādādgatiniyamo 'niyama ubhayatra phalam / niyame prakaraṇamuktvā punaruktiṃ liṅgamāha-apiceti / ekatroktagateranyatra prāptau punaruktirvṛthā syādityarthaḥ / siddhāntayati-sarvāsāmiti / abhyudayo brahmalokaḥ / aviśeṣaśrutyādinā prakaraṇabādho na doṣa ityāha-naiṣa iti / tattatra adhikṛtānāṃ madhye ya itthaṃ pañcāgnīnvidurye cāmī araṇye śraddhātapa ityupāsate śraddhātapaupalakṣitaṃ brahma dhyāyanti te 'rciṣamabhisaṃbhavantītyanvayaḥ / nanu śraddhātapomātraśrutestābhyāmevārcirādigamanaṃ syānna vaiśvānarādividyāśīlānāmiti śaṅkate-kathaṃ punariti / aviduṣāṃ gatiniṣedhācchraddhātapaḥśabdābhyāṃ tatsādhyabrahmavidyālakṣaṇeti pariharati-naiṣa doṣa iti / tat brahmalokasthānaṃ, parāgatāḥ parāvṛttāḥ, kāmakrodhadoṣā na santīti yāvat / dakṣiṇāḥ kevalakarmiṇastapasvino 'pyavidvāṃso na gacchantītyarthaḥ / lakṣaṇādoṣahīnaṃ vākyamāha-vājasaneyinastviti / kiñca vidyākarmalakṣaṇamārgadvayabhraṣṭānāmadhogatiśruteḥ vaiśvānarādyupāsakānāmarcirādimārgaprāptirityāha-atha ya etāviti / dandaśūkaḥ sarpaḥ / kiñca 'agnirjyotirāha-śuklaḥ ṣaṇmāsā uttarāyaṇam / tatra prayātā gacchanti brahma brahmavido janāḥ'ityaviśeṣeṇopasakānāmarcirādigatimuktvopasaṃhārasmṛteśca teṣāṃ tatprāptirityāha-smṛtiriti / śukla gatirārcirādikā, kṛṣṇā dhūmādikā, jagato vidyākarmādhikṛtasya, śāśvate dhruve saṃmate / tatraikayā śuklayā punarāvṛttivarjaṃ kāryaṃ brahma gacchati anyayā svarge gatvā punarāyātītyarthaḥ / punaruktidoṣaṃ dūṣayati-yatpunariti / tatra tatra mārgaśrutiranvahaṃ mārgacintanārthaṃ, prakaraṇena mārgadhyānasya vidyāṅgatvāvagamāt / tathāca vakṣyati sūtrakāraḥ-'taccheṣagatyanusmṛtiyogācca'iti / yeṣāṃ na śruto mārgaste mārgadhyānaṃ vināpi vidyāsāmarthyānmārgaṃ labhanta iti jñāpanārthā punaruktirityarthaḥ / tasmātsarvopāsanāsu pratīkabhinnāsvarcirādiprāptiriti siddham //31// end bsrp_3,3.18.31 start bsrp_3,3.19.32ḥ yāvadadhikāram avasthitir ādhikārikāṇām | bbs_3,3.32 |yāvadadhikāram / nirguṇavidyāyāṃ gatirvyarthā muktiphalatvāt, saguṇavidyāsu sarvatrārthavatī brahmalokaphalatvāditi vyavasthā kṛtā, sā na yuktā, tattvajñānināmapītihāsādau punarjanmadarśanena jñānasya muktiphalatvābhāvādityākṣepātsaṃgatiḥ / jñānināṃ punarjanmadarśanaṃ saṃśayabījaṃ bhāṣye darśitam / pūrvapakṣe jñānānmuktiśrutīnāṃ jñānastutimātratvena jñānasya muktiphalatvābhāve sati brahmalokaphalatvāviśeṣādarcirādimārgopasaṃhāraḥ phalaṃ, siddhānte tūktavyavasthāsiddhiriti vivekaḥ / śrutāvapīti / medhātirthermeṣetimantre indrasya meṣajanmopalabhyate / vasiṣṭha urvaśīputre jāta ityevamartho bahvṛcārthavāda ityarthaḥ / pākṣikamityāpātataḥ / ahetutvameveti pūrvapakṣaḥ / jñānasya muktyahetutvaṃ neti siddhāntayati-te ceti / lokavyavasthāsu svāmitvamadhikāraḥ, tatprāpakaṃ prārabdhaṃ yāvadasti tāvatkālaṃ jīvanmuktatvenādhikārikāṇāmavasthitiḥ, prārabdhakṣaye pratibandhakābhāvādvidehakaivalyamityatra mānamāha-atheti / atha prārabdhakṣayānantaram / tataḥ paścādūrdhvo vilakṣaṇaḥ kevalaḥ brahmasvarūpaḥ san udetyodgamya dehaṃ tyaktveti yāvat / ekala eva advitīyaḥ, madhye udāsīnātmakasvarūpe tiṣṭhatītyarthaḥ / nanu jñānināmapi janmāntaraṃ cetkathaṃ muktirityata āha-sakṛtpravṛttamiti / yadi jñānināṃ prārabdhātiriktakarmādhīnāṃ janmāntaraṃ syāttadā jñānānmuktyabhāvaḥ syāt / naitadasti / kintu bahujanmaphalāya sakṛdudbhūtaṃ prārabdhaṃ te kṣapayanti, janmagrahaṇe 'pi jñānayogabalānna śocanti prārabdhasamāptau mucyanta ityarthaḥ / jñānināṃ janmāntarasya pūrvajanmahetuprārabdhādhīnatāyāmaluptasmṛtitvaṃ hetuḥ / yo hyajātismaratve sati karmāntarādhīnajanmāntaravān, sa luptasmṛtiriti vyāpteḥ / jñāniṣuvyāpakābhāvādviśiṣṭavyāpyābhāvasiddhiḥ / nanu teṣāṃ jātismaratvādaluptasmṛtitvamanyathāsiddhimityata āha-na caita iti / tathāca teṣāmajātismaratvarūpaviśeṣaṇe sati viśeṣyābhāvādeva viśiṣṭābhāvasiddhirityarthaḥ / pūrvadehenāmapratyabhijñānahīnāḥ paratantrāḥ sābhimānā jātismarāḥ, ādhikārikāstu pūrvanāmānaḥ svatantrā nirabhimānā iti vaiṣamyam / tena janakena saha vyudya vivādaṃ kṛtvetyarthaḥ / viduṣaḥ prārabdhātiriktakarmābhāvānna bandhaḥ / nimittābhāve naimittikābhāva iti nyāyānugṛhītānāṃ jñānānmuktiśrutīnāṃ na stutimātratvamitimamarthamupapādayati-yadi hyupayukta ityādinā / śrutismṛtyuktārthe yuktimapyāha-na cāvidyeti / vidyayā kleśadāhāttatkāryakarmakṣayaścettarhi prārabdhasya kathaṃ sthitiḥ, tatrāha-pravṛttaphalasyeti / viduṣo dehapātāvadhiśruteranubhavācca jñānasyāvarakājñānāṃśanivartakasya prārabdhavikṣepasthityanukūlājñānāṃśanivartanasāmarthyābhāvasiddherbhogenaiva prārabdhakṣaya iti bhāvaḥ / jñānināmadhikārikatvaṃ kathamityāśaṅkya jñānātprākkṛtopāsanādivaśādityāha-jñānāntareṣu ceti / pratisaṃcaro mahāpralayaḥ, parasya hiraṇyagarbhasya, adhikārānte sākṣātkṛtātmāno mucyante ityarthaḥ / brahmabhāvaphalasyāpi bhāvitvamāśaṅkya tattvamasīti śrutibādhamāha-nahīti / tasmānnirguṇavidyāyāṃ mārgānupasaṃhāra iti siddham //32// end bsrp_3,3.19.32 start bsrp_3,3.20.33ḥ akṣaradhiyāṃ tvavarodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam | bbs_3,3.33 |akṣaradhiyām / atrākṣarabrahmapramāpakā niṣedhaśabdā viṣayāḥ, teṣu yatra yāvantaḥ śrutāstatra tāvatāmaśeṣadvaitaniṣedhakatvasaṃbhavāsaṃbhavābhyāṃ saṃśayamāha-tāsāmiti / yathā nirguṇavidyāyāṃ mārgasyānapekṣitatvādanupasaṃhārastathā śrutaniṣedhānāmupalakṣaṇatayā sarvadvaitaniṣedhasaṃbhavācchākhāntarīyaniṣedhaśabdānāmanapekṣitatvādanupasaṃhāra iti dṛṣṭāntena pūrvapakṣastatra lāghavaṃ phalam / siddhānte tu doṣadvayābhāvaḥ phalam / tathāhi-yadi śrutaśabdairaśrutaniṣedhā lakṣyante tadā lakṣaṇādoṣaḥ, yadi na lakṣyante tadā sarvadvaitaniṣedhāsiddhernirviśeṣapramityabhāvadoṣa iti vivekaḥ / akṣare dharmiṇi dvaitaniṣedhadhiyo 'kṣaradhiyastaddhetavaḥ śabdā iti yāvat, tāsāmavarodha upasaṃhāra iti sūtrayojanā / śeṣibrahmaṇāḥ sarvaśākhāsu bhāvāttatpramiteḥ samānatvāccheṣāṇāmusaṃhāraḥ iti cettarhi nyāyasāmyātpunaruktitāvadavasthyamityata āha-prapañcārtha iti / ānandādīnāṃ svarūpatvādastūpasaṃhāraḥ niṣedhānāmanātmatvādānantyāccānupasaṃhāra ityadhikāraśaṅkāyāṃ teṣāmanātmave 'pi nirviśeṣabrahmapramityarthatvādavidyātajjaniṣedhatvena saṃgrahasiddheśca nirapekṣāsthūlānaṇuvākyasthātayā kḷptaniṣedhaśabdānāmanyatraśrutiniṣedhavākyaikavākyatayopasaṃhāra iti cintā yuktetyarthaḥ / anyatraśrutaśeṣāṇāmanyatrasthaśeṣisaṃbandhe dṛṣṭāntaṃ vyācaṣṭe-yatheti / 'jamadagniḥ puṣṭikāmaścatūrātreṇāyajata'ityupakramya vihito jamadagninā kṛto jāmadagnyaḥ, ahīnaścatūrātraḥ kratustasminpuroḍāśinya upasado bhavantīti puroḍāśasādhyā iṣṭayastaittirīyake vihitāḥ, tāsāmadhvaryukartṛkatvātsāmavedotpannamantrāṇāṃ tātsu viniyogādadhvaryuṇaiva prayogo nodgātretyarthaḥ / verdevagaṇasya hotraṃ adhvaraṃ ca karmāgnestvatta evetyagnyāmantraṇamantrārthaḥ / utpattividhirguṇaḥ phalāpekṣatvādutpannasya phale viniyogavidhirmukhyaḥ saphalatvāt / tathāca mantraṇāmudgātṛvedetpannatvādudegātrā prayogaḥ, viniyogavidhanādhvaryuṇā prayoga iti guṇamukhyayorvyatikrame virodha sati mukhyena balīyasā mantrātmakavedasyādhvaryuṇā saṃprayoga utpatterviniyogārthatvāditi jaiminisūtrārthaḥ / yadyapi śābarabhāṣye vāravantīyādisāmnāmuccaiḥ svarakasāmavedotpannatvādādhānāṅgatvenoccaiḥ svaraprayogaḥ 'ya evaṃ vidvānvāravantīyaṃ gāyati yajñāyajñīyaṃ gāyati vāmadevyaṃ gāyati'ityādhāne teṣāṃ viniyogavidhinā yājuṣeṇa yājuṣasyopāṃśusvarasya prayoga iti guṇamukhyayorvirodhe sattyutpatterviniyogārthatvānmukhyaviniyogabalena sāmnāṃ yajurvedasvarasaṃyoga iti sūtraṃ vyākhyātaṃ, tathāpi nyāyasāmyādaupasadamantrāḥ sūtraviṣayatvenodāhṛtā ityavirodhaḥ //33// end bsrp_3,3.20.33 start bsrp_3,3.21.34ḥ iyadāmananāt | bbs_3,3.34 |iyadāmananāt / mantradvaye 'pi pratipādanaprakārabhedāt jñeyaikyabhānācca saṃśayamāha-kimatreti / ṛtapānavākye 'akṣaraṃ brahma yatparam'iti guṇāḥ śrutāḥ, suparṇavākye 'naśnatvādayasteṣāṃ mitho 'nupasaṃhāra iti pūrvapakṣaphalaṃ, siddhānte tūpasaṃhāre brahmasvarūpavākyārthaikyādupasaṃhāra iti vivekaḥ / astu vedyaikyādakṣaradhiyāmupasaṃhāraḥ / iha tu vedyabhedānnopasaṃhāra iti pratyudāharaṇena pūrvapakṣaḥ / nanvayaṃ guṇādhikaraṇe nirasta iti cet, satyaṃ, kintu pibatpadasya mukhyārthatvāya svataḥ kalpanayā ca pānakṛtyāśrayau buddhijīvau pibantau grāhyau, suparṇau tu jīveśvarāvidyādhikāśaṅkāyāṃ mantradvaye 'pi dvivacanaśabdasāmānyādautpattikadvitvaviśiṣṭatayā tulyavastudvayapratyabhijñānasya bādhakābhāvātprakaraṇādyanugrahācca jīvānuvādenāsaṃsāribrahmaṇi mantradvayatātparyamiti prapañcārthamidaṃ sūtramiti bhāvaḥ //34// end bsrp_3,3.21.34 start bsrp_3,3.22.35ḥ antarā bhūtagrāmavatsātmanaḥ | bbs_3,3.35 |antarā bhūtagrāmavatsvātmanaḥ / ghaṭādikaṃ cidviṣayatvenāparokṣaṃ, brahma tu sākṣādaviṣayatvenāparokṣamiti / prathamārthe pañcami / atra śrutāvātmadharmo 'parokṣatvaṃ brahmaṇayuktaṃ, brahmadharmaḥ sarvāntaratvamātmanyuktaṃ, tena tayoraikyaṃ dṛḍhīkṛtaṃ mantavyaṃ, tanme vyācakṣvetyuṣastapraśne yājñavalkyena prāṇādiprerako dṛṣṭyādisākṣī pratipāditaḥ / tathaiva 'yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastanme vyācakṣva'iti kaholapraśne 'śanāyādyatītaḥ pratipāditaḥ / tatra brāhmaṇadvaye 'pi praśnādabhyāsātsarvāntaratvapratyabhijñānācca saṃśaye mantrayorvedyaikyādastu vidyaikyaṃ, iha tu brāhmaṇyorvedyaikye 'pi abhyāsādvidyābhedaḥ, yajatyabhyāsātprayājabhedavaditi pratyudāharaṇena pūrvapakṣaḥ, tatra mitho dharmānupasaṃhāraḥ phalaṃ, siddhānte tūpasaṃhāra iti vivekaḥ / dvayoḥ sarvāntaratvānupapattyā tāvadbrahmāṇayorekavastuparatvaṃ siddham / tathāca vedyaikyānnirguṇavidyaikye na vivādaḥ //35// end bsrp_3,3.22.35 start bsrp_3,3.22.36ḥ anyathā bhedānupapattir iti cen nopadeśāntaravat | bbs_3,3.36 |nanu anyathā vidyaikyāṅgīkāre abhyāsānupapattiriti ceducyate-sa evābhyāsaḥ karmabhedako yo nirarthakaḥ, iha tūṣastabrāhmaṇoktātmana evāśanāyādyatyayarūpaviśeṣakathanārthatvādabhyāso 'nyathāsiddho na vidyābhedaka iti samudāyārthaḥ //36// end bsrp_3,3.22.36 start bsrp_3,3.23.37ḥ vyatihāro viśiṃṣanti hītaravat | bbs_3,3.37 |vyatihāraḥ / jīveśayormitho viśeṣaṇaviśeṣyabhāvo vyatihāraḥ, tasya śrutatvāt, utkṛṣṭadṛṣṭirnikṛṣṭe kṛtā phalavatīti nyāyācca saṃśaye jīve īśvaratvamatireva kāryā uktanyāyāt, vyatihāraśrutistu tasyā eva dṛḍhīkaraṇārthatvenābhyāsavadanyathāsiddheti dṛṣṭāntena pūrvapakṣaḥ / tatra lāghavaṃ phalaṃ liddhānte tu śrutyarthavattvamiti vivekaḥ / ekenaiva tvamahamasmītyuccāraṇenaikatvamateḥ kṛtatvādahaṃ tvamasi iti vṛthā syādityarthaḥ / uktadoṣaṃ smārayati-nanviti / saṃdigdher'the nyāyaḥ sāvakāśaḥ, iha tu śrutatvādanyonyātmatvaṃ, dhyeyaṃ, brahmaṇi manomayatvādivajjīvātmatvasya dhyānārthamārope 'pi nikarṣaprasaktyabhāvāditi pariharati-naiṣa doṣa iti / brahmaṇi nikarṣaṃ hitvā jīvatādātmyadhyāne maduktamevāgatamiti śaṅkate-nanvevamiti / materdvirūpatvaṃ tvadanuktamasmābhirucyate dhyānaparaṃ vākyamidamekatvaṃ tu mānāntarāvirodhātsidhyatīti samādhatte-na vayamiti / ahaṅgrahopāstiṣvayaṃ vyatihāra upasaṃhartavya ityāha-tasmāditi //37// end bsrp_3,3.23.37 start bsrp_3,3.24.38ḥ saiva hi satyādayaḥ | bbs_3,3.38 |saiva hi satyādayaḥ / sa yaḥ kaścidadhikārī mahadvyāpakaṃ yakṣaṃ pūjyaṃ bhautikeṣu prathamajametatsacca tyacceti sattyaṃ brahma hiraṇyagarbhākhyaṃ vedopāste tasya lokajayaḥ phalamityarthaḥ / satyamiti nāma tryakṣaraṃ satiyamiti, tatra prathamottame akṣare satyaṃ, madhyasthamakṣaramanṛtamubhayataḥ satyena saṃpuṭitatvātsattyaprāyameva bhavatīti nāmākṣaropāsanā satyavidyāṅgatvenoktā / yattatpūrvaprakṛtaṃ hṛdayākhyaṃ tatsaṃpratyuktayakṣatvādiguṇakaṃ, so 'sāvādityamaṇḍale 'kṣiṇi ca puruṣastasyāharityahamiti ca nāmadvayajñānātpāpakṣayaḥ phalamityarthaḥ / atra pūrvottaravākyayoḥ phalabhedaśruteḥ prakṛtākarṣaṇācca saṃśayamāha-tatreti / pūrvapakṣe guṇānāṃ vyavasthayānuṣṭhānaṃ, siddhānte tvanuṣṭhānaikyamiti phalam / yathā jīveśayoranyenyātmatvaśrutibhedānmatidvairūpyamuktaṃ, tathātra phalaśrutibhedādvidyābheda iti dṛṣṭāntena pūrvapakṣayati-dve iti / viśeṣyabrahmamātrākarṣaṇamayuktaṃ, tadyattaditi sarvanāmabhiḥ pūrvoktaguṇaviśiṣṭaṃ brahma ākṛṣyādityākṣisthānādiguṇavidhānāt, tathāca vākyādeva vidyaikyasiddhiriti siddhāntayati-ekaiveti / yathā daharaśāṇḍilyavidyayorbrahmaikyapratyabhijñānamātraṃ tathātra netyāha-naitaditi / kāraṇāntaraṃ prakaraṇabhedādikam / evaṃ vidyābhede 'pyetadupāsyaikyajñānaṃ syādatra tūbhayathāsaṃbhave vidyaikyanānātvasaṃśaye satyamityupāsyarūpaikyajñānādvidyaikyaniścaya ityakṣarārthaḥ / asatyapavādakāraṇe rūpaikyādvidyaikyotsargasiddhirna ca phalabhedādapavādaḥ / aṅge phalaśruteḥ śrutimātratayā phalabhedāsiddhirityāha-yatpunarityādinā / kiñca yatra pradhānavidhāvevaṅkāma iti phalaṃ śrutaṃ, tatra pradhānaphalenaivāṅgānāṃ phalākāṅkṣānivṛtteraṅge phalaśruteḥ stutimātratvaṃ, iha tu prathamaja satyaṃ brahmeti vedeti pradhānavidyāvidhisthatvaṃ lokajayaphalasyābhyupetyāsmābhirnāmarūpāṅgasya phalaśruteḥ stutitvamuktam / vastutastu pradhānavidhāvapyevaṅkāmapadābhāvādrātrisatranyāyena phale kalpanīye sati pradhāne tadaṅge vā yatkiñcitphalaṃ śrutaṃ tasya sarvasyāpi śrutatvāviśeṣājjāteṣṭiphalanyāyena samuccityaikapradhānaphalatvabhedo 'siddha ityāha-apiceti / sūtraṃ yojayati-tasmāditi / ekadeśivyākhyāmudbhāvya dūṣayati-kecidityādinā / chāndogye karmāṅgodgīthe hiraṇyamayapuruṣadṛṣṭirityatra liṅgamāha-tatreti / pṛthivyagnyātmanā dṛṣṭe ṛksāme geṣṇau, tasmādṛksāmageṣṇatvāt, puruṣa udgītha ityevaṃ vidvānudgātā karmaphalasamṛddhisamartha iti śrutyarthaḥ / satyavidyā tu na karmāṅgaśritetyāha-naivamiti / aṅgavidyātaḥ svatantrahiraṇyagarbhavidyāyā bhedānna guṇopasaṃhāra ityarthaḥ //38// end bsrp_3,3.24.38 start bsrp_3,3.25.39ḥ kāmādītaratra tatra cāyatanādibhyaḥ | bbs_3,3.39 |kāmādītaratra / saguṇanirguṇavidyayoḥ śrutāḥ satyakāmādayo vaśitvādayaśca guṇā mitha upasaṃhartavyā na vetyupasaṃhārasya phalabhāvābhāvābhyāṃ saṃdehe satyavidyāyā ekatvādguṇasāṃkarye 'pyatra vidyayoḥ saguṇanirguṇarūpabhedena bhedānnirguṇavidyāyāṃ guṇopasaṃhārasya phalābhāvāccānupasaṃhāra iti bahireva prāpte siddhāntayati-tatredamityādinā / evaṃ vidyābhede sphuṭe kathaṃ guṇopasaṃhāraḥ, tatrāha-guṇavatastviti / bhinnāvidyāsthānāmapi guṇānāmāyatanādisāmyena nirguṇasthale buddhisthānāṃ stutyarthamupasaṃhāro yuktaḥ, jñānastutiprakarṣasyākāṅkṣitatvāt, yatra kvaciddṛṣṭaguṇaiḥ stuteḥ kartuṃ yogyatvāt / yadyapi saguṇasthasatyakāmādiṣu nirguṇasthaguṇā antarbhūtā eva tathāpi nopasaṃhāroktervaiyarthyaṃ nirguṇastāvakatvena śrutaguṇānāmanyatrāpyadhyeyatvamiti śaṅkanirāsenāntarbhāvadārḍhyātvādityanavadyam //39// end bsrp_3,3.25.39 start bsrp_3,3.26.40ḥ ādarādalopaḥ | bbs_3,3.40 |ādarādalopaḥ / atra yacchabdāgnihotraśabdābhyāṃ saṃśayamāha-tatredaṃ vicāryata iti / vaiśvānaropāsakenātithibhojanātprākkāryātvena vidyāṅgaprāṇāgnihotravicārātpādasaṃgatiḥ / pūrvapakṣe bhojanalope 'pi dravyāntareṇa prāṇāgnihotrānuṣṭhānaṃ, siddhānte tallepa iti bhedaḥ / nanu yadbhaktamiti yacchabdena bhojanākṣiptaṃ bhaktamanūdya yaddhomīyamiti homasaṃyogavidhinādākṣepakabhojanalope tadākṣiptabhaktāśritahomalopa iti siddhāntī śaṅkate-tadyaditi / nirguṇasyopāstilope 'pi stutyarthaguṇasthairyavadbhojanalope 'pi prāṇāgnihotrasyādareṇa stutinirvāhārthamalopa iti dṛṣṭāntena pūrvapakṣasūtreṇa pariharati-evaṃ prāpta iti / evaṃ taditi svayaṃ prāṇāgnihotramakṛtvātithīnāṃ tatkaraṇamityarthaḥ / uktaṃ smārayitvā pariharati-nanvityādinā / yathā kuṇḍapāyisatragate māsāgnihotre 'gnihotraśabdādgauṇānnityāgnihotravācakānnityāgnihotradharmāṇāṃ payodravyādīnāṃ prāptistathehāpi prāṇāhutiṣvagnihotraśabdavaśātpayodravyādīnāmutsargataḥ prāptau satyāṃ bhojanārthabhaktadravyavidhināpavādaḥ kṛtaḥ, ato bhaktavidherapavādārthatvādbhojanalope bhaktākhyaguṇasyāṅgasya lope 'pi na mukhyasyāgnihotrasya lopaḥ, apavādābhāve utsargaprāptapayādinā tasya niṣpattisaṃbhavāditi prāptamityarthaḥ / 'guṇalope na mukhyasya'iti jaiminisūtram / ādhāne santi pavamāneṣṭyastatrāgnaye pavamānāya puroḍāśamaṣṭākapālaṃ nirvapediti nirvāpaḥ śrutastadaṅgatvenāgnihotrahavaṇyāṃ havīṃṣi nirvapediti darśapūrṇāmāsākhyaprakṛtau vihitāgnihotra havaṇyatideśena prāpta ādhānakāle cāgnihotrābhāvāttasyā guṇabhūtāyā lope 'pi mukhyasya nirvāpasya na lopa ityarthaḥ / ārabdhanityādikarmaṇo 'vaśyānuṣṭheyatvācchrutadravyālābhe pratinihitadravyeṇāpi karma kartavyamiti pratinidhinyāyaḥ //40// end bsrp_3,3.26.40 start bsrp_3,3.26.41ḥ upasthite 'tastadvacanāt | bbs_3,3.41 | siddhāntayati-upasthite 'tastadvacanāditi / taddhomīyamiti tacchabdena bhojanārthasiddhabhaktamāśritya homavidhānādityarthaḥ / siddhavadbhaktopanipātaḥ prakṛtabhaktāgamanaṃ, tasya tacchabdena parāmarśenetyarthaḥ / āśritya vihitāhutīnāmāśrayalope lopa eva na dravyāntarākṣepakatvaṃ, yathā kratuprayuktātpraṇayanāśritasya godohanasya kratulope lope na tvāśrayāntaraprayojakatvaṃ tatheti phalitamāha-tā itiyaduktamagnihotraśabdāddravyāntaraprāptiriti, tatrāha-na cātreti / tadvadbhāvo nityāgnihotrasādṛśyamarthavādasthaśabdasya stutitvenopapatterityarthaḥ / dharmaprāpakatve doṣamāha-taddharmaprāptau ceti / ava eveti taddharmaprāptyabhāvādevetyarthaḥ / prāptau saṃpādanaṃ vṛthā syāditi bhāvaḥ / mukhyāgnihotrāṅgāni saṃpādyante cetkathaṃ tadanaṅgaṃ vediratra saṃpādyate tatrāha-vediśrutiśceti / mukhyāgnihotrasyāgnyuddharaṇavatsāyaṃprātaḥkāladvayasyāpi na prāptiriti-bhojaneneti / upasthānaparistaraṇādayo 'pyagnyabhāvānna prāpnuvantītyāha-evamiti / yasmāttaddharmaprāptyabhāvastasmādbhojanadravyeṇaiva homa ityusaṃhāraḥ / prāṇāya svāhā ityādayo mantrāḥ / nanu svāmibhojanasyottarakālatvaṃ śrutyādivihitaṃ kathaṃ pūrvo 'tidhibhyo 'śnīyāditivacane bādhyate tatrāha-na hyastīti / upāsakānyasvāmiviṣayamuttarakālatvavidhānamityarthaḥ / na tviti prāthamyamātreṇetyarthaḥ / prāṇopāsakasya prāpte bhojane prāthamyārthatayādarasyānyathāsiddhau phalitamāha-tasmāditi //41// end bsrp_3,3.26.41 start bsrp_3,3.27.42ḥ tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagghyapratibandhaḥ phalam | bbs_3,3.42 |tannirdhāraṇā / ubhayathā dṛṣṭāntadarśanātsaṃśayamāha-kiṃ tānīti / yathānārābhyādhītaparṇamayītvaṃ juhūdvārā kratvaṅgatayā karmasu nityaṃ prayujyate, tathāṅgāśritopāsanānyudrīthādidvārāṅgatayā nityāni, uta kratvaṅgāppraṇayanaśrayo godohanasaṃyogaḥ paśuphalārthatvādanityatvena yathā prayujyate yathā vā paśvaṅgayūpāśrayaṃ bailvatvamannādyaphalatvādanityaṃ tathā karmasamṛdyādiphalakatvādupāsanānyanaṅgatvenānityānīti saṃśayārthaḥ / pūrvapakṣe upāsanānāṃ prayoganityatvaṃ, siddhānte tvanityatvamiti phalabhedaḥ / anityabhojanāśrayaprāṇāgnihotrasyānityatvavannityakarmāṅgopāstīnāṃ nityatvamiti pratyudāharaṇadṛṣṭāntena pūrvapakṣamāha-kiṃ tāvaditi / upāsanāni karmāṅgāni, aphalatve sati karmāṅgāśritatvātparṇamayītvādivat / tathā cāṅgatayā prayogavidhinā nityena prayujyanta iti prāpte siddhāntasūtraṃ vyācaṣṭe-yānītyādinā / udgīthādayaḥ karmaṇāṃ guṇāḥ aṅgāni teṣāṃ yāthātmayaṃ rasatamatvādikaṃ tannirdhāraṇānyupāsanāni yāni tāni karmasu nityaparṇamayītvādivanna niyamyerannityarthaḥ / eṣāṃ karmāṅgatve taddhīnasyāviduṣaḥ karma na syādaṅgalopāt, tasmādaviduṣo 'pi karmakartṛtvaśrutiliṅgairaṅgatvānumānabādha ityāha-taddṛṣṭeriti / tasyāniyamasya darśanādityarthaḥ / tāṃ cedavidvānprastoṣyasi mūrdhā te vyapatiṣyatīti cākrāyaṇenartvijāmākṣiptatvādanupāsakānāmapi karmaprayogo 'stītyāha-prastāvādīti / upāstīnāṃ karmaphalāt pṛthakphalaśruterna karmāṅgatvamityāha-apiceti / tenomityakṣareṇa yaścaitadakṣaramevaṃ rasatamatvādirūpeṇa vedopāste yaśca na veda tāvubhau karma kuruta eva yadyapi tu vidyāvidyayornānātvaṃ bhinnaphalatvam / dṛṣṭaṃ hi maṇivikraye jñānājñānābhyāṃ vaṇikśabarayoḥ phalavaiṣamyaṃ, tasmādyadeva karma vidyayodgīthādyupāstyā śraddhayāstikyabuddhyopaniṣadā rahasyadevatādhyānena karoti tadeva karma phalātiśayavadityarthaḥ / karmaṇo vīryavattvaṃ nāma phalavattvaṃ vidyāhīnasyāpi gamyamānaṃ vidyāyā anaṅgatve liṅgamiti bhāvaḥ / sāmni lokādidṛṣṭyupāsaneṣu karmasamṛdyatiriktalokādiphalaśruteśca nāṅgatvamityāha-tatheti / asmai viduṣe kalpante bhogāya samarthā bhavanti bhūmerūrdhvā lokā āvṛttā adhastanāścetyarthaḥ / tathāhi guṇavāda iti / phalaśruterarthavādamātratve stutilakṣaṇā syāt, sā na yuktā, mukhyavṛttyā phalaparatvasaṃbhavāt / prayājānuyājakarmaṇāṃ tu prakaraṇāddarśādyaṅgatvalābhādbhātṛvyābhibhūtiphalaśruteragatyā stutilakṣakatvaṃ, yadyapi parṇamayītvādīnāmaṅgatvabodhakaṃ prakaraṇaṃ nāsti tathāpi teṣu phalaśruteḥ stutitvaṃ, teṣāmakriyātvena kriyāsaṃbandhaṃ vinā phalahetutvānupapatteratasteṣāṃ phalārthaṃ kriyāpekṣitvātkratośca juhūprakṛtidravyākāṅkṣitvāt parṇamayī juhūrityādivākyenaiva prakṛtidravyārpakeṇa juhūdvārā saṃnihitakratvaṅgatvasiddheryuktaṃ phalaśruterarthavādatvamiti bhāvaḥ / akriyātmakagodohanāderapi phalaśrutirarthavādaḥ syādata āha-godohanādīnāṃ hīti / yadapaḥ praṇayettat paśukāmasya sato godohanena brahmavarcasakāmasya kaṃsnyeti phalārthavidhireva nārthavādaḥ godohanādeḥ kratvanākāṅkṣitatvenāṅgatvābhāvāt, camasena nirākāṅkṣakriyāsaṃbandhitayā svaphalasādhakatvasaṃbhavāt / tathā khādiratvena nirākāṅkṣakratvaṅgayūpamāśritya bailvamannādyakāmasya khādiraṃ vīryakāmasyeti phalārthavidhirevārthaḥ / parṇamayītvādiṣu phalavidhiḥ kiṃ na syādata āha-na tviti / evaṃvidho yūpādivannirākāṅkṣa ityarthaḥ / juhurevāśraya ityata āha-vākyeneti / juhvāḥ prakṛtidravyāpekṣitvādanenaiva vākyena kratvaṅgatayā juhūprakṛtidravyasaṃbandho vidheyaḥ paścānnirākāṅkṣajuhūmāśritya tasyaiva prakṛtidravyasya phalasaṃyogo vidheya iti vākyabheda ityarthaḥ / parṇatādivailakṣaṇyamupāsanānāmāha-upāsanānāṃ tviti / svayaṃ kriyātvādyāgādivatphalaviśiṣṭatvena vidhānopapattirityarthaḥ / tasmāditi aṅgatvāvedakamānābhāvādityarthaḥ / ata eveti anaṅgatvādevetyarthaḥ / tasmādaṅgopāstyabhāve 'pi karmādhikāra iti siddham //42// end bsrp_3,3.27.42 start bsrp_3,3.28.43ḥ pradānavadeva taduktam | bbs_3,3.43 |pradānavadeva taduktam / vāyuprāṇayorbhedābhedavākyābhyāṃ saṃśayamāha-tatreti / astu karmāṅgānāṃ tatsaṃbaddhopāstīnāṃ ca phalabhedānnityatvānityatvarūpaḥ prayogabhedaḥ, iha tu vāyuprāṇayoḥ svarūpābhedāttatsvarūpaprāptilakṣaṇaphalaikyācca dhyānaprayogaikyamiti pūrvapakṣayati-apṛthagiti / 'agnirvāgbhūtvā'ityārabhyaḥ 'vāyuḥ prāṇo bhūtvā nāsike prāviśat'ityabhedaṃ darśayatītyarthaḥ / 'yataścodeti sūryastaṃ vada'iti praśne sūtrātmakavāyurvācyo vāyusthāne prāṇaṃ vadannekatvaṃ tayordarśayatītyāha-tatheti / kiñca yadi vāyuprāṇayoḥ pṛthagdhyānaṃ syāttarhi dhyānāṅgavratabhedo 'pi syādiha tu prāṇāpānanirodhātmakavrataikyaśruterdhyānaikyamityāha-tasmāditi / vrataikyasya praśastatvādityarthaḥ / kiñca vāyuprāṇo saṃvargau bhedenopakramya parastādvākyaśeṣe saṃvargadevaikyaśruteḥ prayogaikyamityāha-tatheti / mahātmana iti dvitīyābahuvacanam / caturaścatuḥ saṃkhyākānagnisūryodakacandrānaparāṃśca vākcakṣuḥśrotramanorūpāneko devaḥ kaḥ prajāpatiḥ jagāra gīrṇavānupasaṃhṛtavānityarthaḥ / na bravīti bhedamiti śeṣaḥ / yathā 'agnihotraṃ juhoti'ityutpannāgnihotrasyaikasyaiva dadhitaṇḍulādiguṇabhedena sāyaṃprātaḥkālabhedena prayogabhedastathā 'annādo bhavati ya evaṃ veda'ityutpannāyāḥ saṃvargavidyāyā ekatve 'pyutpannaśiṣṭavāyuprāṇākhyaguṇabhedātprayogabheda ityutsūtraṃ siddhāntayati-pṛthageveti / 'tau vā etau dvau saṃvargau'ityupāsyabhedavākyasya prayogabhedaparatvādvākyādeva bhedasiddhirityarthaḥ / pūrvapakṣyuktamanūdya pratyāha-nanūktamityādinā / upāsyatayā pradhānabhūtasaṃvargaguṇaviśiṣṭopāsyabhedavākyaprāṇāttāvuktau / tato 'dhyātmādhidaivāvasthābhedenoktasya dhyeyabhedasya nirāse 'yataścodeti'iti ślokasya na śaktirityāha-śloketi / asāmarthye liṅgamāha-sa yatheti / ślokopanyāsavadbrataikyopanyāso 'pi tattvābhedābhiprāyeṇetyāha-eteneti / nanvevakārādvāyuvratanivṛtteḥ prāṇa evaiko dhyeyo bhātītyata āha-ekameveti / vadanadarśanādīni vākcakṣurādīnāṃ vratāni śramarūpamṛtyunā bhagnānītyuktvā prāṇasyābhagnavratatvaṃ nirdhāritaṃ, tathā jvalanatāpādīnyagnyādityādīnāṃ vratāni bhagnānītyuktvā vāyorabhagnavratatvaṃ nirdhāritaṃ, 'sa yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇaḥ sthiravrata evametāsāṃ devanāṃ vāyurlocanti hyanyā devatā na vāyuḥsaiṣānastamitā devatā yadvāyiḥ'iti śruteḥ / ato bhagnavatanirāsārtha evakāro na vāyuvratanivṛttyartha ityarthaḥ / atraivārthe liṅgamāha-ekamiti / ukāraścārthaḥ / tena vratena vāyoḥ sāyujyaṃ samānadehatvaṃ salokatāṃ ca jayatītyarthaḥ / nanvatra vāyuprāptirna śrutetyatrāha-devateti / tasmāttattvābhedadṛṣṭyā vrataikyamiti sthitaṃ, saṃprati pūrvoktaṃ pṛthagupadeśaṃ vivṛṇoti-tathā tau vā iti / sautraṃ dṛṣṭāntaṃ vyācaṣṭe-pradānavaditi / trayaḥ puroḍāśā asyāṃ santīti tripuroḍāśinīṣṭistasyāṃ kiṃ sahapradānamuta bhedeneti saṃdehe pūrvapakṣamāha-sarveṣāmiti / sarveṣāṃ devānāmābhimukhyena prāpyanhaviravadyati gṛhṇāti, acchaṃvaṭkāraṃ vaṣaṭkārākhyadevabhāgamityarthaḥ / yadvā sarvadevārthaṃ yugapadavadānaṃ kāryamityatra heturacchaṃvaṭkāramiti avyarthatvāyetyarthaḥ / ekārthamavatte haviṣi śeṣo yāgānarhatayā vṛthā syāditi bhāvaḥ / evaṃ sahāvadānaśruterdevaikyācca puroḍāśānāṃ sahaprakṣepe prāpte pṛthakprakṣepa iti siddhāntamāha-rājeti / rājādhirājasvarājaguṇabhedena viśiṣṭadevatābhedādityarthaḥ / kiñcādhvaryuṇā yajeti praiṣe kṛte hotrā yo mantraḥ paṭhyate sā yājyā, anubrūhīti praiṣānantaramantraḥ puronuvākyeti bhedo 'sti, tatrāsyāmiṣṭau prathamapuroḍāśapradāne yā kḷptā yājyā sa dvitīyapradāne puronuvākya, yā ca pūrvamanuvākya, sa paścādyājyeti vyatyāsamanvāheti śrutyā vidhānāt, yathāśruti prakṣepapṛthaktvamityāha-yājyeti / saṃkarṣo devatākāṇḍam / vāśabdo 'vadhāraṇe, nānaiva devatā rājādiguṇabhedena bhedāvagamāditi sūtrārthaḥ / dṛṣṭānte devatābhedātkarmabhedavadvidyābhedaḥ syādityata āha-tatra tviti / karmotpattivākyasthadevatābhedaḥ karmabhede heturiha tvannādo bhavati ya evaṃ vedetyutpattāvekatvena jñātavidyāyāḥ paścācchrutavāyuprāṇabhedo na bhedakaḥ, agnihotrasyeva dadhyādidravyabheda ityarthaḥ / tarhi kenāṃśena pradānasya dṛṣṭāntatvamityata āha-vidyaikye 'pīti / avasthābhedāddevatābhedaḥ prayogabhedaścetyaṃśenāyaṃ dṛṣṭānta ityarthaḥ //43// end bsrp_3,3.28.43 start bsrp_3,3.29.44ḥ liṅgabhūyastvāttaddhi balīyastadapi | bbs_3,3.44 |liṅgabhūyastvāt / utpatteḥ prāgidaṃ sarvaṃ naiva sadāsīnnāpyasadityupakramya manaḥ sṛṣṭimuktvā tanmana ātmānamaikṣatetīkṣaṇapūrvakamagnīnapaśyaditi mano 'dhikṛtya paṭhantītyarthaḥ / puruṣāyuṣṭvena kḷptaśatavarṣāntargataiḥ ṣaṭratriṃśatsahasrairahorātrairavacchinnatayā manovṛttīnāmasaṅkhyeyānāmapi ṣaṭtriṃśatsahasratvam / tābhiriṣṭakātvena kalpitābhirmanasaiva saṃpāditā agnayo manaścitasthānarkānpūjyānmanovṛttiṣusaṃpāditānātmanaḥ svasya saṃbandhitvena mano 'paśyat, tathā vākprāṇādayo 'pi svasvavṛttirūpānagnīnapaśyannityāha-tatheti / prāṇo ghrāṇaṃ karmendriyeṇa hastādinā citaḥ karmacitaḥ agnistvak pūrvatrāgnicayanaprakaraṇātkimete 'gnayaḥ kratvarthā uta prādhānyajñāpakaliṅgādibhūyastvātpuruṣārthā veti saṃśayamāha-teṣviti / kevalavidyātmakāḥ kriyāṅgatvaṃ vinā bhāvanāmayā ityarthaḥ / ekaprayogāsaṃbhavādvāyuprāṇayordhyānaprayogabhedo 'stu, iha tu manaścidādyagnīnāṃ prakaraṇātkarmāṅgatvenaikaprayogatvamiti prāpayya siddhāntamupakramate-tatretyādinā / pūrvapakṣe bhāvanāgnīnāṃ kratvaṅgatvamiṣṭaṃ teṣāṃ kriyāṅgatvaṃ vikalpaḥ samuccayo vāstu / siddhānte puruṣārthatvamiti phalam / tattatra sarvaprāṇimanovṛttibhirmama sadāgnayaḥ cīyanta iti dhyānadārḍhye sati sarvabhūtāni yatkiñcit manasā saṃkalpayanti teṣāmevāgnīnāṃ sā kṛtiḥ karaṇamityekaṃ liṅgaṃ, kriyāṅgasya yatkiñcitkaraṇena sidyadarśanādityāha-tadyaditi / evaṃvide svapate jāgrate 'pi tadīyāgnīnbhūtāni sarvadā cinvantīti liṅgāntaraṃ, kriyāṅgasya coditakālānuṣṭheyasya sadā sarvairanuṣṭhīyamānatvāyogādityarthaḥ / ṣaṭtriṃśatsahasrasaṃkhyāpyanaṅgatve liṅgaṃ evañjātīyakapadenoktam //44// end bsrp_3,3.29.44 start bsrp_3,3.29.45ḥ pūrvavikalpaḥ prakaraṇātsyāt kriyāmānasavat | bbs_3,3.45 | evaṃ siddhāntamupakramya pūrvapakṣayati-pūrveti / pūrvasyeṣṭakābhiragniṃ cinuta ityuktasya sa eṣa tviṣṭakāgniriti saṃnihitasyāyaṃ vikalpaviśeṣopadeśaḥ saṃkalpamayatvākhyaprakārabhedopadeśaḥ kriyāgnivatsāṃkalpikāgnayo 'pyaṅgamiti yāvat / kiṃ vidhivākyasthaṃ liṅgaṃ prakaraṇādbalīyaḥ, arthavādasthaṃ vā / ādyamaṅgīkaroti-satyamiti / na dvitīya ityāha-liṅgamiti / mānasāgnividhyarthavādasthaliṅgānāṃ svārthaprāpakamānābhāvāddaurbalyamityarthaḥ / sūtrasthakriyāpadaṃ vyācaṣṭe-tasmāditi / nanu akriyārūpāgnīnāṃ dhyānamayānāṃ kathaṃ kriyāṅgatvaṃ tatrāha-mānasavaditi / dvādaśāhasyādyantāhardvayaṃ tyaktvā madhyasthadaśarātrasyaiva dvirātrādiṣu prakṛtitvaṃ, taddharmamāṇāmeva teṣvatideśāttasya madhyadaśarātrasya daśame 'hanyarthādekādaśe 'hani mānasagrahaḥ śrūyate-'anayā tvā pātreṇa samudraṃ rasayā prājāpatyaṃ manograhaṃ gṛhṇāti'iti / anayā rasayā pṛthivyā pātreṇa samudraṃ tvāṃ prajāpatidevatākaṃ manograhaṃ gṛhyate iti grahaḥ somarasaḥ, manasā rasatvena bhāvitamadhvaryurgṛhṇātītyarthaḥ / ata evartvijāṃ dhyāyitayā vividhavākyoccāraṇābhāvādavivākyasaṃjñā ahnaḥ prāptaḥ / grahaṇaṃ nāma somapātrasyopādānaṃ, gṛhītasya svasthāne sthāpanamāsādanaṃ somasya homo havanaṃ hutaśeṣādānamāharaṇaṃ śeṣabhakṣaṇāyartvijāṃ mitho 'nujñānakaraṇamupahvānaṃ tato bhakṣaṇamityetāni mānasānyevetyarthaḥ / sa ca mānaso graho dvādaśāhādaharantaraṃ svatantramityāśaṅaḍkya dvādaśāhasaṃjñāvirodhānnāharantaraṃ kintu prakaraṇādavivākyasyāhno 'ṅgamiti siddhāntamāha-sa ceti / kalpaḥ kalpanāprakāraḥ / kecittvatra bhāṣye daśarātraśabdo vikṛtiparaḥ, tatrāpi daśame 'hanyavivākyasaṃjñake mānasagrahasyātideśaprāptatayāṅgatvādityāhuḥ //45// end bsrp_3,3.29.45 start bsrp_3,3.29.46ḥ atideśāc ca | bbs_3,3.46 | manaścidādīnāṃ kriyāṅgatve prakaraṇamuktvā liṅgamāha-atideśācceti / kriyāṅgatvasādṛśyādatideśa ityarthaḥ //46// end bsrp_3,3.29.46 start bsrp_3,3.29.47ḥ vidyaiva tu nirdhāraṇāt | bbs_3,3.47 | siddhāntamāha-vidyeti //47// end bsrp_3,3.29.47 start bsrp_3,3.29.48ḥ darśanāc ca | bbs_3,3.48 |na śrutiliṅgavākyaiḥ prakaraṇaṃ bādhyamiti sūtratrayārthaḥ //48// end bsrp_3,3.29.48 start bsrp_3,3.29.49ḥ śrutyādibalīyastvāc ca na bādhaḥ | bbs_3,3.49 | tatrāvadhāraṇaśruteranyathāsiddhiṃ śaṅkate-nanvabāhyeti / vidyācita itipadenaivābāhyasādhanatvasya labdhatvādavadhāraṇaṃ vyarthamityāha-neti / tarhi kathamasyārthavattvaṃ tatrāha-abāhyeti / liṅgaṃ vyanakti-tatheti / agnīnāṃ sarvakālavyāpitvenānaṅgatve dṛṣṭāntaramāha-tatheti / tadā dhyānakāla ityarthaḥ / home yathā sātatyamucyate tadvadagnīnāṃ sātatyadarśanamityanvayaḥ / yaduktamarthavādasthatvālliṅgaṃ durbalamiti tanna / sarvadā sarvabhūtāni madarthamagnīn cinvantīti dhyāyedityapūrvārthatayā vidhikalpanāt / tathāca vidhivākyasthatvālliṅgaṃ prakaraṇādbalavādityāha-na cedamityādinā / eteneti vidhitvenetyarthaḥ / vākyaṃ vivṛṣoti-tatheti //49// end bsrp_3,3.29.49 start bsrp_3,3.29.50ḥ anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaś ca taduktam | bbs_3,3.50 | saṃpadupāstyai manovṛttiṣu kriyāṅgānāṃ yojanamanubandhaḥ śrutyā kriyate tadanyathānupapattyāpyagnīnāṃ puruṣārthatvaṃ kratvarthatve 'ṅgānāṃ siddhatvena saṃpādanānupapatterityāha-itaścetyādinā / te agnayaḥ, adhīyanta teṣāmādhānaṃ manasaiva kuryādityarthaḥ / kālasya chandasyaniyamāt / acīyanta iṣṭakāścetavyā ityarthaḥ / grahāḥ pātrāṇi, astuvan, udgātāraḥ stuvanti, aśaṃsan hotāraḥ śaṃsanti, kiṃ bahūktyā yatkiñcidyajñe karmārādupakārakaṃ yajñiyaṃ yajñasvarūpotpādakaṃ ca tatsarvaṃ manomayaṃ kuryāditi śrutyarthaḥ / vṛttiṣvagnidhyānasya kriyānaṅgatve 'pyudgīthadhyānavatkriyāṅgāśritatvaṃ syānnetyāha-na cātrodgītheti / aṅgāvabaddhaśrutito 'syāḥ śrutervairūpyaṃ sphuṭayati-nahīti / anaṅgavṛttiṣu sāṅgakratusaṃpādanaṃ puruṣasya yajñatvadhyānavat svatantramityarthaḥ / anādarārtho 'tideśo na bhavati kintu vikalpārtha ityata āha-naceti / ekasminmādhye nirapekṣasādhanayorvikalpo bhavati yathā vrīhiyavayoratra tu kriyāgnerdhyānāgnīnāṃ sādhyabhedānna vikalpa ityarthaḥ / ata eva samuccayo 'pi nirastaḥ / yaduktaṃ kriyāṅgatvasāmānyenātideśa iti tannetyāha-yattviti / sūtre bahuvacanārthamāha-śrutyādīni ceti / anubandhātideśaśrutiliṅgavākyebhya ityarthaḥ / evamiti / artha iti śeṣaḥ manaścidādīnāṃ svātantraye kriyāprakaraṇādutkarṣaḥ syādityāśaṅkya sa iṣṭa ityāha-dṛṣṭaśceti / ekādaśe cintitaṃ 'rājā svārājyakāmo rājasūyena yajeta'iti prakṛtyāveṣṭirnāma kācidiṣṭirāmnātā-'āgneyo 'ṣṭākapālo hiraṇyaṃ dakṣiṇā',bārhaspatyaṃ caruṃ śitipṛṣṭho dakṣiṇā', 'aindramekādaśakapālamṛṣabho dakṣiṇā'iti / tasyāṃ varṇabhedena prayogabhedaḥ, śrūyate-'yadi brāhmaṇo yajeta bārhaspatyaṃ madhye nidhāyāhutimāhutiṃ hutvābhighārayedyadi vaiśyo vaiśvadevaṃ caruṃ madhye nidadhyādyadi rājanyastadaindram'iti / āgneyaindrapuroḍāśayormadhye bārhaspatyaṃ caruṃ nidhāyetyarthaḥ / tatrāgneyādicaruṣu aṅgānāṃ tantreṇa prayogo bhavati madhyenidhānaliṅgātprayogabhede madhye nidhānāyogādetayānnādyakāmaṃ yājayedityekavacanācca / sa ca tantraprayogo rājasūyakratubāhyāyāmannādyakāmavarṇatrayakartṛkāyāmevāveṣṭau jñeyo na tu kratvantargatāyām / nanu kimatra niyāmakaṃ kratvarthāyāmapyaveṣṭau tantraprayogaḥ kiṃ na syāditi cet / na / varṇatrayasaṃyuktānāṃ kāmyāyāmevāṅgatantraikyasādhakasya madhye nadhānādiliṅgasya sattvādato liṅgaikavacanābhyāṃ tantraikye sati hiraṇyādikā militaikaivā dakṣiṇādheyā, anyathā prayogaikyāyogāt / rājamātrakartṛkakratvantargateṣṭau tu varṇatrayasaṃyogābhāvānmadhye nidhānādiliṅgaṃ nāsti tataśca tantraikyasādhakābhāvāddakṣiṇābhedena tantrabheda ityaṅgānāmāvṛttireva caruṣviti sūtrārthaḥ / atra caikaprayogaliṅgasya kratvartheṣṭāvasaṃbhavaṃ kāmyeṣṭau ca saṃbhavaṃ vadatānena sūtreṇa kāmyeṣṭeḥ kratvartheṣṭivilakṣaṇatvātkratuprakaraṇādutkarṣa iti sūcitam / sa cotkarṣo yukta eva, rājamātrakartṛkarājasūyakratau varṇatrayakartṛkeṣṭerantarbhāvāyogāditi sthitaṃ, tathā manaścidādīnāmutkarṣa iti bhāvaḥ //50// end bsrp_3,3.29.50 start bsrp_3,3.29.51ḥ na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ | bbs_3,3.51 | evaṃ dṛṣṭāntaṃ vighaṭayati-na sāmānyāditi / kratvarthatvapuruṣārthatvavaiṣamye 'pi mānasatvasāmānyaṃ na virudhyate viṣamayorapi sāmyadarśanādityarthaḥ //51// end bsrp_3,3.29.51 start bsrp_3,3.29.52ḥ pareṇa ca śabdasya tādvidhyaṃ bhūyastvāt tv anubandhaḥ | bbs_3,3.52 | kiñca pūrvottarabrāhmaṇayoḥ svatantravidyāvidhānāttanmadhyasthasyāpi brāhmaṇasya svatantravidyāvidhiparatvamityāha-pareṇa ceti / cite 'gnau lokadṛṣṭividhānaṃ svatantramuttaratra gamyate pūrvatra maṇḍalapuruṣopāstistatsāṃnidhyānmadhye 'pi mānasāgnayaḥ svatantrā ityarthaḥ / tarhi kriyāgninā saha pāṭhaḥ kimarthamityata āha-bhūyāṃsastviti //52// end bsrp_3,3.29.52 start bsrp_3,3.30.53ḥ eka ātmanaḥ śarīre bhāvāt | bbs_3,3.53 | manaścidādīnāṃ puruṣārthatvamuktaṃ tadayuktaṃ dehātiriktapuruṣābhāvādityākṣipati-eka ātmanaḥ śarīre bhāvāt / siddhāntaphalamāha-bandheti / pūrvapakṣe tu paralokārthakarmasu mokṣārthavidyāyāṃ cāpravṛttiriti vyatirekamukhena phalamāha-na hyasatīti / vyatiriktātmavicārasya pūrvatantre kṛtatvātpaunaruktyamityāśaṅkya tatratyavicārasyāpīdameva sūtraṃ mūlaṃ jaiminisūtrābhāvādataḥ kva punaruktirityāha-nanu śāstretyādinā / 'yajñāyudhī yajamānaḥ svargaṃ lokameti'ityādivākyasya bhokturabhāvādaprāmāṇyaprāptāvita evākṛṣya bhokturvicāraḥ kṛta ityatra vṛttikāravacanaṃ liṅgamāha-ata eveti / tatra sūtrābhāvādevetyarthaḥ / uddhāra uparamaḥ / asyādhikaraṇasyāsminpāde prasaṅgasaṃgatirityāha-iha ceti / āmuṣmikaphalopāsanānirṇayaprasaṅgena tadapekṣitātmāstitvamucyata ityarthaḥ / etatsiddhavatkṛtya prathamasūtre 'thaśabdenādhikārī cintitastasmādidamadhikaraṇaṃ sarvaśāstrāṅgamiti śāstrasaṃgatimāha-kṛtsneti / ākṣepalakṣaṇāmavāntarasaṃgatimāha-apiceti / dehātirikta ātmāsti na veti vādivipratipatteḥ saṃśaye pūrvapakṣamāha-atraika iti / yadyapi samasteṣu militeṣu bhūteṣu caitanyaṃ na dṛṣṭaṃ taptodakumbhasya jñānābhāvādvyasteṣu tu nāstyeva tathāpi dehātmakabhūteṣu syāditi tebhyo bhūtebhyaścaitanyaṃ saṃbhāvayanto madaśaktivadvijñānaṃ saṃghātajaṃ tadviśiṣṭasaṃghāta ātmetyāhurityanvyaḥ / yathā mādakadravyeṣu tāmbūlapatrādiṣu pratyekamadṛṣṭāpi madaśaktistatsaṃghātājjāyate tadvadityārthaḥ / nanu dehaḥ svayaṃ na cetanaḥ ghaṭavadbhautikatvāt kintu cetanaḥ kaścitsvargādibhoktāsti tatsāṃnidhyāddehasya caitanyavibhrama ityata āha-na svargeti //53// end bsrp_3,3.30.53 start bsrp_3,3.30.54ḥ vyatirekastadbhāvabhāvitvānna tūpalabdhivat | bbs_3,3.54 | manuṣyo 'haṃ jānāmiti dehasya jñātṛtāyāḥ pratyakṣatvādātmadharmatvena prasiddhānāṃ dharmāṇāṃ dehānvyavyatirekānubhavāttadanyātmani pratyakṣābhāvādapratyakṣasyāprāmāṇikatvāddeha evātmeti prāpte sūtrasthanatvitipadena siddhāntaṃ pratijānīte-natvetaditi / anumānasya tāvatprāmāṇyamanicchitāpyāstheyamanyathā vyavahārāsiddheḥ / na hyanāgatapākādāviṣṭasādhanatānumitaṃ vinā pravṛttiḥ saṃbhavati / tathāca jñānādayo dehavyatiriktāśrayā dehasattve 'pyasattvādvyatirekeṇa deharūpādivadityāha-vyatireka evāsyeti / nacādau śyāmadehasya paścādrūpāntare vyabhicāraḥ, guṇatvasākṣādvyāpyajātyavacchedena asattvasya vivakṣitatvāt dehe 'vasthite sadā rūpatvāvacchinnamastyeva / jñānatvāvacchinnaṃ tu nāstīti na jñānaṃ dehadharmaḥ / kiñca ete na dehaguṇāḥ parairadṛśyatvādityāha-dehadharmāśceti / kiñca dehavyatirike teṣāmabhāvasya saṃdigdhatvānna dehadharmatvaniścaya ityāha-apiceti / na cānupalambhātteṣāmabhāvaniścayastavānupalabdheramānatvāt, taddharmyātmano dehāntaraprāptyāpyanupalambhopapatteśceti bhāvaḥ / upalabdhivaditi sūtrasthaṃ padaṃ vyākhyātumupakramate-kimātmakamiti / tatkiṃ bhūtātiriktaṃ tattvamuta rūpādivadbhūtadharmaḥ / nādyaḥ, apasiddhāntādityuktvā dvitīyamāśaṅkya niṣedhati-yadanubhavanamityādinā / dehātmakabhūtānāṃ caitanyaṃ prati viṣayatvātkartṛkarmavirodhena viṣayasya kartṛtvā yogānna bhūtakartṛkatvaṃ caitanyasyetyarthaḥ / kiñca jñānasya bhūtadharmatve rūpādivajjāḍyāpatterna taddharmatvamityāha-nahīti / phalitaṃ sūtrapadārthamāha-ataśceti / yā dehātiriktā sadrūpopalabdhiḥ sa evātmā cedanityaḥ syādupalabdheranityatvādityata āha-nityatvaṃ ceti / ghaṭaḥ sphurati paṭaḥ sphuratīti sarvatra sphūrterabhedānnityatvaṃ viṣayoparāganāśe tu nāśabhrama ityarthaḥ / evamātmā dehādbhinna upalabdhirūpatvādupalabdhivadityuktam / kiñca jāgratsvapnayordehabhede 'pyātmaikatvapratyabhijñānādātmabhede cānyānubhūte 'nyasya smṛtīcchānupapatteḥ svapnasmṛtyādimānātmā dehādbhinna ityāha-ahamiti / nirastamapyadhikābhidhitsayānuvadati-yattūktamiti / upalabdherdehānvayavyatirekau na dehadharmatvasādhakau tannimittatvenānyathāsiddherityadhikamāha-apiceti / upalabdhimātre dehasya nimittatvamapyasiddhamityāha-na cātyantamiti / svapnopalabdhirna dehajanyā, dehavyāpāraṃ vināpi bhāvādvṛkṣavat / ata eva tanvabhāve 'pi svapnavadyogināṃ bhogaṃ sūtrakṛdvakṣyati / jāgradupalabdherdehajatvamastītyatyantamityuktam / tasmāduktānumānugṛhītānmama śarīramiti bhedānubhāvādahaṃ manuṣya ityabhedajñānaṃ bhrama ityupasaṃharati-tasmāditi //54// end bsrp_3,3.30.54 start bsrp_3,3.31.55ḥ aṅgāvabaddhāstu na śākhāsu hi prativedam | bbs_3,3.55 |aṅgāvabaddhāḥ / udgīthāvayavoṅkāre prāṇadṛṣṭiḥ, 'pṛthivī hiṅkāre 'gniḥ prastāvo 'ntarīkṣamudgītha ādityaḥ pratihāro dyaurnidhanam / 'iti hiṅkārādipañcavidhe sāmni pṛthivyādilokadṛṣṭiḥ, ukthākhyaśastre pṛthivīdṛṣṭiḥ, iṣṭakācitāgnau lokadṛṣṭirityevaṃ karmāṅgāśritopāstayaḥ santi, tāsūdgīthādisādhāraṇaśrutyā viśeṣasaṃnidhinā ca saṃśayaḥ / nanūdgīthādīnāṃ sarvaśākhāsvekatvādupāstayaḥ sarvatreti vedyaikyānniścaye kathaṃ saṃśaya ityata āha-pratiśākhaṃ ceti / yathā dehātmanorbhedādātmadharmā dehe na saṃbhavanti tathā prativedamudgīthādīnāṃ bhinnatvādekasminvede vihitodgīthādyupāstayo vedāntarasthodgīthādiṣu na saṃbhavantīti dṛṣṭāntena pūrvapakṣayati-svaśākheti / udgīthamupāsīteti vidhivākyasthodgīthatvāsāmānyasya vyaktyapekṣatvāstvaśākhāsaṃnihitavyaktigraha ityarthaḥ / sāmānyaśruteḥ saṃnihitavyaktigrahākhyasaṃkocastatra kartavyo yatra vyaktimātragraho nopapadyate, yathā śuklaṃ gāmānayetyatra gośruteḥ saṃnihitaśuklavyaktiparatayā saṃkocaḥ, atra nānupapattyabhāvādvyaktimātrasaṃbandhasāmānyamupāsyamiti siddhāntayati-evamityādinā //55// end bsrp_3,3.31.55 start bsrp_3,3.31.56ḥ mantrādivadvāvirodhaḥ | bbs_3,3.56 | pūrvaṃ śākhāntaravihitopāstīnāṃ śākhāntarasthāṅgasaṃbandhe yaḥ pratīto virodhastamaṅgīkṛtya saṃbandha uktaḥ, saṃprati virodha eva nāsti, śākhāntaravihitāṅgānāṃ śākhāntarasthāṅgisaṃbandhavaduktasaṃbandhopapatterityāha-athavetyādinā / yajurvedināṃ kukkuṭo 'sīti mantro 'sti kuṭarurasīti nāsti tathāpi taṇḍulapeṣaṇārthāśmādāne mantradvayasya vikalpena viniyogātso 'pi prāpnotītyarthaḥ / sūtrasthādipadopāttakarmaṇāmudāharaṇamāha-yeṣāmiti / maitrāyaṇīyānāmityarthaḥ / hemantaśiśirayoraikyādṛtavaḥ pañca tadvatpañcasaṃkhyākāḥ prayājāḥpḍha.da.1-samānadeśe / phsamānatratulyakarmasthale hotavyā iti pañcatvaguṇavidhānādguṇinaḥ śākhāntaravihitāḥ saṃbadhyanta iti bhāvaḥ / guṇamudāharati-tathā yeṣāmiti / yajurvedināmagnīṣomīyaḥ paśuḥ śruto nāja iti jātiviśeṣastathāpi praiṣamantraliṅgājjātiviśeṣasaṃgraha ityarthaḥ / mantrāṇamudāharaṇāntaramāha-tatheti / sāmavedasthānāṃ yajurvede parigraha ityarthaḥ / tatheti 'sa janāsa indra'ityanenopalakṣitaṃ sūktaṃ sajanīyaṃ tasya yājuṣādhvaryukartṛkaprayoge śaṃsanaṃ dṛṣṭamityarthaḥ / yo jāto bāla eva prathamo guṇaiḥ śroṣṭho manasvānvivekavānsa indra evaṃvidho he jānaso janā iti śrutyarthaḥ //56// end bsrp_3,3.31.56 start bsrp_3,3.32.57ḥ bhūmnaḥ kratuvajjyāyastvaṃ tathā hi darśayati | bbs_3,3.57 |bhūmnaḥ kratuvat / dyulokādiṣu pratyekaṃ vaiśvānaratvopāstirvyastopāstistadavayavyupāstiḥ samastopāstiriti bhedaḥ / ākhyāyikā pūrvameva vyākhyātā / atrobhayatra vidhiphalayoḥ śravaṇādekavākyatvopapatteśca saṃśayamāha-tatreti / 'saiva hi satyādayaḥ'ityatra tadyattatsatyamiti prakṛtākarṣādvidyaikyamuktaṃ tadvadatraikyahetvabhāvādagatārthatvaṃ matvā pūrvatrodgīthādiśrutyā saṃnidhibādhenodgīthādyupāstīnāṃ sarvaśākhāsūpasaṃhāravadvyastopāstīnāṃ vidhiśruteḥ phalaśravaṇasya ca samastopāstisaṃnidhiprāptaṃ stutyarthatvaṃ bādhitvā tadvidheyatvamiti pūrvapakṣamāha-pratyavayavamiti / phalānuktau pūrvottarapakṣasiddhireva phalaṃ mantavyam / sutaṃ khaṇḍitaṃ somadravyaṃ tasyaiva prastutvamāsamantāt sutatvamavasthābhedaḥ / somayāgasaṃpattistava kule dṛśyata iti yāvat / ātmano vaiśvānarasya mūrdheva sutejā iti vākyaprakaraṇābhyāṃ vyastopāstīnāṃ samastopāstyantarbhāvena prayājadarśavadekaprayogatve siddhe pradhānatadaṅgaphalānāmarthavādagatānāmekapradhānaphalatayopasaṃhārādvākyabhedo na yukta iti siddhāntyāśayaḥ / ekadeśivyākhyāmanūdya dūṣayati-keciditi / yadyubhayathopāsanaṃ siddhāntastarhi vyastopāsameveti pūrvapakṣo vaktavyaḥ, sa ca na saṃbhavatītyāha-spaṣṭe ceti / kathaṃ tarhi sūtre jyāyastvoktistatrāha-sautrasyoti / vyastopāstīnāmaprāmāṇikatvadyotanārthaṃ taduktiriti bhāvaḥ //57// end bsrp_3,3.32.57 start bsrp_3,3.33.58ḥ nānā śabdādibhedāt | bbs_3,3.58 |nānā śabdādibhedāt / śāṇḍilyādibrahmavidyaikā nānā vā tathā saṃvargādi prāṇavidyaikā nānā veti rūpaikyabhāvābhāvābhyāṃ saṃśaye dṛṣṭāntasaṃgatyā pūrvapakṣamāha-pūrvasminniti / rūpaikyācca vidyaikyamityāha-apiceti / vidyaikyaṃ cedekaśrutyuktavidyāyāḥ śrutyantare 'pyuktirvṛthetyata āha-śrutinānātvamapīti / pūrvapakṣaphalamāha-tasmāditi / siddhānte tu guṇānupasaṃhāra iti matvā sūtraṃ yojayati-vedyābhede 'pīti / nanu bhinnabhāvārthavācakaśabdaḥ śabdāntaraṃ yathā 'yajati dadāti juhoti'iti tasmiñśabdabhede karmaśabditavidhyarthabhāvānāyā bhedo yuktastasyāḥ kṛtānubandhatvādbhedena svīkṛtaviṣayatvādbhāvārthabhedāditi yāvat / prakṛte tu vedopāsītetyādiśabdārthopāsteryāgadānahomavatsvato bhedābhāvātsiddhaguṇakabrahmaṇā ekatvena viṣayato 'pi bhedābhāvātkathamupāstibheda iti śaṅkate-nanviti / atra sūtre śabdabhedo 'bhyuccayamātratayoktaḥ, vidyānānātve samyagghetavastvādipadopāttā guṇādaya eva / tathāhi siddhasyāpi guṇasya kāryānvayitayā kāryatvamasti / yathā āruṇyādiguṇānāṃ krayaṇabhāvanānvayitayā kāryatvaṃ tathāca tattatprakaraṇeṣūtpattiśiṣṭairupāstibhāvanānvayitayā sādhyaistattadguṇairviśiṣṭatayopāsyarūpābhedādupāsanābhedaḥ / yathā chatracāmarādiguṇabhedena rājopāstibhedaḥ, yathāvāmikṣāvājinaguṇabhedena yāgabhedastadvat / tathā pratividyaṃ phalasaṃyogabhedāddaharaśāṇḍilyādisamākhyābhedādbheda iti samādhatte-naiṣa doṣa ityādinā / yaduktaṃ śrutinānātvaṃ guṇāntaravidhyarthamiti tannetyāha-na cātraika iti / kiñca prāptavidyānuvādenāprāptānekaguṇavidhāne vākyabhedaḥ syādityāha-anekatvācceti / kiñca vidyaikyapakṣe guṇānāṃ punaruktirvṛthā, naca pratyabhijñānārthā brahmaikyādeva tatsiddheḥ, vidyānānātvapakṣe tu guṇānāmaprāpteḥ sā prāpyarthetyāha-na cāsminpakṣa iti / phalabhedāccodanaikyābhāvātsarvaguṇadhyānasyāśakyatvācca vidyā nānetyāha-pratiprakaraṇaṃ cetyādinā / daharadhyātuḥ sarveṣu lokeṣu kāmacāro bhavati vaiśvānaradhyātā sarvatrānnamattītyādiphalabheda ityarthaḥ / nanu vidyānānātve siddhe paścāddaharādividyā prativedāntamekānekā veti cintocitā tatkathamādau sā kṛtetyata āha-sthite ceti / vidyānānātvādhikaraṇaṃ pādādāveva saṃgatamatra prāsaṅgikamiti bhāvaḥ //58// end bsrp_3,3.33.58 start bsrp_3,3.34.59ḥ vikalpo 'viśiṣṭaphalatvāt | bbs_3,3.59 |vikalpaḥ / vidyānāṃ svarūpamuktvānuṣṭhānaprakāro 'tra nirūpyata ityupajīvyatvasaṃgatimāha-sthita iti / vidyāstrividhāḥ ahaṅgrahāstaṭasthā aṅgāśritāśceti / tatrāhaṅgrahavidyāsu yāthākāmyavikalpayorvidyānānātvasāmyātsaṃśayamāha-kimiti / pūrvapakṣe yathecchamanuṣṭhānamityaniyamaḥ siddhānte vikalpenānuṣṭhānamiti niyama iti phalabhedaḥ tatrāniyamaṃ sādhayati-tatra sthitatvādityādinā / ekapuroḍāśaphalatvādyathā vrīhiyavayorvikalpastathā vikalpaniyama evāsāṃ vidyānāṃ nyāyyaḥ, tulyaphalatvāt / naca phalabhūyastvārthinaḥ kāmyakarmasamuccayo 'pi dṛṣṭa iti vācyam, īśvarasākṣātkārātparaṃ phalabhede 'pyāsāmahaṅgrahopāstīnāṃ sākṣātkārātmakaphalasya tulyatvāt, tasya caikayākṛtatve anyasyāḥ kṛtyābhāvāccittavikṣepakatayā tadvighātakatvācceti siddhāntabhāṣyārthaḥ / māstu sākṣātkāra ityata āha-sākṣātkaraṇasādhyaṃ ceti / yasya puṃsaḥ, addhā īśvaro 'hamiti sākṣātkāraḥ syādvicikitsā ca nāsti ahamīśvaro na veti tasyaiveśvaraprāptirityarthaḥ / jīvanneva bhāvanayā devatvaṃ sākṣātkṛtya dehapātottarakālaṃ devānprāpnotīti śrutyantarārthaḥ / ahaṅgrahāṇāmanuṣṭhānaprakāramupasaṃharati-tasmāditi //59// end bsrp_3,3.34.59 start bsrp_3,3.35.60ḥ kāmyāstu yathākāmaṃ samuccīyeranna vā pūrvahetvabhāvāt | bbs_3,3.60 |kāmyāstu / taṭasthopāstayo 'tra viṣayastāsu kiṃ vikalpa uta yathākāmamanuṣṭhānamiti pūrvavatsaṃśaye satyupāstitvāviśeṣādahaṅgrahavadvikalpa iti prāptāvapavādaṃ siddhāntayati-aviśiṣṭeti / sa yaḥ kaścidetaṃ vāyumevaṃ gotvena kalpitānāṃ diśāṃ vatsaṃ vedopāste nāsau putramaraṇanimittaṃ rodanaṃ roditi labhate nityameva jīvatputro bhavatītyarthaḥ / ahaṅgrahadṛṣṭānte sākṣātkāradvāratvamupādhiriti bhāvaḥ //60// end bsrp_3,3.35.60 start bsrp_3,3.36.61ḥ aṅgeṣu yathāśrayabhāvaḥ | bbs_3,3.61 | saṃpratyaṅgāvabaddhopāstīnāmanuṣṭhānakramaṃ vaktuṃ pūrvapayati-aṅgeṣviti / aṅgāśritatvātsaphalatvācca saṃśayamāha-kimiti / yathā kratvanuṣṭhāne tadāśritāṅgānāṃ samuccityānuṣṭhānaniyamastathāṅgānuṣṭhāne tadāśritopāstīnāṃ tanniyama iti sūtrārthaḥ / nanu tannirdhāraṇāniyama ityatrāṅgāśritānāṃ godohanavadanaṅgatvamuktaṃ tatkathamanaṅgānāmaṅgavatsamuccayaśaṅketyucyate / aṅgānyanuṣṭhāpayanprayogavidhiryadyupāsanāni nānuṣṭhāpayettarhi teṣāṃ tadāśritatvaṃ vyarthamiti manvānasya śaṅketi bhāvaḥ //61// end bsrp_3,3.36.61 start bsrp_3,3.36.62ḥ śiṣṭeś ca | bbs_3,3.62 | tarhi godohanasyāpi samuccayaḥ syādityata āha-śiṣṭeśceti / śiṣṭiḥ śāsanaṃ vidhānamiti yāvat / vihitatvāviśeṣātsamuccayo 'ṅgatvādityarthaḥ / godohanasya tu nānuṣṭhānaniyamaḥ, camasasthāne vihitatvāttanniyame camasavidhivaiyarthyāt / upāsanānāṃ tu na kasyacidaṅgasya sthāne vihitatvamiti samuccayaniyamo na virudhyata iti bhāvaḥ //62// end bsrp_3,3.36.62 start bsrp_3,3.36.63ḥ samāhārāt | bbs_3,3.63 | samuccaye liṅgam-samāhārāditi / 'ṛgvedināṃ yaḥ praṇavaḥ sa sāmavedināmudgīthaḥ'iti chāndogye prāṇavodgīthayoraikyadhyānavidhirasti, tasya phalārthavādo hotṛṣadanādityādiḥ / hotuḥ śaṃsanasthalavācinā hotṛṣadanaśabdena śaṃsanaṃ lakṣyate-udgātā svarādipramādādduṣṭamapyudgīthaṃ samyakkṛtāddhotṛśaṃsanādanusamāhāratyeva nirdeṣaṃ karotyeva kila, śaṃsyamānapraṇavena svīyodgīthasyaikyadhyānabalādityarthaḥ / tataḥ kiṃ tatrāha-iti bruvanniti / sāmavedasthodgīthadhyānasya ṛgvedoktapraṇavasaṃbandho yo dṛṣṭaḥ sa evāṅgānāṃ sarvavedāntavihitopāstisamuccaye liṅgaṃ praṇavarūpapadārthasyopāstīnāṃ ca vedāntaroktatvasādṛśyādvedāntaroktāṅgasaṃbandhasyāpi samānatvādityarthaḥ //63// end bsrp_3,3.36.63 start bsrp_3,3.36.64ḥ guṇasādhāraṇyaśruteś ca | bbs_3,3.64 | oṅkārasya dhyeyasya sādhāraṇyādapi tadāśritadhyānānāṃ samuccityānuṣṭhānaṃ gamyata iti liṅgāntaramāha-guṇeti / tenoṅkāreṇa, vedatrayoktaṃ karma pravartata ityarthaḥ anvayamukhenoktamevārthaṃ vyatirekato 'pi vyācaṣṭe-athaveti //64// end bsrp_3,3.36.64 start bsrp_3,3.36.65ḥ na vā tatsahabhāvāśruteḥ | bbs_3,3.65 | phalecchāyā aniyamādupāstyaniyama eva yuktaḥ, aṅgatsamuccayaniyame mānābhāvāditi siddhāntayati-na veti / prayogavidhiḥ khalu sāṅgapradhānānuṣṭhānaniyāmako na tvanaṅgānāṃ saṃgrahaka ityāha-neti brūma iti / vimatopāstayaḥ kratau na samuccityānuṣṭhoyāḥ, bhinnaphalatvādgodohanavaditi bhāvaḥ / śiṣṭeścetyuktaṃ nirasyati-ayameveti / samāhārādguṇasādhāraṇyaśruteścetyuktaṃ liṅgadvayamapi mānāntaraprāptasya dyotakaṃ na svayaṃ sādhakamarthavādasthatvādityāha-paraṃ ceti / guṇasādhāraṇyasūtrasya dvitīyāṃ vyākhyāṃ dūṣayati-naceti / tatprayuktatvābhāve tadāśritatvaṃ kathamityata āha-āśrayeti / idameva teṣāṃ aṅgāśritatvaṃ yadaṅgābhāve satyasattvaṃ na tvaṅgavyāpakatvamityarthaḥ //65// end bsrp_3,3.36.65 start bsrp_3,3.36.66ḥ darśanāc ca | bbs_3,3.66 | kiñca viduṣā brahmaṇānyeṣāmṛtvijāṃ pālyatvavacanānna sarvopāstīnāṃ sahaprayoga ityāha-darśanācceti / ṛgvedādivihitāṅgalope vyāhṛtihomaprāyaścittādivijñānavattvamevaṃvittvaṃ brahmaṇa ityarthaḥ //66// end bsrp_3,3.36.66 iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau śārīrakavyākhyāyāṃ bhāṣyaratnaprabhāyāṃ tṛtīyādhyāyasya tṛtīyaḥ pādaḥ //3// // iti tṛtīyādhyāyasya parāparabrahmavidyāguṇopasaṃhārākhyastṛtīyaḥ pādaḥ // tṛtīyādhyāye caturthaḥ pādaḥ / start bsrp_3,4.1.1ḥ puruṣārtho 'taḥ śabdād iti bādarāyaṇaḥ | bbs_3,4.1 | karmāṅgavidyāprasaṅgādbrahmajñānasya karmāṅgatvamāśaṅkyāha-puruṣārtho 'taḥ śabdāditi bādarāyaṇaḥ / pūrvapāde parāparavidyānāṃ guṇopasaṃhāroktyā svarūpaṃ niścitamasminpāde tāsāṃ karmānaṅgatayā puruṣārthahetutvaṃ nirūpyate / tato 'ṅgākāṅkṣāyāṃ yajñādīni bahiraṅgāni śamāddīnyantaraṅgāni ca nirūpyanta ityekavidyāviṣayatvaṃ pādayoḥ saṃgatiḥ tatrādau tattvajñānaṃ viṣayīkṛtya vādivipratipattyā saṃśayamāha-atheti / pūrvapakṣe jñānakarmaṇoraṅgāṅgitvena samuccayaḥ / siddhānte kevalajñānānmuktiriti phalabhedaḥ / 'ya ātmeti'prajāpatyuktabrahmavidyāyāṃ lokādikaṃ saguṇavidyāphalaṃ mokṣānande 'ntarbhāvābhiprāyeṇoktamiti mantavyam //1// end bsrp_3,4.1.1 start bsrp_3,4.1.2ḥ śeṣatvātpuruṣārthavādo yathānyeṣv iti jaiminiḥ | bbs_3,4.2 | evaṃ siddhāntamupakramya pūrvapakṣayati-śeṣatvāditi / sūtrer'thavādapadamāvartanīyam / jñānātpuruṣārthavādor'thavāda ityarthaḥ / jñānaṃ karmāṅgam, aphalatve sati karmeśeṣāśrayatvātprokṣaṇaparṇamayītvādivaditi bhāvaḥ / tattvanirṇayārthaṃ guruśiṣyayoḥ kathāvādo 'yamiti jñāpanārthaṃ jaiminigrahaṇam / aṅgiphalenāṅgabhūta ātmāvagataprayojanastadāśraye tatsaṃskāre jñāne phalaśrutirarthavāda ityatra dṛṣṭāntaḥ-yatheti / parṇamayī dravyaṃ, yajamānasyāñjanaṃ saṃskāraḥ, prayājādīni karmāṇi teṣvityarthaḥ / varma kavacam / ātmajñānaṃ na karmāṅgaṃ mānābhāvāditi siddhāntī śaṅkate-kathamiti / pūrvapakṣyāha-kartriti / yukto hyanārabhyādhītāyāḥ parṇatāyā juhūdvāreṇa vākyātkratvaṅgabhāvo juhvāḥ kratuvyāpyatayā kratūpasthāpakatvāt, na tathātmavijñānasya 'ātmā draṣṭavyaḥ'iti vākyātkratusaṃbandha upapadyate, ātmanaḥ kratuvyāptyabhāvāditi siddhāntī dūṣayati-neti / dehabhinnatvena jñātātmanaḥ kratuvyāpyatvamastīti pūrvapakṣī samādhatte-na vyatireketi / sarvatheti / dehātmatvenāpītyarthaḥ / dehabhinnakartṛjñānasyāṅgatve 'pyakartṛbrahmātmajñānasya nāṅgatvamiti śaṅkate-nanvapahateti / yasyārthe jāyādikaṃ priyaṃ bhogyaṃ sa ātmā draṣṭavya iti bhogyaliṅgena sūcitabhoktṛbhinnamakartṛsvarūpaṃ nāstīti samādhyarthaḥ / janmādisūtramārabhya sādhitaṃ svarūpaṃ kathaṃ nāstīti śaṅkate-nanviti / svarūpajñānaṃ vedāntānāṃ phalaṃ, tasya kratvarthatvapuruṣārthatvavicāreṇa dārḍhyaṃ kriyata ityāha-satyamiti //2// end bsrp_3,4.1.2 start bsrp_3,4.1.3ḥ ācāradarśanāt | bbs_3,4.3 | brahmavidāṃ karmācāradarśanaṃ brahmavidyāyāḥ karmāṅgatve liṅgamityāha-ācāreti / īje yāgaṃ kṛtavānityarthaḥ / he bhagavanta iti brāhmaṇānsaṃbodhya brahmavitkaikeyarājo brūte ahaṃ yakṣyamāṇo yāgaṃ kariṣyamāṇo 'smi vasantvatra bhagavanta ityarthaḥ / anyapareṣviti vidyāvidhipareṣvityarthaḥ / alpāyāsaṃ mukterūpāyaṃ jñānaṃ labdhvā bahvāyāsaṃ karma na kuryurityatra dṛṣṭāntamāha-akva iti / samīpa ityarthaḥ // arka iti pāṭhe 'pyayamevārthaḥ //3// end bsrp_3,4.1.3 start bsrp_3,4.1.4ḥ tacchruteḥ | bbs_3,4.4 | brahmavidyāyāḥ karmāṅgatve tṛtīyā śrutirapyastītyāha-tacchruteriti //4// end bsrp_3,4.1.4 start bsrp_3,4.1.5ḥ samanvārambhaṇāt | bbs_3,4.5 | liṅgāntaramāha-samiti / taṃ paralokaṃ gacchantaṃ vidyākarmaṇī anugacchata ityarthaḥ //5// end bsrp_3,4.1.5 start bsrp_3,4.1.6ḥ tadvato vidhānāt | bbs_3,4.6 | guroḥ śuśrūṣārūpaṃ karma kurvannatiśeṣeṇāvaśiṣṭena kālena yathāvidhānaṃ vedamadhītyānantaramācāryasya kulādgṛhāt / brahmacaryāditi yāvat / abhisamāvartanaṃ kṛtvā kuṭumbe gārhasthye sthitaḥ pratyahaṃ śucau deśe svādhyāyādhyayanaṃ kurvannanyāṃśca nityādidharmānanutiṣṭhanbrahmalokaṃ prāpnotīti śrutyarthaḥ / yathāvaghātastuṣavimokaparyanta evamadhyayanamarthāvabodhāntam / dṛṣṭer'thāvabodhākhye phale saṃbhavati adhyayanasyādṛṣṭārthatvāyogāditi pūrvatantre sthitam / tataśca brahmāpi vedārtha iti tadavabedhavataḥ karmavidhānamityarthaḥ //6// end bsrp_3,4.1.6 start bsrp_3,4.1.7ḥ niyamāc ca | bbs_3,4.7 | yāvajjīvaṃ karmaniyamo 'pyatra liṅgamityāha-niyamācceti / iha dehe karmāṇi kurvanneva śataṃ saṃvatsarāñjīvitumicchedevaṃ karmitvena jīvati tvayi nare karma pāpaṃ na lipyate / itaḥ karmaṇo 'nyathā nāsti / karma vinā śreyo nāstītyarthaḥ / jarāmaryaṃ jarāmaraṇāvadhikamityarthaḥ //7// end bsrp_3,4.1.7 start bsrp_3,4.1.8ḥ adhikopadeśāt tu bādarāyaṇasyaivaṃ taddarśanāt | bbs_3,4.8 | karturadhikasyāsaṃsāryātmanaḥ karmaśeṣatvābhāvāttattvajñānaṃ karmāṅgaṃ neti siddhāntayati-adhiketi / asya mahata iti vākyaśeṣātpriyasaṃsūcita ātmā para eva draṣṭavyaḥ / yaḥ prāṇādi prerayati so 'pyaśanāyādyatyayavākyaśeṣātpara eva / tathākṣipuruṣo 'pyavasthāsākṣi parañjyotiriti vākyaśeṣātpara iti vibhāgaḥ jīvānukarṣaṇamabhedābhiprāyamityaṅgīkāre na virodha iti katham, abhede jīvatvavirodhādityata āha-pārameśvaramiti / jñānaṃ karmāṅgamaphalatve sati karmaśeṣāśrayatvādityukto heturasiddha iti bhāvaḥ //8// end bsrp_3,4.1.8 start bsrp_3,4.1.9-10ḥ tulyaṃ tu darśanam | bbs_3,4.9 |asārvatrikī | bbs_3,4.10 | brahmavidāṃ karmavatsaṃnyāsasyāpi darśanātteṣāṃ karmadarśanātmakaṃ liṅgaṃ lokasaṃgrahārthatvenānyathāsiddhamityāha-tulyaṃ tviti / kiñca yasya karma sa na brahmavidityāha-apiceti / tarhi vaiśvānaravidyāyāḥ karmāṅgatvaṃ syādityata āha-natviti / brahmavidāṃ lokasaṃgrahārthaṃ kriyamāṇamapi karma na bhavati abhimānābhāvenānadhikāritvāditi bhāvaḥ //9 // //10// end bsrp_3,4.1.9-10 start bsrp_3,4.1.11ḥ vibhāgaḥ śatavat | bbs_3,4.11 | samanvārambhavacanasya mumukṣuviṣayatvamaṅgīkṛtya vidyā anyaṃ mumukṣuṃ muktatvenānvārabhata iti vibhāga uktaḥ sūtrakṛtāḥ vastutastu tannāstītyāha-nacedaṃ samanvārambhavacanamiti / tatra saṃsāriviṣaye taṃ vidyetyādivākye yathāprāptānuvādini vidyādipadārthamāha-tatreti / vihitodgīthādividyā pratiṣiddhā nagnistrīdhyānādirūpā //11// end bsrp_3,4.1.11 start bsrp_3,4.1.12-13ḥ adhyayanamātravataḥ | bbs_3,4.12 |nāviśeṣāt | bbs_3,4.13 |yaccaitaditi / uktamiti śeṣaḥ avidyatvādvedārthajñānaśūnyatvādityarthaḥ / mātrapadamātmajñānasya vyāvartakaṃ na karmajñānasyetyāha-naiṣa doṣa iti //12 // //13// end bsrp_3,4.1.12-13 start bsrp_3,4.1.14ḥ stutaye 'numatirvā | bbs_3,4.14 | niyamavākyamajñaviṣayamityuktaṃ viduṣo jñānastutyarthaṃ vetyāha-stutaya iti / evaṃ karma kurvityapi tvayi nare neto vidyālabdhādbrahmabhāvādanyathāsti karmaṇā saṃsāro nāstīti yāvat / yataḥ karma na lipyate / apūrvarūpalepāya na bhavatītyarthaḥ śruteriti bhāvaḥ //14// end bsrp_3,4.1.14 start bsrp_3,4.1.15ḥ kāmakāreṇa caike | bbs_3,4.15 | svecchātaḥ karmasādhanaprajādityāliṅgācca vidyā svatantraphaletyāha-kāmeti / tadetadbrahma yeṣāṃ no 'smākaṃ ayamaparokṣa ātmā ayameva lokaḥ puruṣārthaste vayaṃ kiṃ prajādinā kariṣyāma ityālocya karma tyaktavanta ityarthaḥ / nanvayaṃ loka iti jñānaphalasya pratyakṣatvoktirayuktā karmaphalavadadṛṣṭatvādityata āha-anubhaveti //15// end bsrp_3,4.1.15 start bsrp_3,4.1.16ḥ upamardaṃ ca | bbs_3,4.16 | na kevalamanupayogājjñānasya karmānaṅgatvaṃ kintu karmanāśakatvāccetyāha-upamardaṃ ceti //16// end bsrp_3,4.1.16 start bsrp_3,4.1.17ḥ ūrdhvaretassu ca śabde hi | bbs_3,4.17 | kiñca karmatattvajñāne nāṅgāṅgibhūte bhinnādhikāristhatvādrājasūyabṛhaspatisavavadityāha-ūrdhveti / trayo dharmaskandhāḥ karmapradhānā āśramāścaturtho brahmasaṃstha ityarthaḥ / 'brahmacaryeṇa ṛṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eva vā anṛṇaḥ'iti śruteḥ / 'ṛṇāni trīṇyapākṛtya mano mokṣe niveśayet / anapākṛtya mokṣaṃ tu sevamāno vrajatyadhaḥ'iti smṛteśca prāptagārhasthyasyaiva nirastarṇatrayasya pārivrājyamityapi śaṅkā na kāryā / brahmacaryādeva pravrajediti dvitīyamāśramamicchettamāvasediti ca vidhiśrutismṛtivirodhena arthavādaśrutismṛtyoraviraktaviṣayatvāgamādityāha-pratipanneti / tasmādi ti saṃnyāsaniṣṭhatvādityarthaḥ //17// end bsrp_3,4.1.17 start bsrp_3,4.2.18ḥ parāmarśaṃ jaiminiracodanāccāpavadati hi | bbs_3,4.18 | saṃnyāso nāstītyākṣipati-parāmarśaṃ jaiminiriti / ūrdhvaretaḥ śabditaṃ pārivrājyamanuṣṭheyaṃ na veti mānabhrāntimūlatvābhyāṃ saṃdehe bhrāntimūlatvānnānuṣṭheyamityāha-traya iti / āśramāṇāmavāntarabhedāpekṣayā bahuvacanam / tathāca kāṇvāyanasmṛtirarthato 'nukramyate / gāyatro brāhmaḥ prājāpatyo bṛhanniti brahmacārīcaturvidhaḥ / tatropanayanādūrdhvaṃ yastrirātramakṣārālavaṇāśī gāyatrīmadhīte sa gāyatraḥ / yastu vedasya grahaṇāntaṃ brahmacaryaṃ carati sa brāhmaḥ / ṛtukāle svadāragāmī nityaṃ parastrīvimukhaḥ prājāpatyaḥ, saṃvatsaraṃ vedavratakṛdvaṭurvā prājāpatyaḥ / āmaraṇaṃ gurukulavāsī naiṣṭhiko bṛhannityucyate / gṛhastho 'pi caturvidhaḥ vārtāko yāyāvaraḥ śālīno ghorasaṃnyasikaśceti / tatra kṛṣigorakṣādikayā vaiśyādivṛttyā jīvannityādikriyāparo vārtākavṛttiḥ / yāyāvarastvayācitavṛttiryājanādhyāpanapratigrahavimukhaḥ / śālīnastu ṣaṭkarmanirato yājanādivṛttiḥ saṃcayī / uddhṛtaparipūtābhiradbhiḥ kāryaṃ kurvanpratyahaṃ kṛtoñchavṛttirgrāmavāsī ghorasaṃnyasika ityucyate, hiṃsāvimukhatvāt / vānaprastho 'pi caturvidhaḥ vaikhānasa audumbaro vālakhilyaḥ phenapaśceti / tatrākṛṣṭapacyauṣadhībhirgrāmabahiṣkṛtābhiragnihotrādikurvanvaikhānasa ucyate / yastu prātaruthāya yāṃ diśaṃ paśyati tatratyaudumbarabadarīnīvāraśyāmākaiḥ karmaparaḥ sa audumbaraḥ / yastu jaṭāvalkaladhārī aṣṭau prātasānvṛttyupārjanaṃ kṛtvā cāturmāsye saṃgṛhītāśī kārtikyāṃ saṃgṛhītapuṣpaphalatyāgī sa vālakhilyaḥ / phenapāstu śīrṇaparṇaphalavṛttayo yatra kvacidvasantaḥ karmaparā iti / tathā parivrājākāścaturvidhāḥ kuṭīcakā bahūdakā haṃsāḥ paramahaṃsāśceti / tatra svaputragṛhe bhikṣāṃ carantastridaṇḍinaḥ kuṭīcakāḥ / bahūdakāstu tridaṇḍinaḥ śikyajalapavitrapādukāsanaśikhāyajñopavītakaupīnakāṣāyaveṣadhārāstīrthānyaṭanto bhaikṣaṃ caranta ātmānaṃ prārthayante / haṃsāstu ekadaṇḍinaḥ śikhāvarjaṃ yajñopavītadharāḥ śikyakamaṇḍalupāṇayaḥ grāmaikarātravāsinaḥ kṛcchracāndrāyaṇaparāḥ / paramahaṃsāstvekadaṇḍadharā muṇḍā ayajñopavītinaḥ tyaktasarvakarmāṇa ātmaniṣṭhā iti / atra pūrvapakṣe saṃnyāsābhāvāñjñānasya svatantraphalatvāsiddhiḥ siddhānte tadbhāvāttatsiddhiriti phalabhedaḥ / skandhā āśramāḥ ātmānaṃ śarīramācāryasya kule gṛhe karśayannaiṣṭhika ityarthaḥ / skandhaśrutāvāśramā na vidhīyante kintu brahmasaṃsthatāsturthamanūdyanta ityukte śaṅkate-nanu parāmarśe 'pīti / anuvādāpekṣitapurovādātpratītimaṅgīkaroti-satyamiti / pratyakṣā skandhaśrutireva purovādo 'stu nānuvāda ityata āha-smṛtīti / tayorapi iyameva śrutirmūlamastu / kḷptaśrutau vidhimātrakalpanālāghavāt / asyā anuvādatve tu mūlatvena sāgnikānagnikāśramaśrutistatra vidhiśceti dvayakalpanāgauravādityata āha-ataśceti / smārtatvādāśramāḥ pratyakṣayāvajjīvakarmavidhiśrutyaviruddhā grāhyāḥ / viruddhāstvanagnikāśramā upekṣyāḥ karmānadhikṛtairandhādibhirvā anuṣṭheyā ityarthaḥ / yāvajjīvaśrutivirodhāllāghavaṃ tyājyamiti bhāvaḥ / skandhaśrutāvanuvādyatvāviśeṣādgārhasthyavaditareṣāmanuṣṭheyatvamāśaṅkya tasya śrautatvādanuṣṭhānaṃ netareṣāmaśrautatvādato brahmasaṃsthatāstutiparamidaṃ skandhavākyamityāha-nanvityādinā / tantuṃ saṃtatim / tathā ye ceti / te 'rciṣamabhisaṃbhavantīti vākyaśeṣādityarthaḥ / skandhaśabdasya āśrameṣvarūḍhatvāccātra nāśramividhirityāha-saṃdigdhaṃ ceti / tarhi pravrajantītyāśramavidhirītyata āha-tathaitamiti / ātmaloko mahīyān yadarthamaśakyāṃ pravrajyāmapi kurvantīti stutirvartamānāpadeśādityarthaḥ / saṃprati pūrvapakṣamākṣipyeyaṃ śrutirnāstītikṛtvā cintyata ityāha-nanvityādinā //18// end bsrp_3,4.2.18 start bsrp_3,4.2.19ḥ anuṣṭheyaṃ bādarāyaṇaḥ sāmyaśruteḥ | bbs_3,4.19 | skandhaśrutāvitarāśramāḥ śrutyantaravihitā anūdyante etadvākyānuvādyatvādgārhasthyavaditi siddhāntayati-anuṣṭheyamiti / anuvādasya kvacidvidhipūrvakatve dṛṣṭāntamāha-yathāceti / nivītaṃ manuṣyāṇāṃ prācīnāvītaṃ pitṛṇāmupavītaṃ devānāmiti vākye daive karmaṇyupavītaṃ vidhīyate / tatstutaye dvayamanūdyate / mānuṣakriyāsu dehārdhavastrabandhanākhyanivītasya saukaryārtatayā prāptatvāt pitrye karmaṇi prācīnāvītasyāpi vidhyantaraprāptatvādityarthaḥ / vākyāntare ca sākṣādeva pārivrājyavidhirvidheyaiḥ sāhityādityāha-tathaitameveti / asyeti pārivrājyoktiḥ / vidheyavedānuvacanādisāhityātpārivrājyasya vidheyatetyarthaḥ / vākyāntare 'pi sāmyaśrutimāha-ya ceti / asyeti vānaprasthoktiḥ / vidheyapañcāgnividyayā tānaprasthasya sahoktyā tadapi vidheyamityarthaḥ / śrutatritvānyathānupapattyā skandhaśabdasya āśramaparatvaniścaya ityāha-yattūktamityādinā / utpattibhinnā iti /yajetādhyetavyaṃ dadyādīti pṛthagutpannā ityarthaḥ //19// end bsrp_3,4.2.19 start bsrp_3,4.2.20ḥ vidhir vā dhāraṇavat | bbs_3,4.20 | skandhaśruteranuvādakatvamaṅgīkṛtya vidhyantarakalpanenāśramā anuṣṭheyā ityuktam / idānīṃ vidhitvaṃ tasyā eva kalpyaṃ lāghavādityāha-vidhirveti / yāvajjīvādiśruteraviraktaviṣayatvānna lāghavabādhakatvamiti bhāvaḥ / alpaphalatvenāśramatrayanindayā brahmasaṃsthatāstutiparamekamidaṃ vākyaṃ bhāti / tatrāśramavidhicatuṣṭayamayuktamiti śaṅkate-nanviti / āśramāṇāṃ vidhyantaraprāptyabhāvādanuvādāyogāt / stutilakṣaṇādoṣācca varaṃ vispaṣṭāśramavidhibhedakalpanamapūrvatvādityāha-satyamityādinā / pratītaikavākyatvabhaṅgena bhedakalpane dṛṣṭāntamāha-dhāraṇavaditi / mahāpitṛyajñe pretāgnihotre ca sruci prakṣiptaṃ havirāhavanīyaṃ prati yadā nīyate tasya haviṣaḥ 'adhastātsamidhaṃ dhārayannanudravet'iti vihitādhodhāraṇastāvakatayopari hītyasyaikavākyatvabhāne 'pi daive home srugdaṇḍopari samiddhāraṇe vidhirevāpūrvatvāditi vākyabhedastṛtīyādhyāye jaiminyācāryeṇokta ityarthaḥ / evaṃ catvāra āśramā vidhīyanta iti pakṣa uktaḥ / saṃpratyāśramatrayānuvādena pārivrājyamekameva vidhīyata iti pakṣāntaramāha-yadāpītyādinā / brahmasaṃsthatāvidhau kathaṃ pārivrājyavidhirityāśaṅkya vicārayati-sā ceti / nanu traya iti vākya āśramacatuṣṭayasyāprāpternirbījo 'yaṃ vicāra ityāśaṅkya tadvākye parivrājakaḥ parāmṛṣṭo na veti saṃdihyādye pūrvapakṣaprāptimāha-yadiceti / nanvanāśramyeva brahmasaṃsthaḥ kiṃ na syādata āha-anāśramitveti / anāśramī na tiṣṭheteti niṣedhāditi bhāvaḥ / dvitīye siddhānprāptimāha-atheti / evaṃ parāmarśatadabhāvābhyāṃ saṃśayamuktvā pūrvapakṣayati-tatreti / vanasthasya hyasādhāraṇaṃ kṛcchrādikaṃ tapa iti prasiddham / tenaikena tapaḥ śabdenobhayagrahaṇamanyāyyaṃ bhikṣostapasvitvaprasiddhyābhāvācca // tathāca yajñādyasādhāraṇadharmadvārā gṛhasthādyāśramatrayavadbrahmasaṃsthaśabdenaiva brahmaniṣṭhāpradhānaścaturthāśramo gṛhyate / sa ca stutisāmarthyāt saha brahmasaṃsthayā vidhīyata iti siddhāntayati-tadayuktamityādinā / pṛthagvyapadeśācca brahmasaṃsthaḥ pūrvoktebhya āśramibhyaḥ pṛthagbhūta ityāha-apiceti / nacāvasthābhedena teṣāmeva brahmasaṃsthā syāditi vācyam / kālabhedenāpi sati mandaprajñatve prajñādhikyavatsati karmitve teṣāṃ vikṣiptacetasāṃ brahmasaṃsthānupapatteḥ / karmatyāge ca parivrāḍeva brahmasaṃstha ityasmadiṣṭasiddhiriti bhāvaḥ / imamevārthaṃ spaṣṭayituṃ śaṅkate-kathaṃ punariti / yadyapi brahmasaṃsthaśabdaḥ saṃnyāsāśrame na rūḍhastathāpi yogāttamevopasthāpayati / anyāśrameṣu yaugikārthāsamavāyādityāha-atrocyata iti / sarvakarmatyāginaḥ praṇavārthabrahmaniṣṭhātirekeṇānuṣṭheyaṃ nāstītyatra mānamāha-tathāceti / nyāsaḥ saṃnyāso brahmeti stutau hetumāha-brahmā hīti / hiraṇyagarbho hi para iti prasiddhaḥ ato brahmatvena stutaḥ saṃnyāsaḥ para eveti stutvā karmāṇi nindati tānīti / tato nyāsa eva jñānadvārā mocakatvādadhika ityarthaḥ / tadbuddhaye brahmacittāstadātmāno brahmasvarūpāstanniṣṭhāḥ śravaṇādiparāstatparāyaṇāḥ brahmaprepsavaḥ niṣkāmā iti yāvat / evaṃ brahmasaṃsthaśabdasya jñānapradhānāśramavācitvādamṛtatvakāmastvamumāśramamanutiṣṭhediti vidhiḥ pariṇamyate / ato na jñānānarthakyadoṣa ityupasaṃharati-tasmāditi / saṃprati kṛtvācintāmuddhāṭayati-anapekṣyeti / śiṣyabuddhivaiśadyārthaṃ skandhaśrutimādāya cintā kṛteti bhāvaḥ / yadivetaratheti / brahmacarye sthitasyaiva pūrvasukṛtaparipākādvairāgyaṃ yadi syādityarthaḥ / yaduktaṃ karmānadhikṛtāndhādiviṣayaḥ saṃnyāsa iti tannetyāha-naceti / sāmānyaśruteḥ saṃkocahetvabhāvāditi bhāvaḥ / pṛthagiti / saṃnyāsasyeti śeṣaḥ / vratī godānādivedavratavān / gurukulānnivṛttirūpasnānānantaramakṛtagārhasthyo gurusevī snātakaḥ utsannāgnirvidhuraḥ agṛhītāgniranagnikaḥ pravrajedityanvayaḥ / sakalāṅgānameva kathañcitkarmānadhikṛtānāṃ saṃnyāso yuktaḥ vikalāṅgānāṃ tvandhādīnāṃ na jñānapradhānasaṃnyāsādhikāra ityāha-brahmeti / dṛṣṭipūtasaṃcāraśravaṇādikaṃ vinā jñānānutpatteḥ / 'śarīraṃ me vicarṣaṇaṃ jihvā me madhumattamā / karṇābhyāṃ bhūriviśruvam'ityaṅgasākalyaprārthanāliṅgācca nāndhapaṅgumūkabadhiradīnāmadhikāra ityarthaḥ / tacceti / pārivrājyasya brahmajñānāṅgatvaṃ cetyarthaḥ / brahmabhūyāya brahmasākṣātkārāyeti yāvat //20// end bsrp_3,4.2.20 start bsrp_3,4.3.21ḥ stutimātram upādānād iti cen nāpūrvatvāt | bbs_3,4.21 |stutimātraṃ / pṛthivyaboṣadhipuruṣavāgṛksāmnāṃ saptānāṃ rasānāṃ rasatamo 'ṣṭama udgīthāvayava oṅkāraḥ paramaḥ paramātmapratīkatvātparasya brahmaṇor'dhaṃ sthānaṃ tadarhatīti parārdhyaṃ ityarthaḥ / āsu śrutīṣvaṅgopādānādapūrvārthatvācca saṃśayamāha-kimiti / yathānuṣṭheyagārhasthyasāmyaśruteḥ pārivrājyasyānuṣṭheyatvaṃ tadvadāsāṃ śrutīnāṃ juhvādistutiśrutisāmyātstutitvamiti pūrvapakṣayati-stutyarthā iti / juhūriyameva pṛthivīti stūyate / cayanasthaḥ kūrma āditya iti / āhavanīyaḥ svargaloka iti stutiḥ / tathodgīthādīnāṃ rasatamatvādiguṇaiḥ stutirityarthaḥ / stutilakṣaṇāto varaṃ vidhikalpanamanuṣṭhānaphalalābhāditi siddhāntayati-nahi stutīti / pūrvapakṣe svananuṣṭhānaṃ phalaṃ siddhānte tvanuṣṭhānaṃ phalamiti mantavyam / stāvakatvenārthavattvaṃ kiṃ na syādityata āha-vidhāyakasyeti / yuktamiyameva juhūrityādiśrutīnāṃ phalavajjuhvādividhiprakaraṇasthatayā stāvakatvenārthavattvaṃ;rasatamādiśrutīnāṃ tu kratvaṅgavidhiprakaraṇasthatvābhāvātphalavadapūrvopāstividhāyakatvameva yuktaṃ kratvantaraśrutivaditi bhāvaḥ //21// end bsrp_3,4.3.21 start bsrp_3,4.3.22ḥ bhāvaśabdāc ca | bbs_3,4.22 | kiñcātra vidhikalpya iti kṛtvācintayoktaṃ vastutastu na kalpyaḥ kḷptatvādityāha-bhāveti / na caivamupāsānāvidhistāvakatvaṃ rasatamādiśrutīnāmiti sāṃpratam / vidhyapekṣitaviṣayārpakatvasaṃbhave stutilakṣaṇayogāditi bhāvaḥ / devo madiṣṭaṃ kuryāditi prārthanādāvapi liṅgādiprayogādupāsītetyādiśabdānāṃ kathaṃ vidhiparatvaniścaya ityata āha-tathāceti / etalliṅgādikaṃ vedeṣūtsargato niyameneṣṭasādhanatvākhyavidherlakṣaṇaṃ jñāpakaṃ syāt / upapadādibādhake tvanyārthaparamityarthaḥ / tadidamāha-liṅādīti / naca śloke pañcamamityukteḥ pañcapadānāmeva vidhilakṣaṇatvaṃ nopāsītetyādīnāmiti bhramitavyam / kriyāsāmānyavācināṃ kṛbhvastīnāmudāharaṇena sarvadhātūparaktaliṅādīnāṃ vidhilakṣaṇatvasya vivakṣitatvātpañcamapadaṃ tūktāpekṣayā ślokapūraṇārthaṃ mṛtyurdhāvati pañcama itivat / yadyapi ḍukṛñ karaṇa iti dhātereva karaṇaśabditabhāvanākhyakriyāsāmānyavācitvaṃ netarayordhātvorbhū sattāyāmas bhuvītyarthāntarokteḥ tathāpi janmākhyabhavanasya tatphalasyāstitvasya ca prayojyaniṣṭhasya prayojakavyāpārātmakabhāvanāvyāptatvāttayoḥ kriyāsāmānyavācitvavyavahāraḥ / tatra kuryāditi prakṛtyarthabhāvanākhyātenānūdyate yathā dvāviti prayoge prakṛtyartho dvitvaṃ pratyayenānūdyate / tadvalliṅā ca tasyā iṣṭasādhanatvākhyavidhirbodhyate / kartā tu tayākṣipyata ityākṣiptakartṛkā bhāvanodāhṛtā / tathā kriyetetyatrāpi prakṛtipratyayārthau vyākhyātau / karmātra prādhānyenākṣipyata ityākṣiptakarmikābhāvanodāhṛtā / ākhyātānāṃ kartrādikārake śaktya bhāvātkartṛkarmaṇorākṣepa eveti mīmāṃsakamatam / kartavyamiti kṛtyapratyayena karmakārakamucyate / tasyopasarjanatvena prakṛtyā bhāvanokteti bhedaḥ / tathā daṇḍī bhavet bhūyate daṇḍinā bhavitavyamityudāhartavyam / tathā syādbhūyeta bhavitavyamityastidhātorapyudāharaṇaṃ draṣṭavyam / asterbhūrādeśāt / etaddhātutrayoparaktaliṅādibhiḥ sarvadhātvarthoparaktabhāvanāgateṣṭasādhānatvarūpo vidhireka evocyate / dhātūnāṃ pratyayānāṃ kartrādikārakāṇāṃ ca bhede 'pi vidhibhedo nāstīti jñāpanārthaṃ pratidhātūdāharaṇatrayaṃ darśitamiti sarvamavadātam / evaṃ sūtre bhāvo vidhiriti vyākhyāya caśabdātphalamiti vyācaṣṭe-pratiprakaraṇaṃ iti / eṣa ṛtvigupāsakaḥ kāmāgānasya gānena phalasaṃpādanasyeṣṭe samartha ityarthaḥ / evamaṅgāśritavidyā api svatantraphalāḥ kimu vaktavyamanaṅgātmavidyāyāḥ svātantryamiti / ātmavidyāsvātantryo cintāyā asyāḥ paryavasānātpādasaṃgatirbodhyāḥ //22// end bsrp_3,4.3.22 start bsrp_3,4.4.23ḥ pāriplavārthā iti cen na viśeṣitatvāt | bbs_3,4.23 |pāriplavārthāḥ / aśvamedhe putrādiparivṛtāya rājñe pāriplavamācakṣīteti nānāvidhākhyānakathanātmakaḥ pāriplavaprayogo vihitaḥ / tathāca vedāntasthakathānāmākhyānatvasāmānyādvidyāsaṃnidhānācca saṃśayamāha-kimiti / pūrvaṃ stutyapekṣayā vijhirjyāyānanuṣṭhānalābhādityuktam / tathaiva kathānāṃ na vidyāstāvakatvaṃ pāriplavānuṣṭhānalābhāditi pūrvapakṣaḥ / tatra phalamāha-tataśceti / yathā devasya tvā saviturityādimantre kasyacitpadasya prayogasamavetārthatayā śeṣasya prayogāṅgatvaṃ tathā vedāntasthakathānāṃ prayogaśeṣatvam / tadekavākyatayā sarvavedāntānāṃ karmaśeṣatvānna vidyāprādhānyamityarthaḥ / kathānāṃ guruśiṣyasamācārapradarśanena buddhisaukaryadvārā saṃnihitavidyāśeṣatvaṃ sāmardhyaliṅgādato vidyāprādhānyamiti phalaṃ matvā siddhāntayati-tannetyādinā / aśvamedhe prathama'hani manurvaivasvata iti kathāṃ brūyāddvitīye 'hani yamo vaivasvata iti tṛtīye 'hani varuṇa āditya iti vākyaśeṣe kathānāṃ viśiṣyoktatvādupakramasya saṃkoco yukta iti bhāvaḥ //23// end bsrp_3,4.4.23 start bsrp_3,4.5.24ḥ tathā caikavākyatopabandhāt | bbs_3,4.24 | kva tarhi kathānāṃviniyoga ityāśaṅkya saṃnidhānādvidyāsvityāha-tathāceti / prarocanaṃ prītijananaṃ sa prajāpatirvapāmudakhidat homāyoddhṛtavānityasya prājāpatyamajaṃ tūparamālabheteti vidhiśeṣatve evamanyeṣāṃ tattadvidhiśeṣatvaṃ draṣṭavyam //24// end bsrp_3,4.5.24 start bsrp_3,4.5.25ḥ ata eva cāgnīndhanādyanapekṣā | bbs_3,4.25 | evamādyādhikaraṇaprameyaṃ vidyāsvātantryamadhikaraṇatrayeṇa dṛḍhīkṛtyādyādhikaraṇasya phalamāha-ata eva ceti / brahmavidyā svaphale mokṣe janayitavye sahakāritvena karmāṇyapekṣate na veti vādivivādātsaṃśaye tenaiti brahmavitpuṇyakṛttaijasa ityādiśrutyā jñānakarmasamuccayena mokṣaprāptikathanādapekṣata iti prāpte vidyāyā muktihetutvādavidyānivṛttyākhyamuktau na karmāpekṣeti siddhāntayati-puruṣārtha iti / agnīndhanapadena tatsādhyakarmāṇi lakṣyante / puṇyakṛttaijasaḥ śuddhasatve brahmavidbhūtvā tena vedanenaiti brahma prāpnotīti śrutirvyākhyeyeti bhāvaḥ / muktāveva karmaṇāmasāmarthyādanapekṣā vidyāyāṃ tvasti cittaśuddhidvārā teṣāmapekṣetyadhikaṃ vaktumayamupasaṃhāra ityupasaṃhārasūtrasya phalamāha-adhiketi //25// end bsrp_3,4.5.25 start bsrp_3,4.6.26ḥ sarvāpekṣā ca yajñādiśruter aśvavat | bbs_3,4.26 | adhikamāha-sarvāpekṣā / yathā pramāphalatvādavidyānivṛttau karmānapekṣā tathā pramātvādvidyāyāmapi pramākaraṇamātrasādhyāyāṃ nāsti karmāpekṣeti pūrvapakṣaḥ / tatra vidyārthaṃ karmānuṣṭhānāsiddhiḥ / phalaṃ siddhānte tatsiddhiriti bhedaḥ / atra vividiṣāyāmiṣyamāṇajñāne vā yajñādīnāṃ karmaṇāṃ hetutvamapūrvatvādvidhīyate / pramāyā apyutpattipratibandhakaduritakṣayākhyaśuddhidvārā karmasādhyatvasaṃbhavāt / naca pāraṃparye tṛtīyāśrutivirodhaḥ / jvālādvārā pāraṃparye 'pi kāṣṭhaiḥ pacatīti prayogāt, dvārasyāvyavadhāyakatvāt / naca śuddherdvāratve mānābhāvaḥ / 'jñānamutpadyate puṃsāṃ kṣayātpāpasya karmaṇaḥ / kaṣāye karmabhiḥ pakve tato jñānaṃ pravartate'iti smṛteḥ / 'avidyayā mṛtyuṃ tīrtvā vidyayāmṛtamaśnute'ityādiśrutyā karmaṇā pāpanivṛttau jñānena muktyabhidhānācceti siddhāntayati-idamiti / nanvatra vividiṣantīti pañcamalakāreṇa vividiṣāṃ bhāvayeyuriti sanarthecchaiva bhāvyatayā bhāti / tāṃ viṣayasaundaryalabhyatayollaṅghya vedanaṃ cedbhāvyamucyate tarhi vedanamapyullaṅghya tatphalaṃ mokṣa eva karmabhirbhāvyaḥ kiṃ na syādityata āha-vividiṣāsaṃyogācceti / iṣyamāṇatayā vidyāyāḥ śabdataḥ phalatvabhānādaśrutamokṣo na phalamanyathā kāṣṭhaiḥ pacatītyatrāpi kāṣṭhānāṃ pākaphalatṛptihetutvaprasaṅgāditi bhāvaḥ / karmaṇāṃ jñānārthatve liṅgavākyānyāha-athetyādinā / kaścidvedabhāgaḥ sākṣādbrahmākhyaṃ padaṃ brūte / kaścittu jñānārthakarmadvāreti matvā sarve vedāntā ityuktam / spaṣṭamanyat //26// end bsrp_3,4.6.26 start bsrp_3,4.6.27ḥ śamadamādyupetas syāt tathāpi tu tadvidhes tadaṅgatayā teṣām apy avaśyānuṣṭheyatvāt | bbs_3,4.27 | evaṃ vidyotpattau bahiraṅgāni karmāṇyuktvāntaraṅgaṇyāha-śameti / vidyāstutyarthatvenaikavākyatvasaṃbhave vartamānoktibhaṅgena vidhikalpanamayuktaṃ vidyāvākyādbhedaprasaṅgāt / atastattvamasīti śabdamātralabhyā vidyeti parābhiprāyamanūdyāṅgīkaroti-tathāpi tviti / śamāderāvaśyakatvānna śabdamātralabhyā vidyetyarthaḥ yasmādevaṃvinna lipyate karmaṇā pāpakena tasmādeva vidyārthī śamādyupeto bhūtvā vicārayediti vidhirgamyata ityāha-neti brūma iti / atroparatapadena saṃnyāsa uktastasya śravaṇāṅgatvamate śamādiviśiṣṭaśravaṇamatra vidhīyate / yadi tu 'lokamicchantaḥ pravrajanti', 'jñānaṃ puraskṛtya saṃnyaset'ityādi śrutismṛtiṣu phalavattvenotpannasaṃnyāsasyāṅgatvāyogāt, śrotavya iti vihitaśravaṇānuvādenānekaśamādividhāne vākyabhedāpātāt, paśyediti ca prakṛtyā śravaṇalakṣaṇādoṣācca saṃnyāso na śravaṇasyāṅgaṃ kintu tataḥ prāganuṣṭhoyatve 'pi śravaṇavajjñānārtha iti mataṃ tadā śamādisamuccayena jñānaṃ bhāvayediti jñānārthaṃ śamādisamuccayavidhirityanavadyam / yaḥ pūrvaṃ yajñādiśruteḥ stutyarthatvāṅgīkāraḥ āpātato guḍajihvikānyāyena śamādisvīkārārthaṃ kṛtastamidānīṃ tyajati-yajñādīnyapīti / yajñādīnāṃ vidyāsādhanatvarūpasaṃyogasyāpūrvatvādavāntaravākyabhedena vidhiḥ svīkriyata / brahmavidyāvākyena mahāvākyaikavākyatā cetyarthaḥ / paramaprakaraṇe 'pyavāntaravidhirityatra pūrvatantrasaṃmatimāha-tasmātpūṣeti / darśapūrṇamāsaprakaraṇe śrutaṃ pūṣā prapiṣṭabhāga iti / tatra pūṣā devatā piṣṭabhāgo vā darśapūrmamāsayornāsti / ataḥ samāsātpratītasya kālatrayānavamṛṣṭasya dravyadevatāsaṃbandhasyāvinābhāvena yāgavidhyupasthāpakatvāt prayogajñānāya vidhipadamadhyāhṛtya prakaraṇādutkarṣeṇa pūṣoddeśena piṣṭabhāgaḥ kartavya iti vikṛtau saṃbandhaḥ / pauṣṇaṃ peṣaṇamiti sūtre vicāritamityarthaḥ / 'svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ'ityādyāḥ smṛtyaḥ / karmaṇāṃ jñānahetutve śamādivadyāvajjñānodayamanuvṛttiḥ syāttathāca saṃnyāsābhāva ityata āha-tatrāpīti / dṛṣṭavikṣepanivṛttidvārā śamādīnāṃ śānārthatvādanuvṛttirna karmaṇāmadṛṣṭadvārā jñānārthatvāditi bhāvaḥ //27// end bsrp_3,4.6.27 start bsrp_3,4.7.28-29ḥ sarvān nānumatiś ca prāṇātyaye taddarśanāt | bbs_3,4.28 |abādhāc ca | bbs_3,4.29 | sarvānnānumatiḥevaṃvidi prāṇasyānnaṃ sarvamiti dhyānavatītyarthaḥ / jagdhaṃ bhakṣitam / apūrvatvādvidhyaśruteśca saṃśayaḥ / apūrvatvādyajñādivadvidhiḥ kalpya iti iti pūrvapakṣayati-vidhiriti / atra bhakṣyābhakṣyaniyamatyāgasya vidyāṅgatvasiddhiḥ phalaṃ siddhānte tu vidyāstutiriti vivekaḥ / na kalañjaṃ bhakṣyediti śāstraṃ prāṇavidvyatiriktaviṣayam / yathā grāmyakarmaṇi vāmadevyasāmopāsakavyatiriktaviṣayaṃ parastrīniṣedhaśāstraṃ tadvaditi prāpte siddhāntaṃ sūtrādbahireva darśayati-nedamiti / prāṇavidyāvidhisaṃnidheraśakyatvācca stutireva na vidhiḥ kalpyaḥ niṣedhaśāstravirodhāt kḷpto hi vidhiḥ sāmānyaśāstrabādhako natu kalpya iti bhāvaḥ / svasthasya prāṇavido na sarvānnānumatirityatra liṅgaṃ vadan sūtraṃ yojayati-taddarśayatīti / maṭacyo raktakṣudrapakṣiṇastairhateṣu kurudeśasthasasyeṣu durbhikṣe jāte bālayā saha jāyayā munirdeśāntaraṃ gacchannibhyāgrāme sthitavānibhyo hastipālakastena sāmikhāditānardhabhakṣitān kutsitamāṣān yācayitvā bhakṣitavān / ibhvena jalaṃ gṛhāṇetyukte satyucchiṣṭaṃ vai me pītaṃ syāditi pratiṣidhya māṣāḥ kiṃ nocchiṣṭā itībhyenokte sati māṣabhakṣaṇe jalatyāge ca kāraṇamuvāca / annāṃśe mama āpadasti / jalapānaṃ tu svecchātastaḍāgādau labhyata iti māṣān khāditvāvaśiṣṭāñjāyāyai dattavān / sā cānāpadgatā patyurāpadaṃ jñātvā māṣānsaṃrakṣya prātastasmai dadau / sa ca tān khāditvā rājño yajñaṃ gatvā prastotrādīnākṣipya prāṇādikāṃ prāstāvādidevatāmupadīśya dhanaṃ prāpya sthita iti bhāvaḥ / atrocchiṣṭabhakṣaṇajalatyāgātmakaśiṣṭācāraliṅgācchrautādanāpadi viduṣāpyabhakṣyaṃ na bhakṣaṇīyamiti sūcyata iti bhāvaḥ //28 // //29// end bsrp_3,4.7.28-29 start bsrp_3,4.7.30ḥ api ca smaryate | bbs_3,4.30 | surāpānenāpi jīvanamāśaṅkya kadāpi tanna kāryamityāha-tathā madyaṃ nityaṃ brahmaṇa iti / varjayoditi śeṣaḥ / kuta ityāśaṅkya maraṇāntaprāyaścittavidhānādityāha-surāpasyeti / uṣṇāmatitaptāṃ surāmiti śeṣaḥ / itaśca sā na peyetyāha-surāpā iti //30// end bsrp_3,4.7.30 start bsrp_3,4.7.31ḥ śabdaś cāto 'kāmakāre | bbs_3,4.31 | udāhṛtasmṛtīnāṃ mūlaśrutimāha-śabdaśceti / kāmakāro yatheṣṭapravṛttiḥ so 'pi niṣedho 'pi upapannataro bhavati / na ha vā evaṃvidītyasyārthavādatvāt / yadyayamapi vidhiḥ syāttarhi vihitapratiṣiddhatvātṣoḍaśigrahaṇāgrahaṇavatsurāpāne vikalpaḥ syātsa ca sarvasmṛtibhiḥ śiṣṭācāreṇa ca viruddha iti tātparyārthaḥ //31// end bsrp_3,4.7.31 start bsrp_3,4.8.32ḥ vihitatvāc cāśramakarmāpi | bbs_3,4.32 |vihitatvāccāśramakarmāpi / nityāgnihotrādikarmasu vihitatvādviniyuktaviniyogavirodhācca saṃśaye śāstrāntaravirodhātsarvānnatvokteḥ stutitvavannityaviniyuktatvaśrutivirodhādvividiṣāyāṃ viniyogaśruteḥ stutitvamiti pūrvapakṣamāha-tatreti / jñānakāmanayānuṣṭhāne karmaṇāmanityatvamanāvaśyakatvam / tasyā anityatvādyāvajjīvādividhinā tu nityatvaṃ ceti viruddhadharmadvayāpātādvividiṣāśruteḥ stutitvamiti phalaṃ pūrvapakṣe / siddhānte tūbhayathānuṣṭhānaṃ phalam //32// end bsrp_3,4.8.32 start bsrp_3,4.8.33ḥ sahakāritvena ca | bbs_3,4.33 | saha militvā śuddhidvārā vidyāṃ kurvantīti sahakārīṇi karmāṇi / teṣāṃ bhāvastatvaṃ tenetyarthaḥ / vidyayā saha phalakāritvaṃ sahakāripadātprāptaṃ nirasyati-nacedamiti / vidyāyā avihitatvānnāṅgapekṣāsti / ato vihitāni karmāṇi avihitāyā na sahakāryaṅgāni mokṣasyāsādhyatvācca na karmāṇāṃ sahakāritvasaṃbhava ityarthaḥ / tulyabalaśrutidvayena viniyogapṛthaktvaṃ saṃyogabhedastato na virodhaḥ / kāmanāyā anityatve 'pi karmaṇāṃ nānityatvaṃ nityavidhinā prayogasya nityatvāt / satyāṃ kāmanāyāṃ kāmyaprayogenaiva nityatvasiddherna kaścidvirodhaḥ / idañca 'ekasya tūbhayatve saṃyogapṛthaktvam'iti sūtre cintitam / yathā 'khādiro yūpo bhavati'iti śrutyā khādiratvasya kratvarthatā khādiraṃ vīryakāmasyeti śrutyā puruṣārthatā ceti / ataḥ sati vākyadvaye viniyuktaviniyogo na virudhyata ityarthaḥ //33// end bsrp_3,4.8.33 start bsrp_3,4.8.34ḥ sarvathāpi ta evobhayaliṅgāt | bbs_3,4.34 | nanu nityāgnihotrādibhyo bhinnā evāpūyarvajñādayo vividiṣāyāṃ viniyujyantāṃ tatra kuto viniyuktaviniyogastatrāha-sarvathāpīti / nityatve kāmyatve cetyarthaḥ / kuṇḍapāyināmayane māsamagnihotraṃ juhvatītyākhyātasya sādhyahomavācitvāttadekārthakāgnihotrapadasya vyavahitasiddhāgnihotraparāmarśakatvāyogānmāsaguṇaviśiṣṭaṃ karmāntaraṃ vidhīyata iti yuktamiha tu yajñenetyādi subantānāmākhyātenaikārthatvābhāvātsiddhavyavahitakarmānuvādakatvātteṣāmeva karmaṇāṃ jñānārthatvavidhiriti bhāvaḥ / siddhakarmasu saṃskāratvaprasiddhirapi śuddhākhyasaṃskāradvārā jñānārthakakarmābhede liṅgamityāha-yasyaita iti //34// end bsrp_3,4.8.34 start bsrp_3,4.8.35ḥ anabhibhavaṃ ca darśayati | bbs_3,4.35 | brahmacaryādikarmaṇāṃ pratibandhadhvaṃsadvārā vidyārthatve liṅgamāha-anabhibhavaṃ ceti //35// end bsrp_3,4.8.35 start bsrp_3,4.9.36-37ḥ antarā cāpi tu taddṛṣṭeḥ | bbs_3,4.36 |api ca smaryate | bbs_3,4.37 |antarā cāpi tu taddṛṣṭeḥ / anāśramiṇāṃ japādikarmasattvānninditatvācca saṃśaye sati āśramakarmaṇāmeva vidyāhetutvaśruteranāśramasya ninditatvāccānadhikāra iti pūrvapakṣaḥ / tatrānāśramakarmaṇāṃ vidyāhetutvāsiddhiḥ / siddhānte tatsiddhiriti phalam //36 // //37// end bsrp_3,4.9.36-37 start bsrp_3,4.9.38ḥ viśeṣānugrahaś ca | bbs_3,4.38 | raikvādīnāṃ vidyāvattvaliṅgasya janmāntarāśramakarmaṇānyathāsiddheranāśramakarmaṇo vidyārthatvaprāpakaṃ mānāntaraṃ vācyamiti śaṅkate-nanu liṅgamiti / anāśramitvāviruddhānāṃ varṇamātraprāptadharmāṇāṃ vidyārthatve mānamāha-tathāceti / maitro dayāvānityarthaḥ / nanvanāśramiṇāṃ karma bhavatu vidyāhetustathāpi teṣāṃ na śravaṇādāvadhikāraḥ saṃnyāsābhāvādityata āha-dṛṣṭārthā ceti / bandhakājñānadhvastiphalakavidyākāmasya śravaṇe 'dhikāraḥ / saṃnyāso 'pi kadācitkṛto jñāna upakaroti śravaṇaṃ pratyanaṅgatvāditi bhāvaḥ //38// end bsrp_3,4.9.38 start bsrp_3,4.9.39ḥ atas tv itarajjyāyo liṅgāc ca | bbs_3,4.39 | tarhyāśramitvaṃ vṛthetyata āha-atastviti / puṇyakṛttaijasaḥ śuddhasatvastena jñānamārgeṇaiti brahma prāpnotītyarthaḥ // atra puṇyakṛttvaliṅgādāśramitvaṃ jyāyaḥ puṇyopacaye śīghraṃ vidyālābhādanāśramasya ninditatvācceti bhāvaḥ //39// end bsrp_3,4.9.39 start bsrp_3,4.10.40ḥ tadbhūtasya tu nātadbhāvo jaiminer api niyamāt tadrūpābhāvebhyaḥ | bbs_3,4.40 |tadbhūtasya tu / uttamāśramātpūrvāśramaṃ prāptasya pracyutasya karmāpi vidyāheturanāśramikarmavaditi saṃgatiḥ, pūrvapakṣaphalaṃ caitat / siddhānte tu bhraṣṭasya karma na heturiti phalam / rāgādiprābalyātpracyutiniṣedhācca pracyutiḥ prāmāṇikī na veti saṃśayamāhaḥ / siddhāntasūtre niyamaṃ vyācaṣṭe-tathāhīti / atyantamiti naiṣṭhikatvaniyamaḥ / araṇyamityekāntopalakṣitaṃ pārivrājyaṃ gṛhyate / tadiyādgacchediti padaṃ śāstramārgastatastasmātpārivrājyānna punareyānna pracyavediti uniṣadrahasyamityarthaḥ / atadrūpaṃ pracyutau pramāṇābhāvaṃ vyācaṣṭe-yathāceti / śiṣṭācārābhāvamāha-nacaivamiti / 'caṇḍālāḥ pratyavasitāḥ'iti smṛteśca patitānāṃ karma niṣphalamiti bhāvaḥ //40// end bsrp_3,4.10.40 start bsrp_3,4.11.41ḥ na cādhikārikam api patanānumānāt tadayogāt | bbs_3,4.41 |nacādhikārikam / avakīryeta vyabhicaredityarthaḥ / avakīrṇaṃ yonau niṣiktaṃ reto 'syāstītyavakīrṇī / atra pracyutasya prāyaścittaṃ syānnaveti upapātakatvātpatanasmṛteśca saṃśayaḥ / pracyutasya yajñādikaṃ niṣphalamityuktaṃ tadvatprāyaścittamāpi niṣphalamiti pūrvapakṣayati-netyucyata iti / atra kṛtaprāyaścittasya karma jñānaheturna bhavatīti phalaṃ siddhānte tu bhavatītidaḥ / yathopanayanakāle homo laukikāgnāveva kāryaḥ / dārasaṃbandhottarakālavihitādhānasya saṃpratyaprāptakālatvenāhavanīyābhāvāttadvadavakīrṇino brahmacāriṇaḥ prāyaścittapaśurgardabho laukikāgnau hotavya ityadhikāralakṣaṇe ṣaṣṭhādhyāye nirṇītaṃ prāyaścittamādhikārikaṃ tadupakurvāṇasyaiva na naiṣṭhikasyeti prāpte siddhāntayati //41// end bsrp_3,4.11.41 start bsrp_3,4.11.42ḥ upapūrvam api tv eke bhāvamaśanavat tad uktam | bbs_3,4.42 |upapūrvamiti / upapadaṃ pūrvaṃ yasya pātakasya tadupapātakamityarthaḥ / 'prāyaścittaṃ na paśyāmi'iti darśanābhāvasmṛteḥ prāyaścittābhāvāparatvaṃ kalpayitvā tanmūlaśrutikalpanātprāgeva kḷptasādhāraṇaśrutyā prāyaścittasadbhāvasiddheḥ / kalpanaṃ nodeti kḷptaśrutivirodhāditi bhāvaḥ / prāyaścittasya bhāvābhāvasiddhyoḥ samatve 'pi bhāvaprasiddhiḥ śrutimūlatvādādartavyetyatra saṃmatimāha-taduktamiti / yavamayaścarūrityatra yavaśabdaṅkeciddīrghaśūke prayuñjate keciddeśaviśeṣe priyaṅguṣu / ataḥ kasya caruḥ kārya iti saṃdehe vṛddhaprayogasāmyātsamā tulyā vikalpena pratipattiḥ syāditi prāpte siddhāntaḥ-śāstramūlā pratipattirgrāhyā śāstranimittatvāddharmādijñānasya / tathāca 'yadānyā oṣadhayo mlāyantyathaite yavā modamānāstiṣṭhanti, iti śāstramūlatvāddīrghaśūkaprayogasyaivādara ityarthaḥ / smṛtergatimāha-prāyaścitteti / brahmacaryarakṣārthaṃ yatnādhikyaṃ kāryamiti jñāpanārthaṃ prāyaścittaṃ spaṣṭamapi na paśyāmītyuktaṃ bhagavadatriṇetyarthaḥ / naiṣṭhikavadyativanasthayorapi pramādādbrahmacaryabhaṅge prāyaścittamastītyāha-evamiti / kṛcchraṃ prājāpatyaṃ mahākakṣaṃ bahutṛṇakāṣṭhadeśaṃ jaladānādinā vardhayeta / yatistu somalatāvarjaṃ vardhayet / 'sarvapāpaprasakto 'pi dhyāyannimiṣamacyutam / bhūyastapasvī bhavati paṅktipāvana eva ca / upāpātakasaṅgheṣu pātakeṣu mahatsu ca / praviśya rajanīpādaṃ brahmadhyānaṃ samācaret // 'ityādisvaśāstravihitadhyānaprāṇāyāmādisaṃskāro 'pi bhikṣuṇā kārya ityarthaḥ / ādipadāt 'manovākkāyajāndoṣānajñānotthānpramādajān / sarvāndahati yogāgnistūlarāśimivānalaḥ / nityameva tu kurvīta prāṇāyāmāṃstu ṣoḍaśa / api bhrūṇahanaṃ māsātpunantyaharahaḥ kṛtāḥ / 'ityādivākyaṃ grāhyam //42// end bsrp_3,4.11.42 start bsrp_3,4.12.43ḥ bahis tūbhayathāpi smṛter ācārāc ca | bbs_3,4.43 |bahistūbhayathāpi / kṛtaprāyaścittaistaiḥ saha kṛtaśravaṇādikaṃ jñānasādhanaṃ na veti saṃdehe teṣāṃ śuddhatvātsādhanamiti prāpte prāyaścittātparaloke teṣāṃ śuddhatve 'pyatra śuddhabhāvānna sādhanamiti siddhāntayati-yadyūrdhveti / sugamaṃ bhāṣyam //43// end bsrp_3,4.12.43 start bsrp_3,4.13.44ḥ svāminaḥ phalaśruter ity ātreyaḥ | bbs_3,4.44 |svāminaḥ phalaśruteḥ / aṅgāśritopāstiṣūbhayakartṛkatvasaṃbhavātsaṃśayaḥ / yaḥ kṛtaprāyaścittaḥ sa saṃvyavahārya ityutsargasya nindātiśayasmṛtyā naiṣṭhikādiṣu bādhavadyo yadaṅgakartā sa tadāśritasya kartetyutsargasya kartuḥ phalaśrutyā bādha iti pūrvapakṣamāha-kimiti / atra kartṛtvabhoktṛtvayoraikādhikaraṇyaṃ phalaṃ siddhānte tvaṅgāśritā ṛtvikkartṛkā apyupāstayo yajamānagāmisvatantraphalāḥ kimu vācyaṃ svaniṣṭhabrahmavidyāyāḥ svātantryamiti phalaṃ vivektavyam / ataḥ pādasaṃgatiḥ hiṅkāraprastāvodgīthapratihāranidhanākhyapañcaprakāre sāmni vṛṣṭidhyāturvarṣasamṛddhiḥ phalamiti śrutyarthaḥ / śrutaṃ phalaṃ ṛtviggataṃ kiṃ na syādityata āha-tacceti / yathāsāṅgakratvadhikṛtādhikāratvādgodohanasya phalaṃ kratvadhikārigataṃ tadvadaṅgopāsanasyāpi phalaṃ tadgatamevetyarthaḥ / astu tasya phalaṃ tadgataṃ kartātvanyaḥ kiṃ na syādityata āha-phalaṃ ceti / yaduktaṃ yajamānāgāmi phalamiti tasyāpavādaṃ śaṅkate-nanviti / udgānena sādhayatītyarthaḥ / yājamānaṃ phalamityutsargasyāsati bādhakavacane siddhiriti samādhyarthaḥ / tasmātphalabhoktṛtvādityarthaḥ //44// end bsrp_3,4.13.44 start bsrp_3,4.13.45-46ḥ ārtvijyam ity auḍulomiḥ tasmai hi parikrīyate | bbs_3,4.45 |śruteśca | bbs_3,4.46 | upāsanamārtvijyaṃ ṛtvikkartṛkamityata śrautaṃ liṅgamāha-tathāceti / tamudgīthākhyaṃ praṇavaṃ prāṇadṛṣṭyā dhyātavāndhyātvā ca naimiśīyānāṃ satriṇāmudgātāsīdityarthaḥ / yajamānena svagāmiphalakasāṅgaprayogakaraṇāyartvijāṃ krītatvātkartṛtve 'pi na tatphalabhāktvamutsargasya bādhakābhāvādityuktatvāt / krayaṇadvārā kartṛtvabhoktṛtvasāmānādhikaraṇyaṃ copapadyate bhṛtyakartṛke yuddhe rājā yudhyate jayati cetivaditi bhāvaḥ //45 // //46// end bsrp_3,4.13.45-46 start bsrp_3,4.14.47ḥ sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat | bbs_3,4.47 |sahakāryantaravidhiḥ / yasmātpūrve brāhmaṇā ātmānaṃ viditvā saṃnyasya bhikṣācaryaṃ caranti tasmādadyatano 'pi brāhmaṇa āpātajñānarūpapaṇḍāvānpaṇḍitastasya kṛtyaṃ pāṇḍityaṃ śravaṇaṃ tannirvidya niścayena labdhvā bālyena śravaṇajajñānasya balabhāvena mananenāsaṃbhāvanānirāsena bālasya bhāvena vā śuddhacittatvena sthātumicchedevaṃ mananaśravaṇe kṛtvādānantaraṃ munirnididhyāsanakṛtsyādevamamaunaṃ ca maunādanyadbālyapāṇḍityadvayaṃ maunaṃ ca nididhyāsanaṃ labdhvā atha jñānasāmagrīpauṣkalyānantaraṃ brahmāhamiti sākṣātkāravān brāhmaṇo bhavatītyarthaḥ / maunaśabdasya siddharūpe pārivrājye anuṣṭheye ca dhyāne prayogātsaṃśayaḥ / yathā taṃ ha baka ityādivākyaśeṣādudgīthādyupāsanasyārtvijyatvanirṇayastadvadatha brāhmaṇa iti vidhihīnavākyaśeṣānmaunasyāpyavidheyatvaniścaya iti pūrvapakṣamāha-na vidhīyata iti / atra dhyānasyānanuṣṭhānaṃ siddhānte tvanuṣṭhānamiti phalam / yadi maunaṃ pārivrājyaṃ tadā vākyāntaraprāptamanūdyate bālyavidhipraśaṃsārtham / yadi jñānaṃ tadā pāṇḍityaśabdātprāptamiti pūrvapakṣagranthārthaḥ / muniśabdādvijñānātiśayaḥ pratīyate tasya jñānamātravācipāṇḍityaśabdānna prāptiḥ / nāpi muniśabdaḥ parivrāḍvācakaḥ vālmīkyādiṣu prayujyamānatvāt / tasmādaprāptaṃ maunamapūrvatvādvidhiṃ kalpyatīti siddhāntayati-evamityādinā / āpastambaprayogasya gatimāha-itarāśrameti / kiñcāmaunaṃ ca maunaṃ ca nirvidyeti śravaṇamananavadanuṣṭheyatvoktermaunasya vidheyatetyāha-nirvedanīyatveti / naca trayāṇāṃ vidhāne vākyabhedo doṣaḥ / uparidhāraṇavadiṣṭatvāttadvākyabhedasyeti bhāvaḥ / kasyedaṃ dhyānaṃ vidhīyata ityāha-tadvata iti / ātmānaṃ viditveti parokṣajñānavataḥ saṃnyāsinaḥ prakṛtatvādityarthaḥ / sūkṣmārthasākṣātkārasādhanatvena dhyānādeḥ ṣaḍjādau lokataḥ prāptiṃ śaṅkitvā niyamavidhimāha-nanvityādinā / nanu brahmavidyāpare vākye kathaṃ jñānāṅgamiti cetsaphalakratuparavākye 'ṅgavidhivadityāha-vidhyādivaditi / pradhānamārabhyāṅgaparyanto vidhiḥ / tatra pradhānaḥ kraturvidhyādirata evāṅgaṃ vidhyanta ityucyata ityarthaḥ / etatsūtrabhāṣyabhāvānabhijñāḥ saṃnyāsāśramadharmaśravaṇādau vidhirnāstīti vadanti / vidhau hyaprāptimātramapekṣitaṃ tacca bhedadarśanaprābalyāddarśitamiti saṃpradāyavidaḥ //47// end bsrp_3,4.14.47 start bsrp_3,4.14.48ḥ kṛtsnabhāvāt tu gṛhiṇopasaṃhāraḥ | bbs_3,4.48 | samāvartanānantaraṃ kuṭumbe sthito brahmalokaṃ prāpnoti naca punarāvartata ityupasaṃhārātsaṃnyāso nāstīti śaṅkārthaḥ / āyāsaviśiṣṭakarmabāhulyādgṛhiṇopasaṃhāraḥ kṛto na saṃnyāsābhavāditi samādhyarthaḥ //48// end bsrp_3,4.14.48 start bsrp_3,4.14.49ḥ maunavad itareṣām apy upadeśāt | bbs_3,4.49 | saṃnyāsagārhasthyadvayamatra sūtrakṛtoktam / tato 'nyadāśramadvayaṃ nāstīti kasyacidbhramaḥ syāttaṃ nirasyati-maunavaditi / āśramadvayavadityarthaḥ / itarayorapīti vācye bahūktiravāntarabhedamapekṣya / sa cāsmābhiḥ prāgdarśitaḥ //49// end bsrp_3,4.14.49 start bsrp_3,4.15.50ḥ anāviṣkurvann anvayāt | bbs_3,4.50 |anāviṣkurvannanvayāt / tatra bālye viṣaye taddhitasya bhāvārthatvāsaṃbhavātkarmārthatvaṃ gṛhītvā tiṣṭhanmūtratvādikarmaṇo 'prarūḍhendriyatvādirūpabhāvaśuddheśca bālakarmatvāviśeṣātsaṃśayamāha-tatreti / pūrvapakṣe vidyāṅgatvena tiṣṭhanmūtratvāderapyanuṣṭhānaṃ siddhānte bhāvaśuddhereveti phalam / pūrvatra maunaśabdasya jñānātiśaye dhyāne prasiddhatvāt dhyānaṃ vidheyamityuktam, tadvadbālyaśabdasya kāmacārādau prasiddhestadvidhigrahaṇamityāha-kiṃ tāviditi / kāmataścaraṇavadanabhakṣaṇāni yasya sa kāmacāravādabhakṣaṇastasya bhāvastattetyarthaḥ / yathopapādaṃ yathāsaṃbhavaṃ mūtrādi yasya tadbhāvastattvaṃ bālyavidhibalātpātityaśāstramanyaviṣayamiti bhāvaḥ / 'yastvavijñānavānbhavatyamanaskaḥ sadāśuciḥ / na sa tatpadamāpnoti saṃsāraṃ cādhigacchati'ityādi śaucabhikṣādiniyamavidhiśāstrāviruddhasya bhāvaśuddhākhyabālyasya vidhisaṃbhavānna yatheṣṭaceṣṭāvidhiriti siddhāntayati-evamiti / pradhānavirodhitvācca na tadvidhirityāha-pradhāneti / bhāvaśuddhervidyopakārakatvenānvayādanāviṣkurvanbhavediti bālyavidhyartha iti sūtrayojanā //50// end bsrp_3,4.15.50 start bsrp_3,4.16.51ḥ aihikam apy aprastutapratibandhe taddarśanāt | bbs_3,4.51 | aihikamapi saṃnyāsādibālyāntaṃ sādhanajātamuktvā tatsādhyavidyājanma vicāryata iti saṃgatiṃ vadan sādhanasya dvidhā phalasaṃbhavātsaṃśayamāha-sarvetyādinā / kārīrīṣṭivadaihikaphalatvaniyamaḥ śravaṇādīnāmiti pūrvapakṣamāha-tintāvaditi / nanvāmuṣmikaphalakayajñādisādhyavidyāyāḥ kathamaihikatvaniyama ityata āha-yajñādīnyapīti / śuddhidvārā yajñādibhiḥ śravaṇādiṣu sākṣādvidyāhetuṣu ghaṭiteṣu vidyāvilambo na yuktaḥ / dṛśyate ca vilambaḥ ataḥ śravaṇādervidyāhetutvamasiddhamiti pūrvapakṣe phalam / pratibandhakavaśādvilambe 'pi hetutvasiddhiriti siddhānte phalaṃ matvā citrādivadaniyataphalaṃ śravaṇādikamiti siddhāntayati-evamiti / nanu prārabdhakarmaviśeṣeṇa śravaṇādiphalapratibandhaḥ kimiti kriyate śravaṇādinaiva karmavipākapratibandhaḥ kiṃ na syādityata āha-upasthitavipākatvaṃ ceti / deśādimahimnā karmāṇi vipacyanta ityarthaḥ / tena śravaṇādikameva kimiti na vipacyante, tatrāha-yāni ceti / vipācakatvaṃ palaunmukhyahetutvam / nanu tarhi śravaṇādivipācakadeśādikaṃ kīdṛśamityata āha-śāstramapīti / phalabalāddeśādijñānamiti bhāvaḥ / tathāpi karmaṇaiva śravaṇādipratibandho na vaiparītyamityatra ko hetustamāha-sādhaneti / pratibandhakatvaśaktirapi phalabalājjñātavyeti bhāvaḥ / pratibandhakasadbhāve śrautaṃ smārtaṃ ca liṅgamāha-tathācetyādinā / śṛṇvanto 'pi na vidyurityukteḥ pratibandhasiddhiḥ / ātmano yathāvadvaktāpyāścaryaḥ adbhutavat kaścideva bhavati / tiṣṭhatu labdhā sākṣātkāravān, parokṣato jñātāpyāścaryaḥ / kuśalenācāryeṇānuśiṣṭo 'pītyarthaḥ //51// end bsrp_3,4.16.51 start bsrp_3,4.17.52ḥ evaṃ muktiphalāniyamas tadavasthāvadhṛtes tadavasthāvadhṛteḥ | bbs_3,4.52 | asati prārabdhakarmapratibandhe śravaṇādinehaiva vidyodayaḥ yajñādibhiḥ saṃcitapāpapratibandhasya nirastatvāt / sati tu bhogena tannirāsādamutreti vidyāyā aihikāmuṣmikatvaviśeṣaniyama uktastadvatphale 'pi mokṣe kaścidutkarṣādiviśeṣaḥ syādityata āha-evaṃ muktiphalāniyamastadavasthāvadhṛtestadavasthāvadhṛteḥ / muktiratra viṣayaḥ / tasyāṃ vidyāvadviśeṣaniyamo 'sti na veti phalasyobhayathāsaṃbhavātsaṃśaye pūrvapakṣamāha-yatheti / muktiḥ saviśeṣā, phalatvādvidyāvadataḥ karmasādhyā muktiriti phalam / siddhānte tu nirviśeṣatvāvadhāraṇaśrutibādhitamanumānamato jñānaikavyaṅgyā muktiriti phalam / kiñca śravaṇāditāratamyādvidyāyāṃ kañcidatiśayamaṅgīkṛtya vidyālabhyamuktau nātiśaya ityāha-apica vidyāsādhanamiti / nanu brahmaṇo nityasiddhatvādavidyānivṛtteścānyatve dvaitāpatteḥ, ananyatve cāsādhyatvādikaṃ vidyāphalamityata āha-taddhīti / vidyayābhivyaktatvena brahmānanda eva mukhyaphalamabhivyaktiravidyānivṛttirānandasvarūpasphūrtipratibandhakābhāvatayā vidyayā sādhyate sā cānirvācyeti na dvaitāpattiḥ / anye tu sā brahmānanyetyāhuḥ / naca sādhyatvānupapattestatra vidyāvaiyarthyamiti vācyam / yadabhāve yadabhāvastattatsādhyamiti jñānātsarvo lokaḥ pravartate / yathāca vidyāyā abhāve brahmasvarūpamukterabhāvo 'nartharūpā avidyaivāsti / asyā avidyāyā eva muktirnāstītivyavahāraviṣayatvena muktyabhāvatvāt / tathāca vidyāṃ vinā muktirnāstīti niścayādvidyāmupādatte / vidyodaye ca svataḥsiddhanityanivṛttānarthasvaprakāśabrahmānandātmanavatiṣṭhata ityanavadyam / saṃprati vidyāyāmatiśayāṅgīkāra tyajati-naceti / ekarūpe viṣaye pramāyāṃ tāratamyānupapatterityarthaḥ / kathaṃ tarhi pūrvādhikaraṇe vidyāyā viśeṣa uktaḥ, tatrāha-tasmāditi / satyāmapi sāmagryāṃ jñāne vilamba ukto na tāratamyamityarthaḥ / tarhi satyapi jñāne muktau vilambaḥ kiṃ na syādityata āha-natviti / vāyvādipratibandhāddipotpattivilambe 'pyutpanne tamonivṛttivilambādarśanātsati jñāne nājñānanivṛttau vilamba iti bhāvaḥ / kiñca karmaṇāmupāsanānāṃ ca guṇabhedena tāratamyātphalatāratamyaṃ yuktam / nirguṇavidyāyāstvekarūpatvāttatphalaikarūpyamityāha-vidyābhedetyādinā / smṛtau kasyacinnirguṇavida ityarthaḥ / tasmādvidyāsamakālaiva muktiriti siddham //52// end bsrp_3,4.17.52 iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatkṛtau śārīrakavyākhyāyā bhāṣyaratnaprabhāṭīkāyāṃ tṛtīyasyādhyāyasya caturthaḥ pādaḥ //4// // iti tṛtīyādhyāyasya nirguṇavidyāyā antaraṅgabahiraṅgasādhanavicārākhyaścaturthaḥ pādaḥ // // iti śrīmadbrahmasūtraśāṅkarabhāṣye sādhanākhyastṛtīyodhyāyaḥ // atha caturtho 'dhyāyaḥ / yajjñānājjīvato muktirukrāntigativarjitā / labhyate tatparaṃ brahma rāmanāmāsmi nirbhayam //1// start bsrp_4,1.1.1ḥ āvṛttir asakṛdupadeśāt | bbs_4,1.1 | oṃ / āvṛttirasakṛdupadeśāt / sādhanaṃ nirūpya phalaṃ nirūpyata ityadhyāyayorhatuphalabhāvaṃ saṃgatimāha-tṛtīya iti / phalaprāsaṅgenotkrāntirarcirādimārgaśca vicāryata ityāha-prasaṅgeti / pūrvaṃ sākṣādeva śrutyuktaṃ saṃnyāsādi sādhanaṃ cintitaṃ, saṃprati phalārthāpattigamyamāvṛttyādikamadyāśleṣādhikaraṇātprāk cintyate, tadārabhya jīvanmuktistato dvitīyapāde utkrāntistṛtīye arcirādimārgasya gantavyasya ca nirṇayaścaturthe jñānopāsanayoḥ phalanirṇaya iti pādārthavivekaḥ / ādyādhikaraṇasya śravaṇādisādhanaṃ viṣayamanūdya dvedhānuṣṭhānadarśanātsaṃśayamāha-ātmā vā iti / śrautātmadhīsādhanaphalavicārātmakatvātsarvādhikaraṇānāṃ śrutiśāstrādhyāyasaṃgataya uktāḥ / tattatpadārthasaṃbandhāttattatpādasaṅgatiḥ / mokṣe viśeṣābhāvavacchravaṇādāvāvṛttiviśeṣo nāstīti dṛṣṭāntalakṣaṇāvāntarasaṃgatyā pūrvapakṣamāha-kiṃ tāvaditi / atra pūrva pakṣe śravaṇādeḥ prayājavadadṛṣṭārthatvātsakṛdanuṣṭhānaṃ phalaṃ, siddhānte tvavaghātavaddṛṣṭārthatvādyāvatphalamāvṛttiriti bhedaḥ / asakṛdupadeśānyathānupapattyā sādhanāvṛttau śāstrasya tātparyamiti śaṅkate-nanvasakṛditi / śravaṇādīnāṃ samuccayasidhyarthatvenāsakṛdukteranyathopapatternāvṛttau tātparyamityāha-evamapīti / saguṇasākṣātkārasādhaneṣvapyanāvṛttimāha-sakṛditi / yadyapyasakṛdupadeśa āvṛttisamuccayayoranyatarasūcakatvenānyathāsiddhaḥ, tathāpi dṛṣṭe saṃbhavatyadṛṣṭamātrakalpanānupapatteḥ śravaṇāderāvṛttidvārā sākṣātkāraphalasya ṣaḍjādau dṛṣṭatvādasakṛduktirāvṛttiṃ sūcayati dṛṣṭārthatvāditi nyāyānugrahādityāha-na darśanaparyavasānatvāditi / dhyānasya tvāvṛttervedopāsīteti śabde śrutatvānna kevalārthikatvamityāha-apiceti / astyupāstiśabdasyāvṛttivācitvaṃ tathāpi vedetiśabdoktavedaneṣvahaṅgraheṣu kathamāvṛttisiddhirityata āha-vidyupāstyośceti / śabdayorekārthatvamudāharati-kvaciditi / sa raikvo yadveda tatprāṇatattvaṃ raikvādanyo 'pi yaḥ kaścidveda tatphale sarvamantarbhavatītyetadukte itthaṃ mayotkṛṣṭatvena sa raikva ukta iti haṃsaṃ prati haṃsāntaravacanaṃ, tacchrutvā raikvaṃ gatvovāca jānaśrutiḥ, he bhagavaḥ, etāṃ raikvaviditāṃ devatāṃ me 'nuśādhi mahyamupadiśetyarthaḥ / evaṃ saguṇanirguṇasākṣātkārasādhanadhyānasyāvṛttiḥ śrautī cārthasiddhā ca dṛṣṭārthatvāt, śravaṇamananayostvasakṛdupadeśādarthasiddhaivāvṛttiriti viśeṣaḥ //1// end bsrp_4,1.1.1 start bsrp_4,1.1.2ḥ liṅgāc ca | bbs_4,1.2 | ādityasyaikasyaivodgīthe saṃpādyopāsanānmama tvameka eva putro 'sīti kauṣītakiḥ putramuvāca, atastvaṃ tathā mākṛthāḥ kintu bahūn raśmīnādityaṃ ca paryāvartayatāt pṛthagāvartayasvetyarthaḥ / talopaśchāndasaḥ / atra paryāvṛttiśabdātsiddhavadudgīthadhyānasyāvṛttiruktā tato dhyānatvasāmānyātphalaparyantatvasāmānyādvā liṅgātsarvatra śravaṇamananadhyāneṣvāvṛttisiddhirityāha-liṅgācceti / evaṃ tāvatsaguṇanirguṇasākṣātkārasādhaneṣvāvṛttiruktā tatra saguṇadhyānāderāvṛttimaṅgīkṛtya nirguṇaśravaṇādiṣvāvṛttimākṣipati-atrāhetyādinā / vākyaṃ nirguṇasākṣātkārajanane śaktaṃ na vā, ādye sakṛcchrutavākyātsākṣātkārasiddherāvṛttirvṛthetyuktvā dvitīyaṃ śaṅkate-sakṛditi / aśaktasyāvṛttāvapi phalānupapattirityāha-neti / tathāpīti svato 'śaktasya yuktisāhityācchaktāvapītyarthaḥ / vākyayuktibhyāṃ parokṣajñāne jāte 'pyaparokṣajñānārthamāvṛttiriti śaṅkate-athāpi syāditi / tayoḥ parokṣajñānahetutvasvābhāvyādāvṛttāvapi na sākṣātkāraḥ syāditi pariharati-nāsakṛdapīti / yadi tayoḥ sākṣātkārasāmarthyaṃ yadi vā parokṣajñānasāmarthyamubhayathāpyāvṛttyanapekṣetyāha-tasmāditi / pramātṛvaicitryādapyāvṛttyaniyama ityāha-naceti / prameyasyānaṃśatvācca tathetyāha-apiceti / dvividho hyadhikārī syātkaścijjanmāntarābhyāsānnirastasamastāsaṃbhāvanādipratibandhaḥ kaścittu pratibandhavāniti / tatrādyaṃ pratyāvṛtterānarthakyamiṣṭaṃ, dvitīyasya tu pratibandhanirāsāya tadapekṣeti samādhatte-atrocyata iti / āvṛtteḥ pratibandhānirāsārthatve liṅgamāha-tathāhīti / yathā ṣaḍjādisvarabhedasākṣātkāraśaktamapi śrotramabhyāsamapekṣate tathā brahmātmasākṣātkāraśaktaṃ vākyaṃ tadapekṣamityanubhavamāśrityāha-nahi dṛṣṭe 'nupapannaṃ nāmeti / tattvaṃpadalakṣyārthasya durbodhatvādajñānaprayuktasaṃśayādipratibandhasaṃbhavāttaddhvaṃsāyāvṛtt ireṣṭavyeti vācyalakṣyavivekapūrvakamāha-apicetyādinā / yaduktamanaṃśatvātprameyasyāvṛttyānarthakyamiti, tatrāha-yadyapīti / āropitāṃśanirāsāya na me deho nendriyamityabhyāso yukta ityarthaḥ / vākyārthajñāne sati kathamabhyāsaniyamaḥ, pramāṇajñānasyābhyāsāyogājjñāninaḥ śravaṇādiniyamāyogāccetyata āha-tattviti / jñānātprāgeva śravaṇādivyāpāraniyamanaṃ kriyata ityarthaḥ / adhikaṃ śaṅkitumuktamanuvadati-yeṣāmiti / adhikaṃ śaṅkate-satyamiti / duḥkhitvapratyakṣavirodhādvākyādaikyadhīrnodetītyarthaḥ / pratyakṣasya bhrāntitvādavirodha ityāha-netyādinā / duḥkhādayo nātmadharmāḥ dṛśyatvāddehādivat, nāpyātmasvarūpāḥ ātmani satyapyananuvṛttitvādvyatirekeṇa caitanyavadityarthaḥ / nirduḥkhe cidātmani duḥkhādidhiyo bhrāntitvādvākyārthānubhavo na virudhyata ityāha-tasmāditi / anubhave jāte 'pyāvṛttyādyanuṣṭhānaṃ kiṃ na syādityata āha-na caivamiti / ratiḥ kāmaḥ ātmakāmatayā tṛptirviṣayatṛṣṇākṣayaḥ tena saṃtoṣe ātmānandānubhava iti bhedaḥ / nanvāvṛttau niyogātpravṛttirvācyā tathā ca niyuktatvabuddherakartrātmadhīrna syādityata āha-tatrāpīti / āvṛttyabhyupagame 'pyakartāhamityanubhavātpracyāvya gururanyo vā niyogānna pravartayeduktadoṣādityarthaḥ / kathaṃ tarhi pravṛttirityata āha-yastviti / apratibhānādasaṃbhāvanādinetyarthaḥ / śiṣyabuddhyanusāreṇa trotavyādivacobhiḥ pradhānasiddhyarthamāvṛttyādau pravartayedityarthaḥ //2// end bsrp_4,1.1.2 start bsrp_4,1.2.3ḥ ātmeti tūpagacchanti grāhayanti ca | bbs_4,1.3 |ātmeti tūpagacchanti grāhyanti ca / pūrvatra dhyānāderāvṛttiruktā tāmupajīvya tattvajñānārthaṃ dhyānāvṛttikāle kimahaṃ brahmeti dhyātavyamuta matsvāmīśvara ityaikyabhedamānābhyāṃ saṃśayamāha-ya iti / śabdādeva pramita ityādāvayamātmā brahmetyādyabhedaśrutibhiraikyanirṇayātsaṃśayamākṣipati-kathamiti / bhedaśrutyanugrahādbhedapratyakṣādiprābalyamālambya saṃśaya ityāha-ucyata iti / abhedaśrutīnāṃ gauṇatvamukhyatve ubhayatra phalaṃ, yadyapyayaṃ pratyakṣādivirodhaparihāro dvitīyādhyāyasaṃgatastathāpyaikyaśruteraviruddhatvaniścayasya samādhāvantaraṅgatvādiha saṃgatiḥ / viruddhayoraikyadṛṣṭirasiddhetyāha-nāhamiti / kiñca kimīśvarasya jīvamātratvamaikyaṃ jīvasyeśvaramātratvaṃ veti vikalpya krameṇa dūṣayati-īśvarasya cetyādinā / ekatvaśrutiprāmāṇyāyaikyadhyānaṃ kāryamiti śaṅkate-anyatve 'pīti / ekatvadhyānamasmadiṣṭameva / ekatvaṃ tu nāstītyāha-kāmamiti / abhedaśrutīnāṃ phalavadapūrvārthatātparyeṇa gauṇatvāyogādbhedaśrutīnāṃ kalpitabhedānuvāditvātpratyakṣāderapi tadviṣayatvādvimbapratibimbayoriva viruddhadharmāṇāṃ mithyātvānmukhyamaikyamiti siddhānyayati-evamityādinā / īśvarasya jīvatvaṃ na pratipādyaṃ yeneśvarābhāvaḥ syātkintu jīvasyeśvaratvam / na caivamadhikāryabhāvaḥ / ekatvaprabodhātprāgadhikāribhedāṅgīkārādityāha-yatpunaruktamityādinā / vedḥasatyatvaśraddhāluḥ śaṅkate-pratyakṣādyabhāva iti / varṇeṣu kramasvarayorabhāvādupalabdhadhvanisthayorāropo vācyastathā cāropitakramasvaraviśiṣṭavarṇātmakavedasya mithyātvaṃ durvāraṃ, vādināṃ satyatvāgrahastvavidyāvijṛmbhita iti vedasatyatvābhāvo na doṣa ityāha-neti / avidyāmākṣipati-kasyeti / praśnaliṅgena tvayyeva tasyāḥ siddhestvadākṣepānupapattirityāha-yastvamiti / ajñānamūlatvātpraśnāderiti bhāvaḥ / sarvajñābhinne mayi kathamajñānamiti śaṅkate-nanviti / abhedajñānātprāk cinmātrasya tavaivājñānāśrayatvamanubhavasiddhājñānasyāpalāpāyogāt / jñāne tvanirvācyasya tasya bādhānnāśrayāpekṣetyāha-yadyevamiti / anirṣācyatvena doṣāntaramapi nirastamityāha-yo 'pīti //3// end bsrp_4,1.2.3 start bsrp_4,1.3.4ḥ na pratīke na hi saḥ | bbs_4,1.4 |na pratīke nahi saḥ / ubhayathā dhyānasaṃbhavātsaṃśayaḥ / yathā brahmaṇyabhedasattavādahaṅgraha ukta evaṃ pratīkeṣvapi brahmavikāratayā jīvābhinnabrahmābhinnatvājjīvābhedasattvenāhaṅgrahaḥ kārya iti dṛṣṭāntena pūrvapakṣaḥ / atra pratīkopāstīnāmahaṅgrahopāstibhiraviśeṣaḥ / siddhānte tu viśeṣasiddhiriti phalam / etadārabhyādhikaraṇatrayasya prāsaṅgikī pādasaṅgatiḥ, brahmaikyadhyānaprasaṅgāgatatvāditi vivekaḥ / kiṃ pratīkeṣvātmatvānubhavabalādahaṅgraha uta vastuto jīvābhedasattvāt / nādya ityāha-nahi sa iti / nānubhavatītyarthaḥ / dvitīyamapyasiddhyā dūṣayati-yatpunariti / vikārasya brahmaṇā svarūpaikyāyogādbādhenaikyaṃ vācyaṃ pratīkabādhe copāstividhirna syādityarthaḥ / kiñca kartṛtvādyabādhenopāstividhipravṛttirvācyā bādhe tadayogāt / tathāca bādhamūlabrahmaikyajñānaṃ dvārīkṛtya pratīkeṣvahaṅgrahopāstikalpanā na yuktā, bādhavirodhādityāha-naca brahmaṇa iti / ato jīvapratīkayoḥ svarūpabhedādahaṅgrahe vidhyaśravaṇācca nāhaṅgraha iti phalitamāha-ataśceti / yathā rucakasvastikayoḥ suvarṇātmanaikye 'pi mitho naikyaṃ tathā jīvapratīkayoḥ brahmātmanaikye 'pi bhedaḥ samaḥ / yadica dharmivyatirekeṇa tayorabhāvaniścayādvastvaikyaṃ tadopāsanoccheda ukta ityarthaḥ //4// end bsrp_4,1.3.4 start bsrp_4,1.4.5ḥ brahmadṛṣṭir utkarṣāt | bbs_4,1.5 |brahmadṛṣṭirutkarṣāt / ekaviṣayatvaṃ saṃgatiḥ / praśnapūrvakaṃ saṃśayabījamāha-kuta ityādinā / sāmānādhikaraṇyaṃ śrutaṃ tanna tāvanmukhyaṃ, brahmavikārayorgavāśvayorivābhedāyogāt / nāpi prakṛtivikārabhāvanibandhanaṃ, vākyasya vikārabādhena brahmaparatvāpātāt / na ceṣṭāpattiḥ / nāma brahmetyupāsīteti vidhiśrutivirodhāt, parimitanāmagrahaṇānarthakyāpātācca / brahmaparatve sarvaṃ brahmeti vaktavyatvāt / ataḥ pariśeṣādadhyāsa eva sāmānādhikaraṇyakāraṇam adhyāse ca niyāmakābhāvātsaṃśaya ityarthaḥ / utkṛṣṭanikṛṣṭayornikṛṣṭamapyupāsyaṃ phalavattvāditi nyāyo niyāmaka ityarucerāha-athaveti / atra vikāradṛṣṭibhirbrahmopāstisiddhiḥ phalaṃ, siddhānte tu vikāradṛṣṭyā brahmaṇa upāsyatve nikarṣaprāptau satyāṃ phalavattvāsiddhervikārā evotkṛṣṭabrahmadṛṣṭyopāsyā iti phalam / kiñca laukikanyāyāviruddhārthasaṃbhave viruddhārtho na grāhyaḥ pratyavāyaprasaṅgāt / kiñca prathamaśrutānāmādityādipadānāmasaṃjātavirodhitayā mukhyārthatvagraho nyāyyaḥ, brahmaśabde ca dṛṣṭilakṣaṇāgrahaḥ, tathā cādityādayo brahmadṛṣṭyopāsyā ityeva vākyārtha ityāha-prāthamyācceti / brahmaśabdasyaiva dṛṣṭyarthatve hetvantaramāha-itiparatvāditi / itiśabdaśiraskaḥ śabdaḥ samabhivyāhṛtakriyālakṣaka iti loke prasiddhamityarthaḥ / dvitīyāśruteścādityādīnāmevopāstikarmatvamityāha-vākyaśeṣo 'pīti / utkṛṣṭamevopāsyamiti nyāyamuktamanuvadati-yattūktamiti / dvitīyetiśrutibhyāṃ laukikanyāyāccoktanyāyabādha ityāha-taditi / brahmaṇo 'nupāsyatve kathaṃ phaladātṛtvaṃ, tatrāha-phalaṃ tviti / kiñca yaddṛṣṭyā vikārasyotkarṣaḥ tasya brahmaṇo viśeṣaṇatve 'pyupāsyatvaṃ cātītyāha-īdṛśaṃ ceti //5// end bsrp_4,1.4.5 start bsrp_4,1.5.6ḥ ādityādimatayaś cāṅga upapatteḥ | bbs_4,1.6 |ādityādi / pṛthivyagnyantarīkṣādityadyusaṃjñeṣu lokeṣu hiṅkāraprastāvodgīthapratīhāranidhanairaṃśaiḥ pañcāṃśaṃ, sāma, tairevādiriti upadrava iti ca bhaktidvayādhikaiḥ saptāṃśa sāmeti bhedaḥ / ata viśeṣājñānātsaṃśayaḥ / pūrvavadutkarṣanavadhāraṇādaniyama iti pratyudāharaṇena pūrvapakṣamāha-tatreti / siddharūpādityādibhyaḥ karmarūpodgīthādīnāṃ phalasaṃnikarṣeṇotkarṣādbrahmavadviśeṣaṇatve niyama iti dṛṣṭāntena mukhyaṃ pūrvapakṣamāha-athaveti / tattatpakṣasiddhireva pūrvottarapakṣaphalaṃ mantavyam / kiñcānaṅgeṣvevāṅgadṛṣṭirityatra teṣvaṅgavācipadaprayogaṃ liṅgamāha-tathāceyameveti / tadetadagnyākhyaṃ sāma etasyāṃ pṛthivīrūpāyāmṛcyadhyūḍhamuparisthitamityarthaḥ / ṛci sāmavatpṛthivyāmagnirdṛśyate, ataḥ sāmyātpṛthivyevargagniḥ sāmeti dhyānaṃ vihitaṃ, tatra yadi ṛksāmātmakayoḥ karmāṅgayoḥ pṛthivyagnidṛṣṭhiḥ syāt, tadā pṛthivyagnyorṛksāmapadaprayogo na syādityatra dṛṣṭāntamāha-kṣattarīti / ataḥ prayogānyathānupapattya pṛthivyagnyorṛsāmadṛṣṭirityarthaḥ / viṣayasaptamyā caivamevetyāha-apiceti / gāyatrasaṃjñaṃ sāma / kiñca pūrvādhikaraṇasiddhāntanyāyenāpyevamityāha-prathameti / anaṅgabuddhyāṅgānyupāsyānīti siddhāntayati-evamiti / upāstīnāṃ hi karmasamṛddhiḥ phalaṃ śrūyate, sā ca tābhiraṅgeṣu saṃskriyamāṇeṣūpapadyate, aṅgānāṃ samṛddhyanukūlaprakṛtakarmāpūrvajanakatvādityarthaḥ / nanu yatropāstīnāṃ prakṛtakarmāpūrvasaṃnikṛṣṭāṅgadvārāpekṣaṃ phalaṃ śrutaṃ tatra phalopapattaye 'ṅgānāmupāsyatvaṃ bhavatu tadanapekṣalokādiphaleṣu tūpāsaneṣu kathamupāsyaviveka iti śaṅkate-bhavatviti / yathā svatantrapaśuphalasyāpi godohanasya aṅgadvārāpekṣayaiva phalamiṣṭaṃ tadvallokādiphaleṣūpāsaneṣvapi karmāpūrvāṅgadvāraiva phalakalpanā yuktā, karmādhikṛtasyaivāṅgāśritopāsaneṣvadhikārāt, ato 'ṅgānāmevopāsyatvamiti samādhatte-teṣvapīti / utkarṣānavadhāraṇādaniyama ityuktaṃ nirasyati-phalātmeti / upakramabalāccāṅgamupāsyamityāha-apiceti / rasatamatvādḥiguṇādyupasaṃkhyānamityarthaḥ / dvitīyaṃ pūrvapakṣaṃ dūṣayati-yattūktamityādinā / karmabhūyaṃ karmātmakatvaṃ prāpyetyarthaḥ / siddhādityādyātmanā karmaṇāṃ dṛṣṭau karmatvahāniḥ syādityata āha-ādityādibhāveneti / māṇavake 'gnidṛṣṭivadudgīthādiṣvādityādidhiyāṃ gauṇatvānna karmatvābhibhāvakatvamityaṅgeṣvanaṅgatvadhīraviruddhetyāśayaḥ / prayogānupapattimuktāṃ nirasyati-tadetaditi / lakṣaṇābījaṃ saṃbandhamāha-lakṣaṇā ceti / gaṅgāyāṃ ghoṣa ityatra saṃnikṛṣṭasaṃyogasaṃbandhena tīralakṣaṇā, agnirmāṇavaka ityatrāgniniṣṭhaśucitvādiguṇavattvarūpaparamparāsaṃbandhena lakṣaṇā dṛṣṭā, tathā cātra ṛksāmayoḥ pṛthivyāgnidṛṣṭipakṣe 'pi ṛksāmapadābhyāṃ svavācyārthe draṣṭavyatākhyaparamparāsaṃbandhena pṛthivyagnilakṣaṇā yuktetyarthaḥ / nanu pratīkavācipadasya dhyeye arthe lakṣaṇā na yuktā, kṣatṛpadasya rājanyaprayogāditi śaṅkate-tatra yadyapīti / tathāpi ṛksāmasaṃbandhātpṛthivyagnyorevaitasyāmṛcyadhyūḍhaṃ sāmeti mukhyayoḥ pṛthaguktestadetasyāmityatrāpi tayorgrahe punaruktiḥ syāt, ataḥ pratīkābhedadṛṣṭyā pṛthivyagnyoḥ pratīkasaṃnidhānāttayoreva pratīkapadaprayogaḥ kṛtastabhedadārḍhyāyetyarthaḥ / tarhi kṣattṛśabdo 'pi rājani syādityata āha-kṣatriti / sthitaprayogasya nimittaṃ kimapi vācyaṃ na tu nimittamastīti prayoga āpādya iti bhāvaḥ / kṣattā sūtaḥ, tasya kāryaṃ rathacaryādi yadā rājeva karoti tadā kṣattṛśabdo rājanyapyastītyakṣarārthaḥ / ṛgādāveva pṛthivyādidṛṣṭirityatra hetvantaramāha-iyamiti / saptamyā lokānāmupāsyatvamuktaṃ nirasyati-tathā lokeṣviti / sāmātmanā lokānupāsīteti dvitīyāsaptamyorbhaṅgastvayā kāryastato varaṃ lokātmanā sāmopāsīteti saptamīmātrabhaṅga ityarthaḥ / eteneti ekavibhaktibhaṅgalāghavena prāṇātmanā gāyatraṃ sāmopāsyamiti vyākhyātamityarthaḥ / nanu vibhaktisāmye kathaṃ nirṇayastatrāha-yatrāpīti / 'sāmna upāsanaṃ sādhu'ityupakramya pṛthivī hiṅgāra ityādinā hiṅgārādipañcāvayavasya sāmna upāsanamuktvā 'iti tu pañcavidhasyopāsanam'ityupasaṃhṛtya, atheti saptavidhasya sāmna upāsanaṃ prakramya prapañcitamataḥ sāmna evopāsyatvamityarthaḥ / yaduktaṃ prāthamyātpṛthivyāderūpāsyatvamiti, tatrāha-etasmādeveti / yadyapi hiṅkāroddeśena pṛthivītvavidheruddeśyasya prathamanirdeśo vācyastathāpyuktanyāyabalādvyatyayo grāhya ityarthaḥ //6// end bsrp_4,1.5.6 start bsrp_4,1.6.7ḥ āsīnaḥ saṃbhavāt | bbs_4,1.7 |āsīnaḥ saṃbhavāt / karmaṇa utthitenopaviṣṭena vānekadhānuṣṭhānadarśanātsaṃśayaḥ karmāṅgāśritopāsanānāmāsananiyamānapekṣāṇāmanuṣṭhānaprakāra uktastadvadaṅgānāśritopāsaneṣvapyaniyama iti pūrvapakṣayati-tatreti / atrāsanābhyāsāsiddhiḥ, siddhānte tu manodehayorbhinnatve 'pi dehacāñcalye manaso 'navasthānasya anubhavasiddhatvānmanovyāpāreṣūpāsaneṣu dehasthairyārthamāsananiyamāpekṣeti phalabhedaḥ / tiṣṭhata utthitasya //7// end bsrp_4,1.6.7 start bsrp_4,1.6.8ḥ dhyānāc ca | bbs_4,1.8 | kiñca dhyātāra āsīna eva syuḥ dhyāyatiśabdārhatvādbakādivadityāha-dhyānācceti //8// end bsrp_4,1.6.8 start bsrp_4,1.6.9ḥ acalatvaṃ cāpekṣya | bbs_4,1.9 | atraiva śrautaṃ dṛṣṭāntamāha-acalatvaṃ ceti //9// end bsrp_4,1.6.9 start bsrp_4,1.6.10ḥ smaranti ca | bbs_4,1.10 | brahmasya śārīrasya cāsanasya smaraṇānniyama ityāha-smaranti ceti //10// end bsrp_4,1.6.10 start bsrp_4,1.7.11ḥ yatraikāgratā tatrāviśeṣāt | bbs_4,1.11 |yatraikāgratā tatrāviśeṣāt / teṣvevāṅgānāśritopāsaneṣu prācyādidiśi tīrthādideśe pradoṣādikāle niyamo 'sti na vetyubhayathāsaṃbhavātsaṃśayaḥ / ekaviṣayatvaṃ saṃgatirūpāstīnāṃ vihitatvādyāgādivadasti digādiniyama iti pūrvapakṣaḥ / atra digādiṣvādaraḥ phalaṃ siddhānte tvanādaraḥ / dhyeye cittaikāgryasya prādhānyātpradhānākṣiptadeśādigrahaṇasyocitatvādivivekaḥ / arthalakṣaṇa eveti / aikāgryaphalaliṅgaka evetyarthaḥ / prācīnapravaṇe prāgdeśe nimnasthāne vaiśvadevaṃ kuryāditivadatra digādiviśeṣo na śrūyate ato 'numānamaprayojakamiti bhāvaḥ / viśeṣāśravaṇamasiddhamiti śaṅkate-nanu viśeṣamapīti / śarkarāḥ sūkṣmapāṣāṇāḥ / jalāśrayavarjanaṃ śītanivṛttyartham / cakṣuḥpīḍano maśakaḥ / vācanikaṃ samadeśādiniyamamaṅgīkṛtya cittaikāgryaviruddheṣu deśādigateṣu prācīnapravaṇatvādiṣvanādara iti suhṛdbhāvena sūtrakṛdupadiśati / deśādyāgrahe cittavikṣepātsamādhibhaṅgaḥ syātsa mābhūditi //11// end bsrp_4,1.7.11 start bsrp_4,1.8.12ḥ ā prayāṇāt tatrāpi hi dṛṣṭam | bbs_4,1.12 |āprāyaṇāt / vyavahitenāsya saṃbandhamāha-āvṛttiriti / aniyojye brahmaṇyātmatvapratipattiryasya tasya viduṣa ityarthaḥ / ahaṅgrahopāsaneṣvanuṣṭhānasyobhayathādṛṣṭeḥ saṃśayamāha-yāni punariti / yathā digādiniyamasyāvidheranādarastadvadāmaraṇamupāsyāvṛtteravidhānādiniyamḥa iti pūrvapakṣaḥ / maraṇaparyantamāvṛttiriti siddhāntayati-evamiti / upāstīnāṃ karmaṇāṃ cāntyakāle prāptavyaphalasphūrtidvārā phalahetutve mānamāha-savijñāna iti / bhāvanāmayaṃ vijñānaṃ phalasphuraṇaṃ tena sahitaḥ savijñāno vijñānasphuritaphalaṃ vijñānamityarthaḥ / yasmiṃlloke cittaṃ saṃkalpo 'syeti yaccittastena saṃkalpitena lokena saha phalasphūrtyanantaraṃ manaḥ prāṇe līyate iti yāvat / teja udānaḥ / ātmā jīvaḥ / jalaukādṛṣṭāntaśruteśca bhāviphalasphūrtirastītyarthaḥ / astvidamantyaphalaṃ vijñānaṃ karmaṇamivādṛṣṭadvāropāstīnāṃ tataḥ kuta āmaraṇamāvṛttirityata āha-pratyayāstviti / upāstipratyayānāṃ dhārāvāhikatayā svarūpānivṛttirevāntyaṃ vijñānaṃ, natvadṛṣṭadvārakamanyadapekṣitaṃ sarvabhāvānāmeva svasāmānajātīyadvārānapekṣatayā pratyayānāṃ pratyayāntarapekṣāyogāt, karmaṇāṃ tu dṛṣṭadvārāntyadhīphalatvānupapatteḥ adṛṣṭadvārakalpaneti bhāvaḥ / kraturdhyānam / upāsaka etantrayam 'akṣitamasi', 'acyutamasi', 'prāṇasaṃśitamasi'iti mantratrayaṃ maraṇakāle 'pi smaredityarthaḥ //12// end bsrp_4,1.8.12 start bsrp_4,1.9.13ḥ tadadhigama uttarapūrvāghayor aśleṣavināśau tadvyapadeśāt | bbs_4,1.13 | yathopāsakānāṃ yāvajjīvaṃ kartavyamasti na tathātmavidāmiti karmakṣayalakṣaṇāṃ jīvanmuktimāha-tadadhigama iti / jñānasādhaneṣu phalādhikyārthaṃ phalādhyāye 'pi sādhanavicāraḥ kṛtaḥ, saṃprati phalādhyāyasthā phalacintā kriyata ityāha-gata iti / karmaṇāṃ phalāntatvaśāstrājjñānanāśyatvaśāstrācca saṃśayaḥ, pūrvapakṣe jñānino 'pi saṃcitapāpabhogānantaraṃ muktiḥ, siddhānte tu jñānasamakālaṃ pāpanāśājjīvanmuktiriti phalam / na hiṃsyādityādiniṣedhaśrutyā duritādṛṣṭasya duḥkhadāyinī śaktiradhigatā / 'nābhuktaṃ kṣīyate karma'iti ca smaranti / ataḥ phalāntameva pāpaṃ na madhye naśyatīti pūrvapakṣaḥ / nanu tarhi tannāśārthaṃ prāyaścittavidhirna syāditi cet / na / yathā āhitāgnergṛhadāhe nimitte sati 'agnaye kṣāmavate puroḍāśamaṣṭākapālaṃ nirvapet'iti iṣṭividhistadvaddoṣe nimittamātre sati prāyaścittavidherdeṣanāśārthatvāsiddheḥ / nanu viṣama upanyāsaḥ, yuktaṃ gṛhadāhasya siddhatvādayogyatvāccāphalatayā nimittamātratvaṃ doṣavānprāyaścittaṃ kuryādityatra tu malinaḥ snāyāditivaddoṣapadasya nivṛttidvārā phalaparatvasaṃbhavāt 'tarati brahmahatyāṃ yo 'śvamedhena yajate'iti prāyaścittātpāpanivṛttiśruteścāyuktaṃ prāyaścittasya naimittikatvamityata āha-apiceti / jñānasya doṣanāśārthatayā vidhānaṃ nāsti 'kṣīyante cāsya karmāṇi'ityāderjñānastāvakamātratvādityarthaḥ / karmabhogānantaraṃ deśakālāntare mokṣo bhaviṣyati śāstraprāmāṇyādityāha-netyucyata iti / jñānātkarmakṣayasyāpūrvatvānmānāntaraviruddhatvācca tatparānekavākyānāṃ stāvakatvāyogāttasyāstitvamiti siddhāntayati-evamityādinā / pāpakriyāto 'pūrvānutpattiraśleṣaḥ / saguṇabrahmavidyāyāṃ vyapadeśamuktvā nirguṇāyāṃ tamāha-ayamapara iti / paroktaṃ dūṣayati-yaduktamityādinā / vidhiniṣedhaśāstraṃ 'nābhuktaṃ kṣīyate'ityādi, smṛtiśca karmaṇaḥ phalaśaktau pramāṇamataḥ śaktasyāpi kutaścinnāśāṅgīkāreṇa śāstravirodha ityarthaḥ / tattvajñānamātmanyaśeṣaduritanāśakaṃ tanmūladhyāsabādhakatvātsvapnaduritamūlakartṛtvādhyāsabādhakajāgradbodhḥavadityāha-tathāpyakartrātmabodhāditi / śrutārthameva yuktyā draḍhayati-aśleṣa iti ceti / mūlādhyāsānutpatteḥ pāpasyāśleṣaḥ, tannāśāttadvināśa ityarthaḥ / adhyāsābhāve vidvadanubhavamāha-pūrveti / mokṣaśāstrabalācca jñānātkarmakṣayasiddhirityāha-evameveti / jñānātkarmakṣaye satyevetyarthaḥ / mokṣasya karmaphalasāmyamuktaṃ nirasyati-naceti //12// end bsrp_4,1.9.13 start bsrp_4,1.10.14ḥ itarasyāpy evam asaṃśleṣaḥ pāte tu | bbs_4,1.14 |itarasyāpi-tu / atideśatvānna saṃgatyādyapekṣā / jñānātpuṇyaṃ kṣīyate na veti pūrvavatsaṃdehe jñānaṃ tu na puṇyanāśakaṃ śāstrīyatvātpuṇyavadityadhikāśaṅkāmuktvātideśaṃ vyācaṣṭe-dharmasyetyādinā / jñānaṃ puṇyanāśakaṃ samūlavidyāghātitvāditi nyāyopetāgamabādhitamanumānamiti bhāvaḥ / nanu kṣīyante cetyaviśeṣaśrutiḥ pāpaviṣayā sarvaṃ pāpmānaṃ taratīti viśeṣaśruterityata āha-yatrāpi kevala iti / pāpapuṇyakṣayaparādhikaraṇadvayasya phalamāha-pāte tviti //14// end bsrp_4,1.10.14 start bsrp_4,1.11.15ḥ anārabdhakārye eva tu pūrve tadavadheḥ | bbs_4,1.15 |anārabdhakārye eva tu / uktakarmakṣayaṃ viṣayīkṛtya kṣīyante cetyaviśeṣaśrutestasya tāvadeva ciramiti śruteśca saṃśayamāha-pūrvayoriti / jīvanmuktyasiddhistatsiddhiścetyubhayatra phalam / pūrvasiddhāntanyāyena pūrvapakṣaprāptau uktotsargataḥ karmakṣatiḥ prārabdhānyakarmaviṣayetyapavādaṃ siddhānyati-evamiti / sāmiśabdor'dhavācakaḥ / prārabdhādyāvanna vimucyate tāvāneva vilambastanmokṣe brahma saṃpadyata iti śrutyarthaḥ / dehapātāvadhiliṅgāttattvavidāṃ yājñavalkyādīnāṃ dehadhāraṇaśrutismṛtiliṅgācca prārabdhakarmaṇastattvajñānaṃ prati hetutvenopajīvyatvācca prābalyasiddhestatpratibaddhaṃ tattvajñānaṃ tatsiddhyarthamavidyāṃśaṃ vikṣepaśaktyākhyaṃ vihāyāvarakāvidyāṃśaṃ nāśayatītyāha-ucyate-na-tāvaditi / vikṣepakāvidyāleśa eva tatsaṃskāraḥ / śiṣyānprati jīvanmuktau svānubhavamāha-apica naiveti //15// end bsrp_4,1.11.15 start bsrp_4,1.12.16ḥ agnihotrādi tu tatkāryāyaiva taddarśanāt | bbs_4,1.16 |agnihotrādi tu / nityaṃ naimittikaṃ karma jñānānnaśyati na veti saṃdehe ubhe puṇyapāpe taratītyaviśeṣaśruternaśyatītyāśaṅkyottarasyāpītyuktātideśasya nityādyatiriktakāmyapuṇyaviṣayatvenātrāpavādaṃ siddhāntayati-puṇyasyetyādinā / atra pūrvapakṣe jñānārthaṃ nityādyanuṣṭhānāsiddhiḥ paṅkakṣālananyāyāt, siddhānte tu jñānetpattyarthatvāttatsiddhiriti vivekaḥ / atra bhāṣye jñānakarmaṇoḥ sākṣādekakāryatvaṃ paramatenoktvā sākṣātpāramparyābhyāṃ mokṣahetutvaṃ svamatamuktamiti mantavyam / ata eveti jñānādūrdhvaṃ karmābhāvātpūrvakarmaviṣayamityarthaḥ / nirguṇavidyāyāḥ karmasāhityaṃ tṛptiṃ prati bhojanasya lāṅgaleneva darśitaṃ, saṃprati saguṇavidyāparatvena sūtrasyāñjasyamāha-saguṇāsviti //16// end bsrp_4,1.12.16 start bsrp_4,1.12.17ḥ ato 'nyāpi hy ekeṣām ubhayoḥ | bbs_4,1.17 | uttarasūtrārthaṃ gṛhṇāti-kimityādinā / yatprārabdhādanyatkāmyaṃ puṇyaṃ pāpaṃ ca tadeva vidvatsuhṛddviṣatoḥ svasamānajātīyaṃ karma janayati svayaṃ ca jñānānnaśyatīti bhāvaḥ //17// end bsrp_4,1.12.17 start bsrp_4,1.13.18ḥ yad eva vidyayeti hi | bbs_4,1.18 |yadeva vidyayeti hi / uktanityādikaṃ viṣayamupajīvya sabījaṃ saṃśayamuktvā pūrvapakṣamāha-vidyāsaṃyuktameveti / atra pūrvapakṣe karmāṅgopāstihīnakarmaṇo jñānārthatvāsiddhiḥ, siddhānte tatsiddhiriti bhedaḥ / bhavatu vidyāviśiṣṭasya karmaṇo jñānaṃ prati śīghrakāritvākhyaḥ kaścidatiśayo vidyāsāmarthyāt / naitāvatā kevalasya vaiyarthyaṃ vividiṣāśrutivirodhāt / naca tatra śrutau yajñādiśabdānāṃ vidyopetakarmaparatayā saṃkoco yuktaḥ / hi yataḥ / 'yadeva vidyayā'iti śrutiḥ kevalasyāpi vīryavattvaṃ gamayatīti siddhāntagranthārthaḥ //18// end bsrp_4,1.13.18 start bsrp_4,1.14.19ḥ bhogena tv itare kṣapayitvātha saṃpadyate | bbs_4,1.19 |bhogena tvitare kṣapayitvā saṃpadyate / tattvavidatra viṣayaḥ, sa kiṃ prārabdhakṣayānantaraṃ saṃsaratyuta neti nimittabhāvābhāvābhyāṃ saṃśaye siddhāntamupakramate-anārabdheti / anārabdhakarmaṇaḥ kṣayoktāvārabdhasya kathaṃ kṣaya ityākāṅkṣāyāmasyotthānātsaṅgatiḥ / pūrvapakṣe videhakaivalyāsiddhiḥ siddhānte tatsiddhiriti bhedaḥ / dehapātottaramapi tattvavitsaṃsarati saṃsārayogyatvādyathā dehapātātpūrvamityanārabdhādhikaraṇadṛṣṭāntena pūrvapakṣamāha-nanviti / bhoganimittakarmābhāvāddhetvasiddhiḥ / yattu saṃcitaṃ karmāntaraṃ tanna nimittaṃ phalasya, dagdhamūlatvāt / avidyādayo hi kleśāḥ karmaṇastatphalasya ca mūlam / taduktaṃ yogaśāstre 'kleśamūlaḥ karmāśayaḥ sati mūle tādvipākaḥ'iti / tacca mūlaṃ jñānāgninā dagdhamiti kutaḥ punaḥ saṃsārastasmāddehapāte kaivalyamiti siddham //19// end bsrp_4,1.14.19 iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatpādakṛtau bhāṣyaratnaprabhāyāṃ caturthasyādhyāyasya prathamaḥ pādaḥ //1// // iti caturthasyādhyāya jīvanmukti nirūpaṇākhyaḥ prathamaḥ pādaḥ // caturthādhyāye dvitīyaḥ pādaḥ / start bsrp_4,2.1.1ḥ vāṅmanasi darśanāc chabdāc ca | bbs_4,2.1 |vāṅmanasi darśanācchabdhācca / jñānaphaloktyanantaramupāsanaphalaṃ brahmalokasthaṃ vaktavyaṃ taccārcirādimārgaprāpyaṃ, mārgaprāptiścotkrāntisādhyā tasmādupāstiphalakṣiptotkrāntipādasyāstyādhyāyasaṃgatiḥ / yuktaṃ cāsya pūrvapādānantaryaṃ jñānaphaloktyanantaraṃ vaktavyopāstiphalenākṣiptatvādityāha-atheti / jñānina ivopāsakasyāpyutkrāntirnetyata āha-samāneti / vidvānupāsakaḥ, tasyānupāsakavadutkrāntirasti, ajñatvāditi vakṣyata ityarthaḥ / prayato mriyamāṇasyetyarthaḥ / vākpadasya karaṇabhāvavyutpattibhyāṃ karaṇatadvṛttyorlayabhānātsaṃśayaḥ / pūrvapakṣe karaṇānāṃ svarūpalayānmṛtamātrasya muktiḥ, siddhānte tu saṃsārasiddhiḥ / anupādāne manasi vācastattvalayāyogena vyāpāramātropaśamāditi vivekaḥ / sūtre vṛttipadādhyāhāraḥ kathamiti śaṅkate-kathamiti / uttaratra hi sūtrakṛttattvavida indriyāṇāṃ svarūpalayaṃ vakṣyati tadbalādihādhyāhāra ucitaḥ / ajñasyāpi indriyalayasāmye vakṣyamāṇaviśeṣoktyayogāditi samādhyarthaḥ / prakṛtāveva vikāralaya iti nyāyaviruddhārthaṃ śrutirapi na brūta iti siddhāntayati-atatprakṛtitvāditi / nyāyasya niravakāśatvādbalīyastvaṃ śabdasya tūktirvāgitivyutpattyā lakṣaṇayā vā sāvakāśatvamiti dyotayituṃ śabdāccetyuktam //1// end bsrp_4,2.1.1 start bsrp_4,2.1.2ḥ ata eva ca sarvāṇyanu | bbs_4,2.2 | vācyuktaṃ nyāyaṃ cakṣurādiṣvatidiśati-eta eveti / upaśāntadehauṣṇyastasmādutkramaṇādūrdhvaṃ punarbhavaṃ pratipadyata iti śrutyarthaḥ / indriyaśabdasya śrutisthasya vṛttiparatayopapatteḥ / sarvendriyavṛttilayaścediṣṭastarhi vāṅmanasīti pṛthaksūtraṃ kimarthamityata āha-sarveṣāṃ karaṇānāmiti //2// end bsrp_4,2.1.2 start bsrp_4,2.2.3ḥ tanmanaḥ prāṇa uttarāt | bbs_4,2.3 |tanmanaḥ prāṇa uttarāt / vākyakramādarthakramāccādhikaraṇakramaḥ / śrutinyāyābhyāṃ saṃśayaḥ pūrvaṃ prabalanyāyavirodhādvāgiti śruterbādhaḥ / kṛtaḥ iha tvabātmakaprāṇasya annātmakamanaḥprakṛtitvena prakṛtau vikāralaya iti nyāyānugrahānna manaḥśrutirbādhyeti pūrvapakṣaphalaṃ pūrvavat, siddhāntastvabannayoḥ prakṛtivikṛtibhāve 'pi na tadvikārayoḥ prāṇamanasostadbhāvo himaghaṭayorapi tadbhāvaprasaṅgādato nyāyavirodhātpūrvavacchrutirbādhyeti vivekaḥ / āgṛhītā bāhyendriyavṛttayo yena tattathā līnendriyavṛttikaṃ mano 'pi vṛttilayenaiva prāṇe līyata ityarthaḥ / evamapīti / prāṇasyābvikāratvapakṣe 'pītyarthaḥ / tasmāditi prāṇasya sākṣānmanaḥprakṛtibhāvānmanaḥśabdo vṛttiṃ lakṣayatītyarthaḥ //3// end bsrp_4,2.2.3 start bsrp_4,2.3.4ḥ so 'dhyakṣe tadupagamādibhyaḥ | bbs_4,2.4 |so 'dhyakṣe tadupagamādibhyaḥ / uktanyāyasiddhaṃ prāṇasyāpi vṛttilayamupajīvya 'prāṇastejasi'iti śruterūpagamādiśruteśca saṃśayamuktvā jīve layaṃ vināpi upagamādisaṃbhava iti pūrvapakṣayati-sthitamityādinā / atra tejaḥśabdasya mukhyatvaṃ, siddhānte tu bhūtopahita jīvalakṣakatvamiti matvā sūtraṃ yojayati-sa prakṛta ityādinā / ajñānakarmavāsanopādhika ityarthaḥ / taṃ jīvaṃ prati prāṇānāmupagamānugamanāvasthānaśrutibhya iti hetvarthaḥ / yathā yātrecchāvantaṃ rājānaṃ bhṛtyā upagacchantyevameva paralokaṃ jigamiṣuṃ jīvaṃ sarve prāṇā abhimukhyenāyāntītyupagamaḥ śrutaḥ / tamutkrāmantamityanugamanaṃ śrutam / jīve prāṇāvasthānaśrutimāha-savijñāna iti / jīvasya prāptavyaphalāvagamāya hi vijñānasāhityaśrutyāḥ mukhyaprāṇasahitakaraṇānāṃ jīve sthitirbhātītyarthaḥ //4// end bsrp_4,2.3.4 start bsrp_4,2.3.5ḥ bhūteṣu tacchruteḥ | bbs_4,2.5 | yadyapi prāṇasya tejasyavyavadhānena layaḥ śrutastathāpyubhayaśrutyanugrahāya prāṇo jīve līyate, jīvadvārā ca tadupādhiṣu tejaādibhūteṣviti śrutyarthasphuṭīkaraṇārthaṃ sūtraṃ gṛhṇāti-kathaṃ tarhīti / naca layaṃ vināpi jīvaṃ pratyipagamādisaṃbhavāttejaḥ śrutirmukhyāstviti vācyaṃ, jīvaṃ pratyāgatya prāṇasya nirvyāpāratvena sthiterevātra layatvāditi bhāvaḥ / bhūteṣu jīvasthitiḥ kiṃ balādvyākhyāyata ityāśaṅkya 'so 'dhyakṣe'iti sūtrodāhṛtaśrutibalādityāha-nanvityādinā / prāṇasya jīvadvārā bhūtaprāptau dṛṣṭāntamāha-yo 'pi hīti // end bsrp_4,2.3.5 start bsrp_4,2.3.6ḥ naikasmin darśayato hi | bbs_4,2.6 | sthūladehārambhāya pañcīkṛtabhūtānyāvaśyakānīti raṃhatyadhikaraṇe vyākhyātam / aṇvyaḥ sūkṣmāḥ, mīyanta iti mātrāḥ paricchinnāḥ, prāṅmokṣādavināśinyaḥ, daśārdhānāṃ pañcānāṃ bhūtānāṃ sūkṣmabhāgā iti yāvat / jīvasya bhūtāśrayatvaṃ karmāśrayatvaśrutiviruddhamityāśaṅkya karma nimittatvenāśrayaḥ, bhūtāni tu dehopādānatvenetyubhayamaviruddhamityāha-nanu cetyādinā / tau yājñavalkyārtabhāgau yajjīvādhāramūcatustatkarmeti śrutervacanam //6// end bsrp_4,2.3.6 start bsrp_4,2.4.7ḥ samānā cāsṛtyupakramād amṛtatvaṃ cānupoṣya | bbs_4,2.7 | evaṃ bāhyendriyāṇāṃ manasi prathamaṃ vṛttilayalābhāttato manovṛtteḥ prāṇe layaḥ prāṇavṛtterbhūtopahitajīve laya ityutkrāntivyavasthoktā / sāca sarvaprāṇiṣu tulyetyāha-samānā cānupoṣya / 'puruṣasya prayato vāṅmanasi'ityaviśeṣaśruteḥ 'vidyayāmṛtamaśnute'iti śruteśca saṃśayamāha-seyamiti / viśayānānāṃ saṃdihānānāmityarthaḥ / pūrvapakṣe saguṇabrahmavidasaṃbandhitvamutkrānterviśeṣaḥ sādhyate / tato 'nūtkrānta upāsako muktimaśnuta iti phalaṃ, siddhānte tūtkrānto brahmalokabhāgīti phalabhedaḥ / pūrvapakṣamākṣipya samādhatte-nanu vidyetyādinā / vidyayāmṛtamiti śrutinirguṇavidyāvatparā / na tasya prāṇā utkrāmantīti pratiṣedho 'pi tadviṣayaḥ / ataḥ saguṇavido 'pyajñasyaivotkrāntiriti siddhāntayati-evamiti / sṛtirmārgastasyopakramo 'rciḥprāptistataḥ prāktanā utkrāntistulyā, tata upāsako mūrdhanyanāḍīdvārārcirādimārgaṃ prāpnoti nānya iti viśeṣaḥ / yattu daharopāsakasyāmṛtatvaṃ śrutaṃ 'tayordhvamāyannamṛtatvameti'iti tadāpekṣikameva na mukhyaṃ 'yaṃ kāmaṃ kāmayate so 'sya saṃkalpādeva samuttiṣṭhati'iti bhogaśravaṇādityāha-anupoṣya cedamiti / uṣa dāha iti dhātoridaṃ rūpam //7// end bsrp_4,2.4.7 start bsrp_4,2.5.8ḥ tadāpīteḥ saṃsāravyapadeśāt | bbs_4,2.8 |tadāpīteḥ / pūrvodāhṛtotkrāntivākyaśeṣaṃ vyākhyāya liṅgāśrayapañcabhūtānāṃ kimātyantiko brahmaṇi laya utānātyantika iti layasyobhayathādarśanātsaṃśayamāha-kīdṛśī punariyamiti / pūrvatrāpekṣikamamṛtatvamityuktaṃ tadayuktamityākṣepātsaṃgatiḥ pūrvapakṣe mṛtamātrasya muktisiddhiḥ, siddhānte tu karmavidyāśāstrabalātsāvaśeṣalayasiddhiriti vivekaḥ //8// end bsrp_4,2.5.8 start bsrp_4,2.5.9ḥ sūkṣmaṃ pramāṇataś ca tathopalabdheḥ | bbs_4,2.9 | nanu liṅgātmakasya tejasaḥ kathaṃ sūkṣmatamanāḍīdvārā gatiḥ kuto vā kenacinmūrtena pratighāto nāsti kuto vā na dṛśyata ityata āha-sūkṣmamiti //9// end bsrp_4,2.5.9 start bsrp_4,2.5.10ḥ nopamardenātaḥ | bbs_4,2.10 |pramāṇasaukṣmyādgatiranudbhūtasparśarūpavattvākhyasvacchatvādapratighātānupalabdhī ityarthaḥ //10// end bsrp_4,2.5.10 start bsrp_4,2.6.11ḥ asyaiva copapatter ūṣmā | bbs_4,2.11 | liṅgasadbhāve cauṣṇyaliṅgakānumānamāha-asyaiva ceti //11// end bsrp_4,2.6.11 start bsrp_4,2.6.12ḥ pratiṣedhād iti cen na śārīrāt | bbs_4,2.12 |pratiṣedhāditi cenna śārīrāt / pūrvamanupoṣyeti padena dagdhāśeṣakleśasya nirguṇajñānina utkrāntyādyabhāvaḥ / sūcitastasyātrākṣipya samādhānādvyavahitenāsya saṃgatirityāha-amṛtatvaṃ ceti / sakāmasya saṃsāroktyanantaraṃ niṣkāmasya muktiprakaraṇārtho 'thaśabdaḥ ātmakāmatvāt pūrṇānandātmavittvādāptakāmaḥ prāptaparamānandaḥ, ato niṣkāmaḥ anabhivyaktāntaravāsanātmakakāmaśūnyaḥ, tasmādakāmaḥ vyaktabahiṣkāmarahitaḥ, īdṛśo yo 'kāmayamānastasyetyanvayaḥ / jñānina utkrāntirasti na veti pañcamīṣaṣṭhīśrutibhyāṃ saṃdehe siddhāntiśaṅkānirāsapūrvakaṃ pūrvapakṣayati-netyādinā //12// end bsrp_4,2.6.12 start bsrp_4,2.6.13-14ḥ spaṣṭo hyekeṣām | bbs_4,2.13 |smaryate ca | bbs_4,2.14 | kāṇvaśrutau tāvattasyeti sarvanāmnā prakṛtaṃ jñāninaṃ parāmṛśya saṃbandhasāmānyamuktaṃ tatra mādhyandinaśākhāyāṃ tasmādityapādānatvarūpaviśeṣa ukto grāhyastathāca jīvātprāṇotkrāntipratiṣedho bhāti na dehāttacchabdena dehasyānuktestasmājjñānino 'pyutkrāntirastīti jñānavaiyarthyamiti pūrvapakṣaphalam / siddhānte tatsārthakyamāha-spaṣṭo hīti / atra puruṣaśabdavācyo deha evasmādityutkrāntyavadhirucyate / saśabdaparāmṛṣṭasya prakṛtasya puruṣasyocchvayanādidharmakasya jīvatvāyogādityarthaḥ / ucchvayati bāhyavāyupūraṇādvardhate, ādhmāyati ārdrabherīvacchabdaṃ karotītyarthaḥ / yeṣāṃ pañcamīpāṭhasteṣāṃ yadyapi dehinaḥ prādhānyaṃ tathāpi dehadehinorabhedāttasmāditi dehaṃ parāmṛśya tadāpādana evotkrāntipratiṣedha iti vyākhyeyam / tatsāmānyaduktaśrutyāsya pāṭhasyaikārthatvāditi yojanā / idānīṃ kāṇvapāṭhasyānuguṇyamāha-yeṣāṃ tu ṣaṣṭhīpāṭha iti / saṃbandhaviśeṣākāṅkṣāyāṃ bhoktā prāṇānāṃ bhogopakaraṇatvaviśeṣo 'traiva prāṇamayo manomayaḥ iti pūrvaśrutyukto grāhyaḥ / na śākhāntarasthamapādānatvaṃ grāhyaṃ jīvādutkrānteraprāptāyāḥ pratiṣedhāyogāt / ato vidvatsaṃbandhiprāṇānāmutkrāntyapādānāpekṣāyāṃ cakṣuṣṭo vā mūrdhnovetyuktadehapradeśā eva grāhyaḥ / tathācāyamarthaḥ-tasya viduṣo bhogopakaraṇātmakāḥ prāṇāḥ dehapradeśebhyo notkrāmantīti / evaṃ ca prāptotkrāntiniṣedhārthatvaṃ vākyasyeti sarvaṃ caturasram / apiceti spaṣṭārtham / samyagātmabhāvena bhūtāni paśyataḥ apadasya prāpyapadarahitasya padaiṣiṇo devā api mārge muhyanti mārgaṃ na jānanti tadabhāvāditi smṛtiyojanā / samṛtyantaravirodhaṃ śaṅkate-nanu gatirapīti / saguṇavidyābalenaiṣā gatiriti pariharati-saśarīrasyeti / nanu tarhi 'tayordhvamāyannamṛtatvameti', 'sa evaitānbrahma gamayati'ityādiśrutīnāṃ kā gatiḥ, tatrāha-gatīti //13 // //14// end bsrp_4,2.6.13-14 start bsrp_4,2.7.15ḥ tāni pare tathā hy āha | bbs_4,2.15 |tāni pare tathāhyāha / pūrvatra gatiniṣedhena vidvatkalānāṃ ghrāṇādīnāmatraiva laya uktaḥ / tamupajīvya sa kiṃ tattatkalāprakṛtiṣu pṛthivyādiṣu syāduta paramātmanīti śrutidvayadarśanātsaṃśayaḥ kāryaḥ / tatra sākṣātprakṛtau vikāralaya iti nyāyānugṛhītayā 'gatāḥ kalāḥ'iti śrutyā pūrvapakṣamagre vadannādau siddhāntamāha-tānīti / yathā nadyaḥ samudraṃ prāpya līyante evamevāsya paritaḥ sarvatra brahmadraṣṭurimāḥ prāṇaśraddhādyāḥ puruṣāyaṇāḥ puruṣe kalpitāḥ puruṣameva jñeyaṃ prāpya layaṃ gacchantītyarthaḥ / manaḥprāṇayorekīkaraṇena kalānāṃ pañcadaśatvam / pratiṣṭhā iti dvitīyābahuvacanam / svasya prakṛtīḥ pṛthivyādyā ityarthaḥ / vastugatyā vidvaddṛṣṭyā paramātmani kalālaye 'pi lokadṛṣṭyā pratiṣṭhāsu layoktiraviruddhā / tathāca kalāḥ svaprakṛtiṣu vilāpya tābhiḥ saha puruṣe līyante iti śrutidvayatātparyam //15// end bsrp_4,2.7.15 start bsrp_4,2.8.16ḥ avibhāgo vacanāt | bbs_4,2.16 |avibhāgo vacanāt / uktalayamupajīvya layasya dvedhādarśanātsaṃśayamāha-sa punariti / muktyasiddhistatsiddhiścetyubhayatra phalam / avaśeṣo mūlakāraṇe śaktyātmanā sthitiḥ / punarjanmayogyateti yāvat / vimataḥ kalālayaḥ sāvaśeṣaḥ, kalālayatvātsuṣuptivaditi pūrvapakṣaḥ / vimato niravaśeṣaḥ, vidyākṛtatvādrajjvā vidyayā sarpalayavaditi yuktyupetaśrutyā siddhāntayati-bravītīti / nāmarūpe śaktyātmake api bhidyete ityarthaḥ //16// end bsrp_4,2.8.16 start bsrp_4,2.9.17ḥ tadokograjvalanaṃ tatprakāśitadvāro vidyāsāmarthyāt taccheṣagatyanusmṛtiyogāc ca hārdānugṛhītāḥ śatādhikayā | bbs_4,2.17 |tadokograjvalanam / sṛtermārgasyopakramo nāḍīpraveśaniyamastaṃ vaktuṃ sūtrabhāgavyākhyādvārādhikaraṇaviṣayamāha-tasyeti / sa mumūrṣustejomātrā indriyāṇi / tasya hṛdayasyāgraṃ nāḍīmukhaṃ tasya jvalanaṃ bhāviphalasphuraṇaṃ pradyotākhyam / cakṣuṣo vetyaniyamaśrutestayorghvamāyanniti viśeṣaśruteśca saṃśayaḥ-kimupāsako 'pyanupāsakavadyena kenaciddvāreṇa nirgacchati uta mūrdhanyanāḍyaiveti / atra pūrvapakṣe vidyākṛtātiśayāsiddhiḥ, siddhānte tatsiddhiriti vivekaḥ / vacanādavibhāgavadaniyama iti prāpte siddhāntayati-ācaṣṭa iti / yena kenacinmārgeṇa nirgatasyāpi brahmalokaprāptau vidyaśeṣatvena mārgānusmṛtividheḥ kevalādṛṣṭārthatvaṃ syādato 'nvahaṃ smṛtenaiva mārgeṇa gamanaṃ yuktamiti bhāvaḥ / hārdaṃ brahma / viṣvaṅ nānāvidhā anyā nāḍyo 'nyeṣāmityarthaḥ / suṣumnākhyā nāḍī hṛdayāt nirgatā dakṣiṇākṣitālukaṇṭhāntastananāsikāmadhyābhittidvārā brahmarandhraṃ prāptā sūryaraśmibhirekīkṛtā brahmalokamārga upāsakasyeti sthitam //17// end bsrp_4,2.9.17 start bsrp_4,2.10.18ḥ raśmyanusārī | bbs_4,2.18 |raśmyanusārī / prakaraṇaśodhanapūrvakamupāsakasya raśmyanusāritvaṃ viṣayamāha-astītyādinā / atha prārabdhānte etadutkramaṇaṃ yadā syādatha tadā etaireva nāḍīsaṃbaddhai raśmibhirutkrāmatītyarthaḥ / atra saṃbandhasya kālaviśeṣāśravaṇādrātrau raśmyabhāvācca saṃśayamāha-tatkimiti / pūrvoktanāḍīsaṃbaddharaśmīnāmatropajīvyatvātsaṃgatiḥ / pūrvapakṣe rātrau mṛtasya raśmiprāptyarthaṃ sūryodayapratīkṣāsti, siddhānte nāstīti matvā siddhāntaṃ pratijānīte-aviśeṣeṇeti //18// end bsrp_4,2.10.18 start bsrp_4,2.10.19ḥ niśi neti cen na sambandhasya yāvaddehabhāvitvād darśayati ca | bbs_4,2.19 | pūrvapakṣabījamupanyasya dūṣayati-niśītyādinā / śirā nāḍyaḥ pratāyante vistṛtā bhavanti sṛptāḥ saṃbaddhāḥ / śrutasaṃbandhasya rātrau sattve yuktimāha-nidāgheti / tarhi hemantādirātriṣvauṣṇyopalabdhiḥ syādityata āha-stoketi / savitā rātrāvapyahardadhātīti dhāraṇābhidhānaṃ stokaraśmyanuvṛttyabhiprāyamevetyarthaḥ / kiñca yadi rātrau mṛtasya raśmiyogaṃ vinaivordhvagatiḥ syāttadā raśmiśruterdivāmṛtaviṣayatayā saṃkocaḥ syādūrdhvagatyabhāve ca vidyāyāmapravṛttiḥ syāt / naca pratīkṣayordhvagatiriti vācyaṃ, raśmyudayātprāgdehadāhe ādityapratīkṣāvaiyardhyāpātādapratīkṣāśrutivirodhācca / tasmādyadākadācinmṛtasya raśmiprāptyā jhaṭiti brahmalokaprāptiriti //19// end bsrp_4,2.10.19 start bsrp_4,2.10.20ḥ ataś cāyane 'pi dakṣiṇe | bbs_4,2.20 | evaṃ dakṣiṇāyane mṛto vidvānvidyāphalamāpnoti na veti vidyāyā nityavatphalaśruteruttarāyaṇaprāśastyaśāstrācca saṃdehe pūrvoktahetūnatidiśati-ataścāyane 'pi dakṣiṇe / pūrvapakṣamāśaṅkyāpanudati-uttarāyaṇetyādinā / ajñānāmuttarāyaṇe daivānmaraṇaṃ cetpraśastamityabhijñābhivacanarūpācāraparipālanārthaṃ bhīṣmasya pratīkṣā / ṣaṇmāsāniti śrutistūttarāyaṇadevatāpareti vakṣyate / tathāca devatāyāḥ sadā sattvādvidyayā dakṣiṇāyanakāle 'pi tatprāptiraviruddheti bhāvaḥ //20// end bsrp_4,2.10.20 start bsrp_4,2.11.21ḥ yoginaḥ prati ca smaryete smārte caite | bbs_4,2.21 | smṛtibalātkālaprādhānyaṃ śaṅkate-nanu ceti / śrautadaharādyupāsakasyāsmābhiḥ kālānapekṣoktā, smārtayogināṃ tu kālāpekṣā smṛtāvucyata ityavirodhamāha-yogina iti / yogī daharādyupāsaka eva smṛtyuktaḥ kiṃ na syādityata āha-smārte ceti / bhagavadārādhanabuddhyānuṣṭhitaṃ karma yogaḥ 'anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ / sa saṃnyāsī ca yogī ca'iti smṛteḥ / dhāraṇāpūrvako 'kartṛtvānubhavaḥ sāṃkhyaṃ, 'indriyāṇīndriyārtheṣu vartanta iti dhārayan'iti smṛteḥ / nanu śrutismṛtyorbhinnārthatvamayuktaṃ pratyabhijñāvirodhāditi śaṅkate-nanvagniriti / kālāgrahiṇaṃ prati bhinnārthatvamuktam / yadi tu śrautārthapratyabhijñayā kālaśabdo devatāparastarhyaikārthyameveti samādhyarthaḥ / tasmādvidyāsāmarthyātsarvadaiva diṣṭhaṅgatasya upāsakasya phalaprāptiriti siddham //21// end bsrp_4,2.11.21 iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandakṛtau śrīmacchārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ caturthadhyāyasya dvitīyaḥ pādaḥ //2// // iti caturthasyādhyāyasyotkrāntigatinirūpaṇākhyo dvitīyaḥ pādaḥ // caturthe 'dhyāye tṛtīyaḥ pādaḥ / start bsrp_4,3.1.1ḥ arcirādinā tatprathiteḥ | bbs_4,3.1 | evamutkrāntiṃ nirūpya tatsādhyaṃ mārgaṃ gantavyaṃ ca nirūpayituṃ pādamārabhate-arcirādinā tatprathiteḥ / vṛttānuvādapūrvakamādyādhikaraṇasya viṣayaṃ mārgamāha-āsṛtīti / virajā virajasaḥ niṣpāpā ityartha / śrutivipratipattyā saṃśayaḥ / pūrvaṃ yadākadācinmṛtasyāpi phalaprāptiruktā tadvadyena kenacinmārgeṇa gatiriti pūrvapakṣaphalaṃ vikalpaḥ, siddhānte mārgaikyamiti vivekaḥ / upāsanābhedāttaccheṣatvena dhyeyānāṃ mārgāṇāṃ bhedaḥ, evakārācca / kiñca mārgabhede satyasmādayaṃ mārgastvarayā prāpaka iti yuktaṃ na mārgaikya ityarthaḥ / upāsanābhede 'pyupāsyabrahmaikyavanmārgaikyaviruddhamiti siddhāntayati-evamiti / tasya mārgasya prasiddhatvāditi hetvarthaḥ / ye cetyaviśeṣaśrutiraśrutagatividyāviṣayayeti mārgabhedaṃ śaṅkate-syādetaditi / ekasyaiva mārgasyānekānyāgnyādīni viśeṣaṇānītyukte lāghavānna mārgabhedaḥ / pratyabhijñānācceti samādhyarthaḥ / gantavyaikyaṃ vivṛṇoti-tathāhīti / parāvato dīrghāyuṣo hiraṇyagarbhasya parā dīrghāḥ samāḥ saṃvatsarānvasanti kāryabrahmaṇo yā jitiḥ sarvatra jayaḥ, vyuṣṭirvyāptistāṃ labhata ityarthaḥ / evaṃ gantavyaikyavatpratyabhijñayā mārgaikyaniścayātprakaraṇabhedo 'prayojaka ityuktaṃ saṃpratyevakāratvarāvacanayorgatimāha-yattvityādinā / rātrau spaṣṭaraśmyabhāvādviduṣo raśmyayogaprāptau tannirāsārthamevakāro nānyavyāvṛttyarthaḥ / yathā laukikamārge vilambastathā arcirādau neti tvarāvacanopapattirityarthaḥ / mārgaikye liṅgamāha-apiceti / śubhamārgabāhulye tṛtīyasthānoktirna syāditi bhāvaḥ / uttaramārgaikye 'pyarcirādineti / viśeṣaṇe ko heturityata āha-bhūyāṃsīti //1// end bsrp_4,3.1.1 start bsrp_4,3.2.2ḥ vāyum abdād aviśeṣaviśeṣābhyām | bbs_4,3.2 | uktaṃ mārgasyaikyamupajīvya parvakramamāha-vāyumabdāt / arcirādiṣvasmādayamanantara iti krameṇa viśeṣaṇaviśeṣyabhāva ucyata ityadhikaraṇasya tātparyamuktvā viṣayamāha-sa etamiti / atrāgnyanantaraṃ paṭhito vāyurviṣayaḥ / sa kiṃ arcirātmakāgneranantaramuta saṃvatsarātpara iti pāṭhādvakṣyamāṇaviśeṣaśruteśca saṃśaye siddhāntamevopakramate-ucyata iti / puruṣaḥ upāsako 'smāllokāddehātpraiti nirgacchati tasmai prāptāya puruṣāya sa vāyustatra svātmani vijihīte chidraṃ karoti, tena vāyudattena rathacakrachidratulyena dvāreṇordhvamādityaṃ gacchatīti śrutyarthaḥ / idānīṃ pūrvapakṣamāha-kasmātpunariti / pāṭhabalādarciṣo 'nantaro vāyurityarthaḥ / kauṣītakināṃ pāṭhamātraṃ, na kramaviśeṣavācī kaścicchabdo 'sti / kāṇvānāṃ tu tenetyūrdhvamiti ca śabdābhyāṃ kramaniścayātpāṭhabādha iti siddhāntārthaḥ / astvarcirādimārge chāndogyasthe saṃvatsarapāṭhādvāyorabdātparatvaṃ, vājiśrutisthe tu saṃvatsarasyāśruteḥ kathamabdātparo vāyurityata āha-vājeti / tarhi devalokādvāyumiti sūtraṃ syādityata āha-vāyumabdāditi tviti / saṃvatsarasya māsāvayavitvānmāsānantaryaṃ saṃvatsarātparo devalokastataḥ paro vāyurvāyoḥ para āditya iti śrutidvaye kramo niṣpannaḥ / teneti tṛtīyāśrutyā vāyorādityapūrvatvāvagamāditi, sūtre tu vāyupadaṃ devalokapūrvakavāyuparamiti sthitam //2// end bsrp_4,3.2.2 start bsrp_4,3.3.3ḥ taṭito 'dhi varuṇaḥ saṃbandhāt | bbs_4,3.3 | evaṃ kauṣītakibhiragnyanantaraṃ paṭhitasya vāyoḥ sthānamuktvā vāyvanantaraṃ paṭhitasya varuṇasyārcirādimārge sthānamāha-taḍito 'dhi varuṇaḥ saṃbandhāt / paṭhito varuṇādirmārgaparvatvena saṃbadhyate na veti saṃdehe 'rciṣo 'harityādi pañcamyārcirādīnāṃ krameṇa mārgaparvatayā baddhatvādvāyoriva sthānaviśeṣaśrutyabhāvādalabdhasthāno varuṇādirna saṃbadhyata iti prāpte siddhāntamāha-ādityāditi / apāṃ vidyutkāryatvena saṃbandhe mānamāha-vidyotata iti / varuṇasyābdvārā vidyusaṃbandhāt 'āgantukānāmante niveśaḥ'iti nyāyāycca vidyudānantarye sati yathāpāṭhamindraprajāpatyoḥ krama ityarthaḥ //3// end bsrp_4,3.3.3 start bsrp_4,3.4.4ḥ ātivāhikās talliṅgāt | bbs_4,3.4 | evamarcirādīnāṃ kramaṃ nirūpya svarūpaṃ nirūpayati-ātivāhikāstalliṅgāt / cihnanirdeśasāmyāllokaśabdānnetṛtvaliṅgācca saṃśayaḥ / ādyapakṣadvayaṃ pūrvapakṣaḥ / arcirādayo vidyudantāścetanā netāraścāmānavapurūṣeṇa netrā saha paṭhitatvāditi siddhāntayati-evamityādinā / yathāśrutyamānavasyāstu netṛtvaṃ nārcirādīnāmiti śaṅkate-tadvacanamiti / puruṣasyāmānavatvaṃ netṛtvaṃ cetyubhayaparatve vākyabhedaḥ syādato 'rcirādipadairnetāra eva mānavāḥ prakṛtāḥ prakaraṇabalādvidyudanantaraṃ mānavasya netuḥ prāptau prakaraṇaprāptanetṛtvānuvādenāmānavatvamekameva pratipādyata iti vaktavyamityāha-neti / netṛprakaraṇānaṅgīkāre tvamānavaḥ puruṣo gamayatīti vākyaṃ bhidyeta amānavatvavannetṛtvasyāpyaprāpteriti bhāvaḥ / netṛtvānuvādaliṅgasyānugrāhakanyāyaparaṃ sūtraṃ gṛhṇāti-nanviti //4// end bsrp_4,3.4.4 start bsrp_4,3.4.5ḥ ubhayavyāmohāt tat siddheḥ | bbs_4,3.5 | yadyanetāro 'cetanā evārcirādayastarhi mārgatadgantrorubhayorapi vyāmohādajñatvādūrdhvagatirna syādataḥ svayaṃ prayatnaśūnyaścetanāntareṇa neya iti laukikanyāyānugrahāttatsiddhernetṛtvasiddheruktaliṅgaṃ nyāyopedamiti sūtrārthaḥ / pūrvapakṣadvayaṃ dūṣayati-anavasthitatvādityādinā / arciraharādīnāmasthiratvādrātryādau mṛtasya pratīkṣā nāstītyuktatvācca na mārgacihnatvaṃ bhogyatvaṃ vā, devatātve tvasthiratvadoṣo nāstītyarthaḥ / yattūpadeśasvārasyāccihnatvaṃ bhātīti, tatrāha-arciṣo 'hariti / cihnatvanetṛtvasaṃśayācca vākyaśeṣānnirṇaya ityāha-apiceti / yaduktaṃ lokaśabdādbhogyatvamiti tannetyāha-saṃpiṇḍiteti / sūtrāntaraṃ gṛhṇāti-kathaṃ punariti //5// end bsrp_4,3.4.5 start bsrp_4,3.4.6ḥ vaidyutenaiva tatas tacchruteḥ | bbs_4,3.6 | āmānavo vidyullokamāgato vaidyutastenetyarthaḥ / śrutau vaidyutāllokādityarthaḥ / śrutyā varuṇādīnāṃ netṛtvābhāve 'pyanugrāhakatvena mārgāntarbhāva iti bhāvaḥ //6// end bsrp_4,3.4.6 start bsrp_4,3.5.7ḥ kāryaṃ bādarirasya gatyupapatteḥ | bbs_4,3.7 | evaṃ mārgaṃ nirūpya gantavyaṃ cintayati-kāryaṃ bādarirasya gatyupapatteḥ / paraṃ brahma gantavyamiti pūrvapakṣe mārgasya muktyarthatā kāryaṃ brahmeti siddhānte bhogārthateti matvā prathamaṃ siddhāntamāha-tatra kāryameveti / sarvagatasyāpi pradeśāntaraviśiṣṭatvenākāśasya gantavyatvaṃ, dṛṣṭaṃ, brahmaṇastu pratyaktvānna kathamapi gantavyatetyarthaḥ //7// end bsrp_4,3.5.7 start bsrp_4,3.5.8ḥ viśeṣitatvāc ca | bbs_4,3.8 | brahmalokeṣviti bahuvacanalokaśabdādhārasaptamīśrutibhirgantavyasya parasmādvyāvṛttatvācca na paraṃ gantavyamityāha-viśeṣitatvācceti / parabrahmaṇi bhogyatvopacārādgauṇī lokaśrutirityarthaḥ / napuṃsakabrahmaśabdena kāraṇavācinā kāryaṃ lakṣyate gantavyatvanyāyopetabahuvacanādyanekaśrutyanugrahāyaḥ / na cānāvṛttiliṅgātparasya gantavyatā, kramamuktyā liṅgasyānyathāsiddheriti bhāvaḥ //8// end bsrp_4,3.5.8 start bsrp_4,3.5.9-12ḥ sāmīpyāt tu tadvyapadeśaḥ | bbs_4,3.9 |kāryātyaye tadadhyakṣeṇa sahātaḥ param abhidhānāt | bbs_4,3.10 |smṛteś ca | bbs_4,3.11 |paraṃ jaiminir mukhyatvāt | bbs_4,3.12 | pratisaṃcaro mahāpralayaḥ, tasminprāpte parasya hiraṇyagarbhasyānte samaṣṭiliṅgaśarīrarūpavikārāvasāne brahmalokanivāsinaḥ kutātmānaḥ śuddhadhiyastatrotpannasamyagdhiyaḥ sarve brahmaṇā mucyamānena saha paraṃ padaṃ praviśantīti yojanā / evaṃ siddhāntamuktvā tena nirastaṃ pūrvapakṣamāha-kaṃ punarityādinā //9 // //10 // //11 // //12// end bsrp_4,3.5.9-12 start bsrp_4,3.5.13ḥ darśanāc ca | bbs_4,3.13 |daharavidyāyāṃ kaṭhavallīṣu parabrahmaprakaraṇe ca tayordhvamāyanniti gatirdarśitā //13// end bsrp_4,3.5.13 start bsrp_4,3.5.14ḥ na ca kārye pratipattyabhisaṃdhiḥ | bbs_4,3.14 | evaṃ brahmaśrutyamṛtatvaliṅgābhyāṃ prakaraṇācca paraviṣayā gatirityuktaṃ, saṃprati prajāpateḥ sabhāṃ veśma prāpnuyāmiti upāsakasya maraṇakāle kāryaprāptisaṃkalpaśruterna paraṃ gantavyamiti śaṅkāṃ nirasyati-naca kārya iti / parasya prakṛtatvāt, yaśaḥpadasya paramātmanāmatvaprasiddhyā yaśaḥpadenātmoktiḥ / yaśa ātmā brāhmaṇānāmahaṃ bhavāmi, tathā rājñāṃ yaśo viśāṃ yaśa iti sārvātmyaliṅgācca paraprāptisaṃkalpa evāyamityarthaḥ / astu veśmapratipattīcchā parabrahmaviṣayā tathāpi sā kathaṃ gatipūrvikā syādityata āha-sā ceti / tattatra brahmaloke vidyāvidhīnenāparājitā pūrasti brahmaṇo hiraṇyagarbhasya tenaiva prabhuṇāṃ vimitaṃ nirmitaṃ hiraṇmayaṃ veśmāsti tatpratipadyate vidvāniti daharavidyāyāṃ gatipūrvikā veśmaprāptiruktā / tena parabrahmaṇyapi veśmapratipattiśabdasāmānyādgatipūrvakatvaṃ tasyāḥ sidhyatītyarthaḥ / kiñca pada gatāviti dhātupāṭhādveśma prapadye ityatra mārgāpekṣā bhātītyāha-paderapīti / pūrvapakṣamupasaṃharati-tasmāditi / ādya eva siddhāntapakṣa iti dṛḍhīkartumupasaṃkramate-tāviti / brahmaśabdamukhyatvādihetūnāmābhāsatvḥaṃ sphuṭayati-nahīti / gantavyatvasya brahmalokeṣviti bahuvacanādeḥ saṃkalpādeva gandhādidivyabhogaśruteśca parabrahmaṇyasaṃbhavānmukhyārthatyāga ityarthaḥ / yadyapyetadvai satyakāma paraṃ cāparaṃ ca brahmetyādiśrutiṣu prayogasāmyādbrahmaśabda ubhayatra rūḍhatayā mukhyaḥeva tathāpi pūrṇe parasminnavayavārthasya niratiśayamahattvasya lābhādaparabrahmaṇyamukhya ityaṅgīkṛtamiti mantavyam / yaduktaṃ kaṭhavallīṣu prakaraṇabalādgatiḥ paraviṣayeti, tatrāha-pareti / yathā vidyāsaṃbaddhasuṣumnāstutyarthaṃ tadasaṃbaddhanāḍyantarakīrtanaṃ tathā paravidyāstutyarthaṃ tatprakaraṇe 'pyaparavidyāśrayagatikīrtanaṃ yujyate, gatiṃ vināpi hi paravidyā niratiśayaphalā tasyāṃ tvaparavidyāphalaṃ gatisādhyamantarbhavatīti stutilābhādityarthaḥ / yadapyuktaṃ prāptisaṃkalpo 'pi prakṛtaparaviṣaya iti tannetyāha-prajāpateriti / prajāpatisabhāveśmaśrutibhistatsaṃghātātmakavākyena ca prakaraṇaṃ, bādhyaṃ, yaśo 'hamiti sārvātmyaṃ tūpāsanārthamaparabrahmaṇyupayujyata ityartha / svapakṣamuktvā paramataṃ dūṣayati-kecidityādinā / sarvagatasya svātmabhūtasyāpi brahmaṇaḥ saṃsāradeśāddeśāntareṇa tatkālātkālāntareṇa viśiṣṭatayā gantavyatvaṃ syāditi pṛthivīvayodṛṣṭāntābhyāṃ śaṅkate-nanviti / yatnaṃ vinaiva prāptamananyatvam, avasthātadvatorabhedātsvātmabhūtatvam / nanu yuktaṃ bhūvayasoḥ prāptayorapi deśāntarakālāntaraviśiṣṭatvena gantavyatvaṃ tayorgantṛbhinnatvāt, brahmaṇastu gantrabhinnasya kathaṃ gantavyatvaṃ tatrāha-sarvaśaktīti / yā prāptā bhūḥ sā na gantavyā yacca gantavyaṃ deśāntaraṃ tattvaprāptamiti kutaḥ prāptasya gantavyatā vayaso 'pi kālāntare 'bhivyaktimātraṃ na gantavyatvamiti vastugatiḥ / aṅgīkṛtya viśiṣṭabhūvayasorgantavyatāṃ parabrahmaṇo deśakālavaiśiṣṭyābhāvānna kathañcidapi gantavyatetyāha-netyādinā / 'anādimatparaṃ brahma'ityādyā smṛtirdṛśyaviśeṣasya dṛśi kalpitatvāddṛgātmano nirviśeṣateti nyāyaḥ / saguṇameva brahma sūtrātmāpekṣayā paraṃ gantavyaṃ, nirviśeṣaṃ tu nāstyeveti śaṅkate-jagadutpattīti / kiṃ nirviśeṣasyāsattvaṃ mānabhāvātsaviśeṣaśrutivirodhādvā / nādya ityāha-neti / dvitīyaṃ śaṅkate-utpattyādīti / saviśeṣaśrutīnāṃ nirviśeṣaśrutiśeṣatvānna virodha ityāha-neti / nirviśeṣaśrutīnāmeva saviśeṣaśrutiśeṣatvaṃ kiṃ na syādityāha-kasmāditi / tāsāṃ svārthe phalavattvena nirākāṅkṣatvāccheṣitā viśeṣaśrutīnāṃ tvaphalatvānniṣedhyaviśeṣasamarpaṇādidvāreṇa śeṣatvaṃ phalavatsaṃnidhāvaphalaṃ tadaṅgamiti nyāyādityāha-ucyata ityādinā / na kevalaṃ nyāyāccheṣatā kintu śrutyāpītyāha-pratyakṣaṃ tviti / tatra mūlakāraṇe brahmaṇyetacchuṅgaṃ jagadātmakaṃ kāryamutpannamityupakramya tena śuṅgena tanmūlamanvicchetyupasaṃhāre sata eva jñeyatvamuktaṃ chāndogye / tathā taittirīyake 'pi jagajjanmādyanuvādena brahmaṇa eva jñeyatvaṃ darśitamataḥ sṛṣṭiśrutīnāṃ śrutyaiva nirviśeṣadhīśeṣatā bhātītyarthaḥ / evaṃ brahmaṇo nirviśeṣatvānna gantavyateti phalitamāha-evamiti / spaṣṭaniṣedhācca parasya na gantavyatetyāha-na tasyeti / evaṃ gantavyālocanayā gatiṃ nirasya gantrālocanayāpi nirasyati-gatikalpanāyāṃ cetyādinā / bhedābhedena dvau kalpāvatyantabhedastṛtīyaḥ kalpaḥ / nanvatyantābhedakalpaḥ kimiti noktaḥ, tatrāha-atyanteti / kalpatraye kiṃ dūṣaṇamiti pṛcchati-yadyevamiti / kalpadvaye 'pi doṣāntaramāha-vikārāvayavapakṣayośceti / vikārāvayavarūpajīvaviśiṣṭasyaḥ brahmaṇaḥ sthiratvājjīvānāṃ gatyāgatī na syātām / nahyacalātisthūlapāṣāṇasthayormaṇḍūkapāṣāṇāvayavayoścalanamastītyathraḥ / asmākaṃ tvajñānātkalpitopādhibhirgatyāgativibhrama iti bhāvaḥ / tṛtīyakalpamanūdya vikalpya dūṣayati-athetyādinā / abhedaśrutivirodharūpo doṣo mama nāstīti bhedābhedavādyāha-vikārāvayavayoriti / bhinnayorabhedo mukhyo na yukto virodhāditi pariharati-neti / kiñca pakṣatrayamapyayuktaṃ saṃsāritvasya tāttvikajīvabhāvasya nāśe tāttvivajīvasvarūpanāśaprasaṅgāt / nacāsmābhiriva tvayā brahmātmatvaṃ jīvasya tāttvikarūpamaṅgīkṛtaṃ yadasya saṃsāranāśe 'pi na naśyedityāha-sarveṣviti / nanu kiṃ brahmatvena, saṃsārābhāvaḥ kila mokṣaḥ sa ca karmābhāvamātreṇa setsyatīti kramajaḍānāṃ matamudbhāvya nirasyati-yattvityādinā / taditi / evaṃvṛttaṃ mokṣaheturityasminnarthe mānābhāvādityarthaḥ / tarka eva mānamityata āha-na caitattarkayitumiti / nanu tavāpyetattarkamātramekasmiñjanmanyanekaviruddhaphalānāṃ karmaṇāṃ bhogāyogādastyavaśiṣṭaṃ karma janmāntarasya nimittamityāśaṅkya tatra mānamāha-karmaśeṣasadbhāvasiddhiśceti / santvanārabdhaphalāni puṇyapāpāni teṣāṃ nityādyanuṣṭhānena kṣayānna janmāntaramiti śaṅkate-syādetaditi / puṇyena puṇyasya na nāśaḥ avirodhādanyathātiprasaṅgāt / pāpasyāpi sarvātmanā puṇyanāśyatve mānaṃ nāstīti saṃcitapuṇyapāpābhyāṃ janmāntaraṃ durvāramityāha-tannetyādinā / kriyamāṇanityādināpi janma syāt, karmaṇā pitṛloka ityaviśeṣaśruteḥ, smṛteścetyāha-naca nityeti / pratyavāyanirāsārthe nityādyācāre satyanu paścātphalāntaraṃ niṣpadyata ityatra dṛṣṭāntaḥ / tadyatheti / nirmite āropite satītyarthaḥ / tathāpi kāmyādikarmasattāniścayo nāstyata āha-saṃśayitavyaṃ tviti / jñānaṃ vinā dehapāte mokṣa eveti niścayālābhāttvatpakṣe kṣatiriti bhāvaḥ / brahmabhinnasya jīvasyaṃ kartṛtvādisvabhāvasya mokṣāśāpi na yuktetyāha-naceti / kartṛtvādirūpaṃ kāryaṃ na svabhāvaḥ kintu tacchaktiriti śaṅkate-syādetaditi / kāryagamyāyāḥ śakteḥ kāryasyātyantānutpāde sattvamayuktamataḥ śaktisattve tadviṣayasya kāryasyādṛṣṭadeśakālādinimittānāṃ cātmanā śaktidvārā nityasaṃbaddhatvānmokṣo na syāditi pariharati-taccetyādinā / mokṣasiddhyarthaṃ jīvasya brahmatvāṅgīkāre saṃsārānupapattimāśaṅkyājñānādupapattimasakṛduktāṃ smārayati-parasmādityādinā / prāsaṅgikaṃ parihṛtya paramaṃ prakṛtamupasaṃharati-tadevamiti / nanu paravidyāyāmapyāpnotipadena gatiḥ śrutetyata āha-brahmavidāpnotīti / vaiphalyācca gaterna paraviṣayatvamityāha-apiceti / anucintanapakṣaṃ pratyāha-naca nityasiddhati / kathaṃ tarhi kaiścitparaviṣayatvaṃ gateruktamityāśaṅkya bhrāntetyāha-tatra parāpareti / praśnapūrvakaṃ parāparabrahmavibhāgaṃ vadannaparabrahmaṇi gaterarthavattvamāha-kiṃ dve ityādinā / vyāpino jīvasya kathaṃ gatistatrāha-sarvagatatve 'pīti //14// end bsrp_4,3.5.14 start bsrp_4,3.6.15ḥ apratīkālambanān nayatīti bādarāyaṇa ubhayathā ca doṣāt tatkratuś ca | bbs_4,3.15 | evaṃ gantavyaṃ nirūpya gantṛnnirdhārayati-apratīketi / 'sa evainān brahma gamayati'ityaviśeṣaśruteḥ tatkratunyāyācca / saṃśayamāha-idamiti / aniyamādhikaraṇe tattvavido 'nyatra sarvopāsakānāṃ mārgopasaṃhāra uktaḥ, idānīmapatīkopāsakānāmeva mārgo na sarveṣāṃ vikāropāsakānāmityubhayathābhāvoktau pūrvoktavirodhaḥ syāt, tasmādupāsakamātrasyottaramārgasiddhiriti pūrvapakṣaphalaṃ, siddhānte tūbhayathābhāvasiddhiḥ / adoṣāditi sūtre paracchedaḥ, avirodhādityarthaḥ / aniyamaḥ sarvāsāmiti sūtre sarvaśabdasya pratīkopāsakānyaparatvāditi bhāvaḥ / yadyapi pratīkadhyāyināṃ pitṛyāṇatṛtīyasthānayorapraveśādarcirādimārgo vācyastathāpi teṣāṃ vidyutparyantameva gamanamastu na brahmaprāptirbrahmakratutvābhāvāt / yo yat dhyāyati sa tatprāpnoti hi tatkratunyāyaḥ śrutimūlaḥ / pratīkeṣu ca nāmādiṣu dhyeyeṣu brahmaṇo guṇatvāt, na brahmadhyāyitvamasti / asya ca nyāyasya pañcāgnividyāyāmāhatyavādātpratyakṣavacanādbādha iṣṭa iti sūtrabhāṣyārthaḥ //15// end bsrp_4,3.6.15 start bsrp_4,3.6.16ḥ viśeṣaṃ ca darśayati | bbs_4,3.16 | kiñca pratīkatāratamyena phalatāratamyaśruterna pratīkadhyāyināṃ brahmaprāptirityāha-viśeṣaṃ ceti / tasmādasati vacane brahmadhyāyina eva brahmagantāra iti siddham //16// end bsrp_4,3.6.16 iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindānandabhagavatkṛtau bhāṣyaratnaprabhāyāṃ caturthādhyāyasya tṛtīyaḥ pādaḥ //3// // iti caturthasyādhyāyasya saguṇavidyāvato mṛtasyottaramārgāmidhānākhyastṛtīyaḥ pādaḥ // caturthe 'dhyāye caturthaḥ pādaḥ / start bsrp_4,4.1.1ḥ saṃpadyāvirbhāvaḥ svena śabdāt | bbs_4,4.1 | pūrvapāde brahmopāsakānāṃ kāryabrahmaprāptiruktā, saṃprati teṣāmaiśvaryaviśeṣaṃ brāhmalaukikaṃ pādasyottarārdhena prapañcayiṣyannādāvabhyarhitaparavidyāprāpyaṃ nirviśeṣabrahmabhāvamāha-saṃpadyāvirbhāvaḥ svenaśabdāt / nirguṇavidyāphalavākyamudāhṛtya svaśabdasya svīyāgantukarūpasvātmarūpavācitvābhyāṃ saṃśayamāha-evamiti / pūrvapakṣe mokṣasya svargādaviśeṣaḥ, siddhānte viśeṣa iti phalaṃ, tatra mokṣa āgantukaḥ, phalatvātsvargavaditi nyāyopetayābhiniṣpattiśrutyā pūrvapakṣamāha-kimityādinā / svaśabdaśrutibādhito nyāyaḥ abhiniṣpattiśca sākṣātkāravṛttyabhiprāyā bandhadhvaṃsajanmanyaupacārikveveti matvā siddhāntayati-evamiti / mokṣasya phalatvena prāptāgantukatvanirāsārthaḥ svaśabda iti yuktaṃ svīyavācitve 'tvanarthakānuvādaḥ syādityarthaḥ //1// end bsrp_4,4.1.1 start bsrp_4,4.1.2ḥ muktaḥ pratijñānāt | bbs_4,4.2 | sūtrāntaraṃ gṛhṇāti-kaḥ punariti / jāgarite hyāndhyādidehadharmavānbhavati svapne tu hata eva kenacit / apica putrādināśādroditīva bhavati, suṣuptau tu viśeṣājñānādvinaṣṭa iveti, bandhadaśāyāṃ kaluṣitātmanā tiṣṭhati mokṣe tu vigalitākhiladuḥkhaḥ paritaḥ pradyotamānapūrṇānandātmanāvatiṣṭhata iti mahān viśeṣa ityarthaḥ //2// end bsrp_4,4.1.2 start bsrp_4,4.1.3ḥ ātmā prakaraṇāt | bbs_4,4.3 |kāryagocaramiti / kāryaṃ jyotiḥprāptamityarthaḥ / kāryaṃ prāpto 'pi muktaḥ kiṃ na syādityata āha-na cānativṛtta iti //3// end bsrp_4,4.1.3 start bsrp_4,4.2.4ḥ avibhāgena dṛṣṭatvāt | bbs_4,4.4 |avibhāgena dṛṣṭatvāt / svarūpasthitamuktamupajīvya vādivivādāt brahmabhedābhedasaṃśaye satyatyantabhedaṃ pūrvapakṣamuktvā siddhāntamāha-yasyeti //4// end bsrp_4,4.2.4 start bsrp_4,4.3.5ḥ brāhmeṇa jaiminir upanyāsādibhyaḥ | bbs_4,4.5 |brāhmeṇa jaiminiḥuktaṃ brahma svarūpamupajīvya sa kiṃ satyena sarvajñatvādidharmeṇa yuktastiṣṭhati uta dharmasya śaśaśṛṅgavadatyantāsattvāccinmātrātmanā tiṣṭhati kiṃ vā vastutaścinmātro 'pi jīvāntaravyavahāradṛṣṭyā kalpitasarvajñatvādimāniti munivipratipatteḥ saṃśaye satyādyaṃ pūrvapakṣamāha-adhunetyādinā / tattatpakṣasiddhireva phalaṃ draṣṭavyam / so 'nveṣṭavya itividhyartha uddeśo ya ātmetyādirūpanyāsaśabdārthaḥ / ādipadādvidhivyapadeśagrahaḥ / tatrājñātajñāpako vidhistamāha-tathā sa tatreti / sarvajña ityādistu vyapadeśo 'yaṃ hi noddeśaḥ vidhyabhāvānnāpi vidhiḥ siddhavannirdeśādityarthaḥ //5// end bsrp_4,4.3.5 start bsrp_4,4.3.6ḥ cititanmātreṇa tadātmakatvād ity auḍulomiḥ | bbs_4,4.6 | satyatvādidharmāṇāṃ satyatvaṃ dūṣayannatyantāsattvapakṣamāha-cititanmātreṇeti / citiścaitanyaṃ, śabdajñānādyo vikalpo 'sanpratyayastajjāḥ atyantāsanta iti yāvat / astvabhāvadharmāṇāmasattvaṃ bhāvadharmāṇāṃ tu sattvamityāśaṅkya teṣāmapyaupādhikatvādasattvamityāha-satyakāmeti / cinmātre mukte jakṣaṇādiśrutiḥ kathaṃ tatrāha-ata eva ceti / sarvadharmaniṣedhādevetyarthaḥ //6// end bsrp_4,4.3.6 start bsrp_4,4.3.7ḥ evam apy upanyāsāt pūrvabhāvād avirodhaṃ bādarāyaṇaḥ | bbs_4,4.7 | dharmāṇāṃ satyatvamatyantāsattvaṃ ceti pakṣadvayamayuktam / advaitaśrutīnāṃ sarvajñatvādiśrutivyavahārayośca bādhāpātādatastṛtīyapakṣaḥ śreyāniti siddhāntayati-evamapīti / atra kecinmuhyanti-akhaṇḍacinmātrajñānānmuktasyājñānābhāvātkuta ājñānikadharmayoga iti, te itthaṃ bodhanīyāḥ / ye īśvaradharmāsta eva cidātmani mukte jīvāntarairvyavahriyante iti / naca mūlāvidyaikyāttannāśe kuto jīvāntaramiti vācyaṃ, na vayaṃ tannāśe jīvāntaravyavahāraṃ brūmaḥ, kintu tadaṃśanāśenāṃśārabdhādhyātmikaśarīradvayābhimānino muktāvaṃśāntaropādhikā jīvā vyavahartāra iti vadāmaḥ / tarhi nānavidyāpakṣa eva kuto nādriyate jīvabhedasyāvaśyakatvāditi cet / na / prakṛtinānātvaṃ pratijīvaṃ prapañcabheda ityādyaprāmāṇikānekārthagauravāditi sarvavṛddhasaṃmata ekāvidyāpakṣa eva śreyān, aṃśabhedena ca bandhamuktivyavastheti saṃkṣepaḥ //7// end bsrp_4,4.3.7 start bsrp_4,4.4.8ḥ saṃkalpād eva tu tacchruteḥ | bbs_4,4.8 | evaṃ paravidyāphalamuktamidānīmaparavidyāphalaṃ prapañcayati-saṃkalpādeva tu tacchruteḥ / evakārasyāyogānyayogavyavacchedasādhāraṇyātsaṃśayaḥ, brahmalokaṃ gatasyopāsakasya saṃkalpo yatnāntarasāpekṣaḥ, bhogasāmagrīsaṃkalpatvādasmadādisaṃkalpavat / na caivakāravirodhaḥ saṃkalpena sāmagryā ayogavyavacchedena saulabhyārthatvāt, yatnānaṅgīkāre bhogapuṣṭyasiddheśceti pūrvapakṣārthaḥ / atra lokavṛttānusaraṇaṃ phalaṃ, siddhānte tu vidyābalena saṃkalpasyaiva bhogapuṣṭikaratvasiddhiriti bedaḥ / kiñca yadi bhogasaṃkalpānantaramapi yatnāntarasādhyanimittāpekṣā syāttarhi nimittaprāpteḥ prāgjātasaṃkalpasya vandhyatvaṃ syādbhoge vilambāttataḥ satyasaṃkalpaśruterna yatnāntarāpekṣetyāha-nimittāntaramapi tviti //8// end bsrp_4,4.4.8 start bsrp_4,4.4.9ḥ ata eva cānanyādhipatiḥ | bbs_4,4.9 | nanvīśvarādhīnasya viduṣaḥ kathaṃ saṃkalpamātrādbhogasiddhistatrāha-ata eveti / īśvaradharma eva viduṣyāvirbhūta iti na saṃkalpabhaṅga iti bhāvaḥ //9// end bsrp_4,4.4.9 start bsrp_4,4.5.10-11ḥ abhāvaṃ bādarir āha hy evam | bbs_4,4.10 |bhāvaṃ jaiminir vikalpāmananāt | bbs_4,4.11 | evakāravanmanaseti viśeṣaṇenānyayogavyavacchedāddehādyabhāva iti pūrvapakṣayati-abhāvaṃ bādarirāha hyevam / atrāpi vādivivādātsaṃśayaḥ, tatra dehādayo na santyeva sadā santyeveti ca pakṣadvayaṃ pūrvapakṣaḥ / kālabhedenecchayā santi na santi ceti siddhāntapakṣo draṣṭavyaḥ / phalaṃ tu tattacchrutermukhyatvamiti vivekaḥ //10 // //11// end bsrp_4,4.5.10 end bsrp_4,4.5.11 start bsrp_4,4.5.12-14ḥ dvādaśāhavad ubhayavidhaṃ bādarāyaṇo 'taḥ | bbs_4,4.12 |tanvabhāve sandhyavad upapatteḥ | bbs_4,4.13 |bhāve jāgradvat | bbs_4,4.14 |dvādaśāhavaditi / ya evaṃvidvāṃsaḥ satramupayanti ityupāyicodanāgamyatvaśruterdvādaśāhasya satratvaṃ, āsateti copayantīti vā coditatvaṃ satralakṣaṇamiti sthitiḥ / tathā dvādaśāhena prajākāmaṃ yājayediti yajaticodanādarśanānniyatakartṛkatvāvagamena dvirātrādivadahīnatvaṃ cetyarthaḥ //12 // //13 // //14// end bsrp_4,4.5.12-14 start bsrp_4,4.5.15ḥ pradīpavadāveśas tathā hi darśayati | bbs_4,4.15 |pradīpavadāveśaḥ / saṃkalpamātrānnirmitadehānupajīvya teṣūbhayathādarśanātsaṃśayamāha-bhāvamiti / anādiliṅgaśarīrasyaikasminneva śarīre bhāvānnirmitānekadeheṣu bhogāsiddhiḥ pūrvapakṣaphalaṃ, siddhānte tatsiddhiriti matvā sūtraṃ vyācaṣṭe-yathetyādinā / sa ekadhā tridhā pañcadhetyādiśrutyā viduṣa evānekadhābhāva uktaḥ / vidvāṃstu na deho nāpi cinmātraḥ / kintu liṅgopahitātmā / naca tasya liṅgabhedaṃ vinānekatvaṃ saṃbhavati / ataḥ śrutibalādekasyaivānādiliṅgasyānekadeheṣu praveśena bheda eṣṭavyaḥ / yadyapi mūlapradīpasya vartyantareṣūtpannadīpānāṃ cātyantabhedo 'sti liṅgasya tu dehabhedakṛto bhedo na svataḥ, svato liṅgabhede tadupahitajīvabhedādanusaṃdhānānupapatteḥ / āgantukānekaliṅgasṛṣṭāvasatkāryavādāpātācca / tathāpi pradīpatvajātyaikyena vyaktiṣvaikyāropāt dṛṣṭāntadārṣṭāntikayoḥ sāmyaṃ dṛṣṭavyam / tathāca yathā pradīpo 'naikavartiṣu praviśati evaṃ vidyāyogabalādvidvaliṅgasya vyāpitvādanekadeheṣu yugapadāveśa iti sūtrārthaḥ / viduṣo 'nekadhātvaṃ śrutamanyathā na ghaṭata ityāha-naitaditi / itaśca sātmakatvamityāha-naca nirātmakānāmiti / yadanādi mana ekadehasthaṃ tadanusārīṇi dehāntarasthāpi manāṃsi bhavanti tadavasthānāṃ tanniyamyatvasaṃbhavāditi / atra yogaśāstrasaṃmatimāha-eṣaiveti / nirmāṇacittānyasmitāmātrātpravṛttibhede prayojakaṃ cittamekamanekeṣāmiti hi bhagavatpatañjalinā sūtritam / yogino 'bhimānamātrānnirmāṇacittāni nirmāṇadeheṣu bhavanti, teṣāṃ niyāmakamanādicittamityarthaḥ //15// end bsrp_4,4.5.15 start bsrp_4,4.6.16ḥ svāpyayasaṃpatyor anyatarāpekṣam āviṣkṛtaṃ hi | bbs_4,4.16 | uttarasūtravyāvartyaśaṅkāmāha-kathaṃ punariti / salilavatsalilaḥ, svaccha ityarthaḥ / na tu taddvitīyamastīti kvacitsuṣuptimadhikṛtyoktaṃ 'tatkena kam'ityādi kvacinmuktiṃ prakṛtyoktam / evaṃ viśeṣajñānābhāvavacanaṃ suṣuptimuktyanyatarāpekṣaṃ saguṇopāsakasya bhogoktau na virudhyate bhinnaviṣayatvādityāha-svāpyayeti / tatraiva śrutau tadadhikāravaśātsuṣuptyādiprakaraṇabalāt, uktavacanānāmanyatarāpekṣatvamāviṣkṛtaṃ hi yatastato 'vagamyata ityarthaḥ / atra samutthānādivākyaṃ muktiviṣayaṃ yatra suptā iti suptiviṣayamiti vibhāgaḥ //16// end bsrp_4,4.6.16 start bsrp_4,4.7.17ḥ jagadvyāpāravarjaṃ prakaraṇād asaṃnihitatvāc ca | bbs_4,4.17 |jagadvyāpāravarjam / saṃkalpādevetyādinoktaiśvaryasya jagatsṛṣṭyādivyatiriktaviṣayatvenātrāpavādātsaṃgatiḥ / ubhayathā darśanātsaṃśayaḥ / īśvaranānātvaṃ pūrvapakṣaphalaṃ, siddhānte tu vidyāyogināmīśvaraniyamyatvādekasya nityasiddhasyeśvarasyaiva jagatkartṛtvasiddhiriti vivekaḥ / pralayātsargasamaye yasyekṣaṇapūrvaṃ kartṛtvaṃ śrutau prakṛtaṃ tasyaiva niyantṛtvādirjagadvyāpāraḥ / naddhyupāsakānāṃ dehaṃ vinekṣaṇaṃ saṃbhavati / kiñceśvarasya nityasiddhatvācchabdaikasamadhigamyatvācca jagatsraṣṭṛtvaṃ yuktaṃ, na tu tatprasādalabdhasiddhīnāṃ jīvānāmityāha-nityaśabdanibandhanatvācceti / kiñca viduṣāṃ samaprādhānye mitho virodhaḥ / ekaṃ pratyanyeṣāṃ guṇatve tveka eveśvara ityāha-samanaskatvāditi //17// end bsrp_4,4.7.17 start bsrp_4,4.7.18ḥ pratyakṣopadeśād iti cen nādhikārikamaṇḍalasthokteḥ | bbs_4,4.18 | adhikāre niyojayatyādityādīnityādhikārikaḥ, sa cāsau maṇḍalasthaśca tasya prāpyatvokterityarthaḥ / manasaspatiḥ sūryamaṇḍalāntaḥsthaḥ paramātmā 'tat saviturvareṇyaṃ bhargo devasya dhīmahi / dhiyo yo naḥ pracodayāt'iti śruteḥ / tathāca yadi pūrvaṃ niraṅkuśaṃ svārājyamuktaṃ syāttarhi īśvarasyāgre prāpyatāṃ na brūyāt / ato bhoge svārājyaṃ na jagajjanmādiṣviti bhāvaḥ / vākpatitvādikamapīśvarādhīśvarādhīnamityāha-tadanusāreṇeti / uktanyāyaṃ kāmacārādivākyeṣvatidiśati-evamiti //18// end bsrp_4,4.7.18 start bsrp_4,4.7.19ḥ vikārāvarti ca tathā hi sthitim āha | bbs_4,4.19 | jagadvyāpāra upāsakaprāpyaḥ tadupāsyaniṣṭhatvātsaṃkalpasiddhyādivadityāśaṅkyopāsyasthanirguṇasvarūpe vyabhicāramāha-vikārāvarti ceti //19// end bsrp_4,4.7.19 start bsrp_4,4.7.20ḥ darśayataś caivaṃ pratyakṣānumāne | bbs_4,4.20 | nirguṇasvarūpe pramāṇamāha-darśayataśceti / yathā jñānābhāvānnirguṇaṃ na prāptaṃ tathā dhyānābhāvājjagatsraṣṭṛtvādi na prāpyate / dhyānābhāvaśca vidhyabhāvāditi bhāvaḥ //20// end bsrp_4,4.7.20 start bsrp_4,4.7.21ḥ bhogamātrasāmyaliṅgāc ca | bbs_4,4.21 | tamupāsakaṃ brahmalokagatamāha-hiraṇyagarbhaḥ mayā khalvimā āpo amṛtarūpā mīyante bhujyante tavāpyasau loko 'mṛtodakalakṣaṇa ityarthaḥ / śrutyantaramāha-sa yatheti / bhogasāmye sa dṛṣṭānto yathetyarthaḥ / teno ityuśabdo 'pyarthaḥ / salokatāmapītyanvayaḥ / sāyujyaṃ samānadehatvaṃ krameṇa muktirvā //21// end bsrp_4,4.7.21 start bsrp_4,4.7.22ḥ anāvṛttiḥ śabdād anāvṛttiḥ śabdāt | bbs_4,4.22 | śāstrasamāptiṃ sūcayantsūtrakāraṃ pūjayati-bhagavāniti / bhagavattvaṃ sarvajñatvam / sūtradvārā śiṣyāṇāmācāre sthāpanādācāryatvam / bādarāyaṇapadena badarikāśramavāsoktyā nityasarvajñasya paramagurornārāyaṇasya prasādadyotanāttapraṇītaśāstre niravadyatāṃ dyotayati / saguṇavidyāyāḥ sātiśayaphalatve 'pi tato nirguṇavidyānāvṛttirityāha-anāvṛttiḥ śabdādanāvṛttiḥ śabdāt / ye brahmalokaṃ gacchanti te taṃ prāpya nāvartante iti saṃbandhaḥ / lokaṃ viśinaṣṭi-yasminniti / ito 'smātpṛthivīlokāttṛtīyasyāṃ divi yo brahmalokastasminnara iti ṇya iti cārṇakatulyau sudhāhṛdāvityarthaḥ / airamannamayaṃ, madīyaṃ madakaraṃ saraḥ, somasavanaḥ amṛtavarṣī / yadyapi teṣāmiha na punarāvṛttirimaṃ mānavamiti ca śrutiṣvihemamiti viśeṣaṇādasminkalpe brahmalokaṃ gatānāṃ kalpāntare āvṛttirbhāti, tathāpīśvaropāstiṃ vinā pañcāganividyāśvamedhadṛḍhabrahmacaryādisādhanairye gatāsteṣāṃ tattvajñānaniyamābhāvādāvṛttiḥ syāt, ye tu daharādīśvaropāstyā gatāsteṣāṃ saguṇavidyāphalakṣaye 'pi niravagraheśvarānugrahalabdhātmajñānānmuktiriti niyama ityabhipretyāha-antavattve 'pi tviti / nanvatra sūtrakṛtā saguṇavidāmevānāvṛttikrama ukto na nirguṇavidāṃ tatra ko heturityāśaṅkya teṣāmāvṛttiśaṅkābhāvādityāha-samyagiti / tadāśrayaṇeneti / saguṇavidāmāvṛttiprāptau samyagdarśanāśrayaṇenaivānāvṛttiḥ sādhitā, ataḥ svata eva samyagdarśināmāvṛttiśaṅkā neti kimu vācyamityarthaḥ / yatrādhyāyasamāptistatra padamātrasyābhyāso darśitaḥ, iha sūtrasyaivābhyāsācchāstrasamāptirdyetyata ityāha-anāvṛttiḥ śabdāditi / evaṃ samanvayoktyā brahmātmaikyasya vedāntapramāṇakatvamavadhārayituṃ vākyārthajñāne smṛtitarkādisarvaprakāravirodhaḥ parihṛtaḥ, sādhanasaṃpattiśca darśitā, tasmādvivekādisādhanasaṃpannasya śravaṇādyāvṛttinirastasamastapratibandhasyākhaṇḍātmasaṃbodhātsamūlabandhadhvaṃse satyāvirbhūtaniṣkalaṅkānantarasvaprakāśacidānandātmanāvasthānamiti siddham //22// end bsrp_4,4.7.22 nānāvidhagranthajātaṃ vīkṣya samyagyathāmati / śārīkasya bhāṣyasya kṛtā vyākhyā satāṃ mude //1// antaryāmī jagatsākṣī sarvakartā raghūdvahaḥ / ato 'tra doṣo 'śaṅkyaḥ syādeṣa hyevetiśāsanāt //2// vakṣasyakṣṇośca pārśve karatalayugale kaustubhābhāṃ dayāṃ ca sītāṃ kodaṇḍadīkṣāmabhayavarayutāṃ vīkṣya rāmāṅgasaṅgaḥ / svasyāḥ kva syāditīyaṃ hṛdi kṛtamananā bhāṣyaratnaprabhākhyā, svātmānandaikalubdhā raghuvaracaraṇāmbhojayugmaṃ prapannā //3// iti śrīmatparamahaṃsaparivrājakācāryaśrīmadgopālasarasvatīpūjyapādaśi ṣyaśrīgovindānandabhagavatkṛtau śārīrakamīmāṃsāvyākhyāyāṃ bhāṣyaratnaprabhāyāṃ caturthādhyāyasya caturthaḥ pādaḥ samāptaḥ // // iti caturthasyādhyāyasya brahmaprāpti-brahmalokasthitinirūpaṇākhyaścaturthaḥ pādaḥ // // iti śrīmadbrahmasūtraśāṅkarabhāṣye phalākhyaścaturtho 'dhyāyaḥ // // oṃ tatsat //