Aśvaghoṣa: Buddhacarita # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_azvaghoSa-buddhacarita.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Peter Schreiner ## Contribution: Peter Schreiner ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Buddhacarita = BC, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from asvbc_3u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: ASVAGHOSA: BUDDHACARITA Input by Peter Schreiner Text analysis adapted to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedā1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cā7pi 8: . - 9: - . 0: - - Pada markers: 1: $ 2: & 3: % 4: // n.n // **************************************************************** {author} [A/svagho.sa] {editor} Johnston, E. H. {title} The Buddhacarita: Or, Acts of the Buddha. Part I -- Sanskrit Text {imprint} {publ.city} Calcutta {publisher} Baptist Mission Press {publ.date} 1935 {citn.detail} 21, 165 pp. {series} Panjab University Oriental Publications No. 31 {\imprint} {\source.description} {source.description} {author} [A/svagho.sa] {editor} Cowell, Edward B. {title} The Buddha--Karita or Live of Buddha by Asvaghosha, Indian poet of the early second century after Christ. Sanskrit text, edited from a Devanagari and two Nepalese manuscripts with variant readings, a preface, notes and in index of names. {imprint} {publ.city} Amsterdam (orig. Oxford) {publisher} Oriental Press NV (orig. Oxford University Press) {publ.date} 1970 (orig. 1893) {citn.detail} 16, 175 pp. {series} Anecdota Oxoniensia, Aryan Series,Part VII {editorial.notes} Annotations, remarks etc. by the editor of the transliteration are enclosed in square brackets. Annotations by the editor(s) of the edition which served as source of the transliteration (e..g. conjectures, markers for lacunae etc.) which are part of the printed edition are enclosed in pointed parentheses. {\editorial.notes} {colophons} Colophons which are part of the printed edition are enclosed by double square brackets. {\colophons} {variae.lectiones} {variants} The beginning of the passage for which a variant exists is marked by opening parenthesis. In deciding about the extension of the text thus marked, the changes generated for the text format had to be taken into consideration. This meant that occasionally words which are identical in the base text and in the variant are included in the parentheses, since in the text format (sa.mhita) the beginning of a variant could not be printed if that word is joined to the preceding word in vowel sandhi. Thus we write "... (mah-a+-atm-a Xmah-a+puru.sa.h) ...", even though the "mah-a+" is identical in both versions. The beginning of the variant is marked by a siglum, viz. by a single capital letter (capital letters are used exclusively for that purpose in the transliteration). Several sigla are separated by a comma (no blank) -- which does not occur in this file of course. There is no blank between the siglum and the variant. If there are several variants for the same passage of the base text, they are listed sequentially. The variant (or the last variant if there is more than one) is closed by the closing parenthesis. The blank before the next word is considered to belong to the variant and is put inside the parentheses. The continuation of the base text follows without intermediate blank. Schematic pattern: (... A... )... (... A,B... )... (... A... B... )... {\variants} {interpolations} Interpolations are treated as "variants without base text", i..e. siglum follows immediately upon the opening parenthesis. The siglum is repeated before the closing parenthesis which marks the end of the interpolation. This allows for the input of variants within interpolations which are attested in more than one source. Long interpolations may be entered as a sequence of separate interpolations (e..g. verse by verse). Interpolated lines are (may be) marked by "X" at the beginning of the line (which is meant to mark "star"--passages as e..g. in the criticial edition of the MBh). {\interpolations} {omissions} Passages from the base text which are omitted in any of the variant texts are marked by double parentheses plus siglum enclosing the omitted passage (which may also be individual words). Schematic patterns: ((S... S)) ... ((S... S))... {\omissions} {\variae.lectiones} {\analysis} {reference.system} The full reference (chapter and verse) is given at the end of the verse to which it refers. (While transliterating the full reference needs to be typed only for the first verse of each chapter.) The reference consists of two figures separated by a (single) dot. The first number refers to the chapter, the second number refers to the verse--number within the chapter. The beginning of references is marked by double exclamation mark (i..e. da.n.da) and the end is marked by a single exclamation mark. Always after a reference a new line begins. {revision.history} {who} Peter Schreiner {\who} {date} October 1989 to February 1990 {\date} {what} transliteration, entry of variants; cursory proof--reading {\what} {\revision.history} {\TEI.header} {text} {\text} {\TEI.1} ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text x(c śriyaṃ parārdhyāṃ vidadhad vidhātṛjit tamo nirasyann abhibhūtabhānubhṛt xnudan nidāghaṃ jitacārucandramāḥ sa vandyate 'rhann iha yasya nopamā c) // BC_1.1 x(cāsīd viśālonnatasānulakṣmyā payodapaṅktyeva parītapārśvaṃ xudagradhiṣṇyāṃ gagane 'vagāḍhaṃ puraṃ mahar2ṣeḥ kapilasya vastu c) // BC_1.2 x(csitonnateneva nayena hṛtvā kailāsaśailasya yad abhraśobhām xbhramād upetān vahadambuvāhān saṃbhāvanāṃ vā saphalīcakāra c) // BC_1.3 x(cratnaprabhodbhāsini yatra lebhe tamo na dāridryam ivāvakāśam xparārdhyapauraiḥ sahavāsatoṣāt kṛtasmitevātirarāja lakṣmīḥ c) // BC_1.4 tasmin vane śrīmati rājapatnī prasūtikālaṃ samavekṣamāṇā śayyāṃ vitānopahitāṃ prapede nārīsahasrair abhinandyamānā // BC_1.8 tataḥ prasannaś ca babhūva puṣyas tasyāś ca devyā vratasaṃskṛtāyāḥ pārśvāt suto lokahitāya jajñe nirvedanaṃ caiva nirāmayaṃ ca // BC_1.9 ūror yathaurvasya pṛthoś ca hastān māndhātur indrapratimasya mūrdhnaḥ kakṣīvataś caiva bhujāṃsadeśāt tathāvidhaṃ tasya babhūva janma // BC_1.10 x(cprātaḥ payodād iva tigmabhānuḥ samudbhavan so 'pi ca matṛkukṣeḥ xsphuran mayūkhair vihatāndhakāraiś cakāra lokaṃ kanakāvadātam c) // BC_1.26 x(ctaṃ jātamātram atha kāñcanayūpagauraṃ prītaḥ sahasranayaṇaḥ śanakair gṛhṇāt xmandārapuṣpanikaraiḥ saha tasya mūrdhni khān nirmale ca vinipetatur ambudhāre c) // BC_1.27 x(csurapradhānaiḥ paridhāryamāṇo dehāṃśujālair anurañjayaṃs tān xsaṃdhyābhrajāloparisaṃniviṣṭaṃ navoḍurājaṃ vijigāya lakṣmyā c) // BC_1.28 krameṇa garbhād abhiniḥsṛtaḥ san babhau (cyutaḥ cgataḥ )khād iva yonyajātaḥ kalpeṣv an(ekeṣu ca cekeṣv iva )bhāvitātmā yaḥ saṃprajānan suṣuve na mūḍhaḥ // BC_1.11 dīptyā ca dhairyeṇa (ca yo cśriyā )rarāja bālo ravir bhūmim ivāvatīrṇaḥ tathātidīpto 'pi nirīkṣyamāṇo jahāra cakṣūṃṣi yathā śaśāṅkaḥ // BC_1.12 sa hi svagātraprabhayojjvalantyā dīpaprabhāṃ bhāskaravan mumoṣa mahārhajāmbūnadacāruvarṇo vidyotayām āsa diśaś ca sarvāḥ // BC_1.13 (anākulānyubjacanākulāny abja)samudgatāni (niṣpeṣavadvyāyatacniṣpeṣavanty āyata)vikramāṇi tathaiva dhīrāṇi padāni sapta saptar1ṣitārāsadṛśo jagāma // BC_1.14 bodhāya jāto 'smi jagaddhitārtham antyā (bhavotpattir ctathotpattir )iyaṃ mameti caturdiśaṃ siṃhagatir vilokya vāṇīṃ ca bhavyārthakarīm uvāca // BC_1.15 khāt prasrute candramarīciśubhre dve vāridhāre śiśiroṣṇavīrye (śarīrasaṃsparśasukhāntarāya cśarīrasaukhyārtham anuttarasya nipetatur mūrdhani tasya saumye // BC_1.16 śrīmadvitāne kanakojjvalāṅge vaiḍūryapāde śayane śayānam yadgauravāt kāñcanapadmahastā yakṣādhipāḥ saṃparivārya tasthuḥ // BC_1.17 (ca cmāyātanūjasya )divaukasaḥ khe yasya prabhāvāt praṇataiḥ śirobhiḥ ādhārayan pāṇdaram ātapatraṃ bodhāya jepuḥ paramāśiṣaś ca // BC_1.18 mahoragā dharmaviśeṣatarṣād buddheṣv atīteṣu kṛtādhikārāḥ yam avyajan bhaktiviśiṣṭanetrā mandārapuṣpaiḥ samavākiraṃś ca // BC_1.19 tathāgatotpādaguṇena tuṣṭāḥ śuddhādhivāsāś ca viśuddhasattvāḥ devā nanandur vigate 'pi rāge magnasya duḥkhe jagato hitāya // BC_1.20 (yasya prasūtau cyasmin prasūte )girirājakīlā vātāhatā naur iva bhūś cacāla sacandanā cotpalapadmagarbhā papāta vṛṣṭir (gaganād cgagaṇād )anabhrāt // BC_1.21 vātā vavuḥ sparśasukhā manojñā divyāni vāsāṃsy avapātayantaḥ sūryaḥ sa evābhyadhikaṃ cakāśe jajvāla saumyārcir anīrito 'gniḥ // BC_1.22 prāguttare cāvasathapradeśe kūpaḥ svayaṃ prādur abhūt sitāmbuḥ antaḥpurāṇy āgatavismayāni yasmin kriyās tīrthae iva pracakruḥ // BC_1.23 dharmārthibhir bhūtagaṇaiś ca divyais taddarśanārthaṃ (vanam āpupūre cbalam āpa pūraḥ ) kautūhalenaiva ca pāda(pebhyaḥ cpaiś ca ) (puṣpāṇy akāle 'pi xxxxx cprapūjayām āsa sagandhapuṣ.paiḥ ) // BC_1.24 xxxx nidarśanāny atra ca no nibodha // BC_1.40 yad rājaśāstraṃ bhṛgur aṅgirā vā na cakratur vaṃśakarāv ṛṣī tau tayoḥ sutau saumya sasarjatus tat kālena śukraś ca bṛhaspatiś ca // BC_1.41 sārasvataś cāpi jagāda naṣṭaṃ vedaṃ punar yaṃ dadṛśur na pūrve vyāsas tathainaṃ bahudhā cakāra na yaṃ vasiṣṭhaḥ kṛtavān aśaktiḥ // BC_1.42 vālmīkir ādau ca sasarja padyaṃ jagrantha yan na cyavano mahar2ṣiḥ cikitsitaṃ yac ca cakāra nātriḥ paścāt tad ātreya ṛṣir jagāda // BC_1.43 yac ca dvijatvaṃ kuśiko na lebhe tad gādhinaḥ sūnur avāpa rājan velāṃ samudre sagaraś ca dadhre nekṣvākavo yāṃ prathamaṃ babandhuḥ // BC_1.44 ācāryakaṃ yogavidhau dvijānām aprāptam anyair janako jagāma khyātāni karmāṇi ca yāni śaureḥ śūrādayas teṣv abalā babhūvuḥ // BC_1.45 tasmāt pramāṇaṃ na vayo na (vaṃśaḥ ckālaḥ kaścit kvacic chraiṣṭhyam upaiti loke rājñām ṛṣīṇāṃ ca (hi tāni chitāni )tāni kṛtāni putrair akṛtāni pūrvaiḥ // BC_1.46 evaṃ nṛpaḥ pratyayitair dvijais tair āśvāsitaś cāpy abhinanditaś ca śaṅkām aniṣṭāṃ vijahau manastaḥ praharṣam evādhikam āruroha // BC_1.47 prītaś ca tebhyo dvijasattamebhyaḥ satkārapūrvaṃ pradadau dhanāni bhūyād ayaṃ bhūmipatir yathokto yāyāj jarām etya vanāni ceti // BC_1.48 atho nimittaiś ca tapobalāc ca taj janma janmāntakarasya buddhvā śākyeśvarasyālayam ājagāma saddharmatarṣād asito mahar2ṣiḥ // BC_1.49 taṃ brahmavidbrahma(vidaṃ cvidāṃ )jvalantaṃ brāhmyā śriyā caiva tapaḥśriyā ca rājño gurur gauravasatkriyābhyāṃ praveśayām āsa narendrasadma // BC_1.50 sa pārthivāntaḥpurasaṃnikarṣaṃ kumārajanmāgataharṣa(vegaḥ cvegaṃ ) viveśa dhīro (vanasaṃjñayeva cbalasaṃjñayaiva tapaḥprakarṣāc ca jarāśrayāc ca // BC_1.51 tato nṛpas taṃ munim āsanasthaṃ pādyārghyapūrvaṃ pratipūjya samyak nimantrayām āsa yathopacāraṃ purā vasiṣṭhaṃ sa ivāntidevaḥ // BC_1.52 dhanyo 'smy anugrāhyam idaṃ kulaṃ me yan māṃ didṛkṣur bhagavān upetaḥ ājñāpyatāṃ kiṃ karavāṇi saumya śiṣyo 'smi viśrambhitum arhasīti // BC_1.53 evaṃ nṛpeṇopamantritaḥ san sarveṇa bhāvena munir yathāvat (sa vismayotphullacsavismayotphulla)viśāladṛṣṭir gambhīradhīrāṇi vacāṃsy uvāca // BC_1.54 mahātmani tvayy upapannam etat priyātithau tyāgini dharmakāme sattvānvayajñānavayoanurūpā snigdhā yad evaṃ mayi te matiḥ syāt // BC_1.55 etac ca tad yena nṛpar1ṣayas te dharmeṇa (sūkṣmeṇa dhanāny avāpya csūkṣmāṇi dhanāny apāsya ) nityaṃ tyajanto vidhivad babhūvus tapobhir āḍhyā vibhavair daridrāḥ // BC_1.56 prayojanaṃ yat tu mamopayāne tan me śṛṇu prītim upehi ca tvam divyā (mayādityacmayādivya)pathe śrutā vāg bodhāya jātas tanayas taveti // BC_1.57 śrutvā vacas tac ca manaś ca yuktvā jñātvā nimittaiś ca tato 'smy upetaḥ didṛkṣayā śākyakuladhvajasya śakradhvajasyeva samucchritasya // BC_1.58 ity etad evaṃ vacanaṃ niśamya praharṣasaṃbhrāntagatir narendraḥ ādāya dhātryaṅkagataṃ kumāraṃ saṃdarśayām āsa tapodhanāya // BC_1.59 cakrāṅkapādaṃ sa (tato ctathā )mahar2ṣir jālāvanaddhāṅgulipāṇipādam sorṇabhruvaṃ vāraṇavastikośaṃ savismayaṃ rājasutaṃ dadarśa // BC_1.60 dhātryaṅkasaṃviṣṭam avekṣya cainaṃ devyaṅkasaṃviṣṭam ivāgnisūnum babhūva (pakṣmāntavicañcitāśrur cpakṣmāntar iva añcitāśrur niśvasya caiva tridivonmukho 'bhūt // BC_1.61 dṛṣṭvāsitaṃ tv aśrupariplutākṣaṃ snehāt (tanūjasya ctu putrasya )nṛpaś cakampe sagadgadaṃ bāṣpakaṣāyakaṇṭhaḥ papraccha (sa cca )prāñjalir ānatāṅgaḥ // BC_1.62 alpāntaraṃ yasya vapuḥ (surebhyo cmuneḥ syād bahvadbhutaṃ yasya ca janma dīptam yasyottamaṃ bhāvinam āttha cārthaṃ taṃ prekṣya kasmāt tava dhīra bāṣpaḥ // BC_1.63 api sthirāyur bhagavan kumāraḥ kaccin na śokāya mama prasūtaḥ (labdhā clabdhaḥ )kathaṃcit salilāñjalir me na khalv imaṃ pātum upaiti kālaḥ // BC_1.64 apy akṣayaṃ me yaśaso nidhānaṃ kaccid dhruvo me kulahastasāraḥ api prayāsyāmi sukhaṃ paratra (supto 'pi csupte 'pi )putre 'nimiṣaikacakṣuḥ // BC_1.65 kaccin na me jātam aphullam eva kula(pravālaṃ cprabālaṃ )pariśoṣabhāgi kṣipraṃ vibho brūhi na me 'sti śāntiḥ snehaṃ sute vetsi hi bāndhavānām // BC_1.66 ity āgatāvegam aniṣṭabuddhyā buddhvā narendraṃ sa munir babhāṣe mā bhūn matis te nṛpa kācid anyā niḥsaṃśayaṃ tad yad avocam asmi // BC_1.67 nāsyānyathātvaṃ prati vikriyā me svāṃ vañcanāṃ tu prati viklavo 'smi kālo hi me yātum ayaṃ ca jāto jātikṣayasyāsulabhasya boddhā // BC_1.68 vihāya rājyaṃ viṣayeṣv anāsthas tīvraiḥ prayatnair adhigamya tattvam jagaty ayaṃ mohatamo nihantuṃ jvaliṣyati jñānamayo hi sūryaḥ // BC_1.69 duḥkhārṇavād vyādhivikīrṇaphenāj jarātaraṅgān maraṇogravegāt uttārayiṣyaty ayam uhyamānam (ārtaṃ cārttaṃ )jagaj jñānamahāplavena // BC_1.70 prajñāmbuvegāṃ sthiraśīlavaprāṃ samādhiśītāṃ vratacakravākām asyottamāṃ dharmanadīṃ pravṛttāṃ tṛṣṇārditaḥ pāsyati jīvalokaḥ // BC_1.71 duḥkhārditebhyo viṣayāvṛtebhyaḥ saṃsārakāntārapathasthitebhyaḥ ākhyāsyati hy eṣa vimokṣamārgaṃ mārgapranaṣṭebhya ivādhvagebhyaḥ // BC_1.72 vidahyamānāya janāya loke rāgāgnināyaṃ viṣayendhanena prahlādam ādhāsyati dharmavṛṣṭyā vṛṣṭyā mahāmegha ivātapānte // BC_1.73 tṛṣṇārgalaṃ mohatamaḥkapāṭaṃ dvāraṃ prajānām apayānahetoḥ vipāṭayiṣyaty ayam uttamena saddharmatāḍena durāsadena // BC_1.74 svair mohapāśaiḥ pariveṣṭitasya duḥkhābhibhūtasya nirāśrayasya lokasya saṃbudhya ca dharmarājaḥ kariṣyate bandhanamokṣam eṣaḥ // BC_1.75 tan mā kṛthāḥ śokam imaṃ prati tvam (asmin sa śocyo 'sti ctat saumya śocye hi )manuṣyaloke mohena vā kāmasukhair madād vā yo naiṣṭhikaṃ śroṣyati nāsya dharmam // BC_1.76 bhraṣṭasya tasmāc ca guṇād ato me dhyānāni labdhvāpy akṛtārthataiva dharmasya tasyā śravaṇād ahaṃ hi manye vipattiṃ tridive 'pi vāsam // BC_1.77 iti śrutārthaḥ sasuhṛt sadāras tyaktvā viṣādaṃ mumude narendraḥ evaṃvidho 'yaṃ tanayo mameti mene sa hi svām api (sāravattām csāramattām ) // BC_1.78 (ārṣeṇa cāryeṇa )mārgeṇa tu yāsyatīti cintāvidheyaṃ hṛdayaṃ cakāra na khalv asau na priyadharmapakṣaḥ saṃtānanāśāt tu bhayaṃ dadarśa // BC_1.79 atha munir asito nivedya tattvaṃ sutaniyataṃ sutaviklavāya rājñe sabahumatam udīkṣyamāṇarūpaḥ pavanapathena yathāgataṃ jagāma // BC_1.80 kṛta(mitir cmatir )anujāsutaṃ ca dṛṣṭvā munivacanaśravaṇe ca tanmatau ca bahuvidham anukampayā sa sādhuḥ priyasutavad viniyojayāṃ cakāra // BC_1.81 narapatir api putrajanmatuṣṭo viṣaya(gatāni cmatāni )vimucya bandhanāni kulasadṛśam acīkarad yathāvat priya(tanayas ctanayaṃ )tanayasya jātakarma // BC_1.82 daśasu pariṇateṣv ahaḥsu (caiva ccaivaṃ prayatamanāḥ parayā mudā parītaḥ akuruta japahomamaṅgalādyāḥ (paramabhavāya cparamatamāḥ sa )sutasya devatejyāḥ // BC_1.83 api ca śatasahasrapūṛnasaṃkhyāḥ sthirabalavattanayāḥ sahemaśṛṅgīḥ anupagatajarāḥ payasvinīr gāḥ svayam adadāt sutavṛddhaye dvijebhyaḥ // BC_1.84 bahuvidhaviṣayās tato yatātmā svahṛdayatoṣakarīḥ kriyā vidhāya guṇavati (niyate cdivase )śive muhūrte matim akaron muditaḥ purapraveśe // BC_1.85 dviradaradamayīm atho mahārhāṃ sitasitapuṣpabhṛtāṃ maṇipradīpām abhajata śivikāṃ śivāya devī tanayavatī praṇipatya devatābhyaḥ // BC_1.86 puram atha purataḥ praveśya patnīṃ sthavirajanānugatām apatyanāthām nṛpatir api jagāma paurasaṃghair divam amarair maghavān ivārcyamānaḥ // BC_1.87 bhavanam atha vigāhya śākyarājo bhava iva ṣaṇmukhajanmanā pratītaḥ idam idam iti harṣapūrṇavaktro bahuvidhapuṣṭiyaśaskaraṃ vyadhatta // BC_1.88 iti narapatiputrajanmavṛddhyā sajanapadaṃ kapilāhvayaṃ puraṃ tat dhanadapuram ivāpsaraso 'vakīrṇaṃ muditam abhūn nala(kūbarackūvara)prasūtau // BC_1.89 [[iti (cśrī-c)buddha-carite mahā-kāvye bhagavat-prasūtir nāma prathamaḥ sargaḥ -- 1 --]] ā janmano janma(jarāntagasya cjarāntakasya tasyātmajasyātmajitaḥ sa rājā ahany ahany arthagajāśvamitrair vṛddhiṃ yayau sindhur ivāmbuvegaiḥ // BC_2.1 dhanasya ratnasya ca tasya tasya kṛtākṛtasyaiva ca kāñcanasya tadā hi (naikān sa nidhīn avāpa cnaikātmanidhīn avāpi manorathasyāpy atibhārabhūtān // BC_2.2 ye padmakalpair api ca dvipendrair na maṇḍalaṃ śakyam ihābhinetum madotkaṭā haimavatā gajās te vināpi yatnād upatasthur enam // BC_2.3 nānāṅkacihnair navahemabhāṇḍair (vibhūṣitair cabhūṣitair )lambasaṭais tathānyaiḥ saṃcukṣubhe cāsya puraṃ turaṃgair balena maitryā ca dhanena cāptaiḥ // BC_2.4 puṣṭāś ca tuṣṭāś ca (tathāsya ctadāsya )rājye sādhvyo 'rajaskā guṇavatpayaskāḥ udagravatsaiḥ sahitā babhūvur bahvyo bahukṣīraduhaś ca gāvaḥ // BC_2.5 madhyasthatāṃ tasya ripur jagāma madhya(sthacsva)bhāvaḥ prayayau suhṛttvam viśeṣato dārḍhyam iyāya mitraṃ dvāv asya pakṣāv aparas tu (nāsa cnāśam ) // BC_2.6 tathāsya mandānilameghaśabdaḥ saudāminīkuṇḍala(maṇḍitābhraḥ cmaṇḍitāṅgaḥ ) vināśmavarṣāśanipātadoṣaiḥ kāle ca deśe pravavarṣa devaḥ // BC_2.7 ruroha (sasyaṃ csaṃyak )phalavad yathar2tu tadākṛtenāpi kṛṣiśrameṇa tā eva (cāsyauṣadhayo ccaivauṣadhayo )rasena sāreṇa caivābhyadhikā babhūvuḥ // BC_2.8 śarīrasaṃdehakare 'pi kāle saṃgrāmasaṃmardae iva pravṛtte svasthāḥ sukhaṃ caiva nirāmayaṃ ca prajajñire (kālavaśena cgarbhadharāś ca )nāryaḥ // BC_2.9 (pṛthag vratibhyo cyac ca pratibhvo )vibhave 'pi (garhye cśakye na prārthayanti sma narāḥ parebhyaḥ abhyarthitaḥ sūkṣmadhano 'pi (cāryas ccāyaṃ tadā na kaścid vimukho babhūva // BC_2.10 (nāgauravo cnāśa vadho )bandhuṣu nāpy adātā naivāvrato nānṛtiko na hiṃsraḥ āsīt tadā kaścana tasya rājye rājño yayāter iva nāhus.asya // BC_2.11 udyānadevāyatanāśramāṇāṃ kūpaprapāpuṣkariṇīvanānām cakruḥ kriyās tatra ca dharmakāmāḥ pratyakṣataḥ svargam ivopalabhya // BC_2.12 muktaś ca durbhikṣabhayāmayebhyo hṛṣṭo janaḥ (svargae csvargam )ivābhireme patnīṃ patir vā mahiṣī patiṃ vā parasparaṃ na vyabhiceratuś ca // BC_2.13 kaścit siṣeve rataye na kāmaṃ kāmārtham arthaṃ na jugopa kaścit kaścid dhanārthaṃ na cacāra dharmaṃ dharmāya kaścin na cakāra hiṃsām // BC_2.14 steyādibhiś cāpy (aribhiś cabhitaś )ca naṣṭaṃ svasthaṃ svacakraṃ paracakramuktam kṣemaṃ subhikṣaṃ ca babhūva tasya (purānaraṇyasya cpurāṇy araṇyāni )yathaiva rāṣṭre // BC_2.15 tadā hi tajjanmani tasya rājño manor ivādityasutasya rājye cacāra harṣaḥ praṇanāśa pāpmā jajvāla dharmaḥ kaluṣaḥ śaśāma // BC_2.16 evaṃvidhā rāja(kulasya saṃpat csutasya tasya sarvārthasiddhiś ca yato babhūva tato nṛpas tasya sutasya nāma sarvārthasiddho 'yam iti pracakre // BC_2.17 devī tu māyā vibudhar1ṣikalpaṃ dṛṣṭvā viśālaṃ tanayaprabhāvam jātaṃ praharṣaṃ na śaśāka soḍhuṃ tato (nivāsāya cavināśāya )divaṃ jagāma // BC_2.18 tataḥ kumāraṃ suragarbhakalpaṃ snehena bhāvena ca nirviśeṣam mātṛṣvasā mātṛsamaprabhāvā saṃvardhayām ātmajavad babhūva // BC_2.19 tataḥ sa bālārka ivodayasthaḥ samīrito vahnir ivānilena krameṇa samyag vavṛdhe kumāras tārādhipaḥ pakṣae ivātamaske // BC_2.20 tato mahārhāṇi ca candanāni ratnāvalīś cauṣadhibhiḥ sagarbhāḥ mṛgaprayuktān rathakāṃś ca haimān ācakrire 'smai suhṛdālayebhyaḥ // BC_2.21 vayoanurūpāṇi ca bhūṣaṇāni (hiraṇmayān chiraṇmayā )hasti(mṛgāśvakāṃś cmṛgāśvakāś )ca (rathāṃś crathāś )ca (goputrakasaṃprayuktān cgāvo vasanaprayuktā (putrīś cgantrīś )ca cāmīkararūpyacitrāḥ // BC_2.22 evaṃ sa tais tair viṣayopacārair vayoanurūpair upacaryamāṇaḥ bālo 'py abālapratimo babhūva dhṛtyā ca śaucena dhiyā śriyā ca // BC_2.23 vayaś ca kaumāram atītya (samyak cmadhyaṃ saṃprāpya (kāle pratipattikarma cbālaḥ sa hi rājasūnuḥ ) alpair ahobhir bahuvarṣagamyā jagrāha vidyāḥ svakulānurūpāḥ // BC_2.24 naiḥśreyasaṃ tasya tu bhavyam arthaṃ śrutvā purastād asitān mahar2ṣeḥ kāmeṣu saṅgaṃ janayāṃ babhūva (vanāni yāyād iti śākyarājaḥ cvṛddhir bhavacchākyakulasya rājñaḥ ) // BC_2.25 kulāt tato 'smai sthiraśīla(yuktāt csaṃyutāt sādhvīṃ vapurhrīvinayopapannām yaśodharāṃ nāma yaśoviśālāṃ (vāmābhidhānaṃ ctulyābhidhānaṃ )śriyam ājuhāva // BC_2.26 (vidyotamāno vapuṣā pareṇa cathāparaṃ bhūmipateḥ priyo 'yaṃ sanatkumārapratimaḥ kumāraḥ sārdhaṃ tayā śākyanarendravadhvā śacyā sahasrākṣa ivābhireme // BC_2.27 kiṃcin manaḥkṣobhakaraṃ pratīpaṃ (kathaṃ na ckathaṃca )paśyed iti so 'nucintya vāsaṃ nṛpo (vyādiśati chy ādiśati )sma tasmai harmyodareṣv eva na bhūpracāram // BC_2.28 tataḥ śarattoyadapāṇḍareṣu bhūmau vimāneṣv iva rāñjiteṣu harmyeṣu sarvar1tusukhāśrayeṣu strīṇām udārair vijahāra tūryaiḥ // BC_2.29 kalair hi cāmīkarabaddhakakṣair nārīkarāgrābhihatair mṛdaṅgaiḥ varāpsaronṛtyasamaiś ca nṛtyaiḥ kailāsavat tad bhavanaṃ rarāja // BC_2.30 vāgbhiḥ kalābhir lalitaiś ca (hāvair chārair madaiḥ sakhelair madhuraiś ca hāsaiḥ taṃ tatra nāryo ramayāṃ babhūvur bhrūvañcitair ardhanirīkṣitaiś ca // BC_2.31 (tataḥ sa ctataś ca )kāmāśrayapaṇḍitābhiḥ strībhir gṛhīto ratikarkaśābhiḥ vimānapṛṣṭhān na mahīṃ jagāma vimānapṛṣthād iva puṇyakarmā // BC_2.32 nṛpas tu tasyaiva vivṛddhihetos tadbhāvinārthena ca codyamānaḥ śame 'bhireme virarāma pāpād bheje damaṃ saṃvibabhāja sādhūn // BC_2.33 nādhīravat kāmasukhe sasañje na saṃrarañje viṣamaṃ jananyām dhṛtyendriyāśvāṃś capalān vijigye bandhūṃś ca paurāṃś ca guṇair jigāya // BC_2.34 nādhyaiṣṭa duḥkhāya parasya vidyāṃ jñānaṃ śivaṃ yat tu tad adhyagīṣṭa svābhyaḥ prajābhyo hi yathā tathaiva sarvaprajābhyaḥ śivam āśaśaṃse // BC_2.35 (bhaṃ ctaṃ )bhāsuraṃ cāṅgirasādhidevaṃ yathāvad ānarca tadāyuṣe saḥ juhāva havyāny akṛśe kṛśānau dadau dvijebhyaḥ kṛśanaṃ ca gāś ca // BC_2.36 sasnau śarīraṃ pavituṃ manaś ca tīrthāmbubhiś caiva guṇāmbubhiś ca vedopadiṣṭaṃ samam ātmajaṃ ca somaṃ papau śāntisukhaṃ ca hārdam // BC_2.37 sāntvaṃ babhāṣe na ca nārthavad yaj jajalpa tattvaṃ na ca vipriyaṃ yat sāntvaṃ hy atattvaṃ paruṣaṃ ca tattvaṃ hriyāśakan nātmana eva vaktum // BC_2.38 iṣṭeṣv aniṣṭeṣu ca kāryavatsu na rāgadoṣāśrayatāṃ prapede śivaṃ siṣeve (vyavahāraśuddhaṃ cavyavahāralabdhaṃ yajñaṃ hi mene na tathā (yathā tat cyathāvat ) // BC_2.39 āśāvate cābhigatāya sadyo deyāmbubhis tarṣam (acechidiṣṭa cacecchidiṣṭa ) yuddhād ṛte vṛttaparaśvadhena dviḍdarpam udvṛttam abebhidiṣṭa // BC_2.40 ekaṃ vininye sa jugopa sapta saptaiva tatyāja rarakṣa pañca prāpa trivargaṃ bubudhe trivargaṃ jajñe dvivargaṃ prajahau dvivargam // BC_2.41 kṛtāgaso 'pi pratipādya vadhyān nājīghanan nāpi ruṣā dadarśa babandha sāntvena phalena caitāṃs tyāgo 'pi teṣāṃ hy (anayāya dṛṣṭaḥ canapāyadṛṣṭaḥ ) // BC_2.42 ārṣāṇy acārīt paramavratāni vairāṇy ahāsīc cirasaṃbhṛtāni yaśāṃsi cāpadguṇagandhavanti rajāṃsy (ahārṣīn cahāsīn )malinīkarāṇi // BC_2.43 na cājihīrṣīd balim apravṛttaṃ na cācikīrṣīt paravastvabhidhyām na cāvivakṣīd dviṣatām adharmaṃ na (cāvivakṣīd ccādidhakṣīd )dhṛdayena manyum // BC_2.44 tasmiṃs tathā bhūmipatau pravṛtte bhṛtyāś ca paurāś ca tathaiva ceruḥ śamātmake cetasi viprasanne prayuktayogasya yathendriyāṇi // BC_2.45 kāle tataś cārupayodharāyāṃ yaśodharāyāṃ (svacsu)yaśodharāyām śauddhodane rāhusapatnavaktro jajñe suto rāhula eva nāmnā // BC_2.46 atheṣṭaputraḥ paramapratītaḥ kulasya vṛddhiṃ prati bhūmipālaḥ yathaiva putraprasave nananda tathaiva pautraprasave nananda // BC_2.47 (putrasya cpautrasya )me putragato (mameva cmamaiva snehaḥ kathaṃ syād iti jātaharṣaḥ kāle sa taṃ taṃ vidhim ālalambe putrapriyaḥ svargam ivārurukṣan // BC_2.48 sthitvā pathi prāthamakalpikānāṃ rājar1ṣabhāṇāṃ yaśasānvitānām śuklāny amuktvāpi tapāṃsy atapta (yajñaiś cyajñe )ca hiṃsārahitair ayaṣṭa // BC_2.49 ajājvaliṣṭātha sa puṇyakarmā nṛpaśriyā caiva tapaḥśriyā ca kulena vṛttena dhiyā ca dīptas tejaḥ sahasrāṃśur ivotsisṛkṣuḥ // BC_2.50 svāyaṃbhuvaṃ cārcikam arcayitvā jajāpa putrasthitaye sthitaśrīḥ cakāra karmāṇi ca duṣkarāṇi prajāḥ sisṛkṣuḥ ka ivādikāle // BC_2.51 tatjyāja śastraṃ vimamarśa śāstraṃ śamaṃ siṣeve niyamaṃ viṣehe vaśīva kaṃcid viṣayaṃ na bheje piteva sarvān viṣayān dadarśa // BC_2.52 babhāra rājyaṃ sa hi putrahetoḥ putraṃ kulārthaṃ yaśase kulaṃ tu svargāya śabdaṃ divam ātmahetor dharmārtham ātmasthitim ācakāṅkṣa // BC_2.53 evaṃ sa dharmaṃ vividhaṃ cakāra sadbhir nipātaṃ śrutitaś ca siddham dṛṣṭvā kathaṃ putramukhaṃ suto me vanaṃ na yāyād iti nāthamānaḥ // BC_2.54 rirakṣiṣantaḥ śriyam ātma(saṃsthāṃ csaṃsthā rakṣanti putrān bhuvi bhūmipālāḥ putraṃ narendraḥ sa tu dharmakāmo rarakṣa dharmād (viṣayeṣu muñcan cviṣayeṣv amuñcat ) // BC_2.55 vanam anupamasattvā bodhisattvās tu sarve viṣayasukharasajñā jagmur utpannaputrāḥ ata upacitakarmā rūḍhamūle 'pi hetau sa ratim upasiṣeve bodhim (āpan na yāvat cāpannayāvat ) // BC_2.56 [[iti (cśrī-c)buddha-carite mahā-kāvye 'ntaḥ-pura-vihāro nāma dvitīyaḥ sargaḥ -- 2 --]] tataḥ kadācin mṛduśādvalāni puṃskokilonnāditapādapāni śuśrāva padmākaramaṇḍitāni (gītair cśīte )nibaddhāni sa kānanāni // BC_3.1 śrutvā tataḥ strījanavallabhānāṃ manojñabhāvaṃ purakānanānām bahiḥprayāṇāya cakāra buddhim antargṛhe nāga ivāvaruddhaḥ // BC_3.2 tato nṛpas tasya niśamya bhāvaṃ putrābhidhānasya manorathasya snehasya lakṣmyā vayasaś ca yogyām ājñāpayām āsa vihārayātrām // BC_3.3 nivartayām āsa ca rājamārge saṃpātam ārtasya pṛthagjanasya mā bhūt kumāraḥ sukumāracittaḥ saṃvignacetā (iti civa )manyamānaḥ // BC_3.4 pratyaṅgahīnān vikalendriyāṃś ca jīrṇāturādīn kṛpaṇāṃś ca (dikṣu cbhikṣūn ) tataḥ samutsārya pareṇa sāmnā śobhāṃ (parāṃ cparā )rājapathasya cakruḥ // BC_3.5 tataḥ kṛte śrīmati rājamārge śrīmān vinītānucaraḥ kumāraḥ prāsādapṛṣṭhād avatīrya kāle kṛtābhyanujño nṛpam abhyagacchat // BC_3.6 atho narendraḥ sutam āgatāśruḥ śirasy upāghrāya ciraṃ nirīkṣya gaccheti cājñāpayati sma vācā snehān na cainaṃ manasā mumoca // BC_3.7 tataḥ sa jāmbūnadabhāṇḍabhṛdbhir yuktaṃ caturbhir nibhṛtais turaṃgaiḥ aklība(vidvaccvidyuc)chuciraśmidhāraṃ hiraṇmayaṃ syandanam āruroha // BC_3.8 tataḥ prakīrṇojjvalapuṣpajālaṃ viṣaktamālyaṃ pracalatpatākam mārgaṃ prapede sadṛśānuyātraś candraḥ sanakṣatra ivāntarīkṣam // BC_3.9 kautūhalāt sphītataraiś ca netrair (nīlotpalārdhair cnīlotpalābhair )iva (kīryamāṇam ckīryamāṇaḥ ) śanaiḥ śanai rājapathaṃ jagāhe pauraiḥ samantād abhivīkṣyamāṇaḥ // BC_3.10 taṃ tuṣṭuvuḥ saumyaguṇena kecid vavandire dīptatayā tathānye saumukhyatas tu śriyam asya kecid vaipulyam āśaṃsiṣur āyuṣaś ca // BC_3.11 niḥsṛtya kubjāś ca mahākulebhyo vyūhāś ca kairātakavāmanānām nāryaḥ kṛśebhyaś ca niveśanebhyo devānuyānadhvajavat praṇemuḥ // BC_3.12 tataḥ kumāraḥ khalu gacchatīti śrutvā striyaḥ preṣyajanāt pravṛttim didṛkṣayā harmyatalāni jagmur janena mānyena kṛtābhyanujñāḥ // BC_3.13 tāḥ srastakāñcīguṇavighnitāś ca suptaprabuddhākulalocanāś ca vṛttāntavinyastavibhūṣaṇāś ca (kautūhalenānibhṛtāḥ ckautūhalenāpi bhṛtāḥ )parīyuḥ // BC_3.14 prāsādasopānatalapraṇādaiḥ kāñcīravair nūpuranisvanaiś ca (vitrāsayantyo cvibhrāmayantyo )gṛhapakṣisaṃghān anyoanyavegāṃś ca samākṣipantyaḥ // BC_3.15 kāsāṃcid āsāṃ tu varāṅganānāṃ jātatvarāṇām api sotsukānām gatiṃ gurutvāj jagṛhur viśālāḥ śroṇīrathāḥ pīnapayodharāś ca // BC_3.16 śīghraṃ samarthāpi tu gantum anyā gatiṃ nijagrāha yayau na tūrṇam (hriyāpragalbhā vinigūhamānā chriyā pragalbhāni nigūhamānā (rahaḥprayuktāni crahaḥ prayuktāni )vibhūṣaṇāni // BC_3.17 parasparotpīḍanapiṇḍitānāṃ saṃmarda(saṃkṣobhitacsaṃśobhita)kuṇḍalānām tāsāṃ tadā sasvanabhūṣaṇānāṃ vātāyaneṣv apraśamo babhūva // BC_3.18 vātāyanebhyas tu viniḥsṛtāni paras(parāyāsitacparopāsita)kuṇḍalāni strīṇāṃ virejur mukhapaṅkajāni saktāni harmyeṣv iva paṅkajāni // BC_3.19 tato vimānair yuvatī(karālaiḥ ckalāpaiḥ kautūhalodghāṭitavātayānaiḥ śrīmat samantān nagaraṃ babhāse viyadvimānair iva sāpsarobhiḥ // BC_3.20 vātāyanānām aviśālabhāvād anyoanyagaṇḍārpitakuṇḍalānām mukhāni rejuḥ pramadottamānāṃ baddhāḥ kalāpā iva paṅkajānām // BC_3.21 (taṃ tāḥ ctasmin )kumāraṃ pathi vīkṣamāṇāḥ striyo babhur gām iva gantukāmāḥ ūrdhvonmukhāś cainam udīkṣamāṇā narā babhur dyām iva gantukāmāḥ // BC_3.22 dṛṣṭvā ca taṃ rājasutaṃ striyas tā jājvalyamānaṃ vapuṣā śriyā ca dhanyāsya bhāryeti śanair avocañ śuddhair manobhiḥ khalu nānyabhāvāt // BC_3.23 ayaṃ kila vyāyatapīnabāhū rūpeṇa sākṣād iva puṣpaketuḥ tyaktvā śriyaṃ dharmam upaiṣyatīti tasmin (hi tā chitā )gauravam eva cakruḥ // BC_3.24 kīrṇaṃ tathā rājapathaṃ kumāraḥ paurair vinītaiḥ śucidhīraveṣaiḥ tat pūrvam ālokya jaharṣa kiṃcin mene punarbhāvam ivātmanaś ca // BC_3.25 puraṃ tu tat svargam iva prahṛṣṭaṃ śuddhādhivāsāḥ samavekṣya devāḥ jīrṇaṃ naraṃ nirmamire prayātuṃ saṃcodanārthaṃ kṣitipātmajasya // BC_3.26 tataḥ kumāro jarayābhibhūtaṃ dṛṣṭvā narebhyaḥ pṛthagākṛtiṃ tam uvāca saṃgrāhakam āgatāsthas tatraiva niṣkampaniviṣṭadṛṣṭiḥ // BC_3.27 ka eṣa bhoḥ sūta naro 'bhyupetaḥ keśaiḥ sitair yaṣṭiviṣaktahastaḥ bhrūsaṃvṛtākṣaḥ śithilānatāṅgaḥ kiṃ vikriyaiṣā prakṛtir yadṛcchā // BC_3.28 ity evam uktaḥ sa rathapraṇetā nivedayām āsa nṛpātmajāya saṃrakṣyam apy artham adoṣadarśī tair eva devaiḥ kṛtabuddhimohaḥ // BC_3.29 rūpasya (hantrī chartrī )vyasanaṃ balasya śokasya yonir nidhanaṃ ratīnām nāśaḥ smṛtīnāṃ ripur indriyāṇām eṣā jarā nāma yayaiṣa bhagnaḥ // BC_3.30 pītaṃ hy anenāpi payaḥ śiśutve kālena bhūyaḥ (parisṛptam cparimṛṣṭam )urvyām krameṇa bhūtvā ca yuvā vapuṣmān krameṇa tenaiva jarām upetaḥ // BC_3.31 ity evam ukte calitaḥ sa kiṃcid rājātmajaḥ sūtam idaṃ babhāṣe kim eṣa doṣo bhavitā mamāpīty asmai tataḥ sārathir abhyuvāca // BC_3.32 āyuṣmato 'py eṣa vayaḥ(prakarṣo cprakarṣān niḥsaṃśayaṃ kālavaśena bhāvī evaṃ jarāṃ rūpavināśayitrīṃ jānāti caivecchati (caiva ccaiṣa )lokaḥ // BC_3.33 tataḥ sa pūrvāśayaśuddhabuddhir vistīrṇakalpācitapuṇyakarmā śrutvā jarāṃ saṃvivije mahātmā mahāśaner ghoṣam ivāntike gauḥ // BC_3.34 niḥśvasya dīrghaṃ (svaśiraḥ csa śiraḥ )prakampya tamiṃś ca jīrṇe viniveśya cakṣuḥ tāṃ caiva dṛṣṭvā janatāṃ saharṣāṃ vākyaṃ sa (saṃvigna csaṃvignam )idaṃ jagāda // BC_3.35 evaṃ jarā hanti ca nirviśeṣaṃ smṛtiṃ ca rūpaṃ ca parākramaṃ ca na caiva saṃvegam upaiti lokaḥ pratyakṣato 'pīdṛśam īkṣamāṇaḥ // BC_3.36 evaṃ gate sūta nivartayāśvān śīghraṃ gṛhāṇy eva bhavān prayātu udyānabhūmau hi kuto ratir me jarā(bhaye cbhave )cetasi vartamāne // BC_3.37 athājñayā bhartṛsutasya tasya nivartayām āsa rathaṃ niyantā tataḥ kumāro bhavanaṃ tad eva cintāvaśaḥ śūnyam iva prapede // BC_3.38 yadā tu tatraiva na śarma lebhe jarā jareti praparīkṣamāṇaḥ tato narendrānumataḥ sa bhūyaḥ krameṇa tenaiva bahir jagāma // BC_3.39 athāparaṃ vyādhiparītadehaṃ tae eva devāḥ sasṛjur manuṣyam dṛṣṭvā ca taṃ sārathim ābabhāṣe śauddhodanis tadgatadṛṣṭir eva // BC_3.40 sthūlodaraḥ śvāsacalaccharīraḥ srastāṃsabāhuḥ kṛśapāṇdugātraḥ ambeti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ (samāśritya csamāśliṣya )naraḥ ka eṣaḥ // BC_3.41 tato 'bravīt sārathir asya saumya dhātuprakopaprabhavaḥ pravṛddhaḥ rogābhidhānaḥ sumahān anarthaḥ (śakto cśakro )api yenaiṣa kṛto 'svatantraḥ // BC_3.42 ity ūcivān rājasutaḥ sa bhūyas taṃ sānukampo naram īkṣamāṇaḥ asyaiva (jāto cjātaḥ [sic; wrong sandhi in ehj])pṛthag eṣa doṣaḥ sāmānyato rogabhayaṃ prajānām // BC_3.43 tato babhāṣe sa rathapraṇetā kumāra sādhāraṇa eṣa doṣaḥ evaṃ hi rogaih paripīḍyamāno rujāturo harṣam upaiti lokaḥ // BC_3.44 iti śrutārthaḥ sa viṣaṇṇacetāḥ prāvepatāmbūrmigataḥ śaśīva idaṃ ca vākyaṃ karuṇāyamānaḥ provāca kiṃcinmṛdunā svareṇa // BC_3.45 idaṃ ca rogavyasanaṃ prajānāṃ paśyaṃś ca viśrambham upaiti lokaḥ (vistīrṇam ajñānam cvistīrṇavijñānam )aho narāṇāṃ hasanti ye rogabhayair amuktāḥ // BC_3.46 nivartyatāṃ sūta (bahiḥcvahiḥ)prayāṇān narendrasadmaiva rathaḥ prayātu śrutvā ca me rogabhayaṃ ratibhyaḥ pratyāhataṃ saṃkucatīva cetaḥ // BC_3.47 tato nivṛttaḥ sa nivṛttaharṣaḥ pradhyānayuktaḥ praviveśa (veśma csadma ) taṃ dvis tathā prekṣya ca saṃnivṛttaṃ (paryeṣaṇaṃ cpury āgamaṃ )bhūmipatiś cakāra // BC_3.48 śrutvā nimittaṃ tu nivartanasya saṃtyaktam ātmānam anena mene mārgasya śaucādhikṛtāya caiva cukrośa ruṣṭo 'pi ca nogradaṇḍaḥ // BC_3.49 bhūyaś ca tasmai vidadhe sutāya viśeṣayuktaṃ viṣaya(pracāram cprakāram ) calendriyatvād api (nāma sakto cnāpi śakto nāsmān vijahyād iti nāthamānaḥ // BC_3.50 yadā ca śabdādibhir indriyārthair antaḥpure naiva suto 'sya reme tato (bahir cvahir )vyādiśati sma yātrāṃ rasāntaraṃ syād iti manyamānaḥ // BC_3.51 snehāc ca bhāvaṃ tanayasya buddhvā (sa rāgacsaṃvega)doṣān avicintya kāṃścit yogyāḥ samājñāpayati sma tatra kalāsv abhijñā iti vāramukhyāḥ // BC_3.52 tato viśeṣeṇa narendramārge svalaṃkṛte caiva parīkṣite ca (vyatyasya cvyatyāsya )sūtaṃ ca rathaṃ ca rājā prasthāpayām āsa bahiḥ kumāram // BC_3.53 tatas tathā gacchati rājaputre tair eva devair vihito gatāsuḥ taṃ caiva mārge mṛtam uhyamānaṃ sūtaḥ kumāraś ca dadarśa nānyaḥ // BC_3.54 athābravīd rājasutaḥ sa sūtaṃ naraiś caturbhir hriyate ka eṣaḥ dīnair manuṣyair anugamyamāno (x bhūṣitaś cāpy cyo bhūṣito 'śvāsy )avarudyate ca // BC_3.55 tataḥ sa śuddhātmabhir eva devaiḥ śuddhādhivāsair abhibhūtacetāḥ avācyam apy artham imaṃ niyantā (pravyājahārārthavadīśvarāya cpravyājahārārthavid īśvarāya ) // BC_3.56 buddhīndriyaprāṇaguṇair viyuktaḥ supto visaṃjñas tṛṇakāṣṭhabhūtaḥ (saṃvardhya csaṃbadhya )saṃrakṣya ca yatnavadbhiḥ (priyapriyais cpriyāpriyais )tyajyatae eṣa ko 'pi // BC_3.57 iti praṇetuḥ sa niśamya vākyaṃ saṃcukṣubhe kiṃcid uvāca cainam kiṃ (kevalo 'syaiva ckevalasyaiva )janasya dharmaḥ sarvaprajānām ayam īdṛśo 'ntaḥ // BC_3.58 tataḥ praṇetā vadati sma tasmai sarvaprajānām (idam cayam )anta(karma ckarmā ) hīnasya madhyasya mahātmano vā sarvasya loke niyato vināśaḥ // BC_3.59 tataḥ sa dhīro 'pi narendrasūnuḥ śrutvaiva mṛtyuṃ viṣasāda sadyaḥ aṃsena saṃśliṣya ca kūbarāgraṃ provāca nihrādavatā svareṇa // BC_3.60 iyaṃ ca niṣṭhā (niyatā cniyataṃ )prajānāṃ pramādyati tyaktabhayaś ca lokaḥ manāṃsi śaṅke kaṭhināni nṝṇāṃ svasthās tathā hy adhvani vartamānāḥ // BC_3.61 tasmād (rathaḥ crathaṃ )sūta nivartyatāṃ no vihāra(bhūmer cbhūmau )na hi deśakālaḥ jānan vināśaṃ katham (ārticārtti)kāle sacetanaḥ syād iha hi pramattaḥ // BC_3.62 iti bruvāṇe 'pi narādhipātmaje nivartayām āsa sa naiva taṃ ratham viśeṣayuktaṃ tu narendraśāsanāt sa padmaṣaṇḍaṃ vanam eva niryayau // BC_3.63 tataḥ śivaṃ kusumitabālapādapaṃ paribhramatpramuditamattakokilam vimānavat (sa kamalacsakamala)cārudīrghikaṃ dadarśa tad vanam iva nandanaṃ vanam // BC_3.64 varāṅganāgaṇakalilaṃ nṛpātmajas tato balād vanam (atinīyate cabhinīyate )sma tat varāpsaro(vṛtam cnṛtyam )alakādhipālayaṃ navavrato munir iva vighnakātaraḥ // BC_3.65 [[iti (cśrī-c)buddha-carite mahā-kāvye saṃvego1tpattir nāma tṛtīyaḥ sargaḥ -- 3 --]] tatas tasmāt purodyānāt kautūhalacalekṣaṇāḥ $ pratyujjagmur nṛpasutaṃ prāptaṃ varam iva striyaḥ // BC_4.1 abhigamya ca tās tasmai vismayotphullalocanāḥ cakrire samudācāraṃ padmakośanibhaiḥ karaiḥ // BC_4.2 tasthuś ca parivāryainaṃ manmathākṣiptacetasaḥ niścalaiḥ pritivikacaiḥ pibantya iva locanaiḥ // BC_4.3 taṃ hi tā menire nāryaḥ kāmo vigrahavān iti śobhitaṃ lakṣaṇair dīptaiḥ sahajair bhūṣaṇair iva // BC_4.4 saumyatvāc caiva dhairyāc ca kāścid enaṃ prajajñire avatīrṇo mahīṃ sākṣād (gūḍhāṃśuś csudhāṃśuś )candramā (iti civa ) // BC_4.5 tasya tā vapuṣākṣiptā (nigṛhītaṃ cnirgrahītuṃ )jajṛmbhire anyoanyaṃ dṛṣṭibhir (hatvā cgatvā śanaiś ca viniśaśvasuḥ // BC_4.6 evaṃ tā dṛṣṭimātreṇa nāryo dadṛśur eva tam na vyājahrur na jahasuḥ prabhāveṇāsya yantritāḥ // BC_4.7 tās tathā tu nirārambhā dṛṣṭvā praṇayaviklavāḥ purohitasuto dhīmān udāyī vākyam abravīt // BC_4.8 sarvāḥ sarvakalājñāḥ stha bhāvagrahaṇapaṇḍitāḥ rūpacāturyasaṃpannāḥ svaguṇair mukhyatāṃ gatāḥ // BC_4.9 (śobhayeta cśobhayeta )guṇair ebhir api tān uttarān kurūn kuverasyāpi (cākrīḍaṃ cca krīḍaṃ prāg eva vasudhām imām // BC_4.10 śaktāś cālayituṃ yūyaṃ vītarāgān ṛṣīn api apsarobhiś ca kalitān grahītuṃ vibudhān api // BC_4.11 bhāvajñānena hāvena (rūpacāturyaccāturyā rūpa)saṃpadā strīṇām eva ca śaktāḥ stha saṃrāge kiṃ punar nṛṇām // BC_4.12 tāsām evaṃvidhānāṃ vo (viyuktānāṃ cniyuktānāṃ )svagocare iyam evaṃvidhā ceṣṭā na tuṣṭo 'smy ārjavena vaḥ // BC_4.13 idaṃ navavadhūnāṃ vo hrīnikuñcitacakṣuṣām sadṛśaṃ ceṣṭitaṃ hi syād api vā gopayoṣitām // BC_4.14 (yad cyady )api syād ayaṃ (dhīraḥ cvīraḥ śrīprabhāvān mahān iti strīṇām api mahat teja itaḥ kāryo 'tra niścayaḥ // BC_4.15 purā hi kāśisundaryā veśavadhvā mahān ṛṣiḥ tāḍito 'bhūt (padā vyāso cpadanyāsād durdharṣo (devatair cdaivatair )api // BC_4.16 manthālagautamo bhikṣur jaṅghayā (vāracbāla)mukhyayā piprīṣuś ca tadarthārthaṃ vyasūn niraharat purā // BC_4.17 gautamaṃ dīrghatapasaṃ mahar2ṣiṃ dīrghajīvinam yoṣit saṃtoṣayām āsa varṇasthānāvarā satī // BC_4.18 ṛṣyaśṛṅgaṃ munisutaṃ tathaiva strīṣv apaṇḍitam upāyair vividhaiḥ śāntā jagrāha ca jahāra ca // BC_4.19 viśvāmitro mahar2ṣiś ca vigāḍho 'pi (mahat tapaḥ cmahattapāḥ ) (daśa varṣāṇy ahar mene cdaśavarṣāṇy araṇyastho ghṛtācyāpsarasā hṛtaḥ // BC_4.20 evamādīn ṛṣīṃs tāṃs tān anayan vikriyāṃ striyaḥ lalitaṃ pūrvavayasaṃ kiṃ punar nṛpateḥ sutam // BC_4.21 tad evaṃ sati viśrabdhaṃ prayatadhvaṃ tathā yathā iyaṃ nṛpasya vaṃśaśrīr ito na syāt parāṅmukhī // BC_4.22 yā hi kāścid yuvatayo haranti sadṛśaṃ janam nikṛṣṭotkṛṣṭayor bhāvaṃ yā gṛhṇanti (tā tu [wrong sandhi in ehj??] ctu tāḥ )striyaḥ // BC_4.23 ity udāyivacaḥ śrutvā tā viddhā iva yoṣitaḥ samāruruhur ātmānaṃ kumāragrahaṇaṃ prati // BC_4.24 tā bhrūbhiḥ prekṣitair (hāvair cbhāvair hasitair (laḍitair clalitair )gataiḥ cakrur ākṣepikāś ceṣṭā bhītabhītā ivāṅganāḥ // BC_4.25 rājñas tu viniyogena kumārasya ca mārdavāt (jahuḥ cjahruḥ )kṣipram aviśrambhaṃ madena madanena ca // BC_4.26 atha nārījanavṛtaḥ kumāro vyacarad vanam vāsitāyūthasahitah karīva himavad vanam // BC_4.27 sa tasmin kānane ramye jajvāla strīpuraḥsaraḥ ākrīḍae iva (vibhrāje cbabhrāje vivasvān apsarovṛtaḥ // BC_4.28 madenāvarjitā nāma taṃ kāścit tatra yoṣitaḥ kaṭhinaiḥ paspṛśuḥ pīnaiḥ (saṃhatair csaṃghaṭṭair )valgubhiḥ stanaiḥ // BC_4.29 srastāṃsakomalālambamṛdubāhulatābalā anṛtaṃ skhalitaṃ kācit kṛtvainaṃ sasvaje balāt // BC_4.30 kācit tāmrādharauṣṭhena mukhenāsavagandhinā viniśaśvāsa karṇe 'sya rahasyaṃ śrūyatām iti // BC_4.31 kācid ājñāpayantīva provācārdrānulepanā iha bhaktiṃ kuruṣveti (hastasaṃśleṣalipsayā chastaṃ saṃśliṣya lipsayā ) // BC_4.32 muhur muhur madavyājasrastanīlāṃśukāparā ālakṣyaraśanā reje sphuradvidyud iva kṣapā // BC_4.33 kāścit kanakakāñcībhir mukharābhir itas tataḥ babhramur darśayantyo 'sya śroṇīs tanvaṃśukāvṛtāḥ // BC_4.34 cūtaśākhāṃ kusumitāṃ pragṛhyānyā lalambire suvarṇakalaśaprakhyān darśayantyaḥ payodharān // BC_4.35 kācit padmavanād etya sapadmā padmalocanā padmavaktrasya pārśve 'sya padmaśrīr iva tasthuṣī // BC_4.36 madhuraṃ gītam anvarthaṃ kācit sābhinayaṃ jagau taṃ svasthaṃ codayantīva vañcito 'sīty avekṣitaiḥ // BC_4.37 śubhena vadanenānyā bhrūkārmukavikarṣiṇā prāvṛtyānucakārāsya ceṣṭitaṃ (dhīracvīra)līlayā // BC_4.38 pīnavalgustanī kācid (dhāsāghūrṇitacvātāghūrṇita)kuṇḍalā uccair avajahāsainaṃ samāpnotu bhavān iti // BC_4.39 apayāntaṃ tathaivānyā babandhur mālyadāmabhiḥ kāścit sākṣepamadhurair jagṛhur vacanāṅkuśaiḥ // BC_4.40 pratiyogārthinī kācid gṛhītvā cūtavallarīm idaṃ puṣpaṃ tu kasyeti papraccha madaviklavā // BC_4.41 kācit puruṣavat kṛtvā gatiṃ saṃsthānam eva ca uvācainaṃ jitaḥ strībhir jaya bho pṛthivīm imām // BC_4.42 atha loleksaṇā kācij jighrantī nīlam utpalam kiṃcinmadakalair vākyair nṛpātmajam abhāṣata // BC_4.43 paśya bhartaś citaṃ cūtaṃ kusumair madhugandhibhiḥ hemapañjararuddho vā kokilo yatra kūjati // BC_4.44 aśoko dṛśyatām eṣa kāmiśokavivardhanaḥ ruvanti bhramarā yatra dahyamānā ivāgninā // BC_4.45 cūtayaṣṭyā samāśliṣṭo dṛśyatāṃ tilakadrumaḥ śuklavāsā iva naraḥ striyā pītāṅgarāgayā // BC_4.46 phullaṃ (kurubakaṃ ckuruvakaṃ )paśya (nirbhuktālaktakacnirmuktālaktaka)prabham yo nakhaprabhayā strīṇāṃ nirbhartsita ivānataḥ // BC_4.47 bālāśokaś ca nicito dṛśyatām eṣa pallavaiḥ yo 'smākaṃ hastaśobhābhir lajjamāna iva sthitaḥ // BC_4.48 dīrghikāṃ prāvṛtāṃ paśya tīrajaiḥ sinduvārakaiḥ pāṇḍurāṃśukasaṃvītāṃ śayānāṃ pramadām iva // BC_4.49 dṛśyatāṃ strīṣu māhātmyaṃ cakravāko hy asau jale pṛṣṭhataḥ preṣyavad bhāryām anuvarty anugacchati // BC_4.50 mattasya parapuṣṭasya ruvataḥ śrūyatāṃ dhvaniḥ aparaḥ kokilo (anvakṣaṃ pratiśrutkeva canutkaḥ pratiśrutyeva )kūjati // BC_4.51 api nāma vihaṃgānāṃ (vasantenāhṛto cvasantenāhito )madaḥ na tu (cintayato 'cintyaṃ ccintayataś cittaṃ janasya prājñamāninaḥ // BC_4.52 ity evaṃ tā yuvatayo manmathoddāmacetasaḥ kumāraṃ vividhais tais tair upacakramire nayaiḥ // BC_4.53 evam ākṣipyamāṇo 'pi sa tu dhairyāvṛtendriyaḥ martavyam iti sodvego na jaharṣa na (vivyathe csismiye ) // BC_4.54 tāsāṃ (tattve 'navasthānaṃ ctattvena vasthānaṃ dṛṣṭvā sa puruṣottamaḥ (samaṃ vignena csasaṃvignena )dhīreṇa cintayām āsa cetasā // BC_4.55 kiṃ (v imā cvinā )nāvagacchanti capalaṃ yauvanaṃ striyaḥ yato rūpeṇa (saṃmattaṃ jarā yan csaṃpannaṃ jareyaṃ )nāśayiṣyati // BC_4.56 nūnam etā na paśyanti kasyacid rogasaṃplavam tathā hṛṣṭā bhayaṃ tyaktvā jagati vyādhidharmiṇi // BC_4.57 anabhijñāś ca suvyaktaṃ mṛtyoḥ sarvāpahāriṇaḥ (tataḥ ctathā )svasthā nir(udvignāḥ cudvegāḥ krīḍanti ca hasanti ca // BC_4.58 jarāṃ (vyādhiṃ ca mṛtyuṃ cmṛtyuṃ ca vyādhiṃ )ca ko hi jānan sacetanaḥ svasthas tiṣṭhen niṣīded vā (śayed csuped )vā kiṃ punar haset // BC_4.59 yas tu dṛṣṭvā paraṃ jīrṇaṃ vyādhitaṃ mṛtam eva ca svastho bhavati nodvigno yathācetās tathaiva saḥ // BC_4.60 viyujyamāne (hi capi )tarau puṣpair api phalair api patati cchidyamāne vā tarur anyo na śocate // BC_4.61 iti dhyānaparaṃ dṛṣṭvā viṣayebhyo gataspṛham udāyī nītiśāstrajñas tam uvāca suhṛttayā // BC_4.62 ahaṃ nṛpatinā dattaḥ sakhā tubhyaṃ kṣamaḥ kila yasmāt tvayi vivakṣā me tayā praṇayavattayā // BC_4.63 ahitāt pratiṣedhaś ca hite cānupravartanam vyasane cāparityāgas trividhaṃ mitralakṣaṇam // BC_4.64 so 'haṃ maitrīṃ pratijñāya puruṣārthāt parāṅ(mukhaḥ cmukham ) yadi (tvā samupekṣeya ctvāṃ samupekṣeyaṃ na bhaven mitratā mayi // BC_4.65 tad bravīmi suhṛd bhūtvā taruṇasya vapuṣmataḥ idaṃ na pratirūpaṃ te strīṣv adākṣiṇyam īdṛśam // BC_4.66 anṛtenāpi nārīṇāṃ yuktaṃ samanuvartanam tadvrīḍāparihārārtham ātmaratyartham eva ca // BC_4.67 saṃnatis cānuvṛttiś ca strīṇāṃ hṛdayabandhanam snehasya hi guṇā yonir mānakāmāś ca yoṣitaḥ // BC_4.68 tad arhasi viśālākṣa hṛdaye 'pi parāṅmukhe rūpasyāsyānurūpeṇa dākṣiṇyenānuvartitum // BC_4.69 dākṣiṇyam auṣadhaṃ strīṇāṃ dākṣiṇyaṃ bhūṣaṇaṃ param dākṣiṇyarahitaṃ rūpaṃ niṣpuṣpam iva kānanam // BC_4.70 kiṃ vā dākṣiṇyamātreṇa bhāvenāstu parigrahaḥ viṣayān durlabhāṃl labdhvā na hy avajñātum arhasi // BC_4.71 kāmaṃ param iti jñātvā devo 'pi hi puraṃdaraḥ gautamasya muneḥ patnīm ahalyāṃ cakame purā // BC_4.72 agastyaḥ prārthayām āsa somabhāryāṃ ca rohiṇīm tasmāt tatsa(dṛśīṃ cdṛśaṃ )lebhe lopāmudrām iti śrutiḥ // BC_4.73 (utathyasya cautathyasya )ca bhāryāyāṃ mamatāyāṃ mahā(tapaḥ ctapāḥ ) mārutyāṃ janayām āsa bharadvājaṃ (bṛhascvṛhas)patiḥ // BC_4.74 (bṛhascvṛhas)pater mahiṣyāṃ ca juhvatyāṃ juhvatāṃ varaḥ budhaṃ vibudha(karmāṇaṃ cdharmāṇaṃ janayām āsa candramāḥ // BC_4.75 kālīm caiva purā kanyāṃ jalaprabhavasaṃbhavām jagāma yamunātīre jātarāgaḥ parāśaraḥ // BC_4.76 mātaṅgyām akṣamālāyāṃ garhitāyāṃ riraṃsayā kapiñjalādaṃ tanay.am vasiṣṭho 'janayan muniḥ // BC_4.77 yayātiś caiva rājar1ṣir vayasy api vinirgate viśvācyāpsarasā sārdhaṃ reme caitrarathe vane // BC_4.78 strīsaṃsargaṃ vināśāntaṃ pāṇḍur jñātvāpi kauravaḥ mādrīrūpaguṇākṣiptaḥ siṣeve kāmajam sukham // BC_4.79 karālajanakaś caiva hṛtvā brāhmaṇakanyakām avāpa bhraṃśam apy (evaṃ ceva na tu (seje na ctyajec ca )manmatham // BC_4.80 evamādyā mahātmāno viṣayān garhitān api ratihetor bubhujire prāg eva guṇasaṃhitān // BC_4.81 tvaṃ punar nyāyataḥ prāptān balavān rūpavān yuvā viṣayān avajānāsi yatra saktam idaṃ jagat // BC_4.82 iti śrutvā vacas tasya ślakṣṇam āgamasaṃhitam meghastanitanirghoṣaḥ kumāraḥ pratyabhāṣata // BC_4.83 upapannam idaṃ vākyaṃ sauhārdavyañjakaṃ tvayi atra ca tvānuneṣyāmi yatra mā duṣṭhu manyase // BC_4.84 nāvajānāmi (viṣayān cviṣayāñ jāne lokaṃ tadātmakam anityaṃ tu jagan matvā nātra me ramate manaḥ // BC_4.85 jarā vyādhiś ca mṛtyuś ca yadi na syād idaṃ trayam mamāpi hi manojñeṣu viṣayeṣu ratir bhavet // BC_4.86 nityaṃ yady api hi strīṇām etad eva vapur bhavet (doṣavatsv api csasaṃvitkasya )kāmeṣu (kāmaṃ rajyeta me manaḥ ctathāpi na ratiḥ kṣamā ) // BC_4.87 yadā tu (jarayāpītaṃ cjarayā pītaṃ rūpam āsāṃ bhaviṣyati ātmano 'py anabhipretaṃ mohāt tatra ratir bhavet // BC_4.88 mṛtyuvyādhijarā(dharmā cdharmo mṛtyuvyādhijarātmabhiḥ ramamāṇo (hy capy )asaṃvignaḥ samāno mṛgapakṣibhiḥ // BC_4.89 yad apy āttha mahātmānas te 'pi kāmātmakā iti saṃvego (atraiva catra na )kartavyo yadā teṣām api kṣayaḥ // BC_4.90 māhātmyaṃ na ca tan manye yatra sāmānyataḥ kṣayaḥ viṣayeṣu prasaktir vā yuktir vā nātmavattayā // BC_4.91 yad apy ātthānṛtenāpi strījane vartyatām iti anṛtaṃ nāvagacchāmi dākṣiṇyenāpi kiṃcana // BC_4.92 na cānuvartanaṃ tan me rucitaṃ yatra nārjavam sarvabhāvena saṃparko yadi nāsti dhig astu tat // BC_4.93 (adhrṭeḥ canṛte )śraddadhānasya saktasyādoṣadarśinaḥ kiṃ hi vañcayitavyaṃ syāj jātarāgasya cetasaḥ // BC_4.94 vañcayanti ca yady (evaṃ ceva jātarāgāḥ parasparam nanu naiva kṣamaṃ draṣṭuṃ narāḥ strīṇāṃ nṛṇām striyaḥ // BC_4.95 tad evaṃ sati duḥkhārtaṃ jarāmaraṇa(bhāginam cbhoginam ) na māṃ kāmeṣv anāryeṣu pratārayitum arhasi // BC_4.96 aho 'tidhīraṃ balavac ca te manaś caleṣu kāmeṣu ca sāradarśinaḥ bhaye (atitīvre capi tīvre )viṣayeṣu sajjase nirīkṣamāṇo maraṇādhvani prajāḥ // BC_4.97 ahaṃ punar bhīrur atīvaviklavo jarāvipadvyādhibhayaṃ vicintayan labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayan dīptam ivāgninā jagat // BC_4.98 asaṃśayaṃ mṛtyur iti prajānato narasya rāgo hṛdi yasya jāyate ayomayīṃ tasya paraimi cetanāṃ mahābhaye (rajyati crakṣati )yo na roditi // BC_4.99 atho kumāraś ca viniścayātmikāṃ cakāra kāmāśrayaghātinīṃ kathām janasya cakṣurgamanīyamaṇḍalo mahīdharaṃ cāstam iyāya bhāskaraḥ // BC_4.100 tato vṛthādhāritabhūṣaṇasrajaḥ kalāguṇaiś ca praṇayaiś ca niṣphalaiḥ svae eva bhāve vinigṛhya manmathaṃ puraṃ yayur bhagnamanorathāḥ striyaḥ // BC_4.101 tataḥ purodyānagatāṃ janaśriyaṃ nirīkṣya sāyaṃ pratisaṃhṛtāṃ punaḥ anityatāṃ sarvagatāṃ vicintayan viveśa dhiṣṇyaṃ kṣitipālakātmajaḥ // BC_4.102 tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva atha śrānto mantre bahuvividhamārge sasacivo na so 'nyat kāmebhyo niyamanam apaśyat sutamateḥ // BC_4.103 [[iti (cśrī-c)buddha-carite mahā-kāvye strī-vighātano nāma caturthaḥ sargaḥ -- 4 --]] sa tathā viṣayair vilobhyamānaḥ (paramārhair cparamohair )api śākyarājasūnuḥ na jagāma (dhṛtiṃ cratiṃ )na śarma lebhe hṛdaye siṃha ivātidigdhaviddhaḥ // BC_5.1 atha mantrisutaiḥ kṣamaiḥ kadācit sakhibhiś citrakathaiḥ kṛtānuyātraḥ vanabhūmididṛkṣayā śamepsur naradevānumato (bahiḥ cvahiḥ )pratasthe // BC_5.2 navarukmakhalīnakiṅkiṇīkaṃ pracalaccāmaracāruhemabhāṇḍam abhiruhya sa (kanthakaṃ ckaṇṭhakaṃ )sadaśvaṃ prayayau ketum iva drumābjaketuḥ // BC_5.3 sa (vikṛṣṭatarāṃ cnikṛṣṭatarāṃ )vanāntabhūmiṃ vanalobhāc ca yayau mahī(guṇāc ca cguṇecchuḥ ) salilourmivikārasīramārgāṃ vasudhāṃ caiva dadarśa kṛṣyamāṇām // BC_5.4 halabhinnavikīrṇaśaṣpadarbhāṃ hatasūkṣmakrimi(kīṭackāṇḍa)jantukīrṇām samavekṣya rasāṃ tathāvidhāṃ tāṃ svajanasyeva (vadhe cbadhe )bhṛśaṃ śuśoca // BC_5.5 kṛṣataḥ puruṣāṃś ca vīkṣamāṇaḥ pavanārkāṃśurajovibhinnavarṇān vahanaklamaviklavāṃś ca dhuryān paramāryaḥ paramāṃ kṛpāṃ cakāra // BC_5.6 avatīrya tatas turaṃgapṛṣṭhāc chanakair gāṃ (vyacarac chucā cvyacarat śucā )parītaḥ jagato jananavyayaṃ vicinvan kṛpaṇaṃ khalv idam ity uvāca (cārtaḥ ccārttaḥ ) // BC_5.7 manasā ca viviktatām abhīpsuḥ suhṛdas tān anuyāyino nivārya (abhitaś calacabhitārala)cāruparṇavatyā vijane mūlam upeyivān sa jambvāḥ // BC_5.8 niṣasāda (sa yatra śaucavatyāṃ cca patrakhoravatyāṃ bhuvi (vaiḍūryacvaidūrya)nikāśaśādvalāyām jagataḥ prabhavavyayau (vicinvan cvicintya manasaś ca sthitimārgam ālalambe // BC_5.9 samavāptamanaḥsthitiś ca sadyo viṣayecchādibhir ādhibhiś ca muktaḥ savitarkavicāram āpa śāntaṃ prathamaṃ dhyānam an(āsravacāśrava)prakāram // BC_5.10 adhigamya tato vivekajaṃ tu paramaprītisukhaṃ ((cmanaḥc))samādhim idam eva tataḥ paraṃ pradadhyau manasā lokagatiṃ (niśāmya cniśamya )samyak // BC_5.11 kṛpaṇaṃ (bata cvata )yaj janaḥ svayaṃ sann a(vaśo craso )vyādhijarāvināśa(dharmā cdharmaḥ ) jarayārditam āturaṃ mṛtaṃ vā param ajño vijugupsate madāndhaḥ // BC_5.12 iha ced aham īdṛśaḥ svayaṃ san vijugupseya paraṃ tathāsvabhāvam na bhavet sadṛśaṃ hi tat kṣamaṃ vā paramaṃ dharmam imaṃ vijānato me // BC_5.13 iti tasya vipaśyato yathāvaj jagato vyādhijarāvipattidoṣān balayauvanajīvita(pravṛtto cpravṛttau vijagāmātmagato madaḥ kṣaṇena // BC_5.14 na jaharṣa na cāpi cānutepe vicikitsāṃ na yayau na tandrinidre na ca kāmaguṇeṣu saṃrarañje na (vididveṣa cca didveṣa )paraṃ na cāvamene // BC_5.15 iti buddhir iyaṃ ca nīrajaskā vavṛdhe tasya mahātmano viśuddhā puruṣair aparair adṛśyamānaḥ puruṣaś copasasarpa bhikṣu(veṣaḥ cveśaḥ ) // BC_5.16 naradevasutas tam abhyapṛcchad vada ko 'sīti śaśaṃsa so 'tha tasmai (narapuṃcsa ca puṃ)gava janmamṛtyubhītaḥ śramaṇaḥ pravrajito 'smi mokṣahetoḥ // BC_5.17 jagati kṣayadharmake mumukṣur mṛgaye 'haṃ śivam akṣayaṃ padaṃ tat sva(jane 'nyajane ca tulyacjano 'nyajanair atulya)buddhir viṣayebhyo vini.vrttarāgadoṣaḥ // BC_5.18 nivasan kvacid eva vṛkṣamūle vijane vāyatane girau vane vā vicarāmy aparigraho nirāśaḥ paramārthāya yathopapanna(bhaikṣaḥ cbhikṣuḥ ) // BC_5.19 iti paśyata eva rājasūnor idam uktvā sa nabhaḥ samutpapāta sa hi tadvapur anya(buddhacbuddhi)darśī smṛtaye tasya sameyivān divaukāḥ // BC_5.20 gaganaṃ khagavad gate ca tasmin nṛvaraḥ saṃjahṛṣe visismiye ca upalabhya tataś ca dharmasaṃjñām abhiniryāṇavidhau matiṃ cakāra // BC_5.21 tata indrasamo (jitendriyāśvaḥ cjitendriyaś ca pravivikṣuḥ (puram aśvam cparamāśvam )āruroha (parivārajanaṃ cparivartya janaṃ )tv avekṣamāṇas tata evābhimataṃ vanaṃ na bheje // BC_5.22 sa jarāmaraṇakṣayaṃ cikīrṣur vanavāsāya matiṃ smṛtau nidhāya praviveśa punaḥ puraṃ na kāmād vanabhūmer iva maṇḍalaṃ dvipendraḥ // BC_5.23 sukhitā (bata cvata )nirvṛtā ca sā strī patir ī(dṛkṣa ihāyatākṣa cdṛk tvam ivāyatākṣa )yasyāḥ iti taṃ samudīkṣya rājakanyā praviśantaṃ pathi sāñjalir jagāda // BC_5.24 atha ghoṣam imaṃ mahābhraghoṣaḥ pariśuśrāva śamaṃ paraṃ ca lebhe (śrutavān sa cśrutavāṃś ca )hi nirvṛteti śabdaṃ parinirvāṇavidhau matiṃ cakāra // BC_5.25 atha kāñcanaśailaśṛṅgavarṣmā gajameghar1ṣabhabāhunisvanākṣaḥ kṣayam akṣayadharmajātarāgaḥ śaśisiṃhānanavikramaḥ prapede // BC_5.26 mṛgarājagatis tato 'bhyagacchan nṛpatiṃ mantrigaṇair upāsyamānam samitau marutām iva jvalantaṃ maghavantaṃ tridive sanatkumāraḥ // BC_5.27 praṇipatya ca sāñjalir babhāṣe diśa mahyaṃ naradeva sādhv anujñām parivivrajiṣāmi mokṣahetor niyato hy asya janasya viprayogaḥ // BC_5.28 iti tasya vaco niśamya rājā kariṇevābhihato drumaś cacāla kamalapratime 'ñjalau gṛhītvā vacanaṃ cedam uvāca (bāṣpacvāṣpa)kaṇṭhaḥ // BC_5.29 pratisaṃhara tāta buddhim etāṃ na hi kālas tava dharmasaṃśrayasya vayasi prathame matau calāyāṃ bahudoṣāṃ hi vadanti dharmacaryām // BC_5.30 viṣayeṣu kutūhalendriyasya vratakhedeṣv asamarthaniścayasya taruṇasya manaś calaty araṇyād anabhijñasya viśeṣato (viveke cavivekam ) // BC_5.31 mama tu priyadharma dharmakālas tvayi lakṣmīm avasṛjya (lakṣmaclakṣya)bhūte sthiravikrama vikrameṇa dharmas tava hitvā tu guruṃ bhaved adharmaḥ // BC_5.32 tad imaṃ vyavasāyam utsṛja tvaṃ bhava tāvan nirato gṛhasthadharme puruṣasya vayaḥsukhāni bhuktvā ramaṇīyo hi tapovanapraveśaḥ // BC_5.33 iti vākyam idaṃ niśamya rājñaḥ kalaviṅkasvara uttaraṃ babhāṣe yadi me pratibhūś caturṣu rājan bhavasi tvaṃ na tapovanaṃ śrayiṣye // BC_5.34 na bhaven maraṇāya jīvitaṃ me viharet svāsthyam idam ca me na rogaḥ na ca yauvanam ākṣipej jarā me na ca saṃpattim (imāṃ hared capāhared )vipattiḥ // BC_5.35 iti durlabham artham ūcivāṃsaṃ tanay.am vākyam uvāca śākyarājaḥ tyaja buddhim (imām aticimāṃ gati)pravṛttām avahāsyo 'timano(ratho 'cratha)kramaś ca // BC_5.36 atha merugurur guruṃ babhāṣe yadi nāsti krama eṣa (nāsmi cnāsti )vāryaḥ śaraṇāj jvalanena dahyamānān na hi (niścikramiṣuḥ cniścikramiṣuṃ )kṣamaṃ grahītum // BC_5.37 jagataś ca (yadā cyathā )dhruvo viyogo (nanu cna tu )dharmāya varaṃ (svayaṃviyogaḥ ctv ayaṃ viyogaḥ ) avaśaṃ nanu viprayojayen mām akṛtasvārtham atṛptam eva mṛtyuḥ // BC_5.38 iti bhūmipatir niśamya tasya vyavasāyaṃ tanayasya nirmumukṣoḥ abhidhāya na yāsyatīti bhūyo vidadhe rakṣaṇam uttamāṃś ca kāmān // BC_5.39 sacivais tu nidarśito yathāvad bahumānāt praṇayāc ca śāstrapūrvam guruṇā ca nivārito 'śrupātaiḥ praviveśāvasathaṃ tataḥ sa śocan // BC_5.40 calakuṇdalacumbitānanābhir ghananiśvāsavikampitastanībhiḥ vanitābhir adhīralocanābhir mṛgaśāvābhir ivābhyudīkṣyamāṇaḥ // BC_5.41 sa hi kāñcanaparvatāvadāto hṛdayonmādakaro varāṅganānām śravanāṅgavilocanātmabhāvān vacanasparśavapurguṇair jahāra // BC_5.42 vigate divase tato vimānaṃ vapuṣā sūrya iva pradīpyamānaḥ timiraṃ vijighāṃsur ātmabhāsā ravir udyann iva merum āruroha // BC_5.43 kanakojjvaladīptadīpavṛkṣaṃ varakālāgurudhūpapūrṇagarbham adhiruhya sa vajrabhakticitraṃ pravaraṃ kāñcanam āsanaṃ siṣeve // BC_5.44 tata uttamam (uttamāṅganās taṃ cuttamāś ca nāryo niśi tūryair upatasthur indrakalpam himavacchirasīva candragaure draviṇendrātmajam apsarogaṇaughāḥ // BC_5.45 paramair api divyatūryakalpaiḥ sa tu tair naiva ratiṃ yayau na harṣam paramārthasukhāya tasya sādhor abhiniścikramiṣā yato na reme // BC_5.46 atha tatra surais tapovariṣṭhair akaniṣṭhair vyavasāyam asya buddhvā yugapat pramadājanasya nidrā vihitāsīd vikṛtāś ca gātraceṣṭāḥ // BC_5.47 abhavac chayitā hi tatra kācid viniveśya pracale kare kapolam dayitām api rukmapattracitrāṃ kupitevāṅkagatāṃ vihāya vīṇām // BC_5.48 vibabhau karalagnaveṇur anyā stanavisrastasitāṃśukā śayānā ṛjuṣaṭpadapaṅktijuṣṭapadmā jalaphenaprahasattaṭā nadīva // BC_5.49 navapuṣkaragarbhakomalābhyāṃ tapanīyojjvalasaṃgatāṅgadābhyām svapiti sma (tathāparā ctathā purā )bhujābhyāṃ parirabhya priyavan mṛdaṅgam eva // BC_5.50 navahāṭakabhūṣaṇās tathānyā vasanaṃ pītam anuttamaṃ vasānāḥ avaśā (ghananidrayā cvata nidrayā )nipetur gajabhagnā iva karṇikāraśākhāḥ // BC_5.51 avalambya gavākṣapārśvam anyā śayitā cāpavibhugnagātrayaṣṭiḥ virarāja vilambicāruhārā racitā toraṇaśālabhañjikeva // BC_5.52 maṇikuṇḍaladaṣṭapattralekhaṃ mukhapadmaṃ vinataṃ tathāparasyāḥ śatapattram ivārdha(vakraccakra)nāḍaṃ sthitakāraṇḍavaghaṭṭitaṃ cakāśe // BC_5.53 aparāḥ śayitā yathopaviṣṭāḥ stanabhārair avanamyamānagātrāḥ upaguhya parasparaṃ virejur bhujapāśais tapanīyapārihāryaiḥ // BC_5.54 mahatīṃ parivādinīṃ ca kācid vanitāliṅgya sakhīm iva prasuptā vijughūrṇa calatsuvarṇa(sūtrā csūtrāṃ vadanenākula(yoktrakeṇa ckarṇikojjvalena ) // BC_5.55 paṇavaṃ yuvatir bhujāṃsadeśād avavisraṃsitacārupāśam anyā savilāsaratāntatāntam ūrvor vivare kāntam ivābhinīya śiśye // BC_5.56 aparā babhur nimīlitākṣyo vipulākṣyo 'pi śubhabhruvo 'pi satyaḥ pratisaṃkucitāravindakośāḥ savitary astam ite yathā nalinyaḥ // BC_5.57 śithilākulamūrdhajā tathānyā jaghanasrastavibhūṣaṇāṃśukāntā aśayiṣṭa vikīrṇakaṇṭhasūtrā gajabhagnā (pratiyātanāṅganeva cpratipātitāṅganeva ) // BC_5.58 aparās tv avaśā hriyā viyuktā dhṛtimatyo 'pi vapurguṇair upetāḥ viniśaśvasur (ulbaṇaṃ culvaṇaṃ )śayānā (vikṛtāḥ kṣiptacvikṛtākṣipta)bhujā jajṛmbhire ca // BC_5.59 vyapaviddhavibhūṣaṇasrajo 'nyā (visṛtāgranthanacvisṛtāgranthana)vāsaso visaṃjñāḥ animīlitaśuklaniścalākṣyo na virejuḥ śayitā gatāsukalpāḥ // BC_5.60 vivṛtāsyapuṭā vivṛddha(gātrī cgātrā prapatadvaktrajalā prakāśaguhyā aparā madaghūrṇiteva śiśye na (babhāse cbabhāṣe )vikṛtaṃ vapuḥ pupoṣa // BC_5.61 iti sattva(kulānvayānurūpaṃ ckulānurūparūpaṃ vividhaṃ sa pramadājanaḥ śayānaḥ sarasaḥ sadṛśaṃ babhāra rūpaṃ pavanāvarjita(rugnacrugṇa)puṣkarasya // BC_5.62 samavekṣya (tathā tathā ctataś ca tāḥ )śayānā vikṛtās tā yuvatīr adhīraceṣṭāḥ guṇavadvapuṣo 'pi valgu(bhāṣā cbhāso nṛpasūnuḥ sa vigarhayāṃ babhūva // BC_5.63 aśucir vikṛtaś ca jīvaloke vanitānām ayam īdṛśaḥ svabhāvaḥ vasanābharaṇais tu vañcyamānaḥ puruṣaḥ strīviṣayeṣu rāgam eti // BC_5.64 vimṛśed yadi yoṣitāṃ manuṣyaḥ prakṛtiṃ svapnavikāram īdṛśaṃ ca dhruvam atra na vardhayet pramādaṃ guṇasaṃkalpahatas tu rāgam eti // BC_5.65 iti tasya tadantaraṃ viditvā niśi niścikramiṣā samudbabhūva avagamya manas tato 'sya devair bhavanadvāram apāvṛtaṃ babhūva // BC_5.66 atha so 'vatatāra harmyapṛṣṭhād yuvatīs tāḥ śayitā vigarhamāṇaḥ avatīrya tataś ca nirviśaṅko gṛhakakṣyāṃ (prathamāṃ cprathamaṃ )vinirjagāma // BC_5.67 turagāvacaraṃ sa bodhayitvā javinaṃ chandakam ittham ity uvāca hayam ānaya kanthakaṃ tvarāvān amṛtaṃ prāptum ito 'dya ma yiyāsā // BC_5.68 hṛdi yā mama tuṣṭir adya jātā vyavasāyaś ca yathā (matau cdhṛtau )niviṣṭaḥ vijane 'pi ca nāthavān ivāsmi dhruvam artho 'bhimukhaḥ (sameta csa me ya )iṣṭaḥ // BC_5.69 hriyam eva ca saṃnatiṃ ca hitvā śayitā matpramukhe yathā yuvatyaḥ vivṛte ca yathā svayaṃ kapāṭe niyataṃ yātum (ato mamādya canāmayāya )kālaḥ // BC_5.70 pratigṛhya tataḥ sa bhartur ājñāṃ viditārtho 'pi narendraśāsanasya manasīva pareṇa codyamānas turagasyānayane matiṃ cakāra // BC_5.71 atha hemakhalīnapūrṇavaktraṃ laghuśayyāstaraṇopagūḍhapṛṣṭham balasattva(javānvayopapannaṃ cjavatvaropapannaṃ sa varāśvaṃ tam upānināya bhartre // BC_5.72 pratatatrikapucchamūlapārṣṇiṃ (nibhṛtahrasvacnibhṛtaṃ hrasva)tanūja(pucchacpṛṣṭha)karṇam vinatonnatapṛṣṭhakukṣipārśvaṃ vipulaprothalalāṭakaṭhyuraskam // BC_5.73 upaguhya sa taṃ viśālavakṣāḥ kamalābhena ca sāntvayan kareṇa madhurākṣarayā girā śaśāsa dhvajinīmadhyam iva praveṣṭukāmaḥ // BC_5.74 bahuśaḥ (kila śatravo ckaliśatravo )nirastāḥ samare tvām adhiruhya pārthivena aham apy amṛtaṃ (padaṃ cparaṃ )yathāvat turagaśreṣṭha labheya tat kuruṣva // BC_5.75 sulabhāḥ khalu saṃyuge sahāyā viṣayāvāptasukhe dhanārjane vā puruṣasya tu durlabhāḥ sahāyāḥ patitasyāpadi dharmasaṃśraye vā // BC_5.76 iha caiva bhavanti ye sahāyāḥ kaluṣe (karmaṇi cdharmaṇi )dharmasaṃśraye vā avagacchati me yathāntarātmā niyataṃ te 'pi janās tadaṃśabhājaḥ // BC_5.77 tad idaṃ parigamya dharmayuktaṃ mama niryāṇam (ito cato )jagaddhitāya turagottama vegavikramābhyāṃ prayatasvātmahite jagaddhite ca // BC_5.78 iti suhṛdam ivānuśiṣya kṛtye turagavaraṃ nṛvaro vanaṃ yiyāsuḥ sitam asitagatidyutir vapuṣmān ravir iva śāradam abhram āruroha // BC_5.79 atha sa pariharan niśīthacaṇḍaṃ parijanabodhakaraṃ dhvaniṃ sadaśvaḥ vigatahanuravaḥ praśāntaheṣaś cakitavimuktapada(kramo ckramā )jagāma // BC_5.80 kanakavalayabhūṣitaprakoṣṭhaiḥ kamalanibhaiḥ (kamalān iva ckamalāni ca )pravidhya avanatatanavas tato 'sya yakṣāś cakita(gatair cgater )dadhire khurān karāgraiḥ // BC_5.81 guruparighakapāṭasaṃvṛtā yā na sukham api dviradair apāvriyante vrajati nṛpasute gatasvanās tāḥ svayam abhavan vivṛtāḥ puraḥ pratolyaḥ // BC_5.82 pitaram abhimukhaṃ sutaṃ ca bālaṃ janam anuraktam anuttamāṃ ca lakṣmīm kṛtamatir apahāya nirvyapekṣaḥ pitṛnagarāt sa tato vinirjagāma // BC_5.83 atha sa (vimalacvikaca)paṅkajāyatākṣaḥ puram avalokya nanāda siṃhanādam jananamaraṇayor adṛṣṭapāro na (puram cpunar )ahaṃ kapilāhvayaṃ (praveṣṭā cpraviṣṭā ) // BC_5.84 iti vacanam idaṃ niśamya tasya draviṇapateḥ pariṣadgaṇā nananduḥ pramuditamanasaś ca devasaṅghā vyavasitapāraṇam āśaśaṃsire 'smai // BC_5.85 hutavahavapuṣo divaukaso 'nye vyavasitam asya (suduṣcca duṣ)karaṃ viditvā (akṛṣata cakuruta )tuhine pathi prakāśaṃ ghanavivarapraṣrtā ivendupādāḥ // BC_5.86 aruṇaparuṣa(tāram antarikṣaṃ cbhāram antarīkṣaṃ (sa ca subahūni csarasabahūni )jagāma yojanāni // BC_5.87 [[iti (cśrī-c)buddha-carite mahā-kāvye 'bhiniṣkramaṇo nāma pañcamaḥ sargaḥ -- 5 --]] tato (muhūrtābhyudite cmuhūrte 'bhyudite jagaccakṣuṣi bhāskare bhārgavasyāśramapadaṃ sa dadarśa nṛṇāṃ varaḥ // BC_6.1 suptaviśvastahariṇaṃ svasthasthitavihaṃgamam viśrānta iva yad (dṛṣṭvā cdṛṣṭā [sic] kṛtārtha iva cābhavat // BC_6.2 sa vismayanivṛttyarthaṃ tapaḥpūjārtham eva ca svāṃ cānuvartitāṃ rakṣaṇn aśvapṛṣṭhād avātarat // BC_6.3 avatīrya ca pasparśa nistīrṇam iti vājinam chandakaṃ cābravīt prītaḥ snāpayann iva cakṣuṣā // BC_6.4 imaṃ tārkṣyopamajavaṃ turaṃgam anugacchatā darśitā saumya madbhaktir vikramaś cāyam ātmanaḥ // BC_6.5 sarvathāsmy anyakāryo 'pi gṛhīto bhavatā hṛdi bhartṛsnehaś ca yasyāyam īdṛśaḥ (śaktir cśakta )eva ca // BC_6.6 asnigdho 'pi samartho 'sti niḥsāmarthyo 'pi bhaktimān bhaktimāṃs caiva śaktaś ca durlabhas tvadvidho bhuvi // BC_6.7 tat prīto 'smi tavānena mahābhāgena karmaṇā (yasya te cdṛśyate )mayi bhāvo 'yaṃ phalebhyo 'pi parāṅ(mukhaḥ cmukhe ) // BC_6.8 ko janasya phalasthasya na syād abhimukho janaḥ janībhavati bhūyiṣṭhaṃ svajano 'pi viparyaye // BC_6.9 kulārthaṃ dhāryate putraḥ poṣārthaṃ sevyate pitā (āśayāc chliṣyati cāśayāśliṣyati )jagan nāsti niṣ(kāraṇā svatā ckāraṇāsvatā ) // BC_6.10 kim uktvā bahu saṃkṣepāt kṛtaṃ me sumahat priyam nivartasvāśvam ādāya saṃprāpto 'smīpsitaṃ (padam cvanam ) // BC_6.11 ity uktvā sa mahābāhur anuśaṃsacikīrṣayā bhūṣaṇāny avamucyāsmai saṃtaptamanase dadau // BC_6.12 (mukuṭād dīpacmukuṭoddīpta)karmāṇaṃ maṇim ādāya bhāsvaram bruvan vākyam idaṃ tasthau sāditya iva mandaraḥ // BC_6.13 anena maṇinā chanda praṇamya bahuśo nṛpaḥ vijñāpyo 'muktaviśrambhaṃ saṃtāpavinivṛttaye // BC_6.14 (janmacjarā)maraṇanāśārthaṃ praviṣṭo 'smi tapovanam na khalu svargatarṣeṇa nāsnehena na manyunā // BC_6.15 tad evam abhiniṣkrāntaṃ na māṃ śocitum arhasi bhūtvāpi hi ciraṃ śleṣaḥ kālena na bhaviṣyati // BC_6.16 dhruvo yasmāc ca viśleṣas tasmān mokṣāya me matiḥ viprayogaḥ kathaṃ na syād bhūyo 'pi sva(janād iti cjanādibhiḥ ) // BC_6.17 śokatyāgāya niṣkrāntaṃ na māṃ śocitum arhasi śokahetuṣu kāmeṣu saktāḥ śocyās tu rāgiṇaḥ // BC_6.18 ayaṃ ca kila pūrveṣām asmākaṃ niścayaḥ sthiraḥ iti (dāyādyacdāyāda)bhūtena na śocyo 'smi pathā vrajan // BC_6.19 bhavanti hy arthadāyādāḥ puruṣasya viparyaye pṛthivyāṃ dharmadāyādāḥ durlabhās tu na santi vā // BC_6.20 yad api syād asamaye yāto vanam asāv iti akālo nāsti dharmasya jīvite cañcale sati // BC_6.21 tasmād adyaiva me śreyaś cetavyam iti niścayaḥ jīvite ko hi viśrambho mṛtyau pratyarthini sthite // BC_6.22 evamādi tvayā saumya vijñāpyo vasudhādhipaḥ prayatethās tathā caiva yathā māṃ na smared api // BC_6.23 api nairguṇyam asmākaṃ vācyaṃ narapatau tvayā nairguṇyāt tyajyate snehaḥ snehatyāgān na śocyate // BC_6.24 iti vākyam idaṃ śrutvā chandaḥ saṃtāpaviklavaḥ (bāṣpacvāṣpa)grathitayā vācā pratyuvāca kṛtāñjaliḥ // BC_6.25 anena tava bhāvena bāndhavāyāsadāyinā bhartaḥ sīdati me ceto nadīpaṅkae iva dvipaḥ // BC_6.26 kasya notpādayed (bāṣpaṃ cvāṣpaṃ niścayas te 'yam īdṛśaḥ ayomaye 'pi hṛdaye kiṃ punaḥ snehaviklave // BC_6.27 vimānaśayanārhaṃ hi saukumāryam idaṃ kva ca kharadarbhāṅkuravatī tapovanamahī kva ca // BC_6.28 śrutvā tu vyavasāyaṃ te yad aśvo 'yaṃ (mayāhṛtaḥ cmayā hṛtaḥ ) balātkāreṇa tan nātha daivenaivāsmi kāritaḥ // BC_6.29 kathaṃ hy ātmavaśo jānan vyavasāyam imaṃ tava upānayeyaṃ turagaṃ śokaṃ kapila(vāstunaḥ cvastunaḥ ) // BC_6.30 tan nārhasi mahābāho vihātuṃ putralālasam snigdhaṃ vṛddhaṃ ca rājānaṃ saddharmam iva nāstikaḥ // BC_6.31 saṃvardhanapariśrāntāṃ dvitīyāṃ tāṃ ca mātaram (devīṃ cdeva )nārhasi vismartuṃ kṛtaghna iva satkriyām // BC_6.32 bālaputrāṃ guṇavatīṃ kulaślāghyāṃ pativratām devīm arhasi na tyaktuṃ (klībaḥ cklīvaḥ )prāptām iva śriyam // BC_6.33 putraṃ yāśodharaṃ ślāghyaṃ yaśodharmabhṛtāṃ (varam cvaraḥ ) bālam arhasi na tyaktuṃ vyasanīvottamaṃ yaśaḥ // BC_6.34 atha bandhuṃ ca rājyaṃ ca tyaktum eva kṛtā matiḥ māṃ nārhasi vibho tyaktuṃ tvatpādau hi gatir mama // BC_6.35 nāsmi yātuṃ puraṃ śakto dahyamānena cetasā tvām araṇye parityajya su(mantra cmitra )iva rāghavam // BC_6.36 kiṃ hi vakṣyati (māṃ rājā crājā māṃ tvadṛte nagaraṃ gatam vakṣyāmy ucitadarśitvāt kiṃ tavāntaḥpurāṇi vā // BC_6.37 yad apy ātthāpi nairguṇyaṃ vācyaṃ narapatāv iti kiṃ tad vakṣyāmy abhūtaṃ te nirdoṣasya muner iva // BC_6.38 hṛdayena salajjena jihvayā sajjamānayā ahaṃ yadyapi vā brūyāṃ kas tac chraddhātum arhati // BC_6.39 yo hi candramasas (taikṣṇyaṃ ctaikṣṇya [sic] kathayec chraddadhīta vā sa doṣāṃs tava doṣajña kathayec chraddadhīta vā // BC_6.40 sānukrośasya satataṃ nityaṃ karuṇavedinaḥ snigdhatyāgo na sadṛśo nivartasva prasīda me // BC_6.41 iti śokābhibhūtasya śrutvā chandasya bhāṣitam svasthaḥ paramayā dhṛtyā jagāda vadatāṃ varaḥ // BC_6.42 madviyogaṃ prati cchanda saṃtāpas tyajyatām ayam nānābhāvo hi niyataṃ pṛthagjātiṣu dehiṣu // BC_6.43 svajanaṃ yadyapi snehān na (tyajeyam ahaṃ svayam ctyajeyaṃ mumukṣayā ) mṛtyur anyoanyam avaśān asmān saṃtyājayiṣyati // BC_6.44 mahatyā tṛṣṇayā duḥkhair garbheṇāsmi yayā dhṛtaḥ tasyā niṣphalayatnāyāḥ kvāhaṃ mātuḥ kva sā mama // BC_6.45 vāsavṛkṣe samāgamya vigacchanti yathāṇḍajāḥ niyataṃ viprayogāntas tathā bhūtasamāgamaḥ // BC_6.46 sametya ca yathā bhūyo vyapayānti (balāhakāḥ cvalāhakāḥ ) saṃyogo viprayogaś ca tathā me prāṇināṃ mataḥ // BC_6.47 yasmād yāti ca loko 'yaṃ vipralabhya paraṃparam mamatvaṃ na kṣamaṃ tasmāt svapnabhūte samāgame // BC_6.48 sahajena viyujyante parṇarāgeṇa pādapāḥ anyenānyasya viśleṣaḥ kiṃ punar na bhaviṣyati // BC_6.49 tad evaṃ sati saṃtāpaṃ mā kārṣīḥ saumya gamyatām lambate yadi tu sneho gatvāpi punar āvraja // BC_6.50 brūyāś (cāsmatkṛtāpekṣaṃ ccāsmāsv anākṣepaṃ janaṃ kapila(vāstuni cvastuni ) tyajyatāṃ tadgataḥ snehaḥ śrūyatāṃ cāsya niścayaḥ // BC_6.51 kṣipram eṣyati vā kṛtvā janmamṛtyukṣayaṃ kila akṛtārtho nir(ārambho cālambo nidhanaṃ yāsyatīti vā // BC_6.52 iti tasya vacaḥ śrutvā kanthakas turagottamaḥ jihvayā lilihe pādau (bāṣpam cvāṣpam )uṣṇaṃ mumoca ca // BC_6.53 jālinā svastikāṅkena (cakracvakra)madhyena pāṇinā āmamarśa kumāras taṃ babhāṣe ca vayasyavat // BC_6.54 muñca kanthaka mā (bāṣpaṃ cvāṣpaṃ darśiteyaṃ sadaśvatā mṛṣyatāṃ saphalaḥ śīghraṃ śramas te 'yaṃ bhaviṣyati // BC_6.55 maṇitsaruṃ chandakahastasaṃsthaṃ tataḥ sa dhīro niśitaṃ gṛhītvā kośād asiṃ kāñcanabhakticitraṃ (bilād cvilād )ivāśīviṣam udbabarha // BC_6.56 niṣkāsya taṃ cadutpalapattranīlaṃ ciccheda citraṃ mukuṭaṃ sakeśam vikīryamāṇāṃśukam antarīkṣe cikṣepa cainaṃ sarasīva haṃsam // BC_6.57 pūjābhilāṣeṇa ca bāhumānyād divaukasas taṃ jagṛhuḥ praviddham yathāvad enaṃ divi devasaṅghā divyair viśeṣair mahayāṃ ca cakruḥ // BC_6.58 muktvā tv alaṃkārakalatravattāṃ śrīvipravāsaṃ śirasaś ca kṛtvā dṛṣṭvāṃśukaṃ kāñcanahaṃsa(cihnaṃ ccitram vanyaṃ sa dhīro 'bhicakāṅkṣa vāsaḥ // BC_6.59 tato mṛgavyādhavapur divaukā bhāvaṃ viditvāsya viśuddhabhāvaḥ kāṣāyavastro 'bhiyayau samīpaṃ taṃ śākyarājaprabhavo 'bhyuvāca // BC_6.60 śivaṃ ca kāṣāyam ṛṣidhvajas te na yujyate hiṃsram idaṃ dhanuś ca tat saumya yady asti na saktir atra mahyaṃ prayacchedam idaṃ gṛhāṇa // BC_6.61 vyādho 'bravīt kāmada kāmam ārād anena viśvāsya mṛgān (nihanmi cnihatya ) arthas tu śakropama yady anena hanta pratīcchānaya śuklam etat // BC_6.62 pareṇa harṣeṇa tataḥ sa vanyaṃ jagrāha vāso 'ṃśukam utsasarja vyādhas tu divyaṃ vapur eva bibhrat tac chuklam ādāya divaṃ jagāma // BC_6.63 tataḥ kumāraś ca sa cāśvagopas tasmiṃs tathā yāti visismiyāte āraṇyake vāsasi caiva bhūyas tasminn akārṣṭāṃ bahumānam āśu // BC_6.64 chandaṃ tataḥ sāśrumukhaṃ visṛjya kāṣāya(saṃbhṛd dhṛticsaṃvid vṛta)kīrtibhṛt saḥ yenāśramas tena yayau mahātmā saṃdhyābhrasaṃvīta (ivoḍucivādri)rājaḥ // BC_6.65 tatas tathā bhartari rājyaniḥspṛhe tapovanaṃ yāti vivarṇavāsasi bhujau samutkṣipya tataḥ sa vājibhṛd bhṛśaṃ vicukrośa papāta ca kṣitau // BC_6.66 vilokya bhūyaś ca ruroda sasvaraṃ hayaṃ bhujābhyām upaguhya kanthakam tato nirāśo vilapan muhur muhur yayau śarīreṇa puraṃ na cetasā // BC_6.67 kvacit pradadhyau vilalāpa ca kvacit kvacit pracaskhāla papāta ca kvacit ato vrajan bhaktivaśena duḥkhitaś cacāra bahvīr (avasaḥ cavaśaḥ )pathi kriyāḥ // BC_6.68 [[iti (cśrī-c)buddha-carite mahā-kāvye chandaka-(nivartano cnivartanaṃ )nāma ṣaṣṭhaḥ sargaḥ -- 6 --]] tato visṛjyāśrumukhaṃ rudantaṃ chandaṃ vanacchandatayā nirāsthaḥ sarvārthasiddho vapuṣābhibhūya tam āśramaṃ (siddha csiddham )iva prapede // BC_7.1 sa rājasūnur mṛgarājagāmī mṛgājiraṃ tan mṛgavat praviṣṭaḥ lakṣmīviyukto 'pi śarīralakṣmyā cakṣūṃṣi sarvāśramiṇāṃ jahāra // BC_7.2 sthitā hi hastasthayugās tathaiva kautūhalāc cakradharāḥ sadārāḥ tam indrakalpaṃ dadṛśur na jagmur dhuryā ivārdhāvanataiḥ śirobhiḥ // BC_7.3 viprāś ca gatvā bahir idhmahetoḥ prāptāḥ samitpuṣpapavitrahastāḥ tapaḥpradhānāḥ kṛtabuddhayo 'pi taṃ draṣṭum īyur na maṭhān abhīyuḥ // BC_7.4 hṛṣṭāś ca kekā mumucur mayūrā dṛṣṭvāmbudaṃ nīlam (ivonnamantaḥ civonnamantaṃ ) śaṣpāṇi hitvābhimukhāś ca tasthur mṛgāś calākṣā mṛgacāriṇaś ca // BC_7.5 dṛṣṭvā tam ikṣvākukulapradīpaṃ jvalantam udyantam ivāṃśumantam kṛte 'pi dohe janitapramodāḥ prasusruvur homaduhaś ca gāvaḥ // BC_7.6 kaścid vasūnām ayam aṣṭamaḥ syāt syād aśvinor anyataraś cyuto (vā catra ) uccerur uccair iti tatra vācas taddarśanād vismayajā munīnām // BC_7.7 lekhar1ṣabhasyeva vapur dvitīyaṃ dhāmeva lokasya carācarasya sa dyotayām āsa vanaṃ hi kṛtsnaṃ yadṛcchayā sūrya ivāvatīrṇaḥ // BC_7.8 tataḥ sa tair āśramibhir yathāvad abhyarcitaś copanimantritaś ca pratyarcayāṃ dharmabhṛto babhūva svareṇa (sāmbhoambucbhādrāmbu)dharopamena // BC_7.9 kīrṇaṃ (tathā ctataḥ )puṇyakṛtā janena svargābhikāmena vimokṣakāmaḥ tam āśramaṃ so 'nucacāra dhīras tapāṃsi citrāṇi nirīkṣamāṇaḥ // BC_7.10 tapovikārāṃś ca nirīkṣya saumyas tapovane tatra tapodhanānām tapasvinaṃ kaṃcid anuvrajantaṃ tattvaṃ vijijñāsur idaṃ babhāṣe // BC_7.11 tatpūrvam adyāśramadarśanaṃ me yasmād imaṃ dharmavidhiṃ na jāne tasmād bhavān arhati bhāṣituṃ me yo niścayo (yat cyaṃ )prati vaḥ pravṛttaḥ // BC_7.12 tato dvijātiḥ sa tapovihāraḥ śākyar1ṣabhāyar7ṣabhavikramāya kram.ena tasmai kathayāṃ cakāra tapo(viśeṣāṃs cviśeṣaṃ )tapasaḥ phalaṃ ca // BC_7.13 agrāmyam annaṃ salile prarūḍhaṃ parṇāni toyaṃ phalamūlam eva yathāgamaṃ vṛttir iyaṃ munīnāṃ bhinnās tu te te tapasāṃ vikalpāḥ // BC_7.14 uñchena jīvanti khagā ivānye tṛṇāni kecin mṛgavac caranti kecid bhujaṃgaiḥ saha vartayanti valmīkabhūtā (vanamārutena civa mārutena ) // BC_7.15 aśmaprayatnārjitavṛttayo 'nye kecit svadantāpahatānnabhakṣāḥ kṛtvā parārthaṃ śrapaṇaṃ tathānye kurvanti kāryaṃ yadi śeṣam asti // BC_7.16 kecij jalaklinnajaṭākalāpā dviḥ pāvakaṃ juhvati mantrapūrvam mīnaiḥ samaṃ kecid apo vigāhya vasanti kūrmollikhitaiḥ śarīraiḥ // BC_7.17 evaṃvidhaiḥ kālacitais tapobhiḥ parair divaṃ yānty aparair nṛlokam duḥkhena mārgeṇa sukhaṃ (hy upaiti ckṣiyanti (sukhaṃ cduḥkhaṃ )hi dharmasya vadanti mūlam // BC_7.18 ity evamādi dvipendravatsaḥ śrutvā vacas tasya tapodhanasya adṛṣṭatattvo 'pi na saṃtutoṣa śanair idaṃ cātmagataṃ (babhāṣe cjagāda ) // BC_7.19 duḥkhātmakaṃ naikavidhaṃ tapaś ca svargapradhānaṃ tapasaḥ phalaṃ ca lokāś ca sarve pariṇāmavantaḥ svalpe śramaḥ khalv ayam āśramāṇām // BC_7.20 (priyāṃś cśriyaṃ )ca bandhūn viṣayāṃś ca hitvā ye svarga(hetor chetau )niyamaṃ caranti te viprayuktāḥ khalu gantukāmā mahattaraṃ (bandhanam csvaṃ vanam )eva bhūyaḥ // BC_7.21 kāyaklamair yaś ca tapoabhidhānaiḥ pravṛttim ākāṅkṣati kāmahetoḥ saṃsāradoṣān aparīkṣamāṇo duḥkhena so 'nvicchati duḥkham eva // BC_7.22 trāsaś ca nityaṃ maraṇāt prajānāṃ yatnena cecchanti (punaḥprasūtim cpunaḥ prasūtim ) satyāṃ pravṛttau niyataś ca mṛtyus tatraiva (magnā cmagno )yata eva (bhītāḥ cbhītaḥ ) // BC_7.23 ihārtham eke praviśanti khedaṃ svargārtham anye śramam āpnuvanti sukhārtham āśākṛpaṇo 'kṛtārthaḥ pataty anarthe khalu jīvalokaḥ // BC_7.24 na khalv ayaṃ garhita eva yatno yo hīnam utsṛjya viśeṣagāmī prājñaiḥ samānena pariśrameṇa kāryaṃ tu tad yatra punar na kāryam // BC_7.25 śarīrapīḍā tu yadīha dharmaḥ sukhaṃ śarīrasya bhavaty adharmaḥ dharmeṇa cāpnoti sukhaṃ paratra tasmād adharmaṃ phalatīha dharmaḥ // BC_7.26 yataḥ śarīraṃ manaso vaśena pravartate (cāpi cvāpi )nivartate (ca cvā ) yukto damaś cetasa eva tasmāc cittād ṛte kāṣṭhasamaṃ śarīram // BC_7.27 āhāraśuddhyā yadi puṇyam iṣṭaṃ tasmān mṛgāṇām api puṇyam asti ye cāpi bāhyāḥ puruṣāḥ phalebhyo bhāgyāparādhena parāṅ(mukhārthāḥ cmukhatvāt ) // BC_7.28 duḥkhe 'bhisaṃdhis tv atha puṇyahetuḥ sukhe 'pi kāryo nanu so 'bhisaṃdhiḥ atha pramāṇaṃ na sukhe 'bhisaṃdhir duḥkhe pramāṇaṃ nanu nābhisaṃdhiḥ // BC_7.29 tathaiva ye karmaviśuddhihetoḥ spṛśanty apas tīrtham iti pravṛttāḥ tatrāpi toṣo hṛdi kevalo 'yaṃ na pāvayis.yanti hi pāpam āpaḥ // BC_7.30 spṛṣṭaṃ hi yad yad guṇavadbhir ambhas tat tat pṛthivyāṃ yadi tīrtham iṣṭam tasmād guṇān eva paraimi tīrtham āpas tu niḥsaṃśayam āpa eva // BC_7.31 iti sma tat tad bahuyuktiyuktaṃ jagāda cāstaṃ ca yayau vivasvān tato havirdhūmavivarṇavṛkṣaṃ tapaḥpraśāntaṃ sa vanaṃ viveśa // BC_7.32 abhyuddhṛtaprajvalitāgnihotraṃ kṛtābhiṣekar1ṣijanāvakīrṇam jāpyasvanākūjitadevakoṣṭhaṃ dharmasya karmāntam iva pravṛttam // BC_7.33 kāścin niśās tatra niśākarābhaḥ parīkṣamāṇaś ca tapāṃsy uvāsa sarvaṃ parikṣepya tapaś ca matvā tasmāt tapaḥkṣetratalāj jagāma // BC_7.34 anvavrajann āśramiṇas tatas taṃ tadrūpamāhātmyagatair manobhiḥ deśād anāryair abhibhūyamānān mahar2ṣayo dharmam ivāpayāntam // BC_7.35 tato jaṭāvalkalacīrakhelāṃs tapodhanāṃś caiva sa tān dadarśa tapāṃsi caiṣām (anurudhyamānas canubudhyamānas tasthau śive śrīmati (vṛkṣamūle cmārgavṛkṣe ) // BC_7.36 athopasṛtyāśramavāsinas taṃ manuṣyavaryaṃ parivārya tasthuḥ vṛddhaś ca teṣāṃ bahumānapūrvaṃ kalena sāmnā giram ity uvāca // BC_7.37 tvayy āgate pūrṇa ivāśramo 'bhūt saṃpadyate śūnya iva prayāte tasmād imaṃ nārhasi tāta hātuṃ jijīviṣor deham iveṣṭam āyuḥ // BC_7.38 brahmar1ṣirājar1ṣisurar1ṣijuṣṭaḥ puṇyaḥ samīpe himavān hi śailaḥ tapāṃsi tāny eva tapodhanānāṃ yatsaṃnikarṣād bahulībhavanti // BC_7.39 tīrthāni puṇyāny abhitas tathaiva sopānabhūtāni nabhastalasya juṣṭāni dharmātmabhir ātmavadbhir devar1ṣibhiś caiva mahar2ṣibhiś ca // BC_7.40 itaś ca bhūyaḥ kṣamam uttaraiva dik sevituṃ dharmaviśeṣahetoḥ na (tu chi )kṣamaṃ dakṣiṇato budhena padaṃ bhaved ekam api prayātum // BC_7.41 tapovane 'sminn atha niṣkriyo vā saṃkīrṇa(dharmāpatito cdharmā patito )aśucir vā dṛṣṭas tvayā yena na te vivatsā tad brūhi yāvad rucito 'stu vāsaḥ // BC_7.42 ime hi vāñchanti tapaḥsahāyaṃ taponidhānapratimaṃ bhavantam vāsas tvayā hīndrasamena sārdhaṃ bṛhaspater abhyudayāvahaḥ syāt // BC_7.43 ity evam ukte sa tapasvimadhye tapasvimukhyena manīṣimukhyaḥ bhavapraṇāśāya kṛtapratijñaḥ svaṃ bhāvam antargatam ācacakṣe // BC_7.44 ṛjvātmanāṃ dharmabhṛtāṃ munīnām iṣṭātithitvāt svajanopamānām evaṃvidhair māṃ prati bhāvajātaiḥ prītiḥ (parā me cparātmā )janitaś ca (mānaḥ cmārgaḥ ) // BC_7.45 snigdhābhir ābhir hṛdayaṃgamābhiḥ samāsataḥ snāta ivāsmi vāgbhiḥ ratiś ca me dharmanavagrahasya vispanditā saṃprati bhūya eva // BC_7.46 evaṃ pravṛttān bhavataḥ śaraṇyān atīva saṃdarśitapakṣapātān yāsyāmi hitveti mamāpi duḥkhaṃ yathaiva bandhūṃs tyajatas tathaiva // BC_7.47 svargāya yuṣmākam ayaṃ tu dharmo mamābhilāṣas tv apunarbhavāya asmin vane yena na me vivatsā bhinnaḥ pravṛttyā hi nivṛttidharmaḥ // BC_7.48 tan nāratir me na parāpacāro vanād ito yena parivrajāmi dharme sthitāḥ pūrvayugānurūpe sarve bhavanto hi mahar2ṣikalpāḥ // BC_7.49 tato vacaḥ sūnṛtam arthavac ca suślakṣṇam ojasvi ca garvitaṃ ca śrutvā kumārasya tapasvinas te viśeṣayuktaṃ bahumānam īyuḥ // BC_7.50 kaścid dvijas tatra tu bhasmaśāyī prāṃśuḥ śikhī dāravacīravāsāḥ āpiṅgalākṣas tanudīrghaghoṇaḥ (kuṇḍaikackuṇḍoda)hasto giram ity uvāca // BC_7.51 dhīmann udāraḥ khalu niścayas te yas tvaṃ yuvā janmani dṛṣṭadoṣaḥ svargāpavargau hi vicārya samyag yasyāpavarge matir asti so 'sti // BC_7.52 yajñais tapobhir niyamaiś ca tais taiḥ svargaṃ yiyāsanti hi rāgavantaḥ rāgeṇa sārdhaṃ ripuṇeva yuddhvā mokṣaṃ parīpsanti tu sattvavantaḥ // BC_7.53 tadbuddhir eṣā yadi niścitā te tūrṇaṃ bhavān gacchatu vindhyākoṣṭham asau munis tatra vasaty arāḍo yo naiṣṭhike śreyasi labdhacakṣuḥ // BC_7.54 tasmād bhavāñ chroṣyati tattvamārgaṃ satyāṃ rucau saṃpratipatsyate ca yathā tu paśyāmi matis (tathaiṣā ctavaiṣā tasyāpi yāsyaty avadhūya buddhim // BC_7.55 (spaṣṭoccacpuṣṭāśva)ghoṇaṃ vipulāyatākṣaṃ tāmrādharauṣṭhaṃ sitatīkṣṇadaṃṣṭram idaṃ hi vaktraṃ tanuraktajihvaṃ jñeyārṇavaṃ pāsyati kṛtsnam eva // BC_7.56 gambhīratā yā bhavatas tv agādhā yā dīptatā yāni ca lakṣaṇāni ācāryakaṃ prāpsyasi tat prṭhivyāṃ yan nar7ṣibhiḥ pūrvayuge 'py avāptam // BC_7.57 paramam iti tato nṛpātmajas tam ṛṣijanaṃ pratinandya niryayau vidhivad anuvidhāya te 'pi taṃ praviviśur āśramiṇas tapovanam // BC_7.58 [[iti (cśrī-c)buddha-carite mahā-kāvye tapo-vana-praveśo nāma saptamaḥ sargaḥ -- 7 --]] tatas turaṃgāvacaraḥ sa durmanās tathā vanaṃ bhartari nirmame gate cakāra yatnaṃ pathi śoka(nigrahe cvigrahe tathāpi caivāśru na tasya (cikṣiye ccikṣipe ) // BC_8.1 yam ekarātreṇa tu bhartur ājñayā jagāma mārgaṃ saha tena vājinā iyāya bhartur virahaṃ vicintayaṃs tam eva panthānam ahobhir aṣṭabhiḥ // BC_8.2 hayaś ca (saujā vicacāra csaujasvi cacāra )kanthakas tatāma bhāvena babhūva nirmadaḥ alaṃkṛtaś cāpi tathaiva bhūṣaṇair abhūd gataśrīr iva tena varjitaḥ // BC_8.3 nivṛtya caivābhimukhas tapovanaṃ bhṛśaṃ jiheṣe karuṇaṃ muhur muhuḥ kṣudhānvito 'py adhvani śaṣpam ambu vā yathā purā nābhinananda nādade // BC_8.4 tato vihīnaṃ kapilāhvayaṃ puraṃ mahātmanā tena jagaddhitātmanā krameṇa tau śūnyam ivopajagmatur divākareṇeva vinākṛtaṃ nabhaḥ // BC_8.5 sapuṇḍarīkair api śobhitaṃ jalair alaṃkṛtaṃ puṣpadharair nagair api tad eva tasyopavanaṃ vanopamaṃ gatapraharṣair na rarāja nāgaraiḥ // BC_8.6 tato bhramadbhir diśi dīnamānasair anujjvalair (bāṣpacvāṣpa)hatekṣaṇair naraiḥ nivāryamāṇāv iva tāv ubhau puraṃ (śanair apasnātam cśanai rajaḥsnātam )ivābhijagmatuḥ // BC_8.7 (niśāmya cniśamya )ca srastaśarīragāminau vināgatau śākyakular1ṣabheṇa tau mumoca (bāṣpaṃ cvāṣpaṃ )pathi nāgaro janaḥ purā rathe dāśarather ivāgate // BC_8.8 atha bruvantaḥ samupetamanyavo janāḥ pathi cchandakam āgatāśravaḥ kva rājaputraḥ (purackula)rāṣṭra(nandano cvardhano ) hṛtas tvayāsāv iti pṛṣṭhato 'nvayuḥ // BC_8.9 tataḥ sa tān bhaktimato 'bravīj janān narendraputraṃ na parityajāmy aham rudann ahaṃ tena tu nirjane vane gṛhasthaveśaś ca visarjitāv iti // BC_8.10 idaṃ vacas tasya niśamya te janāḥ suduṣkaraṃ khalv iti niścayaṃ yayuḥ patad (dhi jahruḥ cvijahruḥ )salilaṃ na netrajaṃ mano nininduś ca (phalottham cphalārtham )ātmanaḥ // BC_8.11 athocur adyaiva viśāma tad vanaṃ gataḥ sa yatra dviparājavikramaḥ jijīviṣā nāsti hi tena no vinā yathendriyāṇāṃ vigame śarīriṇām // BC_8.12 idaṃ puraṃ tena vivarjitaṃ vanaṃ vanaṃ ca tat tena samanvitaṃ puram na śobhate tena hi no vinā puraṃ marutvatā vṛtravadhe yathā divam // BC_8.13 punaḥ kumāro vinivṛtta ity atho gavākṣamālāḥ pratipedire 'ṅganāḥ viviktapṛṣṭhaṃ ca (niśāmya cniśamya )vājinaṃ punar gavākṣāṇi pidhāya cukruśuḥ // BC_8.14 praviṣṭadīkṣas tu sutopalabdhaye vratena śokena ca khinnamānasaḥ jajāpa devāyatane narādhipaś cakāra tās tāś ca (yathāśayāḥ cyathāśrayāḥ )kriyāḥ // BC_8.15 tataḥ sa (bāṣpacvāṣpa)pratipūrṇalocanas turaṃgam ādāya turaṃ(gamānugaḥ cgamānasaḥ ) viveśa śokābhihato nṛ(pakṣayaṃ cpālayaṃ (yudhāpinīte ckṣayaṃ vinīte )ripuṇeva bhartari // BC_8.16 vigāhamānaś ca narendramandiraṃ vilokayann aśruvahena cakṣuṣā svareṇa puṣṭena rurāva kanthako janāya duḥkhaṃ prativedayann iva // BC_8.17 tataḥ khagāś ca kṣayamadhyagocarāḥ samīpabaddhās turagāś ca satkṛtāḥ hayasya tasya pratisasvanuḥ svanaṃ narendrasūnor upayāna(śaṅkinaḥ cśaṅkitāḥ ) // BC_8.18 janāś ca harṣātiśayena vañcitā janādhipāntaḥpurasaṃnikarṣagāḥ yathā hayaḥ kanthaka eṣa heṣate dhruvaṃ kumāro viśatīti menire // BC_8.19 atipraharṣād atha śokamūrchitāḥ kumārasaṃdarśanalolalocanāḥ gṛhād viniścakramur āśayā striyaḥ śaratpayodād iva vidyutaś calāḥ // BC_8.20 vilamba(keśyo cveśyo )malināṃśukāmbarā nirañjanair (bāṣpacvāṣpa)hatekṣaṇair mukhaiḥ (striyo na rejur mṛjayā ckṛṣṇā vivarṇāañjanayā )vinākṛtā divīva tārā rajanīkṣayāruṇāḥ // BC_8.21 araktatāmraiś caraṇair anūpurair akuṇḍalair ārjava(kandharair ckarṇikair )mukhaiḥ svabhāvapīnair jaghanair amekhalair ahārayoktrair muṣitair iva stanaiḥ // BC_8.22 (nirīkṣya tā bāṣpacnirīkṣitā vāṣpa)parīta(locanā clocanaṃ nirāśrayaṃ chandakam aśvam eva ca (viṣaṇṇacvivarṇa)vaktrā rurudur varāṅganā vanāntare gāva ivar7ṣabhojjhitāḥ // BC_8.23 tataḥ sa(bāṣpā cvāṣpā )mahiṣī mahīpateḥ pranaṣṭavatsā mahiṣīva vatsalā pragṛhya bāhū nipapāta gautamī vilolaparṇā kadalīva kāñcanī // BC_8.24 hatatviṣo 'nyā (śithilāṃsacśithilātma)bāhavaḥ striyo viṣādena vicetanā iva na cukruśur nāśru jahur na śaśvasur na (celur āsur likhitā ccetanā ullikhitā )iva sthitāḥ // BC_8.25 adhīram anyāḥ patiśokamūrchitā vilocanaprasravaṇair mukhaiḥ striyaḥ siṣiñcire proṣitacandanān stanān dharādharaḥ prasravaṇair ivopalān // BC_8.26 mukhaiś ca tāsāṃ nayanāmbu(tāḍitai ctāḍitaiḥ rarāja tad rājaniveśanaṃ tadā navāmbukāle 'mbudavṛṣṭitāḍitaiḥ sravajjalais tāmarasair yathā saraḥ // BC_8.27 suvṛttapīnāṅgulibhir nirantarair abhūṣaṇair gūḍhasirair varāṅganāḥ urāṃsi jaghnuḥ kamalopamaiḥ karaiḥ svapallavair vātacalā latā iva // BC_8.28 karaprahārapracalaiś ca tā (babhus cbabhur (tathāpi cyathāpi )nāryaḥ sahitonnataiḥ stanaiḥ vanānilāghūrṇitapadmakampitai rathāṅganāmnāṃ mithunair ivāpagāḥ // BC_8.29 yathā ca vakṣāṃsi karair apīḍayaṃs tathaiva vakṣobhir apīḍayan karān akārayaṃs tatra parasparaṃ vyathāḥ karāgravakṣāṃsy abalā dayālasāḥ // BC_8.30 tatas tu roṣapraviraktalocanā viṣāda(saṃbandhicsaṃbandha)kaṣāyagadgadam uvāca (niśvāsacniḥśvāsa)calatpayodharā vigāḍhaśokāśrudharā yaśodharā // BC_8.31 niśi prasuptām avaśāṃ vihāya māṃ gataḥ kva sa cchandaka manmanorathaḥ upāgate ca tvayi kanthake ca me samaṃ gateṣu triṣu kampate manaḥ // BC_8.32 anāryam asnidgham amitrakarma me nṛśaṃsa kṛtvā kim ihādya rodiṣi niyaccha (bāṣpaṃ cvāṣpaṃ )bhava tuṣṭamānaso na saṃvadaty aśru ca tac ca karma te // BC_8.33 priyeṇa vaśyena hitena sādhunā tvayā sahāyena yathārthakāriṇā gato 'ryaputro hy apunarnivṛttaye ramasva diṣṭyā saphalaḥ śramas tava // BC_8.34 varaṃ manuṣyasya vicakṣaṇo ripur na mitram aprājñam ayogapeśalam suhṛdbruveṇa hy avipaścitā tvayā kṛtaḥ kulasyāsya mahān upaplavaḥ // BC_8.35 imā hi śocyā vyavamuktabhūṣaṇāḥ prasakta(bāṣpāvilacvāṣpāvila)raktalocanāḥ sthite 'pi patyau himavanmahīsame pranaṣṭaśobhā vidhavā iva striyaḥ // BC_8.36 imāś ca vikṣiptaviṭaṅkabāhavaḥ prasaktapārāvatadīrghanisvanāḥ vinākṛtās tena (sahāvarodhanair csahaiva rodhanair bhṛśaṃ rudantīva vimānapaṅktayaḥ // BC_8.37 anarthakāmo 'sya janasya sarvathā turaṃgamo 'pi dhruvam eṣa kanthakaḥ jahāra sarvasvam itas tathā hi me jane prasupte niśi ratnacauravat // BC_8.38 yadā samarthaḥ khalu soḍhum āgatān iṣuprahārān api kiṃ punaḥ kaśāḥ gataḥ kaśāpātabhayāt kathaṃ (nv ctv )ayaṃ śriyaṃ gṛhītvā hṛdayaṃ ca me samam // BC_8.39 anāryakarmā bhṛśam adya heṣate narendradhiṣṇyaṃ pratipūrayann iva yadā tu nirvāhayati sma me priyaṃ tadā hi mūkas turagādhamo 'bhavat // BC_8.40 yadi hy aheṣiṣyata (bodhayan cbodhayañ )janaṃ khuraiḥ kṣitau vāpy akariṣyata dhvanim hanusvanaṃ vājaniṣyad uttamaṃ na cābhaviṣyan mama duḥkham īdṛśam // BC_8.41 itīha devyāḥ paridevitāśrayaṃ niśamya (bāṣpacvāṣpa)grathitākṣaraṃ vacaḥ adhomukhaḥ sāśrukalaḥ kṛtāñjaliḥ śanair idaṃ chandaka uttaraṃ jagau // BC_8.42 vigarhituṃ nārhasi devi kanthakaṃ na cāpi roṣaṃ mayi kartum arhasi anāgasau svaḥ samavehi sarvaśo gato nṛdevaḥ sa hi devi devavat // BC_8.43 ahaṃ hi jānann api rājaśāsanaṃ balāt kṛtaḥ kair api daivatair iva upānayaṃ tūrṇam imaṃ turaṃgamaṃ tathānvagacchaṃ vigataśramo 'dhvani // BC_8.44 vrajann ayaṃ vājivaro 'pi nāspṛśan mahīṃ khurāgrair vidhṛtair ivāntarā tathaiva daivād iva saṃyatānano hanusvanaṃ nākṛta nāpy aheṣata // BC_8.45 (yato bahir cyadā vahir )gacchati pārthivātma(je cjas tadābhavad dvāram apāvṛtaṃ svayam tamaś ca naiśaṃ raviṇeva pāṭitaṃ tato 'pi daivo vidhir eṣa gṛhyatām // BC_8.46 (yad acyadā)pramatto 'pi narendraśāsanād gṛhe pure caiva sahasraśo janaḥ tadā sa nābudhyata nidrayā hṛtas tato 'pi daivo vidhir eṣa gṛhyatām // BC_8.47 yataś ca vāso vanavāsasaṃmataṃ (nisṛṣṭam cvisṛṣṭam )asmai samaye divaukasā divi praviddhaṃ mukuṭaṃ ca tad dhṛtaṃ tato 'pi daivo vidhir eṣa gṛhyatām // BC_8.48 tad evam āvāṃ naradevi doṣato na tat prayātaṃ (prati gantum cpratigantum )arhasi na kāmakāro mama nāsya vājinaḥ kṛtānuyātraḥ sa hi daivatair gataḥ // BC_8.49 iti prayāṇaṃ (bahudevam cbahudhaivam )adbhutaṃ niśamya tās tasya mahātmanaḥ striyaḥ pranaṣṭaśokā iva vismayaṃ yayur manojvaraṃ pravrajanāt tu lebhire // BC_8.50 viṣādapāriplavalocanā tataḥ pranaṣṭapotā kurarīva duḥkhitā vihāya dhairyaṃ virurāva gautamī tatāma caivāśrumukhī jagāda ca // BC_8.51 mahormimanto mṛdavo 'sitāḥ śubhāḥ pṛthak(pṛthaṅcpṛthag)mūlaruhāḥ samudgatāḥ (praveritās cpraceritās )te bhuvi tasya mūrdhajā narendramaulīpariveṣṭanakṣamāḥ // BC_8.52 pralambabāhur mṛgarājavikramo mahar2ṣabhākṣaḥ kanakojjvaladyutiḥ viśālavakṣā ghanadundubhisvanas tathāvidho 'py āśramavāsam arhati // BC_8.53 abhāginī nūnam iyaṃ vasuṃdharā tam āryakarmāṇam anuttamaṃ (patim cprati ) gatas tato 'sau guṇavān hi tādṛśo nṛpaḥ prajābhāgyaguṇaiḥ prasūyate // BC_8.54 sujātajālāvatatāṅgulī mṛdū nigūḍhagulphau (bisacviṣa)puṣpakomalau vanāntabhūmiṃ kaṭhināṃ kathaṃ nu tau sacakramadhyau caraṇau gamiṣyataḥ // BC_8.55 vimānapṛṣṭhe śayanāsanocitaṃ mahārhavastrāgurucandanārcitam kathaṃ nu śītoṣṇajalāgameṣu tac charīram ojasvi vane bhaviṣyati // BC_8.56 kulena sattvena balena varcasā śrutena lakṣmyā vayasā ca garvitaḥ pradātum (evābhyucito cevābhyudito )na yācituṃ kathaṃ sa bhikṣāṃ parataś cariṣyati // BC_8.57 śucau śayitvā śayane hiraṇmaye prabodhyamāno niśi tūryanisvanaiḥ kathaṃ (bata cvata )svapsyati so 'dya me vratī paṭaikadeśāntarite mahītale // BC_8.58 imaṃ (pralāpaṃ cvilāpaṃ )karuṇaṃ niśamya tā bhujaiḥ pariṣvajya parasparaṃ striyaḥ vilocanebhyaḥ salilāni tatyajur madhūni puṣpebhya iveritā latāḥ // BC_8.59 tato dharāyām apatad yaśodharā vicakravākeva rathāṅgasāhvayā śanaiś ca tat tad vilalāpa viklavā muhur muhur gadgadaruddhayā girā // BC_8.60 sa mām anāthāṃ sahadharmacāriṇīm apāsya dharmaṃ yadi kartum icchati kuto 'sya dharmaḥ sahadharmacāriṇīṃ vinā tapo yaḥ paribhoktum icchati // BC_8.61 śṛṇoti nūnaṃ sa na pūrvapārthivān mahāsudarśaprabhṛtīn pitāmahān vanāni patnīsahitān upeyuṣas tathā (hi csa )dharmaṃ madṛte cikīrṣati // BC_8.62 makheṣu vā vedavidhānasatkṛtau na daṃpatī paśyati dīkṣitāv ubhau samaṃ bubhukṣū parato 'pi tatphalaṃ tato 'sya jāto mayi dharmamatsaraḥ // BC_8.63 dhruvaṃ sa jānan mama dharmavallabho manaḥ (priyerṣyākalahaṃ cpriye 'py ākalahaṃ )muhur mithaḥ sukhaṃ vibhīr mām apahāya rosaṇāṃ mahendraloke 'psaraso jighṛkṣati // BC_8.64 iyaṃ tu cintā mama kīdṛśaṃ nu tā vapurguṇaṃ bibhrati tatra yoṣitaḥ vane yadarthaṃ sa tapāṃsi tapyate śriyaṃ ca hitvā mama bhaktim eva ca // BC_8.65 na khalv iyaṃ svargasukhāya me spṛhā na taj janasyātmavato 'pi durlabham sa tu priyo mām iha vā paratra vā kathaṃ na jahyād iti me manorathaḥ // BC_8.66 abhāginī yady aham āyatekṣaṇaṃ śucismitaṃ bhartur udīkṣituṃ mukham na mandabhāgyo 'rhati rāhulo 'py ayaṃ kadācid aṅke parivartituṃ pituḥ // BC_8.67 aho nṛśaṃsaṃ sukumāravarcasaḥ sudāruṇaṃ tasya manasvino manaḥ kalapralāpaṃ dviṣato 'pi harṣaṇaṃ śiśuṃ sutaṃ yas tyajatīdṛśaṃ (bata csvataḥ ) // BC_8.68 mamāpi kāmaṃ hṛdayaṃ sudāruṇaṃ śilāmayaṃ vāpy (ayaso 'pi cayasāpi )vā kṛtam anāthavac chrīrahite sukhocite vanaṃ gate bhartari yan na dīryate // BC_8.69 itīha devī patiśokamūrchitā ruroda dadhyau vilalāpa cāsakṛt svabhāvadhīrāpi hi sā satī śucā dhṛtiṃ na sasmāra cakāra no hriyam // BC_8.70 tatas tathā śokavilāpaviklavāṃ yaśodharāṃ prekṣya vasuṃdharāgatām mahāravindair iva vṛṣṭitāḍitair mukhaiḥ sa(bāṣpair cvāṣpair )vanitā vicukruśuḥ // BC_8.71 samāptajāpyaḥ kṛtahomamaṅgalo nṛpas tu devāyatanād viniryayau janasya tenārtaraveṇa cāhataś cacāla vajradhvanineva vāraṇaḥ // BC_8.72 niśāmya ca cchandakakanthakāv ubhau sutasya saṃśrutya ca niścayaṃ sthiram papāta śokābhihato mahīpatiḥ śacīpater vṛtta ivotsave dhvajaḥ // BC_8.73 tato muhūrtaṃ sutaśokamohito janena tulyābhijanena dhāritaḥ nirīkṣya dṛṣṭyā jalapūrṇayā hayaṃ mahītalastho vilalāpa pārthivaḥ // BC_8.74 bahūni kṛtvā samare priyāṇi me mahat tvayā kanthaka vipriyaṃ kṛtam guṇapriyo yena vane sa me priyaḥ priyo 'pi sann apriyavat (praveritaḥ cpraceritaḥ ) // BC_8.75 tad adya māṃ vā naya tatra yatra sa vraja drutaṃ vā punar enam ānaya ṛte hi tasmān mama nāsti jīvitaṃ vigāḍharogasya sadauṣadhād iva // BC_8.76 suvarṇaniṣṭhīvini mṛtyunā hṛte suduṣkaraṃ yan na mamāra (saṃjayaḥ csṛñjayaḥ ) ahaṃ punar dharmaratau sute gate (mumukṣur camumukṣur )ātmānam anātmavān iva // BC_8.77 vibhor daśakṣatrakṛtaḥ prajāpateḥ parāparajñasya vivasvadātmanaḥ priyeṇa putreṇa satā vinākṛtaṃ kathaṃ na muhyed dhi mano manor api // BC_8.78 ajasya rājñas tanayāya dhīmate narādhipāyendrasakhāya me spṛhā gate vanaṃ yas tanaye divaṃ gato na mogha(bāṣpaḥ cvāṣpaḥ )kṛpaṇaṃ jijīva ha // BC_8.79 pracakṣva me bhadra tadāśramājiraṃ hṛtas tvayā yatra sa me jalāñjaliḥ ime parīpsanti hi (taṃ cte )pipāsavo mamāsavaḥ pretagatiṃ yiyāsavaḥ // BC_8.80 iti tanayaviyogajāta(duḥkhaḥ cduḥkhaṃ kṣitisadṛśaṃ sahajaṃ vihāya dhairyam daśaratha iva rāmaśokavaśyo bahu vilalāpa nṛpo visaṃjñakalpaḥ // BC_8.81 śrutavinayaguṇānvitas tatas taṃ matisacivaḥ pravayāḥ purohitaś ca (samadhṛtam cavadhṛtam )idam ūcatur yathāvan na ca paritaptamukhau na cāpy aśokau // BC_8.82 tyaja naravara śokam ehi dhairyaṃ kudhṛtir ivārhasi dhīra nāśru moktum srajam iva mṛditām apāsya lakṣmīṃ bhuvi bahavo (chic) nṛpā vanāny atīyuḥ // BC_8.83 api ca niyata eṣa tasya bhāvaḥ smara vacanaṃ tad ṛṣeḥ purāsitasya na hi sa divi na cakravartirājye kṣaṇam api vāsayituṃ sukhena śakyaḥ // BC_8.84 yadi tu nṛvara kārya eva yatnas tvaritam udāhara yāvad atra yāvaḥ bahuvidham iha yuddham astu tāvat tava tanayasya vidheś ca tasya tasya // BC_8.85 narapatir atha tau śaśāsa tasmād drutam ita eva yuvām abhiprayātam na hi mama hṛdayaṃ prayāti śāntiṃ vanaśakuner iva putralālasasya // BC_8.86 paramam iti narendraśāsanāt tau yayatur amātyapurohitau vanaṃ tat kṛtam iti savadhūjanaḥ sadāro nṛpatir api pracakāra śeṣakāryam // BC_8.87 [[iti (cśrī-c)buddha-carite mahā-kāvye 'ntaḥ-pura-vilāpo nāmā7ṣṭamaḥ sargaḥ -- 8 --]] tatas tadā mantripurohitau tau (bāṣpapratodābhihitau cvāṣpapratodābhihatau )nṛpeṇa viddhau sadaśvāv iva sarvayatnāt sauhārdaśīghraṃ yayatur vanaṃ tat // BC_9.1 tam āśramam jātapariśramau tāv upetya kāle sadṛśānuyātrau rājar1ddhim utsṛjya vinītaceṣṭāv upeyatur bhārgavadhiṣṇyam eva // BC_9.2 tau nyāyatas taṃ pratipūjya vipraṃ tenārcitau tāv api cānurūpam kṛtāsanau bhārgavam āsanasthaṃ chittvā kathām ūcatur ātmakṛtyam // BC_9.3 śuddhaujasaḥ śuddhaviśālakīrter ikṣvākuvaṃśaprabhavasya rājñaḥ imaṃ janaṃ vettu bhavān (adhītaṃ cadhīraṃ śrutagrahe mantraparigrahe ca // BC_9.4 tasyendrakalpasya jayantakalpaḥ putro jarāmṛtyubhayaṃ titīrṣuḥ ihābhyupetaḥ kila tasya hetor āvām upetau bhagavān avaitu // BC_9.5 tau so 'bravīd asti sa dīrghabāhuḥ prāptaḥ kumāro na tu nāvabuddhaḥ dharmo 'yam āvartaka ity avetya yātas tv arāḍābhimukho mumukṣuḥ // BC_9.6 tasmāt tatas tāv upalabhya tattvaṃ taṃ vipram (āmantrya cāmanttya )tadaiva sadyaḥ khinnāv akhinnāv iva rāja(bhaktyā cputraḥ prasasratus tena yataḥ sa yātaḥ // BC_9.7 yāntau tatas tau (mṛjayā csṛjayā )vihīnam apaśyatāṃ taṃ (vapuṣojjvalantam cvapuṣā jvalantam ) (upopaviṣṭaṃ cnṛpopaviṣṭaṃ )pathi vṛkṣamūle sūryaṃ ghanābhogam iva praviṣṭam // BC_9.8 yānaṃ vihāyopayayau tatas taṃ purohito mantradhareṇa sārdham yathā vanasthaṃ sahavāmadevo rāmaṃ didṛkṣur munir aurvaśeyaḥ // BC_9.9 tāv arcayām āsatur arhatas taṃ divīva śukrāṅgirasau mahendram pratyarcayām āsa sa cārhatas tau divīva śukrāṅgirasau mahendraḥ // BC_9.10 kṛtābhyanujñāv abhitas tatas tau (niṣedatuḥ cniṣīdatuḥ )śākyakuladhvajasya virejatus tasya ca saṃnikarṣe punarvasū yogagatāv ivendoḥ // BC_9.11 taṃ vṛkṣamūlastham abhijvalantaṃ purohito rājasutaṃ babhāṣe yathopaviṣṭaṃ divi pārijāte bṛhaspatiḥ śakrasutaṃ jayantam // BC_9.12 tvacchokaśalye hṛdayāvagāḍhe mohaṃ gato bhūmitale muhūrtam kumāra rājā nayanāmbuvarṣo yat tvām avocat tad idaṃ nibodha // BC_9.13 jānāmi dharmaṃ prati niścayaṃ te paraimi te (bhāvinam cacyāvinam )etam artham ahaṃ tv akāle vanasaṃśrayāt te śokāgnināgnipratimena dahye // BC_9.14 tad ehi dharmapriya matpriyārthaṃ dharmārtham eva tyaja buddhim etām ayaṃ hi mā śokarayaḥ pravṛddho nadīrayaḥ kūlam ivābhihanti // BC_9.15 meghāmbukakṣādriṣu yā hi vṛttiḥ samīraṇārkāgnimahāśanīnām tāṃ vṛttim asmāsu karoti śoko vikarṣaṇocchoṣaṇadāhabhedaiḥ // BC_9.16 tad bhuṅkṣva tāvad vasudhādhipatyaṃ kāle vanaṃ yāsyasi śāstradṛṣṭe aniṣṭabandhau kuru (mayy apekṣāṃ cmāpy upekṣāṃ sarveṣu bhūteṣu dayā hi dharmaḥ // BC_9.17 na caiṣa dharmo vanae eva siddhaḥ pure 'pi siddhir niyatā yatīnām buddhiś ca yatnaś ca nimittam atra vanaṃ ca liṅgaṃ ca hi bhīrucihnam // BC_9.18 maulīdharair aṃsaviṣaktahāraiḥ keyūraviṣṭabdha(bhujair csrajair )narendraiḥ lakṣmyaṅkamadhye parivartamānaiḥ prāpto gṛhasthair api mokṣadharmaḥ // BC_9.19 dhruvānujau yau balivajrabāhū vaibhrājam āṣāḍham athāntidevam videharājaṃ janakaṃ tathaiva (xx drumaṃ cpākadrumaṃ )senajitaś ca rājñaḥ // BC_9.20 etān gṛhasthān nṛpatīn avehi naiḥśreyase dharmavidhau vinītān (ubhau cubhe )api tasmād yugapad bhajasva (vittādhipatyaṃ ccittādhipatyaṃ )ca nṛpaśriyaṃ ca // BC_9.21 icchāmi hi tvām upaguhya gāḍhaṃ kṛtābhiṣekaṃ salilārdram eva (dhṛtātapattraṃ cdhṛtātapatraṃ. )samudīkṣamāṇas tenaiva harṣeṇa vanaṃ praveṣṭum // BC_9.22 ity abravīd bhūmipatir bhavantaṃ vākyena (bāṣpacvāṣpa)grathitākṣareṇa śrutvā bhavān arhati tatpriyārthaṃ snehena tatsneham anuprayātum // BC_9.23 śokāmbhasi tvatprabhave hy agādhe duḥkhārṇave majjati śākyarājaḥ tasmāt tam uttāraya nāthahīnaṃ nirāśrayaṃ magnam ivārṇave (nauḥ cgām ) // BC_9.24 bhīṣmeṇa gaṅgodarasaṃbhavena rāmeṇa rāmeṇa ca bhārgaveṇa śrutvā kṛtaṃ karma pituḥ priyārthaṃ pitus tvam apy arhasi kartum iṣṭam // BC_9.25 saṃvardhayitrīṃ (samavehi cca samehi )devīm agastyajuṣṭāṃ diśam aprayātām pranaṣṭavatsām iva vatsalāṃ gām ajasram ārtāṃ karuṇaṃ rudantīm // BC_9.26 haṃsena haṃsīm iva viprayuktāṃ tyaktāṃ gajeneva vane kareṇum (ārtāṃ cārttāṃ )sanāthām api nāthahīnāṃ trātuṃ vadhūm arhasi darśanena // BC_9.27 ekaṃ sutaṃ bālam anarhaduḥkhaṃ (saṃtāpam antargatam udvahantam csaṃtāpasaṃtapta) taṃ rāhulaṃ mokṣaya bandhuśokād rāhūpasargād iva pūrṇacandram // BC_9.28 śokāgninā tvadvirahendhanena niḥśvāsadhūmena tamaḥśikhena tvad(darśanāmbv icchati dahyamānam cdarśanāyar7chati dahyamānaḥ (antaḥcso 'ntaḥ)puraṃ caiva puraṃ ca kṛtsnam // BC_9.29 sa bodhisattvaḥ paripūrṇasattvaḥ śrutvā vacas tasya purohitasya dhyātvā muhūrtaṃ guṇavad guṇajñaḥ pratyuttaraṃ praśritam ity uvāca // BC_9.30 avaimi bhāvaṃ (tanaye pitṝṇāṃ ctanayaprasaktaṃ viśeṣato yo mayi bhūmipasya jānann api vyādhijarāvipadbhyo bhītas tv agatyā svajanaṃ tyajāmi // BC_9.31 draṣṭuṃ priyaṃ kaḥ svajanaṃ hi necchen (nānte cnāsau )yadi syāt priyaviprayogaḥ yadā tu bhūtvāpi (ciraṃ cbhaved )viyogas tato guruṃ snigdham api tyajāmi // BC_9.32 maddhetukaṃ yat tu narādhipasya śokaṃ bhavān (āha na tat carhati na )priyaṃ me yat svapnabhūteṣu samāgameṣu saṃtapyate bhāvini (viprayoge cviprayogaiḥ ) // BC_9.33 evaṃ ca te niścayam etu buddhir dṛṣṭvā vicitraṃ (jagataḥ pracāram cvividhapracāram ) saṃtāpahetur na suto na bandhur ajñānanaimittika eṣa tāpaḥ // BC_9.34 (yathādhvacyadādhva)gānām (iha civa )saṃgatānāṃ kāle viyogo niyataḥ prajānām prājño janaḥ ko nu bhajeta śokaṃ bandhu(pratijñātajanair vihīnaḥ cpriyaḥ sann api bandhuhīnaḥ ) // BC_9.35 ihaiti hitvā svajanaṃ paratra pralabhya cehāpi punaḥ prayāti gatvāpi tatrāpy aparatra gacchaty evaṃ (jane tyāgini cjano yogini )ko 'nurodhaḥ // BC_9.36 yadā ca garbhāt prabhṛti (pravṛttaḥ cprajānāṃ (sarvāsv avasthāsu vadhāya cxx nubadhāya )mṛtyuḥ kasmād akāle vanasaṃśrayaṃ me putrapriyas (tatrabhavān ctatra bhavān )avocat // BC_9.37 bhavaty akālo viṣayābhipattau kālas (tathaivārthavidhau ctathaivābhividhau )pradiṣṭaḥ kālo jagat karṣati sarvakālān (nirvāhake carcārhake )śreyasi (nāsti kālaḥ csarvakālaḥ ) // BC_9.38 rājyaṃ mumukṣur mayi yac ca rājā tad apy udāraṃ sadṛśaṃ pituś ca pratigrahītuṃ mama na kṣamaṃ tu lobhād apathyānnam ivāturasya // BC_9.39 kathaṃ nu mohāyatanaṃ nṛpatvaṃ kṣamaṃ prapattuṃ viduṣā nareṇa sodvegatā yatra madaḥ śramaś ca (parāpacāreṇa cparopacāreṇa )ca dharmapīḍā // BC_9.40 jāmbūnadaṃ harmyam iva pradīptaṃ viṣeṇa saṃyuktam ivottamānnam grāhākulaṃ (cāmbv iva sāravindaṃ cca sthitaṃ xx ((crājyaṃ hi ramyaṃ vyasanāśrayaṃ ca c)) // BC_9.41 ((citthaṃ ca rājyaṃ na sukhaṃ na dharmaḥ c) ((cpūrve yathā jātaghṛṇā narendrāḥ ((cvayaḥprakarṣe 'parihāryaduḥkhe c) ((crājyāni muktvā vanam eva jagmuḥ c)) // BC_9.42 ((cvaraṃ hi bhuktāni tṛṇāny araṇye c) ((ctoṣaṃ paraṃ ratnam ivopaguhya c)) ((csahoṣitaṃ śrīsulabhair na caiva c) ((cdoṣair adṛśyair iva kṛṣṇasarpaiḥ c)) // BC_9.43 ((cślāghyaṃ hi rājyāni vihāya rājñāṃ c) ((cdharmābhilāṣeṇa vanaṃ praveṣṭum c)) ((cbhagnapratijñasya na tūpapannaṃ c) ((cvanaṃ parityajya gṛhaṃ praveṣṭum c)) // BC_9.44 ((cjātaḥ kule ko hi naraḥ sasattvo c) ((cdharmābhilāṣeṇa vanaṃ praviṣṭaḥ c)) ((ckāṣāyam utsṛjya vimuktalajjaḥ c) ((cpuraṃdarasyāpi puraṃ śrayeta c)) // BC_9.45 ((clobhād dhi mohād athavā bhayena c) ((cyo vāntam annaṃ punar ādadīta c)) ((clobhāt sa mohād athavā bhayena c) ((csaṃtyajya kāmān punar ādadīta c)) // BC_9.46 ((cyaś ca pradīptāc charaṇāt kathaṃcin c) ((cniṣkramya bhūyaḥ praviśet tad eva c)) ((cgārhasthyam utsṛjya sa dṛṣṭadoṣo c) ((cmohena bhūyo 'bhilaṣed grahītum c)) // BC_9.47 ((cyā ca śrutir mokṣam avāptavanto c) ((cnṛpā gṛhasthā iti naitad asti c)) ((cśamapradhānaḥ kva ca mokṣadharmo c) ((cdaṇḍapradhānaḥ kva ca rājadharmaḥ c)) // BC_9.48 ((cśame ratiś cec chithilaṃ ca rājyaṃ c) ((crājye matiś cec chamaviplavaś ca c)) ((cśamaś ca taikṣṇyaṃ ca hi nopapannaṃ c) ((cśītoṣṇayor aikyam ivodakāgnyoḥ c)) // BC_9.49 ((ctan niścayād vā vasudhādhipās te c) ((crājyāni muktvā śamam āptavantaḥ c)) ((crājyāṅgitā vā nibhṛtendriyatvād c) ((canaiṣṭhike mokṣakṛtābhimānāḥ c)) // BC_9.50 ((cteṣāṃ ca rājye 'stu śamo yathāvat c) ((cprāpto vanaṃ nāham aniścayena c)) ((cchittvā hi pāśaṃ gṛhabandhusaṃjñaṃ c) ((cmuktaḥ punar na pravivikṣur asmi c)) // BC_9.51 ity ātmavijñānaguṇānurūpaṃ muktaspṛhaṃ hetumad ūrjitaṃ ca śrutvā narendrātmajam uktavantaṃ pratyuttaraṃ mantradharo 'py uvāca // BC_9.52 yo niścayo (dharmavidhau cmantravaras )tavāyam nāyaṃ na yukto na tu kālayuktaḥ śokāya (dattvā chitvā )pitaraṃ vayaḥsthaṃ syād dharmakāmasya hi te na dharmaḥ // BC_9.53 nūnaṃ ca buddhis tava nātisūkṣmā dharmārthakāmeṣv avicakṣaṇā vā hetor adṛṣṭasya phalasya yas tvaṃ pratyakṣam arthaṃ paribhūya yāsi // BC_9.54 punarbhavo 'stīti ca kecid āhur nāstīti kecin niyatapratijñāḥ evaṃ yadā saṃśayito 'yam arthas tasmāt kṣamaṃ bhoktum upasthitā śrīḥ // BC_9.55 bhūyaḥ pravṛttir yadi kācid asti raṃsyāmahe tatra yathopapattau atha pravṛttiḥ parato na kācit siddho 'prayatnāj jagato 'sya mokṣaḥ // BC_9.56 astīti kecit paralokam āhur mokṣasya yogaṃ na tu varṇayanti agner yathā hy (auṣṇyam cuṣṇam )apāṃ dravatvaṃ tadvat pravṛttau prakṛtiṃ vadanti // BC_9.57 kecit svabhāvād iti varṇayanti śubhāśubhaṃ caiva bhavābhavau ca svābhāvikaṃ sarvam idaṃ ca yasmād ato 'pi mogho bhavati prayatnaḥ // BC_9.58 yad indriyāṇāṃ niyataḥ pracāraḥ priyāpriyatvaṃ viṣayeṣu caiva saṃyujyate yaj (jarayārtibhiś cjarayārttibhiś )ca kas tatra yatno nanu sa svabhāvaḥ // BC_9.59 adbhir hutāśaḥ śamam abhyupaiti tejāṃsi cāpo gamayanti śoṣam bhinnāni bhūtāni śarīrasaṃsthāny aikyaṃ ca (gatvā cdattvā )jagad udvahanti // BC_9.60 yat pāṇipādodarapṛṣṭha(mūrdhnāṃ cmūrdhnā nirvartate garbhagatasya bhāvaḥ yad ātmanas tasya ca tena yogaḥ svābhāvikaṃ tat kathayanti tajjñāḥ // BC_9.61 kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ vā svabhāvataḥ sarvam idaṃ pravṛttaṃ na kāmakāro 'sti kutaḥ prayatnaḥ // BC_9.62 sargaṃ vadantīśvaratas tathānye tatra prayatne puruṣaṣya ko 'rthaḥ ya eva hetur jagataḥ pravṛttau hetur nivṛttau niyataḥ sa eva // BC_9.63 kecid vadanty ātmanimittam eva prādurbhavaṃ caiva bhavakṣayaṃ ca prādurbhavaṃ tu pravadanty ayatnād yatnena mokṣādhigamaṃ bruvanti // BC_9.64 naraḥ pitṝṇām anṛṇaḥ prajābhir vedair ṛṣīṇāṃ kratubhiḥ surāṇām utpadyate sārdham ṛṇais tribhis tair yasyāsti mokṣaḥ kila tasya mokṣaḥ // BC_9.65 ity evam etena vidhikrameṇa mokṣaṃ sayatnasya vadanti tajjñāḥ prayatnavanto 'pi hi vikrameṇa mumukṣavaḥ khedam avāpnuvanti // BC_9.66 tat saumya mokṣe yadi bhaktir asti nyāyena sevasva vidhiṃ yathoktam evaṃ bhaviṣyaty upapattir asya saṃtāpanāśaś ca narādhipasya // BC_9.67 yā ca pravṛttā (tava doṣacbhavadoṣa)buddhis tapovanebhyo bhavanaṃ praveṣṭum tatrāpi cintā tava tāta mā bhūt pūrve 'pi jagmuḥ sva(gṛhān cgṛhaṃ )vanebhyaḥ // BC_9.68 tapovanastho 'pi vṛtaḥ prajābhir jagāma rājā puram ambarīṣaḥ tathā mahīṃ viprakṛtām anāryais tapovanād etya rarakṣa rāmaḥ // BC_9.69 tathaiva śālvādhipatir (drumākhyo cdrumākṣo vanāt sasūnur (nagaraṃ viveśa csvapuraṃ praviśya ) brahmar1ṣibhūtaś ca muner (vasiṣṭhād cvaśiṣṭhād dadhre śriyaṃ sāṃkṛtir antidevaḥ // BC_9.70 evaṃvidhā dharmayaśaḥpradīptā vanāni hitvā bhavanāny (atīyuḥ cabhīyuḥ ) tasmān na doṣo 'sti gṛhaṃ (prayātuṃ cpraveṣṭuṃ tapovanād dharmanimittam eva // BC_9.71 tato vacas tasya niśamya mantriṇaḥ priyaṃ hitaṃ caiva nṛpasya cakṣuṣaḥ anūnam avyastam asaktam adrutaṃ dhṛtau sthito rājasuto 'bravīd vacaḥ // BC_9.72 ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyair na mamātra niścayaḥ avetya tattvaṃ tapasā śamena (ca cvā svayaṃ grahīṣyāmi yad atra niścitam // BC_9.73 na me kṣamaṃ (saṃśayajaṃ csaṅgaśataṃ )hi darśanaṃ grahītum avyakta(parasparāhatam cparaṃ parāhatam ) (budhaḥ cbuddhaḥ )parapratyayato hi ko vrajej jano 'ndhakāre 'ndha ivāndha(deśikaḥ cdeśitaḥ ) // BC_9.74 adṛṣṭatattvasya sato 'pi kiṃ tu me śubhāśubhe saṃśayite śubhe matiḥ vṛthāpi khedo (hi capi )varaṃ śubhātmanaḥ sukhaṃ na tattve 'pi vigarhitātmanaḥ // BC_9.75 imaṃ tu dṛṣṭvāgamam avyavasthitaṃ yad uktam āptais tad avehi sādhv iti prahīṇadoṣatvam avehi cāptatāṃ prahīṇadoṣo hy anṛtaṃ na vakṣyati // BC_9.76 gṛhapraveśaṃ prati yac ca me bhavān uvāca rāmaprabhṛtīn nidarśanam na te pramāṇaṃ na hi dharmaniścayeṣv alaṃ pramāṇāya parikṣatavratāḥ // BC_9.77 tad evam apy eva ravir mahīṃ pated api sthiratvaṃ himavān giris tyajet adṛṣṭatattvo viṣayonmukhendriyaḥ śrayeya na tv eva gṛhān pṛthagjanaḥ // BC_9.78 ahaṃ viśeyaṃ jvalitaṃ hutāśanaṃ na cākṛtārthaḥ praviśeyam ālayam iti pratijñāṃ sa cakāra garvito yatheṣṭam utthāya ca nirmamo yayau // BC_9.79 tataḥ sa(bāṣpau cvāṣpau )sacivadvijāv ubhau niśamya tasya sthiram eva niścayam viṣaṇṇavaktrāv anugamya duḥkhitau śanair agatyā puram eva jagmatuḥ // BC_9.80 tatsnehād atha nṛpateś ca bhaktitas tau sāpekṣaṃ pratiyayatuś ca tasthatuś ca durdharṣaṃ ravim iva dīptam ātmabhāsā taṃ draṣṭuṃ na hi pathi śekatur na moktum // BC_9.81 tau jñātuṃ paramagater gatiṃ tu tasya pracchannāṃś carapuruṣāñ chucīn vidhāya rājānaṃ priyasutalālasaṃ nu gatvā drakṣyāvaḥ katham iti jagmatuḥ kathaṃcit // BC_9.82 [[iti (cśrī-c)buddha-carite mahā-kāvye kumārā1nveṣaṇo nāma navamaḥ sargaḥ -- 9 --]] sa rājavatsaḥ pṛthupīnavakṣās tau havyamantrādhikṛtau vihāya uttīrya gaṅgāṃ pracalattaraṃgāṃ śrīmadgṛhaṃ rājagṛhaṃ jagāma // BC_10.1 śailaiḥ suguptaṃ ca vibhūṣitaṃ ca dhṛtaṃ ca pūtaṃ ca śivais tapodaiḥ pañcācalāṅkaṃ nagaraṃ prapede śāntaḥ svayaṃbhūr iva nākapṛṣṭham // BC_10.2 gāmbhīryam ojaś ca niśāmya tasya vapuś ca dīptaṃ puruṣān atītya visismiye tatra janas tadānīṃ sthānuvratasyeva vṛṣadhvajasya // BC_10.3 taṃ prekṣya yo 'nyena yayau sa tasthau (yas tatra cyaś cātra )tasthau pathi so 'nvagacchat drutaṃ yayau (yaḥ sa jagāma dhīraṃ csadayaṃ sadhīraṃ yaḥ kaścid āste sma sa cotpapāta // BC_10.4 kaścit tam ānarca janaḥ karābhyāṃ satkṛtya kaścic chirasā vavande snigdhena kaścid vacasābhyanandan (nainaṃ cnaivaṃ )jagāmāpratipūjya kaścit // BC_10.5 taṃ jihriyuḥ prekṣya vicitraveṣāḥ prakīrṇavācaḥ pathi maunam īyuḥ dharmasya sākṣād iva (saṃnikarṣe csaṃnikarṣān na kaścid anyāyamatir babhūva // BC_10.6 anyakriyāṇām api rājamārge strīṇāṃ nṛṇāṃ vā bahumānapūrvam (taṃ devakalpaṃ ctad eva kalpaṃ )naradeva(sūnuṃ csūtraṃ nirīkṣamāṇā na (tatarpa ctu tasya )dṛṣṭiḥ // BC_10.7 bhruvau lalāṭaṃ mukham (īkṣaṇe cīkṣaṇaṃ )vā vapuḥ karau vā caraṇau gatiṃ vā yad eva yas tasya dadarśa tatra tad eva (tasyātha babandha ctasyānubabandha )cakṣuḥ // BC_10.8 dṛṣṭvā (ca sorṇacśubhorṇa)bhruvam āyatākṣaṃ jvalaccharīraṃ śubhajālahastam taṃ bhikṣu(veṣaṃ cveśaṃ )kṣitipālanārhaṃ saṃcukṣubhe rājagṛhasya lakṣmīḥ // BC_10.9 śreṇyo 'tha bhartā magadhājirasya (bāhyād cvāhyād )vimānād vipulaṃ janaugham dadarśa papraccha ca tasya hetuṃ tatas tam asmai puruṣaḥ śaśaṃsa // BC_10.10 jñānaṃ paraṃ vā pṛthivīśriyaṃ vā viprair ya ukto 'dhigamiṣyatīti sa (eṣa ceva )śākyādhipates tanūjo nirīkṣyate pravrajito janena // BC_10.11 tataḥ śrutārtho (manasāgatāstho cmanasā gatārtho rājā babhāṣe puruṣaṃ tam eva vijñāyatāṃ kva pratigacchatīti tathety athainaṃ puruṣo 'nvagacchat // BC_10.12 alolacakṣur yugamātradarśī nivṛttavāg yantritamandagāmī cacāra bhikṣāṃ sa tu bhikṣuvaryo nidhāya gātrāṇi calaṃ ca cetaḥ // BC_10.13 ādāya bhaikṣaṃ ca yathopapannaṃ yayau gireḥ prasravaṇaṃ viviktam nyāyena tatrābhyavahṛtya cainan mahīdharaṃ pāṇḍavam āruroha // BC_10.14 tasmin navau lodhravanopagūḍhe mayūranādapratipūrṇakuñje kāṣāyavāsāḥ sa babhau nṛsūryo yathodayasyopari bālasūryaḥ // BC_10.15 (tatrainam ctatraivam )ālokya sa rājabhṛtyaḥ śreṇyāya rājñe kathayāṃ cakāra saṃśrutya rājā sa ca bāhumānyāt tatra pratasthe nibhṛtānuyātraḥ // BC_10.16 sa pāṇḍavaṃ pāṇḍavatulyavīryaḥ śailottamaṃ śailasamānavarṣmā maulīdharaḥ siṃhagatir nṛsiṃhaś calatsaṭaḥ siṃha ivāruroha // BC_10.17 (tataḥ sma ccalasya )tasyopari śṛṅgabhūtaṃ śāntendriyaṃ paśyati bodhisattvam paryaṅkam āsthāya virocamānaṃ śaśāṅkam udyantam ivābhra(kuñjāt ckūṭāt ) // BC_10.18 taṃ rūpalakṣmyā ca śamena caiva dharmasya nirmāṇam ivopaviṣṭam savismayaḥ praśrayavān narendraḥ svayaṃbhuvaṃ śakra ivopatasthe // BC_10.19 taṃ nyāyato (nyāyavidāṃ variṣṭhaṃ cnyāyavatāṃ variṣṭhaḥ sametya papraccha ca dhātusāmyam sa cāpy avocat sadṛśena sāmnā nṛpaṃ manaḥsvāsthyam anāmayaṃ ca // BC_10.20 tataḥ śucau vāraṇakarṇanīle śilātale (saṃniṣasāda casau niṣasāda )rājā (upopaviśyānumataś cnṛpopaviśyānumataś )ca tasya bhāvaṃ vijijñāsur idaṃ babhāṣe // BC_10.21 prītiḥ parā me bhavataḥ kulena kramāgatā caiva parīkṣitā ca jātā vivakṣā (svavayo csuta yā )yato me tasmād idaṃ snehavaco nibodha // BC_10.22 ādityapūrvaṃ vipulaṃ kulaṃ te navaṃ vayo dīptam idaṃ vapuś ca kasmād iyaṃ te matir akrameṇa bhaikṣākae evābhiratā na rājye // BC_10.23 gātraṃ hi te lohitacandanārhaṃ kāṣāyasaṃśleṣam anarham etat hastaḥ prajāpālanayogya eṣa bhoktuṃ na cārhaḥ paradattam annam // BC_10.24 tat saumya rājyaṃ yadi paitṛkaṃ tvaṃ snehāt pitur necchasi vikrameṇa na ca (kramaṃ ckṣamaṃ )marṣayituṃ matis te (bhuṅkṣvārdham cbhuktvārdham )asmadviṣayasya śīghram // BC_10.25 evaṃ hi na syāt svajanāvamardaḥ kālakrameṇāpi śamaśrayā śrīḥ tasmāt kuruṣva praṇayaṃ mayi tvaṃ sadbhiḥ sahīyā hi satāṃ samṛddhiḥ // BC_10.26 atha tv idānīṃ kulagarvitatvād asmāsu viśrambhaguṇo na te 'sti (vyūḍhāny anīkāni cvyūhāny anekāni )vigāhya (bāṇair cvāṇair mayā sahāyena (parān cparāñ )jigīṣa // BC_10.27 tad buddhim atrānyatarāṃ vṛṇīṣva dharmārthakāmān vidhivad bhajasva vyatyasya (rāgād iha crāgādi ha )hi trivargaṃ pretyeha ca (bhraṃśam cvibhraṃśam )avāpnuvanti // BC_10.28 yo hy arthadharmau paripīḍya kāmaḥ syād dharma(kāmau ckāmye )paribhūya cārthaḥ kāmārthayoś coparameṇa dharmas tyājyaḥ sa kṛtsno yadi (kāṅkṣito 'rthaḥ ckāṅkṣitārthaḥ ) // BC_10.29 tasmāt trivargasya niṣevaṇena tvaṃ rūpam etat saphalaṃ kuruṣva dharmārthakāmādhigamaṃ hy anūnaṃ nṛṇām anūnaṃ puruṣārtham āhuḥ // BC_10.30 tan niṣphalau nārhasi kartum etau pīnau bhujau cāpavikarṣaṇārhau māndhātṛvaj jetum imau hi yogyau (lokān api trīn iha clokāni hi trīṇi hi )kiṃ punar gām // BC_10.31 snehena khalv etad ahaṃ bravīmi naiśvaryarāgeṇa na vismayena imaṃ hi dṛṣṭvā tava bhikṣu(veṣaṃ cveśaṃ jātānukampo 'smy api cāgatāśruḥ // BC_10.32 yāvat svavaṃśaprati(rūpa rūpaṃ crūparūpaṃ na te jarābhyety abhibhūya bhūyaḥ tad bhuṅkṣva bhikṣāśramakāma kāmān kāle 'si kartā priyadharma dharmam [pādas ab and cd are exchanged in c.] // BC_10.33 śaknoti jīrṇaḥ khalu dharmam āptuṃ kāmopabhogeṣv agatir jarāyāḥ ataś ca yūnaḥ kathayanti kāmān madhyasya vittaṃ sthavirasya dharmam // BC_10.34 dharmasya cārthasya ca jīvaloke pratyarthibhūtāni hi yauvanāni saṃrakṣyamānāny api durgrahāṇi kāmā yatas tena (pathā cyathā )haranti // BC_10.35 vayāṃsi jīrṇāni (vimarśavanti cvimarśayanti dhīrāṇy avasthānaparāyaṇāni alpena yatnena śamātmakāni bhavanty a(gatyaiva cgatyeva )ca lajjayā ca // BC_10.36 ataś ca lolaṃ viṣayapradhānaṃ pramattam akṣāntam adīrghadarśi bahucchalaṃ yauvanam abhyatītya nistīrya kāntāram ivāśvasanti // BC_10.37 tasmād adhīraṃ capalapramādi navaṃ vayas tāvad idaṃ vyapaitu kāmasya pūrvaṃ hi vayaḥ śaravyaṃ na śakyate rakṣitum indriyebhyaḥ // BC_10.38 atho cikīrṣā tava dharma eva yajasva yajñaṃ kuladharma eṣaḥ yajñair adhiṣṭhāya hi nākapṛṣṭhaṃ yayau marutvān api nākapṛṣṭham // BC_10.39 suvarṇakeyūravidaṣṭabāhavo maṇipradīpojjvalacitramaulayaḥ nṛpar1ṣayas tāṃ hi gatiṃ gatā makhaiḥ śrameṇa yām eva mahar2ṣayo yayuḥ // BC_10.40 ity evaṃ magadhapatir ((cvaco c))babhāṣe yaḥ samyag valabhid iva (bruvan babhāse cdhruvaṃ babhāṣe ) // tac chrutvā na sa (vicacāla cvicacāra )rājasūnuḥ kailāso girir iva naikacitrasānuḥ // BC_10.41 [[iti (cśrī-c)buddha-carite mahā-kāvye 'śva-ghoṣa-kṛte śreṇyā1bhigamano nāma daśamaḥ sargaḥ -- 10 --]] athaivam ukto magadhādhipena suhṛnmukhena pratikūlam artham svastho 'vikāraḥ kulaśaucaśuddhaḥ śauddhodanir vākyam idaṃ jagāda // BC_11.1 nāścaryam etad bhavato (vidhānaṃ cabhidhātuṃ jātasya haryaṅkakule viśāle yan mitrapakṣe tava mitrakāma syād vṛttir eṣā pariśuddhavṛtteḥ // BC_11.2 asatsu maitrī sva(kulānuvṛttā ckulānurūpā na tiṣṭhati śrir iva viklaveṣu pūrvaiḥ kṛtāṃ prītiparaṃparābhis tām eva santas tu vivardhayanti // BC_11.3 ye cārthakṛcchreṣu bhavanti loke samānakāryāḥ suhṛdāṃ manuṣyāḥ mitrāṇi tānīti paraimi buddhyā svasthasya vṛddhiṣv iha ko hi na syāt // BC_11.4 evaṃ ca ye dravyam avāpya loke mitreṣu dharme ca niyojayanti avāptasārāṇi dhanāni teṣāṃ bhraṣṭāni nānte janayanti tāpam // BC_11.5 suhṛttayā cāryatayā ca rājan (khalv eṣa yo māṃ prati niścayas cvibhāvya mām eva viniścayas )te atrānuneṣyāmi suhṛttayaiva brūyām ahaṃ nottaram anyad atra // BC_11.6 ahaṃ jarāmṛtyubhayaṃ viditvā mumukṣayā dharmam imaṃ prapannaḥ bandhūn priyān aśrumukhān vihāya prāg eva kāmān aśubhasya hetūn // BC_11.7 nāśīviṣebhyo (hi capi )tathā bibhemi naivāśanibhyo gaganāc cyutebhyaḥ na pāvakebhyo 'nilasaṃhitebhyo yathā bhayaṃ me viṣayebhya (eva cebhyaḥ ) // BC_11.8 kāmā hy anityāḥ kuśalārthacaurā riktāś ca māyāsadṛśāś ca loke āśāsyamānā api mohayanti cittaṃ nṛṇāṃ kiṃ punar ātmasaṃsthāḥ // BC_11.9 kāmābhibhūtā hi na yānti śarma tripiṣṭape kiṃ (bata cvata )martyaloke kāmaiḥ satṛṣṇasya hi nāsti tṛptir yathendhanair vātasakhasya vahneḥ // BC_11.10 jagaty anartho na samo 'sti kāmair mohāc ca teṣv eva janaḥ prasaktaḥ tattvaṃ viditvaivam anarthabhīruḥ prājñaḥ svayaṃ ko 'bhilaṣed anartham // BC_11.11 samudravastrām api gām avāpya pāraṃ jigīṣanti mahārṇavasya lokasya kāmair na vitṛptir asti patadbhir ambhobhir ivārṇavasya // BC_11.12 devena vṛṣṭe 'pi hiraṇyavarṣe dvīpān (samagrāṃś csamudrāṃś )caturo 'pi jitvā śakrasya cārdhāsanam apy avāpya māndhātur āsīd viṣayeṣv atṛptiḥ // BC_11.13 bhuktvāpi rājyaṃ divi devatānāṃ śatakratau vṛtrabhayāt pranaṣṭe darpān mahar2ṣīn api vāhayitvā kāmeṣv atṛpto nahuṣaḥ papāta // BC_11.14 aiḍaś ca rājā tridivaṃ vigāhya nītvāpi devīṃ vaśam urvaśīṃ tām lobhād ṛṣibhyaḥ kanakaṃ jihīrṣur jagāma nāśaṃ viṣayeṣv atṛptaḥ // BC_11.15 baler mahendraṃ nahuṣaṃ mahendrād indraṃ punar ye nahuṣād upeyuḥ svarge kṣitau vā viṣayeṣu teṣu ko viśvased bhāgyakulākuleṣu // BC_11.16 cīrāmbarā mūlaphalāmbubhakṣā jaṭā vahanto 'pi bhujaṃgadīrghāḥ yair (nānyacanya)kāryā munayo 'pi bhagnāḥ kaḥ kāmasaṃjñān mṛgayeta śatrūn // BC_11.17 ugrāyudhaś cogradhṛtāyudho 'pi yeṣāṃ kṛte mṛtyum avāpa bhīṣmāt cintāpi teṣām aśivā vadhāya (sadctad)vṛttināṃ kiṃ punar avratānām // BC_11.18 āsvādam alpaṃ viṣayeṣu matvā saṃyojanotkarṣam atṛptim eva sadbhyaś ca garhāṃ niyataṃ ca pāpaṃ kaḥ kāmasaṃjñaṃ viṣam (ādadīta cāsasāda ) // BC_11.19 kṛṣyādibhiḥ (karmabhir arditānāṃ cdharmabhir anvitānāṃ kāmātmakānāṃ ca niśamya duḥkham svāsthyaṃ ca kāmeṣv akutūhalānāṃ kāmān vihātuṃ kṣamam ātmavadbhiḥ // BC_11.20 jñeyā vipatkāmini kāmasaṃpat siddheṣu kāmeṣu madaṃ hy upaiti madād akāryaṃ kurute na kāryaṃ yena kṣato durgatim abhyupaiti // BC_11.21 yatnena labdhāḥ parirakṣitāś ca ye vipralabhya pratiyānti bhūyaḥ teṣv ātmavān yācitakopam eṣu kāmeṣu vidvān iha ko rameta // BC_11.22 anviṣya cādāya ca jātatarṣā yān atyajantaḥ pariyānti duḥkham loke tṛṇolkāsadṛśeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.23 anātmavanto hṛdi yair vidaṣṭā vināśam archanti na yānti śarma kruddhograsarpapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.24 asthi (kṣudhārtā ckṣudhārttā )iva sārameyā bhuktvāpi yān naiva bhavanti tṛptāḥ jīrṇāsthikaṅkālasameṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.25 ye rājacaurodakapāvakebhyaḥ sādhāraṇatvāj janayanti duḥkham teṣu praviddhāmiṣasaṃnibheṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.26 yatra sthitānām abhito vipattiḥ śatroḥ sakāśād api bāndhavebhyaḥ hiṃsreṣu teṣv āyatanopameṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.27 girau vane cāpsu ca sāgare ca (yān cyad )bhraṃśam (archanti vilaṅghamānāḥ carchanty abhilaṅghamānāḥ ) teṣu drumaprāgraphalopameṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.28 (tīvraiḥ ctīrthaiḥ )prayatnair vividhair avāptāḥ kṣaṇena ye nāśam iha prayānti svapnopabhogapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt [verses 11.29 and 11.30 are exchanged in ed. c.] // BC_11.29 yān arcayitvāpi na yānti śarma vivardhayitvā paripālayitvā aṅgāra(karṣūckarṣa)pratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.30 vināśam īyuḥ kuravo yadarthaṃ vṛṣṇyandhakā (mekhalacmaithila)daṇḍakāś ca (sūnāsicśūlāsi)kāṣṭhapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.31 sundopasundāv asurau yadartham anyoanyavairaprasṛtau vinaṣṭau sauhārdaviśleṣakareṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.32 (yeṣāṃ kṛte vāriṇi pāvake ckāmāndhasaṃjñāḥ kṛpayā va ke [sic] )ca kravyātsu (cātmānam cnātmānam )ihotsṛjanti sapatnabhūteṣv aśiveṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.33 (kāmārtham ajñaḥ ckāmāndhasaṃjñaḥ )kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi kāmārtham āśākṛpaṇas tapasvī (mṛtyuṃ śramaṃ cārchati cmṛtyuśramaṃ cārhati )jīva(lokaḥ cloke ) // BC_11.34 gītair hriyante hi mṛgā vadhāya rūpārtham agnau śalabhāḥ patanti matsyo giraty āyasam āmiṣārthī tasmād anarthaṃ viṣayāḥ phalanti // BC_11.35 kāmās tu bhogā iti (yan matiḥ cyan mataṃ )syād (bhogā cbhogyā )na kecit parigaṇyamānāḥ vastrādayo dravyaguṇā hi loke duḥkhapratīkāra iti pradhāryāḥ // BC_11.36 iṣṭaṃ hi tarṣapraśamāya toyaṃ kṣunnāśahetor aśanaṃ tathaiva vātātapāmbvāvaraṇāya veśma kaupīnaśītāvaraṇāya vāsaḥ // BC_11.37 nidrāvighātāya tathaiva śayyā yānaṃ tathādhvaśramanāśanāya tathāsanaṃ sthānavinodanāya snānaṃ mṛjārogyabalāśrayāya // BC_11.38 duḥkhapratīkāranimittabhūtās tasmāt prajānāṃ viṣayā na (bhogāḥ cbhogyāḥ ) aśnāmi bhogān iti ko 'bhyupeyāt prājñaḥ pratīkāravidhau (pravṛttaḥ cpravṛttān ) // BC_11.39 yaḥ pittadāhena vidahyamānaḥ śītakriyāṃ bhoga iti vyavasyet duḥkhapratīkāravidhau pravṛttaḥ kāmeṣu kuryāt sa hi bhogasaṃjñām // BC_11.40 kāmeṣv anaikāntikatā ca yasmād ato 'pi me teṣu na bhogasaṃjñā yae eva bhāvā hi sukhaṃ diśanti tae eva duḥkhaṃ punar āvahanti // BC_11.41 gurūṇi vāsāṃsy agurūṇi caiva sukhāya (śīte cgīte )hy asukhāya (gharme cdharme ) candrāṃśavaś candanam eva coṣṇe sukhāya dukhāya bhavanti śīte // BC_11.42 dvaṃdvāni sarvasya yataḥ prasaktāny alābhalābhaprabhṛtīni loke ato 'pi naikāntasukho 'sti kaścin naikāntaduḥkhaḥ puruṣaḥ prṭhivyām // BC_11.43 dṛṣṭvā (vimiśrāṃ c ca miśrāṃ )sukhaduḥkatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam nityaṃ hasaty eva hi naiva rājā na cāpi saṃtapyatae eva dāsaḥ // BC_11.44 ājñā nṛpatve 'bhyadhiketi (yat syān cyasmāt mahānti duḥkhāny ata eva rājñaḥ āsaṅgakāṣṭhapratimo hi rājā lokasya hetoḥ parikhedam eti // BC_11.45 rājye nṛpas tyāgini (bahvacvaṅka)mitre viśvāsam āgacchati ced vipannaḥ athāpi viśrambham upaiti neha kiṃ nāma saukhyaṃ cakitasya rājñaḥ // BC_11.46 yadā ca jitvāpi mahīṃ samagrāṃ vāsāya dṛṣṭaṃ puram ekam eva tatrāpi caikaṃ bhavanaṃ niṣevyaṃ śramaḥ parārthe nanu rājabhāvaḥ // BC_11.47 rājño 'pi (vāsoyugam cvāse yugam )ekam eva kṣutsaṃnirodhāya tathānnamātrā śayyā tathaikāsanam ekam eva śeṣā viśeṣā nṛpater madāya // BC_11.48 tuṣṭyartham etac ca phalaṃ yadīṣṭam ṛte 'pi rājyān mama tuṣṭir asti tuṣṭau ca satyāṃ puruṣasya loke sarve viśeṣā nanu nirviśeṣāḥ // BC_11.49 tan nāsmi kāmān prati saṃpratāryaḥ (kṣemaṃ ckṣeme )śivaṃ mārgam anuprapannaḥ smṛtvā suhṛttvaṃ tu punaḥ punar māṃ brūhi pratijñāṃ khalu (pālayeti cpālayanti ) // BC_11.50 na hy asmy amarṣeṇa vanaṃ praviṣṭo na śatrubāṇair avadhūtamauliḥ kṛtaspṛho nāpi phalādhikebhyo gṛhṇāmi naitad vacanaṃ yatas te // BC_11.51 yo dandaśūkaṃ kupitaṃ bhujaṃgaṃ muktvā vyavasyed dhi punar grahītum dāhātmikāṃ vā jvalitāṃ tṛṇolkāṃ saṃtyajya kāmān sa punar bhajeta // BC_11.52 andhāya yaś ca spṛhayed anandho baddhāya mukto vidhanāya (cāḍhyaḥ cvāḍhyaḥ ) unmattacittāya ca kalyacittaḥ spṛhāṃ sa kuryād viṣayātmakāya // BC_11.53 (bhaikṣopabhogīti ca cbhikṣopabhogī vara )nānukampyaḥ kṛtī jarāmṛtyubhayaṃ titīrṣuḥ ihottamaṃ śāntisukhaṃ ca yasya paratra duḥkhāni ca saṃvṛtāni // BC_11.54 lakṣmyāṃ mahatyām api vartamānas tṛṣṇābhibhūtas tv anukampitavyaḥ prāpnoti yaḥ śāntisukhaṃ na ceha paratra (duḥkhaiḥ cduḥkhaṃ )pratigṛhyate ca // BC_11.55 evaṃ tu vaktuṃ bhavato 'nurūpaṃ sattvasya vṛttasya kulasya caiva mamāpi voḍhuṃ sadṛśaṃ pratijñāṃ sattvasya vṛttasya kulasya caiva // BC_11.56 ahaṃ hi saṃsāra(śareṇa crasena )viddho viniḥsṛtaḥ (śāntim cśāntam )avāptukāmaḥ neccheyam āptuṃ tridive 'pi rājyaṃ nirāmayaṃ kiṃ (bata cvata )mānuṣeṣu // BC_11.57 trivargasevāṃ nṛpa yat tu kṛtsnataḥ paro manuṣyārtha iti tvam āttha mām anartha ity (eva mamātra darśanaṃ cāttha mamārthadarśanaṃ kṣayī trivargo hi na cāpi tarpakaḥ // BC_11.58 pade tu yasmin na jarā na (bhīr na ruṅ cbhīrutā na janma naivoparamo na (cādhayaḥ cvādhayaḥ ) tam eva manye puruṣārtham uttamaṃ na vidyate yatra punaḥ punaḥ kriyā // BC_11.59 yad apy avocaḥ paripālyatāṃ jarā navaṃ vayo gacchati vikriyām iti aniścayo 'yaṃ capalaṃ hi dṛśyate jarāpy adhīrā dhṛtimac ca yauvanam // BC_11.60 svakarmadakṣaś ca (yadāntako cyadā tu ko )jagad vayaḥsu (sarveṣv avaśaṃ vikarṣati csarveṣu ca saṃvikarṣati ) vināśakāle katham avyavasthite jarā pratīkṣyā viduṣā śamepsunā // BC_11.61 jarāyudho vyādhivikīrṇasāyako yadāntako vyādha (ivāśivaḥ civāśritaḥ )sthitaḥ prajāmṛgān bhāgyavanāśritāṃs tudan vayaḥprakarṣaṃ prati ko manorathaḥ // BC_11.62 (ato csuto )yuvā vā sthaviro 'thavā śiśus tathā tvarāvān iha kartum arhati yathā bhaved dharmavataḥ (kṛtātmanaḥ ckṛpātmanaḥ pravṛttir iṣṭā vinivṛttir eva vā // BC_11.63 yad āttha (cāpīṣṭacvā dīpta)phalāṃ kulocitāṃ kuruṣva dharmāya makhakriyām iti namo makhebhyo na hi kāmaye sukhaṃ parasya duḥkha(kriyayā yad iṣyate ckriyayāpadiśyate ) // BC_11.64 paraṃ hi hantuṃ vivaśaṃ phalepsayā na yuktarūpaṃ karuṇātmanaḥ sataḥ kratoḥ phalaṃ yady api śāśvataṃ bhavet tathāpi kṛtvā kim (u yat kṣayātmakam cupakṣayātmakam ) // BC_11.65 bhavec ca dharmo yadi nāparo vidhir vratena śīlena manaḥśamena vā tathāpi naivārhati sevituṃ kratuṃ viśasya yasmin param ucyate phalam // BC_11.66 ihāpi tāvat puruṣasya tiṣṭhataḥ pravartate yat parahiṃsayā sukham tad apy aniṣṭaṃ saghṛṇasya dhīmato bhavāntare kiṃ (bata cvata )yan na dṛśyate // BC_11.67 na ca pratāryo 'smi phalapravṛttaye bhaveṣu rājan ramate na me manaḥ latā ivāmbhodharavṛṣṭitāḍitāḥ pravṛttayaḥ sarvagatā hi cañcalāḥ // BC_11.68 ihāgataś cāham ito didṛkṣayā muner arāḍasya vimokṣavādinaḥ prayāmi cādyaiva nṛpāstu te śivaṃ vacaḥ (kṣamethā mama tattvackṣamethāḥ śamatattva)niṣṭhuram // BC_11.69 (avendravad cathendravad )divy ava śaśvad arkavad guṇair ava śreya ihāva gām ava avāyur āryair ava satsutān ava śriyaś ca rājann ava dharmam ātmanaḥ // BC_11.70 himāriketūdbhava(saṃbhavāntare csaṃplavāntare yathā dvijo yāti vimokṣayaṃs tanum himāri(śatrukṣayacśatruṃ kṣaya)śatru(ghātane cghātinas tathāntare yāhi (vimokṣayan cvimocayan )manaḥ // BC_11.71 nṛpo 'bravīt sāñjalir āgataspṛho yatheṣṭam (āpnotu cāpnoti )bhavān avighnataḥ avāpya kāle kṛtakṛtyatām imāṃ mamāpi kāryo bhavatā tv anugrahaḥ // BC_11.72 sthiraṃ pratijñāya tatheti pārthive tataḥ sa vaiśvaṃtaram āśramaṃ yayau parivrajantaṃ (tam udīkṣya csamudīkṣya )vismito nṛpo 'pi (vavrāja puriṃ girivrajam cca prāpur imaṃ giriṃ vrajan ) // BC_11.73 [[iti (cśrī-c)buddha-carite mahā-kāvye (caśva-ghoṣa-kṛte c)kāma-vigarhaṇo nāmai7kā-daśaḥ sargaḥ -- 11 --]] tataḥ śamavihārasya muner ikṣvākucandramāḥ arāḍasyāśramaṃ bheje vapuṣā pūrayann iva // BC_12.1 sa kālāmasagotreṇa tenālokyaiva dūrataḥ uccaiḥ svāgatam ity uktaḥ samīpam upajagmivān // BC_12.2 tāv ubhau nyāyataḥ pṛṣṭvā dhātusāmyaṃ parasparam dāravyor medhyayor vṛṣyoḥ śucau deśe (niṣedatuḥ cniṣīdatuḥ ) // BC_12.3 tam āsīnaṃ nṛpasutaṃ so 'bravīn munisattamaḥ bahumānaviśālābhyāṃ darśanābhyāṃ pibann iva // BC_12.4 viditaṃ me yathā saumya niṣkrānto bhavanād asi chittvā snehamayaṃ pāśaṃ pāśaṃ dṛpta iva dvipaḥ // BC_12.5 sarvathā dhṛtimac caiva prājñaṃ caiva manas tava yas tvaṃ prāptaḥ śriyaṃ tyaktvā latāṃ viṣaphalām iva // BC_12.6 nāścaryaṃ jīrṇavayaso yaj jagmuḥ pārthivā vanam apatyebhyaḥ śriyaṃ dattvā bhuktocchiṣṭām iva srajam // BC_12.7 idaṃ me matam āścaryaṃ nave vayasi yad bhavān abhuktvaiva śriyaṃ prāptaḥ sthito viṣayagocare // BC_12.8 tad vijñātum imaṃ dharmaṃ paramaṃ bhājanaṃ bhavān jñāna(plavam cpūrvam )adhiṣṭhāya śīghraṃ duḥkhārṇavaṃ tara // BC_12.9 śiṣye yady api vijñāte śāstraṃ kālena (varṇyate cvartate ) gāmbhīryād vyavasāyāc ca (na parīkṣyo csuparīkṣyo )bhavān mama // BC_12.10 iti vākyam arāḍasya vijñāya sa (narar1ṣabhaḥ cnarādhipaḥ ) babhūva paramaprītaḥ provācottaram eva ca // BC_12.11 viraktasyāpi yad idaṃ saumukhyaṃ bhavataḥ param akṛtārtho 'py anenāsmi kṛtārtha iva saṃprati // BC_12.12 didṛkṣur iva hi jyotir yiyāsur iva daiśikam tvad(darśanam cdarśanād )ahaṃ manye titīrṣur iva ca plavam // BC_12.13 tasmād arhasi tad vaktuṃ vaktavyaṃ yadi manyase jarāmaraṇarogebhyo yathāyaṃ parimucyate // BC_12.14 ity arāḍaḥ kumārasya māhātmyād eva coditaḥ saṃkṣiptaṃ kathayāṃ cakre svasya śāstrasya niścayam // BC_12.15 śrūyatām ayam asmākaṃ siddhāntaḥ śṛṇvatāṃ vara yathā bhavati saṃsāro yathā (caiva nivartate cvai parivartate ) // BC_12.16 prakṛtiś ca vikāraś ca janma mṛtyur jaraiva ca tat tāvat sattvam ity uktaṃ sthirasattva parehi (tat cnaḥ ) // BC_12.17 tatra tu (prakṛtiṃ cprakṛtir )nāma viddhi prakṛtikovida pañca bhūtāny ahaṃkāraṃ buddhim avyaktam eva ca // BC_12.18 vikāra iti (budhyasva cbuddhiṃ tu viṣayān indriyāṇi ca pāṇipādaṃ ca vādaṃ ca pāyūpasthaṃ tathā manaḥ // BC_12.19 asya kṣetrasya vijñānāt kṣetrajña iti saṃjñi ca kṣetrajña iti cātmānaṃ kathayanty ātmacintakāḥ // BC_12.20 saśiṣyaḥ kapilaś ceha (pratibuddhir cpratibuddha )iti smṛtiḥ sa(putro 'pratibuddhas tu cputraḥ pratibuddhaś ca prajāpatir ihocyate // BC_12.21 jāyate jīryate caiva (bādhyate cbudhyate )mriyate ca yat tad vyaktam iti vijñeyam avyaktaṃ tu viparyayāt // BC_12.22 ajñānaṃ karma tṛṣṇā ca jñeyāḥ saṃsārahetavaḥ sthito 'smiṃs tritaye (jantus cyas tu tat sattvaṃ (nātivartate cnābhivartate ) // BC_12.23 vipratyayād ahaṃkārāt saṃdehād abhisaṃplavāt aviśeṣānupāyābhyāṃ saṅgād abhyavapātataḥ // BC_12.24 tatra vipratyayo nāma viparītaṃ pravartate anyathā kurute kāryaṃ mantavyaṃ manyate 'nyathā // BC_12.25 bravīmy aham ahaṃ vedmi gacchāmy aham ahaṃ sthitaḥ itīhaivam ahaṃkāras tv anahaṃkāra vartate // BC_12.26 yas tu (bhāvān asaṃdigdhān cbhāvena saṃdigdhān ekībhāvena paśyati mṛtpiṇḍavad asaṃdeha saṃdehaḥ sa ihocyate // BC_12.27 ya evāhaṃ sa evedaṃ mano buddhiś ca karma ca yaś (caivaiṣa ccaivaṃ sa )gaṇaḥ so 'ham iti yaḥ so 'bhisaṃplavaḥ // BC_12.28 aviśeṣaṃ viśeṣajña pratibuddhāprabuddhayoḥ prakṛtīnāṃ ca yo veda so 'viśeṣa iti smṛtaḥ // BC_12.29 namaskāravaṣaṭkārau prokṣaṇābhyukṣaṇādayaḥ anupāya iti prājñair upāyajña praveditaḥ // BC_12.30 sajjate yena durmedhā mano(vāgbuddhikarmabhiḥ cvākkarmabuddhibhiḥ ) viṣayeṣv anabhiṣvaṅga so 'bhiṣvaṅga iti smṛtaḥ // BC_12.31 mamedam aham asyeti yad duḥkham abhimanyate vijñeyo 'bhyavapātaḥ sa saṃsāre yena pātyate // BC_12.32 ity a(vidyāṃ cvidyā )hi (vidvān sa cvidvāṃsaḥ [??] pañca(parvāṃ cparvā )samīhate tamo mohaṃ mahāmohaṃ tāmisradvayam eva ca // BC_12.33 tatrālasyaṃ tamo viddhi mohaṃ mṛtyuṃ ca janma ca mahāmohas tv asaṃmoha kāma ity (eva gamyatām cavagamyatām ) // BC_12.34 yasmād atra ca bhūtāni pramuhyanti mahānty api tasmād eṣa mahābāho mahāmoha iti smṛtaḥ // BC_12.35 tāmisram iti cākrodha krodham evādhikurvate viṣādaṃ cāndhatāmisram aviṣāda pracakṣate // BC_12.36 anayāvidyayā bālaḥ saṃyuktaḥ pañcaparvayā saṃsāre duḥkhabhūyiṣṭhe janmasv abhiniṣicyate // BC_12.37 draṣṭā śrotā ca mantā ca (kāryakaraṇam ckāryaṃ karaṇam )eva ca aham ity evam āgamya saṃsāre parivartate // BC_12.38 (ihaibhir city ebhir )hetubhir dhīman (janmactamaḥ)srotaḥ pravartate hetva(bhāvāt cbhāve )phalābhāva iti vijñātum arhasi // BC_12.39 tatra (samyaṅcsamyag)matir vidyān mokṣakāma catuṣṭayam pratibuddhāprabuddhau ca vyaktam avyaktam eva ca // BC_12.40 yathāvad etad vijñāya kṣetrajño hi catuṣṭayam (ājavaṃjavatāṃ cārjavaṃ javatāṃ )hitvā prāpnoti padam akṣaram // BC_12.41 ityarthaṃ brāhmaṇā loke paramabrahmavādinaḥ brahmacaryaṃ carantīha brāhmaṇān vāsayanti ca // BC_12.42 iti vākyam idaṃ śrutvā munes tasya nṛpātmajaḥ abhyupāyaṃ ca papraccha padam eva ca naiṣṭhikam // BC_12.43 brahmacaryam idaṃ caryaṃ yathā yāvac ca yatra ca dharmasyāsya ca paryantaṃ bhavān vyākhyātum arhati // BC_12.44 ity arāḍo yathāśāstraṃ vispaṣṭārthaṃ samāsataḥ tam evānyena kalpena dharmam asmai vyabhāṣata // BC_12.45 ayam ādau gṛhān muktvā bhaikṣākaṃ liṅgam āśritaḥ samudācāravistīrṇaṃ śīlam ādāya vartate // BC_12.46 saṃtoṣaṃ param āsthāya yena tena yatas tataḥ viviktaṃ sevate vāsaṃ nirdvaṃdvaḥ śāstravitkṛtī // BC_12.47 tato rāgād bhayaṃ dṛṣṭvā vairāgyāc ca paraṃ śivam nigṛhṇann indriyagrāmaṃ yatate manasaḥ (śame cśrame ) // BC_12.48 atho viviktaṃ kāmebhyo vyāpādādibhya eva ca vivekajam avāpnoti pūrvadhyānaṃ vitarkavat // BC_12.49 tac ca (dhyānasukhaṃ cdhyānaṃ sukhaṃ )prāpya tat tad eva vitarkayan apūrvasukhalābhena hriyate bāliśo janaḥ // BC_12.50 śamenaivaṃvidhenāyaṃ kāmadveṣavigarhiṇā brahmalokam avāpnoti paritoṣeṇa vañcitaḥ // BC_12.51 jñātvā vidvān vitarkāṃs tu manaḥsaṃkṣobhakārakān tadviyuktam avāpnoti dhyānaṃ prītisukhānvitam // BC_12.52 hriyamāṇas tayā prītyā yo viśeṣaṃ na paśyati sthānaṃ bhāsvaram āpnoti deveṣv (ābhāsvareṣu saḥ cābhāsureṣv api ) // BC_12.53 yas tu prītisukhāt tasmād vivecayati mānasam tṛtīyaṃ labhate dhyānaṃ sukhaṃ prītivivarjitam [ed. c reads 12.57 after 12.54.] // BC_12.54 yas tu tasmin sukhe magno na viśeṣāya yatnavān śubhakṛtsnaiḥ sa sāmānyaṃ sukhaṃ prāpnoti daivataiḥ // BC_12.55 tādṛśaṃ sukham āsādya yo na (rajyaty upekṣakaḥ crajyann upekṣate ) caturthaṃ dhyānam āpnoti sukhaduḥkhavivarjitam // BC_12.56 tatra kecid vyavasyanti mokṣa ity (abhimāninaḥ capi māninaḥ ) sukhaduḥkhaparityāgād avyāpārāc ca cetasaḥ // BC_12.57 asya dhyānasya tu phalaṃ samaṃ devair bṛhatphalaiḥ kathayanti (bṛhatkālaṃ $ bṛhatcvṛhatphalaṃ vṛhat)prajñāparīkṣakāḥ // BC_12.58 samādher vyutthitas tasmād dṛṣṭvā doṣāṃś charīriṇām jñānam ārohati prājñaḥ śarīravinivṛttaye // BC_12.59 tatas tad dhyānam utsṛjya viśeṣe kṛtaniścayaḥ kāmebhya iva (sa prājño csatprājño rūpād api virajyate // BC_12.60 śarīre khāni yāny asmin tāny ādau parikalpayan ghaneṣv api tato dravyeṣv ākāśam adhimucyate // BC_12.61 ākāśa(gatam csamam )ātmānaṃ saṃkṣipya tv aparo budhaḥ (tad evānctadaivān)antataḥ paśyan viśeṣam adhigacchati // BC_12.62 adhyātma(kuśalas tv ckuśaleṣv )anyo nivartyātmānam ātmanā kiṃcin nāstīti saṃpaśyann ākiṃcanya iti smṛtaḥ // BC_12.63 tato muñjād iṣīkeva śakuniḥ pañjarād iva kṣetrajño niḥsṛto dehān mukta ity abhidhīyate // BC_12.64 etat tat paramaṃ brahma nirliṅgaṃ dhruvam akṣaram yan mokṣa iti tattvajñāḥ kathayanti manīṣiṇaḥ // BC_12.65 ity upāyaś ca mokṣaś ca mayā saṃdarśitas tava yadi jñātaṃ yadi (rucir cruci yathāvat pratipadyatām // BC_12.66 jaigīṣavyo 'tha janako vṛddhaś caiva parāśaraḥ imaṃ panthānam āsādya muktā hy anye ca mokṣiṇaḥ // BC_12.67 iti tasya sa tad vākyaṃ gṛhītvā (tu cna )vicārya ca pūrvahetubalaprāptaḥ pratyuttaram uvāca (ha csaḥ ) // BC_12.68 śrutaṃ jñānam idaṃ sūkṣmaṃ parataḥ parataḥ śivam (kṣetrajñasyāckṣetreṣv asyā)parityāgād avaimy etad anaiṣṭhikam // BC_12.69 vikāraprakṛtibhyo hi kṣetrajñaṃ muktam apy aham manye prasavadharmāṇaṃ (bījacvīja)dharmāṇam eva ca // BC_12.70 viśuddho yady api hy ātmā nirmukta iti kalpyate ((cbhūyaḥ pratyayasadbhāvād amuktaḥ sa bhaviṣyati c)) // BC_12.71 ((cṛtubhūmyambuvirahād yathā bījaṃ na rohatic)) ((crohati pratyayais tais tais tadvat so 'pi mato mama c)) // BC_12.72 ((cyat karmājñānatṛṣṇānāṃ tyāgān mokṣaś ca kalpyatec)) atyantas tatparityāgaḥ saty ātmani na vidyate // BC_12.73 hitvā hitvā trayam idaṃ viśeṣas tūpalabhyate ātmanas tu sthitir yatra tatra sūkṣmam idaṃ trayam // BC_12.74 sūkṣmatvāc caiva doṣāṇām avyāpārāc ca cetasaḥ dīrghatvād āyuṣaś caiva mokṣas tu parikalpyate // BC_12.75 ahaṃkāraparityāgo yaś caiṣa parikalpyate saty ātmani parityāgo nāhaṃkārasya vidyate // BC_12.76 saṃkhyādibhir amuktaś ca nirguṇo na bhavaty ayam tasmād asati nairguṇye nāsya mokṣo 'bhidhīyate // BC_12.77 guṇino hi guṇānāṃ ca vyatireko na vidyate rūpoṣṇābhyāṃ virahito na hy agnir upalabhyate // BC_12.78 prāg dehān na bhaved dehī prāg guṇebhyas tathā guṇī (tasmād ckasmād )ādau vimuktaḥ (san csañ śarīrī badhyate punaḥ // BC_12.79 kṣetrajño viśarīraś ca jño vā syād ajña eva vā yadi jño jñeyam asyāsti jñeye sati na mucyate // BC_12.80 athājña iti siddho vaḥ kalpitena kim ātmanā vināpi hy ātmanājñānaṃ prasiddhaṃ kāṣṭhakuḍyavat // BC_12.81 parataḥ paratas tyāgo yasmāt tu guṇavān smṛtaḥ tasmāt sarvaparityāgān manye kṛtsnāṃ kṛtārthatām // BC_12.82 iti dharmam arāḍasya viditvā na tutoṣa saḥ akṛtsnam iti vijñāya tataḥ pratijagāma ha // BC_12.83 viśeṣam atha śuśrūṣur udrakasyāśramaṃ yayau ātmagrāhāc ca tasyāpi jagṛhe na sa darśanam // BC_12.84 saṃjñāsaṃjñitvayor doṣaṃ jñātvā hi munir udrakaḥ ākiṃcinyāt paraṃ lebhe (asaṃjñāsaṃjñātmikāṃ csaṃjñāsaṃjñātmikāṃ )gatim // BC_12.85 yasmāc cālambane sūkṣme saṃjñāsaṃjñe tataḥ param nāsaṃjñī naiva saṃjñīti tasmāt (tatragatactatra gata)spṛhaḥ // BC_12.86 yataś ca buddhis tatraiva sthitānyatrāpracāriṇī (sūkṣmāpaṭvī csūkṣmāpādi )tatas tatra nāsaṃjñitvaṃ na saṃjñitā // BC_12.87 yasmāc ca (tad ctam )api prāpya punar āvartate jagat bodhisattvaḥ paraṃ prepsus tasmād udrakam atyajat // BC_12.88 tato hitvāśramaṃ tasya śreyoarthī kṛtaniścayaḥ bheje gayasya rājar1ṣer nagarīsaṃjñam āśramam // BC_12.89 atha nairañjanātīre śucau śuciparākramaḥ cakāra vāsam ekānta(vihārābhiratir c(vihārābhivratī )muniḥ // BC_12.90 ((cxxx tatpūrvaṃ pañcendriyavaśoddhatānc)) ((ctapaḥ xx vratino bhikṣūn ... pañca niraikṣata c)) // BC_12.91 (te copatasthur cpañcopatasthur )dṛṣṭvātra bhikṣavas taṃ mumukṣavaḥ puṇyārjitadhanārogyam indriyārthā iveśvaram // BC_12.92 saṃpūjyamānas taiḥ prahvair (vinayād anuvartibhiḥ cvinayānatamūrtibhiḥ ) tadvaśasthāyibhiḥ śiṣyair lolair mana ivendriyaiḥ // BC_12.93 mṛtyujanmāntakaraṇe syād upāyo 'yam ity atha duṣkarāṇi samārebhe tapāṃsy anaśanena saḥ // BC_12.94 upavāsavidhīn naikān kurvan naradurācarān varṣāṇi ṣaṭ (śamackarma)prepsur akarot kārśyam ātmanaḥ // BC_12.95 annakāleṣu caikaikaiḥ (sa kolacsakola)tilataṇḍulaiḥ apārapārasaṃsārapāraṃ prepsur apārayat // BC_12.96 dehād apacayas tena tapasā tasya yaḥ kṛtaḥ sa evopacayo bhūyas tejasāsya kṛto 'bhavat // BC_12.97 kṛśo 'py akṛśakīrtiśrīr hlādaṃ cakre 'nya(cakṣuṣām ccakṣuṣam ) kumudānām iva śaracchuklapakṣādicandramāḥ // BC_12.98 tvagasthiśeṣo niḥśeṣair medaḥpiśitaśoṇitaiḥ kṣīṇo 'py akṣīṇagāmbhīryaḥ samudra iva sa vyabhāt // BC_12.99 atha kaṣṭatapaḥspaṣṭavyarthakliṣṭatanur muniḥ bhavabhīrur imāṃ cakre buddhim buddhatvakāṅkṣayā // BC_12.100 nāyaṃ dharmo virāgāya na bodhāya na muktaye jambumūle mayā prāpto yas tadā sa vidhir dhruvaḥ // BC_12.101 na cāsau durbalenāptuṃ śakyam ity āgatādaraḥ śarīrabalavṛddhyartham idaṃ bhūyo 'nvacintayat // BC_12.102 kṣutpipāsāśramaklāntaḥ śramād asvasthamānasaḥ prāpnuyān manasāvāpyaṃ phalaṃ katham anirvṛtaḥ // BC_12.103 nirvṛtiḥ prāpyate samyak satatendriyatarpaṇāt saṃtarpitendriyatayā manaḥsvāsthyam avāpyate // BC_12.104 svasthaprasannamanasaḥ samādhir upapadyate samādhiyuktacittasya dhyānayogaḥ pravartate // BC_12.105 dhyānapravartanād dharmāḥ prāpyante yair avāpyate durlabhaṃ śāntam ajaraṃ paraṃ tad amṛtaṃ padam // BC_12.106 tasmād āhāramūlo 'yam upāya itiniścayaḥ (āhāracasūri)karaṇe dhīraḥ kṛtvāmitamatir matim // BC_12.107 snāto nairañjanātīrād uttatāra śanaiḥ kṛśaḥ bhaktyāvanataśākhāgrair dattahastas taṭadrumaiḥ // BC_12.108 atha gopādhipasutā daivatair abhicoditā udbhūtahṛdayānandā tatra nandabalāgamat // BC_12.109 sitaśaṅkhojjvalabhujā nīlakambalavāsinī saphenamālānīlāmbur yamuneva saridvarā // BC_12.110 sā (śrāddhāvardhitacśraddhāvardhita)prītir vikasallocanotpalā śirasā praṇipatyainaṃ grāhayām āsa pāyasam // BC_12.111 kṛtvā tadupabhogena prāptajanmaphalāṃ sa tām bodhiprāptau samartho 'bhūt saṃtarpitaṣaḍindriyaḥ // BC_12.112 paryāptāpyāna(mūrtiś cmūrtaś )ca (sārthaṃ svacsārdhaṃ su)yaśasā muniḥ kānti(dhairye babhāraikaḥ $ śaśāṅkārṇavayor dvayoḥ cdhairyaikabhāraikaḥ śaśāṅkārṇavaval babhau ) // BC_12.113 āvṛtta iti vijñāya taṃ jahuḥ (pañca bhikṣavaḥ cpañcabhikṣavaḥ ) manīṣiṇam ivātmānaṃ nirmuktaṃ (pañca dhātavaḥ cpañcadhātavaḥ ) // BC_12.114 vyavasāyadvitīyo 'tha śādvalās tīrṇabhūtalam so 'śvatthamūlaṃ prayayau bodhāya kṛtaniścayaḥ // BC_12.115 tatas tadānīṃ gajarājavikramaḥ padasvanenānupamena bodhitaḥ mahāmuner āgatabodhiniścayo jagāda kālo bhujagottamaḥ stutim // BC_12.116 yathā mune tvaccaraṇāvapīḍitā muhur muhur niṣṭanatīva medinī yathā ca te rājati sūryavat prabhā dhruvaṃ tvam iṣṭaṃ phalam adya bhokṣyase // BC_12.117 yathā bhramantyo divi (cāṣacvāya)paṅktayaḥ pradakṣiṇaṃ tvāṃ kamalākṣa kurvate yathā ca saumyā divi vānti vāyavas tvam adya buddho niyataṃ bhaviṣyasi // BC_12.118 tato bhujaṃgapravareṇa saṃstutas tṛṇāny upādāya śucīni lāvakāt kṛtapratijño niṣasāda bodhaye mahātaror mūlam upāśritaḥ śuceḥ // BC_12.119 tataḥ sa paryaṅkam akampyam uttamaṃ babandha suptoragabhogapiṇḍitam bhinadmi tāvad bhuvi naitad āsanaṃ na yāmi yāvat kṛtakṛtyatām iti // BC_12.120 tato yayur mudam atulāṃ divaukaso (vavāśire cvavāsire )na mṛga(gaṇāḥ cgaṇā [wrong sandhi in ed. ejh.])na pakṣiṇaḥ na sasvanur vanataravo 'nilāhatāḥ kṛtāsane bhagavati (niścitātmani cniścalātmani ) // BC_12.121 [[iti (cśrī-c)buddha-carite mahā-kāvye (caśva-ghoṣa-kṛte c)arāḍa-darśano nāma dvā-daśaḥ sargaḥ -- 12 --]] tasmin vimokṣāya kṛtapratijñe rājar1ṣivaṃśaprabhave mahar2ṣau tatropaviṣṭe prajaharṣa lokas tatrāsa saddharmaripus tu māraḥ // BC_13.1 yaṃ kāmadevaṃ pravadanti loke citrāyudhaṃ puṣpaśaraṃ tathaiva kāmapracārādhipatiṃ tam eva mokṣadviṣaṃ māram udāharanti // BC_13.2 tasyātmajā vibhramaharṣadarpās tisro (araticrati)prītitṛṣaś ca kanyāḥ papracchur enaṃ manaso vikāraṃ sa tāṃś ca tāś caiva vaco (abhyuvāca cbabhāṣe ) // BC_13.3 asau munir niścayavarma bibhrat sattvāyudhaṃ buddhiśaraṃ vikṛṣya jigīṣur āste viṣayān madīyān tasmād ayaṃ me manaso viṣādaḥ // BC_13.4 yadi hy asau mām abhibhūya yāti lokāya cākhyāty apavargamārgam śūnyas tato 'yaṃ viṣayo mamādya vṛttāc cyutasyeva videhabhartuḥ // BC_13.5 tad yāvad evaiṣa na labdhacakṣur madgocare tiṣṭhati yāvad eva yāsyāmi tāvad vratam asya bhettuṃ setuṃ nadīvega (ivātivṛddhaḥ civābhivṛddhaḥ ) // BC_13.6 tato dhanuḥ puṣpamayaṃ gṛhītvā (śarān jaganmohacśarāṃs tathā moha)karāṃś ca pañca so 'śvatthamūlaṃ sasuto 'bhyagacchad asvāsthyakārī manasaḥ prajānām // BC_13.7 atha praśāntaṃ munim āsanasthaṃ pāraṃ titīrṣuṃ bhavasāgarasya viṣajya savyaṃ karam āyudhāgre (krīḍan ckrīḍañ )śareṇedam uvāca māraḥ // BC_13.8 uttiṣṭha bhoḥ kṣatriya mṛtyubhīta (cara svadharmaṃ cvarasva dharmaṃ )tyaja mokṣadharmam (bāṇaiś cvāṇaiś )ca (yajñaiś ca cxxx )vinīya (lokaṃ clokān (lokāt padaṃ clokān parān )prāpnuhi vāsavasya // BC_13.9 panthā hi niryātum ayaṃ yaśasyo yo vāhitaḥ pūrvatamair narendraiḥ jātasya rājar1ṣikule viśāle bhaikṣākam aślāghyam idaṃ prapattum // BC_13.10 athādya nottiṣṭhasi (niścitātman cniścitātmā bhava sthiro mā vimucaḥ pratijñām mayodyato hy eṣa śaraḥ sa eva yaḥ (śūrpake csūryake )mīnaripau vimuktaḥ // BC_13.11 (spṛṣṭaḥ cpṛṣṭaḥ )sa cānena kathaṃcid aiḍaḥ somasya naptāpy abhavad vicittaḥ sa cābhavac (chaṃtanur cchāṃtanur )asvatantraḥ kṣīṇe yuge kiṃ (bata cvata )durbalo 'nyaḥ // BC_13.12 tat kṣipram uttiṣṭha labhasva saṃjñāṃ (bāṇo cvāṇo )hy ayaṃ tiṣṭhati lelihānaḥ priyāvidheyeṣu ratipriyeṣu yaṃ cakravākeṣv (iva capi )notsṛjāmi // BC_13.13 ity evam ukto 'pi yadā nirāstho naivāsanaṃ śākyamunir bibheda śaraṃ tato 'smai visasarja māraḥ kanyāś ca kṛtvā purataḥ sutāṃś ca // BC_13.14 tasmiṃs tu (bāṇe cvāṇe )api sa vipramukte cakāra nāsthāṃ na dhṛteś cacāla dṛṣṭvā tathainaṃ viṣasāda māraś cintāparītaś ca śanair jagāda // BC_13.15 śailendraputrīṃ prati yena viddho devo 'pi śaṃbhuś calito babhūva na cintayaty eṣa tam eva (bāṇaṃ cvāṇaṃ kiṃ syād acitto na śaraḥ sa eṣaḥ // BC_13.16 tasmād ayaṃ nārhati puṣpa(bāṇaṃ cvāṇaṃ na harṣaṇaṃ nāpi rater niyogam arhaty ayaṃ bhūtagaṇair a(saumyaiḥ cśeṣaiḥ saṃtrāsanātarjanatāḍanāni // BC_13.17 sasmāra māraś ca tataḥ svasainyaṃ (vighnaṃ śame cvidhvaṃsanaṃ )śākyamuneś cikīrṣan nānāśrayāś cānucarāḥ parīyuḥ (śalacśara)drumaprāsagadāsihastāḥ // BC_13.18 varāhamīnāśvakharoṣṭravaktrā vyāghrar1kṣasiṃhadviradānanāś ca ekekṣaṇā naikamukhās triśīrṣā lambodarāś caiva pṛṣodarāś ca // BC_13.19 (ajānusakthā cajāsu saktā )ghaṭajānavaś ca daṃṣṭrāyudhāś caiva nakhāyudhāś ca (karaṅkavaktrā ckabandhuhastā )bahumūrtayaś ca bhagnārdhavaktrāś ca mahāmukhāś ca // BC_13.20 (bhasmāruṇā ctāmrāruṇā )lohita(binducvindu)citrāḥ khaṭvāṅgahastā haridhūmrakeśāḥ lambasrajo vāraṇalambakarṇāś carmāmbarāś caiva nirambarāś ca // BC_13.21 śvetārdhavaktrā haritārdhakāyās tāmrāś ca dhūmrā harayo 'sitāś ca (vyālottarāsaṅgacvyāḍottarāsaṅga)bhujās tathaiva praghuṣṭaghaṇṭākulamekhalāś ca // BC_13.22 tālapramāṇāś ca gṛhītaśūlā daṃṣṭrākarālāś ca śiśupramāṇāḥ urabhravaktrāś ca vihaṃ(gamākṣā cgamāś ca mārjāravaktrāś ca manuṣyakāyāḥ // BC_13.23 prakīrṇakeśāḥ śikhino 'rdhamuṇḍā (raktāmbarā crajjvambarā )vyākulaveṣṭanāś ca prahṛṣṭavaktrā bhṛkuṭīmukhāś ca tejoharāś caiva manoharāś ca // BC_13.24 kecid vrajanto bhṛśam āvavalgur anyoanyam āpupluvire tathānye cikrīḍur ākāśagatāś ca kecit kecic ca cerus tarumastakeṣu // BC_13.25 nanarta kaścid bhramayaṃs triśūlaṃ kaś(cid vipusphūrja ccid dha pusphūrja )gadāṃ vikarṣan harṣeṇa kaścid vṛṣavan (nanarda cnanarta kaścit prajajvāla tanūruhebhyaḥ // BC_13.26 evaṃvidhā bhūtagaṇāḥ samantāt tad bodhimūlaṃ parivārya tasthuḥ jighṛkṣavaś caiva jighāṃsavaś ca bhartur niyogaṃ paripālayantaḥ // BC_13.27 taṃ prekṣya mārasya ca pūrvarātre śākyar1ṣabhasyaiva ca yuddhakālam na dyauś cakāśe pṛthivī cakampe prajajvaluś caiva diśaḥ saśabdāḥ // BC_13.28 (viṣvag cviśvag )vavau vāyur udīrṇavegas tārā na rejur na babhau śaśāṅkaḥ tamaś ca bhūyo (vitatāna rātriḥ cvitatāra rātreḥ sarve ca saṃcukṣubhire samudrāḥ // BC_13.29 mahībhṛto dharmaparāś ca nāgā mahāmuner vighnam amṛṣyamāṇāḥ māraṃ prati krodhavivṛttanetrā niḥśaśvasuś caiva jajṛmbhire ca // BC_13.30 śuddhādhivāsā vibudhar1ṣayas tu saddharmasiddhyartham (abhipravṛttāḥ civa pravṛttāḥ ) māre 'nukampāṃ manasā pracakrur virāgabhāvāt tu na roṣam īyuḥ // BC_13.31 tad bodhimūlaṃ samavekṣya kīrṇaṃ hiṃsātmanā mārabalena tena dharmātmabhir lokavimokṣakāmair babhūva hāhākṛtam (antarīkṣe cantarīkṣam ) // BC_13.32 (upaplavaṃ cupaplutaṃ )dharma(vidhes cvidas )tu tasya dṛṣṭvā sthitaṃ mārabalaṃ mahar2ṣiḥ na cukṣubhe nāpi yayau vikāraṃ madhye gavāṃ siṃha ivopaviṣṭaḥ // BC_13.33 māras tato bhūtacamūm udīrṇām ājñāpayām āsa bhayāya tasya svaiḥ svaiḥ prabhāvair atha sāsya senā taddhairyabhedāya matiṃ cakāra // BC_13.34 kecic calan naikavilambijihvās (tīkṣṇāgractīkṣṇogra)daṃṣṭrā harimaṇḍalākṣāḥ vidāritāsyāḥ sthiraśaṅkukarṇāḥ saṃtrāsayantaḥ kila nāma tasthuḥ // BC_13.35 tebhyaḥ sthitebhyaḥ sa tathāvidhebhyaḥ rūpeṇa bhāvena ca dāruṇebhyaḥ na vivyathe nodvivije mahar2ṣiḥ (krīḍatsuckrīḍan su)bālebhya ivoddhatebhyaḥ // BC_13.36 kaścit tato (roṣacraudra)vivṛttadṛṣṭis tasmai gadām udyamayāṃ cakāra tastambha bāhuḥ sagadas tato 'sya puraṃdarasyeva purā savajraḥ // BC_13.37 kecit samudyamya śilās tarūṃś ca viṣehire naiva munau vimoktum petuḥ savṛkṣāḥ saśilās tathaiva vajrāvabhagnā iva vindhyapādāḥ // BC_13.38 kaiścit samutpatya nabho vimuktāḥ śilāś ca vṛkṣāś ca paraśvadhāś ca tasthur nabhasy eva na cāvapetuḥ saṃdhyābhrapādā iva naikavarṇāḥ // BC_13.39 cikṣepa tasyopari dīptam anyaḥ kaḍaṅgaraṃ parvataśṛṅgamātram yan muktamātraṃ gaganastham eva tasyānubhāvāc chatadhā (paphāla cbabhūva ) // BC_13.40 kaścij jalann arka ivoditaḥ khād aṅgāravarṣaṃ mahad utsasarja cūṛnāni cāmīkarakandarāṇāṃ kalpātyaye merur iva pradīptaḥ // BC_13.41 tad bodhimūle pravikīryamāṇam aṅgāravarṣaṃ tu savisphuliṅgam maitrīvihārād ṛṣisattamasya babhūva raktotpala(pattracpatra)varṣaḥ // BC_13.42 śarīracittavyasanātapais tair evaṃvidhais taiś ca nipātyamānaiḥ naivāsanāc chaākyamuniś cacāla (svaniścayaṃ csvaṃ niścayaṃ )bandhum ivopaguhya // BC_13.43 athāpare (nirjigilur cnirjagalur )mukhebhyaḥ sarpān vijīrṇebhya iva drumebhyaḥ te mantrabaddhā iva tatsamīpe na śaśvasur (notsasṛpur cnalutsasṛjur )na celuḥ // BC_13.44 bhūtvāpare vāridharā (bṛhantaḥ cvṛhantaḥ savidyutaḥ sāśanicaṇḍaghoṣāḥ tasmin drume tatyajur aśmavarṣaṃ tat puṣ.pavarṣaṃ ruciraṃ babhūva // BC_13.45 cāpe 'tha (bāṇo cvāṇo )nihito 'pareṇa jajvāla tatraiva na niṣpapāta anīśvarasyātmani (dhūyamāno cdhūryamāṇo durmarṣaṇasyeva narasya manyuḥ // BC_13.46 pañceṣavo 'nyena tu vipramuktās tasthur (nabhasy cnayaty )eva munau na petuḥ saṃsārabhīror viṣayapravṛttau pañcendriyāṇīva parīkṣakasya // BC_13.47 jighāṃsayānyaḥ prasasāra ruṣṭo gadāṃ gṛhītvābhimukho mahar2ṣeḥ so 'prāpta(kāmo ckālo )vivaśaḥ papāta doṣeṣv ivānarthakareṣu lokaḥ // BC_13.48 strī meghakālī tu kapālahastā kartuṃ mahar2ṣeḥ kila (cittamoham cmohacittam ) babhrāma tatrāniyataṃ na tasthau calātmano buddhir ivāgameṣu // BC_13.49 kaścit pradīptaṃ praṇidhāya cakṣur netrāgnināśīviṣavad didhakṣuḥ tatraiva (nāsīnam cnāsīt taṃ )ṛṣiṃ dadarśa kāmātmakaḥ śreya ivopadiṣṭam // BC_13.50 gurvīṃ śilām udyamayaṃs tathānyaḥ śaśrāma moghaṃ vihataprayatnaḥ niḥśreyasaṃ jñānasamādhigamyaṃ kāyaklamair dharmam ivāptukāmaḥ // BC_13.51 tarakṣusiṃhākṛtayas tathānye praṇedur uccair mahataḥ praṇādān sattvāni yaiḥ saṃcukucuḥ samantād vajrāhatā dyauḥ phalatīti matvā // BC_13.52 mṛgā gajāś (cārtaccārtta)ravān sṛjanto vidudruvuś caiva nililyire ca rātrau ca tasyām ahanīva digbhyaḥ khagā ruvantaḥ paripetur (ārtāḥ cārttāḥ ) // BC_13.53 teṣāṃ praṇādais tu tathāvidhais taiḥ sarveṣu bhūteṣv api kampiteṣu munir na tatrāsa na saṃcukoca ravair garutmān iva vāyasānām // BC_13.54 bhayāvahebhyaḥ pariṣadgaṇebhyo yathā yathā naiva munir bibhāya tathā tathā dharmabhṛtāṃ sapatnaḥ śokāc ca roṣāc ca (sasāda csasāra )māraḥ // BC_13.55 bhūtaṃ tataḥ kiṃcid adṛśyarūpaṃ viśiṣṭa(bhūtaṃ crūpaṃ )gaganastham eva dṛṣṭvar9ṣaye drugdham avairaruṣṭaṃ māraṃ babhāṣe mahatā svareṇa // BC_13.56 moghaṃ śramaṃ nārhasi māra kartuṃ hiṃsrātmatām utsṛja gaccha śarma naiṣa tvayā kampayituṃ hi śakyo mahāgirir merur ivānilena // BC_13.57 apy uṣṇabhāvaṃ jvalanaḥ prajahyād āpo dravatvaṃ pṛthivī sthiratvam anekakalpācitapuṇyakarmā na tv eva jahyād vyavasāyam eṣaḥ // BC_13.58 yo niścayo hy asya parākramaś ca tejaś ca yad yā ca dayā prajāsu aprāpya notthāsyati tattvam eṣa tamāṃsy ahatveva sahasraraśmiḥ // BC_13.59 kāṣṭhaṃ hi mathnan labhate hutāśaṃ bhūmiṃ khanan vindati cāpi toyam nirbandhinaḥ kiṃ(cana nāsty asādhyaṃ cca na nāsya sādhyaṃ nyāyena yuktaṃ ca kṛtaṃ ca sarvam // BC_13.60 tal lokam (ārtaṃ cārttaṃ )karuṇāyamāno rogeṣu rāgādiṣu vartamānam mahā(bhiṣaṅ cbhiṣag )nārhati vighnam eṣa jñānauṣadhārthaṃ parikhidyamānaḥ // BC_13.61 hṛte ca loke bahubhiḥ kumārgaiḥ sanmārgam anvicchati yaḥ śrameṇa sa daiśikaḥ kṣobhayituṃ na yuktaṃ sudeśikaḥ sārthae iva pranaṣṭe // BC_13.62 sattveṣu naṣṭeṣu mahāndha(kāre ckārair jñānapradīpaḥ kriyamāṇa eṣaḥ āryasya nirvāpayituṃ na sādhu prajvālyamānas tamasīva dīpaḥ // BC_13.63 dṛṣṭvā ca saṃsāramaye mahaughe magnaṃ jagat pāram avindamānam yaś cedam uttārayituṃ pravṛttaḥ (kaś cintayet ckaścin nayet )tasya tu pāpam āryaḥ // BC_13.64 kṣamāśipho dhairyavigāḍhamūlaś cāritrapuṣpaḥ smṛtibuddhiśākhaḥ jñānadrumo dharmaphalapradātā notpāṭanaṃ hy arhati vardhamānaḥ // BC_13.65 baddhāṃ dṛḍhaiś cetasi mohapāśair yasya prajāṃ mokṣayituṃ manīṣā tasmin jighāṃsā tava nopapannā śrānte jagadbandhanamokṣahetoḥ // BC_13.66 bodhāya karmāṇi hi yāny anena kṛtāni teṣāṃ niyato 'dya kālaḥ sthāne tathāsminn upaviṣṭa eṣa yathaiva pūrve munayas tathaiva // BC_13.67 eṣā hi nābhir vasudhātalasya kṛtsnena yuktā parameṇa dhāmnā bhūmer ato 'nyo 'sti hi na pradeśo (vegaṃ cveśaṃ )samādher (viṣaheta yo 'sya cviṣayo hitasya ) // BC_13.68 tan mā kṛthāḥ śokam upehi śāntiṃ mā bhūn mahimnā tava māra mānaḥ viśrambhituṃ na kṣamam adhruvā śrīś cale pade (vismayam ckiṃ padam )abhyupaiṣi // BC_13.69 tataḥ sa saṃśrutya ca tasya tad vaco mahāmuneḥ prekṣya ca niṣprakampatām jagāma māro vi(mano cmanā )hatodyamaḥ śarair jagaccetasi yair (vihanyate cvihanyase ) // BC_13.70 gatapraharṣā viphalīkṛtaśramā praviddhapāṣāṇakaḍaṅgaradrumā diśaḥ pradudrāva tato 'sya sā camūr hatāśrayeva dviṣatā dviṣaccamūḥ // BC_13.71 dravati sa(paripakṣe cparapakṣe )nirjite puṣpaketau jayati jitatamaske nīrajaske mahar2ṣau yuvatir iva sahāsā dyauś cakāśe sacandrā surabhi ca jalagarbhaṃ puṣpavarṣaṃ papāta // BC_13.72 x(ctathāpi pāpīyasi nirjite gate diśaḥ praseduḥ prababhau niśākaraḥ xdivo nipetur bhuvi puṣpavṛṣṭayo rarāja yoṣeva vikalmaṣā niśāc) // BC_13.73 [[iti (cśrī-c)buddha-carite mahā-kāvye 'śva-ghoṣa-kṛte māra-vijayo nāma trayo-daśaḥ sargaḥ -- 13 --]] tato mārabalaṃ jitvā dhairyeṇa ca śamena ca paramārthaṃ vijijñāsuḥ sa dadhyau dhyānakovidaḥ // BC_14.1 sarveṣu dhyānavidhiṣu prāpya caiśvaryam uttamam sasmāra prathame yāme pūrvajanmaparaṃparām // BC_14.2 amutrāham ayaṃ nāma cyutas tasmād ihāgataḥ iti janmasahasrāṇi sasmārānubhavann iva // BC_14.3 smṛtvā janma ca mṛtyuṃ ca tāsu tāsūpapattiṣu tataḥ sattveṣu kāruṇyaṃ cakāra karuṇātmakaḥ // BC_14.4 kṛtveha svajanotsargaṃ punar anyatra ca kriyāḥ atrāṇaḥ khalu loko 'yaṃ paribhramati cakravat // BC_14.5 ity evaṃ smaratas tasya babhūva niyatātmanaḥ kadalīgarbhaniḥsāraḥ saṃsāra iti niścayaḥ // BC_14.6 dvitīye tv āgate yāme so 'dvitīyaparākramaḥ divyaṃ (lebhe ccakṣuḥ )paraṃ (cakṣuḥ clebhe sarvacakṣuṣmatāṃ varaḥ // BC_14.7 tatas tena sa divyena pariśuddhena cakṣuṣā dadarśa nikhilaṃ lokam ādarśae iva nirmale // BC_14.8 sattvānāṃ paśyatas tasya nikṛṣṭotkṛṣṭakarmaṇām pracyutiṃ copapattiṃ ca vavṛdhe karuṇātmatā // BC_14.9 ime duṣkṛtakarmāṇaḥ prāṇino yānti durgatim ime 'nye śubhakarmāṇaḥ pratiṣṭhante tripiṣṭape // BC_14.10 upapannāḥ pratibhaye narake bhṛśadāruṇe amī duḥkhair bahuvidhaiḥ pīḍyante kṛpaṇaṃ (bata cvata ) // BC_14.11 pāyyante kvathitaṃ kecid agnivarṇam ayorasam āropyante ruvanto 'nye niṣṭaptastambham āyasam // BC_14.12 pacyante piṣṭavat kecid ayaskumbhīṣv avāṅmukhāḥ dahyante karuṇaṃ kecid dīpteṣv aṅgārarāśiṣu // BC_14.13 kecit tīkṣṇair ayodaṃṣṭrair bhakṣyante dāruṇaiḥ śvabhiḥ kecid dhṛṣṭair ayastuṇḍair vāyasair āyasair iva // BC_14.14 kecid dāhapariśrāntāḥ śītacchāyābhikāṅkṣiṇaḥ asi(pattravanaṃ cpatraṃ vanaṃ )nīlaṃ baddhā iva viśanty amī // BC_14.15 pāṭyante dāruvat kecit kuṭhārair (baddhacbahu)bāhavaḥ duḥkhe 'pi na (vipacyante cvipadyante karmabhir dhāritāsavaḥ // BC_14.16 sukhaṃ syād iti yat karma kṛtaṃ duḥkhanivṛttaye phalaṃ tasyedam avaśair duḥkham evopabhujyate // BC_14.17 sukhārtham aśubhaṃ kṛtvā yae ete bhṛśaduḥkhitāḥ āsvādaḥ sa kim eteṣāṃ karoti sukham aṇv api // BC_14.18 hasadbhir yat kṛtaṃ karma kaluṣaṃ kaluṣātmabhiḥ etat pariṇate kāle krośadbhir anubhūyate // BC_14.19 yady (evaṃ ceva )pāpakarmāṇaḥ paśyeyuḥ karmaṇāṃ phalam vameyur (uṣṇaṃ rudhiraṃ cuṣṇarudhiraṃ marmasv abhihatā iva // BC_14.20 x(cśārīrebhyo 'pi duḥkhebhyo nārakebhyo manasvinaḥ xanāryaiḥ saha saṃvāso mama kṛcchramatamo mataḥ // 14.*20 ime 'nye karmabhiś citraiś cittavispandasaṃbhavaiḥ tiryagyonau vicitrāyām upapannās tapasvinaḥ // BC_14.21 māṃsatvagbāladantārthaṃ vairād api madād api hanyante (kṛpaṇaṃ ckṛpaṇā )yatra bandhūnāṃ paśyatām api // BC_14.22 aśaknuvanto 'py avaśāḥ kṣuttarṣaśramapīḍitāḥ goaśvabhūtāś ca vāhyante pratodakṣatamūrtayaḥ // BC_14.23 vāhyante gajabhūtāś ca balīyāṃso 'pi durbalaiḥ aṅkuśakliṣṭamūrdhānas tāḍitāḥ pādapārṣṇibhiḥ // BC_14.24 satsv apy anyeṣu duḥkheṣu duḥkhaṃ yatra viśeṣataḥ parasparavirodhāc ca parādhīnatayaiva ca // BC_14.25 khasthāḥ khasthair hi bādhyante jalasthā jalacāribhiḥ sthalasthāḥ sthalasaṃsthaiś (ca $ prāpya caivetaretaraiḥ ctu prāpyante cetaretaraiḥ ) // BC_14.26 upapannās tathā ceme mātsaryākrāntacetasaḥ pitṛloke nirāloke kṛpaṇaṃ bhuñjate phalam // BC_14.27 sūcīchidropamamukhāḥ parvatopamakukṣayaḥ kṣuttarṣajanitair duḥkhaiḥ pīḍyante duḥkhabhāginaḥ // BC_14.28 āśayā (samatikrāntā csamabhikrāntā dhāryamāṇāḥ svakarmabhiḥ labhante na hy amī bhoktuṃ praviddhāny aśucīny api [this verse is placed after 14.30 in ed. c.] // BC_14.29 puruṣo yadi jānīta mātsaryasyedṛśaṃ phalam sarvathā (śibivad cśivivad )dadyāc charīrāvayavān api // BC_14.30 ime 'nye (narakaprakhye cnarakaṃ prāpya garbhasaṃjñe 'śucihrade upapannā manuṣyeṣu duḥkham archanti jantavaḥ // BC_14.31