Avadhūtasiddha: Bhagavadbhaktistotra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_avadhUtasiddha-bhagavadbhaktistotra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Daniele Cuneo ## Contribution: Daniele Cuneo ## Date of this version: 2020-02-21 ## Source: - Raniero Gnoli: »Miscellanea Indica.« In: East and West 9.3 (1958), pp. 451-455. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Bhairavānukaraṇastotra = KsBhAS, - the number of the verse. # Text oṃ namaḥ netratantrāya | pratyakṣavastuviṣayāya jagaddhitāya viśvasthitipralayasambhavakāraṇāya | sarvātmane vijitakopamanobhavāya tubhyaṃ namas tribuvanaprabhave śivāya || AvBhBhS_1 satyaṃ na vedmi kim ahaṃ yad agocaro 'si vācaspater api girām kim utāsmadādeḥ | bhaktis tathāpi bhavato guṇakīrtaneṣu yan māṃ niyojayati kiṃ tad ahaṃ karomi || AvBhBhS_2 khārkenduvahnimarudātmamahīpayobhir aṣṭabhir eva tanubhir bhavatā samaste | vyāpte jagaty aparam icchati yo 'tra vaktum ko 'nyo hatatrapatayā sadṛśo 'sti tena || AvBhBhS_3 dhṛtyādibhiḥ svatanuvṛttibhir eva yadvad eko bhavān vahati samprati lokayātrām | tadvad vibho yadi jagaty aparo 'sti kaścin nirmatsarāḥ kim api na pravadanti santaḥ || AvBhBhS_4 yogād apāstatamso bhuvanatraye 'pi mukhyāḥ pitāmahapurandaraviṣṇavo 'pi | adyāpi deva na vidanti kṛtaprayatnās tattvaṃ taveti tad aho mahad indrajālam || AvBhBhS_5 bhāvodbhavasthitivipatkaraṇapravṛttau saṃjñā vibhinnaracanās tvayi sambhavanti | sāmye sthitaḥ pratinivṛttasamastakāryo nendro na viṣṇur asi nāpi pitāmaho 'si || AvBhBhS_6 kecid bhavantam anupādhim anāmarūpam vijñānam eva paramārthatayā prapannāḥ | anye tridhātuparikalpanayā viśuddham ūcuḥ svaśāstrasamayaṃ paripālayantaḥ || AvBhBhS_7 sāṃkhyaiḥ samastajagadudbhavakāraṇāni proktāni yāni khalu sattvarajastamāṃsi | rūpāṇi tāny api tavaiva samagraśakteḥ kiṃ nātra yat parigataṃ bhuvi śaktibhis te || AvBhBhS_8 nityaṃ vināśipadarūpam anekam ekam ugraṃ praśāntam aguṇaṃ guṇasaṃnibaddham | saṃsāriṇaṃ vaśinam adhurvam asvatantram evaṃ bhavantam asakṛt kavayaḥ stuvanti || AvBhBhS_9 vācām atītaviṣayo nirupākhyabhāvāt prokto 'si śūnyam iti kaiścid asatpratijñaiḥ | tvām eva kecid api vācakavācyayogāt santaṃ viśeṣaṇavaśāt parikalpayanti || AvBhBhS_10 ādyantayos tribuvanasya bhavantam eva yaṃ vaidikāḥ puruṣam āhur abhedam ādyam | bhūyas tam eva jananapralayāntarāle saṃsārajālam iti jātavikāram ūcuḥ || AvBhBhS_11 ātmānam ātmani yadā svayam ātmanaiva saṃyamya tiṣṭhasi nimīlitasarvaśakte | līnaṃ tadā tvayi jagat khalu tāvad āste yāvat tavodbhavati nātha punaḥ sisṛkṣā || AvBhBhS_12 tvattaḥ paraṃ jagati nātha na cāsti kiṃcin nāṇuḥ kvacin na ca mahān bhavataḥ sakāśāt | sarvātmako 'si bhavataiva samastam etad antaḥkṛtaṃ nanu jagan maṇineva sūtram || AvBhBhS_13 cetāṃsi yāni sukhaduḥkhaviśeṣabhāñji ye ca pradhānapariṇāmavikārabhedāḥ | tvaṃ deva janmani punaḥ pralaye ca teṣām hetuḥ samastapayasām iva toyarāśiḥ || AvBhBhS_14 astās tvayā suraguro svatanu yadaiva khātmānalānilajalāvanicandrasūryāḥ | loke parasya bhavatā nanu kāraṇasya mūle tadaiva nihitaḥ sakale kuṭhāraḥ || AvBhBhS_15 stauti prasahya tava ṣoḍaśadhā vibhajya mūrtiṃ pramāṇaracano munir akṣapādaḥ | dravyādivasturacanābhir upāttabhede vaiśeṣike kaṇabhujāpi nanu stuto 'si || AvBhBhS_16 badhnāti kācid api śaktir anantaśakter kṣetrajñam apratihatā bhavapāśajālaiḥ | jñānāsinā ca vinikṛtya guṇān aśeṣān anyā karoty abhimukhaṃ puruṣaṃ vimuktau || AvBhBhS_17 ekāṃ bata cyutasamastabhavapravṛttim āhur vimuktim iti śāntatamām avasthām | sthityudbhavapralayinīm aparām avasthām saṃsāriṇīm iti vadanti tavaiva santaḥ || AvBhBhS_18 ajñānatīvratimiropahataprakāśās tvaddūṣaṇaṃ prati vinaṣṭadhiyo 'pi santaḥ | tāvat tyajanti na bhavaṃ bhagavaṃs tvayaiva yāvat svaśaktikiraṇair na vibodhitāḥ syuḥ || AvBhBhS_19 guhyaṃ guhāśrayam ajam paramaṃ pavitram ekaṃ vibhuṃ sakalavāṅmayabījam ādyam | samyak prayuktam abhivāñchitahtubhūtam āhur bhavantam apare nanu śabdatattvam || AvBhBhS_20 tīrthakriyāvyasaninaḥ svamanīṣikābhir urprekṣya tattvam iti yad yad amī vadanti | tat tattvam eva bhavato 'sti na kiṃcid anyat saṃjñāsu kevalam ayaṃ viduṣāṃ vivādaḥ || AvBhBhS_21 sarvajñabījam avikāram aluptaśaktim niḥśreyasābhyudayamārgavidhānahetum | tvām eva deva guravaḥ prathame 'pi samyag ārādhya tīrthakarabhā mahimānam āpuḥ || AvBhBhS_22 sarvajñātā yad api lakṣaṇayā parasya mukhyā tathāpi bhavataḥ parameśvaratvāt | svātantryam apy anupacāram upaiti yogam tvayy eva nātha jagataḥ khalu kartṛbhāvāt || AvBhBhS_23 dṛśyena kaścid api gacchati vastujātam anyo 'numānasamayair aparo 'pi śabdaiḥ | pratyakṣavastu bhavataḥ punar akrameṇa sarvaṃ karāmalakavad viditaṃ prameyam || AvBhBhS_24 asyātmano viṣayiṇaḥ paratantravṛtter anyaś ca nātha jagataḥ prakṛteḥ parasya | saṃyojane ca viratau ca paro 'si hetuḥ saṃsāracakraparivartanayantravāhaḥ || AvBhBhS_25 kurvan muhuḥ svayam atandritayāpi buddhyā karmāṇi śāstraviṣayopanibandhanāni | saṃyujyate samucitena tu yatphalena tacceṣṭitasya phalam apratimaṃ tavaiva || AvBhBhS_26 utsāhaśaktirahitān vikalān apuṇyān mandān nirastasamayānn aghṛṇānn asatyān | avāñchitena viniyojayatā phalena luptas tvayā puruṣakāraviśeṣavāda || AvBhBhS_27 karmāṇi vedavihitāni sukhapradāni pretyaiti tatphalam idaṃ phalam antavac ca | tvacchāsane sukham anantam aśeṣadoṣa- ploṣāya bhaktivihitām praṇatiṃ yad āhuḥ || AvBhBhS_28 prākāmyam ātmani yadā prakaṭīkaroṣi vyaktīḥ pratikṣaṇam apūrvatayā dadhānaḥ | tvayy eva so 'pi bhagavan bhajate 'rthavattām prayo 'vidagdharacitaḥ kṣaṇabhaṅgavādaḥ || AvBhBhS_29 yat tīrthikair jagati janmabhir aprameyair nāsādyate padam iti svamateṣu gītam | buddhyaikajanmikam iti bruvatāṃ vigṛhya yeṣāṃ tvayā nanu kṛtaś caraṇaḥ śiraḥsu || AvBhBhS_30 lubdhā malīmasadhiyaḥ samayād apetā rāhoparaktamanaso vaśino 'py asantaḥ | tvacchāsane vihitaliṅgaparigraheṇa mucyanta ity atimahāṃs tava siṃhanādaḥ || AvBhBhS_31 avyāhatasya bhagavan bhavadāgamasya cintāmaṇer iva mahān asamaḥ prabhāvaḥ | samyag vidhānavihitāṃ yad avāpya dīkṣāṃ jñānād ṛte 'pi khalu kevalatām upaiti || AvBhBhS_32 jñānaṃ tiraḥkṛtam idam paśuvāsanābhir āstāṃ yad ātmani vimuktiphalasya bījam | uddhāriṇeva bhagavan bhavadāgamena sampāditaṃ bhavati mokṣaphalaprapūrtyai || AvBhBhS_33 jantor yadā tava kadācid anugrahecchā kṣīṇāśayo bhavati janmabhir aprameyaiḥ | saṃsārajālam ativāhya tavaiva śāntim ātyantikīṃ vrajati bodhavivarjito 'pi || AvBhBhS_34 etac caturdaśavidhaṃ bhuvanaṃ samastam saṃsāramaṇḍalam avāntarabhedabhinnam | tvam pāsi haṃsi vidadhāsi yādṛcchayeti matvā na lipyata iti pravadanti santaḥ || AvBhBhS_35 aiśvaryam apratihataṃ sahajo virāgas tṛptir nisargajanitā vaśitendriyeṣu | ātyantikaṃ sukhaṃ anāvaraṇā ca śaktir jñānaṃ ca sarvaviṣayaṃ bhagavaṃs tavaiva || AvBhBhS_36 yatnād upāttatamaso 'pi hi yad durāpam ātyantikaṃ sukham apāstasamastaduḥkham | nītāḥ kharoṣṭrataravo 'pi tad ity aho te svātantryam apratihataṃ bhuvanatraye 'pi || AvBhBhS_37 yenāmalasphuritaratnaśikhāvitāno haimīkṛto nipatatā sakalaḥ sumeruḥ | tasyātulaṃ phalam idaṃ tava śūkrabindor ekasya yat kanakabhūṣaṇam āpa lokaḥ || AvBhBhS_38 kālena saṃcitam apuṇyam anantakalpaṃ lokatrayasya yad abhūt tripuraprakāram | dagdhaṃ tvayā tad iti samyag avetya kasya mūḍhād ṛte bhavati na tvayi pakṣapātaḥ || AvBhBhS_39 kṣīrodasāramathanapratilabdhajanma vitrāsitatridaśasaṃhati kālakūṭam | nirmatsareṇa pibatā jagato hitāya pītas tvayaiva sakalo nanu sādhuvādaḥ || AvBhBhS_40 śāntātmanāpi bhavatā bhagavan prasahya netrodbhavena dahatā dahanena kāmam | alpīyaso 'pi mahatāṃ samatikramasya manye janāya viṣamaḥ kathito vipākaḥ || AvBhBhS_41 snehād vidhāya dayitāṃ vapuṣo 'rdhabhāge dhuryas tathāpi bhagavañ chamināṃ tvam eva | trailokyavismayakṛtāṃ tava ceṣṭitānām adyāpi kaścid api nānukṛtiṃ karoti || AvBhBhS_42 uccais tiraḥkṛtam idam bhuvanaṃ samastaṃ yogaprabhāvajanitena balena yena | tasya prajāpatisutasya hṛtaḥ prasahya garvas tvayeti bata kasya na vismayo 'tra || AvBhBhS_43 aṅguṣṭhakena bhavatā vinipīḍitasya yasyāsavo na vigatāḥ sahasā kathaṃcit | yatnāt sa eva vijito hariṇā cireṇa nītyā daśānana iti kva nu vismayo 'yam || AvBhBhS_44 mandākinī kanakapaṅkajapārijāta- puṣpādhivāsitajalā nabhasaḥ patantī | lagnā tuṣārakaṇikeva jaṭāgrabhāge kenāpareṇa bhavateva dhṛtānugṛhya || AvBhBhS_45 āstāṃ tavānyad api tāvad atulyakakṣyam aiśvaryam īśvarapadasya nimittabhūtam | tvacchepaso 'pi bhagavan na gato 'vasānaṃ viṣṇuḥ pitāmahayutaḥ kim utāparasya || AvBhBhS_46 śvetasya mṛtyudamanāntaravartino 'pi sūnāpaśor iva vadhāvasare sthitasya | trāṇaṃ nigṛhya bhavatā yad akāri tasya tat kasya vismayam alaṃ na karoti loke || AvBhBhS_47 prītena yadvad upamanyur apāstamanyuḥ kṣīrodasaṃvibhajanena kṛtas tvayāsau | tadvad vibho yadi jagaty aparo 'si kaścin nirmucya matsaram amī pravadanti santaḥ || AvBhBhS_48 vṛtradviṣaḥ sakuliśasya bhujasya śaktir uttambhitā vihasatā bhavatā tathaiva | pūṣṇas tathaiva daśaneṣu bhagasya cākṣṇor dakṣasya ca kratuphale mamatā nirastā || AvBhBhS_49 viṣṇuprajāpatipurandaralokapālais tiryaksurāsuranarair aparaiś ca divyaiḥ | loke yathā paśupate tava kalpitāni sthānāni tadvad aparasya vadantu kasya || AvBhBhS_50 śakrātmajasya nijaśārṅgarathāṅgapāṇau kṛṣṇe sthite 'pi śakalīkṛtadānavendre | droṇāpageyakṛpakarṇabhayārditasya śāṃ śāṃkara tvam akṛtha bhṛśam arjunasya || AvBhBhS_51 ārādhitena bhagavan bhavatā hiraṇya- vṛṣṭiṃ maruttanṛpateḥ kiratā yiyakṣoḥ | ye khyāpitā jagati bhaktajanaprasādās tan nāstutaṃ tava vibho parameśvaratvam || AvBhBhS_52 tīvravratasya kaṇadhūmanipātatapta- sarvendriyasya bhavatā bhṛgunandanasya | tuṣṭena śarma yad akāri tadā sa śukraḥ śītoṣṇavātajaladair divi bhāsamānaḥ || AvBhBhS_53 etāni pāsi bhuvanāni yadā vigṛhya seyaṃ vibhūtir atulā tava tāvad āstām | dakṣaprasūtim api te bhvanatraye 'smin kaścin na vetti bhavatā saha ko vivādaḥ || AvBhBhS_54 unmārgavarti guṇadoṣavivekamandam ugraṃ malīmasam asaṃyatam alpasāram | bhītārthināśana dayāpara lokanātha deva prasīda mama cittam idaṃ praśādhi || AvBhBhS_55 etāni deva capalāni durāśayāni lubdhāni ramyaviṣayopanibandhanāni | durdāntavājisadṛśāny avidheyabhāvād vaśyāni me kuru sadaiva ṣaḍindriyāni || AvBhBhS_56 nandīśvarasya manujasya sato 'tikāṣṭhaṃ kālena mṛtyum acireṇa ninīṣitasya | sarvātmanā samatayā yad akāri tuṣṭyā nāścaryam etad abhavan na ca bhāvi nāsti || AvBhBhS_57 saṃsārapāśavaśam etad anīśam īśa mithyā kutarkatimiropahataprakāśam | ceto mama kṣapitamanmatha dagdhakāla satsevite pathi niyojaya devadeva || AvBhBhS_58 kāyānubandhibhir anekavidhair apāyai rāgādibhiś ca manasi pratilabdhabhāvaiḥ | mūḍhaḥ pṛthak pṛthag aham pravilupyamānas tvattaḥ paraṃ kathaya kaṃ śaraṇaṃ vrajāmi || AvBhBhS_59 āyāsakena khalu kāmapiśācakena krodhagraheṇa ca punar niravagraheṇa | grastasya viklavadhiyaḥ pravimuktihetor yat kṛtyam atra mama tatra tavaiva śaktiḥ || AvBhBhS_60 yā sā jagatparibhavasya nimittabhūtā hetuḥ svayaṃ surapater api lāghavasya | sā māṃ viḍambayati nātha sadaiva tṛṣṇā bhindhi prasahya bhagavan na punarbhavāya || AvBhBhS_61 yenāvṛtaḥ paśur ayaṃ hṛtabodhaśaktis tattvaṃ na vetti jagate hitam ātmane vā | chindhi prasahya bhagavan mama tat samastam ajñānajaṃ timiram astu mahāprakāśaḥ || AvBhBhS_62 sarvāpadāṃ nilayam adhruvam asvatantram āsannapātam avivekam asārasaṃjñam | yāvac charīrakam idam na vipadyate me tāvan niyojaya vibho kuśalakriyāsu || AvBhBhS_63 yat khidyate kamalayonir api stuvānaḥ sākṣāc caturbhir api nāma mukhair bhavantam | tat ke vayaṃ tava guṇastavanakriyāsu bhaktiḥ pramāṇam iti sarvam idaṃ kṣamasva || AvBhBhS_64 kṛtvā mayā tava nutiṃ jagadekabandho bhaktyā svabuddhisadṛśīm avadhūtanāmna | puṇyaṃ yad alpam api kiṃcid upāttam atra lokasya tena bhagavaṃs tvayi bhaktir astu || AvBhBhS_65 iti śrīmadavadhūtasiddhaviracitaṃ bhagavadbhaktistotraṃ samāptam ||