Asaṅga: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_asaGga-mahAyAnasUtrAlaMkAra-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Jens Braarvig ## Contribution: Jens Braarvig ## Date of this version: 2020-07-31 ## Source: - Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Mahāyānasūtrālaṃkāra+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from asmahsbu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Asanga: Mahayanasutralamkara, with Vasubandhu's commentary (Bhasya) = Msa Based on the ed. by Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. Input by Jens Braarvig, Oslo 2011 For the actual input cf. THESAURUS LITERATURAE BUDDHICAE (TLB): http://www2.hf.uio.no/polyglotta/index.php?page=volume&vid=85 a division of BIBLIOTHECA POLYGLOTTA (BP): https://www2.hf.uio.no/polyglotta/ BOLD for references and catchwords in commentary ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text mahāyānasūtrālaṃkāraḥ || oṃ || namaḥ sarvabuddhabodhisatvebhyaḥ chapitre i prathamo 'dhikāraḥ arthajño 'rthavibhāvanāṃ prakurute vācā padaiś cāmalair duḥkhasyottaraṇāya duḥkhitajane kāruṇyatas tanmayaḥ | dharmasyottamayānadeśitavidheḥ satveṣu tadgāmiṣu śliṣṭām arthagatiṃ niruttaragataṃ pañcātmikāṃ darśayan || amsa_1.1 || arthajño 'rthavibhāvanāṃ prakurute iti ka upadeśam ārabhya ko 'laṃkarotīti | arthajñaḥ | kam alaṃkāram alaṃkaroti | arthavibhāvanāṃ kurute | kena vācā padaiś cāmalaiḥ | amalayā vāceti pauruṣayā amalaiḥ padair yuktaiḥ sahitair iti vistaraḥ | na hi vinā vācā padavyañjanair artho vibhāvayituṃ sakyata iti | kasmai duḥkhasyottaraṇāya duḥkhitajane kāruṇyatas tanmayaḥ | duḥkhitajane yat kāruṇyaṃ tasmāt kāruṇyataḥ | tanmaya iti kāruṇyamayaḥ | kasyālaṃkāraṃ karoti | dharmasyottamayānadeśitavidheḥ | uttamayānasya deśito vidhir yasmin dharme tasya dharmasya | kasminn alaṃkaroti | satveṣu tadgāmiṣu | nimittasaptam yeṣām mahāyānagāmisatvanimittam ity arthaḥ | katividham alaṃkāraṃ karoti | pañcavidhaṃ | śliṣṭām arthagatiṃ niruttaragatāṃ pañcātmikāṃ darśayan | (msa 2) śliṣṭam iti yuktāṃ niruttaragatām ity anuttarajñānagatāṃ | tām idānīṃ pañcātmikāṃ arthagatiṃ dvitīyena ślokena darśyati | ghaṭitam iva suvarṇaṃ vārijaṃ vā vibuddhaṃ sukṛtam iva subhojyaṃ bhujyamānaṃ kṣudhārtaiḥ | vidita iva sulekho ratnapeṭeva muktā vivṛta iha sa dharmaḥ prītimagryāṃ dadhāti || amsa_1.2 || anena ślokena pañcabhir dṛṣṭāntaiḥ sa hi dharmaḥ pañcavidham artham adhikṛtya deśitaḥ sādhyaṃ vyutpādyaṃ cintyam acintyaṃ pariniṣpannaṃ cādhigamārthaṃ pratyātmavedanīyaṃ bodhipakṣasvabhāvaṃ | so 'nena sūtrālaṃkāreṇa vivṛtaḥ prītim agrāṃ dadhādati | yathākramaṃ ghaṭitasuvarṇādivat | yadā sa dharmaḥ prakṛtyaiva guṇayuktaḥ kathaṃ so 'laṃkriyata ity asya codyasya parihārārthaṃ trtīyaḥ ślokaḥ | yathā bimbaṃ bhūṣāprakṛtiguṇavad darpaṇagataṃ viśiṣṭaṃ prāmodyaṃ janayati nṛṇāṃ darśanavaśāt | tathā dharmaḥ soktaprakṛtiguṇayukto 'pi satataṃ vibhaktārthas tuṣṭiṃ janayati viśiṣṭām iha satām || amsa_1.3 || anena kiṃ darśayati | yathā bimbaṃ bhūṣāprakṛtiguṇavad darśaṇagataṃ darśanavaśād viśiṣṭaṃ prāmodyaṃ janayaty evaṃ sa dharmaḥ subhāṣitaiḥ prajkṛtyaiva guṇayukto 'pi satataṃ vibhaktārthas tuṣṭiṃ viśiṣṭāṃ janayati | buddhimatām atas tuṣṭiviśeṣotpādanād alaṃkṛta iva bhavatīti | ataḥ paraṃ tribhiḥ ślokais tasmin dharme trividham upaśaṃsaṃ darśayaty ādarotpādanārthaṃ | āghrāyamāṇakaṭukaṃ svādurasaṃ yathāuṣadhaṃ tadvat | dharmarmo dvayavyavasthāstho vyañjanato 'rtho na ca jñeyaḥ || amsa_1.4 || rājeva durārādho dharmo 'yaṃ vipulagāḍhagambhīraḥ | ārādhitaś ca tadvadvaraguṇadhanadāyako bhavati || amsa_1.5 || ratnaṃ jātyamanarthaṃrghaṃ yathā 'parīkṣakajanaṃ na toṣayati | dharmas tathāyam abudhaṃ viparyayāt toṣayati tadvat || amsa_1.6 || trividho 'śaṃsaḥ | āvaraṇaprahāṇahetutvam auṣadhopamatvena | svayavyavastha iti (msa 3) vyañjanārthavyavasthaḥ | vibhutvahetutvam abhijñādivaiśeṣikaguṇāiśvaryadānād rājopamatvena | āryadhanopabhogahetutvaṃ ca anarthajātyaratnopamatvena | parīkṣakajana āryajano veditavyaḥ | naivedaṃ mahāyānaṃ buddhavacanaṃ kutas tasyāyam anuśaṃso bhaviṣyatīty atra vipratipannas tasya buddhavacanatvaprasādhanārthaṃ kāraṇavibhājyam ārabhya ślokaḥ | ādāv avyākaraṇāt samapravṛtter agocarāt siddheḥ | bhāvābhāve 'bhāvāt pratipakṣatvād rutānyatvāt || amsa_1.7 || ādāv avyākaraṇāt yady etat saddharmāntarāye paścāt kenāpi utpāditaṃ | kasmād ādau bhavatā na vyākṛtam anāgatabhayavat | samapravṛtteḥ samakālaṃ ca śrāvakayānena mahāyānasya pravṛtter upalabhyate na paścād iti katham asyābuddhavacanatvaṃ vijñāyate | agocarān nāyam evam udāro gambhīraś ca dharmas tārkikāṇāṃ gocaraḥ | tīrtikaśāstreṣu tatprakārānupalambhād iti | nāyam anyair bhāṣito yujyate | ucyamāne 'pi tadanadhimukteḥ | siddhe athānyenābhisaṃbudhya bhāṣitaḥ | siddham asya buddhavacanatvaṃ | sa eva buddho yo 'bhisaṃbudhya evam bhāṣate | bhāvābhāve 'bhāvād yadi mahāyānaṃ kiṃcid asti tasya bhāva siddhim idaṃ buddhavacanam ato 'nyasya mahāyānasyābhāvāt | atha nāsti tasyābhāve śrāvakayānasyāpy abhāvāt | śrāvakayānaṃ budhavacanaṃ na mahāyānam iti na yujyate vinā buddhayānena buddhānām anutpādāt | pratipakṣatvād bhāvyamānaṃ ca mahāyānaṃ sarvanirvikalpajñānāśrayatvena kleśānāṃ pratipakṣo bhavati tasmād buddhavacanaṃ | rutānyatvāt na cāsya yathārutam arthas tasmān na yathārutārthānusāreṇedam abuddhavacanaṃ veditavyaṃ | yad uktam ādāv avyākaraṇād ity anābhogād etad anāgataṃ bhagavatā na vyākṛtam iti kasyacit syād ata upekṣāyā ayoge ślokaḥ | pratyakṣacakṣuṣo buddhāḥ śāsanasya ca rakṣakāḥ | adhvany anyanāvṛtajñānā upekṣāto na yujyate || amsa_1.8 || anena kiṃ darśayati | tribhiḥ kāraṇair anāgatasya mahataḥ śāsanopadravasyopkeṣā na yujyate | buddhānām ayatnato jñānapravṛtteḥ pratyakṣacakṣuṣkatayā śāsanarakṣayāś ca yatnavatvāt | anāgatajñānasāmarthyāc ca sarvakālāvyāhatajñānatayeti | yad uktaṃ bhāvābhāve 'bhāvād iti | etad eva śrāvakayānaṃ mahāyānam etenaiva mahābodhiprāptir iti kasyacit syād ataḥ śrāvakayānasya mahāyānatvāyoge ślokaḥ | vaikalyato virodhād anupāyatvāt tathāpy anupadeśāt | na śrāvakayānam idaṃ bhavati mahāyānadharmākhyam || amsa_1.9 || vaikalyāt parārthopadeśasya na hi śrāvakayāne kaścit parārtha upadiṣṭaḥ śrāvakāṇām ātmano nirvidvirāgavimuktimātropāyopadeśāt | na ca svārtha eva pareṣūpadiśyamānaḥ parārtho bhavitum arhati | virodhāt svārthe hi paro niyujyamānaḥ svārtha eva prayujyate sa ātmana eva parinirvāṇārthaprayukto 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyata iti virodham etat | na ca śrāvakayānenaiva cirakālaṃ bodhau ghaṭamāno buddho bhavitum arhati | anupāyatvāt | anupāyo hi śrāvakayānaṃ buddhatvasya na cānupāyena ciram api prayujyamānaḥ prārthitam arthaṃ prāpnoti | śṛṅgād iva dugdhaṃ na bhastrayā | athānyathāpy atropadiṣṭaṃ yathā bodhisatvena prayoktavyaṃ | tathāpy anupadeśān na śrāvakayānam eva mahāyānaṃ bhavitum arhati | na hi sa tādṛśa upadeśa etasminn upalabhyate | viruddham vā cānyonyaṃ śrāvakayānaṃ cety anyonyavirodhe ślokaḥ | āśayasyopadeśasya prayogasya virodhataḥ | upastambhasya kālasya yat hīnaṃ hīnam eva tat || amsa_1.10 || kathaṃ viruddhaṃ | pañcabhir virodhaiḥ | āśayopadeśaprayoga upatambhakālavirodhaiḥ | śrāvakayāne hy ātmaparinirvāṇāyaivāśayas tadartham evaupadeśas tadartham eva prayogaḥ parīttaś ca puṇyajñānasaṃbhārasaṃgṛhīta upastambhaḥ kālena cālpena tadarthaprāptir yāvat tribhir api janmabhiḥ | mahāyāne tu sarvaṃ viparyayeṇa | tasmād anyonyavirodhād yad yānaṃ hīnaṃ hīnam eva tat | na tan mahāyānaṃ bhavitum arhati | buddhavacanasyedaṃ lakṣaṇaṃ yat sūtre 'vatarati vinaye saṃdṛśyate dharmatāṃ ca na vilomayati | na caivaṃ mahāyānaṃ (msa 5) sarvadharmaniḥsvabhāvatvopadeśāt | tasmān na buddhavacanam iti kasyacit syād ato lakṣaṇavirodhe ślokaḥ | svake 'vatārāt svasyaiva vinaye darśanād api | audāryād api gāmbhīryād aviruddhaiva dharmatā || amsa_1.11 || anena ślokena kiṃ darśyati | avataraty evedaṃ svasmin mahāyānasūtre svasya ca śleśasya vinayaḥ saṃdṛśyate | yo mahāyāne bodhisatvānāṃ śleśa uktaḥ | vikalpaśleśā hi bodhisatvāḥ | audāryagambhīryalakṣaṇatvāc ca | na dharmatāṃ vilomayaty athaiva hi dharmatā mahābodhiprāpataye tasmān nāsti lakṣaṇavirodhaḥ | agocarād ity uktam atas tarkagocaratvāyoge ślokaḥ | niśrito 'niyato 'vyāpī sāṃvṛtaḥ khedavān api | bālāśrayo matas tarkas tasyāto viṣayo na tat || amsa_1.12 || adṛṣṭasatyāśreyo hi tarkaḥ kaścid āgamaniśrito bhavati | aniyataś ca bhavati kālāntareṇānyathā pratyavagamāt | avyāpī ca na sarvajñeyaviṣayaḥ | sāṃvṛtasatyaviṣayaś ca na parmārthaviṣayaḥ | khedavāṃś ca pratibhānaparyādanāt | mahāyānas tu na niśritaṃ yāvat akhedavat | śatasāhasrikādyanekasūtropadeśāt | ato na tarkasya tadviṣayaḥ | anupāyatvāt śrāvakayāne na buddhatvaṃ prāptam ity uktam atha mahāyānaṃ katham upāyo yukta ity upāyatvayoge ślokaḥ | audāryād api gāmbhīryāt paripāko 'vikalpanā | deśanā'to dvayasyāsmin sa copāyo niruttare || amsa_1.13 || anena ślokena kiṃ darśayati | prabhāv audāryadeśanayā satvānāṃ paripāko prabhāv adhimuktito ghaṭanāt | gāmbhīryadeśanayā avikalpanā ata etasya dvayasyāsmin mahāyāne deśanā sa copāyo niruttare jñāne tābhyāṃ yathākramaṃ (msa 6)satvānāṃ paripācanād ātmanaś ca buddhadharmaparipākād iti | ye punar asmāt trasanti tadartham asthānatrāsādīnave kāraṇatvena ślokaḥ | tadasthānatrāso bhavati jagatāṃ dāhakaraṇo mahāpuṇyaskandhaprasavakaraṇād dīrghasamayam | agotro 'sanmitro 'kṛtamatir apūrvācitaśubhas trasaty asmin dharme patati mahato 'rthād gata iha || amsa_1.14 || trāsāsthāne trāsas tadasthānatrāsaḥ | dāhakaraṇo bhavaty apāyeṣu kiṃ kāraṇaṃ | mahato apuṇyaskandhaprasavasya karaṇāt | kiyantaṃ kālam iti dīrghasamayaṃ | evaṃ paścād ādīnavaḥ | yena ca kāraṇena yāvantaṃ ca kālaṃ tat saṃdarśayati | kiṃ punaḥ kāraṇe tu satīti caturvidhaṃ trāsakāraṇaṃ darśayati | gotraṃ cāsya na bhavati sanmitraṃ vā avyutpannamatir vā bhavati mahāyānadharmatāyāṃ pūrvaṃ vānupacitaśubho bhavati | patati mahato 'rthāditi mahābodhisaṃbhārārthāt | aprāptaparihāṇito 'paramādīnavaṃ darśayati | trāsakāraṇam uktam atrāsakāraṇaṃ vaktavyam ity atrāsakāraṇatve ślokaḥ | tadanyānyānyābhāvāt paramagahanatvād anugamāt vicitrasyākhyānād dhruvakathanayogād bahumukhāt | yathākhyānaṃ nārthād bhagavati ca bhāvātigahanāt na dharme 'smiṃs trāso bhavati viduṣāṃ yonivicayāt || amsa_1.15 || tadanyānyānyābhāvād iti tato 'nyasya mahāyānasthābhāvāt | atha śrāvakayānam eva mahānaṃ syād anyasya śrāvakasya pratyekabuddhasya vābhāvaḥ syāt | sarva eva hi buddhā bhaveyuḥ | paramagahanatvāc ca | sarvajñajñānamārgasyānugamāc ca tulyakālapravṛttyā | vicitrasyākhyānād | vicitraś cātra saṃbhāramārga ākhyāyate na kevalaṃ śūnyataiva | tasmād abhiprāyikenānena bhavitavyam iti | dhruvakathanayogād bahumukhād abhīkṣṇaṃ cātra śūnyatā kathyate bahibhiś ca paryāyais teṣu teṣu sutrānteṣu tasmād bhavitavyam atra mahatā prayogena | anyathā hi sakṛt pratiṣedhamātrakṛtam abhaviṣyad iti | yathākhyānaṃ nārthāt na cāsya yathārutam artho 'smād api trāso na yuktaḥ | bhagavati ca bhāvātigahanād atigahanaś ca buddhānāṃ bhāvo durājñeyas tasmān nāsmabhis tadajñānāt trasitavyam iti | (msa 7) evaṃ yoniśaḥ pravicayād viduṣāṃ trāso na bhavati | dūrānupraviṣṭajñānagocaratve ślokaḥ | śrutaṃ niśrityādau prabhavati manaskāra iha yo manaskārāj jñānaṃ prabhavati ca tatvārthaviṣayam | tato dharmaprāptiḥ prabhavati ca tasmin matirato yadā pratyātmaṃ sā katham asati tasmin vyavasitiḥ || amsa_1.16 || śrutaṃ niśrityādau manaskāraḥ prabhavati yo yoniśa ity arthaḥ | yoniśo manasikārāt tatvārthaviṣayaṃ jñānaṃ prabhavati lokottarā samyagdṛṣṭis tatas tat phalasya dharmasya prāptis tatas tasmin prāpte matir vimuktijñānaṃ prādurbhavati | evaṃ yadā pratyātmaṃ sā matir bhavati | katham asati tasminn eṣā vyavasitir niścayo bhavati naivedaṃ buddhavacanam iti | atrāsapadasthānatve ślokaḥ | ahaṃ na boddhā na gabhīraboddhā buddho gabhīraṃ kim atarkagamyaṃ | kasmād gabhīrārthavidāṃ na mokṣa ity etad uttrāsapadaṃ na yuktam || amsa_1.17 || yadi tāvad aham asya na boddhety uttrāsapadaṃ tan na yuktaṃ | atha buddho 'pi gambhīrasya padārthasya na boddhā sa kiṃ gabhīraṃ deśayiṣyatīty uttrāsapadaṃ tad ayuktaṃ | atha gambhīraṃ kasmād atarkagamyaṃ ity uttrāsapadaṃ tan na yuktaṃ | atha kasmād gabhīrārthavidām evam mokṣo na tārkikāṇām ity uttrāsapadaṃ tan na yuktaṃ | anadhimuktita eva tat siddhau ślokaḥ | hīnādhimuktaḥ sunihīnadhātor hīnaiḥ sahāyaiḥ parivāritasya | audāryagāmbhīryasudeśite 'smin dharme 'dhimuktir yadi nāsti siddham || amsa_1.18 || yasya hīnā cādhimuktis tataś ca hīna eva dhātuḥ samudāgata ālayavijñānabhāvanā | hīnair eva sahāyaiḥ samānādhimuktidhātukair yaḥ parivāritas tasyāsminn audāryagāmbhīryasudeśite mahāyānadharme yady adhimuktir nāsti ata eva siddham utkṛṣṭam idaṃ mahāyānam iti | aśrutasūtrāntapratikṣepāyoge ślokaḥ | śrutānusāreṇa hi buddhimattāṃ labdhvā śrute yaḥ prakaroty avajñāṃ | śrute vicitre sati cāprameye śiṣṭe kuto niścayam eti mūḍhaḥ || amsa_1.19 || kāmaṃ tāvad adhimuktir na syād aśrutānāṃ tu sūtrāntānām aviśeṣeṇa pratipakṣo na yuktiḥ | (msa 8) śrutānusāreṇaiva hi buddhimattvaṃ labdhvā yaḥ śruta evāvajñāṃ karoti mūḍhaḥ sa saty evāvaśiṣṭe śrute vicitre cāprameye ca kutaḥ | kāraṇān niścayam eti na tad buddhavacanam iti | na hi tasya śrutād anyad balam asti tasmād aśrutvā pratikṣepo na yuktaḥ | yad api ca śrutaṃ tad yoniśo manasi kartavyaṃ nāyoniśa ity ayoniśomanasikārādhīnave ślokaḥ | yathārute 'rthe parikalpyamāne svapratyayo hānim upaiti buddheḥ | svākhyātatāṃ ca kṣipati kṣatiṃ ca prāpnoti dharme pratighāvatīva || amsa_1.20 || svapratyaya iti svayaṃdṛṣṭapraāmarṣako na vijñānām antikād arthaparyeṣṭī | hānim upaiti buddher iti yathābhūtajñānād aprāptiparihānitaḥ | dharmasya ca svākhyātatāṃ pratikṣipati tan nidānaṃ cāpuṇyaprabhāvāt kṣatiṃ prāpnoti | dharme ca pratighātam āvaraṇaṃ ca dharmavyavasanasaṃvartanīyaṃ karmety ayam atrādīnavaḥ | ayathāvataś cārtham avijānato 'pi pratighāto na yukta iti pratighātāyoge ślokaḥ | manaḥ pradoṣaḥ prakṛtipraduṣṭo 'yathārute cāpi hy ayuktarūpaḥ | prāg eva saṃdehagatasya dharme tasmād upekṣaiva varaṃ hy adoṣā || amsa_1.21 || prakṛtipraduṣṭa iti prakṛtisāvadyaḥ | tasmād upekṣaiva varaṃ | kasmāt | sā hy adoṣā | pratighātas tu sadoṣaḥ | mahāyānasūtrālaṃkāre mahāyānasiddhyadhikāraḥ prathamaḥ chapitre ii dvitīyo 'dhikāraḥ śaraṇagamanaviśeṣasaṃgrahaślokaḥ ratnāni yo hi śaraṇapragato 'tra yāne jñeyaḥ sa eva paramaḥ śaraṇaṇagatānām | sarvatragābhyupagamādhigamābhibhūtibhedaiś caturvidhamayārthaviśeṣaṇena || amsa_2.1 || sa eva paramaḥ śaraṇaṃ gatānām iti | kena kāraṇena | caturvidhasvabhāvārthaviśeṣaṇena | caturvidho 'rthaḥ sarvatragābhyupagamādhigamābhibhūtibhedato veditavyaḥ | (msa 9) sarvatragārthaḥ | abhibhavārthaḥ | te punar uttaratra nirdekṣyante | tathāpy atra śaraṇapragatānāṃ bahuduṣkarakāryatvāt kecin notsahante ślokaḥ | yasmād ādau duṣkara eṣa vyavasāyo duḥsādho 'sau naikasahasrair api kalpaiḥ | siddho yasmāt satvahitādhānamahārthas tasmād agre yāna ihāgraśaraṇārthaḥ || amsa_2.2 || etena tasya śaraṇagamanavyavasāyasya praṇidhānapratipattiviśeṣābhyāṃ yaśohetutvaṃ darśayati | phalaprāptiviśeṣeṇa mahārthatvaṃ | purvādhikṛte sarvatragārthe ślokaḥ | sarvān satvāṃs tārayituṃ yaḥ pratipanno yano jñāne sarvagate kauśalyayuktaḥ | yo nirvāṇe saṃsaraṇe 'py ekaraso 'sau saṃsṛtiśāntyekaraso 'sau jñeyo dhīmān eṣa hi sarvatraga evam || amsa_2.3 || etena caturvidhaṃ sarvatragārthaṃ ... ... asāṃketikaṃ dharmatā prātilambhikaṃ ceti prabhedalakṣaṇā pravṛttir audārikasūkṣmaprabhedena | śaraṇapratipattiviśeṣaṇe ślokaḥ | śaraṇagatim imāṃ gato mahārthāṃ guṇagaṇavṛddhim upaiti so 'prameyām | sphurati jagad idaṃ kṛpāśayena prathayati cāpratimaṃ mahārthadharmam || amsa_2.4 || atra śaraṇagamanasthāṃ mahārthāṃ svaparārthapratipattibhyāṃ darśayati | svārthapratipattiḥ (msa 10) punar bahuprakārā 'prameyaguṇavṛddhā | aprameyatvaṃ tarkasaṃkhyā kālāprameyatayā veditavyaṃ | na hi sā guṇavṛddhis tarkeṇa prameyā na saṃkhyā na kālenātyantikatvāt | parārthapratipattir āśayataś ca karuṇā sphuraṇena prayogataś ca mahāyānadharmaprathanena | mahāyānaṃ hi mahāryadṛśāṃ dharmaḥ | mahāyānasūtrālaṃkāre śaraṇagamanādhikāro dvitīyaḥ chapitre iii tṛtīyo 'dhikāraḥ gotraprabhedasaṃgrahaślokaḥ satvāgratvaṃ svabhāvaś ca liṅgaṃ gotraprabhedatā | ādīnavo 'nuśaṃsaś ca dvidhāupamyaṃ caturvidhā || amsa_3.1 || anena gotrasyāstitvam agratvaṃ svabhāvo liṅgaṃ prabheda ādīnavo 'nuśaṃso dvidhāupamyaṃ cety eṣa prabhedaḥ saṃgṛhītaḥ | ete ca prabhedāḥ pratyekaṃ caturvidhāḥ | anena gotrāstitvavibhāge ślokaḥ | dhātūnām adhimukteś ca pratipatteś ca bhedataḥ | phalabhedopalabdheś ca gotrāstitvaṃ nirūpyate || amsa_3.2 || nānādhātukatvānām aparimāṇo dhātuprabhedo yathoktam akṣarāśisūtre | tasmād evaṃ jātīyako 'pi dhātubhedaḥ pratyetavya iti | asti yānatraye gotrabhedaḥ | adhimuktibhedo 'pi satvānām upalabhyate prathamata eva kasyacit kvacid eva yāde 'dhimuktir bhavati so 'ntareṇa gotrabhedaṃ na syāt | utpāditāyām api ca pratyayavaśenādhimuktau pratipattibheda upalabhyate kaścin nirvohā bhavati kaścin neti so 'ntareṇa gotraprabhedaṃ na syāt | phalabhedaś copalabhyate hīnamadhyaviśiṣṭā bodhayaḥ (msa 11) so 'ntareṇa gotrabhedaṃ na syāt bījānurūpatvāt phalasya | agratvavibhāge ślokaḥ | udagratve 'tha sarvatve mahārthatve 'kṣayāya ca | śubhasya tannimittatvāt gotrāgratvaṃ vidhīyate || amsa_3.3 || atra gotrasya caturvidhena nimittatvenāgratvaṃ darśayati | tad dhi gotraṃ kuśalamulānām udagratve nimittaṃ sarvatve mahārthatve akṣayatve ca | na hi śrāvakāṇāṃ tathodagrāṇi na ca sarvāṇi santi balavaiśāradyādyabhāvāt | na ca mahārthānyaparārthatvāt | na cākṣayāṇy anupadhiśeṣanirvāṇāvasānatvāt | lakṣaṇavibhāge ślokaḥ | prakṛtyā paripuṣṭaṃ ca āśrayaś cāśritaṃ ca tat | sadasac caiva vijñeyaṃ guṇottāraṇatārthataḥ || amsa_3.4 || etena caturvidhaṃ gotraṃ darśayati | prakṛtisthaṃ samudānītam āśrayasvabhāvam āśritasvabhāvaṃ ca tad eva yathākramaṃ | tatpunarhetubhāvena sat phalabhāvenāsat | guṇottāraṇārthana gotraṃ veditavyaṃ guṇā uttaranty asmād uddhavantīti kṛtvā | liṅgavibhāge ślokaḥ | kāruṇyam adhimuktiś ca kṣāntiś cādiprayogataḥ | samācāraḥ subhasyāpi gotre liṅgaṃ nirupyate || amsa_3.5 || caturvidhaṃ liṅgaṃ bodhisatvagotre | ādiprayogata eva kāruṇyaṃ satveṣu | adhimuktir mahāyānadharme | kṣāntirduṣkaracaryāyāṃ sahiṣṇutārthena | samācāraś ca pāramitāmayasya kuśalasyeti | prabhedavibhāge ślokaḥ | niyatāniyataṃ gotram ahāryaṃ hāryam eva ca | pratyayair gotrabhedo 'yaṃ samāsena caturvidhaḥ || amsa_3.6 || samāsena caturvidhaṃ gotraṃ niyatāniyataṃ tadeva yathākramaṃ pratyayairahāryaṃ hāryaṃ ceti | ādīnavavibhāge ślokaḥ | kleśābhyāsaḥ kumitratvaṃ vidhātaḥ paratantratā | gotrasyādīnavo jñeyaḥ samāsena caturvidhaḥ || amsa_3.7 || bodhisatvagotre samāsena caturvidha ādīnavaḥ yena gotrastho 'guṇeṣu pravartate | (msa 12) kleśabāhulyaṃ | akalyāṇamitratā | upakaraṇavidhātaḥ | pāratantryaṃ ca | anuśaṃsavibhāge ślokaḥ | cirād apāyagamanam āśumokṣaś ca tatra ca | tanuduḥkhopasaṃvittiḥ sodvegā satvapācanā || amsa_3.8 || caturvidho bodhisatvasya gotre 'nuśaṃsaḥ | cireṇāpāyān gacchati | kṣipraṃ ca tebhyo mucyate | mṛdukaṃ ca duḥkhaṃ teṣūpapannaḥ pratisaṃvedayate | saṃvignacetās tadupapannāṃś ca satvān karuṇayamānaḥ paripācayati | mahāsuvarṇagotrāupamye ślokaḥ | comparaison avec une grande famille d'or, en un vers. suvarṇagotravat jñeyam ameyaśubhatāśrayaḥ | jñānanirmalatāyogaprabhāvāṇāṃ ca niśrayaḥ || amsa_3.9 || mahāsuvarṇagotraṃ hi caturvidhasya suvarṇasyāśrayo bhavati | prabhūtasya prabhāsvarasya nirmalasya karmaṇyasya ca | tatsādharmyeṇa bodhisatvagotram aprameyakuśalamūlāśrayaḥ | jñānāśrayaḥ | kleśanairmalyaprāptyāśrayaḥ | abhijñādiprabhāvāśrayaś ca | tasmān mahāsuvarṇagotropaṃ veditavyaṃ | mahāratnagotrāupamye ślokaḥ | suratnagotravat jñeyaṃ mahābodhinimittataḥ | mahājñānasamādhyāryamahāsatvārthaniśrayāt || amsa_3.10 || mahāratnagotraṃ hi caturvidharatnāśrayo bhavati | jātyasya varṇasaṃpannasya saṃsthānasaṃpannasya pramāṇasaṃpannasya ca | tadupamaṃ bodhisatvagotraṃ veditavyaṃ mahābodhinimittatvāt mahājñānanimittatvād āryasamādhinimittatvāt cittasya hi saṃsthitiḥ samādhiḥ mahāsatvaparipākanimittatvāc ca bahusatvaparipācanāt | agotrannasthavibhāge ślokaḥ | aikāntiko duścarite 'sti kaścit kaścit samudghātitaśukladharmā | amokṣabhāgīyaśubho 'sti kaścin nihīnaśuklo 'sty api hetuhīnaḥ || amsa_3.11 || aparinirvāṇadharmaka etasminn agotrastho 'bhipretaḥ | sa ca samādato dvividhaḥ | tatkālāparinirvāṇadharmā atyantaṃ ca | tatkālāparinirvāṇadharmā caturvidhaḥ | duścaritaikāntikaḥ samucchinnakuślamūlaḥ | hīnakuśalamūlaś cāparipūrṇasaṃbhāraḥ | (msa 13) atyantāparinirvāṇadharmā tu hetuhīno yasya parinirvāṇagotram eva nāsti | prakṛtiparipuṣṭagotramāhātmye ślokaḥ | gāmbhīryāudāryavāde parahitakaraṇāyodite dīrghadharme ajñātvaivādhimuktir bhavati suvipulā saṃprapattikṣamā ca | saṃpattiś cāvasāne dvayagataparamā yad bhavaty eva teṣāṃ tajjñeyaṃ bodhisatvaprakṛtiguṇavatas tatprapuṣṭāc ca gotrāt || amsa_3.12 || yadgābhīryāudāryavādini parahitakriyārthamukte vistīrṇe mahāyānadharme gāmbhīryāudāryārtham ajñātvaivādhimuktir vipulā bhavati | pratipattau cotsāhaḥ | saṃpattiś cāvasāne mahābodhirdvayagatāyāḥ saṃpatteḥ paramā tatprakṛtyā guṇavataḥ paripuṣṭasya ca bodhisatvagotrasya māhātmyaṃ veditavyaṃ | dvayagatā iti dvaye laukikāḥ śrāvakāś ca | parameti viśiṣṭā | phalato gotraviśeṣaṇe ślokaḥ | suvipulaguṇabodhivṛkṣavṛddhyai dhanasukhaduḥkhaśamopalabdhaye ca | svaparahitasukhakriyāphalatvād bhavati samudagrasamūlam udagragotram etat || amsa_3.13 || svaparahitaphalasya bodhivṛkṣasya praśastamūlatvam anena bodhisatvagotraṃ saṃdarśitaṃ | mahāyānasūtrālaṃkāre gotrādhikāras tṛtīyaḥ chapitre iv caturtho 'dhikāraḥ cittotpādalakṣaṇe ślokaḥ | mahotsāhā mahārambhā mahārthātha mahodayā | cetanā bodhisatvānāṃ dvayārthā cittasaṃbhavaḥ || amsa_4.1 || mahotsāhā saṃnāhavīryeṇa gambhīraduṣkaradīrghakālapratikṣepotsahanāt | mahārambhā yathāsaṃnāhaprayogavīryeṇa | mahārthā ātmaparahitādhikārāt | mahodayāmahābodhisatvasamudāgamatvāt | (msa 14) so 'yaṃ trividho guṇāḥ paridīpitaḥ puruṣakāraguṇo dvābhyāṃ padābhyām arthakriyāguṇaḥ phalaparigrahaguṇaś ca dvābhyāṃ | dvayārthā mahābodhisatvārthakriyālambanatvāt | iti triguṇā dvayālambanā ca cetanā cittotpāda ity ucyate | cittotpādabhede ślokaḥ | cittotpādo 'dhimokṣo 'sau śuddhādhyāśayiko 'paraḥ | vaipākyo bhūmiṣu matas tathāvaraṇavarjitaḥ || amsa_4.2 || caturvidho bodhisatvānāṃ cittotpādaḥ | ādhimokṣiko 'dhimukticaryābhūmau | śuddhādhyāśayikaḥ saptasu bhūmiṣu | vaipākiko 'ṣṭamyādiṣu | anāvaraṇako buddhabhūmau | cittotpādaviniścaye catvāraḥ ślokāḥ | karuṇāmūla iṣṭo 'sau sadāsatvahitāśayaḥ | dharmādhimokṣas tajjñānaparyeṣṭyālambanas tathā || amsa_4.3 || uttaracchandayāno 'sau pratiṣṭhāśīlasaṃvṛtiḥ | utthāpanā vipakṣasya paripantho 'dhivāsanā || amsa_4.4 || śubhavṛddhyanuśaṃso 'bhau puṇyajñānamayaḥ sa hi | sadā pāramitāyoganiryāṇaś ca sa kathyate || amsa_4.5 || bhūmiparyavasāno 'sau pratisvaṃ tatprayogataḥ | vijñeyo bodhisatvānāṃ cittotpādaviniścayaḥ || amsa_4.6 || tathāyaṃ viniścayaḥ | kiṃmūla eṣa caturvidho bodhisatvānāṃ cittotpādaḥ kimāśayaḥ kimadhimokṣaḥ kimālambanaḥ kiṃyānaḥ kiṃpratiṣṭhaḥ kimādīnavaḥ kimanuśaṃsaḥ kiṃniryāṇaḥ kiṃparyavasāna iti | āha | karuṇāmūlaḥ | sadāsatvahitāśayaḥ | mahāyānadharmādhimokṣaḥ | tajjñānaparyeṣṭyākāreṇa tajjñānālambanāt | uttarottaracchandayānaḥ| | bodhisatvaśīlasaṃvarapratiṣṭhaḥ | paripantha ādīnavaḥ | kaḥ punas tatparipantho | vipakṣasyānyayānacittasyotthāpanā 'dhivāsanā vā | puṇyajñānamayakuśaladharmavṛddhyanuśaṃsaḥ | sadā pāramitābhyāsaniryāṇaḥ | bhūmiparyavasānaś ca pratisvaṃ bhūmiprayogāt | yasyāṃ bhūmau yaḥ prayuktas tasya tadbhūmiparyavasānaḥ | samādānasāṃketikacittautpāde ślokaḥ | mitrabalād hetubalān mūlabalāc chrutabalāc chubhābhyāsāt | adṛḍhadṛḍhodaya uktaś cittotpādaḥ parākhyānāt || amsa_4.7 || yo hi parākhyānāc cittotpādaḥ paravijñāpanāt sa ucyate samādānasāṃketikaḥ | sa punar mitrabalād vā bhavati kalyāṇamitrānurodhāt | hetubalād vā gotrasāmarthyāt | kulśalamūlabalād vātītapuṣṭitaḥ | chrutabalād vā tatra tatra dharmaparyāye bhāṣyamāṇe bahūnāṃ bodhicittotpādāt | śubhābhyāsād vā dṛṣṭa iva dharme satataśravaṇodgrahaṇadhāraṇādibhiḥ | sa punar mitrabalād adṛḍhodayo veditavyaḥ | hetvādibalād dṛḍhodayaḥ pāramārthikacittotpāde sapta ślokāḥ | sūpāsitasaṃbuddhe susaṃbhṛtajñānapuṇyasaṃbhāre | dharmeṣu nirvikalpajñānaprasavāt paramatāsya || amsa_4.8 || dharmeṣu ca satveṣu ca tatkṛtyeṣūttame ca buddhatve | samacittopāttopalambhāt prāmodyaviśiṣṭatā tasya || amsa_4.9 || janmāudāryaṃ tasminn utsāhaḥ śuddhir āśayasyāpi | kauśalyaṃ pariśiṣṭe niryāṇaṃ caiva vijñeyam || amsa_4.10 || dharmādhimuktibījāt pāramitāśreṣṭhamātṛto jātaḥ | dhyānamaye sukhagarbhe karuṇā saṃvardhikā dhātrī || amsa_4.11 || audāryaṃ vijñeyaṃ praṇidhānamahādaśābhinirhārāt | utsāho boddhavyo duṣkaradīrghādhikākhedāt || amsa_4.12 || āsannabodhibodhāt tadupāyajñānalābhataś cāpi | āśayaśuddhir jñeyā kauśalyaṃ tv anyabhūmigatam || amsa_4.13 || niryāṇaṃ vijñeyaṃ yathāvyavasthānamanasikāreṇa | tatkalpanatājñānād avikalpanayā ca tasyaiva || amsa_4.14 || prathamena ślokenopadeśapratipattyadhigamaviśeṣaiḥ pāramārthikatvaṃ cittotpādasya darśayati | sa ca pāramārthikaś cittotpādaḥ pramuditāyāṃ bhūmāv iti | prāmodyaviśiṣṭāyās tatra kāraṇaṃ darśayati | tatra dharmeṣu samacittatā dharmanairātmyapratibodhāt | satveṣu samacittatā ātmaparamatopagamāt | satvakṛtyeṣu samacittatā ātmana iva teṣāṃ duḥkhakṣayākāṅkṣaṇāt | buddhatve samacittatā taddharmadhātor ātmany abhedapratibodhāt | tasminn eva ca pāramārthikacottotpāde ṣaḍarthā veditavyāḥ | janma audāryam utsāha āśayaśuddhiḥ pariśiṣṭakauśalyaṃ niryāṇaṃ ca | tatra janma mātṛgarbhadhātrīviśeṣād veditavyaṃ | audāryaṃ daśamahāpraṇidhānābhinirhārāt | utsāho dīrghakālikaduṣkarākhedāt | āśayaśuddhir āsannabodhijñānāt tadupāyajñānalābhāc ca | (msa 16) pariśiṣṭakauśalyan anyasu bhūmiṣu kauśalyaṃ | niryāṇaṃ yathāvyavasthānabhūmimanasikāreṇa | kathaṃ manasikāreṇa tasya bhūmivyavasthānasya kalpanājñānāt kalpanāmātram etad iti | tasyaiva ca kalpanājñānasyāvikalpanāt | aupamyamāhātmye ṣaḍ ślokāḥ | pṛthivīsama utpādaḥ kalyāṇasuvarṇasaṃnibhaś cānyaḥ | śuklanavacandrasadṛśo vahniprakhyo 'parocchrāyaḥ jñeyaḥ || amsa_4.15 || bhūyo mahānidhānavadanyo ratnākaro yathaivānyaḥ | sāgarasadṛśo jñeyo vajraprakhyo 'calendranibhaḥ || amsa_4.16 || bhaiṣajyarājasadṛśo mahāsuhṛtsaṃnibho 'paro jñeyaḥ | cintāmaṇiprakāśo dinakarasadṛśo 'paro jñeyaḥ || amsa_4.17 || gandharvamadhuraghoṣavadanyo rājopamo 'paro jñeyaḥ | koṣṭhāgāraprakhyo mahāpathasamas yathaivānyaḥ || amsa_4.18 || yānasamo vijñeyo gandharvasamaś ca vetasagacetasaḥprabhavaḥ | ānandaśabdasadṛśo mahānadīśrotasadṛśaś ca || amsa_4.19 || meghasadṛśaś ca kathitaś cittotpādo jinātmajānāṃ hi | tasmāt tathā guṇāḍhyaṃ cittaṃ muditaiḥ samutpādyam || amsa_4.20 || prathamacittotpādo bodhisatvāṇāṃ pṛthivīsamaḥ sarvabuddhadharmatatsaṃbhāraprasavasya pratiṣṭhābhūtatvāt | āśayasahagataś ca cittotpādaḥ kalyāṇasuvarṇasadṛśo hitasukhādhyāśayasya vikārābhajanāt | prayogasahagataḥ śuklapakṣanavacandropamaḥ kuśaladharmavṛddhigamanāt | adhyāśayasahagato vahnisadṛśa indhanākaraviśeṣeṇevāgnis tasyottarottaraviśeṣādhigamanāt | viśeṣādhigamāśayo hy adhyāśayaḥ | dānapāramitāsahagato mahānidhānopama āmiṣasaṃbhogenāprameyasatvasaṃtarpaṇād akṣayatvāc ca | śīlaparamitāsahagato ratnākaropamaḥ sarvaguṇaratnānāṃ tataḥ prasavāt | kṣāntipāramitāsahagataḥ sāgaropamaḥ saravāniṣṭoparipātair akṣobhyatvāt | vīryapāramitāsahagato vajropamo dṛḍhatvād abhedyatayā | dhyānapāramitāsahagataḥ parvatarājopamo niṣkampatvād avikṣepataḥ | prajñāpāramitāsahagato bhaiṣajyarājopamaḥ sarvakleśajñeyāvaraṇavyādhipraśamanāt | apramāṇasahagato mahāsuhṛtsaṃnibhaḥ sarvāvasthaṃ satvānupekṣakatvāt | abhijñāsahagataś cintāmaṇisadṛśo yathādhimokṣaṃ tatphalasamṛddheḥ | saṃgrahavastusahagato dinakarasadṛśo vineyasasyaparipācanāt | pratisaṃvitsahagato gandharvamadhuraghoṣopamo vineyāvarjakadharmadeśakatvāt | pratiśaraṇasahagato mahārājopamo 'vipraṇāśahetutvāt | puṇyajñānasaṃbhārasahagataḥ koṣṭhāgāropamo bahupuṇyajñānasaṃbhārakoṣasthānatvāt | bodhipakṣasahagato mahārājapathopamaḥ sarvāryapudgalayātānuyātatvāt | (msa 17) śamathavipaśyanāsahagato yānopamaḥ sukhavahanāt | dhāraṇāpratibhānasahagato gandharvaupamaḥ udakadhāraṇākṣayodbhedasādharmyeṇa śrutaśrutadharmārthadhāraṇodbhedataḥ | dharmoddānasahagata ānandaśabdasadṛśo mokṣakāmānāṃ vineyānāṃ priyaśravaṇāt | ekāyanamārgasahagato nadīśrotasamaḥ svarasavāhitvāt | anutpattikadharmakṣāntilābhe ekāyanatvaṃ tadbhūmigatānāṃ bodhisatvānām abhinnakāryakriyātvāt | upāyakauśalyasahagato meghopamaḥ sarvasatvārthakriyātadadhīnatvāt tuṣitabhavanavāsādisaṃdarśanataḥ | yathā meghāt sarvabhājanalokasaṃpattayaḥ | eṣa ca dvāviṃśatyupamaś cittotpāda āryākṣayamatisūtre 'kṣagatānusāreṇānugantavyaḥ | cittānutpādaparibhāṣāyāṃ ślokaḥ | parārthacittāt tadupāyalābhato mahābhisaṃdhyarthasutatvadarśanāt | mahārhacittodayavarjitā janāḥ śamaṃ gamiṣyanti vihāya tat sukham || amsa_4.21 || tena cittotpādena varjitāḥ satvāś caturvidhaṃ sukhaṃ na labhante yad bodhisatvānāṃ parārthacintanāt sukhaṃ | yac ca parārthopāyalābhāt | yac ca mahābhisaṃdhyarthasaṃdarśanāt gambhīramahāyānasvatābhiprāyikārthavibodhataḥ | yac ca paramatvasya dharmanairātmyasya saṃdarśanāt sukhaṃ | cittotpādapraśaṃsāyāṃ durgatiparikhedanirbhayatām upādāya ślokaḥ | sahodayāc cittavarasya dhīmataḥ susaṃvṛtaṃ cittam anantaduṣkṛtāt | sukhena duḥkhena ca modate sadā śubhī kṛpāluś ca vivardhanadvayam || amsa_4.22 || tasya cittavarasya sahodayāt bodhisatvasya susaṃvṛtaṃ cittaṃ bhavaty anantasatvādhiṣṭhānād (msa 18) duṣkṛtād ato 'sya durgatito bhayaṃ na bhavati | sa ca dvayaṃ vardhayan śubhaṃ ca karma kṛpā ca nityaṃ ca śubhī bhavati kṛpāluś ca tena ca sadā modate | sukhenāpi śubhitvāt | duḥkhenāpi parārthakriyānimittena kṛpālutvāt | ato 'sya bahukartavyatāparikhedādapi bhayaṃ na bhavati | akaraṇasaṃvaralābhe ślokaḥ | yad ānapekṣaḥ svaśarīrajīvite parārtham abhyeti paraṃ pariśramam | paroghātena tathāvidhaḥ kathaṃ sa duṣkṛte karmaṇi saṃpravatsyati || amsa_4.23 || asya piṇḍārtho yasya para eva priyataro nātmā parārthaṃ svaśarīrajīvite ānapekṣatvāt abhyeti paraṃ pariśramam | sa katham ātmārthaṃ paroghātena duṣkṛte karmaṇi pravatsyatīti | cittāvyāvṛttau ślokau | māyopamān vīkṣya sa sarvadharmān udyānayātrām iva copapattīḥ | kleśāc ca duḥkhāc ca bibheti nāsau saṃpattikāle 'tha vipattikāle || amsa_4.24 || svakā guṇāḥ satvahitāc ca modaḥ saṃcintyajanma rddhivikurvitaṃ ca | vibhūṣaṇaṃ bhojanam agrabhūmiḥ krīḍāratir nityakṛpātmakānām || amsa_4.25 || māyopamasarvadharmalakṣaṇāt sa bodhisatvaḥ saṃpattikāle kleśebhyo na bibheti | udyānayātropamopapattīlakṣaṇāt vipattikāle duḥkān na bibheti | tasya kuto bhayād bodhicittaṃ vyāvartiṣyate | api ca svaguṇā maṇḍanaṃ bodhisatvānāṃ | parahitāt prītir bhojanaṃ | saṃcintyopapattir udyānabhūmiḥ | ṛddhivikurvitaṃ krīḍāratir bodhisatvānām evāsti | nābodhisatvānāṃ | parārtham udyogavataḥ kṛpātmano hy avīcir apy eti yato 'sya ramyatām | kutaḥ punas trasyati tādṛśo bhavan parāśrayair duḥkhasamudbhavair bhave || amsa_4.26 || api ca yasya parārtham udyogavataḥ karuṇātmatvād avīcir apy ramyaḥ sa kathaṃ parārthanimittair duḥkhotpādair bhave punas trāsam āpatsyate yato 'sya duḥkhatrāsaḥ syāc cittasya vyāvṛttir bhavati | satvopekṣāpratiṣedhe ślokaḥ | mahākṛpācāryasadoṣitātmanaḥ parasya duḥkhair upataptacetasaḥ | parasya kṛtye samupasthite punaḥ paraiḥ samādāpanato 'tilajjanā || amsa_4.27 || yasya mahākaruṇācāryeṇa nityoṣito ātmā paraduḥkhaiś ca duḥkhitaṃ cetas tasyotpanne parārthaṃ karaṇīye yadi paraiḥ samādāpanā kartavyā bhavati atilajjanā | kausīdyaparibhāṣāyāṃ ślokaḥ | śirasi vinihitoccasatvabhāraḥ śithilagatir na hi śobhate 'grasatvaḥ | svaparavividhabandhanātibaddhaḥ śataguṇam utsaham arhati prakartum || amsa_4.28 || śirasi mahāntaṃ satvabhāraṃ vinidhāya bodhisatvaḥ śithilaṃ parākramamāṇo na śobhate śataguṇaṃ hi sa vīryaṃ kartum arhati śrāvakavīryāt tathā hi svaparavavidhair vividhair atyarthaṃ baddhaḥ kleśakarmajanmasvabhāvaiḥ | mahāyānasūtrālaṃkāre cittopādādhikāraś caturthaḥ chapitre v pañcamo 'dhikāraḥ pratipattilakṣaṇe ślokaḥ | mahāśrayārambhaphalodayātmikā jinātmajānāṃ pratipattir iṣyate | sadā mahādānamahādhivāsanā mahārthasaṃpādanakṛtyakārikā || amsa_5.1 || tatra mahāśrayacittotpādāśrayatvāt | mahārambhāsvaparārthārambhāt | mahāphalodayā mahābodhiphalatvāt | ata eva yathākramaṃ mahādānā sarvasatvopādānāt | mahādhivāsanā sarvaduḥkhādhivāsanāt | mahārthasaṃpādanakṛtyakārikā vipulasatvārthasaṃpādanāt | svaparārthanirviśeṣatve ślokaḥ | paratralabdhvātmasamānacittatāṃ svato 'dhi vā śreṣṭhatareṣṭatāṃ pare | tathātmano 'nyārthaviśiṣṭasaṃjñinaḥ svakārthatā kā katamā parārthatā || amsa_5.2 || paratrātmasamānacittatāṃ labdhvā 'dhimuktito vā sāṃketikacittotpādalābhe jñānato vā pāramārthikacittotpādalābhe | ātmato vā punaḥ paratra viśiṣṭatarām iṣṭatāṃ labdhvā tenaiva ca kāraṇenātmanaḥ parārthe viśiṣṭasaṃjñino bodhisatvasya (msa 20) kaḥ svārthaḥ parārtho vā | nirviśeṣaṃ hi tasyobhayamityarthaḥ | parārthaviśeṣaṇe ślokaḥ | paratra loko na tathātinirdayaḥ pravartate tāpanakarmaṇā ripau | yathā parārthaṃ bhṛśaduḥkhatāpane kṛpātmakaḥ svātmani saṃpravartate || amsa_5.3 || yathā svātmanaḥ parārtho viśiṣyate tat sādhayati parārtham ātmano 'tyarthaṃ saṃtāpanāt | parārthaprattipattivibhāge dvau ślokau | nikṛṣṭamadhyotttamadharmatāsthite sudeśanāvarjanatā 'vatāraṇā | vinītir arthe paripācanā śubhe tathāvavādasthitibuddhimuktayaḥ || amsa_5.4 || guṇair viśiṣṭaiḥ samudāgamas tathā kulodayo vyākaraṇābhiṣiktatā | tathāgatajñānam anuttaraṃ padaṃ parārtha eṣa tryadhiko daśātmakaḥ || amsa_5.5 || trividhe satvanikāye hīnamadhyaviśiṣṭagotrasthe trayodaśavidho bodhisatvasya parārthaḥ | sudeśanā 'nuśāsanyādeśanāpratihāryābhyāṃ | āvarjanā ṛddhiprātihāryeṇa | avatāraṇā śāsanābhyupagamanāt | vinītir arthe 'vatīrṇānāṃ saṃśayacchedanaṃ | paripācanā kuśale | avavādaś cittasthitiḥ | prajñā vimuktiḥ abhijñādibhir viśeṣakair guṇaiḥ | samudāgamaḥ | tathāgatakule janma | aṣṭamyāṃ bhūbhau vyākaraṇaṃ daśamyām abhiśekaś ca | saha tathāgatajñānenety eṣa triṣu gotrastheṣu yathāyogaṃ trayodaśavidhaḥ parārtho bodhisatvasya | parārthapratipattisaṃpattau slokaḥ | janānurūpāviparītadeśanā nirunnatā cāpy amamā vicakṣaṇā | kṣamā ca dāntā ca sudūragā 'kṣayā jinātmajānāṃ pratipattir uttamā || amsa_5.6 || yathā 'sau parārthapratipattiḥ saṃpannā bhavati tathā saṃdarśayati | kathaṃ cāsau saṃpannā bhavati | yadi gotrasthajanānurūpā 'viparītā ca deśanā bhavati | anunnatā cāvarjanā | amamā cāvatāraṇā | na ṛddhā manyate na cāvatāritān satvān mamāyati | vicakṣaṇā cārthe vinītipratipattir bhavati | kṣamā ca śubhe paripācanāpratipattiḥ | dāntā cāvavādādipratipattiḥ | na hy adāntā 'vavādādiṣu pareṣāṃ samarthaḥ | sudūragā ca kulodayādipratipattiḥ | na hy adūragatayā pratipattyā kulodayādayaḥ pareṣāṃ kartuṃ śakyāḥ | sarvā caiṣā parārthapratipattir bodhisatvānām akṣayā (msa 21) bhavaty abhyupagatasatvākṣayatvād ato 'pi saṃpannā veditavyā | pratipattiviśeṣaṇe dvau ślokau | mahābhaye kāmijanaḥ pravartate cale viparyāsasukhe bhavapriyaḥ | pratisvam ādhipraśame śamapriyaḥ sadā tu sarvādhigame kṛpātmakaḥ || amsa_5.7 || jano vimūḍhaḥ svasukhārtham udyataḥ sadā tad aprāpya paraiti duḥkhatām | sadā tu dhīro hi parārtham udyato dvayārtham ādhāya paraiti nirvṛtim || amsa_5.8 || tatra kāmānāṃ mahābhayatvaṃ bahukāyikacaitasikaduḥkhadurgatigamanahetutvāt | calaṃ viparyāsasukhaṃ rūparūpyabhavapriyāṇām anityatvāt paramārthaduḥkhatvāc ca saṃskāraduḥkhatayā | ādhayaḥ kleśā veditavyā duḥkhādhānāt | vimūḍho janaḥ sadā svasukhārthaṃ pratipannaḥ sukhaṃ nāpnoti duḥkham evāpnoti | bodhisatvas tu parārthaṃ pratipannaḥ svaparārthaṃ saṃpādya nirvṛtisukhaṃ prāpnoty ayam asyāparaḥ pratipattiviśeṣaḥ | gocarapariṇāmane ślokaḥ | yathā yathā hy akṣavicitragocare pravartate cāragato jinātmajaḥ | tathā tathā yuktasamānatāpadair hitāya satveṣv abhisaṃskaroti tat || amsa_5.9 || yena yena prakāreṇa cakṣurādīndriyagocare vicitre bodhisatvaḥ pravartate | īryāpathavyāpāracāre vartamānas tena tena prakāreṇa saṃbaddhasādṛśyavacanair hitārthaṃ satveṣu tat sarvam abhisaṃskaroti | yathā gocarapariśuddhisūtre vistareṇa nirdiṣṭaṃ | satveṣv akṣāntipratiṣedhe ślokaḥ | sadā 'svatantrīkṛtadoṣacetane jane na saṃdoṣam upaiti buddhimān | akāmakāreṇa hi viprapattayo jane bhavantīti kṛpāvivṛddhitaḥ || amsa_5.10 || sadā kleśair asvatantrīkṛtacetane jane na saṃdoṣam upaiti bodhisatvaḥ | kiṃ kāraṇaṃ | (msa 22)akāmakārenaiṣāṃ vipratipattayo bhavantīti viditva karuṇāvṛddhigamanāt | pratipattimāhātmye ślokaḥ | bhavagati sakalābhibhūyagantrī paramaśamānugatā prapattir eva | vividhaguṇagaṇair vivardhamānā jagad upaguhya sadā kṛpāśayena || amsa_5.11 || caturvidhaṃ māhātmyaṃ saṃdarśayati | abhibhavamāhātmyaṃ sakalaṃ bhavatrayaṃ gatiṃ ca pañcavidhām abhibhayagamanāt | yathoktaṃ prajñāpārāmitāyāṃ | rūpaṃ cet subhūta bhāvo 'bhaviṣyan nābhāvā nadaṃ mahāyānaṃ sadevamānuṣāsuralokam abhibhūya niryāsyatīti vistaraḥ | nirvṛtimāhātmyam apratiṣṭhanirvāṇānugatatvāt | guṇavṛddhimāhātmyaṃ satvāparityāgamāhātmyaṃ ceti | mahāyānasūtrālaṃkāre pratipattyadhikāraḥ pañcamaḥ chapitre vi ṣaṣṭho 'dhikāraḥ paramārthalakṣaṇavibhāge ślokaḥ | na san na cāsan na tathā na cānyathā na jāyate vyeti na cāvahīyate | na vardhate nāpi viśudhyate punar viśudhyate tatparamārthalakṣaṇaṃ || amsa_6.1 || advayārtho hi paramārthaḥ | tam advayārthaṃ pañcabhir ākāraiḥ saṃdarśayati | na satparikalpitaparatantralakṣaṇābhyāṃ na cāsatpariniṣpannalakṣaṇena | na tathā parikalpitaparatantrābhyāṃ pariniṣpannasyaikatvābhāvāt | na cānyathā tābhyām evānyatvābhāvāt | na jāyate na ca vyety anabhisaṃskṛtatvād dharmadhātoḥ | na hīyate na ca vardhate saṃkleśavyavadānapakṣayor nirodhotpāde tadavasthatvāt | na viśudhyati prakṛtyasaṃkliṣṭatvāt na ca na viśudhyati āgantukopakleśavigamāt | ity etat pañcavidham advayalakṣaṇaṃ paramārthalakṣaṇaṃ veditavyaṃ | ātmadṛṣṭiviparyāsapratiṣedhe ślokaḥ | na cātmadṛṣṭiḥ svayam ātmalakṣaṇā na cāpi duḥsaṃsthitatā vilakṣaṇā | dvayān na cānyad bhrama eṣa tatūditas tataś ca mokṣo bhramamātrasaṃkṣayaḥ || amsa_6.2 || na tāvad ātmadṛṣṭir evātmalakṣaṇā | nāpi duḥsaṃsthitatā | tathā hi sā vilakṣaṇā ātmalakṣaṇāt parikalpitāt | sā punaḥ pañcopādānaskandhāḥ kleśadauṣṭhulyaprabhāvitatvāt | nāpy ato dvayād anyad ātmalakṣaṇam upapadyate | tasmān nāsty ātmā | bhrama eṣa tūtpanno yeyam ātmadṛṣṭis tasmād eva cātmābhāvān mokṣo 'pi bhramamātrasaṃkṣayo veditavyo na tu kaścin muktaḥ | viparyāsaparibhāṣāyāṃ dvau ślokau | kathaṃ jano vibhramamātram āśritaḥ paraiti duḥkhaprakṛtiṃ na saṃtatām | avedako vedaka eva duḥkhito na duḥkhito dharmamayo na tanmayaḥ || amsa_6.3 || pratītyabhāvaprabhave kathaṃ janaḥ samakṣavṛttiḥ śrayate 'nyakāritam | tamaḥ prakāraḥ katamo 'yam īdṛśo yato 'vipaśyan sadasan nirīkṣate || amsa_6.4 || kathaṃ nāmāyaṃ loko bhrāntimātram ātmadarśanaṃ niśritya satatānubaddhaṃ duḥkhasvabhāvaṃ saṃskārāṇāṃ na paśyati | avedako jñānena tasyā duḥkhaprakṛteḥ | vedako 'nubhavena duḥkhasyāduḥkhito duḥkhasyāprahīṇatvāt | na duḥkhito duḥkhayuktasyātmano 'satvāt | dharmamayo dharmamātratvāt pudgalanairātmyena | na ca dharmamayo dharmanairātmyena | yadā ca loko bhāvānāṃ pratītyasamutpādaṃ pratyakṣaṃ paśyati taṃ taṃ pratyayaṃ pratītya te te bhāvā bhavantīti | tat katham etāṃ dṛṣṭiṃ śrayate 'nyakāritaṃ darśanādikaṃ na pratītyasamutpannam iti | katamo 'yam īdṛśas tamaḥprakāro lokasya yad vidyamānaṃ pratītyasamutpādam avipaśyan na vidyamānam ātmānaṃ nirīkṣate | śakyaṃ hi nāma tamasā vidyamānam adraṣṭuṃ syān na tvavidyamānaṃ draṣṭum iti | asaty ātmani śamajanmayoge ślokaḥ | ta cāntaraṃ kiṃcana vidyate 'nayoḥ sadarthavṛttyā śamajanmanor iha | tathāpi janmakṣayato vidhīyate śamasya lābhaḥ śubhakarmakāriṇām || amsa_6.5 || na cāsti saṃsāranirvāṇayoḥ kiṃcin nānākaraṇaṃ paramārthavṛttyā nairātmyasya samatayā | tathāpi janmakṣayān mokṣaprāptir bhavaty eva śubhakarmakāriṇāṃ ye mokṣamārgaṃ bhāvayanti | viparyāsaparibhāṣāṃ kṛtvā tatpratipakṣapāramārthikajñānapraveśe catvāraḥ ślokāḥ | saṃbhṛtya saṃbhāram anantapāraṃ jñānasya puṇyasya ca bodhisatvaḥ | dharmeṣu cintāsuviniśriś citatvāj jalpānvayām arthagatiṃ paraiti || amsa_6.6 || arthān sa vijñāya ca jalpamātrān saṃtiṣṭhate tannibhacittamātre | pratyakṣatām eti ca dharmadhātus tasmād viyukto dvayalakṣaṇena || amsa_6.7 || nāstīti cittāt param etya buddhyā cittasya nāstitvam upaiti tasmāt | dvayasya nāstitvam upetya dhīmān saṃtiṣṭhate 'tadgatidharmaghātau || amsa_6.8 || akalpanājñānabalena dhīmataḥ samānuyātena samantataḥ sadā | tadāśrayo gahvaradoṣasaṃcayo mahāgadeneva viṣaṃ nirasyate || amsa_6.9 || ekena saṃbhṛtasaṃbhāratvaṃ dharmacintāsuviniśritatvaṃ samādhiniśrityabhāvanāt manojalpāc ca teṣāṃ dharmāṇām arthaprakhyānāvagamāt tatpraveśaṃ darśayati | asaṃkhyeyaprabhedakālaṃ pāramasya paripūraṇam ity anantapāraṃ | dvitīyena manojalpamātrānarthān viditvā tadābhāse cittamātre 'vasthānamiyaṃ bodhisatvasya nirvedhabhāgīyāvasthā | tataḥ pareṇa dharmadhātoḥ pratyakṣato gamane dvayalakṣaṇena viyukto grāhyagrāhakalakṣaṇena iyaṃ darśanamārgāvasthā | tṛtīyena yathāsau dhamadhātuḥ pratyakṣatām eti tad darśayati | kathaṃ cāsau dharmadhātuḥ pratyakṣatām eti | cittād anyadālambanaṃ grāhyaṃ nāstīty avagamya buddhyā tasyāpi cittamātrasya nāstitvāvagamanaṃ grāhyaṃbhāve grāhakābhāvāt | dvaye cāsya nāstitvaṃ viditvā dharmadhātau avasthānam atadgatir grāhyagrāhakalakṣaṇābhyāṃ rahita evaṃ dharmadhātuḥ pratyakṣatām eti | caturthena bhāvanāmārgāvasthāyām aśrayaparivartanāt pāramārthikajñānapraveśaṃ darśayati | sadā sarvatra samatānugatenāvikalpajñānabalena yatra tatsamatānugataṃ paratantre svabhāve tadāśrayasya dūra-anupraviṣṭasya doṣasaṃcayasya dauṣṭhulyalakṣaṇasya mahāgadeneva viṣasya nirasanāt | paramārthajñānamāhātmye ślokaḥ | munivihitasudharmasuvyavastho matim upadhāya samūladharmadhātau | smṛtim agatim avagamya kalpamātrāṃ vrajati guṇārṇavapāramāśudhīraḥ || amsa_6.10 || buddhavihite sudharme suvyavasthāpite sa paramārthajñānapraviṣṭo bodhisatvaḥ saṃpiṇḍitadharmālambanasya mūlacittasya dharmadhātau matim upanividhāya yā smṛtir upalabhyate tāṃ sarvāṃ smṛtipravṛttiṃ kalpanāmātrām avagacchaty evaṃ guṇārṇavasya pāraṃ buddhatvam āśu vrajatīty etat paramārthajñānasya māhātmyaṃ | mahāyānasūtrālaṃkāre tatvādhikāraḥ ṣaṣṭhaḥ chapitre vii saptamo 'dhikāraḥ prabhāvalakṣaṇavibhāge ślokaḥ | utpattivākcittaśubhāśubha-adhitatsthānaniḥsārapadā parokṣam | jñānaṃ hi sarvatragasaprabhedeṣv avyāhataṃ dhīr agataḥ prabhāvaḥ || amsa_7.1 || pareṣām upapattau jñānaṃ cyutopapādābhijñā | vāci jñānaṃ divyaśrotrābhijñāyāṃ vācaṃ tatra gatvopapannā bhāṣante | citte jñānaṃ cetaḥparyāyābhijñā | pūrvaśubhāśubhādhāne jñānaṃ pūrvanivāsābhijñā | yatra vineyās tiṣṭhanti tatsthānagamanajñānaṃ ṛddhiviṣayābhijñā | niḥsaraṇe jñānam āsravakṣayābhijñā yathā satvā upapattito niḥsarantīti | eṣu ṣaṭsvartheṣu sarvatra lokadhātau sapramedeṣu padāparokṣam avyāhataṃ jñānaṃ sa prabhāvo bodhisatvānāṃ ṣaḍabhijñāsaṃgṛhītaḥ | prabhāvalakṣaṇavibhāge svabhāvārtha uktaḥ | hetvartham ārabhya ślokaḥ | dhyānaṃ caturthaṃ suviśuddham etya niṣkalpanājñānaparigraheṇa | yathāvyavasthānamanaskriyātaḥ prabhāvasiddhiṃ paramāṃ paraiti || amsa_7.2 || yena niśrayeṇa yena jñānena yena manasikāreṇa tasya prabhāvasya samudāgamas tatsaṃdarśayati | phalārtham ārabhya ślokaḥ | yenāryadivyāpratimair vihārair brāhmaiś ca nityaṃ viharaty udāraiḥ | buddhāṃś ca satvāṃś ca sa dikṣu gatvā saṃmānayaty ānayate viśuddhim || amsa_7.3 || trividhaṃ phalam asya prabhāvasya saṃdarśayati | ātmana āryādisukhavihāram atulyaṃ cotkṛṣṭaṃ ca lokadhātvantareṣu gatvā buddhānāṃ pūjanaṃ satvānāṃ viśodhanaṃ ca | karmārthaṃ ṣaḍvidham ārabhya catvāraḥ ślokāḥ | darśanakarma saṃdarśanakarma cārabhya ślokaḥ | māyopamān paśyati lokadhātūn sarvān sasatvān savivartanāśān | saṃdarśayaty eva ca tān yatheṣṭaṃ vaśī vicitrair api sa prakāraiḥ || amsa_7.4 || svayaṃ ca sarvalokadhātūnāṃ sasatvānāṃ savivartasaṃvartānāṃ māyopamatvadarśanāt | pareṣāṃ yatheṣṭaṃ tatsaṃdarśanāt | anyaiś ca vicitraiḥ kampanajvalanādiprakāraiḥ | daśavaśitālābhāt | yathā daśabhūmike 'ṣṭabhyāṃ bhūmau nirdiṣṭāḥ | raśmikarmārabhya ślokaḥ | acte de rayonnement; un vers. raśmipramokṣair bhṛśaduḥkhitāṃś ca āpāyikān svargagatān karoti | mārānvayān kṣubdhavimānaśobhān saṃkampayaṃ srāsayate samārān || amsa_7.5 || dvividhaṃ raśmikarma saṃdarśayati | apāyopapannānāṃ ca prasādaṃ janayitvā svargopapādanaṃ | mārabhavanānāṃ ca samārakāṇāṃ kampanodvejanaṃ | vikrīḍanakarma cārabhya ślokaḥ | samādhivikrīḍitam aprameyaṃ saṃdarśayaty agragaṇasya madhye | sakarmajanmottamanirmitaiś ca satvārtham ātiṣṭhati sarvakālam || amsa_7.6 || aprameyasamādhivikrīḍitasaṃdarśanāt buddhaparṣanmaṇḍalamadhye trividhena nirmāṇena sadā satvārthakaraṇāc ca | trividhaṃ nirmāṇaṃ śilpakarmasthānanirmāṇaṃ | vineyavaśena yatheṣṭopapattinirmāṇaṃ | uttamanirmāṇaṃ ca tuṣitabhavanavāsādikaṃ | kṣetrapariśuddhikarma ārabhya ślokaḥ | jñānavaśitvāt samupaiti śuddhiṃ kṣetraṃ yathākāmanidarśanāya | abuddhanāmeṣu ca buddhanāma saṃśrāvaṇāt tān kṣipate 'nyadhātau || amsa_7.7 || dvividhapāpaviśodhanayā | bhājanapariśodhanayā jñānavaśitvād yatheṣṭaṃ sphaṭikavaiduryādimayabuddhakṣetrasaṃdarśanataḥ | satvapariśodhanayā ca buddhanāmavirahiteṣu (msa 27) lokadhātuṣūpapannānāṃ satvānāṃ buddhanāmasaṃśrāvaṇayā prasādaṃ grāhayitvā tadavirahiteṣu lokadhātuṣūpapādanāt | yogārtham ārabhya ślokaḥ | śakto bhavaty eva ca satvapāke saṃjātapakṣaḥ śakunir yathaiva | buddhāt praśaṃsāṃ labhate 'timātrām ādeyavākyo bhavati prajānām || amsa_7.8 || trividhaṃ yogaṃ pradarśayati | satvaparipācanaśaktiyogaṃ praśaṃsāyogam ādeyavākyatāyogaṃ ca | vṛttyartham ārabhyaṃ ślokaḥ | ṣaḍdhāpy abhijñā trividhā ca vidyā aṣṭau vimokṣā 'bhibhuvas tathā'ṣṭau | daśāpi kṛtsnāyatanāny ameyāḥ samādhayo dhīragataḥ prabhāvaḥ || amsa_7.9 || ṣaḍbhiḥ prabhedair bodhisatvasya prabhāvo vartate | abhijñāvidyāvimokṣābhibhvāyatanakṛtsnāyatanāpramāṇasamādhiprabhedaiḥ | evaṃ ṣaḍarthena vibhāgalakṣaṇena prabhāvaṃ darśayitvā tanmāhātmyodbhāvanārthaṃ ślokaḥ | sa hi paramavaśitvalabdhabuddhir jagadavaśaṃ svavaśe vidhāya nityam | parahitakaraṇaikatābhirāmaś carati bhaveṣu hi siṃhavat sudhīraḥ || amsa_7.10 || trividhaṃ māhātmyaṃ darśayati | vaśitāmāhātmyaṃ svayaṃ paramajñānavaśitvaprāptyā kleśāsvavaśasya jagataḥ svavaśe sthāpanāt | abhiratimāhātmyaṃ sadā parahitakriyaikārāmatvāt | bhavanirbhayatāmāhātmyaṃ ca | prabhāvādhikāraḥ mahāyānasūtrālaṃkāre saptamaḥ chapitre viii aṣṭamo 'dhikāraḥ bodhisatvaparipāke saṃgrahaḥ ślokaḥ | rūciḥ prasādaḥ praśamo 'nukampanā kṣamātha medhā prabalatvam eva ca | ahāryatāṅgaiḥ samupetatā bhṛśaṃ jinātmaje tatparipākalakṣaṇam || amsa_8.1 || rucir mahāyānadeśanādharme prasādas taddeśike praśamaḥ kleśānām anukampā satveṣu kṣamā duṣkaracaryāyāṃ medhā grahaṇadhāraṇaprativedheṣu prabalatvam adhigame ahāryatā māraparapravādibhiḥ prāhāṇikāṅgaiḥ samanvāgatatvaṃ | bhṛśamiti rucyādīnām adhimātratvaṃ darśayati | eṣa samāsena bodhisatvānāṃ navaprakāra ātmaparipāko veditavyaḥ | ruciparipākam ārabhya ślokaḥ | sumitratāditrayam ugravīryatā parārdhaniṣṭhottamadharmasaṃgrahaḥ | kṛpālusaddharmamahāparigrahe mataṃ hi samyakparipākalakṣaṇam || amsa_8.2 || sumitratāditrayaṃ satpuruṣasaṃsevā saddharmaśravaṇaṃ yoniśomanasikāraś ca | ugravīryatā adhimātro vīryārambhaḥ | parārdhaniṣṭhā sarvācintyasthānanirvicikitsatā | uttamadharmasaṃgraho mahāyānadharmarakṣā tatpratipannānām upadravebhyo rakṣaṇāt | bodhisatvasya mahāyānadharmaparigraham adhikṛtyedaṃ ruciparipākalakṣaṇaṃ veditavyaṃ | yena kāraṇena paripacyate sumitratāditrayeṇa | yaś ca tasyāḥ paripāka ugravīryaparārdhaniṣṭhāyuktaḥ svabhāvaḥ | yatkarma cottamadharmasaṃgrahakaraṇāt tad etena paridīpitaṃ | prasādaparipākam ārabhya ślokaḥ | guṇajñatāthāśusamādhilābhitā phalānubhūtir manaso 'dhyabhedatā | jinātmaje śāstari saṃprapattaye mataṃ hi samyakparipākalakṣaṇam || amsa_8.3 || tatparipāko 'pi kāraṇataḥ svabhāvataḥ karmataś ca paridīpitaḥ | guṇajñatā ity api sa bhagavāṃs tathāgata iti vistareṇa kāraṇaṃ | avetya prabhāvalābhād abhedyacittatā svabhāvaḥ | āśusamādhilābhas tatphalasya cābhijñādikasya pratyanubhavanaṃ karma | praśamaparipākam ārabhya ślokaḥ | susaṃvṛttiḥ kliṣṭavitarkavarjanā nirantarāyo 'tha śubhābhirāmatā | jīnātmaje kleśavinodanāya tan mataṃ hi samyakparipākalakṣaṇam || amsa_8.4 || kleśavinodanā bodhisatvasya praśamaḥ | tatparipāko 'pi kāraṇataḥ svabhāvataḥ karmataś ca paridīpitaḥ | indriyāṇāṃ smṛtisaṃprajanyābhyāṃ susaṃvṛtiḥ kāraṇaṃ | (msa 29)kliṣṭavitarkavarjanā svabhāvaḥ | pratipakṣabhāvanāyāṃ nirantarāyatvaṃ kuśalābhirāmatā ca karma | kṛpāparipākalakṣaṇam adhikṛtya ślokaḥ | kṛpā prakṛtyā paraduḥkhadarśanaṃ nihīnacittasya ca saṃpravarjanam | viśeṣagatvaṃ jagadagrajanmatā parānukampāparipākalakṣaṇam || amsa_8.5 || svaprakṛtyā ca gotreṇa paraduḥkhadarśanena nihīnayānaparivarjanatayā ca paripacyata iti kāraṇaṃ | viśeṣagāmitvaṃ paripākavṛddhigamanāt svabhāvaḥ | sarvalokaśreṣṭhātmabhāvatā karmāvinivartanīyabhūmau | kṣāntiparipākalakṣaṇam ārabhya ślokaḥ | dhṛtiḥ prakṛtyā pratisaṃkhyabhāvanā suduḥkhaśītādyadhivāsanā sadā | viśeṣagāmitvaśubhābhirāmatā mataṃ kṣamāyāḥ paripākalakṣaṇam || amsa_8.6 || dhṛtiḥ sahanaṃ kṣāntir iti paryāyās tatparipāke gotraṃ pratisaṃkhyānaṃ bhāvanā ca kāraṇaṃ | tīvrāṇāṃ śītādiduḥkhānām adhivāsanā svabhāvaḥ | kṣamasya viśeṣagāmitvaṃ kuśalābhirāmatā ca karma | medhāparipākam ārabhya ślokaḥ | vipākaśuddhiḥ śravaṇādyamoṣatā praviṣṭatā sūktaduruktayos tathā | smṛter mahābuddhyudaye ca yogyatā sumedhatāyāḥ paripākalakṣaṇam || amsa_8.7 || tatra medhānukūlā vipākaviśuddhiḥ kāraṇaṃ | śrutacintitabhāvitacirakṛtacirabhāṣitānām asaṃmoṣatā subhāṣitadurbhāṣitārthasupraviṣṭatā ca smṛter medhāparipākasvabhāvaḥ | lokottaraprajñotpādanayogyatā karma | balavatvapratilambhaparipākam ārabhya ślokaḥ | śubhadvayena dvayadhātupuṣṭatā phalodaye cāśrayayogyatā parā | manorathāptir jagadagrabhūtatā balopalambhe paripākalakṣaṇam || amsa_8.8 || tatra puṇyajñānadvayena tasya puṇyajñānadvayasya bījapuṣṭatā tatparipāke kāraṇaṃ | adhigamaṃ pratyāśrayayogyatā tatparipākasvabhāvaḥ | manorathasaṃpattir jagadagrabhūtatā ca karma | ahāryatāparipākam ārabhya ślokaḥ | sudharmatāyuktivicāraṇāśayo viśeṣalābhaḥ parapakṣadūṣaṇam | punaḥ sadā māranirantarāyatā ahāryatāyāḥ paripākalakṣaṇam || amsa_8.9 || tatparipākasya saddharme yuktivicāraṇākṛta āśayaḥ kāraṇaṃ | māranirantarāyatā svabhāvo yadā māro na punaḥ śaknoty antarāyaṃ kartuṃ | viśeṣādhigamaḥ parapakṣadūṣaṇaṃ ca karma | prāhāṇikāṅgasamanvāgamaparipākam adhikṛtya ślokaḥ | śubhācayo 'thāśrayayatnayogyatā vivekatodagraśubhābhirāmatā | jinātmaje hy aṅgasamanvaye punar mataṃ hi samyakparipākalakṣaṇam || amsa_8.10 || tatparipākasya kāraṇaṃ kuśalamūlopacayaḥ | āśrayasya vīryārambhakṣamatvaṃ svabhāvaḥ | vivekotkṛṣṭatā kuśalābhirāmatā ca karma | navavidhātmaparipākamāhātmyam ārabhya ślokaḥ | iti navavidhavas tu pācitātmā paraparipācanayogyatām upetaḥ | śubhadharmamayasatatapravardhitātmā bhavati sadā jagato 'grabandhubhūtaḥ || amsa_8.11 || dvividhaṃ tanmāhātmyaṃ | paraparipāke pratiśaraṇatvaṃ | satataṃ dharmakāyavṛddhiś ca | tata eva jagato 'grabandhubhūtaḥ | satvaparipākavibhāge ekādaśa ślokāḥ | vraṇe 'pi bhojye paripāka iṣyate yathaiva tatsrāvaṇabhogayogyatā | tathāśraye 'smin dvayapakṣaśāntatā tāṃ tathopabhogatvasuśāntapakṣatā || amsa_8.12 || anena paripākasvabhāvaṃ darśayati | yathā vraṇasya srāvaṇayogyatā paripākaḥ | bhojanasya ca bhogayogyatā | evaṃ satvānām āśraye vraṇabhojanasthānīye srāvaṇasthānīyaṃ vipakṣaśamanaṃ | bhogasthānīyaś ca pratipakṣopabhogaḥ | tadyogyatā āśrayasya paripāka iti | vipakṣapratipakṣāv atra pakṣadvayaṃ veditavyaṃ | dvitīyaḥ ślokaḥ | vipācanoktā paripācanā tathā prapācanā cāpy anupācanāparā | supācanā cāpy adhipācanā matā nipācanotpācananā ca dehiṣu || amsa_8.13 || anena paripākaprabhedaṃ darśayati | kleśavigamena pācananā vipācanā | sarvato yānatrayeṇa pācanā paripācanā | vāhyaparipākaviśiṣṭatvāt prakṛṣṭā pācanā prapācanā | yathāvineyadharmadeśanāt tadanurūpā pācanā anupācanā | satkṛtya pācanā supācanā | adhigamena pācanā adhipācanā aviparītārthena | (msa 31)nityā pācanā nipācanā aparihāṇīyārthena | krameṇottarottarapācanā utpācanā | ity ayam aṣṭaprakāraḥ paraparipākaprabhedaḥ | tṛtīyacaturthau ślokau | hitāśayeneha yathā jinātmajo vyavasthitaḥ sarvajagadvipācayan | tathā na mātā na pitā na bandhavaḥ suteṣu bandhuṣv api suvyavasthitāḥ || amsa_8.14 || tathājano nātmani vatsalo mataḥ kuto 'pi susnigdhaparāśraye jane | yathā kṛpātmā parasatvavatsalo hite sukhe caiva niyojanātmataḥ || amsa_8.15 || ābhyāṃ kiṃ darśayati | yādṛśenāśayena bodhisatvaḥ satvān paripācayati tam āśayaṃ darśayati | mātāpitṛbāndhavāśayaviśiṣṭaṃ lokātmavātsalyaviśiṣṭaṃ ca hitasukhasaṃyojanāt | ātmavatsalas tu loka ātmānaṃ hite ca sukhe ca saṃniyojayati | avaśiṣṭaiḥ ślokair yena prayogeṇa satvān paripācayati taṃ pāramitāpratipattyā saṃdarśayati | yādṛśena dānena yathā satvān paripācayati tad ārabhya ślokaḥ | na bodhisatvasya śarīrabhogayoḥ pareṣv adeyaṃ punar asti sarvathā | anugraheṇa dvividhena pācayan paraṃ samair dānaguṇair na tṛpyate || amsa_8.16 || trividhena dānena pācayati | sarvasvaśarīrabhogadānena aviṣamadānena atṛptidānena ca | kathaṃ paripācayati dṛṣṭadharmasaṃparāyānugraheṇa | avighātenecchāparipūrṇāt | anāgatena ca saṃgṛhya kuśalapratiṣṭhāpanāt | yādṛśena śīlena yathā satvān paripācayati tad ārabhya ślokaḥ | sadā prakṛtyādhyavihiṃsakaḥ svayaṃrato 'pramatto 'tra paraṃ niveśayan | paraṃparānugrahakṛt dvidhā pare vipākaniṣyandaguṇena pācakaḥ || amsa_8.17 || pañcavidhena śīlena | dhruvaśīlena prakṛtiśīlena paripūrṇaśīlenādhyavihiṃsakatvāt | paripūrṇo hy avihiṃsako 'dhyavihiṃsakaḥ | daśakuśalakarmapathaparipūritaḥ | yathoktaṃ dvitīyāyāṃ bhamau | adhigamaśīlena svayaṃratatayā nirantarāskhalitaśīlena cāpramattatayā | kathaṃ ca paripācayati | śīle saṃniveśanāt | dvidhānugrahakriyayā(msa 32) dṛṣṭadharme saṃparāye ca | saṃparāyānugrahaṃ pareṣu vipākaniṣyandaguṇābhyāṃ paraṃparayā karoti | tadvipākaniṣyandayor anyonyānukūlyenāvyavacchedāt | yādṛśyā kṣāntyā yathā satvān paripācayati tad ārabhya ślokaḥ | pare 'pakāriṇyupakāribuddhimān pramarṣayann ugram api vyatikramam | upāyacittair apakāramarṣaṇaiḥ śubhe samādāpayate 'pakāriṇaḥ || amsa_8.18 || apakāriṇi pare upakāribuddhyā pragāḍhāpakāramarṣaṇakṣāntyā paripācayati | upakāribuddhitvaṃ punaḥ kṣāntipāramitāparipūryānukūlyavṛttitā veditavyaṃ | kathaṃ paripācayati | dṛṣṭadharmānugraheṇa cāpakāramarṣaṇāt | saṃparāyānugraheṇa copāyajñas tair apakāramarṣaṇair āvarjyāpakāriṇāṃ kuśale samādāpanāt | yādṛśena vīryeṇa yathā satvān paripācayati tad ārabhya ślokaḥ | punaḥ sa yatnaṃ paramaṃ samāśrito na khidyate kalpasahasrakoṭibhiḥ | jinātmajaḥ satvagaṇaṃ prapācayan paraikacittasya śubhasya kāraṇāt || amsa_8.19 || adhimātradīrghakālākhede vīryeṇa dīrghakālākheditvam anantasatvaparipācanāt | paraikacittasya kuśalasyārthe kalpasahasrakoṭibhir akhedāt | ata evoktaṃ bhavati yathā paripācayati | kuśalacittasaṃniyojanāt dṛṣṭadharmasaṃparāyānugraheṇeti yādṛśena dhyānena yathā satvān paripācayati tad ārabhya ślokaḥ | vaśitvam āgamya manasy anuttaraṃ paraṃ samāvarjayate 'tra śāsane | nihatya sarvām avamānakāmatāṃ śubhena saṃvardhayate ca taṃ punaḥ || amsa_8.20 || prāptānuttaravaśitvena dhyānena nirāmiṣeṇa ca nihatasarvāvamānābhilāṣeṇa paripācayati | buddhaśāsane parasyāvarjanād āvarjitasya ca kuśaladharmasaṃvardhanāt paripācayati | yādṛśyā prajñayā yathā satvān paripācayati tadārabhya ślokaḥ | sa tatvabhāvārthanaye suniścitaḥ karoti satvān suvinītasaṃśayān | tataś ca te tajjinaśāsanād arād vivardhayante svaparaṃ guṇaiḥ śubhaiḥ || amsa_8.21 || sa bodhisatvas tatvārthanaye cābhiprāyārthanaye ca suviniścitayā prajñayā paripācayati | (msa 33) kathaṃ paripācayati satvānāṃ saṃśayavinayanāt | tataś ca śāsanabahumānāt teṣām ātmaparaguṇasaṃvardhakatvena | niyamanaślokaḥ | iti sugatigatau śubhatraye vā jagad akhilaṃ kṛpayā sa bodhisatvaḥ | tanuparamavimadhyamaprakārair vinayati lokasamānabhāvagatyā || amsa_8.22 || anena yatra ca vinayati sugatigamane yānatraye vā | yac ca vinayati jagadakhilaṃ | yena ca vinayati kṛpayā | yaś ca vinayati bodhisatvaḥ | yādṛśaiś ca paripācanaprakārais tanuparamavimadhyamaprakāraiḥ | yāvantaṃ ca kālaṃ tatparidīpanāt samāsena paripākamāhātmyaṃ darśayati | tatra tanuḥ prakāro 'dhimukticaryābhūmau bodhisatvasya paramo 'ṣṭamyādiṣu vimadhyamaḥ saptasu veditavyaḥ yāval lokasya bhāvas tatsamānayā gatyā atyantam ity arthaḥ | mahāyānasūtrālaṃkāre paripākādhikāro 'ṣṭamaḥ chapitre ix navamo 'dhikāraḥ sarvākārajñatāyāṃ dvau ślokau | tṛtīyas tayor eva nirdeśabhūtaḥ | ameyair duṣkaraśatair ameyaiḥ kuśalācayaiḥ | aprameyeṇa kālena ameyāvaraṇakṣayāt || amsa_9.1 || sarvākārajñatāvāptiḥ sarvāvaraṇanirmalā | vivṛtā ratnapeṭeva buddhatvaṃ samudāhṛtam || amsa_9.2 || kṛtvā duṣkaram adbhutaṃ śramaśataiḥ saṃcityasarvaśubhaṃ kālenottamakalpayānamahatā sarvāvṛtīnāṃ kṣayāt | sūkṣmasyāvaraṇasya bhūmiṣu gatasyotpāṭanād buddhatā ratnānām iva sā prabhāvamahatāṃ peṭā samuddhātitā || amsa_9.3 || samudāgamataḥ svabhāvata aupamyataś ca buddhatvam udbhāvitaṃ | yāvadbhir duṣkaraśatair yāvadbhiḥ kuśalasaṃbhārair yāvatā kālena yāvataḥ kleśajñeyāvaraṇasya prahāṇāt samudāgacchatyayaṃ samudāgamaḥ | sarvākārajñatāvāptiḥ sarvāvaraṇanirmalā svabhāvaḥ | (msa 34) vivṛtā ratnapeṭā tadaupamyaṃ | tasyaiva buddhatvasyādvayalakṣaṇe sānubhāve dvau ślokau | sarvadharmāś ca buddhatvaṃ dharmo naiva na kaścana | śukladharmamayaṃ tac ca na ca tais tannirūpyate || amsa_9.4 || dharmaratnanimittatvāl labdharatnākaropamam | śubhasya nimittatvāl labdhameghopamaṃ matam || amsa_9.5 || sarvadharmāś ca buddhatvaṃ tathatāyā abhinnatvāt tadviśuddhiprabhāvitatvāc ca buddhatvasya na ca kaś ciddharmo 'sti parikalpitena dharmasvabhāvena śukladharmamayaṃ ca buddhatvaṃ pāramitādīnāṃ kuśalānāṃ tadbhāvena parivṛtteḥ | na ca tais tān nirdiśyate pāramitādīnāṃ pāramitādibhāvenāpariniṣpatter idam advayalakṣaṇaṃ | ratnākarameghopamatvam anubhāvaḥ | deśanā dharmaratnānāṃ tatprabhavatvāt kuśalasasyānāṃ ca vineyasaṃtānakṣetreṣu | buddhatvaṃ sarvadharmaḥ samuditam atha vā sarvadharmavyapetaṃ prodbhūter dharmaratnapratatasumahato dharmaratnākarābham | bhūtānāṃ śuklasasya prasavasumahato hetuto meghabhūtaṃ dānād dharmāmbuvarṣapratatasuvihitasyākṣayasya prajāsu || amsa_9.6 || anena tṛtīyena ślokena tam evārthaṃ nirdiśati | sumahataḥ pratatasya dharmaratnasya prodbhūter nimittatvād ratnākarābhaṃ bhūtānāṃ mahataḥ śuklasasya prasavahetutvān meghabhūtaṃ | mahataḥ suvihitasyākṣayasya dharmāmbuvarṣasya dānāt prajāsv ity ayam atra padavigraho veditavyaḥ | tasyaiva buddhatvasya śaraṇatvānuttarye pañca ślokāḥ | paritrāṇaṃ hi buddhatvaṃ sarvakleśagaṇāt sadā | sarvaduścaritebhyaś ca janmamaraṇato 'pi ca || amsa_9.7 || anena saṃkṣepataḥ kleśakarmajanmasaṃkleśaparitrāṇārthena śaraṇatvaṃ darśayati | upadravebhyaḥ sarvebhyo apāyād anupāyataḥ | satkāyād dhīnayānāc ca tasmāc charaṇam uttamam || amsa_9.8 || anena dvitīyenopadravādiparitrāṇād vistareṇa | tatra sarvopadravaparitrāṇatvaṃ (msa 35) yad buddhānubhāvena andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ vikṣiptacittāḥ svasthacittamītayaḥ śāmyantīty evam ādi | apāyaparitrāṇatvaṃ buddhaprabhayā tadgatānāṃ mokṣaṇāt tadagamane ca pratiṣṭhāpanāt | anupāyaparitrāṇatvaṃ tīrthikadṛṣṭivyutthāpanāt | satkāyaparitrāṇatvaṃ yānadvayena parinirvāpaṇāt | hīnayānaparitrāṇatvam aniyatagotrāṇāṃ mahāyānaikāyanīkaraṇāt | śaraṇam anupamaṃ tacchreṣṭhabuddhatvam iṣṭaṃ jananamaraṇasarvakleśapāpeṣu rakṣā | vividhabhayagatānāṃ sarvarakṣāpayānaṃ pratatavividhaduḥkhāpāyanopāyagānāṃ || amsa_9.9 || anena tṛtīyena tasyaiva śaraṇatvasyānupamaśreṣṭhasya cānuttaryaṃ tenaivārthena darśayati | bauddhair dharmair yac ca susaṃpūrṇaśarīraṃ yat saddharme vetti sa satvān pravinetum | yātaṃ pāraṃ yatkṛpayā sarvajagatsu tad buddhatvaṃ śreṣṭham iha eṣyaṃ śaraṇānām || amsa_9.10 || anena caturthena yaiḥ kāraṇais tat tathānuttaraṃ śaraṇaṃ bhavati tat saṃdarśayati | bauddhair dharmair balavaiśāradyādibhiḥ susaṃpūrṇāsvabhāvatvāt | svārthaniṣṭhām adhikṛtya saddharmasatvavinayopāyajñānāt karuṇāpāragamanāc ca parārthaniṣṭhām adhikṛtya | ālokāt kālāt sarvasatvānāṃ buddhatvaṃ śaraṇaṃ mahat | sarvavyasanasaṃpattivyāvṛttyabhyudaye matam || amsa_9.11 || anena pañcamena ślokena yāvantaṃ kālaṃ yāvatāṃ satvānāṃ yatrārthe śaraṇaṃ bhavati tat samāsena darśayati | yatrārthe iti sarvavyasanavyāvṛttau saṃpattyabhyudaye ca | āśrayaparāvṛttau ṣaṭ ślokāḥ | kleśajñeyavṛtīnāṃ satatam anugataṃ bījam utkṛṣṭakālaṃ yasminn astaṃ prayātaṃ bhavati suvipulaiḥ sarvahāniprakāraiḥ | buddhatvaṃ śukladharmapravaraguṇayutā āśrayasyānyathāptis tatprāptir nirvikalpād viṣayasumahato jñānamārgāt suśuddhāt || amsa_9.12 || anena vipakṣabījaviyogataḥ pratipakṣasaṃpattiyogataś cāśrayaparivṛttiḥ paridīpitā | (msa 36) yathā ca tatprāptir dvividhamārgalābhāt | suviśuddhalokottarajñānamārgalābhāt | tatpṛṣṭhalabdhānantajñeyaviṣayajñānamārgalābhāc ca | utkṛṣṭakālam ity anādikālaṃ | suvipulaiḥ sarvahāniprakārair iti bhūmiprakāraiḥ | sthitaś ca tasmin sa tathāgato jagan mahācalendrastha ivābhyudīkṣate | śamābhirāmaṃ karūṇāyate janamaghābhirāme 'nyajane tu kā kathā || amsa_9.13 || anena dvitīyenānyāśrayaparāvṛttibhyas tadviśeṣaṃ darśayati | tatstho hi mahācalendrastha iva dūrāntaranikṛṣṭaṃ lokaṃ paśyati | dṛṣṭvā ca karuṇāyate śrāvakapratyekabuddhān api prāg eva tadanyān | pravṛttir ūddhittir avṛtir āśrayo nivṛttir āvṛttir atho dvayādvayā | samāviśiṣṭā api sarvagātmikā tathāgatānāṃ parivṛttir iṣyate || amsa_9.14 || anena tṛtīyena taddaśaprabhedaṃ darśayati | sā hi tathāgatānāṃ parivṛttiḥ parārthavṛttir iti pravṛttiḥ | sarvadharmaviśiṣṭatvād utkṛṣṭā vṛttir ity udvṛttiḥ | saṃkleśahetāv avṛttiḥ | āśraya iti yo 'sau parivṛttyāśrayastaṃ darśayati | saṃkleśān nivṛttito nivṛttiḥ | ātyantikatvād āyatā vṛttir ity āvṛttiḥ | abhisaṃbodhiparinirvāṇadarśanavṛttyā dvayā vṛttiḥ | saṃsāranirvāṇāpratiṣṭhitatvāt saṃskṛtāsaṃskṛtatvenādvayā vṛttiḥ | vimuktisāmānyena śrāvakapratyekabuddhasamā vṛttiḥ | balavaiśāradyādibhiḥ buddhadharmair asamatvād viśiṣṭā vṛttiḥ | sarvayānopadeśagatatvāt sarvagatā vṛttiḥ | yathāmbaraṃ sarvagataṃ sadāmataṃ tathaiva tat sarvagataṃ sadāmatam | yathāmbaraṃ rūpagaṇeṣu sarvagaṃ tathaiva tat satvagaṇeṣu sarvagam || amsa_9.15 || anena caturthena tatsvabhāvasya buddhatvasya sarvagatatvaṃ darśayati | ākāśasādharmyeṇoddeśanirdeśataḥ pūrvāparārdhābhyāṃ | satvagaṇeṣu sarvagatatvaṃ buddhatvasyātmatvena sarvasatvopagamane pariniṣpattito veditavyaṃ | yathodabhājane bhinne candrabimbaṃ na dṛśyate | tatha duṣṭeṣu satveṣu buddhabimbaṃ na dṛśyate || amsa_9.16 || anena pañcamena sarvagatatve 'pyabhājanabhūteṣu satveṣu abuddhabimbadarśanaṃ dṛṣṭāntena sādhayati | yathāgnir jvalate 'nyatra punar anyatra śāmyati | buddheṣv api tathā jñeyaṃ saṃdarśanamadarśanam || amsa_9.17 || anena ṣaṣṭhena buddhavineyeṣu satsu buddhotpādāt taddarśanaṃ | vinīteṣu parinirvāṇāt tadadarśanaṃ agnijvalanaśamanasādharmyeṇa sādhayati | anābhogāpratiprasrabdhabuddhakāryatve catvāraḥ ślokāḥ | aghaṭitebhyas tūryebhyo yathā syāc chabdasaṃbhavaḥ | tathā jine vinābhogaṃ deśanāyāḥ samudbhavaḥ || amsa_9.18 || yathā maṇer vinā yatnaṃ svaprabhāvasanidarśanam | buddheṣv api vinābhogaṃ tathā kṛtyanidarśanam || amsa_9.19 || ābhyāṃ ślokābhyām anābhogena buddhakāryaṃ sādhayaty aghaṭitatūryaśabdamaṇiprabhāvasādharmyeṇa | yathākāśe avicchinnā dṛśyante lokataḥ kriyāḥ | yathaivānāsrave ghātau avicchinnā jinakriyāḥ || amsa_9.20 || yathākāśe kriyāṇāṃ hi hānir abhyudayaḥ sadā | yathaivānāsrave dhātau buddhakāryodayavyayaḥ || amsa_9.21 || ābhyām apy apratiprasrabdhabuddhakāryatvaṃ buddhakṛtyasyāvicchedāt | ākāśa iva lokakriyāṇām avicchede 'pi cānyānyakriyodayavyayas tathaiva | anāsravadhātugāmbhīrye ṣoḍaśa ślokāḥ | paurvāparyāviśiṣṭāpi sarvāvaraṇanirmalā | na śuddhā nāpi cāśuddhā tathatā buddhatā matā || amsa_9.22 || paurvāparyeṇa viśiṣṭatvān na śuddhā | paścāt sarvāvaraṇanirmalatvān nāśuddhā malavigamāt | śūnyatāyāṃ viśuddhāyāṃ nairātmyān mārgalābhataḥ | buddhāḥ śuddhātmalābhitvāt gatā ātmamahātmatām || amsa_9.23 || tatra cānāsrave dhātau buddhānāṃ paramātmā nirdiśyate | kiṃ kāraṇaṃ | agranairātmyātmakatvāt | agraṃ nairātmyaṃ viśuddhā tathatā sā ca buddhānām ātmā svabhāvārthena tasyāṃ viśuddhāyām agraṃ nairātmyam ātmānaṃ buddhā labhante śuddhaṃ | ataḥ śuddhātmalābhitvāt buddhā ātmamāhātmyaṃ prāptā ity anenābhisaṃdhinā buddhānām anāsrave dhātau paramātmā vyavasthāpyate | na bhāvo nāpi cābhāvo buddhatvaṃ tena kathyate | tasmād buddhatathāpraśne avyākṛtanayo mataḥ || amsa_9.24 || tenaiva kāraṇena buddhatvaṃ na bhāva ucyate | pudgaladharmābhāvalakṣaṇatvāt tadātmakatvāc ca buddhatvasya | nābhāva ucyate tathatālakṣaṇabhāvāt | ato buddhasya bhāvābhāvapraśne bhavati tathāgataḥ paraṃ maraṇān na bhavatīty evamādir avyākṛtanayo mataḥ | dāhaśāntir yathā lohe darśane timirasya ca | cittajñāne tathā bauddhe bhāvābhāvo na śasyate || amsa_9.25 || yathā ca lohe dāhaśāntir darśane ca timiram etasya śāntir na bhāvo dāhatimirayor abhāvalakṣaṇatvāt | nābhāvaḥ śāntilakṣaṇena bhāvāt | evaṃ buddhānāṃ cittajñāne ca dāhatimirasthānīyayo rāgāvidyayoḥ śāntir na bhāvaḥ śasyate tadabhāvaprabhāvitatvāc cetaḥprajñāvimuktyā nābhāvas tena tena vimuktilakṣaṇena bhāvāt | buddhānām amale dhātau naikatā bahutā na ca | ākāśavad adehatvāt pūrvadehānusārataḥ || amsa_9.26 || buddhānām anāsravadhātau naikatvaṃ pūrvadehānusāreṇa | na bahutvaṃ dehābhāvād ākāśavat | balādibuddhadharmeṣu bodhī ratnākaropamā | jagatkuśalasasyeṣu mahāmeghopamā matā || amsa_9.27 || puṇyajñānasupūrṇatvāt pūrṇacandropamā matā | jñānālokakaratvāc ca mahādityopamā matā || amsa_9.28 || etau ratnākarameghopamatve pūrṇacandramahādityopamatve ca ślokau gatārthau | ameyā raśmayo yadvad vyamiśrā bhānumaṇḍale | sadaikakāryā vartante lokam ālokayanti ca || amsa_9.29 || yathaivānāsrave dhātau buddhānām aprameyatā | miśraikakāryā kṛtyeṣu jñānālokakarā matā || amsa_9.30 || ekena vyāmiśraraśmy ekakāryasyopamatayā sādharaṇakarmatāṃ darśayati | raśmīnām ekakāryatvaṃ pācanaśoṣaṇasamānakāryatvād veditavyaṃ | dvitīyenānāsrave dhātau miśraikakāryatvaṃ nirmāṇādikṛtyeṣu | yathaikaraśminiḥsārāt sarvaraśmiviniḥsṛtiḥ | bhānos tathaiva buddhānāṃ jñeyā jñānaviniḥsṛtiḥ || amsa_9.31 || ekakāle sarvaraśmiviniḥsṛtyā sa ca buddhānām ekakāle jñānapravṛttiṃ darśayati | yathaivādityaraśmīnāṃ vṛttau nāsti mamāyitam | tathaiva buddhajñānānāṃ vṛttau nāsti mamāyitam || amsa_9.32 || yathā sūryaikamuktābhai raśmibhir bhāsyate jagat | sakṛt jñeyaṃ tathā sarvaṃ buddhajñānaiḥ prabhāsyate || amsa_9.33 || mamatvābhāve jagajjñeyaprabhāsena ca | yathākramaṃ ślokau gatārthau | yathaivādityaraśmīnāṃ meghādyāvaraṇaṃ matam | tathaiva buddhajñānānām āvṛtiḥ satvaduṣṭatā || amsa_9.34 || yathā raśmīnāṃ meghādyāvaraṇam aprabhāsena | tathā buddhajñānānām āvaraṇaṃ satvānām ābhājanatvena duṣṭatā pañcakaṣāyātyutsadatayā | yathā pāṃśuvaśād vastre raṅgacitrāvicitratā | tathā 'vedhavaśān muktau jñānacitrāvicitratā || amsa_9.35 || yathā pāṃśuviśeṣeṇa vastre raṅgavicitratā kvacid avicitratā | tathaiva pūrvaprāṇidhānacaryābalādhānaviśeṣāt(msa 40) buddhānāṃ vimuktau jñānavicitratā bhavati | śrāvakapratyekabuddhānāṃ vimuktāv avicitratā | gāmbhīryam amale dhātau lakṣaṇasthānakarmasu | buddhānām etad uditaṃ raṅgair vākāśacitraṇā || amsa_9.36 || etad anāsravadhātau buddhānāṃ trividhaṃ gāmbhīryam evam uktaṃ | lakṣaṇagāmbhīryaṃ caturbhiḥ ślokaiḥ | sthānagāmbhīryaṃ pañcamenaikatvapṛthaktvābhyām asthitatvāt | karmagāmbhīryaṃ daśabhiḥ | tat punar lakṣaṇagāmbhīryaṃ viśuddhilakṣaṇaṃ paramātmalakṣaṇam avyākṛtalakṣaṇaṃ vimuktilakṣaṇaṃ cārabhyoktaṃ | karmagāmbhīryaṃ bodhipakṣādiratnāśrayatvakarma satvaparipācanakarma niṣṭhāgamanakarma dharmadeśanākarma nirmāṇādikṛtyakarma jñānapravṛttikarma avikalpanakarma citrākārajñānakarma jñānāpravṛttikarma vimuktisāmānyajñānaviśeṣakarma cārabhyoktaṃ | seyamanāsrave dhātau niṣprapañcatvād ākāśopame gāmbhīryaprabhedadeśanā yathā raṅgair ākāśacitraṇī veditavyā | sarveṣām aviśiṣṭāpi tathatā śuddhim āgatā | tathāgatatvaṃ tasmāc ca tadgarbhāḥ sarvadehinaḥ || amsa_9.37 || sarveṣāṃ nirviśiṣṭā tathatā tadviśuddhisvabhāvaś ca tathāgataḥ | ataḥ sarve satvās tathāgatagarbhā ity ucyate | vibhutvāvibhāge ślokā ekādaśa | śrāvakāṇāṃ vibhutvena laukikasyābhibhūyate | pratyekabuddhebhyo manaḥbuddhabhaumena śrāvakasyābhibhūyate || amsa_9.38 || bodhisatvavibhutvasya tatkalāṃ nānugacchati | tathāgatavibhutvasya tatkalāṃ nānugacchati || amsa_9.39 || ābhyāṃ tāvad dvābhyāṃ prabhāvotkarṣaviśeṣeṇa buddhānāṃ vibhutvaṃ darśayati | aprameyam acintyaṃ ca vibhutvaṃ bauddham iṣyate | yasya yatra yathā yāvat kāle yasmin pravartate || amsa_9.40 || anena tṛtīyena prakāraprabhedagāmbhīryaviśeṣābhyāṃ katham aprameyaṃ kathaṃ vācintyam ity āha | yasya pudgalasyārthe tat pravartate yatra lokadhātau yathā tādṛśaiḥ prakārair yāvad alpaṃ (msa 41) vā bahu vā yasmin kāle | avaśiṣṭaiḥ ślaukeḥ manovṛttibhedena vibhutvabhedaṃ darśayati | pañcendriyaparāvṛttau vibhutvaṃ labhyate param | sarvārthavṛttau sarveṣāṃ guṇadvādaśaśatodaye || amsa_9.41 || pañcendriyaparāvṛttau dvividhaṃ vibhutvaṃ paramaṃ labhyate | sarveṣāṃ pañcānām indriyāṇāṃ sarvapañcārthavṛttau | tatra pratyekaṃ dvādaśaguṇaśatotpattau | manaso 'pi parāvṛttau vibhutvaṃ labhyate param | vibhutvānucare jñāne nirvikalpe sunirmale || amsa_9.42 || manasaḥ parāvṛttau vibhutvānucare nirvikalpe suviśuddhe jñāne paramaṃ vibhutvaṃ labhyate | yena sahitaṃ sarvaṃ vibhutvajñānaṃ pravartate | sārthodgrahaparāvṛttau vibhutvaṃ labhyate param | kṣetraśuddhau yathākāmaṃ bhogasaṃdarśanāya hi || amsa_9.43 || arthaparāvṛttau udgraharparāvṛttau ca kṣetraviśuddhivibhutvaṃ paramaṃ labhyate yena yathākāmaṃ bhogasaṃdarśanaṃ karoti | avyāghāte sadākālaṃ sarveṣāṃ jñānakarmaṇām || amsa_9.44 || vikalpaparāvṛttau sarveṣāṃ jñānānāṃ karmaṇāṃ ca sarvakālam avyāghāte paramaṃ vibhutvaṃ labhyate | pratiṣṭhāyāḥ parāvṛttau vibhutvaṃ labhyate param | apratiṣṭhitanirvāṇaṃ buddhānām acale male pade || amsa_9.45 || pratiṣṭhāparāvṛttāv apratiṣṭhitanirvāṇaṃ paramaṃ vibhutvaṃ labhyate buddhānām anāsrave dhātau | maithunasya parāvṛttau vibhutvaṃ labhyate param | buddhasaukhyavihāre 'tha dārā 'saṃkleśadarśane || amsa_9.46 || maithunasya parāvṛttau dvayor buddhasukhavihāre ca dārā 'saṃkleśadarśane ca | ākāśasaṃjñāvyāvṛttau vibhutvaṃ labhyate param | cintitārthasamṛddhau ca gatirūpavibhāvane || amsa_9.47 || ākāśasaṃjñāvyāvṛttau dvayor eva cintitārthasamṛddhau ca yena gaganagarbho bhavati | gatirūpavibhāvane ca yatheṣṭagamanād ākāśavaśīkaraṇāc ca | ity ameyaparāvṛttāv ameyavibhutā matā | acintyakṛtyānuṣṭhānād buddhānām amalāśraye || amsa_9.48 || ity anena mukhenāprameyā parāvṛttiḥ | tatra cāprameyaṃ vibhutvam acintyakarmānuṣṭhānaṃ buddhānām anāsrave dhātau veditavyaṃ | tasyaiva buddhasya satvaparipākanimittatve sapta ślokāḥ | śubhe vṛddho loko vrajati suviśuddhau paramatāṃ śubhe cānārabdhvā vrajati śubhavṛddhau paramatām | vrajaty evaṃ loko diśi diśi jinānāṃ sukathitair apakvaḥ pakvo vā na ca punar aśeṣaṃ dhruvam iha || amsa_9.49 || anena yādṛśasya paripākasya nimittaṃ bhavati taddarśayati | upacitakuśalamūlānāṃ ca vimuktau paramatāyām anupacitakuśalamūlānāṃ ca kuśalamūlopacaye | apakvaḥ śubhavṛddhau paramatāṃ vrajanapākaṃ vrajati pakvaḥ suviśuddhau paramatāṃ vrajati | evaṃ ca nityakālaṃ vrajati na ca niḥśeṣaṃ lokasyānantatvāt | tathā kṛtvā caryāṃ kṛcchrāvāpyāṃ paramaguṇayogād bhutavartī mahābodhiṃ nityāṃ dhruvam aśaraṇānāṃ ca śaraṇam | labhante yaddhīrā daśadig sadā sadā sarvasamayaṃ tad āścaryaṃ loke suvidhacaraṇān nādbhutam api || amsa_9.50 || anena dvitīyena paripakvānāṃ bodhisatvānāṃ paripākasyāścaryaṃ nāścaryaṃ | (msa 43) lakṣaṇaṃ sadā sarvasamayam iti nityaṃ nirantaraṃ ca tad anubhūya mārgacaraṇaṃ suvidhicaraṇaṃ | kvaciddharmāñ ca kaṃ dharmyaṃ cakraṃ bahumukhaśatair darśayati yaḥ kvacij janmāntardhiṃ kvacid api vicitrāṃ janacarīm | kvacitkṛtsnāṃ bodhiṃ kvacid api ca nirvāṇam asakṛt na ca sthānāt tasmād vicalati sa sarvaṃ ca kurute || amsa_9.51 || anena tṛtīyena yugapadbahumukhaparipācanopāyaprayoge nimittatvaṃ darśayati | yathā yatrasthaḥ satvān vinayati | vicitrā janacarī jātakabhedena | na ca sthānāc calatīty anāsravād dhātoḥ | na buddhānām evaṃ bhavati mama pakvo 'yam iti cāprapācyo 'yaṃ dehī api ca adhunāpācyata iti | vinā saṃskāraṃ tu prapacam upayāty eva janatā śubhair dharmair nityaṃ diśi diśi samantāt trayamukham || amsa_9.52 || anena caturthena tatparipākaprayoganimittatvam anabhisaṃskāreṇa daśayati | trayamukham iti yānatrayeṇa | yathāyatnaṃ bhānuḥ pratataviṣadair aṃśavisaraiḥ prapākakaṃ sasyānāṃ diśi diśi samantāt prakurūte | tathā dharmārko 'pi praśamavidhidharmāṃśuvisaraiḥ prapākaṃ sasyānāṃ diśi diśi samantāt prakurūte || amsa_9.53 || anena pañcamenānabhisaṃskāraparipācanadṛṣṭāntaṃ darśayati | yathaikasmād dīpād bhavati sumahān dīpanicayo 'prameyo 'saṃkhyeyo na ca sa punar eti vyayamataḥ | yathaikasmād buddhād pākābhavati sumahān paripākapākanicayo 'prameyo 'saṃkhyeyo na ca punar eti punar upaiti vyayamataḥ || amsa_9.54 || anena ṣaṣṭhena paraṃparayā paripācanaṃ | yathā toyais tṛptiṃ vrajati na mahāsāgara iva na vṛddhiṃ vā yāti pratataviṣadāmbu praviśanaiḥ | tathā bauddhau dhātuḥ satatasamitaiḥ śuddhiviśanair na tṛptiṃ vṛddhiṃ vā vrajati paramāścaryam iha tat || amsa_9.55 || anena saptamena paripakvānāṃ vimuktipraveśe samudrodāharaṇena dharmadhātor atṛptiṃ cāvakāśadānād avṛddhiṃ dhyānādhikatvāt | dharmadhātuviśuddhau catvāraḥ ślokāḥ | sarvadharmadvayāvāratathatāśuddhilakṣaṇaḥ | vastujñānatadālambavaśitākṣayalakṣaṇaḥ || amsa_9.56 || eṣa svabhāvārtham ārabhyaikaḥ ślokaḥ | kleśajñeyāvaraṇadvayāt sarvadharmatathatāviśuddhilakṣaṇaś ca | vastutadālambanajñānayor akṣayavaśitālakṣaṇaś ca | | sarvatas tathatājñānabhāvanā samudāgamaḥ | sarvasatvadvayādhānasarvathākṣayatā phalam || amsa_9.57 || eṣa hetvarthaṃ phalārthaṃ cārabhya dvitīyaḥ ślokaḥ | sarvatastathatājñānabhāvanā dharmadhātuviśuddhihetuḥ | sarvata iti sarvadharmaparyāyamukhaiḥ | sarvasatvānāṃ sarvathā hitasukhadvayādhānākṣayatā phalaṃ | kāyavākcittanirmāṇaprayogopāyakarmakaḥ | samādhidhāraṇīdvāradvayāmeyasamanvitaḥ || amsa_9.58 || eṣa karmārthaṃ yogārthaṃ cārabhya tṛtīyaḥ ślokaḥ | trividhiṃ kāyādinirmāṇaṃ karma samādhidhāraṇīmukhābhyāṃ dvayena cāprameyeṇa puṇyajñānasaṃbhāreṇa samanvāgamo yogaḥ | svabhāvadharmasaṃbhoganirmāṇair bhinnavṛttikaḥ | dharmadhātur viśuddho 'yaṃ buddhānāṃ samudāhṛtaḥ || amsa_9.59 || eṣa vṛttyartham ārabhya caturthaḥ ślokaḥ | svābhāvikasāṃbhogikanairmāṇikakāyavṛttyā bhinnavṛttikaḥ | buddhakāyavibhāge sapta ślokāḥ | svābhāviko 'tha sāṃbhogyaḥ kāyo nairmāṇiko 'paraḥ | kāyabhedā hi buddhānāṃ prathamas tu dvayāśrayaḥ || amsa_9.60 || trividhiḥ kāyo buddhānāṃ | svābhāviko dharmakāya āśrayaparāvṛttilakṣaṇaḥ | sāṃbhogiko yena parṣanbhaṇḍaleṣu dharmasaṃbhogaṃ karoti | nairmāṇiko yena nirmāṇena satvārthaṃ karoti | sarvadhātuṣu sāṃbhogyo bhitro gaṇaparigrahaiḥ | kṣetraiś ca nāmabhiḥ kāyair dharmasaṃbhogaceṣṭitaiḥ || amsa_9.61 || tatra sāṃbhogikaḥ sarvalokadhātuṣu parṣanmaṇḍalabuddhakṣetranām aśarīradharmasaṃbhogakriyābhir bhinnaḥ | samaḥ sūkṣmaś ca tacchiṣṭaḥ kāyaḥ svābhāviko mataḥ | saṃbhogavibhutāhetur yatheṣṭaṃ bhogadarśane || amsa_9.62 || svābhāvikaḥ sarvabuddhānāṃ samo nirviśiṣṭatayā | sūkṣmo durjñānatayā | tena sāṃbhogikena kāyena saṃbaddhaḥ saṃbhogavibhutve ca hetur yatheṣṭaṃ bhogadarśanāya | ameyaṃ buddhanirmāṇaṃ kāyo nairmāṇiko mataḥ | dvayor dvayārthasaṃpattiḥ sarvākārā pratiṣṭhitā || amsa_9.63 || nairmāṇikas tu kāyo buddhānām aprameyaprabhedaṃ buddhanirmāṇaṃ sāṃbhogikaḥ svāthasaṃpattilakṣaṇaḥ | nairmāṇikaḥ parārthasaṃpattilakṣaṇaḥ | evaṃ dvayārthasaṃpattir yathākramaṃ dvayoḥ pratiṣṭhitāḥ sāṃbhogike ca kāye nairmāṇike ca | śilpajanmamahābodhisadānirvāṇadarśanaiḥ | buddhanirmāṇakāyo 'yaṃ mahāmāyo mahopāyo vimocane || amsa_9.64 || sa punar nirmāṇakāyaḥ sadā vineyārthaṃ śilpasya vīṇāvādanādibhiḥ | janmanaś cābhisaṃbodheś ca (msa 46) nirvāṇasya ca darśanair vimocane mahopāyatvāt parārthasaṃpattilakṣaṇo veditavyaḥ | tribhiḥ kāyais tu vijñeyo buddhānāṃ kāyasaṃgrahaḥ | sāśrayaḥ svaparārtho yas tribhiḥ kāyair nirdarśitaḥ || amsa_9.65 || tribhiś ca kāyair buddhānāṃ sarvakāyasaṃgraho veditavyaḥ | ebhis tribhiḥ kāyaiḥ sāśrayaḥ svaparārtho nidarśitaḥ | dvayoḥ svaparārthaprabhāvitatvāt dvayoś ca tadāśritatvād yathā pūrvam uktaṃ | āśrayeṇāśayenāpi karmaṇā te samā matāḥ | prakṛtyā 'sraṃsanenāpi prabandhenaiṣu nityatā || amsa_9.66 || te ca trayaḥ kāyāḥ sarvabuddhānāṃ yathākramaṃ tribhir nirviśeṣā āśrayeṇa dharmadhātor abhinnatvāt āśayena pṛthak buddhāśayasyābhāvāt | karmaṇā ca sādhāraṇakarmakatvāt | teṣu ca triṣu kāyeṣu yathākramaṃ trividhā nityatā veditavyā yena nityakāyās tathāgatā ucyante | prakṛtyā nityatā svābhāvikasya svabhāvena nityatvāt | asraṃsanena sāṃbhogikasya dharmasaṃbhāgo vicchedāt | prabandhena nairmāṇikasyāntarvyaye punaḥ punar nirmāṇadarśanāt | buddhajñānavibhāge daśa ślokāḥ | ādarśajñānamacalaṃ trayajñānaṃ tadāśritam | samatāpratyavekṣāyāṃ kṛtyānuṣṭhāna eva ca || amsa_9.67 || caturvidhaṃ buddhānāṃ jñānam ādarśajñānaṃ samatājñānaṃ pratyavekṣājñānaṃ kṛtyānuṣṭhānajñānaṃ ca | ādarśajñānam acalaṃ trīṇi jñānāni tadāśritāni calāni | ādarśajñānamamamāparicchinnaṃ sadānugam | sarvajñeyeṣv asaṃmūḍhaṃ na ca teṣv āmukhaṃ sadā || amsa_9.68 || ādarśajñānam amamam aparicchinnaṃ deśataḥ sadānugaṃ kālataḥ | sarvajñeyeṣv asaṃmūḍhaṃ sadāvaraṇavigamāt na ca teṣv āmukham anākāratvāt | sarvajñānanimittatvān mahājñānākaropamam | saṃbhogabuddhatā jñānapratibimbodayāc ca tat || amsa_9.69 || teṣāṃ ca samatādijñānānāṃ sarvaprakārāṇāṃ hetutvāt sarvajñānānāmākaropamaṃ | saṃbhogabuddhatvatajjñānapratibimbodayācca tadādarśajñānam ity ucyate | satveṣu samatājñānaṃ bhāvanāśuddhito 'malaṃ matam | apratiṣṭhasaśamāviṣṭaṃ samatājñānamiṣyate || amsa_9.70 || yadbodhisatvenābhisamayakāleṣu samatājñānaṃ pratilabdhaṃ tadbhāvanāśuddhito budhiprāptasyāpratiṣṭhitanirvāṇe niviṣṭaṃ samatājñānamiṣyate | mahāmaitrīkṛpābhyāṃ ca sarvakālānugaṃ matam | yathādhimokṣaṃ satvānāṃ buddhabimbanidarśakam || amsa_9.71 || mahāmaitrīkaruṇābhyāṃ sarvakālānugaṃ yathādhimokṣaṃ ca satvānāṃ buddhabimbanidarśakaṃ | yataḥ kecit satvās tathāgataṃ nīlavarṇaṃ paśyanti kecit pītavarṇam ity evamādi | pratyavekṣaṇakaṃ jñāne jñeyeṣv avyāhataṃ sadā | dhāraṇīnāṃ samādhīnāṃ nidhānopamam eva ca || amsa_9.72 || pariṣanmaṇḍale sarvavibhūtīnāṃ nidarśakam | sarvasaṃśayavicchedi mahādharmapravarṣakam || amsa_9.73 || pratyavekṣaṇakaṃ jñānaṃ yathāślokaṃ | kṛtyānuṣṭhānatājñānaṃ nirmāṇaiḥ sarvadhātuṣu | citrāprameyācintyaiś ca sarvasatvārthakārakam || amsa_9.74 || kṛtyānuṣṭhānajñānaṃ sarvalokadhātuṣu nirmāṇair nānāprakārair aprameyair acintyaiś ca sarvasatvārthakaraṃ | kṛtyaniṣpattibhir bhedaiḥ saṃkhyākṣetraiś ca sarvadā | acintyaṃ buddhanirmāṇaṃ vijñeyaṃ tac ca sarvathā || amsa_9.75 || tac ca buddhanirmāṇaṃ sadā sarvathā cācintyaṃ veditavyaṃ | kṛtyakriyābhedataḥ saṃkhyātakṣetrataś ca | dhāraṇāt samacittāc ca samyagdharmaprakāśanāt | kṛtyānuṣṭhānataś caiva caturjñānasamudbhavaḥ || amsa_9.76 || tatra dhāraṇāt śrutānāṃ dharmāṇāṃ | samacittatā sarvasatveṣv ātmaparasamatayā | śeṣaṃ gatārthaṃ | buddhānekatvāpṛthaktve ślokaḥ | gotrabhedād avaiyarthyāt sākalyād apy anāditaḥ | abhedān naikabuddhatvaṃ bahutvaṃ cāmalāśraye || amsa_9.77 || eka eva buddha ity etann eṣyate | kiṃ kāraṇaṃ | gotrabhedāt | anantā hi buddhagotrāḥ satvāḥ | tatraika evābhisaṃbuddho nānye 'bhisaṃbhotsyanta iti | kuta etat | puṇyajñānasaṃbhāravaiyarthyaṃ ca syād anyeṣāṃ bodhisatvānām anabhisaṃbodhān na ca yuktaṃ vaiyarthyaṃ | tasmād avaiyarthyād api naika eva buddhaḥ satvārthakriyāsākalyaṃ ca na syāt | buddhasya buddhatve kasyacit apratiṣṭhāpanād etac ca na yuktaṃ | na ca kaścid ādibuddho 'sti vinā saṃbhāreṇa buddhatvāyogād vinā cānyena buddhena saṃsthānāyogād ity anāditvād apy eko buddho na yuktaḥ | bahutvam api neṣyate buddhānāṃ dharmakāyasyābhedād anāsrave dhātau | buddhatvopāyapraveśe catvāraḥ ślokāḥ | yā 'vidyamānatā saiva paramā vidyamānatā | sarvathā 'nupalambhaś ca upalambhaḥ paro mataḥ || amsa_9.78 || yā parikalpitena svabhāvenāvidyamānatā saiva paramā vidyamānatā pariniṣpannena svabhāvena | yaś ca sarvathā 'nupalambhaḥ parikalpitasya svabhāvasya sa eva parama upalambhaḥ pariniṣpannasvabhāvasya | bhāvanā paramā ceṣṭā bhāvanām avipaśyatām | pratilambhaḥ paraś ceṣṭaḥ pratilambhaṃ ca paśyatām || amsa_9.79 || saiva paramā bhāvanā yo bhāvanāyā anupalambhaḥ | sa eva paramaḥ pratilambho yaḥ pratilambhānupalambhaḥ | paśyatāṃ gurutvaṃ tāṃ dīrghaṃ nimittaṃ vīryam ātmanaḥ | mānināṃ bodhisatvānāṃ dūre bodhir nirūpyate || amsa_9.80 || ye ca gurutvaṃ bahutvaṃ paśyanti adbhutadharmayuktaṃ | dīrghaṃ ca kālaṃ paśyanti tatsamudāgamāya | nimittaṃ na paśyanti cittālambanaṃ | ātmanaś ca vīryaṃ vayam ārabdhavīryā (msa 59) buddhatvaṃ prāpsyāma iti | teṣām evaṃ mānināṃ bodhisatvānām aupalambhikatvāt dūre bodhir nirūpyate | paśyatām kalpanāmātraṃ sarvam etad yathoditaṃ | akalpabodhisatvānāṃ prāptā bodhir nirūpyate || amsa_9.81 || kalpanāmātraṃ tv etat sarvam iti paśyatāṃ tasyāpi kalpanāmātrasyāvikalpanād akalpabodhisatvānām anutpattikadharmakṣāntilābhāvasthāyām arthataḥ prāptaiva bodhir ity ucyate | buddhānām anyonya naikakāryatve catvāraḥ ślokāḥ | bhinnāśrayā bhinnajalāś ca nadyaḥ alpodakāḥ kṛtyapṛthaktvakāryāḥ | jalāśritaprāṇitanūpabhogyā bhavanti pātālamasaṃpraviṣṭāḥ || amsa_9.82 || samudraviṣṭāś ca bhavanti sarvā ekāśrayā ekamahājalāś ca | miśraikakāryāś ca mahopabhogyā jalāśritaprāṇigaṇasya nityam || amsa_9.83 || bhinnāśrayā bhinnamatāś ca dhīrāḥ svalpāvabodhāḥ pṛthagātmakṛtyāḥ | parīttasatvārthasadopabhogyā bhavanti buddhatvam asaṃpraviṣṭāḥ || amsa_9.84 || buddhatvaviṣṭāś ca bhavanti sarve ekāśrayā ekamahāvabodhāḥ | miśrekakāryāś ca mahopabhogyāḥ sadā mahāsatvagaṇasya te hi || amsa_9.85 || tatra bhinnāśraya nadyaḥ svabhājanabhedāt | kṛtyapṛthaktvakāryāḥ pṛthaktvena kṛtyakaraṇāt | tanūpabhogyā ity alpānām upabhogyāḥ | śeṣaṃ gatārthaṃ | buddhatvaprotsahane ślokaḥ | iti nirupamaśukladharmayogād hitasukhahetutayā ca buddhabhūmeḥ | śubhaparamasukhākṣayākaratvāt śubhamatir arhati bodhicittam āptum || amsa_9.86 || nirupamaśulkadharmayogāt svārthasaṃpattitaḥ | hitasukhahetutvāc ca buddhatvasya parārthasaṃpattiḥ | anavadyotkṛṣṭākṣayasukhākaratvāc ca sukhavihāro viśeṣataḥ | buddhimān ahīnabodhicittam ādātuṃ tatpraṇidhānaparigrahāt | mahāyānasūtrālaṃkāre bodhyadhikāro navamaḥ chapitre x daśamo 'dhikāraḥ uddānam ādiḥ siddhiḥ śaraṇaṃ gotraṃ citte tathaiva cotpādaḥ | svaparārthas tatvārthaḥ prabhāvaparipākabodhiś ca || amsa_10.1 || eṣa ca bodhyadhikāra ādim ārabhya yāvat bodhipaṭalānusāreṇānugantavyaḥ | adhimuktiprabhedalakṣaṇavibhāge ślokau | jātājātā grāhikā grāhyabhūtā mitrādāttā svātmato bhrāntikā ca | abhrāntānyā āmukhā naiva cānyā ghoṣācārā caiṣikā cekṣikā ca || amsa_10.2 || jātā atītapratyutpannā | ajātā anāgatā | grāhikā ādhyātmikī yayālambanam adhimucyate | grāhyabhūtā bāhyā yānālambanatvenādhimucyate | mitrādāttā audārikī | svātmataḥ sūkṣmā | bhrāntikā hīnā viparītādhimokṣāt | abhrāntikā praśāntā | āmukhā antike samavahitapratyayatvāt | anāmukhā dūre viparyayāt | ghoṣācārā śrutamayī | eṣikā cintāmayī | īkṣikā bhāvanāmayī pratyavekṣaṇāt | hāryā kīrṇā 'vyāvakīrṇā vipakṣair hīnodārā āvṛtā 'nāvṛtā ca | yuktā 'yuktā saṃbhṛtā 'saṃbhṛtā ca gāḍhaṃ viṣṭā dūragā cādhimuktiḥ || amsa_10.3 || hāryā mṛdvī | vyavakīrṇā madhyā | avyavakīrṇā vipakṣair adhimātrā | hīnā'nyayāne | udārā mahāyāne | āvṛtā sāvaraṇā viśeṣagamanāya | anāvṛtā nirāvaraṇā | yuktā sātatyasatkṛtyaprayogāt | ayuktā tadvirahitā | saṃbhṛtādhigamayogyā | (msa 51) asaṃbhṛtā viparyayāt | gāḍhaṃ viṣṭā bhūmipraviṣṭā | dūragā pariśiṣṭāsu bhūmiṣu | adhimuktiparipanthe trayaḥ ślokāḥ | amanaskārabāhulyaṃ kauśīdyaṃ yogavibhramaḥ | kumitraṃ śubhadaurbālyam ayoniśomanaskriyā || amsa_10.4 || jātāyā amanasikārabāhulyaṃ paripanthaḥ | ajātāyāḥ kauśīdyaṃ grāhyagrāhakabhūtāyā yogavibhramas tathaivābhiniveśāt | mitrādāttāyāḥ kumitraṃ viparītagrāhaṇāt | svātmato 'dhimukteḥ kuśalamūladaurbalyaṃ | abhrāntāyā ayoniśo amanasikāraḥ paripanthas tadvirodhitvāt | pramādo 'lpaśrutatvaṃ ca śrutacintālpatuṣṭatā | śamamātrābhimānaś ca tathā 'parijayo mataḥ || amsa_10.5 || āmukhāyāḥ pramādas tasyā apramādakṛtatvāt | ghoṣācārāyā alpaśrutatvaṃ nītārthasūtrāntāśravaṇāt | eṣikāyāḥ śrutamātrasaṃtuṣṭatvam alpacintāsaṃtuṣṭatvaṃ ca | īkṣikāyāś cintāmātrasaṃtuṣṭatvaṃ śamathamātrābhimānaś ca | hāryāvyavakīrṇayor aparijayaḥ paripanthaḥ | anudvegas tathodvega āvṛtiś cāpy ayuktatā | asaṃbhṛtiś ca vijñeyā'dhimuktiparipanthatā || amsa_10.6 || hīnāyā anudvegaḥ saṃsārāt | udārāyā udvegaḥ | anāvṛtāyāś cāvṛttiḥ | yuktāyā ayuktatā | saṃbhṛtāyā asaṃbhṛtiḥ paripanthaḥ | adhimuktāv anuśaṃse pañca ślokāḥ | puṇyaṃ mahadakaukṛtyaṃ saumanasyaṃ sukhaṃ mahat | avipraṇāśaḥ sthairyaṃ ca viśeṣagamanaṃ tathā || amsa_10.7 || dharmābhisamayaś cātha svaparārthāptir uttamā | kṣiprābhijñatvam ete hi anuśaṃsādhimuktitaḥ || amsa_10.8 || jātāyāṃ pratyutpannāyāṃ puṇyaṃ mahat | atītāyām akaukṛtyam avipratisārāt | grāhikāyāṃ grāhyabhūtāyāṃ ca mahatsaumanasyaṃ samādhiyogāt | kalyāṇamitrajanitāyām avipraṇāśaḥ | svayam adhimuktau sthairyaṃ | bhrāntikāyāmāmukhāyāṃ śrutamayādikāyāṃ ca yāvat madhyāyāṃ viśeṣagamanaṃ | adhimātrāyāṃ dharmābhisamayaḥ | hīnāyāṃ svārthaprāptiḥ | udārāyāṃ parārthaprāptiḥ paramā | anāvṛtayuktasaṃbhṛtādiṣu śulkapakṣāsu kṣiprābhijñatvam anuśaṃsaḥ | kāmināṃ sā śvasadṛśī kūrmaprakhyā samādhinām | bhṛtyopamā svārthināṃ sā rājaprakhyā parārthinām || amsa_10.9 || yathā śvā duḥkhārtaḥ satatam avitṛptaḥ kṣudhitako yathā kūrmaś cāsau jalavivarake saṃkucitakaḥ | yathā bhṛtyo nityam upacakitamūrtir vicarati | yathā rājā rājñāṃ viṣaye vaśavartī viharati | tathā kāmisthātṛsvaparajanakṛtyārtham udite viśeṣo vijñeyaḥ satatam adhimuktayā vividhayā | mahāyāne tasya vidhivad iha matvā paramatāṃ bhṛśaṃ tasmin dhīraḥ satatam iha tām eva vṛṇuyāt || amsa_10.10 || api khalu kāminām adhimuktiḥ śvasadṛśī laukikasamādhigatānāṃ kūrmaprakhyā svārthavatāṃ bhṛtyopamā | rājaprakhyā parārthavatāṃ | etam evārthaṃ pareṇopapādya mahāyānādhimuktau samādāpayati | adhimuktilayapratiṣedhe ślokāḥ | manuṣaṣya bhūtāḥ saṃbodhiṃ prāpnuvanti pratikṣaṇam | aprameyā yataḥ satvā layaṃ nāto 'dhivāsayet || amsa_10.11 || tribhiḥ kāraṇair layo na yuktaḥ | yato manuṣabhūtā bodhiṃ prāpnuvanti | nityaṃ prāpnuvanti | aprameyāś ca prāpnuvanti | adhimuktipuṇyaviśeṣaṇe dvau ślokau | yathā puṇyaṃ prasavate pareṣāṃ bhojanaṃ dadat | na tu svayaṃ sa bhuñjānas tathā puṇyamahodayaḥ || amsa_10.12 || sūtrokto labhyate dharmāt parārthāśrayadeśitāt | na tu svārthāśrayād dharmād deśitād upalabhyate || amsa_10.13 || yathā bhojanaṃ dadataḥ puṇyam utpadyate parārthādhikārāt | na tu svayaṃ bhuñjānasya svārthādhikārāt | evaṃ parārthāśrayadeśitāt mahāyānadharmāt teṣu teṣu sūtreṣūktaḥ puṇyodayo mahāṃl labhyate | na tu svārthāśrayadeśitāt śrāvakayānadharmāt | adhimuktiphalaparigrahe ślokaḥ | iti vipulagatau mahoghamahāryadharme janiya sadā matimān mahādhimuktim | vipulasatatapuṇyatadvivṛddhiṃ vrajati guṇair asamair mahātmatāṃ ca || amsa_10.14 || yatra yādṛśyādhimuktyā yo yatphalaṃ parigṛhlāti | vistīrṇe mahāyānadharme 'pariṇīyayodārādhimuktyā matimān trividhaṃ phalaṃ parigṛhṇāti | vipulapuṇyavṛddhiṃ tasyā evādhimukter vṛddhiṃ taddhetukāṃ cātulyaguṇamahātmatāṃ buddhatvaṃ | mahāyānasūtrālaṃkāre adhimuktyadhikāro daśamaḥ chapitre xi ekādaśo 'dhikāraḥ dharmaparyeṣṭyadhikāre ālambanaparyeṣṭau catvāraḥ ślokāḥ piṭakatrayaṃ dvayaṃ vā saṃgrahataḥ kāraṇair navabhir iṣṭam | vāsanabodhanaśamanaprativedhais tad vimocayati || amsa_11.1 || piṭakatrayaṃ sūtravinayābhidharmāḥ | tad eva trayaṃ hīnayānāgrayānabhedena dvayaṃ bhavati | śrāvakapiṭakaṃ bodhisatvapiṭakaṃ ca | tatpunas trayaṃ dvayaṃ vā kenārthena piṭakam ity āha | saṃgrahataḥ sarvajñeyārthasaṃgrahād veditavyaṃ | kena kāraṇena trayaṃ | navabhiḥ kāraṇair vicikitsāpratipakṣeṇa sūtraṃ yo yatrārthe saṃśayitas tasya tanniścayārthaṃ deśanāt | antadvayānuyogapratipakṣeṇa vinayaḥ sāvadyaparibhogapratiṣedhataḥ kāmasukhallikānuyogāntasyānavadyaparibhogānujñānata ātmaklamathānuyogāntasya | svayaṃdṛṣṭiparāmarṣapratipakṣeṇābhidharmo 'viparītadharmalakṣaṇābhidyotanāt | (msa 54) punaḥ śikṣātrayadeśanā sūtreṇa adhiśīlādhicittasaṃpādanatā vinayena śīlavato 'vipratisārādavipratisāreṇa samādhilābhāt | adhiprajñāsaṃpādanābhidharmeṇāviparītārthapravicayāt | punar dharmārthadeśanā sūtreṇa | dharmārthaniṣpattirvinayena kleśavinayasaṃyuktasasya tayoḥ prativedhāt | dharmārthasāṃkathyaviniścayakauśalyam abhidharmeṇeti | ebhir nabhiḥ kāraṇaiḥ piṭakatrayam iṣṭaṃ | tac ca saṃsārād vimocanārthaṃ | kathaṃ punas tad vimocayati | vāsanabodhaśamanaprativedhais tad vimocayati | śrutena cittavāsanataḥ | cintayā bodhanataḥ | bhāvanayā śamathena śamanataḥ | vipaśyanayā prativedhataḥ | sūtrābhidharmavinayāś caturvidhārthā matāḥ samāsena | teṣāṃ jñānād dhīmān sarvākārajñatām eti || amsa_11.2 || te ca sūtravinayābhidharmāḥ pratyekaṃ caturvidhārthāḥ samāsatas teṣāṃ jñānād bodhisatvaḥ sarvajñatāṃ prāpnoti | śrāvakas tv ekasyā api gāthāyā artham ājñāyāsravakṣyaṃ prāpnoti | āśrayato lakṣaṇato dharmād arthāc ca sūcanāt sūtram | abhimukhato 'thābhīkṣṇyād abhibhavagatito 'bhidharmaś ca || amsa_11.3 || kathaṃ pratyekaṃ caturvidhārthaḥ | āśrayakṣaṇadharmārthasūcanāt sūtraṃ | tatrāśrayo yatra deśe deśitaṃ yena yasmai ca | lakṣaṇaṃ saṃvṛtisatyalakṣaṇaṃ paramārthasatyalakṣaṇaṃ ca | dharmāḥ skandhāyatanadhātvāhārapratītyasamutpādādayaḥ | artho 'nusaṃdhiḥ | abhimukhatvād abhīkṣṇatvād abhibhavanād abhigamanāc cābhidharmo veditavyaḥ | nirvāṇābhimukho dharmo 'bhidharmaḥ satyabodhipakṣavimokṣamukhādideśanāt | abhīkṣṇaṃ dharmo 'bhidharma ekaikasya dharmasya rūpyarūpisanidarśanādiprabhedena bahulanirdeśāt | abhibhavatīty abhidharmaḥ parapravādābhibhavanād vivādādhikaraṇādibhiḥ | abhigamyate sūtrārtha etenety abhidharmaḥ | āpatter utthānād vyutthānān niḥsṛteś ca vinayatvam | pudgalataḥ prajñapteḥ pravibhāgaviniścayāc caiva || amsa_11.4 || āpattitaḥ samutthānato vyutthānato niḥsaraṇataś ca veditavyaḥ | tatrāpattiḥ (msa 55) pañcāpattinikāyāḥ | samutthānam āpattīnām ajñānāt pramādāt kleśaprācuryādanādarāc ca | vyutthānam āśayato na daṇḍakarmataḥ | niḥsaraṇaṃ saptavidhaṃ | pratideśanā | abhyupagamaḥ śikṣādattakādīnāṃ daṇḍakarmaṇaḥ | samavadyotaḥ prajñapte śikṣāpade punaḥ paryāyeṇa | ajñānāt prasrabdhiḥ samagreṇa saṃghena śikṣāpadastha pratiprasrambhaṇāt | āśrayaparivṛttir bhikṣubhikṣuṇyoḥ strīpuruṣavyañjanaparivartanād asādhāraṇā vedāpattiḥ | bhūtapratyavekṣā dharmoddānākaraiḥ pratyavekṣāviśeṣaḥ | dharmatāpratilambhaś ca satyadarśanena kṣudrānukṣudrāpannābhāve dharmapratilambhāt | punaś caturvidhenārthena vinayo veditavyaḥ | pudgalato yam āgamya śikṣā prajñapyate | prajñaptito yadā 'rocite pudgalāparādhe śāstā saṃnipātya saṃghaśikṣāṃ prajñāpayati | pravibhāgato yaḥ prajñapte śikṣāpade tad uddeśasya vibhāgaḥ | viniścayataś ca tatrāpattiḥ kathaṃ bhavaty anāpattir veti nirdhāraṇāt | ālambanalābhaparyeṣṭau trayaḥ ślokāḥ | ālambanaṃ mato dharmaḥ ādhyātmaṃ bāhyakaṃ dvayam | lābho dvayor dvayārthena dvayoś cānupalambhataḥ || amsa_11.5 || ..... bāhyam ādhyātmikaṃ bāhyaṃ ca | tatra grāhakabhūtaṃ kāyādikamādhyātmikaṃ grāhyabhūtaṃ bāhyaṃ tayor eva tathatādvayaṃ | tatra dvayor ādhyātmikabāhyayor ālambanayor dvayārthena lābho yathākramaṃ | yadi grāhyārthād grāhakārtham abhinnaṃ paśyati grāhakārthāc ca grāhyārthaṃ dvayasya punaḥ samastasyādhyātmikabāhyālambanasya tathatāyā lābhas tayor eva dvayor anupalambhād veditavyaḥ | manojalpair yathoktārthaprasannasya pradhāraṇāt | arthakhyānasya jalpāc ca nāmni sthānāc ca cetasaḥ || amsa_11.6 || dharmālambanalābhaḥ syāt tribhir jñānaiḥ śrutādibhiḥ | trividhālambanalābhaś ca pūrvoktas tat samāśritaḥ || amsa_11.7 || dharmālambanalābhaḥ punas tribhir jñānair bhavati śrutacintābhāvanāmayaiḥ | tatra samāhitena cetasā manojalpair yathoktārthaprasannasya tatpradhāraṇāt | śrutamayena jñānena tallābhaḥ manojalpair iti saṃkalpaiḥ | prasannasyety adhimuktasya niścitasya | pradhāraṇād iti pravicayāt | jalpād arthakhyānasya pradhāraṇāc cintāmayena tallābhaḥ | yadi manojalpād evāyam arthaḥ khyātīti paśyati nānyan manojalpād yathoktaṃ dvayālambanalābhe | cittasya nāmni sthānāt bhāvanāmayena jñānena tallābho veditavyo dvayānupalambhād yathoktaṃ dvayālambanalābhe | ata eva ca sa pūrvoktas trividhālambanalābho dharmālambanalābhasaṃniśrito veditavyaḥ | manasikāraparyeṣṭau pañca ślokāḥ | tridhātukaḥ kṛtyakaraḥ sasaṃbādhāśrayo 'paraḥ | adhimuktiniveśī ca tīvracchandakaro 'paraḥ || amsa_11.8 || hīnapūrṇāśrayo dvedhā sajalpo 'jalpa eva ca | jñānena saṃprayuktaś ca yogopaniṣadātmakaḥ || amsa_11.9 || saṃbhinnālambanaś cāsau vibhinnālambanaḥ sa ca | pañcadhā saptadhā caiva parijñā pañcadhā 'sya ca || amsa_11.10 || catvāraḥ saptatriṃśac ca ākārā bhāvanāgatāḥ | mārgadvayasvabhāvo 'sau dvyanuśaṃsaḥ pratīcchakaḥ || amsa_11.11 || prayogī vaśavartī ca parītto vipulātmakaḥ | yogināṃ hi manaskāra eṣa sarvātmako mataḥ || amsa_11.12 || aṣṭādaśavidho manaskāraḥ | dhātuniyataḥ kṛtyakara āśrayavibhakto 'dhimuktiniveśakaś cchandajanakaḥ samādhisaṃniśrito jñānasaṃprayuktaḥ saṃbhinnālambano vibhinnālambanaḥ parijñāniyato bhāvanākārapraviṣṭaḥ śamathavipaśyanāmārgasvabhāvo 'nuśaṃsamanaskāraḥ pratīcchakaḥ prāyogikamanaskāro vaśavartimanaskāraḥ parīttamanaskāro vipulamanaskāraś ca | tatra dhātuniyato yaḥ śrāvakādigotraniyataḥ | kṛtyakaro yaḥ saṃbhṛtasaṃbhārasya | āśrayavibhakto yaḥ sasaṃbādhagṛhasthāśrayo 'saṃbādhapravrajitāśrayaś ca | adhimuktiniveśako yo buddhānusmṛtisahagataḥ | cchandajanako (msa 57) yas tat saṃpratyayasahagataḥ | samādhisaṃniśrito yaḥ samantakamaulasamādhisahagataḥ savitarkasavicāramātrāvitarkāvicārasahagataś ca | jñānasaṃprayukto yo yogopaniṣad yogasahagataḥ sa punaryathākramaṃ śrutacintāmanyo bhāvanāmayaś ca | saṃbhinnālambanaḥ pañcavidhaḥ sūtroddānagāthānipātayāvadudgṛhītayāvaddeśitālambanaḥ | vibhinnālambanaḥ saptavidho nāmālambanaḥ padālambano vyañjanālambanaḥ pudgalanairātmyālambano dharmanairātmyālambano rūpidharmālambano 'rūpidharmālambanaś ca | tatra rūpidharmālambano yaḥ kāyālambanaḥ | arūpidharmālambano yo vedanācittadharmālambanaḥ | parijñāniyato yaḥ parijñeye vastuni parijñeye 'rthe parijñāyāṃ parijñāphale tatpravedanāyāṃ ca | tatra parijñeyaṃ vastu duḥkhaṃ parijñeyo 'rthas tasyaivānityaduḥkhaśūnyānātmatā | parijñā mārgaḥ | parijñāphalaṃ vimuktiḥ | tatpravedanā vimuktijñānadarśanaṃ | bhāvanākārapraviṣṭaś caturākārabhāvanaḥ saptatriṃśadākārabhāvanaś ca | tatra caturākārabhāvanaḥ pudgalanairātmyākārabhāvano dharmanairātmyākārabhāvano darśanākārabhāvano jñānākārabhāvanaś ca | tatra saptatriṃśadākārabhāvanaḥ | aśubhākārabhāvano duḥkhākārabhāvano 'nityākārabhāvano 'nātmākārabhāvanaḥ smṛtyupasthāneṣu | pratilambhākārabhāvano nisevanākārabhāvano vinirdhāvanākārabhāvanaḥ pratipakṣākārabhāvanaḥ samyakprahāṇeṣu | saṃtuṣṭiprātipakṣikamanaskārabhāvano yadā cchandaṃ janayati | vikṣepasaṃśayaprātipakṣikamanaskārabhāvano yadā vyāyacchate vīryam ārabhate yathākramaṃ | auddhatyaprātipakṣikasamādhyākārabhāvano yadā cittaṃ pradadhāti | layaprātipakṣikasamādhyākārabhāvano yadā cittaṃ pragṛhṇāti | ete yathākramaṃ caturṣu ṛddhipādeṣu veditavyāḥ | sthitacittasya lokottarasaṃpattisaṃpratyayākārabhāvano yathā saṃpratyayākārabhāvana evaṃ vyavasāyākārabhāvano dharmāsaṃpramoṣākārabhāvanaś cittasthityākārabhāvanaḥ pravicayākārabhāvana indriyeṣu | eta eva pañca nirlikhitavipakṣamanaskārā baleṣu | saṃbodhisaṃprakhyānākārabhāvanas tatraiva vicayotsāhasaumanasyakarmaṇyatā cittasthitisamatākārabhāvanāḥ saptasaṃbodhyaṅgeṣu | prāptiniścayākārabhāvanaḥ parikarmabhūmisaṃrakṣaṇākārabhāvanaḥ parasaṃprāptyākārabhāvana āryakāntaśīlapraviṣṭākārabhāvanaḥ saṃlikhitavṛttisamudācārakārabhāvanaḥ pūrvaparibhāvitapratilabdhamārgābhyāsākārabhāvano dharmasthitinimittāsaṃpramoṣākārabhāvano 'nimittasthityāśrayaparivṛttyākārabhāvanaś ca mārgāṅgeṣu | śamathavipaśyanābhāvanāmārgasvabhāvayor na kaścin nirdeśaḥ | anuśaṃsamanaskāro dvividho dauṣṭhulyāpakarṣaṇo (msa 58) dṛṣṭinimittāpakarṣaṇaśca | pratīcchako yo dharmasrotasi buddhabodhisatvānām antikād avavādagrāhakaḥ | prāyogikamanaskāraḥ pañcavidhaḥ samādhigocare | saṃkhyopalakṣaṇaprāyogiko yena sūtrādiṣu nāmapadavyañjanasaṃkhyām upalakṣayate | vṛttyupalakṣaṇaprāyogiko yena dvividhāṃ vṛttim upalakṣayate parimāṇavṛttiṃ ca vyañjanānām aparimāṇavṛttiṃ ca nāmapadayoḥ | parikalpopalakṣaṇaprāyogiko yena dvayam upādāya dvayaparikalpam upalakṣayate | nāmaparikalpam upādāyārthaparikalpam arthaparikalpamupādāya nāmaparikalpam aparikalpam akṣaraṃ | kramopalakṣaṇaprāyogiko yena nāmagrahaṇapūrvikām arthagrahaṇapravṛttim upalakṣayate | prativedhaprāyogikaś ca | sa punar ekādaśavidho veditavya āgantukatvaprativedhataḥ saṃprakhyānanimittaprativedhato 'rthānupalambhaprativedhata upalambhānupalambhaprativedhato dharmadhātuprativedhataḥ pudgalanairātmyaprativedhato dharmanairātmyaprativedhato hīnāśayaprativedhata udāramāhātmyāśayaprativedhato yathādhigamadharmavyavasthānaprativedhato vyavasthāpitadharmaprativedhataś ca | vaśavartimanaskārasrividhaḥ āvaraṇasuviśuddhaḥ kleśajñeyāvaraṇasuviśuddho guṇābhinirhārasuviśuddhaś ca | dharmatatvaparyeṣṭau dvau ślokau | tatvaṃ yat satataṃ dvayena rahitaṃ bhrānteś ca saṃniśrayaḥ śakyaṃ naiva ca sarvathābhilapituṃ yañ cāprapañcātmakam | jñeyaṃ heyam atho viśodhyamamalaṃ yac ca prakṛtyā matam yasyākāśasuvarṇavārisadṛśī kleśād viśuddhirmatā || amsa_11.13 || satataṃ dvayena rahitaṃ tatvaṃ parikalpitaḥ svabhāvo grāhyagrāhakalakṣaṇenātyantamasatvāt | bhrānteḥ saṃniśrayaḥ paratantras tena tatparikalpanāt | anabhilāpyam aprapañcātmakaṃ ca pariniṣpannaḥ svabhāvaḥ | tatra prathamaṃ tatvaṃ parijñeyaṃ dvitīyaṃ praheyaṃ tṛtīyaṃ viśodhyaṃ cāgantukamalādviśuddhaṃ ca prakṛtyā yasya prakṛtyā viśuddhasyākāśasuvarṇavārisadṛśī kleśād viśuddhiḥ | na hy ākāśādīni prakṛtyā aśuddhāni | na cāgantukamalāpagamād eṣāṃ viśuddhir neṣyata iti | na khalu jagati tasmād vidyate kiṃcid anyaj jagad api tad aśeṣaṃ tatra saṃmūḍhabuddhi | katham ayam abhirūḍho lokamohaprakāro yadasadabhiniviṣṭaḥ satsamantād vihāya || amsa_11.14 || na khalu tasmād evaṃlakṣaṇād dharmadhātoḥ kiṃcit anyal loke vidyate dharmatāyā dharmasyābhinnatvāt | śeṣaṃ gatārthaṃ | tatve māyopamaparyeṣṭau pañcadaśa ślokāḥ | yathā māyā tathā'bhūtaparikalpo nirucyate | yathā māyākṛtaṃ tadvat dvayabhrāntirnirucyate || amsa_11.15 || yathā māyā yantraparigṛhītaṃ bhrāntinimittaṃ kāṣṭhaloṣṭādikaṃ tathābhūtaparikalpaḥ paratantraḥ svabhāvo veditavyaḥ | yathā māyākṛtaṃ tasyāṃ māyāyāṃ hastyaśvasuvarṇādyākṛtis tadbhāvena pratibhāsitā tathā tasminn abhūtaparikalpe dvayabhrāntirgrāhyagrāhakatvena pratibhāsitā parikalpitasvabhāvākārā veditavyā | yathā tasmin na tadbhāvaḥ paramārthas tatheṣyate | yathā tasyopalabdhis tu tathā saṃvṛtisatyatā || amsa_11.16 || yathā tasmin na tadbhāvo māyākṛte hastitvādyabhāvas tathā tasmin paratantre paramārtha iṣyate parikalpitasya dvayalakṣaṇasyābhāvaḥ | yathā tasya māyākṛtasya hastyādibhāvenopalabdhis tathābhūtaparikalpasya saṃvṛtisatyatopalabdhiḥ | tadabhāve yathā vyaktis tannimittasya labhyate | tathāśrayaparāvṛttāv asatkalpasya labhyate || amsa_11.17 || yathā māyākṛtyasyābhāve tasya nimittasya kāṣṭhādikasya vyaktir bhūtārthopalabhyate tathāśrayaparāvṛttau dvayabhrāntyabhāvād abhūtaparikalpasya bhūto 'rtha upalabhyate | tannimitte yathā loko hy abhrāntaḥ kāmataś caret | parāvṛttāv aparyas taḥ kāmacārī tathā patiḥ yatiḥ || amsa_11.18 || yathā tannimitte kāṣṭhādāv abhrānto lokaḥ kāmataś carati svatantras tathā 'śrayaparāvṛttvaparyasta āryaḥ kāmacārī bhavati svatantraḥ | tadākṛtiś ca tatrāsti tadbhāvaś ca na vidyate | tasmād astitvanāstitvaṃ māyādiṣu vidhīyate || amsa_11.19 || eṣa śloko gatārthaḥ na bhāvas tatra cābhāvo nābhāvo bhāva eva ca | bhāvābhāvāviśeṣaś ca māyādiṣu vidhīyate || amsa_11.20 || na bhāvas tatra cābhāvo yas tadākṛtibhāvo nāsau na bhāvaḥ | nābhāvo bhāva eva ca yo hastitvādyabhāvo nāsau na bhāvaḥ | tayoś ca bhāvābhāvayor aviśeṣo māyādiṣu vidhīyate | ya eva hi tatra tadākṛtibhāvaḥ | sa eva hastitvādyabhāvaḥ | ya eva hastitvādyabhāvaḥ sa eva tadākṛtibhāvaḥ | tathā dvayābhatātrāsti tadbhāvaś ca na vidyate | tasmād astitvanāstitvaṃ rūpādiṣu vidhīyate || amsa_11.21 || tathā 'trābhūtaparikalpe dvayābhāsatāsti dvayabhāvaś ca nāsti | tasmād astitvanāstitvaṃ rūpādiṣu vidhīyate 'bhūtaparikalpasvabhāveṣu | na bhāvas tatra cābhāvo nābhāvo bhāva eva ca | bhāvābhāvāviśeṣaś ca rūpādiṣu vidhīyate || amsa_11.22 || na bhāvas tatra cābhāvaḥ | yā dvayābhāsatā | nābhāvo bhāva eva ca | yā dvayatā nāstitā | bhāvābhāvāviśeṣaś ca rūpādiṣu vidhīyate | ya eva hi ābhāsatāyā bhāvaḥ sa eva dvayasyābhāva iti | samāropāpavādābhapratiṣedhārtham iṣyate | hīnayānena yānasya pratiṣedhārtham eva ca || amsa_11.23 || kim arthaṃ punar ayaṃ bhāvābhāvayor aikāntikatvam aviśeṣaś ceṣyate | yathākramaṃ | samāropāpavādābhapratiṣedhārtham iṣyate | hīnayānagamanapratiṣedhārthaṃ ca | abhāvasya hy abhāvatvaṃ viditvā samāropaṃ na karoti | bhāvasya bhāvatvaṃ viditvāpavādaṃ na karoti | tayoś cāviśeṣaṃ viditvā na bhāvād udvijayate tasmān na hīnayānena niryāti | bhrānter nimittaṃ bhrāntiś ca rūpavijñaptir iṣyate | arūpiṇī ca vijñaptir abhāvāt syān na cetarā || amsa_11.24 || rūpabhrānter yā nimittavijñaptiḥ sā rūpavijñaptir iṣyate rūpākhyā | sā tu (msa 61) rūpabhrāntir arūpiṇī vijñaptiḥ | abhāvād rūpāvijñapter itarāpi na syād arūpiṇī vijñaptiḥ | kāraṇābhāvāt | māyāhastyākṛtigrāhabhrānter dvayam udāhṛtam | dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate || amsa_11.25 || bimbasaṃkalikāgrāhabhrānter dvayam udāhṛtam | dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate || amsa_11.26 || māyāhastyākṛtigrāhyabhrāntito dvayam udāhṛtaṃ | grāhyaṃ grāhakaṃ ca tatra yathā nāsti dvayaṃ caivopalabhyate | pratibimbaṃ saṃkalikāṃ ca manasikurvataḥ tadgrāhabhrānter dvayam udāhṛtaṃ pūrvavat | tathā bhāvāt tathābhāvād bhāvābhāvaviśeṣataḥ | sadasanto 'tha māyābhā ye dharmā bhrāntilakṣaṇāḥ || amsa_11.27 || ye dharmā bhrāntilakṣaṇā vipakṣasvabhāvās te sadasanto māyopamāś ca | kiṃ kāraṇaṃ | santas tathā bhāvād abhūtaparikalpatvena | asantas tathā 'bhāvāt grāhyagrāhakatvena | tayoś ca bhāvābhāvayor aviśiṣṭatvāt santo 'pya santo 'pi māyāpi caivaṃlakṣaṇās tasmān māyopamāḥ | tathā 'bhāvāt tathā '; bhāvāt tathā 'bhāvād alakṣaṇāḥ | māyopamāś ca nirdiṣṭā ye dharmāḥ prātipakṣikāḥ || amsa_11.28 || ye 'pi prātipakṣikā dharmā buddhenopadiṣṭāḥ smṛtyupasthānādayas te 'pyalakṣaṇā māyāś ca nirdiṣṭāḥ | kiṃ kāraṇaṃ tathā 'bhāvād yathā bālair gṛhyante | tathā 'bhāvād yathā deśitāḥ | tathā 'bhāvād yathā saṃdarśitā buddhena garbhāvakramaṇajanmābhiniṣkramaṇābhisaṃbodhyādayaḥ | evam alakṣaṇā avidyamānāś ca khyānti tasmān māyopamāḥ | māyārājaiva cānyena māyārājñā parājitaḥ | ye sarvadharmān paśyanti nirmārās te jinātmajāḥ || amsa_11.29 || ye prātipakṣikā dharmās te māyārājasthānīyāḥ saṃkleśaprahāṇe vyavadānādhipatyāt | ye 'pi sāṃkleśikā dharmās te 'pi rājasthānīyāḥ saṃkleśanirvṛttāv ādhipatyāt | atas taiḥ prātipakṣikaiḥ saṃkleśaparājayo māyārājñeva rājñaḥ parājayo draṣṭavyaḥ | tajjñānāc ca bodhisatvā nirmānāḥ] bhavanti ubhayapakṣe | aupamyārthe ślokaḥ | māyāsvapnamarīcibimbasadṛśāḥ prodbhāsaśrutkopamā vijñeyodakacandrabimbasadṛśā nirmāṇatulyāḥ punaḥ | ṣaṭ ṣaṭ dvau ca punaś ca ṣaṭ dvayamatā ekaikaśaś ca trayaḥ saṃskārāḥ khalu tatra tatra kathitā buddhair vibuddhottamaiḥ || amsa_11.30 || yat tūktaṃ bhagavatā māyopamā dharmā yāvan nirmāṇopamā iti | tatra māyopamā dharmāḥ ṣaḍādhyātmikāny āyatanāni | asaty ātmajīvāditve tathā prakhyānāt | svapnopamāḥ ṣaṭ bāhyāny āyatanāni tadupabhogasyāvastukatvāt | marīcikopamau dvau dharmo cittaṃ caitasikāś ca bhrāntikaratvāt | pratibimbopamāḥ punaḥ ṣaḍ evādhyātmikāny āyatanāni pūrvakarmapratibimbatvāt | pratibhāsopamāḥ ṣaḍ eva bāhyāny āyatanāny ādhyātmikānām āyatanānāṃ chāyābhūtatvāt tadādhipatyotpattitaḥ | ṣaṭ dvayaṃ matāḥ ṣaṭ dvayamatāḥ | pratiśrutkopamā deśanādharmāḥ | udakacandrabimbopamāḥ samādhisaṃniśritā dharmāḥ samādher udakasthānīyatvād acchatayā | nirmāṇopamāḥ saṃcintyabhavopapattiparigrahe 'saṃkliṣṭasarvakriyāprayogatvāt | jñeyaparyeṣṭau ślokaḥ | abhūtakalpo na bhūto nābhūto 'kalpa eva ca | na kalpo nāpi cākalpaḥ sarvaṃ jñeyaṃ nirucyate || amsa_11.31 || abhūtakalpo yo na lokottarajñānānukūlaḥ kalpaḥ | na bhūto nābhūto yas tadanukūlo yāvan nirvedhabhāgīyaḥ | akalpas tathatā lokottaraṃ ca jñānaṃ | na kalpo (msa 63) nāpi cākalpo lokottarapṛṣṭhalabdhaṃ laukikaṃ jñānaṃ | etāvac ca sarvaṃ jñeyaṃ | saṃkleśavyavadānaparyeṣṭau ślokadvayaṃ | svadhātuto dvayābhāsāḥ sāvidyākleśavṛttayaḥ | vikalpāḥ saṃpravartante dvayadravyavivarjitāḥ || amsa_11.32 || svadhātuta iti bhāvāṅgād ālayavijñānataḥ | dvayābhāsā iti grāhyagrāhakābhāsāḥ | sahāvidyayā kleśaiś ca vṛttir eṣāṃ ta ime sāvidyākleśavṛttayaḥ | dvayadravyavivarjitā iti grāhyadravyeṇa grāhakadravyeṇa ca | evaṃ kleśaḥ paryeṣitavyaḥ | ālambanaviśeṣāptiḥ svadhātusthānayogataḥ | ta eva hy advayābhāsā vartante carmakāṇḍavat || amsa_11.33 || ālambanaviśeṣāptir iti yo dharmālambanalābhaḥ pūrvam uktaḥ | svadhātusthānayogata iti svadhātur vikalpānāṃ tathatā tatra sthānaṃ nāmni sthānāc cetasaḥ | yogata ity abhyāsāt | bhāvanāmārgeṇa ta eva vikalpā advayābhāsā vartante parāvṛttāśrayasya | carmavat kāṇḍavac ca | yathā hi kharatvāpagamāt tad eva carma mṛdu bhavati | agnisaṃtāpanayā tad eva kāṇḍaṃ ṛju bhavati | evaṃ śamathavipaśyanābhāvanābhyāṃ cetaḥprajñāvimuktilābhe parāvṛttāśrayasya ta eva vikalpā na punar dvayābhāsāḥ pravartante ity eva vyavadānaṃ paryeṣitavyaṃ | vijñaptimātratāparyeṣṭau dvau ślokau | cittaṃ dvayaprabhāsaṃ rāgādyābhāsam iṣyate tadvat | śraddhādyābhāsaṃ na tadanyo dharmaḥ kliṣṭakuśalo 'sti || amsa_11.34 || cittamātram eva dvayapratibhāsam iṣyate grāhyapratibhāsaṃ grāhakapratibhāsaṃ ca | tathā rāgādikleśābhāsaṃ tad eveṣyate | śraddhādikuśaladharmābhāsaṃ vā | na tu tadābhāsād anyaḥ kliṣṭo dharmo 'sti rāgādilakṣaṇaḥ kuśalo vā śraddhādilakṣaṇaḥ | yathā dvayapratibhāsād anyo na dvayalakṣaṇaḥ | iti cittaṃ citrābhāsaṃ citrākāraṃ pravartate || amsa_11.35 || tathābhāsābhāvābhāvo na tu dharmāṇāṃ mataḥ | tatra cittam eva vastu tac citrābhāsaṃ (msa 64) pravartate | paryāyeṇa rāgābhāsaṃ vā dveṣābhāsaṃ vā tadanyadharmābhāsaṃ vā | citrākāraṃ ca yugapat śraddhādyākāraṃ | bhāso bhāvābhāvaḥ kliṣṭakuśalāvasthe cetasi | na tu dharmāṇāṃ kuśalānāṃ tatpratibhāsavyatirekeṇa tallakṣaṇābhāvāt | lakṣaṇaparyeṣṭau ślokā aṣṭau | ekenoddeśaḥ śeṣair nirdeśaḥ | lakṣyaṃ ca lakṣaṇaṃ caiva lakṣaṇā ca prabhedataḥ | anugrahārthaṃ satvānāṃ saṃbuddhaiḥ saṃprakāśitā || amsa_11.36 || anenoddeśaḥ | sadṛṣṭikaṃ ca yaccittaṃ tatrāvasthāvikāritā | lakṣyam etat samāsena hy apramāṇaṃ prabhedataḥ || amsa_11.37 || tatra cittaṃ vijñānaṃ rūpaṃ ca | dṛṣṭiś caitasikā dharmāḥ | tatrāvasthā cittaviprayuktā dharmāḥ | avikāritā asaṃskṛtam ākāśādikaṃ tadvijñapter nityaṃ tathāpravṛtteḥ | ity etat samāsena pañcavidhaṃ lakṣyaṃ prabhedenāpramāṇaṃ | yathājalpārthasaṃjñāyā nimittaṃ tasya vāsanā | tasmād apy arthavikhyānaṃ parikalpitalakṣaṇaṃ || amsa_11.38 || lakṣaṇaṃ samāsena trividhaṃ parikalpitādilakṣaṇaṃ | tatra parikalpitalakṣaṇaṃ trividhaṃ yathājalpārthasaṃjñāyā nimittaṃ tasya jalpasya vāsanā tasmāc ca vāsanādyo 'rthaḥ khyāti avyavahārakuśalānāṃ vināpi yathājalpārthasaṃjñayā | tatra yathā 'bhilāpam arthasaṃjñā caitasikī yathājalpārthasaṃjñā | tasyā yad ālambanaṃ tannimittam evaṃ yac ca parikalpyate yataś ca kāraṇād vāsanatas tad ubhayaṃ parikalpitalakṣaṇamatrābhipretaṃ | yathā nāmārtham arthasya nāmnaḥ prakhyānatā ca yā | asaṃkalpanimittaṃ hi parikalpitalakṣaṇam || amsa_11.39 || aparaparyāyo yathā nāma cārthaś ca yathānāmārtham arthasya nāmnaś ca prakhyānatā yathānāmārthaprakhyānatā | yadi yathānāmārthaḥ khyāti yathārthaṃ vā nāma ity etad abhūtaparikalpālambanaṃ parikalpitalakṣaṇaṃ etāvad dhi parikalpyate yad uta nāma vā artho veti | trividhatrividhābhāso grāhyagrāhakalakṣaṇaḥ | abhūtaparikalpo hi paratantrasya lakṣaṇam || amsa_11.40 || trividhas trividhaś cābhāso 'syeti trividhatrividhābhāsaḥ | tatra trividhābhāsaḥ padābhāso 'rthābhāso dehābhāsaś ca | punas trividhābhāso manaudgrahavikalpābhāsaḥ | mano yat kliṣṭaṃ sarvadā | udgrahaḥ pañca vijñānakāyāḥ | vikalpo manovijñānaṃ | tatra prathamatrividhābhāso grāhyalakṣaṇaḥ | dvitīyo grāhakalakṣaṇaḥ | ity ayam abhūtaparikalpaḥ paratantrasya lakṣaṇaṃ | abhāvabhāvatā yā ca bhāvābhāvasamānatā | aśāntaśāntā 'kalpā ca pariniṣpannalakṣaṇam || amsa_11.41 || pariniṣpannalakṣaṇaṃ punas tathatā sā hy abhāvatā ca sarvadharmāṇāṃ parikalpitā nābhāvatā ca tadabhāvatvena bhāvāt | bhāvābhāvasamānatā ca tayor bhāvābhāvayor abhinnatvāt | aśāntā cāgantukair upakleśaiḥ śāntā ca prakṛtipariśaddhatvāt | avikalpā ca vikalpāgocaratvāt niṣprapañcatayā | etena trividhaṃ lakṣaṇaṃ tathatāyāḥ paridīpitaṃ svalakṣaṇaṃ kleśavyavadānalakṣaṇam avikalpalakṣaṇaṃ ca | uktaṃ trividhaṃ lakṣanāṃ | niṣpandadharmam ālambya yoniśo manasikriyā | cittasya dhātau sthānaṃ ca sadasattārthapaśyanā || amsa_11.42 || lakṣaṇā punaḥ pañcavidhā yogabhūmiḥ | ādhāra ādhānam ādarśa āloka āśrayaś ca | tatrādhāro niṣpandadharmo yo buddhenādhigamo deśitaḥ sa tasyādhigamasya niṣpandaḥ | ādhānaṃ yoniśo manaskāraḥ | ādarśaḥ cittasya dhātau sthānaṃ samādhir yad etat pūrvaṃ nāmni sthānam uktaṃ | ālokaḥ sadasatvenārthadarśanaṃ lokottarā prajñā tathā sac ca sato yathābhūtaṃ paśyaty asaccāsataḥ | āśraya āśrayaparāvṛttiḥ | samatāgamanaṃ tasminn āryagotraṃ hi nirmalam | samaṃ viśiṣṭam anyūnānadhikaṃ lakṣaṇā matā || amsa_11.43 || samatāgamanamanāsravadhātau āryagotre tadanyair āryaiḥ | tac ca nirmalam āryagotraṃ buddhānāṃ | samaṃ vimuktisamatayā śrāvakapratyekabuddhaiḥ | viśiṣṭaṃ pañcabhir viśeṣaiḥ | viśuddhiviśeṣeṇa savāsanakleśaviśuddhitaḥ | pariśuddhiviśeṣeṇa kṣetrapariśuddhitaḥ | kāyaviśeṣeṇa dharmakāyatayā | saṃbhogaviśeṣeṇa parṣanmaṇḍaleṣv avicchinnadharmasaṃbhogapravartanataḥ | karmaviśeṣeṇa ca tuṣitabhavanavāsādinirmāṇaiḥ satvārthakriyānuṣṭhānataḥ | na ca tasyonatvaṃ saṃkleśapakṣanirodhe nādhikatvaṃ vyavadānapakṣotpāda ity eṣā (msa 66) pañcavidhā yogabhūmir lakṣaṇā | tathā hi tallakṣyaṃ ca lakṣyate | vimuktiparyeṣṭau ṣaṭ ślokāḥ | padārthadehanirbhāsaparāvṛttir anāsravaḥ | dhātur bījaparāvṛtteḥ sa ca sarvatragāśrayaḥ || amsa_11.44 || bījaparāvṛtter ity ālayavijñānaparāvṛttitaḥ | padārthadehanirbhāsānāṃ vijñānānāṃ parāvṛttir anāsravo dhātur vimuktiḥ | sa ca sarvatragāśrayaḥ śrāvakapratyekabuddhagataḥ | caturdhā vaśitā vṛtter manasaś codgrahaś ca ca | vikalpasyāvikalpe hi kṣetre jñāne 'tha karmaṇi || amsa_11.45 || manasaś codgrahasya ca vikalpasya cāvṛtteḥ parāvṛtter ity arthaḥ | caturdhā vaśitā bhavati yathākramam avikalpe kṣetre jñānakarmaṇoś ca | acalāditribhūmau ca vaśitā sā caturvidhā | dvidhaikasyāṃ tadanyasyām ekaikā vaśitā matā || amsa_11.46 || sā ceyam acalādibhūmitraye caturdhā vaśitā veditavyā | ekasyām acalāyāṃ bhūmau dvividhā | avikalpe na cānabhisaṃskāranirvikalpatvāt | kṣetre ca buddhakṣetrapariśodhanāt | tadanyasyāṃ bhūmāv ekaikā vaśitā sādhumatyaṃ jñānavaśitā pratisaṃvidviśeṣalābhāt | dharmamedhāyāṃ karmaṇyabhijñākarmaṇām avyāghātāt | viditvā nairātmyaṃ dvividham iha dhīmān bhavagataṃ samaṃ tac ca jñātvā praviśati sa tatvaṃ grahaṇataḥ | tatas tatra sthānān manasa iha na khyāti tad api tadakhyānaṃ muktiḥ parama upalambhasya vigamaḥ || amsa_11.47 || aparo vimuktiparyāyaḥ | dvividhaṃ nairātmyaṃ viditvā bhavatrayagataṃ bodhisatvaḥ samaṃ tac ca jñātvā dvividhinair ātmyaṃ parikalpitapudgalābhāvāt parikalpitadharmābhāvāt na tu sarvathaivābhāvataḥ | tatvaṃ praviśati vijñaptimātratāṃ grahaṇato grahaṇamātram etad iti | tatas tatra tatvavijñaptimātrasthānān manasas tad api tatvaṃ na khyāti (msa 67) vijñaptimātraṃ | tadakhyānaṃ muktiḥ parama upalambhasya yo vigamaḥ pudgaladharmayor anupalambhāt | ādhāre saṃbhārād ādhāne sati hi nāmamātraṃ paśyan | paśyati hi nāmamātraṃ tatpaśyaṃs tac ca naiva paśyati bhūyaḥ || amsa_11.48 || aparaparyāyaḥ | ādhāra iti śrutau saṃbhārād iti saṃbhṛtasaṃbhārasya pūrvasaṃbhāralābhāt | ādhāne satīti yoniśomanaskāre nāmamātraṃ paśyann ity abhilāpamātram artharahitaṃ | paśyati hi nāmamātram iti vijñaptimātraṃ nāma arūpiṇaś catvāraḥ skandhā iti kṛtvā tatpaśyaṃs tad api bhūyo naiva paśyaty arthabhāve tadvijñaptyadarśanād ity ayam anupalambho vimuktiḥ | cittam etat sadauṣṭhulyam ātmadarśanapāśitam | pravartate nivṛttis tu tad adhyātmasthiter matā || amsa_11.49 || aparaprakāraś cittam etat sadauṣṭhulyaṃ pravartate janmasu | ātmadarśanapāśitam iti dauṣṭhulyakāraṇaṃ darśayati | dvividhenātmadarśanena pāśitamataḥ sadauṣṭhulyam iti | nivṛttis tu tad adhyātmasthiter iti tasya cittasya citta evāvasthānād ālambanānupalambhataḥ | niḥsvabhāvatāparyeṣṭau ślokadvayaṃ svayaṃ svenātmanā 'bhāvāt svabhāve cānavasthiteḥ | grāhavattadādabhāvāc ca niḥsvabhāvatvam iṣyate || amsa_11.50 || svayam abhāvān niḥsvabhāvatvaṃ dharmāṇāṃ pratyayādhīnatvāt | svenātmanā 'bhāvān niḥsvabhāvatvaṃ niruddhānāṃ punas tenātmanānutpatteḥ | svabhāva 'navasthitatvān niḥsvabhāvatvaṃ kṣaṇikatvād ity etattrividhaṃ niḥsvabhāvatvaṃ saṃskṛtalakṣaṇatrayānugaṃ veditavyaṃ | grāhavat tadabhāvāc ca niḥsvabhāvatvaṃ tadabhāvād iti svābhāvāt | yathā bālānāṃ svabhāvagrāho nityasukhaśacyāt to vā 'nyena vā parikalpitalakṣaṇena tathāsau svabhāvo nāsti tasmād api niḥsvabhāvatvaṃ dharmāṇām iṣyate | .... niḥsvabhāvatayā siddhā uttarottaraniśrayāḥ | anutpādo 'nirodhaś cādiśantiḥ parinirvṛtiḥ || amsa_11.51 || ...... niḥsvabhāvatayā 'nutpādādayaḥ | yo hi niḥsvabhāvaḥ so 'nutpanno yo 'nutpannaḥ so 'niruddho yo 'niruddhaḥ sa ādiśānto ya ādiśāntaḥ sa prakṛtiparinirvṛta ity evam uttarottaraniśrayair ebhir niḥsvabhāvatābhir niḥsvabhāvatayā 'nutpādādayaḥ siddhā bhavanti | anutpattidharmakṣāntiparyeṣṭāvāryā | ādau tatve 'nyatve svalakṣaṇe svayam athānyathābhāve | saṃkleśe 'tha viśeṣe kṣāntir anutpattidharmoktā || amsa_11.52 || aṣṭāsv anutpattidharmeṣu kṣāntir anutpattikadharmakṣāntiḥ | ādau saṃsārasya na hi tasyādyutpattir asti | tatve 'nyatve ca pūrvapaścimānāṃ na hi saṃsāre teṣām eva dharmāṇām utpattirye pūrvam utpannās tadbhāvenānutpatteḥ | na cānyeṣām apūrvaprakārānutpatteḥ | svalakṣaṇe parikalpitasya svabhāvasya na hi tasya kadācid utpattiḥ | svayamanutpattau paratantrasya | anyathābhāve pariniṣpannasya na hi tadanyathā bhāvasyotpattir asti | saṃkleśe prahīṇe na hi kṣayajñānalābhinaḥ sakleśasyotpattiṃ punaḥ paśyanti | viśeṣe buddhadharmakāyānāṃ na hi teṣāṃ viśeṣotpattir asti | ity eteṣv anutpattidharmeṣu kṣāntir anutpattidharmoktā | ekayānatāparyeṣṭau sapta ślokāḥ | dharma nairātmyamuktīnāṃ tulyatvāt gotrabhedataḥ | dvyāśayāpteś ca nirmāṇāt paryantād ekayānatā || amsa_11.53 || dharmatulyatvād ekayānatā śrāvakādīnāṃ dharmadhātor abhinnatvāt yātavyaṃ yānam iti kṛtvā nairātmyasya tulyatvād ekayānatā śrāvakādīnām ātmābhāvatāsāmānyād yātā yānam iti kṛtvā vimuktitulyatvād ekayānatā yāti yānam iti kṛtvā | gotrabhedād ekayānatā | aniyataśrāvakagotrāṇāṃ mahāyānena niryāṇād yānti tena yānam iti kṛtvā dvyāśayāpter ekayānatā buddhānāṃ ca sarvasatveṣv ātmāśayaprāpteḥ śrāvakāṇāṃ ca tadgotraniyatānāṃ pūrvaṃ bodhisaṃbhāracaritād anātmani baddhāśayaprāpter abhinnasaṃtānādhimokṣalābhato buddhānubhāvena tathāgatānugrahaviśeṣapradeśalābhāya ity ekatvāśayalābhenaikatvāt buddhatacchrāvakāṇām ekayānatā | nirmāṇād ekayānatā yathoktam anekaśatakṛtvo 'haṃ śrāvakayānena parinirvṛta iti vineyānām arthe tathā nirmāṇasaṃdarśanāt | paryantād apyekayānatā yataḥ pareṇa yātavyaṃ nāsti tadyānam iti kṛtvā | buddhatvam ekayānam evaṃ tatra tatra sūtre tena (msa 69) tanābhiprāyeṇaikayānatā veditavyā na tu yānatrayaṃ nāsti | kim arthaṃ punas tena tenābhiprāyeṇaikayānatā buddhair deśitā | ākarṣaṇārtham ekeṣām anyasaṃdhāraṇāya ca | deśitāniyatānāṃ hi saṃbuddhair ekayānatā || amsa_11.54 || ākarṣaṇārtham ekeṣām iti ye śrāvakagotrā aniyatāḥ | anyeṣāṃ ca saṃdhāraṇāya ye bodhisatvāgotrā aniyatāḥ | śrāvako 'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ | dṛṣṭārtho vītarāgaś cāvītarāgo 'pya sau mṛduḥ || amsa_11.55 || śrāvakaḥ punar aniyato dvividho veditavyaḥ | dṛṣṭārthayānaś ca yo dṛṣṭasatyo mahāyānena niryāti adṛṣṭārthayānaś ca yo na dṛṣṭasatyo mahāyānena niryāti | dṛṣṭārthaḥ punar vītarāgaś cāvītarāgaś ca kāmebhyaḥ | asau ca mṛdur dhandhagatiko veditavyaḥ | yo dṛṣṭārtho dvividha uktaḥ | tau ca labdhāryamārgasya bhaveṣu pariṇāmanāt | acintyapariṇāmikyā upapattyā samanvitau || amsa_11.56 || tau ca dṛṣṭārtho labdhasyāryamārgasya bhaveṣu pariṇāmanāt | acintyapariṇāmikyā upapattyā samanvāgatau veditavyau | acintyo hi tasyāryamārgasya pariṇāma upapattau tasmād acintyapariṇāmikī | praṇidhānavaśād eka upapattiṃ prapadyate | eko 'nāgāmitāyogān nirmāṇaiḥ pratipadyate || amsa_11.57 || tayoś caikaḥ praṇidhānavaśād upapattiṃ gṛhṇāti yatheṣṭaṃ yo na vītarāgaḥ | eko 'nāgāmitāyogabalena nirmāṇaiḥ | nirvāṇābhiratatvāc ca tau dhandhagatikau matau | punaḥ punaḥ svacittasya samudācārayogataḥ || amsa_11.58 || tau ca nirvāṇābhiratatvād ubhāv api dhandhagatikau matau ciratareṇābhisaṃbodhataḥ | svasya śrāvakacittasya nirvitsahagatasyābhīkṣṇaṃ samudācārāt | so 'kṛtārtho hy abuddhe ca jāto dhyānārtham udyataḥ | nirmāṇārthī tadāśritya parāṃ bodhim avāpnute || amsa_11.59 || yaḥ punar asāv avītarāgo dṛṣṭasatyaḥ so 'kṛtārthaḥ śaikṣo bhavan buddharahite kāle jāto dhyānārtham udyato bhavati nirmāṇārthī | tacca nirmāṇam āśritya krameṇa parāṃ bodhiṃ prāpnoti | tam avasthātrayasthaṃ saṃdhāyoktaṃ bhagavatā śrīmālāsūtre | śrāvako bhūtvā pratyekabuddho bhavati punaś ca buddha iti | agnidṛṣṭānte ca yadā ca pūrvaṃ dṛṣṭasatyāvasthā sadā buddharahite kāle svayaṃ dhyānam utpādya janmakāyaṃ tyaktvā nirmāṇakāyaṃ gṛhṇāti yadā ca parāṃ bodhiṃ prāpnotīti | vidyāsthānaparyeṣṭau ślokaḥ | vidyāsthāne pañcavidhe yogamakṛtvā sarvajñatvaṃ naiti kathaṃcit paramāryaḥ | ity anyeṣāṃ nigrahaṇānugrahaṇāya svājñārthaṃ vā tatra karoty eva sa yogam || amsa_11.60 || pañcavidhaṃ vidyāsthānaṃ | adhyātmavidyā hetuvidyā śabdavidyā cikitsāvidyā śilpakarmasthānavidyā ca | tad yad arthaṃ bodhisatvena paryeṣitavyaṃ tad darśayati | sarvajñatvaprāptyartham abhedena sarvaṃ | bhedena punar hetuvidyāṃ śabdavidyāṃ ca paryeṣate nigrahārtham anyeṣāṃ tad anadhimuktānāṃ | cikitsāvidyāṃ śilpakarmasthānavidyāṃ cānyeṣām anugrahārthaṃ tadarthikānāṃ | adhyātmavidyāṃ svayam ājñārthaṃ | dhātupuṣṭiparyeṣṭau trayodaśa (msa 71) ślokāḥ | pāramitāparipūraṇārthaṃ ye pāramitāpratisaṃyuktā evaṃ manasikārā dhātupuṣṭaye bhavanti ta etābhir gāthābhir deśitāḥ | hetūpalabdhituṣṭiś ca niśrayatadanusmṛtiḥ | sādhāraṇaphalecchā ca yathābodhādhimucyanā || amsa_11.61 || te punar hetopalabdhituṣṭimanasikārāt | yāvad agratvātmāvadhāraṇamanasikāraḥ | tatra hetūpalabdhituṣṭimanasikāra ādita eva tāvat | gotrastho bodhisatvaḥ svātmani pāramitānāṃ gotraṃ paśyan hetūpalabdhituṣṭyā pāramitādhātupuṣṭiṃ karoti | gotrastho 'nuttarāyāṃ samyaksaṃbodhau cittam utpādayatīty ato 'nantaraṃ niśrayatadanusmṛtimanasikāraḥ | sa hi bodhisatvaḥ svātmani pāramitānāṃ saṃniśrayabhūtaṃ bodhicittaṃ samanupaśyann evaṃ manasikaroti niyatam etāḥ pāramitāḥ paripūriṃ gamiṣyanti | tathā hy asmākaṃ bodhicittaṃ saṃvidyate iti | utpāditabodhicittasya pāramitābhiḥ svaparārthaprayoge sādhāraṇaphalecchāmanasikāra āsāṃ pāramitānāṃ parasādhāraṇaṃ va phalāṃ bhavatv anyathā vā mā bhūd ity abhisaṃskaraṇāt | svaparārthaṃ prayujyamāno 'saṃkleśopāyaṃ tatvārthaṃ pratividhyatīty ato 'nantaraṃ yathābodhādhimucyanāmanasikāraḥ | evaṃ sarvatrānukramo veditavyaḥ | yathā buddhair bhagavadbhiḥ pāramitā abhisaṃbuddhā abhisaṃbhotsyante 'bhisaṃbudhyante ca tathā 'ham adhimucye ity abhisaṃskaraṇāt | caturvidhānubhāvena prīyaṇā khedaniścayaḥ | vipakṣe pratipakṣe ca pratipattiś caturvidhā || amsa_11.62 || anubhāvaprīyaṇāmanasikāraś caturvidhānubhāvadarśanaprīyaṇā caturvidhānubhāvo vipakṣaprahāṇaṃ saṃbhāraparipākaḥ svaparānugraha āyatyāṃ vipākaphalaniḥṣyandaphaladānatā ca | satvasvabuddhadharmaparipākam ārabhyākhedaniścayamanasikāraḥ sarvasatvavipratipattibhiḥ sarvaduḥkhāpattipātaiś cākhedaniścayābhisaṃskaraṇāt paramabodhiprāptaye | vipakṣe pratipakṣe ca caturvidhapratipattimanasikāraḥ | dānādivipakṣāṇāṃ ca mātsaryādīnāṃ pratideśanā pratipakṣāṇāṃ ca dānādīnām anumodanā (msa 72) tadadhipateyadharmadeśanārthaṃ ca buddhādhyeṣaṇā | tāsāṃ ca bodhau pariṇāmanā | prasādaḥ saṃpratīkṣā ca dānacchandaḥ paratra ca | saṃnāhaḥ praṇidhānaṃ ca abhinandamanaskriyā || amsa_11.63 || adhimuktibalādhānatām ārabhya pāramitādhipateyadharmārthe ca prasādamanasikāraḥ | dharmaparyeṣṭim ārabhya saṃpratīcchanamanasikāras tasyaiva dharmasyāprativahanayogena parigrahaṇatayā | daśanām ārabhya dānacchandamanasikāro dharmasyārthasya ca prakāśanārthaṃ pareṣāṃ | pratipattim ārabhya saṃnāhamanasikāro dānādiparipūraye saṃnahanāt | praṇidhānamanasikāras tatparipūriprāptaye samavadhānārthaṃ | abhinandamanasikāro 'ho bata dānādipratipattyā samyak saṃpādayeyam ity abhinandanāt | eta eva trayo manasikārā avavādānuśāsanyāṃ yojayitavyāḥ | upāyopasaṃhitakarmamanasikāraḥ saṃkalpaiḥ sarvaprakāradānādiprayogamanasikaraṇāt | śaktilābhe sadāutsukyaṃ dānādau ṣaḍvidhe dhanam | paripāke 'tha pūjāyāṃ sevāyām anukampanā || amsa_11.64 || autsukyamanasikāraś caturvidhaḥ | śaktilābhe na dānādau ṣaḍvidhe dānadāne yāvat prajñādāne | evaṃ śīlādiṣu ṣaḍvidheṣu | pāramitābhir eva saṃgrahavastuprayogeṇa satvaparipāke | pūjāyāṃ ca dānena lābhasatkārapūjayā | śeṣābhiś ca pratipattipūjayā | aviparītapāramitopadeśāpañcakalyāṇamitrasevāyām autsukyamanasikāro veditavyaḥ | anukampāmanasikāraś caturbhir apramāṇair dānādyupasaṃhāreṇa maitrāyataḥ | mātsaryādisamavadhānena satveṣu karuṇāyataḥ | dānādisamanvāgateṣu muditāyataḥ | tadasaṃkleśādhimokṣataś ca upekṣāyataḥ | akṛte kukṛte lajjā kaukṛtyaṃ viṣaye ratiḥ | amitrasaṃjñā khede ca racanodbhāvanāmatiḥ || amsa_11.65 || hrīdharmam ārabhya lajjāmanaskāro 'kṛteṣu vā dānādiṣv aparipūrṇamithyākṛteṣu vā lajjā lajjāyamānaś ca pravṛttinivṛttyartham anānuṣaṅgikaṃ kaukṛtyāyate | dhṛtim ārabhya ratimanaskāro dānādyālambane 'vikṣepataś cittasya dhāraṇāt | akhedamanaskāro (msa 73) dānādiprayogaparikhede śatrusaṃjñākaraṇāt | racanāc chandamanaskāraḥ pāramitāpratisaṃyuktaśāstraracanābhisaṃskaraṇāt | lokajñatām ārabhya udbhāvanāmanaskāras tasyaiva śāstrasya loke yathābhājanam udbhāvanābhisaṃskaraṇāt | dānādayaḥ pratisaraṇaṃ sambodhau neśvarādayaḥ | doṣāṇāṃ ca guṇānāṃ ca pratisaṃvedanād dvayoḥ || amsa_11.66 || pratisaraṇamanaskāro bodhiprāptaye dānādīnāṃ pratisaraṇān neśvarādīnāṃ pratisaṃvinmanaskāro mātsaryadānādivipakṣapratipakṣayor doṣaguṇapratisaṃvedanāt | cayānusmaraṇaprītir māhārthyasya ca darśanam | yoge 'bhilāṣo 'vikalpe taddhṛtyāṃ pratyayāgame || amsa_11.67 || cayānusmaraṇaprītimanaskāro dānādyupacaye puṇyajñānasaṃbhāropacayasaṃdarśanāt | māhārthyasaṃdarśanamanaskāro dānādīnāṃ bodhipakṣe bhāvārthena mahābodhiprāptyarthasaṃdarśanāt | abhilāṣamanaskāraḥ sa punaś caturvidhaḥ | yogābhilāṣamanaskāraḥ śamathavipaśyanāyogabhāvanābhilāṣāt | avikalpābhilāṣamanaskāraḥ pāramitāparipūraṇārtham upāyakauśalyābhilāṣāt | dhṛtyabhilāṣamanaskāraḥ pāramitādhipateyadharmārthadhāraṇābhilāṣāt | pratyayābhigamābhilāṣamanaskāraḥ samyakpraṇidhānābhisaṃskaraṇāt | saptaprakārāsadgrāhavyutthāne śaktidarśanam | āścaryaṃ cāpyanāścaryaṃ saṃjñā caiva caturvidhā || amsa_11.68 || saptaprakārāsadgrāhavyutthānaśaktidarśanamanaskāraḥ | saptavidho 'sadgrāhaḥ | asati sadgrāho doṣavati guṇavatvagrāho guṇavatyaguṇavatvagrāhaḥ | sarvasaṃskāreṣu ca nityasukhāsadgrāhau | sarvadharmeṣu cātmāsadgrāhaḥ nirvāṇe cāśāntāsadgrāhaḥ | yasya pratipakṣeṇa śūnyatāsamādhitrayaṃ dharmoddānacatuṣṭayaṃ ca deśyate | āścarye caturvidhasaṃjñāmanaskāraḥ | pāramitāsūdārasaṃjñā āyatatvasaṃjñā pratikāranirapekṣasaṃjñā vipākanirapekṣasaṃjñā ca | anāścarye 'pi caturvidhamanaskāraḥ | caturvidham anāścaryam audarya āyatatve ca sati pāramitānāṃ buddhatvaphalābhinivartanāt | asminn eva ca dvaye sati svaparasamacittāvasthāpanāt tadviśiṣṭebhyaś ca śarudibhyaḥ (msa 74) pūjādilābhe sati pratikāranirapekṣatā ... samatā sarvasatveṣu dṛṣṭiś cāpi mahātmikā | paraguṇapratikāras trayāśastir nirantaraḥ || amsa_11.69 || ... pratyayakārāśaṃsanamanaskāro dānādiguṇapravṛttyā parebhyaḥ | āśāstimanaskāraḥ satveṣu tristhānāśaṃsanāt | pāramitānāṃ bodhisatvabhūminiṣṭhāyā buddhabhūminiṣṭhāyāḥ satvāvaraṇāśaṃsanā cca | nirantaramanaskāro dānādibhir avadhyakālakaraṇābhisaṃskaraṇāt | buddhapraṇītānuṣṭhānād arvāgasthānacetanāt | taddhānivṛddhyā satveṣu anāmodaḥ pramodanā || amsa_11.70 || samyakprayogamanaskāro 'viparītānuṣṭhānād arvāgasthānamanasikāraṇāt | anāmodamanaskāro dānādibhir hīyamāneṣu | pramodamanaskāro dānādibhirvardhamāneṣu satveṣu | prativarṇikāyāṃ varṇikābhūtāyāṃ bhāvanāyāṃ ca nārūciḥ | nādhivāsamanaskāro vyākṛtaniyate spṛhā || amsa_11.71 || arucimanaskāraḥ pāramitāprativarṇikā bhāvanāyāṃ | rucimanaskāro bhūtāyāṃ | anadhivāsanāmanaskāro mātsaryādivipakṣavinayanābhisaṃskāraṇāt | spṛhāmanaskāro dvividhiḥ pāramitāparipūrivyākaraṇalābhaspṛhāmanaskāraḥ pāramitāniyatabhūmyavasthālābhaspṛhāmanaskāraś ca | āyatyāṃ darśanād vṛtticetanā samatekṣaṇā | agradharmeṣu vṛttyā ca agratvātmāvadhāraṇāt dhāraṇā || amsa_11.72 || āyatyāṃ darśanād vṛttimanaskāro yātvā gatiṃ gatvā bodhisatvena satā 'vaśyakaraṇīyatā 'bhisaṃskāraṇāt | dānādīnāṃ samatekṣaṇāmanaskāras tadanyair (msa 75) bodhisatvaiḥ sahātmanaḥ pāramitāsātatyakaraṇādhimokṣārthaṃ | agratvātmāvadhāraṇamanaskāraḥ pāramitāgradharmapravṛttyā svātmanaḥ pradhānabhāvasaṃdarśanāt | ete śubhamanaskārā daśapāramitānvayāḥ | sarvadā bodhisatvānāṃ dhātupuṣṭau bhavanti hi || amsa_11.73 || iti nigamanaśloko gatārthaḥ | dharmaparyeṣṭibhede dvau ślokau | puṣṭer adhyāśayato mahatī paryeṣṭir iṣyate dhīre | savivāsā hy avivāsā tathaiva vaibhutvikī teṣām || amsa_11.74 || asakāyā laghulabdhakāyā prapūrṇakāyā ca bodhisatvānām | bahumānasūkṣmamānā nirmāṇā caiṣaṇābhimatā || amsa_11.75 || trayodaśavidhā paryeṣṭiḥ | puṣṭitaḥ śrutādhimuktipuṣṭyā | adhyāśayato dharmamukhasrotasā | mahatī cittatvalābhināṃ | savipravāsā prathamā | avipravāsā dvitīyā vaibhutvikī tṛtīyā | akāyā śrutacintāmayī dharmakāyarahitatvāt | sakāyā bhāvanāmayī adhimukticaryābhūmau | laghukāyā saptasu bhūmiṣu | paripūrṇakāyā śeṣāsu | bahumānādhimukticaryābhūmau | sūkṣmamānā saptasu | nirmāṇā śeṣāsu | dharmahetutvaparyeṣṭau ślokaḥ | rūpārūpe dharmo lakṣaṇahetus tathaiva cārogyaṃgye | aiśvarye 'bhijñābhis tadakṣayatve ca dhīrāṇām || amsa_11.76 || rūpe lakṣaṇahetur dharmaḥ | arūpe ārogyahetuḥ kleśavyādhipraśamanāt aiśvaryahetur abhijñābhis tadakṣayatvahetuś cānupadhiśeṣanirvāṇo 'pyanupacchedāt | ata evoktaṃ brahmaparipṛcchāsūtre | caturbhir dharmaiḥ samanvāgatā bodhisatvā dharmaṃ paryeṣante | (msa 76) ratnasaṃjñayā durlabhārthena bhaiṣajyasaṃjñayā kleśavyādhipraśamanārthena arthasaṃjñayā avipraṇāśārthena nirvāṇasaṃjñayā sarvaduḥkhapraśamanārthena | ratnābhūtāni hi lakṣaṇāni śobhākaratvād atas taddhetutvād dharmaratnasaṃjñā | ārogyahetutvād bhaiṣajyasaṃjñā abhijñāiśvaryahetutvād arthasaṃjñā | tadakṣayahetutvān nirvāṇasaṃjñākṣayanirbhayatārthena | vikalpaparyeṣṭau ślokaḥ | abhāvabhāvādhyapavādakalpa ekatvanānāsvaviśeṣakalpāḥ | yathārthanāmābhiniveśakalpāḥ jinātmajaiḥ saṃparivarjanīyāḥ || amsa_11.77 || daśavidhavikalpo bodhisatvena parivarjanīyaḥ | abhāvavikalpo yasya pratipakṣeṇāha | prajñāpāramitāyām iha bodhisatvo bodhisatva eva sann iti | bhāvavikalpo yasya pratipakṣeṇāha | bodhisatvaṃ na samanupaśyatīty evam ādi | adhyāropavikalpo yasya pratipakṣeṇāha | rūpaṃ śāriputra svabhāvena śūnyam iti | apavādavikalpo yasya pratipakṣeṇāha | na śūnyatayeti | ekatvavikalpo yasya pratipakṣeṇāha | yā rūpasya śūnyatā na tadrūpam iti | nānātvavikalpo yasya pratipakṣeṇāha | na cānyatra śūnyatāyā rūpaṃ rūpam eva śūnyatā śūnyataiva rūpam iti | svalakṣaṇavikalpo yasya pratipakṣeṇāha | nāmamātram idaṃ yad idaṃ rūpam iti | viśeṣavikalpo yasya pratipakṣeṇāha | rūpasya hi notpādo na nirodho na saṃkleśo na vyavadānam iti | yathānāmārthābhiniveśavikalpo yasya pratipakṣeṇāha | kṛtrimaṃ nāmety evam ādi | yathārthanāmābhiniveśavikalpaś ca yasya pratipakṣeṇāha | tāni bodhisatvaḥ sarvanāmāni na samanupaśyat yasamanupaśyan nābhiniviśate yathārthatayetya bhiprāyaḥ | iti śubhamatir etya yatnam ugraṃ dvayaparyeṣitadharmatāsatatvaḥ | pratiśaraṇamataḥ sadā prajānāṃ bhavati guṇaiḥ sa samudravat prapūrṇaḥ || amsa_11.78 || anena nigamanaślokena paryeṣṭimāhātmyaṃ trividhaṃ darśayati | upāyamāhātmyam ugravīryatayā saṃvṛtiparamārthasatyadharmatāparyeṣaṇataś ca tatvaṃ satyam ity arthaḥ | parārthamāhātmyaṃ pratiśaraṇībhāvāt prajānāṃ | sva-arthamāhātmyaṃ ca guṇaiḥ samudravat prapūrṇatvāt | mahāyānasūtrālaṃkāre dharmaparyeṣṭyadhikāra ekādaśaḥ chapitre xii dvādaśo 'dhikāraḥ dharmadeśanāyāṃ mātsaryapratiṣedhe ślokaḥ prāṇān bhogāṃś ca dhīrāḥ pramuditamanasaḥ kṛcchralabdhān asārān satvebhyo duḥkhitebhyaḥ satatam avasṛjanty uccadānaprakāraiḥ | prāg evodāradharmaṃ hitakaram asakṛt sarvathaiva prajānāṃ kṛcchre naivopalabdhaṃ bhṛśamavasṛjatāṃ vṛddhigaṃ cāvyayaṃ ca || amsa_12.1 || kṛcchralabdhān apy asārān kṣayitvā prāṇān bhogāṃś ca bodhisatvā duḥkhitebhyaḥ kāruṇyāt satatam udārair visargair utsṛjanti prāg eva dharmaṃ yo naiva kṛcchreṇa vā bhṛśam api vāvasṛjatāṃ vṛddhiṃ gachati na kṣayaṃ | dharmanairarthakyasārthakye ślokadvayaṃ | dharmo naiva ca deśito bhagavatā pratyātmavedyo yata ākṛṣṭā janatā ca yuktayuktivihitair dharmaiḥ svakīṃ dharmatāṃ | svaśāntyāsyapuṭe viśuddhivipule sādhāraṇe 'thākṣaye lāleneva kṛpātmabhis tvajagaraprakhyaiḥ samāpāditā || amsa_12.2 || tatra buddhā ajagaropamās teṣāṃ svaśāntir āsyapuṭaṃ dharmakāyaḥ | viśuddhivipulaṃ savāsanakleśajñeyāvaraṇaviśuddhitaḥ | sādhāraṇaṃ sarvabuddhaiḥ akṣayam ātyantikatvāt | tasmān naiva nirarthikā bhavati sā yā bhāvanā yogināṃ tasmān naiva nirarthikā bhavati sā yā deśanā saugatī | dṛṣṭo 'rthaḥ śrutamātrakād yadi bhavet syād bhāvanāpārthikā aśrutvā yadi bhāvanām anuviśet syād deśanāpārthikā || amsa_12.3 || tasmān na nirarthikā yogināṃ bhāvanā bhavati pratyātmavedyasya dharmasya tadvaśenābhigamāt | na nirarthikā deśanā bhavati yuktivihitair dharmaiḥ svadharmatāyāṃ janatākarṣaṇāt | yathā punarbhāvanā sārthikā bhaved deśanā vā tat ślokārdhena darśayati | śeṣaṃ gatārthaṃ | deśanāvibhāge ślokaḥ | āgamato adhigamato vibhutvato deśanāgrasatvānāṃ | mukhato rūpāt sarvākāśād uccaraṇatā 'pi............ || amsa_12.4 || tatra vibhutvato yā mahābhūmipraviṣṭānāṃ | sarvato rūpādyā vṛkṣavāditrādibhyo 'pi niścarati | śeṣaṃ gatārthaṃ | deśanāsaṃpattau ślokadvayaṃ | viṣadā saṃdehajahā ādeyā tatvadarśikā dvividhā | saṃpannadeśaneyaṃ vijñeyaṃyā bodhisatvānāṃ || amsa_12.5 || ayaṃ catuṣkārthanirdeśena ślokaḥ | yad uktaṃ brahmaparipṛcchāyāṃ | caturbhir dharmaiḥ samanvāgatā bodhisatvā mahādharmadānaṃ vitaranti saddharmaparigrahaṇatayā ātmanaḥ prajñottāpanatayā satpuruṣakarmakaraṇatayā saṃkleśavyavadānasaṃdeśanatayā ca | ekena hi bāhuśrutyād viṣadā deśanā bhavati | dvitīyena mahāprājñatvāt saṃśayajahā pareṣāṃ saṃśayacchedāt | tṛtīyenānavadyakarmatvād ādeyā | caturthena tatvadarśikā dvividhā saṃkleśalakṣaṇasya ca tatvasya vyavadānalakṣaṇasya ca dvābhyāṃ dvābhyāṃ satyābhyāṃ | madhurā madavyapetā na ca khinnā deśanāgrasatvānāṃ | sphuṭacitrayuktagamikā nirāmiṣā sarvagā caiva || amsa_12.6 || asmin dvitīye śloke madhurā pareṇākṣiptasyāparuṣavacanāt | madavyapetā stutau siddhau vā madānanugamanāt | akhinnā akilāsikatvāt | sphuṭā nirācāryamuṣṭitvāt kṛtsnadeśanataḥ | citrā apunaruktatvāt | yuktā pramāṇāviruddhavāt | gamikā pratītapadavyañjanatvāt nirāmiṣā prasannādhikārānadhikatvāt | sarvatragā yānatrayagatatvāt | vāksaṃpattau ślokaḥ | adīnā madhurā sūktā pratītā viṣadā tathā vāg jinātmaje | yathārhā nirāmiṣā ca parimitākṣayā tathā || amsa_12.7 || adīnā paurī parṣanpūraṇāt | madhurā valguḥ | sūktā vispaṣṭā suniruktākṣaratvāt | pratītā vijñeyā pratītābhidhānatvāt | yathārhā śravaṇīyā vineyānurūpatvāt | anāmiṣā aniḥśritalābhasatkārā loke | pratatā apratikūlā | parimitā āyāmakhedāt | viṣadā aparyāttā | vyañjanasaṃpattau ślokadvayaṃ | uddeśān nirdeśāt tathaiva yānānulomanāt ślākṣṇyāt | prātītyād yāthārhān nairyāṇyād ānukūlyatvāt || amsa_12.8 || yuktaiḥ padavyañjanair uddeśāt pramāṇāvirodhena | sahitair nirdeśād uddeśāvirodhena | yānānulomanād ānulomikair yānatrayāvirodhena | ślākṣṇyād anucchavikair akaṣṭaśabdatayā | prātītyād aupayikaiḥ pratītārthatayā cārthopagamanāt | yāthārhāt pratirūpair vineyānurūpatayā | nairyāṇyāt pradakṣiṇair nirvāṇādhikāratayā | ānukūlyān nipakasyāṅgasaṃbhāraiḥ śaikṣasyāryāṣṭāṅgamārgānukūlyāt | vyañjanasaṃpac caiṣā vijñeyā sarvathāgrasatvānāṃ | ṣaṣṭyaṅgī sācintyā ghoṣo 'nantas tu sugatānāṃ || amsa_12.9 || ṣaṣṭyaṅgī sācintyā yā guhyakādhipatinirdeśe buddhasya ṣaṣṭyākārā vāg nirdiṣṭā | punar aparaṃ śāntamate tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca mṛdukā ca manojñā ca manoramā ca śuddhā ceti vistaraḥ | tatra (msa 80) snigdhā satvadhātukuśalamūlopastambhikatvāt | mṛdukā duṣṭa eva dharme sukhasaṃsparśatvāt | manojñā svarthatvāt | manoramā suvyañjanatvāt | śuddhā niruttaralokottarapṛṣṭhalabdhatvāt | vimalā sarvakleśānuśayavāsanāvisaṃyuktatvāt | prabhāsvarā pratītapadavyañjanatvāt | valguḥ sarvatīrthyakumatidṛṣṭivighātabalaguṇayuktatvāt | śravaṇīyā pratipattinairyāṇikatvāt | anantā sarvaparapravādibhir anāchedyatvāt | kalā rañjikatvāt | vinītā rāgādipratipakṣatvāt | akarkaśā śikṣāprajñaptisukhopāyatvāt | aparuṣā tadvyatikramasaṃpanniḥsaraṇopadeśakatvāt | suvinītā yānatrayanayopadeśikatvāt | karṇasukhā vikṣepapratipakṣatvāt | kāyaprahlādanakarī samādhyāvāhakatvāt | cittāudvilyakarī vipaśyanāprāmodyāvāhaphalakatvāt | hṛdayasaṃtuṣṭikarī saṃśayacchedikatvāt | prītisukhasaṃjananī mithyāniścayāpakarṣikatvāt | niḥparidāhā pratipattāvavipratisāratvāt | ājñeyā saṃpannaśrutamayajñānāśrayatvāt | vijñeyā saṃpannacintāmayajñānāśrayatvāt | viṣpaṣṭā anācāryamuṣṭidharmavihitatvāt | premaṇīyā 'nuprāptasvaka-arthānāṃ premakaratvāt | abhinandanīyā 'nanuprāptasvakārthānāṃ spṛhaṇīyatvāt | ājñāpanīyā acintyadharmasamyagdarśikatvāt | vijñāpanīyā 'cintyadharmasamyagdeśikatvāt | yuktā pramāṇāviruddhatvāt | sahitā yathārhavineyadeśikatvāt | punaruktadoṣajahā avandhyatvāt | siṃhasvaravegā sarvatīrthyasaṃtrāsakatvāt | nāgasvaraśabdā udāratvāt | meghasvaraghoṣā gambhīratvāt | nāgendrarutā ādeyatvāt | kinnarasaṃgītighoṣā madhuratvāt | kalaviṅkasvararutaravitā 'bhīkṣṇabhaṅgaratvāt | brahmasvararutaravitā dūraṃgamatvāt | jīvaṃjīvakasvararutaravitā sarvasiddhipūrvaṃgamanaṅgalatvāt | devendramadhuranirghoṣā anatikramaṇīyatvāt | dundubhisvarā sarvamārapratyarthikavijayapūrvaṃgamatvāt | anunnatā stutyasaṃkliṣṭatvāt | anavanatā nindā'saṃkliṣṭatvāt | sarvaśabdānupraviṣṭā sarvavyākaraṇasarvākāralakṣaṇānupraviṣṭatvāt | apaśabdavigatā smṛtisaṃpramoṣe tadaniścaraṇatvāt | avikalā vineyakṛtyasarvakālapratyupasthitatvāt | alīnā lābhasatkārāniśritatvāt | adīnā sāvadyāpagatatvāt | pramuditā akheditvāt | prasṛtā sarvavidyāsthānakauśalyānugatatvāt | akhilā satvānāṃ tatsakalārthasaṃpādakatvāt | saritā prabandhānupacchinnatvāt | lalitā vicitrākārapratyupasthānatvāt | sarvasvarapūraṇī ekasvaranaikaśabdavijñaptipratyupasthāpanatvāt | sarvasatvendriyasaṃtoṣaṇī ekānekārthavijñaptipratyupasthānatvāt | aninditā yathāpratijñatvāt | acañcalā āgamitakālaprayuktatvāt | acapalā atvaramāṇavihitatvāt | sarvaparṣadanuravitā dūrāntikaparṣattulyaśravaṇatvāt | (msa 81) sarvākāravaropeto sarvalaukikārthadṛṣṭāntadharmapariṇāmikatvāt | deśanāmāhātmye catvāraḥ ślokāḥ | vācā padaiḥ suyuktair anudeśavibhāgasaṃśayacchedaiḥ | bahulīkārānugatā hy uddhaṭitavipañcitajñeṣu || amsa_12.10 || ākhyāti vācā | prajñāpayati padaiḥ suyuktaiḥ | prasthāpayati vibhājayati vivṛṇoti yathākramamuddeśavibhāgasaṃśayacchedaiḥ | uttānīkaroti uttānīkaraṇaṃ bahulīkārānugatā deśanā niścayabalādhānarthaṃ | deśayaty udghaṭitajñeṣu | saṃprakāśayati vipañcitajñeṣu | śuddhā trimaṇḍalena hiteyaṃ deśanā hi buddhānāṃ | doṣair vivarjitā punar aṣṭabhir eṣaiva vijñeyā || amsa_12.11 || śuddhā trimaṇḍaleneti | yena ca deśayati vācā padaiś ca | yathā coddeśādiprakāraiḥ | yeṣu codghaṭitavipañcitajñeṣu | eṣaiva ca deśanā punar aṣṭadoṣavivarjitā veditavyā yathākramaṃ | kauśīdyam anavabodho hy avakāśasyākṛtir hy anītatvam | saṃdehasyācchedas tadvigamasyādṛḍhīkaraṇam || amsa_12.12 || te punar aṣṭau doṣāḥ kauśīdyam anavasaṃbodhaḥ avakāśasyākaraṇaṃ anītārthatvaṃ saṃdehasyācchedanā tadvigamasyādṛḍhīkaraṇaṃ niścayasyety arthaḥ | khedo 'tha matsaritvaṃ doṣā hy ete matā kathāyāṃ hi | tadabhāvād buddhānāṃ niruttarā deśanā bhavati || amsa_12.13 || khedo yenābhīkṣṇaṃ na deśayet | matsaritvaṃ cākṛtsnaprakāśantā | arthasaṃpattau ślokadvayaṃ | kalyāṇo dharmo 'yaṃ hetutvād bhaktituṣṭibuddhīnāṃ | dvividhārthaḥ sugrāhyaś caturguṇabrahmacaryavadaḥ || amsa_12.14 || parair asādhāraṇayogakevalaṃ tridhātukakleśavihānipūrakam | svabhāvaśuddhaṃ malaśuddhitaś ca tac caturguṇabrahmavicaryam iṣyate || amsa_12.15 || caturguṇabrahmacaryasaṃprakāśako dharmaḥ | ādimadhyaparyavasānakalyāṇo yathākramaṃ śrutacintābhāvanābhir bhaktituṣṭibuddhihetutvāt | tatra bhaktir adhimuktiḥ saṃpratyayaḥ tuṣṭiḥ prāmodyaṃ yuktinidhyānāc chakyaprāptitāṃ viditvā | buddhiḥ samāhitacittasya yathābhūtajñānaṃ | dvividhārtha ityataḥ svarthaḥ saṃvṛttiparamārthasatyayogāt | sugrāhya ityataḥ suvyañjanaḥ pratītapadavyañjanatvāt | caturguṇaṃ brahmacaryaṃ | kevalaṃ parair asādhāraṇatvāt paripūrṇaṃ tridhātukleśaprahāṇaparipūraṇāt | pariśuddhaṃ svabhāvaviśuddhito 'nāsravatvāt | paryavadātaṃ malaviśuddhitaḥ saṃtānaviśuddhyā kṣīṇāsravāṇāṃ | abhisaṃdhivibhāge ślokadvayaṃ | avatāraṇasaṃdhiś ca saṃdhir lakṣaṇato 'paraḥ | pratipakṣābhisaṃdhiś ca saṃdhiḥ pariṇatāv api || amsa_12.16 || śrāvakeṣu svabhāveṣu doṣāṇāṃ vinaye tathā | abhidhānasya gāmbhīrye saṃdhir eṣa caturvidhaḥ || amsa_12.17 || asāre sāramatayo viparyāse ca susthitāḥ | kleśena ca susaṃkliṣṭā labhante bodhimuktamāṃ || amsa_12.17* || || iti || caturvidho 'bhisaṃdhirdeśanāyāṃ buddhasya veditavyaḥ | avatāraṇābhisaṃdhir lakṣaṇābhisaṃdhiḥ pratipakṣābhisaṃdhiḥ pariṇāmana-abhisaṃdhiśca | tatrāvatāraṇābhisaṃdhiḥ śrāvakeṣu draṣṭavyaḥ | śāsanāvatāraṇārtham anuttrāsāya rūpādyastitvadeśanāt | lakṣaṇābhisaṃdhis triṣu parikalpitādisv abhāveṣu draṣṭavyo niḥsvabhāvānutpannādisarvadharmadeśanāt | pratipakṣābhisaṃdhir doṣāṇāṃ vinaye draṣṭavyo yathāṣṭāvaraṇapratipakṣāgrayānasaṃbhāṣānuśaṃse gāthādvayaṃ vakṣyati | pariṇāmanābhisaṃdhir abhidhānagāmbhīrye draṣṭavyo yathāha | asāre sāratayo viparyāseca sukhitāḥ | kleśena ca susaṃkliṣṭā labhante bodhim uttamāṃ || iti ayam atrābhisaṃdhiḥ | asāre sāramataya ity avikṣepe yeṣāṃ sārabuddhiḥ pradhānabuddhirvikṣepo hi visāraś cetasaḥ | viparyāse ca susthitā iti nityasukhaśucyātmagrāhaviparyayeṇānityādike viparyāse susthitā aparihāṇitaḥ | kleśena ca sa saṃkliṣṭā iti dīrghaduṣkaravyāyām aśrameṇātyarthaṃ parikliṣṭāḥ | abhiprāyavibhāge ślokaḥ | samatā 'rthāntare jñeyas tathā kālāntare punaḥ | pudgalasyāśaye caiva abhiprāyaś caturvidhaḥ || amsa_12.18 || caturvidho 'bhiprāyaḥ | satatābhiprāyo yad āha | aham eva sa tasmin samaye vipaśvī samyaksaṃbuddho 'bhūvam ity aviśiṣṭadharmakāyatvāt | arthāntarābhiprāyo yad āha | niḥsvabhāvāḥ sarvadharmā anutpannā ity evam ādi ayathārutārthatvāt kālāntarābhiprāyo yadāha | ye sukhāvatyāṃ prāṇidhānaṃ kariṣyanti te tatropapatsyanta iti kālāntareṇety abhiprāyaḥ | pudgalāśayābhiprāyo yat tad eva kuśalamūlaṃ kasyacit praśaṃsate kasyacid vigarhate 'lpamātrasaṃtuṣṭasya vaipulyasaṃgrahāt mahāyānasūtrāntasānuśaṃsaṃ gāthādvayam upādāyāha | buddhe dharme 'vajñā kauśīdyaṃ tuṣṭir alpamātreṇa | rāge māne caritaṃ kaukṛtaṃ cāniyatabhedaḥ || amsa_12.19 || satvānām āvaraṇaṃ tatpratipakṣo 'grayān asaṃbhāṣā | sarvāntarāyadoṣaprahāṇam eṣāṃ tato bhavati || amsa_12.20 || yo granthato 'rthato vā gāthādvayadhāraṇe prayujyeta | sa hi daśavidhamanuśaṃsaṃ labhate satvottamo dhīmān || amsa_12.21 || kṛtsnāṃ ca dhātupuṣṭiṃ prāmodyaṃ cottamaṃ maraṇakāle | janma ca yathābhikāmaṃ jātismaratāṃ ca sarvatra || amsa_12.22 || buddhaiś ca samavadhānaṃ tebhyaḥ śravaṇaṃ tathāgrayān asya | adhimuktiṃ saha buddhyā dvayamukhatām āśubodhiṃ ca || amsa_12.23 || buddhe dharme 'vajñeti pañca gāthāḥ | tatrāniyatabhedo bodhisatvānām aniyatānāṃ mahāyānadbhedaḥ | agrayān asaṃbhāṣā yā mahāyānadeśanā | buddhe 'vajñāvaraṇasya pratipakṣasaṃbhāṣā | aham eva sa tena kālena vipaśvī samyaksaṃbuddho 'bhūvam iti | dharme 'vajñāvaraṇasya pratipakṣasaṃbhāṣā | iyato gaṃgānadīvālikāsamānabuddhān paryupāsya mahāyāne 'vabodha utpadyata iti | kauśīdyāvaraṇasya pratipakṣasaṃbhāṣā | ye sukhāvatyāṃ praṇidhānaṃ kariṣyanti te tatropapatsyanta iti | vimalacandraprabhasya ca tathāgatasya nāmadheyagrahaṇamātreṇa niyato bhavaty unattarāyāṃ samyaksaṃbodhāv iti | alpamātrasaṃtuṣṭyāvarasya pratipakṣasaṃbhāṣā | yatra bhagavān kvacid dānādi vivarṇayati anyatra varṇitavān | rāgacaritasya cāvaraṇasya pratipakṣasaṃbhāṣā | yatra bhagavān buddhakṣetravibhūtiṃ varṇayati | mānacaritasyāvaraṇasya pratipakṣasaṃbhāṣā | yatra bhagavān kasyacid buddhasyādhikāṃ saṃpattiṃ varṇayati | kaukṛtyāvaraṇasya (msa 84) pratipakṣasaṃbhāṣā | ye buddhabodhisatveṣv akāraṃ kariṣyanti te sarve svargopagā bhaviṣyantīti | aniyatabhedasyāvaraṇasya pratipakṣasaṃbhāṣā | mahāśrāvakāṇāṃ buddhatve vyākaraṇadeśanā ekayānadeśanā ca | kṛtsnadhātupuṣṭiḥ sarvamahāyānādhiṣṭhānāya dhātupuṣṭis tadāvaraṇavigamāt sarvatra mahāyāne 'dhimuktilābhataḥ | dvayamukhatā samādhimukhatā dhāraṇīmukhatā ca | dṛṣṭe dharme dvividho 'nuśaṃsaḥ sāṃparāyike 'ṣṭavidhaḥ krameṇottarāuttaraviśeṣalābhād veditavyaḥ | deśanānuśaṃse ślokaḥ | iti sugatirakhedavān kṛpāluḥ prathitayaśāḥ suvidhijñatām upetaḥ | bhavati sukathiko hi bodhisatvas tapati jane kathitair yathaiva sūryaḥ || amsa_12.24 || pañcabhiḥ kāraṇaiḥ sukathikatvaṃ | sūryavat pratapanaṃ cānuśaṃsaḥ | lokāvarjanato bahumatatvāt | pañca kāraṇāni sukathikatvasya yenāviparītaṃ darśayati abhīkṣṇaṃ nirāmiṣacitta ādeyavākyavineyānurūpaṃ ca | mahāyānasūtrālaṃkāre deśanādhikāro dvādaśaḥ chapitre xiii trayodaśo 'dhikāraḥ pratipattivibhāge ṣaṭ ślokāḥ | dvedhā nairātmyam ājñāya dhīmān pudgaladharmayoḥ | dvayamithyātvasamyaktvaṃ vivarjyeta trayeṇa hi || amsa_13.1 || yathārtham ājñāya dharmamājñāya dharmānudharmapratipanno bhavati sāmīcīpratipanno 'nudharmacārī tatsaṃdarśayati | tatra dvidhā pudgaladharmanairātmyajñānaṃ grāhyagrāhakābhāvataḥ | dvayamithyātvasamyaktvaṃ vivarjyaṃ trayaṃ | abhāve ca śūnyatāsamādhiḥ parikalpitasya svabhāvasya | bhāve cāpraṇihitānimittau paratantraniṣpannayoḥ svabhāvayoḥ | (msa 85) etat samādhitrayaṃ laukikaṃ na mithyātvaṃ lokottarajñānāvāhanāt | na samyaktvam alokottaratvāt | arthajñaḥ sarvadharmāṇāṃ vetti kolasamānatāṃ | śrutatuṣṭiprahāṇāya dharmajñas tena kathyate || amsa_13.2 || evam arthajñaḥ sarvadharmāṇāṃ sūtrādīnāṃ kolopamatāṃ jānāti | śrutamātrasaṃtuṣṭiprahāṇāya tena dharmajño bhavati | pārthagjanena jñānena pratividhya dvayaṃ tathā | tajjñānapariniṣpattāv anudharmaṃ prapadyate || amsa_13.3 || etena dvividhena pārthagjanenārthadharmajñānena dvayaṃ nairātmyabhāvaṃ pratividhya yathākramaṃ tasya jñānasya pariniṣpattyarthaṃ pratipadyate | evam anudharmaṃ pratipadyate | tato jñānaṃ sa labhate lokottaramanuttaraṃ | ādibhūmau samaṃ sarvair bodhisatvais tadātmabhiḥ || amsa_13.4 || tato jñānaṃ sa labhate lokottaramanuttaram iti | viśiṣṭatarayānābhāvāt | ādibhūmau pramuditāyāṃ bhūmau samaṃ sarvair bodhisatvais tadātmabhir iti tadbhūmikair evaṃ sāmīcīpratipanno bhavati tadbhūmikabodhisatvasamatayā | kṛtvā darśanajñeyānāṃ heyānāṃ kleśānāṃ sarvasaṃkṣayam | jñeyāvaraṇajñānāya hānāya bhavanāyāṃ prayujyate || amsa_13.5 || śloko gatārthaḥ | vyavasthānāvikalpena jñānena sahacāriṇā | anudharmaṃ caraty evaṃ pariśiṣṭāsu bhūmiṣu || amsa_13.6 || śeṣeṇānudharmacāritvaṃ darśayati | vyavasthānāvikalpenāti bhūmivyavasthānajñānenāvikalpena (msa 86) ca | sahacāriṇety anusaṃbaddhacāriṇā anyonyanairantaryeṇa | etena ślokadvayenānudharmacāritvaṃ darśitaṃ | pratipattāv apramādakriyāyāṃ catvāraḥ ślokāḥ | sulābho 'tha svadhiṣṭhānaḥ subhūmiḥ susahāyakaḥ | suyogo guṇavān deśo yatra dhīmān prapadyate || amsa_13.7 || caturbhiś cakrair apramādakriyāṃ darśayati pratirūpadeśavāsādibhiḥ | tatrānena ślokena pratirūpadeśavāsaṃ darśayati | sulābhaś cīvarapiṇḍapātādīnāṃ jīvitapariṣkārāṇām akṛcchena lābhāt | svadhiṣṭhāno durjanair dasyuprabhṛtibhir anadhiṣṭhitatvāt | subhūmir ārogyabhūmitvāt | susahāyakaḥ sabhāgaśīladṛṣṭisahāyakatvāt | suyogo divālpākīrṇābhilāpakatvāt rātrau cālpaśabdādikatvāt | bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ | akhinno bodhisatvaś ca jñeyaḥ satpurūṣo mahān || amsa_13.8 || anena dvitīyena satpuruṣaṃ darśayati | āgamādhigamavākkaraṇanirāmiṣacittākilāsitvaguṇayogāt | svālambanā susaṃbhārā susaṃstabdhā subhāvanaiva deśitā | suniryāṇaprayogā cātmasamyakpradhānatā || amsa_13.9 || anena tṛtīyena yoniśomanaskārasaṃgṛhītāmātmanaḥ samyakpraṇidhānatāṃ darśayati | saddharmālambanatayā susaṃbhṛtasaṃbhāratayā śamathādinimittānāṃ kālena kālaṃ bhāvanātayā alpamātrāsaṃtuṣṭitayā satyuttarakaraṇīye sātatyasatkṛtyaprayogatayā ca | rateḥ kṣaṇopapatteś ca ārogyasyāpi kāraṇaṃ | samādher vicayasyāpi pūrve hi kṛtapuṇyatā || amsa_13.10 || anena caturthena pūrvakṛtapuṇyatāṃ pañcavidhena hetutvena darśayati | ratihetutvena yataḥ pratirūpadaśavāse 'bhiramate | kṣaṇaupapattihetutvena yataḥ satpuruṣāyāśrayaṃ (msa 87) labhate | ārogyasamādhiprajñāhetutvena ca yata ātmanaḥ samyakpraṇidhānaṃ saṃpadyate | kleśata eva kleśaniḥsaraṇe ślokās trayaḥ | dharmadhātuvinirmukto yasmād dharmo na vidyate | tasmād rāgādayas teṣāṃ buddhair niḥsaraṇaṃ matāḥ || amsa_13.11 || yad uktaṃ bhagavatā | nāham anyatra rāgād rāgasya niḥsaraṇaṃ vadāmy evaṃ dveṣān mohād iti | tatrābhisaṃdhiṃ darśayati | yasmād dharmadhātuvinirmukto dharmo nāsti dharmatāvyatirekeṇa dharmābhāvāt | tasmād rāgādidharmatāpi rāgādyākhyāṃ labhate sa ca niḥsaraṇaṃ rāgādīnām ity evaṃ tatrābhisaṃdhir veditavyaḥ | dharmadhātuvinirmukto yasmād dharmo na vidyate | tasmāt saṃkleśanirdeśe sa saṃvid dhīmatāṃ mataḥ || amsa_13.12 || yad uktaṃ | avidyā ca bodhiś caikam iti | tatrāpi sakleśanirdeśe sa evābhisaṃdhiḥ | avidyā bodhidharmatā syāt tad upacārāt | yatas tān eva rāgādīn yoniśaḥ pratipadyate | tato vimucyate tebhyas tenaiṣāṃ niḥsṛtis tataḥ || amsa_13.13 || tān eva rāgādīn yoniśaḥ pratipadyamānas tebhyo vimucyate tasmāt parijñātās ta eva teṣāṃ niḥsaraṇaṃ bhavatīty ayam atrābhisaṃdhiḥ | śrāvakapratyekabuddhamanasikāraparivarjane ślokadvayaṃ | na khalu jinasutānāṃ bādhakaṃ duḥkhamugraṃ narakabhavanavāsaiḥ satvahetoḥ kathaṃcit | śamabhavaguṇadoṣapreritā hīnayāne vividhaśubhavikalpā bādhakā dhīmatāṃ tu || amsa_13.14 || na khalu narakavāso dhīmatāṃ sarvakālaṃ vimalavipulabodherantarāyaṃ karoti | svahitaparamaśītas tvanyayāne vikalpaḥ paramasukhavihāre 'pyantarāyaṃ karoti || amsa_13.15 || anayoḥ ślokayor ekasya dvitīyaḥ sādhakaḥ | ubhau gatārtho | niḥsvabhāvatāprakṛtipariśuddhitrāsapratiṣedhe catvāraḥ ślokāḥ | dharmābhāvopalabdhiś ca niḥsaṃkleśaviśuddhitā | māyādisadṛśī jñeyā ākāśasadṛśī tathā || amsa_13.16 || yathaiva citre vidhivadvicitrite natonnataṃ nasti ca dṛśyate 'tha ca | abhūtakalpe 'pi tathaiva sarvathā dvayaṃ sadā nasti ca dṛśyate 'the ca || amsa_13.17 || yathaiva toye lutiṭite prasādite na jāyate sā punar acchatānyataḥ | malāpakarṣas tu sa tatra kevalaḥ svacittaśuddhau vidhir eṣa eva hi || amsa_13.18 || mataṃ ca cittaṃ prakṛtiprabhāsvaraṃ sadā tadāgantukadoṣadūṣitaṃ | na dharmatācittamṛte 'nyacetasaḥ prabhāsvaratvaṃ prakṛtau vidhīyate || amsa_13.19 || dharmābhāvaś ca dharmopalabdhiś ceti trāsasthānaṃ niḥsaṃkleśatā ca dharmadhātoḥ prakṛtyā viśuddhatā ca paścād iti trāsasthānaṃ bālānāṃ | tadyathākramaṃ māyādisādṛśyenākāśasādṛśyena ca prasādhayaṃs tatas trāsaṃ pratiṣedhayati | tathā citre natonnatasādṛśyena lutitaprasāditatoyasādṛśyena ca yathākramaṃ | caturthena ślokena toyasādharmyaṃ citte pratipādayati | yathā toyaṃ prakṛtyā prasannam āgantukena tu kāluṣyeṇa lutitaṃ bhavaty evaṃ cittaṃ prakṛtyā prabhāsvaraṃ matam āgantukais tu doṣair dūṣitam iti | na ca dharmatācittād ṛte 'nyasya cetasaḥ paratantralakṣaṇasya prakṛtiprabhāsvaratvaṃ vidhīyate | tasmāc cittatathataivātra cittaṃ veditavyaṃ | rāgajāpattipratiṣedhe catvāraḥ ślokāḥ | bodhisatvasya satveṣu prema majjagataṃ mahat | yathaikaputrake tasmāt sadā hitakaraṃ matam || amsa_13.20 || satveṣu hitakāritvān naity āpattiṃ sa rāgajāṃ | dveṣo virudyate tvasya sarvasatveṣu satpathā || amsa_13.21 || yathā kapotī svasutātivatsalā svabhāvakāṃs tān upaguhya tiṣṭhati | tathāvidhāyaṃ pratigho virudhyate suteṣu tadvat sakṛpe 'pi dehiṣu || amsa_13.22 || maitrī yataḥ pratighacittam ato viruddhaṃ śāntir yato vyasanacittam ato viruddhaṃ | artho yato nikṛticittam ato viruddhaṃ lhādo yataḥ pratibhayaṃ na ca tato viruddhaṃ || amsa_13.23 || yat satveṣu bodhisatvasya prema so 'ca rāgo 'bhipretas tatkṛtām āpattiṃ teṣāṃ pratiṣedhayati | satvahitakriyāhetutvāt | kapotīm udāharati tadbahurāgatvāt apatyasnehādhimātratayā sakṛpe bodhisatve dehiṣu satveṣu pratigho virudhyate | bodhisatvānāṃ satveṣu maitrī bhavati vyasanaśāntiḥ arthadānaṃ hlādaś ca prītyutpādāt | yata ime maitryādayas tata eva pratighacittaṃ viruddhaṃ | tatpūrvakāṇi ca vyasanacittādīni | pratipattibhede pañca ślokāḥ | yathāturaḥ subhaiṣajye saṃsāre pratipadyate | āture ca yathā vaidyaḥ satveṣu pratipadyate || amsa_13.24 || aniṣpanne yathā ceṭe svātmani pratipadyate | vaṇigyathā punaḥ puṇye kāmeṣu pratipadyate || amsa_13.25 || yathaiva rajako vastre karmaṇe pratipadyate | pitā yathā sute bāle satvāheṭhe prapadyate || amsa_13.26 || agnyarthī vādharāraṇyāṃ sātatye pratipadyate | vaiśvāsiko vāniṣpanne adhicitte prapadyate || amsa_13.27 || māyākāra iva jñeye prajñayā pratipadyate | pratipattiryathā yasmin bodhisatvasya sā matā || amsa_13.28 || yathā yasmin pratipadyate tad abhidyotayati | yatheti subhaiṣajyādiṣv ivāturādayaḥ | yatreti saṃsārādiṣu pratisaṃkhyāya saṃsāraniṣevaṇāt | kāruṇyena kleśāturasatvāparityāgāt | svapraṇihitatvacittakaraṇāt | dānādipāramitābhiś ca yathākramaṃ bhogavṛddhinayanāt | kāyādikarmapariśodhanāt | satvāpakārākopāt | kuśalabhāvanānirantarābhiyogāt | samādhyanāsvādanāt | jñeyāviparyāsāc ca | pratipattitrimaṇḍalapariśuddhau ślokaḥ | iti satatam udārayuktavīryo dvayaparipācanaśodhane suyuktaḥ | paramavimalanirvikalpabuddhyā vrajati sa siddhim anuttamāṃ krameṇa || amsa_13.29 || iti nirvikalpena dharmanairātmyajñānena pratipattuḥ pratipattavyasya pratipatteś cāvikalpanā trimaṇḍalapariśuddhir veditavyā | dvayaparipācanaśodhaneṣu yukta iti satvānām ātmanaś ca | mahāyānasūtrālaṃkāre pratipattyadhikāras trayodaśaḥ chapitre xiv caturdaśo 'dhikāraḥ avavādānuśāsanīvibhāge ślokā ekapañcāśat | kalpāsaṃkhyeyaniryāto hy adhimuktiṃ vivardhayan | saṃpūrṇaḥ kuśalair dharmaiḥ sāgaro vāribhiryathā || amsa_14.1 || adhimuktiṃ vivardhayann ity adhimātrāvasthānayanāt | śeṣaṃ gatārthaḥ | tathā saṃbhṛtasaṃbhāro hy ādiśuddhau jinātmajaḥ | suvijñaḥ kalpacittaś ca bhāvanāyāṃ prayujyate || amsa_14.2 || ādiśuddho bodhisatvasaṃvarapariśodhanān mahāyāne dṛṣṭiṛjjukaraṇāc cāviparītārthagrahaṇataḥ | suvijño bahuśrutatvāt | kalpacitto vinivaraṇatvāt | dharmasrotasi buddhebhyo 'vavādaṃ labhate tadā | vipulaṃ śamathajñānavaipulyagamanāya hi || amsa_14.3 || śloko gatārthaḥ | tataḥ sūtrādike dharme so 'dvayārthavibhāvake | sūtrādināmni bandhīyāc cittaṃ prathamato yatiḥ || amsa_14.4 || tataḥ padaprabhedeṣu vicared anupūrvaśaḥ | vicārayet tadarthāṃś ca pratyātmayoniśaś ca saḥ || amsa_14.5 || avadhṛtya ca tān arthān dharme saṃkalayet punaḥ | tataḥ kuryāt samāśastiṃ tadarthādhigamāya saḥ || amsa_14.6 || sūtrageyādike dharme yatsūtrādināma daśabhūmikam ity evamādi tatra cittaṃ prathamato badhnīyāt | ebhis tribhiḥ ślokaiḥ ṣaṭ cittāny upadiṣṭāni | mūlacittam anucaracittaṃ vicāraṇācittam avadhāraṇācittaṃ saṃkalanacittam āśāsticittaṃ ca | tatra mūlacittaṃ yatsūtrādīnāṃ dharmāṇāṃ nāmālambanaṃ | avavādaṃ śrutvā svayaṃ vā kalpayitvā | tadyathā 'nityaṃ duḥkhaṃ śūnyam anātmyaṃ ca yoniśo na cety ādi | anucaracittaṃ yena sūtrādīnāṃ nāmata ālambitānāṃ padaprabhedam anugacchati | vicāraṇācittaṃ yenārthaṃ vyañjanaṃ ca vicārayati | tatrārthaṃ caturbhir ākārair vicārayati gaṇanayā tulanayā mīmāṃsayā pratyavekṣaṇayā ca | tatra gaṇanā saṃgrahaṇaṃ tadyathā rūpaṃ daśāyatanāny ekasya ca pradeśo vedanā ṣaḍ vedanākāyā ity evam ādi | tulanā saṃkhyāvato dharmasya śamalakṣagrahaṇam anādhyāropān apavādataḥ | mīmāṃsā pramāṇaparīkṣā | pratyavekṣaṇā | gaṇitatulitamīmāṃsitasyārthasyāvalokanaṃ | vyañjanaṃ dvābhyām ākārābhyāṃ vicārayati | sārthatathā ca samastānāṃ vyañjanānāṃ nirarthatayā ca vyastānāṃ | avadhāraṇācittaṃ yena yathānucaritaṃ vicāritaṃ vā tannimittam avadhārayati | saṃkalanacittaṃ tadyathā vicāritam arthaṃ mūlacitte saṃkṣipya paripiṇḍitākāraṃ vartate | āśāsticittaṃ yadarthaṃ prayukto bhavati samā tatparipūryarthaṃ vā śrāmaṇyaphalārthaṃ vā bhūmipraveśārthaṃ vā viśeṣagamanārthaṃ vā tacchandasahagataṃ vartate | cittam eva hy ālambanapratibhāsaṃ vartate na cittād anyad ālambanam astīti jānato vā cittamātram ajānato vā cittam evālambanaṃ nānyat | iti ṣaḍvidhaṃ cittam ālambanaṃ vyavasthāpyate | eṣeta pratyavekṣeta manojalpaiḥ prabandhataḥ | nirjalpaikarasaiś cāpi manaskārair vicārayet || amsa_14.7 || jñeyaḥ śamathamārgo 'sya dharmanāma ca piṇḍitaṃ | jñeyo vipaśyanāmārgas tadarthānāṃ vicāraṇā || amsa_14.8 || yuganaddhaś ca vijñeyo mārgas tatpiṇḍitaṃ punaḥ | līnaṃ cittasya gṛhṇīyād uddhataṃ śamayet punaḥ || amsa_14.9 || śamaprāptam upekṣeta tasminn ālambane punaḥ | sātatyenātha satkṛtya sarvasmin yojayet punaḥ || amsa_14.10 || ebhiś caturbhiḥ ślokair ekādaśa manaskārā upadiṣṭāḥ | savitarkaḥ savicāraḥ | avitarko vicāramātraḥ | avitarko 'vicāraḥ | śamathamanaskāraḥ | vipaśyanāmanaskāraḥ | (msa 92) yuganaddhamanaskāraḥ | śamathanimittamanaskāraḥ | upekṣānimittamanaskāraḥ | sātatyamanaskāraḥ | satkṛtyamanaskāraś ca | nibadhyālambane cittaṃ tatpravedhaṃ na vikṣipet | avagamyāśu vikṣepaṃ tasmin pratiharet punaḥ || amsa_14.11 || pratyātmaṃ saṃkṣipec cittam upary upari buddhimān | tataś ca ramayec cittaṃ samādhau guṇadarśanāt || amsa_14.12 || aratiṃ śamayet tasmin vikṣepadoṣadarśanāt | abhidhyā daurmanasyādīn vyutthitān śamayet tathā || amsa_14.13 || tataś ca sābhisaṃskārāṃ citte svarasavāhitāṃ | labhetānabhisaṃskārānrāṃ tadabhyāsāt punar yatiḥ || amsa_14.14 || ebhiś caturbhiḥ ślokair navākārayā cittasthityā sthityupāya upadiṣṭaḥ | cittaṃ sthāpayati saṃsthāpayati avasthāpayati upasthāpayati damayati śamayati vyupaśamayaty ekotīkaroti cittaṃ samādadhātīti navākārāḥ | tataḥ sa tanukāṃ labdhvā praśrabdhiṃ kāyacetasoḥ | vijñeyaḥ samanaskāraḥ punas tāns tāṃ sa vivardhayan || amsa_14.15 || vṛddhidūraṃgamatvena maulī sa labhate sthitiṃ | tāṃ śodhayann abhijñārtham eti karmaṇyatāṃ parāṃ || amsa_14.16 || dhyāne 'bhijñābhinirhārāl lokadhātūn sa gacchati | pūjārtham aprameyāṇāṃ buddhāyāṃ śravaṇāya ca || amsa_14.17 || aprameyān upāsyāsau buddhān kalpair ameyagaiḥ | karmaṇyatāṃ parām eti cetasas tadupāsanāt || amsa_14.18 || eti karmaṇyatāṃ parāṃ dhyāne iti saṃbandhanīyaṃ | kalpair ameyagair ity aprameyasaṃkhyāgataiḥ | śeṣam eṣāṃ ślokānāṃ gatārthaṃ | tato 'nuśaṃsān labhate pañca śuddhaiḥ sa pūrvagān | viśuddhibhājanatvaṃ ca tato yāti niruttaraṃ || amsa_14.19 || kṛtsnādau svalpadauṣṭhulya kāyo hi dravate 'sya pratikṣaṇaṃ | āpūryate ca praśrabdhyā kāyacittaṃ samantataḥ || amsa_14.20 || aparicchinnam ābhāsaṃ dharmāṇāṃ vetti sarvataḥ | akalpitāni saṃśuddhau nimittāni prapaśyati || amsa_14.21 || prapūrau ca viśuddhau ca dharmakāyasya sarvathā | karoti satataṃ dhīmān evaṃ hetuparigrahaṃ || amsa_14.22 || tataḥ śuddheḥ pūrvaṃgamān pañcānuśaṃsān labhate | śuddher iti śuddhyāśayabhūmeḥ | teṣāṃ ca lābhādviśuddhibhājanatvaṃ prāpnoti | niruttaraṃ yānānantaryāt | prapūrau ca viśuddhau ca dharmakāyasyeti daśamyāṃ bhūmau paripūri rbuddhabhūmau viśuddhiḥ | eteṣāṃ pañcānām anuśaṃsānāṃ trayaḥ śamathapakṣā dvau vipaśyanāpakṣau veditavyau | ato yāval laukikaḥ samudāgamaḥ | tataś cāsau tathābhūto bodhisatvaḥ samāhitaḥ | manojalpād vinirmuktān sarvārthān na prapaśyati || amsa_14.23 || dharmalokasya vṛddhyarthaṃ vīryam ārabhate dṛḍhaṃ | dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate || amsa_14.24 || sarvārthapratibhāsatvaṃ tataś citte prapaśyati | prahīno grāhyanivikṣepas tadā tasya bhavaty asau || amsa_14.25 || tato grāhakavikṣepaḥ kevalo 'syāvaśiṣyate | ānantaryasamādhiṃ ca spṛśaty āśu tadā punaḥ || amsa_14.26 || ata ūrdhvaṃ nirvedhabhāgīyāni | tathābhūto bodhisatvaḥ samāhitacitto manojalpād vinirmuktān sarvadharmān na paśyati svalakṣaṇasāmānyalakṣaṇākhyān manojalpamātram eva khyāti | sāsyoṣmagatāvasthā | ayaṃ sa āloko yam adhikṛtyoktaṃ kṣāranadyām | āloka iti dharmanidhyānakṣānter etad adhivacanam iti | sa tasyaiva dharmālokasya vivṛddhyartham āsthitakriyayā dṛḍhaṃ vīryam ārabhate | sāsya mūrdhāvasthā dharmālokavivṛddhyā ca cittamātre 'vatiṣṭhate | cittam etad iti prativedhāt | tataś citta eva sarvārthapratibhāsatvaṃ paśyati | na cittād anyam arthaṃ | tadā cāsya grāhyavikṣepaḥ prahīno bhavati | grāhakavikṣepaḥ kevalo 'vaśiṣyate | sāsya kṣāntyavasthā | tadā ca kṣipram ānantaryasamādhiṃ spṛśati | sāsya laukikāgradharmāvasthā | kena kāraṇena sa ānantarya ucyate | yato grāhakavikṣepo hīyate tadanantaraṃ | jñeyāny uṣmagatādīni etāni hi yathākramaṃ || amsa_14.27 || ity etāny uṣmagatādīni nirvedhabhāgīyāni | dvayagrāhavisaṃyuktaṃ lokottaram anuttaraṃ | nirvikalpaṃ malāpetaṃ jñānaṃ sa labhate punaḥ || amsa_14.28 || ataḥ pareṇa darśanamārgāvasthā | dvayagrāhavisaṃyuktaṃ grāhyagrāhagrāhakagrāhavisaṃyogāt | anuttaraṃ yānānantaryeṇa | nirvikalpaṃ grāhyagrāhakavikalpavisaṃyogāt | malāpetaṃ darśanajñeyakleśaprahāṇāt | etena virajo vigatamalam ity uktaṃ bhavati | sāsyāśrayaparāvṛttiḥ prathamā bhūmir iṣyate | ameyaiś cāsya sā kalpaiḥ suviśuddhiṃ nigacchati || amsa_14.29 || śloko gatārthaḥ | dharmadhātoś ca samatāṃ pratividhya punas tadā | sarvasatveṣu labhate sadātmasamacittatāṃ || amsa_14.30 || nirātmatāyāṃ duḥkhārthe kṛtye niḥpratikarmaṇi | satveṣu samacitto 'sau yathānye 'pi jinātmajāḥ || amsa_14.31 || dharmanairātmyena ca dharmasamatāṃ pratividhya sarvasatveṣu sadā ātmasamacittatāṃ pratilabhate | pañcavidhayā samatayā | nairātmyasamatayā duḥkhasamatayā svaparasaṃtāneṣu nairātmyaduḥkhatayor aviśeṣāt | kṛtyasamatayā svaparaduḥkhaprahāṇakāmatāsāmānyāt | niṣpratikārasamatayā | ātmana iva parataḥ pratikārānabhinandanāt | tadanyabodhisatvasamatayā ca yathā tair abhisamitaṃ tathābhisamayāt | traidhātukātmasaṃskārānabhūtaparikalpataḥ | jñānena suviśuddhena advayārthena paśyati || amsa_14.32 || sa traidhātukātmasaṃskārān abhūtaparikalpanāmātrān paśyati | suviśuddhena jñānena lokottaratvāt | tadabhāvasya bhāvaṃ ca vimuktaṃ dṛṣṭihāyibhiḥ | labdhvā darśanamārgo hi tadā tena nirūcyate || amsa_14.33 || tasya grāhyagrāhakābhāvasya bhāvaṃ dharmadhātūn darśanaprahātavyaiḥ kleśair vimuktaṃ paśyati | abhāvaśūnyatāṃ jñātvā tathā bhāvasya śūnyatāṃ | prakṛtyā śūnyatāṃ jñātvā śūnyajña iti kathyate || amsa_14.34 || sa ca bodhisatvaḥ śūnyajña ity ucyate | trividhiśūnyatājñānāt | abhāvaśūnyatā parikalpitaḥ svabhāvaḥ svena lakṣaṇenābhāvāt | tathā bhāvasya śūnyatā paratantrasya sa hi na tathābhāvo yathā kalpyate svena lakṣaṇena bhāvaḥ | prakṛtiśūnyatā pariniṣpannaḥ svabhāvaḥ śūnyatāsvabhāvatvāt | animittapadaṃ jñeyaṃ vikalpānāṃ ca saṃkṣayaḥ | abhūtaparikalpaś ca tadapraṇihitasya hi || amsa_14.35 || animittapadaṃ jñeyaṃ vikalpānāṃ ca saṃkṣayaḥ | abhūtaparikalpas tadapraṇidhānasya padam ālambanam ity arthaḥ | tena darśanamārgeṇa saha lābhaḥ sadā mataḥ | sarveṣāṃ bodhipakṣāṇāṃ vicitrāṇāṃ jinātmaje || amsa_14.36 || tena darśanamārgeṇa saha bodhisatvasya sarveṣāṃ bodhipakṣāṇāṃ dharmāṇāṃ lābho veditavyaḥ smṛtyupasthānādīnāṃ | saṃskāramātraṃ jagad etya buddhyā nirātmakaṃ duḥkhivirūḍhimātraṃ | vihāya yānarthamayātmadṛṣṭiḥ mahātmadṛṣṭiṃ śrayate mahārthāṃ || amsa_14.37 || vinātmadṛṣṭyā ya ihātmadṛṣṭir vināpi duḥkhena suduḥkhitaś ca | sarvārthakartā na ca kārakāṅkṣī yathātmanaḥ svātmahitāni kṛtvā || amsa_14.38 || yo muktacittaḥ parayā vimuktyā baddhaś ca gāḍhāyatabandhanena | duḥkhasya paryantam apaśyamānaḥ prayujyate caiva karoti caiva || amsa_14.39 || svaṃ duḥkham udvoḍhum ihāsamartho lokaḥ kutaḥ piṇḍitam anyaduḥkhaṃ | janmaikam ālokayate gataṃ tvacinto viparyayāt tasya tu bodhisatvaḥ || amsa_14.40 || yatprema yā vatsalatā prayogaḥ satveṣv akhedaś ca jinātmajānāṃ | āścaryam etat paramaṃ bhaveṣu na caiva satvātmasamān abhāvāt || amsa_14.41 || ebhiḥ pañcabhiḥ ślokair darśanamārgalābhino bodhisatvasya māhātmyodbhāvanaṃ | anarthamayātmadṛṣṭir yā kliṣṭā satkāyadṛṣṭiḥ | mahātmadṛṣṭir iti mahārthā yā sarvasatveṣv ātmasamacittalābhātmadṛṣṭiḥ | sā hi sarvasatvārthakriyāhetutvāt mahārthā | vinātmadṛṣṭyā anarthamayyātmadṛṣṭir mahārthā yā vināpi duḥkhena svasaṃtānajena suduḥkhitā sarvasatvasaṃtānajena | yo vimuktacitto darśanaprahātavyebhyaḥ parayā vimuktyānuttareṇa yānena | baddhaś ca gāḍhāyatabandhanena sarvasatvasāṃntāniṃkena (msa 96) duḥkhasya paryantaṃ na paśyati svadhātor anantatvād ākāśavat prayujyate ca duḥkhasyāntakriyāyai satvānāṃ karoti caiva tām aprameyāṇāṃ satvānāṃ | viparyayāt tasya tu bodhisatvaḥ sa hi saṃpiṇḍitasarvasatvaduḥkhaṃ yāval lokagatam udvoḍhuṃ samarthaḥ | yā satveṣu bodhisatvasya priyatā yā ca hitasukhaiṣitā yaś ca tadarthaṃ prayogo yaś cittaprayuktasyākheda etat sarvam āścaryaṃ paramaṃ lokeṣu | na caivāścaryaṃ satvānām ātmasamānatvāt | tato 'sau bhāvanāmārge pariśiṣṭāsu bhūmiṣu | jñānasya dvividhasyeha bhāvanāyai prayujyate || amsa_14.42 || nivirkalpaṃ ca tajjñānaṃ buddhadharmaviśodhakaṃ | anyad yathāvyavasthānaṃ satvānāṃ paripācakaṃ || amsa_14.43 || bhāvanāyāś ca niryāṇaṃ dvayasaṃkhyeyasamāptitaḥ | paścimāṃ bhāvanām etya bodhisatvau 'bhiṣiktakaḥ || amsa_14.44 || vajropamaṃ samādhānaṃ vikalpābhedyam etya ca | niṣṭhāśrayaparāvṛttiṃ sarvāvaraṇanirmalāṃ || amsa_14.45 || sarvākārajñatāṃ caiva labhate 'nuttaraṃ padaṃ | yatra sthaḥ sarvasatvānāṃ hitāya pratipadyate || amsa_14.46 || ebhir bhāvanāmārgaḥ paridīpitaḥ | dvividhaṃ jñānaṃ | nirvikalpaṃ ca yenātmano buddhadharmāṇ viśodhayati | yathāvyavasthānaṃ ca lokottarapṛṣṭhalabdhaṃ laukikaṃ yena satvān paripācayati | asaṃkhyeyadvayasya samāptau paścimāṃ bhāvanām āgamyāvasānagatām abhiṣikto vajropamaṃ samādhiṃ labhate | vikalpānuśayābhedyārthena vajropamaḥ | tato niṣṭhāgatām āśrayaparāvṛttiṃ labhate sarvakleśajñeyāvaraṇanirmalāṃ | sarvākārajñatāṃ cānuttarapadaṃ yatrastho yāvat saṃsāram abhisaṃbodhinirvāṇasaṃdarśanādibhiḥ satvānāṃ hitāya pratipadyate | kathaṃ tathā durlabhadarśane munau bhaven mahārthaṃ na hi nityadarśanaṃ | bhṛśaṃ samāpyāyitacetasaḥ sadā prasādavegair asamaśravodbhavaiḥ || amsa_14.47 || apracodyamānaḥ satataṃ ca saṃmukhaṃ tathāgatair dharmasumukhe vyavasthitaḥ | nigṛhya keśeṣv iva doṣagahvarāt nikṛṣya bodhau sa balān niveśyate || amsa_14.48 || sa sarvalokaṃ suviśuddhadarśanair akalpabodhair abhibhūya sarvathā | mahāndhakāraṃ vidhamayya bhāsate jaganmahāditya ivātyudārataḥ || amsa_14.49 || ebhis tribhiḥ ślokair avavādamāhātmyaṃ darśayati | yo hi dharmamukhaśrotasy avavādaṃ labhate tasya nityaṃ buddhadarśanaṃ bhavati | tataś cāsamaṃ dharmaśravaṇaṃ | yato 'syātyarthaṃ prasādaḥ prasādavegair āpyāyitacetasas tannityadarśanaṃ buddhānāṃ mahārthaṃ bhavati | śeṣaṃ gatārthaṃ | buddhāḥ samyakpraśaṃsāṃ vidadhati satataṃ svārthasamyakprayukte nindām īrṣyāprayukte sthitivicayapare cāntarāyānukūlān | dharmān sarvaprakārān vidhivad iha jinā darśayanty agrasatve yān varjyāsevya yoge bhavati vipulatā saugate śāsane 'smim || amsa_14.50 || caturvidhām anuśāsanīm etena ślokena darśayati | adhiśīlam adhikṛtya samyaksvārthaprayukte bodhisatve praśaṃsāvidhānataḥ | adhicittam adhiprajñaṃ cādhikṛtya sthitivicayapare tadantarāyāṇāṃ tadanukūlānāṃ ca sarvaprakārāṇāṃ dharmāṇāṃ deśanataḥ | yān varjyāsevyety antarāyān anukūlāṃś ca yathākramaṃ | yoga iti śamathavipaśyanābhāvanāyāṃ | iti satataśubhācayaprapūrṇaḥ suvipulam etya sa cetasaḥ samādhiṃ | munisatatamahāvavādalabdho bhavati guṇārṇavapārago 'grasatvaḥ || amsa_14.51 || nigamaśloko gatārthaḥ | mahāyānasūtrālaṃkāre avavādānuśāsanyadhikāraś caturdaśaḥ chapitre xv pañcadaśo 'dhikāraḥ uddānam adhimukter bahulatā dharmaparyeṣṭideśane | pratipattis tathā samyagavavādānuśāsanaṃ || amsa_15.1 || upāyasahitakarmavibhāge catvāraḥ ślokāḥ | yathā pratiṣṭhā vanadehiparvatapravāhinīnāṃ pṛthivī samantataḥ | tathaiva dānādiśubhasya sarvato budheṣu karma trividhaṃ nirucyate || amsa_15.2 || anena ślokena samutthānopāyaṃ darśayati | sarvaprakārasya dānādiśubhasya pāramitābodhipakṣādikasya karmatrayasamutthitatvāt | budheṣv iti bodhisatveṣu | vanādigrahaṇam upabhojyāsthirasthiravastunidarśanārthaṃ | suduṣkaraiḥ karmabhirudyatātmānāṃ vicitrarūpair bahukalpanirgataiḥ | na kāyavākcittamayasya karmaṇo jinātmajānāṃ bhavatīha saṃnatiḥ || amsa_15.3 || yathā viṣāc chastramahāśanād ripor nivārayed ātmahitaḥ svam āśrayaṃ | nihīnayānād vividhāj jinātmajo nivārayet karma tathā trayātmakaṃ || amsa_15.4 || ābhyāṃ ślokābhyāṃ vyutthānopāyaṃ darśayati | mahāyānakhedānyayānapātavyutthānād yathākramaṃ | saṃnatiḥ kheda ity arthaḥ | viṣādisādharmyaṃ hīnayānapratisaṃyuktasya karmaṇo hīnayānacittapariṇāmanāt mahāyāne kuśalamūlasamucchedanāt anutpannakuśalamūlānutpādāya | utpannakuśalamūlasya dhvaṃsanāt | buddhatvasaṃpatprāptivibandhanāc ca | na karmiṇaḥ karma na karmaṇaḥ kriyāṃ sadāvikalpaḥ samudīkṣate tridhā | tato 'sya tatkarma viśuddhipāragaṃ bhavaty anantaṃ tadupāyasaṃgrahāt || amsa_15.5 || anena ślokena caturthena viśuddhyupāyaṃ karmaṇo darśayati | maṇḍalapariśuddhitaḥ kartṛkarmakriyāṇām anupalambhāt | anantam ity akṣayaṃ | mahāyānasūtrālaṃkāre upāyasahitakarmādhikāraḥ pañcadaśaḥ chapitre xvi ṣoḍaśo 'dhikāraḥ pāramitāprabhedasaṃgrahe uddānaślokaḥ | sāṃkhyātha tallakṣaṇam ānupūrvī niruktir abhyāsaguṇaś ca tāsāṃ | prabhedanaṃ saṃgrahaṇaṃ vipakṣo jñeyo guṇo 'nyonyaviniścayaś ca || amsa_16.1 || saṃkhyāvibhāge ṣaṭ ślokāḥ | bhogātmabhāvasaṃpatparicārārambhasaṃpadabhyudayaḥ | kleśāvaśagatvam api ca kṛtyeṣu sadāviparyāsaḥ || amsa_16.2 || iti prathamaḥ | tatra catasṛbhiḥ pāramitābhiś caturvidho 'bhyudayaḥ | dānena bhogasaṃpat | śīlenātmabhāvasaṃpat | kṣāntyā paricārasaṃpat | tathā hi tadāsevanād āyatyād bahujanasupriyo bhavati | vīryeṇārambhasaṃpat sarvakarmāntasaṃpattitaḥ | pañcamyā kleśāvaśagatvaṃ dhyānena kleśaviṣkambhanāt | ṣaṣṭyā kṛtyeṣv aviparyāsaḥ sarvakāryayathābhūtaparijñānāt | ity abhyudayaḥ tatra cāsaṃkleśamaviparītakṛtyārambhaṃ cādhikṛtya ṣaṭ pāramitā vyavasthitāḥ | satvārtheṣu suyuktas tyāgānupaghātamarṣaṇaiḥ kurute | sanidānasthitimuktyā ātmārthaṃ sarvathā carati || amsa_16.3 || iti dvitīyaḥ | satvārtheṣu samyakprayukto bodhisatvas tisṛbhir dānaśīlakṣāntipāramitābhir yathākramaṃ tyāgenānupaghātenāupaghātamarṣaṇena ca satvārthaṃ kurute | tisṛbhiḥ sanidānatayā cittasthityā vimuktyā ca sarvaprakāram ātmārthaṃ carati | vīryaṃ niśritya yathākramaṃ dhyānaprajñābhyāsamāhitasya cittasya samavadhānāt samāhitasya mocanāt | iti parārtham ātmārthaṃ cārabhya ṣaṭ pāramitāḥ | avighātair aviheṭhair viheṭhasaṃmarṣaṇaiḥ kriyākhedaiḥ | āvarjanaiḥ sulapitaiḥ parārtha ātmārtha etasmāt || amsa_16.4 || iti tṛtīyaḥ | dānādibhirbodhisatvasya sakalaḥ parārtho bhavati | yathākrama pareṣām upakaraṇāvighātai | aviheṭhaiḥ viheṭhanāmarṣaṇaiḥ | sāhāyyakriyāsvakhedaiḥ ṛddhyādiprabhāvāvarjanaiḥ subhāṣitasulapitaiś ca saṃśayacchedanāt | etasmāt parārthāt bodhisatvasyātmārtho bhavati | parakāryasvakāryatvān mahābodhiprāptitaś ca | iti sakalaparārthādhikārāt ṣaṭ pāramitāḥ | bhogeṣu cānabhiratis tīvrā gurutādvaye akhedaś ca | yogaś ca nirvikalpaḥ samas tam idam uttamaṃ yānaṃ || amsa_16.5 || iti caturthaḥ | dānena bodhisatvasya bhogeṣv abhiratir nirapekṣatvāt | śīlasamādānena bodhisatvaśikṣāsu tīvrā gurutā | kṣāntyā vīryeṇa cākhedo dvaye yathākramaṃ duḥkhe ca satvāsatvakṛte kuśalaprayoge ca | dhyānaprajñāyāṃ nirvikalpo (msa 100) yogaḥ śamathavipaśyanāsaṃgṛhītaḥ | etāvac ca samastamahāyānasaṃgrahādhikārāt ṣaṭ pāramitāḥ | viṣayeṣv asaktimārgas tadāptivikṣepasaṃyameṣv aparaḥ | satvāvisṛjanavardhana āvaraṇaviśodhaneṣv aparaḥ || amsa_16.6 || iti pañcamaḥ | tatra dānaṃ viṣayeṣv asaktimārgas tyāgābhyāsena tatsaktivigamāt | śīlaṃ tadāptivikṣepasaṃyameṣu bhikṣusaṃvarasthasya viṣayāprāptaye sarvakarmāntavikṣepāṇām apravṛtteḥ | kṣāntiḥ satvānutsarge sarvopakāraduḥkhānudvegāt | vīryaṃ kuśalavivardhana ārabdhavīryasya tadvaddhigamanāt | dhyānaṃ prajñā cāvaraṇaviśodhaneṣu mārgas tābhyāṃ kleśajñeyāvaraṇaviśodhanāt | mārga ity upāyaḥ | evaṃ sarvakāramārgādhikārāt ṣaṭ pāramitāḥ | śikṣātrayam adhikṛtya ca ṣaḍ pāramitā jinaiḥ samākhyātāḥ | ādyā tisro dvedhā antyadvayatas tisṛṣv ekā || amsa_16.7 || iti ṣaṣṭhaḥ | tatrādyā adhiśīlaṃ śikṣā tisraḥ pāramitāḥ sasaṃbhārasaparivāragrahaṇāt | dānena hi bhoganirapekṣaḥ śīlaṃ samādatte samāttaṃ ca kṣāntyā rakṣaty ākruṣṭāpratyākrośanādibhiḥ | dvidhety adhicittam adhiprajñaṃ ca śikṣā sā antena dvayena saṃgṛhītā yathākramaṃ dhyānena prajñayā ca | tisṛṣv api śikṣāsv ekā vīryapāramitā veditavyā | sarvāsāṃ vīryasahāyatvāt | lakṣaṇavibhāge ślokāḥ ṣaṭ | dānaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena | sarvecchāparipūrakam api satvavipācakaṃ tredhā || amsa_16.8 || bodhisatvānāṃ dānaṃ caturvidhalakṣaṇaṃ | vipakṣahīnaṃ tātparyasya prahīṇatvāt | nirvikalpajñānasahagataṃ dharmanairātmyaprativedhayogāt sarvecchāparipūrakaṃ yo yad icchati tasmai tasya dānāt | satvaparipācakaṃ tredhā dānena satvān saṃgṛhya triṣu yāneṣu yathābhavyaniyojanāt | śīlaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena | sarvecchāparipūrakam api satvavipācakaṃ tredhā || amsa_16.9 || kṣāntirvipakṣahīnā jñānena gatā ca nirvikalpena | sarvecchāparipūrā api satvavipācikā tredhā || amsa_16.10 || vīryaṃ vipakṣahīnaṃ jñānena gataṃ ca nivikalpena | sarvecchāparipūrakam api satvāvipācakaṃ tredhā || amsa_16.11 || dhyānaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena | sarvecchāparipūrakam api satvavipācakaṃ tredhā || amsa_16.12 || prajñā vipakṣahīnā jñānena gatā ca nirvikalpena | sarvecchāparipūrā api satvavipācikā tredhā || amsa_16.13 || yathā dānalakṣaṇaṃ caturvidham evaṃ śīlādīnāṃ veditavyaṃ | eṣāṃ tu vipakṣā dauḥśīlyaṃ krodhaḥ kauśīdyaṃ vikṣepo dauṣprajñyaṃ yathākramaṃ | sarvecchāparipūrakatvaṃ śīlādibhiḥ pareṣāṃ sarvakāyavāksaṃyamāparādhamarṣaṇasāhāyyamanorathasaṃśayacchedanecchāparipūraṇāt | satvaparipācakatvaṃ śīlādibhir āvarjya triṣu yāneṣu paripācanāt | anukramavibhāge ślokaḥ | pūrvottaraviśrayataś cotpattes tatkrameṇa nirdeśaḥ | hīnotkarṣasthānād audārikasūkṣmataś cāpi || amsa_16.14 || tribhiḥ kāraṇais teṣāṃ dānādīnāṃ krameṇa nirdeśaḥ | pūrvasaṃniśrayeṇottarasyotpatteḥ | bhoganirapekṣo hi śīlaṃ samātte śīlavān kṣamo bhavati kṣamāvān vīryam ārabhate ārabdhavīryaḥ samādhim utpādayati samāhitacitto yathābhūtaṃ prajānāti | pūrvasya ca hīnatvāt uttarasyotkarṣasthānatvāt | hīnaṃ hi dānam utkṛṣṭaṃ śīlam evaṃ yāvad dhīnaṃ dhyānam utkṛṣṭā prajñeti | pūrvasya cāudārikatvād uttarasya sūkṣmatvāt | audārikaṃ hi dānaṃ supraveśatvāt sukaratvāc ca | sūkṣmaṃ śīlaṃ tato duṣpraveśatvād duṣkaratvāc ca | evaṃ yāvad audārikaṃ dhyānaṃ sūkṣmā prajñeti | nirvacanavibhāge ślokaḥ | dāridyasyāpanayāc chaityasya ca lambhanāt kṣayāt kruddheḥ | varayogamanodhāraṇaparamāthajñānataś coktiḥ || amsa_16.15 || dāridryam apanayatīti dānaṃ | śaityaṃ lambhayatīti śīlaṃ tadvato viṣayanimittakleśaparidāhābhāvāt kṣayaḥ kruddher iti kṣāntis tayā krodhakṣayāt | vareṇa yojayatīti (msa 102) vīryaṃ kuśaladharmayojanāt | dhārayaty adhyātmaṃ mana iti dhyānaṃ | paramārtha jānāty anayeti prajñā | bhāvanāvibhāge ślokaḥ | bhāvanopadhim āśritya manaskāraṃ tathāśayaṃ | upāyaṃ ca vibhutvaṃ ca sarvāsām eva kathyate || amsa_16.16 || pañcavidhā pāramitābhāvanā | upadhisaṃniśritā | tatropadhisaṃniśritā caturākārā hetusaṃniśritā yo gotrabalena pāramitāsu pratipattyabhyāsaḥ | vipākasaṃniśritā ya ātmabhāvasaṃpattibalena | praṇidhānasaṃniśritā yaḥ pūrvapraṇidhānabalena | pratisaṃkhyānasaṃniśritā yaḥ prajñābalena pāramitāsu pratipattyabhyāsaḥ | manasikārasaṃniśritā pāramitābhāvanā caturākārā | adhimuktimanaskāreṇa sarvapāramitāpratisaṃyuktaṃ sūtrāntam adhimucyamānasya | āsvādanāmanaskāreṇa labdhāḥ pāramitā āsvādayato guṇasaṃdarśayogena | anumodanāmanaskāreṇa sarvalokadhātuṣu sarvasatvānāṃ dānādikam anumodamānasya | abhinandanāmanaskāreṇātmanaḥ satvānāṃ cānāgataṃ pāramitāviśeṣam abhinandamānasya | āśayasaṃniśritā pāramitābhāvanā ṣaḍākārā | atṛptāśayena vipulāśayena muditā--āśayena upakārāśayena nirlepāśayena kalyāṇāśayena ca | tatra bodhisatvasya dāne 'tṛptāśayo yad bodhisatva ekasatvasyaikakṣaṇe gaṃgānadīvālukāsamān lokadhātūn saptaratnaparipūrṇān kṛtvā pratipādayet | gaṃgānadīvālikāsamāṃś cātmabhāvān | evaṃ ca pratikṣaṇaṃ gaṃgānadīvālikāsamān kalpān pratipādayet | yathā caikasya satvasyaivaṃ yāvān satvadhātur anuttarāyāṃ samyaksaṃbodhau paripācayitavyas tam anena paryāyeṇa pratipādayet | atṛpta eva bodhisatvasya dānāśaya iti | ya evaṃrūpa āśayo 'yaṃ bodhisatvasya dāne 'tṛptāśayaḥ | na ca bodhisatva evaṃrūpāṃ dānaparaṃparāṃ kṣaṇamātram api hāpayati | na vicchinattyā bodhimaṇḍaniṣadanād iti | ya evaṃrūpa āśayo 'yaṃ bodhisatvasya dāne vipulāśaya iti | muditataraś ca bodhisatvo bhavati tān satvān dānena tathānugṛhṇan | na tv eva te satvās tena dānenānugṛhyamāṇā iti | ya evaṃrūpa āśayo 'yaṃ bodhisatvasya dāne muditāśayaḥ | upakārakatarāṃś ca sa bodhisatvas tān satvān ātmanaḥ samanupaśyati | yeṣāṃ tathā dānenopakaroti nātmānaṃ | teṣām anuttarasamyaksaṃbodhyupastambhatām upādāya iti | ya evaṃrūpa āśayo 'yaṃ āśayaḥ | na ca bodhisatvaḥ satveṣu tathā vipulam api dānamayaṃ puṇyam abhisaṃskṛtya pratikāreṇa vā artho bhavati vipākena vā iti | ya evaṃrūpa āśayo 'yaṃ bodhisatvasya dānapāramitābhāvanāyāṃ nirlepāśayaḥ | yadbodhisatvas tathā vipulasyāpi (msa 103) dānaskandhasya vipākam satveṣv abhinandati nātmanaḥ | sarvasatvasādhāraṇaṃ ca kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati iti | ya evaṃrūpa āśayo 'yaṃ bodhisatvasya dānapāramitābhāvanāyāṃ kalyāṇāśayaḥ | tatra bodhisatvasya śīlapāramitābhāvanāyāṃ yāvat prajñāpāramitābhāvanāyām atṛptāśayaḥ | yad bodhisatvo gaṃgānadīvālikāsameṣv ātmabhāveṣu gaṃgānadīvālikāsamakalpāyuṣpramāṇeṣu sarvāupakaraṇanirantaravighātī trisāhasramahāsāhasralokadhātāv agnipratipūrṇe caturvidham īryāpathaṃ kalpayann ekaṃ śīlapāramitākṣaṇaṃ yāvat prajñāpāramitākṣaṇaṃ bhāvayed etena paryāyeṇa yāvāṃś chīlaskandho yāvān ca prajñāsakandho yenānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate śīlaskandhaṃ yāvat prajñāskandhaṃ bhāvayed atṛpta eva bodhisatvasya śīlapāramitābhāvanāyām āśayo yāvat prajñāpāramitābhāvanāyām āśaya iti | ya evaṃrūpa āśayo 'yaṃ bodhisatvasya śīlapāramitābhāvanāyām atṛptāśayo yāvat prajñāpāramitābhāvanāyām āśayaḥ | yadbodhisatvāstāṃ śīlapāramitābhāvanāparaṃparāṃ yāvat prajñāpāramitābhāvanā paraṃparāmā bodhimaṇḍaniṣadanān na sraṃsayati na vicchinatti iti | ya evaṃrūpa āśayo 'yaṃ bodhisatvasya śīlapāramitābhāvanāyāṃ yāvat prajñāpāramitābhāvanāyāṃ vipulāśayaḥ | muditataraś ca bodhisatvo bhavati tayā śīlapāramitābhāvanayā yāvat prajñāpāramitābhāvanayā satvānanugṛhlan | na tv eva te satvā anugṛhyamāṇā iti | ya evaṃrūpa āśyo 'yaṃ bodhisatvasya śīlapāramitābhāvanāyāṃ yāvat prajñāpāramitābhāvanāyāṃ muditāśayaḥ | upakārakatarāṃś ca bodhisatvastān satvānātmanaḥ samanupaśyati | yeṣāṃ tathā śīlapāramitābhāvanayā yāvat prajñāpāramitābhāvanayā upakaroti nātmānaṃ | teṣām anuttarasamyaksaṃbodhyupastambhatām upādāya iti | ya evaṃrūpa āśayo 'yaṃ bodhisatvasya śīlapāramitābhāvanāyāṃ yāvat prajñāpāramitābhāvanāyām upakārāśayaḥ | na ca bodhisatvastathā vipulam api śīlapāramitābhāvanāmayaṃ yāvat prajñāpāramitābhāvanāmayaṃ puṇyam abhisaṃskṛtya pratikāreṇa vārtho bhavati vipākena vā iti | ya evaṃrūpa āśayo 'yaṃ bodhisatvasya śīlapāramitābhāvanāyāṃ yāvat prajñāpāramitābhāvanāyāṃ nirlepāśayaḥ | tatra yad bodhisatva evaṃ śīlapāramitābhāvanāmayasya yāvat prajñāpāramitābhāvanāmayapuṇyaskandhasya vipākaṃ satveṣv evābhinandati nātmanaḥ | sarvasatvasādhāraṇaṃ ca kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīti | ya evaṃrūpa āśayo 'yaṃ bodhisatvasya śīlapāramitābhāvanāyāṃ yāvat prajñāpāramitābhāvanāyāṃ kalyāṇāśayaḥ | upāyasaṃniśritā bhāvanā tryākārā | nirvikalpena jñānena trimaṇḍalapariśuddhipratyavekṣaṇatām upādāya | tathā hi sa upāyaḥ sarvamanasikārāṇām abhiniṣpattaye | vibhutvasaṃniśritā pāramitābhāvanā tryākārā | kāyavibhutvataḥ | caryāvibhutvataḥ | deśanāvibhutvataś ca | tatra kāyavibhutvaṃ (msa 104) tathāgate dvau kāyau draṣṭavyau svābhāvikaḥ sāṃbhogikaś ca | tatra caryāvibhutvaṃ nairmāṇikaḥ kāyo draṣṭavyaḥ | yena sarvākārāṃ sarvasatvānāṃ sahadhārmikacaryāṃ darśayati | deśanāvibhutvaṃ ṣaṭpāramitāsarvākāradeśanāyām avyāghātaḥ | prabhedasaṃgrahe dvādaśa ślokāḥ | dānādīnāṃ pratyekaṃ ṣaḍarthaprabhedataḥ | ṣaḍarthāḥ svabhāvahetuphalakarmayogavṛttyarthāḥ | tatra dānaprabhede dvau ślokau | pratipādanam arthasya cetanā mūlaniścitā | bhogātmabhāvasaṃpattī dvayānugrahapūrakaṃ || amsa_16.17 || amātsaryayutaṃ tac ca dṛṣṭadharmāmiṣābhaye | dānam eva parijñāya paṇḍitaḥ samudānayet || amsa_16.18 || arthapratipādanaṃ pratigrāhakeṣu dānasya svabhāvaḥ | alobhādisahajā cetanā hatuḥ | bhogasaṃpattir ātmabhāvasaṃpattiś cāyurādisaṃgṛhītā phalaṃ pañcasthānasūtravat | svaparānugraho mahābodhisaṃbhāraparipūriś ca karma | amātsaryayogo amatsariṣu vartate | dṛṣṭadharmāmiṣābhayapradānaprabhedena ceti vṛttiḥ | śīlaprabhede dvau ślokau | ṣaḍaṅgaśamabhāvāntaṃ sugatisthitidāyakaṃ | pratiṣṭhāśāntanirbhītaṃ puṇyasaṃbhārasaṃyutaṃ || amsa_16.19 || saṃketadharmatālabdhaṃ saṃvarastheṣu vidyate | śīlam evaṃ parijñāya paṇḍitaḥ samudānayet || amsa_16.20 || ṣaḍaṅgam iti svabhāvaḥ | ṣaḍaṅgīti śīlavān viharati yāvat samādāya śikṣate śikṣāpadeṣv iti | śamabhāvāntam iti hetuḥ | nirvāṇābhiprāyeṇa samādānāt | sugatisthitidāyakam iti phalaṃ | śīlena sugatigamanāt | avipratisārādikrameṇa cittasthitilābhāc ca | pratiṣṭhāśāntanirbhītam iti karma | śīlaṃ hi sarvaguṇānāṃ pratiṣṭhā bhavati | kleśaparidāhaśāntyā ca śāntaṃ | prāṇātipātādipratyayānāṃ (msa 105) ca bhayāvadyavairāṇām aprasavān nirbhotaṃ | puṇyasaṃbhārasaṃyutam iti yogaḥ sarvakālaṃ kāyavāṅmanaskarmasamāvaraṇāt | saṃketadharmatālabdhaṃ saṃvarastheṣu vidyata iti vṛttis tatra saṃketalabdhaṃ prātimokṣasaṃvarasaṃgṛhītaṃ | dharmatāpratilabdhaṃ dhyānānāsravasaṃvarasaṃgṛhītam eṣāsya prabhedavṛttiḥ trividhena prabhedena vartanāt | saṃvarastheṣu vidyata ity ācāravṛttiḥ | kṣāntiprabhede dvau ślokau | marṣādhivāsanajñānaṃ kāruṇyād dharmasaṃśrayāt | pañcānuśaṃsam ākhyātaṃ dvayor arthakaraṃ ca tat || amsa_16.21 || tapaḥ prābalyasaṃyuktaṃ teṣu tattrividhaṃ mataṃ | kṣāntim evaṃ parijñāya paṇḍitaḥ samudānayet || amsa_16.22 || marṣādhivāsajñānam iti trividhiyāḥ kṣānteḥ svabhāvaḥ | apakāramarṣaṇakṣānter marṣaṇāṃ marṣa iti kṛtvā | duḥkhādhivāsakṣānter dharmanidhyānakṣānteś ca yathākramaṃ | kāruṇyād dharmasaṃśrayād iti hetuḥ | dharmasaṃśrayaḥ punaḥ | śīlasamādānaṃ śrutaparyavāptiś ca | pañcānuśaṃsam ākhyātam iti phalaṃ | yathoktaṃ sūtre | pañcānuśaṃsāḥ kṣāntau | na vairabahulo bhavati | na bhedabahulo bhavati | sukhasaumanasya bahulo bhavati | avipratisārī kālaṃ karoti | kāyasya na bhedāt sugatau svargaloke deveṣūpapadyate iti | dvayor arthakaraṃ ca tad iti marṣādhivāsanam ity adhikṛtaṃ idaṃ karma | yathoktaṃ | dvayor arthaṃ sa kurūte ātmanaś ca parasya ca | yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati || iti || tapaḥprābalyasaṃyuktam iti yogaḥ | yathoktaṃ | kṣāntiḥ paramaṃ tapa iti | teṣu tad ity ādhāravṛttiḥ kṣamiṣu tadvṛtteḥ | trividhaṃ matam iti prabhedavṛttis trividhakṣāntiprabhedena yathoktaṃ prāk | vīryaprabhede dvau ślokau | utsāhaḥ kuśale samyak śraddhācchandapratiṣṭhitaḥ | smṛtyādiguṇavṛddhau ca saṃkleśaprātipakṣikaḥ || amsa_16.23 || alobhādiguṇopetas teṣu saptavidhaś ca saḥ | vīryam eva parijñāya paṇḍitaḥ samudānayeta || amsa_16.24 || utsāhaḥ kuśale samyag iti svabhāvaḥ | kuśala iti tadanyakṛtyotsāhavyudāsātha samyag ity anyatīrthikamokṣārthotsāhavyudāsārthaṃ | śraddhāc chandapratiṣṭhita iti hetuḥ śraddadhāno hy atīva vīryam ārabhati | smṛtyādiguṇavṛddhāv iti phalaṃ | ārabdhavīryasya (msa 106) smṛtisamādhyādiguṇodbhavāt | saṃkleśaprātipakṣika iti karma | yathoktaṃ ārabdhavīryas tu sukhaṃ viharaty avyavakīrṇaḥ pāpakair akuśalair dharmair iti | alobhādiguṇopeta iti yogaḥ | teṣv ity ārabdhavīryeṣu iyam ādhāravṛttiḥ | saptavidha iti prabhedavṛttiḥ | sa punar adhiśīlādiśikṣātraye kāyikaṃ cetasikaṃ ca sātatyena satkṛtya ca yad vīryaṃ | dhyānaprabhede dvau ślokau | sthitiś cetasa adhyātmaṃ smṛtivīryapratiṣṭhitaṃ | sukhopapattaye 'bhijñāvihāravaśavartakam || amsa_16.25 || dharmāṇāṃ pramukhaṃ teṣu vidyate trividhaś ca saḥ | dhyānam evaṃ parijñāya paṇḍitaḥ samudānayet || amsa_16.26 || sthitiś cetasa adhyātmam iti svabhāvaḥ | smṛtivīryapratiṣṭhitam iti hetuḥ | ālambanāsaṃpramoṣe sati vīryaṃ niśritya samāpattyabhinirhārāt | sukhopapattaye iti phalaṃ dhyānasyāvyābādhopapattiphalatvāt | abhijñāvihāravaśavartakam iti karma | dhyānenābhijñāvaśavartanāt | āryadivyabrāhmavihāravaśavartanāc ca | dharmāṇāṃ pramukham iti prāmukhyena yogaḥ | yathoktaṃ | samādhipramukhāḥ sarvadharmā iti | teṣu vidyata iti dhyāyiṣv iyam ādhāravṛttiḥ | trividhaś ca sa iti savitarkaḥ savicāraḥ avitarko vicāramātraḥ | avitarko avicāraḥ | punaḥ prītisahagataḥ | sātasahagataḥ | upekṣāsahagataś ca | iyaṃ prabhedavṛttiḥ | prajñāprabhede dvau ślokau | samyakpravicayo jñeyaḥ śasamādhānapratiṣṭhitaḥ | suvimokṣāya saṃkleśāt prajñājīvasudeśanaḥ || amsa_16.27 || dharmāṇām uttaras teṣu vidyate trividhaś ca saḥ | prajñām evaṃ parijñāya paṇḍitaḥ samudānayet || amsa_16.28 || samyak pravicayo jñeya iti svabhāvaḥ | samyag iti na mithyā jñeya iti laukikakṛtyasamyakpravicayavyudāsārthaṃ | samādhānapratiṣṭhita iti hetuḥ | samāhitacitto yathābhūtaṃ prajānāti | yasmāt suvimokṣāya saṃkleśād iti phalaṃ | tena hi saṃkleśāt suvimokṣo bhavati | laukikahīnalokottaramahālokottareṇa pravicayena | prajñājīvasudeśana iti prajñājīvaḥ sudeśanā cāsya karma | tena hy anuttaraprajñā jīvakānāṃ jīvati | samyag dharma deśayatīti | dharmāṇām uttara ity uttaratvena yogaḥ | yathoktaṃ | prajñottarāḥ sarvadharmā iti | teṣu vidyate trividhaś ca sa iti vṛttiḥ | prājñeṣu vartanāt trividhena ca prabhedena | laukiko hīnalokottaro (msa 107) mahālokottaraś ca | uktaḥ pratyekaṃ dānādīnāṃ ṣaḍarthaprabhedena prabhedaḥ | saṃgrahavibhāge ślokaḥ | sarve śuklā dharmā vikṣiptasamāhitobhayā jñeyāḥ | dvābhyāṃ dvābhyāṃ dvābhyāṃ pāramitābhyāṃ parigṛhītāḥ || amsa_16.29 || sarve śuklā dharmā dānādidharmāḥ | tatra vikṣiptā dvābhyāṃ pāramitābhyāṃ saṃgṛhītāḥ prathamābhyāṃ dānasamādānaśīlayor asamāhitatvāt | samāhitā dvābhyāṃ paścimābhyāṃ dhyānayathābhūtaprajñayoḥ samāhitatvāt | ubhaye dvābhyāṃ kṣāntivīryābhyāṃ | tayoḥ samāhitāsamāhitatvāt | vipakṣavibhāge ślokāḥ ṣaṭ | na ca saktaṃ na ca saktaṃ na ca saktaṃ saktam eva na ca dānaṃ | na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisatvānām || amsa_16.30 || saptavidhā saktir dānasya vipakṣaḥ | bhogasaktiḥ vilambanaśaktiḥ tanmātrasaṃtuṣṭisaktiḥ pakṣapātasaktiḥ pratikārasaktiḥ vipākasaktiḥ | vipakṣasaktistu tadvipakṣalābhānuśayāsamudghātāt | vikṣepasaktiś ca | sa punar vikṣepo dvividhaḥ | manasikāravikṣepaś ca hīnayānaspṛhaṇāt | vikalpavikṣepaś ca dāyakapratigrāhakadānavikalpanāt | ataḥ saptavidhasaktimuktatvāt saptakṛtvo dānasyāsaktatvam uktaṃ | na ca saktaṃ na ca saktaṃ na ca saktaṃ saktam eva na ca śīlaṃ | na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisatvānām || amsa_16.31 || na ca saktā na ca saktā na ca saktā saktikā na kṣāntiḥ | na ca saktā na ca saktā na ca saktā bodhisatvānām || amsa_16.32 || na ca saktaṃ na ca saktaṃ na ca saktaṃ saktam eva ca na vīryaṃ | na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisatvānām || amsa_16.33 || na ca saktaṃ na ca saktaṃ na ca saktaṃ saktam eva na ca dhyānaṃ | na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisatvānām || amsa_16.34 || na ca saktā na ca saktā na ca saktā saktikā na ca prajñā | na ca saktā na ca sakta na ca saktā bodhisatvānām || amsa_16.35 || yathā dānāsaktir uktā evaṃ śīle yāvat prajñāyāṃ veditavyā | atra tu viśeṣabhogasaktiparivartena dauḥśīlyādyāsaktir veditavyā vipakṣasaktis tadvipakṣānuśayāsamudghātanāt | vikalpavikṣepaś ca yathāyogaṃ trimaṇḍalaparikalpanāt | guṇavibhāge trayoviṃśatiḥ ślokāḥ | tyaktaṃ buddhasutaiḥ svajīvitam api prāpyārthinaṃ sarvadā kāruṇyāt parato na ca pratikṛtir neṣṭaṃ phalaṃ prārthitaṃ | dānenaiva ca tena sarvajanatā bodhitraye ropitā dānaṃ jñānaparigraheṇa ca punar loke 'jñayaṃ sthāpitam || amsa_16.36 || iti subodhaḥ padārthaḥ | āttaṃ buddhasutair yamodyamamayaṃ śīlatrayaṃ sarvadā svargo nābhimataḥ sametya ca punaḥ saktirna tatrāhitā | śīlenaiva ca tena sarvajanatā bodhitraye ropitā śīlaṃ jñānaparigraheṇa ca punar loke 'kṣayaṃ sthāpitam || amsa_16.37 || trividhaṃ śīlaṃ | saṃvaraśīlaṃ | kuśaladharmasaṃgrāhakaśīlaṃ | satvārthakriyāśīlaṃ ca | ekātmakaṃ yamasvabhāvaṃ | dve udyamasvabhāve | kṣāntaṃ buddhasutaiḥ suduṣkaramatho sarvāpakāraṃ nṛṇāṃ na svargārtham asaśaktimato na ca bhayān naivopakārekṣaṇāt | kṣāntyānuttarayā ca sarvajanatā bodhitraye ropitā kṣāntir jñānaparigraheṇa ca punar loke 'kṣayā sthāpitā || amsa_16.38 || iti | kṣāntyānuttarayā caiti duḥkhādhivāsanakṣāntyā ca parāpakāramarṣaṇakṣāntyā ca yathākramaṃ | vīryaṃ buddhasutaiḥ kṛtaṃ nirūpamaṃ saṃnāhayogātmakaṃ hantuṃ kleśagaṇaṃ svato 'pi parataḥ prāptuṃ ca bodhiṃ parāṃ | vīryeṇaiva ca tena sarvajanatā bodhitraye ropitā vīryaṃ jñānaparigraheṇa ca punar loke 'kṣayaṃ sthāpitam || amsa_16.39 || iti | saṃnāhavīryaṃ prayogavīryaṃ ca | dhyānaṃ buddhasutaiḥ samādhibahulaṃ saṃpāditaṃ sarvathā śreṣṭhair dhyānasukhair vihṛtya kṛpayā hīnāpapattiḥ śritā | dhyānenaiva ca tena sarvajanatā bodhitraye ropitā dhyānaṃ jñānaparigraheṇa ca punar loke 'kṣayaṃ sthāpitam || amsa_16.40 || iti | samādhiṃbahulam iti anantabodhisatvasamādhisaṃgṛhītaṃ | jñātaṃ buddhasutaiḥ satatvam akhilaṃ jñeyaṃ ca yat sarvathā saktir naiva ca nirvṛtau prajanitā buddhaiḥ kutaḥ saṃvṛtau | jñānenaiva ca tena sarvajanatā bodhitraye ropitā jñānaṃ satvaparigraheṇa punar loke 'kṣayaṃ sthāpitam || amsa_16.41 || iti | satatvaṃ paramārthasaṃgṛhītaṃ sāmānyalakṣaṇaṃ pudgaladharmanairātmyaṃ | jñeyaṃ ca yat sarvathety anantasvasaṃketādilakṣaṇabhedabhinnaṃ yad ajñeyaṃ | dānādīnāṃ nirvikalpajñānaparigraheṇākṣayatvaṃ nirupadhiśeṣanirvāṇe 'pi tadakṣayāt | jñānasya punaḥ satvaparigraheṇa karuṇayā satvānām aparityāgāt | eṣāṃ punaḥ ṣaṇāṃ ślokānāṃ piṇḍārthaḥ saptamena ślokena nirdiṣṭaḥ | audāryānāmiṣatvaṃ ca mahārthākṣayatāpi ca | dānādīnāṃ samas taṃ hi jñeyaṃ guṇacatuṣṭayam || amsa_16.42 || iti | tatra dānādīnāṃ prathamena pādenodāratā paridīpitā | dvitīyena nirāmiṣatā | tṛtīyena mahārthatāḥ mahataḥ satvārthasya saṃpādanāt | caturthenākṣayatā ity eṣāṃ guṇacatuṣṭayam ebhiḥ ślokair veditavyaṃ | darśanapūraṇatuṣṭiṃ yācanake 'tuṣṭim api samāśastiṃ | abhibhavati sa tāṃ dātā kṛpālurādhikyayogena || amsa_16.43 || yācanake hi jane dāyakadarśanāt tataś ca yathā-īpsitaṃ labdhvā manorathaparipūraṇādyā tuṣṭir utpadyate | atuṣṭiś cādarśanād aparipūraṇāc ca | āśāstiś ca yā taddarśane manorathaparipūraṇe ca | sā bodhisatvasyādhikotpadyate (msa 110) sarvakālaṃ yācanakadarśanāt tanmanorathaparipūraṇāc ca | adarśanād aparipūraṇāc cātuṣṭiḥ | ato dātā kṛpālus tāṃ sarvam abhibhavaty ādhikyayogāt | prāṇān bhogān dārān satveṣu sadānyatyajanakṛpālutvāt | āmodate nikāmaṃ tadviratiṃ pālayātra katham || amsa_16.44 || tebhyo viratiṃ tadviratiṃ parakīyebhyaḥ prāṇabhogadārebhyaḥ | etena trividhāt kāyaduścaritād viratiśīlaguṇaṃ darśayati | nirapekṣaḥ samacitto nirbhīḥ sarvapradaḥ kṛpāhetoḥ | mithyāvādaṃ brūyāt paropaghātāya katham āryaḥ || amsa_16.45 || etena mṛṣāvādād viratiguṇaṃ darśayati | ātmahetor mṛṣāvāda ucyeta kāyajīvitāpekṣayā | parahetor vā priyajanapremnā | bhayena vā rājādibhayāt | āmiṣakiṃcitkahetor vā lābhārthaṃ | bodhisatvaś ca svakāyajīvitanirapekṣaḥ | samacittaś ca sarvasatveṣv ātmasamacittatayā | nirbhayaś ca pañcabhayasamatikrāntatvāt | sarvapradaś cārthibhyaḥ sarvasvaparityāgāt | sa kena hetunā mṛṣāvādaṃ brūyāt | samahitakāmaḥ sakṛpaḥ paraduḥkhotpādane 'tibhīrūś ca | satvavinaye suyukteḥ suvidūre trividhavāgdoṣāt || amsa_16.46 || bodhisatvaḥ sarvasatveṣu samaṃ hitakāmaḥ sa kathaṃ pareṣāṃ mitrabhedārthaṃ paiśunyaṃ kariṣyatīti | sakṛpaś ca paraduḥkhāpanayābhiprāyāt | paraduḥkhotpādane cātyarthaṃ bhīruḥ sa kathaṃ pareṣāṃ duḥkhotpādanārthaṃ paruṣaṃ vakṣyati | satvānāṃ vinaye samyakprayuktaḥ sa kathaṃ saṃbhinnapralāpaṃ kariṣyati tasmād asau suvidūre trividhavāgdoṣāt paiśunyāt pāruṣyāt saṃbhinnapralāpāc ca | sarvapradaḥ kṛpāluḥ pratītyadharmodaye sukuśalaś ca | adhivāsayet katham asau sarvākāraṃ manaḥ kleśam || amsa_16.47 || abhidhyā vyāpādo mithyādṛṣṭir vā yathākramaṃ | eṣa dauḥśīlyapratipakṣadharmaviśeṣayogāc chīlaviśuddhigūṇo bodhisatvānāṃ veditavyaḥ | upakarasaṃjñāmodaṃ hy apakāriṇiparahita saṃjñāṃparahite sadā duḥkhe | labhate yadā kṛpāluḥ kṣamitavyaṃ tasya kiṃ na syāt || amsa_16.48 || yasya nāpakārisaṃjñā pravartate na duḥkhasaṃjñā | paraparasaṃjñāpagamāt svato 'dhikatarāt sadā parasnehāt | duṣkaracaraṇāt sakṛpe hy aduṣkaraṃ vīryaṃ || amsa_16.49 || sakṛpo bodhisatvaḥ | tatra sakṛpe yat parārthaṃ duṣkaracaraṇād vīrthaṃ tadaduṣkaraṃ ca suduṣkaraṃ ca | katham aduṣkaraṃ | paratra parasaṃjñāpagamāt | svato'dhikatarāc ca sarvadā pareṣu snehāt | kathaṃ suduṣkaraṃ | yad evaṃ parasaṃjñāpagataṃ ca svatodhikatarasnehaṃ ca tadvīryaṃ | alpasukhaṃ hy ātmasukhaṃ līnaṃ parihāṇikaṃ kṣayi samohaṃ | dhyānaṃ mataṃ trayāṇāṃ viparyayād bodhisatvānām || amsa_16.50 || alpasukhaṃ dhyānaṃ laukikānām ātmasukhaṃ śrāvakapratyekabuddhānāṃ | līnaṃ laukikānāṃ satkāye śrāvakapratyekabuddhānāṃ ca nirvāṇe | parihāṇikaṃ laukikānāṃ kṣayi śrāvakapratyekabuddhānāṃ nirupadhiśeṣanirvāṇe tatkṣayāt | samohaṃ sarveṣāṃ yathāyogakliṣṭākliṣṭena mohena | bodhisatvānāṃ punar dhyānaṃ bahusukham ātmaparasukham alīnamaparihāṇikam akṣayyasamohaṃ ca | āmoṣais tamasi yathā dīpair nunnaṃ tathā trayajñānaṃ | dinakarakiraṇauriva tu jñānamatulyaṃ kṛpālunām || amsa_16.51 || yathā hastāmoṣais tamasi jñānaṃ parīttaviṣayamapratyakṣam avyaktaṃ ca tathā pṛthagjanānāṃ | yathāvacarake dīpairjñānaṃ prādeśikaṃ pratyakṣaṃ nātinirmalaṃ tathā śrāvakāṇāṃ pratyekabuddhānāṃ ca | yathā dinakarakiraṇair jñānaṃ samantāt pratyakṣaṃ sunirmalaṃ ca tathā bodhisatvānāṃ | ata eva tad atulyaṃ | āśrayād vastuto dānaṃ nimittāt pariṇāmanāt | hetuto jñānataḥ kṣetrān niśrayāc ca paraṃ matam || amsa_16.52 || tatrāśrayo bodhisatvaḥ | vastu āmiṣadānasyādhyātmikaṃ vastu paramaṃ | abhyadānasyāpāyasaṃsārabhītebhyas tu (msa 112) tadabhayaṃ | dharmadānasya mahāyānaṃ | nimittaṃ karuṇā | pariṇāmanā tena mahābodhiphalaprārthanā | hetuḥ pūrvadānapāramitābhyāsavāsanā | jñānaṃ nirvikalpaṃ yena trimaṇḍalapariśuddhaṃ dānaṃ dadāti dātṛdeyapratigrāhakāvikalpanāt | kṣetraṃ pañcavidhaṃ | arthī duḥkhito niḥpratisaraṇo duścaritacārī guṇavāṃś ca | caturṇām uttaraṃ kṣetraṃ paraṃ | tadabhāve pañcamaṃ | niśrayas trividho yaṃ niśritya dadāti | adhimuktir manasikāraḥ samādhiś ca | adhimuktir yathā bhāvanāvibhāge 'dhimuktimanaskāra uktaḥ | manaskāro yathā tatraivāsvādanābhinandanamanaskāra uktaḥ | samādhir ādir yathā tatraiva vibhutvam uktaṃ | evam āśrayādiparasamayo dānaṃ paramaṃ | so'yaṃ cāpadeśo veditavyaḥ | yaś ca dadāti yac ca yena ca yasmai ca yataś ca yasya ca parigraheṇa yatra ca yāvat prakāraṃ tad dānaṃ | āśrayād vastutaḥ śīlaṃ nimittāt pariṇāmanāt | hetuto jñānataḥ kṣetrān niśrayāc ca paraṃ matam || amsa_16.53 || āśrayād vastuto vīryaṃ nimittāt pariṇāmanāt | hetuto jñānataḥ kṣetrān niśrayāc ca paraṃ matam || amsa_16.54 || āśrayād vastuto dhyānaṃ nimittāt pariṇāmanāt | hetuto jñānataḥ kṣetrān niśrayāc ca paraṃ matam || amsa_16.55 || āśrayād vastutaḥ prajñā nimittāt pariṇāmanāt | hetuto jñānataḥ kṣetrān niśrayāc ca parā matā || amsa_16.56 || śīlasya paramaṃ vastu bodhisatvasaṃvaraḥ | kṣānteḥ prāṇāpahāriṇau hīnadurbalau | vīryasya pāramitābhāvanā tadvipakṣaprahāṇaṃ ca | dhānasya bodhisatvasamādhayaḥ | prajñāyās tathatā | sarveṣāṃ śīlādīnāṃ kṣetraṃ mahāyānaṃ | śeṣaṃ pūrvavad veditavyaṃ | ekasatvasukhaṃ dānaṃ bahukalpavighātakṛt | priyaṃ syād bodhisatvānāṃ prāg eva tadviparyayāt || amsa_16.57 || yadi bodhisatvānāṃ dānam ekasyaiva satvasya sukhadaṃ syād ātmanaś ca bahukalpavighātakṛt | tathāpi tat teṣāṃ priyaṃ syāt karuṇāviśeṣāt kiṃ punar yad anekasatvasukhaṃ ca bhavatyā tmanaś ca bahukalpānugrahakṛt | yad artham icchanti dhanāni dehinas tadeva dhīrā visṛjanti dehiṣu | śarīrahetor dhanam iṣyate janais tad eva dhīraiḥ śataśo visṛjyate || amsa_16.58 || atra pūrvārdham uttarārdhe vyākhyātaṃ | śarīram evotsṛjato na duḥkhyate yadā manaḥ kā draviṇe 'vare kathā | tadasya lokottaram iti yan mudaṃ sa tena tat tasya tad uttaraṃ punaḥ || amsa_16.59 || atra śarīram evāutsṛjato yadā mano na duḥkhyate tadasya lokottaram iti saṃdarśitaṃ | eti yan mudaṃ sa tena duḥkhena tat tasya taduttaram iti tasmāl lokottarād uttaraṃ | pratigrahair iṣṭanikāmalabdharna tuṣṭim āyāti tathārthiko 'pi | sarvastidānena yatheha dhīmān tuṣṭiṃ vrajaty arthijanasya tuṣṭyā || amsa_16.60 || iṣṭanikām alabdhair ity abhipretaparyāptalabdhaiḥ | sarvāstidāneneti yāvat svajīvitadānena | saṃpūrṇabhogo na tathāstimantam ātmānam anvīkṣati yācako 'pi | sarvastidānād adhano 'pi dhīmān ātmānam anveti yathāstimantaṃ || amsa_16.61 || suvipulam api vittaṃ prāpya naivopakāraṃ vigaṇayati tathārthī dāyakāl lābhahetoḥ | vidhivad iha sudānair arthinas tarpayitvā mahadupakarasaṃjñāṃ teṣu dhīmān yathaiti || amsa_16.62 || karuṇāviśeṣād | gatārtho ślokau | svayam apagataśokā dehinaḥ svastharūpā vipulam api gṛhītvā bhuñjate yasya vittaṃ | pathi paramaphalāḍhyād bhogavṛkṣād yathaiva pravisṛtir atibhogī bodhisatvān na so 'nyaḥ || amsa_16.63 || pravisṛtir atibhogaś cāsyeti pravisṛtir atibhogī sa ca nānyo bodhisatvād veditavyaḥ | śeṣaṃ gatārthaṃ | prādhānyatatkāraṇakarmabhedāt prakārabhedāśrayabhedataś ca | caturvibandhapratipakṣabhedāt vīryaṃ parijñeyam iti pradiṣṭam || amsa_16.64 || ṣaḍvidhena prabhedena vīryaṃ parijñeyaṃ | prādhānyabhedena | tatkāraṇabhedena | prakārabhedena | āśrayabhedena | caturvibandhapratipakṣabhedena ca | asyād deśasyottaraiḥ ślokair nirdeśaḥ | vīryaṃ paraṃ śuklagaṇasya madhye tanniśritas tasya yato 'nulābhaḥ | vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatāṃ ca siddhiḥ || amsa_16.65 || vīryaṃ paraṃ śuklagaṇasya madhye iti sarvaśuklagaṇasya madhye iti sarvakuśaladharmaprādhānyaṃ vīryasya nirdiṣṭaṃ | tanniśritastasya yato 'nulābha iti prādhānyakāraṇaṃ nirdiṣṭaṃ | yasmād vīryāśritaḥ sarvakuśaladharmalābhaḥ | vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatā ca siddhir iti karma nirdiṣṭaṃ | vīryeṇa hi dṛṣṭadharme paramaḥ sukhavihāraḥ | sarvā ca lokottarā siddhir laukikī ca kriyate | vīryāvad avāptaṃ bhavabhogam iṣṭaṃ vīryeṇa śuddhiṃ prabalām upetāḥ | vīryeṇa satkāyam atītya muktā vīryeṇa bodhiṃ paramāṃ vibuddhāḥ || amsa_16.66 || iti | paryāyadvāreṇa vīryasya karma nirdiṣṭaṃ | laukikalokottarasiddhibhedāt | tatra prabalā laukikī siddhir anātyantikatvāt | punar mataṃ hānivivṛddhivīryaṃ mokṣādhipaṃ pakṣavipakṣam anyat | tattve praviṣṭaṃ parivartakaṃ ca vīryaṃ mahārthaṃ ca niruktam anyat || amsa_16.67 || saṃnāhavīryaṃ prathamaṃ tataś ca prayogavīryaṃ vidhivatprahitaṃ | alīnam akṣobhyam atuṣṭivīryaṃ sarvaprakāraṃ pravadanti buddhāḥ || amsa_16.68 || ity eṣa prakārabhedaḥ | tatra hānivivṛddhivīryaṃ samyakprahāṇeṣu ca dvayoḥ kuśaladharmābhivṛddhaye | mokṣādhipaṃ vīryam indriyeṣu | mokṣādhipatyārthena yasmād indriyāṇi | pakṣavipakṣaṃ baleṣu vipakṣānavamṛdyārthena yasmād balāni | tatve praviṣṭaṃ bodhyaṅgeṣu darśanamārge tadvyavasthāpanāt | parivartakaṃ mārgāṅgeṣu bhāvanāmārge 'ntasyāśrayaparivṛttihetutvāt | mahārthaṃ vīryaṃ pāramitāsvabhāvaṃ svaparārthādhikārāt | saṃnāhavīryaṃ prayogāya saṃnahyataḥ | prayogavīryaṃ tathā prayogataḥ | alīnavīryam udāre 'pyadhigantavye layābhāvataḥ | akṣobhyavīryaṃ śītaloṣṇādibhir duḥkhair avikopanataḥ | asaṃtuṣṭivīryam alpenādhigamenāsaṃtuṣṭitaḥ | ebhir eva (msa 115) saṃnāhavīryādibhiḥ sūtre | sthāmavān vīryavānutsāhī dṛḍhaparākramo anikṣiptadhuraḥ kuśaleṣu dharmeṣv ity ucyate yathākramaṃ | nikṛṣṭamadhyottamavīryam anyat yānatraye yuktajanāśrayeṇa | līnātyudārāśayabuddhiyogāt vīryaṃ tad alpārthamahārtham iṣṭam || amsa_16.69 || atrāśrayaprabhedena vīryabhedo nirdiṣṭaḥ | yānatraye prayukto yo janas tadāśrayeṇa yathākramaṃ nikṛṣṭamadhyottamaṃ vīryaṃ veditavyaṃ | kiṃ kāraṇaṃ | līnātyudārāśayabuddhiyogāt | līno hi buddhyāśayo yānadvaye prayuktānāṃ kevalātmārthādhikārāt | atyudāro mahāyāne prayuktānāṃ parārthādhikārāt | ata eva yathākramaṃ vīryaṃ ta dalpārthaṃ mahārtham iva svārthādhikārāc ca | na vīryavān bhogaparājito 'sti no vīryavān kleśaparājito 'sti | na vīryavān khedaparājito 'sti no vīryavān prāptiparājito 'sti || amsa_16.70 || ity ayaṃ caturvibandhapratipakṣabhedaḥ | caturvidho dānādīnāṃ vibandho yena dānādiṣu na pravartate | bhogasaktis tadāgrahataḥ | kleśasaktis tatparibhogādhyavasānataḥ | khedo dānādiṣu prayogābhiyogaparikhedataḥ | prāptir alpamātradānādisaṃtuṣṭitaḥ | tatpratipakṣabhedenaitac caturvidhaṃ vīryam uktaṃ | anyonyaviniścayavibhāge ślokaḥ | anyonyaṃ saṃgrahataḥ prabhedato dharmato nimittāc ca | ṣaṇṇāṃ pāramitānāṃ viniścayaḥ sarvathā jñeyaḥ || amsa_16.71 || anyonyasaṃgrahato viniścayaḥ | abhayapradānena śīlakṣāntisaṃgraho yasmāt tābhyām abhayaṃ dadāti | dharmadānena dhyānaprajñayor yasmāt tābhyāṃ dharmaṃ dadāti | ubhābhyāṃ vīryasya yasmāt tenābhayaṃ dadāti | kuśaladharmasaṃgrāhakeṇa śīlena sarveṣāṃ dānādīnāṃ saṃgrahaḥ | evaṃ kṣāntyādibhir anyonyasaṃgraho yathāyogaṃ yojyaḥ | prabhedato viniścayaḥ | dānaṃ ṣaḍvidhaṃ dānadānaṃ śīladānaṃ yāvat prajñādānaṃ | parasaṃtāneṣu śīlādiniveśanāt | dharmato viniścayaḥ | ye sūtrādayo yeṣu dānādiṣv artheṣu saṃdṛśyante | ye ca dānādayo yeṣu sūtrādiṣu dharmeṣu saṃdṛśyante | teṣāṃ parasparaṃ saṃgraho veditavyaḥ | nimittato viniścayaḥ | dānaṃ śīlādīnāṃ nimittaṃ bhavati | bhoganirapekṣasya śīlādiṣu pravṛtteḥ | śīlam api dānādīnāṃ bhikṣusaṃvarasamādānaṃ sarvasvaparigrahatyāgāc chīlapratiṣṭhitasya ca kṣāntyādiyogāt | kuśaladharmasaṃgrāhakaśīlasamādānaṃ ca sarveṣāṃ dānādīnāṃ nimittaṃ | evaṃ (msa 116) kṣāntyādīnām anyonyanimittabhāvo yathā yojyaḥ | saṃgrahavastuvibhāge sapta ślokāḥ | catvāri saṃgrahavastūni | dānaṃ priyavāditā arthacaryā samānārthatā | tatra | dānaṃ samaṃ priyākhyānam arthacaryā samārthatā | taddeśanā samādāya svānuvṛttibhir iṣyate || amsa_16.72 || dānaṃ samam iṣyate yathā pāramitāsu priyākhyānaṃ taddeśanā | arthacaryā tatsamādāpanā | tac chabdena pāramitānāṃ grahaṇāt pāramitādeśanā pāramitāsamādāpanety arthaḥ | samānārthatā yatra paraṃ samādāpayati tatra svayam anuvṛttiḥ | kim arthaṃ punar etāni catvāri saṃgrahavastūnīṣyante | eṣa hi pareṣāṃ | upāyo 'nugrahakaro grāhako 'tha pravartakaḥ | tathānuvartako jñeyaś catuḥsaṃgrahavastutaḥ || amsa_16.73 || dānam anugrāhaka upāyaḥ | āmiṣadānena kāyikānugrahotpādanāt | priyavāditā grāhakaḥ | avyutpannasaṃdigdhārthagrāhaṇāt | arthacaryā pravartakaḥ | kuśale pravartanāt | samānārthatā 'nuvartakaḥ | yathāvāditathākāriṇaṃ hi samādāpakaṃ viditvā yatra kuśale tena pravartitāḥ pare bhavanti tad anuvartante | ādyena bhājanībhāvo dvitīyenādhimucyanā | pratipattis tṛtīyena caturthena viśodhanā || amsa_16.74 || āmiṣadānena bhājanībhavati dharmasya vidheyatāpatteḥ | priyavāditayā taṃ dharmam adhimucyate tadarthavyutpādanasaṃśayacchedanataḥ | arthacaryayā pratipadyate yathādharma | samānārthatayā tāṃ pratipattiṃ viśodhayati dīrghakālānuṣṭhānād | idaṃ saṃgrahavastūnāṃ karma | catuḥ saṃgrahavastutvaṃ saṃgrahadvayato mataṃ | āmiṣeṇāpi dharmeṇa dharmeṇālambanād api || amsa_16.75 || yad apy anyat saṃgrahavastudvayam uktaṃ bhagavatā āmiṣasaṃgraho dharmasaṃgrahaś ca | tābhyām etāny eva (msa 117) catvāri saṃgrahavastūni saṃgṛhītāni | āmiṣasaṃgraheṇa prathame | dharmasaṃgraheṇāvaśiṣṭāni | tāni punas trividhena dharmeṇa | ālambanadharmeṇa pratipattidharmeṇa tadviśuddhidharmeṇa ca yathākramaṃ | hīnamadhyottamaḥ prāyo vandhyo 'vandhyaś ca saṃgrahaḥ | abandhyaḥ sarvathā caiva jñeyo hy ākārabhedataḥ || amsa_16.76 || eṣa saṃgrahasya prakārabhedaḥ | tatra hīnamadhyottamaḥ saṃgraho bodhisatvānāṃ yānatrayaprayukteṣu veditavyo yathākramaṃ | prāyeṇa vandhyo 'dhimukticaryābhūmau | prāyeṇābandhyo bhūmipraviṣṭānāṃ | avandhyaḥ sarvathā aṣṭamyādiṣu bhūbhiṣu satvārthasyāvaśyaṃ saṃpādanāt | parṣatkarṣaṇaprayuktair vidhir eṣa samāśritaḥ | sarvārthasiddhau sarveṣāṃ sukhopāyaś ca śasyate || amsa_16.77 || ye kecit parṣatkarṣaṇe prayuktāḥ sarvais tair ayam evopāyaḥ samāśrito yaduta catvāri saṃgrahavastūni | tathā hi sarvārthasiddhaye sarveṣāṃ sukhaś caiṣa upāyaḥ praśasyate buddhaiḥ | saṃgṛhītā grahīṣyante saṃgṛhyante ca ye 'dhunā | sarve ta evaṃ tasmāc ca vartma tat satvapācane || amsa_16.78 || etena lokatraye 'pi sarvasatvānāṃ paripācane caturṇāṃ saṃgrahavastūnām ekāyanamārgatvaṃ darśayati | anyamārgābhāvāt | iti satatam asaktabhogabuddhiḥ śamayamanodyamapāragaḥ sthitātmā | bhavaviṣayanimittanirvikalpo bhavati sa satvagaṇasya saṃgṛhītā || amsa_16.79 || etena yathoktāsu ṣaṭsu pāramitāsu sthitasya bodhisatvasya saṃgrahavastuprayoga darśayati svaparārthasaṃpādanāt pāramitābhiḥ saṃgrahavastubhiś ca yathākramaṃ | mahāyānasūtrālaṃkāre pāramitādhikāraḥ ṣoḍaśaḥ samāptaḥ chapitre xvii saptadaśo 'dhikāraḥ buddhapūjāvibhāge sapta ślokāḥ | saṃmukhaṃ vimukhaṃ pūjā buddhānāṃ cīvarādibhiḥ | gāḍhaprasannacittasya saṃbhāradvayapūraye || amsa_17.1 || abandhyabuddhajanmatve praṇidhānavataḥ sataḥ | trayasyānupalambhas tu niṣpannā buddhapūjā || amsa_17.2 || satvānām aprameyānāṃ paripākāya cāparā | upadheś cittataś cānyā adhimukter nidhānataḥ || amsa_17.3 || anukampākṣamābhyāṃ ca samudācārato 'parā | vastvābhogāvabodhāc ca vimukteś ca tathātvataḥ || amsa_17.4 || ity ebhiś caturbhiḥ ślokaiḥ | āśrayād vastutaḥ pūjā nimittāt pariṇāmanāt | hetuto jñānataḥ kṣetrān niśrayāc ca pradarśitā || amsa_17.5 || veditavyā | tatrāśrayaḥ samakṣaparokṣā buddhāḥ | vastu cīvarādayaḥ | nimittaṃ pragāḍhaprasādasahagataṃ cittaṃ | pariṇāmanā utpādaḥ syād iti pūrvapraṇidhānaṃ | jñānaṃ nirvikalpaṃ pūjakapūjyapūjānupalambhataḥ | kṣetram aprameyāḥ satvāḥ | tatparipācanāya tais tatprayojatāt teṣu tadropaṇataḥ | niśraya upadhiśritaṃ ca | tatropadhiṃ niśritya pūjā cīvarādibhiś cittaṃ niśrityāsvādanānumodanābhinandanamanaskāraiḥ | tathoktaiś cādhimuktyādibhir yad uta mahāyānadharmādhimuktaḥ bodhicittotpādataḥ | praṇidhānam eva hi nidhānam atroktaṃ ślokavattvānurodhāt | satvānukampanataḥ | duṣkaracaryā duḥkhakṣamaṇataḥ | pāramitāsamudācārataḥ | yoniśo dharmamanasikārataḥ | sa hy aviparyayastatvād vastvābhogaḥ | samyagdṛṣṭito darśanamārge | sa hi yathābhūtāvabodhād vastvavabodhaḥ | vimuktitaḥ kleśavimokṣāc chrāvakāṇāṃ | tathā tv ato mahābodhiprāpter ity ayaṃ pūjāyāḥ prakārabhedaḥ | hetutaḥ phalataś caiva ātmanā ca parair api | lābhasatkārataś caiva pratipatter dvidhā ca sā || amsa_17.6 || parīttā mahatī pūjā samānāmānikā ca sā | prayogād gatitaś caiva praṇidhānāc ca sā matā || amsa_17.7 || ity ayam arthādibhedenāparaḥ prakārabhedaḥ | tatrātītā hetuḥ pratyutpannā phalaṃ pratyutpannā hetur anāgatā phalam ity evaṃ hetuphalato 'tītānāgatapratyutpannā veditavyā | ātmanety ādhyātmikī parair iti bāhyā | lābhasatkārato audārikī | pratipattitaḥ sūkṣmā | parīttā hīnā mahatī praṇītā | punaḥ samānā hīnā nirmānā praṇītā trimaṇḍalāvikalpanāt | kālāntaraprayojyā dūre | tatkālaprayojyāntike | punar vicchinnāyāṃ gatau dūre | samanantarāyām antike | punar yāṃ pūjām āyatyāṃ prayojayituṃ praṇidadhāti sā dūre yāṃ praṇihitaḥ kartuṃ sāntike | katamā punar buddhapūjā paramā veditavyety āha | buddheṣu pūjā paramā svacittāt dharmādhimuktyāśayato vibhutvāt | akalpanopāyaparigraheṇa sarvaikakāryatvaniveśataś ca || amsa_17.8 || ity ebhiḥ pañcabhir ākāraiḥ svacittapūjā buddheṣu paramā veditavyā | yad uta pūjopasaṃhitamahāyānadharmādhimuktitaḥ | āśayato navabhir āśayaiḥ | āsvādanānumodanābhinandanāśayaiḥ | atṛptavipulam uditopakaranirlepakalyāṇāśayaiś ca ye pāramitābhāvanāyāṃ nirdiṣṭāḥ | vibhutvato gaganagañjādisamādhibhiḥ | nirvikalpajñānopāyaparigrahataḥ | sarvamahābodhisatvaikakāryatvapraveśataś ca miśropamiśrakāryatvāt | kalyāṇamitrasevāvibhāge sapta ślokāḥ | tatrārdhapañcamaiḥ ślokaiḥ | āśrayād vastutaḥ sevā nimittāt pariṇāmanāt | hetuto jñānataḥ kṣetrān niśrayāc ca pradarśitā || amsa_17.9 || mitraṃ śrayed dāntaśamopaśāntaṃ guṇādhikaṃ sodyamam āgamāḍhyaṃ | prabuddhatatvaṃ vacas ābhyupetaṃ kṛpātmakaṃ khedavivarjitaṃ ca || amsa_17.10 || ity evaṃ guṇamitraṃ sevāyā āśrayaḥ | dāntaṃ śīlayogād indriyadamena | śāntaṃ samādhiyogād adhyātmaṃ cetaḥśamathena | upaśāntaṃ prayogād upasthitakleśopaśamanataḥ | guṇair adhikaṃ na samaṃ vā nyūnaṃ vā | sodyamaṃ nodāsīnaṃ parārthe | āgamāḍhyaṃ (msa 120) nālpaśrutaṃ | prabuddhatatvaṃ tatvādhigamāt | vacasābhyupetaṃ vākkaraṇenopetaṃ | kṛpātmakaṃ nirāmiṣacittatvāt | khedavivarjitaṃ sātatyasatkṛtyadharmadeśanāt | satkāralābhaiḥ paricaryayā ca seveta mitraṃ pratipattitaś ca | iti | sevāyās tu | 17.11c-d dharme tathājñāśaya eva dhīmān mitraṃ pragacchet samaye nataś ca || amsa_17.11 || iti trividhaṃ nimittaṃ | ājñātukāmatā | kālajñatā | nirmānatā ca | satkāralābheṣu gataspṛho 'sau prapattaye taṃ pariṇāmayec ca | iti pariṇāmanā pratipattyarthaṃ sevanān na lābhasatkārārthaṃ | yathānuśiṣṭapratipattitaś ca saṃrādhayec cittam ato 'sya dhīraḥ || amsa_17.12 || iti | yathānuśiṣṭapratipattiḥ sevāhetuḥ | tayā taccittārādhanāt | yānatraye kauśalam etya buddhyā svasyaiva yānasya yateta siddhau | iti yānatrayakauśalāt jñānaṃ | satvān ameyān paripācanāya kṣetrasya śuddhasya ca sādhanāya || amsa_17.13 || iti dvividhaṃ kṣetraṃ tatsevāyāḥ | aprameyāś ca satvāḥ pariśuddhaṃ ca buddhakṣetraṃ | dharmaṃ śrutvā yeṣu pratiṣṭhāpanāt | yatra ca sthitena | dharmeṣu dāyād aguṇena yukto naivāmiṣeṇa pravesat sa mitram | iti niśrayaḥ sevāyāḥ | dharmadāyādatāṃ niśritya kalyāṇamitraṃ seveta | nāmiṣadāyādatāṃ | ata ūrdhvamadhyardhena ślokena prakārabhedaḥ sevāyā veditavyaḥ | hetoḥ phalād dharmamukhānuyānāt seveta mitraṃ bahitaś ca dhīmān || amsa_17.14 || śrutaśravāc cetasi yogataś ca samānanirmānamano 'nuyogāt | hetoḥ phalād ity atītādibhedataḥ pūrvavat dharmamukhānuyānāt seveta mitraṃ (msa 121) bahitaś ca dhīmān ity ādhyātmikabāhyabhedaḥ | dharmamukhasroto hi dharmamukhānuyānaṃ bahirdhā bahitaḥ śrutaśravāc cetasi yogataś cety audārikasūkṣmabhedaḥ | śravaṇaṃ hy audārikaṃ cintanabhāvanaṃ sūkṣmaṃ | tad eva cetasi yogaḥ | samānanirmānamano'nuyogād iti hīnapraṇītabhedaḥ | gatiprayogapraṇidhānataś ca kalyāṇamitraṃ hi bhajet dhīmān || amsa_17.15 || iti dūrāntikabhedaḥ purvavad yojayitavyaḥ | katamā punaḥ paramā seveti saptamaḥ ślokaḥ | sanmitrasevā paramā svacittād dharmādhimuktyāśayato vibhutvaiḥ | akalpanopāyaparigraheṇa sarvaikakāryatvaniveśataś ca || amsa_17.16 || iti pūrvavat | apramāṇavibhāge dvādaśa ślokāḥ | brāhmā vipakṣahīnā jñānena gatāś ca nirvikalpena | trividhālambanavṛttāḥ satvānāṃ pācakā dhīre || amsa_17.17 || brāhmyā vihārāś catvāry apramāṇāni | maitrī karuṇā muditopekṣā ca | te punar bodhisatve caturlakṣaṇā veditavyāḥ | vipakṣahānitaḥ | pratipakṣaviśeṣayogataḥ | vṛttiviśeṣatas trividhālambanavṛttitvāt | tathā hi te satvālambanā dharmālambanāśca | karmaviśeṣataś ca | satvaparipācakatvāt | satvadharmālambanāt | punaḥ katamasmin satvanikāye dharme vā pravartante | anālambanāś ca katamasminn ālambane | saukhyārthini duḥkhārte sukhite kliṣṭe ca te pravartante | taddeśite ca dharme tat tathatāyāṃ ca dhīrāṇām || amsa_17.18 || satvālambanāḥ sukhārthini yāvat kliṣṭe satvanikāye pravartante | tathā hi maitrī satveṣu sukhasaṃyogākārā | karuṇā duḥkhaviyogākārā | muditā sukhāviyogākārā | upekṣāsu vedanāsu teṣāṃ satvānāṃ niḥkleśatopasaṃhārākārā | dharmālambanās taddeśite dharme | yatra te vihārā deśitāḥ | anālambanās tattathatāyāṃ | te hy avikalpatvād anālambanā ivety anālambanāḥ | api khalu | tasyāś ca tathatārthatvāt kṣāntilābhād viśuddhitaḥ | karmadvayād anālambā maitrī kleśakṣayād api || amsa_17.19 || ebhiś caturbhiḥ kāraṇair anālambanā maitrī veditavyā | tathatālambanatvāt | anutpattikadharmakṣāntilābhenāṣṭamyāṃ bhūmau | dhātupuṣṭyā tadviśuddhitaḥ | karmadvayataś ca | yā maitrī niṣpandena kāyakarmaṇā saṃgṛhītā | kleśakṣayataś ca | tathā hi kleśa ālambanam uktaṃ | manomayānāṃ granthānāṃ prahāṇād ucchidyate ālambanam iti vacanāt | te niścalāś ca calāś ca kṛpaṇair āsvāditā na ca jñeyāḥ | te ca brāhmyā vihārāś caturvidhā veditavyāḥ | tatra calā hānabhāgīyāḥ parihāṇīyatvāt | acalāḥ sthitiviśeṣabhāgīyā aparihāṇīyatvāt | āsvāditāḥ kliṣṭāḥ anāsvāditā akliṣṭāḥ | kṛpaṇair iti sukhalolair anudāracittaiḥ | eṣa brāhmyavihārāṇāṃ hānabhāgīyādiprakāramedaḥ | teṣu punaḥ | acaleṣu bodhisatvāḥ pratiṣṭhitāḥ saktivigateṣu || amsa_17.20 || na caleṣu nāpy āsvāditeṣu | asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā ye 'pi | hīnāśayāḥ samānā hīnās te hy anyathā tv adhikāḥ || amsa_17.21 || eṣa mṛdvadhimātratābhedaḥ | tatra ṣaḍvidhā mṛdukā asamāhitasvabhāvāḥ | sarve samāhitā api | ye mṛdumadhyāḥ | hīnabhūmikā ye 'pi uttarāṃ bodhisatvabhūmim apekṣya | hīnāśayā api | śrāvakādīnāṃ samānā api | ye 'nutpattikadharmakṣāntirahitā hīnās te mṛdukā ity arthaḥ | anyathā tv adhikā iti yathoktaviparyayeṇādhimātratā veditavyā | brāhmyair vihṛtavihāraḥ kāmiṣu saṃjāyate yadā dhīmān | saṃbhārān pūrayate satvāṃś ca vipācayati tena || amsa_17.22 || sarvatra cāvirahito brāhmyai rahitaś ca tadvipakṣeṇa | tatpratyayair api bhṛśair na yāti vikṛtiṃ pramatto 'pi || amsa_17.23 || hetuphalaliṅgabhedaḥ | tatra brāhmyair vihṛto vihārair iti hetuḥ | kāmiṣu satveṣu (msa 123) saṃjāyata iti vipākaphalaṃ | saṃbhārān pūrayaty adhipatiphalaṃ | satvān paripācayatīti puruṣakāraphalaṃ | sarvatra cāvirahito brāhmyair vihārair jāyata iti niṣpandaphalaṃ | rahitaś ca tadvipakṣeṇeti visaṃyogaphalaṃ bhṛśair api tatpratyayair avikṛtigamanaṃ liṅgaṃ | pramatto 'pīty asaṃmukhībhūte 'pi pratipakṣe | anyaiś caturbhiḥ ślokair guṇadoṣabhedaḥ | vyāpādavihiṃsābhyām arativyāpādakāmarāgaiś ca | yukto hi bodhisatvo bahuvidham ādīnavaṃ spṛśati || amsa_17.24 || iti doṣaḥ | brāhmyavihārabhāve tadvipakṣayogāt | tatra vyāpādādayo maitryādīnāṃ yathākramaṃ vipakṣāḥ | vyāpādakāmarāgāv upekṣāyāḥ | kathaṃ bahuvidhādīnavaṃ spṛśatīty āha | kleśair hantyātmānaṃ satvān upahanti śīlam upahanti | savilekhalābhahīno rakṣāhīnas tathā śāstrā || amsa_17.25 || sādhikaraṇo 'śayasvī paratra saṃjāyate 'kṣaṇeṣu sa ca | prāptāprāptavihīno manasi mahad duḥkham āpnoti || amsa_17.26 || tatra prathamais tribhiḥ padair ātmavyābādhāya cetayate paravyābādhāyobhayavyābādhāyety etam ādīnavaṃ darśayati | savilekhādibhiḥ ṣaḍbhiḥ padair dṛṣṭadhārmikam avadyaṃ prasavatīti darśayati | kathaṃ ca prasavati | ātmāsyāpavadate | pare 'pi devatā api | śāstāpyanye 'pi vijñāḥ sabrahmacāriṇo dharmatayā vigarhante | digvidikṣu cāsya pāpako 'varṇaśabdaśloko niścaratīty evaṃ savilekho yāvad ayaśas vīty anena yathākramaṃ darśayati | śeṣais tribhiḥ padair yathākramaṃ sāṃparāyikaṃ dṛṣṭadharmasāṃparāyikam avadyaṃ prasavati | tajjaṃ caitasikaṃ duḥkhadaurmanasyaṃ pratisaṃvedayata ity etad ādīnavaṃ darśayati | ete sarve doṣā maitryādiṣu susthitasya na bhavanti | akliṣṭaḥ saṃsāraṃ satvārthaṃ no ca saṃtyajati || amsa_17.27 || iti | brāhmavihārayoge trividhaṃ guṇaṃ darśayati | yathoktadoṣābhāvaṃ akliṣṭasya satvahetoḥ saṃsārāparityāgaṃ | na tathaikaputrakeṣv api guṇavatsv api bhavati sarvasatvānāṃ | maitryādicetaneyaṃ satveṣu yathā jinasutānāṃ || amsa_17.28 || ity ete ca bodhisatvamaitrādīnāṃ tīvratāṃ darśayati | karuṇāvibhāge tadālambanaprabhedam ārabhya dvau ślokau | pradīptān śatruvaśagān duḥkhākrāntāṃs tamovṛtān | durgamārgasamārūḍhān mahābandhanasaṃyutān || amsa_17.29 || mahāśanaviṣākrāntalolān mārgapranaṣṭakān | utpathaprasthitān satvān durbalān karuṇāyate || amsa_17.30 || tatra pradīptāḥ kāmarāgeṇa kāmasukhabhaktāḥ | śatruvaśagā mārakṛtāntarāyāḥ kuśale 'prayuktāḥ duḥkhākrāntāḥ duḥkhābhūtā narakādiṣu | tamovṛtā aurabhrikādayo duścaritaikāntikāḥ | karmavipākasaṃmūḍhatvāt | durgamārgasamārūḍhā aparinirvāṇadharmāṇaḥ saṃsāravartmātyantānupacchedāt | mahābandhanasaṃyutā anyatīrthyāḥ | mokṣasaṃprasthitā nānākudṛṣṭigāḍhabandhanabaddhatvāt | mahāśanaviṣākrāntalolāḥ samāpattisukhasaktāḥ | teṣāṃ hi tat kliṣṭaṃ samāpattisukhaṃ | yathā mṛṣṭam aśanaṃ viṣākrāntaṃ | tataḥ pracyāvanāt | mārgapraṇaṣṭakā abhimānikā mokṣamārgabhrāntatvāt | utpathaprasthitā hīnayānaprayuktā aniyatāḥ | durbalā aparipūrṇasaṃbhārā bodhisatvāḥ | ity ete daśavidhāḥ satvā bodhisatvakaruṇāyā ālambanaṃ | pañcaphalasaṃdarśane karuṇāyāḥ ślokaḥ | heṭhāpahaṃ hy uttamabodhibījaṃ sukhāvahaṃ tāyapakam iṣṭahetuṃ | svabhāvadaṃ dharmam upāśritasya bodhir na dūre jinātmajasya || amsa_17.31 || tataḥ heṭhāpahatvena tadvipakṣavihiṃsāprahāṇād visaṃyogaphalaṃ darśayati | uttamabodhibījatvenādhipatiphalaṃ | parātmanor yathākramaṃ sukhāvahatāyakatvena puruṣakāraphalaṃ | iṣṭahetutvena vipākaphalaṃ | svabhāvadatvena niṣpandaphalam āyatyāṃ viśiṣṭakaruṇāphaladānāt | evaṃ pañcavidhāṃ karuṇām āśritya buddhatvam adūre veditavyaṃ | apratiṣṭhitasaṃsāranirvāṇatve ślokaḥ | vijñāya saṃsāragataṃ samagraṃ duḥkhātmakaṃ caiva nirātmakaṃ ca | nodvegam āyāti na cāpi doṣaiḥ prabādhyate kāruṇiko 'grabuddhiḥ || amsa_17.32 || sarvaṃ saṃsāraṃ yathābhūtaṃ parijñāya bodhisatvo nodvegam āyāti kāruṇikatvāt | (msa 125) na doṣair bādhyate 'grabuddhitvāt | evaṃ nirvāṇe pratiṣṭhito bhavati na saṃsāre yathākramaṃ | saṃsāraparijñāne ślokaḥ | duḥkhātmakaṃ lokam avekṣamāṇo duḥkhāyate vetti ca tadyathāvat | tasyābhyupāyaṃ parivarjane ca na khedam āyaty api vā kṛpāluḥ || amsa_17.33 || duḥkhāyata iti karuṇāyate | vetti ca tad yathāvad iti duḥkhaṃ yathābhūtaṃ tasya ca duḥkhasya parivarjane 'bhyupāyaṃ | vetti yenāsya duḥkhaṃ nirudhyate | etena jānann api saṃsāraduḥkhaṃ yathābhūtaṃ tatparityāgopāyaṃ ca na khedam āpadyate bodhisatvaḥ karuṇāviśeṣād iti pradarśayati | karuṇāprabhede dvau ślokau | kṛpā prakṛtyā pratisaṃkhyayā ca pūrvaṃ tadabhyāsavidhānayogāt | vipakṣahīnā ca viśuddhilābhāt caturvidheyaṃ karūṇātmakānāṃ || amsa_17.34 || seyaṃ yathākramaṃ gotraviśeṣataḥ | guṇadoṣaparīkṣaṇataḥ | janmāntaraparibhāvanataḥ | vairāgyalābhataś ca veditavyā | tadvipakṣavihiṃsāprahāṇe sati viśuddhilābhata iti vairāgyalābhataḥ | na sā kṛpā yā na samā sadā vā nādhyāśayād vā pratipattito vā | vairāgyato nānupalambhato vā na bodhisatvo hy akṛpas tathā yaḥ || amsa_17.35 || tatra samā sukhitādiṣu yatkiṃcid veditam idam atra duḥkhasyeti viditvā | sadā nirupadhiśeṣanirvāṇe tadakṣayāt | adhyāśayād bhūmipraviṣṭānām ātmaparasamatāśayalābhāt | pratipattito duḥkhaparitrāṇakriyayā | vairāgyatas tadvipakṣavihiṃsāprahāṇāt | anupalambhato 'nutpattikadharmakṣāntilābhāt | karuṇāvṛkṣapratibimbake pañca ślokāḥ | karuṇā kṣāntiś cintā praṇidhānaṃ janmasatvaparipākaḥ | karuṇā tarur eṣa mahān mūlādiḥ puṣpapatraphalaḥ || amsa_17.36 || ity eṣa mūlaskandhaśākhāpatrapuṣpaphalāvasthaḥ karuṇāvṛkṣo veditavyaḥ | etasya karuṇā mūlaṃ | kṣāntiḥ skandhaḥ | satvārthacintā śākhā | praṇidhānaṃ śobhaneṣu janmasu patrāṇi | śobhanaṃ janma puṣpaṃ | satvaparipākaḥ phalaṃ | mūlaṃ karuṇā na bhaved duṣkaracaryāsahiṣṇutā na bhavet | duḥkhākṣamaś ca dhīmān satvārthaṃ cintayen naiva || amsa_17.37 || cintāvihīnabuddhiḥ praṇidhānaṃ śuklajanmasu na kuryāt | śubhajanmān anugacchan satvān paripācayen naiva || amsa_17.38 || ābhyāṃ ślokābhyāṃ pūrvottaraprasavasādharmyāt karuṇādīnāṃ mūlādibhāvaṃ sādhayati | karuṇāseko maitrī tadduḥkhe saukhyato vipulapuṣṭiḥ | śākhāvṛddhir viśadā yonimanaskārato jñeyā || amsa_17.39 || parṇatyāgādānaṃ praṇidhīnāṃ saṃtater anucchedāt | dvividhapratyayasiddheḥ puṣpamabandhyaṃ phalaṃ cāsmāt || amsa_17.40 || etābhyāṃ ślokābhyāṃ vṛkṣamūlasekādisādharmyaṃ karuṇāvṛkṣasya darśayati | karuṇā hi mūlavṛkṣā | tasyāḥ seko maitrī tayā tadāpy āyanāt | maitricitto hi paraduḥkhena duḥkhāyate | tataś ca karuṇodbhavaduḥkham utpadyate bodhisatvasya svārthaprayuktasya tatra saukhyotpādād vipulapuṣṭiḥ kṣāntipuṣṭir ity arthaḥ | sā hi skandha ity uktā | skandhaś ca vipulaḥ | yoniśomanaskārād bahuvidhā mahāyāne śākhāvṛddhiḥ | cintā hi śākhety uktā | pūrvāparanirodhotpādakrameṇa praṇidhānasaṃtānasyānucchedāt | parṇatyāgādānasādharmyaṃ praṇidhānānāṃ veditavyaṃ | ādhyātmikapratyayasiddhitaḥ svasaṃtānaparipākāt puṣpam iva janmābandhyaṃ veditavyaṃ | bāhyapratyayasiddhitaḥ parasaṃtānaparipākāt phalabhūtaḥ satvaparipāko veditavyaḥ | karuṇānuśaṃse ślokaḥ | kaḥ kurvīta na karuṇāṃ satveṣu mahākṛpāguṇakareṣu | duḥkhe 'pi saukhyam atulaṃ bhavati yad eṣāṃ kṛpājanitaṃ || amsa_17.41 || atra mahākaruṇāguṇa uttarārdhena saṃdarśitaḥ | śeṣo gatārthaḥ | karuṇāniḥsaṅgatāyāṃ ślokāḥ | aviṣṭānāṃ kṛpayā na tiṣṭhati manaḥ śame kṛpālūnāṃ | kuta eva lokasaukhye svajīvite vā bhavet snehaḥ || amsa_17.42 || sarvasya hi lokasya laukike saukhye svajīvite ca snehaḥ | tatrāpi ca niḥsnehānāṃ śrāvakapratyekabuddhānāṃ sarvaduḥkhopaśame nirvāṇe pratiṣṭhitaṃ manaḥ | bodhisatvānāṃ (msa 127) tu karuṇāviṣṭatvān nirvāṇe 'pi mano na pratiṣṭhitaṃ | kuta eva tayoḥ sneho bhaviṣyati | karuṇāsnehavaiśeṣye trayaḥ ślokāḥ | sneho na vidyate 'sau yo 'niravadyo na laukiko yaś ca | dhīmatsu kṛpāsneho niravadyo lokasamatītaḥ || amsa_17.43 || mātāpitṛprabhṛtīnāṃ hi tṛṣṇāmayaḥ snehaḥ sāvadyaḥ | laukikakaruṇāvihāriṇāṃ niravadyo 'pi laukikaḥ | bodhisatvānāṃ tu karuṇāmayaḥ sneho niravadyaś ca laukikātikrāntaś ca | kathaṃ ca punar niravadya ity āha | duḥkhājñānamahāughe mahāndhakāre ca niśritaṃ lokaṃ | uddhartuṃ ya upāyaḥ katham iva na syāt sa niravadyaḥ || amsa_17.44 || duḥkhamahāugha ajñānamahāndhakāre ceti yojyaṃ | śeṣaṃ gatārthaṃ | kathaṃ lokātikrānta ityāha | sneho na so 'sty arihatāṃ loke pratyekabodhibuddhānāṃ | prāg eva tad anyeṣāṃ katham iva lokottaro na syāt || amsa_17.45 || pratyekāṃ bodhiṃ buddhāḥ | śeṣaṃ gatārthaṃ | trāsābhinandananimittatve ślokaḥ | duḥkhābhāve duḥkhaṃ yatkṛpayā bhavati bodhisatvānāṃ | saṃtrāsayati tad ādau spṛṣṭaṃ tv abhinandayati gāḍhaṃ || amsa_17.46 || duḥkhābhāve iti duḥkhābhāvo nimittaṃ | satveṣu karuṇayā bodhisatvānāṃ yad duḥkham utpadyate tadādau saṃtrāsayati adhimukticaryābhūmau | ātmaparasamatayā duḥkhasya yathābhūtam aspṛṣṭatvāt | spṛṣṭaṃ tu śuddhādhyāśayabhūmāv abhinandayaty evety arthaḥ | karuṇāduḥkhena sukhābhibhave ślokaḥ | kim ataḥ paramāścaryaṃ yad duḥkhaṃ saukhyam abhibhavati sarva | kṛpayā janitaṃ laukyaṃ yena vimukto api kṛtārthaḥ || amsa_17.47 || nāsty ata āścaryataraṃ yad duḥkham eva karuṇājanitaṃ bodhisatvānāṃ tathā sukhaṃ (msa 128) bhavati | yat sarvaṃ laukikaṃ sukham abhibhavati | yena sukhena vimuktā arhanto 'pi kṛtārthāḥ prāg evānye | kṛpākṛtadānānuśaṃse ślokaḥ | kṛpayā sahitaṃ dānaṃ yad dānasukhaṃ karoti dhīrāṇāṃ | traidhātukam upabhogair na tatsukhaṃ tatkalāṃ spṛśati || amsa_17.48 || yacca traidhātukaṃ sukham upabhogaiḥ kṛtaṃ na tatsukhaṃ tasya sukhasya kalāṃ spṛśatīty ayam uttarārdhasyārthaḥ | śeṣaṃ gatārthaṃ | kṛpayā duḥkhābhyupagame ślokaḥ | duḥkhamayaṃ saṃsāraṃ yatkṛpayā na tyajati satvārthaṃ | parahitahetor duḥkhaṃ kiṃ kārūṇikair na samupetam || amsa_17.49 || sarvaṃ hi duḥkhaṃ saṃsāraduḥkhe 'ntarbhūtaṃ | tasyābhyupagamāt sarvaṃ duḥkham abhyupagataṃ bhavati | tatra tatphalavṛddhau ślokaḥ | karūṇā dānaṃ bhogāḥ sadā kṛpālor vivṛddhim upayānti | snehānugrahajanitaṃ tac chaktikṛtaṃ sukhaṃ cāsmāt || amsa_17.50 || trayaṃ bodhisatvānāṃ sarvajanmasu vardhate karuṇāyogāt | karuṇā tadabhyāsāt | dānaṃ karuṇāvaśāt | bhogāś ca dānavaśāt | tasmāc ca trayāt phalaṃ trividhaṃ sukhaṃ bhavati | snehajanitaṃ karuṇātaḥ | satvānugrahajanitaṃ dānāt | tadanugrahakriyāśaktikṛtaṃ bhogebhyaḥ | dānaprotsāhanāyāṃ ślokaḥ | vardhe ca vardhayāmi ca dāne paripācayāmi sukhayāmi | ākarṣāmi nayāmi ca karuṇāsannān pravadatīva || amsa_17.51 || dāne sannān iti saṃbandhanīyaṃ | ṣaḍbhir guṇair dāne 'vasannān bodhisatvānkaruṇā protsahayatīva | svabhāvavṛddhyā | bhogais tadvardhanayā | dānena satvaparipācanayā | dātuś ca sukhotpādanāt | mahābodhisaṃbhārasyānyasyākarṣaṇāt | mahābodhisamīpanayanāc ca | parasaukhyena sukhābhave ślokaḥ | duḥkhe duḥkhī kṛpayā sukhāny anādhāya kena sukhitaḥ syāt | sukhayaty ātmānam ataḥ kṛpālur ādhāya parasaukhyam || amsa_17.52 || karuṇayā bodhisatvaḥ paraduḥkhair duḥkhitaḥ satveṣv anādhāya sukhaṃ kathaṃ sukhitaḥ (msa 129) syāt | tasmāt pareṣu sukham ādhāya bodhisatva ātmānam eva sukhayatīti veditavyaṃ | kṛpayā dānasamanuśāstau ṣaṭ ślokāḥ | svaṃ dānaṃ kāruṇikaḥ śāstīva sadaiva niḥsvasukhakāmaḥ | bhogaiḥ sukhaya paraṃ vā māma py ayutasaukhyam || amsa_17.53 || na hi kāruṇikasya vinā parasukhenāsti sukhaṃ | tasyāyutasaukhyatvād bodhisatvas tena vinā no dānasya phalaṃ sukhaṃ necchati | saphalaṃ dānaṃ dattaṃ tan me satveṣu tat sukhasukhena | phala teṣv eva nikāmaṃ yadi me kartavyatā te 'sti || amsa_17.54 || dānaṃ dadatā dānaṃ ca dānaphalaṃ ca tanmayā satveṣu dattaṃ | tatsukham eva me sukhaṃ yasmāt | atas teṣv eva yāvat phalitavyaṃ tāvat phaleti loṭ | bodhisatvaḥ karuṇayā dānam anuśāsti | bhoge dveṣṭur dātur bhogā bahuśubhataropasarpanti | na hi tatsukhaṃ mataṃ me dāne pāraṃparo 'smi yataḥ || amsa_17.55 || bhogavimukhasya dātur bhogā bahutarāś copatiṣṭhante | śobhanatarāś ca | dharmataiveyaṃ cittasyodārataratvāt | na hi tatsukhaṃ mataṃ me yad bhogās tathopatiṣṭhate | yasmād ahaṃ dāne pāraṃparas tatprabandhakāmatvān na sukhe | sarvastiparityāge yatkṛpayā māṃ nirīkṣase satataṃ | nanu te tena jñeyaṃ na matphalenārthitā 'syeti || amsa_17.56 || yo 'haṃ dānaphalaṃ sarvam eva karuṇayā nityaṃ parityajāmi nanv ata eva veditavyaṃ nāsti me dānaphalenārthitvam iti bodhisatvo dānaṃ samanuśāsti | dānābhirato na syāṃ prāptaṃ cet tatphalaṃ na visṛjeyaṃ | tathā hi | kṣaṇam api dānena vinā dānābhirato bhavati naiva || amsa_17.57 || iti gatārthaḥ ślokaḥ | akṛtaṃ na phalasi yasmāt pratikārāpekṣayā na me tulyaṃ | yas tvā karoti tasya tvaṃ phalasi | tasmāt tvaṃ pratikārāpekṣayā na mattulyaṃ | tathā hy ahaṃ | pratikāranirvyapekṣaḥ paratra phalado 'sya kāmaṃ te || amsa_17.58 || gatārtham etat | kṛpādāne dvau ślokau | niravadyaṃ śuddhapadaṃ hitāv ahaṃ caiva sānurakṣaṃ ca | nirmṛgyaṃ nirlepaṃ jinātmajānāṃ kṛpādānam || amsa_17.59 || tatra niravadyaṃ param anupahṛtya dānāt | śuddhapadaṃ kalpikavasudānāt | viṣaśastramadyādivivarjanataḥ | hitāvahaṃ dānena saṃgṛhya kuśale niyojanāt | sānurakṣaṃ parijanasyāvighātaṃ kṛtvā anyasmai dānāt | nirmṛgyam ayācamāne 'py arthitvaṃ vighātaṃ vāvagamya svayam eva dānāt dakṣiṇīyāparimārgaṇāc ca | nirlepaṃ pratikāravipākaniḥspṛhatvāt | aparaḥ prakāraḥ | sakalaṃ vipulaṃ śreṣṭhaṃ satataṃ muditaṃ nirāmiṣaṃ śuddhaṃ | bodhinataṃ kuśalanataṃ jinātmajānāṃ kṛṣādānam || amsa_17.60 || tatra sakalam ādhyātmikabāhyavastudānāt | vipulaṃ prabhūtavastudānāt | śreṣṭhaṃ praṇītavastudānāt | satatam abhīkṣṇadānāt | muditapratisaṃkhyāya prahṛṣṭadānāt | nirāmiṣaṃ yathā nirlepaṃ | śuddhaṃ yathā śuddhapadaṃ | bodhinataṃ mahābodhipariṇāmanāt | kuśalanataṃ yathā hitāvahaṃ | upabhogaviśeṣe ślokaḥ | na tathopabhogatuṣṭiṃ labhate bhogī yathā parityāgāt | tuṣṭim upaiti kṛpāluḥ sukhatrayāpyāyitamanaskaḥ || amsa_17.61 || tatra sukhatrayaṃ dānaprītiḥ parānugrahaprītiḥ bodhisaṃbhārasaṃbharaṇaprītiś ca | śeṣaṃ gatārthaṃ | pāramitābhinirhārakaruṇāyāṃ ślokaḥ | kṛpaṇakṛpā raudrakṛpā saṃkṣubdhakṛpā kṛpā pramatteṣu | viṣayaparatantrakaruṇā mithyābhiniviṣṭakaruṇā ca || amsa_17.62 || tatra kṛpaṇā matsariṇaḥ | raudrā duḥśīlāḥ paropatāniḥ | saṃkṣubdhāḥ (msa 131) krodhanāḥ | pramattāḥ kuśīdāḥ | viṣayaparatantrāḥ kāmeṣu vikṣiptacittāḥ | mithyābhiniviṣṭāḥ duḥprajñāḥ tīrthikādayaḥ | eṣu pāramitāvipakṣadharmāvasthiteṣu yā karuṇā sā kṛpaṇādikaruṇā | sā ca tadvipakṣavidūṣaṇāt pāramitābhinirhārāya saṃpadyate | tasmāt pāramitābhinirhārakaruṇety ucyate | karuṇāpratyayasaṃdarśane ślokaḥ | karuṇā bodhisatvānāṃ sukhād duḥkhāt tadanvayāt | karuṇā bodhisatvānāṃ hetor mitrāt svabhāvataḥ || amsa_17.63 || tatra pūrvārdhenālambanapratyayaṃ karuṇāyāḥ saṃdarśayati | trividhāṃ vedanām ālambya tisṛbhir duḥkhatābhiḥ karuṇāyanāt | aduḥkhāsukhā hi vedanā sukhaduḥkhayor anvayaḥ punas tadāvāhanāt | uttarārdhena yathākramaṃ hetumitrasvabhāvaiḥ karuṇāyā hetvadhipatisamanantarapratyayān saṃdarśayati | mahākaruṇatve ślokaḥ | karuṇā bodhisatvānāṃ samā jñeyā tadāśayāt | pratipatter virāgāc ca nopalambhād viśuddhitaḥ || amsa_17.64 || tatra samā trividhavedanāvastheṣu yat kiṃcid veditam idam atra duḥkhasyeti viditvā | sā punar āśayato 'pi cittena karuṇāyanāt | pratipattito 'pi tatparitrāṇāt | virāgato 'pi tadvipakṣavihiṃsāprahāṇāt | anupalambhato 'py ātmaparakaruṇānupalambhāt | viśuddhito 'py aṣṭamyāṃ bhūmāv anutpattikadharmakṣāntilābhāt | maitrādibhāvanāgrā svacittato dharmato 'dhimokṣāc ca | āśayato 'pi vibhutvād avikalpād aikyataś cāpi || amsa_17.65 || iti | pūrvanirdeśānusāreṇārtho 'nugantavyaḥ | iti bhagavati jātasuprasādo mahadupadhidhruvasatkriyābhipūjī | bahuguṇahitamitranityasevo jagadanukampaka eti sarvasiddhiṃ || amsa_17.66 || etena yathoktānāṃ pūjāsevā'pramāṇānām anukramaṃ guṇaṃ ca samāsena saṃdarśayati | mahopadhibhir dhruvaṃ satkriyā cātyarthaṃ pūjanān mahadupadhidhruvasatkriyābhipūjī veditavyaḥ | satkriyā punaḥ samyakpratipattirveditavyā | evaṃ satkārapratipattipūjī (msa 132) bhavati | bahuguṇaṃ mitraṃ tadanyair guṇaiḥ | hitam anukampakatvena veditavyaṃ | eti sarvasiddhim iti svaparārthasiddhiṃ prāpnotīti | mahāyānasūtrālaṃkāre pūjāsevā'pramāṇādhikāraḥ saptadaśaḥ samāptaḥ chapitre xviii aṣṭādaśo 'dhikāraḥ lajjāvibhāge ṣoḍaśa ślokāḥ | lajjā vipakṣahīnā jñānena gatā ca nirvikalpena | hīnānavadyaviṣayā satvānāṃ pācikā dhīre || amsa_18.1 || etena svabhāvasahāyālambhanakarmapadā caturvidhaṃ lakṣaṇaṃ bodhisatvalajjāyāḥ saṃdarśayati | hīnānavadyaviṣayā | śrāvakapratyekabuddhānāṃ | tadvihīnaṃ mahāyānād anavadyaṃ ca | tena bodhisatvaṃ lajjate | kathaṃ satvānāṃ paripācikā | tasyām eva lajjāpāramitāvipakṣavṛddhyā tatpratipakṣaparihāṇyā cātyarthaṃ lajjotpādanāt | ṣaṇṇāṃ pāramitānāṃ niṣevaṇālasyato bhavati lajjā | kleśānukūladharmaprayogataś caiva dhīrāṇāṃ || amsa_18.2 || iyam aprayogalajjā pāramitābhāvanāyām aprayogena | kleśānukuleṣu dharmeṣv indriyāguptadvāratvādiṣu ca prayogena lajjotpādanāt | asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā lajjā | hīnāśayā samānā hīnā hi tadanyathā tv adhikā || amsa_18.3 || iyaṃ mṛdumātrā lajjā | pūrvanirdeśānusāreṇāsya ślokasyārtho 'nugantavyaṃ | ataḥ paraṃ caturbhis tribhiś ca ślokair yathākramaṃ lajjāvipakṣe lajjāyāṃ ca doṣaguṇabhedaṃ darśayati | lajjārahito dhīmān kleśān adhivāsayaty ayoniśataḥ | pratighopekṣāmānaḥ satvān upahanti śīlaṃ ca || amsa_18.4 || ity atra ātmavyābādhāya cetayate paravyābadhāyobhayavyābhādhāya cety saṃdarśitaṃ | ayoniśata ity ayoniśo manaskāreṇa | katham upekṣayā satvān upahanti | sarvārthapramādataḥ | kaukṛtyāt savilekho bhavati sa saṃmānahānim āpnoti | śrāddhāt mānuṣasaṃghāc chāstrā copekṣyate tasmāt || amsa_18.5 || sahadhārmikair jinasutair vinindyate lokato 'yaśo labhate | dṛṣṭe dharme ity etena dṛṣṭadhārmikam avadyaṃ prasavatīti darśanaṃ | yathākramam ātmaparadevatāśāstṛbhir apavadanāt | vijñaiḥ sabrahmacāribhir dharmatayā vigarhanāt | digvidkṣu ca pāpakāvarṇaniścaraṇāt | 'nyatra kṣaṇarahito jāyate bhūyaḥ || amsa_18.6 || prāptāprāptavihāniṃ śuklair dharmaiḥ samāpnute tena | ity anena dṛṣṭadharmasāṃparāyikam avadyaṃ prasavatīty saṃdarśitam prāptakuśaladharmaparihānitaḥ | aprāptaparihānitaś ca yathākramaṃ | duḥkhaṃ viharati tasmān manaso 'py asvasthatām eti || amsa_18.7 || ity etena lajjaṃ caitasikaṃ duḥkhaṃ daurmanasyaṃ pratisaṃvedayata ity saṃdarśitaṃ | ete sarve doṣā hrīmatsu bhavanti no jinasuteṣu | ity ata upādāya lajjāguṇo veditavyaḥ | yad ete ca doṣā na bhavanti | deveṣu ca manujeṣu ca nityaṃ saṃjāyate ca budhaḥ || amsa_18.8 || ity etad asya vipākaphalaṃ bhavati | saṃbhārāṃś ca sa bodheḥ kṣipraṃ pūrayati lajjayā dhīmān | ity etad adhipatiphalaṃ | satvānāṃ pācanayā na khidyate caiva jinaputraḥ || amsa_18.9 || ity etat puruṣakāraphalaṃ | sa vipakṣapratipakṣai rahito 'rahitaś ca jāyate satataṃ | ity ete visaṃyoganiṣpandaphalaṃ | yad uta vipakṣarahitatvaṃ pratipakṣārahitatvaṃ ca | ity etam ānuśaṃsaṃ hrīmān āpnoti jinaputraḥ || amsa_18.10 || iti yathoktadoṣābhāvaṃ guṇayogaṃ ca prāpnotīti saṃdarśitaṃ | doṣamalino hi bālo hrīvirahāt suvasanaiḥ sugupto 'pi | nirvasano 'pi jinasuto hrīvasano muktadoṣamalaḥ || amsa_18.11 || etena vastraviśeṣaṇaṃ hriyaḥ | tadanyavastraprāvṛtasyāpi hrīrahitasya doṣamalinatvāt | nagnasyāpi ca hrīmato nirmalatvāt | ākāśam iva na lipto hrīyuktaḥ jinasuto bhavati dharmaiḥ | dharmair iti lokadharmaiḥ | hrībhūṣitaś ca śobhati saṃparkagato jinasutānām || amsa_18.12 || etena ślokena hriya ākāśabhūṣaṇasamatāṃ darśayati | mātur iva vatsalatvaṃ hriyo vineyeṣu bodhisatvānāṃ | trātavyasatvopekṣāyā lajjanāt | ārakṣā cāpi hrīḥ saṃsaratāṃ sarvadoṣebhyaḥ || amsa_18.13 || hastyaśvakāyādibhūtatvāt | ebhir vastrādidṛṣṭāntair vihāre kleśapratipakṣatāṃ cāre lokadharmapratipakṣatāṃ | sahadhārmikasaṃvāsānukūlatāṃ satvaparipākānukūlatāṃ | akliṣṭasaṃsārānukūlatāṃ ca hriyo darśayati | sarveṣu nādhivāsā sarveṣv adhivāsanāpravṛttiś ca | sarveṣu ca pravṛttir hrīvihitaṃ hrīmato liṅgam || amsa_18.14 || etena caturvidhaṃ hrīkṛtaṃ liṅgam hrīmato darśayati | yad uta sarvadoṣeṣv anadhivāsanā cāpravṛttiś ca | sarvaguṇeṣvadhivāsanā ca pravṛttiś ca | hrībhāvanā pradhānā svacittato dharmato 'dhimokṣāc ca | āśayato 'pi vibhutvād akalpanād aikyataś cāpi || amsa_18.15 || ity asya nirdeśo yathāpūrvaṃ | dhṛtivibhāge sapta ślokāḥ | dhṛtiś ca bodhisatvānāṃ lakṣaṇena prabhedataḥ | dṛḍhatvena ca sarvebhyas tadanyebhyo viśiṣyate || amsa_18.16 || vīryaṃ samādhiḥ prajñā ca satvaṃ dhairyaṃ dhṛtirmatā | nirbhīto bodhisatvo hi trayād yasmāt pravartate || amsa_18.17 || etena dhṛtilakṣaṇaṃ saparyāyaṃ samādanaṃ coktaṃ | vīryādikaṃ lakṣaṇaṃ | satvādikaṃ paryāyaḥ | śeṣaṃ sādhanaṃ | katamasmāt trayān nirbhītaḥ pravartate ity āha | līnatvāc ca calatvāc ca mohāc cotpadyate bhayaṃ | kṛtyeṣu tasmād vijñeyā dhṛtisaṃjñā nije traye || amsa_18.18 || sravakāryeṣu hi līnacittatayā vā bhayam utpadyate tadanutsāhataḥ | calacittatayā vā cittānavasthānataḥ | saṃmohato vā tadupāyājñānataḥ | tatpratipakṣāś ca yathākramaṃ vīryādayaḥ | tasmān nijavīryāditraye dhṛtisaṃjñā veditavyā nija ity apratisaṃkhyānakaraṇīye prakṛtyā praṇidhāne ca nirapekṣatva eva ca | satvavipratipattau ca gambhīryāudāryasaṃśrave || amsa_18.19 || vineyadurvinayatve kāyācintye jinasya ca | duṣkareṣu vicitreṣu saṃsārātyāga eva ca || amsa_18.20 || niḥsaṃkleśe ca tatraiva dhṛtir dhīrasya jāyate | asamā ca tadanyebhyaḥ so 'gre dhṛtimatāṃ yataḥ mataḥ || amsa_18.21 || ebhis tribhiḥ ślokair dhṛtiprabhedaṃ darśayati | yathākramaṃ gotrataḥ | cittotpādaḥ | svārthataḥ | satvārthataḥ | prabhāvataḥ | satvaparipācanataḥ | paramabodhitaś ca | tatra (msa 136) nirapekṣatvaṃ svārthaprayuktasya kāyajīvitanirapekṣatvād veditavyaṃ | punar duṣkaracaryātaḥ | saṃcintyabhāvopapattitaḥ | tadasaṃkleśato 'pi prabhedaḥ | kumitraduḥkhagambhīraśravād vīro na kampate | śalabhaiḥ pakṣavātaiś ca samudraiś ca sumeruvat || amsa_18.22 || etena bodhisatvadhṛter dṛḍhatvaṃ darśayati | upamātrayaṃ trayeṇākampane yathākramaṃ veditavyaṃ | akhedavibhāge dvau ślokau | akhedo bodhisatvānām asamas triṣu vastuṣu | śrutātṛptimahāvīryaduḥkhe hrīdhṛtiniśritaḥ || amsa_18.23 || tīvracchando mahābodhāv akhedo dhīmatāṃ mataḥ | aniṣpannaś ca niṣpannaḥ suniṣpannaś ca bhūmiṣu || amsa_18.24 || ābhyāṃ vastuno niśrayataḥ svabhāvataḥ | prabhedataś cākhedo nirdiṣṭaḥ | triṣu vastuṣu | śrutātṛptau | dīrghakālavīryārambhe | saṃsāraduḥkhe ca | hryaṃ dhṛtiṃ ca niśritya | tābhyāṃ hi khedotpattito lajjayate na cotpādayati | tīvracchando mahābodhāv iti svabhāvvaḥ | chando hi vyāvṛtte khinno bhavati | aniṣpanno 'dhimukticaryābhūmau | niṣpannaḥ spatabhūmiṣu | suniṣpannaḥ pareṇa ity eṣa prabhādaḥ | śāstrajñatāyāyāṃ dvau ślokau | vastunā cādhikāreṇa karmaṇā ca viśiṣyate | lakṣaṇenākṣayatvena phalasyodāgamena ca || amsa_18.25 || śāstrajñatā hi dhīrāṇāṃ samādhimukhadhāraṇī | gṛhītā satvapākāya saddharmasya ca dhāraṇe || amsa_18.26 || tatra śāstrajñatāyāḥ pañca vidyāsthānāni vastu | adhyātmavidyā hetuvidyā śabdavidyā cikitsāvidyā śilpakarmasthānavidyā ca | svaparārthakriyā adhikāraḥ | karma prathamavastuni svayaṃ pratipattiḥ parebhyaś ca tatsamākhyānaṃ | dvitīye taddoṣaparijñānaṃ paravādinigrahaś ca | trtīye svayaṃ suniruktābhidhānaṃ parasaṃpratyayaś ca | caturthe pareṣāṃ vyādhiśamanaṃ | pañcame parebhyas tat saṃvibhāgaḥ | lakṣaṇaṃ śāstrajñatāyā etāny evas pañca vastuni śrutāni bhavanti | dhṛtāni | vacasā parijitāni | manasā anvīkṣitāni | dṛṣṭyā supratividdhāni | śrutvā yathākramaṃ | tad udgrahaṇataḥ | svādhyāyataḥ | prasannena manasārthacittanato yathāyogaṃ taddoṣaguṇāvagamāt | svākhyātadurākhyātāvadhāraṇataś ca | akṣayatvaṃ nirupadhiśeṣanirvāṇe 'py akṣayāt | (msa 137) phalasamudāgamaḥ sarvadharmasarvākārajñatā | sā punar eṣā śāstrajñatā bodhisatvānāṃ samādhimukhair dhāraṇīmukhaiś ca saṃgṛhītā | satvapākāya ca bhavati | samādhimukhais tatkṛtyānuṣṭhānāt | saddharmapāraṇāya ca dhāraṇībhis taddhāraṇāt | lokajñatāyāṃ catvāraḥ ślokaḥ | kāyena vacasā caiva satyajñānena cāsamā | lokajñatā hi dhīrāṇāṃ tadanyebhyo viśiṣyate || amsa_18.27 || kathaṃ kāyenety āha | kṛtasmitamukhā nityaṃ | kathaṃ vācety āha dhīrāḥ pūrvābhibhāṣinaḥ | sā punaḥ kim artham ity āha | satvānāṃ bhājanatvāya | kasminn arthe bhājanatvāya | saddharmapratipattaye || amsa_18.28 || kathaṃ satyajñānenety āha | satyadvayād yataś ceṣṭo lokānām udayo 'sakṛt | dvayād astaṃgamas tasmāt tajjño lokajña ucyate || amsa_18.29 || dvābhyāṃ satyābhyāṃ lokasya udayaḥ punaḥ punaḥ saṃsāro yaś codayo yena ceti kṛtvā | dvābhyām astaṃgamo nirodhamārgasatyābhāṃ | yaś cāstaṃgamo yena cetu kṛtvā | tasmāt tajjño lokajña ucyate | lokasyodayāstaṃgāminyā prajñayā samanvāgatatvāt | śamāya prāptaye teṣāṃ dhīmān satyeṣu yujyate | satyajñānād yato dhīmān lokajño hi nirucyate || amsa_18.30 || anena lokajñatāyāḥ karma nirdiṣṭaṃ | tatra śamāya duḥkhasamudayasatyayoḥ prāptaye nirodhamārgasatyayoḥ | pratisaraṇavibhāge trayaḥ ślokaḥ | ārṣaś ca deśanādharmo artho 'bhiprāyiko 'sya ca | prāmāṇikaś ca nītārtho nirjalpā prāptir asya ca || amsa_18.31 || idaṃ pratisaraṇānāṃ lakṣaṇaṃ | tatra prāmāṇika 'rtho yaḥ pramāṇabhūtena nīto vibhaktaḥ śāstrā vā tatpramāṇīkṛtena vā | nirjalpā prāptir adhigamajñānaṃ lokottaraṃ | tasyānabhilāpyatvāt | śeṣaṃ gatārthaṃ | pratikṣeptur yathoktasya mithyāsaṃtīritasya ca | sābhilāṣasya ca prāpteḥ pratiṣedho 'tra deśitaḥ || amsa_18.32 || prathame pratisaraṇe ārṣadharmapratikṣeptuḥ pudgalasya pratiṣedgo deśitaḥ | dvitīye yathārutasya vyañjanasya nābhiprāyikārthena | tṛtīyena mithyā cintārthasya viparītaṃ nīyyamanasya | caturthena sābhilāṣasya jñānasya | pratyātmavedanīyasya | adhimukter vicārāc ca yathāvat parataḥ śravāt | nirjalpād api ca jñānād apraṇāśo hi dhīmatāṃ || amsa_18.33 || atha pratisaraṇānuśaṃsaḥ | prathamena pratisaraṇenārṣadharmādhimuktito na praṇaśyanti | dvitīyena svayamābhiprāyikakārthavicāraṇāt | tṛtīyena paratas tad viparītārthanayaśravāt | caturthena lokottarajñānāt | pratisaṃvidvibhāge catvāraḥ ślokaḥ | asamā bodhisatvānāṃ catasraḥ pratisaṃvidaḥ | paryāye lakṣaṇe vākye jñāne jñānāc ca tā matāḥ || amsa_18.34 || prathamā paryāye jñānam ekaikasyārthastha yāvanto nāma paryāyāḥ | dvitīyā (msa 139) lakṣaṇe yasyārthasya tannāma | tṛtīyā vākye pratyekaṃ janapadeṣu yā bhāṣāḥ | caturthā jñāne svayaṃ yat pratibhānaṃ | idaṃ pratisaṃvidāṃ lakṣaṇaṃ | deśanāyāṃ prayuktasya yasya yena ca deśanā | dharmārthayor dvayor vācā jñānenaiva ca deśanā || amsa_18.35 || dharmasyoddeśanirdeśāt sarvathā prāpaṇād dvayoḥ | parijñānāhānāc ca codyānāṃ pratisaṃviccatuṣṭayam || amsa_18.36 || iti catuṣṭve kāraṇaṃ | deśanāyāṃ hi prayuktasya yasya ca deśanā yena ca | tatra jñānena prayojanaṃ kasya punar deśanā || amsa_18.35 || dharmasyārthasya | kena deśanā vacanena jñānena ca | tatra dharmārthayor deśanā | dharmasyoddeśanirdeśāt vākyena deśanā tayor eva dvayor sarvathā prāpaṇāt | jñānena deśanā codyānāṃ pariharaṇāt | ato yac ca yena ca deśyate tajjñānāt catasraḥ pratisaṃvido vyavasthāpitāḥ | pratyātmaṃ samatām etya yottaratra pravedanā | sarvasaṃśayanāśāya pratisaṃvin nirucyate || amsa_18.37 || etena pratisaṃvidāṃ nirvacanaṃ karam ca darśitaṃ | pratyātmaṃ lokottareṇa jñānena sarvadharmasamatāṃ tathatāṃ etya uttarakālaṃ tatpṛṣṭalabdhena jñānena pravedanā paryāyādīnāṃ pratisaṃvid iti nirvacanaṃ | sarvasaṃśayanāśāya pareṣām iti karma | saṃsāravibhāge carvāraḥ ślokāḥ | saṃbhāro bodhisatvānāṃ puṇyajñānamayo 'samaḥ | saṃsāre 'bhyudayāyaikaḥ anyo 'saṃkliṣṭasaṃsṛtau || amsa_18.38 || yaś ca saṃbhāro yad arthaṃ ca saṃdarśayati | dvividhaḥ saṃbhāraḥ | tatra puṇyasaṃbhāraḥ saṃsāre 'bhyudayāya saṃvartate | jñānasaṃbhāro 'saṃkliṣṭasaṃsaraṇāya | dānaṃ śīlaṃ ca puṇyasya prajñā jñānasya saṃbhṛtiḥ | trayaṃ cānyad dvayasyāpi pañcāpi jñānasaṃbhṛtiḥ || amsa_18.39 || etena pāramatābhis tadubhayasaṃbhārasaṃgrahaṃ bhavati | kṣāntivīryadhyānabalena (msa 140) hy ubhayaṃ kriyate | tasmād dvayasaṃbhāratrayaṃ bhavati | punaḥ prajñāyāṃ pariṇāmanāt sarvāḥ pañca pāramitā jñānasaṃbhāro veditavyaḥ | saṃtatyā bhāvanām etya bhūyo bhūyaḥ śubhasya hi | āhāro yaḥ sa saṃbhāro vīdhīre sarvārthasādhakaḥ || amsa_18.40 || etat saṃbhāranirvacanaṃ karma ca | sam iti saṃtatyā | bhā iti bhāvanām āgamya | ra iti bhūyo bhūya āhāraḥ | sarvārthasādhaka iti karma | svaparārthayoḥ sādhanāt | praveśāyānimittāya anābhogāya saṃbhṛtiḥ | abhiṣekāya niṣṭhāyai dhīrāṇām upacīyate || amsa_18.41 || ayaṃ saṃsāraprabhedaḥ | tatrādhimukticaryābhūmau saṃbhāro bhūmipraveśāya | ṣaṭsu bhūmiṣv animittāya saptamībhūmisaṃgṛhītāya | tasyāṃ nimittasamudācārāt | saptamyāṃ bhūmāv anābhogāya tadanybhūmidvayasṃgṛhītāya | tayoḥ saṃbhārābhiṣekāya daśamībhūmisaṃgṛhītāya | tasyāṃ saṃbhāro niṣṭhāgamanāya buddhabhūmisaṃgṛhītāya | smṛtyupasthānavibhāge trayaḥ ślokāḥ | caturdaśabhir ākāraiḥ smṛtyupasthānabhāvanā | dhīmatām asamatvāt sā tadanyebhyo viśiṣyate || amsa_18.42 || kasmaiś caturdaśabhiḥ | niśrayāt pratipakṣāc ca avatārāt tathaiva ca | ālambanamanaskāraprāptitaś ca viśiṣyate || amsa_18.43 || ānukūlyānuvṛttibhyāṃ parijñotpattito 'parā | mātrayā paramatvena bhāvanāsamudāgamāt || amsa_18.44 || ity ebhiś caturdaśabhir ākārair bodhisatvānāṃ smṛtyupastānabhāvanā viśiṣyate | katham āśrayato mahāyāne śrutacintābhāvanāmayīṃ prajñām āśritya | kathaṃ pratipakṣataḥ caturviparyāsapratipakṣāṇām apy aśuciduḥkhānityānātmasaṃjñānaṃ pratipakṣatvāt kāyādidharmanairātmyapraveśataḥ | katham avatārataḥ | caturbhiḥ smṛtyupasthānair yathākramaṃ duḥkhasamudayanirodhamārgasatyāvatārāt svayaṃ pareṣāṃ cāvatāraṇāt | yathoktaṃ (msa 141) madhyāntavibhāge | katham ālambanataḥ sarvasatvakāyādyālambanāt | kathaṃ manaskārataḥ kāyādyanupalambhāt | kathaṃ prāptitaḥ kāyādīnāṃ na visaṃ yogāya nāvasaṃyogāya | kathaṃ ānukūlyataḥ pāramitānukūlyena tadvipakṣapratipakṣatvāt | katham anuvṛttitaḥ laukikānāṃ śrāvakapratyekabuddhānāṃ cānuvṛttyā tadupasaṃhitasmṛtyupasthānabhāvanāt tebhyas tadupadeśārthaṃ | kathaṃ parijñātaḥ kāyasya māyopamatvaparijñayā tathaivābhūtarūpasaṃprakhyānāt | vedanāyāḥ | svapnopamatvaparijñayā tathaiva mithyānubhavāt | cittasya prakṛtiprabhāsvaratvapraijñayā ākāśavat | dharmāṇām āgantukakatvaparijñayā ākāśāganturajodhūmābhranīhāropakleśavat | katham utpattitaḥ saṃcintyabhavopapattau cakravartyādibhūtasya viśiṣṭakāyavedanādisaṃpattau tadasaṃkleśataḥ | kathaṃ mātrataḥ mṛdvā api smṛtyupasthānabhāvanāyās tad anyebhyo adhimātratvāt | prakṛtitīkṣṇendriyatayā | kataṃ paramatvena pariniṣpannānām anābhogamiśrop+aniśrabhāvanāt | kathaṃ bhāvanātaḥ atyantaṃ tadbhāvanāt nirupadhiśeṣanirvāṇe 'pi tadakṣayāt | kathaṃ samudāgamataḥ | daśasu bhūmiṣu buddhatve ca samudāgamāt | samyakprahāṇavibhāge pañca ślokāḥ | samyakprahāṇaṃ dhīrāṇām asamaṃ sarvadehibhiḥ | smṛtyupasthānadoṣāṇāṃ pratipakṣeṇa bhāvyate || amsa_18.45 || yāvatyaḥ smṛtyupasthānabhāvanā uktāḥ tadvipakṣāṇāṃ pratipakṣeṇa samyakprahāṇabhāvaneti samastaṃ samyakprahāṇalakṣaṇaṃ | prabhedena punaḥ | saṃsārasyopabhoge ca tyāge nivaraṇasya ca | manaskārasya ca tyāge praveśe caiva bhūmiṣu || amsa_18.46 || animittavihāre ca labdhau vyākaraṇasya ca | satvānāṃ paripāke ca abhiṣeke ca dhīmatāṃ || amsa_18.47 || kṣetrasya ca viśuddhyarthaṃ niṣṭhāgamana eva ca | bhāvyate bodhisatvānāṃ vipakṣapratipakṣataḥ || amsa_18.48 || ayaṃ samyakprahāṇabhāvanāprabhedaḥ | saṃsārasyāsaṃkliṣṭaparibhoge saṃpattiṣu | pañcanivāraṇatyāge | śrāvakapratyekabuddhamanaskāratyāge | bhūmipraveśe | animittavihāre sapramyāṃ bhūmau | vyākaraṇalābhe| satvānāṃ paripācane navamyāṃ | abhiṣeke ca daśamyāṃ | kṣetraviśuddhyarthaṃ traye 'pi | niṣṭhāgamane ca buddhabhūmau | ye (msa 142) ca vipakṣās teṣāṃ pratipakṣeṇa samyakprahāṇabhāvanā veditavyā | ayam asyāḥ prabhedaḥ | chandaṃ niśritya yogasya bhāvanā sanimittikā | sarvasamyakprahāṇeṣu pratipakṣo nirucyate || amsa_18.49 || etena chandaṃ janayati | vyāyacchate vīryam ārabhate | cittaṃ pragṛhṇāti | samyak pradadhāti | ity eṣāṃ padānām arthanirdeśaḥ | chandaṃ hi niśritya śamathavipaśyanākhyaṃ yogaṃ bhāvayatīti vyāyacchate | sā ca bhāvanā śamathapragrahopekṣānimittaiḥ saha bhāvyatge | tasmāt sā sanimittikā | kathaṃ punar bhāvyate | yac chamathapragrahopakleśayor layāuddhatyayoḥ pratipakṣeṇa vīryam ārabhate | cittaṃ pragṛhṇāti pradadhāti ca | śamathe samaprāpte copekṣāyāṃ pradadhāti | eṣā yogabhāvanā yathoktaprabhedeṣu sarvasamyakprahāṇeṣu pratipakṣa ucyate | ṛddhipādavibhāge pañca ślokāḥ | ṛddhipādāś ca catvāro dhīrāṇām agralakṣaṇāḥ | sarvārthasiddhau jāyante ātmanaś ca parasya ca || amsa_18.50 || sarvārthasiddhir laukikī lokottarā ca veditavyā ca | śeṣaṃ gatārthaṃ | niśrayāc ca prabhedāc ca upāyād abhinirhṛteḥ | vyavasthā ṛddhipādānāṃ dhīmatāṃ sarvatheṣyate || amsa_18.51 || asyoddeśasya śeṣo nirdeśaḥ | dhyānapāramim āśritya prabhedo hi caturvidhaḥ | upāyaś cābhinirhāraḥ ṣaḍvidhaś ca vidhīyate || amsa_18.52 || dhyānapāramitā niśrayaḥ prabhedaś caturvidhaś chandavīryacittamīmāṃsāsamādhibhedāt | upāyaś caturvidha eva | abhinirhāraḥ ṣaḍvidhaḥ | caturvidha upāyaḥ katamaḥ | vyāvasāyika ekaś ca dvitīyo 'nugrahātmakaḥ | naibandhikas tṛtīyaś ca caturthaḥ prātipakṣikaḥ || amsa_18.53 || aṣṭānāṃ prahāṇasaṃskārāṇāṃ chando vyāyāmaḥ śaddhā vyāvasāyikaḥ upāyaḥ | śraddhānasyārthino vyāyāmāt | praśrabdhir anugrahātmakaḥ smṛtiḥ saṃ prajanyaṃ copanibandhakaḥ | ekena cittasyālambanāvismarāt | dvitīyena visāraprajñānāt | cetanā copekṣā ca prātipakṣika upāyaḥ | layāuddhatyopakleśayoḥ kleśānāṃ ca prātipakṣatvāt | ṣaḍvidho 'bhinirhāraḥ katamaḥ | darśanasyāvavādasya sthitivikrīḍitasya ca | praṇidher vaśitāyaś ca dharmaprāpteś ca nirhṛtiḥ || amsa_18.54 || tatra darśanaṃ cakṣuḥ pañcavidhaṃ māṃsacakṣuḥ divyaṃ cakṣuḥ āryaṃ prajñācakṣuḥ dharmacakṣuḥ buddhacakṣuś ca | avavādaḥ ṣaḍabhijñā yathākramaṃ | tābhir upasaṃkramya bhāṣā cittaṃ cāgatiṃ ca gatiṃ ca viditvā niḥsaraṇāyāvavadanāt | sthitivikrīḍitaṃ yasmāt bodhisatvānāṃ bahuvidhaṃ nirmāṇādibhiḥ samādhivikrīḍitaṃ | praṇidhir yena praṇidhijñānena praṇidhānabalikā bodhisatvāḥ praṇidhānavaiśeṣikatayā vikrīḍanti | yeṣāṃ na sukaraṃ saṃkhyā kartuṃ kāyasya vā prabhāyā vā svarasasya veti vistareṇa yathā daśabhūmike sūtre | vaśitā yathā tatraiva daśa vaśitā nirdiṣṭāḥ | dharmaprāptir balavaiśāradyāveṇikabuddhadharmāṇāṃ prāptiḥ | ity eṣā darśanādīnām abhinirhāraḥ ṣaḍvidhaḥ | indriyavibhāge ślokaḥ | bodhiś caryā śruta cātra śamatho 'tha vipaśyanā | śraddhādīnāṃ padaṃ jñeyamarthasiddhyadhikārataḥ || amsa_18.55 || śraddhendriyasya bodhiḥ padam ālambanam ity arthaḥ | vīryendriyasya bodhisatvacaryā | smṛtīndriyasya mahāyānasaṃgṛhītaṃ śrutaṃ | samādhīndriyasya śamathaḥ | prajñendriyasya vipaśyanā padaṃ | tadarthādhikāreṇaiva caitāni śraddhādīni ādhipatyārthenendriyāṇy ucyante | balavibhāge ślokaḥ | bhūmipraveśasaṃkliṣṭāś ceṣṭāḥ śraddhādayaḥ punaḥ | vipakṣadurbalatvena ta eva balasaṃjñitāḥ || amsa_18.56 || gatārthaḥ ślokaḥ | bodhyaṅgavibhāge sapta ślokāḥ | bhūmiviṣṭasya bodhyaṅgavyavasthānaṃ vidhīyate | dharmāṇāṃ sarvasatvānāṃ samatāvagamāt punaḥ || amsa_18.57 || etena yasyām avasthāyāṃ yasyāvabodhāt bodhyaṅgāni vyavasthāpyante tadupadiṣṭaṃ | bhūmipraviṣṭāvasthāyāṃ sarvadharmāṇāṃ sarvasatvānāṃ ca samatāvabodhād yathākramaṃ dharmanairātmyenātmaparasamatā ca | ataḥ paraṃ cakrādisaptaratnasādharmyaṃ bodhyanṅgānāṃ darśayati | smṛtiś carati sarvatra jñeyājitavinirjaye | ajitajñeyavinirjayāya | yathā cakravartinaś cakraratnam ajitadeśavinirjayāya | sarvakalpanimittānāṃ bhaṅgāya vicayo 'sya ca || amsa_18.58 || yathā hastiratnaṃ pratyarthikabhaṅgāya | āśu cāśeṣabodhāya vīryasya pravartate | kṣiprābhijñatotpādanāt | yathāśvaratnam āśu samudraparyantamahāpṛthivīgamanāya | dharmālokavivṛddhyā ca prītyā āpūryate dhruvam || amsa_18.59 || ārabdhavīryasya bodhisavasya dharmālokā vivardhante | tataḥ prītiḥ sarvaṃ kāryaṃ sadā prīṇayati | yathā maṇiratnam ālokaviśeṣeṇa cakravartinaṃ prīṇayati | sarvāvaraṇanirmokṣāt praśrabdhyā sukham eti ca | sarvadauṣṭhulyasamutpādanāt | yathā strīratnena cakravartī sukham anubhavati | cintitārthasamṛddhiś ca samādher upajāyate || amsa_18.60 || yathā cakravartino gṛhapatiratnāt | upekṣayā yathākāmaṃ sarvatra viharaty asau | paṣṭhalabdhāvikalpena vikalpena vihāreṇa sadottamaḥ || amsa_18.61 || upekṣocyate nirvikalpaṃ jñānaṃ tayā bodhisatvaḥ yathākāmaṃ sarvatra viharati tatpṛṣṭhalabdhena ca vihāreṇānyasyopagamāt | nirvikalpena vihāreṇa tatra nirvyāparatayā vāsakalpanāt | yathā cakravartinaḥ pariṇāyakaratnaṃ caturaṅgabalakāyam upanetavyaṃ copapraṇayati | apanetavyaṃ cāpanayati | tatra ca gatvā vāsaṃ kalpayati yatrākhinnaḥ caturaṅgo balakāyaḥ paraiti | evaṃguṇo bodhisatvaś cakravartīva vartate | saptaratnopamair nityaṃ bodhyaṅgaiḥ parivāritaḥ || amsa_18.62 || iti saptaratnopamatvaṃ bodhyaṅgānāṃ nigamayati | niśrayāṅgaṃ svabhāvāṅgaṃ niryāṇāṅgaṃ tṛtīyakaṃ | caturtham anuśaṃsāṅgam akleśāṅgaṃ trayātmakam || amsa_18.63 || etena yad bodhyaṅgaṃ yathāṅgaṃ tad abhidyatitaṃ | smṛtir niśrayāṅgaṃ sarveṣāṃ tanniśrayeṇa pravṛtteḥ | dharmapravicayaḥ svabhāvāṅgaṃ bodhes tatsvabhāvatvāt | vīryaṃ niryāṇāṅgaṃ tenāprāpyaniṣṭhāyām adhiṣthānāt | prītir anuśaṃsāṅgam cittasukhatvāt | praśrabdhisamādhyupekṣā akleśāṅgaṃ | yena yan niśritya yo 'saṃkleśa iti | trividham asaṃkleśāṅgaṃ veditavyaṃ | mārgāṅgavibhāge dvau ślokau | yathābodhānuvṛttiś ca tadūrdhvam upajāyate | yathābodhavyavasthānaṃ praveśaś ca vyavasthitau || amsa_18.64 || karmatrayaviśuddhiś ca pratipakṣasya bhāvanā | jñeyāvṛtteś ca mārgasya vaiśeṣikaguṇasya ca || amsa_18.65 || bodhyaṅgakālād ūrdhvaṃ yathābhūtāvabodhānuvṛttiḥ samyagdṛṣṭiḥ | tasyaivāvabodhasya avasthānaṃ paricchedaḥ samyaksaṃkalpaḥ | tadvyavasthāne ca sūtrādike bhagavatā kṛte sa eva praveśas tena tadrthāvabodhāt | karmatrayaviśuddhiḥ samyagvākkaramāntājīvāḥ | vākkāyobhayakramasaṃgrahāt | pratipakṣasya bhāvanā bhāvanā samyagvyāyāmādayo yathākramaṃ jñeyāvaraṇasya mārgāvaraṇasya ca vaiśeṣikaguṇāvaraṇasya ca samyagvyāyāmena dīrghaṃ (msa 146) hi kālaṃ akhidyamāno jñeyāvaraṇasya pratipakṣaṃ bhāvayati | samyaksmṛtyā śamathapragrahopekṣānimitteṣu layāuddhatyābhāvān mārgasaṃmukhībhāvāyāvaraṇasya pratipakṣaṃ bhāvayati | samyaksamādhinā vaiśeṣikaguṇābhinirhārāyāvaraṇasya pratipakṣaṃ bhāvayaty evam aṣṭau mārgāṅgāni vyavasthāpyante | śamathavipaśyanāvibhāge trayaḥ ślokaḥ | cittasya citte sthānāc ca dharmapravicayād api | samyak sthitim upāśritya śamatho 'tha vipaśyanā || amsa_18.66 || samyaksamādhiṃ niśritya citte cittasyāvasthānāt | dharmāṇāṃ ca pravicayād yathākramaṃ śamatho vipaśyanā ca veditavyā | na tu vinā samyaksamādhinety etac chamathavipaśyanālakṣaṇaṃ | sarvatragā ca saikāṃśā naikāṃśopaniṣanmatā | sā ca śamathavipaśyanā sarvatragā yaṃ yaṃ guṇam ākaṅkṣati tatra tatra tadbhāvanāt | yathoktaṃ sūtre | ākaṅkṣed bhikṣur aho vatāhaṃ kāmair iti vistreṇa yāvat tena bhikṣuṇā imāv eva dvau dharmau bhāvayitavyau | yad uta śamathaś vipaśyanā cety evam ādi | ekāṃśā śamathavipaśyanā yadā śamathaṃ bhāvayati | vipaśyanāṃ vā | ubhayāṃśa yadā yugapad ubhayaṃ bhāvayati | upaniṣansaṃmatā śamathavipaśyanā bodhisatvānām adhimukticaryābhūmau | 18.67b-c prativedhe ca niryāṇe animitte hy asaṃskṛte || amsa_18.67 || pariśuddhau viśuddhau ca śamatho 'tha vipaśyanā | sarvabhūmigatā dhīre sa yogaḥ sarvasādhakaḥ || amsa_18.68 || ity upaniṣan matety evamādinā śamathavipaśyanāḥ prabhedaḥ karma ca nirdiṣṭaḥ | yoga upāyo veditavyaḥ | tatra prativedhaḥ prathamabhūmipraveśaḥ | niryāṇaṃ yāvata ṣaṣṭī bhūmiḥ | tābhiḥ sanimittaprayoganirṇayāt | animittaṃ saptamī bhūmiḥ | asaṃskṛtam anyadbhūmitrayam anabhisaṃskāravāhitvāt | saṃskāro hi saṃsṛtaṃ tad atra nāstīty asaṃskṛtaṃ | tad eva ca bhūmitrayaṃ niśritya buddhakṣetraṃ c pariśodhayitavyaṃ | buddhatvaṃ ca prāptavyaṃ | tad etad yathākramaṃ pariśuddhir viśuddhiś ca | upyāyakauśalyavibhāge dvau ślokau | pūraye buddhadharmāṇāṃ satvānāṃ paripācane | kṣipraprāptau kriyāśuddhau vartmācchede ca kauśalaṃ || amsa_18.69 || upāye bodhisatvānām asamaṃ sarvabhūmiṣu | yatkauśalyaṃ samāśritya sarvārthān sādhayanti te || amsa_18.70 || anenopāyakauśalyasya prabhedaḥ karma ca darśitaḥ | tatra buddhadharmaparpūraye nirvikalpaṃ jñānam upāyaḥ | satvaparipācane catvāri saṃgrahavastūni | kṣiprābhisaṃbodhe sarvaṃ pāpaṃ pratideśayāmi yāvad bhavatu jñānaṃ saṃbodhāyeti pratideśanā 'numodanādhyeṣaṇā pariṇāmanā | kriyāśuddhau samādhidhāraṇīmukhāni | taiḥ sarvārthakriyāsādhanāt | vartmānucchede apratiṣṭhanirvāṇe | asmin pañcavidha upāye sarvabhūmiṣu bodhisatvānām asamaṃ tadanyaiḥ kauśalyam ity ayaṃ prabhedaḥ | sarvasvaparārthasādhanaṃ karma | dhāraṇīvibhāge trayaḥ ślokāḥ | vipākena śrutābhyāsāt dhāraṇy api samādhinā | parīttā mahatī sā ca mahatī trividhā punaḥ || amsa_18.71 || apraviṣṭapraviṣṭānāṃ dhīmatāṃ mṛdumadhyamā | aśuddhabhūmikānāṃ hi mahatī śuddhabhūmikā || amsa_18.72 || dhāraṇītāṃ samāśritya bodhisatvā punaḥ punaḥ | prakāśayanti saddharmaṃ nityaṃ saṃdhārayanti ca || amsa_18.73 || atrāpi prabhedaḥ karma ca dhāraṇyāḥ darśitaṃ | tatra trividhā dhāraṇī | pūrvakarmavipākena | śrutābhyāsena | dṛṣṭadharmabāhuśrutyena grahaṇadhāraṇasāmarthyaviśeṣaṇāt | samādhisaṃniśrityena ca | sā punar vipākaśrutābhyāsābhyāṃ parīttā veditavyā | samādhinā mahatī sāpi mahatī punas trividhā | abhūmipraviṣṭānāṃ mṛdvī bhūmipraviṣṭānāṃ akuśalabhūmikānāṃ madhyā saptasu bhūmiṣu | pariśuddhabhūmikā tv adhimātrā śeṣāsu bhūmiṣu ity ayaṃ prabhedo dhāraṇyāḥ | saddharmasya prakāśanaṃ dhāraṇaṃ ca karma | praṇidhānavibhāge trayaḥ ślokāḥ | cetanā chandasahitā jñānena preritā ca tat | praṇidhānaṃ hi dhīrāṇām asamaṃ sarvabhūmiṣu || amsa_18.74 || hetubhūtaṃ ca vijñeyaṃ cittāt sadyaḥ phalaṃ ca tat | āyatyām arthasiddhyarthaṃ cittamātrāt samṛddhitaḥ || amsa_18.75 || citraṃ mahadviśuddhaṃ ca uttarottarabhūmiṣu | ā bodher bodhisatvānāṃ svaparārthaprasādhakaṃ || amsa_18.76 || atra praṇidhānaṃ svabhāvato nidānato bhūmitaḥ prabhedataḥ karmataś ca paridīpitaṃ | cetanā chandasaṃprayuktā svabhāvaḥ | jñānaṃ nidānaṃ | sarvabhūmiṣv iti bhūmiḥ | tac ca praṇidhānaṃ hetubhūtaṃ | cittād eva sadyaḥ phalatvāt | āyatyāṃ vābhipretārthasiddhyarthaṃ cittāt punaḥ sadyaḥphalaṃ cittamātrāt yathārthasamṛddhitā vedutavyā | yena praṇihānena balikā bohisatvā vikrīḍanti | yasya na sukarā saṃkhyā kartuṃ kāyasya veti vistaraḥ | citram adhimukticaryābhūmāv evaṃ ca syām iti | mahadbhūmipraviṣṭasya daśa mahāpraṇidhānāni | viśuddhaṃ uttarottarāsu bhūmiṣu viśuddhiviśeṣād ā bodher ity eṣa prabhedataḥ | svaparārthaprasādhanaṃ karma | samādhitrayavibhāge trayaḥ ślokāḥ | nairātmyaṃ dvividhaṃ jñeyo hy ātmagrāhasya cāśrayaḥ | tasya copaśamo nityaṃ samādhitrayagocaraḥ || amsa_18.77 || trayāṇāṃ samādhīnāṃ trividho gocaro jñeyaḥ | pudgalanairātmyaṃ śūnyatāsamādheḥ | tadubhayātmagrāhasyāśrayaḥ pañcopadānaskandhā apraṇihitasamādheḥ | tasyāśrayasyātyanatopaśama ānimittasamādheḥ | sa eva samādhis trividho jñeyo grāhyagrāhakabhāvataḥ | trividhasya grāhasya gocarasya grāhakā ye samādhayaḥ | te śūnyatādisamādhayaḥ iti grāhyagrāhakabhāvena trayaḥ samādhayo jñātavyāḥ | te punar yathākramaṃ | nirvikalpo 'pi vimukho ratiyuktaś ca sarvadā || amsa_18.78 || śūnyatāsamādhir nirvikalpaḥ | pudgaladharmātmanor avikalpanāt | apraṇihito vimukhas tasmād ātmagrāhāśrayāt | ānimitto ratisamprayuktaḥ sarvakālaṃ tasmiṃs tadāśrayopaśame | parijñāyai prahāṇāya punaḥ sākṣātkriyāya ca | śūnyatādisamādhīnāṃ tridhārthaḥ parikīrtitaḥ || amsa_18.79 || pudgalanairātmyayayoḥ parijñārthaṃ śūnyatā | tad ātmagrāhāśrayasya prahāṇārtham apraṇihitaḥ | tadupśamasya sākṣātkriyārtham ānimittaḥ samādhiḥ | dharmoddānavibhāge ślokau | samādhyupaniṣattvena dharmoddānacatuṣṭayaṃ | deśitaṃ bodhisatvebhyaḥ satvānāṃ hitakāmyayā || amsa_18.80 || tatra saṃskārā anityāḥ sarvasaṃskārā duḥkhāḥ ity apraṇihitasya samādhyupaniṣatbhāvena deśitaṃ | sarvadhamrā anātmāna ity śūnyatāyāḥ | śāntaṃ nirvāṇam iti ānimittasya samādheḥ | kaḥ punar anityārtho yāvac chāntārthaḥ ity āha | asadartho 'vikalpārthaḥ parikalpārtha eva ca | vikalpopaśamārthaś ca dhīmatāṃ tac catuṣṭayam || amsa_18.81 || bodhisatvānām asadartho 'nityārthaḥ | yan nityaṃ nāsti tad anityaṃ teṣāṃ yat parikalpitalakṣaṇaṃ | abhūtavikalpārtho duḥkhārtho yat paratantralakṣaṇaṃ | parikalpamātrārtho 'nātmārthaḥ | evaśabdenāvadhāraṇaṃ parikalpata ātmā nāsti parikalpamātraṃ tv astīti parikalpitalakṣaṇasyābhāvārtho 'nātmārtha ity uktaṃ bhavati | vikalpopaśamārthaḥ pariniṣpannalakṣaṇaṃ nirvāṇaṃ | kṣaṇabhaṅgārtho 'py anityārtho veditavyaḥ paratantralakṣaṇasya | atas tatsādhanārthaṃ kṣaṇikatvavibhāge daśa ślokāḥ | ayogād dhetuto 'tpatter virodhāt svayam asthiteḥ | abhāvāl lakṣaṇaikāntyād anuvṛtter nirodhataḥ || amsa_18.82 || pariṇāmopalabdheś ca taddhetutvaphalatvataḥ | upāttatvādhipatvāc ca śuddhasatvānuvṛttitaḥ || amsa_18.83 || tatra kṣaṇikaṃ sarvaṃ saṃskāram iti paścād vacanād iyaṃ pratijñā veditavyā | tat punaḥ kathaṃ sidhyati | kṣaṇikatvam antareṇa saṃskārāṇāṃ pravṛtter ayogāt | prabandhena hi vṛttiḥ pravṛttiḥ | sā cāntareṇa pratikṣaṇam utpādanirodhau na yujyate | atha kālāntaraṃ sthitvā pūrvottaranirodhotpādataḥ prabandheneṣyate vṛttiḥ | tadanantaraṃ pravṛttir na syāt prabandhābhāvāt naiva cotpannasya vinā prabandhena kālāntaraṃ bhāvo yujyate | kiṃ kāraṇaṃ hetuta utpattiḥ | hetuto hi sarvaṃ saṃskṛtam utpadyate bhavatīty arthaḥ | tad yadi bhūtvā punar uttarakālaṃ bhavati tasyāvaśyaṃ hetunā bhavitavyaṃ | vināhetunā ādita ivābhāvāt | na ca tat tenaiva hetunā bhavitum arhati tasyopayuktahetukatvāt | na cānyo hetur uplabhyate | tasmāt pratikṣaṇam avaśyaṃ pūrvahetukam anyad bhavatīti veditavyaṃ | evaṃ vinā prabandhenotpannasya kālāntaraṃ bhāvo no yujyate | atha apy evam iṣyata notpannaṃ punar utpadyate yad arthaṃ hetunā bhavitavyaṃ syād utapannaṃ tu kālāntareṇa paścān nirudhyate notpannamātram eveti | tatpaścāt kena nirudhyate | yad utpādahetunaiva tad ayuktaṃ | kiṃ kāraṇaṃ | utpādnirodhayor virodhāt | na hi virodhayos tulyo hetur upalabhyate | tad yathā chāyātapayoḥ śītoṣṇayoś ca | kālāntaranirodhasyaiva (msa 150) ca virodhāt | kena virodhāt | āgamena ca | yad uktaṃ bhagavatā | māyopamās te bhikṣo saṃskārā āpāyikās tāvat kālikā itvarapratyupasthāyina iti | manaskāreṇa ca yogināṃ | te hi saṃskārāṇām udayavyayau manasikurvantaḥ pratikṣaṇaṃ teṣāṃ nirodhaṃ paśyanti | anyathā hi teṣām api nirvidvirāgavimuktayo na syur yathānyeṣāṃ maraṇakālādiṣu nirodhaṃ paśyantāṃ | yadi cotpannaḥ saṃskāraḥ kālāntaraṃ tiṣṭhet sa svayam eva vā tiṣṭhet svayam eva sthātuṃ samarthaḥ | sthitikāraṇena vā kenacit | svayaṃ tāvad avasthānam ayuktaṃ | kiṃ kāraṇaṃ | paścāt svayam asthiteḥ | kkena vā so 'nte punaḥ sthātuṃ na samarthaḥ | sthitikāraṇenāpi na yuktaṃ tasyābhāvāt | na hi tat kiṃcid upalabhyate | athāpi syād vināpi sthitikāraṇena vināśakāraṇābhāvāt avatiṣṭhate | labdhe tu vināśakāraṇe paścād vināśayati agnineva śyāmateti | tad ayuktaṃ tasyābhāvāt | na hi vināśakāraṇaṃ paścād api kiṃcid asti | agnināpi śyāmatā vināśayatīti suprasiddhaṃ | visadṛśotpattau tu tasya sāmārthyaṃ prasiddhaṃ | tathā hi tatsaṃbandhāt śyāmatāyāḥ saṃtatir visadṛśī gṛhyate ma tu sarvathaivāpravṛttiḥ | apām api kvathyamānānām agnisaṃbandhād alpataratamotpattito 'timandyād ante punar anutpattir gṛhyate | lakṣaṇaikāntyāt | ekāntikaṃ hy saṃskṛtalakṣaṇam uktaṃ bhagavatā yad uta saṃskṛtasyānityatā | tad yadi notpannamātraṃ vinaśyet | kaṃcit kālam asyānityatā na syād iti anaikāntikam anityatālakṣaṇaṃ prasahyate | athāpi syāt pratikṣaṇam apūrvotpattau tad evedam iti pratyabhijñānaṃ na syād iti | tad bhavaty eva sādṛśasya anuvṛtter māyākārapalakavat | sādṛśyāt tatbuddhir na tadbhāvād iti | kathaṃ gamyate | nirodhataḥ | na hi tathaivāvasthitasyānte nirodhaḥ syād ādilakṣaṇanirviśiṣṭatvāt | tasmān na tat tad evety avadhāryate ante pariṇāmopalabdheś ca | pariṇāmo hi nāmānyathātvaṃ | tad yadi nādita evārabdhaṃ bhaved ādhyātmikabāhyānāṃ bhāvānām ante pariṇāmo nopalabhyeta | tasmād ādita evānyathātvam ārabdhaṃ yat krameṇābhivardhamānam ante vyaktim āpadyante kṣīrasyeva dadhyavasthāyāṃ | yāvat tu tad anyathātvaṃ sūkṣmatvān na paricchidyate | tāvat sādṛśyānuvṛttes tad evedam imi jñāyata iti siddhaṃ | tataś ca pratikṣaṇam anyathātvāt | kṣaṇikatvaṃ prasiddhaṃ | kutaś ca prasiddhaṃ | taddhetutvaphalatvataḥ | kṣaṇikahetutvāt | kṣaṇikaphalatvāc cety arthaḥ | (msa 151) kṣaṇikaṃ hi cittaṃ prasiddhaṃ tasya cānye saṃskārāś cakṣūrūpādayo hetutaḥ | tasmāt te 'pi kṣaṇikā iti siddhaṃ | na tv akṣaṇikāt kṣaṇikaṃ bhavitum arhati yathā nityād anytyatam iti | cittsya khalv api sarve saṃskārāḥ phalaṃ | katham idaṃ gamyate | upāttatvād ādhipatyāc chuddhasatvānuvṛttitaś ca | cittena hi sarve saṃskārāś cakṣurādayaḥ sādhiṣṭhānā upāttāḥ sahasaṃmūrchnāḥ tadanugrahānuvṛttitaḥ | tasmāt te cittasya phalaṃ cittasya cādhipatyaṃ saṃskāreṣu | yathoktaṃ bhagavatā | cittenāyaṃ loko nīyate cittena parikṛṣyate cittasyotpannasyotpannasya vaśe vartate iti | tathā viñānapratyayaṃ nāma rūpam ity uktaṃ | tasmāc cittasya phalaṃ | śuddhacittānuvṛttitaś ca | śuddhaṃ hi yogināṃ cittaṃ saṃskārā anuvartante | yathoktaṃ | dhyāyī bhikṣuḥ ṛddhimāṃś cittavaśe prāpta imaṃ dāruskandhaṃ sacet suvarṇam adhimucyate tad apy asya tahaiva syād iti | tasmād api cittaphalaṃ saṃskārāḥ | satvānuvṛttitaś ca | tathā hi pāpakāreṣu satveṣu bāhyā bhāvā hīnā bhavanti | puṇyakāreṣu ca praṇītāḥ | atas taccittānuvartanāt cittaphalatvaṃ saṃskārāṇāṃ siddhaṃ | tataś ca teṣāṃ kṣaṇikatvaṃ | na hi kṣaṇikasyākṣaṇikaṃ phalaṃ yujyate tadanuvidhāyitvāt | evaṃ tāvad aviśeṣeṇa saṃskārāṇāṃ kṣaṇikatvaṃ dvābhyāṃ ślokābhyāṃ sādhitaṃ | ādhyātmikānāṃ punaḥ sādhanārthaṃ pañca ślokā veditavyāḥ | ādyas taratamenāpi cayenāśrayabhāvataḥ | vikāraparipākābhyāṃ tathā hīnaviśiṣṭataḥ || amsa_18.84 || bhāsvarābhāsvaratvena deśāntaragamena ca | sabījābījabhāvena pratibimbena codayaḥ || amsa_18.85 || caturdaśavidhotpattau hetumān aviśeṣataḥ | cayāyāpārthād ayogāc ca āśrayatva asaṃbhavāt || amsa_18.86 || sthitasyāsaṃbhavād ante ādyanāśāvikārataḥ | tathā hīnaviśiṣṭatve bhāsvarābhāsvare 'pi ca || amsa_18.87 || gatyabhāvāt sthitāyogāc caramatva asaṃbhavāt | anuvṛtteś ca cittasya kṣaṇikaṃ sarvasaṃskṛtam || amsa_18.88 || ādyas taratamenāpi yāvat kṣaṇikaṃ sarvasaṃskṛtam iti | katham eṣām ebhiḥ kṣaṇikatvaṃ sidhyati | ādyātmikānāṃ hi saṃskārāṇāṃ caturdaśavidha utpādaḥ | ādya utpādo yāvat prathamata ātmabhāvābhinirvṛttiḥ | taratamena yaḥ prathamajanma lakṣaṇād ūrdhvaṃ | cayena ya āhārasvapnabrahmacaryāsamāpatty upacayena | āśrayabhāvataḥ yaś cakṣurvijknānādīnāṃ cakṣurādibhir āśrayaiḥ | vikāreṇa yo rāgādibhir varṇādivipariṇāmataḥ | paripākena yo garbhabālakumārayuvamadhyamavṛddhāvastāsu | hīnatvena (msa 152) viśiṣṭatvena ca yo durgatau cotpadyamānānāṃ yathākramaṃ | bhāsvaratvena yo nirmitakāmeṣu parinirmitakāmeṣu rūpārūpyeṣu copapannānāṃ | cittamātrādīnatvāt | ābhāsvaratvena yas tad anyatropapannānāṃ | deśāntaragamanena yo 'nyadeśotpādanirodhe 'nyadeśotpādaḥ | sabījatvena yo 'rhataś caramān skandhān varjayitvā | abījatvena yas teṣām evārhataś caram eṣāṃ | pratibimbatvena | yo aṣṭavimokṣadhyāyināṃ samādhivaśena pratibimbānāṃ saṃskārāṇāṃ utpādaḥ | etasyāṃ caturdaśavidhāyām utpattāv ādhyātmikānāṃ saṃskārāṇāṃ kṣaṇikatvaṃ hetumān aviśeṣādibhiḥ kāraṇair veditavyaṃ | ādyotpāde tāvat hetuviśeṣāt | yadi hi tasya hetutvena viśeṣo na syāt tad uttarāyāḥ saṃskārapravṛtter uttarottaraviśeṣo nopalabhyeta hetvaviśeṣāt | viśeṣe ca sati taduttarebhyas tasyānyatvāt | kṣaṇikatvasiddhiḥ | taratamotpāde mānaviśeṣāt | mānaṃ pramāṇam ity arthaḥ | na hi pratikṣaṇaṃ vinā 'nyatvena parimāṇaviśeṣo bhavet | upacayotpāde cayāpārthyāt | upastambho hi cayaḥ | tasyāpārthyaṃ syād antareṇa kṣaṇikatvaṃ tathaivāvasthitatvāt | ayogāc copacayasyaiva | na hi pratikṣaṇaṃ vinā puṣṭatarotpattyā yujyetopacayaḥ | āśrayabhāvenotpattāv āśritatvāsaṃbhavāt | na hi tiṣṭhaty āśraye ca tadāśritasyānavasthānaṃ yujyate | yena tiṣṭhati ta ārūḍhānavasthānavad anyathā hy āśrayatvaṃ na saṃbhavet | vikārotpattau paripākotpattau ca sthitasyāsaṃbhavāt | ādyanāśāvikārataḥ | ma hi tathāsthitasyaiva rāgādibhir vikāraḥ saṃbhavati | na cāvasthāntareṣu paripāka ādāv avināśe saty ante vikārābhāvāt | tathā hīnaviśiṣṭotpattau kaṇikatvaṃ veditavyaṃ yathā vikāraparipākotpattau | na hi tahtāsthiteṣv eva saṃskāreṣu karmavāsanā vṛttiṃ labhate yato durgatau vā syād utpattiḥ sugatau vā | krameṇa hi saṃtatipariṇāmaviśeṣāt vṛttilābho yujyate | bhāsvarābhāsvare 'pi cotpāde tathaiva kṣaṇikatvaṃ yujyate | bhāsvare tāvat tathāthitasyāsaṃbhāvāt cittādhīnavṛttitāyāḥ | abhāsvare 'pi cādau vināśam antareṇānte vikārāygāt | deśāntaragamanenotpattau gatyabhāvāt | na hi saṃskārāṇāṃ deśāntarasaṃkrāntilakṣaṇā gatir nāma kācit kriyā yujyate | sa hy utpannā vā saṃskāraṃ deśāntaraṃ gamayed anutpannā vā | yad utpannā tena gatikāle na kaṃcid gata iti sthitasyaiva gamanaṃ nopapadyate | athānutpannā tena asatyāṃ gatau gata iti na yujyate | sā ca kriyā yadi taddeśastha eva saṃskāre kāritraṃ karoti na yujyate | sthitasyānyadeśāprāpteḥ | athānyadeśasthe na yujyate | vinā kriyayānyadeśāprāpteḥ | na ca kriyā tatra vā anyatra vā deśe sthitā saṃskārād anyopalabhyate | tasmān nāsti saṃskārāṇāṃ deśāntarasaṃtatyutpādād anyā gatiḥ | tadabhāvāc ca siddhiṃ kṣaṇikatvaṃ | deśāntaranirantarautpattilakṣaṇā gatir vibhavadbhiḥ kāraṇair veditavyā | asti cittavaśena yathā caṅkramaṇādyavasthāsu | asti pūrvakarmāvedhena yathāntarābhavaḥ | asty abhighātavaśena yathā kṣiptasyeṣoḥ | asti saṃbandhavaśena yathā yānanadīplavāruḍhānāṃ | (msa 153) asti nodanavaśena yathā vāyupreritānāṃ tṛṇādīnāṃ | asti svabhāvavaśena yathā vāyos tiryaggamanam agner ūrdhvaṃ jvalanam apāṃ nimne syandanaṃ | asty anubhāvena yathā mantrāuṣadhānubhāvena | keṣāṃcid ayaskāntānubhāvenāyasāṃ | ṛddhyanubhāvena ṛddhimatāṃ | sabījābījabhāvenotpattau kṣaṇikatvaṃ veditavyaṃ | sthitāyogāc caramāsaṃbhavāc ca | na hi pratikṣaṇaṃ hetubhāvam antareṇa tathāsthitasyānyasmin kāle punar bījabhāvo yujyate | nirbījatvaṃ vā carame kṣaṇe | na ca śakyaṃ pūrvaṃ sabījatvaṃ carame kṣaṇe nirbījatvam abhyupagantuṃ | tadabhāve carmatvāsaṃbhāvāt | tathā hi caramatvam eva na saṃbhavati | pratibimbotpattau kṣaṇikatvaṃ cittānuvṛttito veditavyaṃ | pratikṣaṇaṃ cittavaśena tadutpādāt | ekāntāt sādhitam ādhyātmikaṃ sarvasaṃskṛtam kṣaṇikam iti | bāhyasyedānīṃ kṣaṇikatvaṃ tribhiḥ ślokaiḥ sādhayati | bhūtānāṃ ṣaḍvidhārthasya kṣaṇikatvaṃ vidhīyate | śoṣavṛddheḥ prakṛtyā ca calatvād vṛddhihānitaḥ || amsa_18.89 || tatsaṃbhavāt pṛthivyāś ca pariṇāmacatuṣṭayāt | varṇagandharasasparśatulyatvāc ca tathaiva tat || amsa_18.90 || indhanādhīnavṛttitvāt tāratamyopalabdhitaḥ | cittānuvṛtteḥ pṛcchātaḥ kṣaṇikaṃ bāhyam apy ataḥ || amsa_18.91 || kiṃ punas tad bāhyaṃ | catvāri mahābhūtāni | ṣaḍvidhaś cārthaḥ | varṇagandharasasparśaśabdā dharmāyatanikaṃ ca rūpaṃ | ato bhūtānāṃ ṣaḍvidhārthasya ca kṣaṇikatvaṃ vidhīyate | kathaṃ vidhīyate | apāṃ tāvac śoṣavṛddheḥ | utsaras taḍāgādiṣv apāṃ krameṇa vṛddhiḥ | śoṣaś copalabhyate | tac cobhayam antareṇa pratikṣaṇaṃ pariṇāmaṃ na syāt paścād viśeṣakāraṇābhāvāt | vāyoḥ prakṛtyā ca calatvād vṛddhihānitaś ca | na hy avasthitasya calatvaṃ syāt tatsvabhāvād iti prasādhitam etat | na ca vṛddhihrāsau tathaivāvasthitvāt | pṛthivyāś tatsaṃbhavāt pariṇāmacatuṣṭayāc ca | tac chabenāpaś ca gṛhyante vāyuś ca | adbhyo hi vāyusahitābhyaḥ pṛthivī saṃbhūtā vivartakāle | tasmāt tatphalatvāt sāpi kṣaṇikā veditavyā | caturvidhaś ca pariṇāmaḥ pṛthivyā upalabhyate | karmakṛtaḥ satvānāṃ karmaviśeṣāt | upakrtamakṛtaḥ prahādibhiḥ | bhūtakṛto 'gnyādibhiḥ | kālakṛtaḥ kālāntarapariṇāmataḥ | sa cāntareṇa pratikṣaṇaṃ anyotpattiṃ na yujyate vināśakāraṇābhāvāt | varṇagandharasasparśānāṃ pṛthivyādibhis tulyakāraṇatvāt tathaiva kaṇikatvaṃ veditavyaṃ | tejasaḥ punaḥ kṣaṇikatvam indhanādhīnavṛttitvāt | (msa 154) na hi tejasy utpanne tejaḥsahotpannam indhanaṃ tathaivāvatiṣṭhate | na ca dagdhendhanaṃ tejaḥ sthātuṃ samarthaṃ | mā bhūd ante 'py anindhanasyāvasthānam iti | ślokabadhānurodhād varṇādīnāṃ pūrvam abhidhānaṃ paścāt tejasaḥ | śabdaḥ punar yo 'pi kālāntaram upalabhyate ghaṇṭhādīnāṃ tasyāpi kṣaṇikatvaṃ veditavyaṃ tāratamyopalabdheḥ na hy asati kṣaṇikatve pratikṣaṇamandataratamopalabdhiḥ syāt | dharmāyatanikasyāpi rūpasya kṣaṇikatvaṃ prasiddham eva cittānuvṛtter yathā pūrvam uktaṃ | tasmād bāhyam apy kṣaṇikatvaṃ prasiddhaṃ | pṛcchrayate khalv api sarvasaṃskārāṇāṃ kṣaṇikatvaṃ sidhyati kathaṃ kṛtvā | idaṃ tāvad ayam akṣaṇikavādī praṣṭavyaḥ | kasmād bhavān anityatvam icchati na saṃskārārāṃ kṣaṇikatvaṃ necchatīti | yady evaṃ vadet pratikṣaṇam anyatvasyāgrahaṇād iti sa idaṃ syād vacanīyaḥ | prasiddhakṣaṇikabhāveṣv api pradīpādiṣu niścalāvasthāyāṃ tadagrahaṇād akṣaṇikatvaṃ kasmān neṣyate | yady evaṃ vadet pūrvavat paścād agrahaṇād iti | sa idaṃ syād vacanīyaḥ | saṃskārāṇām api kasmād evaṃ neṣyate | yady evaṃ vadet vilakṣaṇatvāt pradīpāditadanyasaṃskārāṇām iti | sa idaṃ syād vacanīyaḥ | dvidhaṃ hi vailakṣaṇyaṃ svabhāvavailakṣaṇyaṃ vṛttivailakṣaṇyaṃ ca | tad yadi tāvat svabhāvavailakṣaṇyam abhipretam ata eva dṛṣṭāntatvaṃ yujyate | na hi tatsvabhāva eva tasya dṛṣṭānto bhavati yathā pradīpaḥ pradīpasya gaur vā gor iti | atha vṛttavailakṣaṇyam ata eva dṛṣṭāntatvaṃ pradīpapradīpānāṃ prasiddhatvāt | kṣaṇikatvānuvṛtteḥ punaḥ sa idaṃ praṣṭavyaḥ | kaccid icchasi yāne tiṣṭhati yānāruḍho gacched iti | yadi no hīti vadet | sa idaṃ syād vacanīyaḥ | cakṣurādiṣu tiṣṭhatsu tad āśritaṃ vijñānaṃ prabandhena gacchatīti na yujyate | yady evaṃ vadet nanu ca dṛṣṭaṃ vartisaṃniśrite pradīpe prabandhena gacchati vartyā avathānam iti | sa idaṃ syād vacanīyaḥ | na dṛṣṭaṃ tatprabandhena vartyā pratikṣaṇaṃ vikārotpatter iti | yady evaṃ vadet sati kaṇikatve saṃskārāṇāṃ kasmāt pradīpād iva kṣaṇikatvaṃ na siddham iti | sa idaṃ vacanīyaḥ viparyāsavastutvāt | sadṛśasaṃtatiprabandhavṛttyā hi kṣaṇikatvam eṣāṃ na prajñāyate | yataḥ saty apy aparāparatve tad evedam iti viparyāso jāyate | itarathā hi anityanityaviparyāso na syāt tadabhāve saṃkleśo na syāt kutaḥ punar vyavadānam ity evaṃ paryanuyogato 'pi kṣaṇikatvaṃ sarvasaṃskārāṇāṃ prasiddhaṃ | pudgalanairātmyaprasādhanārthaṃ nairātmyavibhāge dvādaśa ślokaḥ | prajñaptyastitayā vācyaḥ pudgalo dravyato na tu | nopalambhād viparyāsāt saṃkleśāt kliṣṭahetutaḥ || amsa_18.92 || ekatvānyatvato vācyas tasmād doṣadvayād asau | skandhātmatvaprasaṅgāc ca taddravyatvaprasaṅgataḥ || amsa_18.93 || dravyasan yady avācyaś ca vacanīyaṃ prayojanaṃ | ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ || amsa_18.94 || lakṣaṇāl lokadṛṣṭāc ca śāstrato 'pi na yujyate | indhanāgnyor avācyatvam upalabdher dvayena hi || amsa_18.95 || dvaye sati ca vijñānasaṃbhavāt pratyayo na saḥ | nairarthakyād ato draṣṭā yāvan moktā na yujyate || amsa_18.96 || svāmitve sati cānityam aniṣṭaṃ na pravartayet | tatkarmalakṣaṇaṃ sādhyaṃ saṃbodho bādhyate tridhā || amsa_18.97 || darśanādau ca tadyatnaḥ svayaṃbhūr na trayād api | tadyatnapratyayatvaṃ ca niryatnaṃ darśanādikaṃ || amsa_18.98 || akartṛtvād anityatvāt sakṛtr ity apravṛttitaḥ | darśanādiṣu yatnasya svayaṃbhūtvaṃ na yujyate || amsa_18.99 || tathā sthitasya naṣṭasya prāg abhāvād anityataḥ | tṛtīyapakṣābhāvāc ca pratyayatvaṃ na yujyate || amsa_18.100 || sarvadharmā anātmānaḥ paramārthena śūnyatā | ātmopalambhe doṣaś ca deśito yata eva ca || amsa_18.101 || saṃkleśavyavadāne ca avasthāc chedabhinnake | vṛttisaṃtānabhedo hi pudgalenopadarśitaḥ || amsa_18.102 || ātmadṛṣṭir anutpādyā abhyāso 'nādikālikaḥ | ayatnamokṣaḥ sarveṣāṃ na mokṣaḥ pudgalo 'sti vā || amsa_18.103 || pudgalaḥ kim astīti vaktavyo nāstīti vaktavyaḥ | āha | prajñaptyastitayā vācyaḥ pudgalo dravyato na tu | yataś ca prajñaptito 'stīti vaktavyo dravyato nāstīti vaktavyaḥ | evam anekāṃśavādaparigrahe naivāstitve doṣāvakāśo na nāstitve | sa punar dravyato nāstīti kathaṃ veditavyaḥ | nopalambhāt | na hi sa dravyata upalabhyate rūpādivat upalabdhir hi nāma buddhyā pratipattiḥ | na ca pudgalaṃ buddhyā na pratipadyante pudgalavādinaḥ | uktaṃ ca bhagavatā | dṛṣṭa eva dharme ātmānam nupalabhate prajñāpayatīti kathaṃ nopalabdhā bhavati | na sa evam upalabhyamāno dravyata upalabdho bhavati | kiṃ kāraṇaṃ | viparyāsāt tathā hy anātmany ātmeti viparyāsa ukto bhagavatā | tasmād ya evaṃ pudgalagrāho viparyāsaḥ saḥ | katham idaṃ gamyate | saṃkleśāt | satkāyadṛṣṭikleśalakṣaṇo hy eṣa saṃkleśo yad uta ahaṃ mameti | na ca viparyāsaḥ saṃkleśo bhavitum arahati | na caiṣa saṃkleśa iti kathaṃ veditavyaṃ | kliṣṭahetutaḥ | tathā hi tadhetukāḥ kliṣṭā (msa 156) rāgādaya utpadyante | yatra punar vastuni rūpādisaṃjñake prajñaptiḥ pudgala iti tasmāt kim ekatvena pudgalo vaktavya āhosvid anyatvena | āha | ekatvānyatvato vācyas tasmād asau | kiṃ kāraṇaṃ | doṣadvayāt | katamasmād doṣadvayāt | skandhātmatvaprasaṅgāc ca taddravyatvaprasaṅgataḥ | ekatve hi skandhānām ātmatvaṃ prasajyate pudgalasya ca dravyasatvaṃ | athānyatve pudgalsya dravyasatyaṃ | evaṃ hi pudgalsya prajñaptito 'stitvād avaktavyatvaṃ yuktaḥ | tenāvyākṛtavastusiddhaḥ | ye punaḥ śāstuḥ śāsanam atikramya pudgalsya dravyato 'stitvam icchanti ta idaṃ syur vacanīyāḥ | dravyasan yady avācyaś ca vacanīyaṃ prayojanaṃ | kiṃ kāraṇaṃ | ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ | atha dṛṣṭāntamātrāt pudgalasyāvaktavyatvam iccheyuḥ | yathāgnir andhanān nānyo nānyo vaktavya iti | ta idaṃ syur vacanīyāḥ | lakṣaṇāl lokadṛṣṭāc ca śāstrato 'pi na yujyate | indhanāgnyor avācyatvam upalabdher dvayena hi | ekatvenānyatvena ca agnir hi nāma tejodhātur indhanaṃ śeṣāṇi bhūtāni | teṣāṃ ca bhinnaṃ lakṣaṇam ity anya evāgnir indhanāt | loke ca vināpy agninā dṛṣṭam indhanaṃ kāṣṭād vināpi cendhanenāgnir iti siddham anyatvaṃ | śāstre ca bhagavatā na kvacid agnīndhanayor avācyatvam uktam ity ayuktam etat | vinā punar indhanenāgnir astīti katham idaṃ vijñāyate | upalabdhes tathā hi vāyunā vikṣiptaṃ dūram api jvalat paraiti | athāpi syād vāyus tatrendhanam iti ata evāgnīndhanayor anyatvam it siddhiḥ | kitaḥ | dvayena hi upalabdher iti prakṛtaṃ | dvayaṃ hi tatropalabhyate arcir vāyuś cendhanatvena | asty eva pudgalo ya eṣa draṣṭā yāvad vijñāntā kartā bhoktā jñātā moktā (msa 157) ca | na sa draṣṭā yujyate | nāpi yāvan moktā | sa hi darśanādisaṃjñakānāṃ vijñānānāṃ pratyayabhāvena vā kartā bhavet svāmitvena vā | tatra tāvat | dvayaṃ pratītya vijñānasaṃbhavāt pratyayo na saḥ | kiṃ kāraṇaṃ | nairarthakyāt | na hi tatra kiṃcit sāmarthyaṃ dṛṣṭaṃ | svāmitve sati cānityam aniṣṭaṃ na pravartayet | sa hi vijñānapravṛttau svāmībhavann aniṣṭaṃ vijñānam anityaṃ na pravartayet | aniṣṭaṃ ca | naiva tasmād ubhayathāpy asaṃbhāvāt | asau draṣṭā yāvan moktā na yujyate | api khalu yadi dravyataḥ pudgalo 'sti tatkarmalakṣaṇaṃ sādhyaṃ yadi dravyato 'sti tasya karmāpy upalabhyate | yathā cakṣurādīnāṃ darśanādilakṣaṇaṃ ca rūpaprasādādi | na caivaṃ pudgalasya | tasmān na so 'sti dravyataḥ | tasmiṃś ca dravyata iṣyamāṇe buddhasya bhagavataḥ saṃbodho bādhyate tridhā | gambhīrābhisaṃbodhaḥ | asādhāraṇābhisaṃbodhaḥ | lokottarābhisaṃbodhaḥ | ni hi pudgalābhisaṃbodhe kiṃcid gambhīram abhisaṃbuddhaṃ bhavati | na tīrthyāsādhāraṇāṃ | na lokānucitaṃ | tathā hy eṣa grāhaḥ sarvalokagamyaḥ | tīrthyābhiniviṣṭaḥ | dīrghasaṃsārocitaś ca | api khalu pudgalo draṣṭā bhavan yāvad vijñātā darśanādiṣu saprayatno vā bhaven niṣpratyatno vā | saprayatnasya vā punar asau prayatnaḥ svayaṃbhūr vā bhaved ākasmikaḥ | tatpratyayo darśanādau ca tadyatnaḥ svayaṃbhūr na trayād api | tasmād eva ca doṣatrayād vakṣyamānāt tadyatnapratyayatvaṃ ca neti vartate | niṣprayatnasya vā punaḥ sataḥ siddhaṃ bhavati | niryatnaṃ darśanādikaṃ ity asati vyāpare pudgalasya darśanādau katham asau draṣṭā bhavati | yāvad vijñātā doṣatrayād ity uktaṃ katamasmād doṣatrayāt | akartṛtvād anityatvāt sakṛtr ity apravṛttitaḥ | darśanādiṣu yatnasya svayaṃbhūtvaṃ na yujyate || yadi darśanādiṣu prayatna ākasmiko yato darśanādīni | na tarhi teṣāṃ pudglaḥ karteti katham asau draṣṭā bhavati yāvad vijñātā sati vākasmikatve nirapekṣatvāt na kadācit prayatno na syād anityo na syāt | nitye ca prayatne darśnādīnāṃyugapac ca nityaṃ ca pravṛrtiḥ syād iti doṣaḥ | tasmān na yujyate darśnādiṣu prayatnasya svayaṃbhūtvaṃ | tathā sthitasya naṣṭasya prāg abhāvād anityataḥ | tṛtīyapakṣābhāvāc ca pratyayatvaṃ na yujyate | atha pudgalaprayatnaḥ prayatnaḥ syāt | tasya tathā sthitasya prayatnatvaṃ na yujyate | prāg abhāvāt | sati hi tatprayatnatve na kadācit pudgalo nāstīti | kim arthaṃ prāk prayatno na syād yadā notpannaḥ | vinaṣṭasyāpi pratyayatvaṃ na yujyate pudgalasyānityatvaprasaṅgāt | tṛtīyaś ca kaścitpakṣo nāsti yan na sthito na vinaṣṭaḥ syād iti | tatpratyayo 'pi prayatno na yujyate | evaṃ tāvad yuktima āśritya dravyataḥ pudgalo nopalabhyate | sarve dharmā anātmānaḥ paramārthena śūnyatā | ātmopalambhe doṣaś ca deśito yata eva ca || dharmoddāneṣu hi bhagavatā sarve dharmā anātmāna iti deśitaṃ paramārthaśūnyatāyām asti karmāsti vipākaḥ kārakas tu nopalabhyate ya imaṃś ca skhandān nikṣipati anyāṃś ca skhandān pratisaṃdadhāti | anyatra dharmasaṃketād iti deśitaṃ | pañcakeṣu pañcādīnavā ātmopalambha iti dśitā | ātmadṛṣṭir bhavati jīvadṛṣṭiḥ nirviśeṣo bhavati tīrthikaiḥ | unmārgapratipannao bhavati | śūnyatāyām asya cittaṃ na praskandati na prasīdati na saṃtiṣṭhate nādhimucyate | āryadharmā asya na vyvadāyante | evam āgamato 'pi na yujyate | pudgalo 'pi hi bhagavatā tatra tatra deśitaḥ | (msa 159) parijñātāvī bhārahāraḥ śraddhānusāryādipudgalavyavasthānata ity asati dravyato 'stitve kasmād deśitaḥ | saṃkleśe vyavadāne ca avasthāc chedabhinnake | vṛttisaṃtānabhedo hi pudgalenopadarśitaḥ || avasthābhinne hi saṃkleśavyavadāne chedabhinne ca | pudgalaprajñaptim antareṇa tadvṛttibhedaḥ saṃtānabhedaś ca deśayituṃ na śakyaḥ | parijñāsūtre parijñeyā dharmāḥ saṃkleśaḥ parijñā vyavadānaṃ | bhārahārasūtre | bhāro bhārādānaṃ ca saṃkleśaḥ | bhāranikṣepaṇaṃ vyavadānaṃ | tayor vṛttibhedaḥ saṃtānabhedaś cāntareṇa parijñātāvībhārahārapudgalaprajñaptiṃ na śakyeta deśayituṃ | bodhipakṣāś ca dharmā bahudhāvasthāḥ prayogadarśanabhāvanāniṣṭhāmārgaviśeṣabhedataḥ | teṣāṃ vṛttibhedaḥ saṃtānabhedaś cāntareṇa śraddhānusāryādipudgalaprajñaptiṃ na śakyeta deśayituṃ | yenāsati dravyato 'stitve pudgalo deśita ity ayam atra nayo veditavyaḥ | itarathā hi pudgaladeśanā niṣprayojanā prāpnoti | na hi tāvad asāv ātmadṛṣṭyutpādanārthaṃ yujyate yasmāt ātmadṛṣṭir anutpādyā pūrvam evotpannatvāt | nāpi tadabhyāsārthaṃ yasmād ātmadṛṣṭer abhyāso 'nādikālikaḥ | yadi cātmadarśanena mokṣa ity asau deśyeta | evaṃ sati syāt ayatnamokṣaḥ sarveṣāṃ tathā hi sarveṣāṃ na dṛṣṭasatyānām ātmadarśanaṃ vidyate | naiva vā mokṣo 'stīti (msa 160) prāpnoti | na hi pūrvam ātmānam anātmato gṛhītvā satyābhisamayakāle kaścid ātmato gṛhṇāti | yathā duḥkhaṃ duḥkhataḥ pūrvam agṛhītvā paścād gṛhṇātīti yathā pūrvaṃ tathā paścād api mokṣo na syāt | sati cātmany avaśyam ahaṃkāramamakārābhyām ātmatṛṣṇayā cānyaiś ca tannidānaiḥ | kleśair bhavitavyam iti ato 'pi mokṣo na syāt | na vā pudgalo 'stīti abhyupagantavyaṃ | tasmin hi sati niyatam ete doṣāḥ prasajyante | evam ebhir guṇair nityaṃ bodhisatvāḥ samanvitāḥ | ātmārthaṃ ca na riñcanti parārthaṃ sādhayanti ca || amsa_18.104 || hrīdhṛtiprabhṛtīnāṃ guṇānāṃ samāsena karma nirdiṣṭaṃ | mahāyānasūtrālaṃkāre bodhipakṣādhikāraḥ aṣṭādaśaḥ samāptaḥ chapitre xix ekonaviṃśatyadhikāraḥ āścarya vibhāge trayaḥ ślokāḥ | svadehasya parityāgaḥ saṃpatteś caiva saṃvṛttau | durbaleṣu kṣamā kāye jīvite nirapekṣiṇaḥ || amsa_19.1 || vīryārambho hy anāsvādo dhyāneṣu sukha eva ca | niṣkalpanā ca prajñāyām āścaryaṃ dhīmatāṃ gataṃ || amsa_19.2 || tathāgatakule janma lābho vyākaraṇasya ca | abhiṣekasya ca prāptir bodheś cāścaryam iṣyate || amsa_19.3 || atra dvābhāṃ ślokābhyāṃ pratipattyāścaryam uktaṃ ṣaḍpāramitā ārabhya | dānena hi svadehaparityāga āścaryaṃ śīlasaṃvaranimittam udārasaṃpattityāgaḥ | śeṣaṃ gatārthaṃ | tṛtīyena ślokena phalāścaryam uktaṃ catvāri bodhisatvaphalāny ārabhya prathamāyām aṣṭabhyāṃ daśabhyāṃ trīṇi śaikṣāṇi phalāni buddhabhūmau caturtham aśaikṣam atra phalaṃ | anāścaryavibhāge ślokaḥ | vairāgyaṃ karuṇāṃ caitya bhāvanāṃ paramām api | tathaiva samacittatvaṃ nāścaryaṃ tāsu yuktatā || amsa_19.4 || tāsv iti pāramitāsu | vairāgyam āgamya dāne prayoge nāścaryaṃ | karuṇām āgamya śīle kṣāntau ca | paramāṃ bhāvanām āgamyāṣṭabhāṃ bhūmau nirabhisaṃskāranirvikalpo vīryādiprayogo nāścaryaṃ | ātmaparasamacittatām āgamya sarvāsv eva pāramitāsu prayogo nāścaryam artha iva parārthe khedābhāvāt | samacittatāyāṃ trayaḥ ślokaḥ | na tathātmani dāreṣu sutamitreṣu bandhuṣu | satvānāṃ pragataḥ sneho yathā satveṣu dhīmatāṃ || amsa_19.5 || arthiṣv apakṣapātaś ca śīlasyākhaṇḍanā dhruvaṃ | kṣāntiḥ sarvatra satvārthaṃ sarvārthaṃ vīryārambho mahān api || amsa_19.6 || dhyānaṃ ca kuśalaṃ nityaṃ prajñā caivāvikalpikā | vijñeyā bodhisatvānāṃ tāsv eva samacittatā || amsa_19.7 || ekaḥ ślokaḥ satveṣu samacittatāyāṃ | dvau pāramitāsu | na hi satvānām ātmādiṣu snehaḥ samatayā anugato na cātyantaṃ | tathā hi ātmanam api kadācin mārayanti | bodhisatānāṃ tu sarvasatveṣu samatayā atyantaṃ ca pāramitāsu punar dāne samacittatvam arthiṣv apakṣapātāt | śīle 'ṇumātrasyāpi nityam akhaṇḍanā | kṣāntiḥ sarvatreti satveṣc abhedanā | vīrye satvārthaṃ vīryārambhāt svaparārthaṃ samaṃ prayogāt sarvakuśalārthaṃ ca | śeṣaṃ gatārthaṃ | upakāritvavibhāge ṣoḍaśa ślokāḥ | sthāpanā bhājanatve ca śīleṣv eva ca ropaṇaṃ | marṣaṇā cāpakārasya arthe vyāpāragāmitā || amsa_19.8 || āvarjanā śāsane 'smiṃś chedanā saṃśayasya ca | satveṣu upakāritvaṃ dhīmatām etad iṣyate || amsa_19.9 || ābhyāṃ ślokābhyāṃ ṣaḍbhiḥ pāramitābhir yathopakāritvaṃ bodhisatvānāṃ tatparidīpitaṃ | dānena hi satvānāṃ bhājanatve sthāpayanti kuśalakriyāyāḥ | (msa 162) dhyānenāvarjayanti prabhāvaviśeṣayogāt | śeṣaṃ gatārthaṃ | śeṣaiḥ ślokaiḥ mātrādisādharmyeṇopakāritvaṃ darśitaṃ | samāśayena satvānāṃ dhārayanti sadaiva ye | janayanty āryabhūmau ca kuśalair vardhayanti ca || amsa_19.10 || duṣkṛtāt parirakṣanti śrutaṃ vyutpādayanti ca | pañcabhiḥ karmabhiḥ satvamātṛkalpā jinātmajāḥ || amsa_19.11 || satvānāṃ mātṛbhūtāḥ satvamātṛkalpā | mātā hi putrasya pañcavidham upakāraṃ karoti | garbheṇa dhārayati | janayaty | āpāyayati poṣayati saṃvardhayati apāyād rakṣate abhilāpaṃ ca śikṣayati | tatsādharmyeṇaitāni pañcabodhisatvakarmāṇi veditavyāni | ārabhūmir āryadharmā veditavyāḥ | śraddhāyāḥ sarvasatveṣu sarvadā cāvaropaṇāt | adhiśīlādiśikṣāyāṃ vimuktau ca niyojanāt || amsa_19.12 || buddhādhyeṣaṇataś caiṣām āvṛteś ca vivarjanāt | pañcabhiḥ karmabhiḥ satvapitṛkalpā jinātmajāḥ || amsa_19.13 || pitā hi putrāṇāṃ pañcavidham upakāraṃ karoti | bījaṃ teṣām avaropayati | śilpaṃ śikṣayati | pratirūpair dārair niyojayati | anṛṇaṃ karoti yathā na paitṛkam ṛṇaṃ dāpyate | tatsādharmyeṇa bodhisatvānām etāni pañca karmāṇi veditavyāni | śraddhā hi satvānām āryātmabhāvapratilambhasya bījaṃ | saikṣāḥ śilpaṃ | vimuktir bhāryā vimuktiprītisukhasaṃvedanā | buddhāḥ kalyāṇamitrāṇi | āvaraṇasthānaṃ | anarhadeśanāṃ ye ca satvānāṃ gūhayanti hi | śikṣāvipattiṃ nindanti śaṃsanty eva ca saṃpadam || amsa_19.14 || avavādaṃ ca yacchanti mārān āvedayanti hi | pañcabhiḥ karmabhiḥ satvabandhukalpā jinātmajāḥ || amsa_19.15 || bandhavo hi bandhūnāṃ pañcavidham upakāraṃ kurvanti | guhyaṃ gūhayanti | kuceṣṭitaṃ vigarhanti | kuceṣṭitaṃ praśaṃsanti karaṇīyeṣu sāhāyyaṃ gacchantivyasanasthānebhyaś ca nivārayanti | tatsādharmyeṇaitani bodhisatvānāṃ pañca karmāṇi veditavyāni | (msa 163) anarthebhyo gambhīradharmadeśanāvinigūhanāt śikṣāvipattisaṃpattyor yathākramaṃ nindanāt praśaṃsanāc ca | adhigamāyāvavādanāt mārakarmavedanāc ca | saṃkleśe vyavadāne ca svayam aśrāntabuddhayaḥ | yacchanti laukikīṃ kṛtsnāṃ saṃpadaṃ cātilaukikīm || amsa_19.16 || sukhe hite cābhinnā akheditvād abhinnā ye sadā sukhahitaiṣiṇaḥ | pañcabhiḥ karmabhiḥ satvamitrakalpā jinātmajāḥ || amsa_19.17 || tad dhi mitraṃ yan mitrasya hite ca sukhe cāparyastaṃ | sukhaṃ copasaṃharati hitaṃ cābhidyaṃ ca bhavati | hitasukhaiṣi ca nityaṃ | tathā bodhisatvāḥ satvānāṃ pañcabhiḥ karmabhiḥ satvamitrakalpā veditavyāḥ | laukikī hi saṃpat sikhaṃ | tayā sukhānubhavāt | lokottarā hitaṃ kleśavyādhipratipakṣatvāt | sarvadodyamavanto ye satvānāṃ paripācane | samyagniryāṇavaktāraḥ kṣamā vipratipattiṣu || amsa_19.18 || dvayasaṃpattidātāras tadupāye ca kovidāḥ | pañcabhiḥ karmabhiḥ satvadāsakalpā jinātmajāḥ || amsa_19.19 || dāso hi pañcabhiḥ karabhiḥ samyag vartate | utthānasaṃpanno bhavati kṛtyeṣu | avisaṃvādako bhavati | kṣamo bhavati | paribhāṣaṇatāḍanādīnāṃ | nipuṇe bhavati sarvakāryakaraṇāt | vicakṣaṇaś ca bhavati upāyajñaḥ | tatsādharmyeṇaitāni pañca karmāṇi bodhisatvānāṃ veditavyāni | dvayasaṃpattir laukikī lokottarā ca veditavyā | anutpattikadharmeṣu kṣāntiṃ prāptāś ca ye matāḥ | sarvayānopadeṣṭāraḥ siddhayoganiyojakāḥ || amsa_19.20 || sumukhāḥ pratikāre ca vipāke cānapekṣiṇaḥ | pañcabhiḥ karmabhiḥ satvācāryakalpā jinātmajāḥ || amsa_19.21 || pañcavidhena karmaṇā śiṣyāṇām upakārī bhavati | svayaṃ suśikṣito bhavati | sarvaṃ śikṣayati | kṣipraṃ śikṣayati | sumukho bhavati suratajātīyaḥ | nirāmiṣacittaś ca bhavati | tatsādharmyeṇaitāni bodhisatvānāṃ pañca karmāṇi veditavyāni | satvakṛtyārtham udyuktāḥ saṃbhārān pūrayanti ye | saṃbhṛtān mocayanty āśu vipakṣaṃ hāpayanti ca || amsa_19.22 || lokasaṃpattibhiś citrair alokair yojayanti ca | pañcabhiḥ karmabhiḥ satvopādhyāyakalpā jinātmajāḥ || amsa_19.23 || upādhyāyaḥ pañcavidhena karmaṇā sārdhaṃ vihāriṇām upakārī bhavati | pravrājayati upasaṃpādayati | anuśāsti doṣaparivarjane | āmiṣeṇa saṃgṛhṇāti dharmeṇa ca tatsādharmyeṇaitāni bodhisatvānāṃ pañca karmāṇi veditavyāni | pratikāravibhāge dvau ślokau | asaktyā caiva bhogeṣu śīlasya ca na khaṇḍanaiḥ | kṛtajñatānuyogāc ca pratipattau ca yogataḥ || amsa_19.24 || ṣaṭsu pāramitāsv eva vartamānā hi dehinaḥ | bhavanti bodhisatvānāṃ tathā pratyupakāriṇaḥ || amsa_19.25 || tatheti yathā teṣāṃ bodhisatvā upakāriṇaḥ | tatra bhogeṣv anāsaktyā dāne vartante | śīlasya-akhaṇḍanena śīle | kṛtajñatānuyogāt kṣāntau | upakāribodhisatvasya kṛtajñatayā te hi kṣāntipriyā iti | pratipattiyogato vīryajñāsu yena ca pratipadyante yatra ceti kṛtvā | āśāstivibhāge ślokaḥ | vṛddhiṃ hāniṃ ca kāṅkṣanti satvānāṃ ca prapācanaṃ | viśeṣagamanaṃ bhūmau bodhiṃ cānuttarāṃ sadā || amsa_19.26 || pañca sthānāni bodhisatvāḥ sadaivāśaṃsante | pāramitāṛddhiṃ tadvipakṣahāniṃ | satvaprapācanaṃ | bhūmiviśeṣagamanaṃ | anuttarāṃ ca samyaksaṃbodhiṃ | abandhyaprayogavibhāge ślokaḥ | trāsahānau samutpāde saṃśayacchedane 'pi ca | pratipattyavavāde ca sadābandhyā jinātmajāḥ || amsa_19.27 || caturvidhe satvārthe bodhisatvānām abandhyaḥ prayogo veditavyaḥ | gambhīrodāradharmatrāsayoge (msa 165)| bodhicittasamutpāde utpāditabodhicittānāṃ saṃśayacchedane | pāramitāpratipattyavavāde ca | samyagprayogavibhāge dvau ślokaḥ | dānaṃ niṣpratikāṅkṣasya niḥspṛhasya punarbhave | śīlaṃ kṣāntiś ca sarvatra vīryaṃ sarvaśubhodaye || amsa_19.28 || vinā rūpyaṃ tathā dhyānaṃ prajñā copāyasaṃhitā | samyakprayogo dhīrāṇāṃ ṣaṭsu pāramitāsuhi || amsa_19.29 || yathoktaṃ ratnakūṭe | vipāko 'pratikaṅkṣiṇo dāneneti vistaraḥ | parihāṇiviśeṣabhāgīyadharmavibhāge dvau ślokau | bhogasaktiḥ sacchidratvaṃ mānaś caiva sukhallikā | āsvādanaṃ vikalpaś ca dhīrāṇāṃ hānihetavaḥ || amsa_19.30 || sthitānāṃ bodhisatvānāṃ pratipakṣeṣu teṣu ca | jñeyā viśeṣabhāgīyā dharmā etadviparyayāt || amsa_19.31 || ṣaṇṇāṃ pāramitānāṃ vipakṣā hānibhāgīyāḥ | tatpratipakṣā viśeṣabhāgīyā veditavyāḥ | pratirūpakabhūtagauṇavibhāge dvau ślokau | ekaḥ ṣaḍpādaḥ | pravāraṇāpi kuhanā saumukhyasya ca darśanā | lobhatvena tathā vṛttiḥ śāntavākkāyatā tathā || amsa_19.32 || suvākkaraṇasaṃpac ca pratipattivivarjitā | ete hi bodhisatvānām abhūtatvāya deśitāḥ | viparyayāt prayuktānāṃ tadbhūtatvāya deśitāḥ || amsa_19.33 || ṣaṇṇāṃ pāramitānāṃ pratirūpakāḥ ṣaḍ bodhisatvaguṇāḥ pravāraṇādayo veditavyāḥ | śeṣaṃ gatārthaṃ | vinayavibhāge ślokaḥ | te dānādyupaṃsahāraiḥ satvānāṃ vinayanti hi | ṣaṭprakāraṃ vipakṣaṃ hi dhīmantaḥ sarvabhūmiṣu || amsa_19.34 || ṣaḍprakāro vipakṣaḥ | ṣaṇṇāṃ pāramitānāṃ mātsaryadauḥśīlyakrodhakausīdyavikṣepadauṣprajñyāni yathākramāḥ | dhīmadvyākaraṇaṃ dvedhā kālapudgalabhedataḥ | bodhau vyākaraṇe caiva mahāc cānyad udāhṛtaṃ || amsa_19.35 || notpattikṣāntilābhena mānābhogavihānitaḥ | ekībhāvagamatvāc ca sarvabuddhajinātmajaiḥ || amsa_19.36 || kṣetreṇa nāmnā kālena kalpanāmnā ca tatpunaḥ | parivārānuvṛtyā ca saddharmasya tad iṣyate || amsa_19.37 || tatra pudgalabhedena dvyākaraṇaṃ gotrasthotpāditacittasaṃmukhasamakṣapudgalavyākaraṇāt | kālabhedena parimitāparimitakālavyākaraṇāt | punar bodhau vyākaraṇaṃ bhavati | vyākaraṇaṃ vā evaṃnāmā tathāgata evam amuṣmin kāle vyākariṣyatīti | anyat punar mahāvyākaraṇaṃ yad yad aṣṭamyāṃ bhūmau anutpattikadharmakṣāntilābhataḥ | ahaṃ buddho bhaviṣyāmīti mānaprahāṇataḥ | sarvanimittabhogaprahāṇataḥ | sarvabuddhabodhisatvaiś ca sārdham ekībhāvopagamanataḥ | tad ātmasaṃtānabhedādarśanāt | punaḥ kṣetrādibhir vyākaraṇam īdṛśae buddhakṣetre evaṃnāmā iyatā kālena buddho bhaviṣyati | evaṃnāmake kalpe īdṛśaś cāsya parivāro bhaviṣyati | niyatipātavibhāge ślokaḥ ṣaḍpādaḥ | saṃpattyutpattinaiyamyapāto 'khede ca dhīmatāṃ | bhāvanāyāś ca sātatye samādhānācyutāv api | kṛtyasiddhāv anābhoge kṣāntilābhe ca sarvathā || amsa_19.38 || ṣaḍpāramitādhikāreṇa ṣaḍvidho niyatipāta eṣa nirdiṣṭaḥ | saṃpattiniyatipāto nityam udārabhogasaṃpattilābhāt | upapattiniyatipāto nityaṃ yatheṣṭopapattiparigrahāt | akhedaniyatipāto nityaṃ saṃsāraduḥkhair akhedāt | bhāvanāsātatyaniyatipāto nityaṃ bhāvanāsātatyāt | samādhānācyutau kṛtasiddhau ca niyatipāto nityaṃ samādhyaparihāṇitaḥ satkṛtyasādhanataś ca | anābhogānutpattikadharmakṣāntilābhe (msa 167) niyatipātaś ca nityam anābhoganirvikalpajñānavihārāt | avaśyakaraṇīyavibhāge ślokaḥ ṣaḍpādaḥ | pūjā śikṣāsamādānaṃ karuṇā śubhabhāvanā | apramādas tathāraṇye śrutārthātṛptir eva ca | sarvabhūmiṣu dhīrāṇām avaśyakaraṇīyatā || amsa_19.39 || ṣaḍparamitā adhikṛtyeyaṃ ṣaḍvidhāvaśyakaraṇīyatā | gatārthaḥ ślokaḥ | sātyakaraṇīyavibhāge dvau ślokau | kāmeṣv ādīnavajñānaṃ skhaliteṣu nirīkṣaṇā | duḥkhādhivāsanā caiva kuśalasya ca bhāvanā || amsa_19.40 || anāsvādaḥ sukhe caiva nimittānāmakalpanā | sātatyakaraṇīyaṃ hi dhīmatāṃ sarvabhūmiṣu || amsa_19.41 || ṣaḍparamitāpariniṣpādanārthaṃ ṣaḍ sātatyakaraṇīyāni | gatārthau ślokau | pradhānavastuvibhāge ślokaḥ ṣaḍpādaḥ | dharmadānaṃ śīlaśuddhir notpattikṣāntir eva ca | vīryārambho mahāyāne antyā sakaruṇā sthitiḥ | prajñā pāramitānāṃ ca pradhānaṃ dhīmatāṃ matam || amsa_19.42 || ṣaṭsu pāramitāsv etat ṣaḍvidhaṃ pradhānaṃ | tatra śīlaviśuddhir āryakāntaṃ śīlaṃ | antyā sakaruṇā sthitiś caturthaṃ karuṇā 'pramāṇayuktaṃ | śeṣaṃ gatārthaṃ | prajñaptivyavasthānavibhāge catvāraḥ ślokaḥ | vidyāsthānavyavasthānaṃ sūtrādyākārabhedataḥ | jñeyaṃ dharmavyavasthānaṃ dhīmatāṃ sarvabhūmiṣu || amsa_19.43 || caturdhā ca tridhā caiva yuktiyānavyavasthitiḥ || amsa_19.44 || yoniśaś ca manaskāraḥ samyagdṛṣṭiḥ phalānvitā | pramāṇair vicayo 'cintyaṃ jñeyaṃ yukticatuṣṭayam || amsa_19.45 || āśayād deśanāc caiva prayogāt saṃbhṛter api | samudāgamabhedāc ca trividhaṃ yānam iṣyate || amsa_19.46 || caturvidhaṃ prajñaptivyavasthānaṃ | dharmasatyayuktiyānaprajñaptivyavasthānabhedāt | tatra (msa 168) pañcavidyāsthānavyavasthānaṃ dharmavyavasthānaṃ veditavyaṃ sūtrageyādibhir ākārabhedaiḥ | tadantarbhūtāny eva tadanyāni vidyāsthānāni mahāyāne bodhisatvebhyo deśyante | satvavyavasthānaṃ tu saptavidhāṃ tathatām āśritya pravṛttitathatāṃ lakṣaṇatathatāṃ vijñaptitathatāṃ saṃniveśatathatāṃ mithyāpratipattitathatāṃ samyakpratipattitathatāṃ ca | yuktiprajñaptivyavasthānaṃ caturvidhaṃ | apekṣāyuktiḥ | kāryakāraṇayuktiḥ | upapattisādhanayuktiḥ | dharmatāyuktiś ca | yānaprajñaptivyavasthānaṃ trividhaṃ | śrāvakayānaṃ | pratyekabuddhayānaṃ | mahāyānaṃ | tatrāpekṣāyuktis triṣv api yāneṣu yoniśomanaskāraḥ | tam apekṣya tena pratyayena lokottarāyāḥ samyagdṛṣṭer utpādāt | kārakāraṇāyuktiḥ samyagdṛṣṭiḥ saphalā | upapattisādhanayuktiḥ | pratyakṣādhibhiḥ pramāṇaiḥ parikṣā | dharmatāyuktir acintyaṃ sthānaṃ | siddhā hi dharmatā na punaś cintyā kasmāt | yoniśomanaskārāt samyagdṛṣṭir bhavati | | tato vā kleśaprahāṇaṃ phalam ity evam ādi | yānatrayavyavasthānaṃ pañcabhir ākārair veditavyaṃ | āśayato deśanātaḥ prayogataḥ saṃbhārataḥ samudāgamataś ca | tatra hīnaṃ āśayadeśanāprayogasaṃbhārasamudāgamāḥ śrāvakayānaṃ madhyāḥ pratyekabuddhayānaṃ uttamā mahāyānaṃ | yathāśayaṃ hi yathābhiprāyaṃ dharmadeśanābhibhavati | yathā deśanaṃ tathā prayogaṃ | yathāprayogaṃ saṃbhāraḥ | yathāsaṃbhāraṃ ca bodhisamudāgama iti | paryeṣaṇāvibhāge ślokaḥ | āgantukatvaparyeṣā anyonyaṃ nāma vastunoḥ | prajñapter dvividhasyātra tanmātratvasya vaiṣaṇā || amsa_19.47 || caturvidhā paryeṣaṇā dharmāṇāṃ | nāmaparyṣaṇā vastuparyeṣaṇā | svabhāvaprajñaptiparyeṣaṇā | viśeṣaprajñaptiparyeṣaṇā ca | tatra nāmno vastuny āgantukatvaparyeṣaṇā nāmaparyeṣaṇā veditavyā | vastuno nāmny āgantukatvaparyeṣaṇā vastuparyeṣaṇā veditavyā | tadubhayābhisaṃbandhe svabhāvaviśeṣaprajñaptyoḥ prajñaptimātratvaparyeṣaṇā svabhāvaviśeṣaprajñaptiparyeṣaṇā veditavyā | yathābhūtaparihāravibhāge daśa ślokaḥ | sarvasyānupalambhāc ca bhūtajñānaṃ caturvidhaṃ | sarvārthasiddhyai dhīrāṇāṃ sarvabhūmiṣu jāyate || amsa_19.48 || caturvidhaṃ yathābhūtaparijñānaṃ dharmāṇāṃ nāmaparyeṣaṇāgatam | vastuparyeṣaṇāgataṃ | svabhāvaprajñaptiparyeṣaṇāgataṃ | viśeṣaparjñaptiparyeṣaṇāgataṃ ca | tac ca sarvasyāsya (msa 169) nāmādikasyānupalambhād veditavyaṃ | uttarārdhena yathābhūtaparijñānasya karmaṇāṃ māhātmyaṃ darśayati | pratiṣṭhābhogabījaṃ hi nimittaṃ bandhanasya hi | sāśrayāś cittacaittās tu badhyante 'tra sabījakāḥ || amsa_19.49 || tatra pratiṣṭhānimittaṃ bhājanalokaḥ | bhoganimittaṃ pañca rūpādayo viṣayāḥ | bījanimittaṃ yat teṣāṃ bījam ālayavijñānaṃ | yatra tirvidhe nimitte sāśrayāś cittacaittā badhyante | yac ca teṣāṃ bījam ālayavijñānaṃ | āśrayāḥ punaś cakṣurādayo veditavyāḥ | purataḥ sthāpitaṃ yac ca nimittaṃ yat sthitaṃ svayaṃ | sarvaṃ vibhāvayan dhīmān labhate bodhim uttamām || amsa_19.50 || tatra purataḥ sthāpitaṃ nimittaṃ yac chrutacintābhāvanāprayogenālambanīkṛtaṃ parikalpitaṃ | sthitaṃ svayam eva yat prakṛtiyālambanībhūtam ayatnaparikalpitaṃ | tasya vibhāvanādhigamo nālambanībhāvaḥ | akalpanā tadupāyo nimittapratipakṣaḥ | tac cobhayaṃ kramād bhavati | pūrvaṃ hi sthāpitasya paścāt svayaṃsthitasya | tatra caturviparyāsānugataṃ pudaglanimittaṃ vibhāvayan yogī śrāvakabodhiṃ pratyekabodhiṃ vā labhate | sarvadharmanimittaṃ vibhāvayan mahābodhiṃ | etena yathātatvaṃ parijñāya mokṣāya saṃvartate yathābhūtaṃ parijñānaṃ | tat paridīpitaṃ | tathatālambanaṃ jñānaṃ dvayagrāhavivarjitaṃ | dauṣṭhulyakāyapratyakṣaṃ tatkṣaye dhīmatāṃ matam || amsa_19.51 || etena yathāsvabhāvatrayaparijñānāt paratantrasvabhāvakṣayāya saṃvartate | tat paridīpitaṃ | tathatālambanatvena pariniṣpannaṃ svabhāvaṃ parijñāya | dvayagrāhavivarjitatvena kalpitaṃ | dauṣṭhulyakāyapratyakṣatvena paratantraṃ | tasyaiva kṣayāya saṃvartate dauṣṭhulyakāyasyālayavijñānasya tatkṣayārthaṃ tatkṣaye | tathatālambanaṃ jñānam anānākārabhāvitaṃ | sadasattārthe pratyakṣaṃ vikalpavibhu cocyate || amsa_19.52 || anānākārabhāvitaṃ nitmittatathatayor anānātvadarśanāt | etena śrāvakānimittatvād bodhisatvānimittatvasya viśeṣaḥ paridīpitaḥ | te hi nitmittānimittayor nānātvaṃ paśyantu | sarvanimittānām amanasikārād animittasya ca (msa 170) dhātor manasikārād animittaṃ samāpadyante | bodhisatvās tu tathatāvyatirekeṇa nimittam apaśanto nimittam evānimittaṃ paśyanty atas teṣāṃ tajjñānamanasikārabhāvitaṃ | sattārthe ca nimitte pratyakṣaṃ vikalpavibhu cocyate | vikalpavibhutvalābhād yathāvikalpaṃ sarvārthasamṛddhitaḥ | tatvaṃ saṃcchādya bālānām atatvaṃ khyāti sarvataḥ | tatvaṃ tu bodhisatvānāṃ sarvataḥ khyāty apāsya tat || amsa_19.53 || etena yathā bālānāṃ svarasenātatvam eva khyāti nimittaṃ na tatvaṃ tathatā | evaṃ bodhisatvānāṃ svarasena tatvaṃ eva khyāty nātatvam ity upadarśitaṃ | akhyānakhyānatā jñeyā asadarthasadarthayoḥ | āśrayasya parāvṛttir mokṣo 'sau kāmacārataḥ || amsa_19.54 || asadarthasya nimittasyākhyānatā sadarthasya tathatāyāḥ khyānatā āśrayasya parāvṛtter veditavyā tayā hi tadakhyānaṃ ca | saiva mokṣo veditavyaḥ | kiṃ kāraṇaṃ | kāmacārataḥ | tadā hi svatantro bhavati svacittavaśavartī prakṛtyaiva nimittāsamudācārāt | anyonyaṃ tulyajātīyaḥ khyāty arthaḥ sarvato mahān | antarāyakaras tasmāt parijñāyainam utsṛjet || amsa_19.55 || idaṃ kṣetrapariśodhanopāye yathābhūtaparijñānaṃ | bhājanalokārtho mahān anyonyaṃ vartamānas tulyajātīyaḥ khyāty sa evāyam iti | sa caivaṃ khyānād antarāyakaro bhavati buddhakṣetrapariśuddhaye | tasmād antarāyakaraṃ parijñāyainam utsṛjed evaṃ khyātaṃ | aprameyavibhāge ślokaḥ | paripācyaṃ viśodhyaṃ ca prāpyaṃ yogyaṃ ca pācane | samyaktvadeśanāvastu aprameyaṃ hi dhīmatām || amsa_19.56 || pañcavidhaṃ hi vastu bodhisatvānām aprameyaṃ | paripācyaṃ vastu satvadhāturviśeṣeṇa viśodhyaṃ lokadhātur bhājanalokasaṃgṛhītaḥ | prāpyaṃ dharmadhātuḥ | paripācanayogyaṃ vineyadhātuḥ | samyagdeśanāvastu vinayopāyadhātuḥ | deśanābalavibhāge dvau ślokau | bodhisatvacittasya cotpādo notpādakṣāntir eva ca | cakṣuś ca nirmalaṃ hīnam āśravakṣaya eva ca || amsa_19.57 || saddharmasya sthitir dīrghā vyutpatticchittibhogatā | deśanāyāḥ phalaṃ jñeyaṃ tatprayuktasya dhīmataḥ || amsa_19.58 || deśanāyāṃ prayuktasya bodhisatvasyāṣṭavidhaṃ deśanāyāḥ phalaṃ veditavyaṃ | śrotṛṣu kecid bodhicittam utpādayanti | kecid anutpattikadharmakṣāntiṃ pratilabhante | kecid virajo vigatamalaṃ dharmeṣu dharmeṣu dharmacakṣur utpādayanti hīnayānasaṃgṛhītaṃ | kecid āśravakṣayaṃ prāpnuvanti | saddharmaś ca cirasthitiko bhavati paraṃparādhāraṇatayā | avyutpannānām arthavyutpattir bhavati | saṃśayitānāṃ saṃśayachedo bhavati | viniścitānāṃ saddharmasaṃbhogo bhavati anavadyo prītirasaḥ | mahāyānamahatvavibhāge dvau ślokaḥ | ālambanamahatvaṃ ca pratipatter dvayos tathā | jñānasya vīryārambhasya upāye kauśalasya ca || amsa_19.59 || udāgamamahatvaṃ ca mahatvaṃ buddhakarmaṇaḥ | etan mahatvayogād dhi mahāyānaṃ nirucyate || amsa_19.60 || saptavidhamahatvayogān mahāyānam ity ucyate | ālambanamahatvenāpramāṇavistīrṇasūtrādidharmayogāt | pratipattimahatvena dvayoḥ pratipatteḥ svārthe parārthe ca | jñānamahatvena dvayor jñānātmapudgalanairātmyasya dharmanairātmyasya ca prativedhakāle | vīryārambhamahatvena trīṇi kalpāsaṃkhyeyāni sātatyasatkṛtyaprayogāt | upāyakauśalyamahtvena saṃsārāparityāgāsaṃkleśataḥ | samudāgamamahatvena balavaiśāradyāveṇikabuddhadharmasamudāgamāt | buddhakarmamahtvena ca punaḥ punar abhisaṃbodhimahāparinirvāṇasaṃdarśanataḥ | gotraṃ dharmādhimuktiś ca cittasyotpādanā tathā | dānādipratipattiś ca nyāyām āvakrāntir eva ca || amsa_19.61 || satvānāṃ paripākaś ca kṣetrasya ca viśodhanā | apratiṣṭhitanirvāṇaṃ bodhiḥ śreṣṭhā ca darśanāt darśanā || amsa_19.62 || etena daśavidhena vastunā kṛtsnaṃ mahāyānaṃ saṃgṛhītaṃ | satvānāṃ paripācanaṃ bhūmipartiṣṭhitasya yāvat saptamyāṃ bhūmau veditavyaṃ | kṣetrapariśodhanam apratiṣṭhitanirvāṇaṃ cāvinivartanīyāyāṃ bhūmau trividhāyāṃ | śreṣṭhā bodhir buddhabhūmau | tatraiva cābhisaṃbodhimahāparinirvāṇasaṃdarśanā | (msa 172) śeṣaṃ gatārthaṃ | boshisatvavibhāge daśa ślokāḥ | ādhimokṣika ekaś ca śuddhādhyāśayiko 'paraḥ | nimitte cānimitte ca cāry apy anabhisaṃskṛte | bodhisatvā hi vijñeyāḥ pañcaite sarvabhūmiṣu || amsa_19.63 || tatra nimittacārī dvitīyāṃ bhūmim upādāya yāvat ṣaṣṭhyāṃ | animittacārī saptamyāṃ | anabhisaṃskāracārī pareṇa | śeṣaṃ gatārthaṃ | kāmeṣv asaktas triviśuddhakarmā krodhābhibhūmyaṃ guṇatatparaś ca | dharme 'calas tatvagabhīradṛṣṭir bodhau spṛhāvān khalu bodhisatvaḥ || amsa_19.64 || etena ṣaḍpāramitāpratipattito mahābodhipraṇidhānataś ca bodhisatvalakṣaṇaṃ paridīpitaṃ | anugraheccho 'nupaghātadṛṣṭiḥ paropaghāteṣv adhivāsakaś ca | dhīro 'pramattaś ca bahuśrutaś ca parārthayuktaḥ khalu bodhisatvaḥ || amsa_19.65 || 19.65 comm. tatra dhīra ārabdhavīryo duḥkhair aviṣādāt | apramatto dhyānasukheṣv asaktaḥ | śeṣaṃ gatārthaṃ | ādīnavajñaḥ svaparigraheṣu bhogeṣv asakto hy anigūḍhavairaḥ | yogī nimitte kuśalo 'kudṛṣṭir adhyātmasaṃsthaḥ khalu bodhisatvaḥ || amsa_19.66 || tatra bhogeṣv asakto yas tān viāya pravrajati | nimittakuśalaḥ śamathādinimittatrayakauśalyāt | adhyātmasaṃstho mahāyānāvikampanāt | mahāyānaṃ hi bodhisatvānām adhyātmaṃ | śeṣaṃ gatārthaṃ | dayānvito hrīguṇasaṃniviṣṭo duḥkhādhivāsāt svasukheṣv asaktaḥ | smṛtipradhānaḥ susamāhitātmā yānāvikāryaḥ khalu bodhisatvaḥ || amsa_19.67 || tatra smṛtipradhāno dhyānavān smṛtibalena cittasamādhānāt | susamāhitātmā nirvikalpajñānaḥ | śeṣaṃ gatārthaṃ | duḥkhāpaho duḥkhakaro na caiva duḥkhādhivāso na ca duḥkhabhītaḥ | duḥkhād vimukto na ca duḥkhakalpo duḥkhābhyupetaḥ khalu bodhisatvaḥ || amsa_19.68 || tatra duḥkhād vimukto dhyānavān kāmadhātuvairāgyād duḥkhaduḥkhatāmokṣataḥ | duḥkhābhyupetaḥ saṃsārābhyupagamāt | śeṣaṃ gatārthaṃ | dharme rato 'dharmarataḥ dharme 'rato 'dharmarataḥ prakṛtyā dharme jugupsī dharamābhiyuktaḥ | dharme vaśī dharmanirandhakāro dharmapradhānaḥ khalu bodhisatvaḥ || amsa_19.69 || tatra dharme jugupsī akṣāntijugupsanāt | dharme vaśī samāpattau | dharmapradhāno mahābodhiparamaḥ | dharma evātra dharama ukto vṛttānuvṛttyā | śeṣaṃ gatārthaṃ | bhogāpramatto niyamāpramatto rakṣāpramattaḥ kuśalāpramattaḥ | sukhāpramatto dharamāpramatto yānāpramatto khalu bodhisatvaḥ || amsa_19.70 || tatra rakṣāpramattaḥ kṣāntimān svaparacittānurakṣaṇāt | dharmāpramatto yathābhūtadharmajñānāt | śeṣaṃ gatārthaṃ | vimānalajjas tanudoṣalajja amarṣalajjaḥ parihāṇilajjaḥ | viśālavisāralajjas tanudṛṣṭilajjaḥ yānānyalajjaḥ khalu bodhisatvaḥ || amsa_19.71 || tatra vimānalajjo yo 'rthino na vimānayati | tanudoṣalajjo 'ṇumātreṣv avadyeṣu bhyadarśī | tanudṛṣṭilajjo dharmanairātmyaprativedhī | śeṣaṃ gatārthaṃ | sarvair ebhiḥ ślokaiḥ paryāyāntareṇa ṣaḍpāramitāpratipattito mahābodhipraṇidhānataś ca bodhisatvalakṣaṇaṃ paridīpitaṃ | ihāpi cāmutra upekṣaṇena saṃskārayogena vibhutvalābhaiḥ | śamopasamaupadeśena mahāphalena anugrahe vartati bodhisatvaḥ || amsa_19.72 || ihaeva satvānām anugrahe vartate dānena | amutra śīlenopapattiviśeṣaṃ prāpya | saṃskārayogeneti vīryayogena | mahāphalena-iti buddhatvena | śeṣaṃ gatārthaṃ | etena (msa 174) ṣaḍbhiḥ pāramitābhir mahābodhipraṇidhānena ca yathā satvānugrahe bodhisatvo vartate tat paridīpitaṃ | bodhisatvasāmānyanāmavibhāge aṣṭau ślokāḥ | bodhisatvo mahāsatvo dhīmāṃś caivottamadyutiḥ | jinaputro jinādhāro vijetātha jināṅkuraḥ || amsa_19.73 || vikrāntaḥ paramāścaryaḥ sārthavāho mahāyaśāḥ | kṛpāluś ca mahāpuṇya īśvaro dhārmikas tathā || amsa_19.74 || etāni ṣoḍaśa sarvabodhisatvānām anvarthanāmāni sāmanyena | sutatvabodhaiḥ sumahārthabodhaiḥ sarvāvarthabodhair api nityabodhaiḥ | upāyabodhaiś ca viśeṣaṇena tenocyate hetuna bodhisatvaḥ || amsa_19.75 || pañcavidhena bodhaviśeṣeṇa bodhisatva ity ucyate | pudgalanairātmyabodhena | sarvākārasarvārthabodhena akṣayāvabdhena parinirvāṇasaṃdarśane 'pi | yathāvidhenāyaṃ ca vinayopāyabodhena | ātmānubodhāt tanudṛṣṭibodhād vicitravijñaptivibodhataś ca | sarvasya cābhūtavikalpabodhāt tenocyate hetuna bodhisatvaḥ || amsa_19.76 || atra punaś caturvidhabodhiviśeṣaṃ darśayati cittamanovijñānabodhataḥ | teṣāṃ cābhūtaparikalpatvāvabodhataḥ | tatra cittam ālayavijñānaṃ | manas tadālambanam ātmadṛṣṭyādisaṃyuktaṃ | vijñānaṃ ṣaḍvijñānakāyāḥ abodhabodhād anubodhabodhād abhāvabodhāt prabhavānubodhāt | abodhabodhapratibodhataś ca tenocyate hetuna bodhisatvaḥ || amsa_19.77 || atra punaḥ pañcavidhaṃ bodhaviśeṣaṃ darśayati | avidyābodhāt | vidyābodhāt | parikalpitādisvabhāvatrayabodhāc ca | tatrāvabodhatvena bodhipratibodhāt pariniṣpannasvabhāvabodho veditavyaḥ | anarthabodhāt paramārthabodhāt sarvāvabodhāt sakalārthabodhāt | boddhavyabodhāśrayabodhabodhāt tenocyate hetuna bodhisatvaḥ || amsa_19.78 || atra pañcavidhaṃ bodhiviśeṣaṃ darśayati | paratantralakṣaṇabodhāt | pariniṣpannabodhāt | sarvajñeyasarvākārabodhāt | bodhyavabodhatrimaṇḍalapariśuddhibodhāc ca | niṣpannabodhāt padabodhataś ca garbhānubodhāt kramadarśanasya | bodhād bhṛśaṃ saṃśayahānibodhāt tenocyate hetuna bodhisatvaḥ || amsa_19.79 || tatra niṣpannabodho buddhatvaṃ | padabodho yena tuṣitabhavane vasati | garbhānubodho yena mātuḥ kukṣim avakrāmati | kramadarśane bodho yena garbhān niṣkramaṇaṃ kāmaparibhogaṃ pravrjyāṃ duṣkaracaryām abhisaṃbodhiṃ ca darśayati | bhṛśaṃ saṃśayahānibodho yena sarvasaṃśayachedāya satvānāṃ dharmacakraṃ pravartayati | lābhī hy alābhī dhīsaṃsthitaś ca boddhānuboddhā pratideśakaś ca | nirjalpabuddhir hatamānamānī hy apakkasaṃpakkamatiś ca dhīmān || amsa_19.80 || atraikādaśavidhenātītādinā bodhena bodhisatvaḥ paridīpitaḥ | tatra lābhī alābhī dhīsaṃsthitaś cātītānāgatapratyutpannair yathākramaṃ | boddhā svayaṃbodhāt | anuboddhā parato bdhāt etenādhyātmikabāhyaṃ bodhaṃ darśayati | pratideśako nirjalpabuddhir ity audārikasūkṣmaṃ | mānī hatamānīti hīnapraṇītaṃ | apakkasaṃpakkamatiś ceti dūrāntikaṃ bodhaṃ darśyati | mahāyānasūtrālaṃkāre guṇādhikāraḥ ekonaviṃśatitamaḥ samāptaḥ chapitre xx-xxi viṃśatitamaḥ ekaviṃśatitamaś cādhikāraḥ liṅgavibhāge dvau ślokau | anukampā priyākhyānaṃ dhīratā muktahastatā | gambhīrasaṃdhinirmokṣo liṅgāny etāni dhīmatāṃ || amsa_20-21.1 || parigrahe 'dhimuktyāptāvakhede dvayasaṃgrahe | āśayāc ca prayogāc ca vijñeyaṃ liṅgapañcakaṃ || amsa_20-21.2 || tatra prathamena ślokena pañca bodhisatvaliṅgani darśayati | dvitīyena teṣāṃ (msa 176) karma samāsasaṃgrahaṃ ca | tatrānukampā bodhicittena satvaparigrahārthaṃ priyākhyānaṃ satvānāṃ buddhaśāsanādhimuktilabhārthaṃ dhīratā duṣkaracaryādibhir akhedārthaṃ muktahastatā gambhīrasaṃdhinirmokṣaṇaṃ ca dvayena saṃgrahārtham āmiṣeṇa dharmeṇa yathākramaṃ | eṣāṃ pañcānāṃ liṅgānāṃ anukampā āśayato veditavyā | śeṣāṇi prayogataḥ | gṛhipravrajitapakṣavibhāge trayaḥ ślokaḥ | bodhisatvā hi satataṃ bhavantaś cakravartinaḥ | prakurvanti hi satvārthaṃ gṛhiṇaḥ sarvajanmasu || amsa_20-21.3 || ādānalabdhā pravrajyā dharmatopagatā parā | nidarśikā ca pravrajayā dhīmatāṃ sarvabhūmiṣu || amsa_20-21.4 || aprameyair guṇair yuktaḥ pakṣaḥ pravrajitasya tu | gṛhiṇo bodhisatvād dhi yatis tasmād viśiṣyate || amsa_20-21.5 || etena ślokena yādṛśe gṛhapakṣe sthito bodhisatvaḥ satvārthaṃ karoti tatparidīpitaṃ | dvitīyena yādṛśe pravrajitapakṣe | tatra trividhā pravrajyā veditavyā | samādānalabdhā | dharmatālabdhā | nidarśakā ca nirmāṇaiḥ | tṛtīyena gṛhapakṣāt pravrajitapakṣasya viśeṣaḥ paridīpitaḥ | adhyāśayavibhāge ślokaḥ ṣaḍpādaḥ | paratreṣṭaphalecchā ca śubhavṛttāv ihaiva ca | nirvāṇecchā ca dhīrāṇāṃ satveṣv āśaya iṣyate | aśuddhaś ca viśuddhaś ca suviśuddhaḥ sarvabhūmiṣu || amsa_20-21.6 || etena samāsataḥ pañcavidho 'dhyāśayaḥ paridīpitaḥ | sukhādhyāśayaḥ | paratreṣṭaphalecchā hitādhyāśayaḥ ihaiva kuśalapravṛttīcchā nirvāṇecchā tadubhayāhyāśaya eveti nānyo veditavyaḥ | aśuddhādikās trayo 'dhyāśayā apraviṣṭānāṃ | bhūmipraviṣṭānāṃ | avinivartanīyabhūmiprāptānāṃ ca yathākramaṃ veditavyāḥ | parigrahavibhāge ślokaḥ | praṇidhānāt samāc cittād ādhipatyāt parigrahaḥ | gaṇasya karṣaṇatvāc ca dhīmatāṃ sarvabhūmiṣu || amsa_20-21.7 || caturvidhaḥ satvaparigraho bodhisatvānāṃ praṇidhānaparigraho veditavyo bodhicittena sarvasatvaparigrahaṇāt | samacittatāparigraha ātmaparasamatālābhād abhisamayakāle | (msa 177) ādhipatyaparigrahaḥ svāmibhūtasya yeṣām asau svāmī | | gaṇaparikarṣaṇaparigrahaś ca śiṣyagaṇopādānāt | upapattivibhāge ślokaḥ | karmaṇaś cādhipatyena praṇidhānasya cāparā | samādheś ca vibhutvasya cotpattir dhīmatāṃ matā || amsa_20-21.8 || caturvidhā bodhisatvānām upapattiḥ karmādhipatyena yādhimukticaryābhūmisthitānāṃ karmavaśenābhipretasthānopapattiḥ praṇidhānavaśena yā bhūmipraviṣṭānāṃ sarvastavaparipācanārthaṃ tiryagādihīnasthānopapattiḥ | samādhyādhipatyena yā dhyānāni vyāvartya kāmadhātāv upapattiḥ | vibhutvādhipatyena yā nirmāṇais tuṣitabhavanādyupapattisaṃdarśanāt | vihārabhūmivibhāge triṃśat ślokaḥ | lakṣaṇāt pudgagalāc chikṣāskandhaniṣpattiliṅgataḥ | nirukteḥ prāptitaś caiva vihāro bhūmir eva ca || amsa_20-21.9 || lakṣaṇavibhāgam ārabhya pañca ślokāḥ | śūnyatā paramātmasya karmanāśe vyavasthitiḥ | vihṛtya sasukhair dhyānair janma kāme tataḥ param || amsa_20-21.10 || tataś ca bodhipakṣāṇāṃ saṃsāre pariṇāmanā | vinā ca cittasaṃkleśaṃ satvānāṃ paripācanā || amsa_20-21.11 || upapattau ca saṃcitya saṃkleśasyānurakṣaṇā | ekāyanapathaśliṣṭā 'nimittaikāntikaḥ pathaḥ || amsa_20-21.12 || animitte 'py anābhogaḥ kṣetrasya ca viśodhanā | satvapākasya niṣpattir jāyate ca tataḥ param || amsa_20-21.13 || samādhidhāraṇīnāṃ ca bodheś caiva viśuddhatā | etasmāc ca vyavasthānād vijñeyaṃ bhūmilakṣaṇam || amsa_20-21.14 || ekādaśa vihārā ekādaśa bhūmayaḥ | teṣāṃ lakṣaṇaṃ | prathamāyāṃ bhūmau paramaśūnyatābhisamaye lakṣaṇaṃ pudgalanairātmyābhisamayāt | dvitīyāṇāṃ karmaṇām vipranāśavyavasthānaṃ kuśalākuśalakarmapathatatphalavaicitryajñānāt | tṛtīyāyāṃ sātiśayasukhair bodhisatvadhyānair vihṛtyāparihīnasyaiva tebhyaḥ kāmadhātāv upapattiḥ | caturthyā bodhipakṣabahulavihāriṇo 'pi bodhipakṣāṇāṃ saṃsāre pariṇāmanā | pañcamyāṃ caturāryasatyabahulavihāritayā vinātamanaś cittasaṃkleśena satvānāṃ paripācanāyāṃ nānāśāstraśilpapraṇayanāt | ṣaṣṭyāṃ prītyasamutpādabahulavihāritayā (msa 178) saṃcityabhavopapattau tatra saṃkleśasyānurakṣaṇā | saptamyāṃ miśropamiśratvenaikāyanapathasyāśliṣṭsya śliṣṭa ānimittaikāntiko mārgaḥ | aṣṭamyāṃ animitte 'py anābhogo nirabhisaṃskāra-animittavihāritvād buddhakṣetraviśodhanā ca | navayāṃ pratisaṃvidvaśitayā satvapākaniṣpattiḥ sarvākāraparipācanasāmarthyāt | daśamyāṃ samādhimukhānāṃ dhāraṇīmukhānāṃ ca viśuddhatā | ekādaśyaṃ buddhabhūmau bodhiviśuddhatā lakṣaṇāṃ sarvajñeyāvaraṇaprahāṇāt | bhūmiṣṭhe ca pudgalavibhāgam ārabhya dvau ślokau | viśuddhadṛṣṭiḥ suviśuddhaśīlaḥ samāhito dharmavibhūtamānaḥ | saṃtānasaṃkleśaviśuddhibhede nirmāṇa ekakṣaṇalabdhabuddhiḥ || amsa_20-21.15 || upekṣakaḥ kṣetraviśodhakaś ca syāt satvapāke kuśalo maharddhiḥ | saṃpūrṇakāyaś ca nidarśane ca śakto 'bhiṣiktaḥ khalu bodhisatvaḥ || amsa_20-21.16 || daśasu bhūmiṣu daśa bodhisatvā vyavasthāpyate | prathamāyāṃ viśuddhadṛṣṭiḥ pudgaladharmadṛṣṭipratipakṣajñānalābhāt | dvitīyāyāṃ suviśuddhaśīlaḥ sūkṣmāpattiskhalitasamudācārasyāpy abhāvāt | tṛtīyāyāṃ samāhito bhavaty acyutadhyānasamādhilābhāt | caturthyā dharmavibhūtamānaḥ sūtrādidharmanānātvamānasya vibhūtatvāt | pañcamyāṃ saṃtānabhede nirmāṇo daśabhiś cittāśayaviśuddhisamatābhiḥ sarvasaṃtānasamatāpraveśāt | ṣaṣṭyāṃ saṃkleśavyavadānabhede nirmāṇaḥ pratītyasamutpādatathatābahulavihāritayā kṛṣṇaśuklapakṣābhyāṃ tathatāyāḥ saṃkleśvyavadānādarśanāt | prakṛtiviśuddhitām upādāya | saptamyām ekakṣaṇalabdhabuddhir nirnimittavihārasāmarthyāt pratipakṣaṇaṃ saptatriṃśad bodhpakṣabhāvanātaḥ | aṣṭamyām upekṣakaḥ kṣetraviśodhakaś cānābhoganirnimittavihāritvād miśra-upamiśraprayogataś cāvinivartanīyabhūmipraviṣṭair bodhisatvaiḥ | navamyāṃ satvaparipākakuśalaḥ pūrvavat | daśamyāṃ bodhisatvabhūmau bodhisatvo maharddhikaś ca vyavasthāpyate mahābhijñālābhāt | saṃpūrṇakāyaś cāpramāṇasamādhidhāraṇīmukhasphuraṇād āśrayasya nidarśane ca śakto vyavasthāpyate tuṣitabhavanavāsādinirmāṇanidarśanāt | bhiṣiktaś ca buddhatve sarvabuddhebhyas tatrābhiṣekalābhāt | śikṣāvyavasthānam ārabhya pañca ślokaḥ | dharmatāṃ pratividhyeha adhiśīle 'nuśikṣaṇe | adhicitte 'py adhiprajñe prajñā tu dvayagocarā || amsa_20-21.17 || dharmatatvaṃ tadajñānajñānād yā vṛttir eva ca | prajñāyā gocaras tasmād dvibhūmau tadvyavasthitiḥ || amsa_20-21.18 || śikṣāṇāṃ bhāvanāyāś ca phalam anyac caturvidham | animittasasaṃskāro vihāraḥ prathamaṃ phalam || amsa_20-21.19 || sa evānabhisaṃskāro dvitīyaṃ phalam iṣyate | kṣetraśuddhiś ca satvānāṃ pākaniṣpattir eva ca || amsa_20-21.20 || samādhidhāraṇīnāṃ ca niṣpattiḥ paramaṃ phalaṃ | caturvidhaṃ phalaṃ hy etat caturbhūmisamāśritam || amsa_20-21.21 || prathamāyāṃ bhūmau dharmatāṃ pratividhya dvitīyāyām adhiśīlaṃ śikṣate |tṛtīyāyām adhicittaṃ | caturthopañcamīṣaṣṭīṣv adhiprajñaṃ | bodhipakṣasaṃgṛhītā hi prajñā caturthāṃ bhūmau | sā punar dvayagocarā bhūmidvaye | dvayaṃ punar dharmatatvaṃ ca duḥkhādisatyaṃ | tadajñānajñānādikā ca vṛttir anulomaḥ partītyasamutpādaḥ | tadajñānādikā hi vṛttir avidyādikā | tajjñānādikā ca vṛttir vidyādikā | tasmād bhūmidvaye 'py adhiprajñāvyavasthānaṃ | ataḥ paraṃ caturvidhaṃ śikṣāphalaṃ caturbhūmisamāśritaṃ veditavyaṃ yathākramaṃ | tatra dvitīyaṃ phalaṃ sa evānimitto vihāro 'nabhisaṃskāraḥ kṣetraśuddhiś ca veditavyaṃ | śeṣaṃ gatārthaṃ | skandhavyavasthānam ārabhya dvau ślokau | dharmatāṃ pratividhyeha śīlaskandhasya śodhanā | samādhiprajñāskandhasya tata ūrdhvaṃ viśodhanā || amsa_20-21.22 || vimuktimuktijñānasya tadanyāsu viśodhanā | caturvidhād āvaraṇāt pratighātāvṛter api || amsa_20-21.23 || tad anyāsv iti saptamyāṃ yāvad buddhabūmāv abhayor vimuktivimuktijñānayor viśodhanā | sā punar vimuktiś caturvidhaphalāvaraṇāc ca veditavyā pratighātāvaraṇāc ca buddhabhūmau | yenānyeṣāṃ jñeye jñānaṃ pratihanyate | buddhānāṃ to tadvimokṣāt sarvatrāpratihataṃ jñānaṃ | śeṣaṃ gatārthaṃ | niṣpattivyavasthānam ārabhya trayaḥ ślokaḥ | aniṣpannāś ca niṣpannā vijñeyāḥ sarvabhūmayaḥ | niṣpannā apy aniṣpannā niṣpannāś ca punar matāḥ || amsa_20-21.24 || niṣpattir vijñeyā yathāvyavasthānamanasikāreṇa | tatkalpanatājñānād avikalpanayā ca tasyaiva || amsa_20-21.25 || bhāvanā api niṣpattir acintyaṃ sarvabhūmiṣu | pratyātmavedanīyatvāt buddhānāṃ viṣayād api || amsa_20-21.26 || tatrādhimukticaryābhūmir aniṣpannā śeṣā niṣpannā ity etāḥ sarvabhūmayaḥ | niṣpannā api punaḥ saptamāniṣpannāḥ śeṣā niṣpannā nirabhisaṃskāravāhitvāt | yat punaḥ pramuditādibhūmir niṣpannā pūrvamuktā tatra niṣpattir yathāvyavasthāpitabhūmimanasikāreṇa |tasya bhūmivyavasthānasya kalpanāmātrajñānāt tad avikalpanā ca ca veditavyā | yadā tadbhūmivyavasthānaṃ kalpanāmātraṃ jānīte | tad pai ca kalpanāmātraṃ na vikalpayaty evaṃ grāhyagrāhakāvikalpajñānalābhād bhūmipariniṣpattir uktā bhavati | api ca khalu bhūmīnāṃ bhāvanā ca niṣpattiś cobhayam acintyaṃ sarvabhūmiṣu | tathā hi tad bodhisatvānāṃ pratyātmavedanīyaṃ buddhānāṃ ca viṣayo nānyeṣāṃ | bhūmipratiṣṭhasya liṅgavibhāgam ārabhya dvau ślokau | adhimuktir hi sarvatra sālokā liṅgam iṣyate | alīnatvam adīnatvam aparapratyayātmatā || amsa_20-21.27 || prativedhaś ca sarvatra sarvatra samacittatā | aneyānunayopāyajñānaṃ maṇḍalajanma ca || amsa_20-21.28 || etadbhūmipraviṣṭasya bodhisatvasya daśavidhaṃ liṅgaṃ sarvāsu bhūmiṣu veditavyaṃ | yāṃ bhūmiṃ praviṣṭas tatra sāloko yāṃ na praviṣṭas tatrādhimuktir ity etad ekaṃ liṅgaṃ | alīnatvaṃ parmodāragambhīreṣu dharmeṣu | adīnatvaṃ duṣkaracaryāsu | aparapratyayatvaṃ svasyāṃ bhūmau | sarvabhūmiprativedhaś ca tad abhinirhārakauśalyataḥ sarvasatveṣv ātmasamacittatā | aneyā varṇāvarṇaśabdābhyāṃ | ananunayaś cakravartītyādisaṃ pattiṣu | upāyakauśalyam anupalambhas tasya buddhatvopāyajñānāt | buddhaparṣanmaṇḍaleṣu copapattiḥ sarvakālam ity etāni aparāṇi liṅgāni bodhisatvasya | bhūmiṣu pāramitālābhaliṅgavibhāge dvau ślokau | nācchando na ca lubdhahrasvahṛdayo na krodhano nālaso nāmaitrīkarūṇāśayo na kumatiḥ kalpair vikalpair hataḥ | no vikṣiptamatiḥ sukhair na ca hato duḥkhair na vā vyāvartate satyaṃ mitram upāśritaḥ śrutaparaḥ pūjāparaḥ śāstari || amsa_20-21.29 || sarvaṃ puṇyasamuccayaṃ suvipulaṃ kṛtvānyasādhāraṇaṃ saṃbodhau pariṇāmayaty aharaharyo hy uttamopāyavit | jātaḥ svāyatane sadā śubhakaraḥ krīḍaty abhijñāguṇaiḥ sarveṣām uparisthito guṇanidhir jñeyaḥ sa buddhātmanaḥ || amsa_20-21.30 || daśapāramitālābhino bodhisatvasya ṣoḍaśavidhaṃ liṅgaṃ darśayati | ṣoḍaśavidaṃ liṅgaṃ | sadā pāramitāpratipatticchandenāvirahitatvaṃ | ṣaḍpāramitāvipakṣaiś ca rahitatvaṃ pratyekaṃ | anyayānamanasikāreṇāvikṣiptatā | saṃpattisukheṣv asaktatā | vipattiduṣkaracaryāduḥkhaiḥ prayogānirvartitā | kalyāṇamitrāśrayaḥ | śrutaparatvaṃ śāstṛpūjāparatvaṃ | samyakpariṇāmanā upāyakauśalyapāramitayā | svāyatanopapattiḥ praṇidhānapāramitayā buddhabodhisatvāvirahitasthānopapatteḥ | sadāśubhakaratve balapāramitayā tadvipakṣadharmāvyavakaraṇāt | abhijñāguṇakrīḍaṇaṃ ca jñānapāramitayā | tatra maitrī vyāpādapraipakṣaḥ sukhopasaṃhārāśayaḥ | karuṇā vihiṃsāpratipakṣo duḥkhāpagamāśayaḥ | svabhāvakalpanaṃ kalpaḥ | viśeṣakalpanaṃ vikalpo veditavhaḥ | tatraivānuśaṃsavibhāge ślokaḥ | śamathe vipaśyanāyāṃ ca dvayapañcātmako mataḥ | dhīmatām anuśaṃso hi sarvathā sarvabhūmiṣu || amsa_20-21.31 || tatraiva pāramitālābhe sarvabhūmiṣu bodhisatvānāṃ sarvaprakāro 'nuśaṃsaḥ | pañcavidho veditavyaḥ | pratikṣaṇaṃ sarvaduaṣṭhulyāśrayaṃ drāvayati | nānātvasaṃjñāvigatiṃ dharmārāmaratiḥ pratilabhate | aparicchinnākāraṃ ca sarvato 'pramāṇaṃ dharmāvabhāsaṃ saṃjānīte | avikalpitāni cāsya viśuddhibhāgīyāni nimittāni samudācaranti | dharmakāyaparipūripariniṣpattaye ca uttarād uttarataraṃ hetusaṃparigrahaṃ karoti | tatra prathamadvitīyau śamathapakṣe veditavyaṃ | tṛtīyacaturthau vipaśyanāpakṣe | śeṣam ubhayapakṣe | bhūminiruktivibhāge nava ślokaḥ | paśyatāṃ bodhim āsannāṃ satvārthasya ca sādhanaṃ | tīvra utpadyate modo muditā tena kathyate || amsa_20-21.32 || atra na kiṃcid vyākhyeyaṃ | dauḥśīlyābhogavaimalyād vimalā bhūmir ucyate | dauḥśīlyam alasyānyayānamanasikāram alasya cātikramād vimalety ucyate | tasmāt tarhy asmābhis tulyābhinirhāre sarvākārapariśodhanābhinirhāra eva yogaḥ karaṇīya iti vacanāt | mahādharmāvabhāsasya karaṇāc ca prabhākarī || amsa_20-21.33 || tathā hi tasyāṃ samādhibalenāpramāṇadharmaparyeṣaṇadhāraṇāt mahāntaṃ dharmāvabhāsaṃ pareṣāṃ karoti | arcirbhūtā yato dharmā bodhipakṣāḥ pradāhakāḥ | arciṣmatīti tadyogāt sā bhūmir dvayadāhataḥ || amsa_20-21.34 || sā bodhipakṣātmikā prjñā dvayadahanapratyupasthānā tasyāṃ bāhulyena | dvayaṃ punaḥ kleśāvaraṇaṃ jñeyāvaraṇaṃ cātra veditavyaṃ | satvānāṃ paripākaś ca svacittasya ca rakṣaṇā | dhīmadbhir jīyate duḥkhaṃ durjayā tena kathyate || amsa_20-21.35 || tatra satvaparipākābhiyukto 'pi na saṃkliśyate | satvaviprattipattyā tac cobhayaṃ duṣkaratvād durjayaṃ | ābhimukhyād dvayasyeha saṃsārasyāpi nirvṛteḥ | uktā hy abhimukhī bhūmiḥ prajñāpāramitāśrayāt || amsa_20-21.36 || sā hi prajñāpāramitāśrayeṇa nirvāṇasaṃsārayor apratiṣṭhānāt saṃsāranirvāṇayor abhimukhī ekāyanapathaśleṣād bhūmir dūraṃgamā matā | ekāyanapathaḥ pūrvaṃ nirdiṣṭas tadupaśleṣatvāt dūraṃ gatā bhavati prayogapayantagamanāt | dvayasaṃjñāvicalanād acalā ca nirucyate || amsa_20-21.37 || dvābhyāṃ saṃjñābhyāṃ avicalanāt nimittasaṃjñayā animittābhogasaṃjñayā ca | pratisaṃvinmatisādhutvād bhūmiḥ sādhumati matā | pratisaṃvinmateḥ sādhutvād iti pradhānatvāt | dharmameghā dvayavyāpter dharmākāśasya meghavat || amsa_20-21.38 || dvayavyāpter ity samādhimukhadhāraṇīmukhavyāpanān meghenevākāśasthālīyasyāśrayasaṃniviṣṭasya śrutadharmasya dharmameghety ucyate | vividhe śubhanirhāre ratyā viharaṇāt sadā | sarvatra bodhisatvānāṃ vihārabhūmayo matāḥ || amsa_20-21.39 || vividhakuśalābhinirhāranimittaṃ sadā sarvatra ratyā viharaṇād bodhisatvānāṃ bhūmayo vihārā ity ucyante | bhūyo bhūyo 'mitāsv āsu ūrdhvaṃgamanayogataḥ | bhūtāmitābhayārthāya ta eveṣṭā hi bhūmayaḥ || amsa_20-21.40 || bhūyo bhūyo 'mitāsv āsu ūrdhvaṃgamanayogād bhūtāmitābhayārthāya ta eva vihārāḥ punar bhūmaya ucyante | amitāsv iti daśasu bhūiṣu ekaikasyāpramāṇatvāt | ūrdhvaṃgamanayogād iti uparibhūmigamanayogāt | bhūtāmitābhayārtham ity amitānāṃ bhūtānāṃ bhayaprahāṇārthaṃ | prāptivihāre ślokaḥ | bhūmilābhebho 'dhimukteś ca cariteṣu ca vartanāt | prativedhāc ca bhūmīnāṃ niṣpatteś ca caturvidhaḥ || amsa_20-21.41 || caturvidho bhūmīnāṃ lābhaḥ | adhimuktilābho yathoktādhimuktito 'dhimukticaryābhūmau | caritalābho daśasu dharmacariteṣu ca vartanāt tasyām eva | parmārthaprativedhato ca bhūmipraveśe | niṣpattilābhaś cānvinivartanīyabhūmipraveśe | caryāvibhāge ślokaḥ ṣaḍpādaḥ | mahāyāne 'dhimuktānāṃ hīnayāne ca dehināṃ | dvayor āvarjanārthāya vinayāya ca deśitāḥ | caryāś catasro dhīrāṇāṃ yathāsūtrānusārataḥ || amsa_20-21.42 || tatra pāramitācaryā mahāyānādhimuktānāṃ arthe deśitā | bodhisatvacaryā śrāvakapratyekabuddhayānādhimuktānāṃ | abhijñācaryā dvayor api mahāyānahīnayānādhimuktayoḥ prabhāveṇāvarjanārthaṃ | satvaparipākacaryā dvayor eva paripācanārthaṃ | (msa 184) paripācanaṃ hy atra vinayanaṃ ca deśitāḥ | buddhaguṇavibhāge bahavaḥ ślokāḥ | apramāṇavibhāge tad buddhastotram ārabhhyaikaḥ | anukampakasatveṣu saṃyogavigamāśaya | aviyogāśaya saukhyahitāśaya namo 'stu te || amsa_20-21.43 || anukampakatvaṃ satveṣu saṃdarśitaṃ | sukhāśayatvaṃ punaḥ sukhasaṃyogaāśayatvena maitryā | duḥkhaviyogāśayatvena ca kāruṇayā | sukhāviyogāśayatvena ca muditayā | hitāśayatvam upekṣayā | sā punar niḥkleśatāśayalakṣaṇā veditavyā | vimokṣābhibhvāyatanakṛtsnāyatanavibhāge ślokaḥ | sarvāvaraṇanirmukta sarvalokābhibhū mune | jñānena jñeyaṃ vyāptaṃ te muktacitta namo 'stu te || amsa_20-21.44 || atra vimokṣaviśeṣaṃ bhagavataḥ sarvakleśajñeyāvaraṇanirmuktatayā darśayati | abhibhvāyatanaviśeṣaṃ sarvalokābhibhūtvena svacittavaśavartanād yatheṣṭālambananirmāṇapariṇāmanatādhiṣṭhānataḥ | kṛtsnāyatanaviśeṣaṃ sarvajñeyajñānenāvyāghātataḥ | ata eva vimokṣādiguṇavipakṣamuktatvāt muktacittaḥ | araṇāvibhāge ślokaḥ | aśeṣaṃ sarvasatvānāṃ sarvakleśavināśaka | kleśaprahāraka kliṣṭasānukrośa namo 'stu te || amsa_20-21.45 || atrāvaraṇāśeṣaṃ bhagavataḥ sarvasatvakleśavinayanād utpāditakleśeṣv api ca tatkleśapratipakṣavighānāt kliṣṭajanānukampayā saṃdarśayati | anye hy araṇāvihāriṇaḥ satvānāṃ kasyacid eva tadālambanasya kleśasyotpattipratyayamātraṃ pratiharanti | na tu kleśasaṃtānād apanayanti | praṇidhijñānaviśeṣe ślokaḥ | anābhoga nirāsaṅga avyāghāta samāhita | sadaiva sarvapraśnānāṃ visarjaka namo 'stu te || amsa_20-21.46 || atra pañcabhir ākārair praṇidhijñānaviśeṣaṃ bhagavataḥ saṃdarśayati | anābhogasaṃmukhībhāvataḥ | nirāsaṅgasaṃmukhībhāvataḥ | sarvajñeyāvyāghātataḥ | sadā samāhitatvataḥ | (msa 185) sarvasaṃśayachedanataś ca satvānāṃ | anye hi praṇidhjñānaṃ saṃmukhīkurvanti | na cāsaktaṃ samāpattipraveśāpekṣatvāt | na cāvyāhataṃ pradeśajñānāt | na ca sadā samāhitā bhavanti | na ca sarvasaṃśayāṃś chindanti | pratisaṃvidvibhāge ślokaḥ | āśraye 'thāśrite deśye vākye jñāne ca deśike | avyāhatamate nityaṃ sudeśika namo 'stu te || amsa_20-21.47 || atra samāsato yac ca deśyate yena deśyate tatra nityam avyāhatamatitvenabhagavataś catasraḥ pratisaṃvido deśitāḥ | tatra dvayaṃ deśyate āśrayaś ca dharmaḥ | tadāśritaś cārthaḥ | dvayena deśyate vācā jñānena ca | sudeśikatvena tāsāṃ karma saṃdarśitaṃ | abhijñāvibhāge ślokaḥ | upetya vacanais teṣāṃ carijña āgatau gatau | niḥsāre caiva satvānāṃ svavavāda namo 'stu te || amsa_20-21.48 || atra ṣaḍbhir abhijñābhiḥ samyagavavādatvaṃ bhagavato darśitaṃ | upetya vineyasakāśam ṛddhyabhijñayā | teṣāṃ bhāṣayā divyaśrotrābhijñayā cittacaritraṃ jñātvā cetaḥparyāyābhijñayā yathā pūrvāntād ihāgatir yathā ca saṃsārān niḥsāraṇaṃ | tatrāvavādaṃ dadāty avaśiṣṭābhistotṛbhir abhijñābhir yathākramaṃ | lakṣaṇānuvyañjanavibhāge ślokaḥ | satpauruṣyaṃ prapadyante tvāṃ dṛṣṭvā sarvadehinaḥ | dṛṣṭamātrāt prasādasya vidhāyaka namo 'stu te || amsa_20-21.49 || atra lakṣaṇānuvyañjanānāṃ bhagavati mahāpuruṣatvasaṃpratyayena darśanamātrāt prasādajanakatvaṃ karma saṃdarśayitaṃ | pariśuddhivibhāge ślokaḥ | ādānasthānasaṃtyāganirmāṇapariṇāmane | samādhijñānavaśitāmanuprāpta namo 'stu te || amsa_20-21.50 || atra bhagavataś caturvidhayā vaśitayā sarvākārāś catasraḥ pariśuddhayaḥ paridīpitāḥ | (msa 186) āśrayapariśuddhir ātmabhāvasyādānasthānatyāgavaśitayā | ālambanapariśuddhir nirmāṇapariṇāmanavaśitayā | cittapariśuddhiḥ sarvākārasamādhivaśitayā | prajñāpariśuddhiḥ sarvākārajñānavaśitayā | balavibhāge ślokaḥ | upāye śaraṇe śuddhau satvānāṃ vipravādane | mahāyāne ca niryāṇe mārabhañja namo 'stu te || amsa_20-21.51 || atra caturṣv artheṣu satvānāṃ vipravādanaya māro yas tadbhañjakatvena bhagavato daśānāṃ balānāṃ karma saṃdarśitaṃ | yad utasugatidurgatigamanādyupāyavipravādane | aśaraṇe devādiṣu śaraṇavipravādane | sāśravaśuddhimātreṇa śuddhivipravādane | mahāyānaniryāṇavipravādane ca | sthānāsthānajñānabalena hi bhagavān prathame 'rthe mārabhañjako veditavyaḥ | karmavipākajñānabalena dvitīye | dhyānavimokṣasamādhisamāpattijñānabalena tṛtīye | indriyaparāparatvādijñānabalena caturthe | hīnānīndriyādīni varjayitvā śreṣṭhasaṃniyojanāt | vaiśāradyavibhāge ślokaḥ | jñānaprahāṇaniryāṇavighnakārakadeśika | svaparārthe 'nyatīrthyānāṃ nirādhṛṣya namo 'stu te || amsa_20-21.52 || atra jñānaprahāṇakārakatvena svārthe | niryāṇavighnadeśikatvena ca parārthe | nirādhṛṣyatvād anyatīrthyair bhagavato yathākramaṃ caturvidhaṃ vaiśāradyam udbhāvitaṃ | ārakṣasmṛtyupasthānavibhāge ślokaḥ | vigṛhyavaktā parṣatsu dvayasaṃkleśavarjita | nirārakṣa asaṃmoṣa gaṇakarṣa namo 'stu te || amsa_20-21.53 || anena trīṇy arakṣāṇi trīṇi ca smṛtyupasthānāni bhagavataḥ paridīpitāni | teṣāṃ ca karma gaṇaparikarṣakatvaṃ | tair hi yathākramaṃ vigṛhyavaktā ca bhavati parṣatsu nirārakṣatvāt | dvayasaṃkleśavarjitaś cānunayapratighābhāvād | asaṃmoṣatayā sadābhūyasthitasmṛtitvāt | vāsanāsamudghātavibhāge ślokaḥ | cāre vihāre sarvatra nāsty asarvajñaceṣṭitaṃ | sarvadā tava sarvajña bhūtārthika namo 'stu te || amsa_20-21.54 || anena cāre vihāre vā sarvatra sarvadā vāsarvajñaceṣṭitasyābhāvāt bhagavataḥ | (msa 187) sarvakleśavāsanāsammudghātaḥ paridīpitaḥ | asarvajño hi kṣīṇakleśo 'py asamudghātitatvād vāsanāyā ekadā bhrāntena hastinā sārdhaṃ samāgacchati bhrāntena rathenety evamādikam asarvajñaceṣṭitaṃ karoti | yathoktaṃ māṇḍavyasūte | tac ca bhūtārthasarvajñatvaṃ nāsti | asaṃmoṣatāvibhāge ślokaḥ | sarvasatvārthakṛtyeṣu kālaṃ tvaṃ nātivartase | abandhyakṛtya satatam asaṃmoṣaḥ namo 'stu te || amsa_20-21.55 || anena yasya satvasya yo 'rthaḥ karaṇīyo yasmin kāle tatkālānativartanāt | abandhyaṃ kṛtyaṃ sadā bhagavata ity asaṃmoṣadharmatvaṃ svabhāvataḥ karmataś ca saṃdarśitaṃ | mahākaruṇāvibhāge ślokaḥ | sarvalokamahorātraṃ ṣaṭkṛtvaḥ pratyavekṣase | mahākaruṇayā yukta hitāśaya namo 'stu te || amsa_20-21.56 || atra mahākaruṇā bhagavataḥ karmataḥ svabhāvataś ca paridīpitā | mahākaruṇayā hi bhagavān ṣaḍkṛtvo rātrindivena lokaṃ pratyavekṣate ko hīyate ko vardhate ity evamādi | tadyogāc ca bhagavataḥ sarvasatveṣu nityaṃ hitāśayaḥ | āveṇikaguṇavibhāge ślokaḥ | cāreṇādhigamenāpi jñānenāpi ca karmaṇā | sarvaśrāvakapratyekabuddhottama namo 'stu te || amsa_20-21.57 || atra cārasasṃ gṛhītaiḥ ṣaḍbhir āveṇikair buddhadharmaiḥ | adhigamasaṃgṛhītaiḥ ṣaḍbhiḥ | jñānasaṃgṛhītais tribhiḥ | karmasaṃgṛhītaiś ca tribhiḥ |tadanyasatvottamānām api śrāvakapratyekabuddhānām antikād uttamatvena sarvasatvottamatvaṃ paridīpitaṃ | tatra nāsti tathāgatasya skhalitaṃ | nāsti ravitaṃ | nāsti muṣitā smṛtiḥ | nāsty asamāhitaṃ cittaṃ | nāsti nānātvasaṃjñā | nāsty apratisaṃkhyāyopekṣeti cārasaṃgṛhītāḥ ṣaḍāveṇikā buddhadharmā ye buddhasyaiva saṃvidyante nānyeṣāṃ | nāsti chandaparihāṇir nāsti vīryasmṛtisamādhiprajñāvimuktiparihāṇir ity adhigamasaṃgṛhītāḥ ṣaḍ | atīte adhvani tathāgatasyāsaṅgam apratihataṃ jñānaṃ | anāgate pratyutpanne adhvani tathāgatasyāsaṅgam apratihataṃ jñānam iti | jñānasaṃgṛhītās trayaḥ | sarvaṃ tathāgatasya (msa 188) kāyakarma jñānapūrvaṃgamaṃ jñānānuparivarti | sarvaṃ vākkarma sarvaṃ manaskarmeti karmasaṃgṛhāitās trayaḥ | sarvākārajñatāvibhāge ślokaḥ | tribhiḥ kāyair mahābodhiṃ sarvākārām upāgata | sarvatra sarvasatvānāṃ kāṅkṣāchida namo 'stu te || amsa_20-21.58 || anena tribhiś ca kāyaiḥ sarvākārabodhyupagamatvāt sarvajñeyasarvākārajñānāc ca sarvākārajñatā bhagavataḥ paridīpitā | trayaḥ kāyāḥ svābhāvikaḥ sāṃbhogiko nairmāṇikaś ca | sarvajñeyasarvākārajñānaṃ punar atra sarvasatvānāṃ devamanuṣyādīnāṃ sarvasaṃśayacchedena karmaṇā nirdiṣṭaṃ | pāramitāparipūrivibhāge ślokaḥ | niravagraha nirdoṣa niṣkāluṣyānavasthita | āniṅkṣya sarvadharmeṣu niṣprapañca namo 'stu te || amsa_20-21.59 || anena sakalaṣaḍpāramitāvipakṣanirmuktatayā ṣaḍpāramitāparipūrir bhagavata udbhāvitā | tatrānavagrahatvaṃ bhoganirāgrahatvād veditavyaṃ | nirdoṣatvaṃ nirmalakāyādikarmatvāt | niṣkāluṣyatvaṃ lokadharmaduḥkhābhyāṃ cittākaluṣīkaraṇāt | anavasthitatvam alpāvaraṇamātrādhigamānavasthānāt | | āniṅkṣyatvam avikṣepāt | niṣprapañcatvaṃ sarvavikalpaprapañcāsamudācārāt | buddhalakṣaṇavibhāge dvau ślokau | niṣpannaparamārtho 'si sarvabhūmiviniḥsṛtaḥ | sarvasatvāgratāṃ prāptaḥ sarvasatvavimocakaḥ || amsa_20-21.60 || akṣayair asamair yukto guṇair lokeṣu dṛśyase | maṇḍaleṣv apy adṛśyaś ca sarvathā devamānuṣaiḥ || amsa_20-21.61 || atra ṣaḍbhiḥ svabhāvahetuphalakarmayogavṛttyarthair buddhalakṣaṇaṃ paridīpitaṃ | tatra viśuddhā tathatā niṣpannaḥ paramārthaḥ | sa ca buddhānāṃ svabhāvaḥ | sarvabodhisatvabhūminiryātatvaṃ hetuḥ | sarvasatvāgratāṃ prāptatvaṃ yogaḥ | nānālokadhātuṣu dṛśyamānatā nirmāṇakāyena (msa 189) parṣaṇmaṇḍaleṣv api dṛśyamānatā sāṃbhogikena kāyena | sarvathā cādṛśyamānatā dharmakāyeneti trividhā prabhedavṛttir iti | mahāyānasūtrālaṃkāreṣu vyavadātasamayamahābodhisatvabhāṣite caryāpratiṣṭhādhikāro nāmaikaviṃśatitamo 'dhikāraḥ samāptaś ca mahāyānasūtrālaṃkāra iti ||