Annaṃbhaṭṭa: Tarkasaṃgraha with autoentary (Dīpikā), Nīlakaṇṭha's Dīpikāprakāśikā and Bālapriyā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_annaMbhaTTa-tarkasaMgraha-comm.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Tarkasaṃgraha+comm = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from antsdi_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Annambhatta: Tarkasamgraha, with auto-commentary (Dipika), Nilakanta's Dipikaprakasika and Balapriya Input by members of the Sansknet project (www.sansknet.org) ATTENTION: Possibly incomplete, but all available at present. This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. THE TEXT IS NOT PROOF-READ! REFERENCE: AnTs_ = Annambhatta, Tarkasaṃgraha ... = BOLD ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text oṃ tarkasaṃgrahadīpikāprakāśikā nāvalpākkam śrīrāmānujatātācāryaviracitayā bālapriyākhyavyākhyayā tiruppukkuli śrīkṛṣṇatātācāryaviracitayā prasāraṇākhyavyākhyayā ca samullasitā śrīḥ prastāvanā tatra bhavatā annambhaṭṭena viracitaḥ tarkasaṃgrahaḥ tatkṛtadīpikākhyavyākhyānasahitaḥ nyāyaśāstramadhijigāṃsamānaiḥ sarvairapi ādau paṭhyata iti viśvaprasiddham/ tarkasaṃgrahasya dīpikāvyatiriktāni padakṛtyam, nyāyabodhinī, vākyavṛttiḥ, niruktiḥ, paṭṭābhirāmaṭippaṇī ityādīni bahūni vyākhyānāni mudritānyamudritāni ca upalabhyante/ tathā dīpikāyāḥ rāmarudrī, nīlakaṇṭhakṛtā prakāśikā, nṛsiṃhaśāstrikṛtā prakāśikā, paṭṭābhirāmakṛtā prakāśikā, ityādayaḥ anekā vyākhyāḥ mudritā amudritāśca vartante/ tarkasaṃgrahavyākhyāsu nyāyabodhinyāḥ dīpikāvyakhyāsu nīlakaṇṭhīyaprakāśikāyāśca paṭhanapāṭhanapracāro 'sti/ saṃkṣiptaśailyā apekṣitasakalārthapratipādakatvarūpo viśeṣa eva paṭhanapāṭhanagocaratāyāṃ mukhyo hetuḥ/ tatrāpi nīlakaṇṭhaprakāśikā laghugādādharīti vyapadeśayogyā chātrāṇāṃ viduṣāṃ ca cittarañjakatamā cakāsti/ yeṣāṃ gādādharyādiṣu grantheṣu gāḍhaḥ paricayo vartate ta eva prakāśikāyāḥ tātparyaṃ rasaṃ ca jñātumanubhavituṃ ca śaknuvanti/ tasyāḥ nīlakaṇṭhaprakāśikāyāḥ prativākyaṃ bhāvārthaspaṣṭīkaraṇacaṇā kācana vyākhyā cirāt nāvatīrṇā/ yadyapi nīlakaṇṭhaputreṇa kṛtā bhāskārodayanāmnī vyākhyā bahoḥ kālāt pūrvaṃ nirṇayasāgarayantrālayena mudrāpitā upalabhyate, tathāpi apekṣitasthale samucitarītyā avyākhyānāta anapekṣitavistarakaraṇācca bālatārkikāṇāṃ nopakāriṇī sā/ pratyuta bahuṣu sthaleṣu prakāśikāyāḥ hṛdayamanavagacchantī viparītatayā vyākhyāntī vyāmohameva janayati/ iyaṃ nīlakaṇṭhaputreṇa na kṛtā syādityapi tādṛśasthalānāṃ darśanena matiḥ samupajāyate/ ata eva mādṛśānāṃ bālatārkikāṇāṃ viduṣāṃ copakārāya samīcīnā kācana vyākhyā kartavyeti bahoḥ kālāt pūrvaṃ nāvalpākābhijanān paṇḍitapravarān en. es. rāmānujatātācāryān prārthayam/ teṣāṃ savidhe nyāyaśāstraṃ mayādhītamitīmaṃ sambandhaṃ puraskṛtya prārthanāmakaravam/ te 'pi sadyaḥ prārthanāṃ svīkṛtya ekavarṣābhyantare bālapriyānāmnīṃ prakāśikāyāḥ vyākhyāṃ nirmāya aduḥ/ tasyāḥ prakāśanasamayo 'dhunā samupanata iti nitarāṃ momudyate cetaḥ/ anayā vyākhyayā bālatārkikāḥ sarve 'pi mahāntamupakāraṃ prāpyasyantīti niścapracam/ athabhāskarodayāyāṃvidyamānānyasāṃgatyāni sthālīpulākanyāyena pradarśayāmaḥ--- [ 1 ] prakāśikāyāṃ'tarkasyāpādakābhāvasādhakaviparyayapratiyogyāpādyakatvarūpaviparyaye tatkoṭiparyavasāyitvaṃ darśayati - darśanābhāvānnāstīti' iti paṅktiḥ (pṛ. 142) dṛśyate/ asyāḥ paṅktervāstavārthaḥ ayam - 'yadyatra ghaṭaḥ syāttarhi bhūtalamiva ghaṭo 'drakṣyata' ityākārake tarke āpādako ghaṭaḥ tasyābhāvaḥ ghaṭābhāvastasya sādhako viparyayadarśanābhāvaḥ tasya pratiyogi darśanameva āpādyamiti āpādakābhāvaḥ sādhakaviparyayapratiyogyāpādyakatvaṃ tarkasyeti/ [ 2 ] bhāskarodayākārastu imamāśayamagṛhītvā kimapi likhati/ tathā hibhāskārodayāpaṅktiḥ- 'āpādakasya darśanāpattisaṃpādakaghaṭāstitvasya abhāvasādhako darśanābhāvo nāstīti yo viparyayaḥ tatpratiyogidarśanābhāvarūpaviparyayapratiyogi yaddarśanaṃ tasyāpādyatvarūpaṃ viparyaye darśanābhāvānnāstīti vyatyāsarūpe tatkoṭiparyavasāyitvaṃ nāstītyabhāvakoṭiparyavasāyitvaṃ tarkasya darśayatīti samuditārthaḥ" (pṛ. 80) iti/ 'tarkitā āpāditā pratiyogino ghaṭādeḥ sattvasya sattvaprasakteḥ' itiprakāśikā (pṛ.142)/ atra tarkitā ityasya āpādanaviṣayabhūtetyarthaḥ/ āpādanāśrayabhūteti bhāskarodayā (pṛ.80)/ [ 3 ] satpratipakṣaprakaraṇe prakāśikāyāṃ 'yatsaṃbandhi yat sādhyaṃ tadabhāvavyāpyahetvantarasya jñānaṃ pakṣe 'sti sa satpratipakṣa ityarthaḥ' iti paṅktirdṛśyate (pṛ. 203)/ tasyā ayamarthaḥ- yatsaṃbandhītyasya yaddhetusaṃbandhītyarthaḥ/ tathā ca yaddhetusaṃbandhi yat sādhyaṃ tadabhāvavyāpyahetvantarasya jñānaṃ tatpakṣe 'sti sa satpratipakṣaḥ/ sa satpratipakṣa ityatra tatpadena yatsaṃbandhītyatra yatpadena gṛhīto heturgrāhya iti/ bhāskārodayāyāṃ tu - 'yatpadena prakṛtābhipretapakṣaparigrahaḥ/ pakṣetyatra tadityādiḥ/ tathā ca yatpakṣakaṃ yatsādhyaṃ tadabhāvavyāpyahetvantarasya jñānaṃ tatpakṣe sa ityanvayaḥ' iti vyākhyānaṃ dṛśyate (pṛ. 116)/ atrānanvayādikaṃ viduṣāṃ spaṣṭam/ [ 4 ] prāmāṇyavādeprakāśikāyāṃ - 'bhaṭṭamate tu jñānasyātīndriyatayā jñātatāliṅgakānumitereva prāthamikajñānagraharūpatayā tayā prāmāṇyaṃ gṛhyate' iti paṅktirdṛśyate (pṛ. 239)/ atra jñānasya grahaḥ jñānagrahaḥ prāthamikaścāsau jñānagrahaśceti karmadhārayaḥ/ tena prāthamikatvaṃ jñānagrahaviśeṣaṇam/ jñānagrahe prāthamikatvaviśeṣaṇāt naiyāyikasaṃmatapravṛttyādiliṅgakānumityātmakaḥ dvitīyo jñānagrahaḥ vyavacchidyata iti prakāśikāśayaḥ/ bhāskārodayāyāṃ tu etattattvājñānāt 'prathame bhavaṃ prāthamikaṃ tacca jñānaṃ vyavasāyātmakaṃ, tasya graharūpatayā tadgrāhakānumityātmakajñānasvarūpatayeti yāvat' iti yatkimapi vyākhyātam (pṛ. 137)/ [ 5 ] tathātatraiva - 'anumānaprayogastu idaṃ jñānamapramā visaṃvādipravṛttijanakatvāt yannaivaṃ tannaivam' iti dṛśyate (pṛ.288)/ atra visaṃvādipravṛttītyatra visaṃvādinī yā pravṛttiḥ tajjanakatvādityarthaḥ/ visaṃvādinītyasya viphaletyarthaḥ/bhāskārodayāyāṃ tu 'viparītajñāna vatpravṛttijanakatvādityarthaḥ' ityuktam/ anena visaṃvādinaḥ pravṛttiriti vigraho 'bhipretaḥ/ atrānaucityaṃ spaṣṭameva/ udāharaṇārthaṃ kānicit sthalāni pradarśitāni/ etādṛśasthaleṣubālapriyāyāṃ prāmāṇikarītyā vyākhyānaṃ kṛtam/ athaitanmudraṇasamāptisamaye tiruppukkulisvāmīti vikhyātaiḥ sārdhaśatasaṃvatsarebhyaḥ pūrvaṃ kāñcīmadhyuṣitavadbhiḥ catustantraniṣṇātaiviracitānekanyāyagranthakroḍapatraiḥ śrīkṛṣṇatātācāryaiḥ kṛtāyāḥ prasāraṇāḥ khyāyāḥ prakāśikāvyākhyāyāḥ ekā tālapatramayī granthalipimātṛkā saṃprati kāñcīmadhivasatāṃ villiyaṃpākkaṃ śrīsampatkumāratātācāryāṇāṃ sakāśāt labdhā/ vyākhyeyaṃ śrīkṛṣṇatātācāryaiṃḥ mātṛkārūpeṇa vilikhiteti tālapatrāgranthapuṣpikātaḥ avagamyate/ api cātratyapramā tvānugamaḥ tathaivanyāyasiddhāñjanavyākhyāyāṃ ratnapeṭikāyāṃdṛśyata/ kiṃ ca tadīyagranthāntaraśailīmanukarotīyaṃ prasāraṇā/ ato vyākhyeyaṃ śrīkṛṣṇatātācāryaiḥ kṛtetyatra na ko 'pi saṃdehaḥ/ asyāṃ prasāraṇāyāṃ prāyaḥ sarveṣāṃ lakṣaṇānāmanugamāḥ vartante/ tasmādiyaṃ vyākhyā anugamamārgajijñāsūnāṃ mahate upakārāya kalpeteti matvā asyā api prakāśanaṃ yuktarūpaṃ manvānena mayā anubandharūpeṇa vyākhyeyaṃ mudrāpitā/ yadi pūrvameveyaṃ samupalabdhā abhaviṣyat tadā iyamapi tattatsthalasyādhasyāt bālapriyayā sākaṃ mudrāpitā abhaviṣyat/ athāpi anubandharūpeṇa vā mudraṇārthamiyaṃ labdheti alabhyalābheneva saṃtuṣyatyantaraṅgam/ granthasyāsya tarkasaṃṅgraha-dīpikā-prakāśikā-bālapriyā-prasāraṇā-guñjarūpasya prakāśanam - 'siddhyanti karmasu mahatsvapi yanniyojyāḥ sambhāvanā guṇamavehi tamīśvaraṇām/' iti nītyā - bālyāt prabhṛti niravagrahānugrahagarbheṇa kaṭākṣaviśeṣeṇa māmujjīvayatāṃ vedādiśāstrasaṃrakṣaṇārthaṃ kṛtāvatārāṇāṃ ājanmaśuddhānāṃ maharṣipravarāṇāṃ ācāryatallajānāṃ bhaktajanabṛndaiḥ sevyamānānāṃ śrīkāñcīkāmakoṭipīṭhādhīśvarāṇāṃ śrīmaccandraśekharendrasarasvatīśrīcaraṇānāṃ madguruvaryāṇāṃ karuṇāvilāsavijṛmbhitam/ mama mātulapādānāṃ śrīkāñcī-ācāryacaraṇapādapadmabhaktāgragaṇyānāṃ dharmarakṣaṇadhurandharāṇāṃ satkarmaniratānāṃ śamadamādyātmaguṇasaṃpannānāṃ samadhigatanyāyādiśāstrasārāṇāṃ śrīvāñchināthāryavaryāṇāṃ ṣaṣṭyabdapūrtimahotsavasmārakacihnatayā granthamenaṃ śrīdakṣiṇāmūrtivyāsaśaṅkaraśabditaṃ satyajñānapadoditaṃ ca yajjyotiḥ tatsvarūpāṇāṃ śrīkāmakoṣṭhavarapīṭhajuṣāṃ gurūṇāṃ caraṇanalinayoḥ praṇāmaśatāni vidhāya nyāyavedāntādiśāstreṣu vyutpattyatiśayaṃ prārthayamānaḥ sabhaktiśraddhaṃ samarpayāmi/ samucitasaralavyākhyānaviraheṇa tarkaśāstrādhyayanāt bibhyatāṃ bālatārkikāṇāṃ grantho 'yaṃ mahāntamupakāramādhāsyati/ satsvapi bahuṣu kāryeṣu matprārthanāmaṅgīkṛtya mahopakārakarīṃ bālapriyāṃ nirmāya mādṛśān bālatārkiṅkān anugṛhītavadbhyaḥ mama tarkaśāstragurubhyaḥ nyāyamīmāṃsā - vyākaraṇa - vedāntaśiromaṇibhyaḥ viracitānekagranthebhyaḥ śrīkāñcīkāmakoṭipīṭhā dhīśvarāṇāṃ paramānugrahapātrabhūtebhyaḥ tirupatisthakendrīyasaṃskṛtavidyāpīṭhe prādhyāpakapadamalaṅkurvadbhyaḥ vidvadvarebhyaḥ śrī. en. es. rāmānujatātācāryebhyaḥ parāṃ kṛtajñatāṃ prakaṭayāmi/ asya granthasya āmukhalekhanena mām anugṛhītavatāṃ prācyapratīcyavidyāviśāradānāṃ vikhyātaviduṣāṃ madrapurīviśvavidyālaye saṃskṛtavibhāgasya prādhyāpakānāmadhyakṣāṇāṃ ca ḍā0 ke. kuñjuṇṇirājāmahodayānāṃ hārdaṃ kārtajñyamāviṣkaromi/ prasāraṇākhyavyākhyāyāḥ tālakośarūpāṃ pratiṃ dattvā upakṛtavadbhyaḥ kāñcīpuranivāsibhyaḥ, vidvadbhyaḥ śrīvilliyampākkaṃ sampatkumāratātācāryebhyaḥ, tasyā eva kākadamayapratitaḥ chāyācitrarūpāṃ pratiṃ sampādyadattvā upakṛtavadbhya aḍayārkośālayādhikāribhyaśca hārdikīṃ kṛtajñatāṃ prakāśayāmi/ etadgranthasya mudraṇopayogitayā suspaṣṭarītyā devanāgaralipyā mātṛkāṃ vilikhitavadbhyaḥ nyāyaśiromaṇibhyaḥ ḍā0 ī. govindan mahāśayebhyaḥ kṛtajñatāṃ nivedayāmi/ samīcīnapakkikayā nirdiṣṭasamaye mudraṇaṃ kṛtavate iḷaṅgo mudraṇālayādhikāriṇo em. es. maṇiyavan mahāśayāya maṅgalāśāsanapūrvakaṃ kṛtajñatā nivedyate/ api ca upoddhāte dīpikādiṣu vivecitaviṣayāṇāṃ madhyemukhyatamatayā pratibhātān pañcadaśaviṣayān adhikṛtya prācīnanavīnanyāyavaiśeṣikagranthādiparāmarśapūrvakaṃ vivecanaṃ akaravam/ anusandhānamārgānusāreṇa likhito 'yamupoddhātaḥ anusandhānakutūhalināmupakārāya kalpate/ anavadhānataḥ mudraṇādau jātāḥ aśuddhayaḥ vidvadbhiḥ kṣantavyāḥ śodhanīyāśceti prārthaye/ iti śrīkāmakoṣṭhavarapīṭhajuṣāṃ gurūṇāṃ vaiśākhaśuddhapūrṇimā pādāravindamakarandarasaikajīvī (21-5-1980)en. vīlināthaḥ //// śrīḥ/ [ 1 ] maṅgalavādaḥ iha khalu prāyaḥ sarve 'pi ganthakārāḥ granthārambhasamaye maṅgalamācarantīti sarvasaṃpratipannam/ tatra maṅgalācaraṇe kiṃ pramāṇam? kiṃ vā prayojanamiti maṅgalavāde nirūpyate/ nyāyabhāṣyakāraḥ maṅgalācaraṇamadhikṛtya na kimapyavādīt/ nyāyavārtikakāro 'pi maṅgalācaraṇaṃ vinaiva prabandhamārebhe/ ṭīkākārastu vācaspatimiśraḥ maṅgalācaraṇapūrvakameva ṭīkāmārabhata/ tatra paramaśiṣṭo 'pi vārtikakāraḥ kuto vā granthārambhe maṅgalaṃ nācacāretyāśaṅkya iṣṭadevatānamaskārarūpaṃ maṅgalaṃ kṛtavāneva/ athāpi granthe tanna nyaveśayat/ na hi maṅgalakaraṃ yadyatkriyate tatsarvaṃ granthe niveśanīyamiti nirbandho 'stīti samādhānaṃ provāca ṭīkākāraḥ/ tatsandarbhe --- 'avigītaśiṣṭācāraparamparāprāpto vārtikakāreṇa paramaśiṣṭena kṛto 'pīṣṭadevatānamaskāro na śāstre niveśetiḥ'1 iti vadan maṅgalācaraṇe śiṣṭācāraḥ pramāṇamiti sūcayati/ tātparyaṭīkāpariśuddhau udayanācāryāḥ- kāryārambhe prārabdhasyāntarāyaviraheṇa parisamāptiṃ kāmayamānāḥ abhīṣṭadevatānamaskārapūrvakaṃ prekṣāvantaḥ pravartante/ paraṃ tu dṛśyate tatra tatra bahuśo vyabhicāraḥ, kṛtanamaskārasyāpi samīhitāsiddheḥ, akṛtanamaskārasyāpi samīhitasiddheśca/ na cātra 'vṛṣṭikāmaḥ kārīrīṃ nirvapet' itivat 'prārabdhaparisamāptikāmo devatāṃ namaskuryāt' iti śrutirasti yena vyabhicāre 'pi karmakartṛsādhanavaiguṇyaṃ kalpayāmaḥ/ tasmāt 'arthakāma iha vaṭe prativasantaṃ vakṣaṃ pūjayet' itivat aprāmāṇikaprasiddhivijṛmbhitametanmaṅgalācaraṇamityabhisandhāya kimu vārtikakṛtā maṅgalaṃ na kṛtam? ityākāṅkṣāsamādhānārthaṃḥ pūrvoktaṭīkāgantha ityavatārikāṃ kṛtvā, pratyakṣamiva avigītaśiṣṭācāro 'pi śrutisadbhāve pramāṇameva, nirmūlasya śiṣṭācārasyāsaṃbhavāt/ tathā ca kvacinmaṅgale samāptyabhāvaḥ karmakartṛsādhanavaiguṇyaprayuktaḥ/ iha janmani asatyapi maṅgale samāptistu janmāntarīyamaṅgalādhīneti samavarṇayan/ etena śiṣṭācārānumitā śrutiḥ granthārambhe maṅgalakartavyatāyāṃ pramāṇamiti udayanācāryāśayo 'vagamyate, maṅgalaṃ samāptiphalakamiti ca/ tatna bhūṣaṇakārāśayaḥ nyāyabhūṣaṇakārāḥ - praṇāmakṛtena hi maṅlenaṃ adharmapratibandhakena adharmaṃmūlā vighnavināyakāḥ protsāryante/ tataḥ śāstraparisamāptirityarthavān praṇāmaḥ/ yatra tu na samāptistatra praṇāmasyāsamyakatvamanumeyaṃ karturadharmabāhulyaṃ vā/ yatrāpyantareṇa praṇāmaṃ śāstraparisamāptirdṛśyate, tatrāpi mānasaḥ kāyiko vā praṇāmo 'numeyaḥ, sādhanāntarasādhyo vā dharmaḥ/ vācikapraṇāme tvanyeṣāmapyupadeśasiddhiriti viśeṣaḥ/ yasya tu vighnaheturadharma eva nāsti, tenāpi tadāśaṅkyā kartavya eva praṇāmaḥ/ śatrvādyāśaṅkyā astrādisaṃgrahavaditi nirūpayantaḥ maṅgalasyāvaśyakartavyatāṃ bodhayanti/ maṅgalakartavyatāyāṃ pramāṇaṃ tu te na pratyapādayan/ maṅgalasya samāptiphalakatvameva bhāsarvañjñābhimatam/ vaiśeṣikadarśanarītiḥ vaiśeṣikadarśane 'athāto dharmaṃ vyākhyāsyāmaḥ' iti prathamasūtre ādau athaśabdaṃ prayuñjānaḥ kaṇādo maṅgalamācarati smeti upaskārakāro vyācaṣṭe/ bhāṣyakāraḥ praśastapādācāryaḥ 'praṇamya hetumīśvaram' itīśvarapraṇāmātmakaṃ maṅgalamanvatiṣṭhat/ tatra kiraṇāvalyām1 - kṛtamaṅgalena cārabdhaṃ karma parisamāpyate pracīyate ca/ (pracayo nāma prāripsitasya granthasya gurūṇā śiṣyāya dānasyāvicchedaḥ/) na cānvayavyatirekābhyāṃ vyabhicārāt maṅgalasya nirvighnaparisamāptihetutvaṃ na bhavatīti vācyam/ āgamamūlakasya kāryakāraṇabhāvasyābādhyatvāt/ satyapi maṅgale samāptyabhāvastu karmakartṛsādhanavaiguṇyāditi pratyapādi/ nyāyakandalīkāro 'pi 'praṇamya hetumīśvaram' iti ślokaṃ vyācakṣāṇa āha2 - karmārambhe hi devatā guruśca namaskriyate iti śiṣṭācāro 'yam/ phalaṃ ca namaskārasya vighnadhvaṃsaḥ/ nanu kiṃ namaskārādeva vighnopaśamaḥ utānyasmādapi/ na tāvannamaskārādevetyasti niyamaḥ/ asatyapi namaskāre nyāyamīmāṃsābhāṣyayoḥ parisamāptatvāt/ yadā cānyasmādapi tadā niyamena maṅgalācaraṇam vyartham/ atrocyate/ namaskārādeva vighnopaśamo bhavati, śiṣṭaiḥ niyamena granthārambhe tadanuṣṭhānāt/ na ca nyāyamīmāṃsābhāṣyakārābhyāṃ na kṛto namaskāraḥ/ kiṃ tu kṛto 'pi granthe na nyabandhi/ kathamidaṃ jñāyata iti cet - kartuḥ śiṣṭatayaiva/ mleccho 'pi tāvat gurvārambhe karmaṇi na pravartate yāvadiṣṭān na namasyati/ tathā ca paramāstikau vātsyāyanaśabarasvāminau maṅgalaṃ nānvatiṣṭhatāmityetadasaṃbhāvitam maṅgalācāre smṛtisaṃmatiḥ maṅgalācāre smṛtirapi pramāṇam/ tathā hi manuḥ3--- "maṅgalācārayuktaḥ syāt prayatātmā jitendriya/ japecca juhuyāccaiva nityamagnimatandritaḥ// maṅgalācārayuktānāṃ nityaṃ ca prayatātmanām/ japatāṃ juhvatāṃ caiva vinipāto na vidyate //" iti/ vinipāta ityasya vighna ityarthaḥ/ atra dvitīyaślokaḥ maṇikāraiḥ maṅgalavādānte pramāṇatayā udāhṛtaḥ/ tatra itihāsasaṃmatiḥ itihāsaśreṣṭhe mahābhārate1 vyāsasaṃhitāṃ śrotumicchadbhiḥ maharṣibhiḥ prārthitaḥ sautiḥ paurāṇikaḥ kathārambhāt prāk--- "ādyaṃ puruṣamīśānaṃ puruhūtaṃ puruṣṭutam/ ṛtamekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam// asacca sadasaccaiva yadviśvaṃ sadasatparam/ parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ paramavyayam// maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyamanaghaṃ śucim/ namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim// maharṣeḥ pūjitasyeha sarvalokairmahātmanaḥ/ pravakṣyāmi mataṃ puṇyaṃ vyāsasyādbhutakarmaṇaḥ//" itīṣṭadevatānamaskārapūrvakaṃ kathāmārabhamāṇaḥ granthārambhe maṅgalācaraṇasyāvaśyakartavyatāṃ nivedayati/ evaṃ viṣṇupurāṇe 'pi parāśara2ḥ--- "viṣṇuṃ grasiṣṇuṃ viśvasya sthitau sarge tathā prabhum/ praṇamya jagatāmīśamajamakṣayamavyayam// kathayāmi yathāpūrvam.......' iti viṣṇunamaskārapūrvakaṃ granthamārabhate sma/ maṇikṛnmatam maṇikārāḥ ādau saṃpradāyamatamanusṛtya vistareṇa maṅgalasya samāptiphalakatvaṃ sādhayāmāsuḥ/ śiṣṭācārānumitaśrutireva maṅgalakartavyatāyāṃ pramāṇamityapi nyarūpayan/ tato maṅgalasya vighnadhvaṃsaḥ phalamiti svasiddhāntaṃ vistareṇa samavarṇayan/ annambhaṭṭasyāśayaḥ dīpikākārā annambhaṭṭāḥ śiṣṭācāreṇānumitā 'samāptikāmo maṅgalamācaret' iti śrutiḥ granthārambhe maṅgalakartavyatāyāṃ pramāṇam/ maṅgalasya samāptiḥ phalam/ vighnadhvaṃso dvāram/ vighnasamasaṃkhyākasya maṅgalasya kāraṇatvāt nānvayavyabhicāraḥ/ janmāntarīyamaṅgalamādāya na vyatirekavyabhicāra iti nirūpayanti/ prakāśikāyām maṅgalasya vighnadhvaṃsaḥ phalamiti maṇikṛnmatamapi saṃgṛhītam/ na kevalaṃ śrutiḥ maṅgalakartavyatāyāṃ pramāṇam, api tu 'maṅgalaṃ kartavyaṃ samāptiphalakatvāt' ityanumānamapi tatra pramāṇamiti pratipādayāmbabhūvuḥ prakāśikākṛtaḥ/ [ 2 ] tamovādaḥ navaiva dravyāṇīti dravyavibhajanamasaṃgatam/ pṛthivyādinavadravyavyatiriktasya tamonāmakasya dravyasya sadbhāvāditi mīmāṃsakamatarītyā ākṣipya tamasaḥ tejo 'bhāve 'ntarbhāvāt na tadatiriktaṃ dravyamiti dravyamiti dīpikāyāṃ nyarūpyata/ tatra mīmāṃsakānāmayamāśayaḥ- tamaso dravyatvaṃ tāvadavaśyamaṅgīkaraṇīyam/ 'nīlaṃ tamaḥ' iti pratītyā rūpavattvasya 'calati tamaḥ' iti pratītyā kriyāvattvasya cāvagamena rūpavattvakriyāvattvābhyāṃ dravyatvavyāpyābhyāṃ dravyatvasiddheḥ/ tathā ca tamo dravyaṃ nīlādiprakārakābādhitapratītiviṣayatvāt ghaṭavat ityanumānaṃ tamaso dravyatve pramāṇam/ na ca yatra yatrālokābhāvaḥ tatra cākṣuṣapramāviṣayatvābhāvaḥ iti vā yatra yatrālokābhāvavadviṣayakajñānatvaṃ tatra cākṣuṣapramātvābhāva iti vā vyāptisattvāt 'nīlaṃ tamaḥ' iti pratyayasya pramātvāsaṃbhavāt uktahetuḥ svarūpāsiddha iti vācyam/ ālokādyātmake tejasi saṃyogasaṃbandhāvacchinnālokābhāvasattvena tatra cākṣaṣupramāviṣayatvasyaiva sattvena vyabhicārāt uktavyāpterasaṃbhavāt/ na ca tejobhinnatvaṃ niveśya vyāptirvaktavyā/ tathā ca yatra yatra tejobhinnatve sati ālokābhāvaḥ tatra tatra cākṣuṣapramāviṣayatvābhāva iti vyāpterna vyabhicāra iti vācyam/ tathāpi tamastvena bhavadabhimate ālokābhāve ālokasaṃyogarūpakāraṇābhāve 'pi cākṣuṣapramāviṣayatvasyaiva sattvena vyabhicārasya durvāratvāt/ evaṃ ālokābhāvaḥ tamaḥ, rūpapratītyabhāvaḥ tamaḥ, viyadvyāptaṃ pārthivaparamāṇugatanailyameva tama iti pakṣāḥ na saṃgacchante/ vidhirūpeṇa nañullekharahitatayā pratīyamānasya tamasaḥ abhāvarūpatvāsaṃbhavāt/ nailyāśrayatayā pratīyamānasya tamasaḥ nailyarūpatvāsaṃbhavācca/ na ca vidhirūpeṇa pratīyamānatvasya bhāvatvasādhakatve pralayavināśādipadollikhitapratītiviṣayasya pradhvaṃsasyābhāvatvānupapattiriti vācyam/ nailyacalanādiguṇakriyāśrayasya itaraviviktasya vastunaḥ sphuṭopalambhavat bhūtale ghaṭapralaya ityādau viviktatayā bhāvarūpavastvantarānupalambhāt pralayasyābhāvarūpatvāt/ api ca ghaṭasya pralayaḥ ghaṭasya vināśa ityevaṃ sapratiyogikatayā upalambhāt pralayasyābhāvarūpatvam/ tamasastu niṣpratiyogikatayā upalambhāt nābhāvarūpatvam/ na codbhūtayapavatpārthivasyodbhūtasparśavattvaniyamāt tamasaḥ pārthivatve tatra sparśopalambhaprasaṅgaṃ iti vācyam/ indranīlamaṇyālokādīnāṃ nīlarūpavattayā pārthivatvāvaśyaṃbhāvāt tatra vyabhicāreṇa uktaniyamāsaṃbhavāt/ nanu 'tamo na dravyam, ālokābhāvavatve sati cākṣuṣapratyakṣaviṣayatvāt ālokābhāvavat' ityanumānena tamaso dravyatvābhāvasiddheḥ kathaṃ tasya dravyatvam/ ghaṭādau vyabhicāravāraṇāya ālokābhāvavattve satīti viśeṣaṇamiti cet - kimidamanumānaṃ prābhākaraiḥ prayujyate, uta naitāyikaiḥ, āhosvit rūpamātraṃ tama iti vādibhiḥ/ nādyaḥ, tanmate atiriktābhāvānaṅgīkāreṇa ālokābhāvarūpadṛṣṭāntasya tadghaṭitahetoścāsiddheḥ/ na dvitīyaḥ, naiyāyikamate ālokābhāvasyaiva tamastvāt pakṣadṛṣṭāntabhedābhāvāt/ tathā ca ālokābhāva eva dravyabhedasādhanamiti paryavasānāt siddhasādhanaṃ doṣaḥ iti/ na tṛtīyaḥ/ divābhītādidṛśyamānairdravyairvyabhicārāt/ mānuṣacākṣuṣaviṣayatvādityuktāvapi yogidṛśyamānairdravyairvyabhicārāt/ tathā ca tamaso dravyatve siddhe gandhaśūnyatvāt pṛthivītvābhāve nīlarūpavattvāt jalāditvābhāve ca siddhe atiriktadravyatvaṃ sidhyatīti/ naiyāyikamatam prauḍhaṃ prakāśakaṃ ca yattejaḥ tatsāmānyābhāvastama ityetāvataivopapattau atiriktadravyatvakalpane pramāṇābhāvaḥ/ tamo na dravyaṃ ālokāsahakṛtacakṣurgrāhyatvāt ālokābhāvavat ityanumānaṃ tamaso dravyatvābhāve pramāṇam/ tejassāmānyābhāvarūpaṃ tamaḥ pakṣa., tejoviśeṣābhāvo dṛṣṭānta iti pakṣadṛṣṭāntabhedābhāva iti dūṣaṇasya nāvakāśaḥ/ atha vā tamaśśabdavācyaṃ pakṣaḥ ālokābhāvo dṛṣṭānta iti na doṣaḥ/ 'nīlaṃ tamaḥ' 'calati tamaḥ' iti pratītyorbhramatvāt na tābhyāṃ rūpavattvaṃ kriyāvattvaṃ vā tamasaḥ sidhyatīti naiyāyikamatam/ atrāhuḥ - rūpādimattāpratīterbhramatvaṃ na vaktuṃ śakyam/ 'nīlaṃ tamaḥ' 'calati tamaḥ' iti pratītyanantaraṃ 'nedaṃ tamo nīlam' 'nedaṃ tamaścalati' iti bādhakapratītyanudayena tasyāḥ bhramatvāyogāt/ kiṃ ca tamasastejobhāvarūpatve kiñjinniṣṭhanīlarūpāropeṇa nīlaṃ tama iti pratītirūpapādanīyā/ tathā sati kiñcinniṣṭhapītarūpāropeṇa kadācit pītaṃ tama iti pratītirapi syāt/ maṇimayameruśikharādirūpādyāropeṇa nīlaṃ nabhaḥ pītaṃ nabhaḥ ityādipratītivat/ tasmādanyadīyanīlarūpādarāropāsambhavena rūpavattāpratīterbhramatvāyogena pramātvasyaivāvaśyakatayā nīlarūpavattvādinā tamaso 'tiriktadravyatvaṃ siddhameva/ nanu niruktayuktibhistamaso 'tiriktarūpavaddravyatvāṅgīkāre ālo kasahakṛtacakṣurgrāhyatvaṃ syāt/ dravyavṛttilaukikaviṣayatāsaṃbandhena cākṣuṣatvāvacchinnaṃ prati ālokasahakṛtacakṣuṣaḥ kāraṇatvāvaśyaṃbhāvāt tamoviṣayakacākṣuṣasya ālokavirahe 'pi jāyamānatvānna tamaso 'tiriktadravyatvasiddhiḥ/ na ca tamobhinnadravyacākṣuṣatvāvacchinnaṃ pratyevālokasya kāraṇatvāṅgīkārāt nānupapattiriti vācyam/ kāryatāvacchedake tamobhinnatvaniveśena gauravāpatteriti cet - na/ bhavanmate 'pi tejoviṣayaka pratyakṣe tejo 'ntarasaṃnikarṣānapekṣaṇena ālokasahakṛtacakṣuṣaḥ kāraṇatve alokātmakadravyacākṣuṣānupapattyā tejobhinnadravyacākṣuṣatvāvacchinnaṃ pratyeva ālokasahakṛtacakṣuṣaḥ kāraṇatvaṃ vācyam/ tathā ca tejoviṣayakacākṣuṣaṃ prati ālokasahakṛtacakṣuṣaḥ kāraṇatvābhāvena andhakāre sūvarṇātmakatejaścākṣuṣāpattyā tadvāraṇāya suvarṇabhinnaṃ yattejaḥ tadbhinnadravyacākṣuṣaṃ prati ālokasahakṛtacakṣuṣaḥ kāraṇatvaṃ vācyamiti kāryatāvacchedakagauravasya duṣpariharatvāt/ ataḥ tamobhinnaṃ suvarṇabhinnatejobhinnaṃ ca yaddravyaṃ tadviṣayakacākṣuṣaṃ pratyeva ālokasahakṛtacakṣurgrāhyatvābhāve 'pi kṣativirahāt tamaso 'tiriktadravyatvasiddhirniṣpratyūhaiveti/ [ 3 ] suvarṇavicāraḥ tatra prācīnamatam nyāyasūtratadbhāṣyavaiśeṣikasūtreṣu suvarṇasya taijasatvaprastāvo na dṛśyate/ paraṃ tu 'trapusīsaloharajatasuvarṇānāmagnisaṃyogāddravatvamadbhiḥ sāmānyam' (vai. sū. 2-1-7) iti sūtraṃ suvarṇasya naimittikadravatvaṃ bodhayati/ tatra sūtre 'taijasānām' iti padamadhikamāsīditi jñāyate/ yato vedāntadeśikaiḥ sarvārthaṃsiddhau1 -- 'trapusīsalohasuvarṇānāṃ taijasānāmagnisaṃyogāt dravatvamadbhiḥ sāmānyam' iti vaiśeṣikasūtramuddhṛtamasti/ tena ca suvarṇasya taijasatvaṃ kaṇādasyāpi saṃmatamiti jñāyate/ praśastapādabhāṣye1 tejonirūpaṇaprakaraṇe viṣayarūpaṃ tejaḥ bhaumadivyodaryākarajabhedāt caturdhā vibhajya 'ākarajaṃ suvarṇādi' ityetāvanmātramuktam/ tatra kandalīkāraḥ2 -- 'ākaraḥ sthānaviśeṣaḥ/ tasmin suvarṇarajatādi taijasaṃ dravyaṃ jāyate/ suvarṇādīnāṃ taijasatve tāvadāgamaḥ pramāṇam/ nyāyaścābhihitaḥ/ bhogināmadṛṣṭavaśena bhūyasāṃ pārthivāvayavānāmupaṣṭambhāt anudbhūtarūpasparśaṃ piṇḍībhāvayogyaṃ suvarṇādikamārabhyate/ tatra pārthivadravyasamavetā rasādaya upalabhyante' ityāha/ atra āgamapadena 'agnerapatyaṃ prathamaṃ hiraṇyam' iti śrutivākyaṃ vivakṣitam/ 'kṣititejasornaimittikadravatvayogaḥ'3 iti bhāṣyavyākhyāvasare kandalyāṃ suvarṇasya taijasatvasādhako nyāyo 'bhihitaḥ/ sa ca - sūvarṇe dravatvaṃ nāsti/ gurutvamiva pṛthivyāmeva vidyamānaṃ dravatvaṃ dahyamāneṣu suvarṇeṣu saṃyuktasamavāyāt pratīyata iti cet - na/ pārthivadravatvasyātyantāgnisaṃyogena bhasmībhāvadarśanāt suvarṇadravatvasya cātyantāgnisaṃyoge 'pi bhasmībhāvavirahāt suvarṇaṃ na pārthivam iti/ kiraṇāvalyāmapi4 -- 'suvarṇādikaṃ na pārthivam atyanatānalasaṃyoge 'pyaparāvartamānarūpavattvāt jalavat' ityanumānena suvarṇasya pṛthivībhinnatvaṃ prasādhya sāṃsiddhikadravatvaśaityayorabhāvāt snehāvinābhūtadravyāntarasaṃgrahānupalambhācca jalabhinnatvaṃ saṃsādhya, rūpavattvāt vāyuprabhṛtyanyatvaṃ sādhayitvā pariśeṣāt taijasatvaṃ prasādhitam/ maṇikārāśayaḥ maṇikārā api kandalīkiraṇāvalyādṛtaṃ panthānamevānusṛtyānumānena suvarṇasya taijasatvaṃ sādhitavantaḥ/ tatrānuktāni anyānyapi kānicidanumānāni maṇau pradarśitānīti viśeṣaḥ/ tāni yathā --- ( 1 ) atyantāgnisaṃyogi pītarūpavaddravyaṃ vijātīyarūpapratibandhakadravardravyasaṃyuktam, naktandivamagnisaṃyoge 'pi pītarūpātiriktarūpānāśrayatvāt, tāvatparyantamagnisaṃyuktajalamadhyasthapītaṭavat/ ( 2 ) atyantāgnisaṃyogenānucchidyamānadravatvādhikaraṇaṃ taijasam jalapṛthivībhyāmanyatve sati rūpavattvāt vahnivat/ ( 3 ) pītaṃ dravatvādhikaraṇaṃ dravatvocchedapratibandhakadravadravyasaṃyuktam atyantāgnisaṃyoge 'pyanucchidyamānadravatvādhārapārthivatvāt kvathyamānajalamadhyasthitaghṛtavat/ ( 4 ) vivādādhyāsitaṃ dravatvādhikaraṇaṃ taijasaṃ asati dravadravyasaṃyoge atyantāgnisaṃyoge 'pyanucchidyamānadravatvādhāratvāt yannaivaṃ tannaivaṃ yathā jalaṃ ghṛtaṃ vā/ ( 5 ) tejastvaṃ nādravarūpavanmātravṛtti rūpavadvṛttidravyatvasākṣādvyāpyajātitvāt pṛthivītvavat/ yadvā tejastvaṃ drutavṛtti rūpavadvṛttidravyatvasākṣādvyāpyajātitvāt jalatvavat/ ( 6 ) suvarṇārambhakāḥ paramāṇavaḥ na pārthivāḥ atyantāgnisaṃyogenānucchidyamānadravatvādhikaraṇatvāt jalaparamāṇuvat/ taijasā vā tata eva, yannaivaṃ tannaivaṃ yathā ghṛtaparamāṇuḥ/ ( 7 ) pārthivārabdhaṃ taijasārabdhaṃ vā suvarṇamapārthivaṃ taijasaṃ vā atyantāgnisaṃyoge 'pyanucchidyamānadravatvādhikaraṇaparamāṇvārabdhatvāt iti vā/ dīpikāyāmapyannambhaṭṭaḥ imāmeva rītimavalambya suvarṇasya taijasatvaṃ sādhayati/ ekadeśimatena suvarṇasya pārthivatvam muktāvalīvyākhyāne dinakarīye1 --- 'navīnāstu' ityādinā suvarṇasya pārthivatvasādhakaṃ matāntaramupanyastam/ teṣāmāśayastu 'pītaṃ suvarṇaṃ drutam' iti pratītyā pītarūpavati suvarṇe ata eva pārthive dravatvavattvamavagamyate/ tathā pratīyamānasya pārthivadravatvasya atitāpe 'pyanucchedāt tatra vyabhicāro durvāraḥ/ na ca tādṛśapratītirbhramarūpeti vācyam/ bādhakābhāvāt/ na ca tasya pārthivatve agnisaṃyogāttadīyarūpanāśaḥ kuto na bhavatīti vācyam/ anubhavabalena rūpanāśaṃ prati tādātmyena suvarṇasya pratibandhakatvāṅgīkārāditi/ atredaṃ vicāraṇīyam --- pratibandhakābhāvaviśiṣṭaḥ atyantāgnisaṃyogaḥ pārthivadravatvanāśaṃ prati heturiti kāryakāraṇabhāvaḥ āvaśyakaḥ/ tatra suvarṇasthapārthivabhāgamatadravatvanāśarūpakāryasya abhāvaḥ pratibandhakābhāvaviśiṣṭātyantāgnisaṃyogarūpakāraṇābhāvaprayuktaḥ iti nirvivādam/ tatra tādṛśaviśiṣṭābhāvarūpaḥ kāraṇābhāvaḥ na viśeṣyābhāvāt, atyantāgnisaṃyogarūpasya viśeṣyasya yatra sattvāt/ kiṃ tu pratibandhakābhāvarūpasya viśeṣaṇasyā bhāvādeva vaktavya iti pratibandhaka kiñcit dravadravyāntaraṃ tatrāstīti vaktavyam/ tasyāpi pṛthivītve taddravatvanāśapratibandhakaṃ dravyāntaraṃ tasyāpi tathetyanavasthā syāt/ ataḥ pratibandhakāntaraṃ vinā avinaśyaddravatvādeva tanna pṛthivī iti/ dīpikākārāḥ pārthivabhāgasyāpi dravatvaṃ tejobhāgasyāpi dravatvamaṅgīkurvanti/ 'pītadravyadravatvanāśa' 'dravadravyāntara' iti padayoḥ svārasyāt/ muktāvalyāṃ tu 'jalamadhyasthamaṣīkṣodavattasyādrutatvāt' iti granthena pārthivabhāgasya dravatvābhāva eva pratipāditaḥ/ ata eva tadanusāreṇa suvarṇasya taijasatvasādhakamanumānāntaraṃ muktāvalyāmupanyastamiti bālapriyākārāḥ vistareṇa nirūpayanti/ [ 4 ] vāyupratyakṣavicāraḥ dīpikākārāḥ sparśānumeyo vāyurityādinā sparśaliṅgakānumānavedyatvaṃ vāyoḥ prasādhya rūparahitatvāt vāyuḥ na pratyakṣavedya iti nyarūpayan/ etattattvamadhunā parīkṣyate/ bahidindriyajanyadravyapratyakṣasāmānyaṃ prati udbhūtarūpaṃ kāraṇam/ tathā ca vāyorudbhūtarūpavirahāt na pratyakṣagocaratvam, kiṃ tvanumānaikavedyatā/ tathā ca vaiśeṣikaṃ sūtram --- 'sparśaśca vāyoḥ' [vai. sū. 2-1-9] iti/ caśabdena śabdadhṛtikampā gṛhyanta/ ataḥ sparśādibhirvāyuranumeyaḥ, na tu pratyakṣa iti sūtrārthaḥ/ tathā ca praśastapādabhāṣyam1 --- 'viṣayastūpalabhyamānasparśādhiṣṭhānabhūtaḥ sparśaṃśabdadhṛtikampaliṅgaḥ' iti/ tatra kandalīkāraḥ2 --- na tāvadvāyorastitve pratyakṣaṃ pramāṇam, sparśādanyasya tvacā agrahaṇāt/ na ca vāyurvātīti jñānāt vāyuḥ pratyakṣa iti vācyam/ tasya jñānasya sparśaliṅgakānumitirūpatvāt/ yatra yatra spārśanapratyakṣaviṣayatvaṃ tatra tatra cākṣuṣapratyakṣaviṣayatvamiti vyāpteḥ ghaṭādau darśanāt rūpābhāvena vāyau cākṣaṣatvarūpasya vyāpakasya nivṛttau tadvyāpyaṃ spārśanatvamapi nivartate/ ato vāyurna pratyakṣaviṣayaḥ, api tvanumeya iti nyarūpayat/ maṇikāramatam dravyaviṣayakaspārśanaṃ prati nodbhūtasparśamātraṃ prayojakam/ tathā sati udbhūtasparśāśrayasya nidāghoṣmaṇaḥ pratyakṣatayā tadvṛttisaṃkhyāderapi pratyakṣatā syāt/ yogyavyaktivṛtteḥ saṃkhyāyāḥ yogyatvamiti niyamāt/ na khalūṣmaṇi kareṇa parāmṛṣṭe 'pi tadgatāṃ saṃkhyāṃ ko 'pyadhyakṣayati/ nāpi dravyapratyakṣaṃ prati udbhūtarūpamātraṃ prayojakam, tathā sati udbhūtarūpavataḥ candrādyudyotasyāpi pratyakṣatayā tadgatasaṃkhyāyā api pratyakṣatā prasajyeta/ na hi nipuṇamavalokayannapi candraprabhādigataṃ saṃkhyādikaṃ kaścit paśyati/ ataḥ pratyekaṃ vyabhicārāt udbhūtasparśaḥ udbhūtarūpaṃ cetyubhayamapi dravyapratyakṣatve prayojakamiti vaktavyam/ candrādyālokaḥ udbhūtarūpavānapi udbhūtasparśavānna bhavati/ nidāghoṣmā udbhūtasparśavānapi nodbhūtarūpavān/ atastayorapratyakṣatvāt tadgatasaṃkhyāyāḥ pratyakṣatā āpādayituṃ na śakyate/ tathā ca vāyurudbhūtasparśavānapi nodbhūtarūpavāniti na pratyakṣaḥ/ api ca dravyapratyakṣaṃ prati nodbhūtasparśaḥ kāraṇam/ tathā sati pakṣikāṇḍe calati pūrvadeśavibhāgottaradeśasaṃyogayoḥ pratyakṣatā na syāt/ prabhāmaṇḍalātmakayoḥ pūrvottaradeśayoḥ udbhūtasparśaśūnyatvāt/ ata udbhūtarūpameva dravyapratyakṣatāyāṃ tantramiti saṃpradāyavidaḥ/ tanmate 'pi udbhūtarūpaśūnyo vāyurapratyakṣa eveti maṇikārāḥ pratyapīpadan/ evaṃ ca bahirindriyajanyadravyapratyakṣaṃ prati udbhūtarūpasya kāraṇatve niścite 'vāyuḥ bahirindriyajanyapratyakṣaviṣayaḥ pratyakṣasparśāśrayatvā' dityanumāne pakṣadharmadravyatvāvacchinnasādhyavyāpakamudabhūtarūpavattvamupādhiḥ/ tathā ca vāyuḥ bahirindriyajanyapratyakṣāviṣayaḥ rūpaśūnyadravyatvāt ākāśavadityanumānena vāyorapratyakṣatvaṃ sidhyatīti maṇikāranirūpaṇasya sārāṃśaḥ/ dīpikākāro 'pyamumeva panthānamavalalambe/ muktāvalyāṃ vāyoḥ pratyakṣatvopapādanam/ muktāvalyāṃ1navīnāstu ityādinā vāyoḥ pratyakṣattvaṃ vyavāsthāpi/ tathā hi - bahirindriyajanyadravyapratyakṣatvāvacchinnaṃ prati na rūpaṃ kāraṇaṃ, pramāṇābhāvāt/ api tu cākṣuṣapratyakṣe rūpaṃ, spārśanapratyakṣe sparśaḥ kāraṇam/ tathā ca sparśāśrayasya vāyoḥ tvācapratyakṣaviṣayatve na kimapi bādhakam/ yathā hi udbhūtasparśaśūnyāyā api prabhāyāḥ 'prabhāṃ paśyāmi' ityanubhavabalāt cākṣuṣapratyakṣaviṣayatvamupeyate, tathā 'vāyuṃ spṛśāmi' ityanubhavāt udbhūtarūpaśūnyasyāpi vāyoḥ spārśanapratyakṣaviṣayatve ko virodhaḥ? tarhi yogyavāyuvṛttiḥ saṃkhyāpi gṛhyeteti maṇyuktadoṣasya kaḥ parihāra iti cet - ayam/ sajātīyasaṃvalanarūpāddoṣāt kvacit vāyoḥ saṃkhyā na gṛhyate/ doṣābhāve tu saṃkhyāgrahaṇamiṣṭameveti/ vastutastu pakṣikāṇḍe gacchati pūrvottarasaṃyogavibhāgau pratyakṣau/ tatrāśrayasya prabhātmakadeśasyāpratyakṣatve tadāśrita saṃyogavibhāgayorapratyakṣatā syāditi yuktyā prabhāyāḥ pratyakṣatve 'pi vāyorna tathātvamiti maṇikārairuktatvāt prabhādṛṣṭāntena vāyoḥ pratyakṣatā sādhayituṃ na śakyate/ vāyau tu naitādṛśī yuktirasti/ ato vāyurapratyakṣa eveti dinakaryādau2 spaṣṭam/ cintāmaṇiprakāśakāraḥ rucidattamiśraḥ vāyoḥ pratyakṣatvameva samarthaṃyate/ udbhūtarūpasparśavati sauratejasi pratyakṣe 'pi saṃkhyādikaṃ na pratyakṣam/ tathā vāyāvapyastu/ yadi ca sauratejasi saṃkhyādikaṃ pratyakṣamevetyaṅgīkriyate, tathā vāyāvapi svīkriyatām/ yadvā saṃkhyāpratyakṣaṃ prati āśraye udbhūtasparśavattve sati udbhūtarūpavattvameva prayojakam/ ato vāyau saṃkhyā na gṛhyate/ tathāpi vāyoḥ spārśanatve udbhūtasparśamātraṃ prayojakamiti vāyoḥ spārśaṃnatvaṃ nirābādhamiti tena nyarūpi/ [ 5 ] pramālakṣaṇavicāraḥ dīpikāyāṃ 'tadvati tatprakārako 'nubhavo yathārthaḥ', 'tadabhāvavati tatprakārako 'nubhavo 'yathārthaḥ' iti maṇikāraniṣkṛṣṭaṃ panthānamavalambya pramāyāḥ apramāyāśca lakṣaṇe abhihite/ atra viṣaye prāktanānāmāśayaṃ nūtanalakṣaṇābhidhāne kāraṇaṃ ca vimṛśāmaḥ/ 'tattvajñānānniḥ- śreyasādhigamaḥ' (nyā. sū. 1-1-1) iti prathamasūtre tattvajñānasyāpavargopāyatvamuktvā tatprakārapratipādanapare 'duḥkhajanma' ityādidvitīyasūtre tattvajñānaṃ mithyājñānasya nivartakamityavadat/ tena tattvajñānaṃ prameti sūtrakāro manyate/ pramāyā eva bhramarūpamithyājñānanivartakatvāt/ tasya bhāvaḥ tattvaṃ - viśeṣyavṛttidharmaḥ tasya jñānaṃ tattvajñānam/ viśeṣyavṛttidharmaprakārakaṃ jñānaṃ tattvajñānamiti yāvat/ anena viśeṣyavṛttidharmaprakārakajñānatvaṃ pramāyāḥ lakṣaṇamiti paryavasyati/ atra pakṣe yathārthasmṛtāvativyāptiḥ prasajati, tasyā api viśeṣyavṛttidharmaprakārakajñānatvāt/ tṛtīyasūtre bhāṣye1 --- 'upalabdhisādhanāni pramāṇānīti samākhyānirvacanasāmarthyāt boddhavyamiti vadan bhāṣyakāraḥ 'upalabdhi pramā' iti sūcayati/ 'buddhirūpalabdhirjñānamityanarthāntaram' iti (nyā. sū. 1-1-15) sūtrānusāreṇa upalabdhipadasya jñānam ityathaḥ/ nirviṣayakajñānasyāsaṃbhavāt arthaṃviṣayakajñānatvaṃ pramātvamiti labhyate/ ata eva 'yattat arthavijñānaṃ sā pramitiḥ' iti prathamasūtre bhāṣyam/ paraṃ tvatra lakṣaṇe smṛtau bhrame cātivyāptiḥ, tayorapi arthaviṣayakatvāt jñānatvācca/ uktānupapattimālocyaiva ṭīkākārāḥ vācaspatimiśrāḥ1 -- 'lokādhīnāvadhāraṇo hi śabdārthasaṃbandhaḥ/ lokaśca smṛteranyāmupalabdhimarthāvyabhicāriṇīṃ pramāmācaṣṭe' ityāhuḥ/ arthāvyabhicāri smṛtibhinnaṃ jñānaṃ prameti tadarthaḥ/ jñānasyārthāvyabhicaritatvaṃ yathāvasthitārthaviṣayakatvam/ atra pakṣe 'pi yathārthasmṛtāvativyāptidoṣo vartate/ ata eva nyāyasāre2 jñānapadasya sthāne anubhavapadaṃ niveśya 'samyaganubhavaḥ pramā' iti pramāyāḥ lakṣaṇamuktam/ anubhave samyaktvaṃ ca tathābhūtārthaniścayasvabhāvatvamiti nyāyabhūṣaṇe3/ sūtrasthasya tattvajñānasya pramāttve smṛtāvativyāptiriti paryālocyaiva 'tattvānubhūtiḥ pramā' iti lakṣaṇāvalyāmudamanācāryaiḥ saptapadārthyāṃ śivādityamiśraiścābhyadhāyi/ idaṃ lakṣaṇaṃ bahudhā vikalpya khaṇḍana khaṇḍakhādye adūṣyata/ nyāyakusumāñjalau udayanācāryāḥ--- 'yathārthānubhavo mānamanapekṣatayeṣyate'4 iti kārikābhāgena yathārthānubhavatvaṃ pramāyāḥ lakṣaṇamiti avadan/ anubhavapadasaṃyojanena smṛtāvativyāptirnirākṛtā bhavati/ anubhave yathārthatvaṃ yatra yadasti tatra tadviṣayakatvameva/ tathā hi bhrāntinirvacanāvasare kusumāñjalau5 'yannāsti tatra tasyāvagatiriti bhrāntyarthatvāt' ityabhāṇi/ tadvyākhyāne prakāśe vardhamānopādhyāyaiḥ6--- 'etena yad yatrāsti tatra tajjñānaṃ prametyapi nirūktam' ityavādi/ evaṃ ca tadvati tatprakārakānubhavatvaṃ pramātvamiti udayanācāryāṇāṃ niṣkṛṣṭaṃ pramālakṣaṇam/ maṇikārairapyetallakṣaṇaṃ siddhāntatvena svīkṛtamiti dīpikākāro 'pi tadeva lakṣaṇaṃ provāca/ smṛtisādhāraṇaṃ pramātvam viśvanāthapañcānanena kārikāvalyāṃ pramāyāḥ lakṣaṇadvayamuktam 'bhramabhinnaṃ tu jñānamatrocyate pramā' (kārikā. 134) 'athavā tatprakāraṃ yajjñānaṃ tadviśeṣyakam/ tatpramā' (kārikā 135) iti/ tatra prathamaṃ lakṣaṇaṃ bhramabhinnatve sati jñānatvamiti/ atra lakṣaṇe śuktirajatayoḥ 'hame rajate' iti jñānaṃ rajate rajataviṣayakatvāṃśe pramā itīṣyate/ tatra bhramabhinnatvaṃ nāstīti avyāptiṃ paryālocya dvitīyaṃ lakṣaṇamanusṛtam/ tacca tadvadviśeṣyakatve sati tatprakārakaṃ jñānaṃ prameti/ atra lakṣaṇadvaye 'pi anubhavapadamaniveśva jñānapadasyaiva niveśāt smṛtāvativyāptiḥ pramālakṣaṇasyeti śaṅkāyāḥ itthaṃ samādhānamuktaṃ muktāvalyām - smṛteḥ pramātvamiṣyata eva/ atastasyā api pramālakṣaṇalakṣyatvānnātivyāptiḥ/ yadi smṛteḥ pramātvamabhyupagamyate tarhitatkāraṇasya pañcamapramāṇatvamāpadyata iti cet - maivam/ pramāṇalakṣaṇasyānubhavaghaṭitatvāt/ yathārthānubhavakaraṇaṃ pramāṇamiti pramāṇalakṣaṇam/ smṛtikaraṇasyānubhavakaraṇatve nāsti, smṛteranubhavatvābhāvāt iti na pramāṇatvaprasaktiḥ iti/ viśvanāthasyedamupapādanaṃ yuktarūpaṃ pratibhāti/ nyāyasūtrakāreṇa mithyājñānavirodhini pramājñāne 'tattvajñānam' iti smṛtisādhāraṇajñānapadasyaiva prayogāt smṛterapi pramātvaṃ tadabhimatam/ tenaiva 'pratyakṣānumānopamānaśabdāḥ pramāṇāni' (nyā. sū. 1-1-3) iti sūtre smṛtikaraṇasya pramāṇamadhye 'parigaṇanāt anubhavaghaṭitameva pramāṇalakṣaṇaṃ kartavyamiti sūcitamiti/ prakāśikākāraniṣkarṣaḥ 'tadvati tatprakārakānubhavo yathārthaḥ' ityuktāvapi raṅgarajatayoḥ 'ime rajataraṅge' iti bhrame 'tivyāptiḥ/ tasyāpi rajatatvavadrajataviśeṣyakatve sati rajatatvaprakārakatvāt raṅgatvavadraṅgaviśeṣyakatve sati raṅgatvaprakārakatvācca/ ato viśeṣyatāprakāratayornirūpyanirūpakabhāvaṃ niveśya tadvanniṣṭhāviśeṣyatānirūpitatanniṣṭhaprakāratāśālyanubhavatvaṃ pramālakṣaṇaṃ vācyamiti prakāśikāyāṃ niṣkarṣaḥ kṛtaḥ/ ayamatrānugamaḥ --- prakāratāviśiṣṭaviśeṣyatānirūpakānubhavaḥ pramā/ vaiśiṣṭyaṃ ca svāvacchedakasambandhena svāśrayavanniṣṭhatvasavanirūpitatvobhayasambandhena/ yadvā prakāritāviśiṣṭaviśeṣyitāvadanubhavaḥ pramā/ vaiśiṣṭyaṃ ca svāvacchinnatvasvanirūpitaprakāratāviśiṣṭaviśeṣyatānirūpitatvobhayasaṃbandhena/ prakāratāvaiśiṣṭyaṃ ca svāvacchedakasambandhena svāśrayavanniṣṭhatvasambandheneti/ adhikaṃ prasāraṇākhyavyākhyāyāṃ draṣṭavyam/ paraṃ tvevaṃ niṣkṛṣṭalakṣaṇasyāpi nirvikalpakāvyāptiḥ/ niṣprakārake nirvikalpakapadābhidheyajñāne tatprakārakatvaghaṭitapramālakṣaṇavirahāt/ ataḥ tadabhāvavati tatprakārakānubhavaḥ apramā, tadbhinno 'nubhavaḥ pramā iti lakṣaṇaṃ vācyam/ muktāvalīkṛtastu nirvikalpakaṃ bhramapramābahirbhūntamiti manyante/ [ 6 ] kāraṇatraividhyavicāraḥ tarkasaṃgraha-dīpikā-kārikāvalī-muktāvalīprabhṛtiṣu nyāyavaiśeṣikānusāriṣu prakaraṇagrantheṣu samavāyikāraṇam asamavāyikāraṇaṃ nimittakāraṇaṃ ceti kāraṇaṃ tredhā vibhajya tasya pratyekaṃ lakṣaṇamapi niṣkṛṣya pratipāditamasti/ paraṃ tvādhunikavimarśakāḥ kecana itthaṃ kāraṇasya tredhā vibhāgaḥ na sūtrādiṣu prācīneṣu grantheṣūllikhitaḥ kevalaṃ navīnanaiyāyikaiḥ pratipādita iti manyante/ etattattvamadhunā paryālocyate/ 'kriyāguṇavat samavāyikāraṇamiti dravyalakṣaṇam' (vai.sū. 1-1-15), ' kāraṇaṃ tvasamavāyino guṇāḥ' (vai.sū.5-2-24) 'kāraṇena kālaḥ' (vai.sū.5-2-26) ityādivaiśeṣikasūtrāṇāmavalokanena kāraṇatrayamapi sūtrākārasaṃmatamiti jñāyate/ praśastapādabhāṣye 'pi kāraṇatrayaṃ svīkṛtam/ 'yugapat trayāṇāṃ samavāyyasamavāyinimittakāraṇānāṃ vināśāt paratvasya vināśaḥ' ityādayo bhāṣyagranthāḥ draṣṭavyāḥ/ yadyapi nyāsasūtreṣu kāraṇatrayaprastāvo na dṛśyate, tathāpi vātsyāyanabhāṣye tatsūcanaṃ vartate/ tathā hi nyāyadarśaṃne caturthādhyāne prathamāhnike aṣṭādaśaṃ sūtram --- 'kramanirdeśādapratiṣedhaḥ' iti/ sūtramidaṃ śūnyameva jagadupādānakāraṇamiti matanirākaraṇasaṃdarbhe/ vidyate/ tatra ca bhāṣyam --- 'bījāvayavāḥ kutaścinnimittāt prādurbhūtakriyāḥ pūrvavyūhaṃ jahati vyūhāntaraṃ cāpadyante/ vyūhāntarāt aṅkura utpadyate/ dṛśyante khalvavayavāḥ tatsaṃyogāśca aṅkurotpattihetavaḥ' iti/ atra 'kutaścinnimittāt' ityanena adṛṣṭādirūpaṃ nimittakāraṇaṃ sūcitam/ 'avayavāstatsaṃyogāścāṅkurotpattihetavaḥ' ityanena avayavarūpaṃ samavāyikāraṇam avayavasaṃyogarūpamasamavāyikāraṇaṃ ca sūcitam/ nyāyavārtikakāro 'pi trīṇi kāraṇāni tatra tatra kaṇṭharaveṇa nirdiśati/ 'tatkāritatvādahetuḥ' (nyā.sū.4-1-21) iti sūtrasthaṃ 'tatkāritatvādityevaṃ bruvatā nimittakāraṇamīśvaraḥ ityupagataṃ bhavati/ yacca nimittaṃ tat itarayoḥ samavāyikāraṇāsamavāyikāraṇayoranugrāhakaṃ yathā turyādi tantūnāṃ tatsaṃyogānāṃ ca' iti vārtikam, 'ghrāṇarasanacakṣustvakśrotrāṇīndriyāṇi bhūtebhyaḥ' (nyā.sū. 1-1-12) iti sūtrasthaṃ 'na kiñcidapyekakāraṇakaṃ kāryaṃ dṛṣṭam/ sarvaṃ hi kāryaṃ prādurbhavat samavāyyasamavāyinimittakāraṇebhyo bhavati' iti vārtikaṃ cātrānusandhānamarhataḥ/ tathā ca samavāyikāraṇāsamavāyikāraṇanimittakāraṇarūpeṇa kāraṇaṃ trividhamiti vibhāgaḥ prācīnagranthārūḍha iti siddham/ navyagrantheṣu teṣāṃ kāraṇānāṃ lakṣaṇānyeva pariṣkṛtya pratipāditāni/ kāraṇatrayasvīkāre upapattayaḥ atra kācidāśaṅkā --- yathā vedāntiprabhṛtayaḥ upādānakāraṇaṃ nimittakāraṇaṃ ceti kāraṇaṃ dvividhamaṅgīkurvanti, tathā kuto naiyāyikā nāṅgīkurvantīti/ tatrocyate/ naiyāyikā avayavātiriktamavayavinaṃ svīkurvanti/ vedāntinastu tantūnāṃ saṃyogaviśeṣa eva paṭo na tadatirikta iti prāhuḥ/ vedāntināṃ mate tantuseyāṅgaḥ kāryakoṭau niviśate/ naiyāyikānāṃ mate tu paṭanāmako 'vayavī kāryabhūtaḥ/ sa ca tantusaṃyogaviśeṣādutpadyate/ atastantusaṃyogo 'pi kāraṇamiti svīkartavyam/ tasya samavāyikāraṇatvāsaṃbhavena asamavāyikāraṇatvaṃ pratipāditamiti/ tarhi samavāyikāraṇaṃ nimittakāraṇaṃ ceti dvedhā vibhāgo 'stu, tantusaṃyogasyāpi nimittakāraṇatvamevāstu iti cet --- atrocyate/ nimittakāraṇabhūtatantuvāyanāśe 'pi paṭarūpaṃ kāryaṃ tiṣṭhati/ tantusaṃyoganāśe tu na paṭastiṣṭhati, api tu naśyati/ ato nimittakāraṇasya vaidharmyāt samavāyikāraṇavaidharmyācca tantusaṃyogaḥ asamavāyikāraṇatvena svīkṛta iti/ kiṃ cāsamavāyikāraṇānabhyupagame dravyanāśaṃ prati kiṃ kāraṇamiti vaktavyam/ na tāvannimittakāraṇanāśaḥ, kulālādisadbhāve 'pi ghaṭanāśadarśanāt kulālādināśe 'pi ghaṭasadbhāvadarśanācca/ nāpi samavāyikāraṇanāśaḥ kāraṇam/ dvyaṇukanāśānupapatteḥ/ dvyaṇukasya hi paramāṇuḥ samavāyikāraṇam/ na hi tasya nāśaḥ saṃbhavati, nityatvāt/ ato dvyaṇukasya samavāyikāraṇanāśānnāśo na saṃbhavatīti asamavāyikāraṇabhūtasya paramāṇudvayasaṃyogasya nāśādeva nāśo vaktavyaḥ/ tathā ca dvyaṇukanāśasya asamavāyikāraṇanāśo hetuḥ, itarakāryadravyanāśasya samavāyikāraṇanāśo heturiti kalpanāmapekṣyānugatatayā kāryadravyasāmānyanāśaṃ prati asamavāyikāraṇasvīkāra āvaśyakaḥ/ tarhi samavāyikāraṇaṃ asamavāyikāraṇaṃ ceti dvedhā vibhāgo 'stu, nimittakāraṇaṃ māstu iti ceta - na/ yadi samavāyikāraṇabhinnaṃ sarvaṃ kāraṇamasamavāyikāraṇamiti varge 'ntarbhāvyate, tarhi asamavāyikāraṇanāśasya pūrvoktarītyā dravyanāśahetutvāt kulālādināśe 'pi ghaṭanāśāpattiḥ syāt/ ato nimittakāraṇamatiriktatayā svīkaraṇīyamiti/ tathā ca yuktiyuktatvāt kāraṇatrayamapi svīkaraṇīyamiti tredhā kāraṇavibhāgaḥ prācīnagranthārūḍhaśceti siddham/ ( 7 ) nirvikalpakasavikalpakavicāraḥ pratyakṣaṃ dvividhaṃ nirvikalpakaṃ savikalpakam ca/ niṣprakārakaṃ jñānaṃ nirvikalpakam, saprakārakaṃ jñānaṃ savikalpakam iti tarkasaṃgrahe uktam/ viśeṣaṇaviśeṣyasaṃbandhānavagāhi jñānaṃ nirvikalpakam, nāmajātyādiviśeṣaṇaviśeṣyasaṃbandhāvagāhi jñānaṃ savikalpakam iti dīpikāyām/ viśeṣyatāśūnyatvaṃ prakāratāśūnyatvaṃ saṃsargatāśūnyatve ca nirvikalpakatvam, viśeṣyatānirūpakatvaṃ prakāratānirūpakatvaṃ saṃsargatānirūpakatvam ca savikalpakatvamiti prakāśikāyām/ etattattvamidārnīṃ prāktanagranthāloḍanapūrvakaṃ vicāryate/ nyāyasetre na kvāpi nirvikalpakasavikalpakaśabdābhyāṃ pratyakṣavibhāgaḥ kṛtaḥ/ 'indriyārthasaṃnikarṣotpannam' iti pratyakṣalakṣaṇapratipādakasūtrasthābhyāṃ 'avyapadeśyam' 'vyavasāyātmakam' iti padābhyāṃ nirvikalpakasavikalpake vivakṣite iti tātparyaṭīkākārāḥ nirūpayanti/ paraṃ tu bhāṣye vārtike vā naivaṃvidhaṃ nirūpaṇamupalabhāmahe/ nyāyamañjaryāṃ nyāyasāre ca nirvikalpakaṃ savikalpakaṃ ceti pratyakṣadvayaṃ yadyapi sayuktikaṃ prasādhitam, tathāpi sūtrāt tādṛśavibhāgasya lābhaprakārastatra na pradarśitaḥ/ nyāyabhūṣaṇe tu avyapadeśyapadena nirvikalpakasya vyavasāyātmakapadena savikalpakasya grahaṇamiti sayuktikaṃ pratyapādi/ praśastapādabhāṣye1 --- 'dravye tāvadvividhe mahatyanekadravyavattvodbhūtarūpaprakāśa -- catuṣṭayasaṃnikarṣāt dharmādisāmagrye ca svarūpālocanamātram' iti granthena nirvikalpakapratyakṣaṃ pradarśitam/ svarūpālocanamātramityasya svarūpamātrasya grahaṇamityarthaḥ/ mātrapadena jātyādisaṃbandhaviṣayakatvavyavacchedaḥ/ tataḥ --- 'sāmānyaviśeṣadravyaguṇakarmaviśeṣaṇāpekṣāt ātmamanaḥ - saṃnikarṣāt pratyakṣamutpadyate sat dravyaṃ pṛthivī viṣāṇī śuklo gaurgacchati' iti granthena savikalpakapratyakṣaṃ sodāharaṇamupadarśitam/ paraṃ tu nirvikalpakasavikalpakaśabdau na prayuktau/ kumārilabhaṭṭa api1 --- 'asti hyālocanājñānaṃ prathamaṃ nirvikalpakam/ bālamūkādivijñānasadṛśaṃ śuddhavastujam//' iti ślokena nirvikalpakaṃ, 'tataḥ paraṃ ca tadvastu dharmairjātyādibhiryathā/ buddhyāvasīyate sāpi pratyakṣatvena saṃmatā//' iti ślokena savikalpakaṃ ca lakṣayāṃbabhūvuḥ/ prakaraṇapañcikāyāṃ ca --- 'savikalpāvikalpā ca dvividhā buddhiriṣyate/ ādyā viśiṣṭaviṣayā svarūpaviṣayetarā//' iti pratyakṣasya nirvikalpakasavikalpakabhedena dvaividhyaṃ prādarśayan/ tattvacintāmaṇau2 --- 'nāmajātyādiyojanārahitaṃ vaiśiṣṭyānavagāhi niṣprakārakaṃ nirvikalpakam' iti nirvikalpakalakṣaṇaṃ prādarśi/ vaiśiṣṭyānavagāhītyasyaiva vivaraṇaṃ niṣprakārakamiti/ nirvikalpake prakāratākhyaviṣayatāśūnyatvamiva viśeṣyatākhyaviṣayatāśūnyatvamapi vartate/ tathā ca nirviśeṣyakaṃ jñānaṃ nirvikalpakamityapi śakyate vaktum/ tathā anuktvā niṣprakārakamiti vadatāṃ maṇikārāṇāmayamāśayaḥ--- yathā savikalpakasya viśiṣṭajñānatvāt tataḥ pūrvaṃ viśeṣaṇajñānaṃ kalpyate, tathā nirvikalpakahetutayā jñānāntaraṃ nāpekṣitamiti/ etādṛśanirvikalpakasadbhāve pramāṇaṃ tu - etajjanmani prāthamikaṃ gauriti pratyakṣaṃ janyaviśeṣaṇajñānajanyaṃ janyaviśiṣṭajñānatvāt anumitivat ityanumānam/ yathā 'parvato vahnimān' ityanumitiḥ vahniviśiṣṭaparvataviṣiyaṇī vahnarūpaviśeṣaṇajñānātmakasādhyaprasiddhijanyā tathā prāthamikaṃ gauriti viśiṣṭapratyakṣamapi gotvātmakaviśeṣaṇajñānādevodetīti vaktavyam/ tadeva vaiśiṣṭyāviṣayakaṃ nirvikalpakam/ na ca tatra prāthamikaviśiṣṭapratyakṣaṃ prati gotvarūpaviśeṣaṇasmaraṇameva hetuḥ, tathā ca na nirvikalpakapratyakṣaṃ sidhyatīti vācyam/ etajjanmani pūrvaṃ gotvasyānanubhavena tatsmaraṇāsaṃbhavāt/ na ca gotvarūpaviśeṣaṇānubhavaḥ savikalpaka eva san 'ayaṃ gauḥ' iti viśiṣṭapratyakṣaṃ janayatu/ tathā ca gataṃ nirvikalpakeneti vācyam/ tathātve tasyāpi viśiṣṭajñānatvena viśeṣaṇajñānajanyatvaṃ tasyāpi tathetyanavasthāprasaṅgāt/ tathā ca gotvaviṣayakaṃ nirvikalpakamarthātsidhyati/ atredamāśaṅkyate - yaduktaṃ viśiṣṭabuddherviśeṣaṇajñānapūrvakatvānnirvikalpakaṃ sidhyatīti/ tanna/ gauriti viśiṣṭajñānaṃ viśeṣaṇajñānajanyaṃ viśiṣṭajñānatvāt ityanumāne bhinnasāmagrīvedyaviṣayakatvasyopādhitvāt/ yatra viśeṣaṇaṃ viśeṣyaṃ ca bhinnasāmagrīvedyaṃ tatraiva viśiṣṭajñānaṃ viśeṣaṇajñānapūrvakaṃ dṛṣṭam, yathā sūrabhi candanamiti viśiṣṭapratyakṣam/ tatra hi viśeṣaṇaṃ saurabhaṃ ghrāṇendriyavedyaṃ viśeṣyaṃ candanaṃ cakṣurvedyamiti bhinnasāmāgrīvedyaviṣayakatvāt viśiṣṭapratyakṣasya ādau saurabharūpaviśeṣaṇajñānaṃ, tena surabhi candanamiti viśiṣṭapratyakṣaṃ bhavati/ ekendriyavedyayorgotvayorekakāla viśiṣṭajñānasaṃbhavāt gotvajñānaṃ tato gotvaviśiṣṭagojñānamiti kalpanaṃ na yujyate/ nanu viśeṣaṇaviśeṣyayoḥ gotvagovyaktyoḥ ekendriyayogyatvena ekajñānaviṣayatve 'pi tayoḥ saṃbandhasyātathātvāt prathamajñāne tayoḥ saṃbandho na bhāsate/ tadeva nirvikalpakam/ viśeṣaṇaviśeṣyasaṃbandhānavagāhijñānasyaivāsmābhirnivikalpakaśabdavācyatvāṅgīkārāditi cet-na/ saṃbandhapadena kiṃ svarūpaṃ vivakṣitam? ata samavāyaḥ? ādye viśeṣaṇaviśeṣyasvarūpagrahaṇe saṃbandho 'pi gṛhīta eveti kva nirvikalpakam/ dvitīye cakṣuṣā saṃyuktaviśeṣaṇatākhyasaṃnikarṣeṇa samavāyo gṛhyata iti bhavatsiddhāntāt gogotvasamavāyānāmekendriyayogyatvāt ekakāla eva trayāṇāṃ grahaṇaṃ bhaviturmahati/ anyathā yogyasyāpi samavāyasya prathamamagrahaṇe paścādapi grahaṇaṃ na syāt/ tathā ca saṃsargānavagāhi nirvikalpakajñānaṃ na yuktisahamiti/ atretthaṃ samādhīyate --- nirvikalpakajñāne jātyādirūpaṃ viśeṣaṇaṃ vyaktirūpaṃ viśeṣyaṃ ca bhāsate/ saṃbandhastu na bhāsate/ saṃbandhajñānaṃ prati saṃbandhijñānasya kāraṇatayā pūrvaṃ tadabhāvāt/ tathā ca pūrvaṃ viśeṣaṇaviśeṣyarūpasaṃbandhinorjñānaṃ nirvikalpātmakaṃ jāyate, tatastayoḥ saṃbandhāvagāhi savikalpakaṃ jñānaṃ jāyate/ taduktamudayanācāryaiḥ --- 'sahakārivaikalyāttu nirvikalpake samavāyāgrahaṇam' iti/ sahakārivaikalyādityasya saṃbandhijñānavirahādityarthaḥ/ tathā ca saṃbandho 'pi kuto nirvikalpake na bhāsata iti codyasya nāvasaraḥ/ yadapi bhinnasāmagrīvedyaviṣayakatvamupādhiriti - tatradaṃ vaktavyam/ anumitiśābdādau sādhyaprasiddhyādeḥ kāraṇatayā yadviśeṣayoriti nyāyena viśiṣṭajñānatvāvacchinnaṃ prati viśeṣaṇajñānatvāvacchinnaṃ kāraṇamiti sāmānyakāryaṅkāraṇabhāvasya siddhau ekasāmagrīvedyeṣvapi viśeṣaṇajñānakalpanena tajjanyaiva viśiṣṭabuddhiḥ/ tathā ca bhinnasāmagrīvedyaviṣayakatvasya sādhyavyāpakatvabhaṅgāt upādhitvaṃ na saṃbhavatīti/ sarvamidaṃ manasikṛtyaiva dīpikāyāmuktam --- 'nanu nirvikalpake kiṃ pramāṇamiti cet-na/ gauḥ iti viśiṣṭajñānaṃ viśeṣaṇajñānajanyaṃ viśiṣṭajñānatvāt daṇḍīti jñānavat ityanumānasya pramāṇatvāt/ viśeṣaṇajñānasyāpi savikalpakatve anavasthāprasaṅgāt nirvikalpakasiddhiḥ' iti/ [ 8 ] saṃnikarṣavicāraḥ tarkasaṃgrahe dīpikāyāṃ ca pratyakṣahetuḥ saṃnikarṣaḥ saṃyogādibhedena ṣaḍvidha iti sodāharaṇaṃ pradarśitam/ prakāśikāyāṃ pratyakṣaṃ dvividhaṃ laukikam alaukikaṃ ceti/ laukikapratyakṣahetuḥ saṃnikarṣaḥ saṃyogādibhedena ṣaṅvidhaḥ/ alaukikapratyakṣahetuḥ saṃnikarṣaḥ sāmānyalakṣaṇaḥ jñānalakṣaṇaḥ yogajadharma iti trividha iti pratyapādi/ ṣoḍhā saṃnikarṣastu nyāyavārtike prastutaḥ, sūtre bhāṣye vā na dṛśyate kvāpi/ etaṃ viṣayamadhikṛtya nyāyabhūṣaṇakārāḥ1 itthaṃ kiñcidvicārayanti --- ācāryādhyayanapādanāmā nyāyasūtrabhāṣyakāraḥ nikarṣaśabdenaiva saṃbandha ityarthe labdhe 'sam' ityupasargabalāt saṃbhavī saṃbandhaḥ saṃnikarṣaśabdenocyate/ saṃbhavī ca saṃbandhaḥ ṣaḍvidha eveti pratyapādayat/ tanna/ tathā sati 'ni' ityupasargasya vyarthatvāt/ karṣaśabdenaiva dhātūnāmanekārthatvāt saṃbandha ityarthe labdhe 'saṃ' śabdamahimnā ṣaḍvidhatvalābhe niśabdo vyartha iti/ karṣaśabdasya saṃbandhārthakatvena lokaprasiddhirnāstīti cet nikaṣaśabdasya saṃbandhavācakatvena kutra prasiddhiriti bhavatā vaktavyam/ nikṛṣṭatvavācakatayā hi nikarṣaśabdo loke prasiddho na sambandhavācakatayā/ tasmāt 'sam' 'ni' ityupasargadvayayukta eva kṛṣadhātuḥ saṃbandhamabhidhatte yathā 'sam' 'ava' ityupasargadvayapūrvakaḥ iṇdhātuḥ samavāyam/ tasmāt kṛṣadhātoḥ sambandhārthakatvadyotakatayā sārthakaḥ 'sam' śabdaḥ ṣaṅvidhatvapratipādanāya nālamiti 'sam' śabdamahimnā ṣaḍvidhatvalābha iti vyākhyānaṃ na samīcīnam/ tasmādyathā ālokādayaḥ sūtrānuktā api anvayavyatirekabalāt pratyakṣahetutayā anumanyante tathā ṣaḍvidhānāṃ saṃnikarṣāṇāmapi pratyakṣaṃ pratyanvayavyatirekabalāddhetutvaṃ sidhyati/ nyāyasiddho 'yamartho yataḥ sūtrakārairna nirākṛtaḥ atastatsaṃmata ityunnīyate/ 'paramatamapratiṣiddhamanumatamiti hi tantrayuktiḥ' iti nyāyāt iti/ vaiśeṣikadarśane tu saṃnikarṣaprabhedaviṣaye nyāyasūtrāpekṣayā kiñcit spaṣṭatayā sūcanamasti/ tathā hi --- 'ātmamanasoḥ saṃyogādātmapratyakṣam' (vai.sū.9-1-11) iti sūtreṇa ātmaviṣayakapratyakṣaṃ prati manassaṃyogaḥ kāraṇamityuktam/ tena dravyaviṣayakapratyakṣaṃ prati indriyasaṃyogaḥ kāraṇamiti sūcitam/ tataḥ-- 'ātmasamavāyādātmaguṇeṣu' (vai.sū.9-1-15) iti sūtreṇa ātmasamavetajñānādiguṇaviṣayakapratyakṣe manassaṃyuktasamavāyaḥ kāraṇamiti spaṣṭīkṛtam/ tathā -- 'anekadravyasamavāyādrūpaviśeṣācca rūpopalabdhiḥ' (vai.sū.4.1.7) 'saṃkhyāḥ parimāṇaṃ karma ca rūpidravyasamavāyāccākṣuṣāṇi' (vai.sū.4-1-11) iti sūtrābhyāṃ dravyagataguṇakriyāviṣayakapratyakṣe cakṣussaṃyuktasamavāyaḥ kāraṇamiti spaṣṭamuktam/ 'etena guṇatve bhāve ca sarvendriyaṃ jñānaṃ vyākhyātam' (vai.sū.4.1.13) iti sūtreṇa yathā guṇapratyakṣe dravyasamavāyo hetustathā guṇagatajātipratyakṣe 'pi saṃyuktasamavetasamavāyo heturiti vyañjitam/ tathā- 'śrotragrahaṇo yor'thaḥ sa śabdaḥ' (vai.sū.2-2-21) iti sūtreṇa śabdasya śrotrajanyapratyakṣaviṣayatvaṃ lakṣaṇamuktvā, 'ekadravyatvānna dravyam' (vai.sū.2-2-23) iti sūtreṇa śabdasyādravyatve ākāśātmakaikadravyasamavāyasyaṃ het karaṇāt, 'bhūyasttvāt gandhavattvācca pṛthivī gandhajñāne prakṛtiḥ' (vai.sū.8-2-5) 'tathāpastejo vāyuśca rasarūpasparśāviśeṣāt' (vai.sū.8-2-6) ityāṣṭamikasūtrābhyāṃ ghrāṇarasanacakṣusttvacāṃ caturṇāmindriyāṇāṃ bhūtaprakṛtikatvamupanyasyatā śrotrasya prakṛtiviśeṣānirdeśena nityatvasūcanadvārā ākāśasya śrotratvasūcanācca śrotrasamavāyaḥ śabdapratyakṣe heturiti dhvanitam/ 'etena guṇatve bhāve ca' (vai.sū.4-1-13) iti sūtroktanyāyena śabdatvapratyakṣe samavetasamavāyākhyaḥ saṃnikarṣo 'pi sūcita eva/ tathā 'asaditi bhūtapratyakṣābhāvāt bhūtasmṛtervirodhipratyakṣavat' (vai.sū.9-1-6) iti sūtraṃ dṛśyate/ tasyāyamarthaḥ --- asan ghaṭa ityadyākārakamabhāvapratyakṣaṃ virodhipratyakṣavat pratiyogighaṭapratyakṣatulyam/ pratiyogino ghaṭasya pratyakṣaṃ yathānubhavasiddhaṃ laukikasaṃnikarṣajanyaṃ ca tathā abhāvapratyakṣamapi nāpalāpārhaṃ saṃnikarṣajanyaṃ cetyarthaḥ/ abhāvapratyakṣe tu pratiyogino yogyānupalabdhiḥ smaraṇaṃ ceti sahakārikāriṇadvayamapekṣitamiti vaśeṣaḥ/ tadāha --- bhūtapratyakṣābhāvāt bhūtasmṛteriti/ bhūtasya utpadya vinaṣṭasya ghaṭādeḥ pratiyoginaḥ upalabdhyabhāvāt smaraṇāccetyarthaḥ/ evaṃ cābhāvapratyakṣasya saṃnikarṣajanyatvaṃ sūcayan sūtrakāraḥ saṃyogasamavāyādyasaṃbhavāt viśeṣyaviśeṣaṇabhāvātmakaṃ saṃnikarṣamapi samasūcayat/ tathā ca ṣaḍvidha iti śabdena avibhakto 'pi ṣaṭsaṃkhyākaḥ saṃnikarṣaḥ vaiśeṣikatantrasūcita iti niścinumahe/ praśastapādabhāṣye pratyakṣanirūpaṇāvasare viśeṣaṇaviśeṣyabhāvaṃ vinā anye pañca saṃnikarṣāḥ nirdiṣṭāḥ/ abhāvapadārthamadhikṛtya praśastapādabhāṣye yato nirūpaṇaṃ nāsti ato viśeṣaṇatākhyasaṃnikarṣasya tatra prastāvo na vidyate/ kandalīkārāstu ṣaḍvidhamapi saṃnikarṣaṃ sodāharaṇaṃ pradarśayāmāsa/ pratyakṣasūtre nyāyavārtikakārāḥ1 'saṃnikarṣaḥ punaḥ ṣoḍhā bhidyate, ityādinā granthena pūrvoktān ṣaḍvidhān saṃnikarṣān sodāharaṇaṃ prādarśayan/ sūtrādayaṃ vibhāgaḥ kathaṃ labhya iti śaṅkāyām --- 'so 'yaṃ saṃnikarṣaśabdaḥ saṃyogasamavāya- viśeṣaṇaviśeṣyabhāvavyāpakatvādupāttaḥ' iti granthena2 saṃyogasamavāyādisādhāraṇaṃ saṃnikarṣaśabdaṃ prayuktavatā sūtrakāreṇa saṃbhāvitāḥ saṃnikarṣā grahītavyā iti sūcitamiti samāhitam/ viśeṣaṇaviśeṣyabhāvaḥ nyāyavārtike viśeṣaṇaviśeṣyabhāvaḥ ṣaṣṭhaḥ saṃnikarṣaḥ proktaḥ/ sa ca samavāyaviṣayakapratyakṣaṃ prati abhāvaviṣayakapratyakṣaṃ prati ca heturiti prasādhitam/ tatra ṭīkāyām3 -- 'viśeṣaṇabhāvena saṃyuktaviśeṣaṇaṃ samavetaviśeṣaṇaṃ ca saṃgṛhītam' iti vyākhyānaṃ dṛśyate/ tasyāyamāśayaḥ/ bhūtalādiviśeṣyakābhāvapratyakṣaṃ prati saṃyuktaviśeṣaṇatvaṃ saṃnikarṣaṃḥ/ akāre 'nudāttasvaro nāstītyādiśabdaviśeṣyakābhāvapratyakṣaṃ prati samavetaviśeṣaṇatvaṃ saṃnikarṣa iti/ nyāyasāre4 tu --- 'etapañcavidhasambandhasaṃbaddhaviśeṣaṇaviśeṣyabhāvāt dṛśyābhāvasamavāyayorgrahaṇam' ityabhihitam/ viśeṣaṇatvaṃ pañcavidhaṃ saṃyuktaviśeṣaṇatvam, saṃyuktasamavetaviśeṣaṇatvam, saṃyuktasamavetasamavetaviśeṣaṇatvam, samavetaviśeṣaṇatvam, samavetasamavetaviśeṣaṇatvam ceti tadāśayaḥ/ dīpikāyāṃ prakāśikāyāṃ ca viśeṣaṇatvaviśeṣyatvayorubhayorapi saṃnikarṣatvam sayuktikaṃ pratyapādi/ tadvistaro bālapriyāyāṃ draṣṭavyaḥ/ trividhaḥ alaukikasaṃnikarṣastu prācīnagrantheṣu na dṛśyate/ maṇikāraistatra tatra vyavahṛtaḥ muktāvalīkārādibhiḥ prapañcitaḥ/ anumānakhaṇḍe maṇau sāmānyalakṣaṇā pratyāsattiḥ paraṃ vistareṇa sthāpitetyāstāmiyatā/ ( 9 ) anupalabdhivicāraḥ anupalabdhisahakṛtendriyeṇaivābhāvajñānopapattau anupalabdhiḥ na pramāṇāntaram/ adhikaraṇajñānārthamapekṣitasyendriyasyaiva karaṇatvopapattau anupalabdheḥ karaṇatvāyogāditi dīpikākārāḥ/ etattattvamidānīṃ vicārya nirdhāryate/ nyāyadarśane --- 'na catuṣṭvamaittihyārthāpattisaṃbhavābhāvaprāmāṇyāt' (nyā. sū. 2-2-1) iti sūtreṇa catvāryeva pramāṇānītyetanna saṃgacchate/ aitihyam arthāpattiḥ saṃbhavaḥ abhāvaśceti caturṇāṃ pramāṇānāṃ saṃbhavāt ityāśaṅkya, 'śabde aitihyānarthāntarabhāvāt anumāner'thāpattisaṃbhavābhāvānāmanarthāntarabhāvāccāpratiṣedhaḥ' (nyā. sū. 2-2-2) iti sūtreṇa aitihyasya śabde arthāpattisaṃbhavābhāvānāṃ trayāṇāmanumāne 'ntarbhāvāt catvāryeva pramāṇānīti siddhāntitam/ tatrābhāvapadena kiṃ vivakṣitam? tasya kathamanumāne 'ntarbhāvaḥ? iti viṣaye nyāyasūtrataḥ kimapi nāvagamyate/ nyāyabhāṣyakāraḥ tatsūtravyākhyānāvasare --- 'abhāvo virodhī abhūtaṃ bhūtasayaḥ avidyamānaṃ varṣakarma vidyamānasya vāyvabhrasaṃyogasya pratipādakama/ vidhārake hi vāyvabhrasaṃyoge gurutvādapāṃ patanakama na bhavati' iti abhāṣata/ tasyāyamāśayaḥ - abhāvo 'pi kasyacidarthasya pramiti-he turbhavati, yathā toyapātarūpavṛṣṭyabhāvaḥ vāyumeghasaṃyogasya/ ataḥ abhāvenāpyarthāntarapramityutpattyā abhāvo 'pi pramāṇamiti pūrvapakṣaḥ/ siddhāntastu - satyamabhāvaḥ pramāṇam, na tvatiriktaṃ pramāṇam/ abhāvasya liṅgavidhayā arthāntarapramitijanakatvenānumāne 'ntarbhāvāt iti/ vārtikatātparyaṭīkayorapyevamevopapāditam/ paraṃ tveteṣu mūlagrantheṣu mīmāṃsakaiḥ abhāvaśabdena vyavahniyamāṇaṃ yat atupalabdhyākhyaṃ pramāṇaṃ tasya prastāva eva nāsti/ yadyapyanupalabdherapyupalabdhyabhāvarūpatayā tasyāpi ghaṭābhāvādipratyāyakasya pramāṇatvaśaṅkā tasyānumāne 'ntarbhāvaśca pūrvottarapakṣasūtrābhyāṃ sūcyata ityasti saṃbhāvayitumavakāśaḥ tathapi bhāṣyavārtikādito 'syāśayasya sūcakaṃ kimapi nopalabhyate/ kaṇādamuniḥ abhāvapramāṇamadhikṛtya viśiṣya na kiñcidabhyadhāt/ tathāpi 'asaditi bhūtapratyakṣābhāvāt bhūtasmṛteḥ' [vai.sū.9-1-6] iti sūtreṇa abhāvapratyakṣaṃ pratiyogyupalambhābhāvajanyamiti kathanena pratiyogyupalambhābhāvasahakṛtamindriyamabhāvapratyakṣaheturiti sūcitavāt/ kandalīkāraḥ1 ---- 'api cendriyārthasaṃnikarṣādupalabhyamāne bhūtale abhāvajñānamapi bhavati aghaṭaṃ bhūtalamiti / tatra bhūtalasyevābhāvasyāpi pratyakṣatā kiṃ neṣyate' iti granthena abhāvabuddhiḥ pratyakṣepyantarbhāvayituṃ śakyate, ato na tatsādhanaṃ pramāṇāntaramanveṣṭavyamiti pratyapādayat/ śabarasvāminaḥ abhāvākhyapramāṇamadhikṛtya2 --- 'abhāvo 'pi pramāṇābhāvaḥ nāstītyasyārthasyāsaṃnikṛṣṭasya' ityabhāṣanta/ 'bhūtale ghaṭo nāsti' ityevaṃ pratīyamāno yo nañartho 'bhāvaḥ indriyāsaṃnikṛṣṭaḥ tasya bodhakaṃ pramāṇam abhāva ityucyate/ abhāvo nāma pramāṇābhāvaḥ, pratyakṣādipramāṇapañcakābhāva ityarthaḥ/ ayamevānupalabdhipadena paścātkālikairvyavahriyate/ udayanācāryāḥ1 anupalabdheḥ pratyakṣānumānayorantarbhāvaṃ sādhayanti sma/ tathā hi - anupalabdhiḥ kadācit jñāyamānā abhāvapramāṃ prati kāraṇam, kadāciccājñāyamānā/ tatra jñātānupalabdheḥ anumāne, ajñātānupalabdheḥ pratyakṣe 'ntarbhāvaḥ/ jñātakāraṇasya parokṣajñānajanakatāyāḥ ajñātakāraṇasya pratyakṣajñānajanakatāyāśca liṅgendriyādau darśanāt/ jñātānupalabdherudāharaṇaṃ yathā - mandirāccaitramānetumājñaptaḥ preṣyaḥ svāminaṃ kathayati - 'nipuṇataramanviṣṭo mayā mandire caitraḥ, evamapi nopalabdhaḥ' iti/ asmācca mandire caitrasya yogyānupalabdhiṃ jñātvā svāmī anuminoti 'preṣyapraveśasamaye caitro mandire nāsīt' iti/ atra parakīyānupalabdhiḥ śabdato jñāyamānā anumityātmakaṃ parokṣajñānaṃ janayatīti/ evameva prātaḥkālikābhāvapratītirapi vyākhyātavyā/ tathā hi caitro mandire prātarāsīt kim? iti madhyāhne kenacit pṛṣṭe kaścidevaṃ manyate - nipuṇataraṃ prātaścaitrānveṣaṇāya mandiraṃ praviṣṭavatāpi mayā yasmāccaitro nopalabdhaḥ, tasmāttadā sa tatra nāsīditi/ atra svayameva svakīyānupalabdhiṃ kālāntare jñātvā abhāvamanuminoti/ tasmātprātaḥkālikasyābhāvasya pratītirmadhyāhne jñāyamānā jñātānupalabdhijanyatvādanumitirūpeti/ ajñātānupalabdhijanyaṃ tu jñānaṃ pratyakṣam/ tatra catvāro hetava upanyastāḥ--- 'pratipatterapārokṣyādindriyasyānupakṣayāt/ ajñātakāraṇatvācca bhāvāveśācca cetasaḥ//' iti/ indriyabhūtalasaṃyogānantarabhavā 'aghaṭaṃ bhūtalaṃ' ityabhāvapratītiḥ indriyakaraṇikā aparokṣarūpatvāt kāryāntarānupakṣīṇendriyasāpekṣatvāt ajñāyamānakaraṇakatvāt manaso bhāvarūpaṃ kāraṇāntaramapekṣyaiva bāhyānubhavajanakatvaniyamasiddhāt manassahakāribhāvabhūtakaraṇasāpekṣatvācceti uktaślokasyārthaḥ/ ete ca hetavaḥ kusumāñjalau tattvacintāmaṇau savistaramupapāditāstatraiva draṣṭavyāḥ/ api ca prācīneṣu sarveṣu grantheṣu yogyasyānupalabdhiḥ iti ṣaṣṭhītatpuruṣamabhipretya yogyapratiyogiprakārakayogyādhikaraṇaviśeṣyakopalambhābhāvo yogyānupalabdhiriti vyavahriyate sma/ yogyapratiyogiprakārakatvaviśeṣaṇāt stambhe piśācābhāvasya na pratyakṣatā/ yogyādhikaraṇaviśeṣyakatvaniveśāt jalaparamāṇau pṛthivītvābhāvasya na pratyakṣatā/ maṇikārāstu yogyā cāsāvanupalabdhiśca yogyānupalabdhiriti karmandhārayamabhipretya pratiyogisattvaprasañjanaprasañjitapratiyogikatvaṃ yogyatvamiti pariṣkāraṃ cakruḥ/ dīpikādau maṇikṛnmatānusāreṇaiva nirvacanaṃ kṛtam/ prācīnamate 'pi na kācidastyanupapattiriti dinakarīvyākhyāyāṃ rāmarudryāṃ spaṣṭam/ [ 10 ] vyāptivicāraḥ tattvacintāmaṇau anumānakhaṇḍe prācīnoktāni bahūni vyāptilakṣaṇāni anūdya dūṣayitvā svayaṃ nirdeṣāṇyanekāni vyāptilakṣaṇāni gaṅgeśopādhyāyāḥ pradarśayāmāsuḥ/ tatra pratiyogyasamānādhikaraṇayatsamānādhikaraṇātyantābhāvapratiyogitāvacchedakāvacchinnaṃ yanna bhavati tena samaṃ tasya sāmānādhikaraṇyamiti prāthamikī siddhāntavyāptiḥ/ iyameva dīpikāyāṃ prakāśikāyāṃ ca anūditā/ taddhaṭakadalānāṃ prayojanāni ca vivecitāni/ atredaṃ vicāryate --- sarveṣvapi maṇikārapradarśiteṣu vyāptilakṣaṇeṣu sādhyahetvoḥ sāmānādhikaraṇyasya praveśāt vyadhikaraṇasādhyasādhanayorapi vyāpteriṣṭatvāt tatra kathaṃ samanvayaḥ/ tathāhi - adhodeśe nadīpūrtyā ūrdhvadeśe vṛṣṭiranumīyate, padmasya vikāsena sūryasyodayo 'numīyate, samudrasya vṛddhyā candrasyodayanumīyate/ tathā bhūmiṣṭhenālokena upariṣṭhaḥ savitā, cakrasya bhramaṇena bhrāmakasya kulālasya saṃnihitatvam, kṛttikodayena rohiṇyudayāsattiḥ ūrdhvabhāgasthadhūmenādhobhāgasthavahniścānumīyate/ etādṛśasthaleṣu sāmānādhikaraṇyagarbhavyāpterabhāvāt lakṣaṇāvyāptiḥ iti/ idamatra samādhānam --- vyadhikaraṇatayā udāhṛtasthaleṣvapi nadī vṛṣṭimadūrdhvadeśasaṃbaddhā pūravadadhodeśasaṃbaddhatvāt, ayaṃ kālaḥ sūryodayavān padmavikāsavatkālatvāt, ayaṃ pradeśaḥ kulālāsattimān bhramaccakrādhikaraṇatvāt ityādyanumānānāṃ vivakṣitatvāt tatra sāmānādhikaraṇyasyopapattiḥ/ deśataḥ vyadhikaraṇeṃṣūktasthaleṣu kālataḥ sāmānādhikaraṇyasadbhāvāt kālikasaṃbandhasya sādhyahetutāvacchedakatvaṃ svīkṛtya vyāptiḥ saṃpādanīyeti/ ( 11 ) padaśaktivicāraḥ dīpikāyāṃ śabdaparicchede gavādipadānāṃ gotvādijātāveva śaktiriti mīmāṃsakamatena pūrvapakṣaṃ kṛtvā vṛddhavyavahārabalena jātiviśiṣṭavyaktāveva śaktiriti sthāpitam/ etattattvaṃ prācyanavyagranthavivecanapūrvakaṃ spaṣṭīkriyate/ tatrādau nyāyasūtrakārādyāśayaḥ cintyate/ gavādiprātipadikasyārthaḥ kaḥ? kiṃ vyaktiḥ? kiṃ vā avayavasaṃyogaviśeṣarūpā ākṛtiḥ? atha vā jātiriti sandehaḥ/ saṃdehasya kāraṇaṃ tu avinābhāvena vartamānāsu vyaktyākṛtijātiṣu gauriti śabdaḥ prayujyate/ tatra na jñāyate kiṃ tāsāmanyatamaḥ śabdārthaḥ? atha vā tāḥ tisro 'pīti/ tatra vyaktivādī āhaśabdaprayogasāmarthyāddhi padārtho niścetavyaḥ/ śabdaprayogaśyaśca vyaktimuddiśyaiva bhavati/ tathā hi 'yā gaustiṣṭhati' 'yā gaurniṣṇā' iti gośabdārthasya sthityādīni viśeṣaṇāni dīyante/ jāteḥ śabdārthatve tasyāḥ ekatvāt viśeṣaṇamanupapannam, vyāvartanīyāntarābhāvāt/ vyakteḥ padārthatve tu yā govyaktirna tiṣṭhati tadvyāvartanārthaṃ tiṣṭhatīti viśeṣaṇaṃ saṃgacchate/ evaṃ gauḥ upacīyate, apacīyate, gāṃ dadāti pratigṛhṇāti ityādau vṛddhidānādikriyāsaṃbandhaḥ vyaktereva bhavati na jāteḥ/ gauḥ śuklā kapiletyādau śuklādiguṇasaṃbandhaḥ vyakterevopapadyate/ evaṃ gotvajāterekatvāt ekatvātiriktasaṃkhyāvattvaṃ tasyāḥ nāstīti jāteḥ padārthatve viṃśatirgāva ityādivākyārthabodho 'nupapannaḥ/ evaṃ gosukhamityādisamāse sukhādyanvayo govyaktereva śliṣyate/ gairṅgāṃ janayatītyādau janmānvayaḥ govyakterna gotvajāteḥ/ tasmāt vyaktireva padārtha iti/ ākṛtivādī tu prāha --- na vyaktiḥ padārthaḥ/ ayaṃ gauḥ ayamaśva iti prāṇināṃ yā vyavasthā sā avayavasaṃyogarūpākṛtimapekṣya hi bhavati/ tasmāt ākṛtiḥ padārtha iti/ jātivādī tu - na vyaktiḥ nāpyākṛtiḥ padārthaḥ/ tāsāmānantyena tatra śaktigrahāsaṃbhavāt/ api ca mṛdgavake vyakterākṛteśca sadbhāve 'pi 'gāṃ prokṣaya' 'gāmānaya' ityādivākyoktaprokṣaṇānayanādikaṃ na kriyate/ vyaktivāde ākṛtivāde ca tatrāpi tatprasaṅgaḥ/ jāteḥ padārthatve tu mṛdgavake gotvajātyabhāvāt na prokṣaṇādikamiti/ paraṃ tu jātipakṣe 'pi agṛhyamāṇāyāṃ vyaktau ākṛtau ca jāteragrahāt jātijñānasya vyaktyākṛtiviṣayakatvaniyamāt jātimātraṃ na padavācyaṃ bhavitumarhantītyākṣepo vartate/ ataḥ kaḥ padārtha iti jijñāsāyāmuktaṃ sūtrakāreṇa --- 'jātyākṛtivyaktayastu padārthaḥ' (nyā.sū. 2-2-67) iti/ asyaivaṃ vyākhyānam -- triṣvekā śaktiriti sūcanāyapadārtha ityekavacanam/ kadācit vyakteḥ prādhānyam, kadācidākṛteḥ kadācijjāteḥ iti prādhānyānusāreṇa padārthatvamiti viśeṣasūcanāya tuśabdaḥ/ yadā bhedavivakṣā vyaktiviśeṣāvagatiśca gaustiṣṭhati gaurniṣaṇṇeti tadā vyaktiḥ padārthaḥ aṅge jātyākṛtī/ yadā tu bhedo 'vivakṣitaḥ sāmānyāvagatiśca tadā jātiḥ padārthaḥ yathā gaurna padā spraṣṭavyetyādau/ piṣṭakamayyo gāvaḥ kriyantāmityādau ākṛtiḥ padārtha iti/ evamapi lāghavāt jātāveva śaktirastu, itarayorlakṣaṇayaiva bodho bhavatu iti śaṅkā jāyate/ atroktaṃ tātparyaṭīkāyām - gośabdaśravaṇānantaraṃ viditasaṃgateḥ puruṣasya ekakāle vyaktyākṛtijātīnāṃ bodho bhavati, na punaryathā 'gaṅgāyāṃ ghoṣaḥ prativasati' ityatra vā 'gaurvāhīkaḥ' ityatra vā gaṅgātvagotvāvagamottaraṃ vākyārthe tatsambandhānupapatteḥ tadavinābhāvena vā lakṣyamāṇaguṇayogena vā tīraṃ vāhīko vāvagamyate tathehāvagatiḥ/ api tu yugapadevāvagatiḥ/ ato 'vagatirūpeṇa kāryeṇa kalpanīyā padaśaktistriṣu padārtheṃṣu viśrāmyati, trayāṇāmekakāle 'vagatyāviśeṣāditi/iyaṃ prācīnanyāyagrantharītiḥ/ navyanaiyāyikāstu ghaṭādipadāt ghaṭatvaghaṭakṛtiprakārakavyaktiviśeṣyakabodhodayāt jātyākṛtiviśiṣṭavyaktau ghaṭādipadānāṃ śaktiḥ/ ātmādāvākṛtyabhāvāt jātiviśiṣṭavyaktau śaktiḥ/ ākāśādipadānāmupādhiviśiṣṭe śaktiḥ, ākāśajātyabhāvāt/ tatrāpi ghaṭatvādeḥ śakyatve sati śakyatāvacchedakatvamapyaṅgīkriyate/ avayavasaṃyogaviśeṣarūpākṛteḥ śakyatve 'pi śakyatāvacchedakatvaṃ nāṅgīkriyate, jāteriva sākṣātsaṃbandhena śakyavyaktyavṛttitvāt, svāśrayasamavetatvarūpaparamparāsaṃbandhenaiva śakyatāvacchedakatvaṃ vācyamiti gauravāt ityāhuḥ/ anye tu saṃsthānānupasthitāvapi gotvādinā gavādyanvayabodhāt jātiviśiṣṭavyaktāveva gavādipadānāṃ śaktiḥ/ saṃsthāne ca pṛthageva śaktirityāhuḥ/ paraṃ tvasmin pakṣe sūtrasthamekavacanamasvarasaṃ bhavati/ mīmāṃsakamatapariśīlanam yattu mīmāṃsakaiḥ prathamopasthitatvājjātāveva śaktirityuktam, tadviparītam/ āśrayapratītimantarā jātiguṇayorevāpratīteḥ/ vyaktirhi prathamato jñāyate/ tato vyaktigatavyañjakākṛtiviśeṣadarśanānantaraṃ vyaṅgyāyāḥ jāteḥ pratītirityanubhavasiddham/ kiṃ ca saṃyuktasamavetaviṣayakacākṣuṣaṃ prati cakṣussaṃyuktasamavāyaḥ kāraṇam/ tasya ca saṃyogapūrvakatvāt dravyacākṣuṣatvāvacchinnaṃ prati cakṣussaṃyogasya kāraṇatayā jātyādipratyayāt prāk sāmagrīvaśājjāyamānaṃ dravyapratyakṣaṃ nāpalapituṃ śakyam/ nanu ayaṃ daṇḍīti jñānavat ayaṃ ghaṭa iti jñānamapi viśiṣṭajñānatvāt viśeṣaṇajñānapūrvakamāstheyam/ viśeṣaṇajñānaṃ ca na viśiṣṭārthaviṣayakam, anavasthāprasaṅgāt/ ato jātimātraviṣayakaṃ tadityavaśyamaṅgīkaraṇīyamiti jātyādeḥ prathamopasthitatvaṃ vaktavyamiti cet -- satyaṃ viśiṣṭajñānaṃ viśeṣaṇajñānajanyamiti/ tadeva ca viśeṣaṇajñānaṃ na jātimātraviṣayakam/ jātibhāsakasaṃnikarṣasya saṃyuktasamavāyarūpasya tadāśrayavyaktibhāsakasaṃyogakhyasaṃnikarṣaghaṭitatayā tajjanyajñānasya jātiviṣayakatvavat tadāśrayavyaktiviṣayakatvasyāpi durvāratvāt/ na caivamanavasthā, viśeṣaṇajñānasya jātivyaktyubhayaviṣayakasyāpi vaiśiṣṭyāviṣayakatayā viśiṣṭajñānatvābhāvana tatra viśeṣaṇajñānāntarasyānapekṣaṇāt/ ato viśeṣaṇajñānakāraṇatvabalāt jāteḥ prathamopasthitatvaṃ bhavediti pratyāśā na kāryā/ evaṃ lāghavājjātimātre śaktirityanupapannam/ vyaktiparaprayogasyaiva bāhulyena bahutra vyaklikṣaṇāyāḥ kalpanīyatayā gauravāt/ tadapekṣayā viśiṣṭavyaktau śaktiṃ svīkṛtya kvācitkajātiparaprayogasya lākṣaṇikatāyā eva yuktatvāt/ 'vrīhibhiryajeta' ityādividhivākyeṣu sarvatra vrīhyādipadānāṃ vyaktilākṣaṇikatve sati 'na vidhau paraḥ śabdārthaḥ' iti nyāyavirodhaśca syāt/ api ca śaktigrāhakeṣu vyākaraṇādiṣu gavādipadānāṃ jātimātraśaktau na kimapi pramāṇaṃ paśyāmaḥ/ vyaktivācakatvamupajīvya pravṛtteṣu sarūpādisūtreṣu vyaktyākhyāyāmityanabhidhānāt jātivācakatvamupajīvya pravṛtteṣu 'jātyākhyāyāmekasmin' (pā.sū. 1-2-58) ityādisutreṣu kvacideva jātyākhyāyāmityādinirdeśācca sarvatra vyakterabhidheyatvaṃ gamyate/ 'cādayo 'sattve' (pā.sū.1-4-57) ityādiparyudāsācca dravyavācitvaṃ gamyate/ sādṛśyapratītimupajīvya pravartamānamupamānaṃ ca na vyaktivācakatāmantareṇa ghaṭate/ 'gosadṛśo gavayaḥ' ityatideśavākyagatagavayapadārthavyaktau sādṛśyagrahāddhi gavayo gavayapadavācya iti śaktigrahaḥ/ liṅgaviśeṣanirṇayapuraskāreṇa pravṛttaḥ kośo 'pi tadyogyavyaktivācakatvameva kalpayati/ āptavākyaṃ ca 'gāmānaya' 'na surāṃpiba' ityādikaṃ pravṛttinivṛttyanvayipadārthagocaraṃ vyaktiśaktiṃ vyanakti/ vyavahāro 'pi gavānayanapravṛttyādirvyaktivācakatva evopapadyate/ vākyaśeṣāṃ'pi 'yatrānyā oṣadhayo mlāyanta' ityādiḥ modamānatvādiviśeṣaṇārhavyaktivācakatāmeva draḍhayati/ vivaraṇamapi pākaṃ karotītyādi kriyādivyaktivācakatāpakṣasvarasam/ prasiddhapadasāṃnidhyamapi 'iha sahakāratarau madhuraṃ piko rauti' ityādikaṃ dravyavācakatva eva saṃgatam/ ato gavādiśabdānāṃ jātiśaktatve na kimapi pramāṇaṃ svārasikam/ bādhakāni ca bhūyāṃsi liṅgasaṃṅkhyānanvayādīni pūrvamevāpapāditāni/ kiṃ ca jātireva yadi gavādiśabdārthaṃstarhi gotvaṃ vyaktiniṣṭhamitivat gauvaryaktiniṣṭhetyapi prayogaḥ prasajyate/ gavādipadānāṃ jātimātravivakṣayā prayoge tvatalādyapekṣā ca na syāt/ kiṃ ca khaṇḍo gauḥ śuklo gauḥ ityādisāmānādhikaraṇyaṃ na ghaṭate/ khaṇḍatvāderjātāvananvayāt/ yattvatrocyate mīmāṃsakaiḥ lakṣyārthavyaktau tadanvaya iti/ tadapi na/ kutrāpi vākye lakṣyārthānvayiviśeṣaṇāprayogāt/ na hi gaṅgāyāṃ ghoṣa ityādau gaṅgāpadalakṣyārthatīrāsādhāraṇaṃ viśeṣaṇaṃ kenāpi vākye prayujyate/ pratyuta gabhīrāyāṃ nadyāṃ ghoṣa ityādau śakyārthanvayyeva viśeṣaṇaṃ prayujyate/ tasmā jjātiviśiṣṭavyaktau padānāṃ śaktirityeva yuktam iti naiyāyikāḥ/ [ 12 ] prāmāṇyavicāraḥ dīpikāyāṃ prāmāṇyasya jñaptāvutpattau ca svatastvaṃ paratastvaṃ ca nirucya mīmāṃsakamatanirākaraṇapūrvakamubhayatra paratastvaṃ sthāpitaṃ prāmāṇyavādaprakaraṇe/ etattattvaṃ prācyanavyagranthavimarśapūrvakamadhunā vivriyate/ kasmiṃścidviṣaye jñāte sati jāte jñāne prāmāṇyabuddhimantarā viṣaye pravṛttirna bhavatīti jñānagataprāmāṇyajñānamapi pravṛttiheturiti vaktavyam/ na cedaṃ jñānaṃ prameti jñānaṃ vināpi pravṛtterutpattyā vyatirekavyabhicārāt prāmāṇyajñānasya pravṛttihetutvaṃ nāstīti vācyam/ bahuvittavyayāyāsasādhye yāgādau pravṛtteḥ prāmāṇyaniścayaṃ vinā asaṃbhavāt/ na ca tatrāpyāvaśyakārthaniśyādeva pravṛttiriti vācyam/ yatsaṃśayaḥ yadvyatirekaniścayaśca yatpratibandhakau tanniścayastaddheturityavaśyaṃ svīkaraṇīyam/ yathā vyāptisaṃśaye vā vyāptivyatirekaniścaye vā satyanumitirna jāyata iti vyāptiniścayo 'numitiṃ prati heturiti aṅgīkriyate, tathā prāmāṇyasaṃśaye vā prāmāṇyavyatirekaniścaye vā sati pravṛttirna jāyata iti pravṛttiṃ prati prāmāṇyaniścayaḥ kāraṇamiti sidhyati/ tathā ca jñānapramātyaniścayaṃ vinā pravṛttyasaṃbhava iti/ na ca jñāne prāmāṇyasaṃdehe satyarthasaṃdehāt arthaniścayarūpakāraṇābhāvādeva pravṛttyabhāvopapattau pravṛttiṃ prati prāmāṇyasaṃdehasya pratibandhakatvābhāvenoktaniyamāpravṛttyā prāmāṇyaniścayasya pravṛttiṃ prati hetutvābhāvāt prāmāṇyasvatastvaparatastvavicāro 'navasara iti vācyam/ yatra jñānaviśeṣe pramātvasaṃdeho tatra niṣkampapravṛttiḥ idamitthamevetyavadhāraṇādeva saṃpādanīyā/ taccāvadhāraṇaṃ jñānasya pramātvaniścayaṃ vinā na saṃbhavatīti pravṛttihetubhūtārthaniścayahetutayā prāmāṇyaniścayasya pravṛttiṃ prati prayojakatvāt prāmāṇyaniścayo 'pi saṃpādanīyaḥ/ sa ca svataḥ parato veti vicāro yukta eva/ tatra prāmāṇyajñaptau svatastvaṃ paratastvaṃ ca maṇau pañcadhā niruktam/ tatra prathamaniruktimātraṃ dīpikāyāmanūditam/ jñānaṃ yayā sāmagyā jñāyate tayaiva jñānagataṃ pramātvamapi jñāyata iti jñānagrāhakasāmagrīgnāhyatvātmakaṃ prathamaṃ svatastvam/ tatraprābhākarāḥ - ghaṭamahaṃ jānāmītyeva jñānākāraḥ/ tasya jñānasya svayaṃprakāśatvāt jñānagrāhakamapi svayameveti tadgrāhyatvaṃ prāmāṇyasyeti vadanti/ bhāṭṭāḥ--- jñānaṃ jñātatayānumīyata iti jñātatāliṅgakānumitiḥ jñānagrāhakasāmagrījanyagrahaḥ tadviṣayatvaṃ prāmāṇyasyetyācakṣate/murārimiśrāḥ--- 'ayaṃ ghaṭaḥ' iti jñānānantaraṃ 'ghaṭamahaṃ jñānāmi' ityanuvyavasāyo jāyate/ tena jñāne viṣayīkriyamāṇe tadgataṃ pramātvamapi viṣayīkriyate/ tathā ca jñānagrāhakānuvyavasāyagrāhyatvāt prāmāṇyasya svatastvamityupavarṇayanti/ matatraye 'pi jñānagrāhakasāmagrayāḥbhinnatve 'pi jñānagrāhakasāmagrīgrāhyatvātmakaṃ svatastvaṃ sādhāraṇam/ atra yatprāmāṇyāśraye jñāne doṣavaśādaprāmāṇyagrāhikā kācana sāmagrī tayā tatprāmāṇyasyāgrahāt svatastvabādhaḥ syāditi aprāmāṇyagrāhaketi sāmagrīviśeṣaṇaṃ deyam/ evamapi idaṃ jñānamaprameti jñānaniṣṭhasya aprāmāṇyavati aprāmāṇyaprakārakatvarūpasya prāmāṇyasya aprāmāṇyagrāhakasāmagryaivaṃ grahaṇāt aprāmāṇyagrāhakasāmagrīgrāhyatvātmakasvatastvasya tatra bādhaḥ syāditi tadvāraṇāya tadaprāmāṇyāgrāhaketi vaktavyam/ tasmin aprāmāṇgrāhaketi tadarthaṃḥ/ yādṛśaprāmāṇye svatastvamiṣyate tādṛśaprāmāṇyāśrayaviśeṣyakāprāmāṇyaprakārakajñānajanaketi yāvat/ idaṃ jñānamapremetyākārakajñānaniṣṭhaprāmāṇyagrāhakasāmagryāḥ/ idañjñānaviśeṣyakāprāmāṇyagrāhakatve 'pi prakṛtaprāmāṇyāśrayabhūtaṃ yat idaṃ jñānamaprametyākārakaṃ jñānaṃ tadviśeṣyakāprāmāṇyajñānājanakatvānna doṣaḥ/ naiyāyikairapi jñānagrāhakaṃ yat idaṃ jñānaṃ pramā samarthapravṛttijanakatvāt ityanumānaṃ tadgrāhyatvasya pramātve 'ṅgīkārāt svatastvāpattivāraṇāya yāvajjñānagrāhakasāmagrīti yāvattvaviśeṣaṇamapi deyam/ tacca sāmāgryāṃ na viśeṣaṇam/ sarvābhirjñānasāmagrībhirekasya jñānasyājananena yāvatsāmagrījanyagrahāprasiddhaṃḥ/ api tu jñānaviśeṣaṇam/ tathā ca jñānagrāhakasāmagrījanyayāvadgrahaviṣayatvamiti phalitam/ tādṛśayāvadgrahāntargatānuvyavasāyagrāhyatvasya prāmāṇye naiyāyikairanaṅgīkārānna doṣaḥ/ yāvattvasya ca vyāpakatvarūpatvāt tadaprāmāṇyagrāhakatattaddharmaprakārakajñānagrāhakasāmagrījanyagrahatvavyāpakaviṣayitānirūpakatvaṃ svatastvamiti dīdhitikārairniṣkarṣaḥ kṛtaḥ/ sa niṣkarṣaḥ prakāśikāyāmanūditaḥ/ atha prāmāṇyavādasya tulanātmakadṛṣṭyā vicāraḥ pramātmakajñānagataṃ prāmāṇyaṃ apramātmakajñānagatamaprāmāṇyaṃ ca kiṃ svataḥ uta parata ityatra tīrthakarā vipratipadyante/ tatra prāmāṇyamaprāmāṇyaṃ cetyubhayaṃ svata iti sāṃkhyāḥ/ ubhayaṃ parata iti vaiśeṣikādayaḥ/ aprāmāṇyaṃ parata iti bauddhāḥ/ prāmāṇyaṃ svataḥ aprāmāṇyaṃ parata iti mīmāṃsakāḥ vedāntinaśceti catvāraḥ pakṣāḥ/ sāṃkhyamatam jñāne pūrvamavidyamānaṃ prāmāṇyamaprāmāṇyaṃ vā paścāt kāraṇabalādutpadyata ityaṅgīkāre asatkāryavādo bhavediti bhītāḥ sāṃkhyāḥ prāmāṇyamaprāmāṇyaṃ cetyubhayamapi svābhāvikamiti/ paraṃ tu ubhayamapi hetuviśeṣaṃ vinā yadi svabhāvato bhavetām, tadā 'idaṃ jñānaṃ pramāṇaṃ' 'idaṃ jñānamapramāṇam' iti vyavasthā na syāt iti asvārasyamasmin mate 'sti/ bauddhamatam aprāmāṇyaṃ svataḥ prāmāṇyaṃ parata iti manyante bauddhāḥ/ tathā hi --- yadi prāmāṇyaṃ svata eva niścīyate, tarhi prāmāṇyarūpaikatarakoṭeḥ niścayāt idaṃ jñānaṃ pramā apramā veti saṃśayo na syāt/ ataḥ kāraṇabhūtasya guṇasaya jñānāt pravṛttisaṃvādācca prāmāṇyaṃ niścīyate/ taduktam --- 'tasmin sadapi mānatvaṃ viniścetuṃ na śakyate/ uttarārthakriyājñānāt kevalaṃ tat pratīyate//' iti/ aprāmāṇyaṃ tu svata evāvasīyate/ ata eva vedādutpannaṃ jñānaṃ viparyayarūpam/ ataḥ svato 'pramāṇaṃ vedāḥ iti bauddhānāmākūtam/ idamatra dūṣaṇam/ aprāmāṇyaṃ svābhāvikamiti vādināṃ mate 'pi bhramajñāne 'dhiṣṭhānāṃśe prāmāṇyasya svābhāvikatvaṃ vaktavyam/ anyathā niradhiṣṭhānabhramaprasaṅgāt/ kiṃ ca 'pramāṇāt prameyasiddhiḥ' 'yuktiyuktaṃ vaco grāhyam' ityādikaṃ vacanaṃ sarvairapi vādibhiḥ svataḥ pramāṇamiti vaktavyam/ tathā nirvikalpakasya vāsanopaplavaśūnyasya svata eva prāmāṇyamupagacchanti/ savikalpakasyāpi svāṃśe prāmāṇyaṃ viṣayāṃśe 'prāmāṇyaṃ ca vadanti/ tathā ca kutracit prāmāṇyasvatastvaṃ teṣāmapyavarjanīyam/ api ca sarveṣvapi jñāneṣu kiñcidaṃśe prāmāṇyasya sattvāt aprāmāṇyasyaiva kvācitkatvāt tadeva kiṃśukādyupādhikāruṇyavat sahetukaṃ, prāmāṇyameva nirhetukamiti vyavasthāpanāt iti mīmāṃsakāḥ/ naiyāyikāstu doṣataḥ aprāmāṇyaṃ guṇataḥ prāmāṇyamityāhuḥ/ sarvathā aprāmāṇyasvatastvaṃ na ghaṭate/ mīmāṃsakamatam/ prāmāṇyaṃ svata evotpadyate jñāyate ca/ aprāmāṇyaṃ tu parata utpadyate jñāyate ceti mīmāṃsakāḥ/ prāmāṇyaṃ svata utpadyata ityasya prāmāṇyāśrayajñānasya yā sāmagrī utpādikā tayaiva jñānagataṃ prāmāṇyamapyutpadyate, na tu guṇādityarthaḥ/ tena ca vedādutpannasya jñānasya yat prāmāṇyaṃ tatra vaktṛyathārthajñānarūpaguṇāpekṣāvirahāt vedasyāpauruṣeyatvaṃ sthiraṃ bhavatīti teṣāmāśayaḥ/ prāmāṇyaṃ svato jñāyata ityasya prāmāṇyāśrayasya jñānasya yayā sāmagryā jñānaṃ bhavati tayaiva tadgataprāmāṇyasyāpi jñānaṃ bhavati/ paścāttu bādhakajñānakāraṇadoṣajñānābhyāṃ prāmāṇyaṃ bādhyate/ evaṃ ca apauruṣeye vede anāptapuruṣasaṃbandhakṛtadoṣāṇāmabhāvāt bādhakajñānābhāvācca jñātaṃ prāmāṇyaṃ tathaivāvatiṣṭhate/ tathā ca vedaprāmāṇyasthirīkaraṇameva jñaptau svatastvasādhanasya prayojanamiti/ prāmāṇyaniścaye nyāyadarśanābhiprāyaḥ yadyapi nyāyasūtre prāmāṇyāprāmāṇyasvatastvaparatastvavicāraḥ na kṛtaḥ, tathāpi 'mantrāyurvedaprāmāṇyavacca tatprāmāṇyamāptaprāmāṇyāt' (nyā0.sū0. 2-1-68) iti sūtreṇa parataḥ prāmāṇyaṃ sūcitameva/ nyāyabhāṣyakāraḥ ārambhavākyameva prāmāṇyaparatastvakhyāpakaṃ vinyāsthat - 'pramāṇator'thapratipattau pravṛttisāmarthyādarthavatpramāṇam' iti/ idaṃ ca bhāṣyavākyaṃ vācaspatimiśraiḥ evamavatāritam - nanu yacchāstramanuṣṭhātumaśakyamupāyaṃ pratipādayati tadanarthakam, yathā jvaraharatakṣakacūḍāratnāharaṇopadeśakaṃ śāstram/ idaṃ nyāyaśāstramapi tādṛśameva/ tathā hi, ṣoḍaśapadārthatvajñānāddhi niḥśreyasayupadiśyate 'smin śāstre/ tadeva durlabham/ prameyādīnāṃ padārthānāṃ tattvajñānaṃ pramāṇatattvajñānāndhīnam/ na hi pramāṇaṃ tattvenānirṇītaṃ san svaviṣayaṃ avadhārayitumalam/ pramāṇatattvāvadhāraṇaṃ ca pramātattvāvadhāraṇādhīnam/ na hi pramāṃ tattvenānavadhārayan pramājanakasya tattvamavadhārayituṃ śaknoti/ pramāyāśca tattvamavyabhicāritvarūpaṃ svataḥ parato vā niścetumaśakyam/ ghaṭādiviṣayagocaraṃ jñānamātmānamapi viṣayīkartumaśaknuvat kathaṃ hi nāma svagataṃ pramātvaṃ grahīṣyatīti svataḥ pakṣaḥ tāvanna yuktaḥ/ jñānaṃ svayaṃprakāśam iti pakṣe 'pi kathañcit jñānasya svaviṣayakatvasambhave 'pi svagatāvyabhicāritvarūpapramātvaviṣayakatvaṃ durūpapādam/ parataḥ pramātvaṃ jñāyata iti pakṣe 'pi paraśabdena jñānaviṣayakajñānāntarasya vā arthakriyāviṣayakajñānasya vā anyasya vā vivakṣāyāṃ teṣāmapi svasmin pramātvānavadhāraṇe pūrvajñāne prāmāṇyaṃ kathaṃ jñātum śakyeta/ atasteṣāṃ prāmāṇyaṃ jñānāntarebhyaścet teṣāmapi tathetyanavasthā/ teṣāṃ pramātvaṃ svata iti tu pūrvoktarītyānupapannam/ tathā ca svataḥ parato vā pramātattvānavadhāraṇāt pramāṇatattvāvadhāraṇaṃ na sambhavati/ tadasaṃbhavācca prameyāditattvajñānamapi na saṃbhavati/ tasmāt pramāṇādiṣoḍaśapadārthatattvajñānānniḥśreyasādhigama ityupadiśacchastramanarthakamityāśaṅkāyāḥ nirākaraṇārthaṃ"pramāṇato arthapratipattau" ityādibhāṣyaṃ pravṛttamiti/ asya bhāṣyasyāyamarthaḥ - prāmāṇamarthavaditi pratijñā/ pravṛttisāmarthyāditi hetuḥ/ pramāṇamiti karaṇārthakalyuḍantaḥ śabdaḥ/ arthavaditi nityayoge matup/ nityatā cārthāvyabhicāritā/ arthāvyabhicāritvaṃ ca tadvati tatprakārakatvam/ tacca pramāṇasya jñānadvārakam/ tathā ca pramāṇaṃ tadvati tatprakārakajñānajanakamiti pratijñārthaḥ/ samapravṛttijanakatvamiti tadarthaḥ/ yadi pramāṇamarthāvyabhicāri nābhaviṣyat samarthāṃ pravṛttiṃ nākariṣyat yathā arthavyabhicārī pramāṇābhāsa iti vyatirekyanumānamatra vivakṣitam/ pramāṇasya pravṛttijanakatvaṃ na sākṣāt, kiṃ tu arthapratipattijananadvāreṇetyāśayena pramāṇator'thapratipattāvityuktam/ tathā ca vipratipannaṃ jñānaṃ tadvati tatprakārakaṃ saphalapravṛttijanakatvādityanumāna eva paryaṃvasānam/ itthaṃ ca saphalapravṛttijanakatvahetukānumityā jñānagataṃ pramātvaṃ gṛhyata iti bhāṣyakārāśayaḥ/ nanvanumitirūpajñānaniṣṭhaṃ pramātvaṃ kena gṛhyate? anumityantareṇeti yadi, tadānavastheti cet---na/ anumitiviṣayakānuvyavasāyena anumitau gṛhyamāṇāyo tanniṣṭhaprāmāṇyasyāpi grahāt anumitiprāmāṇyasya svatogrāhyatvāṅgīkārāt/ tarhi 'ghaṭamahaṃ jānāmi' ityanuvyavasāyena ghaṭajñāne gṛhyamāṇe tatprāmāṇyamapi gṛhyatām, kimarthaṃ tatra pravṛttisāmarthyaliṅgakānumityanudhāvanamiticet--idaṃ jñānaṃ pramā na veti saṃśayānurodhena pramātvaniścayāya pravṛttisāmarthyarūpahetuparāmarśāt prakṛte tadabhāvāditi tātparyaṭīkākārāḥ nirūpayanti1/ prāmāṇyasyāvaśyavedyatvānabhyupagamānnānavastheti kusumāñjalikārāḥ upapādayanti2/ 'mantrāyurvedaprāmāyyavacca tatprāmāṇyamāptaprāmāṇyāt' (nyā.sū. 2---1---68) iti sūtreṇa, 'kiṅkṛtametat? āptaprāmāṇyakṛtam/ kiṃ punarāptānāṃ prāmāṇyam? sākṣātkṛtadharmatā bhūtadayā yathābhūtārtha- cikhyāpayiṣā' ityāditatsūtrasthabhāṣyeṇa ca prāmāṇyasyotpattau guṇajanyatvākhyaṃ paratastvaṃ sūcitameva/ kusumāñjalau jñaptau utpattau ca paratāstvaṃ vistareṇopapāditam/ tadapekṣayāpi vistareṇa maṇau dodhitau gādādharīye ca vivecitam/ dīpikāyāṃ prakāśikāyāṃ ca tatratyamevopapādanaṃ punaḥ saṃgṛhītamiti/ [ 13 ] anyathākhyātivicāraḥ bhramātmakajñānasya khyātiriti vyapadeśaḥ śāstragrantheṣu vartate/ tatra viṣaye vādino bahudhā vadanti/ loke yasya yasya yadyat jñānaṃ bhavati tatsarvaṃ prameti vaktuṃ na śakyate/ tathā sati prativādino jñānamapi pramā syāt/ tathā ca prativādyapi vijayeta/ tathāsarvaṃ jñānamaprametyapi vaktuṃ na pāryate/ tathā sati vādino yat jñānaṃ tadapyapramā syāt/ tathā ca vādi parājito bhavet/ tasmāt kiñcit jñānaṃ pramā kiñcit jñānamapramā iti vibhāgaḥ sarvairabhyupagantavyaḥ/ tatra apramātmake jñāne anyasya anyathābhānātmikāmanyathākhyātiṃ naiyāyikā jainā bhāṭṭāśca urarīkurvanti/ anyathākhyāteḥ yā sāmagrī bhedājñānarūpa akhyātiḥ tathaiva vyavahāropapatteḥ akhyātipakṣa eva yukta iti prābhākarāḥ/ kṣaṇikavijñānarūpaḥ ātmaiva bāhyavastvākāreṇa pratīyata ityātmakhyātivādinaḥ/ bauddhāḥ/ bhramasthale asadeva pratīyata iti asatkhyātivādinaḥ mādhyamikāḥ/ bhrame sadasadanirvañcanīyaṃ vastūtpadyate pratīyate cetyadvaitinaḥ/ etanmate anirvacanīyakhyātiḥ/ tatra naiyāyikā anyathākhyātivādina iti prasiddhiḥ/ nyāyadarśane prathamasūtreṇa tattvajñānānniḥśreyasaprāptimabhidhāya 'duḥkhajanme' tyādidvitīyasūtreṇa mithyājñānaṃ paramparayā saṃsāraheturiti pratipāditam/ tatra 'mithyājñānamanekaprakārakaṃ vartate ātmani tāvannāstīti anātmanyātmeti duḥkhe sukhamiti' ityādi bhāṣamāṇaḥ vātsyāyanaḥ atasmiṃstaditi jñānaṃ mithyājñānamiti manyate/ vārttikakāro 'pi --- 'kaḥ punarayaṃ viparyayaḥ/ atasmiṃstaditi pratyayaḥ' iti kathayati/ asya viparyasya anyathākhyātiriti saṃjñā tu paścātkālikīṃ/ tātparyadīkāyām1--- 'saṃprati saṃdihāno viparyayasvarūpaṃ pṛcchati kaḥ punarayaṃ viparyaya iti/ parīkṣakāṇāṃ vipratipatteḥ saṃśayaḥ/ kecit svākārabāhyatvaviṣayaṃ jñānaṃ viparyaya ityācakṣate/ anye 'sadviṣayaṃ jñānaṃ ....... anyathākhyātiṃ tu vṛddhāḥ/' iti kathanāt anyathākhyātipakṣaḥ naiyāyikānāmiti jñāyate/ ayamatra niṣkarṣaḥ --- ādau śuktyā indriyasaṃnikarṣānantaram ayaṃ śuklabhāsvara ityākārakaṃ jñānaṃ, tataḥ udbuddhasaṃskārāt rajatasmaraṇam, purovarti-rajatayorbhedāgraha inyetāvatparyantam akhyātyanyathākhyātivādinoḥ samānam/ tataḥ 'idaṃ rajatam' ityākārakaṃ rajatatvābhāvavadviśeṣyakarajatatvaprakārakaṃ viśiṣṭajñānamutpadyate, tata eva pravṛttiriti naiyāyikāḥ tādṛśaviśiṣṭajñānakāraṇatvenābhimatābhyāṃ bhedāgrahasahitābhyāṃ purovartivastupratyakṣarajatasmaraṇābhyāmeva pravṛttyādinirvāhe madhye viśiṣṭajñānamanāvaśyakamiti prābhākarāḥ iti/ viśiṣṭajñānasyāvaśyakatā satyasthale pravṛtiṃ prati viśiṣṭajñānasya hetutvāt asatyasthale 'pi viśiṣṭajñānameva pravartakaṃ vācyam/ tathā ca 'visaṃvādipravṛttiḥ viśiṣṭajñānajanyā pravṛttitvāt satyapravṛttivat' ityanumānamanyathākhyātau pramāṇam/ tathā 'rajatecchājanyaśuktiviṣayakapravṛttijanakarajatatvaprakārakaṃ jñānaṃ śuktiviśeṣyakaṃ śuktipravṛttiprayojakajñānatvāt śuktau śuktyarthapravṛttiprayojakajñānavat' ityādīnyanumānānyapi anyathākhyātisādhakatayā maṇāvupanyastāni/ evamanuvyavasāyātmakapratyakṣamapyanyathākhyātau mānam/ tathā hi - śuktau idaṃ rajatamiti bhramānantaram idaṃ rajatatayā jānāmi ityanuvyavasāyo jāyate/ idaṃviśeṣyakarajatatvaprakārakajñānavāhanam iti hi tadarthaḥ/ tatra vyavasāyasya idaṃviśeṣyakarajatatvaprakārakatvābhāve uktānuvyavasāyaḥ kathaṃ ghaṭeta? jñānadvayapakṣe 'idaṃ jānāmi' 'rajataṃ jānāmi' ityākārako hyanuvyavasāyaḥ syāt, na tu idaṃ rajataṃ jānāmi iti/ anyathākhyātiśabdārthavicāraḥ anyatraiva satā ākāreṇa purovartino viśiṣṭatājñānamanyathākhyātiḥ/ anyatraiva sattvaṃ tu pravṛttivādhasahakṛtāt nāstīti bādhakapratyayānniścīyate/ ato bhrāntijñānabādhitasya satyarajatasyātrāsattvamāpādayituṃ na śakyate, praṃvṛttibādhavirahāt/ na vā mantrādipratibaddhasyāgneḥ sphoṭajananādipravattibādhāt mithyātvaniścayaprasaṅgaḥ/ tatra nāstīti bādhakapratyayasyābhāvāt/ khyātyantaravādibhirapyantato gatvā anyathākhyātiravaśyāśrayaṇīyā/ tathā hi---asatkhyātimate kimasat asaditi pratīyate saditi vā? asaditi cet bhramatvāsaṃbhavaḥ/ asataḥ asattvena bhānasya pramātvāt bādhapravṛttī ca na ghaṭetām/ saditi pratīyate cet, asataḥ sattvena bhānāt anyathākhyātireva syāt/ ātmakhyātipakṣe ātmaśabditaṃ jñānaṃ kiṃ jñānamiti pratīyate? utārthaṃ iti? ādyena bhramatvabādhapravṛttīnāmasaṃbhavaḥ/ dvitīye jñānasyārthātmanā bhānādanyathākhyātireva svīkṛtā syāt/ prābhākaramate 'pi grahaṇasmaraṇātmakajñānadvayāṅgīkārāt tat jñānadvayaṃ kiṃ jñānadvayamiti pratīyate kiṃ vā ekatvena? ādye bādhapravṛttyorasaṃbhavaḥ/ dvitīye dvayasyaikatvena bhānāt anyathākhyātiḥ/ jñānamasti viṣayo nāstīti pakṣe viṣayaḥ kimavidyamānatvena pratīyate uta vidyamānatvena? ādye pravṛttyādyasaṃbhavaḥ/ na jātu kaścit avidyamānatvena pratīte vastuni pravartate/ dvitīye avidyamānasya vidyamānatvena bhānādanyathākhyātiḥ iti/ ( 14 ) abhāvavicāraḥ tarkasaṃgrahe dīpikāyāṃ ca abhāvasya caturdhā vibhāgaḥ atiriktapadārthatvaṃ ca prādarśiṣātām/ idaṃ kiñcidvicāryate/ 'prāgutpatterabhāvopapatteśce' (nyā.sū.2-2-12) iti sūtre bhāṣyam --- 'abhāvadvaitaṃ khalu bhavati prāk cotpatteravidyamānatā utpannasya cātmano hānādavidyamānatā' iti/ vārtikepyevameva pratipādyate/ tena prāgabhāvaḥ pradhvaṃsaśceti dvividha evābhāvo bhāṣyavārttikakārayoḥ saṃmata iti pratīyate/ tatraiva tātparyaṭīkākāraḥ --- 'abhāvadvaitamiti prakṛtāpekṣam/ prakṛtaṃ pradhvaṃsamātra- vādinaṃ prati prāgabhāvapratipādanam/ paramārthatastu prathamamabhāve dvaitam--tādātmyābhāvaḥ saṃsargā- bhāvaśceti/ saṃsargābhāvo 'pi prākpradhvaṃsātyantābhāvena trividha iti catasro vidhā abhāvasya' ityabhāvacatuṣṭayamapi nyāyadarśanasaṃmatamiti pratyapādayat/ bhāvavadabhāvo 'pi pramāṇavedyaḥ/ yat pramāṇaṃ bhāvaṃ jñāpayati tadeva pramāṇaṃ pratiyogyanupalabdhisahakṛtamabhāvaṃ jñāpayati ityāśayavāta bhāṣyakāreṇa --- 'kathaṃ punaruttarasya pramāṇenopalabdhiḥ/ satyupalabhyamāne tadvadanupalabdheḥ pradīpavat/ tadevaṃ sataḥ prakāśakaṃ pramāṇamasadapi prakāśayati/' iti prathamasūtre 'bhāṣi/ tatrābhāvasyāpi pramāṇasiddhatve tasya bhāvavat upadeśaḥ kuto na kṛtaḥ ityāśaṅkāyāmāha vārtikakāraḥ --- 'sat khalu pramāṇasyālambanaṃ svatantraṃ bhavati/ asattu paratantraṃ pratiṣedhamukhena pratipadyate/' iti niṣedhyaṃ niṣedhādhikaraṇam ityubhayajñānādhīnatvāt abhāvasya, bhāve jñāte abhāvo 'pi jñātaprāya ityāśayena sūtrakṛtā abhāvo na nirdiṣṭa iti tadāśayaḥ/ vaiśeṣikasūtreṣvapi abhāvacatuṣṭayābhyupagamaḥ sūcito vartate/ 'kriyāguṇavyapadeśābhāvāt prāgasat' (vai.sū.9-1-1) iti sūtraṃ ghaṭādirūpakāryasya utpatteḥ prāgavidyamānatāṃ pratipādayat prāgabhāvamanumanyate/ utpatteḥ prāgavidyamānatā hi prāgabhāvo nāma/ tathā 'sadasat' (vai.sū.9-1-2) iti sūtraṃ sato ghaṭādeḥ mudgarapātādyanantaramabhāvaṃ pratipādayat dhvaṃsākhyamabhāvaṃ sūcayati/ tataḥ 'saccāsat' (vai.sū.9-1-3) iti sūtraṃ satā ghaṭādeḥ paṭādyātmanā abhāvaṃ bodhayatdhtt tādātmyābhāvarūpamanyonyābhāvaṃ vyañjayati/ tataḥ 'yaccānyadasadatastadasat' (vai.sū.9-1-5) iti sūtram/ tatra asacchabdadvayaṃ bhāvavapradhāno nirdeṃśaḥ/ yat ataḥ asataḥ anyat asat tat asat ityanvayaḥ/ pūrvoktābhāvatrayāt anyo yo 'bhāvaḥ so 'tyantābhāve iti/ evaṃ sthite abhāvasya pṛthaganupadeśaḥ bhāvapāratantryāt na tvabhāvāditi sidhyati/ nyāyamañjarīkārāstu 'na prāgabhāvādanye tu bhidyante paramārthataḥ/ sa hi vastvantaropādhiranyonyābhāva ucyate// sa evāvadhiśūnyatvādatyantābhāvatāṃ gataḥ/ utpannasya vināśo vā tadanutpāda eva vā/ abhāvastattvato 'nye tu bhedāstvaupādhikā matāḥ//'1 iti granthena prāgabhāvapradhvaṃsabhedenābhāvo dvividhaḥ/ anyonyātyantābhāvau prāgabhāva evāntarbhavataḥ/ prāgabhāva eva vastvantarapratiyogikaścet anyonyābhāva ityucyate/ sa evāvadhiśūnyaścet atyantābhāva iti kathyate iti nyarūpayan/ prābhākārāḥ atiriktamabhāvaṃ nāṅgīkurvanti/ abhāvaḥ buddhiviśeṣasvarūpaḥ, adhikaraṇasvarūpaḥ kālaviśeṣasvarūpaḥ iti pakṣatrayaṃ pradarśayanti/ etatpakṣatrayamapi maṇau vistareṇa dūṣitam, tadanusāreṇa muktāvalyāṃ ca/ dīpikāyāṃ tvadhikaraṇātmakatvapakṣaḥ anūdya dūṣita iti viśeṣaḥ/ atra vicāryate/ abhāvādhikaraṇako 'bhāvaḥ adhikaraṇībhūtābhāvasvarūpa iti naiyāyikā api svīkurvanti/ tatra 'ghaṭābhāve na paṭaḥ' ityādhārādheyabhāvaḥ pratīyate/ sa cādhārādheyayorabhede 'pi ādhāratāvacchedakayorghaṭābhāvatvapaṭābhāvatvayorbhedānniruhyate/ tathā 'bhūtale ghaṭābhāva' iti pratītirapi bhūtalatvaghaṭābhāvatvayorbhedāt nirūḍhā bhaviṣyati/ ataḥ adhikaraṇātmakatvamevābhāvasyāstu/ śabdābhāvasya gṛhasvarūpasya gṛhatvena rūpeṇa śrotrendriyavedyatvābhāve 'pi śabdābhāvatvena rūpeṇa tadvedyatvaṃ bhaviṣyati/ yathā naiyāyikamate 'pi rūpābhāvādhikaraṇakarasābhāvasya rūpābhāvātmakatve 'pi rūpābhāvatvenaiva cākṣuṣaviṣayatā na rasābhāvatvenetyaṅgīkriyate, tadvat/ tathā ca śabdādyabhāvānāṃ pratyakṣatvānupapattirapi nāsti/ tathā jñānaviśeṣatvena kālaviśeṣatvena cāpratyakṣatve 'pi tattadabhāvatvena jñānaviśeṣakālaviśeṣayoḥ pratyakṣatā saṃbhavatyeva/ ato 'bhāvasyānatiriktatve 'pi na ko 'pi doṣa iti/ atra samādhīyate/ prāyaśo loke bhinnayorevādhārādheyabhāvaḥ prasiddhaḥ/ sa cābhāvātiriktatvavādinaiyāyikamate sūpapādaḥ/ abhāvādhikaraṇakābhāvasthale gatyantaravirahādādhārādheyabhāvapratītergauṇatayā nirvāhe 'pi gatyantarasattve tathā nirvāhasyānucitatvāt/ ato 'dhikaraṇātmakatvapakṣo na yuktaḥ/ jñānaviśeṣarūpatvapakṣe kālaviśeṣarūpatvapakṣe ca śabdādyabhāvānāṃ pratyakṣatvānupapattidoṣo duruddharaḥ/ tatra yaduktaṃ jñānatvena kālatvena ca rūpeṇa tayorbahirindriyagrāhyatvābhāve 'pi śabdādyabhāvatvena tattvamakṣatamiti, tatrocyate/ rūpāntareṇāpi tayoḥ tādṛśapratyakṣaviṣayatvaṃ na saṃbhavati/ tathā hi gehe śabdo nāstīti pratītau śabdābhāvatvena rūpeṇa kiṃ svātmakajñānaṃ viṣayaḥ? puruṣāntarīyajñānaṃ vā? nādyaḥ, pratyakṣe viṣayasya kāraṇakatvāt pūrvakṣaṇe svātmakajñānasyābhāvāt pūrvakṣaṇe 'sataḥ kāraṇatvāsaṃbhavāt/ na dvitīyaḥ, ekasmin abhāvajñāne bhūyasīnāṃ puruṣāntarīyajñānavyaktīnāṃ viṣayatvakalpane gauravāt/ evaṃ kālaviśeṣasyāpi na tādṛśapratyakṣaviṣayatvaṃ saṃbhavati, tādṛśajñānotpattikṣaṇātmakakālasya pūrvapṛttitvābhāvāt/ pūrvakṣaṇātmakakālasya ca tatkāle 'bhāvāt/ na ca jñānotpattikṣaṇatatpūrvakṣaṇobhayāvasthāyisthūlakālasya 'gehe śabdo nāsti' ityādipratyakṣaviṣayatvamastu, tathā ca noktadoṣa iti vācyam/ tathāpi tādṛśakṣaṇadvayāvasthāyinānāpadārtharūpasthūlakālasya ekaikatādṛśajñānaviṣayatvakalpane gauravāditi nirūpayāmāsuḥ muktāvalīmañjūṣākārāḥ/ [ 14 ] ākhyātārthavicāraḥ śabdabodhaprakriyā ca dīpikāyāṃ prakāśikāyāṃ ca vidhyarthanirūpaṇaprasaṅgena ākhyātasya kṛtyarthakatvaṃ prasādhya devadattaḥ taṇḍulaṃ pacatīti vākyasya taṇḍulakarmakapākānukūlakṛtimān devadatta ityartha iti nirūpitam/ etattatvaṃ kiñcidvicāryate/ śābdabodho nāma śabdajanyaṃ jñānam/ śabdo nāma parasparānvitārthaṃpratipādakapadasamūhātmakaṃ vākyam/ padasamūho vākyaṃ ityetāvanmātroktau 'gauraśvaḥ puruṣo hastī' ityādeḥ ananvitārthakapadasamūhasyāpi vākyatvaṃ syāt/ ataḥ parasparānvitārthaketyuktam/ gaurgacchati, aśvodhāvati ityanayoḥ pratyekaṃ vākyatve 'pi tayordvayormilitvā ekavākyatvaṃ na bhavati, dvayorvākyārthayoḥ parasparamananvayāt/ tasmāt sākṣādvā paraṃparayā vā svārthaviśeṣaṇībhūtārthapratipādakayāvatpadaviśiṣṭaṃ viśeṣyabhūtārthapratipādakaṃ padamekavākyamiti paryaṃvasyati/ idameva 'athaikatvā dekaṃ vākyaṃ sākāṅkṣa cedvibhāge syāt' iti pūrvamīmāṃsāsūtre [3-1-46] uktam/ ekasminnarthe anyeṣāṃ viśeṣaṇatayānvayaḥ iti sūcanāyaiva 'sākāṅkṣaṃ cedvibhāge syāt' ityuktam/ tatra padeṣu bahuṣu prayujyamāneṣu kasya padārthasya kiṃ viśeṣaṇam? kiṃ kimavāntaraviśeṣyam? kiṃ mukhyaviśeṣyamiti vicāraṇīyaṃ bhavati/ tatra vaiyākaraṇāḥ mīmāṃsakāḥ naiyāyikāśca bhinnabhinnaṃ panthānamāśrayante/ vaiyākaraṇamatam tathā hi vaiyākaraṇāstāvadevaṃ manyante --- kārakāṇāṃ kriyāyāmanvayaḥ ityanubhavāt kriyāpade prāyaḥ subantānāmanvaya iti pratīyate/ nīlotpalamānayatītyatra samāsārthasya nīlatvaviśiṣṭotpalasya dvitīyārthe karmaṇi tasya dhātvarthe ānayane 'nvaya iti nīlatvaviśiṣṭotpalakarmakamānayanamiti bodho bhavati/ nīlamutpalamānayeti vyāsasthale 'pi nīlakarmakamānayanam utpalakarmakānayanamiti pṛthak pṛthak bodhasyānanubhavāt dviḥ karmatvabhānaṃ vihāya samānādhikaraṇayornīlotpalapadayoḥ nīlatvaviśiṣṭotpalarūpaikārthaparatvamaṅgīkṛtya tasya dhātvarthe ānayane dvitīyārthakarmatvadvārā anvayasvīkārāt nīlatvaviśiṣṭotpalakarmakamānayanamityeva bodhaḥ/ evaṃ ca saviśeṣaṇānāṃ viśeṣaṇarahitānāṃ vā kartratiriktānāṃ sarveṣāṃ kārakāṇāṃ dhātvarthakriyānvayasya naiyāyikādibhirapi svīkṛtatvāt prathamāntārthasya kartṛkārakasyāpi tathaivānvaya ucitaḥ, samānanyāyāt/ tathā ca devadattaḥ nīlotpalamānayatītyatra ditīyārthaḥ karma, tatra prakṛtyarthasya nīlatvaviśiṣṭotpalasyābhedasaṃbandhenānvayaḥ/ karmaṃṇaḥ dhātvarthe 'nvayaḥ/ tiṅaḥ kartā arthaḥ/ tatrābhedasaṃbandhena prathamāntapadārthasya devadattasyānvayaḥ/ kartuṃrapi dhātvarthe ānayana'nvayaḥ/ tathā ca nīlatvaviśiṣṭotpalābhinnakarmakaṃ devadattābhinnakartṛkaṃ cānayanamiti dhātvarthamukhyaviśeṣyako bodhaḥ/ atra pramāṇaṃ tu 'bhāvapradhānamākhyātam' iti niruktavacanaṃ 'kriyāpradhānamākhyātam' iti mahābhāṣyavacanaṃ cetyāhuḥ/ mīmāṃsakamatam mīmāṃsakāstu -- tiṅarthabhāvanāmukhyaviśeṣyakaṃ bodhaṃ varṇayanti/ tathā hi taṇḍulamityādīni dvitīyāntāni padāni kriyāpadaṃ vinā nirākāṅkṣaṃ bodhaṃ na janayantītyanubhavasiddham/ tena tiṅantapadaṃ viśeṣyasamarpakamiti labhyate/ tatrāpi 'prakṛtipratyayau pratyayārthaṃ saha brūtastayostu pratyayaḥ prādhānyena' iti vyutpattibalāt pratyayārthasyaiva prādhānyaṃ vaktavyamiti tiṅarthaḥ bhāvanāparaparyāyā kṛtireva śābdabodhe mukhyaviśeṣyabhūtā/ 'evaṃ ca caitrastaṇḍulaṃ pacati' iti vākye dvitīyāyāḥ karmatvamarthaḥ/ tatra taṇḍulasya ādheyatāsambandhenānvayaḥ/ karmatvasya nirūpakatāsaṃbandhena (svanirūpakadhātvarthānukūlatvaparyavasitena) tiṅarthakakṛtāvanvayaḥ/ dhātvarthasya pākasya svakaraṇakaudanoddeśyakatvasambandhena kṛtāvanvayaḥ/ caitrapadottaraprathamāyāḥ prātipadikārthaḥ caitro 'thaḥ/ caitrapadaṃ tātparyagrāhakam/ prathamārthasya caitrasya ādheyatāsaṃbandhena bhāvanāyāmanvayaḥ/ ākhyātārthakālasaṃkhyayo 'pi bhāvanāyāmevānvayaḥ/ saṃkhyāyāḥ sāmānādhikaraṇyasambandhenānvayaḥ, kālasya ādheyatāsaṃbandhenānvaya iti viśeṣa/ evaṃ ca caitraniṣṭhā taṇḍulakarmakapākakaraṇakaudanoddeśyikā vartamānā ekā bhāvaneti bodhaḥ/ 'bhāvapradhānamākhyātam' iti nirukte ākhyātaśabdaḥ tiṅparaḥ/ bhāvayatīti vyutpattyā ṇijantāt bhūdhātoracpratyayāntatvena niṣpannaḥ bhāvaśabdaḥ bhāvanāvācī/ tiṅśca saṃkhyā kālaḥ bhāvanā iti trayor'thāḥ/ teṣu bhāvanā pradhānabhūtā iti bhāvanāmukhyaviśeṣyakabodhameva niruktakāro manyata iti nirūpayanti/ naiyāyikamatam 'paṇḍitaścaitraḥ' iti vākyam paṇḍitābhinnaścaitra iti bodho 'nubhūyate/ tatra tiṅantapadābhāvāt dhātvarthasya vā tiṅarthabhāvanāyā vā mukhyaviśeṣyatayā bhānaṃ na saṃbhavati/ tathā ca kvacit prathamāntārthamukhyaviśeṣyakabodhasya svīkaraṇīyatayā niṅntasamabhivyāhārasthalepi tathaiva bodhavarṇanaṃ yuktam/ na ca tatrāpi yogyakriyādhyāhāreṇaiva śābdabodha iti vācyam/ anadhyāhāreṇaiva nirvāhe adhyāhārasyāyuktatvāt/ api ca vaiyākaraṇabhūṣaṇe -- 'prāyaśo vākyasya suptiṅantasamudāyatvāt' iti vadantaḥ kauṇḍabhaṭṭāḥ tiṅantaśūnyamapi vākyamabhyupagacchanti/ tathā ākhyātārthavyāpārāśrayatvarūpasya kartṛtvasya nirākaraṇāvasare 'ākhyātaśūnye devadattaḥ paktetyādau devadattasyākartṛtvāpatteḥ' iti bhūṣaṇasāre 'pi tiṅantarahitavākyaprāmāṇyāṅgīkāraḥ pratīyate/ evaṃ ca tiṅantāsamabhivyāhārasthale prathamāntārthaviśeṣyakabodhasya svīkāryatvāt caitraḥ pacatītyādāvapi tathaiva bodhavarṇanaṃ yuktam/ tathā ca 'caitraḥ taṇḍulaṃ pacati' iti vākye taṇḍulapadottaradvitīyāyāḥ karmatvamarthaḥ/ karmatve prakṛtyarthasya taṇḍulasyādheyatāsaṃbandhenānvayaḥ/ karmatvasya nirūpakatāsambandhena dhātvarthe pāke 'nvayaḥ/ ākhyātārthaḥ kṛtiḥ/ tatrānukūlatāsaṃbandhena dhātvarthapākasyānvayaḥ/ kṛteśca āśrayatāsaṃbandhena prathamāntārthecaitre 'nvayaḥ/ ākhyātārthasya vartamānakālasya kṛtāvevānvayaḥ/ ākhyātaikavacanasya tu naikatvasaṃkhyā arthaḥ/ subekavacanenaiva ekatvalābhāt/ tathā ca taṇḍulaniṣṭhakarmatānirūpakapākānukūlavartamānakṛtimān ekatvāśrayaścaitra ityanvayabodhaḥ/ kiṃ ca 'sarvanāmnāmutsargataḥ pradhānaparāmarśitvam' iti nyāyāt pūrvavākyārthe yaḥ pradhānaḥ tasyaiva tacchabdena parāmarśo vaktavyaḥ/ dhātvarthamukhyaviśeṣyakasya ākhyātārthakṛtimukhyaviśeṣyakasya vā bodhasyāṅgīkāre 'puruṣaḥ prayāti, tasya pādayorabhivādaya' ityatrānupapattiḥ/ puruṣaḥ prayāti iti vākye pradhānasya gamanasya kṛtervā tacchabdena parāmarśe pādayorabhivādayetyanenānvayasyāsaṃgateḥ/ naiyāyikamate tu puruṣasyaiva pradhānatayā tasya tacchabdena parāmarśeṃ pādayorabhivādayetyanenānvayaḥ sādhuḥ saṃgataḥ/ kiṃ ca pratyakṣānubhave yasya yena saṃbandhaḥ pratītasyasya tena saṃbandhaṃ tathaiva jñāpayituṃ vākyaṃ prayujyate/ pratyakṣeṇa ca kārakāṇāṃ kriyānvaya evāvagamyate, na tu kṛtyaparaparyāyabhāvanānvayaḥ/ ato mīmāṃsakamataṃ nocitam/ nāpi vaiyākaraṇamatam/ pratyakṣe dharmasya prakāratāyāḥ dharmiṇo kśiṣyatāyāścānubhavasiddhatayā dharmabhūtadhātvarthāpekṣayā dharmiṇaḥ prathamāntārthaṃsyaiva viśeṣyatvaucityāt/ tatrāpi prakṛtipratyayārthayormadhye pratyayārthasya pradhānatvāt tiṅvācyāyāḥ kṛteḥ dhātvarthaṃ prati viśeṣyatvāt tādṛśakṛtyāśrayasya devadattāderviśeṣyatvamucitam/ sakalakarmādikārakaprerakasya kriyākartuḥ sarvāpekṣayā prādhānyaṃ hi ānubhavikam/ api ca pāṇiniḥ 'prātipadikārtha' ityādinā sūtreṇa prathamāyāḥ prātipadikārtha evārtha iti vadan kārakārthakatvaṃ nānumanyate/ tena ca prathamāntārthasya kriyāyāmanvayaḥ tasyā nānumata iti spaṣṭam/ kārakārthakatve hi kriyānvayamūlakaḥ kriyāpradhānakatvanirbandhaḥ/ tasmāt prathamāntārthaviśeṣyakabodha evāsati bādhake ucitaḥ/ sati tu bādhake bhāvākhyātasthale caitreṇa supyate ityādau, paśya mṛgo dhāvatītyādau ca dhātvarthādimukhyaviśeṣyako 'pi bodhaḥ svīkriyate iti naiyāyikasiddhāntasāraḥ/ viṣayānukramaṇikā viṣayaḥ puṭasaṃkhyā pratyakṣaparicchedaḥ śrīḥ śrīgurucaraṇāravindābhyāṃ namaḥ tarkasaṅgrahaḥ dīpikā-prakāśikā-bālapriyāsamanvitaḥ tarkasaṅgrahaḥ maṅgalavādaḥ ants_1ab nidhāya hṛdi viśveśaṃ vidhāya guruvandanam /ants_1cd bālānāṃ sukhabodhāya kriyate tarkasaṃgrahaḥ // dīpikā viśveśvaraṃ sāmbamūrtiṃ praṇipatya girāṃ gurum/ ṭīkāṃ śiśuhitāṃ kurve tarkasaṅgrahadīpikām// cikīrṣitasya granthasya nirvighnaparisamāptyarthaṃ śiṣṭācārānumitaśrutibodhitakartavyatākam iṣṭadevatānamaskārātmakaṃ maṅgalaṃ śiṣyaśikṣāyai granthato nibadhnan cikīrṣitaṃ pratijānīte -nidhāyeti/ nanu maṅgalasya samāptisādhanatvaṃ nāsti/ maṅgale kṛte 'pi kiraṇāvalyādau samāptyadarśanāt, maṅgalābhāve 'pi kādambaryādau samāptidarśanācca anvayavyatirekābhyāṃ vyabhicārāt iti cet - na/ kiraṇāvalyādau vighnabāhulyāt samāptyabhāvaḥ/ kādambaryādau granthādbahireva maṅgalaṃ kṛtam, ato na vyabhicāraḥ/ nanu maṅgalasya kartavyatve kiṃ pramāṇamiti cet - na/ śiṣṭācārānumitaśrutereva pramāṇatvāt/ tathā hi - maṅgalaṃ vedabodhitakartavyatākam, alaukikāvigītaśiṣṭācāraviṣayatvāt, darśādivat/ bhojanādau vyabhicāravāraṇāya alaukiketi/ rātriśrāddhādau vyabhicāravāraṇāya avigīteti/ śiṣṭapadaṃ spaṣṭārtham/"na kuryāt niṣphalaṃ karma"iti jalatāḍavanāderapi niṣiddhatvāt/ tarkyante - pratipādyante iti tarkāḥ - dravyādipadārthāḥ, teṣāṃ saṅgrahaḥ - saṅkṣapeṇa svarūpakathanaṃ kriyate ityarthaḥ/ kasmai prayojanāya iti, ata āha --sukhabodhāyeti/ sukhena - anāyāsena yo bodhaḥ padārthatattvajñānaṃ tasmā ityarthaḥ/ nanu bahuṣu tarkagrantheṣu satsu kimarthamapūrvo 'yaṃ granthaḥ kriyata iti, ata āhabālānāmiti/ teṣāmativistṛtatvāt bālānāṃ bodho na jāyata ityarthaḥ/ grahaṇadhāraṇapaṭurbālaḥ na tu stanandhayaḥ/ kiṃ kṛtvā kriyata iti, ata āha --nidhāyeti/veśveśam - jaganniyantāram/hṛdi nidhāya - nitarāṃ sthāpayitvā/ sadā taddhyānaparo bhūtvā ityarthaḥ/ gurūṇām - vidyā - gūrūṇām, vandanam - namaskāram,vidhāya - kṛtvā ityarthaḥ// prakāśikā vande guruṃ śivaṃ sāmbaṃ dakṣiṇāmūrtimavyayam/ yadvandanena mando 'pi vindedgurusamānatām// prāriptisatagranthasya nirvighnparisamāptaye samācaritaṃ maṅgalam īśvaranatyātmakaṃ śiṣyaśikṣāyai nibadhnan cikīrṣitaṃ pratijānīte --viśveśvaramiti/girāṃ gurum - nikhilavidyānāmupadeṣṭāram/ idamapi viśveśvare viśeṣaṇam/ 'giraṃ gurum' iti pāṭhe tu sarasvatīṃ vidyāguruṃ ca praṇipatya ityartho bodhyaḥ/ svagranthasya itaragranathairagatārthatāṃ darśayati - śiśuhitāmiti/tarkasaṅgrahadīpikām - tarkasaṅgrahārthaprakāśikām/ ācaritasya maṅgalasya tannibandhanasya ca phalaṃ darśayati ---cikīrṣitasya ityādinā/ nanu samāptiṃ prati maṅgalasya kāraṇatā syāt cet tadā tadācāraṇaṃ yujyate/ saiva na sambhavatītyaśaṅkate--nanviti/vyabhicārāditi/ anvayavyatirekavyabhicārajñānarūpapratibandhakasattvāt niyatānvayavyatirekasahacāraniścayarūpakāraṇāsambhavena na kāraṇatvaniścaya ityabhisandhiḥ/samāptyabhāva iti/ ato na vyabhicāra ityanenānvayaḥ/ vighnānyūnasaṅkhyākasya balavattarasya vā maṅgalasya vighnanirasanadvārā samāptisādhanatvena tādṛśamaṅgalābhāvāt nānvayavyabhicāra iti bhāvaḥ/bahireveti/ janmāntara evetyarthaḥ/ ataḥ kutracit granthakarturnāstikatve 'pi na kṣatiḥ/ataiti/ tādṛśamaṅgalasya vighnadhvaṃsadvārā satvāt na vyatirekavyabhicāra ityarthaḥ/ evaṃ ca kāraṇatvaṃ siddhyatīti bhāvaḥ/ pare tu'ataḥ- uktahetudvayātna vyabhicāraḥ-nānvayavyatirekavyabhicāraḥ 'iti vyācakhyuḥ/maṇikṛtastu 'maṅgalasya vighnadhvaṃsa eva phalam/ samāptistu svasāmagrīvaśādeva' ityāhuḥ/ etattattvamasmadīyacintāmaṇivyākhyāyāmanusandheyam/ maṅgalasya śrutibodhitakartavyatākatvaṃ vyavasthāpayituṃ śaṅkate --- nanvitati/anumitaśrutereveti/ atrāyamāśayaḥ- śruteḥ vedabodhitakartavyatākatvarūpavakṣyamāṇavidheyakoṭipraviṣṭatve 'pi tadantarbhāveṇa vidheyatvamabhyupagamyate/ tacchruteḥ anumiteḥ pūrvamasiddhatvāt etena 'vahnyādisādhyakānumitiviṣayatāmādāya vahnitvādikamanumitam' iti vyavahārābhāvena śrutāvanumitatvavyavahāraḥ kathamiti śaṅkā nirastā/ śrutau vidheyatvābhyupagamena tādṛśavyavahāre bādhakābhāvāt/ evakāro 'pyarthakaḥ/ tena 'maṅgalaṃ kartavyam samāptiphalakatvāt' ityanumānarūpapramāṇāntarasattve 'pi na kṣatiḥ/ anye tu --'svabodhitakartavyatākatvasambandhena śrutereva sādhyatā/ agrimagranthasyātraiva tātparyam/ evaṃ ca śruteranumitatvopapattiḥ' ityāhuḥ/ alaukikevidhimantarā rāgādiprāptabhinnetyarthaḥ/ avigīteti dharmaśāstāviruddhetyarthaḥ/śiṣṭeti vedoktatattvajñānena vedavihitakarmakārītyarthaḥ/ vedoktāhiṃsādikartari bauddhe 'tivyāptivāraṇāya tṛtīyāntam/ācāraviṣayatvāditi/ācāraḥ- kṛtiḥ/ tasyāḥ vṛttyaniyāmakaviṣayatāsambandhena hetutā vivādagrastā iti tadviṣayatvasya hetutvānudhāvanam/ yathākramaṃhetuviśeṣaṇaprayojanamāha --- bhojanādauityādinā/ alaukikāvigītācāraviṣayatvasyaiva hetutāstu/ aśiṣṭācāraviṣaye tādṛśahetorasattvena vyabhicārāsambhavāt ityāśaṅkāmiṣṭāpattyā pariharati ---śiṣṭapadamiti/ jalatāḍanādau aśiṣṭācāraviṣaye tādṛśahetorasattvaṃ sphaṭayati---na kuryāditi/ svargādiphale vyabhicāravāraṇāyaācāraviṣayatveti/ vidheyatayā ācāraviṣayatvārthakamiti saṅkṣepaḥ/ tarkapadasyāropārthakatvabhramaṃ vārayituṃ dravyādisādhāraṇatarkatvaṃ nirvakti---tarkyantaiti/ upādānarūpasaṅgrahasyāsambhavādāha--- saṅkṣepeṇeti/svarūpakathanam--svarūpajñānānukūlaśabdaḥ/ etāvatā dravyādipadārthā viṣayāḥ, padārthatattvāvadhāraṇaṃ prayojanam, sambandhaścapratipādyapratipādakabhāvaḥ, padārthatattvāvadhāraṇakāmo 'dhikārītyanubandhacatuṣṭayaṃ prekṣāvatpravṛttyaṅgaṃ sūcitam/ ṣaṣṭhītatpuruṣabhramavāraṇāyāha--sukheneti/ sukhabodharūpaprayojanasyānyataḥ siddhatvena etadgranthakaraṇe prayojanākāṅkṣā na śāmyatītyāśayenāvatārayati--nanviti/teṣām--bhāṣyādigranthānam// bālapriyā nissamābhyadhikasadguṇākaraṃ bhaktarakṣaṇarataṃ dayānidhim/ nityasūribhiranārataṃ stutaṃ vandiṣīya vṛṣaśailanāyakam // 1 // śrīśelavaṃśanavamauktikatulyabhāsaṃ vedāntalakṣmaṇamunīndrapadābjabhṛṅgam/ sattarkatantranigamāntanitāntatāntaṃ śrīmannṛsiṃhaguruvaryamahaṃ namāmi // .2 // . nṛtyatkalaṃ sakaladikṣu vibhātakīrtiṃ śāstreṣu niṣṭhitadhiyaṃ bahuśiṣyayuktam/ ācārapūtamanavadyaguṇābhirāmaṃ śrīdevanāthagurumanvahamānato 'smi // .3 // . nyāyādiśāstravidamātmaguṇojjvalaṃ taṃ sambhāvanādiparipanthinamātmavantam/ mattātapādamanaghaṃ kṣamayā sametaṃ śrīkṛṣṇatātaguruvaryamahaṃ prapadye // .4 // . prauḍhagambhīrasaṃkṣiptavacovinyāsabhāsurā/ nīlakaṇṭhena racitā dīpikāyāḥ prakāśikā // .5 // . gadādharādigrantheṣu yeṣāṃ paricayo dṛḍhaḥ/ prakāśikāśayaṃ gūḍhaṃ taṃ samyagjñātumīśate // .6 // . bālānāmupakārāya yathāśakti yathāmati/ viśadāṃ saralāṃ bālapriyāṃ vyākhyāṃ karomyaham // .7 // . mūlārthajñānamātraṃ hi mamoddeśyaṃ matastataḥ/ anapekṣitavistāravicārāvatra nādṛtau // .8 // . atha tatrābhavān tarkakarkaśavicāracāturīdhurīṇaḥ nīlakaṇṭhabhaṭṭācāryaḥ tarkasaṅgrahadīpikāṃ prakāśikābhidhayā svakīyavyākhyayā prakāśayitumicchan cikīrṣitāyāḥ vyākhyāyāḥ nirvighnaparisamāptimuddiśyaśiṣṭācāraparamparāprāptaṃ maṅgalamātanoti---vande gurumiti/ nanu tarkasaṅgrahadīpikāmityasya padārthaviṣayakajñānajanakasaṅkṣiptaśabdātmakagranthaprakāśikāmityarthaḥ/ yathāśrutalabhyaḥ/ tatra śabdātmakadīpikāgranthasya śabdātmakatarkasaṅgrahaprakāśakatvaṃ nopapadyate, dīpikāgranthena tarkasaṅgrahagranthārthasyaiva prakāśanāt ityato vyācaṣṭe---tarkasaṃṅgrahāthaprakāśikāmiti/ yathā apavarake āropito dīpaḥ apavarakāntarnihitāni vastūni prakāśayati, tathā dīpikākhyo grantho 'pi tarkasaṅgrahāntarnigūḍhānarthān prakāśayatīti bhāvaḥ/ tathā ca tarkasaṅgrahadīpikāmityatra tarkasaṅgrahaśabdaḥ tarkasaṃṅgrahagranthapratipādyārthapara iti tātparyam/ cikīrṣitasyetyādidīpikāgranthāt maṅgalasya nirvighnaparisamāptiḥ prayojanam, tannibandhanasya śiṣyaśikṣā prayojanamiti labhyate/ tatra maṅgala-granthasamāptyoḥ kāryakāraṇabhāvo na sambhavati, anvayavyabhicārāt vyatirekavyabhicārācceti śaṅkitaṃ "nanu maṅgalasya"ityādinā dīpikāyām/ tatra vyabhicārasya katha kāryakāraṇabhāvābhāvaprayojakatvamityāśaṅkāyāmāha prakāśikāyāmanvayavyatireketyādinām/ ayaṃ bhāvaḥ- kāraṇatāniścayaṃ prati niyatānvayasahacāraniścayaḥ niyatavyatirekasahacāraniścayaśca kāraṇam/ niyatānvayasahacāro nāma 1kāraṇavyāpakakāryakatvam/ niyatavyatirekasahacāro nāma 2kāraṇābhāvavyāpakakāryābhāvakatvam/ anvayavyabhicāro nāma kāraṇasattve 'pi kāryābhāvaḥ, kāraṇāvyāpakakāryakatvamiti yāvat/ vyatirekavyabhicāro nāma kāraṇābhāve 'pi kāryasattvam, kāraṇābhāvāvyāpakakāryābhāvakatvamiti yāvat/ tatra niyatānvayasahacārajñānaṃ prati anvayavyabhicārajñānaṃ pratibandhakam/ niyatavyatirekasahacārajñānaṃ prati vyatirekavyabhicārajñānaṃ pratibandhakam/ prakṛte maṅgalarūpakāraṇe satyapi kiraṇāvalyādau samāptirūpakāryādarśanāt maṅgalaṃ savāvyāpakasamāptikamiti oṃ // śrīḥ // praṇamāmi dakṣiṇāmrtivyāsaśaṅkararūpiṇam/ jyotirmayaṃ guruṃ candraśekharendrasarasvatom// 1. kāraṇavyāpakakāryakatvamiti/ yatra yatra cakrādisahakṛtadaṇḍarūpaṃ kāraṇaṃ tatra ghaṭarūpaṃ kāryamiti vyāptyā daṇḍavyāpakaghaṭātmakakāryakatvasya daṇḍe sattvāt daṇḍaḥ niyatānvayasahacāravāniti bhāvaḥ/ 2. kāraṇābhāvavyāpakakāryābhāvakatvamiti/ yatra yatra cakrādisahakṛtadaṇḍābhāvaḥ tatra ghaṭābhāva iti taṇḍābhāvavyāpako ghaṭābhāvaḥ/ tathā ca svābhāvavyāpakakāryābhāvakatvāt daṇḍaḥ niyatavyatirekasahacāravāniti bhāvaḥ/ niścayarūpapratibandhakasattvāt maṅgalaṃ svavyāpakasamāptikamityākārakaniyatānvayasahacāraniścayo na bhavati/ evaṃ maṅgalarūpakāraṇābhāve 'pi kādambaryādau samāptirūpakāryadarśanāt maṅgalābhāvavyāpakatvaṃ samāptyabhāve nāsti, maṅgalābhāvavati 1samāpteḥ sattvāt/ tathā ca maṅgalaṃ svābhāvāvyāpakasamāptyabhāvakamiti niścayarūpapratibandhakasattvāt maṅgalaṃ svābhāvāvyāpakasamāptyabhāvakamiti niścayarūpapratibandhakasattvāt maṅgalaṃ svābhāvavyāpakasamāptyabhāvakamityākārakaniyatavyatirekasahacāraniścayo na bhavati/ tathā ca niyatānvayavyatirekasahacāraniścayarūpasya kāraṇasyābhāvāt maṅgalaṃ samāptikāraṇamityākārakaḥ maṅgale samāptinirūpitakāraṇatvāvagāhī niścayo na bhavatīti/ nanu kiraṇāvalyādau maṅgale satyapi samāptyabhāvāt anvayavyabhicāra iti śaṅkāyāḥ samādhānārthaṃ hi 'kiraṇāvalyādau vighnabāhulyāt samāptyabhāvaḥ' iti granthaḥ prāvartata/ tena tu granthenānvayavyabhicāra eva dṛḍhīkṛtaḥ, kāraṇe maṅgale satyapi samāptyabhāvasya pratipādanāt ityāśaṅkya yathā tasmāt granthāt anvayavyabhicārasya parihāro labhyeta tathā tātparthaṃ kathayati-- vighnānyūnasaṅkhyākasyeti/ maṅgalaṃ hi na sākṣāt samāptikāraṇam, kiṃ tu vighnadhvaṃsadvārā/ vighnadhvaṃsaśca vighnānyūnasaṅkhyākāt balavattarādvā maṅgalāt bhavati/ tathā ca vighnānyūnasaṅkhyākaṃ balavattaraṃ vā maṅgalaṃ samāptikāraṇam/ kiraṇāvalyādau ca vighnānāṃ bahutvāt tādṛśaṃ maṅlaṃ nāstīti samāptirūpaṃ kāryaṃ nābhūt/ ataḥ kāraṇe sati kāryābhāvātmakaḥ anvayavyabhicāro nāstīti bhāvaḥ/ nighnasamasaṅkhyākasyetyuktau vighnādhikasaṅkhyākasya maṅgalasya kāraṇatvamiṣṭaṃ nopapadyetetyata uktaṃ- vighnānyunasaṅkhyākasyeti/ vighnāpekṣayānyūnasaṅkhyākamapi maṅgalaṃ balavattaraṃ cet tasya 1. samāpteḥ satvāditi/ tathā ca maṅgalābhāvavati samāptyabhāvābhāvarūpasamāpteḥ sattvāt tatpratiyogitvameva samāptyabhāvasyeti maṅgalābhāvavanniṣṭhātyantābhāvāpratiyogitvarūpaṃ maṅgalābhāvavyāpakatvaṃ samāptyabhāvasya nāstīti bhāvaḥ/ vighnanāśakatvamiṣyate/ vighnānyenasaṅkhyākasyetyuktau tatsaṅgraho na syādityālocyoktam -balavattarasya veti/ nanu kādambaryādau nāstikakṛte granthe maṅgalābhāve 'pi samāptidarśanāt vyatirekavyabhicāra iti śaṅkāyāḥ parihārārthaṃ hi 'kādambaryādau granthādbahireva maṅgalaṃ kṛtamato na vyabhicāraḥ' iti dīpikāgranthaḥ pravṛttaḥ/ tena cabahireva granthārambhe maṅgalanibandhanamakṛtvā, maṅgalaṃ kṛtam, maṅgalanibandhanamave na kṛtam, maṅgalaṃ tu kṛtemevetyartho labhyate/ sa tu na yuktaḥ; nāstikena kādambaryādigranthapraṇetrā īśvaranamaskārādirūpamaṅgalakaraṇāsambhavādityāśaṅkya vyācaṣṭe-bahireveti/janmāntaraṃ evetyarthaiti/ tathā ca tādṛśagranthakartuḥ etajjnamani nāstikatve 'pi janmāntare āstikatvāt tadānīṃ kṛtāt maṅgalāt asmin janmani samāptiḥ/ ataḥ kāraṇābhāve 'pi kāryarūpaḥ vyatirekavyabhicāro durvaca ityāśayaḥ/ nanu janmāntarīyamaṅgalasya tadānīmeva naṣṭatvāt etajjanmīyasamāptyavyavahitapūrvamasatastasya 1kathaṃ kāraṇatvaṃ, kathaṃ vā vyatirekavyabhicāraparihāra ityāśaṅkya svajanyavighnadhvaṃsavattvasambandhena maṅgalasya kāraṇatvāt maṅgalābhāve1pi tajjanyavighnadhvaṃsarūpadvārasattvāt kāraṇatvamupapadyate, yathā yāgasya nāśe 'pi tajjanyāpūrvarūpadvārasya svargāvyavahitapūrvaṃ sattvāt yāgasya svargakāraṇatvaṃ tadvadityāśayena samādhatte---tādṛśamaṅgalasya vighnadhvaṃsadvāreti/evaṃ ca kāraṇatvaṃ sidhyatīti/ pūrvoktarītyā anvayavyatirekavyabhicārayoḥ parihṛtatvāt anvayavyatirekavyabhicāraniścayarūpapratibandhakābhāvāt niyatānvayavyatirekasahacāraniścayarūpakāraṇasattvāt maṅgalasya samāptikāraṇatvaniścayo bhavatītyarthaḥ/ athavā evaṃ ca - janmāntarīyamaṅgalasya vighnadhvaṃsadvārā sattvāt janmāntarīyamaṅgalasya 2samāptayavyavahitapūrvavūttitvarūpaṃ kāraṇatvaṃ sidhyatīti bhāvaḥ/ 1. kathaṃ kāraṇatvamiti/ kāryāvyavahitaprākkṣaṇavṛttitvasyaiva kāraṇatvapadārthatvāditi bhāvaḥ/ 2. samāptyavyavahitetyādi/ tathā ca sākṣātsambandhena samavāyena samāpteḥ pūrvaṃ maṅgalasyābhāve 'pi svajanyavighnadhvaṃsavattvasambandhena sattvāt samāptyavyavahitapūrvakṣaṇavṛttitvamastīti bhāvaḥ/ uktahetudvayādi ti - 'kiraṇāvalyādau vighnabāhulyāt samāptyabhāvaḥ, kādambaryādau granthāt bahireva maṅgalaṃ kṛtam' iti pūrvagranthoktahetudvayādityarthaḥ/svasāmagrīvaśāditi/ svasyāḥ- samāpteḥ sāmagrī - buddhipratibhādikāraṇakalāpāḥ tadvaśāt-tadadhīnatayetyarthaḥ/ satyapi maṅgale buddhipratibhādikāraṇakalāpābhāve granthasamāpterasambhavāt buddhipratibhādikameva samāptiṃ prati kāraṇam/ maṅgalaṃ tu samāptipratibandhakavighnotsāraṇe kāraṇam iti maṇikārāśayaḥ/ maṅgalaṃ kartavyamiti jñānamantarā maṅgalaṃ na ko 'pi kuryāt/ 1tadviṣayakakṛtiṃ prati tadviśeṣyakakṛtisādhyatājñānasya kāraṇatvāt/ kartavyatvaṃ ca kṛtisādhyatvam/ maṅgalaṃ kartavyamiti jñānaṃ ca śiṣṭānāṃ granthārambhe maṅgalānuṣṭhānarūpeṇa ācāreṇa anumitā yā 'samāptikāmo maṅgalamācareta' iti śrutiḥ tayā bhavati ityāśayena pūrvaṃ 'śiṣṭācārānumitaśrutibodhitakartavyatākamiṣṭadevatānamaskārātmakaṃ maṅgalam' itidīpikāyāmuktam/ tena maṅgalasya kartavyatve śiṣṭācārānumitā śrutiḥ pramāṇamiti labhyate/ tadave śrutipramāṇakakartaṃvyatākatvaṃ maṅgalasya śaṅkāsamādhānarūpeṇa sthāpayati 'nanu maṅgalasya kartavyatve kiṃ pramāṇam' ityādinā dīpikāgranthena/ tadetadāha prakāśikāyāṃ---maṅgalasya śrutibodhitakartavyatākatvaṃ vyavasthāpayitumiti/ nanu maṅgalasya kartavyatve 'samāptikāmo maṅgalamācareta' iti śrutirna pramāṇam/ tādṛśaśruteḥ paṭhyamānavede kutrāpyadarśanāt ityāśaṅkāyāṃ śiṣṭācārānumiteti śruterviśeṣaṇamupāttaṃdīpikāyām/ yadyapi śrutiḥ na pratyakṣā tathāpi ācāreṇa liṅgena tādṛśī śrutiranumīyate/ tathā ca ācārānumitā śrutiḥ maṅgalakartavyatve pramāṇamiti 1. tadviṣayakakṛti pratīti/ yathā yāgaviṣayakaprayatnaṃ prati 'yāgaḥ matkṛtisādhyaḥ' ityākārakaṃ yāgaviśeṣyakaṃ kṛtisādhyatvaprakārakaṃ jñānaṃ kāraṇamiti bhāvaḥ/ tadāśayaḥ/ anumānaprakāraśca 'maṅgalaṃ vedabodhitakartavyatākam' ityādigranthena pradarśitaḥ/ tasmin anumāne vedabodhitakartavyatākatvaṃ hi sādhyam, na tu vedaḥ/ yat anumānasādhyaṃ - anumitividheyaṃ tadevānumintamityucyate/ tathā ca vedabodhitakartavyatākatvaṃ śiṣṭācārānumitaṃ na tu veda iti kathaṃ śruteḥ śiṣṭācārānumitatvamupapadyate? anumitividheyatāvacchedakasyāpi anumitiviṣayatvamātreṇa anumitividheyatvamaṅgīkṛtyānumitamiti vyavahāropapādane vahnitvamanumitamityapi vyavahārāpatterityāśaṅkāyām āśayamāviṣkaroti-- atrāyamāśayaiti/ vedavodhitetyādi/ vedabodhitakartavyatākatvarūpaṃ yat vakṣyamāṇaṃ vidheyaṃ sādhyaṃ tatkoṭipraviṣṭatve 'pi tadavacchedakatve 'pītyarthaḥ/apinā vidheyatāvacchedakasya vidheyatvāsambhavarūpo virodho dyotyate/tadantarbhāveṇa--vidheyatāvacchedakāntarbhāveṇa/tacchruteḥ--- 'sāmāptikāmo maṅgalamācareta' iti śruteḥ/anumiteḥpūrvamasiddhatvāditi/ tathā ca anumiteḥ pūrvamasiddhatvameva anumitividheyatāyāṃ prayojakam/ maṅgalasya kartavyatā anumiteḥ pūrvamasiddhete tatra yathā anumitividheyatā asti, tathā anumiteḥ pūrvamasiddhatvāta vidheyatāvacchedakabhūtāyāṃ śrutāvapi vidheyatākhyaviṣayatā aṅgīkriyate/ tataśca śruteranumitividheyatvāt anumitatvamupapadyata iti śrutiśśiṣṭācārānumitā iti vyavahāre na kimapi bādhakamiti bhāvaḥ/ nanu anumitividheyatāvacchedakasyāpyanumitividheyatvāṅgīkāre 'parvato vahnimān' iti anumitividheyatāvacchedakasya vahnitvasyāpi tādṛśānumitividheyatvaṃ syāt/ tathā ca vahnirdhūmānuminta iti vyavahāravat vahnitvaṃ dhūmānumitamiti vyavahāro 'pi prāmāṇikaḥ syāt ityāśaṅkāṃ samādhatte-eteneti/ anuminteḥ pūrvamasiddhasyaiva vidheyatāvacchedakasya anumitividheyatvāṅgīkāreṇetyarthaḥ/ tathā ca vahnitvasyānamiteḥ pūrvaṃ siddhatayā nānumitividheyatvaprasaṅga iti bhāvaḥ/anumitiviṣayatāmiti/ vidheyatāvacchedakatārūpāṃ viṣayatāmityarthaḥ/ viśeṣyatayā viśeṣaṇatayā vā anumitiviṣayatvameva anumitatvavyavahāre prayojakamiti svīkāreṇetyarthaḥ/ śrutauvidheyatvābhyupagameneti/ anumiteḥ pūrvamasiddhatvāditi śeṣaḥ/tādṛśavyavahāra iti/ śrutiḥ anumitā iti vyavahāra ityarthaḥ/bādhakābhāvāditi/ anumitamiti vyavahāre anumiteḥ pūrvaṃ siddhatvaṃ bādhakam, tadabhāvāt ityarthaḥ/ nanu 'śrutereva pramāṇatvāt' ityatra evakārasya anyayogavyavacchedārthakatayā śrutyatiriktasya pramāṇatvaṃ vyavacchidyata iti pratīyate/ tanna saṅgacchate, maṅgalakartavyatāyāṃ 'maṅgalaṃ kartavyam samāptiphalakatvāt' ityanumānasyāpi pramāṇatvādityāśaṅkāyāmāha-- evakāro 'pyarthakaiti/ aperartho yasya saḥ apyarthakaḥ, apyarthasuccayārthaka ityarthaḥ/ tathā ca śruterevetyasya śruterapītyarthaḥ/ apinā anumānasya pramāṇatvaṃ samuccīyate/ ato nāsaṅgatiriti bhāvaḥ/ śruteranumitatvaṃ anumitividheyatāvacchedake 'pi pūrvamasiddhe vidheyatvāṅgīkāreṇa upapāditaṃ prakāśikākāraiḥ/ etaṃ kleśaṃ śruteranumitatvam upapādayatāṃ matamāha-anye tvi ti/ 'maṅgalaṃ vedabodhitakartavyatākam' iti pratijñāyāḥ maṅgalaṃ svabodhitakartavyatākatvasambandhena vedaviśiṣṭam ityarthaḥ/ tathā ca tādṛśānumitau veda eva vidheya iti vedasyānumitatvamanāyāsenopapadyata iti bhāvaḥ/ īdṛśaparamparāyāḥ sādhyatāvacchedakasambandhatve mānābhāvaḥ, yathāśrutamūlārthatyāgaścāsvarasaḥāhurityanena sūcitaḥ/ dīpikāyāmalaukikāvigītaśiṣṭācāraviṣayatvāditi/ śiṣṭānāmācāraḥ śiṣṭācāraḥ śiṣṭācārasya viṣayaḥ śiṣṭācāraviṣayaḥ, avigītaścāsau śiṣṭācāraviṣayaśca avigītaśiṣṭācāraviṣayaḥ, alaukikaścāsau avigītaśiṣṭācāraviṣayaśca alaukikāvigīntaśiṣṭācāraviṣayaḥ tasya bhāvastattvam/ alaukikatve sati avigītatve sati śiṣṭācāraviṣayatvaṃ heturiti phalitam/ laukikatvaṃ vidhyatiriktapramāṇagamyatvam, tadbhinnatvamalaiṅkikatvam/ hetau alaukikatvānupādāne rāgaprāpte bhojanādau vedabodhitakartavyatākatvarūpasādhyābhāvavati avigītaśiṣṭācāraviṣayatvarūpahetusattvāt vyabhicāraḥ syāt/ tadvāraṇāya alaiṅkikatvamupāttam/ avigītatvaṃ dharmaśāstrāniṣiddhatvam/ tadanupādāne vedabodhitakartavyatākatvarūpasādhyābhāvavati rātriśrāddhādau 1alaiṅkikaśiṣṭācāraviṣayatvarūpahetusattvāt vyabhicāraḥ syāt/ tadvāraṇāya avigītatvamupāttam/ rātriśrāddhādeḥ 'rātrau śrāddhaṃ na kurvīta' iti dharmaśāstraniṣiddhatvāt na tatra vyabhicāraḥ/ prakāśikāyāṃvidhimantareti/ liṅloṭtavyapratyayaghaṭitaṃ vedavākyaṃ vidhiḥ/vedoktatattvajñāneneti/ tṛtīyāyāḥ janyatvamarthaḥ karmakārītyatra kṛdhātvarthakṛtyanvayi/ vedoktaṃ yattattvaṃ tadviṣayakajñānajanyā yā vedavihitakarmaviṣayakakṛtiḥ tadāśrayaḥ śiṣṭa ityarthaḥ/vedotthatattvajñāneneti kvacitpāṭhaḥ/ vedajanyaṃ yattattvajñānaṃ tenetyarthaḥ/ sa eva pāṭhaśroyān/ vedavihitakarmakartā śiṣṭaḥ ityetāvanmātroktau vedavihitāhiṃsādikarmakartuḥ bauddhasyāpi śiṣṭatvāpattiḥ/ tadvāraṇāyavedotthatattvajñāneneti/ bauddhasya yat ahiṃsāditattvajñānaṃ na tat vedajanyamiti nātivyāptiḥ/ yadvāvedoktattvajñāneneti pāṭhaḥ 2sādhīyān/ idaṃ vedoktamiti jñānapūrvakaṃ yaḥ vedavihitaṃ karma karoti sa śiṣṭaḥ/ bauddhastu vedavihitamahiṃsādikaṃ karma kurvannapi idaṃ vedoktamiti buddhyā na karoti, tena vedaprāmāṇyānabhyupagamāditi na tasya śiṣṭatvāpattiḥ/ nanu śiṣṭācārasyaiva hetutvamastu, kimācāraviṣayatvaparyantasya hetutvānudhāvanena/ na ca ācāraḥ kṛtiḥ, tasyā 1. alaukiketi/ rātriśrāddhasya 'śrāddhaṃ kurvīta' iti vidhinaivāvagamāt vidhyatiriktapramāṇānavagamyatvarūpamalaukikatvamastīti bhāvaḥ/ 2. sādhīyāniti/ tathā ca vedoktatvaprakārakajñānajanyayāgādikarmānukūlakṛtimattvaṃ śiṣṭatvamiti labhyate/ ātmaniṣṭhatvena maṅgalarūpa pakṣaniṣṭhatvābhāvāt kathaṃ hetutvamiti vācyam/ kṛterviṃṣayatāsambandhena hetutvasambhavāt, samavāyena ātmaniṣṭhāyāḥ kṛteḥ viṣayatāsambandhena maṅgalaniṣṭhatayā hetutvasambhavādityāśaṅkyāhaācāraḥ kṛtirityādinā/ vṛttiḥ ādheyatā tanniyāmakaḥ sambandhaḥ vṛttiniyāmakaḥ sambandhaḥ saṃyogasamavāyādiḥ/ viṣayatā tu na vṛttiniyāmakasambandhaḥ/ viṣayatāsambandhena kṛtiḥ maṅgalavṛttiriti pratītyabhāvāt/ vṛttiniyāmakasambandha eva ca hetutāvacdedakasambandhaḥ na tu vṛttyaniyāmako viṣayatādiḥ/ tathā ca kṛteḥ viṣayatāsambandhāvacchinnahetutvāsambhavāt ācāraviṣayatvasya hetutvānudhāvanam/ viṣayatvaṃ tu svarūpasambandhena hetuḥ, svarūpasambandhastu vṛttiniyāmaka iti tena sambandhena ācāraviṣayatvasya hetutvaṃ sambhavatītyāśayaḥ/ ācāraviṣayatvapadasya prayojanaṃ mūle 'nuktamiti svayaṃ tatprayojanaṃ kathayati---svargādiphalaiti/ tathā ca hetau ācāraviṣayatvapadānupādāne alaukikatve sati avigītatvaṃ hetuḥ syāt/ svargādirūpe phale 'pi tatsattvāt vedabodhitakartavyatākatvarūpasādhyābhāvāt vyabhicāraḥ syāditi tadvāraṇāyaācāraviṣayatvāt ityupāttam/ svargādestu kṛtiviṣayatvaṃ nāstīti na vyabhicāra iti bhāvaḥ/ nanu kṛteḥ uddeśyaṃ vidheyam upādānamiti viṣayatrayamasti/ yāgaḥ vidheyaḥ svarga uddeśyaḥ prayājādyaṅgajātamupādānam/ svarge kṛtinirūpitoddeśyatākhyaviṣayatāyāḥ sattvāt kṛtiviṣayatvopādāne 'pi vyabhicāra ityāśaṅkyāha---vidheyatayā ācāraviṣayatvārthakami ti/ tṛtīyāyā abhedor'thaḥ/ ācāranirūpitavidheyatvābhinnaviṣayatvaṃ hetuḥ/ svargādaiṃ kṛtinirūpitavidheyatākhyaviṣayatvābhāvāt na vyabhicāra iti bhāvaḥ/ nanu vyāpyāropeṇa vyāpakāropastarkaḥ/ tathā ca tarkasaṅgraha ityasya vyāpyāropajanyavyāpakāropātmakatarkapratipādakagrantha ityartho bhavati/ sa na yujyate, tarkasaṅgrahagranthena āropamātrasyāpratipādanāt, itarapadārthānāmapi pratipādanādityāśaṅkya tarkaśabdena yathā granthapratipādyasakalapadārthaḥ/ pratipādyeta tathā tarkaśabdo vyutpādyate dīpikāyāmityāha--tarkapadasyetyādinā/āropārthakatvabhramamiṃti/ vyāpyāropeṇa vyāpakāropārthakatvabhramamityarthaḥ/ saṅgrahaśabdasyopādānamityapyartho 'sti/ so 'tra na sambhavati; 1guṇādipadārthānāṃ, dravyeṣvapi ākāśādināmupādānasyāsambhavāt/ upādānaṃ hi hastakaraṇakavyāpāraviśeṣaḥ/ tasmāt saṅgrahapadasyasaṅkṣepeṇa svarūpakathanamityartho mūle varṇita ityāhaupādānarūpeti/ nanu svarūpakathanamityatra kathanaśabdasyoccāraṇamarthaḥ/ uccāraṇaṃ nāma tālvoṣṭhapuṭasaṃyogānukūlavyāpāraḥ/ tasya śabdamātraviṣayakasya dravyādipadārthasvarūpaviṣayakatvāsambhavāt svarūpakathanamiti śabdaḥ katha sādhurityāśaṅkyāha-svarūpakathanaṃ svarūpajñajñanānukūlaḥśabda iti/ tathā ca prakṛte kathanaśabdasya noccāraṇamarthaḥ, kintu jñānānukūlaḥ śabdor'thaḥ/ jñāne svarūpaviṣayakatvānvayāt padārthaṃsvarūpaviṣayakajñānānukūlaśabdaḥ svarūpakathanaśabdārtha iti nānupapattiriti bhāvaḥ/ prekṣāvatāṃ buddhipūrvakāriṇāṃ yā granthādhyayane pravṛttiḥ tatra anubandhacatuṣṭayamaṅgam/ viṣayaprayojanasambandhādhikāriṇaḥ catvāro 'nubandhāḥ/ anubadhnanti puruṣaṃ granthādhyayane prerayantītyanubandhāḥ granthapratipādyo viṣayaḥ, granthādhyayanasya prayojanam, granthasya viṣayasya ca sambandhaḥ, ganthādhyayane 'dhikārī ityeteṣāṃ caturṇāṃ jñānaṃ vinā na ko 'pi granthādhyayane pravarteta/ tathā cāvaśyavaktavyasyānubandhacatuṣṭayasyākathanāt mūlasya nyūnatāmāśaṅkya taccatuṣṭayaṃ kaṇṭharaveṇānuktamapi lena sūcitamevetyāha -etāvate ti/ tarkasaṃṅgrahapadasya vyākhyānenetyarthaḥ/ sukhabodhāya ityatra sukhasya bodha iti ṣaṣṭhītatpuraṃṣāṅgīkāre sukhaviṣayakabodhaḥ asya granthasya prayojanamiti labhyeta/ tathā sati nikhilapadārthabodhakatvaṃ tarkasaṃṅgrahapadavyākhyānena sūcitaṃ virudhyeta/ ataḥ sukhena 1. guṇādipadārthānāmityasya upādānasyāsambhavādityanenānvayaḥ/ bodha iti tṛtīyātatpuruṣatayā vyākhyātamityāha - ṣaṣṭhītatpuruṣeti/ anyataḥ siddhatveneti/ bhāṣyādigranthāntarapaṭhanādapi siddhatvenetyarthaḥ// tarkasaṃṅgrahaḥ padārthavibhāgaḥ ants_2 dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvāḥ sapta padārthāḥ // dīpikā padārthān vibhajate -dravyeti/ padasyārthaḥ padārtha iti vyutpattyā abhidheyatvaṃ padārthasāmānyalakṣaṇam/ nanu vibhāgādeva saptatve siddhe saptapadagrahaṇaṃ vyarthamiti cet - na/ adhikasaṅkhyāvyavacchedārthakatvāt/ nanu atiriktaḥ padārthaḥ pramito vā na vā/ nādyaḥ; pramitasya niṣedhāyogāt/ na dvitīyaḥ; pratiyogipramitiṃ vinā niṣedhānupapatteriti cet - na/ padārthatvaṃ dravyādisaptānyatamatvavyāpyamiti/ vyavacchedārthakatvāt/ nanu saptānyatamatvaṃ saptabhinnabhinnatvam/ saptabhinnasyāprasiddhyā kathaṃ saptānyatamatvavyāptiniścaya iti cet - na/ dravyādisaptānyatamatvaṃ nāma dravyādibhedasaptakābhāvavattvam/ ato doṣavirahāt/ evamagre 'pi draṣṭavyam// prakāśikā mūlai saptapadārthāiti/ dravyatvādirūpāye padārthavibhājakāḥ saptopādhayaḥ tadanyatamavantaḥ padārthā ityarthaḥ/ tatra saptatvamapekṣābuddhiviśeṣaviṣayatvam/ evamagrimagranthasyāpi atraiva paryavasānamavadheyam/ nanu sāmānyadharmajñānasya viśeṣavijñāsāṃ prati hetutvāt sāmānyalakṣaṇakathanānantarameva vibhāgo yuktaḥ/ tathā ca mūle kathamādau vibhāga iti nyūnatāṃ pariharati--padasyeti/ padasyārthaḥ abhidheyaḥ iti vyutpattyā padasambandhyabhidhāviṣayatvasya lābhe 'pi padasambandhitvāṃśasyāvyāvartakatvādāha---abhidheyatvamiti/ lakṣaṇaṃ labhyata iti śeṣaḥ/ tathā ca na nyūnateti bhāvaḥ/vibhāgādeveti/ padārthatvāvāntaradharmapuraskāreṇa dharmipratipādanādevetyarthaḥ/adhikasaṅkhyāvyavacchedārthakatvāditi/ tādṛśasaṅkhyāniṣedhasiddhiphalakatvādityarthaḥ/ uddeśyavidheyabhāvasthale uddeśyatāvacchedake vidheyavyāpyatvabhānamautsargikamityāśayenāha--padārthatvamiti/iti vyavacchedārthakatvāditi/ iti etadrūpo yo vyavacchedonirṇayastadarthakatvādityarthaḥ/saptabhinnabhinnatvamiti/ dravyādayo ye saptapadārthāḥ tadbhedakūṭaviśiṣṭabhinnatvaṃ vaktavyamityarthaḥ/dravyādibhedasaptakābhāvavattvamiti/ dravyādibhedānāṃ pratyekaṃ prasiddhānāṃ saptānāṃ kutrāpyasattvena tādṛśabhedasaptakatvāvacchinnābhāvasya sarvatra sattvāt na doṣa iti bhāvaḥ/ vastutastu"padārthatvaṃ dravyādisaptānyatamatvavyāpyam" ityasya padārthatvaṃ dravyatvādisaptopādhyanyatamavattvavyāpyamityarthaḥ/ tena bahuṣu pustakeṣu saptānyatamatvāprasiddhiśaṅkātatsamādhānaparasya"nanu saptānyatamatvam"ityādigranthasyāsattve 'pi na kṣatiriti dhyeyam/evamagre 'pāti/ evaṃ rītyā dravyāṇītyādāvapītyarthaḥ// bālapriyā nanu saptapadārthā iti yathāśrutamūlāt padārthāḥ saptatvasaṅkhyāvanta iti labhyate/ tanna yuktam/ dravyaguṇādīnāṃ pratyekamanekatvāt āhatya saptādhikasaṅkhyāyā eva padārtheṣu sattvāt padārtheṣu saptādhikasaṅkhyāvyavacchedasya saptapadena kartumaśakyatvādityāśayena prakārāntareṇa mūlaṃ vyācaṣṭe--- dravyatvādirūpāityādinā/tathā ca 1bhāvapradhānanirdeśāt dravyādipadāni dravyatvādiparāṇi/ antimasya abhāvapadasya 1. bhāvapradhānanirdeśāditi/ bhāvaḥ prakṛtyarthaprakārībhūto dharmaḥ pradhānaḥ tātparyaviṣayo yasya śabdasya saḥ bhāvapradhānanirdeśaḥ/ tathā ca dravyādipadānāṃ svārthaprakārībhūtadravyatvādidharmatātparyakatvāt bhāvapradhānanirdeśatvam/ dravyatvādyanyatamavati lakṣaṇā/ dravyatvādiṣu saptatvānvayaḥ/ dravyatvādirūpāḥ ye padārthatvavyāpyāḥ dharmāḥ sapta tadanyatamavantaḥ padārthā iti sapta padārthā iti vākyāt bodhaḥ/ dravyādipadārthānāṃ 1anekatve 'pi dravyatvādayaḥ padārthavibhājakadharmāḥ saptaiveti nānupapattiriti bhāvaḥ/ nanu saptatvaṃ saṅkhyārūpo guṇaḥ tadāśrayatvaṃ dravyatvaguṇatvādiṣu nāsti, saṅkhyāyāḥ guṇasya dravyamātravṛttitvāt ityāśaṅkya prakṛte saptatvaṃ na saṅkhyāviśeṣarūpam, kiṃ tu apekṣābuddhiviśeṣaviṣayatvamiti vyācaṣṭe -atra saptatvamiti/ 'idamekam', 'idamekam' iti yā buddhiḥ sā apekṣābuddhiḥ tadviṣayatvamityarthaḥ/agrimagranthasyāpīti/ rūpādayaḥ 'caturviṃśatirguṇāḥ', utkṣepaṇādīni 'pañca karmāṇi' ityādivakṣyamāṇagranathasyāpītyarthaḥ/atraiva paryavasānamavadheyamiti/ caturviṃśatitvādeḥ apekṣābuddhiviśeṣaviṣayatva eva tātparyaṃ niśceyamityarthaḥ/ dravyaguṇakarmetyādivākyaṃ padārthavibhāgavākyam/ vibhāgo nāma 2sāmānyadharmaprakārakajñānaviśeṣyabhūtapadārthaviśeṣyakapadārthatvavyāpyaparasparāsamānādhikaraṇadharmaprakārakajñānajanaka- śabdaḥ/ etādṛśaśabdātmakavibhāgaśca padārthaḥ katividha iti śiṣyasya viśeṣadharmaprakārakajijñāsāyāṃ satyāmeva kartuṃ śakyaḥ/ anyathā ajijñāsitārthakathanarūpārthāntaradoṣāpatteḥ/ viśaiśajijñāsāṃ prati sāmānyadharmaprakārakajñānaṃ kāraṇam/ vibhāgāt pūrvaṃ mūle padārthasāmānyalakṣaṇasyākathanāt sāmānyadharmaprakārakajñānaṃ śiṣyasya na jātamiti na padārthatvavyāpyadharmaprakārakajñānecchārūpaviśeṣajijñāsāyāḥ anutpatteḥ vibhāgakaraṇamanucitam iti śaṅkāparihārārthaḥ 'padasyārthaḥ' ityādidīpikāgrantha ityāha -nanu sāmānyadharmajñānasyeti/hetutvāditi/ 3sāmānyajñānasya viśeṣajijñāsāyāṃ svātantryeṇa, iṣṭasādhanatājñānadharmitāvacchedakajñajñanasampādakatayā vā hetutvamiti 1. anekatve 'pīti/ saptādhikasaṃkhyākatve 'pītyarthaḥ/ 2. sāmānyadharmaḥ padārthatvaṃ tatprakārakajñānaviśeṣyaḥ padārthaḥ tadviśeṣyakaṃ yat padārthatvavyāpyāḥ parasparāsamānādhikaraṇāḥ ye dharmāḥ dravyatvaguṇatvādayaḥ tatprakārakaṃ jñānaṃ 'padārthāḥ dravyatvaguṇatvādimantaḥ' ityākārakaṃ tajjanakaśabda ityarthaḥ/ 3. sāmānyajñānasya - sāmānyadharmaprakārakajñānasya, viśeṣajijñāsāyām---viśeṣadharmaprakārakajñānecchāṃ prati/ savyabhicāragranthe gadādharabhaṭṭācāryāḥprāhuḥ/ sāmānyadharmajñānasattve viśeṣajijñāsā tadabhāve tadabhāve iti svatantrānvayavyatirekaśālitayā hetutvaṃ sāmānyajñānasya/ athavā 1svaprakārakatvasambandhena viśeṣadharmaviśiṣṭajñānaviṣayakecchāṃ prati viśeṣadharmaviśiṣṭajñānamiṣṭasādhanamityākārakaṃ viśeṣadharmaviśiṣṭajñānadharmikeṣṭasādhanatāprakārakajñānaṃ kāraṇam/ tādṛśeṣṭasādhanatājñānaṃ prati dharmitāvacchedakībhūtaviśeṣadharmaprakārakaṃ jñānaṃ kāraṇam/ viśiṣṭe vaiśiṣṭyāvagāhibuddhiṃ prati viśeṣyatāvacchedakaprakārakajñānasya hetutāyāḥ 2 rājapuruṣavāde vyavasthāpitatvāt/ viṃśeṣadharmaprakārakajñāne ca sāmānyadharmajñānaṃ kāraṇamiti paramparayā sāmānyadharmajñānasya viśeṣadharmajijñāsāyāṃ hetutvamitigadādharāśayaḥ/ tathā ca sāmānyadharmajñānaṃ vinā viśeṣajijñāsā notpattumarhatīti bhāvaḥ/sāmānyalakṣaṇakathanānantaramiti/ padārthānāṃ sāmānyalakṣaṇe kathite tādṛśalakṣaṇātmakasāmānyadharmajñānāt padārthaḥ katividha iti viśeṣadharmajijñāsā bhavitumarhatīti bhāvaḥ/nyūnatāmiti/ avaśyavaktavyārthākathanaṃ labhyate/ katham abhidheyatvaṃ labhyata iti mūloktaṃ saṅgacchata ityāśaṅkyāha -padasyārthe 'bhidheyaiti/ yadyapi śabdataḥ padasambandhyabhidhāviṣayatvaṃ labhyate, tathāpi samagraṃ na lakṣaṇam, abhidhāviṣayatvasyaiva padārthasāmānyalakṣaṇatvasambhavena padasambandhitvāṃśsya vyarthatvāt/ 1. svaṃ viśeṣadharmaḥ dravyatvaguṇatvādiḥ tatprakārakatvasambandhena dravyatvādiviśiṣṭaṃ yat jñānaṃ tadviṣayakecchā 'dravyatvādiprakārakajñānaṃ mama bhavatu' ityākārikā tāṃ prati 'dravyatvādiprakārakajñānaṃ madiṣṭasādhanam' ityākāraka jñānaṃ kāraṇam/ tādṛśajñānaṃ prati dharmitāvacchedakānāṃ dravyatvādīnāṃ jñānaṃ kāraṇam/ dravyatvādijñāne padārthatvarūpasāmānyadharmajñānaṃ kāraṇamityarthaḥ/ 2. vyutpattivāde prathamākārake rājapuruṣavākyārthavicārāvasare 'rājasvatvābhāvavān puruṣaḥ sundaraḥ' ityākārake rājasvatvābhāvaviśiṣṭe puruṣe sundaratvavaiśiṣṭyāvagāhijñāne 'rājasvatvābhāvavān puruṣaḥ' ityākārakaṃ viśeṣyatāvacchedakībhūtarājasvatvābhāvaprakārakaṃ jñānaṃ kāraṇamiti nirūpitam/ tadatra anusaṃhitam/ ataḥ padārthaśabdalabhyārthaikadeśabhūtaṃ abhidheyatvameva lakṣaṇatvena vivakṣitamityāśayaḥ/avyāvartakatvāditi/ avyāptyativyāptyādivāraṇarūpaprayojanaśūnyatvādityarthaḥ/ atredaṃ cintyam - dīpikoktaḥ vibhāgavākyaghaṭakapadārthapadena sāmānyalakṣaṇalābhaprakāraḥ na śobhate/ sāmānyalakṣaṇakathanānantaraṃ tataḥ śiṣyasya sāmānyadharmajñānena padārthaḥ katividha iti viśeṣajijñāsāyāṃ vibhāgavākyasya pravṛtteḥ vibhāgavākyāghaṭakapadena sāmānyadharmasūcanasyaivocitatvāt vibhāgavākyaghaṭakena padena vibhāgavākyaprayojakaviśeṣajijñāsājanakasāmānyadharmajñānotpādane 'nyonyaśrayādidoṣeṇaucityavirahāt/ tasmāt maṅgalaślokasthatarkapadena jñeyatvarūpaṃ sāmānyalakṣaṇaṃ sūcitam/ tato viśaiṣajijñāsāyāṃ dravyaguṇetyādivibhāgavākyamavatīrṇamiti kathanameva yuktam/ tathaiva nirvyūḍhaṃ caniruktyādigrantha iti/ padārthatvāvāntaradharmapuraskāreṇa dharmipratipādanādeveti/ padārthatvavyāpyadravyatvādidharmaṃviśiṣṭadravyādidharmipratipādakadravyādiśabdādityarthaḥ/ nanu dravyaguṇetyādiśabdamātrāt dravyatvādiviśiṣṭadravyādīnāṃ bodhe 'pi teṣu saptatvasaṅkhyāyāḥ kathaṃ bodha iti cet - atrāhuḥ/ vibhāgādeveti mūlasya dravyaguṇetyādidvandvasamabhivyāhṛtabahuvacanādevetyarthaḥ/ tathā ca dvandvasamabhivyāhṛbahuvacanasya dvandvapratipādyatāvadarthaparyāptasaṅkhyāvācakatvaniyamaḥ avaśyamaṅgīkaraṇīyaḥ/ anyathā rāmalakṣmaṇabharataśatrughnā ityatra bahuvacanena tritvādibodhāpattyā anubhavavirodhāpatteḥ/ evaṃ ca prakṛte dvandvapratipādyadravyādyabhāvāntasamudāyaparyāptasaṅkhyāvācakatāyāḥ tādṛśadvandvasamabhivyāhṛtabahuvacanasyāvaśyaṃ svīkaraṇīyatayā tādṛśasaṅkhyā saptatvasaṅkhyaṃveti bahuvacanena tatsiddhiriti/nīlakaṇṭhaprakāśikāyāapi kathañcidatraiva tātparyaṃ bodhyam/ mūle adhikasaṅkhyāvyavacchedārthakatvāditi/ adhikasaṅkhyāyāḥ saptatvādhikāṣṭatvasaṅkhyāyāḥ vyavacchedaḥ niṣedhanirṇayaḥ arthaḥ prayojanaṃ yasya tattvādityarthaḥ/ tadāha -tādṛśasaṅkhyeti/ evaṃ ca saptapadena aṣṭamapadārthanāstitvaṃ bodhyata iti phalitam/ aṣṭamapadārthasya bhrāntisiddhatve tasya niṣedhasambhavena niṣedhāyogāditi khaṇḍanaṃ na yujyata ityāśayena jñāta ityanuktvā pramita iti mūle uktam/ pramita ityasya pramāviṣaya ityarthaḥ/ pramāviṣayasya sattāniyamena niṣedhāyogāt iti vaktu śakyata iti bhāvaḥ/tatraiva pratiyogipramiti vineti/ yadyapyabhāvabuddhau pratiyogijñānameva kāraṇam na tu pratiyogipramā, gaganādyabhāvabuddhau pratiyogigaganādiprakārakapramāyāḥ kāraṇatvāsambhavāt, gaganāderavṛttitayā tatprakārikāyāḥ 'idaṃ gaganavat' ityākārakapramāyāḥ asambhavāt/ tathāpi prakṛte pratiyogipramāpadena na pratiyogiprakārakapramā vivakṣitā api tu pratiyogitāvacchedakaprakārakapratiyogiviśeṣyakapramaiva 1vivakṣitā/ 'idaṃ gaganam' ityākārikā gaganatvaprakārakagaganaviśeṣyakapramāprasiddhaiveti tadbalāt gaganābhāvabuddhiḥ sambhavati/ prakṛte saptapadārthātiriktapadārthaṃsya pramā nāstīti tanniṣedho nopapadyata itidīpikāśayaḥ/ dravyaguṇetyādivākyena padārthānuddiśya dravyādisaptānyatamatvaṃ vidhīyate/ uddeśyavidheyabhāvasthale ca uddeśyatāvacchedake vidheyavyāpyatvaṃ bhāsata iti sāmānyaniyamaḥ/ yathā dhanavān sukhītyatra dhanavanvamuddiśya sukhasya vidhāne uddeśyatāvacchedake dhane sukhavyāpyatvaṃ bhāsate yatra yatra dhanaṃ tatra sukhamiti, tathā prakṛte 'pi uddeśyatāvacchedake padārthantve dravyādisaptānyatamatvavyāpyatvaṃ bhāsate yatra yatra padārthatvaṃ tatra tatra dravyādisaptānyatamatvamiti/ tathā ca siddhyasiddhibhyāṃ vyāghāto netyarthaḥ/ tadetadāha -uddeśyavidheyabhāvasthalaiti/autsargikami ti/ sāmānyanyāyasiddhamityarthaḥ/ 'adhikasaṅkhyāvyavacchedārthakatvāt' iti pūrvatanamūlagranthe vyavacchedaśabdasya yathā niṣedhor'thaḥ tathā 'saptānyatamatvavyāpyamiti vyavacchedārthakatvāt' iti 1. tathā ca 'abhāvabuddhau pratiyogijñānaṃ kāraṇam' iti pravādasyāpi pratiyogitā vacchedakaprakārakapratiyogiviśeṣyakajñānaṃ kāraṇamityevārthaḥ/ na tu pratiyogiprakārakajñānamiti bhāvaḥ/ prakṛttamūlasthavyavacchedapadasyāpi niṣedhor'tha iti na bhramitavyamiti bodhayituṃ vyācaṣṭe -etadrūpaiti/tadarthakatvāditi/ saptagrahaṇasyeti śeṣaḥ/ nanu saptānyatamatvaṃ nāma saptabhinnabhinnatvam/ saptapadārthabhinnasyāprasiddhyā tadbhinnatvarūpamanyatamatvamaprasiddhamiti tannirūpitavyāpyatvaṃ padārthe na niścetuṃ śakyata iti tādṛśaniścayaphalakatvaṃ saptagrahaṇasya na yujyata ityāśaṅkitaṃ 'nanu saptānyatamatvam' ityādinādīpikāyām/ tatrāprasiddhiśaṅkāna na yujyate, ye dravyādayaḥ saptapadārthāḥ pratyekaṃ tadbhinnabhinnatvasya pratyekaṃ sattvāt/ dravyabhinnaguṇādibhinnatvasya dravye, guṇabhinnadravyādibhinnatvasya guṇe satatvamiti rītyā saptasvapi padārtheṣu tadbhinnabhinnatvasya sattvādityāśaṅkya vyācaṣṭe -dravyādayo ye sapteti/ evaṃ ca dravyādayo ye sapta padārthāḥ tadbhedakūṭaviśiṣṭaṃ - tadbhedasaptakaviśiṣṭaṃ yat tadbhinnatvaṃ saptānyatamatvam/tatra bhedasaptakaviśiṣṭamaprasiddham, dravye guṇādipratiyogikabhedaṣaṭkasya sattve 'pi dravyabhedasyāsattvena tadghaṭitasaptabhedasamudāyasyāsambhavāt, evaṃ guṇādāvapi/ tathā ca bhedasaptakaviśiṣṭātmakasya saptabhinnasyāprasiddhatayā tadbhinnatvarūpaṃ saptabhinnabhinnatvamaprasiddhamiti śaṅkiturāśaya iti bhāvaḥ/ dravye guṇabhedaḥ guṇe dravyabheda ityevaṃ pratyekaṃ prasiddhā ye bhedāḥ sapta tatsamudāyatvāvacchinnābhāvo 'tra saptānyatamatvam/ padārthatvaṃ yatra yatrāsti tatra tādṛśasamudāyatvāvacchinnābhāvo 'sti ataḥ vyāptiniścayaḥ sukara ityāśayamāha -dravyādibhedānāmiti/ bahuṣu grantheṣu saptānyatametvamaprasiddhamiti śaṅkātatsamādhānaparo grantho na dṛśyate/ ataḥ padārthatvaṃ dravyādisaptānyatamatvavyāpyamiti dīpikāyāḥ yādṛśārthavarṇane 'prasiddhiśaṅkā nodiyāt tādṛśamarthaṃ kathayati - vastutastviti/ yatra yatra padārthatvaṃ tatra tatra dravyatvādayaḥ ye sapta upādhayaḥ dharmāstadanyatamavattvamiti vyāptiḥ prakṛte vivakṣitā/ padārthatvaṃ dravye 'sti, tatra dravyatvādisaptānyatamabhūtadravyatvavattvamastīti/ dravyādau vyāptiḥ sugrahā/ anyatamatvaṃ ca tadbhinnabhinnatvameva/ dravyatvādayaḥ ye sapta dharmāḥ tadbhinnāḥ ghaṭatvādayaḥ tadbhinnatvaṃ dravyatvādiṣvastīti nāprasiddhiśaṅkāvakāśa iti bhāvaḥ/ evaṃ rītyeti/ dravyatvaṃ pṛthivyādyanyatamatvavyāpyamiti nirṇayārthaṃ navagrahaṇamiti rītyetyarthaḥ// tarkasaṅgrahaḥ dravyavibhāgaḥ ants_3 tatra dravyāṇi pṛthivyaptejovāyvākāśakāladigātmamanāṃsi navaiva // dīpikā dravyaṃ vibhajate - tatreti/tatra- dravyādimadhye/ dravyāṇi navaivetyanvayaḥ/ kāni tāni ityata āha -pṛthivīti// prakāśikā dravyamiti/ jātyekavacanam/ bālapriyā nanu 'dravyaṃ vibhajate tatreti' itidīpikāgrantho 'nupapannaḥ/ tathā hi - dravyapadottaraikavacanasya ekatvamarthaḥ/ tasya prakṛtyarthe dravye 'nvayaḥ/ tasya dvitīyārthe viśeṣyatve ādheyatāsambandhenānvayaḥ/ viśeṣyatāyāḥ nirūpakatāsambandhena dhātvarthaikadeśajñāne anvayaḥ/ vipūrvakabhajadhātoḥ dravyatvavyāpyaparasparaviruddhanānādharmaprakārakapramātmakajñānajanakaśabdor'thaḥ/, tasyānukūlatāsambandhena ākhyātārthakṛtau, tasyāḥ āśrayatāsambandhena annambhaṭṭe anvaya iti ekatvaviśiṣṭadravyaviśeṣyakadravyatvavyāpyaparasparāsamānādhikaraṇa- nānādharmaprakārakapramātmakajñānajanakaśabdānukūlakṛtyāśrayo 'nnambhaṭṭa iti 'dravyaṃ vibhajata' iti vākyāt bodhaḥ/ tatra ekadravyaviśeṣyakaṃ dravyatvavyāpyapṛthivītvādinānādharmaviśeṣaṇakaṃ pramātmakaṃ jñānaṃ na sambhavati/ pṛthivyādi rūpaikadravyaviśe 'tiriktatve anantāvayavatatprāgabhāvādikalpanāgauravam ata āvaśyakatejo 'bhāvarūpatvaṃ sidhyatītyapi bodhyam// bālapriyā 'tamaḥ daśamadravyam, kḷptadravyānantarbhūtatve sati dravyatvāt' iti pariśeṣānumānena tamasaḥ daśamadravyatvaṃ siṣādhayiṣitam/ tatra hetau dravyatvarūpaviśeṣyāsiddhiparihārāya 'tamaḥ dravyam, rūpavattvāt kriyāvattvācca' ityanumānena tamaso dravyatvaṃ sādhanīyam/ tatrāpi hetvasiddhiśaṅkā na kāryā; 'nīlaṃ tamaḥ,' 'calati tamaḥ' ityākārikayā abādhitayā pratyakṣarūpayā pratītyā tamasaḥ rūpavattvasya kriyāvattvasya ca siddheḥ/ tadāhadīpikāyāṃ'nīlaṃ tama'ityādinā/pratītibalāditi 1pañcamyantasya rūpādhāratve kriyādhāratve cānvayaḥ/ bādhitapratīterviṣayāsādhakatvāt abādhitetyuktam/ jñānasāmānyavācakapratītiśabdaḥ prakṛte pratyakṣātmakajñānaparaḥ, prathamopasthitaparityāge mānābhāvāt/ pratyakṣāsambhavasthala evānumānaparatvāt jñānasāmānyavācakapadasyetyāśayenāha -prakāśikāyāṃ prātyakṣikapratītibalāditi/ nanu 'tamo dravyam, nīlarūpādhāratvāt kriyādhāratvācca' ityanumānaṃ vyabhicāri, dravyatvābhāvavati 2janyaguṇādāvapi kālikasambandhana rūpādhāratvasya kriyādhāratvasya ca sattvādityāśaṅkyāha -samavāyenanīlarūpavatteyetyarthaiti/ tathā ca samavāyasambandhāvacchinnanīlarūpaniṣṭhādheyatānirūpitādhāratvaṃ tādṛśakriyāniṣṭhādheyatānirūpitādhikaraṇatvaṃ ca prakṛte hetutayā vivakṣitam/ janyaguṇādau kālikasambandhāvacchinna 1. pratītibalāditi pañcamyantasya 'tamaso dravyatvaṃ siddham' ityanenānvaya iti bhramavāraṇāya rūpādhāratve kriyādhāratve cānvaya ityuktam/ 2. nityapadārtheṣu kālikasambandhena kimapi nāsti, nityeṣu kālikāyogāditi siddhāntāt/ tathā ca nityaguṇādeḥ kālikasambandhena rūpādhāratvaṃ na sambhavatītyamipretya janyaguṇādāvityuktam/ 1rūpakriyāniṣṭhādheyatānirūpitādhāratvamevāstīti na vyabhicāra iti bhāvaḥ/kālikasambandhena tasyeti/ kālikasambandhāvacchinnarūpakriyādhāratvasyetyarthaḥ/atiprasaktatve 'pi - dravyātiriktavṛttitve 'pi/na kṣatiḥ- navyabhicāraḥ/evamagre 'pi bodhyamiti/'tamaso nākāśādipañcake 'ntarbhāvaḥ rūpavattvāt' ityatrāpi rūpavattvādityasya samavāyena rūpavattvādityartho bodhya iti bhāvaḥ/ etāvatā 'tamo daśamadravyam, kḷptadravyānantarbhūtatve sati dravyatvāt' iti pariśeṣānumāne hetughaṭakaṃ dravyatvaṃ sādhitam/ atha hetughaṭakaṃ kḷptadravyānantarbhūtatvaṃ sādhyatedīpikāyām tatra tamasaityādinā/ nanu rūpavattvahetunaiva tamasaḥ vāyāvanantarbhāve siddhe punaḥ tatsādhakatayā sparśābhāvasyopanyāso vyartha ityāśaṅkyāha -sambandhabhedābhiprāyeṇeti/rūpavattvaṃ samavāyasambandhena hetuḥ/ sparśābhāvastu svarūpasambandhena hetuḥ/ samavāyasambandhena hetumuktvā svarūpasambandhena hetumāhetyarthaḥ/ yadi tamo vāyāvantarbhavet rūpavat na syāt sparśaśūnyaṃ ca na syāt/ yataḥ tamaḥ rūpavat sparśaśūnyaṃ ca ato vāyau nāntarbhavatīti bhāvaḥ/ nanu 'tamaḥ vāyubhinnam, sparśābhāvāt' ityanumānaṃ phalitam/ tatra vāyubhedarūpasādhyābhāvavati vāyau sparśaniṣṭhasaṃyogasambandhāvacchinnapratiyogitākābhāvarūpasya sparśābhāvasya sattvāt vyabhicāraḥ/ na ca sparśaniṣṭhasamavāyasambandhāvacchinnapratiyogitākābhāvo hetutvena vivakṣitaḥ/ sa ca na vāyāvasti, tatra samavāyena sparśasya sattvāt tadabhāvāsambhavāditi vācyam/ samavāyasambandhāvacchinnasparśaniṣṭhapratiyogitākābhāvasya kālikasambandhena vāyau sattvāt vyabhicāratādavasthyāt/ na ca samavāyāvacchinnasparśābhāvasya svarūpasambandhena hetutāyāḥ vivakṣitatvāt na vyabhicāra iti vācyam/ evamapi utpattikālāvacchinnavāyau 'utpannaṃ dravyaṃ kṣaṇamaguṇamakriyaṃ ca tiṣṭhati' iti nyāyena sparśasyābhāvaḥ 1. rūpaniṣṭhā kriyāniṣṭhā ca yā ādheyatā tannirūpitādhāratvamityarthaḥ/ svarūpasambandhenāstīti vyabhicārasya durvāratvādityāśaṅkyāhaidaṃ ca dhvaṃsaprāgabhāvādhikaraṇaiti/ tathā ca sparśaprāgabhāvavati utpattikṣaṇāvacchinnavāyau sparśātyantābhāvo nāstīti hetoḥ prācīnamate na vyabhicāra iti bhāvaḥ/anyatheti/ dhvaṃsaprāgabhāvādhikaraṇe 'tyantābhāvo 'ṅgīkriyata iti navīnamata ityarthaḥ/ navyamate 'pi vyabhicāraṃ vārayitumāha -vastutastuiti/ tathā ca vāyau sparśātyantābhāvaḥ utpattikālāvacchinnadaiśikaviśeṣaṇatāsambandhenaiva vartate, na tu niravacchinnadaiśikaviśeṣaṇatāsambandheneti na vyabhicāra iti bhāvaḥ/ daiśikaviśeṣaṇatāpadena svarūpasambandhaḥ kālikaviśeṣaṇatāpadena kālikasambandhaśca navyanyāyagrantheṣu vyavahriyate/ viṣamavyāptahetumiti/ sādhyamātranirūpitavyāptimān hetuḥ viṣamavyāpta iti, hetunirūpitavyāptimatsādhyanirūpitavyāptimān hetuḥ samavyāpta iti cocyate/ 'tamaḥ vāyubhinnam, rūpavattvāt' ityanumānaprayoge yatra yatra rūpavattvaṃ tatra vāyubheda iti vāyubhedanirūpitā vyāptiḥ hetau rūpavattve 'sti/ yatra yatra vāyubhedaḥ tatra tatra rūpavattvamiti rūpavattvanirūpitā vyāptistu vāyubhede na sambhavati, vāyubhedavatyākāśādau rūpavattvābhāvena vyabhicārāt/ ato rūpavattvaṃ viṣamavyāpto hetuḥ/ evaṃ sparśābhāvo 'pi/ yatra yatra sparśābhāvaḥ tatra tatra vāyubheda iti vyāptisattve 'pi yatra yatra vāyubhedaḥ tatra tatra sparśābhāva iti vyāptyabhāvāt vāyubhedavati ghaṭādau sparśasyaiva sattvāt/ 'tamaḥ vāyubhinnam, sadāgatimattvābhāvāt' ityatra sadāgatimattvābhāvastu samavyāpto hetuḥ/ yatra yatra vāyubhedaḥ tatra tatra sadāgatimattvābhāva iti sadāgatimattvābhāvanirūpitavyāpteḥ vāyubhede, yatra yatra sadāgagimattvābhāvaḥ tatra tatra vāyubheda iti vāyubhedanirūpitavyāpteḥ sadāgatimattvābhāve ca sattvāditi/vijātīyakriyeti/ vāyumātravṛttirvilakṣaṇakriyetyarthaḥ/ dīpikāyāṃ nāpi tejasīti/ 'tamaḥ tejasi nāntarbhavati (tejobhinnam), bhāsvararūpābhāvāt uṣṇasparśābhāvācca' ityanumānam/ tatra bhāsvararūpābhāvaḥ viṣamavyāptaḥ, uṣṇasparśābhāvaḥ samavyāptaḥ/ evaṃ 'tamaḥ jalabhinnam śītasparśābhāvāt nīlarūpavattvācca' ityanumāne śītasparśābhāvaḥ samavyāptaḥ, nīlarūpavattvaṃ viṣamavyāptam/ 'tamḥ pṛthivībhinnam, gandhābhāvāt sparśarahitatvācca' ityatra gandhābhāvaḥ samavyāptaḥ, sparśarahitatvaṃ viṣamavyāptamiti ūhyam/ tamasaḥ dravyatvameva nāsti, kuto daśamadravyatvam/ tamastvabhāvākhye saptamapadārtheṃ'ntarbhūtamiti matvātamasastejo 'bhāvarūpatvātityuktaṃdīpikāyām / tatra tejo 'bhāvapadena tejaḥpratiyogikābhāvavivakṣāyāṃ sūryāditejasvatyapi deśe tejo 'ntarapratiṃyogikābhāvasattvena tama iti pratītiprasaṅgaḥ/ tejastvāvacchinnapratiyogitākābhāvavivakṣāyāṃ tamasvatyapi deśe tejaḥparamāṇvādisattvena tejassāmānyābhāvasyāsattvena tama iti pratītyanupapattiḥ/ prakāśakaṃ yattejaḥ tattvāvacchinnapratiyogitākābhāvavivakṣaṇena tejaḥparamāṇvādīnāṃ prakāśakatvābhāvāt pūrvoktadoṣavāraṇe 'pi prakāśakatejastryaṇukakhadyotādimati pradeśe tamaḥpratītyanupapattiḥ/ ataḥ prauḍhaṃ prākaśakaṃ ca yattejaḥ tattvāvacchinnapratiyogitākābhāvo vivakṣaṇīyaḥ/ prauḍhatvaṃ ca prakṛṣṭamahatvavattvam/ tryaṇukādetādṛśaprauḍhatvābhāvāt tatsattve 'pi tamaḥpratīternānupapattiḥ/ tadetatsarvaṃ manasikṛtyāha -prauḍhaprakāśaketi/ prakāśakapadaprayojanamāha -ataiti/ prauḍhaprakāśakatejastvāvacchinnapratiyogitākābhāvastama ityuktau prakāśakapadaṃ vayartham/ tejaḥparamāṇūnāṃ prakṛṣṭamahattvarūpaprauḍhatvābhāvādeva vāraṇasambhavāt/ ataḥ hiraṇyāditejovāraṇāya prakāśakapadamiti vaktavyam/ evamapi cakṣurāditejasvati pradeśe tamaḥpratītyanupapattiḥ/ tadvāraṇāya udbhūtarūpavattvamapi tejasi viśeṣaṇaṃ deyam/ tathā ca prakṛṣṭamahattvavatprakāśakodbhūtarūpavattejastvāvacchinnapratiyogi tākābhāvastamaḥ/ atha vā pauḍhatvaṃ mahāprabhāvattvam/ tenaiva paramāṇūnāṃ hiraṇyādeśca vāraṇasambhavāt prakāśakapadamanupādeyam/ mahāprabhāvattvāvacchinnapratiyogitākābhāvastama iti phalitam/ tadetadabhisandhāyāha -digi ti/ nanu tamaso rūpavattvena dravyatvasya pūrvaṃ prasādhitatvāt kathamabhāvarūpatvamityāśaṅkyadīpikāyāṃ'tamaḥ na rūpidravyam' ityādyuktam/ atra tamaso rūpavattvābhāvaḥ dravyatvābhāvaśca siṣādhayiṣitaḥ/ tamo yadi rūpavat dravyaṃ vā bhavet, tadā ālokasahakṛtenaiva cakṣuṣā gṛhyeta, yataḥ ālokāsāhakṛtena cakṣuṣā gṛhyate ataḥ tamo na rūpavat na vā dravyamiti/ yatra yatra ālokāsahakṛtacakṣurgrāhyatvaṃ tatra tatra rūpavadbhinnatvaṃ dravyabhinnatvaṃ ca yathā ālokābhāve iti vyāptisadbhāvāt/ hetau ālokāsahakṛteti viśeṣaṇānupādāne sādhyābhāvavati rūpavaddravye ghaṭādaucakṣurgrāhyatvarūpahetusattvāt vyabhicāraḥ syāditi tadupādānam/ ghaṭādirālokasahakṛtacakṣurgrāhyaḥ na tadasahakṛtacakṣurgrāhya iti na vyabhicāraḥ/ tadāha -ghaṭādāviti/ nanu cakṣurgrāhyatvaṃ nāma cakṣurjanyapratyakṣaviṣayatvam/ ālokāsahakṛtacakṣurjanyatamoviṣayakapratyakṣe yatra jñānalakṣaṇapratyāsattyā ghaṭo 'pi bhātaḥ, tatpratyakṣaviṣaye ghaṭādau vyabhicāra iti śaṅkāyāmāha- cakṣurgrāhyatvaṃ cakṣurjanyajñānīyalaukikaviṣayatvamiti/tamasaścākṣuṣaiti/ tamoviṣayake cakṣurjanyapratyakṣa ityarthaḥ/upanayamaryādaye ti/ jñānalakṣaṇapratyāsattyetyarthaḥ/ keṣucit kośeṣu"tena tamasaścākṣuṣe tamovān ghaṭa iti ghaṭādināmupanayamaryādayā bhāne 'pi na kṣatiḥ"iti pāṭho dṛśyate/ tatra 'tamovān ghaṭa iti' iti bhāgaḥ aprāmāṇikaḥ, upanītaṃ viśeṣaṇatayaiva bhāsate na tu viśeṣyatayeti siddhāntavirodhāt/ atastadbhāgarahitaḥ pāṭhaḥ eva kvacit dṛśyamānaḥ sādhuḥ/ atha vā 'ghaṭavattamaḥ iti' iti śodhayitvā paṭhanīyam/ nanu tejassāmānyābhāvasya pakṣatayā tadantargatasya ālokābhāvasya dṛṣṭāntatvakathanaṃ na yuktam, pakṣātiriktasyaiva dṛṣṭāntatvāt ityata āha -viśeṣābhāvamiti/ sāmānyadharmāvacchinnapratiyogitākābhāvaḥ pakṣaḥ, tadatiriktaḥ viśeṣadharmāvacchinnābhāvo dṛṣṭāntaḥ/ ato nānupapattiriti bhāvaḥ/ nanu ālokāsahakṛtacakṣurgrāhyatvarūpaheturastu rūpavaddravyabhedarūpasādhyaṃ māstu ityaprayojakaśaṅkāyāmuktaṃdīpikāyām - rūpidravyacākṣuṣapramāyāmityādi/ yadi rūpidravyabhedo na syāt tarhi ālokāsahakṛtacakṣurgrāhyaṃ na syāt/ arthāt yadi rūpidravyaṃ syāt tarhi ālokasahakṛtacakṣurgrāhyaṃ syāditi tarkaḥ aprayojakaśaṅkānivārakaḥ vaktavyaḥ/ sa ca tarkaḥ rūpavattvaprakārakadravyaviśeṣyakacakṣurjanyapramātmakapratyakṣe ālokaḥ kāraṇamiti kāryakāraṇabhāve sati syādityāśayena kāryakāraṇabhāvaḥ pradarśitaḥ/ tatra pramāpadasya prayojanamāha -ālokaṃ vineti/ tathā ca pramāpadānupādāne ālokābhāve 'pi rūpavattvaprakārakatamoviśeṣyakabhramātmakapratyakṣotpattyā vyatirekavyabhicāraḥ syāt/ tadvāraṇāya pramāpadamiti bhāvaḥ/anyatheti/rūpidravyacākṣuṣapramāyāmālokasya kāraṇatvābhāve ityarthaḥ/ nanu rūpidravyaviṣayakacākṣuṣapramāyāmālokasya kāraṇatvaṃ na sambhavati, ālokaṃ vināpi rūpavatastejodravyasya cākṣuṣapramāyāḥ utpattyā vyatirekavyabhiñcārāt/ na ca tejobhinnaṃ yat rūpidravyaṃ tadviṣayakacākṣuṣapramāyāmevālokasya kāraṇatvam, ato na vyatirekavyabhicāra iti vācyam/ tejobhinnatvavat tamobhinnatvamityapi viśeṣaṇaṃ dattvā tamobhinnaṃ tejobhinnaṃ ca yat dravyaṃ tadviṣayakacākṣuṣapramāyāmeva ālokaḥ kāraṇamiti svīkāreṇa ālokaṃ vināpi tamasaścākṣuṣatvasambhavāt/ tathā ca ālokāsahakṛtacakṣurgrāṃhyatve 'pi kṣatyabhāvāt tamaso 'tiriktadravyatvaṃ niṣpratyūhamevetyata āha-digiti/ sarvāṃnūbhūyamānoṣṇasparśāśrayatayā tejodravyasyāvaśyaṃ svīkāryatayā tatpratyakṣanirvāhāya kāryatāvacchedakakoṭau tejobhinnatvaniveśe 'pi tamaso 'bhāvarūpatve 'pi kṣatyabhāvāt tadbhinnatvaniveśo 'nucitaḥ/ tathā ca tamaso dravyatve ālokāsahakṛtacakṣurgrāhyatvānupapattyā tamo na rūpidravyamiti suṣṭhūktamiti bhāvaḥ// dīpikā dravyalakṣaṇam dravyatvajātimattvaṃ guṇavattvaṃ vā dravyasāmānyalakṣaṇam/ prakāśikā muktisādhanībhūtapadārthatattvajñānaṃ lakṣaṇajñānaṃ vinā nopapadyata ityata āha -dravyatveti/ saṃyogajanakatāvacchedakatayā dravyatvajātisiddhiriti bhāvaḥ/ nanu lakṣaṇalakṣyatāvacchedakayorabheda ityata āha -guṇavattvamiti/dravyasāmānyalakṣaṇami ti/ evaṃ ca sāmānyadharmākathanena na nyūnateti bhāvaḥ/ bālapriyā mūle dravyatvajātimattvaṃ dravyasya lakṣaṇamuktam/ tatra dravyatvajātau kiṃ mānamityāśaṅkyāha -saṃyogajanakatāvacchedakatayeti/ anena dravyatvajātau anumānaṃ pramāṇamuktaṃ bhavati/ tathā hi - dravyayoreva saṃyoga iti saṃyogaṃ prati dravyaṃ samavāyikāraṇam/ samavāyasambandhena saṃyogaṃ prati tādātmyasambandhena dravyaṃ kāraṇam/ samavāyasambandhāvacchinnasaṃyoganiṣṭhakāryatānirupitatādātmyasambandhāvacchinnakāraṇatā dravye vartate/ tāṃ kāraṇatāṃ pakṣīkṛtya tatra kiñciddharmāvacchinnatvaṃ kāraṇatātvena hetunā sādhanīyam/ samavāyasambandhāvacchinnasaṃyoganiṣṭhakāryatānirūpitādātmyasambandhāvacchinnadravyaniṣṭhakāraṇatā kiñciddharmāvacchinnā kāraṇatātvāt, yā yā kāraṇatā sā sā kāraṇatā kiñciddharmāvacchinnā yathā ghaṭaniṣṭhakāryatānirūpitadaṇḍaniṣṭhakāraṇatā daṇḍatvāvacchinnā tadvat ityanumānena dravyaniṣṭhoktakāraṇatāyāṃ dravyatvarūpakiñciddharmāṃvacchinnatvasiddhau sidhyato dharmasya jātitve lāghavamiti lāghavajñānasahakāreṇa dravyatvākhyajātisiddhiriti bhāvaḥ/ dravyasya guṇavattvaṃ lakṣaṇāntaramuktaṃ mūle/ tatkathate bījamāha -lakṣaṇalakṣyatāvacchedakayorabheda iti/ dravyasya dravyatvaṃ lakṣaṇamitmukte lakṣyaṃ dravyam lakṣyatāvacchedakaṃ dravyatvam, lakṣaṇamapi dravyatvameveti lakṣaṇalakṣyatāvacchedakayorabhedaḥ syāt/ nanvastu nāma tayorabhedaḥ, tāvatā ko doṣa iti cet - śrūyatām/ lakṣaṇasya hi lakṣye itarabhedānumitiḥ prayojanam/ lakṣaṇaṃ lakṣyoddeśyaketarabhedavidheyakānumitijanakamiti yāvat/ yathā goḥ sāsnāvattvaṃ lakṣaṇaṃ cet 'gauḥ svetarabhinnā, sāsnāvattvāt' ityanumānena goḥ itarabhinnatvaṃ sidhyati/ tathā prakṛte 'pi dravyasya yadi dravyatvaṃ lakṣaṇaṃ tadā 'dravyam itarabhinnam, dravyatvāt' ityanumānaṃ prayoktavyam/ tatra 'dravyam itarabhinnam' ityanumitiḥ/ tāṃ prati itarabhedavyāpyadravyatvavat dravyamiti parāmarśaṃḥ kāraṇam/ vyāptiśca hetuvyāpakasādhyasāmānādhikaraṇyarūpā/ tathā ca dravyatvavyāpaketarabhedasamānādhikaraṇadravyatvavat dravyamiti parāmarśasya ākāraḥ sampannaḥ/ tatra dravyatve itarabhedasāmānādhikaraṇye bhāsamāne tulyavittivedyatayā itarabhede dravyatvasāmānādhikaraṇyamapi bhāsate/ tulyavittivedyatā nāma ekajñānaviṣayatvam/ anumittau ca pakṣavṛttitvātmakaṃ pakṣatāvacchedakasāmānādhikaraṇyaṃ sādhye bhāsate/ evaṃ ca anumitiviṣayasya itarabhededravyavṛttitvasya parāmarśena viṣayīkṛtatayā parāmarśasiddhasyaiva viṣayasya anumityā sādhanāt siddhasādhanākhyo doṣaḥ prasajati/ anumiteḥ pūrvaṃ pakṣe sādhyaniścayasattve siddhasādhanadoṣaḥ bhavati/ ato dravyasya yadi dravyatvajātimattvaṃ lakṣaṇaṃ tadā siddhasādhanākhyadoṣaḥ prasajatīti paryālocya lakṣaṇāntarānudhāvanaṃ kṛtamiti bhāvaḥ/ sāmānyadharmajñānaṃ vinā viśeṣadharmavijñāsāyā anudayāt vibhāgakaraṇamanucitamiti śaṅkāparihārāyā mūle dravyasāmānyalakṣaṇamuktamityāha -evañceti/nyūnateti/ lakṣaṇākathanarūpā nyūnatetyarthaḥ/ dīpikā avyāptyādilakṣaṇam/ 1lakṣaṇasya trīṇi dūṣaṇāni/ lakṣyaikadeśāvṛttitvamavyāptiḥ/ yathā goḥ kapilatvam/ alakṣye lakṣaṇasya vartanamativyāptiḥ/ yathā goḥ śṛṅgitvam/ lakṣyamātrāvṛttitvamasambhavaḥ/ yathā gorekaśaphavattvam/ prakāśikā dūṣaṇatrayarahitadharmasyaiva lakṣaṇatvasya vakṣyamāṇatayā tajjñānaṃ viśeṣaṇībhūtadūṣaṇatrayarahitatvajñānaṃ vinā na sambhavati/ dūṣaṇatrayarahitatvajñānaṃ tu viśiṣya dūṣaṇatrayajñānādhīnam/ abhāvabuddhiṃ prati pratiyogitāvacchedakaviśiṣṭapratiyogijñānasya tantratvādityāśayena dūṣaṇatrayaṃ darśayati -lakṣyaikadeśāvṛttitvamiti/ lakṣaṇatāvacchedakatvābhimatasambandhena kiñcillakṣyāvṛttitvamityarthaḥ/lakṣyamātreti/ mātrapadaṃ kṛtsnārthakaṃ sambandhaviśeṣāvacchinnalakṣyavṛttitvasāmānyābhāvasphorakam/ekaśaphavattvamiti/ na cātra alakṣyavṛttitvarūpātivyāpterapi sattvāt saṅkara iti vācyam/ duṣṭasaṅkare 'pi doṣāsaṅkara iti nyāyāt/ bālapriyā dravyasāmānyalakṣaṇamitidīpikāgranthaśravaṇānantaraṃ lakṣaṇaśabdārthaḥ kaḥ? kiṃ nāma lakṣaṇasya lakṣaṇam iti śiṣyasya jijñāsā jāyate/ tacchāntaye lakṣaṇasya lakṣaṇaṃ vaktavyam/ tataḥ prāk avyāptyādīnāṃ lakṣaṇakathanamasaṅgatamityata āha -dūṣaṇatrayetyādinā/ dūṣaṇatrayarahitadharmatvaṃ lakṣaṇasya lakṣaṇam/ dūṣaṇatrayarahitatvaṃ ca dūṣaṇatrayābhāvavattvam/ tathā ca dūṣaṇatrayābhāvaviśiṣṭadharmatvaṃ lakṣaṇalakṣaṇamiti paryavasitam/ tatra viśiṣṭabuddhau viśeṣaṇajñānasya kāraṇatvāt dūṣaṇatrayābhāvarūpaviśeṣaṇajñānaṃ kāraṇam/ tādṛśaviśeṣaṇajñānaṃ ca dūṣaṇatrayajñānaṃ vinā na sambhavati, abhāvabuddhau pratiyogijñānasya kāraṇatvāt/ ataḥ dūṣaṇatrayaṃ 1. lakṣaṇasya trīṇi dūṣaṇānīti nṛsiṃhaprakāśikānumataḥ pāṭhaḥ/ lakṣaṇato darśaṃnīyam ityāśayenadīpikāyāṃavyāptyādidūṣaṇatrayasya lakṣaṇamuktamiti bhāvaḥ/ viśiṣya dūṣaṇatrayajñānādhīnamiti/ atrāyamāśayaḥ - dūṣaṇatrayarahitatvaṃ nāma na dūṣaṇatrayatvāvacchinnapratiyogitākābhāvaḥ/ tathā sati avyāptyādyekatamadūṣaṇavati kapilatvādidharme ekasattve 'pi trayaṃ nāstīti nyāyena dūṣaṇatrayābhāvasattvena tadvataḥ kapilatvādeḥ dharmasya lakṣaṇatvāpatteḥ/ kiṃ tu avyāptyativyāptyasambhavarūpadūṣaṇāni avyāptitvādinā viśiṣyopādāya tadavacchinnapratiyogitākābhāvatrayaṃ dūṣaṇatrayarahitatvamiti vaktavyam/ tathā ca avyāptitvāvacchinnapratiyogitākābhāva - ativyāptitvāvacchinnapratiyogitākābhāva - asambhavatvāvacchinnapratiyogitākābhāva - etattrayaviśiṣṭo dharmo lakṣaṇamiti phalitam/ tatra abhāvabuddhau pratiyogitāvacchedakaviśiṣṭapratiyogijñānasya kāraṇatvāt avyāptitvādiviśiṣṭāvyāptyādijñānaṃ kāraṇamiti tādṛśajñānotpādanāya ādau avyāptyādīnāṃ svarūpamāhadīpikāyāmiti/ lakṣyaikadeśāvṛttitvamavyāptiriti/ kiñcillakṣyanirūpitādheyatvābhāvaḥ lakṣyatāvacchedakādhikaraṇakiñcinnirūpitavṛttitvābhāvaḥ avyāptisvarūpamityarthaḥ/ goḥ kapilatvaṃ lakṣaṇam ityukte lakṣyā gauḥ lakṣyatāvacchedakaṃ gotvam, tadadhikaraṇaṃ śvetagauḥ tannirūpitavṛttitvābhāvaḥ kapilatve 'stīti avyāpte dharme lakṣaṇasamanvayaḥ/ nanu gotvādhikaraṇe śvetagavi kapilatvasya kālikasambandhena vartamānatayā lakṣyatāvacchedakādhikaraṇanirūpitavṛttitvābhāvo nāstīti avyāptadharme avyāptalakṣaṇāsambhava ityāśaṅkyāha -lakṣaṇatāvacchedakatvābhimatasambandheneti/ vṛttitvānvayi avacchinnatvaṃ tṛtīyārthaḥ/ tathā ca lakṣyatāvacchedakādhikaraṇanirūpita 1lakṣaṇatāvacchedakasambanghāvacchinnavṛttitvābhāvaḥ avyāptasya lakṣaṇam, avyāpteḥ svarūpam/ kapilatvaṃ kapilagavi samavāyena astīti samavāyasambandhaḥ lakṣaṇatāvacchedakasambandhaḥ/ 1. lakṣaṇaṃ yena sambandhena lakṣye vartate sa sambandhaḥ lakṣaṇatāvacchedakasambandhaḥ/ gotvādhikaraṇaśvetagonirūpitakālikasambandhāvacchinnavṛttitvasya kapilatve sattve 'pi tannirūpitasamavāyasambandhāvacchinnavṛttitvābhāvāt kapilatve lakṣaṇasamanvayaḥ/ lakṣyatāvacchedakādhikaraṇatvaṃ ca lakṣyatāvacchedakaniṣṭhādheyatānirūpitādhiṅkaraṇatvam, tatrādheyatāyāṃ 1lakṣyatāvacchedakatāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/ anyathā sallakṣaṇe sāsnāvattvādau kālikasambandhena lakṣyatāvacchedakagotvādhikaraṇaṃ yat mahiṣādi tadvṛttitvābhāvasattvena avyāptalakṣaṇasyātivyāpteḥ/ evaṃ lakṣyatāvacchedakasamānādhikaraṇatve satītyapi avyāptalakṣaṇe viśeṣaṇaṃ deyam/ anyathā asambhavagraste ekaśaphavattvādau avyāptalakṣaṇasyātivyāpteḥ/, gotvādhikaraṇanirūpitavṛttitvābhāvasya tatrāpi sattvāt/ tasmin viśeṣaṇe datte tu ekaśaphavattvādau nātivyāptiḥ, tasya gotvādhikaraṇavṛttitvābhāvāt/ lakṣyatāvacchedakasamānādhikaraṇatvaṃ ca lakṣyatāvacchedakaniṣṭhādheyatānirūpitādhikaraṇatāvannirūpitavṛttitvam/ tatra lakṣyatāvacchedakaniṣṭhādheyatāyāṃ lakṣyatāvacchedakatāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/ anyathā lakṣyatāvacchedakasya gotvasya kālikasambandhena adhikaraṇe aśve ekaśaphavattvasya sattvena asambhavagrastadharme avyāptalakṣaṇasyātivyāpteḥ/ tanniveśe tu tādṛśasamavāyasambandhena gotvādhikaraṇarṃ gaureva, tannirūpitavṛttitvaṃ ekaśaphavattve nāstīti nātivyāptiriti/ evaṃ vṛttitve lakṣaṇatāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/ anyathā ekaśaphavattvasya kālikasambandhena govṛttitayā pūrvoktadoṣāpatteḥ/ evaṃ ca lakṣyatāvacchedakatāvacchedakasambanghāvacchinnalakṣyatāvacchedakaniṣṭhādheyatānirūpitādhikaraṇatāvannirūpitalakṣaṇatāvacche- dakasambandhāvacchinnavṛttitve sati lakṣyatāvacchedakatāvacchedakasambandhāvacchinnalakṣyatāvacchedakaniṣṭhādheyatānirūpitā- dhikaraṇatāvanniyapitalakṣaṇatāvacchedakasambandhāvacchinnavṛttitvābhāvaḥ avyāptasya lakṣaṇamiti phalitam/ adhikaṃ paṭṭābhirāmaṭippaṇyādau draṣṭavyam/ 1. lakṣyatāvacchedakadharmaḥ yena sambandhena lakṣye vartate sa sambandhaḥ lakṣyatāvacchedakatāvacchedakasambandhaḥ/ dīpikāyām - alakṣye lakṣaṇasya vartanamativyāptiriti/ alakṣyamityasya lakṣyaniṣṭhapratiyogitākabhedavadityarthaḥ/ saptamyāḥ nirūpitatatvamarthaḥ/ tasya vartanaśabdārthe ādheyatve 'nvayaḥ/ lakṣyaniṣṭhapratiyogitākabhedavannirūpitavṛttitvamativyāptirityuktaṃ bhavatiṃ/ yathā goḥ śṛṅgitvaṃ lakṣaṇamuktaṃ cet idaṃ lakṣaṇamativyāptiduṣṭaṃ bhavati, lakṣyā gauḥ tanniṣṭhapratiyogitānirūpakabhedavati mahiṣādau śṛṅgitvasya vartanāt/ atra lakṣyaniṣṭhapratiyogitāyāṃ lakṣyatāvacchedakāvacchinnatvaṃ niveśanīyam/ anyathā goniṣṭhapratiyogitākabheda ityanena śvetagobhedasyāpi grahītuṃ śakyatayā tadvati kapilagavi kapilatvasya vartamānatayā avyāptadharme ativyāptalakṣaṇasyātivyāpteḥ/ tanniveśe tu lakṣyā gauḥ, lakṣyatāvacchedakaṃ gotvaṃ, tadavacchinnagoniṣṭhapratiyogitākabhedaḥ 'gaurna' iti pratītisiddhaḥ gosāmānyabhedaḥ tadvān kapilagaurna bhavati, kiṃ tu mahiṣādikameva tadvṛttitvaṃ kapilatve nāstīti nātivyāptiḥ/ evaṃ vṛttitāyāṃ lakṣṇatāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/ anyathā gobhinne mahiṣādāvapi kālikasambandhena kapilatvasya vartamānatayā pūrvoktadoṣāpatteḥ/ tanniveśe tu lakṣaṇaṃ yena sambandhena lakṣye vartate se eva sambandhaḥ lakṣaṇatāvacchedakasambandha iti prakṛte samavāyasyaiva tādṛśatayā mahiśādinirūpitasamavāyasambandhāvacchinnavṛttitvasya kapilatve 'bhāvāt na tatrātivyāptiḥ/ evamapi asambhavagraste ekaśaphavattvādau lakṣyagobhinnāśvavṛttitvasattvāt ativyāptalakṣṇasyātivyāptiriti tadvāraṇāya lakṣyatāvacchedakasamānādhikaraṇatve satīti viśeṣaṇamatrāpi deyam/ ekaśaphavattvasya lakṣyatāvacchedakagotvādhikaraṇavṛttitvābhāvānna doṣaḥ/ tathā ca lakṣyatāvacchedakatāvacchedakasambandhāvacchinnalakṣyatāvacchedakasambandhāvacchinnalakṣyatāvacchedakaniṣṭhādheyatānirūpitā- dhikaraṇatāvannirūpitalakṣaṇatāvacchedakasambandhāvacchinnavṛttitve sati lakṣyatāvacchedakāvacchinnalakṣyaniṣṭhapratiyogitānirūpakabhedavannirūpitalakṣaṇatāvacchedakasambandhāvacchinnavṛttitvam ativyāptasya lakṣaṇamiti phalitam/ lakṣyamātrāvṛttitvamasambhavaiti/ sarvatra lakṣye avartanamasambhavaḥ/ kvacillakṣye avartanamavyāptadharme 'pyastīti sarvatretyuktam/ goḥ ekaśaphavattvam lakṣaṇamuktaṃ cet tatsarvāsu govyaktiṣu nāstīti asambhavadoṣadūṣitaṃ bhavati/ lakṣyanirūpitavṛttitvatvāvacchinnapratiyogitākābhāvo 'tra vivakṣitaḥ, na tu lakṣyavṛttitvapratiyogiko 'bhāvaḥ/ kapilatvādyavyāpyadharme 'pi yatkiñcillakṣyaśvetagovṛttitvābhāvasya lakṣyavṛttitvapratiyogikasya sattvenātivyāptyāpatteḥ/ tadvivakṣaṇe tu govṛttitvaṃ nāstīti pratītisiddhasya govṛttitvasāmānyābhāvasyaiva lakṣyanirūpitavṛttitvatvāvacchinnapratiyogitākatayā tasya kapilatve kapilagovṛttau virahāt nātivyāptiriti sūcanāya kṛtsnārthakaṃ mātrapadam/ evaṃ lakṣyanirūpitavṛttitve lakṣṇatāvacchedakasambanghāvacchinnatvamapi niveśanīyam/ anyathā ekaśaphavattvāderapi kālikasambandhena govṛttitvena tadvṛttitvābhāvavirahāt asambhavalakṣaṇe asambhavadoṣaḥ syāditi/ tathā ca lakṣyanirūpitalakṣṇatāvacchedakasambandhāvacchinnavṛttitvatvāvacchinnapratiyogitākābhāvaḥ asambhava iti phalitam/ sarvamidamabhisandhāyāhaprakāśikāyām mātrapadaṃ kṛtsnārthakamiti/sambandhaviśeṣati/ lakṣaṇatāvacchedakasambandhetyarthaḥ/lakṣyavṛttitvasāmānyābhāveti/ lakṣyavṛttitvatvāvacchinnapratiyogitākābhāvetyarthaḥ/ nanu asambhavagraste ekaśaphavattve alakṣyāśvṛttitvasattvena ativyāptyākhyadoṣasyāpi sattvāt ekatra anekadoṣasāṅkaryaṃ prasajatīti śaṅkate -na cātretyādinā/ śaṅkeyaṃ yathāśrutātivyāptilakṣaṇābhiprāyeṇa/ lakṣyatāvacchedakasamānādhikaraṇatve satīti viśeṣaṇaviśiṣṭasya pūrvoktapariṣkṛtātivyāptisvarūpasya ekaśaphavattve virahāt/ doṣabhedāt/ duṣṭasyāpi bhedena bhavitavyamiti śaṅkiturbhāvaḥ/ samādhatte -duṣṭasaṅkare 'pī ti/ duṣṭasyaikatve 'pi doṣasya ekatvaṃ netyarthaḥ/ ekasmin anekadoṣāṇāṃ samāveśasambhavena doṣabhedāt tadāśrayaduṣṭabhedāpattirneti samādhāturāśayaḥ/ 'upadheyasaṅkare 'pyupādherasaṅkaraḥ' iti maṇikāravacanasyāpyayamevārthaḥ/ dīpikā lakṣaṇalakṣaṇavicāraḥ etaddūṣaṇatrayarahitadharmo lakṣaṇam/ yathā goḥ sāsnādimattvam/ sa evāsādhāraṇadharma ityucyate/ lakṣyatāvacchedakasamaniyatatvamasādhāraṇatvam/ vyāvartakasyaiva lakṣaṇatve vyāvṛttāvabhidheyatvādau cātivyāptiḥ ataḥ tadvāraṇāya tadbhinnatvaṃ dharmaviśeṣaṇaṃ deyam/ vyavahārasyāpi lakṣaṇaprayojanatve tu tat na deyam/ vyāvṛtterapi vyavahārasādhanatvāt/ prakāśikā etaddūṣaṇatrayarahitaiti/ uktadūṣaṇābhāvatrayaviśiṣṭa ityarthaḥ/ nanvasādhāraṇadharmo lakṣaṇamiti hi siddhāntaḥ/ tasmāt kāraṇāt kathaṃ dūṣaṇatrayarahito dharmo lakṣaṇamityata āha -sa eveti/ityucyataiti/ abhiyuktairiti śeṣaḥ/ nanu sādhāraṇyasya lakṣyālakṣyavṛttitvarūpatayā tadabhāvarūpāsādhāraṇyasyāvyāptyādidoṣagrastadharme 'pi sattvāt kathaṃ doṣatrayarahita evāsādhāraṇadharma ityāśaṅkāṃ parijihīrṣuḥ asādhāraṇatvamanyādṛśaṃ nirvakti -lakṣyatāvacchedakasamaniyatatvamiti/ lakṣyatāvacchedakavyāpakatve sati lakṣyatāvacchedakavyāpyatvamityarthaḥ/ avyāptyasambhavagrastayorvāraṇāya satyantam/ ativyāptasya vāraṇāya viśeṣyam/ dharmapadaṃ lakṣaṇatāghaṭakasambandhena vyāpakatvāditātparyagrāhakamiti bhāvaḥ/ atredaṃ bodhyam - etaddoṣā asādhāraṇatvasya vighaṭakāḥ/ ativyāptau vyāpyatvasyetarayośca vyāpakatvasya bhaṅgāt/ eteṣāṃ dūṣakatābījaṃ lakṣaṇena lakṣaṇena itarabhedasādhane 'tivyāptau vyabhicāraḥ, itarayośca bhāgāsiddhisvarūpāsiddhī iti/ nanu lakṣyatāvacchedakasamaniyatatvasya lakṣaṇalakṣaṇatve lakṣaṇasya vyāvṛttireva prayojanamiti mate vyāvartakasyaiva lakṣaṇalakṣaṇalakṣyatayā vyāvṛttyādāvativyaptirityāśaṅkāṃ tanmatānusāreṇa nirākaroti - vyāvartakasyaiveti/ itarabhedānumitijanakasyaivetyarthaṃḥ/ itarabhedavidheyakānumitijanaka tāvacchedakaviṣayatāviśeṣāśrayasyaivetiyāvat/ etena vyāvahārikavyavacchedaḥ/lakṣaṇatvegavādilakṣaṇatve uktalakṣaṇalakṣaṇalakṣyatva iti yāvat/lakṣyatvaiti pāṭhe 'pyayamevārtho bodhyaḥ/vyāvṛttāviti/ gavādītarabhede gotvādirūpalakṣyatāvacchedakasamaniyatatvasya abhidheyatvaprameyatvādau padārthatvasamaniyatatvasya ca sattvenātivyāptivāraṇāya vyāvṛttibhinnatvamabhidheyatvādibhinnatvaṃ ca lakṣaṇalakṣaṇe niveśanīyamityarthaḥ/ yadyapi vyāvṛtterapi vyāvahārikatvasya vakṣyamāṇatayā tenaiva rūpeṇa vyāvahārikatvena sarveṣāṃ saṅgrahasambhavāt pṛthagabhidhānamanucitam, tathāpi hetusādhyayoraikye hetumattāniścayakāle sādhyasaṃśayarūpapakṣatāyā asattvena tānumitiriti prācīnamate itarabhedasya vyāvartakatvābhāvena tatrātivyāptiḥ/ siṣādhayiṣāvirahaviśiṣṭasiddhyabhāvaḥ pakṣatā iti siddhāntimate tu vyāvṛtterapi vyāvartakatvena lakṣyatayā tatra lakṣaṇasaṅgamanasyeṣṭatvena nātivyāptirityāvedayituṃ pṛthakkathanamiti dhyeyam/ nanu kimidaṃ nāma lakṣaṇalakṣaṇalakṣyatāvacchedakaṃ vyāvartakatvam/ na tāvat sāmānyato bhedānumāpakatvam/ vyāvṛttyabhidheyatvāderapi yatkiñcidubhayatvāvacchinnapratiyogitākabhedānumāpakatayā tatrātivyāptikathanāsaṅgateḥ/ sarveṣāmapi vyatirekadharmāṇāṃ yatkiñcidvyāvartakatayā asādhāraṇyādighaṭakavyāpakatvādivairthyāpātācca/ nāpi viśiṣya tattaddharmāvacchinnetarabhedānumāpakatvam/ tathā sati gotvāvacchinnetarabhedānumāpakasya sāsnādimattvasya gotvasamaniyatatvaṃ lakṣaṇam ityevaṃ rītyā viśiṣya tattallakṣaṇasya vaktavyatayā gotvādirūpalakṣyatāvacchedakatattaddharmasamanaiyatyasya gotvāvacchinnetarabhedādirūpavyāvṛttau sattvenātivyāpteḥ sambhave 'pyabhidhayatvādāvativyāptyalagnakatāpatteḥ duvaritvāt gotvādisamanaiyatyasya tatrāsattvāditi cet - maivam - yataḥ sāsnādimattvaṃ pakṣīkṛtya gotvāvacchinnetarabhedānumāpakatve sādhye viśeṣavyāptau anvayadṛṣṭāntālābhena yadyaddharmasamaniyataṃ tattandavacchinnavyāvartakamiti rītyā sāmānyamukhena vyāpterabhyupagantavyatayā tatra siddhasādhanāprasiddhibhyāmavyāvartaṅkayorvyāvṛttyabhidheyatvayoḥ tattaddharmasamanaiyatyarūpaprakṛtahetostattulyasya vā hetoḥ sattvena prakṛtasādhyasya tattulyasya vā sādhyasyāsattvena vyabhicāraḥ syāt/ atastaddoṣavāraṇāya tattaddharmāvacchinnetarabhedarūpavyāvṛttibhinnatvamabhidheyatvādibhinnatvaṃ ca tādṛśalakṣaṇe niveśanīyamityabhiprāyako 'yaṃ grantha iti na pūrvoktadoṣāvasaraḥ/ adhikavicārastu anyatrānusandheyaḥ/ nanu lakṣaṇasya vyavahāro 'pi prayojanam/ tena rūpeṇa vyavahartavyajñānaṃ vinā tadrūpāvacchinnabodhakaśabdarūpavyavahārāsambhavāt/ evaṃ ca vyāvahārikalakṣaṇasyāpi lakṣyatvāt tadbhinnatvaṃ viśeṣaṇaṃ na deyamityāha - vyavahārasyāpīti/ nanu vyāvṛttāvativyāptivāraṇāya tadbhinnatvamāvaśyakam/ vyāvṛttervyāvahārikatvābhāvāditi bhramaṃ vārayati - vyāvṛtterapīti/ apinā abhidheyatvādiparigraho dṛṣṭāntalābhāya/ bālapriyā nanvetaddūṣaṇatrayarahitadharmo lakṣaṇam ityasya avyāptyativyāptyasambhavarūpadoṣatrayābhāvaviśiṣṭo dharmo lakṣaṇamityarthaḥ/ tathā ca 1ekadoṣavatyapi kapilatvādau doṣatrayaṃ nāstīti 2lakṣaṇatvāpattirityāśaṅkya vyācakṣṭe - uktadūṣaṇābhāvatrayaviśiṣṭa iti/ pratiyogini tritvaṃ na vivakṣitam, kiṃ tu abhāve iti bhāvaḥ/ ekadoṣavati itaradoṣābhāvadvayasattve 'pi doṣābhāvatrayaṃ nāstīti na 3pūrvoktāpattiriti dhyeyam/ 1. ekadoṣavatyapīti/ avyāptirūpakaidoṣaviśiṣṭe 'pītyarthaḥ/ 2. lakṣaṇatvāpattiriti/ golakṣaṇatvaprasaṅgaḥ ityarthaḥ/ 3. pūrvoktāpattiriti/ kapiṃlatvādergolakṣaṇatvāpattirityarthaḥ/ nanu na sādhāraṇaḥ asādhāraṇa iti karmadhārayasamāsāt asādhāraṇa ityasya sādhāraṇabhinna ityarthaḥ/ sādhāraṇa ityasya ca lakṣyavṛttitve sati alakṣyavṛttirityarthaḥ/ lakṣyavṛttitvaviśiṣṭālakṣyavṛttitvavāniti yāvat/ asādhāraṇa ityasya ca lakṣyavṛttitvaviśiṣṭālakṣyavṛttitvābhāvavānityarthaḥ/ avyāptigraste kapilatvādau alakṣyavṛttitvarūpaviśeṣyābhāvāt viśiṣṭābhāvo 'sti/ asambhavagrastaḥ ekaśaphavattvādiḥ lakṣyavṛttitvarūpaviśeṣaṇābhāvāt viśiṣṭābhāvavān/ tatathā ca ubhayoḥ asādhāraṇatayā lakṣaṇatvāpattiḥ, doṣavato 'pi asādhāraṇatayā doṣatrayarahita evāsādhāraṇa ityasaṅgatiśca ityāśaṅkya asādhāraṇaśabdārthaḥ prakārāntareṇocyate dīpikāyāmityāha - nanu sādhāraṇyasyeti/ anyādṛśamiti/ lakṣyavṛttitvaviśiṣṭālakṣyavṛttitvābhāvāt anyavidhamityarthaḥ/ lakṣyatāvacchedakavyāpakatve satīti/ lakṣyatāvacchadakaṃ yatra yatra vartate tatra sarvatra vartamānatvaṃ lakṣyatāvacchedakavyāpakatvam/ lakṣyatāvacchedakaṃ yatra nāsti tatrāvartamānatvaṃ lakṣyatāvacchedakavyāpyatvam/ lakṣyā gauḥ, lakṣyatāvacchedakaṃ gotvam, tatra yatra yatra govyaktau vartate tatra sarvatra sāsnādimattvamasti, gotvaṃ yatra nāsti mahiṣādau tatra sāsnādimattvaṃ nāstīti lakṣyatāvacchedakavyāpakatve sati lakṣyatāvacchedakavyāpyatvāt sāsnādimattvaṃ asādhāraṇadharmoṃ bhavati, atastat goḥ lakṣaṇamiti bhāvaḥ/ tathā ca lakṣyatāvacchedakavyāpakatve sati lakṣyatāvacchedakavyāpyatvaṃ lakṣaṇasya lakṣaṇamityuktaṃ bhavati/ satyantasya prayojanamāha - avyāptyasambhavagrastayorvāraṇāyeti/ avyāptigraste kapilatve lakṣaṇabhinne lakṣyatāvacchedakagotvaśūnyamahiṣādyavṛttitvarūpaṃ lakṣyatāvacchedakavyāpyatvamastīti tatra lakṣaṇalakṣaṇasyātivyāptiḥ, tadvāraṇāya lakṣyatāvacchedakavyāpakatve satītyuktam/ gotvavati śvetagavikapilatvābhāvāt lakṣyatāvacchedakavyāpakatvaṃ tatra nāstīti nātivyāptiḥ/ nanu uktarītyā avyāptigraste 'tivyāptivāraṇarūpaprayojanasambhave 'pi asambhavagraste tadvāraṇarūpaṃ prayojanaṃ na sambhavati/ asambhavagrastasya ekaśaphavattvādeḥ lakṣyatāvacchedakagotvaśūnyāśvavṛttitayā lakṣyatāvacchedakavyāpyatvasyābhāvāt ativyāptyaprasakteriti cet - atrāhuḥ/ atrāsambhavagrastapadaṃ gaganarūpasyāsambhavagrastasya tātparyeṇa bodhakam/ goḥ gaganaṃ lakṣaṇamuktaṃ cet tadasambhavi/ gaganasya avṛttipadārthatayā kutrāpi gavi asattvāt/ tathā cāsambhavagraste gagane avṛttipadārthatvādeva lakṣyatāvacchedakagotvaśūnyamahiṣādyavṛttitvamapyastīti lakṣyatāvacchedakavyāpyatvamātroktau tatrātivyāptiḥ syāditi tadvāraṇāya lakṣyatāvacchedakavyāpakatve satītyuktamiti/ ativyāptasya vāraṇāya viśeṣyamiti/ lakṣyatāvacchedakavyāpyatvarūpaviśeṣyadalābhāve lakṣyatāvacchedakavyāpakatvaṃ lakṣaṇalakṣaṇaṃ syāt/ tathā sati ativyāptiduṣṭasya śṛṅgitvasya gotvavyāpakatvamastīti tatrātivyāptiḥ syāt/ tadvāraṇāya lakṣyatāvacchedakavyāpyatvopādānam/ śṛṅgitvasya gotvaśūnyamahiṣādivrṛttitayā lakṣyatāvacchedakavyāpyatvaṃ nāstīti nātivyāptiriti bhāvaḥ/ atredaṃ bodhyam -- lakṣyatāvacchedakavyāpakatvaṃ nāma lakṣyatāvacchedakaniṣṭhādheyatānirūpitādhikaraṇatāvanniṣṭhātyantābhāvāprat iyogitvam/ tatrādheyatāyāṃ lakṣyatāvacchedakatāvacchedakasambandhāvacchinnatvaṃ niveśyam/ anyathā gotvasya kālikasambandhena adhikaraṇe mahiṣādau vartamānasya sāsnādimattvābhāvasya pratiyogyeva sāsnādimattvamiti lakṣaṇe sāsnādimattvādau asambhavāpatteḥ/ evaṃ pratiyogitāyāṃ lakṣaṇatāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/ anyathā samavāyena gotvavati gavi yaḥ saṃyogasambandhāvacchinnasāsnādimattvābhāvaḥ tatpratiyogitvasyaiva sāsnādimattve sattvena asaṃbhavāpatteḥ/ evaṃ lakṣyatāvacchedakavyāpyatvaṃ na lakṣyatāvacchedakābhāvavadavṛttitvam, padārthasya abhidheyatvaṃ lakṣaṇamityādau lakṣyatāvacchedakapadārthatvābhāvavato 'prasiddhyā abhidheyatvādirūpe lakṣaṇe avyāptyāpatteḥ/ kiṃ tu svavyāpakatatkatvam/ svaṃ - lakṣaṇam, tat - lakṣyatāvacchedakam/ lakṣyatāvacchedakasya padārthatvasya lakṣaṇībhūtābhidheyatvavyāpakatvamastīti na pūrvoktadoṣaḥ/ anayorvyāpakatvavyāpyatvayordvidhā niveśe gauravāt sakṛnniveśya svavyāpakalakṣyatāvacchedakavyāpakatvaṃ lakṣyatāvacchedakasamaniyatatvamiti pariṣkāro yuktaḥ/ svavyāpakatvaṃ ca svaniṣṭhādheyatānirūpitādhikaraṇatāvanniṣṭhātyantābhāvāpratiyogitvam/ tatrādheyatāyāṃ lakṣaṇatāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/ anyathā sāsnādimattvasya kālikasambandhenādhikaraṇe mahiṣādau vartate yo 'tyantābhāvaḥ gotvābhāvaḥ tatpratiyogitvasyaiva gotve sattvena asambhavāpatteḥ/ evaṃ pratiyogitāyāṃ lakṣyatāvacchedakatāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/ anyathā samavāyena sāsnādimati gavi yaḥ saṃyogasambandhāvacchinnagotvābhāvaḥ tatpratiyogitvasyaiva gotve sattvena pūrvoktadoṣāpatteḥ/ 1tathā ca lakṣaṇatāvacchedakasambandhāvacchinnasva (lakṣaṇa) niṣṭhādheyatānirūpitādhikaraṇatāvanniṣṭhātyantābhāvanirūpitalakṣyatāvacchedakatāvacchedakasambandhāvacchinnapratiyogitvā- bhāvavallakṣyatāvacchedakaniṣṭhalakṣyatāvacchedakatāvacchedakasambandhāvacchinnādheyatānirūpitādhikaraṇatāvanniṣṭhātyantā- bhāvanirūpitalakṣaṇatāvacchedakasambandhāvacchinnapratiyogitvābhāvaḥ lakṣyatāvacchedakasamaniyatatvamiti phalati/ evaṃ ca svavyāpakatatkatvarūpalakṣyatāvacchedakavyāpyatvaṃ gaganarūpe 'saṃbhavagraste 'pi na bhavati gaganādhikaraṇasyaivāprasiddheḥ/ tathā ca avyāptyāsambhavagrastayorvāraṇāyetyatra asambhavagrastapadaṃ tacchūnyāvṛttitvarūpavyāpyatvaniveśamabhipretyetyavadheyam/ 1. tathā cetyādi/ golakṣaṇe sāsnādimattve evaṃ samanvayaḥ - lakṣaṇatāvacchedakasambandhaḥ samavāyaḥ tadavacchinnā yā sāsnādimattvaniṣṭhādheyatā tannirūpitādhikaraṇatāvatī gauḥ tanniṣṭho yo 'bhāvaḥ na samavāyena gotvābhāvaḥ api tu samavāyena ghaṭatvābhāvaḥ tannirūpitasamavāyasambandhāvacchinnapratiyogitvaṃ ghaṭe, tādṛśapratiyogitvābhāvavat gotvarūpaṃ lakṣyatāvacchedakaṃ tanniṣṭhā yā samavāyasambandhāvacchinnā ādheyatā tinnarūpitādhikaraṇatāvatī gauḥ tanniṣṭhātyantābhāvaḥ na samavāyena sāsnādyabhāvaḥ api tu ghaṭatvābhāvaḥ tannirūpitasamavāyāvacchinnapratiyogitvaṃ ghaṭatve tādṛśapratiyogitvābhāvaḥ sāsnādimatve 'stīti/ adhikamanyato 'vaseyamiti/ sarvamidaṃ manasikṛtyaiva prakāśikāyām 'dharmapadaṃ lakṣaṇatāghaṭakasambandhena vyāpakatvāditātparyagrāhakam' ityuktam/ dūṣaṇatrayarahitadharma evāsādhāraṇadharma ityucyata iti kathanāt anyatamadoṣavān dharmaḥ asādhāraṇo na bhavatīti labhyate/ tena ativyāptyādidoṣāṇāmasādhāraṇyābhāvaprayojakatvaṃ labhyate/ tadevopapādayati-atredaṃ bodhyamityādinā/ etaddoṣāḥ-avyāptyativyāptyasambhavāḥ/ asādhāraṇatvasya vighaṭakāḥ-asādhāraṇatvābhāvaprayojakāḥ/ ativyāptau satyāmiti śeṣaḥ/ itarayośca satyoriti śeṣaḥ/ tathā ca ativyāptirūpadoṣe sati lakṣyatāvacchedakavyāpyatvaṃ na bhavati, avyāptirūpadoṣe asambhavarūpadoṣevāsati lakṣyatāvacchedakavyāpakatvaṃ na bhavati iti rītyādoṣāṇāmasādhāraṇyavighaṭakatvamiti bhāvaḥ/ doṣāstāvat lakṣaṇaṃ dūṣayanti/ kathamiti cet - āha - eteṣāṃ dūṣakatābījaṃ tviti/ ayamatrāśayaḥ lakṣaṇaṃ tāvat liṅgavidhayā lakṣye itarabhedavidheyakānumitiṃ janayati/ yathā goḥ itarabhinnā sāsnādimattvāditi/ liṅgasya vyāptiḥ pakṣadharmatā ceti rūpadvayamapekṣitam/ kasmiṃścit lakṣaṇe ativyāptirūpo doṣo 'sti cet tena lakṣaṇena itarabhedaḥ nānumātuṃ śakyatedva vyabhicāradoṣeṇa vyāpterbhaṅgāt/ tathā hi - gauḥ itarabhinnaṃ śṛṅgitvāt ityanumānaṃ prayoktavyam/ śṛṅgitvamativyāptaṃ gobhinnavṛtti iti jñānadaśāyāṃ śṛṅgitvaṃ 1gavetarabhedarūpasādhyābhāvavadvṛtti iti vyabhicārajñānamāvaśyakamiti tena gavetarabhedābhāvavadavṛtti śṛṅgitvaṃ iti vyāptijñānaṃ pratibadhyate, tenānumitipratibandhaḥ tathā ca 2vyāptivirodhivyabhicārasampādakatayā ativyāptirlakṣaṇaṃ 1. gavetaretyādi/ gavetarabhedarūpaṃ yat sādhyaṃ tadabhāvavadvṛttītyarthaḥ/ gavetarabhedābhāvaśca gavetaratvarūpaḥ/ tathā ca gavetarabhedābhāvavavadvṛtti ityasya gavetaratvavadvṛtti gobhinnavṛttītyevārthaḥ/ tathā cātivyāptatvajñānaṃ vyabhicārajñānarūpamiti bhāvaḥ/ 2. vyāptivirodhivyabhicāreti/ vyāptijñānapratibandhakajñānaviṣayo yo vyābhicāraḥ tatprayojakatayetyarthaḥ dūṣayati/ vyabhicārākhyadoṣayuktaṃ karotīti yāvat/ evaṃ lakṣaṇe kvacillakṣyāvṛttitvarūpāvyāptisattve gauḥ itarabhinnaṃ kapilatvādityanumāne hetoḥ pakṣaikadeśāvṛttitvarūpabhāgāsiddhiḥ doṣaḥ, sarvalakṣyāvṛttitvarūpāsaṃbhavasattvekṛtsnapakṣāvṛttitvarūpasvarūpās iddhirdeṣaḥ/ tābhyāṃ ca hetoḥ pakṣadharmatā bhajyate/ tathā ca pakṣadharmatājñānapratibandhakajñānaviṣayabhāgāsiddhisvarūpāsiddhisampādakatayā avyāptyasambhavayorlakṣaṇūdaṣakatvamiti/ dīpikāyām vyāvartakasyaiva lakṣaṇatve ityadi/ yat lakṣye itarabhedamanumāpayati tat vyāvartakam, tadeva lakṣaṇamiti kecit/ yat na vyāvartakam api tu śabdaprayogarūpavyavahārasya nimittaṃ tadapi lakṣaṇamityante/ tatra vyāvartakameva lakṣaṇamiti mate lakṣyatāvacchedakasamaniyatatvarūpasya pūrvoktasya lakṣaṇalakṣaṇasya vyāvartakaṃ lakṣyaṃ bhavati/ vyāvartakabhinnā vyāvṛttiḥ abhidheyatvādikaṃ cālakṣyaṃ bhavati/ tatrāpi lakṣyatāvacchedakasamaniyatatvasattvāt lakṣaṇalakṣaṇasyātivyāptirdeṣaḥ/ tadvāraṇāya lakṣaṇalakṣaṇe vyāvṛttibhinnatvaṃ abhidheyatvādibhinnatvaṃ ca viśeṣaṇaṃ deyam/ kathaṃ vyāvṛttau abhidheyatvādau ca lakṣyatāvacchedakasamaniyatatvamastīti cet - śrū yatām - vyāvṛttirnāma itarabhedaḥ, prakṛte gavetarabhedaḥ/ saḥ lakṣyatāvacchedakagotvavyāpakaḥ gotvavatīṣu sarvāsu goṣu gavetarāpekṣayā bhedasya sattvāt/ evaṃ lakṣyatāvacchedakavyāpyaśca; gotvaśūnyeṣu mahiṣādiṣu gavetareṣu gavetarabhedasyāvṛtteḥ/ evaṃ abhidheyatvādikaṃ lakṣyatāvacchedakapadārthatvavyāpakam, padārthatvavatsu sarveṣu padārtheṣu abhidheyatvādeḥ sattvāt/ evaṃ padārthatvavyāpyaṃ ca/ yadyapi tacchūnyāvṛttitvarūpaṃ padārthatvavyāpyatvaṃ na sambhavati, padārthatvaśūnyasyāprasiddheḥ/ tathāpi svavyāpakatatkatvarūpaṃ vyāpyatvaṃ sambhavati/ svam - abhidheyatvam, tadvyāpakaṃ - padārthatvaṃ tatkatvasyābhidheyatve sadbhāvāt/ evaṃ ca yadi vyāvartakameva lakṣaṇalakṣaṇalakṣyaṃ syāt tadā alakṣyeṣu vyāvṛttāvabhidheyatvādiṣu ca lakṣyatāvacchedakasamaniyatatvasattvādativyāptiriti tadvāraṇāya tattadbhinnatvaṃ lakṣaṇe niveśanīyamiti dīpikāgranthasya bhāvaḥ/ vyāvartakasyetyasya sāmānyataḥ itarabhedajñānajanakasyetyartho yadi syāt tadā jñānapadena pratyakṣasya vā śābdabodhasya vā vivakṣāyāṃ tajjanakatvaṃ viṣayādividhayā vyāvṛtterapyastīti tasyāḥ alakṣyatvaṃ na syāditi paryālocya prakāśikāyām itarabhedānamitijanakasyetyartha uktaḥ/ siddhasādhanadoṣeṇa vyāvṛtteḥ itarabhedānumitijanakatvaṃ nāstīti paścādupapādayiṣyati/ nanu vyāvartakasyetyasya itarabhedānumitijanakasyetyartho na saṅcchete, liṅgajñānamevānumitijanakam, na tu liṅgam iti mate lakṣaṇarūpasya hetoḥ anamitijanakatvābhāvāt/ na ca vyāvartakasyetyasya itarabhedavidheyakānumitijanakajñānaviṣayasyetyarthaḥ, tathā ca noktadoṣa iti vācyam/ anumitijanake 1samūhālambanaparāmarśe ghaṭādīnāmapi viṣayatayā teṣāmapi vyāvartaṅkatvāpatteḥ/ na cetarabhedavidheyakānumitijanakatāvacchedakaviṣayatāśrayasyetyarthaḥ, gavetarabhedavyāpyasāsnādimān ghaṭaśceti samūhālambanaparāmarśe ghaṭādeḥ viṣayatve 'pi ghaṭādiniṣṭhaviṣayatāyā na 2janakatāvacchedakatvamiti vācyam/ itarabhedaniṣṭhaviṣayatānirūpitavyāptiniṣṭhaviṣayatānirūpitasāsnādihetun iṣṭhaviṣayatānirūpitagavādipakṣaniṣṭhaviṣaya- tāśālijñānatvena parāmarśasya janakatayā itarabhedaniṣṭhaviṣayatāyā api janakatāvacchedakatayā tadāśrayasyetarabhedasyāpi vyāvartakatvāpatteḥ/ evaṃ pakṣādīnāmapi vyāvartakatvāpatteśca/ ato niṣkṛṣya vyācaṣṭe - itarabhedavidheyaketi/ viṣayatāviśeṣapadena hetuniṣṭhaviṣayataiva gṛhyate, tadāśrayatvaṃ ca sādhyapakṣādernāstīti na teṣāṃ vyāvartakatvāpattiriti hṛdayam/ itarabhedavidheyakānumitijanakatāvacchedikā 1. gauḥ gavetarabhedavyāpyavān ghaṭaścetyākārakaparāmarśe ityarthaḥ/ 2. na janakatāvacchedakatvamiti/ gauritarabhinnetyākārakāranumiti prati gavetarabhedaniṣṭhaprakāratānirūpitavyāptiniṣṭha- prakāratānirūpitasāsnādiniṣṭhaprakāratānirūpitagoniṣṭhaviśeṣyatāśālijñānatvenaiva kāraṇatayā ghaṭaniṣṭhaviṣayatāyā kāraṇatāvacchedakāghaṭakatayā na kāraṇatāvacchedakatvamiti bhāvaḥ/ yā parāmarśīyapakṣaniṣṭhaviṣayatānirūpitatvāvacchinnā vyāptiniṣṭhaviṣayatānirūpitā viṣayatā tadāśrayaḥ vyāvartakapadena vivakṣita iti tu tattvam/ vyāvartakasyaiva gavādilakṣaṇatve 'pi prakṛtalakṣaṇalakṣaṇe nānupapattirityato vyācaṣṭe - uktalakṣaṇalakṣaṇalakṣyatva iti/ uktaṃ yat lakṣaṇasya lakṣaṇaṃ lakṣyatāvacchedakasamaniyatatvarūpaṃ tannirūpitalakṣyatvaṃ ityarthaḥ/ atiyāptimupapādayati - gavādītarabheda iti/ nanu lakṣaṇaṃ hi vyāvartakam vyāvahārikam ceti dvividham/ tatra vyāvartakalakṣaṇameva lakṣyamiti pakṣe alakṣye vyāvahārike 'tivyāptiḥ, tadvāraṇāya vyāvahārikabhinnatvaṃ niveśyamityevocyatām/ vyāvahārikapadenaiva vyāvṛtterabhidheyatvādeśca saṅgrahāt tayoḥ pṛthak pṛthak abhidhānasya vyarthatvāt ityāśaṅkate - yadyapīti/ vakṣyamāṇatayeti/ 'vyāvṛtterapi vyavahārasādhanatayā' iti grantheneti śeṣaḥ/ saṃgrahasaṃbhavāditi/ ekaśabdabodhyatvasaṃbhavādityarthaḥ/ pṛthagabhidhānam - bhinnabhinnaśabdairnirdeśaḥ/ samādhatte - tathāpīti/ ayamatrāśayaḥ - lakṣyetarabhedarūpāyāḥ vyāvṛtteḥ lakṣyoddeśyaketarabhedavidheyakānumitijanakatvaṃ sādhyasaṃśayaḥ pakṣatā iti prācīnamate na saṃbhavati/ tathā hi - itarabhedaḥ itarabhedānumitijanaka ityukte sādhyahetvoraikyaṃ bhavati, 'gauḥ itarabhinnā itarabhedāt' ityevānumānasya prayoktavyatvāt/ tatra ca 'gauḥ itarabhinna' ityākārakānumitiṃ prati 'gauḥ itarabhedavyāpyetarabhedavatī' ityākārakaparāmarśaḥ kāraṇam/ sa ca parāmarśaḥ gavi itarabhedamavagāhamānaḥ pakṣaviśeṣyakasādhyaniścayarūpo bhavati/ tatkāle ca gauḥ itarabhedavatī vā na veti sādhyasaṃśayarūpāṃ pakṣatā na bhavitumarhati, sādhyasaṃśayaṃ prati sādhyaniścayasya pratibandhakatvāt/ pakṣatāyā abhāve cānumitirna bhavitumarhati/ itthaṃ ca itarabhedarūpavyāvṛtteḥ itarabhedavidheyakānumitijanakatvarūpavyāvartakatvābhāvāt alakṣyatayā tatra pūrvoktarītyā lakṣyatāvacchedakasamaniyatatvarūpasya lakṣaṇalakṣaṇasya sattvādativyāptiḥ iti/ siṣādhayiṣāvirahaviśiṣṭasiddhyabhāvaḥ pakṣatā iti navīnamate tu sādhyaniścayarūpasiddhisattve 'pi 'pakṣe sādhyamanuminuyām' ityākārakasiṣādhayiṣāsattve tadviraharūpaviśeṣaṇābhāvāt viśiṣṭābhāvarūpapakṣatāsattvāt anumitirbhavatyeva/ itthaṃ ca 'gavi itarabhedaṃ anuminuyām' itīcchābalāt 'gauḥ itarabhedavyāpyetarabhedavatī' iti parāmarśātmakasādhyaniścayasattve 'pi 'gauritarabhinna' ityanumiterudayena itarabhedānumitijanakatvarūpavyāvartakatvaṃ itarabhedarūpavyāvṛtterastīti tasyāḥ lakṣyatayā lakṣye lakṣaṇasattvasyeṣṭatayā nātivyāptiḥ ityamuṃ vyāvṛttāvābhidheyatvāpekṣayā vidyamānaṃ viśeṣaṃ sūcayituṃ 'vyāvahārike 'tivyāptiḥ' ityanuktvā vyāvṛttau abhidheyatvādau cātivyāptiḥ' ityuktaṃ dīpikāyāmiti/ nanu kimidamityādi/ ayamatra praghaṭṭakārthaḥ - vyāvartaṅkasyaiva lakṣaṇasya lakṣyatāvacchedakasamaniyatatvaṃ lakṣaṇamiti pūrvamuktatvāt vyāvartakatvaṃ lakṣaṇalakṣaṇasya lakṣyatāvacchedakamiti labhyate/ tatra kiṃ nāma vyāvartakatvam? na tāvat bhedatvena sāmānyarūpeṇa bhedavidheyakānumitijanakatvam/ vyāvṛttyabhidheyatvāderapi bhedātumitijanakatvena vyāvartakatvena lakṣyatvāpattyā tatrātivyāptikathanāsaṅgateḥ/ gauḥ goghaṭobhayabhinnā gavetarabhedāt, padārthaḥ ghaṭapaṭobhayabhinnaḥ abhidheyatvāt ityevaṃ bhedatvākrāntayatkiñcidubhayabhedavidheyakānumitijanakatvasya vyāvṛttyabhidheyatvādāvapi sattvāt/ kiṃ ca sarveṣāmapi 1vyatirekiṇāṃ atyantābhāvapratiyogināṃ dharmāṇāṃ yatkicidbhedānumāpakatvāt avyāptigrastānāṃ kapilatvādidharmāṇāmapi kapilagauḥ śvetagobhinnā kapilatvāt ityeva bhedavidheyakānumitijanakatvena vyāvartakatayā lakṣyatvena 2tatrātivyāptyaprasaktyā tadvārakasya 1. vyatirekiṇāmiti/ ayaṃ paṭabhinnaḥ ghaṭatvādityādirītyā ghaṭatvādīnāṃ bhedānumāpakatvāt iti bhāvaḥ/ kevalānvayināṃ dharmāṇāṃ tu yadapekṣayā bhedaḥ sādhayitumiṣyate tatrāpi sattvena bhedānumāpakatvaṃ nāstīti vaktuṃ śakyetāpītyāśayena vyatirekiṇāmityuktam/ tathā ca kapilatvādayo 'pi vyatirekiṇa iti bhedānumāpakāḥ bhavitumarhantīti bhāvaḥ/ 2. ativyāptyaprasaktyeti/ alakṣye lakṣaṇasattvaṃ hyativyāptiḥ, na tu lakṣye iti bhāvaḥ/ samanaiyatyaghaṭakavyāpakatvaviśeṣaṇasya, ativyāptasya śṛṅgitvādeḥ 'gauḥ ghaṭabhinnā śṛṅgitvāt' ityevaṃ yatkiñcidbhedānumitijanakatvena lakṣyatayā tatrātivyāptyaprasaktyā tadvārakasya vyāpyatvaviśeṣaṇasya ca vyarthatvaprasaṅgāt/ na ca tattallakṣaṇalakṣyatāvacchedakā ye ye dharmāḥ tattaddharmāvacchinnetarabhedatvena viśiṣya bhedānupādāya tadvidheyakalakṣyoddeśyakānumitijanakatvameva vyāvartakatvamiha vivakṣitam/ ubhayabhedasya gotvāvacchinnetarabhedatvābhāvena tadvidheyakānumitijanakatvamādāya vyāvṛttyabhidheyatvādeḥ 1na vyāvartakatvāpattiḥ/ kapilatvādeśca gotvāvacchinnoddeśyakagotvāvacchinnetarabhedavidheyakānumitijanakatvaṃ 2na bhavati, 'gauḥ gavetarabhinnā kapilatvāt' ityanumāne bhāgāsiddheḥ, 'gauḥ gavetarabhinnā śṛṅgitvāt' ityanumāne vyabhicārācceti vāvyam/ tathā sati gotvāvacchinnetarabhedānumitijanakasya sāsnādimattvasya gotvasamaniyatatvaṃ lakṣaṇamiti viśiṣya tattallakṣaṇalakṣaṇasya vaktavyatayā sāsnādimattvalakṣaṇasya gotvasamaniyatatvasya gavetarabhedarūpavyāvṛttau sattvena tatrātivyāpteḥ sambhave 'pi abhidheyatvādāvativyāpterasambhavāt/ abhidheyatve gotvaśūnyamahiṣādivṛttitayā gotvaśūnyāvṛttitvarūpagotvavyāpyatvābhāvena gotvasamaniyatatvasya abhāvāt/ tathā cābhidheyatvādāvativyāptikathanamasaṅgatamiti pūrvapakṣaḥ/ 1. na vyāvartakatvāpattiriti/ viśiṣya niveśe 'gauḥ gavetarabhinnā gavetarabhedāt'' 'padārthaḥ padārthetarabhinnaḥ abhidheyatvāt' ityevānumānaprayogo vācyaḥ/ tatrādye sādhyahetvoraikyāt tādṛśānumitirna bhavati/ dvitīye padārthetarasyāprasiddhyā tādṛśānumitirna sambhavati/ ato vyāvṛttyabhidheyatvāderna vyāvartakatvāpattiṃḥ/ tathā cālakṣyatayā tatrātivyāptikathanaṃ yujyata iti viśiṣya bhedānumāpakatvaṃ vyāvartakatvamiti vakturāśayaḥ/ 2. na bhavatīti/ tathā cālakṣyatayā tatrātivyāptivāraṇāya samanaiyatyaghaṭakavyāpakatvādidalasārthakyamiti bhāvaḥ/ siddhāntastu---lakṣaṇena lakṣye itarabhedaḥ yathā anumīyate 1tathā lakṣyatāvacchedakamapyanumīyate/ yathā 'ghaṭaḥ pṛthivī gandhavattvāt' iti ghaṭe gandhavattvena lakṣaṇena pṛthivītvarūpaṃ lakṣyatāvacchedakamanumīyata iti/ prakṛte sāsnādimattvaṃ lakṣyam/ gotvasamaniyatatvaṃ lakṣaṇam, gotvāvacchinnetarabhedānumāpakatvarūpaṃ vyāvartakatvaṃ lakṣyatāvacchedakam, tenaiva rūpeṇa sāsnādimattvasya lakṣaṇalakṣaṇalakṣyatvāt/ evaṃ ca sāsnādimattvaṃ pakṣīkṛtya tatra gotvasamaniyatatvena gotvāvacchinnetarabhedānumāpakatvaṃ sādhanīyam 'sāsnādimattvaṃ gavetarabhedānumāpakaṃ, gotvasamaniyatatvāt' iti tatra cānumāne 'yatra gotvasamaniyatatvaṃ tatra gavetarabhedānumāpakatvam' iti viśiṣya vyāptirvaktuṃ na śakyate, sādhyahetvoḥ pakṣamātravṛttitvena pakṣātiriktasya dṛṣṭāntasya daurbhikṣyāt/ ataḥ yatra yaddharmasamaniyatatvaṃ yatra taddharmāvacchinnetarabhedānumitijanakatvamiti sāmānyarūpeṇa vyāptirvaktavyā/ pṛthivītvasamaniyataṃ pṛthivītvāvacchinnetarabhedānumāpakaṃ gandhavattvaṃ dṛṣṭāntaḥ/ sāmānyamukhavyāptau ca prakṛtahetoḥ prakṛtahetutulyasya hetorvā sattve prakṛtasādhyasya prakṛtasādhyatulyasya vā sādhsyāsattve vyabhicāro doṣaḥ/ tathā ca gevatarabhedarūpavyāvṛttai gavetarabhedānumitijanakatvaṃ nāsti, sādhyahetvoraikyena pūrvoktarītyā siddhasādhanāt/ tathā ca gotvāvacchinnetarabhedānumāpakatvarūpaṃ sādhyaṃ tatra nāsti/ gotvasamaniyatatvarūpaheturastīnti tatra vyabhicāraḥ syāt/ abhidheyatvādau prakṛtahetutulyaḥ padārthatvasamaniyatatvarūpo heturasti, prakṛtasādhyatulyaṃ 1. tathā lakṣyatāvacchedakamapyanumīyata iti/ prakāśikāyāṃ sāsnādimattvaṃ pakṣīkṛtya gotvāvacchinnetarabhedānumāpakatve sādhye iti kathaṃ saṃgacchate? lakṣaṇena hītarabhedaḥ sādhyate na tvitarabhedānumāpakatvam ityāśaṅkāṃ manasi nidhāyaivamuktam/ atha vā evaṃ tātparyaṃ varṇanīyam lakṣaṇena lakṣye lakṣyatāvacchedakāvacchinnetarabhedaḥ kila sādhanīyaḥ/ prakṛte gotvasamaniyatatvarūpasya lakṣaṇalakṣaṇasya lakṣyatāvacchedakaṃ gotvāvacchinnaterabhedānumāpakatvam/ tadavacchinnetarabhedaḥ gotvasamaniyatatvena hetunā lakṣye sāsnādimatve sādhanīyaḥ/ tadavacchinnetarabhedaśca gavetarabhedānumāpakabhinnabhedaḥ gavetarabhedānumāpakatve paryavasyanītyāśayena prakāśikāyāṃ gotvāvacchinnetarabhedānumāpakatve sādhye ityuktagiti/ padārthatvāvacchinnetarabhedānumāpakatvarūpaṃ sādhyaṃ nāsti padārthetarasyāprasiddheriti vyabhicāraḥ syāt/ tadvāraṇāya yaddharmasamaniyatatva rūpahetau vyāvṛttibhinnatve sati abhidheyatvādibhinnatve sati iti viśeṣaṇaṃ dātavyam/ tena yatra vyāvṛttibhinnatve sati abhidheyatvādibhinnatve sati yaddharmaṃsamaniyatatvaṃ tatra taddharmāvacchinnetarabhedānumitijanakatvamiti sāmānyamukhī vyāptiḥ paryavasyati tatra ca na ko 'pi doṣa ityabhiprāyo dīpikāgranthasyeti/ atha kramaśaḥ paṅktīnāmartha ucyate/ sāmānyato bhedānumāpakatvamiti/ pratiyogiviśeṣanirdeśamantarā bhedatvena bhedaṃ niveśya kevalabhedavidheyakānumitijanakatvaṃ vyāvartakatvamiti vaktuṃ na śakyata ityarthaḥ/ vyāvṛttyabhidheyatvāderapīti/ 'gauḥ goghaṭobhayabhinna gavetarabhedāt', 'padārthaḥ ghaṭapaṭobhayabhinnaḥ abhidheyatvāt' ityanumāne atra vivakṣite/ ativyāptikathanāsaṅgateriti/ lakṣye lakṣaṇasattvasyeṣṭatvāditi bhāvaḥ/ vyatirekidharmāṇāmiti/ kevalānvayidharmāṇāmabhidheyatvādīnāṃ itarabhedānumāpakatvaṃ na sambhavati, abhidheyatvaśūnyasya itarasyābhāvāt 'ghaṭaḥ itarabhinnaḥ abhidheyatvāt' ityapi prayoktuṃ na śakyate, padārthetarasyaivāprasiddheriti bhāvaḥ/ asādhāraṇyaghaṭaketi/ lakṣyatāvacchedakasamaniyatatvarūpāsādhāraṇyaghaṭakaṃ yat vyāpakatvaṃ vyāpyatvaṃ ca tayorvaiyarthyaprasaṅgāt ityarthaḥ/ nāpi viśiṣyeti/ viśiṣyetyasya bhede 'nvayaḥ/ atra lakṣyatāvacchedakagotvādyavacchinne ityadhyāhṛtya gotvādyavacchinnoddeśyakagotvādyavacchinnetarabhedavidheyakānumitijanakatvamiti vyākhyātavyam/ anyathā 'kapilagauḥ gavetarabhinnā kapilatvāt' ityanumānasambhavena pūrvoktadoṣasattvenāsya pakṣāntaratvānupapatteḥ/ tādṛśalakṣaṇe niveśanīyamiti/ tādṛśalakṣaṇarūpe hetau niveśanīyamityarthaḥ/ nanu lakṣaṇasya vyavahāro 'pītyādi/ yathā lakṣaṇasya itarabhedānumitiḥ prayojanaṃ tathā śabdaprayogarūpo vyavahāro 'pi prayojanam/ kathamiti cet- ittham/ purovarti govyaktau 'iyaṃ gauḥ' ityākārakagotvāvacchinnāvacakaśabdaprayogaṃ prati 'iyaṃ gauḥ' ityākārakaṃ gotvaprakārakaṃ goviśeṣyakaṃ jñānaṃ kāraṇam/ taddharmāvacchinnabodhakaśabdaprayogarūpavyavahāraṃ prati taddharmaprakārakavyavahartavyaviśeṣyakajñānasya kāraṇatvāt/ 'iyaṃ gauḥ' ityākārakaṃ jñānaṃ ca gotvaparicāyakalakṣaṇajñānaṃ vinā na sambhavatīti lakṣaṇasya svaviṣayakajñānajanyavyavahartavyaviṣayakajñānadvārā vyavahāraḥ prayojanam/ tathā ca lakṣaṇaṃ vyāvahārikamapi bhavatīti vyāvahārikalakṣaṇasyāpi lakṣyatāvacchedakasamaniyatatvaṃ lakṣaṇamiti vyāvahārikamapi lakṣyamiti vyāvṛttyabhidheyatvāderapi lakṣyatvāt tatra lakṣaṇasattvasyeṣṭatayā ativyāptyabhāvāt tadbhinnatvarūpaṃ viśeṣaṇaṃ na deyamiti bhāvaḥ/ tena rūpeṇa vyavahartavyajñānamiti/ taddharmaprakārakavyavahartavyaviśeṣyakajñānamityarthaḥ/ gotvādiprakārakagavādiviśeṣyakajñānamiti yāvat/ vyāvahārikalakṣaṇasyāpi - vyavahāraprayojanakavyāvṛttyabhidheyatvādirūpalakṣaṇasyāpi/ lakṣyatvāt -- lakṣaṇalakṣaṇalakṣyatvāt/ tadbhinnatvam -- vyāvṛttyabhidheyatvādibhinnatvam/ dṛṣṭāntalābhāyeti/ yathā abhidheyatvādikaṃ vyavahārajanakaṃ tathā vyāvṛttirapi vyavahārajanikā iti jñāpanāya iti bhāvaḥ// dīpikā guṇavattvasya dravyalakṣaṇatvasthāpanam nanu guṇavattvaṃ na dravyalakṣaṇam, ādyakṣaṇāvacchinnadravye utpannavinaṣṭadravye cāvyāpteriti cet - na/ guṇasamānādhikaraṇasattābhinnajātimattvasya vivakṣitatvāt/ nanvevamapi 'ekaṃ rūpaṃ rasāt pṛthak' iti vyavahārāt rūpādāvativyāptiriti cet - na/ ekārthasamavāyādeva tādṛśavyavahāropapattau guṇe guṇānaṅgīkārāt/ prakāśikā nanu ādyakṣaṇāvacchinne dravye guṇavattvasyāsattve 'pi kālāntarāvacchinne tatra tatsattvamakṣatam/ evaṃ ca guṇāśrayatvalakṣaṇaṃ sādhvityata āha - utpannavinaṣṭeti/ yādṛśadravyārambhakasaṃyogajanakakriyotpatteḥ tṛtīyakṣaṇe 'vayavāntare tādṛśasaṃyoganāśikā kriyā jātā tādṛśadravya ityarthaḥ/ navīnāḥ punaḥ asamavāyikāraṇasya kāryasahabhāvena kāraṇatāmavalambyotpannavinaṣṭaṃ nāṅgīkurvanti/ guṇādāvativyāptivāraṇāya guṇasamānādhikaraṇeti jātiviśeṣaṇam/ sattāmādāyātivyāptivāraṇāya sattābhinneti/ dravyaguṇānyataratvamādāyātivyāpitavāraṇāya jātīti/ samavāyena tādṛśadharmavattvatātparyagrāhakam/ ataḥ kālikādisambandhena tadvattvamādāya nātivyāptiriti bhāvaḥ/ evamapīti/ uktavivakṣayā avyāptivāraṇe 'pi ekārthasamavāyādeveti/ ekasminnarthe samavāyena sattvādevetyarthaḥ/ guṇānaṅgīkāraditi/ tathā ca kḷptena samavāyaghaṭitasāmānādhirakaṇyenaiva guṇavattāvyavahāropapattau tatrākḷptaguṇavattvakalpanaṃ na sambhavati gauravāditi bhāvaḥ/ bālapriyā dravyatvajātimattvaṃ guṇavattvaṃ vā dravyalakṣaṇamiti pūrvamuktam/ tatra guṇavattvaṃ lakṣaṇam na bhavitumarhati, utpattikṣaṇāvacchinne ghaṭe 'utpannaṃ dravyaṃ kṣaṇamaguṇaṃ akriyaṃ ca tiṣṭhati' iti nyāyena guṇavattvābhāvena avyāptidoṣāt/ evaṃ yaḥ ghaṭaḥ prathamakṣaṇe utpannaḥ dvitīyakṣaṇe ca vinaṣṭaḥ, tatra prathamakṣaṇe 'utpannaṃ dravyaṃ kṣaṇamaguṇam' iti nyāyena guṇo nāsti, dvitīyakṣaṇe ca guṇinaḥ ghaṭasyavināśāt na guṇaḥ iti utpannavinaṣṭaghaṭe 'vyāpteśca ityāśaṅkitaṃ dīpikāyām - nanu guṇavattvaṃ na dravyalakṣaṇamityādinā/ tatra dvitīyasthalānudhāvane bījamāha - nanvādyakṣaṇāvacchinne dravya iti/ kālāntarāvacchinna iti/ dvitīyādikṣaṇavacchinna ityarthaḥ/ tatra tatsattvam - dravyaguṇasattvam/ guṇaśrayatvamiti/ guṇādhāratvamityarthaḥ/ samavāyena guṇaḥ lakṣaṇamityukte yadyapyavyāptirasti, tathāpi guṇāśrayatvamityukte nāvyāptiriti bhāvaḥ/ yādṛśadravyārambhaketyādi/ kriyā, kriyāto vibhāgaḥ, vibhāgāt pūrvadeśasaṃyoganāśaḥ, tataḥ uttradeśasaṃyogaḥ, tataḥ dravyotpattiriti kramaḥ/ atra vibhāgaḥ saṃyogaśca avayavānāṃ pūrvottaradeśānāṃ ca/ ghaṭotpādakaḥ yaḥ caturthakṣaṇotpannaḥ uttaradeśasaṃyogaḥ tajjanikā kriyā prathamakṣaṇotpanna tasyāḥ tṛtīyakṣaṇaḥ pūrvadeśasaṃyoganāśakṣaṇaḥ tadānīṃ ārambhakasaṃyoganāśajanakakriyā jāyate cet utpattyanantarakṣaṇe dravyasya nāśo bhavati/ tathā cāyaṃ kramaḥ - prathamakṣaṇe ghaṭotpādakakriyā, dvitīyakṣaṇe vibhāgaḥ, tṛtīyakṣaṇe pūrvadeśāsaṃyoganāśaḥ uttaradeśasaṃyoganāśakakriyā ca, caturthakṣaṇe uttaradeśasaṃyogaḥ vibhāgaśca, pañcamakṣaṇe ghaṭotpattiḥ pūrvadeśaseyāṅganāśca, ṣaṣṭhakṣaṇe ghaṭanāśaḥ uttaradeśasaṃyogaśceti bhāvaḥ/ navīnāḥ punariti/ tathā ca etanmate caturthakṣaṇe eva ghaṭo 'pi uttaradeśasaṃyogātmakena asamavāyikāraṇena saha utpadyate/ ghaṭanāśaśca tattṛtīyakṣaṇa eveti ghaṭotpattidvitīyakṣaṇe ghaṭanāśābhāvāt utpannavinaṣṭaghaṭo 'prāmāṇika iti bhāvaḥ/ dīpikāyām - guṇasamānādhikaraṇeti/ guṇasamānādhikaraṇā guṇādhikaraṇavṛttiḥ yā sattānyā jātiḥ tadvattvaṃ dravyasya lakṣaṇam/ bhavati hi dravyatvarūpā jātiḥ guṇādhikaraṇapṛthivyādivṛttiḥ sattāto 'nyā ceti tadvattvamādāya dravye lakṣaṇasamanvayaḥ/ ādyakṣaṇāvacchinnaghaṭe utpannavinaṣṭaghaṭe ca guṇābhāve 'pi tatsamānādhikaraṇadravyatvajātisattvāt nāvyāptiḥ/ jātau guṇasamānādhikaraṇeti viśeṣaṇānupādāne sattābhinnaguṇatvajātimattvasya guṇe sattvāt tatrātivyāptiḥ/ guṇasamānādhikaraṇeti viśeṣaṇe upātte tu guṇe guṇānaṅgīkārāt guṇādhikaraṇaṃ na guṇaḥ, kiṃ tu dravyameva tadvṛttitvaṃ guṇatve nāstīti jātipadena guṇatvagrahaṇāsambhavāt nātivyāptiḥ/ guṇādhikaraṇadravyavṛttiḥ yā sattājātiḥ tadvattvasya guṇe 'pi sattvādativyāptiḥ/ tadvāraṇāya jātau sattābhinneti viśeṣaṇam/ jātipadasthāne dharmapadaṃ nikṣipya guṇasamānādhikaraṇasattābhinnadharmavattvaṃ dravyalakṣaṇamityukte dravyaguṇānyataratvarūpo dharmo 'pi guṇādhikaraṇadravyavṛttiḥ sattābhinnaśceti tadvattvasya guṇe 'pi sattvādativyāptiḥ/ tadvāraṇāya jātītyuktam/ anyataratvaṃ tu na jātiḥ/ nanu jātipade upātte 'pi kālikasambandhena tādṛśadravyatvarūpajātimattvasya guṇe 'pi sattvādativyāptiḥ/ samavāyasambandhena tādṛśajātimattvavivakṣāyāṃ tu jātipadaṃ vyartham/ samavāyasambandhena guṇasamānādhikaraṇasattābhinnadharmavattvaṃ lakṣaṇamityuktyaiva sāmañjasyāt/ dravyaguṇānyataratvarūpadharmasya svarūpameva sambandha iti samavāyena tadvattvasya guṇe virahāditi cet - na/ samavāyasambandhena tādṛśadharmavattvamatravivakṣitamiti dyotanāyaiva jātipadopādānāditi/ tadāha prakāśikāyām - guṇādāvativyāptivāraṇāyetyādinā/ dīpikāyām - nanvevamapīti/"ekaṃ rūpam' iti vyavahārāt rūpe ekatvasaṅkhyārūpo guṇo 'stītyavagamyate; 'rūpaṃ rasāt pṛthaka' iti vyavahārāt rūpe pṛthaktvaguṇo 'stītyavagamyate/ tathā ca guṇādhikaraṇaṃ rūpaṃ tadvṛttiryā sattābhinnā jātiḥ guṇatvaṃ tadvattvasya guṇe sattvāt tatra dravyalakṣaṇasyātivyāptiriti śaṅkiturāśayaḥ/ samādhatte - ekārthasamavāyāditi/ ekasminnarthe samavāyādityarthaḥ/ ekatvarūpayoḥ pṛthaktvarūpayośca ekasminnarthe ghaṭādau samavāyāt 'ekaṃ rūpam', 'rūpaṃ rasāt pṛthak' iti vyavahāra upapadyate/ 'ekaṃ rūpam' ityasya svāśrayasamavāyasambandhena rūpam ekatvavat ityarthaḥ, na tu samavāyasambandhena ekatvavat iti/ evaṃ ca uktaparamparāsambandhena rūpe ekatvapṛthaktvaviṣayakatayaiva tādṛśavyavahārasyopapatteḥ guṇe samavāyasambandhena guṇo nāṅgīkriyate/ guṇasamānādhikaraṇetyādilakṣaṇe ca guṇādhikaraṇatvaṃ samavāyasambandhena vivakṣitam/ ato rūpādaiṃ nātivyāptiriti bhāvaḥ/ prakāśikāyām - samavāyaghaṭitasāmānādhikaraṇyeneti/ svāśrayasamavāyeneti yāvat/ svaniṣṭhasamavāyasambandhāvacchinnādheyatānirūpitādhikaraṇatānirūpitasamavāyasambandhāvacchinnādheyatvaṃ samavāyasambandhaghaṭitasāmānādhikaraṇyam/ tasya śodhane svāśrayasamavāya ityeva paryavasyati/ akḷptaguṇavattvakalpanamiti/ akḷptasya samavāyasambandhena guṇavattvasya kalpanamityarthaḥ/ tarkasaṃṅgrahaḥ guṇavibhāgaḥ ants_4 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśati guṇāḥ // rūpa-rasa-gandha-sparśa-saṅkhyā-parimāṇa-pṛthaktva-saṃyoga-vibhāga-paratva-aparatva-gurutva-dravatva-sneha-śabda-buddhi -sukha - duḥkha - icchā-dveṣa - prayatna-dharma-adharma-saṃskārāḥ caturviṃśatirguṇāḥ/ dīpikā guṇān vibhajate - rūpeti/ dravyakarmabhinnatve sati sāmānyavān guṇaḥ/ guṇatvajātimānvā/ nanu laghutva-kaṭhinatva-mṛdutvādīnāṃ vidyamānatvāt kathaṃ catuviṃśatirguṃṇāḥ iti cet - na/ ladhutvasya gurutvābhāvarūpatvāt mṛdutvakaṭhinatvayoḥ avayavasaṃyogaviśeṣarūpatvāt/ prakāśikā sāmānyavāniti/ samavāyena sāmānyavattvaṃ bodhyam/ tena kālikādisambandhena tadvati dhvaṃse nātivyāptiḥ/ guṇa iti lakṣyanirdeśaḥ/ lāghavādāha - guṇatvajātimānveti/ yadyapi lakṣaṇalakṣyatāvacchedakayorabhedaḥ tathāpi lakṣaṇenetarabhede sādhye hetau sādhyasāmānādhikaraṇyaniśce 'pi hetudharmitāvacchedakakasādhyaniścayasya aniyatatvābhiprayeṇedaṃ lakṣaṇamiti saṅkṣepaḥ/ ekamagre 'pi bodhyam/ guṇatvajātisiddhistu guṇapadaśakyatāvacchedakatayeti guṇadīdhitau bhaṭṭācāryāḥ/ na caivaṃ vibhupadaśakyatāvacchedakatayā vibhutvajātiḥ sidhyediti vācyam/ bhūtatvasaṅkarasya bādhakasya sattvena tasya jātitvāsambhavāt jātitvābhimatasaṅkarasyaiva jātitvabādhakatvāt/ tathā coktam dravyakiraṇāvalyām udayanācāryaiḥ- "vyakterabhedastulyatvaṃ saṅkāro 'thānavasthitiḥ/ rūpahānirasambandho jātibādhakasaṅgrahaḥ//" iti/ vyakterabhedaḥ svāśrayavyakteraikyaṃ ākāśatvāderjātitve bādhakam/ vyaktestulyatvaṃ anyūnānatiriktavyaktikatvaṃ ghaṭatvakalaśatvādyorbhinnajātitve/ saṅkaraḥ parasparātyantābhāvasamānādhikaraṇayordharmayorekatra samāveśaḥ bhūtatvamūrtatvāderjātitve/ anavasthitiḥ- anāvasthā jāteḥ jātimattve/ rūpahāniḥ svatāvyāvartakatvātmakarūpahāni viśeṣasya jātimattve/ asambandha asamavetatvam abhāvāderjātimattve iti saṃkṣepaḥ/ laghutvādīnāṃ prāmāṇikatve 'pi kḷpteṣvantarbhāvo nyāyya iti samādhatte---laghutvasyeti/ bālapriyā tadvati dhvaṃsa iti/ sāmānyaviśeṣasamavāyānāṃ prāgabhāvānyonyābhāvātyantābhāvānāṃ cājanyatvāt janyamātrasyaiva kālopādhitayā teṣu kālikasambandhena sāmānyavattvāsambhavāt ativyāptirna śakyate vaktumityālocya dhvaṃse 'tivyāptiruktā/ yadyapi lakṣaṇalakṣyatāvacchedakayorabheda iti/ guṇasya guṇatvajātimattvaṃ yadi lakṣaṇaṃ tadā guṇatvaṃ lakṣaṇam, lakṣyatāvacchedakamapi tadeveti lakṣaṇalakṣyatāvacchadakayorabhadaḥ syāt/ astu ko doṣa iti cet - ucyate/ lakṣaṇaṃ hi vyāvartakam/ lakṣyaviśeṣyakalakṣyetarabhedavidheyakānumitijanakam/ tathā ca guṇatvasya guṇalakṣaṇatve 'guṇaḥ itarabhinnaḥ guṇatvāt' ityanumānaprayogaḥ kartavyaḥ/ tatra guṇatvavyāpaketarabhedasamānādhikaraṇaguṇatvavān guṇa iti parāmarśo vācyaḥ/ tatra guṇatve itarabhedasāmānādhikaraṇye bhāsamāne 1tulyavittivedyatayā kadācit itarabhede guṇatvasāmānādhikaraṇyamati bhāsitumarhati/ tathā ca guṇatvarūpapakṣatāvacchedakasāmānādhikaraṇyasya itarabhedarūpasādhye bhānāt anumitiviṣayasya sādhye pakṣatāvacchedakasāmānādhikaraṇyasya parāmarśenaiva viṣayīkṛtatayā siddhasādhanaṃ doṣaḥ prasajatīti śaṅkiturāśayaḥ/ samādhatte - tathāpīti/ hetau sādhyasāmānādhikaraṇye bhāsamāne niyamena sādhye hetusāmānādhikaraṇyabhānaṃ na sambhavati/ ato na siddhasādhnaprasaktiriti guṇatvajātimattvaṃ guṇalakṣaṇaṃ bhavitumarhatīti bhāvaḥ/ guṇapadaśakyatāvacchedakatayeti/ 'guṇaniṣṭhā guṇapadaśakyatā kiñciddharmāvacchinnā śakyatātvāt ghaṭaniṣṭhaghaṭapadaśakyatāvat' ityanumānena guṇatvajātiḥ sidhyatīti bhāvaḥ/ bhūtatvasaṅkarasyeti/ bhūtatvena sākamekatra samāveśasyetyarthaḥ/ nanu bhūtatvasyāpi jātitvābhāvāt katha tatsaṅkaraḥ vibhutvasya jātitve bādhaka ityāśaṅkya na jātisaṅkaraḥjātitvabādhakaḥ, kiṃ tu jātitvābhimatadharmasaṅkara eva tathā/ bhūtatvasya jātitvābhāve 'pi jātitvābhimānaviṣayatvamastīti tatsaṅkaro jātitvabādhaka iti samādhatte - jātitvābhimatasaṅkarasyaiveti/ vyakterabhedatulyatvaṃ saṅkaraśca jātimattve bādhakāni/ anavasthā rūpahāniḥ asambandhaśca jātitve bādhakāḥ/ jātibādhakasaṅgraha ityasya jātitvajātimattvānyataraviṣayakajñānapratibandhakajñānaviṣayaviṣayakasaṅkṣiptaśabdaḥ ityarthaḥ/ vyakterabhedaḥ ityasya svāśrayaikavyaktikatvamityarthaḥ/ svapratiyogivṛttitvasvānuyogivṛttitvobhayasambandhena bhedaviśiṣṭānyatvamiti yāvat/ yasyāśrayabhūtā vyaktayaḥ anekāḥ sa uktobhayasambandhena bhedaviśiṣṭo bhavati yathā ghaṭatnavaṃ nīlaghaṭabhedaviśiṣṭam/ svaṃ nīlaghaṭabhedaḥ, svapratiyogī nīlaghaṭaḥ, tadvṛttitvaṃ ghaṭatve, eva svaṃ nīlaghaṭabhedaḥ, 1. tulyavittivedyatayeti/ ekajñānaviṣayatayetyarthaḥ/ tadanuyogī raktaghaṭaḥ tadvṛttitvaṃ ca ghaṭatve iti ghaṭatvam uktobhayasambandhena nīlaghaṭabhedaviśiṣṭam/ ākāśatvaṃ tu na tathā/ bhedapadena ākāśabhedopādāne svapratiyogī ākāśaḥ, tadvṛttitvaṃ yadyapyākāśe 'sti, tathāti ākāśabhedānuyogighaṭādivṛttitvaṃ nāsti/ ghaṭabhedopādāne svānuyogyākāśavṛttitvaṃ yadyapyakāśatve 'sti, tathāpi spapratiyogighaṭavṛttitvaṃ nāstīti/ tathā ca ākāśatvamuktobhayasambandhena bhedaviśiṣṭānyaditi tat svāśrayaikavyaktikam, atastat na jātiḥ/ jātitvaṃ hi nityatve satyanekasamavetatvam/ anekasamavetatvaṃ ca uktobhayasambandhena bhedaviśiṣṭatvam/ atra ca ākāśatvaṃ jātiḥ (uktobhayasambandhena bhedaviśiṣṭam) iti buddhiṃ prati ākāśatvaṃ svāśrayaikavyaktikam (uktobhayasambandhena bhedaviśiṣṭānyat) iti jñānasya tadvattābuddhiṃ prati tadabhāvavattājñānaṃ pratibandhakamiti rītyā pratibandhakatvāt jātitvaviṣayakajñānapratibandhakajñānaviṣayatbasya vyakterabhede sattvāt jātibādhakatvamityavadheyam/ vyaktestulyatvam anyūnānatiriktavyaktikatvamiti/ anyūnānatiriktāśrayakatvamityarthaḥ/ ghaṭatvakalaśatvayorīdṛśatulyatvasattvāt tayorna bhinnajātitvam/ vastutastu svabhinnajātyāśrayavyaktiniṣṭhasaṅkhyānyūnānatiriktasaṅkhyākavyaktikatvaṃ svasamānādhikaraṇānyonyābhāvapratiyogitānavacchekadakasvabhinnajātisamānādhikaraṇanyonyābhāvapratiyogitānavaccheda- katvarūpam tulyatvamityarthaḥ/ idaṃ kambugrīvādimattvasya jātitve bādhakam/ svam - kambugrīvādimattvaṃ, tatsamānādhikaraṇānyonyābhāvapratiyogitāvacchedikā svabhinnajātiḥ ghaṭatvajātiḥ tatsamānādhikaraṇānyonyābhāvapratiyogitānavacchedakatvaṃ kambugrīvādimattve asti/ yatraitādṛśaṃ tulyatvamasti 1tatra jātitvaṃ nāsti/ evaṃ caitādṛśatulyatvajñānasya jātitvābhāvavyāpyavattājñānavidhayā jātitvajñānapratibandhakatvam/ 1. tatra jātitva nāstīti/ yathā pṛthivyādimano 'ntānyatamatve/ svaṃ pṛthivyādimanontānyatamatvaṃ, tadbhinnā jātiḥ dravyatvaṃ tatsamaniyatatvaṃ pṛthivyādimanontānyatamatve 'stīti tanna jātiḥ/ tathā ca svabhinnajātisamaniyatatvaṃ tulyatvam/ svabhinnajātisamavaniyatatvaṃ ca svasamānādhikaraṇānyonyābhāvapratiyogitānavacchedakasvabhinnajātisamānā- dhikaraṇānyonyābhāvapratiyogitānavacchedakatvamiti bhāvaḥ/ saṅkaro nāma parasparaṃ vihāya vartamānayordharmayorekatra vṛttiḥ/ parasparātyantābhāvasamānādhikaraṇayordharmayorekatra vṛttiriti yāvat ayaṃ bhūtatvamūrtatvayorjātitve bādhakaḥ, bhūtatvaṃ vihāya mūrtatvaṃ manasi, mūrtatvaṃ vihāya bhūtatvaṃ ākāśe, ubhayoḥ pṛthivyādicatuṣṭaye samāveśa iti dvayoḥ saṅkarāt na jātitvam/ 1svādhikaraṇavṛttitva-svābhāvavadvṛttitva - svādhikaraṇavṛttyatyantābhāvapratiyogitva-etattritayasambandhena kiñciddharmaviśiṣṭatvaṃ saṅkara iti phalitam/ etādṛśasāṅkaryasya kathaṃ jātitvabādhakatvamiti cet - ucyate/ liṅgavidhayaiva tasya jātitvabādhakatvam/ tathā hi - bhūtatvaṃ na jātiḥ uktatritayasambandhena mūrtatvavattvāt yat uktatritayasambandhena mūrtatvavat tanna jātiḥ yathā 2gaganamanassaṃyoga ityanumānāt bhūtatvasya jātitvābhāvasiddhau bādhajñānavidhayā jātitvajñānapratibandhikā yā niruktānumitiḥ tajjanakavyāptyādijñāne niruktasāṅkaryasya viṣayatvāt sākṣātpratibandhakajñānaviṣayasyeva 1. svādhikaraṇetyādi/ svaṃ bhūtatvaṃ svādhikaraṇaṃ pṛthivyādicatuṣṭayaṃ tadvṛttitvaṃ mūrtatve 'sti/ evaṃ svaṃ bhūtatvaṃ svābhāvaḥ bhūtatvābhāvaḥ tadvat manaḥ tadvṛttitvaṃ mūrtatve 'sti/ evaṃ svaṃ bhūtatvaṃ tadadhikaraṇamākāśaṃ tadvṛttiryo 'tyantābhāvaḥ mūrtatvābhāvaḥ tatpratiyogitvaṃ mūrtatve 'sti/ evaṃ coktatritayasambandhena bhūtatvaviśiṣṭatvaṃ yat mūrtatvasya tadeva saṃkara ityarthaḥ/ 2. gaganamanassaṃyoga iti/ gaganamanassaṃyogasya mūrtatvādhikaraṇamanovṛttitvāt mūrtatvābhāvādhikaraṇagaganavṛttitvāt mūrtatvādhikaraṇapṛthivyādicatuṣṭayavṛttiḥ yaḥ gaganamanassaṃyogābhāvaḥ tatpratiyogitvācca uktatritayasambandhena mūrtatvavaiśiṣṭyamiti heturasti jātitvābhāvarūpasādhyaṃ cāstīti gaganamanassaṃyogasya dṛṣṭāntatvam/ pratibandhakajñānajanakajñānaviṣayasyāpi jātibādhakapadārthatvena 1tasya sāṅkarye 'kṣatatvāt/ atha vā 2jātitvābhāvānumitijanakajātitvābhāvavyāpyaniruktatritayasambandhena mūrtatvaparāmarśasya tadabhāvavyāpyavattāniścayatvena jātitvaprakārakajñānapratibandhakatvāt niruktasāṅkaryasya tadviṣayatvena sākṣājjātitvajñānapratibandhakajñānaviṣayatvamakṣatamityāhuḥ/ anavasthā - aprāmāṇikāttarottarakalpanāyāḥ viśrāntyabhāvaḥ/ iyaṃ jāteḥ jātimattve bādhikā/ 3tarkavidhayā bādhakatvamasyāḥ/ rūpahāniḥ - 4svatovyāvartakatvarūpalakṣaṇasya bhaṅgaḥ/ iyaṃ viśeṣasya jātimattve bādhikā/ viśeṣo hi svatovyāvartakatvena lakṣitaḥ/ viśeṣo yadi jāmimān syāt tarhi jātereva viśeṣasyetaravyāvṛttihetutvasambhavāt svatovyāvartakatvarūpaṃ lakṣaṇaṃ bhagnaṃ syāt/ ato viśeṣo na jātimān/ evaṃ ca rūpahānirapi tarkavidhayaiva jātimattvabādhikā/ asambandhaḥ - pratiyogitvānuyogitvānyatarasambandhena samavāyaśūnyatvam/ ayaṃ ca samavāyābhāvayorjātimattve bādhakaḥ/ yatra yatra jātimattvaṃ vartate tatra pratiyogitvānuyogitvānyatarasambandhena 5samavāyo 'sti/ samavāye abhāve 1. tasyeti/ pratibandhakajñānajanakajñānaviṣayatvasyetyarthaḥ/ 2. jātitvābhāvānumitīti/ bhūtatvaṃ na jātirityākārikā yā jātitvābhāvānumitiḥ tajjanakaḥ ya parāmarśaḥ bhūtatvaṃ jātitvābhāvavyāpyamūrtatvavat ityākārakaḥ tasyetyarthaḥ/ tathā coktatritayasambandhena mūrtatvavattvarūpasya saṃkarasya jātitvānumitipratibandhakaparāmarśaviṣayatayā jātitvaviṣayakajñānapratibandhakajñānaviṣayatvarūpaṃ jātibādhakatvamiti bhāvaḥ/ 3. tarkavidhayeti/ yadi jātirjātimatī syāt tarhi uttarottarajātikalpanāyāḥ viśrāntirna syāditi tarko 'tra vivakṣitaḥ/ 4. svatovyāvartakatvaṃ ca svabhinnaliṅgakasvaviśeṣyakasvasajātīyetarabhedānumityaviṣayatvam/ 5. samavāyo 'stīti/ yathā ghaṭe jātimatvamasti, tatra pratiyogitvasambandhena ghaṭasamavāyo 'sti kapāle yo ghaṭasamavāyaḥ tatpratiyogitvāt ghaṭasya, evam anuyogitāsambandhena ghaṭatvasamavāyo 'sti ghaṭe yo ghaṭatvasamavāyaḥ tadanuyogitvāt ghaṭasyeti/ ca 1tadabhāvāt ta jātimattvaṃ tayoḥ/ uktānyatarasambandhena samavāyābhāvaḥ jātimattvābhāvavyāpyaḥ/ ataḥ asambandhajñānaṃ tadabhāvavyāpyavattājñānavidhayā jātimattvajñānapratibandhakama tarkasaṅgrahaḥ karmavibhāgaḥ ants_5 utkṣepaṇāvakṣepaṇākuñcanaprasāraṇagamanāni pañca karmāṇi // utkṣepaṇa - apakṣepaṇa - ākuñcana - prasāraṇa - gamanāni pañcakarmāṇi/ dīpikā karma vibhajate - utkṣepaṇeti/ saṃyogabhinnatve sati saṃyogasamavāyikāraṇaṃ karma karmatvajātimadvā/ nanu bhramaṇāderapyatiriktasya karmaṇaḥ sattvāt pañcetyanupapannamiti cet - na/ bhramaṇādīnāmapigamane 'ntarbhāvāt na pañcatvavirodhaḥ/ prakāśikā saṃyogāsamavāyikāraṇe saṃyoge 'tivyāptivāraṇāya saṃyogabhinnatve satīti/ saṃyogasamavāyikāraṇa dravye 'tivyāptivāraṇāya asamavāyīti/ bhramaṇādīnām ityādinā recanasyandanordhvajvalanatiryaggamanānāṃ saṃgrahaḥ/ gamane 'ntarbhāvāditi/ na cotkṣepaṇādīnāmapi gamane 'natarbhāvo 'stviti śaṅkyam/ svatantrecchasya niyogaparyanuyogānarhasya munesaṃmatatvāditi bhāvaḥ/ 1. tadabhāvāditi/ samavāyo 'bhāvo vānyatra samavāyasambandhena nāsti, ataḥ pratiyogitāsambandhena samavāyavattvaṃ samavāyābhāvayerna bhavati/ evaṃ samavāye 'bhāve vā anyat kimapi samavāyasambandhena nāsti, ataḥ anuyogitāsambandhena samavāyavattvaṃ tayorna bhavatīti bhāvaḥ/ bālapriyā saṃyogabhinnatve sati saṃyogāsamavāyikāraṇaṃ karmeti karmaṇo lakṣaṇamuktam/ saṃyogabhinnatve satītyanuktau saṃyogasya saṃyogo 'pyasamavāyikāraṇam; kāyapustakasaṃyogaṃ prati hastapusatakasaṃyogasyāsamavāyikāraṇatvāt; ataḥ saṃyoge 'tivyāptiḥ/ tadvāraṇāya saṃyogabhinnatve satītyuktam/ saṃyogakāraṇamityetāvanmātroktau saṃyogasamavāyikāraṇe dravye 'tivyāptiḥ, tadvāraṇāya kāraṇe asamavāyīti viśeṣaṇam/ tadāhasaṃyogāsamavāyikāraṇa iti/ svatantrecchasyeti/ svatantreccho muniḥ niyogaparyanuyogānarha iti sarvasaṃmata ityarthaḥ/ niyogaḥ - ājñā/ paryanuyogaḥ - praśnaḥ/ tarkasaṃṅgrahaḥ sāmānyavibhāgaḥ ants_6 param aparaṃ ceti dvividhaṃ sāmānyam // sāmānyaṃ dvividham - param aparam ceti/ dīpikā sāmānyaṃ vibhajate - paramiti/ param - adhikadeśavṛtti/ aparam - nyūnadeśavṛtti/ sāmānyādicatuṣṭaye jātirnāsti/ prakāśikā paramityādi/ sāmānyalakṣaṇaṃ agre mūlakṛtaiva vakṣyata iti na nyūnateti dhyeyam/ sattāyā dravyatvādyapekṣayā adhikadeśavṛttitvena paratvameva/ ghaṭatvādīnāṃ nyūnadeśavṛttitvena aparatvameva/ dravyatvādīnāṃ sattāto 'paratvam ghaṭatvāditaḥ paratvamiti vivekaḥ/ tarkasaṅgrahaḥ viśeṣavibhāgaḥ ants_7 nityadravyavṛttayo viśeṣās tv anantā eva // dīpikā viśeṣaṃ vibhajate - nityeti/ pṛthivyādicatuṣṭayaparamāṇavaḥ ākāśādipañcakaṃ ca nityadravyāṇi/ tarkasaṅgrahaḥ samavāyalakṣaṇam ants_8 samavāyas tv eka eva // dīpikā samavāyasya bhedo nāstītyāha - samavāyastu iti/ prakāśikā samavāyasya bhedo nāstīti/ na ca samavāyasyābhede sparśasamavāyavati vāyau rūpavattāpratītiḥ syāditi śaṅkyam/ rūpasamavāyasattve 'pi rūpābhāvena tathā pratīterabhāvāditi dik/ bālapiyā rūpavattāpratītiḥ syāditi/ sparśasamavāyasattvena tadabhinnasya rūpasamavāyasyāpi sattvāt rūpasamavāyasyaiva rūpavattāpratītiniyāmakatvāditi bhāvaḥ/ rūpasamavāyo na rūpavattāpratītiniyāmakaḥ, api tu samavāyasambandhena rūpam/ vāyau tu na rūpamasti, ato na rūpavattāpratītiprasaṅga ityāśayena samādhatte - rūpasamavāyasattve 'pīti/ nanu vāyau rūpasamavāyasattve rūpaṃ nāstīti vaktuṃ na śakyate sambandhasattāyāḥ sambandhisattāvyāpyatvādityāśaṅkyāha - digiti/ ayamāśayaḥ - vāyvanuyogikatvaviśiṣṭaḥ rūpapratiyogikatvaviśiṣṭaśca samavāyaḥ vāyau rūpavattāpratītiniyāmakaḥ/ vāyvanuyogikatvaviśiṣṭasamavāye rūpapratiyogikatvābhāvāt vāyū rūpavāniti pratītiḥ nāpādayituṃ śakya iti/ adhikaṃ muktāvalīmañjūṣādau draṣṭavyam/ tarkasaṅgrahaḥ abhāvavibhāgaḥ ants_9 abhāvaś caturvidhaḥ / prāgabhāvaḥ pradhvaṃsābhāvo 'tyantābhāvo 'nyonyābhāvaś ceti // abhāvaḥ caturvidhaḥ - prāgabhāvaḥ, pradhvaṃsābhāvaḥ, atyantābhāvaḥ, anyonyābhāvaśceti/ dīpikā abhāvaṃ vibhajate - abhāva iti/ tarkasaṅgrahaḥ pṛthivīnirūpaṇam ants_10[1] gandhavatī pṛthivī / sā dvividhā nityānityā ca / nityā paramāṇurūpā / anityā kāryarūpā / punas trividhā śarīrendriyaviṣayabhedāt / śarīram asmadādīnām / indriyaṃ gandhagrāhakaṃ ghrāṇaṃ nāsāgravarti / viṣayo mṛtpāṣāṇādiḥ // tatra gandhavatī pṛthivī/ dīpikā tatroddeśakramānusārāt prathamaṃ pṛthivyāḥ lakṣaṇamāha - tatreti/ nāmnā padārthasaṅkīrtanamuddeśaḥ/ uddeśakrame ca sarvatra icchaiva niyāmikā/ nanu surabhyasurabhyavayavārabdhe dravye parasparavirodhena gandhānutpādādavyāptiḥ/ na ca tatra gandhapratītyanupapattiriti vācyam/ avayavagandhasyaiva tatra pratītisambhavena citragandhānaṅgīkārāt/ kiṃ cotpannavinaṣṭaghaṭādāvavyāptiriti cet - na/ gandhasamānādhikaraṇadravyatvāparajātimattvasya vivakṣitatvāt/ nanu jalādāvapi gandhapratīterativyāptiriti cet - na/ anvayavyatirekābhyāṃ pṛthivīgandhasyaiva tatra bhānāṅgīkārat/ nanu tathāpi kālasya sarvādhāratayā sarveṣāṃ lakṣaṇānāṃ kāle 'tivyāptiriti cet - na/ sarvādhāratāprayojakasambandhabhinnasambandhena lakṣaṇasya vivakṣitatvāt/ prakāśikā pṛthivīlakṣaṇasya prāthamye bījamāha - tatreti/ pṛthivyādiṣu madhya ityarthaḥ/ gandhasamavāyikāraṇatāvacchedakatayā pṛthivītvajātisiddhiriti bodhyam/ nāmneti/ tṛtīyārthaḥ abhedaḥ/ saṅkīrtanapadārthe pratipādakaśabde 'nveti/ tathā ca vastupratipādakanāmamātramuddeśa iti lakṣaṇaṃ paryavasyati/ atra ghaṭa iti pade 'tivyāptivāraṇāya vastupadaṃ lakṣaṇīyavastuparam/ lakṣaṇīyasya pṛthivyādeḥ sāmānyataḥ pratipādakaprameyapade 'tivyāpitavāraṇāya nāmapadaṃ lakṣyatāvacchedakāvacchinnaparam/ lakṣaṇavākye nāmasattvāt ativyāptivāraṇāya mātrapadamiti dhyeyam/ ārabdhe - janye/ parasparavirodheneti/ surabhigandhaṃ prati asurabhigandhasya asurabhigandhaṃ prati surabhigandhasya pratibandhakatvenetyarthaḥ/ pratītyanupapattiriti/ ataścitragandha evāpratibadhyaḥ svīkārya iti bhāvaḥ/ avayavagandhasyaiveti/ svāśrayasamavetatvasambandhenetyādiḥ/ tuṣyatu durjana iti nyāyenāṅgīkṛtyāha - kiṃ ceti/ jalatvādikamādāya ativyāptivāraṇāya gandhasamānādhikaraṇeti/ sattāvāraṇāya dravyatvāpareti dravyatvanyūnavṛttītyarthakam/ teda dravyatvavyudāsaḥ/ gandhapratīteriti/ surabhi jalamityādipratīterityarthaḥ/ pṛthivīgandhasyaiveti/ svāśrayasaṃyuktatvasambandhenetyādiḥ/ tatra - jalādau/ yathāśrutagrāhī śaṅkate - nanviti/ anugatarūpeṇa lakṣaṇatāghaṭakasambandhān niveśya kālādāvativyāptiṃ vārayati - sarvādhāreti/ vassutastu samavāyādīnāṃ samavāyatvādinaiva saṃsargatayā tenaiva rūpeṇa tattatsambandhasya tattallakṣaṇaghaṭakatvaṃ bodhyam/ bālapriyā gandhasamavāyikāraṇatāvacchedakatayeti/ 'samavāyasambandhāvacchinnagandhatvāvacchinnagandhāniṣṭhakāryatānirūpitatādātmyasambandhāvacchinnapṛthivīniṣṭhakāraṇatā kiṃyiddharmāvacchinnā kāraṇatātvāt kapālaniṣṭhaghaṭakāraṇatāvat' ityanumānaprayogo 'tra vivakṣitaḥ/ nāmnā padārthasaṅkīrtanamuddeśa iti mūlam/ padārthasya saṅkīrtanaṃ padārthasaṅkīrtanam/ saṅkīrtanaśabdasya pratipādakaśabda ityarthaḥ/ padārthaviṣayakajñānakaśabdaḥ padārthasaṅkīrtanamiti yāvat/ padārthaśabdo vastuparaḥ/ nāmneti tṛtīyārthasya abhedasya śabde 'nvayāt nāmābhinnaḥ vastuviṣayakajñānajanakaśabdaḥ uddeśaḥ iti phalati/ pṛthivyaptejovāyvākāśakāladigātmamanāṃsītyatra pṛthivyādiśabdānāṃ pṛthivyādivastupratipādakatvāt nāmatvācca uddeśalakṣaṇasamanvayaḥ/ ghaṭa iti padasyāpi vastupratipādakatvāt nāmatvācca tatroddeśalakṣaṇasyātivyāptiḥ/ tadvāraṇāya vastupadaṃ lakṣaṇīyavastuparaṃ vaktavyam/ ghaṭādipadaṃ ca na tādaśamiti nātivyāptiḥ/ prameyamiti padasyāpi lakṣaṇīyapṛthivyādipratipādakatvāt tatrātivyāptiḥ/ tadvāraṇāya vastupadaṃ lakṣyatāvacchedakāvacchinnavastuparaṃ vācyam/ prameyapadasya prameyatvāvacchinnapṛthivyādibodhakatve 'pi lakṣyatāvacchedakapṛthivītvādyavacchinnapṛthivyādibodhakatvābhāvānnātivyāptiḥ/ 'tatra gandhavatī pṛthivī' ityādilakṣaṇavākyaghaṭakapṛthivīpadasyāpi pṛthivītvāvacchinnabodhakatvāt nāmatvācca tasyoddeśatvāpattiḥ/ tadvāraṇāya nāmamātramityapi vaktavyam/ mātrapadena lakṣaṇādivācakapadāsamabhivyāhṛtatvamucyate/ tathā ca lakṣyatāvacchedakaprakārakalakṣyaviśeṣyakajñānajanaka - lakṣaṇādivācakapadāsamabhivyāhṛtanāmābhinnaḥ śabdaḥ uddeśaḥ iti niṣkarṣaḥ/ tadāha - tṛtīyārtho 'bheda ityādinā/ saṅkīrtane ityasya vivaraṇaṃ pratipādakaśabde iti/ sāmānyata iti/ prameyatvarūpasāmānyadharmeṇetyarthaḥ/ tṛtīyāyāḥ pratipattyanvayi 1prakāratvamarthaḥ/ gandhavattvasya pṛthivīlakṣaṇatve surabhigandhayuktāvayavāsurabhigandhayuktāvayavābhyāmutpanne dravye kasyāpi gandhasyānutpādādavyāptiḥ/ na ca avayavagatagandharūpasyāsamavāyikāraṇasya sattvāt kuto gandho notpadyata iti śaṅkanīyam/ surabhigandhasya asurabhigandhaṃ prati asurabhigandhasya surabhigandhaṃ prati pratibandhakatvena kasyāpi gandhasya tatrotpattyasambhavāt/ na ca yadi tatra gandho notpadyate, tarhi kathaṃ tatra gandhaḥ pratīyeta, atastatra parasparaṃ pratibandhāt 1. prakāratvamarya iti/ tathā ca prameyatvarūpasāmānyavarmaprakārakapṛthivyādiviśeṣyakajñānajanake prameyapade ityarthaḥ/ surabhigandhaḥ asurabhigandho vā notpadyatām, citragandha utpadyatām, tena gandhapratītirupadyate, gandhavattāsattvādavyāptiśca neti vācyam/ avayavagatagandhasyaiva svāśrayasamavetatvasambandhena avayavini pratītisambhave citragandhasyānaṅgīkārāt/ tathā ca tatrāvyāptitādavasthyam/ kiṃ ca yo ghaṭaḥ prathamakṣaṇe utpannaḥ atha dvitīyakṣaṇe vinaṣṭaḥ tasmin ghaṭe avyāptiḥ, prathamakṣaṇe 'utpannaṃ dravyaṃ kṣaṇamaguṇam' iti nyāyena gandhavirahāt/ dvitīyakṣaṇe dharmiṇa eva nāśāt ityāśayena śaṅkate - dīpikāyām nanu surabhyasurabhīti/ gandhasamānādhikaraṇeti/ gandhādhikaraṇavṛttiḥ dravyatvavyāpyā ca yā jātiḥ tadvattvaṃ pṛthivyāḥ lakṣaṇam/ gandhādhikaraṇaṃ puṣpāditadvṛttiḥ dravyatvavyāpyā jātiḥ pṛthivītvajātiḥ tadvattvaṃ surabhyasurabhyavayavārabdhe dravye utpannavinaṣṭaghaṭe cāstīti nāvyāptiḥ/ dravyatvavyāpyajātimattvamātroktau dravyatvavyāpyā yā jalatvajātiḥ tadvattvasya jale sattvāt tatrātivyāptiḥ/ ato gandhasamānādhikaraṇeti/ jalatvasya gandhādhikaraṇavṛttitvābhāvāt na doṣaḥ/ gandhasamānādhikaraṇajātimattvamātroktau gandhādhikaraṇapṛthivīvṛttiḥ yā sattājātiḥ tadvattvasya jalādau sattvāt ativyāptiḥ/ tadvāraṇāya dravyatvavyāpyeti jātiviśeṣaṇam/ nanu dravyatvavyāpyeti viśeṣaṇe datte 'pi dravyatvajātimādāyajalādiṣvativyāptiḥ durvārā/ dravyatvasya gandhādhikaraṇapṛthivīvṛttitvāt dravyatvaśūnyavṛttitvācceti cet - na/ prakṛte dravyatvavyāpyatvaṃ na dravyatvaśūnayāvṛttitvam kiṃ tu dravyatvanyūnavṛttitvarūpam/ dravyatvaṃ ca na dravyatvanyūnavṛtti ityāśayāt/ dravyatvanyūnavṛttitvaṃ ca 1dravyatvasamānādhikaraṇabhedapratiyogitāvacchedakatvam/ tadāha - prakāśikāyām jalatvādikamādāyetyādi/ 1. dravyatvasamānādhikaraṇeti/ dravyatvādhikaraṇaṃ jalaṃ tadvṛttiryo bheda pṛthivībhedaḥ tatpratiyogitāvacchedakatvāt pṛthivītvasya dravyatvanyūnavṛttitvam/ dravyatvaṃ tu na dravyatvādhikaraṇavṛttibhedapratiyogitāvacchedakaṃ dravyabhedasya dravyatvādhikaraṇāvṛttitvāditi dravyatvaṃ na dravyatvanyūnavṛttīti bhāvaḥ/ dīpikāyām nanu jalādāvapi gandhapratīteriti/ tathā ca gandhavattvarūpasya pṛthivīlakṣaṇasya jalādau ativyāptiriti bhāvaḥ/ anvayavyatirekābhyāmiti/ jalādau gandhavatpṛthivīsaṃyogasattve gandhapratītiḥ tadabhāve tadabhāva ityanvayavyatirekābhyāmityarthaḥ/ prakāśikāyām svāśrayasaṃyuktatvasambandheneti/ svaṃ pṛthivīgandhaḥ, svāśrayaḥ pṛthivī, tatsaṃyuktatvaṃ jalādau/ yathāśrutagrāhī - sambandhaviśeṣānavacchinnaṃ gandhavattvameva lakṣaṇamityabhimānavān/ anugatarūpeṇasarvādhāratāprayojakasambandhabhinnasambanghatvenetyarthaḥ/ kālikādisambandhaḥ sarvādhāratāprayojakaḥ tadbhinnasambandhatvaṃ samavāyādau/ lakṣaṇatāghaṭakasambandhāt lakṣaṇatāvacchedakasambandhān samavāyādīn/ samavāyādīnāṃ samavāyatvādinaiva saṃsargatayeti/ spaṣṭaṃ cedam vyadhikaraṇagādādharyām/ tarkasaṅgrahaḥ pṛthivīvibhāgaḥ ants_10[2] sā dvividhā nityānityā ca / nityā paramāṇurūpā / anityā kāryarūpā / punas trividhā śarīrendriyaviṣayabhedāt / śarīram asmadādīnām / indriyaṃ gandhagrāhakaṃ ghrāṇaṃ nāsāgravarti / viṣayo mṛtpāṣāṇādiḥ // sā dvividhā - nityā anityā ceti/ nityā paramāṇurūpā/ anityā kāryarūpā/ punastrividhā - śarīra-indriya-viṣayabhedāt/ śarīraṃ asmadādīnām/ indriyaṃ gandhagrāhakaṃ ghrāṇam/ tacca nāsāgravarti/ viṣayo mṛtpāṣāṇādiḥ/ dīpikā pṛthivīṃ vibhajate - sā dvividheti/ nityatvaṃ dhvaṃsāpratiyogitvam/ anityatvam dhvaṃsapratiyogitvam/ prakārāntareṇa vibhajate - punariti/ ātmano bhogāyatanaṃ śarīram/ yadavacchinnātmani bhogo jāyate tadbhogāyatanam/ sukhaduḥkhānyatarasākṣātkāro bhogaḥ/ śabdetarodbhūtaviśeṣaguṇānāśrayatve sati jñānakāraṇamanassaṃyogāśrayatvaṃ indriyatvam/ śarīrendriyabhinno viṣayaḥ/ evaṃ ca gandhavaccharīraṃ pārthivaśarīram, gandhavadindriyaṃ pārthivendriyam, gandhavān viṣayaḥ pārthivaviṣaya iti tattallakṣaṇaṃ bodhyam/ pārthivaśarīraṃ darśayati-śarīramiti/ pārthivendriyaṃ darśayati - indriyamiti/ gandhagrāhakamiti prayojanakathanam/ ghrāṇamiti saṃjñā/ nāsogretyāśrayoktiḥ/ evamuttaratra jñeyam/ pārthivaviṣayaṃ darśayati - mṛtpāṣāṇādi iti/ prakāśikā nityapṛthivītvādirūpalakṣaṇagataṃ nityatvādi darśayati - nityatvamiti/ prakārāntareṇeti/ pṛthivīmityanuṣajyate/ atra nityapṛthivyāḥ śarīrendriyabhinnatvarūpaviṣayalakṣaṇākrāntatvena viṣayāntargatatvamiti pṛthivyāstrividhatvam/ ata eva mūle punastrividhetyuktiḥ saṅgacchate iti dhyeyam/ kecittu - anityapṛthivyā eva traividhyaṃ varṇayanti/ uddeśakramānusāreṇa prathamaṃ śarīralakṣaṇamāha - ātmana iti/ āyatanaṃ avacchedakam/ tathā ca militaṃ yādṛśaṃ lakṣaṇaṃ sampannaṃ tādṛśamāha - yadavacchinneti/ sukhaduḥkhānyatarasākṣātkārāvacchedakam iti yāvat/ atra antyāvayavitve satīti viśeṣaṇaṃ deyam/ tena pādādīnāṃ avacchedakatve 'pi tatra na ativyāptiḥ/ yathā śarīratvaṃ na jātiḥ, pṛthivītvādinā saṅkarāt tathā indriyatvaṃ na jātirityāśayenāha - śabdetarodbhūteti/ ātmādāvativyāptivāraṇāya satyantam/ śrotre 'vyāptivāraṇāya śabdetareti/ cakṣurādau viśeṣaguṇasyānudbhūtarūpādeḥ sattvenāvyaptivāraṇāya udbhūteti/ udbhūtatvaṃ na jātiḥ śuklatvādinā sāṃkaryāt/ na ca śuklatvādivyāpyaṃ nānaivodbhūtatvamiti vācyam/ cākṣuṣādau udbhūtarūpatvādinā kāraṇatvānupapatteḥ/ kiṃ tu śuklatvādivyāpyaṃ anudbhūtatvaṃ nānā tadabhāvakūṭavattvamudbhūtatvam/ tacca saṃyogādāvapi/ tathā ca śabdetarodbhūtaguṇaṃ saṃyogamādāya asambhavavāraṇāya viśeṣeti/ kālādāvativyāptivāraṇāya viśeṣyadalam; tatraiva ativyāptivāraṇāya jñānakāraṇeti/ prācīnamate viṣayāvayavendriyāvayavasaṃyogasya pratyakṣakāraṇatayā tadāśrayasya indriyāvayavasya, navīnamate kālādau rūpābhāvapratyakṣe sannikarṣaghaṭakatayā kāraṇībhūtacakṣussaṃyogāśrayasya kālādeśca vāraṇāya manaḥ padam/ na ca ātmānyatve sati ityanenaiva ātmani ativyāptivāraṇasambhave kiṃ gurutaraśabdetarodbhūtetyādiviśeṣaṇeneti vācyam/ tathā sati carmamanassaṃyogasya jñānamātraṃ prati hetutvamate tatrātivyāpterityalaṃ vistareṇa/ evaṃ ceti/ tattadarthaṃsya śarīrādisāmānyalakṣaṇatve cetyarthaḥ/ nanu gandhavattvapraveśenaiva tallakṣaṇasya sāmañjasye gandhagrāhakatvaniveśanamanucitam/ evaṃ ca indriyaṃ gandhagrāhakam iti mūlamanucitaṃ ityāśaṅkāṃ parijihīrṣuḥ tanmūlaṃ tatprayojanakathanaparatayā vyācaṣṭe-gandhagrāhakamiti/ uttaratra indriyaṃ rasagrāhakam ityādau/ bālapriyā nanu 'punaḥ trividhā śarīrendriyaviṣayabhedāt' iti ganthena kiṃ pṛthivīsāmānyasya tredhā vibhāga ucyate kiṃ vā anityapṛthivyāḥ/ nādyaḥ, pṛthivīsāmānyasya yadyayaṃ vibhāgaḥ syāt tarhi nityapṛthivyā api śarīrendriyaviṣayeṣu kvacidantarbhāvo vācyamaḥ/ sa ca na sambabhavati/ tathā hi - na tāvat nityapṛthivyāḥ śarīre 'ntarbhāvaḥ sambhavati, nāpi indriye/ tayorubhayorapyanityatvāt/ nāpi viṣaye, mṛtpāṣāṇādirūpasya viṣayasya nityatvābhāvāt/ na dvitīyaḥ, punastrividheti punaḥśabdena pūrvaṃ vibhaktasyaiva vibhāgāntaraṃ kriyata iti sūcanāt ityāśaṅkya āha-atra nityapṛthivyā ityādinā/ evaṃ ca pṛthivīsāmānyasyaiva punastredhā vibhāgaḥ/ nityapṛthivyāḥ śarīrendriyabhinnatvāt viṣaye antarbhāṃva iti nānupapattiriti bhāvaḥ/ nanu kathañcidatra nirvāhe 'pi tejaḥ prakaraṇe punastrividhamiti na saṅgacchate/ nityatejasaḥ paramāṇurūpasya bhaumadivyodaryākarajeṣu caturṣu viṣayeṣvantarbhāvāsambhavāt/ janyatvaghaṭitabhaumatvādeḥ nityayejasyasaṃbhavāt/ ataḥ anityapṛthivyā evāyaṃ vibhāgaḥ/ punaḥśabdaśca vākyālaṅkāra iti nānupapattirityāśayānānāṃ matamāha - kecittu iti/ kecidityasvarasodbhāvanam/ tadbījaṃ tu punaḥśabdāsvārasyāt nānityapṛthivyā ayaṃ vibhāgaḥ/ na ca sa vākyālaṅkāra iti vācyam/ vākyādau prayuktasya punaḥśabdasya vākyālaṅkāratāyāḥ kutrāpyadṛṣṭacaratvāt/ yatkiñcitpadottaraṃ prayujyamānasyaiva punaḥśabdasya vākyālaṅkāratāyāstatra tatra dṛṣṭatvāt/ kiṃ ca punaśśabdasya prakārāntaraparatvameva annambhaṭṭasyāpi saṃmatam/ 'prakārāntareṇa vibhajate - punastrividheti' ityavataraṇikādānāt/ na ca pṛthivīsāmānyasyātra vibhāga iti kathañcit upapādane 'pi tejaḥprakaraṇe 'nupapattiriti vācyam/ tatra bhaumādiśabdānāṃ bhūmisambandhi ityādyevārthaḥ, na tu bhūmijanyamiti/ tathā ca paramāṇurūpatejaso 'pi bhūmisambandhitvāderakṣatatayā viṣayāntarbhāvo yujyata iti/ ātmano bhogāyatanaṃ śarīramiti śarīralakṣaṇam/ ātmapadottaraṣaṣṭhyāḥ samavetatvamarthaḥ/ tasya bhoge 'nvayaḥ/ bhogo nāma sukhaduḥkhānyatarasākṣātkāraḥ/ āyatanamavacchedakam/ tathā ca ātmasamavetasukhaduḥkhānyatarasākṣatkārāvacchedakaṃ śarīramityuktaṃ bhavati/ idaṃ lakṣaṇaṃ hastapādādau śarīrāvayave 'tivyāptam/ hastapādādyavacchedenāpi ātmani sukhaduḥkhānyatarasākṣātkārasyotpādāt/ ataḥ antyāvayavitve satīti viśeṣaṇaṃ deyam/ antyāvayavitvaṃ nāma dravyānārambhakatve sati avayavitvam/ hastādeḥ śarīrārambhakatayā satyantābhāvāt nātivyāptiḥ/ tadāha - sukhaduḥkhānyatarasākṣātkārāvacchedakamiti yāvadityādinā pṛthivītvādinā saṅkarāditi/ śarīratvaṃ vihāya pṛthivītvaṃ ghaṭādau, pṛthivītvaṃ vihāya śarīratvaṃ jalīyādiśarīre/ ubhayoḥ pārthivaśarīre samāveśāt saṅkara iti bhāvaḥ/ tathā indriyatvaṃ na jātiriti/ pṛthivītvaṃ vihāya indriyatvaṃ rasanādau / indriyatvaṃ vihāya pṛthivītvaṃ ghaṭādau, ubhayoḥ samāveśaḥ ghrāṇendriyo ityevaṃ pṛthivītvādinā saṅkarāt indriyatvaṃ na jātiriti bhāvaḥ/ ātmādāvativyāptivāraṇāya satyantamiti/ jñānakāraṇamanassaṃyogāśrayatvamindriyatvamityetāvanmātroktau jñānakāraṇībhūto yaḥ manassaṃyogaḥ ātmamanassaṃyogaḥ tadāśrayatvaṃ ātmanyapyastīti tatrātivyāptiḥ syāt/ tadvāraṇāya satyantam/ tanniveśe ca śabdetaro yaḥ udbhūtaviśeṣaguṇaḥ jñānasukhādiḥ tadāśrayatvasyaivātmani sattvāt nātivyāptiḥ ityarthaḥ/ udbhūtaviśaṣaguṇe śabdetara iti viśeṣaṇādāne śabdarūpaḥ yaḥ udbhūtaviśeṣaguṇaḥ tadāśrayatvameva śrotrendriye 'sti na tadanāśrayatvamityavyāptiḥ/ syāt/ tadvāraṇāya śabdetareti viśeṣaṇam/ viśeṣaguṇe udbhūteti viśeṣaṇādāne cakṣurādau śabdetaraḥ yaḥ viśeṣaguṇaḥ anudbhūtarūpādiḥ tadāśrayatvamevāstītyavyāptiḥ syāt/ tadvāraṇāya udbhūteti viśeṣaṇam/ viśeṣapadamanupādāya śabdetarodbhūtaguṇānāśrayatvamityetāvanmātroktau śabdetaraḥ yaḥ saṃyogākhyaḥ sāmānyaguṇaḥ tadāśrayatvasyaiva sattvāt cakṣurādīndriyeṣvasabhbhavaḥ syāt; tadvāraṇāya viśeṣapadam/ nanu viśeṣapadānupādāne 'pi saṃyogo nopādātu śakyate/ tasyodbhūtatvābhāvāt udbhūtapadenaiva tadvāraṇāt ityāśaṅkyāha - udbhūtatvaṃ na jātirityādinā/ udbhūtatvaṃ vihāya śuklatvaṃ anudbhūtaśukle, śuklatvaṃ vihāya udbhūtatvaṃ udbhūtanīle, ubhayoḥ udbhūtatvaśuklatvayoḥ udbhūtaśukle samāveśa iti sāṃkaryāt udbhūtatvaṃ na jātiḥ/ na ca śuklatvavyāpyam udbhūtatvamanyat nīlatvavyāpyamudbhūtatvamānyat ityevaṃ śuklatvādivyāpyaṃ udbhūtatvaṃ nānaiva/ tathā ca śuklatvaṃ vihāya udbhūtatvaṃ nāstīti na saṃkara iti vācyam/ udbhūtatvasya nānātve cākṣuṣādipratyakṣaṃ prati udbhūtarūpaṃ kāraṇamityevamanugatakāryakāraṇabhāvasya bhaṅgaprasaṅgāt/ ataḥ śuklādibhedena tadvṛtti anudbhūtatvaṃ nānā/ anudbhūtatvābhāvakūṭavattvameva codbhūtatvam/ tadeva ca lakṣaṇe niveśitam/ tacca sayoge 'pyasti/ saṃyogo hi nānudbhūta iti anudbhūtatvābhāvakūṭavattvasya tatra sattvāt/ tathā ca 1niruktodbhūtatvāśrayasaṃyogāśrayatvamevendriyeṣvastītyasaṃbhavavāraṇāya viśeṣapadamiti bhāvaḥ/ kālādāvativyāptivāraṇāya viśeṣyadalamiti/ jñānakāraṇamanassaṃyogāśrayatvamiti viśeṣyadalasyānupādāne kāle kasyāpi viśeṣaguṇasyābhāvāt śabdetarodbhūtaviśeṣaguṇānāśrayatvamastīti ativyāptiḥ syāt/ viśeṣyadale upātte tu jñānakāraṇībhūto yaḥ manassaṃyogaḥ ātmamanassaṃyogaḥ manaindriyasaṃyogo vā tadāśrayatvaṃ kāle nāstīti nātivyāptiḥ iti bhāvaḥ/ manassaṃyoge jñānakāraṇeti viśeṣaṇasya prayojanamaha - tatraiveti/ kālasya vibhutayā vibhutvasya sarvamūrtadravyasaṃyogitvarūpatayā manassaṃyogāśrayatvamastīti kāle ativyāptivāraṇāya jñānakāraṇetyuktam/ kālānuyogikasya manassaṃyogasya jñānakāraṇatvābhāvāt nātivyāptiriti bhāvaḥ/ manaḥpadasya matabhedena prayojanamāha - prācīnamata iti/ manaḥpadamanupādāya jñānakāraṇasaṃyogāśrayatvamityetāvanmātroktau prācīnamate viṣayasya indriyāvayavasya ca yaḥ saṃyogaḥ tasyāpi jñānakāraṇatayā tadāśrayatvasya indriyāvayave sattvāt tatra ativyāptiḥ/ navīnamate viṣayendriyasaṃyogasyaiva jñānakāraṇatvamiti yadyapi indriyāvayave 'tivyāptiḥ na sambhavati/ tathāpi kāle rūpaṃ nāstīti kālaviśeṣaṇakarūpābhāvaviśeṣyakapratyakṣe cakṣussaṃyuktakālanirūpitaviśeṣyatāyāḥ saṃnikarṣavidhayā kāraṇatvāt tadghaṭakacakṣussaṃyogasyāpi kāraṇatvāt jñānakāraṇībhūto yaḥ cakṣussaṃyogaḥ tadāśrayatvaṃ kāle 'stītyativyāptiḥ syāt/ tadvāraṇāya manaḥpadam/ tathā sati viṣayendriyāvayavasaṃyogasya vā kālacakṣussaṃyogasya vā manassaṃyogatvaṃ nāstīti na tāvādāya pūrvoktātivyāptiriti bhāvaḥ/ pūrvaṃ satyantānupādāne ātmani ativyāptirityuktam/ sā ca 1. niruktodbhūtatveti/ anudbhūtatvābhāvakūṭavattvarūpaṃ yat udbhūtatvaṃ tadāśrayetyarthaḥ/ ativyāptiḥ ātmānyatve satīti vaśeṣaṇadāne 'pi vārayituṃ śakyeti kimarthaṃ śabdetaretyādigurutaraviśeṣaṇamiti śaṅkate - na ceti/ samādhatte - tathā satīti/ ātmānyatve sati jñānakāraṇamanassaṃyogāśrayatvamityuktau carmaṇaḥ ātmānyatvāt jñānakāraṇībhūtaḥ yaḥ carmamanassaṃyogaḥ tadāśrayatvācca carmaṇyativyāptiḥ syāt/ tadvāraṇāya śabdetaretyādigurutaraṃ viśeṣaṇaṃ deyamityarthaḥ/ tarkasaṅgrahaḥ jalanirūpaṇama ants_11 śitasparśavatya āpaḥ / tā dvividhāḥ nityā anityāś ca / ntyāḥ paramāṇurūpāḥ / anityāḥ kāryarūpāḥ. / punas trividhāḥ. śarīrendriyaviṣayabhedāt / śarīraṃ varuṇaloke / indriyaṃ rasagrāhakaṃ rasanaṃ jihvāgravarti / viṣayaḥ saritsamudrādiḥ // śītasparśavatya āpaḥ/ tāśca dvividhāḥ/ nityā anityāśceti/ nityāḥ paramāṇurūpāḥ/ anityāḥ kāryarūpāḥ/ punastrividhāḥ - śarīraindriya - viṣayabhedāt/ śarīraṃ varuṇaloke/ indriyaṃ rasagrāhakaṃ rasanam/ tacca jihvāgravarti/ viṣayaḥ saritsamudrādiḥ/ dīpikā apāṃ lakṣaṇamāha - śīteti/ utpannavinaṣṭajale 'vyāptivāraṇāya śītasparśasamānādhikaraṇadravyatvāparajātimattvaṃ vivakṣitam/ 'śītaṃ śilātalam' ityādau jalasambandhādeva śītasparśabhānamiti nātivyāptiḥ/ anyatsarvaṃ pūrvarītyā vyākhyeyam/ prakāśikā śītasparśasamānādhikaraṇeti/ tatra viśeṣaṇaprayojanaṃ pūrvoktarītyā ūhyam/ jalatvajātisiddhistu snehajanakatāvacchedakatayeti dhyeyam/ anyatsarve pūrvarītyeti/ nityatvādikaṃ śarīrādilakṣaṇaṃ ca gandhavattvasthāne śītasparśavattvaṃ niveśya pṛthivīnirūpaṇoktarītyerthaḥ/ evamagre 'pyūhyam/ bālapriyā pūrvoktarītyā ūhyamiti/ dravyatvavyāpyajātimattvamātroktau dravyatvavyāpyapṛthivītvajātimatyāṃ pṛthivyāmativyāptiḥ/ tadvāraṇāya śītasparśasamānādhikaraṇeti jātiviśeṣaṇam/ śītasparśavajjalavṛttisattājatimādāya pṛthivyādāvativyāptivāraṇāya dravyatvavyāpyeti/ dravyatvavyāpyatvaṃ ca dravyatvanyūnavṛttitvam na tu tacchūnyāvṛttitvam/ ato dravyatvajātimādāya noktadoṣa iti bhāvaḥ/ snehajanakatāvacchedakatayeti/ 'samavāyasambandhāvacchinnasnehatvāvacchinnasnehaniṣṭhakāryatānirūpitatādātmyasambandhāvacchinnajalaniṣṭhakāraṇatā kiñciddharmāvacchinnā kāraṇatātvāt' ityanumānena jalatvajātisiddhirityarthaḥ/ tarkasaṅgrahaḥ tejonirūpaṇam ants_12 uṣṇasparśavat tejaḥ / tad dvividhaṃ nityam anityaṃ ca / niyyaṃ paramāṇurūpam / anityaṃ kāryarūpam / punas trividhaṃ śarīrendriyaviṣayabhedāt / śarīram ādityaloke / indriyaṃ rūpagrāhakaṃ cakṣuḥ kṛṣṇatārāgravarti / viṣayaś caturvidhaḥ / bhaumadivyaudaryākarajabhedāt / bhaumaṃ vahnyādikam / abindhanaṃ divyaṃ vidyudādi / bhuktasya pariṇāmahetur audaryam. ākarajaṃ suvarṇādi // uṣṇasparśavat tejaḥ/ tat dvividham - nityam anityam ceti/ nityaṃ paramāṇurūpam/ anityaṃ kāryarūpam/ punastrividham - śarīraindriya - viṣayabhedāt/ śarīramādityaloke/ indriyaṃ rūpagrāhakaṃ cakṣuḥ/ tacca kṛṣṇatārāgravarti/ viṣayaścaturvidhaḥ - bhauma-divya-udarya-ākaraja-bhedāt/ bhaumaṃ vahnyādi/ divyamabindhanaṃ vidyudādi/ bhuktasya pariṇāmaheturudaryam/ ākarajaṃ suvarṇādi/ dīpikā tejaso lakṣaṇamāha - uṣṇasparśavaditi/ 'uṣṇaṃ jalam' ityādipratīteḥ tejassaṃyogānuvidhāyitvāt nātivyāptiḥ/ viṣayaṃ vibhajate - bhaumeti/ suvarṇataijasatvavādaḥ nanu suvarṇaṃ pārthivaṃ pītatvāt gurutvāt haridrāvat iti cet - na/ atyantānalasaṃyoge sati ghṛtādau dravatvanāśadarśanena, jalamadhyasthaghṛtādau tannāśādarśanena ca asati pratibandhake pārthivadravatvanā śāgnisaṃyogayoḥ kāryakāraṇabhāvāvadhāraṇāt suvarṇasya atyantānalasaṃyoge sati anucchidyamānadravatvādhikaraṇatvena pārthivatvānupapatteḥ pītadravyadravatvanāśapratibandhakatayā dravadravyāntarasiddhau naimittikadravatvādhikaraṇatayā jalatvānupapatteḥ rūpavattayā vāyvādiṣu anantarbhāvāt taijasatvasiddhiḥ/ tasyoṣṇasparśabhāsvararūpayoḥ upaṣṭambhakapārthivarūpasparśābhyāṃ pratibandhādanupalabdhiḥ/ tasmāt suvarṇaṃ taijasamiti siddham/ prakāśikā mūle abindhanamiti/ adbhiḥ indhanaṃ dīpanaṃ yasya tadityarthaḥ/ bhuktasyeti/ bhuktasyaudanādeḥ pariṇāmaḥ paripākaḥ, tatra heturityarthaḥ/ ākarajamiti/ ākaraḥ khaniḥ tatra jātamityarthaḥ/ suvarṇasya taijasatvaṃ vyavasthāpayituṃ śaṅkate - dīpikāyām nanviti/ pārthivatvasādhakaṃ pītatvahetumuktvā taijasatvābhāvasādhakaṃ hetumāha - gurutvāditi/ etena suvarṇarūpatejasi vijātīyapītarūpaṃ svīkriyate/ 'pītaṃ suvarṇaṃ' ityabādhitapratyakṣapratītibalāt/ evaṃ ca taijasatvasya nirbādhatayā pṛthivītvaṃ na sidhyatīti kasyacit bhrāntirnirastā/ gurutvasyāpratyakṣatvena tathā vaktumaśakyatvāditi dik/ suvarṇasya pītimagurutvāśrayato 'tiriktatvaṃ vyavasthāpayituṃ anumāne aprayojakaśaṅkāvāraṇāya kāryakāraṇabhāvamanukūlatarkaṃ vyavasthāpayati - atyantānaleti/ suvarṇasyetyādiḥ/ anumānaprayogastu itthamavaseyaḥ - suvarṇaṃ apārthivam asati pratibandhake atyantānalasaṃyoge sati anucchidyamānadravatvādhikaraṇatvāt yannaivaṃ tannaivam/ yathā pṛthivī/ jalamadhyasthaghṛtādau vyabhicāravāraṇāya asati pratibandhaka iti/ agnisaṃyogāsamānādhikaraṇadravatvavatighṛtādau vyabhicāravāraṇāya atyantānalasaṃyoge sati iti/ dravadravyāntarasiddhāviti/ 'atyantānalasaṃyogī pītimāśrayaḥ dravatvanāśapratibandhakadravadravyāntarasaṃyuktaḥ atyantānalasaṃyoge 'pi anucchidyamānadravatvādhikaraṇatve sati gurutvāta jalamadhyasthaghṛtādivat' ityanumānena tatsiddhirdraṣṭavyā/ jalādikamādāyānumānaparyavasānaṃ vārayati - naimittiketi/ nanu uṣṇasparśabhāsvararūpayoḥ upalabdhyabhāvena suvarṇasya taijasatvaṃ anupapannaṃ ityata āha - tasyeti/ pratibandhāditi/ doṣavidhayetyādiḥ/ bālapriyā suvarṇaṃ pārthivaṃ pītatvāt gurutvāt haridrāvat iti mūle pītatvagurutvābhyāṃ dvābhyāṃ hetubhyāṃ suvarṇasya pārthivatvaṃ pūrvapakṣiṇā sādhitam/ tatra pītatvarūpeṇa aikena hetunaiva pṛthivītvasādhanasambhavāt gurutvarūpadvitīyahetūpanyāso vyartha ityāśaṅkyāha - pārthivatvasādhakamiti/ tathā ca pītatvaṃ pārthivatvasādhakam/ gurutvaṃ tu tejobhinnatvasādhakam/ na ca dvitīyānumānaṃ vyarthamiti vācyam/ paramatanirākaraṇapūrvakaṃ svasiddhāntasya kathanīyatayā parābhimatataijasatvanirākaraṇāya dvitīyānumānasya āvaśyakatvāditi bhāvaḥ/ nanu suvarṇasya pārthivatvasādhananaiva arthāt taijasatvābhāvanirṇaye anumānāntarapraṇayanavaiyarthyam/ ekenaiva pītatvahetunā pārthivatvataijasabhinnatvayoḥ sādhanasambhavāditi cet - atrāhuḥ/ 'suvarṇaṃ pārthivam' ityādyanumāne suvarṇatvaṃ na pakṣatāvacchedakam/ tathā sati rajatasya pakṣatāvacchedakānākrāntatayā tatra pārthivatvāsiddhiprasaṅgāt/ tadarthamanumānāntarapraṇayane gauravācca/ nāpi rajatasādhāraṇaṃ hiraṇyatvaṃ pakṣatāvacchedakam/ tathā sati pakṣatāvacchedakāśrayarajate pītatvarūpahetvabhāvena bhāgāsiddhiprasaṅgāt/ tasmāt gurutvahetvanusaraṇam/ gurutvaṃ tu rajate 'pyastīti na bhāgāsiddhiriti/ vastutastu atra pūrvapakṣiṇaḥ suvarṇasya pārthivatvasādhane na nirbharaḥ/ suvarṇe pārthivatvābhāvasya kenāpyanuktatayā tadabhāvarūpapṛthivītvamevāstu iti pūrvapakṣasyāprasarāt/ 'ākarajaṃ suvarṇādi' iti granthakṛtā pūrvasuvarṇasya tejastvakathanāt tadupari suvarṇaṃ tejo na bhavatīti pūrvapakṣasyaiva yuktatvāt/ ata eva 'tasmāt suvarṇaṃ taijasam' iti siddhānte upasaṃhāro 'pi saṅgacchate/ evaṃ ca suvarṇasya tejobhinnatvamapyatra pūrvapakṣiṇā siṣādhayiṣitam/ suvarṇasya tejobhinnatvaṃ tu pītatvena hetunā na sādhayituṃ śakyate 'suvarṇaṃ pītam' ityākārakābādhitapratyakṣabalāt suvarṇasya tejastve 'pi tatra pītatvasyopapatteḥ/ ato gurutvāditi dvitīyahetūpanyāsaḥ/ 'suvarṇaṃ guru' iti pratyakṣābhāvena suvarṇasya tejastve 'pi gurutvamupapadyata iti vaktumaśakyam/ ato gurutvaṃ tejobhinnatvasādhane samarthamiti bhāvo 'tra pratīyate/ spaṣṭīkṛtaśca ayaṃ bhāvaḥ 'etane' ityādigrantheneti/ dīpikāyām - atyantānalasaṃyoge satītyādi/ ayamarthaḥ - ghṛtādipṛthivyāṃ yat dravatvaṃ tasyātyantāgnisaṃyoge sati nāśo bhavati/ tena pārthivagatadravatvanāśaṃ prati atyantāgnisaṃyogaḥ kāraṇamiti kāryakāraṇabhāvo labhyate/ paraṃ tu tulamadhyasthaghṛtadravatvasya atyantāgnisaṃyoge satyapi nāśo na bhavatītyanvayavyabhicāraśaṅgāvāraṇāya uktakāryakāraṇabhāve 'asati pratibandhake' iti viśeṣaṇaṃ deyam/ tena pratibandhakāsamavadhānakālīnaḥ atyantāgnisaṃyogaḥ pārthivadravatvanāśasya hetuḥ iti kāryakāraṇabhāvaḥ phalati/ jalamadhyasthaghṛte tu jalasya pratibandhakatvāt na dravatvanāśaḥ/ tathā ca pratibandhakāsamavahitāgnisaṃyogarūpakāraṇābhāvāt tatra dravatvanāśarūpakāryābhāva iti na pūrvoktānvayavyabhicāraḥ/ suvarṇe tu atyantāgnisaṃyoge satyapi tatra vidyamānapārthivabhāgasya yat dravatvaṃ tannāśo na bhavati/ ataḥ taddravatvanāśapratibandhakaṃ kiñcit dravyaṃ suvarṇe 'stīti vaktavyam/ tadeva tejaḥ/ tathā ca suvarṇe pṛthivyasādhāraṇānubhūyamānapītarūpagurutvayorāśrayabhūtaḥ pārthivabhāgaḥ tadgatadravatvapratibandhakatejobhāga iti bhāgadvayamaṅgīkāryam/ tathā anaṅgīkāre suvarṇasya kṛtsnasyāpi pārthivatve tadgatadravatvaṃ naśyet/ evaṃ ca atyantāgnisaṃyoge pītimāśrayabhāgaḥ duvatvanāśapratibandhakadravadravyāntarasaṃyuktaḥ atyantānalasaṃyoge satyapi avināśidravatvavattvāt jalamadhyasthaghṛtavat ityanumānena pratibandhakadravadravyāntarasiddhau 'tat dravyam na pārthivam asati pratibandhake 'tyantāgnisaṃyoge sati anucchidyamānadravatvavattvāt yannaivaṃ tannaivaṃ yathā pṛthivī' ityanumānena tādṛśadravyāntarasya pṛthivībhinnatve siddhe tasya 'tādṛśadravyāntaraṃ na jalam taimitikadravatvavattvāt' ityanumānena jalatvābhāve siddhe 'tādṛśadravyāntaraṃ na vāyvādikam rūpavattvāt' ityanumānena vāyvāditvābhāve ca sati tādṛśadravyaṃ taijasaṃ pṛthivyādyaṣṭakānyatve sati dravyatvāt iti pariśeṣānumānena tasya taijasatvaṃ sidhyatīti/ na ca tādṛśadravyasya rūpavattvamasiddhamiti kathaṃ tena hetunā vāyvādibhedaḥ sādhya iti vācyam/ tasya rūpaśūnyatve vāyvādivat dravatvanāśapratibandhakatvānupapattyā rūpavattvasvīkārasya āvaśyakatvāt ityāśayāt/ vastuto naimittikadravatvavattvenaiva hetunā vāyvādibhedo 'pi śakyaḥ sādhayitum/ tathā ca tejastvena nirṇītaṃ pratibandhakaṃ dravyameva suvarṇaṃ hiraṇyamityādibhiḥ viśeṣaśabdaiḥ sāmānyaśabdaiśca vyavahriyata iti sidhyati/ atredaṃ tattvam - pratibandhakābhāvaviśiṣṭaḥ atyantāgnisaṃyogaḥ pārthivadravatvanāśaṃ iti heturiti kāryakāraṇabhāvaḥ āvaśyakaḥ/ tatra suvarṇasthapārthivabhāgagatadravatvanāśarūpakāryābhāvaḥ pratibandhakābhāvaviśiṣṭātyantāgnisaṃyogarūpakāraṇābhāvaprayukta iti nirvivādam/ tatra tādṛśaviśiṣṭābhāvarūpaḥ kāraṇābhāvaḥ na viśeṣyābhāvāt, atyantāgnisaṃyogarūpasya viśeṣyasya tatra sattvāt/ kiṃ tu pratibandhakābhāvarūpasya viśeṣaṇasyābhāvādeva vaktavya iti pratibandhakaṃ kiñcit dravadravyāntaraṃ tatrāstīti vaktavyam/ tasyāpi pṛthivītve taddravatvanāśapratibandhakaṃ dravyāntaraṃ tasyāpi tathetyanavasthā syāt/ ataḥ pratibandhakāntaraṃ vinā avinaśyaddravatvādeva tanna pṛthivī iti/ ayaṃ dīpikāgranthaḥ pārthivabhāgasyāpi dravatvaṃ tejobhāgasyāpi dravatvamityaṅgīkṛtya pravṛtta iti pratīyate 'pītadravyadravatvanāśa' 'dravadravyāntara' iti padayoḥ svārasyāt/ muktāvalyāṃ tu 'jalamadhyasthamaṣīkṣodavat tasyādrutatvāta' iti granthena pārthivabhāgasya dravatvābhāva eva pratipāditaḥ/ tanmate suvarṇasya taijasatvasādhakānumānamanyadeveti/ prakāśikāyām - suvarṇasya pītimagurutvāśrayato 'tiriktatvamiti/ suvarṇaśabdavācyasya bhāgaviśeṣasya pṛthivībhāgādatiriktatvamityarthaḥ/ anumāne 'prayojakaśaṅkāvāraṇāyeti/ suvarṇaśabdavācyasya bhāgaviśeṣasya pṛthivyatiriktatvasādhake 'suvarṇam apārthivam atyantāgnisaṃyoga sati anucchidyamānadravatvādhikaraṇatvāt' ityanumāne atyantāgnisaṃyoge sati anucchidyamānadravatvādhikaraṇatvarūpaheturastu apārthivatvarūpasādhyaṃ māstu ityaprayojakaśaṅkāyāṃ tadvāraṇāya yadi suvarṇasya pārthivatvaṃ syāt tarhi atyantāgnisaṃyoge sati ucchidyamānadravatvādhikaraṇameva syāt; pārthivadravatvanāśaṃ prati atyantāgnisaṃyogasya kāraṇatvāt ityevaṃrūpamanukūlatarkamāhetyarthaḥ/ asati pratibandhake ityasya pratibandhakābhāvaviśiṣṭamityarthaḥ/ tasya dravatve 'nvayaḥ/ vaiśiṣṭyaṃ ca saṃyogasamavāyaghaṭita ekakālāvacchinnaikādhikaraṇavṛttitvarūpasāmānādhi karaṇyasambandhena/ atyantānalasaṃyoge sati ityasyāpi samavāyaghaṭitoktasāmānādhikaraṇyasambandhena atyantāgnisaṃyogaviśiṣṭamityarthaḥ/ anvayaśca tasya dravatve eva/ jalamadhyasthaghṛtādau vyabhicāravāraṇāyeti/ apārthivatvarūpasādhyābhāvavati tatra anucchidyamānadravatvarūpahetusattvāditi bhāvaḥ/ agnisaṃyogāsamānādhikaraṇadravatvavati ghṛtādāviti/ śikyasthaghṛtādau ityarthaḥ/ atyantānalasaṃyogītyādi/ pītimāśrayatvamātrasya pakṣatāvacchedakatve tadavacchedena ca anumiteruddeśyatve agnisaṃyogarahitasyāpi pītimāśrayasya pakṣatāvacchedakākrāntatayā tatrāgnisaṃyogaghaṭitasya hetorabhāvāt bhāgāsiddhiḥ syāt iti tadvāraṇāya atyantānalasaṃyogīti pakṣaviśeṣaṇam/ atyantānalasaṃyoginaḥ taijasabhāgasya sādhyaśūnyatvāt bādhaḥ syāt iti tadvāraṇāya pītimāśraya iti/ dravadravyāntarasya apratibandhakatve tatkalpane 'pi prakṛte nopayoga iti sūcanāya dravatvanāśapratibandhaketi sādhyaviśeṣaṇam/ jalamadhyasthaghṛtādau pārthivadravatvanāśaṃ prati dravadravyasyaiva pratibandhakatvadarśanāt prakṛte 'pi pratibandhakaṃ dravyaṃ dravameva syādityabhipretya draveti viśeṣaṇam/ anumānaparyavasānamiti/ ajijñāsitārthaṃsiddhirūpamarthāntaraṃ vārayitumityarthaḥ/ nanu yadi suvarṇaṃ taijasaṃ bhavet tarhi tejoguṇayoḥ uṣṇasparśabhāsvaraśuklarūpayoḥ suvarṇe upalabdhiḥ syāt/ yataḥ na tayoḥ suvarṇe upalabdhiḥ ataḥ suvarṇaṃ na taijasamiti śaṅkānirāsārthaḥ tasyeti grantha ityāha---nanu uṣṇasparśeti/ vastutaḥ suvarṇe vidyamānayorapi uṣṇasparśaśuklarūpayoḥ pratyakṣaṃ prati pārthivagatasparśarūpe pratibandhake iti dīpikāyāmuktam/ tacca pratibandhakatvaṃ doṣavidhayā na tu tadvattābuddhiṃ prati tadabhāvavattājñānavidhayetyabhipretyāha --- doṣavidhayetyādiriti/ tarkasaṅgrahaḥ vāyunirūpaṇam ants_13 rūparahitasparśavān vāyuḥ / sa dvividho nityo 'nityaś ca / nityaḥ paramāṇurūpaḥ / anityaḥ kāryarūpaḥ / punas trividhaḥ śarīrendriyaviṣayabhedāt / śarīraṃ vāyuloke / indriyaṃ sparśagrāhakaṃ tvaksarvaśarīravarti / viṣayo vṛkṣādikampanahetuḥ // śarīrāntaḥsaṃcārī vāyuḥ prāṇaḥ / sa caiko 'py upādhibhedāt prāṇāpānādisaṃjñā labhate // rūparahitasparśavān vāyuḥ/ saḥ dvividhaḥ/ nityaḥ anityaśca iti/ nityaḥ paramāṇurūpaḥ/ anityaḥ kāryarūpaḥ/ punastrividhaḥ --- śarīra - indriya - viṣayabhedāt/ śarīram vāyuloke/ indriyaṃ sparśagrāhakaṃ tvak/ sarvaśarīravṛttiḥ/ viṣayo vṛkṣādikampanahetuḥ vāyuḥ/ śarīrāntassañcārī vāyuḥ prāṇaḥ/ sa caiko 'pi upādhibhedāt prāṇāpānādisaṃjñāṃ labhate/ dīpikā vāyuṃ lakṣayati - rūparahiteti/ ākāśādau ativyāptivāraṇāya sparśavāniti/ pṛthivyādau ativyāptivāraṇāya rūparahiteti/ prāṇasya kutrāntarbhāva ityata āha - śarīreti/ sa ceti/ eka eva prāṇaḥ sthānabhedāt prāṇāpānādiśabdaiḥ vyavahriyata ityarthaḥ/ sparśānumeyo vāyuḥ/ tathā hi - yo 'yaṃ vāyaiṃ vāti sati anuṣṇāśītasparśaṃ upalabhyate sa kvacidāśritaḥ guṇatvāt rūpavat/ na cāsya āśrayaḥ pṛthivī, udbhūtasparśaṃvatpārthivasya udbhūtarūpavattvaniyamāt/ na jalatejasī, anuṣṇāśītasparśavattvāt/ na vibhucatuṣṭayam, sarvatropalabdhiprasaṅgāt/ na manaḥ, paramāṇusparśasya atīndriyatvāt/ tasmāt ya. pratīyamānasparśāśrayaḥ sa vāyuḥ (eva)/ nanu vāyuḥ pratyakṣaḥ pratyakṣasparśāśrayatvāt ghaṭavat iti cet - na/ udbhūtarūpavattvasyopādhitvāt/ 'yatra dravyatve sati bahirindriyajanyapratyakṣatvam, tatra udbhūtarūpavattvam' iti sādhyavyāpakatvam/ pakṣe sādhanāvyāpakatvam/ na caivaṃ taptavāristhatejaso 'pi apratyakṣatvāpattiḥ iṣṭatvāt/ tasmāt rūparahitatvāt vāyuḥ apratyakṣaḥ/ prakāśikā śarīreti iti/ tathā ca prāṇasya viṣaye antarbhāva iti bhāvaḥ/ sthānabhedāditi/ 'hṛdi prāṇa' ityādikośoktasthānabhedādityarthaḥ/ mukhanāsikābhyāṃ niṣkramaṇapraveśanāt prāṇaḥ/ malādīnāmadhonayanāt apānaḥ/ āhāreṣu pākārthaṃ vahneḥ samunnayanāt samānaḥ/ ūrdhvanayanāt udānaḥ/ nāḍīmukheṣu vitananāt vyānaḥ/ svamataṃ darśaṃyati - sparśānumeya iti/ asya - upalabhyamānasparśasya āśrayaḥ pṛthivī na ca ityanvayaḥ/ catuṣṭayamiti/ idaṃ ākāśādipratyekabhedasādhanābhiprāyeṇa/ sarvatropalabdhiprasaṅgāditi/ sparśasyetyādiḥ/ ākāśādīnāṃ vibhutvāditi bhāvaḥ/ pratyakṣaḥ - bahirindriyajanyapratyakṣaviṣayaḥ/ anudbhūtasparśāśraye tvagindriye vyabhicāravāraṇāya pratyakṣeti/ upādhitvāditi/ tathā ca hetau upādhivyabhicāreṇa sādhyavyabhicāronnayanasambhavāt na pratyakṣatvasiddhiriti bhāvaḥ/ nanu tādṛśapratyakṣatvasya guṇādāvapi sattvena tatrodbhūtarūpābhāvena sādhyāvyāpakatvāt kathaṃ tasyopādhikatvamityata āha - yatreti/ tathā ca pakṣadharmāvacchinnasādhyavyāpako 'yaṃ upādhiriti bhāvaḥ/ evaṃ-pratyakṣasparśāśrayasyāpi udbhetarūpābhāvena pratyakṣatvānaṅgīkāre ' apratyakṣatvāpattiriti/ udbhūtarūpābhāvāditi bhāvaḥ/ bālapriyā na vibhucatuṣṭayam ityasya vibhucatuṣṭayatvāvacchinnapratiyogitākabhedavāniti nārthaḥ; vibhāvapi pratyekaṃ taccatuṣṭayabhedasambhavenābhimatāsiddheḥ/ api tu upalabhyamānasparśāśrayaḥ ākāśādyātmāntānyatamabhinna iti artho vivakṣita ityāśayenāha - idamākāśādipratyekabhedasādhanābhiprāyeṇeti/ tathā ca hetāviti/ 'pratyakṣasparśāśrayatvaṃ pratyakṣatvavyabhicāri pratyakṣatvavyāpakodbhūtarūpavyabhicāritvāt; yat yadvyāpakavyabhicāri tat tadvyabhicāri' iti prayogo 'tra vivakṣitaḥ/ nanu 'vāyuḥ bahirindriyajanyapratyakṣaviṣayaḥ pratyakṣasparśāśrayatvāt' ityanumāne udbhūtarūpasya upādhitvaṃ na sambhavati/ upādheḥ udbhūtarūpasya sādhyavyāpakatvābhāvāt bahirindriyajanyapratyakṣaviṣayatvavati guṇādau udbhūtarūpābhāvāt ityāśaṅkate - nanu tādṛśapratyakṣatvasyetyādinā/ bahirindriyajanyapratyakṣaviṣayatvasyetyarthaḥ/ tathā ceti/ pakṣaḥ vāyuḥ tadgatadharmaḥ dravyatvam tadavacchinnaṃ sāmānādhikaraṇyasambandhena tadviśiṣṭaṃ sādhyaṃ bahirindriyajanyapratyakṣaviṣayatvaṃ tadvyāpaka ityarthaḥ/ evaṃ ca dravyatvaviśiṣṭabahirindriyajanyapratyakṣaviṣayatvaṃ guṇādau nāsti tatra dravyatvarūpaviśeṣaṇābhāvāt/ api tu dravye ghaṭādāvevāsti/ tatra ca udbhūtarūpamastīti udbhūtarūpasya pakṣadharmāvacchinnasādhyavyāpakatvādupādhitvamupapadyata iti/ upādhirhi kevalasādhyavyāpakaḥ, pakṣadharmāvacchinnasādhyavyāpakaḥ, sādhanāvacchinnasādhyavyāpaka iti trividhaḥ/ tatra madhyamo 'yamupādhiriti bhāvaḥ/ evamiti vyākhyeyaṃ padam/ tasya vyākhyānaṃ pratyakṣasparśāśrayasyāpyudbhūtarūpābhāvena pratyakṣatvānaṅgīkāra iti/ udbhūtarūpasya sādhyavyāpakasya vāyāvabhāvena vyāpakābhāvāt vyāpyābhāva iti rītyā pratyakṣatvābhāvasya siddheriti bhāvaḥ/ dīpikā sṛṣṭisaṃhāraprakriyā idānīṃ kāryarūpapṛthivyādicatuṣṭayasya utpattivināśakramaḥ kathyate/ īśvarasya cikīrṣāvaśāt paramāṇuṣu kriyā jāyate/ tataḥ paramāṇudvayasaṃyoge sati dvyaṇukamutpadyate/ tribhireva dvyaṇukaiḥ tryaṇukaṃ utpadyate/ evaṃ caturaṇukādikrameṇa mahatī pṛthivī, mahatya āpaḥ, mahattejaḥ, mahāvāyuḥ utpadyate/ evamutpannasya kāryadravyasya saṃjihīrṣāvaśāt kriyayā paramāṇudvayavibhāge dvyaṇukanāśa ityevaṃ pṛthivyādināśaḥ/ asamavāyikāraṇanāśāt dvyaṇukanāśaḥ/ samavāyikāraṇanāśāt tryaṇukānāśa iti saṃpradāyaḥ/ sarvatrāsamavāyikāraṇanāśāt dravyanāśa iti navīnāḥ/ kiṃ punaḥ paramāṇusadbhāve pramāṇam? ucyate - jālasūryamarīcisthaṃ sarvataḥ sūkṣmatamaṃ yat dravyaṃ upalabhyate tatsāvayavam cākṣuṣadravyatvāt ghaṭavat/ tryaṇukāvayavo 'pi sāvayavaḥ mahadārambhakatvāt kapālavat/ yaḥ dvyaṇukāvayavaḥ sa eva paramāṇuḥ/ sa ca nityaḥ, tasyāpi kāryatve anavasthāprasaṅgāt/ sṛṣṭipralayasadbhāve 'dhātā yathāpūrvaṃ akalpayat' ityādi śrutireva pramāṇam/ 'sarvakāryadravyadhvaṃso 'vāntarapralayaḥ, sarvabhāvakāryadhvaṃso mahāpralayaḥ' iti vivekaḥ/ prakāśikā nanu paramāṇupuñjasyaiva ghaṭādirūpatvena atiriktāvayavinaḥ asattvāt pṛthivyādicatuṣṭayasya nityatvānityatvābhyāṃ vibhāgakathanamanupapannaṃ ityāśaṅkāṃ vārayati -- idānīmiti/ pṛthivyādicatuṣṭayanirūpaṇānantaram ityarthaḥ/ vdyaṇukanāśa ityasya paramāṇudvayasaṃyoganāśādityādiḥ/ sarvatreti/ janyadravyasāmānya ityarthaḥ/ sarvatra ekarītirevocitā iti bhāvaḥ/ cākṣuṣadravyatvāditi/ cākṣuṣatve sati dravyatvādityarthaḥ/ rūpādau ātmani ca vyabhicāravāraṇāya viśeṣyaviśeṣaṇe/ na ca idaṃ aprayojakamiti śaṅkyam/ cākṣuṣaṃ prati kāraṇasya mahattvasya truṭāvapekṣitatayā sāvayavatvaṃ vinā avayavasaṅkhyājanyasya tasya svīkartumaśakyatvādinti saṅkṣepaḥ/ yatkiciñjjanyadravyadhvaṃsasya idānīmapi sattvāt sarveti/ nityadravyāṇāṃ dhvaṃsāsambhavāt kāryeti/ paramāṇuniṣṭharūpādīnāṃ tadānīmapi sattvāt dravyeti/ dhvaṃsānāṃ dhvaṃsāṃsaṃbhavena mahāpralaye 'pi sattvāt bhāvetīti dik/ bālapriyā paramāṇupuñjasyaiveti/ paramāṇusamūhasyaivetyarthaḥ/ atiriktāvayavina iti/ paramāṇubhinnasya avayavina ityarthaḥ/ vibhāgakathanamanupapannamiti/ anityasya pṛthivyādicatuṣṭayasyābhāvāt iti bhāvaḥ/ mūle cikīrṣāvaśāditi/ sisṛkṣāvaśādityarthaḥ/ tribhireva vdyaṇukairiti/ dvābhyāṃ dvyaṇukābhyāṃ tryaṇukotpattiḥ na bhavati/ tryaṇukamiti 1tritvasaṅkhyākāṇvavayavakatvapravṛttinimittakatryaṇukaśabdānupapatteriti matvā evamuktam/ kāryadravyasya saṃjihīrṣāvaśāditi/ kāryandravyaviṣayakeśvarakartṛkasaṃhārecchāvaśādityarthaḥ/ asamavāyikāraṇanāśāditi/ dvyaṇukasya asamavāyikāraṇaṃ yaḥ paramāṇudvayasaṃyogaḥ tasya nāśāt dvyaṇukasya nāśa ityarthaḥ/ samavāyikāraṇanāśāt tryaṇukanāśa iti tryaṇukasya yat samavāyikāraṇaṃ dvyaṇukaṃ tasya nāśāt tryaṇukanāśa ityarthaḥ/ dvyaṇukasya tu samavāyikāraṇanāśāt nāśo na vaktuṃ śakyate/ samavāyikāraṇasya paramāṇoḥ nāśāsambhavāditi bhāvaḥ/ jālasūryetyādi/ prathamānumānaṃ dvyaṇukasādhakam, dvitīyānumānaṃ paramāṇusādhakamiti vivekaḥ/ cākṣuṣadravyatvādityasya cākṣuṣaṃ ca tat dravyatvaṃ ceti samāse ghaṭādau cākṣuṣaṃ yat dravyatvaṃ tasyaiva ātmani sattvena sāvayavatvābhāvavati tatra hetoḥ vyabhicāraḥ syāt/ ataḥ cākṣuṣaṃ ca tat dravyaṃ ca cākṣuṣadravyaṃ tasya bhāvaḥ iti 1. tritvasaṃkhyāketi/ trīṇi aṇūni yasya tat tryaṇukamiti vigrahaḥ/ tathā ca tritvaṃsaṃkhyāviśiṣṭāṇvavayavakatvaṃ tryaṇukaśabdasya pravṛttinimittam/ tatra tribhirdvyaṇukaiḥ tryaṇukotpattāveva saṃgacchata iti bhāvaḥ/ cākṣuṣadravyaṃ tasya bhāvaḥ iti samāso 'tra vivakṣitaḥ/ tena cākṣuṣatvaviśiṣṭadravyatvaṃ heturiti phalati/ vaiśiṣṭyaṃ ca sāmānādhikaraṇyasambandhena/ ātmani cākṣuṣatvarūpaviśeṣaṇābhāvāt viśiṣṭadravyatvarūpo hetuḥ nāstīti na vyabhicāra ityāśayenāha - cākṣuṣatve sati dravyatvādityartha iti/ cākṣuṣatvamātroktau sāvayavatvarūpasādhyābhāvavati rūpādau cākṣuṣatvasattvāt vyabhicāra iti tadvāraṇāya dravyatvopādānam/ dravyatvamātroktau ātmani vyabhicāra iti tadvāraṇāya dravyatvopādānam/ dravyatvamātroktau ātmani vyabhicāra iti tadvāraṇāya cakṣurindriyajanyapratyakṣaviṣayatvarūpacākṣuṣatvopādānam/ viśeṣyaviśeṣaṇe iti/ viśeṣyaṃ dravyatvam/ viśeṣaṇaṃ cākṣuṣatvam/ na cedamaprayojakamiti/ cākṣuṣadravyatvarūpaheturastu, sāvayavatvarūpasādhyaṃ māstu ityāśaṅkāyāṃ tadvārakatarkābhāvādityarthaḥ/ aprayojakam ityasya vyabhicāraśaṅkānivartakatarkaṃśūnyamityarthaḥ/ tryaṇukarūpe pakṣe sāvayavatvaṃ nāsti cet cākṣuṣadravyatvarūpaheturapi na syāt/ cākṣuṣapratyakṣaṃ prati mahattvasya kāraṇatayā tryaṇuke mahattvaṃ yadi syāt tadaiva cākṣuṣatvaṃ tasya bhavet/ tryaṇuke mahattvaṃ tu avayavagatabahutvasaṅkhyājanyamiti tryaṇukaṃ sāvayavamiti aṅgīkāryam/ tathā ca sāvayavatvasya mahattvadvārā tryaṇukacākṣuṣatvaprayojakatvāt sāvayavatvacākṣuṣatvayoḥ prayojyaprayojakabhāvarūpānukūlatarkasadbhāvāt nedamanumānaṃ aprayojakam ityāśayaḥ/ nanu tryaṇukagatamahattvasya nityatvasvīkāreṇa avayavasaṅkhyājanyatvasya anāvaśyakatvāt sāvayavatvaṃ vināpi cākṣuṣatvopapatteḥ aprayojakameva dvyaṇukasādhakatvenopanyastamanumānam ityāśaṅkyāha - saṅkṣepa iti/ aṇuvyavahārasyāṇuparimāṇanibandhanatayā tadāśrayadvyaṇukākhyāṇuvastunaḥ avaśyāṅgīkaraṇīyatvāditi bhāvaḥ/ sarvabhāvakāryadhvaṃsaḥ mahāpralaya iti/ mahāpralayānantaraṃ punaḥ sṛṣṭyanabhyupagamenedam/ tadabhyupagame tu punaḥ sṛṣṭyupayogidharmādharmayorāvaśyakatvāt sarvaṃbhāvakāryadhvaṃsarūpo mahāpralaya eva na syāt ityavadheyam/ 'dhātā yathāpūrvamakalpayat' iti śrutistu avāntarapralayānantarasṛṣṭiviṣayeti teṣāmāśayaḥ/ mahāpralaye 'pi sattvāditi/ tathā ca sarvakāryāntargatadhvaṃsasya dhvaṃsābhāvāt sarvakāryadhvaṃsarūpalakṣaṇāsambhavaḥ syāt iti tadvāraṇāya bhāvapadamiti bhāvaḥ/ tarkasaṅgrahaḥ ākāśanirūpaṇam ants_14 śabdaguṇam ākāśam / tac caikaṃ vibhu nityaṃ ca // śabdaguṇakamākāśam/ tacca ekam, vibhu, nityam ca/ dīpikā ākāśaṃ lakṣayati - śabdaguṇakamiti/ nanu ākāśamapi pṛthivyādivannānā kiṃ? netyāha - taccaikamiti/ bhede pramāṇābhāvāt ityarthaḥ/ ekatvādeva sarvatra śabdopalabdheḥ vibhutvaṃ aṅgīkartavyamityāha- vibhviti/ sarvamūrtadravyasaṃyogitvam vibhutvam/ mūrtatvam paricchinnaparimāṇavattvaṃ, kriyāvattvam vā/ vibhutvādeva ātmavat nityaṃ ityāha - nityaṃ ceti/ prakāśikā śabdaguṇakamityatra śabdavaditi vaktavye tathākathanaṃ 'ākāśe śabda eva viśeṣaguṇa' iti dyotanāya/ ghaṭākāśo maṭhākāśa ityādivyavahārasyopādhikṛtatvena asādhakatvāt ākāśasya anekatve pramāṇaṃ netyāha - bheda iti/ ekatvāditi/ ākāśasyetyādiḥ/ nanvekatve 'pi avibhutvaṃmastu ityata āha - sarvatreti/ sarvadigavacchedenetyarthaḥ/ paricchinnaparimāṇavattvamiti/ yadi paricchinnasya apakarṣāśrayatvātmakatayā paramaṇoraṇutaratvena dvyaṇukaparimāṇāpekṣayā paramāṇuparimāṇasya apakṛṣṭatvābhāvāt paramāṇuṣu avyāptamidaṃ lakṣaṇamityucyate tadāpyāhakriyāvattvamiti/ vastutastu lāghavamevottarakalpānusaraṇe bījam iti dhyeyam/ bālapriyā nanu ghaṭākāśaḥ maṭhākāśa ityādivyavahārāt ākāśe 'pi bhedo 'stītyavagamyate/ tathā ca bhede pramāṇābhāvāditi dīpikoktiḥ na saṅgacchate/ uktavyavahārasyaiva ākāśasyānekatve pramāṇatvāt ityāśaṅkya ghaṭamaṭhādirūpo ya ākāśasya avacchedakaḥ padārthaḥ tadgataṃ bhedamāśritya ghaṭākāśo maṭhākāśa ityādivyavahāraḥ, na tu ākāśagataṃ bhedam/ ataḥ sa na bhede pramāṇamiti samādhānaṃ abhiprayan āha - ghaṭākāśa iti/ upādhikṛtatveneti/ ghaṭamaṭhajñadirūpāvacchedakagatabhedānimittakatvenetyarthaḥ/ asādhakatvāditi/ ākāśabhedāsādhakatvādityarthaḥ/ aṇutaratveneti/ utkarṣāśrayāṇuparimāṇavattvenetyarthaḥ/ nanu paricchinnatvaṃ nāpakarṣāśrayatvam/ api tu paramamahatparimāṇabhinnatvam, ākāśādicatuṣṭayānyatamāsamavetatvaṃ vā/ tathā ca paramamahatparimāṇānyaparimāṇavattvaṃ ākāśādicatuṣṭayānyatamāsamavetaparimāṇavattvaṃ vā mūrtatvam, tacca paramāṇuṣvapi vartata iti na tatrāvyāptiḥ/ ato dvitīyalakṣaṇānusaraṇe nāvyāptirheturityāśaṅkyāha - vastutasatu iti/ tarkasaṅgrahaḥ kālanirūpaṇam ants_15 atītādivyavahārahetuḥ kālaḥ / sa caiko vibhur nityaś ca // atītādivyavahārahetuḥ kālaḥ/ sa ca ekaḥ vibhuḥ nityaśca/ dīpikā kālaṃ lakṣayati - atīteti/ sarvādhāraḥ kālaḥ sarvaṅkāryanimittakāraṇam/ prakāśikā atītādivyavahārahetuḥ kāla iti mūle ādinā anāgatādiparigrahaḥ/ atītatvaṃ ca vartamānadhvaṃsapratiyogitvam/ varnamānatvam iha śabdaprayogādhikaraṇakālavṛttivam/ bhaviṣyatvaṃ ca vartamānaprāgabhāvapratiyogitvaṃ/ atra sarvatra kālasya ghaṭakatayā śabdaprayogarūpātītādivyavahāre hetutvaṃ tasya iti dhyeyam/ na ca tādṛśavyavahāraḥ sūryaparispandopādhimādāya sambhavatīti vācyam/ anugatasya vyavahārasya anugataviṣayaṃ vinā asambhavena atiriktakālasvīkārāditi dik/ sarvādhāra iti/ kālikasambandhenetyādiḥ/ atra vibhinnakālikayoḥ ādhārādheyabhāvavirahāt kriyādeḥ sarvādhāratvaśaṅkaiva nāvataratīti bhāvaḥ/ bālapriyā nanu ghaṭaḥ atītaḥ vartamānaḥ bhaviṣyan ityādiśabdaprayogaḥ kālasya yaḥ upādhiḥ avacchedakaḥ sūryaparispandaḥ taddhetukaḥ/ tathā ca atīta ityasya śabdaprayogādhikaraṇasūryaparispandavṛttidhvaṃsapratiyogītyarthaḥ/ vartamāna ityasya śabdaprayogādhikaraṇasūryaparispandavṛttirityarthaḥ/ bhaviṣyannityasya śabdaprayogādhikaraṇasūryaparispandavṛttiprāgabhāvapratiyogītyarthaḥ/ tathā ca na kālaḥ sidhyati ityāśaṅkate - na ca tādṛśavyavahāra iti/ samādhatte - anugatasyeti/ ekarūpaḥ atītaḥ ityādiḥ vyavahāraḥ ekarūpaṃ viṣayaṃ vinā na sambhavati iti ekaḥ kālaḥ svīkaraṇīyaḥ/ sūryaparispandastu anekaḥ/ ataḥ kālaghaṭanayaiva atītatvādikaṃ nirvācyaṃ iti bhāvaḥ/ api ca sūryaparispandaḥ atītādiviṣayeṣu sākṣātsambandhena nāsti/ ataḥ 1svāśrayatapanasaṃyogisaṃyogādirūpaparamparāsambandhenaiva sūryaparispandavṛttitvaṃ ghaṭādervaktavyam/ tadapekṣatā lāghavāt sākṣātsambandhaśālikālasvīkaraṇamevocitamityāśayenāha - digiti/ viṣayatāsambandhena sarvādhāratvaṃ jñānasyāpyasti ityāśaṅkya kālikasambandhenetyādiriti kathitam/ sarvapadārthaniṣṭhakālikasambandhāvacchinnādheyatānirūpitādhikaraṇatvaṃ sarvādhāratvamatra vivakṣitamiti bhāvaḥ/ 1. svāśrayeti/ svaṃ sūryaparispandaḥ tadāśrayaḥ sūryaḥ tatsaṃyogī kālaḥ tatsaṃyogī ghaṭasya/ nanu kriyāmātraṃ kālopādhiriti siddhāntāt kriyāyāḥ kālikasambandhena sarvādhāratvasattvāt tatrātivyāptirityata āha - atra vibhinnakālikayoriti/ kriyāyāḥ tatsamakālavartisakalapadārthādhāratve 'pi tadasamakālavartipadārthādhāratvaṃ na saṃbhavati, bhinnakālikayorādhārādheyabhāvavirahāt/ sarvādhāratvamityatra sarvapadaṃ tu sakalakālavartisarvapadārthaparam, ato na kriyāyāmativyāptiriti bhāvaḥ/ tarkasaṅgrahaḥ diṅnirūpaṇam ants_16 prācyādivyavahārahetur dik / sā caikā vibhvī nityā ca // prācyādivyavahārahetuḥ dik/ sā ca ekā vibhvī nityā ca/ dīpikā diśo lakṣaṇamāha - prācīti/ digapi kāryamātranimittakāraṇam/ prakāśikā prācyādivyavahārahetuḥ iti mūle ādinā pratīcyādiparigrahaḥ/ udayācalasannihitamūrtāvacchinnā dik prācī/ astācalasannihitamūrtāvacchinna dik pratīcī/ merusannihitamūrtāvacchinna dik udīcī/ tadvyavahitamūrtāvacchinnā tu dakṣiṇā/ tarkasaṅgrahaḥ ātmanirūpaṇam ants_17[1] jñānādhikaraṇam ātmā / sa dvividhaḥ paramātmā jīvātmā ca / tatreśvaraḥ sarvajñaḥ paramātmaika eva / jīvātmā pratiśarīraṃ bhinno vibhur nityaś ca // jñānādhikaraṇam ātmā/ saḥ dvividhaḥ jīvātmā paramātmā ceti/ īśvarasādhanam tatreśvaraḥ sarvajñaḥ paramātmā eka eva/ jīvātmanirūpaṇam jīvastu pratiśarīraṃ bhinnaḥ/ vibhuḥ nityaśca/ dīpikā ātmano lakṣaṇamāha - jñāneti/ ātmānaṃ vibhajate - sa dvividha iti/ paramātmano lakṣaṇamāha - tatreti/ nityajñānādhikaraṇatvam īśvaratvam/ nanu īśvarasadbhāve kiṃ pramāṇam? na tāvat pratyakṣam/ taddhi bāhyaṃ āntaraṃ vā/ nādyaḥ, arūpidravyatvāt/ na dvitīyaḥ, ātmasukhaduḥkhādivyatiriktatvāt/ nāpyanumānam, liṅgābhāvāt/ nāpyāgamaḥ, tathāvidhāgamābhāvāt iti cet - na/ 'aṅkurādikaṃ sakartṛkaṃ kāryatvāte ghaṭavat' ityanumānasyaiva pramāṇatvāt/ upādānagocarāparokṣajñānacikīrṣākṛtimattvaṃ kartṛtvam/ upādānaṃ samavāyikāraṇam/ sakalaparamāṇvādisūkṣmadarśitvāt sarvajñatvam/ 'yaḥ sarvajñaḥ sarvaṃvit' ityādyāgamo 'pi tatra pramāṇam/ jīvasya lakṣaṇamāha - jīva iti/ sukhādyāśrayatvaṃ jīvalakṣaṇam/ nanu 'manuṣyo 'ham', 'brāhmaṇo 'ham' ityādau sarvatra ahaṃpratyaye śarīrasyaiva viṣayatvāt śarīrameva ātmā iti cet - na/ śarīrasya ātmatve karapādādināśe śarīranāśāt ātmano 'pi nāśaprasaṅgāt/ nāpi indriyāṇāṃ ātmatvam 'yo 'haṃ ghaṭaṃ adrākṣam so 'haṃ idānīṃ spṛśāmi' ityanusandhānābhāvaprasaṅgāt/ anyānubhūter'the anyasyānusandhānāyogāt/ tasmāt dehendriyavyatiriktaḥ jīvaḥ sukhaduḥkhādivaicitryāt pratiśarīraṃ bhinnaḥ/ sa ca na paramāṇuḥ/ sarvaśarīravyāpisukhādyanupalabdhiprasaṅgāt/ na madhyamaparimāṇavān/ tathā sati anityatvaprasaṅgena kṛtahāna - akṛtābhyāgamaprasaṅgāt/ tasmāt nityaḥ vibhuḥ jīvaḥ/ prakāśikā mūle jñānādhikaraṇamiti/ samavāyena jñānavadityarthaḥ/ tatra - tayormadhye/ dīpikāyām nityajñānādhikaraṇatvamiti/ na ca '(nityaṃ) vijñānaṃ ānandaṃ brahma' iti śrutvā virodha iti vācyam/ ānandapadasya ānandavadarthakatāyā iva vijñānapadasyāpi vijñānavadarthakatāsvīkāreṇa avirodhāt/ na ca ānandapadasyaiva tādṛśārthakatvamasiddhamiti vācyam/ arśa ādyajantatvāṅgīkāreṇa tādṛśārthasiddheḥ/ anyathā napuṃsakatvānupapatteḥ/ atra ānandaḥ 'bhārāpagame sukhī saṃvṛtto 'ham' itivat duḥkhābhāve upacaryate/ navīnāstu nityasukhamīśvarasyāṅgīkurvanti ityalamadhikajalpanena/ arūpidravyatvāditi/ bāhyapratyakṣaṃ prati udbhūtarūpasya hetutvāditi bhāvaḥ/ ātmasukhaduḥkhādīti/ vijātīyātmamanassaṃyogasya mānasapratyakṣahetoḥ īśvare 'bhāvāditi bhāvaḥ/ pramāṇatvāditi/ na cedaṃ aprayojakamiti śaṅyam/ aprayojakamiti śaṅkyam/ kāryatvāvacchinnaṃ prati kṛtitvāvacchinnasya hetutvena aprayojakatvābhāvāditi dik/ upādāneti/ yadyapi kartṛtvaṃ kṛtimattvameva saṃbhavati tathāpi aparokṣajñānādeḥ cikīrṣādikaṃ prati kāraṇatvapradarśanāya tathoktiriti dhyeyam/ sarvaviditi/ vidadhātvartho viśeṣarūpeṇa jñānam/ lakṣaṇamāheti/ svarūpamāhetyarthaḥ/ mūle pratiśarīraṃ bhinna iti/ na cāvayavopacayābhyāṃ tattaccaitrādiśarīrāṇāṃ vibhinnatve 'pi jīvabhedābhāvāt idamasaṅgatam/ evaṃ kāyavyūhasthale 'pīti vācyam/ samānakālikāyogajadharmājanyaśarīrabhedena jīvabhedasyaiva vivakṣitatayā adoṣāt/ evaṃ ca etaccharīrāvacchinnabhogavān samānakālikayogajadharmājanyataccharīrāvacchinnabhogavadbhinna iti rītyā pratiśarīraṃ jīvabhedaḥ sādhya ityalam/ śarīrasyaiveti/ anyathā manuṣyatvādīnāṃ śarīradharmatvena tathā pratyayasyaiva asaṅgatirityabhimānaḥ nāśaprasaṅgāditi/ samavāyikāraṇanāśasya dravyanāśakatvāditi bhāvaḥ/ yo 'hamiti/ bhūtakālikadarśanavati vartamānakālikaspārśanavattvaṃ pratyāyyate tacca bhavatāṃ mate na sambhavati cākṣuṣaspārśanavatorbhedāditi bhāvaḥ/ anusandhānāyogāditi/ anyathā caitreṇānubhūtasya vastunaḥ maitreṇa smaraṇāpatteriti bhāvaḥ/ nanu sarvaśarīrāvacchedena ātmani sukhādisākṣātkāropapattaye sarvaśarīravyāpitvaṃ ātmano 'stu/ tathāpi vibhutvāṅgīkāre prayojanābhāva ityata āha - na madhyameti/ anityatvaprasaṅgeneti/ yanmadhyamaparimāṇaṃ tadanityam iti vyāpteriti bhāvaḥ/ kṛteti/ kṛtasya yāgādinā sampāditasya dharmāderhānaṃ nāśaḥ, akṛtasyābhyāgamaḥ prāptiḥ tatprasaṅgādityarthaḥ/ kartuḥ ātmana uttarajanmani asattvāt, akartuśca sattvāditi bhāvaḥ/ nanu jīvasya aṇutvameva āstām, tāvatā noktadoṣaḥ/ sūkṣmadīpasya sarvagṛhāvacchedeneva aṇurūpasyāpi jīvasya prabhāprasaraṇaṅgīkārāt iti cet - na/ tathā sati kāyavyūhasthale sukhādisākṣātkārānupapatteriti dik/ bālapriyā samavāyena jñānavaditi/ kālikasambandhena jñānavati kāle 'tivyāptivāraṇāya samavāyeneti/ sambandhaviśeṣāvacchinnādhāratāsūcanāyaiva adhikaraṇapadam/ anyathā jñānavān ātmā ityeva vadet iti bhāvaḥ/ dīpikāyām - bāhmam - bahirindriyajanyam/ āntaram - manojanyam/ arūpidravyatvāditi/ rūpavato dravyasyaiva bahirindriyajanyapratyakṣaviṣayatvāditi bhāvaḥ/ ātmasukhaduḥkhādivyatiriktatvāditi/ yasya jīvātmanaḥ svīyamanasā saṃyogo 'sti sa tasyaiva jīvātmanaḥ tatsamavetasukhādervā mānasapratyakṣaṃ janayet/ tajjīvātmatadīyasukhādivyatiriktaṃ tadīyamanassaṃyogajanyapratyakṣaviṣayo na bhavati/ ataḥ īśvaraḥ jīvātmatatsukhātiriktaḥ tadīyamānasapratyakṣaviṣayo na bhavatītyāśayaḥ liṅgābhāvāditi/ īśvaravyāpyasya liṅgasyābhāvādīśvare nānumānaṃ pramāṇamiti bhāvaḥ/ nanu '(nityaṃ) vijñānamānandaṃ brahma' iti śrutyā ātmanaḥ jñānasvarūpatvamātrāvagamāt jñānādhikaraṇatvaṃ na sambhavatīti śaṅkate - na ca nityamiti/ samādhatte - ānandapadasyeti/ ānandārthakasya ānandaśabdasya nityapuṃlliṅgatvāt ānandamiti napuṃsakatvānupapatteḥ ānando 'syāstītyarthe ānandaśabdāt 'arśa ādibhyo 'c' ityacpratyaye napuṃsaka ānandaśabdaḥ sampadyate/ tathā ca ānandamityasya ānandavadityartha eva vaktavyaḥ/ tatsamabhivyāhṛtaḥ vijñānaśabdaḥ vijñānavadarthaka eva yuktaḥ/ tathā ca jñānādhikaraṇatvameva tayā śrutyā īśvarasya bodhyata iti bhāvaḥ/ upacaryate - lakṣaṇayā prayujyate/ vijātīyātmamanassaṃyogasyeti/ parātmavyāvṛttasya svātmamātravṛtteḥ manassaṃyogasyetyarthaḥ/ na cedamaprayojakamiti/ kāryatvamastu kartṛjanyatvaṃ māstu iti śaṅkāyāḥ nivartakastarko nāstīti bhāvaḥ/ na cedamaprayojakamiti/ kāryatvarūpaheturastu sakartṛkatvarūpasādhyaṃ māstu iti śaṅkāyā nivārako yastarkaḥ tacchūnyamityarthaḥ/ kāryatvāvacchinnaṃ pratīti/ nanu sakartṛkatvaṃ hi kartṛjanyatvam/ pakṣe tadabhāvo 'stu iti śaṅkāyāṃ yadi kartṛjanyatvaṃ na syāt tarhi kāryatvamapi na syāt, kāryasāmānyaṃ prati kartuḥ kāraṇatvādityevaṃ kāryatvāvacchinnaṃ prati kartā kāraṇamiti kāryakāraṇabhāvākhyo 'nukūlatarka eva vaktavyaḥ na tu kāryatvāvacchinnasya kṛtitvāvacchinnaṃ kāraṇaṃ ityetādṛśa iti kathametaditi cet - na/ sādhyaṃ sakartṛkatvaṃ na kartṛjayatvarūpam/ tathā sati kartṛtvasyaiva janakatāvacchedakatvaṃ syāt/ kartṛtvaṃ ca kṛtimattvarūpaṃ kṛtyātmakamiti anantānāṃ kṛtīnāṃ kāraṇatāvacchedakatve gauravaṃ syāt/ ataḥ kṛtijanyatvameva sakartṛkatvam/ kṛtitvameva janakatāvacchedakam kṛtitvaṃ tu jātirūpatayā ekamityāśayena kāryatvāvacchinne kṛtitvāvacchinnaṃ kāraṇam ityetādṛśakāryakāraṇabhāvāśyatarkābhidhānāt/ nanu ghaṭatvāvacchinnaṃ prati kulālakṛtitvāvacchinnā hetuḥ iti viśiṣyaiva kāryakāraṇabhāvādetādṛśasāmānyakāryakāraṇabhāve pramāṇābhāve ityatrāha - digiti/ ghaṭatvapaṭatvādibhedenānantakāryakāraṇabhāvakalpanāpekṣayā kāryatvāvacchinnaṃ prati kṛtitvena ekahetuhetumadbhāvakalpanameva ucitamiti bhāvaḥ/ dīpikāyām upādānagocareti/ upādānaṃ samavāyikāraṇaṃ kapālādi tadviṣayakaṃ yat aparokṣajñānaṃ, evaṃ samavāyikāraṇaviṣayiṇī yā cikīrṣā kapālena ghaṭaṃ kuryām ityākārikā icchā, evaṃ samavāyikāraṇaviṣayiṇī yā kṛtiḥ tadvattvaṃ kartṛtvamityarthaḥ/ upādānagocaretyasya triṣvapyanvayāt/ yadyapītyādi/ 'jānāti', 'icchati', 'yatate', 'karoti' iti kramāt kāryasāmānyaṃ prati yatnaḥ kāraṇam, yatne cikīrṣā kāraṇam, cikīrṣāṃ prati jñānaṃ kāraṇamiti jñāpanāya dīpikāyāṃ tritayamuktam/ sādhyaṃ tu kṛtijanyatvameveti bhāvaḥ/ nanu 'yaḥ sarvajñaḥ sarvavit' iti śrutau sarvajñaśabdasamānārthakatvāt sarvavitpadasya punaruktirityāśaṅkyāha - vidadhātvartha iti/ tathā ca sarvajñaśabdena sāmānyataḥ prameyatvādinā sarvaviṣayakajñānamucyate/ sarvavitpadena ghaṭatvapaṭatvādinā viśeṣarūpeṇa sarvaviṣayakajñānamucyate/ ato na punaruktiriti bhāvaḥ/ nanu jīvastu 'pratiśarīraṃ bhinna' iti mūle jīvasya pratiśarīraṃ bheda evocyate na lakṣaṇam/ tathā ca tasya mlasya 'jīvasya lakṣaṇamāha' ityavataraṇaṃ na yuktam ityata āha - svarūpamāhetyartha iti/ śaṅkate - na ceti/ caitraśarīrasya avayavopacayābhyāṃ bhedasyāvaśyakatayā caitrīyabālaśarīrāpekṣayā tadīyayuvaśarīravṛddhaśarīrādīnāṃ bhedo vaktavyaḥ/ tathā ca bālayuvādiśarīrabhede satyapi tadavacchinna ātmā eka eva/ evaṃ saubhariprabhṛtīnāṃ ātmana ekatve 'pi śarīrāsamūhāṅgīkārāt pratiśarīraṃ jīvabhedābhāvāt pratiśarīraṃ jīvo bhinna iti kathaṃ saṅgacchata iti śaṅkāgranthasyārthaḥ/ kāyavyūhasthala iti/ ekena jīvena anekaśarīrādhiṣṭhānasthala ityarthaḥ/ samādhatte - samānakāliketi/ samānakālikānāṃ yogajadharmājanyānāṃ śarīrāṇāṃ bhedo yatra tatra jīvabheda ityeva mūle vivakṣitam/ caitrīyabālayuvādiśarīrāṇāṃ samānakālikatvābhāvāt saubhariprabhṛtibhiḥ ekakāle adhiṣṭhitānāṃ śarīrāṇāṃ yogajadharmajanyatvena tadajanyatvābhāvāt tādṛśaśarīrāṇāṃ bhedaḥ nātmabhedavyāpyatayā mūlābhipreta iti nānupapattiḥ/ tathā ca samānakālikayogajadharmājanyaśarīrabhedavyāpakabhedapratiyogī jīva iti 'jīvastu pratiśarīraṃ bhinnaḥ' iti mūlārthaḥ/ tādṛśaḥ śarīrabhedaḥ caitramaitrādiśarīreṣu tatrātmabhedo 'stīti bhāvaḥ/ evaṃ cetyādi/ avacchedyatāsambandhena taccharīrabhinnaśarīravattvāditi hetuḥ pūraṇīyaḥ/ anyathetyādi/ 'ahaṃ manuṣya' ityādipratītyā ahamarthe ātmani munaṣyatvādidharmāḥ prakāratayā bhāsante/ śarīra eva manuṣyatvādayaḥ bhavanti/ tasmāt ahamarthātmaviśeṣyakamanuṣyatvādidehadharmaprakārakapratītiriyaṃ śarīramevātmā ityavagamayati/ yadi tu śarīrātiriktaḥ ātmā tarhi manuṣyatvādirahite ātmani manuṣyatvādiprakārikā iyaṃ pratītiḥ bhramarūpā syāt na pramātmiketi bhāvaḥ/ anyathā - śarīrātiriktasyātmanaḥ ahamarthatve/ pratyayasyaivāsaṅgatiriti/ tathā pratīteḥ pramātvānupapattirityarthaḥ/ manuṣyaśabdasya manuṣyaśarīrāvacchinna ityarthāt 'ahaṃ manuṣya' iti pratītiḥ ahamarthe manuṣyaśarīrāvacchinnatvamavagāhate/ ataḥ śarīrātmatvasādhikā iyaṃ pratītirna bhavatīti siddhāntaṃ manasikṛtya 'ityabhimāna' ityuktam/ bhūtakāliketi/ 'yo 'hamadrākṣaṃ so 'hamidānīṃ spṛśāmi' iti pratītyā bhūtakālikacākṣuṣapratyakṣāśrayavartamānakālikaspārśanapratyakṣāśrayayoraikyamavagamyate/ indriyātmavāde cākṣuṣapratyakṣāśrayaḥ cakṣuḥ spārśanapratyakṣāśrayaḥ tvak iti tayorbhedāt tayoraikyāvagāhinī pratyabhijñāpratitirna ghaṭata iti bhāvaḥ/ dīpikāyām anyānubhūta iti/ nanu cakṣustvacorbhedāt tayorabhedāvagāhī pratyabhijñāpratyayo nopapadyata ityeva vaktavyam/ na tvevamiti kathameṣa grantho yojanīya iti cet - śrūyatām/ uktapratyabhijñā yathā vā cākṣuṣaspārśanapratyakṣāśrayayoraikyamavagāhate tathā cākṣuṣapratyakṣaviṣayasyaiva spārśanapratyakṣaviṣayatvamapyavagāhate/ tatra cakṣuḥkartṛkacākṣuṣapratyakṣaviṣayasya ghaṭasya tvakkartṛkasmaraṇaviṣayatvāsambhavāt tatsmaraṇapūrvakaṃ tatra spārśanapratyakṣaviṣayatvāvagāhinītvakkartṛkapratyabhijñā na syāt/ ata indriyātiriktaḥ cākṣuṣaspārśanapratyakṣayorāśrayaḥ eko 'ṅgīkāryaḥ/ sa ca svātmanaḥ abheda svānubhūtamarthaṃ ca anusandhātumarhatītyāśayena dīpikāyāḥ pravṛtteriti/ prakāśikāyāṃ hānaṃ nāśa iti/ kṛtsa karmaṇo nāśo nāma niṣphalatvam/ karmakartuḥ phalānubhavaṃ vinaiva nāśāt/ akṛtasya karmaṇaḥ - karmaṇyakṛta'pi abhyāgamaḥ - phalaprāptiḥ/ phalānubhavitā karmakarturanya eveti tasya karmānuṣṭhānaṃ vinaiva tatphaprāptiriti bhāvaḥ/ tadāha - kartuḥā mana iti/ prabhāprasaraṇāṅgīkārāditi/ jñānarūpaprabhāyāḥ sarvaśarīravyāptyaṅgīkārāt ityarthaḥ/ kāyavyūhasthale iti/ ekena jīvena yugapadadhiṣṭhitāneka śarīsthale yasmin śarīre 'ṇurjīvaḥ vartate taccharīre jīvaprabhāyāḥ jñānasya prasare 'pi śarīrāntareṣu tataprasarābhāvāt tadavacchedyasukhādyanusandhānamātmano na syāditi bhāvaḥ/ nanu kāyavyūhasthale 'pi yāvanti śarīrāṇi jīvenādhiṣṭhitāni tāvatsu tatprabhāprasaro 'ṅgīkriyate/ ato nāktānupapatti rityaśaṅkyāhadigiti/ yathā ekagṛhāntarāropitadīpasya prabhā gṛhāntare na prasarati, tathā ekaśarīrāntaḥsthajīvasya prabhā śarīrāntare na prasarediti bhāvaḥ/ tarkasaṅgrahaḥ manonirūpaṇam ants_18 sukhādyupalabdhisādhanam indriyaṃ manaḥ / tac ca pratyātmaniyatatvād anantaṃ paramāṇurūpaṃ nityaṃ ca // sukhādyupalabdhisādhanam indriyaṃ manaḥ/ tacca pratyātmaniyatatvāt anantaṃ paramāṇurūpaṃ nityaṃ ca/ dipikā manaso lakṣaṇamāha - sukheti/ sparśarahitatve sati kriyāyattvaṃ manaso lakṣaṇam/ tadvibhajate - tacceti/ ekaikasyātmana ekaikaṃ mana āvaśyakam ityātmanāṃ anekatvāt manaso 'pyanekatvamityarthaḥ/ paramāṇurūpamiti/ madhyamaparimāṇavattve anityatvaprasaṅgādityarthaḥ/ nanu 'mano vibhu sparśarahitatve sati dravyatvāt, ākāśādivat' iti cet - na/ manaso vibhutve ātmamanassaṃyogasya asamavāyikāraṇasya abhāvāt jñānānutpattiprasaṅgaḥ/ na ca vibhudvayasaṃyogaḥ asttviti vācyam/ tatsaṃyogasya nityatvena suṣuptyabhāvaprasaṅgāt, purītadvyatiriktasthale ātmamanassaṃyogasya sarvadā vidyamānatvāt/ aṇutve tu yadā manaḥ purītati praviśati tadā suṣuptiḥ, yadā nissarati tadā jñānotpattirityaṇutvasiddhiḥ/ prakāśikā manassaṃyogādyativyāptivārakendriyatvaghaṭitamūloktalakṣaṇāpekṣayā laghulakṣaṇamāha - sparśarahitatve satīti/ ekaikaṃ mana iti/ sarvātmanāṃ ekasya manasaḥ svīkāre ekasya jñānadaśāyāṃ aparasya tadanupapattiḥ, tasyāṇutvena sakalendriyairekadā saṃyogābhāvāditi bhāvaḥ/ vibhviti/ tathā ca tasya paramamahatparimāṇavattvena pūrvoktadoṣānavakāśa iti bhāvaḥ/ abhāvāditi/ vibhudvayasaṃyogānabhyupagamāditi bhāvaḥ/ vibhviti/ tathā ca tasya paramamahatparimāṇavattvena pūrvoktadoṣānavakāśa iti bhāvaḥ/ abhāvāditi/ vibhudvayasaṃyogānabhyupagamāditi bhāvaḥ/ jñānānutpattīti/ bhāvakāryasyāsamavāyikāraṇajanyatvaniyamāditi bhāvaḥ/ vibhudvayasaṃyogo 'stviti/ tasya nityatvena asamavāyikāraṇakriyādyasattve 'pi na kṣatiriti bhāvaḥ/ bālapriyā tarkasaṅgrahoktaṃ manolakṣaṇa parityajya dīpikāyāṃ anyasya manolakṣaṇasya kathane bījamāha - manassaṃyogādīti/ 'sukhādisākṣātkārasādhanatvaṃ manaso lakṣaṇam' ityetāvanmātroktau ātmamanassaṃyoge 'tivyāptiḥ, tasyāpi sukhādisākṣātkārasādhanatvāt/ tadvāraṇāya indriyatvaṃ niveśitam/ indriyatvaṃ va 'śabdetare' tyādirūpamiti tadghaṭitaṃ manolakṣaṇaṃ atiguru iti paryālocya laghulakṣaṇaṃ dīpikāyāṃ uktamiti bhāvaḥ/ "sādhanamityasya karaṇamityarthaḥ/ etallābhāyaiva indriyapadamupāttam, na tu tena rūpeṇa praveśaḥ gauravāt"iti tu nṛsiṃhaśāstriṇaḥ prāhuḥ/ teṣāṃ pakṣe sabhbhavato lakṣaṇāntarasyākathane nyūnatā syāditi tadvāraṇāyaiva dīpikāyāṃ lakṣaṇāntarakaraṇam/ uktaṃ ca taireva -"nyūnatāparihārāya svayaṃ manolakṣaṇamāha"iti/ nanu vibhadvayasaṃyogaḥ katha bhavet? saṃyogaṃ prati kriyāyāḥ saṃyogasya ca hetutvāt/ vibhunośca kriyāśūnyatvāt kriyājanyaḥ saṃyogo na sambhavati/ avayavaśūnyatvāt hastapusatakasāṃyogāt kāyapustakasaṃyogavat saṃyogajasaṃyogo 'pi na saṃbhavatītyatrāha - tasya nityatvenati/ kriyādītyatra ādiśabdena saṃyogo gṛhyate/ tathā ca janyasaṃyogaṃ pratyeva kriyādeḥ hetutvaṃ na tvasaṃyoge ajatvavirodhāditi bhāvaḥ/ tarkasaṅgrahaḥ rūpanirūpaṇam ants_19 cakṣurmātragrāhyo guṇo rūpam / tac ca śuklanīlapītaraktaharitakapiśacitrabhedāt saptavidhaṃ pṛthivījalatejovṛtti / tatra pṛthivyāṃ saptavidham / abhāsvaraśuklaṃ jale / bhāsvaraśuklaṃ tejasi // cakṣurmātragrāhyo guṇo rūpam/ tacca śukla - nīla-pīta - raktahirata - kapiśa - citrabhedāt saptavidham/ pṛthivījalatejāvṛtti/ tatra pṛthivyāṃ saptavidham/ abhāsvaraśuklaṃ jale/ bhāsvaraśuklaṃ tejasi/ dīpikā rūpaṃ lakṣayati - cakṣuriti/ saṅkhyādāvativyāptivāraṇāya mātrapadam/ rūpatve ativyāptivāraṇāya guṇapadam/ rūpaṃ vibhajate - tacceti/ nanu avyāpyavṛttinīlādisamudāya eva citrarūpam iti cet - na/ rūpasya vyāpyavṛttitvaniyamāt/ nanu citrapaṭe avayavarūpasyaiva pratītirastviti cet - na/ rūparahitatvena paṭasyāpratyakṣatvaprasaṅgāt/ na ca rūpavatsamavetatvaṃ pratyakṣatvaprayojakam, gauravāt/ tasmāt paṭasya pratyakṣatvānupapattyā citrarūpasiddhiḥ/ rūpasyāśrayamāha - pṛthivīti/ āśrayaṃ vibhajya darśayati - tatreti/ prakāśikā mātrapadamiti/ yadyapi cakṣurmātragrāhyatvaṃ cakṣuritarāgrāhyatve sati cakṣurgrāhyatvam, tacca na rūpe saṃbhavati; tathāpi tvagindriyāgrāhyatve sati cakṣurgrāhyatvaṃ taditi dhyeyam/ guṇapadamiti/ na caivamapi prabhābhittisaṃyoge 'tivyāptiriti vācyam, tvagagrāhyacakṣurgrāhyaguṇavibhājakadharmavattve paryavasānena adoṣāt/ ata eva paramāṇurūpādau nāvayāptiriti bodhyam/ samudāya eveti/ evakāreṇātiriktacitrarūpavyavacchedaḥ/ vyāpyavṛttiveti/ daiśikavyāpyavṛttitvetyarthaḥ/ idamupalakṣaṇam - ekaikacitrarūpasthale anekarūpāṇāṃ ekaikatattatprāgabhāvādisthale ca anekaprāgabhāvādīnāṃ kalpanena anekarūpeṣu citraḥ ityākārakapratītiviṣayatvakalpanena ca gauravamiti/ rūparahitatveneti/ samavāyenetyādiḥ/ prasaṅgāditi/ dravyacākṣuṣaṃ prati samavāyena rūpasya kāraṇatvāditi bhāvaḥ/ rūpavatsamavetatvamiti/ spāśrayasamavetatvasambandhena rūpam/ pratyakṣatvaprayojakamiti/ pratyakṣaviṣayatvaprayojakamastu ityarthaḥ/ gauravāditi/ sākṣātsambandhena kāraṇatvāpekṣayā gauravādityarthaḥ/ citrāvayavakāvayavakapālaiḥ ārabdhapaṭasya cākṣuṣatvānurodhena svasamavāyisamavetasamavetasamavetatvasambandhena rūpasya tatprayojakatvamaṅgīkartavyam/ evaṃ ca truṭeḥ cākṣuṣatvānupapattirapi draṣṭavyā/ pratyakṣatvānupapattyeti/ etena citrarūpavat citraraso 'pi sidhyediti śaṅkānirastār/ davayalaukikarāsanasya aprasiddhyā tadanupapattyabhāvena na citrarasāṅgīkāra iti saṅkṣepaḥ/ bālapriyā nanu cakṣurmātragrāhyatvaṃ rūpe asambhavi/ cakṣuritarāgrāhyatve sati cakṣurgrāhyatvaṃ hi cakṣurmātragrāhyatvam/ jñānasāmānye manasaḥ kāraṇatvāt cakṣuritaramanojanyapratyakṣaviṣayatvasyaiva rūpe sattvena cakṣuritarāgrāhyatvasya rūpe abhāvāditi śaṅkate - yadyapīti/ cakṣuritarāgrāhyatvaṃ cakṣuritarajanyapratyakṣāviṣayatvam/ cakṣurgrāhyatvaṃ cakṣurindriyajanyapratyakṣaviṣayatvam/ samādhatte - tathāpīti/ cakṣuritarapadena tvagindriyaṃ vivakṣitam/ tathā ca tvagindriyajanyapratyakṣāviṣayatve sati cakṣurindriyajanyapratyakṣaviṣayatvaṃ cakṣurmātragrāhyatvam/ asti cedaṃ rūpe iti nāsambhava iti bhāvaḥ/ satyantānupādāne ekatvādisaṅkhyāyāmativyāptiḥ, tasyā api cakṣurindriyajanyapratyakṣaviṣayatvāt/ tadupādāne tu saṅkhyāyāḥ tvagindriyoṇāpi grāhyatayā tvagindriyajanyapratyakṣāviṣayatvaṃ nāstīti nātivyāptiḥ/ atīndriye dharmādāvativyāptivāraṇāya viśeṣyam/ na caivamapīti/ prabhābhittisaṃyogasya tvagindriyāgrāhyatvāt cakṣurgrāhyatvācceti bhāvaḥ/ tvagagrāhyeti/ tvagindriyajanyapratyakṣāviṣayaḥ cakṣurindriyajanyapratyakṣaviṣayaśca yaḥ guṇavibhājakadharmaḥ tadvattvaṃ rūpasya lakṣaṇam/ guṇavibhājakadharmaḥ rūpatvajātiḥ/ sā ca tvagagrāhyā cakṣurgrāhyā ca, yo guṇaḥ yadindriyagrāhyaḥ tanniṣṭhā jātiḥ tadabhāvaśca tadindriyagrāhyau iti nyāyāt/ rūpatvavattvaṃ ca rūpe astīti lakṣaṇasamanvayaḥ/ prabhābhittisaṃyoge vighamānaḥ guṇavibhājakadharmaḥ saṃyogatvam/ sa ca na tvagagrāhyo bhavati ghaṭapaṭasaṃyogādau saṃyogatvasya tvagindriyeṇa grahaṇāt iti prabhābhittisaṃyoge nātivyāptiriti bhāvaḥ/ etādṛśajātighaṭitalakṣaṇakaraṇe prabhābhittisaṃyoge ativyāpitavāraṇavat paramāṇurūpe 'vyāptivāraṇamiti prayojanamitsayāha - ata eveti/ paramāṇugatarūpasya atīndriyatayā tatra cakṣūrgrāhyatvābhāvāt/ yathāśrutalakṣaṇe avyāptiḥ/ yathoktajātighaṭitalakṣaṇe tu paramāṇurūpe vidyamānaḥ guṇavibhājakadharmaḥ rūpatvam/ sa tu ghaṭarūpe cakṣurgrāhya eva/ tathā ca cakṣargrāhyarūpatvavattayā paramāṇurūpe lakṣaṇasamanvayāt nāvyāptiriti bhāvaḥ/ nanu utpattikṣaṇe ghaṭādau rūpābhāvena rūpasya kālikāvyāpyavṛttitayā 'rūpasya vyāpyavṛttitvaniyamāt' ityasaṅgatamityata āha - daiśikavyāpyavṛttitveti/ nanu svāśrayasamavetatvasambandhena paṭe tantugatarūpāṇāṃ sattvāt rūparahitatvena ityasaṅgatam ityata āha - samavāyenetayāditi/ viṣayatāsambandhena pratyakṣaṃ prati samavāyasambandhena rūpasya kāraṇatvāt paṭe samavāyena rūpaṃ nāsti cet paṭasya pratyakṣaviṣayatvaṃ na syāditi bhāvaḥ/ nanu pratyakṣatvaṃ pratyakṣajñānavṛtti/ pratyakṣajñāne ca rūpavatsamavetatvābhāvāt 'rūpavatsamavetatvaṃ pratyakṣatvaprayojakam' iti granthaḥ asaṅgata ityāśaṅkyāha - pratyakṣaviṣayatvaprayojakamiti/ pratyakṣatvapadamatra pratyakṣaviṣayatvārthakamiti bhāvaḥ/ viṣayatāsambandhena dravyapratyakṣaṃ prati svāśrayasamavetatvasambandhena rūpaṃ kāraṇam/ paṭe samavāyena rūpābhāve 'pi 1svāśrayasamavetatvasambandhena tanturūpaṃ tatra vartate/ ataḥ tasya pratyakṣaviṣayatvaṃ bhavati/ tasmāt citrarūpaṃ māstu ityāśayaḥ/ svasamavāyisamavetasamevatasamavatatvasambandheneti/ svaṃ citrarūpam/ svasamavāyinaḥ ye avayavāḥ kapālāvayavāvayavāḥ, tatra samavetāḥ kapālāvayavāḥ, tatsamavetatvaṃ kapāle tatsamavetatvaṃ ghaṭe/ truṭeḥ cākṣuṣatvānupapattiriti/ paramāṇugatarūpasya tryaṇuke svasamavāyiparamāṇusamavetadvyaṇukasamavetatvasambandhena sattve 'pi svasamavāyisamavetasamavetasamavetatvasambandhena asattvāt, paramāṇoravayave satyeva tadrūpasya uktasambandhena tryaṇuke sambhavāt/ tathā coktasambandhena tryaṇuke rūpābhāvena tryaṇukasya cākṣuṣapratyakṣaviṣayatvaṃ na syāditi bhāvaḥ/ nanu citro rasa iti pratītyā atiriktacitrarasiddhirityata āha - saṅkṣepa iti/ tādṛśapratīteḥ avayavagatanānāsairupapatteḥ atiriktacitrarasatatprāgabhāvadhvaṃsādikalpane gauravāditi bhāvaḥ/ tarkasaṅgrahaḥ rasanirūpaṇam ants_20 rasanagrāhyo guṇo rasaḥ / sa ca madhurāmlalavaṇakaṭukaṣāyatiktabhedāt ṣaḍvidhaḥ / pṛthivyāṃ ṣaḍvidhaḥ / jale madhura eva // rasanagrāhyo guṇo rasaḥ/ sa ca madhura - amla - lavaṇa - kaṭu - kaṣāya - tiktabhedāt ṣaḍvidhaḥ/ pṛthivījalavṛttiḥ/ tatra pṛthivyāṃ ṣaḍvidhaḥ/ jale madhura eva/ 1. svāśrayeti/ svaṃ tanturūpaṃ tasyāśrayaḥ tantuḥ tatsamavetatvaṃ paṭasya/ dīpikā rasaṃ lakṣayati - rasaneti/ rasatve 'tivyāptivāraṇāya guṇapadam/ rasasyāśrayamāha pṛthivīti/ āśrayaṃ vibhajya darśayati - tatreti/ prakāśikā rasatva iti/ rasanagrāhyaguṇavibhājakopādhimattve tātparyam/ evaṃ gandhalakṣaṇe 'pi/ bālapriyā nanu rasanāgrāhyatve sati guṇatvaṃ rasasya lakṣaṇam ityuktāvapi paramāṇurase avyāptiḥ, tasya rasanendriyajanyapratyakṣaviṣayatvābhāvāt ityāśaṅkyāha - rasanagrāhyeti/ rasanendriyajanyapratyakṣaviṣayo yaḥ guṇavibhājako dharmaḥ tadvattvaṃ rasalakṣaṇam/ phalādirase rasatvajātiḥ 'yo guṇaḥ' ityādinyāyena rasanendriyajanyapratyakṣaviṣayo bhavati tādṛśarasatvajātimattvasya paramāṇurase 'pi sattvāt nāvyāptiriti bhāvaḥ/ evaṃ gandhalakṣaṇe 'pīti/ ghrāṇagrāhyaguṇavibhājakopādhimattvaṃ gandhalakṣaṇamiti bhāvaḥ/ tarkasaṅgrahaḥ gandhanirūpaṇam ants_21 ghrāṇagrāhyo guṇo gandhaḥ / sa ca dvividhaḥ surabhirasurabhiś ca / pṛthivīmātravṛttiḥ / ghrāṇagrāhyo guṇo gandhaḥ/ sa dvividhaḥ - surabhiḥ asurabhiśceti/ pṛthivīmātravṛtti/ dīpikā gandhaṃ lakṣayati - ghrāṇeti/ gandhatve ativyāptivāraṇāya guṇapadam/ tarkasaṅgrahaḥ sparśanirūpaṇam ants_22 tvagindriyamātragrāhyo guṇo saparśaḥ / sa ca trividhaḥ śitoṣṇānuṣṇāśītabhedāt / pṛthivyaptejovāyuvṛttiḥ / tatra śīto jale / uṣṇas tejasi / anuṣṇāśītaḥ pṛthivīvāyvoḥ // tvagindriyamātragrāhyo guṇaḥ sparśaḥ/ saḥ trividhaḥ - śīta-uṣṇa-anuṣṇāśītabhedāt/ pṛthivyaptejovāyuvṛttiḥ/ tatra śītalaṃ jale/ uṣṇaḥ tejasi/ anuṣṇāśītaḥ pṛthivīvāyyoḥ/ dīpikā sparśaṃ lakṣayati - tvagiti/ sparśatve ativyāptivāraṇāya guṇapadam/ saṃyogādāvativyāptivāraṇāya mātrapadam/ prakāśikā mātrapadamiti/ cakṣuragrāhyatvagindriyagrāhyaguṇavibhājakopādhimattvamiti phalitor'thaḥ/ bālapriyā nanu tvagindriyamātragrāhyatve sati guṇatvaṃ sparśasya lakṣaṇamityuktāvapi paramāṇugatasparśe 'vyāptiḥ/ tasyātīndriyatayā tvagindriyagrāhyatvābhāvādityāśaṅkyāha - cakṣuragrāhyeti/ cakṣurindriyajanyapratyakṣāviṣayaḥ tvagindriyajanyapratyakṣaviṣayaśca yo guṇavibhājako dharmaḥ tadvattvaṃ sparśasya lakṣaṇam/ ghaṭādisparśeṣu sparśatvajātiḥ cakṣuragrāhyā tvaggrāhya ca bhavati tadvattvaṃ paramāṇugatasparśe 'pyastīti samanvayaḥ/ tvagindriyagrāhyaṃ saṅkhyātvamādāya saṅkhyāyāṃ ativyāptivāraṇāya cakṣuragrāhyetyuktam/ cakṣuragrāhyaṃ atīndriyaṃ dharmatvādharmatvādikamādāya dharmādharmādiṣvativyāptivāraṇāya tvagindriyagrāhyetyuktam/ sparśaniṣṭhatayā gṛhyamāṇaṃ guṇatvaṃ cakṣuragrāhyaṃ tvaggrahyaṃ ca bhavatīti tadbattvamādāya saḍkhyādau ativyāptivāraṇāya guṇavibhājaketyupādhiviśeṣaṇam/ guṇatvaṃ tu na guṇavibhājakamiti bhāvaḥ/ tarkasaṅgrahaḥ pākaprakriyānirūpaṇam ants_23 rūpādicatuṣṭayaṃ pṛthivyāṃ pākajam anityaṃ ca / anyatrāpākajaṃ nityam antyaṃ ca / nityagataṃ nityam / anityagatam anityam // rūpādicatuṣṭayaṃ pṛthivyāṃ pākajaṃ anityam/ anyatra apākajaṃ nityamanityaṃ ca/ nityagataṃ nityam/ anityagatamanityam/ dīpikā pākajamiti/ pākaḥ tejassaṃyogaḥ/ tena pūrvayapaṃ naśyati rūpāntaramutpadyata ityarthaḥ/ tatra paramāṇuṣveva pākaḥ na dvyaṇukādau/ āmanikṣipte dhaṭe paramāṇuṣu rūpāntarotpattau śyāmaghaṭanāśe punaḥ dvyaṇukādikrameṇa raktaghaṭotpattiḥ/ tatra paramāṇavaḥ samavāyikāraṇam/ tejassaṃyogaḥ asamavāyikāraṇam/ adṛṣṭādikaṃ nimittakāraṇam/ dvyaṇukādirūpe kāraṇarūpaṃ asamavāyikāraṇamiti pīlupākavādino vaiśeṣikāḥ/ pūrvaghaṭasya nāśaṃ vinaiva avayavini avayaveṣu ca paramāṇuparyanteṣu yugapat rūpāntarotpattiḥ iti piṭharapākavādino naiyāyikāḥ/ ata eva pārthivaparamāṇurūpādikaṃ anityamityarthaḥ/ anyatreti/ jalādāvityarthaḥ/ nityagatamiti/ paramāṇugatamityarthaḥ/ anityagatamiti/ dvyaṇukādigatamityarthaḥ/ rūpādicatuṣṭayaṃ udbhūtaṃ pratyakṣam/ anudbhūtamapratyakṣam/ udbhūtatvaṃ pratyakṣatvaprayojako dharmaḥ/ tadabhāvaḥ anudbhūtatvam/ prakāśikā paramāṇuṣveva pāka iti/ paramāṇuṣveva pūrvarūpaparāvṛttyādijanakatejassaṃyoga ityarthaḥ/ evakāravyavacchedyaṃ spaṣṭayati - na vdyaṇukādāviti/ āmanikṣipte ghaṭa iti/ ghaṭe āmanikṣipte sati śyāmaghaṭanāśe paramāṇuṣu rūpāntarotpattāvityanvayaḥ/ tatra paramāṇurūpe/ avayavinipākānaṅgīkārādāha - kāraṇarūpamiti/ paramāṇuṣveva pākaṃ vadatāṃ vaiśeṣikāṇāmayamāśayaḥ - vegātiśayavatā tejasā paramāṇūnāmabhighātasaṃyoge sati avaśyaṃ teṣu kriyā jāyate/ tatayo vibhāgaḥ, tata ārambhakasaṃyoganāśe sati avaśyaṃ yāvadavayavināśaḥ tataḥ svatantreṣu paramāṇuṣu rūpāntarotpattau punaradṛṣṭādidhaṭitasāmagrīvaśāt paramāṇuṣu kriyāvibhāgādikrameṇa yathāsthitaṃ aparāvayaviparyantamutpattiriti/ avayavinyapi pākaṃ vadatāṃ naiyāyikānāṃ tu avamāśayaḥ - tejasā paramāṇūnāmabhighātasaṃyoge 'pi tasya niyamata ārambhakasaṃyogapratidvandvivibhāgajanakakriyājanakatve mānābhāvena avayavinyapi pākasvīkāra ucitaḥ/ ata eva 'so 'yaṃ ghaṭaḥ' iti pratyābhijñāpi saṅgacchate/ anantāvayavināśādyakalpanena lāghavaṃ ceti/ na cāvayavirūpaṃ prati avayavarūpasya, tannāśaṃ prati āśrayanāśasya ca hetutāyāṃ vyabhicāra iti vācyam/ kāryatāvacchedakakoṭau vaijātyaniveśanena vyabhicāravāraṇasambhavāt/ anyatreti - jalādāvityartha iti/ yadyapi rūpādicatuṣṭayaṃ jalādau bādhitam, tathāpi yathāyogyamanvaye tātparyam/ udbhūtatvamiti/ udbhūtatvaṃ jātiḥ/ na ca śuklatvādinā sāṅkaryam/ guṇasāṅkaryaṃ na doṣa iti navīnamatābhiprāyako 'yaṃ grantha iti na doṣaḥ/ kecittu - śuklatvādivyāpyamanudbhūtatvaṃ nānā/ tadabhāvakūṭavattvameva udbhūtatvamityāhuḥ/ bālapriyā pūrvarūpaparāvṛttyādīti/ parāvṛttiḥ - nāśaḥ/ ādipadena rūpāntarotpattiḥ gṛhyate/ tatreti vyākhyeyaṃ padam/ tasya vyākhyānaṃ paramāṇurūpa iti/ paramāṇugate rūpe ityarthaḥ/ nanu dvyaṇukādigatarūpe vijātīyatejassaṃyogātmakapākasyaiva asamavāyikāraṇatvasambhavāt kāraṇarūpaṃ asamavāyikāraṇamityasaṅgatamityāśaṅkyāha - avayavini pākānaṅgīkārāditi/ pīlupākavādivaiśeṣikamate avayavini pākavaśāt pūrvarūpādiparāvṛttiyapāntarotpattyoḥ anaṅgīkārāt tatra rūpāntaraṃ prati pākasyāsamavāyikāraṇatvaṃ na sambhavatīti bhāvaḥ/ yāvadavayavināśa iti/ antyāvayaviparyantaṃ nāśa ityarthaḥ/ ārambhakasaṃyogetyādi/ dvyaṇukādyārambhako yaḥ paramāṇusaṃyogaḥ tatpratidvandvī tasya saṃyogasya vināśako yo vibhāgaḥ tajjanikā yā kriyā tajjanakatva ityarthaḥ/ vaijātyaniveśaneneti/ pākajanyarūpatadvināśayoravṛtti yadvaijātyaṃ tadavacchinnaṃ prati avayavarūpaṃ āśrayanāśaśca heturiti bhāvaḥ/ 'anyatra apākajaṃ nityamanityaṃ ca' iti paramamūlam/ anyatra ityasya jalādāvityarthaḥ/ pūrvavākyāt rūpādicatuṣṭayamityanuvartane/ tathā ca jalādau vidyamānaṃ rūpādicatuṣṭayaṃ apākajamityartho labhyate/ tadetadasaṅgatam/ jalādau rūpādicatuṣṭayābhāvāt/ jale gandharahitasya rūpāditrayasyaiva, tejasi gandharasarahitasya rūpasparśadvikasyaiva vāyau sparśasyaiva sattvāt ityata āha - yadyapītyādinā/ yathāyogyamanvaya iti/ rūpādicatuṣṭayamityasya rūpādicatuṣṭayaghaṭakamityarthaḥ/ tadghaṭakaṃ ca trikaṃ dvayaṃ ekaṃ ca bhavatīti nānupapattiriti bhāvaḥ/ tarkasaṅgrahaḥ saṅkhyānirūpaṇam ants_24 ekatvādivyavahārahetuḥ saṃkhyā / navadravyavṛttir ekatvādiparārdhaparyantā / ekatvaṃ nityam anityaṃ ca / nityagataṃ nityam anityagatam anityam / dvitvādikaṃ tu sarvatrānityam eva // ekatvādivyavahārahetuḥ saṅkhyā/ navadravyavṛttiḥ/ ekatvādiparārdhaparyantā/ ekatvaṃ nityagataṃ nityam/ anityagatamanityam/ dvitvādikaṃ tu sarvatrānityameva/ dīpikā saṅkhyāṃ lakṣayati - eketi/ prakāśikā mūle dvitvādikaṃ tu sarvatrānityameveti/ hetubhūtāpekṣābuddhināśena dvitvādināśāditi bhāvaḥ/ tarkasaṅgrahaḥ parimāṇanirūpaṇam ants_25 mānavyavahārakāraṇaṃ parimāṇaṃ / navadravyavṛtti / tac caturvidham / aṇu mahad dīrghaṃ hrasvaṃ ceti // mānavyavahārāsādhāraṇaṃ kāraṇaṃ parimāṇam/ navadravyavṛtti/ taccaturvidham - aṇu-mahat-dīrghaṃ-hrasvaṃ ceti/ dīpikā parimāṇaṃ lakṣayati - māneti/ parimāṇaṃ vibhajate - tacceti/ bhāvapradhāno nirdeśaḥ/ aṇutvaṃ mahatvaṃ dīrghatvaṃ hrasvatvaṃ cetyarthaḥ/ prakāśikā parimāṇasya guṇibodhakaśabdaiḥ vibhajanamasaṅgatam/ ataḥ dīpikāyām bhāvapradhāna iti/ bālapriyā nanu parimāṇasya guṇatvāt tadvibhāgo 'pi guṇabodhakaiḥ aṇutvamahatvādiśabdaireva kartavyaḥ, na tu parimāṇaviśeṣarūpaguṇaviśiṣṭavācakaiḥ aṇumahadādiśabdaiḥ iti śaṅkāyāṃ samādhānaṃ uktam - dīpikāyāṃ bhāvapradhāno nirdeśa iti/ aṇumahadādayaḥ śabdāḥ mūle dharmapradhānakāḥ/ tathā ca teṣāṃ śabdānāṃ aṇutvaṃ mahattvamityādiparimāṇarūpaguṇā evārtha iti nānupapattiḥ/ tadāha - parimāṇasyeti/ tarkasaṅgrahaḥ pṛthaktvanirūpaṇam ants_26 pṛthagvyavahārakāraṇaṃ pṛthagtvaṃ / sarvadravyavṛtti // pṛthagvyavahārāsādhāraṇaṃ kāraṇaṃ pṛthaktvam/ sarvadravyavṛtti/ dīpikā pṛthaktvaṃ lakṣayati - pṛthagiti/ 'idaṃ asmāt pṛthak' iti vyavahārakāraṇaṃ pṛthaktvamityarthaḥ/ tarkasaṅgrahaḥ saṃyoganirūpaṇam ants_27 saṃyuktavyavahārahetuḥ saṃyogaḥ / sarvadravyavṛttiḥ // saṃyuktavyavahārahetuḥ saṃyogaḥ/ sarvadravyavṛttiḥ/ dīpikā saṃyogaṃ lakṣayati - saṃyukteti/ 'imau saṃyuktau' iti vyavahāraheturityarthaḥ/ saṅkhyādilakṣaṇe sarvatra/ dikkālādau ativyāptivāraṇāya asādhāraṇeti viśeṣaṇīyam/ saṃyogo dvividhaḥ - karmajaḥ saṃyogajaśceti/ ādyo hastakriyayā hastapustakasaṃyogaḥ/ dvitīyo hastapustaka saṃyogāt kāyapusatakasaṃyogaḥ/ avyāpyavṛttiḥ saṃyogaḥ/ svātyantābhāvasamānādhikaraṇatvaṃ avyāpyavṛttitvam/ prakāśikā asādhāraṇetīti/ kālādeḥ sādhāraṇakāraṇatvena tatra nātivyāptiriti bhāvaḥ/ svātyantābhāveti/ svapratiyogitva - svasāmānādhikaraṇyobhayasambandhena abhāvavattvamiti niṣkarṣaḥ/ bālapriyā svapratiyogitveti/ svaṃ kapisaṃyogābhāvaḥ, tatpratiyogitvaṃ kapisaṃyoge, tathā svaṃ kapisaṃyogābhāvaḥ, tadadhikaraṇavṛkṣavṛttitvaṃ ca kapisaṃyoge/ tathā ca svapratiyogitvasvādhikaraṇavṛttitvobhayasambandhena kapisaṃyogābhāvaviśiṣṭatvaṃ kapisaṃyoge astīti tasyāvyāpyavṛttitvam/ svapratiyogitvasambandhena ghaṭābhāvaviśiṣṭasya ghaṭasyāvyāpyavṛttitvavāraṇāya svasāmānādhikaraṇyaniveśaḥ/ ghaṭasya ghaṭātyantābhāva sāmānādhikaraṇyaṃ nāstīti na doṣaḥ/ svādhikaraṇavṛttitvasambandhena ghaṭātyantābhāvaviśiṣṭasya paṭasyāvyāpyavṛttitvavāraṇāya svapratiyogitvaniveśaḥ/ paṭasya ghaṭābhāvapratiyogitvāt na doṣaḥ/ tarkasaṅgrahaḥ vibhāganirūpaṇam ants_28 saṃyoganāśako guṇo vibhāgaḥ / sarvadravyavṛttiḥ // saṃyoganāśako guṇaḥ vibhāgaḥ/ sarvadravyavṛttiḥ/ dīpikā vibhāgaṃ lakṣayati - saṃyogeti/ kālādau ativyāptivāraṇāya guṇa iti/ rūpādau ativyāptivāraṇāya saṃyoganāśaka iti/ vibhāgo 'ti dvividhaḥ - karmajaḥ, vibhāgajaśceti/ ādyaḥ hastakriyatā hastapustakāvibhāgaḥ/ dvitīyaḥ hastapusatakavibhāgāt kāyapustakavibhagāḥ/ prakāśikā saṃyoganāśaka itīti/ na ca tathāpi saṃyoge ativyāptiḥ/ tasya pratiyogividhayā nāśaṃ prati kāraṇatvāditi vācyam/ pratiyogitāsambandhānavacchinnanāśaniṣṭhajanyatānirūpitajanakatvavivakṣaṇenādoṣāditi kecit/ pare tu saṃyoganāśatvāvacchinnakāryatānirūpitasamavāyasambandhāvacchinnakāraṇatvam iti niṣkarṣaḥ/ etattatparyagrāhakaṃ guṇapadamityāhuḥ/ vibhāga iti/ ayamapyavyāpyavṛttiriti bodhyam/ ādyeti/ ādyatvamiha svasamānādhikaraṇapatanapratiyogikadhvaṃsāsamānakālikatvam/ dvitīyapatanādīnāṃ prāthamikapatanadhvaṃsasamānakālikatvāt nirāsa iti bhāvaḥ/ bālapriyā na ca tathāpi saṃyāga iti/ saṃyoganāśakatvaṃ hi saṃyoganāśajanakatvam/ dhvaṃsaṃ prati pratiyoginaḥ kāraṇatvāt saṃyoganāśaṃ prati saṃyogo 'pi kāraṇam/ tathā ca saṃyoganāśajanakatvaṃ saṃyoge 'stīti ativyāptirityarthaḥ/ pratiyogividhayeti/ pratiyogitvenetyarthaḥ/ pratiyogitāsambandhānavacchinneti/ pratiyogitāsambandhena nāśaṃ prati tādātmyasambandhena pratiyogī kāraṇamiti kāryakāraṇabhāvāt saṃyoganāśaniṣṭhā yā pratiyogitāsambandhāvacchinna kāryatā tannirūpitatādātmyasambandhāvacchinnakāraṇatāyāḥ saṃyoge sattve 'pi pratiyogitāsambandhānavacchinnasaṃyoganāśaniṣṭhajanyatānirūpitajanakatā nāstīti na saṃyoge 'tivyāptiriti bhāvaḥ/ pare tviti/ svarūpasambandhena saṃyoganāśaṃ prati samavāyasambandhena vibhāgaḥ kāraṇamiti kāryakāraṇabhāvāt tadanusādeṇa svarūpasambandhāvacchinna - saṃyoganāśatvāvacchinna - kāryatānirūpitasamavāyasambandhāvacchinnakāraṇatvaṃ vibhāgalakṣaṇaṃ atra vivakṣitam/ saṃyoge tu saṃyoganāśaniṣṭhapratiyogitāsambandhāvacchinnakāryatānirūpitatādātmyasambandhāvacchinnakāraṇatāyāḥ sattve 'pi uktavidhakāraṇatvābhāvāt nātivyāptiriti bhāvaḥ/ etattātparyagrāhakamiti/ samavāyasambandhāvacchinnakāraṇatātātparyadyotakamityarthaḥ/ ādyatvamiheti/ svasamānādhikaraṇapatanapratiyogikadhvaṃsasamānakālikaṃ yat yat tadbhinnatvaṃ ādyatvamityarthaḥ/ svaṃ dvitīyapatanādi tatsamānādhikaraṇaṃ yat ādyapatanaṃ taddhvaṃsasamānakālikameva dvitīyapatanādi tadbhinnatvaṃ cādyapatane astīti lakṣaṇasamanvayaḥ/ tarkasaṅgrahaḥ paratvāparatvanirūpaṇam ants_29 parāparavyavahārāsādhāraṇakāraṇe paratvāparatve / pṛthivyādicatuṣṭayamanovṛttīti / te dvividhe dikkṛte kālakṛte ca / dūrasthe dikkṛtaṃ paratvam / samīpasthe dikkṛtam aparatvam / jyeṣṭhe kālakṛthaṃ paratvam / kaniṣṭhe kālakṛtam aparatvam // parāparavyavahārāsādhāraṇakāraṇe paratvāparatve/ te dvividhe - dikkṛte kālakṛte ceti/ dūrasthe dikkṛtaṃ paratvam/ samīpasthe dikkṛtaṃ aparatvam/ jyeṣṭhe kālakṛtaṃ paratvam/ kaniṣṭhe kālakṛtaṃ aparatvam/ dīpikā paratvāparatvayoḥ lakṣaṇamāha - parāpareti/ paravyavahārāsādhāraṇakāraṇaṃ paratvam/ aparavyavahārāsādhāraṇakāraṇaṃ apanaratvam ityarthaḥ/ te vibhajate - te dvividhe iti/ dikkṛtayorudāharaṇamāha - dūrastha iti/ kālakṛte udāharati - jyeṣṭha iti/ tarkasaṅgrahaḥ gurutvanirūpaṇam ants_30 ādyapatanāsamavāyikāraṇaṃ gurutvaṃ / pṛthivījalavṛtti // ādyapatanāsamavāyikāraṇaṃ gurutvam/ pṛthivījalavṛtti/ dravatvanirūpaṇam ants_31 ādyasyandanāsamavāyikāraṇaṃ dravatvaṃ pṛthivyaptejovṛtti / tad dvividhaṃ sāṃsiddhikaṃ naimittikaṃ ca / sāṃsiddhikaṃ jale naimittikaṃ pṛthivītejasoḥ / pṛthivyāṃ ghṛtādāvagnisaṃyogajanyaṃ daravatvam / tejasi suvarṇādau // ādyasyandanāsamavāyikāraṇaṃ dravatvam/ pṛthivījalatejovṛtti/ tat dvividham - sāṃsiddhikaṃ naimittikaṃ ceti/ sāṃsidvikaṃ jale/ naikittikaṃ pṛthivītejasoḥ/ pṛthivyāṃ ghṛtādau agnisaṃyogajaṃ dravatvam/ tejasi suvarṇādau/ snehanirūpaṇam ants_32 cūrṇādipiṇḍībhāvahetur guṇaḥ snehaḥ / jalamātravṛttiḥ // cūrṇādipiṇḍībhāvahetuḥ guṇaḥ snehaḥ/ jalamātravṛttiḥ/ dīpikā gurutvaṃ lakṣayati - ādyeti/ dvitīyādipatanasya vegāsamavāyikāraṇatvāt vege ativyāptivāraṇāya ādyeti/ dravatvaṃ lakṣayati - ādyeti/ syandanam - prasravaṇam/ tejaḥsaṃyogajaṃ naimittikam/ tadbhinnaṃ sāṃsiddhikam/ pṛthivyāṃ naimittikamudāharati - ghṛtādāviti/ tejasi tadāha - suvarṇādāviti/ snehaṃ lakṣayati - cūrṇeti/ kālādau ativyāptivāraṇāya guṇapadam/ rūpādāvativyāptivāraṇāya cūrṇādipiṇḍībhāveti/ prakāśikā tadāheti - naimittikamāha ityarthaḥ/ piṇḍībhāveti - piṇḍībhāvaḥ saṃyogaviśeṣaḥ/ tarkasaṅgrahaḥ śabdanirūpaṇam ants_33 śrotragrāhyo guṇaḥ śabdaḥ / ākāśamātravṛttiḥ / sa dvividho dvanyātmako varṇātmakaś ceti / dvanyātmako bheryādau / varṇātmakaḥ saṃskṛtabhāṣādirūpaḥ // śrotragrāhyo guṇaḥ śabdaḥ/ ākāśamātravṛttiḥ/ saḥ dvividhaḥ dhvanyātmakaḥ varṇātmakaśceti/ dhvanyātmako bheryādau/ varṇātmakaḥ saṃskṛtabhāṣādirūpaḥ/ dīpikā śabdaṃ lakṣayati - śrotreti/ śabdatve ativyāptivāraṇāya guṇapadam/ rūpādāvativyāptivāraṇāya śrotreti/ śabdaḥ trividhaḥ - saṃyogajaḥ vibhāgajaḥ śabdajaśceti/ tatra ādyaḥ bherīdaṇḍasaṃyogajanyaḥ/ dvitīyo vaṃśe pāṭyamāne daladvayavibhāgajanyaḥ caṭacaṭaśabdaḥ/ bheryādideśamārabhya śrotradeśaparyantaṃ dvitīyādiśabdāḥ śabdajāḥ/ prakāśikā bherīdaṇḍasaṃyogajanya iti/ ādye asamavāyikāraṇaṃ bheryākāśasaṃyogaḥ, nimittakāraṇaṃ bherīdaṇḍasaṃyogaḥ/ dvitīye vaṃśadalākāśavibhāgo 'samavāyikāraṇam, daladvayavibhāgo nimittakāraṇam/ tṛtīye tu pūrvaparvṛśabdaḥ asamavāyikāraṇam/ pavanādi nimittakāraṇamiti vivekaḥ/ tarkasaṅgrahaḥ buddhinirūpaṇam ants_34 sarvavyavahārahetur buddhir jñānam / sā dvividhā smṛtiranubhavaś ca / saṃskāramātrajanyaṃ jñānaṃ smṛtiḥ / tadbhinnaṃ jñānam anubhavaḥ // sarvavyavahārahetuḥ guṇaḥ jñānaṃ buddhiḥ/ buddhivibhāgaḥ sā dvividhā - smṛtiḥ anubhavaśceti/ saṃskāramātrajanyaṃ jñānaṃ smṛtiḥ/ tadbhinnaṃ jñānaṃ anubhavaḥ/ ants_35[1] sa dvividho yathārtho 'yathārthaś ca / saḥ dvividhaḥ - yathārthaḥ ayathārthaśceti dīpikā buddheḥ lakṣaṇamāha - sarvavyavahāreti/ kālādau ativyāptivāraṇāya guṇa iti/ rūpādau ativyāptivāraṇāya sarvavyavahāra iti/ 'jānāmi' ityanuvyavasāyagamyaṃ jñānatvameva lakṣaṇaṃ iti bhāvaḥ/ buddhiṃ vibhajate - seti/ smṛteḥ lakṣaṇamāha - saṃskāreti/ bhāvanākhyaḥ saṃskāraḥ/ saṃskāradhvaṃse ativyāptivāraṇāya jñānamiti/ anubhave ativyāptivāraṇāya saṃskārajanyamiti/ pratyabhijñāyāṃ ativyāptivāraṇāya mātrapadam/ anubhavaṃ lakṣayati/ tadbhinnamiti/ smṛtibhinnaṃ jñānaṃ anubhava ityarthaḥ/ anubhavaṃ vibhajate - sa dvividha iti/ prakāśikā jānāmītīti/ jñānatvamātraṃ lakṣaṇam/ 'jānāmi' ityanuvyavasāyagamyatvaṃ tu jñānatvasya pramāṇasiddhatvasūcanāya/ tathā hi - 'ghaṭaṃ jānāmi' ityādyanugatānuvyavasāyasyānugatadharmamantarānupapannetvena tasya svīkartavyatvena lāghavāt jātitvasiddhiḥ/ itthaṃ ca mūle sarvavyavahārahetuḥ iti buddheḥ svarūpakathanamiti bhāvaḥ/ saṃskārasya trividhatvādāha - bhāvanākhya iti/ pratyabhijñāyāṃ ativyāptīti/ 'so 'yaṃ devadattaḥ' iti pratyabhijñāyāṃ taddeśakālavṛttitvarūpatattāsaṃskārajanyatvasya sattvena tatrātivyaptiriti bhāvaḥ/ mātrītīti/ yadyapi saṃskāramātrajanyatvaṃ saṃskāretarājanyatve sati saṃskārajanyatvam/ tacca smṛtau asambhavi/ tatra saṃskāretarātmādijanyatvasya sattvāt/ tathāpi cakṣurādyajanyatve sati saṃskārajanyatve tātparyamavaseyam/ bālapriyā nanu jñānatvajātimattvasyaiva jñānalakṣaṇtve mūle sarvavyavahārahetuḥ iti gurulakṣaṇaṃ kutaḥ proktamityāśaṅkya mūlaṃ na lakṣaṇaparam, kiṃ tu svarūpaparam/ ato nānupapattirityāha - itthaṃ ceti/ jñānatvasyaiva jñānalakṣaṇatva ityarthaḥ/ taddeśakālavṛttitveti/ taddeśakālavṛttitvarūpā yā tattā tadviṣayakasaṃskārajanyatvasyetyarthaḥ/ tathāpi cakṣurādyajanyatvaṃ iti/ pratyabhijñā tu saṃskārasahakṛtacakṣuradijanyeti cakṣurādyajanyatvābhāvāt na tatra ativyāptiriti bhāvaḥ/ tarkasaṅgrahaḥ yathārthānubhavalakṣaṇam ants_35[2] tadvati tatprakārako 'nubhavo yathārthaḥ / yathā rajata idaṃ rajatam iti jñānam / sa eva pramety ucyate / tadvati tatprakārakānubhavo yathārthaḥ/ saiva prametyucyate/ dīpikā yathārthānubhavasya lakṣaṇamāha - tadvatīti/ nanu 'ghaṭe ghaṭatvam' iti pramāyāṃ avyāptiḥ/ ghaṭatve ghaṭābhāvāditi cet - na/ yatra yatsambandho 'sti tatra tatsambandhānubhavaḥ ityarthāt ghaṭatve ghaṭasambandho 'stīti nāvyāptiḥ/ saiveti/ yathārthānubhava eva śāstre pramā ityucyata ityarthaḥ/ prakāśikā mūle tadvati tatprakārakānubhava iti/ saptamyartho viśeṣyitvaṃ āśrayatāsambandhenānubhavānvayī/ tathā ca tadvadviśeṣyaka - tatprakārakānubhavatvaṃ yathārthānubhavasya lakṣaṇam/ tatpadārthaḥ prakāraḥ, tadvattavaṃ prakāratāvacchedakasambandhena grāhyam/ tena kālikasambandhena śuktyādau rajatatvasattve 'pi 'idam rajatam' iti bhrame nātivyāptiḥ/ na ca tathāpi raṅgatvena rajatāvagāhini, rajatatvena ca raṅgāvagāhini 'hame raṅgarajate' ityākārakasamūhālambanabhrame 'tivyāptiḥ/ tatra raṅgaviśeṣyakatva-raṅgatvaprakārakatvayoḥ rajataviśeṣyakatva-rajatatvaprakāranakatvayośca sattvāditi vācyam/ tadvadviśeṣyakatvāvacchinnatatprakārakatvaviśiṣṭānubhavatvarūpārthavi vakṣaṇena adoṣāt/ tathā hi - yayoḥ viṣayatayoḥ nirūpyanirūpakabhāvaḥ tannirūpitaviṣayitayoḥ avacchedyāvacchedakabhāva iti siddhāntaḥ/ darśitabhrameraṅgatvaprakāratāyāṃ rāṅgaviśeṣyatānirūpitatvasya, rajatatvaprakāratāyāṃ rajataviśeṣyatānirūpitatvasya ca abhāvena raṅgaviśeṣyakatvāvacchinnaraṅgatvaprakārakatva - rajataviśeṣyakatvāvacchinnarajatatvaprakārakatvayośca asattvāt nātivyāptiḥ/ smṛtivyāvṛttaye anubhavatvaniveśaḥ/ etatphalaṃ anupadameva sphaṭībhaviṣyati/ nanu 'tadvati' ityasya 'adhikaraṇe' ityarthakatayā 'ghaṭe ghaṭatvam' iti pramāyāmavyāptiḥ/ ādheyatāyā vṛttyaniyāmakatayā tena sambandhena ghaṭarūpaprakārādhikaraṇāprasiddheḥ ityāśayena śaṅkate - nanu ghaṭe ghaṭatvāmiti iti/ 'tadvati' ityasya tatsambandhinītyarthaḥ/ evaṃ ca ghaṭatvasyāpi ghaṭasambandhitayā tādṛśapramāyāṃ ādheyatayā ghaṭasambandhighaṭatvaviśeṣyakatvāvacchinnaghaṭaprakārakatvasya sattvāt nāvyāptiriti samādhatte-yatreti/ yathārthānubhava eveti/ evakāreṇa yathārthasmṛtivyavacchedaḥ/ yathārthajñānabhātrasya pramātve smṛtikaraṇasya pramāṇāntaratāpatteḥ iti bhāvaḥ/ bālapriyā saptamyartho viśeṣyitvamiti/ 'tadvati' ityatra tacchabdaḥ prakārībhūtadharmaparaḥ/ saptamyartho viśeṣyitvam/ tatra prakṛtyarthasya tadvatpadārthasya nirūpitatvasambandhena anvayaḥ/ viśeṣyitvasya āśrayatāsambandhena anubhave anvayaḥ/ tathā ca tadvannirūpitaviśeṣyitvāśrayaḥ tanniṣṭhaprakāratānirūpakaḥ anubhavaḥ yathārthaḥ/ tadvanniṣṭhaviśeṣyatānirūpakatve sati tanniṣṭhaprakāratāpanirūpakatve sati anubhavatvaṃ yathārthānubhavasya lakṣaṇam/ 'ayaṃ ghaṭa' iti pramāyāṃ ghaṭatvavadghaṭaniṣṭhaviśeṣyatānirūpakatvaṃ ghaṭatvaniṣṭhaprakāratānirūpakatvam anubhavatvaṃ ca astīti lakṣaṇasamanvayaḥ/ smṛtau ativyāptivāraṇāya anubhavatvaniveśaḥ/ śuktirajatabhrame rajatatvaniṣṭhaprakāratānirūpakatve sati anubhavatvasya sattvāt ativyāptiḥ syāt iti tadvāraṇāya tadvanniṣṭhaviśeṣyatānirūpakatvaniveśaḥ/ śuktirajatabhrame tu rajatatvābhāvavacchuktiniṣṭhaviśeṣyatākatvaniveśaḥ/ śuktirajatabhrame tu rajatatvābhāvavacchaktiniṣṭhāviśeṣyatākatvamevāsti, na tu rajatatvavadrajataviśeṣyakatvamiti nātivyāptiḥ/ tadvadviśeṣyakatve sati anubhavatvamātroktau śuktau 'idaṃ rajatam' ityayathārthānubhave ativyāptiḥ/ tatprakārakatvadalābhāve tatpadena prakāra eva grāhya iti niyamālābhena tacchabdena śuktitve gṛhīte śuktitvavadviśeṣyakatvānubhavatvayoḥ tatra sattvāt/ tadvāraṇāya tatprakārakatvapadam/ tanniveśe ca ekatra uccaritayoḥ tacchabdayoḥ ekārthabodhakatvamiti niyamena prathamagṛhītatatpadārthasyaiva dvitīyatatpadenāpi grāhyatayā prathamatatpadagṛhītaśuktitvaprakārakatvasya niruktānubhave abhāvāt na ativyāptiḥ iti kecit/ vastutastu rajata eva dravyaṃ iti jñāne 1rajatatvapramātvāpattiḥ, ataḥ tatprakārakatvaniveśaḥ spaṣṭaṃ cedaṃ dinakaryādau/ nanu śukte 'pi kālikasambandhena rajatatvavattvāt rajatatvavacchuktiviśaṣyakatvarajatvaprakārakatvayoḥ 'idaṃ rajatam' iti bhrame 'pi sattvāt tatrātivyāptirityata āha - tadvattvaṃ prakāratāvacchedakasambandhena grāhyamiti/ prakṛte samavāyasambandhaḥ prakāratāvacchedakasambandhaḥ/ tena sambandhena rajatatvavat rajatameva, na tu śuktiḥ/ rajataviśeṣyakatvaṃ ca rajatabhrame nāstīti nātivyāptiriti bhāvaḥ/ 1.rajatatvapramātvāpattiriti/ rajatatvavadviśeṣyakatvāditi bhāvaḥ/ na ca tathāpītyādi/ purataḥ avasthitayoḥ rajataraṅgayoḥ indriyasannikṛṣṭayoḥ satoḥ rajate raṅgatvaṃ raṅge rajatatvaṃ cāvagāhamānaḥ 'ime raṅgarajate' ityākārakaḥ yaḥ samūhālambanabhramaḥ tatrātivyāptiḥ/ tasmin bhrame raṅgaṃ rajataṃ ca ubhayaṃ viśeṣyam/ raṅgatvaṃ rajatatvaṃ ca ubhayaṃ prakāraḥ/ tathā ca raṅgatvavadraṅgaviśeṣyakatvasya rajatatvavadrajataviśeṣyakatvasya raṅgatvaprakārakatvasya rajatatvaprakārakatvasya ca sattvāt iti śaṅkiturāśayaḥ/ nānāmukhyaviśeṣyakaṃ jñānaṃ samūhālambanamityucyate/ samādhatte - tadvadviśeṣyakatvāvacchinnetyādinā/ tadvadviśeṣyakatvāvacchinnaṃ yat tatprakārakatvaṃ tadāśrayānubhavatvaṃ yathārthānubhavatvam/ viśeṣyatāprakāratayoḥ nirūpyanirūpakabhāve satyeva viśeṣyitvaprakāritvayoḥ avacchedyāvacchedakabhāvo bhavati/ uktasamūhālambanabhrame yadyapi raṅgatvaṃ rajatatvaṃ ubhayaṃ prakāraḥ, yathāpi raṅgatvaṃ rajatāṃśe prakāraḥ rajatatvaṃ raṅgāṃśe prakāra iti raṅgatvaniṣṭhaprakāratā rajataniṣṭhaviśeṣyatānirūpitā na tu raṅgatvavadraṅganiṣṭhaviśeṣyatānirūpitā/ evaṃ rajatatvaniṣṭhaprakāratā raṅganiṣṭhaviśeṣyatānirūpitā na tu rajatatvavadrajataniṣṭhaviśeṣyatānirūpitā/ tathā ca raṅgatvaniṣṭhaprakāratāraṅganiṣṭhaviśeṣyatayoḥ nirūpyanirūpakābhāvāt, rajatatvaniṣṭhaprakāratārajataniṣṭhaviśeṣyatayoḥ tadabhāvācca raṅgatvanirūpitaprakāritva - raṅganirūpitaviśeṣyitayoḥ rajatatvanirūpitaprakāritvarajatanirūpitaviśeṣyitvayośca avacchedyāvacchedakabhāvābhāvāt raṅgatvaprakārakatvāvacchinnaraṅgaviśeṣyakatvasya rajatatvaprakārakatvāvacchinnarajataviśeṣyakatvasya ca uktasamūhālambanabhrame abhāvāt nātivyāptiriti bhāvaḥ/ anupadameva sphaṭībhaviṣyatīti/ 'yathārthānubhava eva śāstre pramā ityucyata' iti dīpikāgranthavyākhyānāvasara ityarthaḥ/ adhikaraṇe ityarthakatayeti/ tathā ca prakāratāvacchedakasambandhena prakārādhikaraṇaviśeṣyakānubhavaḥ yathārtha iti labhyate/ 'ghaṭe ghaṭatvam' iti pramāyāṃ ghaṭatvaṃ viśeṣyam, tatra ādheyatāsambandhena ghaṭaḥ prakāraḥ/ prakāratāvacchedakasambandhaḥ ādheyatā/ ādheyatvaṃ vṛttyaniyāmakam (ādheyatvāniyāmakam)/ ataḥ ādheyatāsambandhena prakārībhūtaghaṭādhikaraṇāprasiddhyā pramālakṣaṇasya tādṛśapramāyāmavyāptiriti śaṅkiturāśayaḥ/ tadvatītyasya tatsambandhinītyartha iti/ tatpratiyogikaprakāratāvacchedakasambandhānuyoginītyartha iti bhāvaḥ/ tathā ca 'tadvati' ityasya yadi tanniṣṭhaprakāratāvacchedakasambandhāvacchinnādheyatānirūpitādhikaraṇatāvānityarthaḥ syāt, tadā ādheyatāyā vṛttyaniyāmakatayā ghaṭaniṣṭhādheyatāsambandhāvacchinnādheyatānirūpitādhikaraṇatvāprasiddhyā avyāptiḥ syāt/ sor'thastu prakṛte na vivakṣitaḥ/ ādheyatāsambandhena ghaṭasambandhi ghaṭatvaṃ bhavatīti 1ghaṭasambandhighaṭatvaviśeṣyakatvāvacchinnaghaṭaprakārakatvasya 'ghaṭe ghaṭatvam' iti pramāyāṃ sattvāt nāvyāptiriti samādhāturāśayaḥ/ yathārthajñānamātrasya pramātva iti/ yadi anubhavatvamaniveśya yathārthajñānatvaṃ pramātvaṃ ityucyate tarhi smṛterapi yathārthajñānatvāt prakātvaṃ prasajyeta/ na ceṣṭāpattiḥ/ pratyakṣādipramitivilakṣaṇasmṛtirūpapramākaraṇasya vilakṣaṇasya pañcamapramāṇasya āvaśyakatayā pramāṇāni catvārīti sūtrakāroktyasāṃgatyāpatteriti bhāvaḥ/ tarkasaṅgrahaḥ ayathārthānubhavalakṣaṇam ants_35[3] tadabhāvavati tatprakārako 'nubhavo 'yathārthaḥ / yathā śuktāv idaṃ rajatam iti jñānam // tadabhāvavati tatprakārakānubhavo 'yathārthaḥ/ saiva apramā ityucyate/ (sa eva bhrama ityucyate)/ dīpikā ayathārthānubhavaṃ lakṣayati - tadabhāvavatīti/ nanu 'idaṃ saṃyogī' ti pramāyāmativyāptiriti cet - na/ yadavacchedena yatsambandhābhāvaḥ tadavacchedena tatsambandhajñānasya vivakṣitatvāt/ saṃyogābhāvāvacchedena saṃyogajñānasya 1. ghaṭasambandhīti/ ghaṭaprattiyogikādheyatāsambandhānuyogītyarḥtha/ prakāśikā ativyāptiriti/ saṃyogābhāvavati saṃyogaprakārakatvasya sattvāditi bhāvaḥ/ yadavacchedeneti/ yadavacchedena yatsambadhāvacchinnapratiyogitākayadabhāvaḥ tadavacchedena tatsambandhena tatprakārakānubhavasya vivakṣitatvādityarthaḥ/ saṃyogābhāvāvacchedeneti/ saṃyogābhāvāvacchedakāvacchedenetyarthaḥ/ saṃyogāvacchedeneti/ saṃyogāvacchedakāvacchedenetyarthaḥ/ saṃyogasambandhasyeti/ samavāyasambandhena saṃyogasyetyarthaḥ/ atredamavadheyam - idaṃ avyāpyavṛttisaṃyogādiprakārakabhramānurodhena/ vyāpyavṛttirajatatvādiprakārakabhramalakṣaṇaṃ tu - tatsambandhāvacchinnapratiyogitākatadabhāvavān yaḥ tadviśeṣyakatvāvacchinna-tatsambandhāvacchinna - tatprakārakatvaviśiṣṭānubhavatvam/ pratiyogitāyāṃ prakāratāvacchedaka - sambandhāvacchinnatvaniveśāt 'parvato vahnimān' iti pramāyāṃ samavāyāvacchinnavahnyabhāvavatparvataviśeṣyakatvasya sattve 'pi nātivyāptiḥ/ viśeṣyitvaprakāritvayoravacchedyāvacchedakabhāvavivakṣaṇena 'ime raṅgarajate' ityākārakapramāyāṃ raṅgatvādyabhāvavadrajatādiviśeṣyakatvaraṅgatvādiprakārakayoḥ sattve 'pi nātivyāptiḥ ityalaṃ ativistareṇa// bālapriyā saṃyogābhāvavatīti/ saṃyogasyāvyāpyavṛttitvāt saṃyogavatyapi saṃyogābhāvasya sattvāt 'idaṃ saṃyogi' iti pramāyāṃ saṃyogābhāvavati saṃyogaprakārakatvasattvāt tadabhāvavati tatprakārakatvarūpabhramalakṣaṇātivyāptiriti bhāvaḥ/ yadavacchedenetyādi/ mūlāvacchedena samavāyasambandhāvacchinnakapisaṃyogābhāvaḥ vṛkṣe vartate tadavacchedena cet kapisaṃyogāvagāhi jñānaṃ bhavati tarhi tajjñānaṃ bhramaḥ/ agrāvacchedena kapisaṃyogajñānaṃ tu pramaiva, tadavacchedena kapisaṃyogābhāvavirahāt/ agrāvacchedena kapisaṃyogavati vṛkṣe tadavacchedenaiva samavāyātiriktasambandhāvacchinnakapisaṃyogābhāvasattvāt agre vṛkṣaḥ kapisaṃyogīti pramāyāḥ bhramatvāpattiḥ/ tadvāraṇāya yatsambandhāvacchinneti/ mūlāvacchedena ramavāyasambandhāvacchinna - kapisaṃyogābhāvavati vṛkṣe kālikasambandhena kapisaṃyogaprakārakapramāyāmativyāptivāraṇāya tatsambandhenetyuktam nanu 'saṃyogābhāvāvacchedena saṃyogajñānasya' iti dīpikoktirayuktā; mūle vṛkṣaḥ kapisaṃyogīti bhramātmakajñānasya mūlāvacchedena kapisaṃyogāvagāhitve 'pi saṃyogābhāvāvacchedena saṃyogāvagāhitvābhāvāt/ na hi saṃyogasya saṃyogābhāvo 'vacchedakaḥ, 1tathā apratīteḥ ityato vyācaṣṭe - saṃyogābhāvāvacchedakāvacchedenetyartha iti/ saṃyogābhāvasyāvacchedako yaḥ mūlādiḥ tadavacchedenetyarthaḥ/ saṃyogāvacchedakāvacchedeneti/ saṃyogasya avacchedakaḥ yaḥ agrādiḥ tadavacchedenetyarthaḥ/ nanu avyāpyavṛttipadārthaṃprakārakabhramasya sāvacchinnaviṣayakatve 'pi vyāpyavṛttirajatatvādiprakārakabhramasya tadabhāvāt yadavacchedenetyādiniruktabhramalakṣaṇaṃ sarvabhramānuyāyi na bhavatītyata āha - atredamavadheyamiti/ tatsambandhāvacchinnetyādi/ śuktau indriyasannikṛṣṭāyāṃ yaḥ 'idaṃ rajatam' iti bhramaḥ tatra samanvayaḥ kriyate/ samavāyasambandhāvacchinna pratiyogitakarajatatvābhāvavān purovartiśuktirūpapadārthaḥ/ tadviśeṣyakatve sati rajatatvaprakārakatvaṃ uktabhrame 'sti iti / prakāratāvacchedakasambandhāvacchinnatvaṃ yadi pratiyogitāyāṃ na niveśyate tadā yatkiñcitsambandhāvacchinnapratiyogitākatadabhāvavān yaḥ tadviśeṣyakatvāvacchinna-tatprakārakatvaviśiṣṭānubhavatvaṃ bhramasya lakṣaṇaṃ syāt/ tathā sati 'parvato vahnimān' iti pramāyāmativyāptiḥ/ tathā hi - tatpadena vahnirūpaḥ prakāraḥ gṛhītaścet tasya saṃyogena parvate sattve 'pi samavāyena sattā nāsti/ ataḥ samavāyasambandhāvacchinnavahnyabhāvavān yaḥ 1. tathā apratīteriti/ saṃyogāvacchedakatayā saṃyogābhāvasyāpratīterityarthaḥ/ parvataḥ tadviśeṣyakatve sati vahniprakārakatvaṃ 'parvato vahnimān' iti pramāyāmastīti/ prakāratāvacchedakasambandhāvacchinnatvaniveśe tu saṃyogasambandhasyaiva prakāratāvacchedakatayā tadavacchinnapratiyogitākavahnyabhāvavān viśeṣya parvato na bhavatīti prakāratāvacchedakasambandhāvacchinnapratiyogitākatadabhāvavadviśeṣyakatvaṃ 'parvato vahnimān' iti pramāyāṃ nāstīti nātivyāptiriti bhāvaḥ/ viśeṣyitvaprakāritvayoriti/ tathā ca viśeṣyitvaprakāritvayo avacchedyāvacchedakabhāvāvivakṣaṇe tadabhāvavadviśeṣyakaḥ tatprakārakānubhavaḥ bhrama ityetāvanmātroktau raṅge raṅgatvaṃ rajate rajatatvaṃ cāvagāhamānaḥ yaḥ 'ime raṅgarajate' iti pramātmakānubhavaḥ tatra raṅgaṃ rajataṃ ca viśeṣyam, raṅgatvaṃ rajatatvaṃ ca prakāra iti tatpadena raṅgatvagrahaṇe tadabhāvavat rajataṃ uktapramāyāṃ viśeṣyaṃ bhavati raṅgatvaṃ ca prakāro bhevatīti raṅgatvābhāvavadrajataviśeṣyakatvaṃ raṅgatvaprakārakatvaṃ cāsti, evaṃ rajatatvābhāvavadraṅgaviśeṣyakatvaṃ rajatatvaprakārakatvaṃ cāstītyativyāpti syāt/ atastayoḥ avacchedyāvacchedakābhāvavivakṣā/ tathā ca tadabhāva vadviśeṣyakatvāvacchinnaṃ yat tatprakārakatvaṃ tadviśiṣṭānubhavaḥ bhrama iti lakṣaṇaṃ bhavati/ uktasamūhālambanapramāyāṃ raṅgatvaniṣṭhaprakārataraṅgatvavadraṅganiṣṭhaviśeṣyatānirūpitā, na tu raṅgatvābhāvavadrajataniṣṭhaviśeṣyatānirūpitā, rajate raṅgatvasyāprakāratvāt/ evaṃ ca raṅgatvaniṣṭhaprakāratārajataniṣṭhaviśeṣyatayorniṃrūpya nirūpakabhāvābhāvataraṅgatvaprakārakatvaraṅgatvābhāvavadrajataviśeṣyakatvayoḥ avacchedyāvacchedakabhāvo nāsti/ yayorviṣayatayoḥ nirūpyanirūpakabhāvaḥ tannirūpitaviṣayitayoreva avacchedyāvacchedakabhāva iti niyamāt/ evaṃ ca raṅgatvābhāvavadviśeṣyakatvāvacchinnaraṅgatvaprakārakatvasya rajatatvābhāvavadviśeṣyakatvāvacchinnarajatatvaprakārakatvasya coktasamūhālambanapramāyāṃ abhāvānnātivyāpitariti bhāvaḥ/ prakāratāviśiṣṭaviśeṣyatānirūpakatve satyanubhavatvaṃ bhramasya lakṣaṇam/ viśeṣyatāyāṃ prakāratāvaiśiṣṭyaṃ ca 1svāvacchedakasambandhāvacchinnapratiyogitākasvāśrayābhāvavanniṣṭhatvasvanirūpitatvobhayasambandheneti niṣkarṣaḥ/ tarkasaṅgrahaḥ yathārthānubhavavibhāgaḥ ants_36 yathārthānubhavaś caturvidhaḥ pratyakṣānumityupamitiśabdabhedāt / tatkaraṇam api caturvidhaṃ pratyakṣānumānopamānaśabdabhedāt // yathārthānubhavaḥ caturvidhaḥ - pratyakṣa - anumiti - upamiti - śabdabhedāt/ tatkaraṇamapi caturvidham - pratyakṣa - anumāna - upamāna - śabdabhedāt/ dīpikā yathārthānubhavaṃ vibhajate/ yathārtheti/ prasaṅgāt pramākaraṇaṃ vibhajate - tatkaraṇamapīti/ prakākaraṇamityarthaḥ/ pramāyāḥ karaṇaṃ pramāṇam iti pramāṇasāmānyalakṣaṇam/ prakāśikā prasaṅgāditi/ smṛtasya upekṣānarhatvaṃ prasaṅgaḥ tasmādityarthaḥ/ sāmānyato 'vagatasyaiva viśeṣarūpeṇa pratipādanaṃ saṃbhavatīti sāmānyalakṣaṇaṃ sphuṭayati - pramāyāḥ karaṇaṃ pramāṇamiti/ bālapriyā smṛtasyeti/ pramāyāḥ lakṣaṇe ukte tatkaraṇaṃ smṛtaṃ bhavatīti tasya upekṣā na yukteti bhāvaḥ/ 1. svāvacchedaketi/ śuktāvidaṃ rajatamiti bhrame evaṃ samanvayaḥ - svaṃ rajatatvaniṣṭhaprakāratā tadavacchedakasambandhaḥ samavāyasambandhaḥ tadavacchinnapratiyogitākaḥ svāśrayasya prakāratāśrayasya rajatatvasya abhāvaḥ tadvacchuktiniṣṭhatvaṃ viśeṣyatāyām; evaṃ svaṃ rajatvaniṣṭhaprakāratā tannirūpitatvaṃ ca śuktiniṣṭhaviśeṣyatāyām/ tathā ca uktobhayasambandhena rajatatvaniṣṭhaprakāratāviśiṣṭā yā śuktiniṣṭhā viśeṣyatā tannirūpakatve sati anubhavatvaṃ idaṃ rajatamiti bhrame 'stīti/ tarkasaṅgrahaḥ karaṇalakṣaṇam ants_37 asādhāraṇam kāraṇaṃ karaṇam / (vyāpāravat) asādhāraṇakāraṇaṃ karaṇam/ dīpikā karaṇalakṣaṇamāha - asādhāraṇeti/ sādhāraṇakāraṇe dikkālādau ativyāptivāraṇāya asādhāraṇeti/ prakāśikā asādhāraṇetīti/ dikkālādṛṣṭādeḥ kāryatvāvacchinnaṃ pratyeva kāraṇatvāt anubhavatvavyāpyadharmāvacchinnapramāvṛttikāryatānirūpitakāraṇatvarūpāsādhāraṇakāraṇatvasya tatra asattvāt nātivyāptiḥ/ prācīnāstu- 'vyāpāravattve sati' ityapi vaktavyam/ ataḥ cakṣuḥ-saṃyogādau nātivyāptiḥ/ śrotramanassaṃyogaḥ śabdo vā vyāpāraḥ saṃbhavatyeveti na śrotrendriyo karaṇalakṣaṇāvyāptiḥ-iti vadanti/ "yadvilambāt prakṛtakāryānutpādaḥ tatkāraṇatvasyaivāsādhāraṇakāraṇatvātmakatayā kālādiṣu tādṛśakāraṇatvābhāvāt na ativyāptiḥ/ vyāpāratvenābhimatendriyasaṃyogādikameva karaṇam/ etacca 'liṅgaparāmarśa evānumānam' iti mūle eva sphuṭībhaviṣyati/ ata eva maṇikṛdbhiḥ uktam - 'tacca liṅgaparāmarśaḥ' iti granthena"iti tu navyāḥ/ adhikam asmadīyacintāmaṇiprabhāyāṃ anusandheyam/ bālapriyā dikkālādṛṣṭāderiti/ pramānirūpitāsādhāraṇakāraṇatvaṃ pramāṇasyalakṣaṇam/ pramāniṣṭhā yā anubhavatvavyāpyadharmāvacchinnā kāryatā tannirūpitakāraṇatvamiti yāvat/ anubhavatvavyāpyadharmaḥ pramātvam, kāryatāyāṃ anubhavatvavyāpyadharmāvacchinnatvasyāniveśe kāryasāmānyaṃ prati dikkālādṛṣṭādeḥ kāraṇatvāt pramāṃ pratyapi kāraṇatvamastīti pramāṇalakṣaṇasya dikkālādāvativyāptiḥ syāt/ tanniveśe tu prabhāniṣṭhakāryatvāvacchinnakāryatānirūpitakāraṇatāyāḥ dikkālādau sattve 'pi pramāniṣṭhapramātvāvacchinnakāryatānirūpitakāraṇatvaṃ nāstīti nātivyāptiḥ/ cakṣurāderiva tatsannikarṣāderapi pratyakṣapramāhetutvāt pramāṇalakṣaṇasya vyāpāreṣu sannikarṣādiṣu ativyāptivāraṇāya vyāpāradvārakaṃ kāraṇatvaṃ lakṣaṇe niveśanīyam/ na ca śrotrendriyo avyāptiḥ, śrotrasamavāyarūpasaṃnikarṣasya nityatvena tajjanyatvaghaṭitavyāpāralakṣaṇābhāvāt vyāpāradvārakakāraṇatvarūpasya pramāṇalakṣaṇasya śrotrendriye 'bhāvāditi vācyam/ śrotramanassaṃyogasya śabdasya vā śrotravyāpāratvāt taddvārakapratyakṣakāraṇatvasya śrotre 'pi sattvāt - iti prācīnamatam/ navīnamatamāha - yadvilambādityādinā/ na vyāpāravatkāraṇatvamasādhāraṇakāraṇatvam/ ati tu yadvilambāt prakṛtakāryānutpādaḥ tattvam/ kālādiṣu etādṛśāsādhāraṇakāraṇatvābhāvāt nātivyāptiḥ/ vyāpāratvena prācīnābhimateṣu saṃnikarṣādiṣveva īdṛśaṃ kāraṇatvamastīti sannikarṣaparāmarśādīnāmeva pramāṇatvamiti navīnamatam/ tarkasaṅgrahaḥ kāraṇalakṣaṇam ants_38 kāryaniyatapūrvavṛtti kāraṇam / (ananyathāsiddhatve sati) kāryaniyatapūrvavṛtti kāraṇam/ dīpikā kāraṇalakṣaṇamāha - kāryeti/ 'pūrvavṛtti kāraṇaṃ' ityukte rāsabhādau ativyāptiḥ syāt, ataḥ niyateti/ tāvanmātre kṛte kārye ativyāptiḥ, ataḥ pūrvavṛtti iti/ prakāśikā niyateti/ niyatatvaṃ hi vyāpakatvam/ tacca rāsabhādeḥ na saṃbhavatīti tatra na ghaṭakāraṇatvātiprasaktiriti bhāvaḥ/ pūrvavṛttīti/ svavyāpakatvasya svasmin sattve 'pi spūrvakālavṛttitvasya asattvena nātiprasaṅga iti bhāvaḥ/ kāryatāvacchedakasambandhena kāryādhikaraṇe kāryāvyavahitaprākkṣaṇāvacchedena vidyamānātyantābhāvapratiyogitānavacchedakataddharmavattvaṃ tena rūpeṇa kāraṇatvamiti samuditār'tho bodhyaḥ/ bālapriyā kāryaniyatatve sati kāryapūrvavṛttitvaṃ kāraṇasya lakṣaṇam/ kāryaniyatatvaṃ ca kāryavyāpakatvam/ kāryapūrvavṛttitvamātroktau rāsabhāderapikadācit ghaṭapūrvavartitvamastīti ghaṭakāraṇatvāpattiḥ/ tadvāraṇāya kāryavyāpakatvaniveśaḥ/ kāryasyāpi kāryavyāpakatvāt tatrativyāptivāraṇāya kāryapūrvavartitatvaniveśaḥ/ tadāha-niyatatvaṃ hītyādīnā/ kāryavyāpakatvaśarīra eva kāryapūrvavartitvamapi niveśya pariṣkaroti - kāryatāvacchedakasambandhenetyādinā/ kāryatāvacchedakasambandhena saṃyogena kāryādhikaraṇe ghaṭādhikaraṇe pradeśe ghaṭapūrvakṣaṇāvacchedena vartamāno yo 'bhāvaḥ na daṇḍacakrādyabhāvaḥ, api tu rāsabhādyabhāvaḥ tatpratiyogitāvacchedakaṃ rāsabhatvādi pratiyogitānavacchedakaṃ daṇḍatvādi, tadvattvaṃ taṇḍādiṣvastīti lakṣaṇasamanvayaḥ/ kāryatāvacchedakasambandhenetyanuktau kālikasambandhena ghaṭādhikāraṇaṃ yatra ghaṭo notpadyate sa pradeśo 'pi bhavati tadvṛttiryo 'bhāvaḥ daṇḍādyabhāvaḥ, tatpratiyogitāvacchedakadharmavattvameva daṇḍādāvasti na tadanavacchekadharmavattvamityasambhavaḥ syāt/ tadvāraṇāya-kārya-tāvacchedakasambandheneti/ kāryādhikaraṇavṛttyabhāvāpratiyogitvamātroktausaṃyogasambandhena ghaṭādhikaraṇai vartate yo 'bhāvaḥ daṇḍatantūbhayābhāvaḥ tatpratiyogitvameva daṇḍe astīti rītyā ubhayābhāvamādāya asambhavaḥ syāt/ tadvāraṇāya pratiyogitānavacchedakadharmavattvaniveśaḥ/ yaddharmapuraskāreṇa kāraṇatvaṃ vivakṣitaṃ tasmin dharme pratiyogitānavacchedakatvaṃ vivakṣitam/ daṇḍatvacakratvādinā daṇḍacakrādīnāṃ kāraṇatvaṃ vivakṣitam/ daṇḍatvādestu tādṛśapratiyogitānavacchedakatvamasttyeva iti lakṣaṇasamanvayaḥ/ nātaḥ prameyatvamādāya rāsabhādāvativyāptiḥ/ dīpikā anyathāsiddhinirūpaṇam nanu tanturūpamapi paṭaṃ prati kāraṇaṃ syāt iti cet - napha 'ananyathāsiddhatve sati' iti viśeṣaṇāt/ ananyathāsiddhatvam anyathāsiddhirahitatvam/ anyathāsiddhiḥ trividhā - yena sahaiva yasya yaṃ prati pūrvavṛttitvamavagamyate taṃ prati tena tadanyathāsiddham/ yathā tantunā tanturūpaṃ tantutvaṃ ca paṭaṃ prati/ anyaṃ prati pūrvavṛttitve jñāta eva yasya yaṃ prati pūrvavṛttitvamavagamyate taṃ prati tadanyathāsiddham/ yathā śabdaṃ prati pūrvavṛttitve jñāta eva paṭaṃ prati ākāśasya/ anyatra kḷptaniyatapūrvavartina eva kāryasambhave tatsahabhūtaṃ anyathāsiddham/ yathā pākajasthale gandhaṃ prati rūpaprāgabhāvasya/ evaṃ ca ananyathāsiddhaniyatapūrvavṛttitvaṃ kāraṇatvam/ prakāśikā kāraṇaṃ syāditi/ tasya niyatapūrvavṛttitvāditi bhāvaḥ/ nibandhāntareṣu anyathāsiddheḥ pañcavidhatve 'pi maṇikāramatābhiprāyeṇāha - trividheti/ yena sahaivetyādi/ yena tantunā sahaiva yasya tatturūpasya tantutvasya ca yaṃ paṭaṃ prati pūrvavṛttitvamavagamyate taṃ paṭaṃ prati tantanturūpaṃ tantutvaṃ ca tena tantunā anyathāsiddhamityarthaḥ/ atra sahitatvam ekajñānaviṣayatvaṃ bodhyam/ tanturūpasya paṭapūrvavṛttitvajñāne anatiprasaktatanturūpatvenaiva viṣayatā vācyā/ tathā ca tanturūpaṃ anyathāsiddhamiti/ evaṃ entutvasya pūrvavṛttitvajñānamapi tantuviṣayakameveti tadapyanyathāsiddhamiti bhāvaḥ/ atra 'yena' ityasya 'svatantrānvayavyatirekaśālinā' iti 'yasya' ityasya ca 'svatantrānvayavyatirekaśūnyasya' iti viśeṣaṇaṃ bodhyam/ tena na atathābhūtena tantutvena tantoranyathāsiddhiḥ, na vā tantusaṃyogasya tantunā anyathāsiddhiriti saṅkṣepaḥ/"itarānvayavyatirekaprayuktānvayavyatirekaśāli yat yat anyathāsiddham"iti tu pare/ śabdaṃ pratīti/ ākāśatvaṃ hi śabdasamavāyikāraṇatvam/ tathā ca śabdakāraṇatvamagṛhītvā ākāśasya ākāśatvena ghaṭapūrvavṛttitvaṃ grahītum aśakyaṃ ityākāśo 'nyathāsiddha ityarthaḥ/ anyatra kḷpteti/ apākajasthale gandhaṃ prati kḷptaniyatapūrvavṛttinā gandhaprāgabhāvenaiva pākajasthale 'pi tatsambhave rūpaprāgabhāvo 'nyathāsiddha ityarthaḥ/ atha evaṃ niyatapadaṃ vyartham, aniyatarāsamabhādeḥ tṛtīyānyathāsiddhatvena satyantenaiva vāraṇasambhavāt iti cet - na/ ghaṭasāmānyaṃ prati anyathāsiddhyasaṃbhavāt anyatra ghaṭābhinne paṭādau kḷptapūrvavartinaḥ tantvāditaḥ ghaṭotpattyasambhavāditi/ navīnāḥ punarevamāhuḥ - laghuniyatapūrvavartina eva kāryaṃsambhave tadbhinnaṃ anyathāsiddhaṃ ityekavidhameva anyathāmiddhatvam/ laghutvaṃ ca śarīrakṛtamupasthitikṛtaṃ saṃbandhakṛtam ca/ tatra prathamam - anekadravyasamavetatvāpekṣayā mahattve/ dvitīyam - gandhaṃ prati rūpaprāgabhāvāpekṣayā gandhaprāgabhāve, gandhasya pratīyogina upasthitatvena śīghraṃ tadupasthiteḥ/ tṛtīyam - daṇḍatvadaṇḍarūpādyapekṣayā daṇḍādau, svāśrayadaṇḍasaṃyogādirūpaparamparayā gurutvāt/ evaṃ caitāvataiva nirvāhe anyathāsiddhitrividha pañcavidhā ceti prapañco vyutpattivaicitryāya/ na ca aniyatarāsabhādeḥ tṛtīyānyathāsiddhatvenaiva vāraṇāt niyatapadaṃ vyarthamiti vācyam/ yataḥ anyathāsiddhatvasya anugatasya durvacatayā yatra yatra prāmāṇikānāṃ anyathāsiddhatvavyavahāraḥ tattadbhedakūṭaṃ niveśanīyam/ laghuniyatetyādikaṃ tu bhedapratiyogitattadvyaktiparicāyakam/ itthaṃ ca aniyatānantarāsabhādīnāṃ ekena niyatatvaviśeṣaṇenaiva vāraṇāt tattadbhedakūṭaniveśe gauravam/ niyatānāṃ daṇḍatvādīnāṃ tu anāyatyā tattadbhedadavattve niveśanīyamityabhisandhiḥ/ bālapriyā nibandhāntareṣviti-kusumāñjalivyākhyāne prakāśe vardhamānopādhyāyaiḥ pañcavidhā anyathāsiddhayaḥ pradarśitāḥ, tadanusādeṇa muktavalpāṃ ca/ maṇikāraistu śaktivāde trividhā evānyathāsiddhayaḥ pradarśitāḥ/ tadanusāreṇa dīpikāyāmapi/ sahitatvamekajñānaviṣayatvamiti/ tathā ca yasya pūrvavṛttitvamavagāhamāne jñāne niyamena tadāśrayasyāpi bhānaṃ bhavati tat anyathāsiddhamiti phalati/ 'tanturūpaṃ paṭapūrvavṛtti' iti jñāne tanturūpāśrayasya tantorapi viṣayatvāt 'tantutvaṃ paṭapūrvavṛtti' iti jñāne viśeṣyatāvacchedakatayā tantutvatvasya bhānāt tantutvatvasya tantvitarāvṛttitve sati tantuvṛttitvarūpatvāt tantūnāmapi bhānācca tanturūpaṃ tantutvaṃ ca paṭaṃ pratyanyathāsiddhamityarthaḥ/ 1tatkāryanirūpitaniyatapūrvavṛttitvagrahanirūpitasvaniṣṭhaveśaṣyatāvacchedakībhūtasvāśrayakatvaṃ prathamānyathāsiddhatvamiti yāvat/ nanu 'rūpaṃ paṭapūrvaṃvṛtti' ityākārakaṃ rūpatvena tanturūpāvagāhijñānamupagamyate tatra tantūnāmaviṣayatvāt tantunā sahaiva pūrvavṛttitvaṃ nāvagamyata iti kathaṃ tanturūpasya anyathāsiddhatvamityāśaṅkyāhatanturūpasyeti/ rūpatvasya paṭapūrvavṛttitvātiprasaktatayā tadavacchedena paṭapūrvavṛttitvagraho na sambhavati, anyūnānatiprasaktadharmasyaivāvacchedakatvāt/ api tu anatiprasaktatanturūpatvāvacchinne eva paṭapūrvavṛttitvaṃ jñāyata iti vaktavyam/ tasmin jñāne tu tantūnāmapi 2viśeṣyatāvacchedakatayā viṣayatvamāvaśyakamiti bhāvaḥ/ tantutvasya pūrvavṛttitvajñānamapi tantuviṣayakameveti/ 'tantutvaṃ paṭapūrvavṛtti' iti jñāne tantutvasya viśeṣyatvāt jāteḥ yatra viśeṣyatayā bhānaṃ tatra kiñcidrūpeṇaiva bhānamiti niyamāt tantutvatvena tantutvabhānaṃ vaktavyam/ tantutvatvaṃ ca tantvitarāvṛttitve sati sakalatantuvṛttitvarūpamiti 1. tatkāryanirūpitetyādi/ tatkāryaṃ paṭaḥ tannirūpitaṃ yat niyatapūrvavṛttitvaṃ tadviṣayakagrahaḥ 'tanturūpaṃ tantutvaṃ vā paṭaniyatapūrvavṛtti' ityākārako grahaḥ tannirūpitā yā svaniṣṭhā viśeṣyatā tanturūpaniṣṭhā tantutvaniṣṭhā vā viśeṣyatā tadavacchedakībhūtaḥ yaḥ svāśrayaḥ tanturūpasya tantutvasya vā āśrayaḥ tantuḥ tatkatvaṃ tanturūpe tanatutve cāstīti samanvayaḥ/ 2. viśeṣyatāvacchedakatayeti/ tanturūpamityasya samavāyasambandhena tantuviśaṣṭa rūpamityarthaḥ/ tathā ca 'tanturūpaṃ paṭapūrvavṛtti' iti jñāne viśeṣye rūpe tantūnāmapi viśeṣaṇatvāt viśeṣyatāvacchedakatvamāvaśyakamiti bhāvaḥ/ tantutvatvaghaṭakatayā tantūnāmarpiṃ bhānamavarjanīyam/ evaṃ ca tantutvaviśeṣyakapūrvavṛttitvajñānasya tantuviṣayakatvanaiyatyamityāśayaḥ/ yadvā yadviṣayakatvavyāpyaṃ pūrvavṛttitvaprakārakajñānīyaṃ yadviśeṣyakatvaṃ tat anyathāsiddhamiti yāvat/ nanu prathamayatpadena tantumupādāya tadviṣayakatvavyāpyatvaṃ 'tantutvaṃ paṭapūrvavṛtti' iti jñānīyatantutvaviśeṣyakatve 'stīti tantutvasyānyathā siddhatvopapādane, prathamayatpadena tantutvamupādāya tadviṣayakatvavyāpyatvaṃ 'tantuḥ paṭapūrvavartī' iti jñānīyatantuviśeṣyakatve 'stīti tantutvena tantorapyanyathāsiddhatvaṃ syāt/ evaṃ 'tantusaṃyogaḥ paṭapūrvavartī' iti jñānīyatantusaṃyogaviśeṣyakatve tantuviṣayakatvavyāpyatvamastīti tantunā tantusaṃyogasya anyathāsiddhatvaṃ syāt iti, ata āha - atra yenetyasyetyādinā/ tathā ca svatantrānvayavyatirekaśāli yadviṣayakatvavyāpyaṃ pūrvavṛttitvajñānīya - svatantrānvayavyatirekaśūnyayadviśeṣyakatvaṃ tena tadanyathāsiddhamiti phalati/ tantutvasya svātantryeṇa paṭaṃ prati anvayavyatirekau na staḥ/ kiṃ tu tantoranvayavyatirekāvanusṛtyaiva/ ataḥ prathamayatpadena tantutvasya grahaṇāsambhavāt na tantutvena tantoranyathāsiddhiriti bhāvaḥ/ tantutvasya grahaṇāsambhavāt na tantutvena tantoranyathāsiddhiriti bhāvaḥ/ tantuvat tantusaṃyogasya svatantrānvayavyatirekā staḥ, asamavayikāraṇatvāt/ ataḥ prathamayatpadena tantuṃ gṛhītvā tadviṣayakatvavyāpyatvasya 'tantusaṃyogaḥ paṭapūrvavṛtti' iti jñānīya tantusaṃyogaviśeṣyakatve sattve 'pi tantusaṃyoge svatantrānvayavyatirekaśūnyatvābhāvāt na dvitīyayatpadena tasya grahaṇaṃ śakyamiti na tasyānyathāsiddhiriti bhāvaḥ/ tathā ca prathamayatpadārthe svatantrānvayavyatirekaśālīti viśeṣaṇasya prayojanamāha - tena na atathābhūteneti/ svatantrānvayavyatirekaśūnyenetyarthaḥ/ dvitīyayatpadārthe svatantrānvayavyatirekaśūnyatvaniveśaphalamāha na veti/ lāghavādāhaitaranvayavyatirekaprayukteti/ ākāśatvaṃ hītyādi/ ākāśasya ghaṭaniyatapūrvavṛttitve 'pi ghaṭakāraṇatvaṃ nāṅgīkriyate, anyathāsiddhatvāt/ tasya tu anyaṃ pratītyādi dvitīyānyathāsiddhatvam/ ghaṭaṃ prati ākāśasya pūrvavṛttitvaṃ ākāśatvena grāhyam/ ākāśatvaṃ ca śabdasamavāyikāraṇatvam/ tathā ca śabdaṃ prati pūrvavṛttitvaṃ gṛhītvaiva ākāśasya ghaṭaṃ prati pūrvavṛttitvaṃ grāhyamiti ākāśaṃ anyathāsiddhamiti bhāvaḥ/ apākajasthala ityādi/ yatra ghaṭādau vijātīyatejassaṃyogarūpapākavaśāt pūrvarūparasagandhasparśanāśapūrvakaṃ rūpāntararasāntarādīnāmutpattiḥ tatra rūpāntarādyutpatteḥ prāk caturṇāmapi rūparasādiprāgabhāvānāṃ niyamena sattvāt pākajagandhaṃ prati gandhaprāgabhāvavat rūpaprāgabhāvo 'pi kāraṇaṃ bhavatu iti śaṅkā gandhaṃ prati rūpaprāgabhāvasyānyathāsiddhatvāt vāraṇīyā/ tasya ' anyatra kḷpte' tyādinoktaṃ tṛtīyānyathāsiddhatvaṃ bhavati/ anyatra - pākajādanyasmin upākaje gandhe niyatapūrvavṛttitvena kḷptāt gandhaprāgabhāvādeva pākajagandhasyāpi sambhavena tadbhinnaḥ rūpaprāgabhāvaḥ anyathāsiddha iti bhāvaḥ1/ athaivamiti/ 'anyatra kḷpte' tyādirūpeṇa tṛtīyānyathāsiddhavarṇana ityarthaḥ/ niyatapadaṃ vyarthamiti/ 'kāryaniyatapūrvavṛtti' iti kāraṇalakṣaṇe kāryapūrvavṛtti ityetāvanmātroktau yadghaṭotpatteḥ pūrvaṃ yadṛcchayā rāsabho 'pi vartate, tatra rāsabhasyāpi tadghaṭapūrvavṛttitvāt ghaṭakāraṇatvāpattiriti tadvāraṇāya niyatapadamupāttam/ tadupādāne ca ghaṭavyāpakatvaṃ rāsabhe nāstīti nātivyāptiḥ/ paraṃ tu tadghaṭādanyasmin ghaṭāntare kḷptaniyatapūrvavartibhiḥ daṇḍacakrādibhireva tadaghaṭasyāpi sambhave tadbhinnarāsabhasyānyathāsiddhatvāt ananyathāsiddhatvadalenaiva rāsabhavāvaṇasambhavāt niyatapadaṃ vyarthamiti śaṅkiturāśayaḥ/ satyantenaiveti/ ananyathāsiddhatve satītyanenaivetyarthaḥ/ samādhatte - ghaṭasāmānyaṃ pratīti/ tadghaṭatvāvacchinnaṃ prati rāsabhasya pūrvoktarītyā anyathāsiddhatve 'pi 1. etat pīlupākavādināṃ matamanusṛtya/ tanmate paramāṇugandhasyaiva pākajanyatvāt dvyaṇukādyavayavigandhasya avayavagatagandhajanyatvāṅgīkāreṇa apākajagandhapadena dvyaṇukādigandhasya grahītuṃ śakyatvāt/ piṭharapākavādināṃ mate tu avayavigandhasyāpi pākajanyatvāt apākajaḥ pārthivagandhaḥ aprasiddhaḥ/ jale tu gandhasyaivābhāvāt apākajagandhapadena jalīyagandhasyopādānāsaṃbhavāt/ tanmatānusādeṇa pākajarūpaṃ prati gandhaprāgabhāvasya rasaprāgabhāvasya vā kāraṇatvaṃ bhavatu iti śaṅkā, anyathāsiddhatvena samādhānaṃ ca vaktavyam/ ghaṭatvāvacchinnaṃ pratyanyathāsiddhatvaṃ na sambhavati/ tadā hi 'anyatra' ityasya ghaṭatvāvacchinnāt anyasmin ityarthaḥ/ tathā ca ghaṭasāmānyabhinne paṭādau kḷptaniyatapūrvavartibhiḥ tantavādibhiḥ ghaṭasyāsaṃbhavāt anyathāsiddhalakṣaṇaṃ rāsabhe nāstīti ananyathāsiddhe tatrātivyāptivāraṇāya niyatapadamāvaśyakamiti bhāvaḥ/ trayāṇāmanyathāsiddhānāṃ saṃgrāhakamekaṃ lakṣaṇaṃ vadatāṃ navīnānāṃ matamāha - navīnāḥ punariti/ laghu yat kāryaniyatapūrvavṛtti tata eva kāryakambhave tadbhinnaṃ anyathāsiddham/ laghutvaṃ śarīrataḥ upasthityā sambandheneti trividham/ pratyakṣaṃ prati anekadravyasamavetatvaṃ kāraṇaṃ vā mahattvaṃ kāraṇaṃ veti sandehe anekadravyasamavetatvāpekṣayā śarīrato lāghavaṃ mahattve astīti laghuniyatapūrvavṛttinā mahattvenaiva pratyakṣasambhave tadbhinnaṃ anekasamavetatvaṃ anyathāsiddham/ ato na tatpratyakṣakāraṇam/ gandhaṃ prati gandhaprāgabhāvaḥ kāraṇaṃ vā rūpaprāgabhāvo vā iti sandehe gandharūpapratiyoginyupasthite jhaṭiti gandhaprāgabhāva evopasthito bhavati na rūpaprāgabhāva iti śīghropasthitirūpalāghavena gandhaprāgabhāva eva kāraṇaṃ rūpaprāgabhāvastu anyathāsiddhaḥ/ evaṃ ghaṭaṃ prati daṇḍaḥ kāraṇaṃ vā daṇḍatvadaṇḍarūpādikaṃ kāraṇaṃ vā iti sandehe ubhayorniyatapūrvavṛttitve 'pi daṇḍasya saṃyogasaṃbandhena kāraṇatvam/ daṇḍatvadaṇḍarūpādīnāṃ tu svāśrayadaṇḍasaṃyogarūpaparamparāsambandhena kāraṇatvamiti sambandhalāghavaṃ daṇḍa evāstīti tata eva ghaṭasambabhave tadbhinnaṃ daṇḍatvadaṇḍarūpādikaṃ anyathāsiddhamityarthaḥ/ vyutpattivaicitryāyeti/ buddhivaiśadyāyetyarthaḥ/ anugatasya durvacatayeti/ laghutvasya śarīrakṛtasambandhakṛtādibhedena nānārūpatayā anyathāsiddhatvaṃ ekamanugataṃ na śakyate vaktum/ evaṃ laghutvavirodhigurutvasyāpi bhinnatayā tadbhinnamityasya gurubhūtamityarthakatayā gurutvameva anyathāsiddhatvamiti paryavasānāt/ tasmāt yatra yatra prāmāṇikānāṃ anyathāsiddhatvavyavahāraḥ tāvatpratiyogikabhedakūṭakavattvaṃ kāraṇalakṣaṇe niveśanīyam/ tatra kāryāvyāpakāḥ ye anantāḥ rāsabhādayaḥ teṣāṃ vyāpakatvārthakaniyatapadenaiva vāraṇasambhavāt tāvadbhedānāṃ niveśaḥ anāvaśyakaḥ/ kāryavyāpakānāṃ daṇḍatvādīnāṃ tu bhedaḥ kāraṇalakṣaṇe niveśanīya iti niyatapadaṃ ananyathāsiddhatvaṃ ca kāraṇalakṣaṇe niveśitavato granthakārasyāśaya iti bhāvaḥ/ tarkasaṅgrahaḥ ants_39 kāryaṃ prāgabhāvapratiyogi / kāryaṃprāgabhāvapratiyogi/ dīpikā kāryalakṣaṇamāha - kāryamiti/ tarkasaṅgrahaḥ kāraṇavibhāgaḥ ants_40 kāraṇaṃ trividhaṃ samavāyyasamavāyinimittabhedāt / yat samavetaṃ kāryam utpadyate tat samavāyikāraṇam / yathā tantavaḥ paṭasya paṭaś ca khagatarūpādeḥ / kāryeṇa kāraṇena vā sahaikasminn arthe samavetatve sati yat kāraṇaṃ tad asamavāyikāraṇam / yathā tantusaṃyogaḥ paṭasya tanturūpaṃ paṭarūpasya / tadubhayabhinnaṃ kāraṇaṃ nimittakāraṇam / yathā turīvemādikaṃ paṭasya / kāraṇaṃ trividham - samavāyi-asamavāyi-nimittabhedāt/ yatsamavetaṃ kāryamutpadyate tatsamavāyikāraṇam/ yathā tantavaḥ paṭasya, paṭaśca svagatarūpādeḥ/ kāryeṇa kāraṇena vā saha ekasmin arthe samavetaṃ satkāraṇaṃ asamavāyikāraṇam/ yathā tantusaṃyogaḥ paṭasya, tanturūpaṃ paṭagatarūpasya ca/ tadubhayabhinnaṃ kāraṇaṃ nimittakāraṇam/ yathā turīvemādikaṃ paṭasya/ ants_41 tad etattrividhakāraṇamadhye yad asādhāraṇaṃ kāraṇaṃ tad eva karaṇam // tadetattrividhakāraṇamadhye yadasādhāraṇaṃ kāraṇaṃ tadeva kāraṇam/ dīpikā kāraṇaṃ vibhajate - kāraṇamiti/ samavāyikāraṇasya lakṣaṇamāha - yatsamavetamiti/ yasmin samavetamityarthaḥ/ asamavāyikāraṇaṃ lakṣayatikāryeṇeti/ 'kāryeṇa' ityetadudāharati - tantusaṃyoga iti/ kāryeṇa paṭena saha ekasmin tantau samavetatvāt tantusaṃyogaḥ paṭasyāsamavāyikāraṇamityarthaḥ/ 'kāraṇena' ityetat udāharati - tanturūpamiti/ kāraṇena paṭena saha ekasmin tantau samavetatvāt tanturūpaṃ paṭarūpasyāsamavāyikāraṇamityarthaḥ/ nimittakāraṇaṃ lakṣayati - tadubhayeti/ samavāyyasamavāyibhinnakāraṇaṃ nimittakāraṇamityarthaḥ/ kāraṇalakṣaṇamupasaṃharati - tadetaditi/ prākāśikā yasmin samavetamityartha iti/ yaddharmāvacchinnaṃ yaddharmāvacchinne samavāyenotpadyate, taddharmāvacchinnaṃ prati taddharmāvacchinnaṃ samavāyikāraṇamiti paramārthaḥ/ kāraṇena paṭeneti/ svakārya-samavāyikāraṇena paṭena ityarthaḥ/ svaṃ tanturūpam/ paṭādikaṃ prati turītantusaṃyogādīnāṃ asamavāyikāraṇatvavāraṇāya tattadasamavāyikāraṇalakṣaṇe tattadbhinnatvaṃ deyamiti dik/ bālapriyā yaddharmāvacchinnamiti/ samavāyasambandhāvacchinnaghaṭatvāvacchinna - kāryatānirūpita-tādātmyasambandhāvacchinnakāraṇatvaṃ ghaṭasamavāyikāraṇasya lakṣaṇam/ samavāyena kāryasāmānyaṃ prati tādātmyena dravyaṃ kāraṇamiti sāmānyakāryakāraṇabhāvo 'prāmāṇika ityabhipretyaivamuktam/ tādṛśakāryaṅkāraṇabhāvasya prāmāṇikatve tu samavāyasambandhāvacchinnakāryatānirūpita-tādātmyasambandhāvacchinna-kāraṇatvamamiti sāmānyalakṣaṇamapi bhavitumarhati/ kāryatāyāṃ samavāyasambandhāvacchinnatvāniveśe viṣayatāsambandhena ghaṭapratyakṣaṃ prati tādātmyasambandhena ghaṭasyanimittakāraṇatayā viṣayatāsambandhāvacchinna- ghaṭapratyakṣaniṣṭhakāryantānirūpita-tādātmyasambandhāvacchinna-kāraṇatāvati ghaṭe ativyāptiḥ ataḥ tanniveśaḥ/ kāraṇatāyāṃ tādātmyasambandhāvacchiṃnnatvāniveśe samavāyasambandhena ghaṭaṃ prati kapālasaṃyogasya samavāyasambandhena kāraṇatayā samavāyasambandhāvacchinna-ghaṭaniṣṭhakāryatānirūpitasamavāyasambandhāvacchinnakāraṇatāvati ghaṭāsamavāyikāraṇe kapāladvayasaṃyoge ativyāptiḥ/ tadvāraṇāya tanniveśaḥ/ evaṃ samavāyasambandhāvacchinna - kāryatānirūpita-samavāya-svasamavāyisamavetatvānyatarasambandhavacchinnakāraṇatvaṃ asamavāyikāraṇatvam/ tatra kāryatāyāṃ samavāyasambandhāvacchinnatvāniveśe viṣayatāsambandhāvacchinna - ghaṭapratyakṣaniṣṭhakāryatānirūpitāsamavāyasambandhāvacchinna - nimittakāraṇatāvati ghaṭarūpe ativyāptiḥ/ kāraṇatāyāṃ samavāyasambandhāvacchinnatvāniveśe tādātmyasambandhāvacchinnakāraṇatāvati samavāyikāraṇe 'tivyāptiḥ/ samavāyasambandhāvacchinnatvamātrasya kāraṇatāyāṃ niveśe paṭarūpaṃ pratyasamavāyikāraṇe tanturūpe 'vyāptiḥ/ samavāyena paṭarūpaṃ prati tanturūpasya samavāyena akāraṇatvāt/ ataḥ svasamavāyisamavetatvasambandhāvacchinnatvaniveśaḥ/ tāvanmātraniveśe paṭaṃ prati asamavāyikāraṇe tantusaṃyoge 'vyāptiḥ/ ataḥ anyatarasambandhaniveśaḥ/ adhikamanyatra/ tarkasaṅgrahaḥ pratyakṣalakṣaṇam ants_42 tatra pratyakṣajñānakaraṇaṃ pratyakṣam / indriyārthasannikarṣajanyaṃ jñānaṃ pratyakṣam /tad dvividhaṃ nirvikalpakaṃ savikalpakaṃ ceti / tatra nirvikalpakaṃ jñānaṃ nirvikalpakaṃ yathedaṃ kiṃcit / saparakārakaṃ jñānaṃ savikalpakaṃ yathā ḍittho'yam brahmaṇo'yaṃ śyāmo'yam iti // tatra pratyakṣajñānakaraṇaṃ pratyakṣam/ indriyārthasannikarṣajanyaṃ jñānaṃ pratyakṣam/ tadvibhāga taddvividham - nirvakalpakaṃ savikalpakaṃ ceti/ niṣprakārakaṃ jñānaṃ nirvikalpakam/ saprakārakaṃ jñānaṃ savikalpakam/ yathā 'ḍitthaḥ ayam', 'brāhmaṇaḥ ayam', 'śyāmaḥ ayam', 'pācakaḥ ayam' iti/ dīpikā pratyakṣapramāṇalakṣaṇamāha - tatreti/ pramāṇacatuṣṭayamadhya ityarthaḥḥ/ pratyakṣajñānasya lakṣaṇamāha - indriyeti/ indriyaṃ cakṣurādikam, arthaḥ ghaṭādiḥ, tayossaṃnikarṣaḥ saṃyogādiḥ, tajjanyaṃ jñānamityarthaḥ/ tadvibhajate - taddvividhamiti/ nirvikalpakasya lakṣaṇamāha - niṣprakārakamiti/ viśeṣaṇaviśeṣyasambandhānavagāhi jñānamityarthaḥ/ nanu nirvikalpake kiṃ pramāṇamiti cet - na/ 'gauḥ' iti viśiṣṭajñānaṃ viśeṣaṇajñānajanyaṃ, viśiṣṭajñānatvāt daṇḍīti jñānavat ityanumānasya pramāṇatvāt/ viśeṣaṇajñānasyāpi savikalpakatve anavasthāprasaṅgāt nirvikalpakasiddhiḥ/ savikalpakaṃ lakṣayati - saprakārakamiti/ nāmajātyādiviśeṣaṇaviśeṣyasambandhāvagāhi jñānamityarthaḥ/ savikalpakamudāharati - yatheti/ prakāśikā nanu turīyaviṣayatānirūpakasya nirvikalpakajñānaspa nirūpakatāsambandhena prakāratāśūnyatvamiva viśeṣyatāśūnyatvaṃ saṃsargatāśūnyatvamapi lakṣaṇaṃ bhavati, vinigamanāvirahāt ityataḥ lakṣaṇatrayaṃ darśayati -viśeṣaṇaviśeṣyeti/ viśeṣyādividhyā viśeṣyādyanavagāhijñānamityarthaḥ/ tathā ca jñānatvaghaṭitaṃ viśeṣyatāśūnyatvam, viśeṣaṇatāśūnyatvaṃ saṃsargatāśūnyatvaṃ ceti lakṣaṇatrayaṃ paryavasitamiti bhāvaḥ/ kecittu - nanu niṣprakārakatvaṃ prakāratāśūnyatvam/ prakāratā ca bhāsamānavaiśiṣṭyapratiyogitvam/ saṃsargāvacchinnaviṣayateti yāvat tathā ca saṃsargānavagāhijñānatvameva saṃsargatāśūnyajñānatvena vā lakṣaṇamāstāṃ lāghavādityataḥ tathaiva mūlārthamāha-viśeṣaṇaviśeṣyetīnti-ityāhuḥ/ taccintyam - siddhānte saṃsargatāyā iva prakāratāyā api vilakṣaṇaviṣayatātmakatvena niṣprakārakatvarūpalakṣaṇe gauravānavakāśāditi dik/ nirvikalpakajñānasya atīndriyatayā tatra pratyakṣapramāṇāsambhavāt anumānaṃ pramāṇayati - gauriti/ viśiṣṭajñānatvāditi/ viśiṣṭabuddhiṃ prati viśeṣaṇajñānasya kāraṇatvāt nāprayojakatāśaṅketi bhāvaḥ/ anavasthāprasaṅgāditi/ savikalpakasya viśiṣṭabuddhitvena viśeṣaṇajñānajanyatvaniyamāditi bhāvaḥ/ viśeṣaṇaviśeśyasambandhāvagāhīti/ atrāpyuktarītyā lakṣaṇatrayaṃ bodhyam/ bālapriyā turīyaviṣayatānirūpakasyeti/ prakāratā - viśeṣyatā saṃsargatātrayātiriktacaturthaviṣayatānirūpakasyetyarthaḥ/ viśeṣyādividhayeti/ viśeṣyatvādiprakāreṇetyarthaḥ/ nirvikalpake ghaṭaḥ ghaṭatvaṃ sambandhaśca bhāsate/ parantu viśeṣyatvaṃ - viśeṣaṇatva-saṃsargatvaiḥ ghaṭādikaṃ na bhāsate/ tathā ca mūle prakāraśabdaḥ viśeṣyatva-viśeṣaṇatva-saṃsargatvarūpaprakāraparaḥ/ niṣprakārakamityasya tādṛśaviśeṣyatvādiprakāraśūnyamityartha iti bhāvāḥ/ atrāpyuktarītyā lakṣaṇatrayamiti/ prakāratānirūpakatvaṃ viśeṣyatānirūpakatvaṃ saṃsargatānirūpakatvamiti lakṣaṇatrayamityarthaḥ/ tarkasaṅgrahaḥ sannikarṣavibhāgaḥ ants_43 pratyakṣajñānahetur indriyārthasannikarṣaḥ ṣaḍvidhaḥ / saṃyogaḥ saṃyuktasamavāyaḥ saṃyuktasamavetasamavāyaḥ samavāyaḥ samavetasamavāyo viśeṣaṇaviśeṣyabhāvaś ceti / cakṣuṣā ghaṭapratyakṣajanane saṃyogaḥ sannikarṣaḥ / ghaṭarūpapratyakṣajanane saṃyuktasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpasya samavāyāt / rūpatvasāmānyapratyakṣe saṃyuktasamavetasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpaṃ samavetaṃ tatra rūpatvasya samavāyāt / śrotreṇa śabdasyākāśaguṇatvāt guṇaguṇinoś ca samavāyāt / śabdatvasākṣātkāre samavetasamavāyaḥ sannikarṣaḥ śrotrasamavete śabde śabdatvasya samavāyāt / abhāvaparatyakṣe viśeṣaṇaviśeṣyabhāvaḥ sannikarṣo ghaṭābhāvavad bhṛtalam ity atra cakṣuḥsaṃyukte bhūtale ghaṭābhāvasya viśeṣaṇatvāt / evaṃ snnikarṣaṣaṭkajanyaṃ jñānaṃ pratyakṣam / tatkaraṇam indriyam / tasmād indriyaṃ pratyakṣapramāṇam iti siddham // pratyakṣajñānahetuḥ indriyārthasannikarṣaḥ ṣaḍvidhaḥ/ saṃyogaḥ, saṃyuktasamavāyaḥ, saṃyuktasamavetasamavāyaḥ, samavāyaḥ, samavetasamavāyaḥ, viśeṣaṇaviśeṣyabhāvaśceti/ cakṣuṣā ghaṭapratyakṣajanane saṃyogaḥ sannikarṣaḥ/ ghaṭarūpapratyakṣe saṃyuktasamavāyaḥ/ cakṣussaṃyukte ghaṭe rūpasya samavāyāt/ rūpatvasāmānyapratyakṣe saṃyuktasamavetasamavāyaḥ/ cakṣussaṃyukte ghaṭe rūpaṃ samavetam/ tatra rūpatvasrū samavāyāt/ śrotreṇa śabdasākṣātkāre samavāyaḥ sannikarṣaḥ/ karṇavivaravṛttyākāśasya kṣotratvāt/ śabdasya ākāśaguṇatvāt/ guṇaguṇinoḥ samavāyāt/ śabdatvasākṣātkāre samavetasamavāyaḥ sannikarṣaḥ/ śrotrasamavete śabde śabdatvasya samavāyāt/ abhāvapratyakṣe viśeṣaṇaviśeṣyabhāvaḥ sannikarṣaḥ/ bhūtalaṃ ghaṭābhāvavat ityatra cakṣussaṃyukte bhūtale ghaṭābhāvasya viśeṣaṇatvāt/ dīpikā indriyārthaṃsannikarṣaṃ vibhajate - pratyakṣeti/ saṃyogasannikarṣamudāharati - cakṣuṣeti/ dravyapratyakṣe sarvatra saṃyogaḥ sannikarṣaḥ/ ātmā manasā saṃyujyate, mana indriyeṇa, indriyamarthena tataḥ pratyakṣajñānamutpadyate ityarthaḥ/ saṃyuktasamavāyamudāharati - ghaṭarūpeti/ tatra yuktimāha - cakṣussaṃyukta iti/ saṃyuktasamavetasamavāyamudāharati - rūpatveti/ samavāyamudāharati - śrotreṇeti/ tadupapādayati - karṇeti/ nana dūrasthaśabdasya kathaṃ śrotrasambandha iti cet - na/ vīcītaraṅgnyāyena kadambamukulanyāyena vā śabdāt śabdāntarotpattikrameṇa śrotradeśe jātasya śrotreṇa sambandhāt pratyakṣatvasambhavāt/ samavetasamapāyamudāharati - śabdatveti/ viśeṣaṇaviśeṣyabhāvamudāharati - abhāveti/ tadupapādayati - ghaṭābhāvavaditi/ bhūtalaṃ viśeṣyam, ghaṭābhāvo viśeṣaṇam/ bhūtale ghaṭo nāstītyatra abhāvasya viśeṣyatvaṃ draṣṭavyam/ prakāśikā mana indriyeṇeti/ saṃyujyate ityanenānvayaḥ/ evamagre 'pi/ ātmapratyakṣasaṅgrahastu ātmā manasā saṃyujyate, tataḥ pratyakṣajñānaṃ utpadyate iti yojanāntareṇa/ kathaṃ śrotrasambandha iti/ na ca śrotrasya nabhorūpatvena tatsamavāyaḥ dūrasthaśabde 'pyakṣata iti śaṅkyam/ atiprasaṅgabhaṅgāya karṇavivarāvacchinnanabho 'nuyogikatvaviśiṣṭasamavāyasyaiva pratyakṣahetutvāṅgīkāreṇa tādṛśasambandhasya dūrasthaśabde 'bhāvāditi bhāvaḥ/ prathamataḥ bherīdaṇḍasaṃyogena nabhasi śabda utpadyate, tena śabdāḥ, taiśca punaḥ śabdāḥ ityevaṃ krameṇa nikhiladigavacchedena śabdotpatteraṅgīkaraṇīyatayā tadaṃśe 'pi sāmyanirvāhāya āha - kadamveti/ draṣṭavyamiti/ atredamavadheyam - viśeṣaṇatānāṃ saṃyuktaviśeṣaṇatāvādirūpeṇa bahuvidhatve 'pi viśeṣaṇatātvenaiva parigaṇanāt ca ṣaḍvidhatvahāniḥ/ na caivaṃ samavāyatvenaiva saṃyuktasamavāyādīnāmanugamaḥ kuto na kṛta iti vācyam; svatantrecchasyetyādinyāyānusāreṇa adoṣāditi/ bālapriyā evamagre 'pīti/ 'indriyamarthena' ityasyāpi 'saṃyujyata' ityanenānvaya iti bhāvaḥ/ atiprasaṅgabhaṅgāteti/ sarveṣāmapi śabdānāṃ pratyakṣaprasaṅgavāraṇāyetyarthaḥ/ tathā ādyavīcī samīpadeśe taraṅgāntaraṃ janayati tattaraṅgaḥ samīpadeśe taraṅgāntaraṃ janayati, evaṃ bheryādyasamavāyikāraṇakādyaśabdo 'pi samīpadeśāvacchedena śabdāntaraṃ janayati, so 'pi śabdaḥ svasannihitadeśāvacchedena śabdāntaraṃ janayatīti rītyā karṇavivarāvacchedena utpannaśabdo gṛhyate iti vīcītaraṅganyāyena śabdotpattikramaḥ/ yathā prathamataḥ utpannaṃ kadambamukulaṃ sarvadigavacchedena evadaivānekamukulāni janayati eva bheyādyākāśasaṃyāgāsamavāyikāraṇakādyaśabdo 'pi sarvadigavacchedena adhikaśabdān janayatīti/ paraṃ tu yaddigabhimukho vāyuḥ taddigavacchedena adhikaśabdān janayatīti kadambamukulanyāyena śabdotpattikrama iti nṛsiṃhaprakāśikākārāḥ prāhuḥ/ atredamavadheyamityādi/ viśeṣaṇaviśeṣyabhāvo nāma naikaḥ sannikarṣaḥ/ api tu viśeṣaṇatvaṃ viśeṣyatvaṃ ceti sambandhadvayam/ tatrābhāvaviśeṣaṇakapratyakṣe viśeṣaṇatvaṃ saṃnikarṣaḥ/ abhāvaviśeṣyakapratyakṣe viśeṣyatvaṃ saṃnikarṣaḥ/ viśeṣaṇatvaṃ pañcavidham saṃyuktaviśeṣaṇatvam, saṃyuktasamavetaviśeṣaṇatvam, saṃyuktasamavetasamavetaviśeṣaṇatvam, samavetaviśeṣaṇatvam, samavetasamavetaviśeṣaṇatvam ceti/ evaṃ viśeśyatvamapi saṃyuktaviśeṣyatvam, saṃyuktasamavetaviśeṣyatvam, saṃyuktasamavetasamavetaviśeṣyatvame, samavetaviśeṣyatvam, samavetasamavetaviśeṣyatvam ceti pañcavidham/ āhatya viśeṣaṇaviśeṣyabhāvo daśavidha iti nyāyabhūṣaṇe pratyapādi/ teṣāṃ krameṇa udāharaṇāni - 1bhūtalaṃ ghaṭābhāvavat, 2toyasparśaḥ uṣṇatvābhāvavān, 3nīlatvaṃ śuklatvābhāvavat, 4vīṇāśabdaḥ tīvratvābhāvavān, 5śabdatvaṃ bhedābhāvavat, 6bhūtale ghaṭābhāvaḥ, 7toyasparśe uṣṇatvābhāvaḥ, 8nīlatve śuklatvābhāvaḥ, 9vīṇāśabde tīvratvābhāvaḥ, 10śabdatve bhedābhāvaḥ iti/ na caivaṃ viśeṣyaviśeṣaṇabhāvasya bahuvidhatve ṣoḍhā sannikarṣa iti kathamiti vācyam/ viśeṣaṇatātvena pañcavidhaviśeṣaṇatānāṃ viśeṣyatātvena pañcavidhaviśeṣyatānāmanugamaṃ kṛtvā viśeṣaṇatāviśeṣyatānyataratvena daśānāmapi parigaṇanāt ṣaḍvidhatvasyāhāneḥ/ na ca samavāyarūpāṇāṃ saṃyuktasamavāya - saṃyuktasamavetasamavāya - samavāya - samavetasamavāyānāṃ caturṇāmapi samavāyatvena ekavargīkaraṇaṃ vidhāya saṃyogaḥ, samavāyaḥ, viśeṣyaviśeṣaṇabhāvaśceti tridhaiva sannikarṣaḥ kuto na vyabhātīte vācyam/ svatantrecchena muninā kṛte ṣoḍhā vibhāge niyogaparyanuyogayoḥ kartumaśakyatvāt/ niyogaḥ ājñā, paryanuyogaḥ praśnaḥ/ 1. cakṣussaṃyuktaṃ bhūtalaṃ tadviśeṣaṇatvaṃ ghaṭābhāvasya/ 2. cakṣussaṃyuktaṃ toyaṃ tatsamavetaḥ sparśaḥ tadviśeṣaṇatvam uṣṇatvābhāvasya/ 3. cakṣussaṃyukto ghaṭaḥ tatsamaveto nīla tatsamavetaṃ nīlatvaṃ tadviśeṣaṇatvaṃ śuklatvābhāvasya/ 4. śrotrasamavetaḥ vīṇāśabdaḥ tadviśeṣaṇatvaṃ tīvratvābhāvasya/ 5. śrotrasamavetaḥ śabdaḥ tatsamavetaṃ śabdatvaṃ tadviśeṣaṇatvaṃ bhedābhāvasya/ 6. cakṣussaṃyuktaṃ bhūtalaṃ tinnarūpitaviśeṣyatā ghaṭābhāvasya/ 7. cakṣussaṃyuktaṃ toyaṃ tatsamavetaḥ sparśaḥ tannirūpitaviśeṣyatā uṣṇatvābhāvasya/ 8. cakṣussaṃyukto ghaṭaḥ tatsamaveto nīlaḥ tatsamavetaṃ nīlatvaṃ tannirūpitaviśeṣyatā śuklatvābhāvasya/ 9. śrotrasamaveto vīṇāśabdaḥ tannirūpitaviśeṣyatā tīvratvābhāvasya/ 10. śrotrasamavetaḥ śabdaḥ tatsamavetaṃ śabdatvaṃ tannirūpitaviśeṣyatā bhedābhāvasya/ maṇikārāstu - kevalaviśeṣaṇatā indriyasambaddhaviśeṣaṇatā ceti viśeṣaṇatā dvividhā/ indriyasambaddhaviśeṣaṇatā, pūrvoktarītyā pañcavidhā/ kevalaviśeṣaṇatāyāḥ udāharaṇaṃ ākāśaṃ śabdābhāvavat iti śabdābhāvapratyakṣam - ityabhiprayanti/ 'viśeṣaṇatayā śabdābhāvasya, indriyasambaddhaviśeṣaṇatayā samavāyaghaṭābhāvādergrahaḥ' iti saṃnikarṣavāde taiḥ kathanāt// /// tarkasaṅgrahaḥ evaṃ sannikarṣajanyajñānam pratyakṣam/ tatkaraṇaṃ indriyam/ tasmādindriyaṃ pratyakṣapramāṇam iti siddham// iti tarkasaṅgrahe pratyakṣaparicchedaḥ/ dīpikā anupalabdheḥ pramāṇāntaratvanirākaraṇam/ etena anupalabdheḥ pramāṇāntaratvaṃ nirastam/ yadi atra ghaṭaḥ abhaviṣyat tarhi bhūtalamiva adrakṣyata, darśanābhāvāt nāstīti tarkitapratiyogisattvavirodhyanupalabdhisahakṛtendriyeṇaiva abhāvajñānopapattau anupalabdhaiḥ pramāṇāntaratvāsambhavāt/ adhikaraṇajñānārthamapekṣaṇīyendriyasyaiva karaṇatvopapattau anupalabdheḥ karaṇatvāyogāt/ viśeṣaṇaviśeṣyabhāvaḥ viśeṣaṇaviśeṣyasvarūpameva, nātiriktaḥ sambandhaḥ/ pratyakṣajñānamupasaṃharan tasya karaṇamāha - evamiti/ asādhāraṇakāraṇatvāt indriyaṃ pratyakṣajñānakaraṇamityarthaḥ/ pratyakṣapramāṇamupasaṃharati - tasmāditi// iti dīpikāyāṃ pratyakṣaparicchedaḥ prakāśikā etena - abhāvapramāyā viśeṣaṇaviśeṣyabhāvasaṃnikarṣajanyatvapradarśanena/ pramāṇāntaratvam - pratyakṣādyatiriktapramāṇatvam/ nanu anupalabdheḥ pramāṇāntaratvānaṅgīkāre ghaṭopalabdhidaśāyāṃ tadabhāvapratyakṣāpattiḥ, mama mate tu - anupalabdhyātmakapramāṇāntarābhāvāt nāpattiriti bhāṭṭaśaṅkāṃ parijihīrṣuḥ yogyānupalabdheḥ indriyasahakāritvamātreṇaiva nirvāhe atiriktapramāṇatvaṃ na saṃbhavatītyāha - yadyatretyādinā/ atra - cakṣussaṃyogādimadbhūtale tarkasyāpādakābhāvasādhakaviparyayapratiyogyāpādyakatvarūpaviparyaye tatkoṭiparyavasāyitvaṃ darśayati - darśanābhāvāt nāstīti/ taddarśanābhāvāt tannāstītyarthaḥ/ tarkitetyādi/ tarkitā āpāditā pratiyogino ghaṭādeḥ sattvasya sattvaprasakteḥ virodhinī ya upalabdhiḥ tatpratiyogikaḥ abhāvaḥ anupalabdhiḥ tatsahakṛtenetyarthaḥ/ virodhitvaviśeṣaṇaṃ upalabdheḥ anāhāryatvasūcanāya/ pratiyogisattāpādanāpāditopalambhapratiyogikatvarūpayogyatāviśiṣṭānupalabdhisahakṛteneti tu paramārthaḥ/ ālokasaṃyogādyasattvadaśāyāṃ yadyatra ghaṭaḥ syāt tarhi upalabhyeta ityāpādanāsambhavena yogyānupalabdhyabhāvāt na tatra ghaṭābhāvapratyakṣamiti saṃkṣepaḥ/ kecittu - tarkitetyādi/ tarkitaṃ āropitaṃ yat pratiyogisattvam, tadvirodhinī yā anupalabdhiḥ tatsahakṛtenetyarthaḥ/ etāvatā pratiyogisattvarūpa-kāraṇābhāva-prayojyopalabdhyabhāvaḥ abhāvapratyakṣe kāraṇam, na tu itarakāraṇavirahaprayojyopalabdhyabhāvaḥ iti sūcitam/ ata evāndhakāre upalambhābhāvasattve 'pi na ghaṭābhāvapratyakṣam - ityāhuḥ/ nanu abhāvapramāyāṃ indriyasya karaṇatvaṃ anupalabdheḥ sahakāritvaṃ ca tvayā kalpanīyam/ tadapekṣayā anupalabdhereva karaṇatvakalpanaṃ varam ityāśaṅkya abhāvādhikaraṇabhūtalapratyakṣe indriyasya avaśyamapekṣaṇīyatayā kḷptenaiva indriyakaraṇatvenābhāvapratyakṣopapattau anupalabdherviñjātīyapramitikaraṇatvakalpanamayuktamityāha - adhikaraṇeti/ nanu viśeṣaṇaviśeṣyabhāvākhyaḥ atiriktasambandhaḥ kalpanīyaḥ tvayetyata āha - viśeṣaṇaviśeṣyabhāva iti/ atredaṃ bodhyam - pratyakṣaṃ dvividham laukikam alaukikaṃ ceti/ laukikatvaṃ ca viṣayitāviśeṣaḥ/ laukike ṣoḍhā saṃnikarṣaḥ kāraṇam/ alaukike tu sāmānyalakṣaṇā, jñānalakṣaṇā, yogajadharmaśceti trividhā pratyāsattiḥ/ tatra sāmānyalakṣaṇā dhūmatvādirūpā tajjñānarūpā vā/ sāmānyaṃ lakṣaṇaṃ svarūpaṃ viṣayo vā yasyā iti vyutpatteḥ/ sā cāśrayāṇāṃ nikhiladhūmādīnāṃ alaukikapratyakṣe upayujyate/ atītānāgatadhūtādiṣu cakṣussaṃyogāderasambhavāt indriyāṇāṃ asannikṛṣṭānāṃ pratyakṣājanakatvāt/ jñānalakṣaṇā tu surabhi candanamiti cākṣuṣopanītabhāne saurabheṇa cakṣuṣo yogyasannikarṣābhāvāt/ evaṃ yogināṃ deśakālaviprakṛṣṭapadārthapratyakṣe yogajadharmaḥ pratyāsattiḥ kāraṇam iti saṃkṣepaḥ// iti prakāśikāyāṃ pratyakṣaparicchedaḥ bālapriyā nanvanupalabdherityādi/ anupalabdhirnāma pratiyogiviṣayakapratyakṣābhavaḥ/ 'bhūtalaṃ ghaṭābhāvavat' ityākārakaghaṭādyabhāvaviṣayakapramāṃ prati ghaṭopalabdhyabhāvaḥ kāraṇam/ 'bhūtalaṃ ghaṭavat' iti ghaṭopalambhakāle ghaṭābhāvapramityanudayāt/ yadi abhāvapramāṃ prati anupalabdhiḥ na kāraṇam tarhi pratiyogino ghaṭāderupalambhakāle 'pi ghaṭādyabhāvapramāyāḥ āpattiḥ ataḥ anupalabdhiḥ abhāvapramāṃ prati kāraṇatayā pṛthakpramāṇamiti bhāṭṭāḥ/ naiyāyikāstu anupalabdhisahakṛtendriyaliṅgādibhireva abhāvaviṣayakapratyakṣānumityāderupapattyā abhāvaviṣayakapramā na pratyakṣādipramitivilakṣaṇā, tathā tatsādhanamapi na pratyakṣādipramāṇavilakṣaṇam, api tu abhāvapramājanakendriyādeḥ anupalabdhiḥ sahakāri kāraṇamātramityāśerate/ tarkasyetyādi/ 'vyāptistarkāpratihatiravasānaṃ viparyaye/ aniṣṭānanukūlatve iti tarkāṅgapañcakam//' ityuktarītyā tarkasya pañca aṅgāni apekṣitāni/ vyāptiḥ āpādakasya agnyabhāvādeḥ āpādyasya dhūmābhāvādeśca vyāpyavyāpakabhāvaḥ/ tarkāpratihatiḥ - pratikūlatarkābhāvaḥ/ viparyaye paryavasānam - yadi vahnyabhāvaḥ syāt tarhiṃ dhūmābhāvaḥ syāt ityāpādanasya hi dhūmasattvādvahnireva yukta ityevarūpe tadviparyaye paryavasānaṃ bhavati/ aniṣṭatvam - āpādyasya dhūmābhāvādeḥ aniṣṭatvaṃ praṣṭuḥ/ ananukūlatvaṃ prativādipakṣasādhakatvābhāvaḥ/ tatra viparyaye paryavasānaṃ pariṣkṛtyāha - āpādakābhāveti/ āpādakaḥ vahnyabhāvaḥ tasyābhāvaḥ vahnyabhāvābhāvaḥ vahnirūpaḥ tasya sādhakaḥ ya viparyayaḥ āpādyasya dhūmābhāvasyābhāvaḥ dhūmarūpaḥ tasya pratiyogī dhūmābhāvaḥ āpādyaḥ yasya tarkasya tattvaṃ viparyaye paryavasānamityarthaḥ/ prakṛte 'yadyatra ghaṭaḥ syāt tarhi bhūtalamiva ghaṭo 'drakṣyata' ityākārake tarke āpādako ghaṭaḥ tasyābhāvaḥ ghaṭābhāvaḥ tasya sādhako viparyayaḥ darśanābhāvaḥ tasya pratiyogi darśanameva āpādyamiti āpādakābhāvasādhakaviparyaṃyapratiyogyāpādyakatvaṃ tarkasya/ tathā ca yasmiṃstarke āpādakābhāvasādhakābhāvapratiyogi āpādyaṃ bhavati tādṛśasthale āpādyābhāvena hetunā āpādakābhāve eva paryavasānaṃ bhavati iti darśanābhāvāt nāstītyanena darśitam/ darśanābhāvādityasya ghaṭadarśanābhāvādityarthaḥ, nāstītyasya ghaṭābhāva ityarthaḥ/ kevalānupalabdheḥ abhāvapratyakṣakāraṇatve ālokasaṃyogādyasattvadaśāyāṃ ghaṭānupalabdheḥ sattvena ghaṭābhāvapratyakṣāpattiḥ/ ataḥ yogyatāviśiṣṭānupalabdheḥ kāraṇatvaṃ vaktavyam/ yogyatā ca tarkitapratiyogisattvavirodhyupalabdhipratiyogikatvarūpā/ tadghaṭakatarkasya viparyaye paryavasānaṃ 'yadyatra' ityādigranthena pradarśitamiti bhāvaḥ/ tarkitetyādimulaṃ vyācaṣṭetarkitā āpāditā ityādinā/ yathāśrute pratiyogisattvasya pratiyogyupalabdhiḥ virodhinīti pratīyate/ tadasaṅgatam - ghaṭopalabdheḥ ghaṭasattvavirodhitvābhāvāt/ ataḥ sattvasya sattvaprasakteriti vyākhyātam/ ghaṭasattvāroparūpaprasakteḥ ghaṭopalabdhi virodhinī/ na hi ghaṭe upalabhyamāne 'yadyatra ghaṭaḥ syāt' iti ghaṭasattāṃ kaścit prasañjayediti bhāvaḥ/ anāhāryatvasūcanāyeti/ anāhāryajñānasyaiva virodhitvāditi bhāvaḥ/ sattvasya sattvaprasakteriti vyākhyāne 'pi āpāditatvarūpaṃ tarkitatvaṃ pratiyogisattvasyaiva na tu tatprasakteḥ/ kiṃ ca yatra āpādakaṃ āpādyaṃ ubhayamapi prasajyate tatraiva viparyaye paryavasānaṃ dṛśyate/ mūlāttu pratiyogisattvarūpāpādakasyaiva prasañjitatvaṃ labhyate, na tvāpādyāyā upalabdheḥ/ ataḥ tātparyārthamāha - pratiyogisattāpādaneti/ pratiyoginaḥ ghaṭādeḥ sattvasya āpādanena prasañjanena 'yadyatra ghaṭaḥ syāt' ityevaṃrūpeṇa āpāditaḥ prasañjitaḥ yaḥ upalambhaḥ 'tarhyupalabhyeta' ityevaṃrūpaprasañjanaviṣayaḥ upalambhaḥ sa pratiyogī yasyā anupalabdheḥ tatkatvarūpayogyatāviśiṣṭā anupalabdhirityarthaḥ/ yogyatāviśeṣaṇaprayojanamāha - ālokasaṃyogeti/ āpādanāsambhaveneti/ tathā ca pratiyogisattvaprasañjanaprasañjitapratiyogikatvarūpayogyatāvirahāt anupalabdheḥ yogyānupalabdhistatra nāsti/ ato na ghaṭābhāvapratyakṣamiti bhāvaḥ/ nanu yatra pratiyogisattvasya upalabdheścāpādānaṃ vinaiva bhūtacalakṣussaṃyogānantaraṃ ghaṭo nāstīti pratyakṣaṃ tatrāpādanaghaṭitayogyatāvirahāt tatpratyakṣānupapattirityāśaṅkyāha - saṃkṣepa iti/ pratiyogisattāpādanāpāditatvaṃ ca pratiyogisattāpādakakāpattiyogyatvam/ ato nānupapattiriti bhāvaḥ/ ata evāndhakāra iti/ andhakāre yo ghaṭopalambhābhāvaḥ sa na ghaṭasattvābhāvaprayojyaḥ api tu ālokasaṃyogarūpakāraṇāntarābhāvaprayojyaḥ/ tathā ca pratiyogisattvābhāvaprayojyopalabdhyabhāvarūpāyāḥ yogyānupalabdheḥ tatrābhāvāt na ghaṭābhāvapratyakṣamiti bhāvaḥ/ dhūmatvādirūpetyādi/ ādau lakṣaṇaśabda svarūpabodhakaḥ/ dvitīye tu viṣayabodhakaḥ/ prathamapakṣe dhūmatvādyaviduṣo 'pi svarūpasaddhūmatvapratyāsattyā dhūmā ityevaṃ yāvaddhūmapratyakṣāpattirityasvārasyāt dvitīyapakṣānudhāvanam/ cākṣuṣopanītabhāve iti/ cākṣuṣaṃ yat smṛtasaurabhaviṣayakaṃ jñānamityarthaḥ// iti tarkasaṅgrahadīpikāprakāśikāvyākhyāyāṃ bālapriyāyāṃ pratyakṣaparicchedaḥ anumānaparicchedaḥ tarkasaṅgrahaḥ anumānalakṣaṇam ants_44 anumitikaraṇam anumānam / parāmarśajanyaṃ jñānam anumitiḥ / vyāptiviśiṣṭapakṣadharmatājñānaṃ parāmarśaḥ / yathā vahnivyāpyadhūmavān ayaṃ parvata iti jñānaṃ parāmarśaḥ / taj janyaṃ parvato vahnimān iti jñānam anumitiḥ / yatra yatra dhūmas tatrāgnir iti sāhacaryaniyamo vyāptiḥ / vyāpyasya parvatādivṛttitvaṃ pakṣadharmatā // anumitikaraṇam anumānam/ dīpikā anumānaṃ lakṣayati - anumitikaraṇamiti/ prakāśikā anumānaṃ lakṣayatīti/ pratyakṣopajīvakasaṅgatyā anumānaṃ nirūpayatītyarthaḥ/ bālapriyā pratyakṣopajīvakasaṅgatyeti/ pratyakṣakāryatvarūpayā saṅgatyā ityarthaḥ/ indriyeṇa mahānasādau vyāptipratyakṣādeva anumānaṃ bhavati/ vyāptismaraṇarūpānumānaṃ prati vyāptipratyakṣasya anubhavavidhayā kāraṇatvāt/ tathā ca kāryakāraṇabhāvarūpasaṅgatyā pratyakṣānantaramanumānanirūpaṇamiti bhāvaḥ/ anena pramāṇayo kāryakāraṇabhāva uktaḥ/ anumityātmakapramiteḥ/ parāmarśātmakamānasapratyakṣakāryatvāt pramityoḥ kāryakāraṇabhāvaḥ jñeyaḥ/ /// tarkasaṅgrahaḥ anumitilakṣaṇam parāmarśajanyaṃ jñānaṃ anumitiḥ/ dīpikā anumitiṃ lakṣayati - parāmerśeti/ nanu saṃśayottarapratyakṣe ativyāptiḥ sthāṇupuruṣasaṃśayānantaraṃ 'puruṣatvavyāpyakarādimān ayam' iti parāmarśe sati 'puruṣa eva' iti pratyakṣajananāt/ na ca tatrānumitireva iti vācyam/ 'puruṣaṃ sākṣātkaromi' ityanuvyavasāyavirodhāditi cet, na-pakṣatāsahakṛtaparāmarśajanyatvasya vivakṣitatvāt/ prakāśikā parāmarśetīti/ tathā ca pratyakṣapramityapekṣayā anumiteḥ vilakṣaṇapramātvāt anumānasya pramāṇāntaratvaṃ sidhyatīti bhāvaḥ/ viparītajñānottarapratyakṣaṃ prati viśeṣadarśanasya hetutvamaṅgīkurvatāṃ matamavalambya śaṅkate - nanviti/ sthāṇupuruṣasaṃśayeti/ idaṃ viruddhabhāvadvayakoṭikasaṃśayāṅgīkāreṇa/ pare tu - sthāṇupuruṣeti/ sthāṇutvatadabhāvapuruṣatvatadabhāvakoṭiketyarthaḥ - ityāhuḥ/ puruṣa aivati nirṇayasūcanāya/ tatra - saṃśayottarapratyakṣasthale/ anuvyavasāyavirodhāditi/ idamupalakṣaṇam - 'puruṣaṃ anuminomi' ityanuvyavasāyābhāvena pramāṇābhāvādityapi draṣṭavyam/ saṃśayottarapratyakṣe jananīye pakṣatāyāḥ parāmarśasahakāritve prayojanābhāvena pakṣatāsahakṛtaparāmarśajanyatvavivakṣaṇāt nātivyāptiḥ ityāha - pakṣateti/ aitena 'vahnivyāpyadhūmavatparvatavānayaṃ deśaḥ' iti viśiṣṭavaiśiṣṭyāvagāhibuddhiṃ prati viśeṣaṇatāvacchedakaprakārakanirṇayavidhayā 'vahnivyāpyadhūmavān parvataḥ' iti parāmarśasya kāraṇatve 'pi na tatrātivyāptiḥ/ pakṣatāsahakṛtaparāmarśajanyatvasya asattvena ativyāpterabhāvāt iti saṅkṣepaḥ/ bālapriyā vilakṣaṇapramātvāditi/ pratyakṣapramiteḥ yat karaṇaṃ indriyaṃ tadapekṣayā vilakṣaṇena parāmarśātmakena kāraṇena janyatvāt anumitervilakṣaṇapramātvamiti bhāvaḥ/ pramāṇāntaratvamiti/ pratyakṣāpekṣayā atiriktapramāṇatvamityarthaḥ/ dīpikāyām nanvityādinā granthena yatra dūre ūrdhvavyaktidarśanānantaraṃ 'sthāṇurvā puruṣo vā ' iti saṃśayaḥ tataḥ 'puruṣatvavyāpyakarādimān' iti vyāpyadharmavattājñānarūpaḥ parāmarśaḥ tataḥ 'ayaṃ puruṣa' iti pratyakṣam, tasmin pratyakṣe parāmarśajanyatvaviśiṣṭajñānatvarūpasyānumitilakṣaṇasyātivyāptiḥ āśaṅkitā/ tadidaṃ na saṅgacchate/ saṃśayarūpaviparītajñānānantaraṃ 'ayaṃ puruṣaḥ' iti pratyakṣasyaiva asaṃbhavāt/ tadvattābuddhiṃ prati tadabhāvavattājñānasya pratibandhakatvāditi śaṅkāyāṃ satyapi viparītajñāne yadi viśeṣadarśanaṃ syāt tarhi tasya viśeṣadarśanasya pratyakṣajanakatvaṃ bhavatīti 1viśeṣadarśanasyeti/ vyāpyadharmadarśanasyetyarthaḥ/ prakṛte 'puruṣatvavyāpyakarādimān ayam' iti parāmarśo vivakṣitaḥ/ bhāvadvayakoṭiketi/ sthāṇutvapuruṣatvāśyaṃ yat bhāvarūpaṃ dharmadvayaṃ tatprakārakasaṃśayetyarthaḥ/ sthāṇutvatadabhāveti/ sthāṇutvaṃ tadabhāvaḥ puruṣatvaṃ tadabhāvaśceti catuṣprakārakasaṃśayetyarthaḥ/ 'sthāṇurvā na vā, puruṣo vā na vā' iti saṃśayasyākāraḥ/ 2dvikoṭikasaṃśayadvayaṃ vātra vivakṣitam/ pramāṇābhāvāditi/ tatrānumitireva jāyata ityatra pramāṇābhāvādityarthaḥ/ tathā ca 'ayaṃ puruṣaḥ' iti niścayasyānumititve 'puruṣaṃ sākṣātkaromi' iti sākṣātkāratvāvagāhī anuvyavasāyo nopapadyate/ anumititvāvagāhī 'puruṣamanuminomi' iti anuvyavasāya eva syāt/ ato nānumititvaṃ tasya niścayasya, api tu pratyakṣatvameveti alakṣye tatra lakṣaṇasattvāt anumitilakṣaṇasyātivyāptiriti bhāvaḥ/ dīpikāyāṃ pakṣatāsahakṛteti/ tathā ca parāmarśajanyatvamātraṃ nānumiterlakṣaṇam/ api tu pakṣatāsahakṛto yaḥ parāmarśaḥ tajjanyatvam/ saṃśayottarapratyakṣe tu parāmarśasya janakatve 'pi 1. anena matāntaramapyastīti darśitam/ tathā hi - saṃśayottarapratyakṣamātre viśeṣadarśanaṃ na hetuḥ, andhakāre ghaṭasaṃśayottarapratyakṣasya viśeṣadarśanaṃ vināpi ālokasamavadhānamātreṇaivopapatteḥ/ tathāpi yatra viśeṣādarśanādidoṣādhīnaḥ saṃśayaḥ taduttarapratyakṣe tasya hetutvam/ uktasthale ca vyañjakābhāvādhīnaḥ saṃśaya iti/ adhikaṃ tattvacintāmaṇau prāmāṇyotpattivāde tadvyākhyāne prakāśe ca draṣṭavyam/ 2. dvikoṭiketi/ sthāṇurvā na vetyākārakaḥ ekaḥ saṃśayaḥ, puruṣo na vetyākārakaḥ aparaḥ saṃśaya iti saṃśayadvayamityarthaḥ/ pakṣatāyāḥ nopayogitvam, pramāṇābhāvāt; siddhisattve 'pi dhārāvāhikapratyakṣotpattyā siddhyabhāvarūpāyāḥ pakṣatāyāḥ pratyakṣahetutvāsambhavācca/ tathā ca pakṣatāsahakṛtaparāmarśajanayatvābhāvāt nātivyāptiriti bhāvaḥ/ tadāha prakāśikāyām saṃśayottarapratyakṣe jananīya iti/ prayojanābhāveneti/ pakṣatāyāḥ sahakāritvānaṅgīkāre anupapattyabhāvenetyarthaḥ/ eteneti/ vakṣyamāṇahetunā ityarthaḥ/ yadi parāmarśajanyatvamātram anumiterlakṣaṇaṃ syāt tadā 'vahnivyāpyadhūmavatparvatavānayaṃ deśaḥ' ityākārakaṃ vanhivyāpyadhūmaviśiṣṭaparvatavaiśiṣṭyāvagāhipratyakṣaṃ prati 'vahnivyāpyadhūmavānayaṃ parvataḥ' ityākārakaparāmarśasya viśeṣaṇatāvacchedakībhūtaḥ yaḥ dhūmaḥ tatprakārakaniścayatvena hetutayā tādṛśaviśiṣṭavaiśiṣṭyāvagāhipratyakṣe 'pi parāmarśajanyatvarūpasya anumitilakṣaṇasya sattvāt ativyāptiḥ prasaktā/ sāpi pakṣatāsahakṛtaparāmarśajanyatvasya anumitilakṣaṇatavāt vārayituṃ śakyata iti bhāvaḥ/ tādṛśapratyakṣasya 1pakṣatājanyatvābhāvāt/ dīpikā pakṣatālakṣaṇam siṣādhayiṣāvirahaviśiṣṭasiddhyabhāvaḥ pakṣatā/ sādhyasiddhiḥ anumitipratibandhikā/ siddhisattve 'pi 'anuminuyām' itīcchāyāmanumitidarśanāt siṣādhayiṣā uttejikā/ tataśca uttajakābhāvaviśiṣṭamaṇyabhāvasya 1. yadyapi dhyāpyapakṣobhayavaiśiṣṭyāvagāhijñānatvarūpaṃ yat parāmarśatva tadavacchinnajanakatānirūpitajanyatāśālijñānatvamanumiterlakṣaṇami tyaktāvapi uktaviśiṣṭavaiśiṣṭyāvagāhipratyakṣe 'tivyāptivāraṇaṃ sambhavati tādṛśabuddhau parāmarśasya viśeṣaṇatāvacchedakaprakārakanirṇayatvenaiva hetutvena uktaparāmarśatvena hetutvābhāvāt/ tathāpi saṃśayottarapratyakṣe vyāpyapakṣavaiśiṣṭhyāvagāhijñānatvena vyāpyadarśanajanyatvasattvāt ativyāpteḥ pakṣatāsahakṛtaparāmarśajanyatvavivakṣaṇanaiva bāraṇīyatā tenaiva viśiṣṭavaiśiṣṭyāvagāhipratyakṣavāraṇasambhavāt uktaparāmarśatvāvacchinnajanakatā na niveśyeti bhāvaḥ/ dāhakāraṇatvavat siṣādhayiṣāvirahaviśiṣṭasiddhyabhāvasyāpyanumitikāraṇatvam/ yadyapi sādhyasaṃśayasya pakṣatātve 'pi sādhyaniścayakāle anumitivāraṇaṃ sambhavati, tathāpi ghanagarjitena meghānumitau vyabhicāraḥ/ ataḥ anyādṛśīṃ pakṣatāmāha - siṣādhayiṣeti/ rsiṣādhayiṣāyāḥ sādhyānumitīcchāyāḥ samavāyena yaḥ abhāvaḥ svarūpasamavāyobhavaghaṭitasāmānādhikaraṇyasambandhena tadviśiṣṭāyāḥ siddheḥ samavāyena abhāva ityarthaḥ/ sādhyasiddhiḥ - pakṣatāvacchedakaviśiṣṭe sādhyatāvacchedakaviśiṣṭasādhyavaiśiṣṭyāvagāhiniścayaḥ/ siddhau siṣādhayiṣāvirahavaiśiṣṭyaniveśanasya prayojanaṃ darśayati - siddhisattve 'pīti/ atra siddhiśca 'parvato vahnimān vahnivyāpyadhūmavāṃśca' iti samūhālambanarūpā/ ataḥ parāmarśasampattiriti dhyeyam/ bālapriyā 'sādhyasaṃśayaḥ pakṣatā' iti prācīnoktyupekṣāyāḥ bījamāha - yadyapītyādinā/ sādhyaniścayarūpasiddhikāle 'numitivāraṇaṃ hi pakṣatāyāḥ anumitihetutvāṅgīkārasya uddeśyam/ tattu sādhyasaṃśayasya pakṣatātve 'pi nirvahati/ sādhyaniścayakāle sādhyasaṃśayarūpapakṣatāyāḥ abhāvādeva nānumitiḥ ityevaṃrītyā anumitivāraṇasambhavāt tathā ca sādhyasaṃśaya eva pakṣatā astu iti śaṅkiturbhāvaḥ/ tathāpīti/ sādhyasaṃśayarūpapakṣatāyāḥ nānumitihetutvam/ vināpi sādhyasaṃśayaṃ ghanagarjanaśravaṇena 1meghānumitteḥ vyatirekavyabhicārāditi samādhāturāśayaḥ/ vyabhicāra iti/ kāraṇābhāve 'pi kāryotpattirūpo vyatirekavyabhicāro 'tra vivakṣitaḥ/ anyādṛśīmiti/ sādhyasaṃśayādanyavidhāmityarthaḥ/ -------------------------------------------------- 1. ayaṃ pradeśaḥ meghavān dhanagarjajavattvādityanumānamatra vivakṣitam/ -------------------------------------------------- dīpikāyām siṣādhayiṣāvirahaviśiṣṭetyādi/ yatra sādhyaniścayarūpā siddhirasti tatrāpi yadi 'pakṣe sādhyaṃ anuminuyām' ityākārā siṣādhayiṣā asti tadānumitirbhavati/ siddhyabhāvamātrasya pakṣatātve sā na syāt, siddhereva tatra sattvāt/ atastatra pakṣatāsampattaye siṣādhayiṣāvirahaviśiṣṭeti siddherviśeṣaṇaṃ dattam/ uktasthale siṣādhayiṣāyāḥ sattvena siṣādhayiṣāviraharūpaviśeṣaṇābhāvāt siṣādhayiṣāvirahaviśiṣṭasiddhyabhāvasyākṣatatayā pakṣatā nirvahati/ evaṃ ca siṣādhayiṣā uttejiketi phalitam/ uttejakatvaṃ ca pratibandhakasamavadhānakālīnakāryotpādakaprayojaktvam/ siddhirūpapratibandhakasattākāle 'pi siṣādhayiṣāyāḥ anumitirūpakāryotpādaprayojakatvāt uttejakatvam, yathā maṇirūpapratibandhakāle dāhotpattiprayojakatvāt uttejakatvam, yathā maṇirūpapratibandhakāle dāhotpattiprayojakatvāt mantrāderuttejakatvam/ uttejakābhāvaviśiṣṭapratibandhakābhāvasya kāryotpattiṃ prati hetutvāt/ siṣādhayiṣāvirahaviśiṣṭasiddhyabhāvasya anumitihetutvamiti bhāvaḥ/ siṣādhayiṣā nāma sādhyānumitiviṣayakecchā/ siṣādhayiṣāvirahaḥ siṣādhayiṣāniṣṭhapratiyogitānirūpako 'bhāvaḥ/ tatra pratiyogitāyāṃ samavāyasambandhāvacchinnatvaṃ niveśanīyam/ anyathā yatra siddhiḥ siṣādhayiṣā cāsti tatra siṣādhayiṣāyāḥ saṃyogasambandhenābhāvāt siṣādhayiṣāniṣṭhasaṃyogasambandhāvacchinnapratiyogitākābhāvaviśiṣṭasiddhedeva sattvena tadabhāvarūpapakṣatā na syāt/ tanniveśe ca tatra samavāyasambandhena siṣādhayiṣāyāḥ sattvena tatsambandhāvacchinnasiṣādhayiṣāniṣṭhapratiyogitākābhāvarūpaviśeṣaṇābhāvāt viśiṣṭābhāvarūpā pakṣatā nirvahatīti/ evaṃ siṣādhayiṣāvirahavaiśiṣṭyaṃ sasiddhau sāmānādhikaraṇyasambanadhena/ anyathā svarūpasambandhena siṣādhayiṣāvirahavaiśiṣṭyaniveśe siṣādhayiṣāsattve 'pi siddhau siṣādhayiṣābhāvasya svarūpasambandhena sattvāt siṣādhayiṣāvirahaviśiṣṭasaddhereva sattvena tadabhāvarūpapakṣatāyāḥ anupapattiḥ ataḥ sāmānādhi karaṇyasambandhena vaiśiṣṭyaṃ niveśanīyam/ sāmānādhikaraṇyaṃ ca svādhikaraṇavṛttitvam/ svādhikaraṇatvaṃ svarūpasaṃbandhena, svādhikaraṇanirūpitavṛttitvaṃ samavāyasambandhena/ tathā ca svaniṣṭhasvarūpasambandhāvacchinnādheyatānirūpitādhikaraṇatāvannirūpitasamavāyasambandhāvacchinnādheyatāsambandhena siṣādhayiṣāvirahaviśiṣṭā yā siddhiḥ tadabhāvaḥ pakṣatā/ svaṃ - siṣādhayiṣāviraha tasya svarūpasaṃbandhena adhikaraṇam ātmā tatra samavāyasambanadhena vṛttimatī ya siddhiḥ tadabhāva iti yāvat/ tatra svarūpasambandhāniveśe siṣādhayiṣākāle 'pi ekajñānaviṣayatvasambanadhena siṣādhayiṣāvirahādhikaraṇe ātmani samavāyena vṛttitvaṃ siddherastīti tādṛśavṛttitvasambanadhena siṣādhayiṣāvirahaviśiṣṭasiddhereva sattvena pakṣatā nopapadyeta/ svarūpasambandhaniveśe tu tena siṣādhayiṣābhāvādhikaraṇaṃ siṣādhayiṣāvānātmā na bhavati, api tu anya ātmā tadvṛttitvaṃ etadātmagatasiddhernāstīti tādṛśavṛttitvarūpasāmānādhikaraṇyasambandhena siṣādhayiṣāvirahaviśiṣṭāyāḥ siddherabhāvasya sattvāt na pakṣatānupapattiḥ/ evaṃ vṛttitve samavāyasambanadhāvacchinnatvāniveśe siṣādhayiṣāvirahādhikaraṇe ātmani siddheḥ samavāyena sattve 'pi saṃyogādisambandhenāsattvāt samavāyātiriktasambandhāvacchinnavṛttitvarūpasāmānādhikaraṇyaṃ siddhernāstīti viśiṣṭābhāvarūpā pakṣatā prasajyeta/ ataḥ samavāyasambandhāvacchinnatvasya sāmānādhikaraṇyaghaṭakavṛttitve niveśaḥ/ evaṃ siddhyabhāvaḥ siddhiniṣṭhapratiyogitānirūpako 'bhāvaḥ/ tatra pratiyogitāyāṃ samavāyasambandhāvacchinnatvaṃ niveśyam/ anyathā siddhikāle 'pi sambandhāntarāvacchinnasiddhyabhāvamādāya pakṣatā prasajyeta/ tadetatsarvamabhisandhāyāha - prakāśikāyām - siṣādhayiṣāyāḥ sādadhyānumitīcchāyā ityādi/ svarūpasamavāyayobhayaghaṭiteti/ sāmānādhikaraṇyaghaṭakādhikaraṇatāyāṃ svarūpasambandhāvacchinnatvaṃ, vṛttitāyāṃ samavāyasambandhāvacchinnatvaṃ ca niveśanīyamiti bhāvaḥ/ siṃddheḥ samavāyenābhāva iti/ siddhiniṣṭhasamavāyasambandhāvacchinnapratiyogitākābhāva ityarthaḥ/ pakṣatāvacchedakaviśiṣṭa ityādi/ pakṣatāvacchedakāvacchinnapakṣaniṣṭhaviśeṣyatānirūpitasādhyatāvacchedakāvacchinnasādhyaniṣṭhaprakāratāśāliniścaya ityarthaḥ/ dravyatvena parvatāvagāhi 'dravyaṃ vahnimat' ityākārakaniścayadaśāyāṃ 'parvato vahnimān' ityanumityutpatteḥ 'dravyaṃ vahnimat' ityākārakaniścayasya 'parvato vahnimān' ityanumitipratibandhakatvavāraṇāya pakṣaniṣṭhaviśeṣyatāyāṃ pakṣatāvacchedakāvacchinnatvaniveśaḥ/ evaṃ 'parvato dravyavān' ityākārakaniścayasya tādṛśānumitipratibandhakatvavāraṇāya prakāratāyāṃ sādhyatāvacchedakāvacchinnatvaniveśaḥ/ evaṃ prakāratāyāṃ sādhyatāvacchedakasambandhāvacchinnatvamapi niveśanīyam/ anyathā 'parvataḥ samavāyena vahnimān' iti niścayasyāpi 'parvataḥ saṃyogena vahnimān' ityanumitipratibandhakatvāpatteḥ/ nanu siddhikāle yadi siṣādhayiṣā vartate tadānīmapi anumiteḥ upapādanārthaṃ hi siddhau siṣādhayiṣāvirahaviśiṣṭeti viśeṣaṇaṃ dattam/ tacca tadaiva sārthakaṃ bhavati yadi siddhi-siṣādhayiṣā-parāmarśānāmekakāle samavadhānaṃ syāt/ tacca durghaṭam/ tathā hi- yatra prathamaṃ siddhiḥ anantaraṃ siṣādhayiṣā, tataḥ parāmarśaḥ, tataḥ anumitiḥ, tatra parāmarśakṣaṇe siddhernāśādeva pratibandhakābhāvāt anumityupapatteḥ vyarthaṃ siṣāṣayiṣāvirahaviśiṣṭatvaviśeṣaṇam/ yatra krameṇa siṣādhayiṣā-siddhi-parāmarśāḥ tatra parāmarśakṣaṇe siṣādhayiṣāyāḥ nāśāt siṣādhayiṣāvirahaviśiṣṭasiddhereva sattvāt siṣādhayiṣāvirahaviśiṣṭatvaniveśe 'pi pakṣatā na nirvahati/ yatra tu parāmarśaṃsiddhisiṣādhayiṣāḥ krameṇa bhavanti tatra siṣādhayiṣākṣaṇe parāmarśanāśāt parāmarśarūpakāraṇavaikalyāt nānumitiḥ/ jñānayorvā jñānecchayorvā ekakṣaṇotpattikatvaṃ tu nāṅgīkriyate/ tathā ca kathaṃ siṣādhayiṣāvirahaviśiṣṭatvasya sārthakatvamityāśaṅkyāha - atra siddhiścetyādinā/ pakṣatāghaṭakībhūtā siddhiśca vahnivahnivyāpyadhūmobhayāvagāhinī samūhālambanarūpā 'parvato vahnimān vahnivyāpyadhūmavāṃśca' ityākārikā vivakṣitā/ ayameva sādhyaniścayarūpatvāt sādhyavyāpyaniścayarūpatvācca siddhyātmakaparāmarśa iti vyavahriyate/ tathā ca yatra ādau uktākāraḥ siddhyātmakaparāmarśaḥ tataḥ siṣādhayiṣā tato 'numitiḥ tatra dvitīyakṣaṇe siddheḥ sattvāt siddhyabhāvamātrasya pakṣatātve pakṣatā na nirvahati/ ataḥ siṣādhayiṣāvirahaviśiṣṭatvaṃ siddheḥ viśeṣaṇam/ tatra tu siṣādhayiṣāsattvena siṣādhayiṣāviraharūpaviśeṣaṇābhāvāt viśiṣṭābhāvarūpā pakṣatā nirvahatītyevaṃ tadviśeṣaṇasya sārthakyamupapādanīyamiti bhāvaḥ/ ataḥ parāmarśasampattiriti/ anumityavyavahitapūrvakṣaṇe siddhisiṣādhayiṣāparāmarśānāṃ melanamityarthaḥ/ /// tarkasaṅgrahaḥ parāmarśalakṣaṇam vyāptiviśiṣṭapakṣadharmatājñānaṃ parāmarśaḥ/ yathā 'vahnivyāpyadhūmavān ayaṃ parvataḥ' iti jñānaṃ parāmarśaḥ/ tajjanyaṃ 'parvato vahnimān' iti jñānamanumitiḥ/ dīpikā parāmarśaṃ lakṣayati - vyāptīti/ vyāptiviṣayakaṃ yat pakṣadharmatājñānaṃ sa parāmarśa ityarthaḥ/ parāmarśamabhinīya darśayati - yatheti/ anumitimabhinīya darśayati - tajjanyamiti/ parāmarśajanyamityarthaḥ/ prakāśikā 'vyāptiviśiṣṭapakṣadharmatājñānam' ityatra vyāptiviśiṣṭe pakṣadharmatā vyāptiviśiṣṭapakṣadharmatā tajjñānamiti saptamītatpuruṣāṅgīkāre vyabhicāriliṅgakānumitau vyāptiviśiṣṭapakṣadharmatājñānajanyatvābhāvena avyāptiḥ; ataḥ vyāptiviśiṣṭapadasya vyāptiviṣayaketyarthamavalambya jñānāntapadena karmadhārayamaṅgīkaroti - vyāptiviṣayakamiti/ vyāptyavacchinna-prakāratānirūpita - pakṣatāvacchedakāvacchinna-viśeṣyatāśāliniścayaḥ parāmarśa iti tu nirgalitārthaḥ/ abhinīya - abhilāpakaśabdamuccārya/ bālapriyā vyāptiviśiṣṭapakṣadharmatājñānamityatretyādi/ yatra liṅgaṃ sādhyavyabhicāri bhavati tatrāpi vyāptyaśe bhramātmakāt 'dhūmavyāpyavahnimānayaṃ parvataḥ' iti parāmarśāt 'parvato dhūmavān' ityanumitiḥ jāyate/ yadi tu vastuto vyāptiviśiṣṭe pakṣadharmatvāvagāhi jñānaṃ parāmarśaḥ tajjanyatvaṃ anumiterlakṣaṇamucyeta tarhi uktaparāmarśasya vyāptiviśiṣṭe tadavagāhitvābhāve parāmarśatvābhāvāt tajjanyajñānasya anumititvaṃ na syāt/ ataḥ vyāptiviṣayakaṃ yat pakṣadharmatvāvagāhi jñānaṃ tat parāmarśaḥ/ uktabhramātmakajñānasya vyāptiviṣayakatvamakṣatamiti parāmarśarūpatā, ata eva tajjanyajñānasya parāmarśajanyatvarūpānumitilakṣaṇākrāntatayā anumititvamapyupapadyata iti bhāvaḥ/ nanu vyāptiviṣayakaṃ pakṣasambandhāvagāhi ca jñānaṃ parāmarśa iti parāmarśalakṣaṇakathane 'pi 'dhūmo vahnivyāpyaḥ dhūmavāṃśca parvataḥ' ityākārakasamūhālambanajñānasyāpi vyāptiviṣayakatvāt pakṣasambandhaviṣayakatvācca parāmarśatvāpattirityata āha - vyāptyavacchinneti/ vyāptyavacchinna yā hetuniṣṭhā prakāratā tannirūpitā yā pakṣatāvacchedakāvacchinnā pakṣaniṣṭhā viśeṣyatā tannirūpako niścayaḥ parāmarśa ityarthaḥ/ bhavati ca 'vahnivyāpyadhūmavān parvata' iti niścayaḥ tādṛśaḥ/ parvataniṣṭhaviśeṣyatānirūpitāyāḥ dhūmaniṣṭhāyāḥ prakāratāyāḥ vyāptyavacchinnatvāt/ vyāptyavacchinnatvaṃ ca sādhyaniṣṭhaprakāratānirūpitavyāptiniṣṭhaprakāratānirūpitatvam/ tena 'vyāpyadhūmavān parvataḥ' iti jñāne nātivyāptiḥ/ 'dhūmo vahnivyāpyaḥ dhūmavāṃśca parvataḥ' iti samūhālambanajñānīyadhūmaniṣṭhaprakāratāyāṃ vyāptiniṣṭhaprakāratānirūpitatvaṃ nāsti, dhūmāṃśe vyāpteḥ prakāratayā abhānāt/ ato na tatrātivyāptiriti bhāvaḥ/ tathā ca sādhyatāvacchedakāvacchinnasādhyaniṣṭhaprakāratānirūpitavyāptiniṣṭhaprakāratānirūpitahetutāvacchedakāvacchinna- hetuniṣṭhaprakāratānirūpitapakṣatāvacchedakāvacchinnapakṣaniṣṭhaviśeṣyatāśāliniścayaḥ parāmarśa iti niṣkarṣaḥ/ tena 'dravyavyāpyadhmavān parvataḥ', 'vahnivyāpyadravyavān parvataḥ' 'vahnivyāpyadhūmavaddravyam' ityādiniścayānāṃ 'parvato vahnimān' ityanumitihetubhūtaparāmarśatvaṃ na prasajyata ityavadheyam/ nirgalitārtha iti/ niṣkṛṣṭārtha ityarthaḥ/ abhilāpakaśabdamuccāryeti/ ākārapradarśakaśabdamuccāryetyarthaḥ/ kāyikaceṣṭārūpasyābhinayasyātrāsambhavāt/ // tarkasaṅgrahaḥ vyāptilakṣaṇam yatra dhūmaḥ tatra agniḥ iti sāhacaryaniyamaḥ vyāptiḥ/ dīpikā vyāptilakṣaṇamāha - yatreti/ yatra dhūmastatrāgniriti vyāpterabhinayaḥ/ sāhacaryaniyamaḥ iti lakṣaṇam/ sāhacaryaṃ sāmānādhiṅkaraṇyam, tasya niyamaḥ/ hetusamānādhikaraṇātyantābhāvāpratiyogisādhyasāmānādhikaraṇyaṃ vyāptirityarthaḥ/ prakāśikā niyatasāmānādhikaraṇyaṃ sādhyābhāvavadavṛttitvādirūpaṃ na sambhavati; 'idaṃ vācyam jñeyatvāt' ityādau avyāpteḥ/ sādhyābhāvāprasiddherityālocyāha - hetusamānādhikaraṇeti/ 'vahnimān dhūmāt' ityādau dhūmasamānādhikaraṇe yo 'tyantābhāvaḥ ghaṭātyantābhāvaḥ, tadapratiyogī vahniḥ tatsāmānādhikaraṇyaṃ dhūme astīti lakṣaṇasamanvayaḥ/ 'dhūmavān vahneḥ' ityādau tu dhūmasāmānyābhāvasyāpi hetusamānādhikaraṇatayā tatpratiyogyeva dhūma iti nātivyāptiḥ/ na ca 'vahnimān dhūmāt' ityādau tattadvahnyabhāvasya cālinīnyāyena dhūmasamānādhikaraṇatayā tādṛśābhāvāpratiyogitvaṃ na kasyāpi vahnerityativyāptiriti vācyam, apratiyogisādhyetyasya pratiyogitānavacchedaka-sādhyatāvacchedakāvacchinnetyarthatātparyaṅkatayādoṣāt/ pratiyogitāyāṃ sādhyatāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/ tena 'vahnimān dhūmāt' ityādau samavāyena vahnitvāvacchinna-pratiyogitākābhāvasya dhūmasamānādhikaraṇatve 'pi na kṣatiḥ/ hetupadaṃ hetutāvacchedakāvacchinnaparam/ ataḥ 'dravyam viśiṣṭasattvāt' ityādau viśiṣṭasya śuddhānatirekitayā hetvadhikaraṇaguṇādiniṣṭhatve 'pi dravyatvābhāvasya nāvyāptiḥ/ hetvadhikaraṇatā hetutāvacchedakasambandhāvacchinnā grāhyā/ tena 'vahnimān dhūmāt' ityādau vahnisāmānyābhāvasya dhūmasamavāyiniṣṭhatve 'pi nāvyāptiḥ/ na caivamapi 'kapisaṃyogī evadvṛkṣatvāt' ityādau avyāptiḥ, sādhyasya hetusamānādhikaraṇātyantābhāvapratiyogitāvacchedakāvacchinnatvāditi vācyam/ hetusamānādhikaraṇātyantābhāve pratiyogivaiyadhikaraṇyasya niveśanīyatvāt/ kevalānvayisādhyake tādṛśasya ghaṭābhāvādeḥ prasiddhatvāt nāvyāptiriti/ adhikaṃ asmadīya-maṇidīdhitivyākhyāyā buddhikuśalairanusandheyam/ bālapriyā sādhyābhāvāprasiddheriti/ sādhyasya vācyatvasya kevalānvayitvena sarvatra vidyamānatayā tadabhāvasyāprasiddheḥ sādhyābhāvavadavṛttitvarūpa1vyāptalakṣaṇasya kevalānvayisādhyakasaddhetāvavyāptirityarthaḥ/ ityarthatātparyakatayādoṣāditi/ tathā ca hetvadhikaraṇavṛttyatyantābhāvapratiyogitānavacchedakasādadhyatāvacchedakā- vacchinnasādhyasāmānādhikaraṇyaṃ vyāptiḥ/ 'parvato vahnimān dhūmāt' ityādau hetuḥ dhūmaḥ, tadadhikaraṇaṃ parvataḥ, tadvṛttiryo 'tyantābhāvaḥ ghaṭādyabhāva mahānasīyavahnyabhāvaśca tatpratiyogitāvacchedakaṃ ghaṭatva-mahānasīyavahnitvādikam/ tatpratiyogitānavacchedakaṃ vahnitvarūpaṃ sādhyatāvacchedakam, tadavacchinna-vahnisāmānādhikaraṇyasya tādṛśavahnyadhikaraṇaparvatādivṛttitvarūpasya dhūme sattvāt lakṣaṇasamanvayaḥ/ parvato dhūmavān vahneḥ ityādau hetuḥ vahniḥ tadadhikaraṇam ayogālakam tadvṛttiryo 'tyantābhāvaḥ dhūmābhāvaḥ tatpratiyogitāvacchedakameva dhūmatvarūpaṃ 1. vyāpteḥ svarūpaṃ vyāptasya lakṣaṇamiti bhāvaḥ/ sādhyatāvacchedakamiti sādhyatāvacchedake hetusamānādhikaraṇātyantābhāvapratiyogitānavacchedakatvābhāvāt nātivyāptiriti bhāvaḥ/ pratiyogitāyāṃ sādhyatāvacchedakasambandhāvacchinnatvaṃ niveśanīyamityādi/ 'parvanto vahnimān dhūmāt' ityatra dhūtādhikaraṇe parvate vartate yo 'tyantābhāvaḥ samavāyena vahnirnāstītyākārakapratītisiddhaḥ samavāyasambandhāvacchinnavahnitvāvacchinnapratiyogitāko 'bhāvaḥ/ tatpratiyogitāyāṃ avacchedakameva vahnitvaṃ ityavyāptiḥ syāt/ tadvāraṇāya hetvadhikaraṇavṛttyabhāvīyapratiyogitāyāṃ sādhyatāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/ niveśe ca hetvadhikaraṇavṛttyabhāva ityanena yasyābhāvasyopādāne tadīyapratiyogitāyāḥ sādhyatāvacchedakasaṃyogasambandhāvacchinnatvaṃ bhavet sa evopādeyaḥ iti saṃyogasambandhena ghaṭādyabhāva eva tādṛśaḥ, na tu samavāyena vahnyabhāvaḥ tadīyapratiyogitāyāḥ saṃyogasambandhāvacchinnatvāsambhavāt/ tathā ca hetvadhikaraṇavṛttighaṭādyabhāvīyasaṃyogasambandhāvacchinnapratiyogitāyāmavacchedakaṃ ghaṭatvādi anavacchedakaṃ ca vahnitvaṃ bhavatīti nāvyāptiriti bhāvaḥ/ na kṣatiriti/ nāvyāptirityarthaḥ/ tathā ca hetvadhikaraṇavṛttyatyantābhāvanirūpitasādhyatāvacchedakasambandhāvacchi nnapratiyogitānavacchedaka - sādhyatāvacchedakāvacchinnasādhyasāmānādhi - karaṇyaṃ vyāptirityetāvatā phalitam/ hetupadaṃ hetutāvacchedakāvacchinnaparamityādi/ 'ghaṭo dravyam guṇakarmānyatvaviśiṣṭasattvāt' ityatra saddhetau hetuḥ śuddhasattāpi viśiṣṭaśuddhayoranatirekāt/ hetoradadhikaraṇaṃ guṇakarmaṇī api; tatra vartate yo 'tyantābhāvaḥ dravyatvābhāvo 'pi tatpratiyogitāvacchedakameva dravyatvatvamiti sādhyatāvacchedake dravyatvatve pratiyogitānavacchedakatvābhāvāt avyāptiḥ/ tadvāraṇāya hetutāvacchedakāvacchinnahetvadhikaraṇatvaṃ niveśanīyam/ guṇe karmaṇi va sattātvāvacchinnasattādhikaraṇatvasadbhāve 'pi hetutāvacchedakaṃ yat guṇakarmānyatvaviśiṣṭasattātvaṃ tadavacchinnādhikaraṇatvaṃ na sambabhavati/ guṇaḥ karma ca guṇakarmānyatvaviśiṣṭasattāvaditi pratītyabhāvāt/ ataḥ guṇakarmānyatvaviśiṣṭasattātvāvacchinnādhikaraṇaṃ dravyameva tadvṛttiryo 'bhāvaḥ na dravyatvābhāvaḥ ati tu guṇatvādyabhāvaḥ tatpratiyogitāvacchedakaṃ guṇatvatvādi ananavacchedakaṃ dravyatvatvamiti nāvyāptiriti bhāvaḥ/ tathā ca 1hetutāvacchedakāvacchinnahetvadhikaraṇavṛttyatyantābhāvanirūpita-sādhyatāvacchedakasambandhāvacchinnapratiyogitānavacchedaka- sādadhyatāvacchedakāvacchinnasādhyasāmānādhikaraṇyaṃ vyāptiḥ/ hetvadhikaraṇatā hetutāvacchadedakasambandhāvacchinnā grāhyeti/ 'vahnimān dhūmāt' ityādau hetoḥ dhūmasya samavāyasambandhenādhikaraṇaṃ dhūmāvayavaḥ tadvṛttiryo 'tyantābhāvaḥ saṃyogena vahnyabhāvaḥ tatpratiyogitāvacchedakameva sādhyatāvacchedakaṃ vahnitvamityavyāptiḥ/ tadvāraṇāya hetuniṣṭhādheyatāyāṃ hetutāvacchedakasambandhāvacchinnatvaṃ niveśanīyam/ prakṛte ca hetutāvacchedakasambandhaḥ saṃyogaḥ tadavacchinnadhūmaniṣṭhādheyatānirūpitādhikaraṇatavān dhūmāvayavo na bhavati, samavāyasambandhāvacchinnadhūmaniṣṭhādheyatānirūpitādhikaraṇatāyā 2eva tatra sattvāt/ api tu parvatādireva tanniṣṭho 'bhāvaḥ na vahnyabhāvaḥ api tu ghaṭādyabhāvaḥ tatpratiyogitavacchedakaṃ vahnitvaṃ bhavatīti nāvyāptiriti bhāvaḥ/ vahnisāmānyābhāvasya - vahnitvāvacchinnapratiyogitākābhāvasya/ dhūsamavāyiniṣṭhatve 'pi - samavāyasambandheya dhūtādhikaraṇadhūmāvayavavṛttitve 'pi/ tathā ca hetutāvacchedakadharmāvacchinnahetutāvacchedakasambandhāvacchinnahetuniṣṭhādheyatā- dheyatānirūpitādhikaraṇatāvanniṣṭhātyantābhāvanirūpitasādhyatāvacchedakasambandhāvacchinnapratiyogitānavacchedakasādhya- tāvacchedakāvacchinnasādhyasāmānādhikaraṇyaṃ vyāptiḥ/ 1. hetutāvacchedakāvacchinnahetvadhikaraṇetyasya hetutāvacchedakāvacchinnahetuniṣṭhādheyatānirūpitādhikaraṇatāvadityarthaḥ/ 2. evakāreṇa saṃyogasambandhāvacchinnadhūtaniṣṭhādheyatānirūpitādhikaraṇatā dhyavacchidyate/ na caivamapīta/ 'ayaṃ vṛkṣaḥ kapisaṃyogī etadvṛkṣatvāt' ityatra hetuḥ etadvṛkṣatvaṃ tadaghikaraṇametadvṛkṣaḥ tatra vartate yo 'bhāvaḥ kapisaṃyogābhāvo 'pi, tadvṛkṣe agrabhāgāvacchedena kapisaṃyogasya sattve 'pi mūlabhāgāvacchedena kapisaṃyogasyābhāvāt/ tathā ca hetvadhikaraṇavṛtteḥ kapisaṃyogābhāvasya pratiyogitāvacchedakameva kapisaṃyogatvarūpaṃ sādhyatāvacchedakamityavyāptiriti bhāvaḥ/ pratiyogivaiyadhikaraṇyasya niveśanīyatvāditi/ tathā ca vṛkṣavṛttiḥ kapisaṃyogābhāvaḥ pratiyoginaḥ kapisaṃyogasyādhikaraṇe vṛkṣe vartamānatayā pratiyogisamānādhikaraṇo na pratiyogivyadhikaraṇaḥ/ ghaṭādyabhāva eva 1tādṛśaḥ tatpratiyogitānavacchedakaṃ kapisaṃyogatvaṃ bhavatīti nāvyāptiriti bhāvaḥ/ sādhyābhāvavadavṛttitvasya vyāptitve 'idaṃ vācyaṃ jñeyatvāt' ityatroktā avyāptiḥ, prakṛtasiddhāntavyāptilakṣaṇe na prasajatītyāha - kevalānvayisādhyaka iti/ tathā ca hetoḥ jñeyatvasyādhikaraṇaṃ bhūtalādiḥ tadvṛttiryo 'bhāvaḥ ghaṭādyabhāvaḥ tatpratiyogitāvacchedakaṃ ghaṭatvādi anavacchedakaṃ vācyatvatvarūpaṃ sādhyatāvacchedakaṃ tadavacchinnavācyatvarūpasādhyasāmānādhikaraṇyaṃ jñeyatve 'stīti nāvyāptiriti bhāvaḥ/ evaṃ pratiyogivyadhikaraṇatvaṃ pratiyogyanadhikaraṇavṛttitvam, na tu pratiyogyadhikaraṇāvṛttitvam, 'saṃyogī sattvādit' ityatrātivyāptyāpatteḥ2 1. tādṛśa iti/ pratiyogivyadhikaraṇa ityarthaḥ/ 2. ativyāptyāpatteriti/ saṃyogābhāvavati guṇādau sattāyāḥ sattvāt ayaṃ heturvyabhicārī/ atra hetvadhikaraṇaṃ sattādhikaraṇaṃ guṇādi tanniṣṭho yo 'bhāvaḥ saṃyogābhāvaḥ tatpratiyogitāvacchedakameva saṃyogatvarūpaṃ sādhyatāvacchedakamityativyāptirvāraṇīyā/ di tu pratiyogivyadhikaraṇatvaṃ pratiyogyadhikaraṇāvṛttitvaṃ tadā saṃyogābhāvasyāvyāpyavṛttitvena saṃyogādhikaraṇe dravye vartamānatayā pratiyogyadhikaraṇāvṛttiḥ saṃyogābhāvo na bhavati, api tu ghaṭādyabhāva eva, tatpratiyogitānavacchedakatvaṃ saṃyogatve 'ratītyativyāptiḥ prasajyate/ pratiyogivyadhikaraṇatvaṃ pratiyogyanadhikaraṇavṛttitvamityuktau tu saṃyogābhāvasyāpi saṃyogānadhikaraṇaguṇavṛttitvena lakṣaṇaghaṭakatayā tatpratiyogitāvacchedakatvameva saṃyogatve 'stīti nātivyāptiriti bhāvaḥ/ 1pratiyogyanadhikaraṇīṃbhūtahetvadhikaraṇavṛttyatyantābhāvetyādilakṣaṇaṃ vivakṣitam/ pratiyogyanadhikaraṇatvaṃ ca pratiyogitāvacchedakāvacchinnānadhikaraṇatvam/ yathāśrute 'ghaṭaḥ guṇakarmānyatvaviśiṣṭasattāvān jāteḥ' ityatrātivyāpteḥ/ guṇakarmānyatvaviśiṣṭasattābhāvavati guṇe karmaṇi ca jātisattvāt ayaṃ vyabhicārī hetuḥ/ atra jāteradhikaraṇe guṇe vartamānasya guṇakarmānyatvaviśiṣṭasattābhāvasya pratiyogiśuddhasattādhikaraṇahetvadhikaraṇaguṇavṛttitayā pratiyogyanadhikaraṇahetvadhikaraṇavṛttitvābhāvāt tādṛśamabhāvāntaraṃ ghaṭādyabhāvamādāya tatpratiyogitānavacchedakatvasya viśiṣṭasattātve sattvāt ativyāptiḥ prasajati/ pratiyogitāvacchedakāvacchinneti niveśe tu viśiṣṭasattātvarūpapratiyogitāvacchedakāvicchinnānadhikaraṇaṃ guṇaḥ tadvṛttitayā viśiṣṭasattābhāvo 'pi lakṣaṇaghaṭakaḥ, tatpratiyogitāvacchedakameva sādhyatāvacchedakam viśiṣṭasattātvamiti nātivyāptiḥ/ evaṃ pratiyogitāvacchedakasambandhena pratiyogyanadhikaraṇamityapi vaktavyam/ anyathā 'ātmā jñānavān dravyatvāt' ityatrātivyāpteḥ/ jñānābhāvavati ghaṭādau dravyatvasattvāt ayaṃ vyabhicārī/ atra hetoḥ dravyatvasyādhikaraṇaṃ ghaṭādi tanniṣṭhaḥ abhāvaḥ jñānābhāvaḥ, yadyapi, tathāpi sa pratiyogyanadhikaraṇahetvadhikaraṇavṛttirna bhavati jñānābhāvapratiyoginaḥ jñānasya viṣayatāsambandhenādhikaraṇameva 1. nanu pratiyogivyadhikaraṇatvaṃ pratiyogyanadhikaraṇavṛttivamiti vivakṣāyāmapi saddhetau 'kapisaṃyogī etadvṛkṣatvāt', ityādāvavyāptiḥ/ 'kapisaṃyogābhāvo hyavyāpyavṛttitvāt hetoradhikaraṇe vṛkṣe vartate, tathā pratiyoginaḥ kapisaṃyogasyānadhikaraṇe guṇe ca vartata iti pratiyogivyadhikaraṇaḥ hetvadhikaraṇavṛttiśca yo 'bhāvaḥ kapisaṃyogābhāvaḥ tatpratiyogitāvacchedakatvameva sādhyatāvacchedake kapisaṃyogatve 'stīti/ ato niṣkṛṣṭārthamāha - pratiyogyanadhikaraṇī bhūteti/ pratiyogivyadhikaraṇahetvadhikaraṇavṛttītyantasya pratiyogyanadhikaraṇībhūtahetvadhikaraṇavṛttītyarthaḥ/ saṃyogī sattvādityatra pratiyoginaḥ saṃyogasyānadhikaraṇaṃ hetoḥ sattāyāścādhikaraṇaṃ guṇaḥ tadvṛttiryo 'bhāvaḥ saṃyogābhāvaḥ tatpratiyogitāvacchedakameva saṃyogatvamiti nātivyāptiḥ/ kapisaṃyogī etadvṛkṣatvāt ityatra hetoḥ adhikaraṇaṃ vṛkṣaḥ pratiyoginaḥ saṃyogasyādhikaraṇameva bhavati iti pratiyogyanadhikaraṇahetvadhikaraṇavṛttirabhāvaḥ na kapisaṃyogābhāvaḥ api tu ghaṭādyabhāvaḥ tatpratiyogitānavacchedakatvaṃ kapisaṃyogatve 'stīti nāvyāptiriti bhāvaḥ/ ghaṭādiriti/ ataḥ pratiyogyanadhikaraṇahetvadhikaraṇavṛttirabhāvaḥ paṭādyabhāva eva tatpratiyogitānavacchedakatvaṃ sādhyatāvacchedake jñānatve 'stītyativyāptiḥ prasajyate/ pratiyogitāvacchedakasambandhaniveśe tu samavāyasambandhāvacchinnajñānābhāvasyaiva hetvadhikaraṇavṛttitayā samavāyasambandha eva pratiyogitāvacchedakasambandhaḥ tena sambandhena jñānasya anadhikaraṇaṃ ghaṭādi tadvṛttiḥ yo jñānābhāvaḥ tatpratiyogitāvacchedakatvameva jñānatvasyeti nātivyāptiḥ/ tathā ca 1pratiyogitāvacchedakasambandhāvacchinnapratiyogitāvacchedakadharmāvacchi nnapratiyoginiṣṭhādheyatā- nirūpitādhikaraṇatāvadbhinna - hetutāvacchedakasambandhāvacchinnahetutāvacchedakadharmāvacchinnahetuniṣṭhādheyatānirūpitā- dhikāraṇatāvanniṣṭhātyantābhāvanirūpitasādhyatāvacchedakasambandhāvacchinnapratiyogitānavacchedakasādhyatāvacchedakā- vacchinnasādhyasāmānādhikaraṇyaṃ vyāptiriti phalitam/ tadidamabhisandhāyāha - adhikaṃ asmadīyamaṇidīdhitivyākhyāyāmiti/ tarkasaṅgrahaḥ pakṣadharmatānirūpaṇam vyāpyasya parvatādivṛttitvaṃ pakṣadharmatā/ anumānavibhāgaḥ ants_45 anumānaṃ dvividhaṃ svārthaṃ parārthaṃ ca / tatra svārthaṃ svānumitihetuḥ / tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau sandihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti / tadantaraṃ vahnivyāpyadhūmavān ayaṃ parvata iti jñānam utpadyate / ayam eva liṅgaparāmarṣaṃ ity ucyate / tasmāt parvato vahnimān iti jñānam anumitir utpadyate / tad etat svārthānumānam / yat tu svayaṃ dhūmād agnim anumāya parapratipattyarthaṃ pañcāvayavavākyaṃ prayukte tat parārthānumānam / yathā parvato vahnimān dhūmavattvāt / yo yo dhūmavān sa vahnimān yathā mahānasaḥ / tathā cāyam / tasmāt tatheti / anena pratipāditāl lingāt paro'py agniṃ pratipadyate // anumānaṃ dvividham-svārtham, parārtham ceti/ 1. pratiyogitāvacchedakasambandhāvacchinnā pratiyogitāvacchedakadharmāvacchinnā ca yā pratiyoginiṣṭhā ādheyatā tannirūpitādhikaraṇatāvadbhinnaṃ atha ca hetutāvacchedakasambandhāvacchinnā hetutāvacchedakadharmāvacchinnā ca yā hetuniṣṭhādheyatā tannirūpitādhikaraṇatāvat yat tanniṣṭho yo 'tyantābhāvaḥ tannirūpitā yā sādhyatāvacchedakasambandhāvacchinnā pratiyogitā tadanavacchedakaṃ yat sādhyatāvacchedakaṃ tadavacchinnaṃ yat sādhyaṃ tadadhikaraṇavṛttitvaṃ dhyāptirityarthaḥ/ dīpikā pakṣadharmatāsvarūpamāha - vyāpyasyeti/ anumānaṃ vibhajate - anumānamiti/ 000 tarkasaṅgrahaḥ svārthānumānanirūpaṇam svārthaṃ svānumitihetuḥ/ tathā hi - svayameva bhūyodarśanena yatra dhūmaḥ tatrāgniriti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gataḥ, tadgate ca parvate dhūmaṃ paśyan agnau sandihānaḥ vyāptiṃ smarati 'yatra dhūmastatrāgniḥ' iti/ tadanantaraṃ 'vahnivyāpyadhūmavān ayaṃ parvataḥ' iti jñānamutpadyate/ ayameva liṅgaparāmarśa ityucyate/ tasmāt 'parvato vahnimān' ityanumitirutpadyate/ tadetat svārthānumānam/ dīpikā svārthānumānaṃ darśayati - svameveti/ vyāptigrahopāyanirūpaṇam nanu pārthivatvalohalekhyatvādau śataśaḥ rahacāradarśane 'pi vajramaṇau vyabhicāropalabdheḥ bhūyodarśanena kathaṃ vyāptigraha iti cet-na/ vyabhicārajñānavirahasahakṛtasahacārajñānasya vyāptigrāhakatvāt/ vyabhicārajñānaṃ niścayaḥ śaṅkā ca/ tadvirahaḥ kvacit tarkāt, kvacit svatassiddha eva/ dhūmāgnyorvyāptigrahe kāryakāraṇabhāvabhaṅgaprasaṅgalakṣaṇaḥ tarko vyabhicāraśaṅkānivartakaḥ/ nanu sakalavahnidhūmayorasannikarṣāt kathaṃ vyāptigraha iti cet - na/ vahnitvadhūmatvarūpasāmānyapratyāsattyā sakalavahnidhūmajñānasambhavāt/ tasmāditi/ liṅgaparāmarśādityarthaḥ/ prakāśikā svārthānumānamiti/ svasyārthaḥ prayojanaṃ sādhyasaṃśayanivṛttirūpaṃ yasmāditi vyutpattyā svīyasaṃśayanivṛttiprayojakānumānamityarthaḥ/ paśyan iti/ ekasambandhijñānaṃ aparasambandhissamārakaṃ iti rītyā darśanasya smṛtihetutvādityarthaḥ/ kathaṃ vyāptigraha itīti/ vyabhicārajñānadaśāyāṃ na kaścidapi vyāptiniścayaṃ abhyupaitīti bhūyodarśanasya vyāptiniścayahetutvaṃ na sambhavatīti bhāvaḥ/ idamupalakṣaṇam-bhūyodarśanamityasya bhūyasāṃ darśanānāṃ samāhāra iti, bhūyasāṃ sādhyahetūnāṃ darśanam, iti, bhūyassu adhikaraṇeṣu darśanamiti vārthaṃḥ/ nādyaḥ, ekatraiva sahacāradarśanadhārayā vyāptiniścayaprasaṅgāt/ na dvitīyatṛtīyau, 'etadrūpavān etadrasāt' ityādau sādhyahetvoradhikaraṇe ca 1bhūyastvābhāvena vyāptyaniścayaprasaṅgādityapi bodhyam/ maṇikārasiddhāntamavalambyāha - vyabhicārajñānaviraheti/ vyāptigrāhakatvāditi/ vyāptiśca hetusamānādhikaraṇātyantābhāvapratiyogitānavacchedakasādhya- tāvacchedakāvacchinnasādhyādhikaraṇavṛttitāviśiṣṭahetutāvacchedakarūpaiva/ sāmānādhikaraṇyāntasya rāsabhādisādhāraṇyāt/ dhūmatvādeḥ svarūpato vyāpyatāvacchedakatvaṃ tādṛśadhūmatvatvādirūpeṇa ca vyāptitvamityavacchedyāvacchedakayoraikye 'pi na kṣatiḥ/ itthaṃ ca sādhyatāvacchedake tathāvidhapratiyogitāvacchedakatvarūpavyabhicāragrahābhāvo viparītagrahābhāvavidhayā hetuḥ/ sādhyasamānādadhikaraṇavṛttihetutāvacchedakāṃśagrahe tu viśeṣaṇajñānavidhayā sāmānādhikaraṇyajñānaṃ heturiti rītyā vyabhicārajñānābhāvasāmānādhikaraṇyajñānayoḥ vyāptigrahahetuteti dhyeyam/ vastutastu hetuvyāpakasādhyasāmānādhikaraṇyameva vyāptiḥ/ na ca vyāpteḥ rāsabhādisādhāraṇyena pramātmakarāsabhaliṅgakaparāmarśāt bhramātmakavahnyanumityāpattiḥ, pramātmakaparāmarśasya 1. bhūyastvābhāveneti/ tatra sādhyahetvostadadhikaraṇasya caikaṣyaktitvena bahutaratvarūpānekatvātmakabhūyastvābhāvenetyarthaḥ/ bhramātmakavahnyanumityajanakatvaniyamasattvena iṣṭāpatterayogāditi vācyam/ yaddharmāṃvacchinnavyāpakatvaṃ vyāptighaṭakam taddharmitāvacchedakakavyāptiprakārakaniścayasyaiva anumitihetutvopagamenādoṣāt/ ata eva vyāptiśarīre dhūmatvāpraveśena lāghavamiti dik/ śaṅkāceti/ vyābhicārasaṃśayasyāpi vyāptigrahapratibandhakatvānubhavāt tatsādhāraṇavyabhicārajñānatvāvacchinnābhāvo heturiti hṛdayam/ tadvirahaḥ - vyabhicāraśaṅkāvirahaḥ/ kvaciriti tarkābhāvetaranikhilakāraṇasamavadhānasthala ityarthaḥ/ kvacit svatassiddha eveti/ itarakāraṇavirahasthale tādṛśakāraṇavirahaprayukta evetyarthaḥ/ tathā ca tatra tarkāpekṣā neti bhāvaḥ/ dhūmāgnyoriti/ dhūmāgnyorvyāptigrahe utpatsyamāne vyabhicāraśaṅkānivartakaḥ kāryakāraṇabhāvabhaṅgaprasaṅgalakṣaṇastarka ityanvayaḥ/ sa ca tarkaḥ 'dhūmo yadi vahnivyabhicārī syāt tarhi vahnijanyo na syāt' ityākārako bodhyaḥ/ nanu mahānasīyavahnidhūmayoḥ sannikṛṣṭatvena sahacāragrahe 'pyanyeṣāṃ vahnidhūmānāmasannikarṣeṇa sahacārapratyakṣāsambhavena nikhiladhūmeṣu vyāptipratyakṣaṃ na sambhavati/ tathā ca parvatīyadhūmadarśanena vyāptismaraṇāsambhavāt parāmarśānupapattirityāśayena āśaṅkate - nanviti/ sakalavahnidhūmeṣu laukikasannikarṣābhāve 'pi sāmānyalakṣaṇapratyāsattyātmakālaukikasannikarṣasadbhāvāt vahnitvāvacchinnasāmānādhikaraṇyatvena nikhilavahnidhūmasahacārapratyakṣasambhavāt nikhiladhūmeṣu vyāptigrahaḥ sambhavati/ evaṃ ca parvatīyadhūme 'pi vyāptergṛhītatvena dhūmadarśanena vyāptismaraṇasambhavāt na parāmarśānupapattiriti samādhatte - vahnitvadhūmatveti/ bālapriyā yadyapi svasyārthaḥ anumitirūpaṃ prayojanaṃ yasmāttat svārthānumānamiti bahuṣu grantheṣvasti tathāpi anumiterapi prayojanaṃ sādhyasaṃśayanivṛttiriti matvā vyācaṣṭe---svasyārtha iti/ ekasambandhijñānamiti/ vyāptyākhyasambandhasya sambandhinau dvau hetuḥ sādhyaśca/ tayoḥ ekasya sambandhino hatoḥ darśanātmakaṃ jñānaṃ aparasya sambandhinaḥ sādhyasya smṛtiṃ janayati, sādhyasya smṛtau ca sādhyahetvorvyāptiḥ smaryata iti bhāvaḥ/ vastutastu dhūmadarśanaṃ vyāptismṛtihetusaṃskārodbodhanadvāraiva vyāpitasmṛtiṃ janayati, na tu ekasambandhijñānamiti vidhayeti dhyeyam/ vyabhicārajñānābhāvasahakṛtasahacārajñānasya vyāptigrahakāraṇatvamupapādayituṃ vyāptiṃ pariṣkaroti---vyāptiścetyādinā/ yadyapi pūrvaṃ hetusamānādhikaraṇātyantābhāvapratiyogitānavacchedakasādhyatāvacchedakāvacchinnasādhyasāmānādhikaraṇyaṃ vyāptirityevoktam, tathāpi tāvanmātre ukte 'parvato vahnimān dhūmāt' ityatra rāsabhasyāpi dhūmavyāpakavahnyadhikaraṇaparvatavṛttitayā tādṛśasāmānādhikaraṇyākrāntatvāt vahnivyāpyatvaṃ prasajyeta/ ataḥ hetusamānādhikaraṇātyantābhāvapratiyogitānavacchedaka-sādhyatāvacchedakāvacchinna- sādhyasāmānādhikaraṇyaviśiṣṭahetutāvacchedakavattvaṃ vyāptiriti pariṣkāryam/ rāsabhe vahnisāmānādadhikaraṇyasattve 'pi hetutāvacchedakībhūtadhūmatvavattvābhāvāt nātivyāptiḥ/ na ca dhūmatvaparyantaṃ yadi vyāptiḥ tarhi dhūmatvaṃ vyāptyavacchedakamiti vyavahāraḥ kathamupapadyate avacchedyāyāḥ vyāpteḥ dhūmatvarūpatayā dhūmatve dhūmatvasyāvacchedakatvāsambhavāt/ avacchedyāvacchedakabhāvasya bhedaniyatatvāditi vācyam/ dhūmatvatvena rūpeṇa dhūtvaṃ vyāptiḥ svarūpato dhūmatvaṃ vyāptyavacchedakamityadoṣāt1/ etādṛśavyāptijñāne vyabhicārajñānābhāvaḥ kathaṃ hetuḥ? kathaṃ ca sahacārajñānaṃ heturiti cet-śrūyatām/ sāmānādhikaraṇyaviśiṣṭahetutāvacchedakamityasya samānādadhikaraṇavṛttihetutāvacchedakamityarthaḥ/ tathā 1. adoṣāditi/ yadyapi dhūmatvameva vyāptiḥ vyāpyatāvacchedakaṃ ceti avacchedyāvacchedakayoraikyam, tathāpi dhūmatvaniṣṭhā avacchedyatā dhūmatvatvāvacchinnā, avacchedakatā tu niravacchinneti avacchedyatāvacchedakatayorbhedāt ekasyaivāvacchedyāvachedakabhāva upapanna evetyarthaḥ/ ca dhūmasamānādadhikaraṇātyantābhāvapratiyogitānavacchedakavahnitvāvacchinna - vahnyadhikaraṇavṛttidhūmavṛttidhūmatvavān dhūma iti vyāptijñānasya ākāraḥ/ dhūmasamānādhikaraṇātyantābhāvapratiyogitāvacchedakavahnitvāvacchinnasamānādhikaraṇadhūmavṛttidhūmatvavān dhūma iti vyabhicārajñānasya ākāraḥ/ vyāptijñāne sādhyatāvacchedake pratiyogitānavacchedakatvaṃ bhāsate, vyabhicārajñona tu sādhyatāvacchedake pratiyogitānavacchedakatvaṃ bhāsate, vyabhicārajñāne tu sādhyatāvacchedake pratiyogitāvacchedakatvaṃ bhāsate/ tatra pratiyogitānavacchedakatvāvagāhivyāptijñānaṃ prati pratiyogitāvacchedakatvāvagāhivyabhicārajñānaṃ tadvattābuddhau tadabhāvavattājñānavidhayā pratibandhakamiti vyabhicārajñānābhāvaḥ pratibandhakābhāvavidhayā pratibandhakamiti vyabhicārajñānābhāvaḥ pratibandhakābhāvavidhayā vyāptijñānaṃ prati hetuḥ/ sādhyasāmānādhikaraṇyaviśiṣṭahetuvṛttihetutāvacchedakamityaṃśo 'pi vyāptijñāne bhāsate/ sādhyasāmānādhikaraṇyagraha eva sahacāragraha ityucyate/ tādṛśasahacāragrahaḥ sādhyasāmānādhikaraṇyaviśiṣṭo heturitijñānaṃprati viśiṣṭabuddhau viśeṣaṇajñānaṃ kāraṇamiti rītyā heturiti/ 1adhikamasmadīyapañcalakṣaṇīvyākhyāyāṃ bālabodhinyāṃ draṣṭavyam/ sādhyādhikaraṇavṛttitāviśiṣṭeti/ hetutāvacchedake sādhyādhikaraṇavṛttitāvaiśiṣṭyaṃ ca sāmānādhikaraṇyasambandhena/ dhūmatvasya vahnyadhikaraṇavṛttitvasya ca ekatra dhūme sattvāt/ sādhyādhikaraṇavṛttihetuniṣṭhahetutāvacchedakarūpeti tu phalitor'thaḥ/ viparītagrahābhāvavidhayeti/ tadabhāvavattājñānābhāvatvenetyarthaḥ/ atra tadvattābuddhiḥ pratiyogitānavacchedakatvavat sādhyatāvacchedakamiti buddhiḥ/ tadabhāvavattājñānaṃ pratiyogitānavacchedakatvābhāvavat arthāt pratiyogitāvacchedakaṃ sādhyatāvacchedakamiti buddhiḥ/ 1. nanu viśiṣṭabuddhau viśeṣaṇaviṣayakajñānasyaiva hetutayā sādhyasāmānādhikaraṇyaviśiṣṭo heturiti buddhi prati sādhyasāmānādhikaraṇyajñānameva hetuḥ, na tu sādhyasāmānādhikaraṇyaviśiṣṭo heturityākārakaṃ sahacārajñānamapi, hetuviṣayakatāyāḥ viśiṣṭabuddhikāraṇatāvacchedakakoṭāvapraveśāt ityata āha-adhikamiti/ ayaṃ bhāvaḥ--- sādhyasāmānādadhikaraṇyaviśiṣṭahetuviśiṣṭaṃ hetutāvacchedakamityākārakaṃ vyāptijñānamhetutāvacchadake hetuvaiśiṣṭyaṃ cādheyatāsambandhena/ tādṛśavyāptijñānaṃ prati viśiṣṭa vaiśiṣṭyāvagāhibuddhau viśeṣaṇatāvacchedakaprakārakajñānavidhayā sāmānādadhikaraṇyarūpasahacāragraho heturiti/ sādhyasāmānādadhikaraṇyaṃ vyāptiḥ iti mūlavirodho mā bhūdityāśayenāha - vastunastviti/ na ceti/ dhūmavyāpakavahnisāmānādhikaraṇyarūpāyāḥ vyāpteḥ rāsabhe 'pi vartamānatayā dhūmavyāpakavahnisāmānādhikaraṇarāsabhavān parvata ityākārakasya parāmarśasya pramātmakatayā tato 'pi bhramātmakarāsabhaliṅgakavahnyanumityāpattiḥ ityarthaḥ/ yadyapi 'parvato vahnimān' ityanumiteḥ pramātvāt kathamāpādyamānāyāḥ anumiterbhramatvam ityāśaṅkā bhavati, tathāpi 1vyāpyaliṅgakānumitereva pramātvaṃ na tvavyāpyaliṅgakānumiterityāśayenaivamuktamiti dhyeyam/ samādhatteyaddharmāvacchinneti/ dhūmatvāvacchinnavyāpakatvaṃ vyāptighaṭakam, ataḥ dhataḥ dhūmatvadharmitāvacchedakakaḥ vyāptiprakārakaḥ niścayaḥ dhūmavyāpakavahnisamānādhikaraṇadhūmavān parvata iti niścaya eva parvato vahnimānityanumitihetuḥ, dhūmavyāpakavahnisamānādhikaraṇarāsabhavāniti parāmarśastu rāsabhatvadharmitāvacchedakakaḥ vyāptiprakāraka iti na tasyānumitihetutvamiti bhāvaḥ/ ata eveti/ vyāpakatāpraviṣṭahetutāvacchedakadharmitāvacchedakakasāmānādhikaraṇyaprakārakaniścayasyānumitihetutvaṃ svīkṛtya pramātmakarāsabhaliṅgakaparāmarśāt bhramātmakavahnyanumiteḥ vāraṇena vyāpte rāsabhādisādhāraṇye 'pi kṣativirahādevetyarthaḥ/ sāmānyalakṣaṇetyādi/ sāmānyaṃ lakṣaṇaṃ svarūpaṃ yasyāḥ sā sāmānyalakṣaṇā pratyāsattiḥ sannikarṣaḥ/ vahnitvadhūmatvātmakasaṃnikarṣeṇa tadāśrayasakalavanhidhūmānāṃ pratyakṣe sati vanhitvāvacchinnanirūpitasāmānādhikaraṇyatvena rūpeṇa sakaladhūmaniṣṭhānāṃ sakalavanhisāmānādhikaraṇyānāmapi grahāt parvatīyadhūmaniṣṭhaṃ parvatīyavahnisāmānādhikaraṇyamapi pūrvaṃ pratyakṣitam/ ataḥ dhūmadarśanena parvatīyadhūmaniṣṭhaparvatīyavahnisāmānādhikaraṇyarūpavyāpteḥ smaraṇaṃ bhavitumarhatīti bhāvaḥ/ etena 1. vyāpyaliṅgakatvaṃ ca vyāpyaṃ yalliṃṅgaṃ tadviṣayakajñānajanyatvam anumiterbhramatvaṃ vyāptijñānasya bhramatvāt bhavati/ vyāpte rāsabhasādhāraṇye ca vyāptijñānasya rāsabhadharmikasya pramātvāt tajjanyavahnyanumiterapi pramātvameva syāt na tu bhramatvamiti bhāvaḥ/ vahnitvadhūmatvarūpasāmānyalakṣaṇayā sakalavahnidhūmānāmupasthitāvapi vahnisāmānādadhikaraṇyarūpāyāḥ vyāpteḥ pratyekaviśrāntatayā pūrvaṃ mahānase mahānasīyadhūniṣṭhasāmānādhikaraṇyasya gṛhītatve 'pi parvatīyadhūmaniṣṭhasāmānādadhikaraṇyasyāgrahaṇāt kathaṃ tatsmṛtiritiśaṅkā parāstā/ vahnitvāvacchinnasāmānādhikaraṇyatvātmakasāmānyalakṣaṇapratyāsattyāparvatīyadhūniṣṭhasāmānādhikaraṇyasyāpi grahasambhavāt/ /// tarkasaṅgrahaḥ parārthānumānanirūpaṇam yattu svayameva dhūmādagnimanumāya parapratipattyarthaṃ pañcāvayavavākyaṃ prayuṅkte tatparārthānumānam/ dīpikā parārthānumānamāha - yattviti/ yacchabdasya 'tatparārthānumānam' iti tacchabdenānvayaḥ/ prakāśikā yadyapi parārthānumānaśabdasya parasya madhyasthasya arthaḥ prayojanaṃ sādhyānumitirūpaṃ yasmāt iti vyutpattyā parasamavetānumitikaraṇaliṅgaparāmarśor'thaḥ/ ata eva 'svarthānumitiparārthānumityoḥ liṅgaparāmarśa eva karaṇam' ityādyagrimamūlaṃ sādhu saṅgacchate, tathāpi parārthānumānaprayojake pañcāvayavavākye parārthānumānaśabdasya aupacārikaḥ prayoga iti manasi kṛtvā mūlamavatārayati - parārthānumānamāheti/ bālapriyā parasya madhyasthasyeti/ yadyapi paraśabdaḥ anyaparaḥ, tathā cānyasamavetānumitikaraṇamityeva svarasataḥ parārthānumānaśabdārthaḥ/ tathāpi nyāyarūpasya parārthānumānasya vādādikathāyāmeva prāyaśa upayogāt tatra paraśabdasya anyaprativādiparatve tasya bādhajñānasattvena bādyuktanyāyāt aprāmāṇyaśaṅkārahitā anumitirna jāyate, madhyasthasya tu pakṣadvaye 'pyāgraharahitasya anumitirbhavitumarhatītyāśayenaivaṃ vyākhyānaṃ kṛtam/ parārthānumānaprayojaka iti/ parārthānumānasya parasamavetānumitikaraṇasya liṅgaparāmarśasya, prayojake paramparayā kāraṇabhūte pañcāvayavakamahāvākyarūpe nyāye/ aupacārikaḥ lākṣaṇikaḥ/ kāraṇe kāryopacāraḥ parārthānumānaśabda iti yāvat/ kathaṃ liṅgaparāmarśarūpaparārthānumānaprayojakatvaṃ nyāyasyeti cet - ittham/ pratijñādibhiḥ pañcabhirvākyaiḥ prathamataḥ 2tattadvākyārthabodhaḥ jāyate/ tarta ekavākyatāmāpannaiḥ pañcabhirvākyairekamahāvākyārthabodho jāyate/ tataḥ tatsahakṛtena manasā liṅgaparāmarśoṃ jāyate, tato 'numitiḥ ityevaṃ anumitijanakaliṅgaparāmarśajanakamahāvākyārthabodhajanakatayā parārthānumānaprayojakatvaṃ pañcāvayavavākyātmakanyāyasyeti/ mahāvākyārthabodhasya ākārastu - 3dhūmajñānajñāpyavahnimatparvatābhinnadhūmavaddhūmavyāpakavahnimadabhi nnavahnivyāpyadhūmavadabhinnaḥ parvataḥ abādhitāsatpratipakṣitadhūmajñānajñāpyavahnimatparvatābhinnaḥ iti/ /// 1. kāraṇaṃ nyāyaḥ kāryaṃ liṅgaparāmarśaḥ/ kāryabhūtaliṅgaparāmarśavācakasya parārthānumānaśabdasya kārye liṅgiparāmarśe lakṣaṇayā prayoga ityarthaḥ/ 2. 'parvataḥ vahnimadabhinnaḥ' 'dhūmaniṣṭhaṃ jñāpakatvam' ityādyākārakāḥ pratijñādipratyekavākyārthaviṣayakāḥ pañca bodhāḥ jāyante/ 3. dhūmajñānajñāpyetyādi/ upanayārthe hetvarthānvitapratijñārthodāharaṇārthayoruddeśyatāvacchedakatayā nigamanārthasya va vidheyatayā anvayāt udāharaṇaghaṭakayattatpadayordṛṣṭāntabodhakasya ca tātparyagrāhakatayopayogasya svīkārāt uktavidho mahāvākyārthabodho labhyate/ tathā hi - dhūmāditi pañcamyantārthaḥ dhūmajñānanirūpitajñāpyatvam/ tasyāśrayatāsambandhena pratijñāghaṭakavahnipadārthe vahnāvanvayaḥ/ vahnimatpadārthasyābhedena parvatapadārthe tasyābhedasambandhena upanayaghaṭakedapadārthe parvate 'nvayaḥ/ udāharaṇe vahnipadasya dhūmavyāpakavahnau lakṣaṇā/ yatpadatatpadayathāmahānasapadānāṃ tātparyagrāhakatā/ dhūmavataḥ abhedena dhūmavyāpakavahnimatyanvayaḥ/ tasyacābhedena upanayasthedampadārthe 'nvayaḥ/ abādhitāsatpratipakṣitadhūmajñānajñāpya vahṛnimān nigamanārthaḥ, tasyābhedasambandhena upanayasthedampadārthe 'nvayaḥ/ upanayavākyarthastu vahnivyāpyadhūmavadabhinnaḥ parvataḥ, tathāśabdasya vahnivyāpyadhūmavadarthakatvāt idampadasya parvatārthakatvācceti bhāvaḥ/ tarkasaṅgrahaḥ nyāyāvayavanirūpaṇam yathā parvato vahnimān dhūmavattvāt, yo yo dhūmavān so 'gnimān yathā mahānasaḥ, tathā ca ayam, tasmāt tathā iti/ anena vākyena pratipāditāt liṅgāt paro 'pyagniṃ pratipadyate/ ants_46 pratijñāhetūdāharaṇopanayanigamāni pañcāvayavaḥ / parvato vahnimān iti pratijñā / dhūmavattvād iti hetuḥ / yo yo dhūmavān sa so'gnimān yathā mahānasa ity udāharaṇam / tathā cāyam iti upanayaḥ / tasmāt tatheti nigamanam // pratijñāhetūdāharaṇopanayanigamanāni pañcāvayavāḥ/ parvato vahnimān iti pratijñā/ dhūmavattvāt iti hetuḥ/ yo yo dhūmavān so 'gnimān yathā mahānasa ityudāharaṇam/ tathā cāyaṃ ityupanayaḥ/ tasmāt tatheti nigamanam/ dīpikā pañcāvayavavākyamudāharati - yatheti/ avayavasvarūpamāha - pratijñeti/ udāhṛtavākye pratijñādivibhāgamāha - parvato vahnimāniti/ sādhyavattayā pakṣavacanam pratijñā/ pañcamyantaṃ liṅgapratipādakaṃ hetuḥ/ vyāptipratipādakam udāharaṇam/ vyāptiviśiṣṭaliṅgapratipādakaṃ vacanaṃ upanayaḥ/ hetusādhyavattayā pakṣapratipādakaṃ vacanaṃ nigamanam/ abādhitatvādikaṃ nigamanaprayojanam/ prakāśikā pañcāvayavavākyaṃ ityanena pañca avayavā yasya vākyasya iti vyutpattyā pratijñādyavayavapañcakasamudāyatvaṃ nyāyalakṣaṇaṃ bodhyam/ anena pratipāditālliṅgāditi mūlasya pratijñādyavayavapañcakasamudāyaprayojyaliṅgaparāmarśādityarthaḥ/ sādhyavattayā pakṣavacanamiti/ sādhyatāvacchedakāvacchinna-sādhyaprakāraka-pakṣatāvacchedakāvacchinna-pakṣaviśeṣyakabodhajanakavākyamityarthaḥ/ udāharaṇāt hetuviśiṣṭe sādhyatāvacchedakaviśiṣṭavaiśiṣṭyajñānam, na pakṣatāvacchedakaviśiṣṭe, upanayācca pakṣatāvacchedakaviśiṣṭe hetutāvacchekaviśiṣṭavaiśiṣṭyajñānam, na tu sādhyatāvacchedakaviśiṣṭavaiśiṣṭyāvagāhijñānamiti tayornirāsaḥ/ vākyapadasya nyāyāvayavavākyaparatvāt nyāyabahirbhūtavākyavyudāsaḥ/ evamagre 'pi/ 'ayaṃ na daṇḍāt taddaṇḍasaṃyogājanyadravayatvāt' ityādau pratijñāyāṃ pañcamyantatvasya sattvāt ativyāptervāraṇāya liṅgapratipādakamiti/ hetupratipādakamityarthaḥ/ vyāptipratipādakamiti/ prakṛtahetumati prakṛtahetuvyāpakasādhyabodhakavākyamityarthaḥ/ kathamudāharaṇasya vyāpakatvabodhakateti cet - ittham, sādhyapadasya hetuvyāpakatvaviśiṣṭe sādhye nirūḍhalakṣaṇayā/ na ca dviruktayatpadasya vaiyarthyamiti śaṅkyam, tādṛśatātparyagrāhakatayā sārthakyāt/ atha vā prathamayatpadārthe mahānase dvitīyayatpadārthe mahānasānyasmin prakṛtahetumatvasya, prathamatatpadārthe mahānase dvitīyatatpadārthe mahānasānyasmin sādhyasya ca śābdabodhe jāte uttarakāle vyāpakatābodho mānasaḥ/ tathā ca vyāptipratipattiparattvamudāharaṇasyākṣatamiti na kaściddoṣa iti dik/ vyāptiviśiṃṣṭaliṅgapratipādakamiti/ pakṣatāvacchedakaviśiṣṭaviśeṣyakaprakṛtasādhyavyāpyahetuprakārakabodhajanakavākyamityarthaḥ/ 'pakṣadharmatājñānārtham upanayaḥ' iti pāṭhe tu 'prayujyata' iti śeṣapūraṇena pradarśitārtha eva yathākathañcit saṅgamanīyaḥ/ hetusādhyavattayāpakṣapratipādakaṃ vacanamiti/ hetujñānajñāpyatvaviśiṣṭasādhyavadviṣayakabodhajanakavākyamityarthaḥ/ uttarakālamabādhitāsatpratipakṣitatvaviṣayakabodho mānaso draṣṭavyaḥ/ bālapriyā pratijñālakṣaṇaṃ pariṣkṛtamāha - sādhyatāvacchedakāvacchinnetyādi/ parvato vanhimān ityākārakabodhasya pakṣatāvacchedakībhūtaparvatatvāvacchinnaviśeṣyakatvāt sādhyatāvacchedakībhūtavahnitvāvacchinnaprakārakatvācca tādṛśabodhajanake parvato vahnimāniti vākye lakṣaṇasamanvayaḥ/ pakṣatāvacchedakāvacchinnaviśeṣyakatvāniveśe 'yo yo dhūmavān so 'gnimān' ityudāharaṇe 'so 'gnimān' iti bhāgāt 'dhūmavan vahnimān' ityākārakabodhasya jāyamānatayā tasya vahnitvāvacchinnaprakārakatvena tādṛśabodhajanake udāharaṇavākye 'tivyāptiḥ/ pakṣatāvacchedakāvicchinnaviśeṣyakatvaniveśe tu uktabodhasya dhūmavattvāvacchinnaviśeṣyakatve 'pi parvatatvāvacchinnaviśeṣyakatvābhāvāt na doṣaḥ/ sādhyatāvacchedakāvacchinnaprakārakatvamaniveśya pakṣatāvacchedakāvacchinnaviśeṣyakabodhajanakatvamityetāvanmātroktau 'tathā cāyam' ityupanayavākye 'tivyāptiḥ/ tajjanyasya 'vahnivyāpyadhūmavān parvataḥ' ityākārakasya parvatatvāvacchinnaviśeṣyakatvāt/ sādhyatāvacchedakāvacchinnaprakārakatvaniveśe tu tasya dhūmatvāvacchinnaprakārakatvena vahnitvāvacchinnaprakārakatvābhāvāt na doṣaḥ/ evaṃ pakṣaviśeṣyakatvamātroktau 'dravyaṃ vahnimat' iti vākye 'tivyāptiḥ/ tadvāraṇāya pakṣatāvacchedakāvacchinnaviśeṣyakatvaniveśaḥ/ 'parvato dravyavān' daiti vākye ativyāptivāraṇāya sādhyaviśeṣyaketyanukatvā sādhyatāvacchedakāvacchinnaviśeṣyaketyuktam/ 'parvato dravyavān, dravyaṃ vahnimacca' iti vākyajanyasamūhālambanabodhasyāpi parvatatvāvacchinnaviśeṣyakatvāt vahnitvāvacchinnaprakārakatvācca tādṛśavākye 'tivyāptivāraṇāya viśeṣyanāprakāratayornirūpyanirūpakabhāvaṃ niveśya sādhyatāvacchedakāvacchinnasādhyaniṣṭhaprakāratānirūpitapakṣatāvacchedakāvacchinnapakṣaniṣṭhaviśeṣyatāśālibodhajanakaṃ vākyaṃ pratijñeti vaktavyam/ nyāyabahirbhūteti/ pañcāvayavakanyāyānantargatasya udāsīnasya 'parvato vahnimān' iti vākyasya nirāsaḥ/ evamagre 'pīti/ hetvādilakṣaṇaghaṭakavākyapadaṃ nyāyāvayavarūpavākyaparamitinyāyabahirbhūte hetvādivākyasamānākāre vākye nātivyāptiriti jñeyamityarthaḥ/ pañcamyantaṃ liṅgapratipādakaṃ heturiti dīpikā/ pañcamyantatve sati liṅgaviṣayakabodhajanakatve sati vākyatvamiti tadarthaḥ/ asti ca dhūmāditi bhāgasya tathātvamiti lakṣaṇasamanvayaḥ/ pañcamyantatve satītyanupādāne udāharaṇāditriṣvativyāptiḥ/ teṣāmapi liṅgabodhakatvāt/ ataḥ pañcamyantatve satītyuktam/ 'ayaṃ na daṇḍāt taddaṇḍasaṃyogājanyadravyatvāt' ityādau 'ayaṃ na daṇḍāt' iti pratijñāyāmapi pañcamyantatvasatvāt tatrātivyāptivāraṇāta liṅgabodhakatve satītyuktam/ prakṛtasādhyānumitihetuliṅgabodhakatvaṃ tadartha iti na doṣaḥ/ vākyapadasya nyāyāvayavatvaparatayā nigamanāvayave tasmāditi bhāge nātivyāptiḥ/ tasya bhāgasya nyāyāvayavanigamanāvayavatve 'pi nyāyāvayavatvāsvīkārāt/ na caivaṃ sati 'ayaṃ na daṇḍāt' iti pratijñāntargatasya daṇḍāditibhāgasya pratijñāvayavatve 'pi nyāyāvayavatvābhāvādeva nātivyāptiriti liṅgapratipādakamiti viśeṣaṇaṃ vyarthamiti vācyam/ tarhi nyāyāvayavapratijñāvayavasyāpi nyāyāvayavatvādativyāptiprasakteḥ/ na ca tarhi nigamanāvayave tasmāditi bhāge 'tivyāptiriti vācyam/ pañcamyantatvamityanena prakṛtapakṣaviśeṣaṇatāpannasādhyānvitasvārthabodhakapañcamyantatvasya vivakṣitatvenādoṣādityāśayāt/ nanu 'vyāptipratipādakamudāharaṇam' iti dīpikātaḥ vyāptiviṣayakabodhajanakavākyatvamudāharaṇasya lakṣaṇamityavagamyate/ tacca upanayanigamanayorativyāptam/ tayorapi vyāptipratipādakatvāt/ upanayaghaṭakatathāpadasya vahnivyāpyadhūmavānityarthakatvāt nigamanaghaṭakatasmāditiśabdasya vahnivyāpyadhūmavattvāt ityarthakatvāt ityāśaṅkya vyācaṣṭe - prakṛtahetumatīti/ 'yo yo dhūmavān sa so 'gnimān' ityudāharaṇe agnipadasya dhūmavyāpakavahnau lakṣaṇā, vīpsitayatpadaṃ tatpadaṃ ca lakṣaṇātātparyagrāhakam/ tathā ca dhūmavān dhūmavyāpakavahnimānityarthaḥ/ tena prakṛtahetumadviśeṣyakaprakṛtahetuvyāpakasādhyaprakārakabodhajanakavākyatvamudāharaṇasya lakṣaṇamiti labhyate/ upanayanigamanayoḥ īdṛśalakṣaṇābhāvāt nātivyāptiriti bhāvaḥ/ nanvevamapi 'dhūmavān dhūmavyāpakavahnimān' ityādivākyānāṃmapyudāharaṇatvāpattiḥ/ na ceṣṭāpattiḥ/ kathakasampradāyavirodhāt ityata āha - digiti/ vīpsita yatpadottarahetutāvacchedakaviśiṣṭahetumadbodhakapada - tatpadottarasādhyatāvacchedakaviśiṣṭasādhyavadbodhakapadasamudāyatvameva udāharaṇatvaṃ vivakṣitam/ ato na doṣa iti bhāvaḥ/ ādhikamanyatra/ pakṣatāvacchedakaviśiṣṭetyādi/ vahnivyāpyadhūmavāniti vākye 'tivyāptivāraṇāya pakṣatāvacchedakaviśiṣṭaviśeṣyakatvaniveśaḥ/ parvato dhūmavāniti vākye 'tivyāptivāraṇāya prakṛtasādhyavyāpyatvaniveśaḥ/ prakṛtasādhyaniṣṭhaprakāratānirūpitavyāptiniṣṭhaprakāratānirūpitahetuniṣṭhaprakāratāśālibodhajanakavākyamityarthaḥ/ tena 'parvato dhūmavān' iti vākyasyāpi vastuto vahnivyāpyo yo dhūmastatprakārakatvādativyāptiritiśaṅkāyāḥ nāvasaraḥ/ hetasādhyavattayā pakṣapratipādakamiti dīpikāgranthāt hetumattayā sādhyavattayā ca pakṣapratipādakatvaṃ nigamanasya lakṣaṇamityavagamyate/ tathā sati nigamane 'sambhavaḥ/ 'tasmāt tathā' iti nigamanavākyasya sādhyavattayā pakṣabodhakatve 'pi hetumattayā pakṣabodhakatvābhāvāt/ pañcamyarthasya sādhye 'nvayena pakṣe 'nvayābhāvāt/ evaṃ 'dhūmavān vahnimāśca parvataḥ' iti vākye 'tivyāptiśca/ ato vyācaṣṭe - hetujñāneti/ pañcamyāḥ jñānajñāpyatvamarthaḥ/ jñāne prakṛtyarthasya hetoḥ viṣayatāsambandhenānvayaḥ/ tathāśabdasya sādhyavānityarthaḥ/ sādhye pañcamyarthasya jñānajñāpyatvasyāśrayatayānvayaḥ/ tathā ca hetuviṣayakajñānajñāpyatvāśrayasādhyavān pakṣa ityākārakabodhaḥ nigamanāt jāyata iti nigamanavākye lakṣaṇasamanvayaḥ/ abādhitatvādikaṃ nigamanaprayojanamiti katham? nigamanavākyāt abādhitatvāsatpratipakṣitatvayorapratipakṣitatvayorapratipatterityāśaṅkyāha - uttarakālamiti/ tathā ca pūrvoktarītyā śābdabodhānantaraṃ ayaṃ heturabādhitaḥ asatpratipakṣaśceti mānasaṃ jñānamutpadyata iti bhāvaḥ/ tarkasaṅgrahaḥ ants_47 svārthānumitiparārthānumityor liṅgaparāmarśa eva karaṇam / tasmāl liṅgaparāmarśā'numānam // svārthānumitiparārthānumityoḥ liṅgaparāmarśa eva karaṇam/ tasmāt liṅgaparāmarśo 'numānam/ dīpikā anumitikaraṇamāha - svārtheti/ viśiṣṭaparāmarśasyānumitihetutvasthāpanam nanu vyāptismṛtipakṣadharmatājñānābhyāmeva anumitisambhave viśiṣṭaparāmarśaḥ kimarthamaṅgīkartavya iti cet-na/ 'vahnivyāpyavānayam' iti śābdaparāmarśasthale parāmarśaṃsyāvaśyakatayā lāghavena sarvatra parāmarśasyaiva kāraṇatvāt/ liṅgaṃ na karaṇam, atītādau vyabhicārāt/ 'vyāpāravat kāraṇaṃ karaṇam' iti mate parāmarśandvārā vyāptijñānaṃ karaṇam/ tajjanyatve sati tajjanyajanako vyāpāraḥ/ anumānamupasaṃharati - tasmāditi/ prakāśikā nanu viśiṣṭavaiśiṣṭyāvagāhiparāmarśasya anumitiṃ prati hetutve tatrānanyathāsiddhatvaniyatapūrvavṛttitvayordvayoḥ kalpanīyatayā gauravam/ 'vahnivyāpyo dhūmaḥ, dhūmavān parvataḥ' iti jñānadvayasya tava mate viśiṣṭaparāmarśaṃ prati kāraṇatvena kḷpyatasya karaṇatve tu ananyathāsiddhatvamātrasya kalpanīyatayā lāghavamiti prābhākaraḥ śaṅkate - nanviti/ vahnivyāpyavānayamiti/ atra tvadabhimatakāraṇasya asattvena vyabhicārāt na jñānadvayasya kāraṇatvaṃ sambhavatīti bhāvaḥ/ kathañcidapi vyāpyatāvacchedakadhūmatvāderbhānaṃ parāmarśe na sambhavatīti sphoraṇāya śābdeti/ lāghaveneti/ kalpanālāghavenetyarthaḥ/ tathā hi - jñānadvaye ananyathāsiddhatvaniyatapūrvavṛttitvayoḥ kalpanāpekṣayā viśiṣṭaparāmarśe tatkalpanasyaiva laghīyastvamiti/ vastutastu taddharmāvacchinnaviśeṣyakavyāptiprakārakaniścayaviśiṣṭataddharmāvacchi nnaprakārakapakṣatāvacchedakāvacchi- nnaviśeṣyakaniścayasyaiva kāraṇatāvacchedakatvaṃ jñānadvayasādhāraṇyenana tanmate mantavyam/ naiyāyikamate tu - vyāptiviśiṣṭavaiśiṣṭyāvagāhiniścayatvaṃ kāraṇatāvacchedakamiti kāraṇatāvacchedakalāghavam avadheyam/ vinigamanāviraheṇa jñānamānaliṅgatvenāpi karaṇatvaṃ vadatāṃ ācāryāṇāṃ mataṃ nirasyati - liṅgaṃ na karaṇamiti/ vyabhicārāditi/ tatrāpyanumiteranubhavasiddhatvena tadavyavahitapūrvaṃ bhūtabhaviṣyaddhūmāderasattvāditi bhāvaḥ/ mata iti/ 'phalāyogavyavacchinnaṃ kāraṇaṃ karaṇam' iti mate parāmarśa eva karaṇamiti dhyeyam/ karaṇe ativyāptivāraṇāya - tajjanyatve satīti/ bālapriyā naiyāyikenāpi ādau dhūmadarśanam, tataḥ vyāptismaraṇam, tataḥ vahnivyāpyadhūmavānayamiti viśiṣṭaparāmarśaḥ, tato 'numitiriti kramasya svīkaraṇīyatayā dhūmadarśanavyāptismṛtibhyāmeva anumitisambhavāt madhye viśiṣṭaparāmarśaḥ kimartha iti prābhākareṇa śaṅkitam/ śaṅkeyaṃ nopapadyate/ viśiṣṭaparāmarśādeva anumitisambhave jñānadvayasya nānumitihetutvam anyathāsiddhatvāditi naiyāyikena vaktuṃ śakyatvāt/ ataḥ śaṅkiturāśayamabhivyanakti - nanu viśiṣṭavaiśiṣṭyetyādinā/ tathā ca viśiṣṭaparāmarśasya ananyathāsiddhatvaṃ niyatapūrvavṛttitvaṃ cetyubhayaṃ kalpanīyam/ jñānadvayasya tu ananyathāsiddhatvaṃ niyatapūrvavṛttitvaṃ cetyubhayaṃ kalpanīyam/ jñānadvayasya tu ananyathāsiddhatvamātraṃ kalpanīyam, na tu niyatapūrvavṛttitvamapi, kḷptatvāt/ ato lāghavāt jñānadvayamevānumitihetuḥ na tu viśiṣṭaparāmarśa iti prābhākarasya bhāva ityāśayaḥ/ yatra 'vahnivyāpyavānayam' iti śabdaśravaṇāt 'ayaṃ vahnivyāpyavān' iti śābdabodhātmako viśiṣṭaparāmarśaḥ jātaḥ tatra taduttarakṣaṇe 'numiterjāyamānatayā jñānadvayasya vyatirekavyabhicārāt nānumitihetutvamiti sarvatraiva tasya hetutvamiti rītyā prābhākaramataṃ dīpikāyāṃ khaṇḍitam/ nanu prābhākaramate jñānadvayasyāpi vyāptijñānatvena pakṣadharmatājñānatvena ca kāraṇatvamiṣyate/ 'vahnivyāpyavānayam' iti śabdaparāmarśasyāpi vyāptijñānatvapakṣadharmatājñānatvarūpakāraṇatāvacchedakākrāntatvāt kāraṇatvamiṣyata eveti na vyabhicāra ityāśaṅkyāha - kathañcidapīti/ yaṃa bhāvaḥ - vyāptijñānapakṣadharmatājñānayoḥ vyāptijñānatvapakṣadharmatājñānatvābhyāṃ kāraṇatvasvīkāre 'āloko vahnivyāpyaḥ dhūmavān parvataḥ' iti jñānābhyāmapi 'parvato vahnimān' ityunamityāpattiḥ/ ato vyāpyatāvacchedakatayā gṛhītadharmāṃvacchinne pakṣadharmatāvagāhi jñānatvena kāraṇatvaṃ vaktavyam/ tathā ca vahnivyāpyavānayamiti jñāne vyāpyatāvacchedakadhūmatvāderabhānena uktakāraṇatāvacchedakānākrāntatayā kāraṇatāvacchedakāvacchinnaṃ vināpi kāryotpattyā vyatirekavyabhicāraḥ prābhākaramate durvāra iti/ sphoraṇāyeti/ dhūmatvopasthāpakapadābhāvādityarthaḥ/ tathā hātyādi/ śābdaparāmarśādanumitiḥ yatra bhavati tatra jñānadvayaṃ vināpyanumiteranubhavasiddhatayā tatrāpi yadi jñānadvayādevānumitiriti kalpyate tarhi jñānadvayasyānanyathāsiddhatvaṃ niyatapūrvavṛttitvaṃ cetyubhaya kalpanīyam/ tatra viśiṣṭaparāmarśasya niyatapūrvavṛttitāyāḥ kḷptatayā ananyathāsiddhatvamātraṃ kalpanīyamiti naiyāyikamate lāghavamiti bhāvaḥ/ nanu śābdaparāmarśasthale naiyāyikasya mate lāghave 'pi yatra jñānadvayādevānumitiḥ tatra pūrvoktarītyā prābhākaramate lāghavamiti sāmyamityāśaṅkyāha - vastutastviti/ dhūmatvāvacchinnaviśeṣyakavyāpti prakārakaniścayaḥ 'dhūmo vahnivyāpyaḥ' ityākārakaḥ ekakālāvacchinnaikātmavṛttitvasambandhena tadviśiṣṭaḥ dhūmatvāvacchinnaprakārakaparvatatvāvacchinnaviśeṣyakaniścayaḥ 'parvato dhūmavān' ityākārakaḥ/ tathā coktaniścayaviśiṣṭoktaniścayatvaṃ prābhākaramate anumitikāraṇatāvacchedakam/ naiyāyikamate tu vyāptiviśiṣṭavaiśiṣṭyāvagāhitvam/ tattu dhūmatvānavagāhini vahnivyāpyavānayamiti śābdaparāmarśeṃ'pyasti/ ataḥ kāraṇatāvacchedakalāghavāt naiyāyikamatameva yuktamiti bhāvaḥ/ vinigamanāviraheṇeti/ jñāyamānaṃ liṅgaṃ karaṇam atha vā liṅgaviṣayakajñānaṃ karaṇamiti pakṣayoranyatarasya sādhutvasādhakayuktyabhāvenetyarthaḥ/ liṅgasya anumitikaraṇatve jñāyamānābhyāmatītānāgatābhyāṃ liṅgābhyāṃ anumitiḥ na syāt/ anumiteḥ avyavahitapūrvaṃ asatostayoḥ avyavahitapūrvavṛttitvaghaṭitakaraṇatvāsambhavāt/ liṅgajñānasya karaṇatve tu atītānāgataliṅgayorasattve 'pi tadviṣayakajñānasattvādanumitirupapadyate/ tadāha - tatrāpyanumiteriti/ phalāyogavyavacchinnamiti/ kāryāvyavahitapūrvavṛttitvaviśiṣṭaṃ kāraṇaṃ karaṇamiti mate parāmarśasyaivānumityavyavahitapūrvaṃvṛttitayā tadave karaṇam, vyāptijñānasya tu parāmarśavyavahitatvāt na karaṇatvamiti bhāvaḥ/ tarkasaṅgrahaḥ hetuvibhāgaḥ ants_48 liṅgaṃ trividham / anvayavyatireki kevalānvayi kevalavyatireki ceti / anvayena vyatirekeṇa ca vyāptimad anvayavyatireki / yathā vahnau sādhye dhūmavattvam / yatra dhūmas tatrāgnir yathā mahānasa ity anvayavyāptiḥ / yatra vahnir nāsti tatra dhūmo'pi nāsti yathā mahāhrada iti vyatirekavyāptiḥ / anvayamātravyāptikaṃ kevalānvayi yathā ghaṭo'bhidheyaḥ prameyatvāt paṭavat / atra prameyatvābhidhyatvayor vyatirekavyāptir nāsti sarvasyāpi prameyatvād abhidheyatvāc ca / vyatirekamātravyāptikaṃ kevalavyatireki yathā pṛthivī tarebhyo bhidyate gandhavattvāt / yad itarebhyo na bhidyate na tad gandhavat / yathā jalam / na ceyaṃ tathā / tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭanto nāsti pṛthivīmātrasya pakṣatvāt // liṅgaṃ trividham - anvayavyatireki, kevalānvayi, kevalavyatireki ceti/ anvayavyatirekinirūpaṇam anvayena vyatirekeṇa ca vyāptimat anvayavyatireki/ yathā vahnau sādhye dhūmavattvam/ yatra dhūmastatrāgniḥ yathā mahānasaḥ ityanvayavyāptiḥ/ yatra vahnirnāsti, tatra dhūmo 'pi nāsti yathā mahāhradaḥ iti vyatirekavyāptiḥ/ dīpikā liṅgaṃ vibhajate - liṅgamiti/ anvayavyatirekiṇaṃ lakṣaṇati - anvayeneti/ hetusādhyayoḥ vyāptiḥ anvayavyāptiḥ, tadabhāvayorvyāptiḥ vyatirekavyāptiḥ/ prakāśikā yadyapyanumānanirūpaṇasyaiva pratijñātatvena tadvibhāga eva ucitaḥ, tathāpi liṅgasya traividhye pradarśite tajjñānasya traividhyaṃ phalatīti manasi kṛtvāha - liṅgaṃ vibhajata iti/ 'anvayena vyatirekeṇa ca vyāptimat' iti mūlasya 'anvayasahacāragrahagrāhyavyāptimattve sati vyatirekasahacāragrahagrāhyavyāptimat' ityarthaṃ manasi kṛtvā tādṛśavyāptidvayaṃ prakāśayati - hetusādhyayoriti/ bālapriyā 'anvayena vyatirekeṇa ca vyāptimat' iti yathāśrutamūlāt anvayavyāptimattve sati vyatirekavyāptimattvamanvayavyatirekiṇo lakṣaṇamiti pratīyate/ tathā sati kevalavyatirekiṇyativyāptiḥ, tatrāpi vastuto 'nvayavyāpterapi sattvāt ato vyācaṣṭe - anvayasahacāragrahagrāhyeti/ sādhyahetvoḥ sāmānādadhikaraṇyaṃ anvayasahacāraḥ tajjñānajanyajñānaviṣayībhūtā vyāptiḥ hetuvyāpakasādhyasāmānādhikaraṇyarūpā anvayavyāptiḥ/ sādhyābhāvahetvabhāvayoḥ sāmānādhikaraṇyaṃ vyatirekasahacāraḥ tajjñānajanyajñānaviṣayībhūtā vyāptiḥ sādhyābhāvavyāpakībhūtābhāvapratiyogitvarūpā vyatirekavyāptiḥ/ anvayenetyatra tṛtīyāyāḥ jñānajñāpyatvamarthaḥ, anvayaśabdaḥ anvayasahacāraparaḥ, jñānajñāpyatvasya vyāptāvanvayaḥ, tenānvayasahacārajñānajñāpyā vyāptiriti mūlāllabhyate/ evaṃ vyatirekaśabdaḥ vyatirekasahacāraparaḥ, tṛtīyārthaḥ jñānajñāpyatvam, tena vyatirekasahacārajñānajñāpyāvyāptiriti labhyata iti bhāvaḥ1/ /// tarkasaṅgrahaḥ kevalānvayinirūpaṇam anvayamātravyāptikam kevalānvayi/ yathā ghaṭaḥ abhidheyaḥ prameyatvāt paṭavat iti/ atra prameyatvābhidheyatvayoḥ vyatirekavyāptiḥ nāsti, sarvasyāpi prameyatvāt abhidheyatvācca/ dīpikā kevalānvayino lakṣaṇamāha - anvayeti/ kevalānvayisādhyakaṃ liṅgaṃ kevalānvayi/ [vṛttimat] ityantābhāvāpratiyogitvaṃ kevalānvayitvam/ īśvarapramāviṣayatvaṃ sarvapadābhidheyatvaṃ ca sarvatra astīti vyatirekābhāvaḥ/ prakāśikā anvayamātravyāptikatvarūpakevalānvayilakṣaṇe mātrapadena vyatirekavyāptervyavacchedyatayā siddhyasiddhibhyāṃ vyāghāta ityālocya prakārāntareṇa pariṣkaroti - kevalānvayisādhyakamiti/ kevalānvayisādhyakavyatirekihetoḥ 1. tathā ca anvayasahacārajñānajanyajñānaviṣayavyāptimatve sati vyatirekasahacārajñānajanyajñānaviṣayavyāptimattvaṃ anvayavyatirekiṇo lakṣaṇam/ tatra satyantānupādāne kevalavyatirekiṇyativyāptiḥ/ viśeśyānupādāne kevalānvayinyativyāptiḥ/ vyatirekasahacāreṇāpyanvayavyāptireva gṛhyata iti mate anavayasahacārajñānavyatirekasahacārajñānobhajajanyajñānaviṣayavyāptimattvaṃ anvayavyatirekiṇo lakṣaṇam/ saṅgrahāya sādhye kevalānvayitvaṃ niveśitam/ tadeva nirvakti - atyantābhāveti/ niravacchinnavṛttimadatyantābhāvetyarthaḥ/ tena gaganābhāvasaṃyogābhāvādisādhyakahetoḥ saṅgrahaḥ/ ghaṭapadābhidheyatvasya paṭādāvasattvena sarvataḥ sattvāsambhavādāha - sarvapadābhidheyatvamiti/ bālapriyā nanu 'anvayamātravyāptikaṃ kevalānvayī'ti mūlāt vyatirekavyāptiśūnyatve sati anvayavyāptimattvaṃ kevalānvayino lakṣaṇamiti pratīyate/ tathā sati kevalānvayini vyatirekavyāpteḥ prasiddhatve tacchūnyatvaṃ na sambhavati/ tasyāḥ aprasiddhatve sutarāṃ tacchūnyatvāprasiddhiriti lakṣaṇamidaṃ nopapadyata ityāśayena dīpikāyāṃ kevalānvayisādhyakaṃ kevalānvayi ityuktamityāha - anvayamātreti/ kevalānvayisādhyakaḥ kevalānvayī hetuḥ 'idaṃ vācyaṃ jñeyatvāt' ityādiḥ yathā kevalānvayī, tathā kevalānvayisādhyakaḥ vyatirekī heturapi 'idaṃ vācyaṃ ghaṭatvāt' ityādiḥ kevalānvayyeva/ tathā cobhayasaṅgrahāya hetau kevalānvayitvamaniveśya kevalānvayisādhyakahetutvaṃ kevalānvayino lakṣaṇaṃ kathitamityāha - kevalānvayisādhyaketi/ vyatirekihetuḥ atyantābhāvapratiyogī hetuḥ/ tadeveti/ kevalānvayitvamevetyarthaḥ/ nanu atyantābhāvāpratiyogitvaṃ kevalānvayitvam, tatsādhyakahetutvaṃ kevalānvayiliṅgatvamityuktau ākāśābhāvasādhyakasya ghaṭatvādihetoḥ saṅgraho na syāt ākāśābhāvasya 1ākāśarūpa-ākāśābhāvātyantābhāvapratiyogitvena atyantābhāvāpratiyogitvābhāvāt/ evaṃ saṃyogābhāvasādhyakahetorapi saṅgraho na syāt saṃyogābhāvasya 2saṃyogātmakātyantābhāvapratiyogitvāt ityata āha - niravacchinnetyādi/ 1. ākāśarūpaḥ yaḥ ākāśābhāvātyantābhāvaḥ tatpratiyogitvenetyarthaḥ/ abhāvābhāvasya pratiyogisvarūpatvāditi bhāvaḥ/ 2. saṃyogarūpaḥ yaḥ saṃyogābhāvātyantabhāvaḥ tatpratiyogitvādityarthaḥ/ saṃyogasyāvyāpyavṛttitayā sāvacchinnavṛttikatvāt niravacchinnavṛttimān abhāvaḥ na saṃyogātmakaḥ abhāvaḥ, api tu ghaṭādyabhāvaḥ tadapratiyogitvaṃ saṃyogābhāve 'stīti tasya kevalānvayitvopapattiḥ/ gaganarūpo 'bhāvastu na vṛttimān tasyāvṛttitvāt, api tu vṛttimān ghaṭādyabhāvaḥ tadapratiyogitvaṃ gaganābhāve 'stīti tasyāpi kevalānvayitvamupapadyata iti bhāvaḥ/ evaṃ ca yat sarvatrāsti, na kvāpi tadabhāvaḥ tat kevalānvayīti labhyate/ nanvabhidheyatvasya kathaṃ kevalānvayitvam/ abhidheyatvaṃ hi padaśaktimattvam/ tacca ghaṭapaṭādipadabhedena bhinnamiti ghaṭapadābhidheyatvasya paṭādiniṣṭhātyantābhāvapratiyogitvādityāśaṅkate - ghaṭapadeti/ sarvapadābhidheyatvamiti/ sarva iti yat padaṃ tadabhidheyatvaṃ sarvatrāstīti sarvapadābhidheyatvaṃ kevalānvayi/ tathā ca 'ghaṭaḥ abhidheyaḥ prameyatvāt' iti prayoge sarvapadābhidheyatvaṃ sādhyaṃ iti kevalānvayitvamupapadyata iti bhāvaḥ/ /// tarkasaṅgrahaḥ kevalavyatirekinirūpaṇam vyatirekamātravyāptikaṃ kevalavyatireki/ yathā pṛthivī itarebhyo bhidyate gandhavattvāt/ yat itarebhyo na bhidyate na tat gandhavat yathā jalam/ na ceyaṃ tathā/ tasmāt na tathā iti/ atra yat gandhavat tat itarabhinnam ityanvayadṛṣṭāntaḥ nāsti, pṛthivīmātrasya pakṣatvāt/ dīpikā kavelavyatirekiṇo lakṣaṇamāha - vyatireketi/ tadudāharati - yatheti/ nanu itarabhedaḥ prasiddho vā na vā/ ādye yatra prasiddhaḥ tatra hetusattve anvayitvam, asattve asādhāraṇyam/ dvītīye sādhyajñānābhāvāt kathaṃ tadviśiṣṭānumitiḥ/ viśeṣaṇajñānābhāve viśiṣṭajñānānadayāt pratiyogijñānābhāvāt vyatirekavyāptijñānamapi na syāditi cet - na/ jalāditrayodaśānyonyābhāvānāṃ trayodaśasu pratyekaṃ prasiddhānāṃ melanaṃ pṛthivyāṃ sādhyate/ tatra trayodaśatvāvacchinnabhedātmakasādhyasyaikādhikaraṇavṛttitvābhāvāt nānvayitvāsādhāraṇye/ pratyekādhikaraṇaprasiddhyā sādhyaviśiṣṭānumitiḥ vyatirekavyāptinirūpaṇaṃ ceti/ prakāśikā mūle vyatirekamātravyāptikamiti/ niścitavyatirekamātravyāptikamityarthaḥ/ tena 'pṛthivī itarebhyo bhidyate gandhavattvāt' ityādau anvayavyāptessattve 'pi na lakṣaṇāsaṅgatiḥ/ itadabhedaḥ - pṛthivītaratvāvacchinnapratiyogitākabhedaḥ/ anvayitvamiti/ anvayasahacāragrahagrāhyavyāptimattvaṃ syādityarthaḥ/ asādhāraṇyamiti/ sapakṣavyāvṛttatvarūpāsādhāraṇalakṣaṇākrāntatvāditi bhāvaḥ/ aprasiddhasādhyake 'pi sādhyaviśeṣaṇakānumitirevetyābhiprāyeṇāha - sādhyetyādi/ vyatirekavyāptīti/ sādhyābhāvavyāpakābhāvapratiyogitvarūpetyarthaḥ/ pṛthivītarasāmānyabhedo na sādhyate, api tu jalādibhedakṛṭaṃ sādhyate/ tathā ca toktadoṣāvasara ityāhajalādīti/ jalādīnāṃ ce trayodaśānyonyābhāvāsteṣāṃ kūṭaṃ sādhyata ityarthaḥ/ samudāyasya prasiddhyasambhavādāha - pratyekamini/ trayodaśatvāvacchinneti/ anumiteḥ pūrvaṃ niścitasādhyatāvacchedakāvacchinnavato dharmiṇa evāprasiddhyā na tatra hetoḥ sattvāsattvanibandhane anvayitvāsādhāraṇye iti samuditārthaḥ/ pratyekaṃ prasiddhau apekṣābuddhiviśeṣaviṣayatvarūpasamudāyatvaviśiṣṭajñānaṃ sambhavati/ tathā ca viśeṣaṇatāvacchedakaprakārakanirṇayasya sadbhāvāt sādhyatāvacchedakaviśiṣṭavaiśiṣṭyāvagāhyanumitiḥ vyatirekavyāptijñānaṃ ca sambhavatītyāha - pratyekādhikaraṇetyādinā/ yadyapi jalādi caturdaśānyonyābhāvānāṃ caturdaśasu pratyeka prasiddhānāmiti rītyā vaktumucitam, tathāpi arthāpatteḥ pramāṇāntaratvamaṅgīkurvantaṃ prābhākaramākṣeptuṃ vyatirekavyāpteranumityaṅgatvasya pradarśanīyatayā tanmatasādhāraṇyena vyatirekavyāptiṃ pradarśayituṃ jalāditrayodaśetyādikathanam/ na ca tanmate caturdaśānyonyābhāvaḥ prasiddhāḥ/ abhāvasyādhikaraṇātmakasya tenāṅgīkārāditi dhyeyam/ kecittu - jalamevādiḥ yeṣāṃ trayodaśānāmiti vigraheṇa jalādipratiyogikānāṃ caturdaśānāmityarthaḥ/ trayodaśasviti/ jalādītyādiḥ/ uktavigraheṇa caturdaśasvityarthaḥ/ agre 'pyevaṃ bodhyam ityāhuḥ/ bālapriyā nanu vyatirekamātravyāptikaṃ kevalavyatirekītyasya anvayavyāptiśūnyatve sati vyatirekavyāptimattvaṃ kevalavyatirekiṇo lakṣaṇamityarthaḥ/ tathā ca 'pṛthivī itarebhyo bhidyate gandhavattvāt' ityatra kevalavyatirekiṇi vastuto 'nvayavyāpterapi sattvādasambhavaḥ ityato vyācaṣṭe - niścitavyatireketi/ tathā coktasthale vastutaḥ anvayavyāpteḥ sattve 'pi sādhyasyāprasiddhyā (ajñānena) hetuvyāpakasādhyasāmānādhikaraṇyarūpānvayavyāptiniścayo nāsti, vyatirekavyāptiniścayastvastīti niścitavyatirekamātravyāptikatvasya sattvāt kevalavyatirekitvamupapadyata iti bhāvaḥ/ yatkiñciditarabhedasya prasiddhatvāt prasiddho na veti vikalpasyaiva nāvasara ityataḥ vyācaṣṭe - pṛthivītaratvāvacchinnapratiyogitākabheda iti/ pṛthivītareṣāṃ sarveṣāṃ bheda ityarthaḥ/ tathā ca yadi pṛthivītareṣāṃ sarveṣāṃ bhedaḥ kvacit ghaṭādau jñātaḥ tarhi tatra hetusattve sādhyahetvostatraivānvayasahacāragrahāt tadgrāhyānvayavyāptimattvamastīti anvayavyatirekyanumānameva bhavet na kevalavyatireke/ yadi tatra heturnāsti tarhi hetorniścitasādhyavadavṛttitvena sapakṣavyāvṛttatvarūpāsādhāraṇahetvābhāvalakṣaṇākrāntatayā hetorasādhāraṇatvāpattiḥ/ yadi pṛthivītaratvāvacchinnapratiyogitākabhedarūpaṃ sādhyaṃ na jñātam tarhi sādhyarūpaviśeṣaṇajñānābhāvāt sādhyaviśiṣṭapakṣajñānarūpā anumitirna syāt viśiṣṭabuddhau viśeṣaṇajñānasya kāraṇatvāt/ evaṃ sādhyasyājñātatve sādhyābhāvaghaṭitavyatirekavyāptijñānamapi na syāt/ abhāvabuddhau pratiyogijñānasya kāraṇatvāditi dīpikāsthaśaṅkāgranthārthaḥ/ nanu aprasiddhasādhyakasthale sādhyaviśeṣaṇikā pakṣaḥ sādhyavānityākārāna anumitirmā bhūt viśeṣaṇajñānarūpakāraṇavirahāt/ pṛthivyāmitarabhedaḥ ityākārā sādhyaviśeṣyikā anumitiḥ bhavitumarhatyevetyāśaṅkyāha - aprasiddhasādhyake 'pīti/ sādhyaviśeṣaṇakānumitireveti/ sādhyaviśeṣaṇakānumitireva jāyata iti pakṣe viśeṣaṇajñānābhāvāt sā prakṛte na sambhavatīti dūṣaṇam/ sādhyaviśeṣyakānumitirjāyata iti pakṣe pratiyogijñānābhāvāt vyatirekavyāptijñānarūpakāraṇābhāvāt na sā sambhabatīti bhāvo varṇanīyaḥ/ jalādibhedakūṭamiti/ jalādīnāṃ pṛthivyatiriktānāṃ caturdaśānāṃ pratyekaṃ ye caturdaśa bhedāḥ tatsamūha ityarthaḥ/ jalādīnāṃ ye trayodaśānyonyābhāvā iti/ nanu jalādyaṣṭadravyāṇāṃ guṇādiṣaṭpadārthānāṃ ca bhedaḥ pṛthivyāṃ sādhanīyaḥ/ tathā ca jalādicaturdaśānyonyābhāveti vaktavye trayodaśetyabhidhānamanucitamiti cet-atra kecit-mīmāṃsakairabhāvasyādhikaraṇātmakatvasvīkāreṇa atiriktapadārthatvānaṅgīkārāt trayodaśānyonyābhāva iti tanmatānusāreṇa kathitam/ arthāpatteratiriktapramāṇatvamaṅgīkurvatastān pratyeva kevalavyatirekyanumānasya pradarśanīyatvāt ityāhuḥ - tanna/ tādṛśatrayodaśānyonyābhāvānāṃ jalādiṣu pratyekaṃ prasiddhānāṃ tanmate jalādirūpatayā jalādirūpatrayodaśabhedasya pṛthivyāmasattvena gandhavattvaliṅgena tatsādhanāsambhavāt/ pṛthivīniṣṭhasya tādṛśatrayodaśabhedasya pṛthivīrūpatayā jalādiṣu pratyekaṃ prasiddhyabhāvenāprasiddhyā uktarītyā vyatirekavyāptijñānāsambhavena tatsādhanāsambhavāt/ ataḥ jalāditrayodaśānyonyābhāvānāmityasya jalamādiryeṣāṃ tu jalādayaḥ, jalādayastrayodaśa jalāditrayodaśa teṣāmanyonyābhāvā iti vigrahaḥ/ jalāditayatra atadguṇasaṃvijñāno bahuvrīhiḥ/ ato jalādīnāṃ caturdaśānāṃ ye caturdaśa anyonyābhāvāḥ teṣāṃ lābha iti vyākhyātavyam/ upari prakāśikāyāṃ sarvamidaṃ spaṣṭībhaviṣyati/ vastutastu jalādīnāṃ caturdaśānāṃ ye bhedāḥ caturdaśa te sarveṃ jalādiṣu na prasiddhāḥ/ tathā hi - jalabhedaḥ tejaḥprabhṛtiṣu trayodaśasu prasiddhaḥ, na tejasi/ evaṃrītyā trayodaśasu prasiddhaḥ yaḥ ekaikabhedaḥ teṣāṃ melanaṃ pṛthivyāṃ sādhyate/ arthāt caturdaṃśabhedasamudāyaḥ pṛthivyāṃ sādhyate/ trayodaśatvāvacchedena prasiddho yaḥ ekaikabhedaḥ tadghaṭitacaturdaśātmakasamudāyaḥ pṛthivyāṃ sādhyata iti yāvat/ evaṃ ca caturdaśatvaviśiṣṭabhedasya kutrāpyaprasiddhatvāt nānvayitvaṃ na vā asādhāraṇyam/ sādhyaghaṭakaikābhāvasya trayodaśatvāvacchedena prasiddhatayā sādhyarūpaviśeṣaṇajñānasattvena sādhyaviśiṣṭānumitirupapadyate/ evaṃ sādhyātmakapratiyogijñānasattve sādhyābhāvajñānasambhavāt vyatirekavyāptijñānamapi sulabhamiti nṛsiṃhaśāstriṇaḥ prāhuḥ/ niścitasādhyatāvacchedaketi/ sādhyatāvacchedakaṃ trayodaśatvaṃ caturdaśatvaṃ vā tadavacchinnāḥ bhedāḥ tadvata ityarthaḥ/ pratyekaṃ prasiddhāviti/ jalabhedādīnāṃ prasiddhatvāt tatra apekṣābuddhiviśeṣaviṣayatvātmakaṃ yat caturdaśatvaṃ tajjñānaṃ bhavati/ tena caturdaśatvātmakaṃ yat viśeṣaṇatāvacchedakaṃ tatprakārakaḥ nirṇayaḥ hame bhedāḥ caturdaśa ityākārakaḥ utpadyate/ tataḥ caturdaśatvaviśiṣṭabhedavatī pṛthivī ityākārikā viśiṣṭavaiśiṣṭyāvagāhinī anumitiḥ sulabhā/ caturdaśatvaviśiṣṭabhedābhāvavyāpakībhūtābhāvapratiyogi gandhavattvamiti vyatirekavyāptijñānaṃ ca sulabhamiti bhāvaḥ/ vastutastu kevalavyatirekyanumānasthale sādhyaviśeṣyikaivānumitiḥ/ ataḥ pūrvaṃ sādhyasyāprasiddhāvapi na kṣatiḥ/ evaṃ pṛthivītarabhedābhāvatvena rūpeṇa sādhyābhāvasya vyatirekavyāptighaṭakatayā na praveśaḥ, yena pratiyogyapratisaddhyā abhāvāprasiddheḥ vyatirekavyāptijñānasya daurlabhyaṃ bhavet/ api tu pṛthivītaratvavyāpakībhūtābhāvapratiyogi gandhavatī pṛthivī ityeva parāmarśaḥ/ ataḥ dīpikāyāmāśritaḥ prayāso viphala iti prāhuḥ/ 1pakṣatādīdhityādau spaṣṭametat/ tarkasaṅgrahaḥ pakṣalakṣaṇam ants_49 saṃdigdhasādhyavān pakṣaḥ / yathā dhūmavattve hetau parvataḥ // sandigdhasādhyavān pakṣaḥ/ yathā dhūmavattve hetau parvataḥ/ dīpikā pakṣalakṣaṇamāha - sandigdheti/ nanu śravaṇānantarabhāvimananasthale avyāptiḥ/ tatra vedavākyairātmano niścitatvena sandehābhāvāt/ kiṃ ca pratyakṣe 'pi vahnau yatra icchayā anumitiḥ tatra avyāptiriti cet-na/ uktapakṣatāśrayatvasya pakṣalakṣaṇatvāt/ prakāśikā mūle sandigdhasādhyavāniti/ viśeṣyatāsambandhena sādhyaprakārakasaṃśayaviśiṣṭa ityarthaḥ/ sapakṣalakṣaṇādikamapyevaṃ pariṣkartavyam/ pakṣalakṣaṇasyāvyāptimāśaṅkte - dīpikāyāṃ nanviti/ saṃśayavighaṭakaśābdabuddhisthale 'vyāptimuktvā pratyakṣasthale 'pi tāmāha - kiñcati/ ukteti/ siṣādhayiṣāvirahaviśiṣṭasiddhyabhāvarūpapakṣatāśrayatvasya pakṣalakṣaṇatvādityarthaḥ/ bālapriyā viśeṣyatāsambandheneti/ 'parvato vahnimān na vā' ityākārake saṃśaye vahniḥ prakāraḥ parvato viśeṣya iti 1. ata eva prasiddhasādhyakasthale pakṣaviśeṣyikaivānumitiranubhūyate' iti pakṣatāyāṃ dīdhitigranthaḥ/ atra prasiddhasādhyakasthale pakṣaviśeṣyakānumitiriti kathanāt aprasiddhasādhyakasthale sādhyaviśeṣyakānumitiriti sūcyate/ tatra gadādharīyavyākhyānaṃ 'kiṃ tu aprasiddhasādhyakasthale viśeṣaṇajñānādiviraheṇa sādhyaviśeṣaṇakānumiteranupapattyā sādhyaviśeṣyakānumitirūpeyate' ityādyuktaṃ draṣṭavyam/ sādhyaprakārakatādṛśasaṃśayasya viśeṣyatāsambandhena parvate sattvāt parvatasya pakṣatā/ prakāratāsambandhena tādṛśasaṃśayasya vahnau sattvāt vahneḥ pakṣatvavāraṇāya viśeṣyatāsambandhenetyuktam/ sapakṣalakṣaṇādikamapyevaṃ pariṣkartavyamiti/ viśeṣyatāsambandhena sādhyaprakārakanirṇayaviśiṣṭaḥ sapakṣaḥ, viśeṣyatāsambandhena sādhyābhāvaprakārakanirṇayaviśiṣṭaḥ vipakṣaḥ iti rītyā pariṣkartavyamityarthaḥ/ saṃśayavighaṭaketi/ ātmā dehendriyādivilakṣaṇo na veti sandehasya pratibandhakaḥ yaḥ vedavākyajanyaḥ śābdabodhaḥ ātmā dehendriyādivilakṣaṇaḥ ityākārakaḥ tatra tādṛśaśābdabodhātmakaśravaṇānantaraṃ ātmā dehendriyādivilakṣaṇa ityākārakānumitirūpaṃ mananaṃ na syāt/ ātmanaḥ viśeṣyatāsambandhena sādadhyaprakārakasandehavattvarūpapakṣatvābhāvāditi bhāvaḥ/ tarkasaṅgrahaḥ sapakṣalakṣaṇam ants_50 niścitasādhyavān sapakṣaḥ / yathā tatraiva mahānasaḥ // niścitasādhyavān sapakṣaḥ/ yathā tatraiva mahānasaḥ/ vipakṣalakṣaṇam ants_51 niścitasādhyābhāvavān vipakṣaḥ / yathā tatraiva mahāhradaḥ // niścitasādhyābhāvavāna vipakṣaḥ/ yathā tatraiva mahāhradaḥ/ hetvābhāsanirūpaṇam ants_52 savyabhicāraviruddhasatpakṣāsiddhabādhitāḥ pañca hetvābhāsāḥ // savyabhicāra-viruddha-satpratipakṣa-asiddha-bādhitāḥ pañca hetvābhāsāḥ/ dīpikā sapakṣalakṣaṇamāha - niściteti/ vipakṣalakṣaṇamāha - niściteti/ evaṃ saddhetūnnirūpya asaddhetūnnirūpayituṃ vibhajate - savyabhicāreti/ anumitipratibandhakayathārthajñānaviṣayatvaṃ hetvābhāsatvam/ prakāśikā saddhetūnnirūpya - vyāptyādiviśiṣṭahetūnnirūpyetyarthaḥ/ saddhetunirūpaṇe asaddhetusmaraṇāta prasaṅgasaṅgatyā tannirūpaṇamiti bhāvaḥ/ mūle hetvābhāsā iti/ hetuvadābhāsanta iti hetvābhāsāḥ/ duṣṭahetavo nirūpyanta ityarthaḥ/ nanu sāmānyadharmaprakārakajñānamantarā viśeṣajijñāsānudayena savyabhicāretyādinā vibhāgo 'nucita ityāśaṅkāṃ parijihīrṣuḥ doṣalakṣaṇe 'bhihite doṣavattvarūpaduṣṭalakṣaṇasyātisphaṭatvāt lābho bhavatītyāśayena doṣasāmānyalakṣaṇamāha - anumitīti/ hetvābhāsatvamiti/ hetorābhāsāḥ hetvābhāsāḥ hetuniṣṭhāḥ doṣāḥ, teṣāṃ bhāvaḥ tattvamityarthaḥ/ 'hrado vahnimān' ityādyanumitiṃ prati 'vahnyabhāvavān hrada' ityādibādhaniścayaḥ pratibandhakaḥ/ pramātmakatādṛśaniścayaviṣayatvaṃ vahnyabhāvavaddhradādau akṣatamiti lakṣaṇasamanvayaḥ/ atrānumitipadaṃ ajahallakṣaṇayā anumititatkaraṇānyataraparam/ tena vyabhicārādijñānasya parāmarśapratibandhakatayaiva nirvāhāt anumityapratibandhakatve 'pi vyabhicārādiṣu nāvyāptiḥ/ 'parvato nirvahniḥ' iti bādhabhramasya 'parvato vahnimān' ityanumitipratibandhakatvāt tadviṣayavahnyabhāvādau ativyāptiḥ ataḥ yathārtheti/ bhramābhinnetyarthaḥ/ athaivamapi vahnyabhāvavaddhradātmakabādhaikadeśe vahnyabhāvādau ativyāptiḥ/ 'vahnyabhāvavān hradaḥ' ityākārakayarthārthajñānaviṣayatvasya tatra sattvāditi cet-na/ yadrūpāvacchinnaviṣayakajñānasāmānyaṃ anumitipratibandhakaṃ tadrūpāvacchinnatvaṃ doṣatvamityarthaparyavasānenādoṣāt/ vahnyabhāvatvāvacchinnaviṣayakasya 'vahnyabhāvavān hradaḥ' iti jñānasyānumitipratibandhakatve 'pi tādṛśajñānasāmānyāntargatasya 'vahnyabhāva' ityākārakajñānasya apratibandhakatvena vahnyabhāvatvādeḥ yadrūpapadenopādānāsambhavāt/ na ca tarhi yathārthapadaṃ vyartham/ 'parvato nirvahniḥ' iti bhramaviṣaye 'pi vahnyabhāvādāvativyāpteḥ uktarītyaiva vāraṇāditi vācyam/ jñānapadasya jñānaviśeṣatātparyagrāhakatayā yathārthapadasārthakyāt/ evaṃ ca yadrūpāvacchinnaviṣayakānāhāryāprāmāṇyajñānānāskanditaniścayasāmānyaṃ prakṛtānumitipratibandhakaṃ tadrūpāvacchinnatvaṃ doṣatvamityarthaḥ paryavasitaḥ/ tena vahnyabhāvavaddhradaviṣayakasya āhāryasya aprāmāṇyajñānaviśiṣṭasya saṃśayasya ca anumityapratibandhakatve 'pi nāsambhava ityalaṃ pallavitena/ pare tu - idaṃ duṣṭānāmeva lakṣaṇam/ parantu jñāyamānavyabhicārādeḥ pratibandhakatvamabhyupetya/ tadarthastu anumitipratibandhakā ye vyabhicārādayaḥ ekajñānaviṣayaprakṛtahetutāvacchedakavattvasambandhena tatprakārakayathārthajñānaviśeṣyatvam/ 'dhūmavān vahneḥ' ityādau dhūmābhāvavadvṛttitvaviśiṣṭavahniḥ vyabhicāraḥ, uktasambandhena 'tadvān vahniḥ' ityākārakayathārthañjñānaviśeṣyatvamastīti lakṣaṇasamanvayaḥ/ anumitipadasya prakṛtānumitiparatayā saddhetau anumitipratibandhakībhūtavyabhicārādīnāmaprasiddhatvāt nātivyāptiḥ/ yathārthapadānupādāne darśitasambandhena vyabhicāraprakārakabhramaviśeṣyatvasya saddhetāvapi sattvenātivyāptiḥ syāditi tanniveśa ityāhuḥ/ bālapriyā vyāptyādiviśiṣṭahetūniti/ ādipadena pakṣadharmatā gṛhyate/ tathā ca vyāpti-pakṣadharmatāviśiṣṭahetutvaṃ saddhetorlakṣaṇamiti bhāvaḥ/ hetuvadābhāsanta iti/ hetutvaprakārakabhramaviṣayāḥ ityarthaḥ/ hetutvaṃ ca vyāptipakṣadharmatāviśiṣṭatvam/ tathā ca vyāptipakṣadharmatāviśiṣṭatvaprakārakabhramaviṣayatvaṃ hetvābhāsatvam/ tattu duṣṭahetūnāmeva bhavati, saddhetūnāṃ tatpramāviṣayatvāditi hetvābhāsaśabdaḥ duṣṭahetupara iti bhāvaḥ/ lakṣaṇasamanvaya iti/ tathā ca 'hrado vahnimān dhūmāt' ityatra vahnyabhāvavaddhradātmakaḥ bādhaḥ doṣaḥ/ tādṛśadoṣavattvaṃ ca hetoḥ dhūmasya ekajñānaviṣayaprakṛtahetutāvacchedakavattvasambandhenāstīti duṣṭatvam/ 'vahnyabhāvavaddhradaḥ dhūmatvaṃ ca' ityekajñāne bādhasya dhūmatvasya ca viṣayatvādityādikamūhanīyam/ nanvanumitipratibandhakayathārthajñānaviṣayatvaṃ yadi doṣalakṣaṇaṃ tadā bādhasatpratipakṣayorevedaṃ lakṣaṇaṃ samanviyāt/ bādhaniścayasya satpratipakṣaniścayasya ca 'hrado vahnyabhāvavān' ityākārakasya 'hrado vahnyabhāvavyāpyaśaivālavān' ityākārakasya ca tadvattābuddhiṃ prati tadabhāvavattāniścayavidhayā tadabhāvavyāpyavattāniścayavidhayā ca pratibandhakatvāt, tadviṣayatvarūpalakṣaṇasattvāt/ vyabhicāravirodhasvarūpāsiddhiprabhṛtiṣu lakṣaṇamidaṃ na samanveti/ tajjñānānāmanumitipratibandhakatvābhāvāt, anumitikaraṇaparāmarśapratibandhakatvasyaiva vyabhicārādijñāneṣu sattvādityata āha - atrānumitipadamiti/ tathā ca anumititatkaraṇānyatarapratibandhakayathārthajñānaviṣayatvaṃ hetvābhāsalakṣaṇam/ parāmarśapratibandhakatayaiveti/ vyabhicārajñānaṃ parāmarśe vyāptibhānāṃśe pratibandhakam/ virodhajñānaṃ sādhyasāmānādhikaraṇyāṃśabhāne pratibandhakam/ svarūpāsiddhijñānaṃ pakṣadharmatvabhāne pratibandhakamiti sarveṣāṃ anumitikaraṇaparāmarśapratibandhakasattvāt nāvyāptiriti bhāvaḥ/ nirvāhāditi/ lakṣaṇopapatterityarthaḥ/ yathārthapadaprayojanamāha - parvato nirvahniriti/ tathā ca yathārthapadānupādāne parvate vahnyabhāvavānityākārakabhramasya 'parvato vahnimān' ityanumitipratibandhakatvāt tādṛśabhramaviṣayasya vahnyabhāvasya doṣatvaṃ syāt/ tadvāraṇāya yathārthapadam/ uktabhramasya yathārthatvābhāvāt nātivyāptiriti bhāvaḥ/ nanu yathārthapadopādāne 'pi 'parvato vahnyabhāvavān' iti bhramavāraṇamaśakyam/ tasyāpi parvatatvavati parvatatvaprakārakatvena vahnyabhāvatvavati vahnabhāvatvaprakārakatvena ca tadvati tatprakārakatvarūpayathārthalakṣaṇākrāntatvena yathārthatvādityata āha - bhramabhinnetyartha iti/ tathā caprakṛtalakṣaṇaghaṭakaṃ yathārthapadaṃ tadabhāvavati tatprakārakabhinnārthakam/ 'parvato vahnyabhāvavān' iti jñānaṃ tu vahnyabhāvābhāvavati vahnyabhāvaprakārakatayā bhramātmakam, tadbhinnaṃ na bhavatīti na doṣa iti bhāvaḥ/ bhramabhinnatvameva sarvāṃśe pramātvamityucyate/ tacca 1svavyadhikaraṇaprakārāvacchinna yā yā viśeṣyatā tattadanirūpakatvam/ 1. svavyadhikaraṇeti/ svavyadhikaraṇetyasya svādhikaraṇāvṛttītyarthaḥ/ śuktau idaṃ rajatamiti bhramīyaśuktiniṣṭhaviśaṣyatāyā svapadena upādāne svādhikaraṇaṃ śuktiḥ tadavṛttiḥ yaḥ prakāraḥ rajatatvaṃ tadavacchinnā yā viśeṣyatā śuktiniṣṭhaviśeṣyatā tannirūpakatvam idaṃ rajatamiti bhrame tadanirūpakatvaṃ idaṃ rajatamiti pramāyāmiti lakṣaṇasamanvayaḥ/ 1svānirūpitatvasvāśrayābhāvavadvṛttitvobhayasambandhena prakāratāviśiṣṭā yā viśeṣyatā tadanirūpakatvamiti yāvat/ adhikamudgrantheṣu/ śaṅkate - athaivamapīti/ bhramabhinnārthakayathārthapadaniveśe 'pītyarthaḥ/ 'hrado vahnimān dhūmāt' ityatra 'hrado vahnyabhāvavān' iti niścayasya pratibandhakatayā tadviṣayatvaṃ vahnyabhāvavaddhra iva vahnyabhāve 'pyasti/ tathā ca anumitipratibandhakayathārthajñānaviṣayatvarūpasya hetvābhāsalakṣaṇasya bādhānātmake vahnyabhāve 'tivyāptirityarthaḥ/ samādhatte --- yadrūpāvacchinneti/ tathā ca yadrūpapadena vahnyabhāvatvasyopādāne tadavacchinnaviṣayakasya 'vahnyabhāvavān hradaḥ' iti jñānasyānumitipratibandhakatve 'pi vahnyabhāvatvāvacchinnaviṣayakajñānasāmānyāntargatasya 'vahnyabhāvaḥ' ityākārakajñānasya 'hrado vahnimān' ityākārakānumitipratibandhakatvaṃ nāsti/ ataḥ vahnyabhāvavaddhradatvameva yadrūpapadena dhartavyam/ tadavacchinnaviṣayakajñānasāmānyasyānumitipratibandhakatvāt/ tadrūpāvacchinnatvaṃ ca vahnyabhāvavaddhrada evāsti na vanhyabhāva iti nātivyāptiriti bhāvaḥ/ na ca tarhīti/ 'parvato vanhyabhāvavān' iti bhramaviṣaye vanhyabhāve 'tivyāptivāraṇāya hi yathārthapadamupāttam/ niruktapariṣkāre tu yadrūpapadena na vanhyabhāvatvamupādātuṃ śakyate/ tadavacchinnaviṣayakajñānasāmānyāntargatasya vanhyabhāvaḥ iti jñānasya 'parvato vanhimān' ityanumitipratibandhakatvābhāvāt/ tathā ca vanhyabhāve 'tivyāptyaprasaktyā yathārthapadaṃ vyarthamiti bhāvaḥ/ jñānaviśeṣatātparyagrāhakatayeti/dya jñānapadena anāhāryamapramāṇyajñānānāskanditaṃ niścayātmakaṃ ca jñānamatra 1. svanirūpitatveti/ svaṃ idaṃ rajatamitibhramīyā rajatatvaniṣṭhā prakāratā tannirūpitatvaṃ śuktiniṣṭhaviśeṣyatāyāmasti/ evaṃ svaṃ rajatatvaniṣṭhaprakāratā tadāśrayaḥ rajatatvaṃ tadabhāvavacchaktivṛttitvaṃ ca viśeṣyatāyāmasti/ tādṛśaviśeṣyatānirūpakatvaṃ bhrame anirūpakatvaṃ pramāyāmiti samanvayo bodhyaḥ/ vivakṣitamiti sūcanāya yathārthapadamiti bhāvaḥ/ anāhāryatvaṃ bādhakālīnecchājanyatvābhāvavattvam/ tadanupādāne 'hrado vanhimān' iti bādhakajñānakāle 'hrade vanhyabhāvajñānaṃ bhavatu' itīcchayā jāyamānasya 'hrado vanhyabhāvavān' iti jñānasyāpi vanhyabhāvavaddhradatvāvacchinnaviṣayakajñānasāmānyāntargatatayā tasya cānumitipratibandhakatvābhāvādavyāptisyāt bādhe/ tadvāraṇāya pratibanadhakajñāne 'nāhāryatvaṃ niveśanīyam/ evaṃ aprāmāṇyajñānānāskanditatvaṃ sāmānādhikaraṇyasambandhena aprāmāṇyajñānābhāvaviśiṣṭatvam/ tadaniveśe 'yatra hrado vanhyabhāvavān' iti jñānānantaraṃ 'idaṃ jñānaṃ apramā' iti jñānaṃ tatra bādhajñānasyānumityapratibandhakatayā bādhe 'vyāptiḥ/ ataḥ tanniveśaḥ/ evaṃ niścayātmakatvāniveśe 'hrado vanhimān na vā' iti saṃśayātmakajñānasya jñānasāmānyāntargatasya apratibandhakatayā avyāptiḥ syāt/ ataḥ tanniveśaḥ/ tathā ca yaddharmāvacchinnaviṣayakānāhāryāprāmāṇyajñānānāskanditaniścayasāmānyaṃ prakṛtānumitipratibandhakaṃ taddharmāvacchinnatvaṃ hetudoṣasya lakṣaṇamiti paryavasannam/ pare tvityādi/ pūrvasmin kalpe anumitipratibandhakaṃ yathārthaḥ jñānamiti karmadhārayaḥ/ asmin kalpe anumitipratibandhakānāṃ yathārthajñānamiti ṣaṣṭhītatpuruṣaḥ/ 'hrado vahnimān dhūmāt' ityatra 'hrado vanhimān' ityanumitipratibandhakaḥ vanhyabhāvavaddhradātmako bādhaḥ tatprakārakayathārthajñānaṃ ekajñānaviṣayaprakṛtahetutāvacchedakavattvasambandhena 'vanhyabhāvavaddhradavān dhūmaḥ' ityākārakaṃ tadviśeṣyatvaṃ dhūme 'stīti dhūmasya duṣṭatvam/ 'parvato dhūmavān vanheḥ' ityatra vyabhicāriṇi anumitipratibandhakaḥ dhūmābhāvavadvṛttitvaviśiṣṭavanhirūpo vyabhicāraḥ tatprakārakayathārthajñānaṃ uktasambandhena tādṛśavyabhicāravān vanhiḥ ityākārakaṃ, tadviśeṣyatvaṃ vanhāvastīti lakṣaṇasamanvayaḥ/ nanu 'parvato vanhimān dhūmāt' ityatrātivyāptiḥ/ anumitipadena 'parvato dhūmavān' ityanumitimupādāya tatpratibandhako yo vyabhicāraḥ dhūmābhāvavadvṛttivaviśiṣṭavanhirūpa ekajñānaviṣayaprakṛtahetutāvacchedakavattvasambandhena tatprakārakaṃ yat yathārthajñānaṃ tādṛśavanhimān dhūma ityākārakaṃ tadviśeṣyatvasya dhūme sattvāt ityata āha - anumitipadasya prakṛtānumitiparatayeti/ prakṛtapakṣatāvacchedakāvacchinnoddeśyaka-prakṛtasādhyatāvacchedakāvacch innavidheyakānumitiparatayetyarthaḥ/ tathā ca 'parvato vanhimān' ityanumitirevopādeyatayā tatpratibandhakadoṣāprasiddhyā nātivyāptiriti bhāvaḥ/ darśitasambandheneti/ ekajñānaviṣayaprakṛtahetutāvacchedakavattvasambanadhenetyarthaḥ/ tarkasaṅgrahaḥ savyabhicāranirūpaṇam ants_53 savyabhicāro'naikāntikaḥ / sa trividhaḥ / sādhāraṇāsādhāraṇānupasaṃhāribhedāt / tatra sādhyābhāvavadvṛttiḥ sādhāraṇo anaikāntikaḥ / yathā parvato vahnimān prameyatvād iti prameyatvasya vahnyabhāvavati hrade vidyamānatvāt / sarvasapakṣavipakṣavyāvṛtto'sādhāraṇaḥ / yathā śabdo nityaḥ śabdatvād iti / śabdatvaṃ sarvebhyo nityebhyo'ntyebhyaś ca vyāvṛttaṃ śabdamātravṛtti / anvayavyatirekadṛṣṭāntarahito'nupasaṃhārī / yathā sarvam anityaṃ prameyatvād iti / atra sarvasyāpi pakṣatvād dṛṣṭānto nāsti // savyabhicāro 'naikāntikaḥ/ saḥ trividhaḥ-sādhāraṇa-asādhāraṇa-anupasaṃhāribhedāt/ tatra sādhyābhāvavadvṛttiḥ sādhāraṇaḥ/ yathā parvato vanhimān prameyatvāt/ atra prameyatvasya vanhyabhāvavati (sādhyābhāvavati) hrade vidyamānatvāt/ sarvasapakṣavipakṣavyāvṛtto 'sādhāraṇaḥ/ yathā śabdo nityaḥ śabdatvāt/ atra śabdatvaṃ sarvebhyaḥ nityebhyaḥ anityebhyo vyāvṛttam śabdamātravṛtti/ anvayavyatirekadṛṣṭāntarahito 'nupasaṃhārī/ yathā sarvamanityaṃ prameyatvāt/ atra sarvasyāpi pakṣatvāt dṛṣṭānto nāsti/ dīpikā savyabhicāraṃ vibhajate---sa trividha iti/ sādhāraṇaṃ lakṣayati---tatreti/ udāharati - yatheti/ asādhāraṇaṃ lakṣayati---sarveti/ anupasaṃhāriṇo lakṣaṇamāha---anvayeti/ prakāśikā sa trividha itīti/ sāmānyalakṣaṇantu sādhāraṇādyanyatamatvaṃ sphaṭam/ mūle tatreti/ sādhāraṇādimadhya ityarthaḥ/ sādhyābhāvavadvṛttiriti/ sādhyatāvacchedakadharmasambandhāvacchinnapratiyogitākābhāvavannirūpitahetutāvacchedakasambandhāvacchinnādheyatāvānityarthaḥ/ tena 'vanhimān dhūmāt' ityādau hetumati parvatādau tattatsādhyābhāvasya sambandhāntarāvacchinnasādhyasāmānyābhāvasya ca sattve 'pi sādhyābhāvavati dhūmāvayavādau samavāyādinā dhūmādervṛttitve 'pi ca nātivyāptiḥ/ atra ca sādhyābhāvavattāyāṃ sambandhaviśeṣāvacchinnatvāniveśe 'vanhimān dhūmāt' ityādau vanhyādyabhāvasya kālikasambandhena parvatādau vṛtterativyāptiḥ/ daiśikaviśeṣaṇatāviśeṣāvacchinnatvaniveśe ghaṭatvābhāvādisādhyakavyabhicāriṇi sādhyābhāvasya ghaṭatvādeḥ viśeṣaṇatāviśeṣaṇādhikaraṇāprasiddhyāvyāptiḥ/ ataḥ sādhyatāvacchedakasaṃbandhena sādhyavattāgrahaṃ pratiyeya sambandhena sādhyābhāvavattāniścayaḥ pratibandhakaḥ tena sambandhena sādhyābhāvavattvaṃ vivakṣaṇīyam/ vanhyādau sādhye tādṛśasambandho daiśikāviśeṣaṇatā, ghaṭatvābhāvādau ca sādhye samavāyastatheti na doṣaḥ/ 'kapisaṃyogī etadvṛkṣatvāt' ityādau tādṛśasambandho niravacchinnadaiśikaviśeṣaṇateti dik/ na ca viruddhe 'tivyāptiriti bhramitavyam/ upadheyasaṅkare 'pyupādherasaṅkara iti nyāyāt, tasya viruddhasādhāraṇye 'pi kṣativirahāt/ mūle sarvasapakṣavyāvṛtta iti/ sapakṣavattitvasāmānyābhāvavānityarthaḥ/ sarvapadaṃ sapakṣavṛttitvasāmānyābhāvaniveśasphorakam/ sapakṣapadaṃ niścitasādhyavadarthavadarthakam/ śabde 'nityatvasādhakaśabdatvādisaddhetāvapi pakṣe sādhyasandehadaśāyāmasādhāraṇyasyeṣṭatvāt iti saṃpradāyavidaḥ/ navīnāstu --- saddhetāvapi pakṣe sādhyasandehadaśāyāmasādhāraṇyasya prakṛtaparāmarśakālikaviruddhaparāmarśadaśāyāṃ satpratipakṣasya ca svīkāre bādhabhramadaśāyāṃ bādhasyāpyaṅgīkārāpatteḥ/ na hi vaiṣamye yuktiṃ paśyāmaḥ/ evaṃ cātra sapakṣapadaṃ kevalasādhyavatparam/ 'śabdo nityaḥ śabdatvāt' ityādisādhyavadavṛttihetoreva lakṣyateti na ko 'pi doṣa iti prāhuḥ/ anvayeti/ anvayavyatirekadṛṣṭāntarahitatvaṃ ca kiñcidviśeṣyakaniścayāviṣayasādhyakatve sati kiñcidviśeṣyakaniścāviṣayasādhyābhāvakatvam/ navīnamate tu - atyantābhāvāpratiyogitvaviśiṣṭasādhyādikatvamevānupasaṃhāratvim/ tajjñānasya vyatirekavyāptijñānapratibandhakatā/ bālapriyā sāmānyalakṣaṇaṃ tviti/ savyabhicārasāmānyalakṣaṇaṃ tvityarthaḥ/ sādhyatāvacchedakasambandhetyādi/ sādhyaniṣṭhapratiyogitāyāṃ sādhyatāvacchedakadharmāṃvacchinnatvāniveśe 'parvato vanhimān, dhūmāt' ityatra dhūmasyāpi sādhāraṇahetvābhāsatvāpattiḥ/ tathā hi - sādhyo vanhiḥ tanniṣṭhapratiyogitānirūpako 'bhāvaḥ mahānasīyavanhyabhāvo 'pi tadvān parvataḥ tannirūpitavṛttitvasya dhūme sattvāditi/ sādhyatāvacchedakadharmāvacchinnatvasya pratiyogitāyāṃ niveśe tu mahānasīyavanhyabhāvo grahītuṃ na śakyate, tasya mahānasīyatvasahitavanhitvāvacchinnapratiyogitākatve 'pi kevalavanhitvāvacchinnapratiyogitākatvābhāvāt/ api tu vanhirnāstīti pratītisiddhaḥ vanhisāmānyābhāva eva vanhitvāvacchinnapratiyogitākaḥ tadvān hradādiḥ tannirūpitādheyatvaṃ dhūme nāstīti nātivyāptiḥ/ evaṃ sādhyaniṣṭhapratiyogitāyāṃ sādhyatāvacchedakasambandhāvacchinnatvāniveśe 'parvato vanhimān dhūmāt' ityatraiva samavāyena vanhirnāstīti pratītisiddhasya samavāyasambandhāvacchinnavanhitvāvacchinnapratiyogitākābhāvasyāpi lakṣaṇaghaṭakatayā tadvān parvato 'pi tatra saṃyogena vanheḥ satve 'pi samavāyena vanherabhāvāt, parvatanirūpitavṛttitvasya ca dhūme sattvādativyāptiḥ/ sādhyatāvacchedakasambandhāvacchinnatvaniveśe tu saṃyogasambandhāvacchinnavanhyabhāvasyaiva grāhyatayā tadvān hradādireva tanniyapitādheyatvaṃ dhūme nāstīti nātivyāptiḥ/ ādheyatāyāṃ hetutāvacchedakasambandhāvacchinnatvāniveśe saṃyogasambandhāvacchinnavanhyabhāvavān dhūmāvayavo 'pi' tannirūpitādheyatvaṃ dhūme 'stītyativyāptiḥ syāt/ tanniveśe tu dhūmāvayavanirūpitasamavāyasambandhāvacchinnādheyatvasya dhūme sattve 'pi saṃyogasambandhāvacchinnādheyatvaṃ nāstīti nātivyāptiḥ/ hetumati parvatādāviti/ etacca hetoḥ sādhyābhāvavannirūpitādheyatvamevāstīti sūcanārthamuktam/ tattatsādhyābhāvasyeti/ mahānasīyavanhyādyabhāvasyetyarthaḥ/ sambandhāntarāvacchinnāsādhyasāmānyābhāvasyeti/ sādhyatāvacchedakasaṃyogasambandhātiriktasamavāyasambandhāvacchinnapratiyogitākavanhitvāvacchinnābhāvasyetyarthaḥ/ tatra ca sādhyābhāvavattāyāmityādi/ sādhyābhāvavattāyāṃ yadi sambandhaviśeṣāvacchinnatvaṃ na niveśyate tarhi saṃyogasambandhāvacchinnavanhitvāvacchinnapratiyogitākābhāvasya kālikasaṃbandhenādhikaraṇaṃ parvato 'pi bhavatīti tannirūpitādheyatvasya dhūme sattvāt saddhetāvativyāptiḥ/ sādhyābhāvaniṣṭhasvarūpasambandhāvacchinnādheyatānirūpitādhikaraṇatvaṃ sādhyābhāvavattvamiti vivakṣaṇe ca yadyapi vahnyabhāvasya svarūpasambandhenādhikaraṇaṃ na parvataḥ, api tu hradādireva tannirūpitādheyatvaṃ dhūme nāstīti ativyāptirvārayituṃ śakyate, tathāpi 'paṭaḥ ghaṭatvābhāvavān dravyatvāt' ityatra vyabhicāriṇyativyāptiḥ/ tathā hi- sādhyābhāvavati ghaṭatvābhāvābhāvavati ghaṭatvavati ghaṭe dravyatvasattvāt ayaṃ sādhāraṇavyabhicārī hetuḥ/ atra sādhyābhāvaḥ ghaṭatvābhāvābhāvaḥ ghaṭatvarūpaḥ tasya svarūpasambandhenādhikaraṇamaprasiddham/ bhāvānāṃ svarūpasambandhena kvāpyavṛtterityavyāptiḥ/ ataḥ sādhyavattāgrahavirodhitāniyāmakasambandhena sādhyābhāvavattvaṃ vivakṣaṇīyam/ 1sādhyatāvacchedakasambandhāvacchinna-sādhyatāvacchedaka-dharmāvicchinna-sādhyaniṣṭhaprakāratānirūpita- pakṣatāvacchedakāvacchinna-pakṣaniṣṭhaviśeṣyatāśālibuddhitvāvacchinnaṃ prati yatsambandhāvacchisādadhyābhāvaniṣṭhaprakāratāśāliniścayaḥ pratibandhakaḥ sa sambandhaḥ sādhyavattāgrahavirodhitāniyāmaka iti kathyate/ 'parvanto dhūmavān vanheḥ' ityatra 'parvataḥ saṃyogena dhūmavān' iti buddhiṃ prati 'parvataḥ svarūpasambandhena dhūmābhāvavān' iti niścayaḥ pratibandhakaḥ iti svarūpasambandha eva sādhyavattāgrahavirodhitāniyāmakaḥ tena sambandhena dhūmābhāvavān ayogolakaḥ tannirūpitādheyatvaṃ vanhāvastīti lakṣaṇasamanvayaḥ/ 'parvato vanhimān dhūmāt' ityatra 'parvataḥ saṃyogasambandhena vanhimān' iti buddhiṃ prati vanhyabhāvasya svarūpasaṃbandhenādhikaraṇaṃ parvata iti niścaya eva pratibandhakaḥ, na tu kālikasambandhena vahnyabhāvādhikaraṇaṃ parvata iti niścayo 'pi tādṛśaniścayasattve 'pi 'parvataḥ saṃyogena vahnimān' iti buddherutpatteḥ/ tathā ca svarūpasambandhasyaiva sādhyavattāgrahavirodhatāniyāmakatayā tena sambandhena vahnyabhāvādhikaraṇaṃ hradādireva tannirūpitādheyatvaṃ dhūme nāstīti nātivyāptiḥ/ 'ghaṭatvābhāvavān dravyatvāt' ityatra 'paṭo ghaṭatvābhāvavān' iti sādhyavattābuddhiṃ prati paṭaḥ ghaṭatvābhāvābhāvavān (samavāyena ghaṭatvavān) ityākārakaḥ niścayaḥ pratibandhaka iti samavāyaḥ sādhyavattāgrahavirodhitāniyāmakasambandhaḥ tena sambandhena sādhyābhāvādhikaraṇaṃ ghaṭaḥ tannirūpitādadheyatvaṃ dravyatve 'stīti nāvyāptiḥ/ 'ayaṃ vṛkṣaḥ kapisaṃyogī etadvṛkṣatvāt' ityatra 'vṛkṣaḥ kapisaṃyogī'ti buddhiṃ prati 'vṛkṣaḥ niravacchinnadaiśikaviśeṣaṇatāsambandhena kapisaṃyogābhāvavān' iti 1. sādhyatāvacchedakasambandhena sādhyatāvacchedakadharmeṇa ca sādhyaprakārakajñānaṃ prati yena sambandhena sādhyābhāvaprakārakaniścayaḥ pratibandhakaḥ sa sādhyavattāgrahavirodhitāniyāmaka iti kathyate/ tadeva pariṣkṛtyāha - sādhyatāvacchedakasambandhāvacchinnetyādinā/ niścaya eva pratibandhakaḥ na tu sāvacchinnaviśeṣaṇatāsambandhena kapisaṃyogābhāvavāniti niścayaḥ vṛkṣaḥ mūlāvacchedena kapisaṃyogābhāvavāniti niścaye satyapi vṛkṣaḥ agre kapisaṃyogavāniti buddhyutpatteḥ/ tathā ca sādhyavattāgrahavirodhitāniyāmakena niravacchinnaviśeṣaṇatāsambandhena kapisaṃyogābhāvavān 1guṇādireva tannirūpitādheyatvaṃ etadvṛkṣatve nāstīti nātivyāptiḥ/ tathā ca sādhyatāvacchedakāvacchinnasādhyatāvacchedakasambandhāvacchinnasādhyaniṣṭha- pratiyogitānirūpakābhāvaniṣṭhasādhyavattāgrahavirodhitāniyāmakasambanadhāvacchinnādadheyatānirūpitādhikaraṇatāvannirūpita- hetutāvacchedakasambandhāvacchinnādheyatāvān sādhāraṇa iti phalitam/ nanvevamapi 'ghaṭaḥ dravyaṃ guṇakarmānyatvaviśiṣṭasattvāt' ityatra saddhetāvativyāptiḥ, dravyatvarūpasādhyābhāvavati guṇe sattāyāḥ sattvena viśiṣṭaśuddhayoranatirekāt guṇakarmānyatvaviśiṣṭasattāyāmapi sādhyābhāvavannirūpitādhayatāyāḥ sattvāt ityata āha - digiti/ sādhyābhāvavannirūpitādheyatāvacchedakahetutāvacchedakavattvaṃ sādhāraṇatvamitivivakṣitam/ viśiṣṭasattāyāḥ sattātvenaiva rūpeṇa guṇavṛttitayā sādhyābhāvavadguṇanirūpitādheyatāvacchedakaṃ sattātvameva na tu guṇakarmānyatvaviśiṣṭasattātvarūpaṃ hetutāvacchedakamiti nātivyāptiriti bhāvaḥ/ nanu 'śabdo nityaḥ kṛtakatvāt' ityatra viruddhe 'pi nityatvarūpasādhyābhāvavadghaṭavṛttitvaṃ kṛtakatve 'stīti sādhāraṇalakṣaṇasyātivyāptiriti śaṅkate - na ca viruddha iti/ upadheyasaṅkare 'pīti/ ekasmin aneke doṣāḥ saṃbhavantīti bhāvaḥ/ upadheyasaṅkare 'pi - duṣṭasya ekatve 'pi upādherasaṅkaraḥ - doṣasyabhinnatā/ 1. guṇādireveti/ na tu vṛkṣaḥ, tatra mūlādyavacchinnaviśeṣaṇatāsambanadhanaiva kapisaṃyogābhāvasattvāditi bhāvaḥ/ asādhāraṇalakṣaṇe sapakṣaśabdasya niścitasādhyavānityarthaḥ/ viśeṣyatāsambandhena sādhyaprakārakaniścayavāniti yāvat/ sapakṣavṛttitvasāmānyābhāvavān sapakṣavṛttitvatvāvacchinnapratiyogitākābhāvavān asādhāraṇa iti phalitam/ te 1saddhetorapi yatkiñcitsapakṣavṛttitvābhāvasattvāt asādhāraṇatvaṃ syādityākṣepasya nāvasaraḥ/ śabdo 'nityaḥ śabdatvāt ityatra saddhetau pakṣe śabde 'nityatvarūpasādhyasandehadaśāyāṃ sādhyaprakārakaniścayavān śabdo na bhavati api tu ghaṭādireva, tadavṛttitvaṃ śabdatve astīti śabdatvasya asādhāraṇatvam/ yadā tu śabde 'nityatvaniścayo 'sti tadā śabdo 'pi sādhyaprakārakaniścayavattvāt sapakṣaḥ tadavṛttitvaṃ śabdatve nāstīti nāsādhāraṇyam/ tathā cāsādhāraṇyamanityadoṣa iti prācīnāḥ/ navīnāstu - saddhetoḥ kādācitkamasādhāraṇyaṃ necchanti/ tanmate sapakṣapadaṃ sādhyavanmātraparam/ sādhyavadvṛttitvasāmānyābhāvaḥ asādhāraṇyam/ saddhetau pakṣe sādhyasandehadaśāyāmapi pakṣaḥ sādhyavān bhavatīti tadavṛttitvaṃ hetau nāstīti nāsādhāraṇyam/ kiñcidviśeṣyaketi/ yatra kutrāpi sādhyaṃ niścitaṃ cet tadviśeṣyakaniścayaprakārībhūtaṃ sādhyaṃ bhavet/ sarvamabhidheyaṃ prameyatvādityatra tu sarvasya pakṣatvāt abhidheyatvaṃ na kvāpi niścitam/ ataḥ kiñcidviśeṣyakaniścayāprakārībhūtaṃ sādhyaṃ bhavati tādṛśasādhyakaśca heturbhavati/ paraṃ tu atra sādhyābhāvasyāpratiddhatayā kiñcidviśeṣyakaniścayāviṣayasādhyābhāvakatvamiti dalaṃ na samanveti/ ato navīnāḥ atyantābhāvāpratiyogisādhyādikatvamanupasaṃhāritvam ityāhaḥ/ nanu ghaṭo 'bhidheyaḥ prameyatvāt ityatra saddhetāvapi 1. saddhetorapīti/ śabdo 'nityaḥ śabdatvādityatra ghaṭādirūpasapakṣavṛttitvābhāvasya śabdatve sattvādityarthaḥ/ śabde 'nityatvaniścayadaśāyāmasya saddhetutvāt yatkiñcinniścitasādhyavatpadena ghaṭādikamupādāya tadavṛttitvasattvāt ativyāptiḥ prasaktā/ sāmānyābhāvaniveśe ca sapakṣabhūtaśabdavṛttitvasatvena sapakṣavṛttitvatvāvacchinnābhāvo nāstīti nātivyāptiriti bhāvaḥ/ atyantābhāvāpratiyogisādhyakatvasattvādanupasaṃhāritvāpattiriti cet - na/ iṣṭāpatteḥ/ tatra anupasaṃhāritvajñānena vyatirekavyāptijñānasya pratibandhena vyatirekavyāptijñānahetukānumitirna jāyate/ anvayavyāptijñānamūlā anumitistu nirābādhaiva/ kathamanupasaṃhāritvajñānasya vyatirekavyāptijñānapratibandhakatvamiti cet-ittham/ sādhyam atyantābhāvāpratiyogi iti jñānakāle sādhyam atyantābhāvapratiyogi iti jñānaṃ yathā na bhavati, tathā sādhyapratiyogikaḥ atyantābhāvaḥ iti jñānaṃ ca na bhavati/ tathā ca sādhyapratiyogikātyantābhāvaghaṭitavyatirekavyāptijñānamapi na bhavatīti/ tarkasaṅgrahaḥ viruddhanirūpaṇam ants_54 sādhyābhāvavyāpto hetur viruddhaḥ / yatra śabdo nityaḥ kṛtakatvād iti / kṛtakatvaṃ hi nityatvābhāvenānityatvena vyāptam // sādhyābhāvavyāpto heturviruddhaḥ/ yathā śabdo nityaḥ kāryatvāt (kṛtakatvāt) ghaṭavat/ (atra kṛtakatvam hi nityatvābhāvenānityatvena vyāptam)/ satpratipakṣanirūpaṇam ants_55 yasya sādhyabhāvasādhakaṃ hetvantaraṃ vidyate sa satpratipakṣaḥ / yathā śabdo nityaḥ śrāvaṇatvāc chabdatvavad iti / śabdo'nityaḥ kāryatvād ghaṭavad iti // yasya sādhyābhāvasādhakaṃ hetvantaraṃ vidyate sa satpratipakṣaḥ/ yathā śabdaḥ nityaḥ śrāvaṇatvāt, śabdaḥ anityaḥ kāryatvāt ghaṭavat/ asiddhanirūpaṇam ants_56 asiddhas trividhaḥ / āśrayāsiddhaḥ svarūpāsiddho vyāpyatvāsiddhaś ceti / āśrayāsiddho yathā gaganāravindaṃ surabhy aravindatvāt sarojāravindavat / atra gaganāravindam āśrayaḥ / sa ca nāsty eva / svarūpāsiddho yathā śabdo guṇaś cākṣuṣatvāt / atra cākṣuṣatvaṃ śabde nāsti śabdasya śrāvaṇatvāt / sopādhiko vyāpyatvāsiddhaḥ / sādhyavyāpakatve sati sādhanāvyāpaka upādhiḥ / sādhyasamānādhikaraṇātyantābhāvāpratiyogitvaṃ sādhyavyāpakatvam / sādhanavann iṣṭātyantābhāvapratiyogitvaṃ sādhāraṇāvyapakatvam / parvato dhūmavān vahnimattvād ity atrārdrendhasaṃyoga upādhiḥ / tathā hi / yatra dhūmas tatrārdrendhnasaṃyoga iti sādhyavyāpakatā / yatra vahnis tatrārdrendhanasaṃyogābhāvād iti sādhanāvyāpakatā / evaṃ sādhyavyāpakatve sati sādhanāvyāpakatvād ardrendhanasaṃyoga upādhiḥ / sopādhikatvād vahnimattvaṃ vyāpyatvāsiddham // asiddhaḥ trividhaḥ - āśrayāsiddhaḥ svarūpāsiddhaḥ vyāpyatvāsiddhaśceti/ āśrayāsiddho yathā - gaganāravindaṃ surabhi aravindatvāt sarojāravindavat/ atra gaganāravindamāśrayaḥ/ sa ca nāstyeva/ svarūpāsiddho yathā - śabdaḥ guṇaḥ cākṣuṣatvāt/ atra cākṣaṣatvaṃ śabde nāsti, śabdasya śrāvaṇatvāt/ sopādhikaḥ vyāpyatvāsiddhaḥ/ dīpikā viruddhaṃ lakṣayati - sādhyeti/ satpratipakṣaṃ lakṣayati - yasyeti/ asiddhaṃ vibhajate - asiddha iti/ āśrayāsiddhamudāharati - gaganeti/ svarūpāsiddhamudāharati - yatheti/ vyāpyatvāsiddhasya lakṣaṇamāha - sopādhika iti/ prakāśikā sādhyābhāvavyāpta iti/ sādhyābhāvavyāptiḥ sādhyavadavṛttitvam/ asādhāraṇyasya tu niścitasādhyavadavṛttitvarūpatayā nābhedaḥ/ navīnamate tu - sādhyābhāvasya vyatirekavyāptiḥ sādhyavyāpakābhāvapratiyogitvarūpeti nāsādhāraṇyābhedaḥ/ etādṛśavyāptiviśiṣṭahetumattājñānaṃ sākṣādanumitipratibandhakamiti dhyeyam/ yasya sādhyābhāvetyādi/ yatsambandhi yatsādhyaṃ tadabhāvavyāpyahetvantarasya jñānaṃ pakṣe 'sti sa satpratipakṣa ityarthaḥ/ prakṛtasādhyavyāpyatvena jñāyamāno yaḥ prakṛtahetuḥ tato 'nyasmin hetau sāṃdhyābhāvavyāpyatvajñānadaśāyāmeva tasya satpratipakṣateti sūcanāya hetvantaramiti iti prāñcaḥ/ navīnāḥ punarevaṃ varṇayanti - yatsambandhisādhyābhāvavyāpyahetvantarasya pakṣe sattvaṃ sa tathāvidha ityartha iti/ āśrayāsiddho yatheti/ āśrayāsiddhiśca pakṣe pakṣatāvacchedakavirahaḥ, pakṣatāvacchedakavirahavān pakṣo vā/ sa ca nāstyeveti/ aravindasya prasiddhatvāt 'saviśeṣaṇehi' iti nyāyena aravinde gaganīyatvaṃ nāstīti paryavasitor'thaḥ/ svarūpāsiddhiśca pakṣe hetvabhāvaḥ hetvabhāvavān pakṣo vā/ nanu sopādhikasya atiriktasya sadbhāvāt katha pañcahetvābhāsā ityata āha - sopādhika iti/ vyāpyatvāsiddhiḥ vyāptyabhāvaḥ, tasyāḥ sopādhikahetau niyamena sattvāt sopādhiko vyāpyatvāsiddha eva na tvatirikto hetvābhāsa iti bhāvaḥ/ upādherdeṣatvamasambhavīti dīpikāyāṃ vyaktībhaviṣyatyagre/ atredamavadheyam - sādhye sādhyatāvacchedakābhāvaḥ sādhyāprasiddhiḥ/ hetau hetutāvacchedakābhāvaḥ sādhanāprasiddhiḥ/ yathā kāñcanamayavahrimān kāñcanamayadhūmāt ityādau/ tadgrahadaśāyāṃ hetutāvacchedakaviśiṣṭe sādhyatāvacchedakaviśiṣṭavyāptigrahapratibandhaḥ phalam/ tayorvyāpyatvāsiddhāvantarbhāvāt na hetvābhāsādhikyamiti/ bālapriyā sādhyābhāvavyāptiḥ sādhyavadavṛttitvamiti/ sādhyābhāvavyāptiḥ, sādhyābhāvābhāvavadavṛttitvam/ tacca sādhyavadavṛttitvameva, sādhyābhāvābhāvasya sādhyātmakatvāditi bhāvaḥ/ asādhāraṇyaṃ niścitasādhyavadavṛttitvam, virudhdatvaṃ tu sādhyavadavṛttitvamiti tayorbheda iti bhāvaḥ/ navīnamate sādhyavadavṛttitvameva asādhāraṇyam, ataḥ tanmatānusāreṇa asādhāraṇyavilakṣaṇaṃ virodhapadārthamāha - navīnamate tviti/ sādhyābhāvasya vyatirekavyāptiḥ sādhyābhāvābhāvavyāpakībhūtābhāvapratiyogitvam sādhyavyāpakībhūtābhāvapratiyogitvaparyavasitam/ śabdaḥ nityaḥ kṛtakatvāt ityatra sādhyaṃ nityatvam, tadvyāpakībhūtaḥ abhāvaḥ kṛtakatvābhāvaḥ tatpratiyogitvaṃ kṛtakatve 'stīti lakṣaṇasamanvayaḥ/ sākṣādanumitipratibandhakamiti/ tadvattābuddhiṃ prati tadabhāvavyāpyavattājñānasya pratibandhakatvāt śabdaḥ nityaḥ ityanumitiṃ prati nityatvābhāvanirūpitavyatirekavyāptimaddhetumattājñānasya nityatvavyāpakībhūtābhāvapratiyogikṛtakatvavān śabda iti virodhajñānasya tadabhāvavyāpyavattājñānarūpatayā pratibandhakatvamiti bhāvaḥ/ virodhiparāmarśadvayakāla eva satpratipakṣatvamiti prāñcaḥ/ parāmarśābhāvakāle 'pi prakṛtahetoryatsādhyaṃ tadabhāvavyāpyahetvantaraṃ pakṣe 'sti cet satpratipakṣatvaṃ bhavatyeveti navīnāḥ/ tadāha - yatsambandhi-yatsādhyamityādi/ yatsambandhītyasya yaddhetusambanadhītyarthaḥ/ tathā ca yaddhetusambandhi yatsādhyaṃ tadabhāvavyāpyahetvantarasya jñānaṃ tatpakṣe 'sti sa satpratipakṣaḥ/ yathā śabdo 'nityaḥ kṛtakatvāt ityatra kṛtakatvasambandhi anityatvarūpaṃ sādhyam, tādṛśānityatvābhāvavyāpyaśrāvaṇatvarūpaṃ hetvantar tajjñānaṃ śabdarūpe pakṣe 'stīti saḥ kṛtakatvahetuḥ satpratipakṣaḥ/ yādṛśahetusādhyatvenābhimatadharmābhāvavyāpyahetvantaravattājñānaviṣayaḥ pakṣo bhavati tādṛśahetuḥ satpratipakṣa iti yāvat/ hetvantaraviśeṣyakaprakṛtasādhyābhāvavyāpyatvaprakārakajñānakālīnaprakṛtasādhyavyāpyatvaprakārakajñānaviśeṣyabhūto hetuḥ satpratipakṣa iti phalitor'thaḥ/ yatsambandhisādhyetyādi/ yādṛśahetusambandhi yat sādhyaṃ tadabhāvavyāpyahetvantarasattvaṃ pakṣe tādṛśo hetuḥ satpratipakṣaḥ/ kṛtakatvasambandhi anityatvaṃ tadabhāvaḥ nityatvamaṃ tadvyāpyaṃ hetvantaram śrāvaṇatvam tat pakṣe śabde 'satīti kṛtakatvaṃ satpratipakṣam/ āśrayāsiddhiśca pakṣe pakṣatāvacchedakaviraha iti/ gaganāravindaṃ surabhītyatra gaganīyatvaviśiṣṭamaravindaṃ pakṣaḥ/ tatra pakṣe aravinde gaganīyatvaṃ pakṣatāvacchedakaṃ nāstīti aravindaniṣṭhaḥ gaganīyatvābhāvo vā gaganīyatvābhāvaviśiṣṭamaravindaṃ vā āśrayāsiddhirityarthaḥ/ saviśeṣaṇe hīti nyāyeneti/ 'saviśeṣaṇe hi vidhiniṣedhau sati viśeṣye bādhe viśeṣaṇamupasaṃkrāmataḥ' iti nyāyaḥ/ viśeṣaṇaviśiṣṭhe vidhirvā niṣedho kriyamāṇaḥ viśeṣye vidherniṣedhasya vā bādhe sati viśeṣaṇe vidhirvā niṣedho vā saṃkrāmatīti nyāyasyārthaḥ/ yathā śikhī dhvasta ityatra śikhāviśiṣṭapuruṣe vidhīyamānaḥ dhvaṃsaḥ puruṣe bādhāt viśeṣaṇabhūtāṃ śikhāmāskandatīti śikhī dhvasta iti vākyāt śikhāyāṃ dhvastatvaṃ paryavasyati, tathā gaganāravindaṃ nāstītyukte abhāvarūpo niṣedhaḥ aravinde bādhitatvāt gaganīyatvarūpaviśeṣaṇamāskandatīti 1gaganīyatvābhāvo paryavasyatīti bhāvaḥ/ nanu sopādhike hetau upādhereva doṣatvamastu, kiṃ vyāpyatvāsiddheḥ doṣatvenetyatrāha - upādherdeṣatvamasambhavīti/ vyaktībhaviṣyatīti/ 'upādhistu vyabhicārajñānadvārā vyāptijñānapratibandhakaḥ' iti grantheneti śeṣaḥ/ nanu sādhyāprasiddhisādhanāpratiddhyorapi hetvābhāsatvāt tayorakathanena nyūnatetyāśaṅkya tayorvyāpyatvāsiddhāvantarbhāvamāha - atre damavadheyamiti/ kāñcanamayatvābhāvavān vahniḥ ityākārakasādhyāprasiddhijñānadaśāyāṃ kāñcanamayatvaviśiṣṭavahnijñānāsambhavāt 'kāñcanamayatvaviśiṣṭavahnivyāpyadhūmavān' iti parāmarśe kāñcanamayatvaviśiṣṭavahnibhānaṃ prati sādhyāprasiddhijñānaṃ pratibandhakam/ evaṃ kāñcanamayatvābhāvavān dhūma ityākarakasādhanāprasiddhijñānadaśāyāṃ 'vahnivyāpyakāñcanamayadhūmavān parvata' iti parāmarśo na sambhavati/ dhūmaviśeṣyakakāñcanamayatvaprakārakajñānaṃ prati dhūmaviśeṣyakakāñcanamayatvābhāvaprakārakajñānasya pratibandhakatvāt/ tathā ca anumitijanakaparāmarśapratibandhakajñānaviṣayatayā sādhyāprasiddhisādhanāprasiddhyorhetvābhāsatvam/ kathaṃ vyāpyatvāsiddhāvanayorantarbhāva iti cet-śrūyatām/ hetutāvacchedakaviśiṣṭahetuvyāpakasādhyatāvacchedakaviśiṣṭasādhyasāmānādh ikaraṇyaṃ hi vyāptiḥ/ sādhanāprasiddhisthale hetutāvacchedakaviśiṣṭahetvabhāvāt tādṛśahetughaṭitavyāptyabhāvarūpaṃ vyāpyatvāsiddhiḥ, sādhyāprasiddhisthale sādhyatāvacchedakaviśiṣṭasādhyābhāvāt tādṛśasādhyaghaṭitavyāptyabhāvavāt vyāpyatvāsiddhiḥ ityevaṃ tayorvyāpyatvāsiddhāvantarbhāva iti/ /// ---------------------------------------- 1. gaganīyatvābhāve paryavasyatīti/ etena paramamūle 'gaganāravindamāśrayaḥ, sa ca nāsatyeva' iti vākyamasaṃgatam/ gaganāravindamityasya hi gaganīyatvaviśiṣṭamaravindamityarthaḥ/ tatrāravindasya sattvāt tatra nāstitvabādhāt - iti śaṅkā nirākṛtā aravinde gaganīyatvābhāva ityeva 'sa ca nāstyeva' iti vākyasthārthaḥ paryavasitaḥ, tatra cānupapatyabhāvāditi/ tarkasaṅgrahaḥ upādhinirūpaṇam sādhyavyāpakatve sati sādhanāvyāpakatvaṃ upādhitvam/ sādhyasamānādhikaraṇātyantābhāvāpratiyogitvaṃ sādhyavyāpakatvam/ sādhanavanniṣṭhātyantābhāvapratiyogitvaṃ sādhanāvyāpakatvam/ (yathā) parvataḥ dhūmavān vahneḥ ityatra ārdrendhanasaṃyogaḥ upādhiḥ/ yatra dhūmaḥ tatra ārdrendhanasaṃyoga iti sādhyavyāpakatayā/ yatra vahniḥ tatra ārdrendhanasaṃyoga iti nāsti/ ayogolake ārdrenadhanasaṃyogābhāvāt/ evaṃ sādhyavyāpakatve sati sādhanāvyāpakatvāt ārdrendhanasaṃyoga upādhiḥ/ sopādhikatvāt vahnimattvaṃ vyāpyatvāsiddham/ dīpikā upādherlakṣaṇamāha - sādhyeti/ upādhiścaturvidhaḥ - kevala - sādhyavyāpakaḥ, pakṣadharmāvacchinnasādhyavyāpakaḥ, sādhanāvacchinnasādhyavyāpakaḥ, udāsīnadharmāvacchinnasādhyavyāpakaśceti/ ādyaḥ ārdrendhanasaṃyogaḥ/ dvitīyo yathā - vāyuḥ pratyakṣaḥ pratyakṣasparśāśrayatvāt ityatra bahirdravyatvāvacchinnapratyakṣatvavyāpakaṃ udbhūtarūpavattvam/ tṛtīyo yathā - prāgabhāvo vināśī janyatvāt ityatra janyatvāvacchinnānityatvavyāpakaṃ bhāvatvam/ caturtho yathā - prāgabhāvo vināśī prameyatvāt ityatra janayatvāvacchinnānityatvavyāpakaṃ bhāvatvam/ prakāśikā sādhyavyāpakatva iti/ sādhyavyāpakatvasādhanāvyāpakatve ekarūpeṇa ekasambandhena ca grāhye/ tena 'vahnimān dhūmāt' ityādau tattadvahnau vahnitvena sādhyavyāpakatvasya tattadvanhitvena sādhanāvyāpakatvasya ca sattve 'pi nātivyāptiḥ, na vā saṃyogena sādhyavyāpakasya vahneḥ samavāyena sādhanāvyāpakatve 'pi tatrātivyāptiḥ/ mūloktopādhi lakṣaṇe 'vyāptiṃ vārayituṃ lakṣyabhedena lakṣaṇabhedaṃ pradarśayati - upādhiścaturvidha iti/ yaddharmaviśiṣṭasādhyavyāpakatvaṃ taddharmaviśiṣṭasādhanāvyāpakatvaṃ lakṣaṇe niveśanīyam/ anyathā parvatatvātmakapakṣadharmāvacchinnasādhyavyāpakasya kasyacit dhūmatvāvacchinnāvyāpakatvāt ativyāptiḥ syāditi dhyeyam/ udāsīneti/ pakṣadharmasādhanadharmābhyāṃ bhinnetyarthaḥ/ bahirdravyatvam - ātmānyadravyatvam/ idaṃ kevalapratyakṣatvasyaiva sādhyatvānusāreṇa/ prāgabhāvo vināśī janyatvāditi/ atra janyatvaṃ pakṣadharmo na bhavatīti sādhanāvacchinnasādhyavyāpakatvaghaṭitalakṣaṇam/ anityatvavyāpakatiti/ vināśitvavyāpakamityarthaḥ/ janyatvasyodāsīnatvaṃ sampādayituṃ prameyatvāditi/ bālapriyā nanu sādhyavyāpakatve sati sādhanāvyāpakatvarūpaṃ mūloktamupādhilakṣaṇam 'parvato vahnimān dhūmāt' ityādisaddhetau tattadvahnau (mahānasīyādivahnau) ativyāptam/ mahānasīyavahnerapi vahnitvena rūpeṇa vahnisāmānyarūpasādhyavyāpakatvāt mahānasīyavahnitvena rūpeṇa sādhanāvyāpakatvācca/ sādhanavati dhūmavati vartate mahānasīyavahnitvena rūpeṇa mahānasīyavahnerabhāvāt/ evaṃ tatraiva ālokasyopādhitvāpattiḥ/ vahnimati sarvatra saṃyogasambandhena ālokasya vidyamānayatā saṃyogasambandhena sādhyavyāpakatvāt/ evaṃ sādhanadhūmavati parvate samavāyasambandhena ālokasyāvidyamānatayā samavāyasambandhena sādhanāvyāpakatvāccetyāśaṅkyāha - sādhyavyāpakatvasādhanāvyāpakatve iti/ tathā ca ye sambandhena yena rūpeṇacopādheḥ sādhyavyāpakatvam, tenaiva sambandhena tenaiva rūpeṇa ca tasya sādhanāvyāpakatvaṃ vivakṣitam/ ato vahnitvena vahnivyāpakasya mahānasīyādivahneḥ mahānasīyavahnitvena dhūmāvyāpakatve 'pi vahnitvena dhūmāvyāpakatvaṃ nāstīti nātivyāptiḥ/ evaṃ saṃyogena vahnivyāpakasya ālokasya samavāyena dhūmāvyāpakatve 'pi tenaiva saṃyogasambandhena dhūmāvyāpakatvaṃ nāstīti nātivyāptiriti bhāvaḥ/ vahnitvena sādhyavyāpakatvasyeti/ sādhyavanniṣṭhātyantābhāvapratiyogitānavacchedakavahnitvavattvasyetyarthaḥ/ tattadvahnitvena sādhanāvyāpakatvasyeti/ sādhanavanniṣṭhātyantābhāvapratiyogitāvacchedakatattadvahnitvavattvasyetyarthaḥ/ evaṃ saṃyogena sādhyavyāpakatvaṃ sādhyavanniṣṭhātyantābhāvanirūpitasaṃyogasambandhāvacchinnapratiyogitānavacchedakadharmavattvam/ samavāyena sādhanāvyāpakatvaṃ sādhanavanniṣṭhātyantābhāvanirūpitasamavāyasambandhāvacchinnapratiyogitāvacchedakadharmavattvamiti bodhyam/ avyāptiṃ vārayitumiti/ 'vāyuḥ pratyakṣaḥ pratyakṣasparśāśrayatvāt' ityatra udbhūtarūpavattvamupādhiḥ/ tatra mūloktaṃ sādhyavyāpakatvaghaṭitaṃ lakṣaṇaṃ nāsti/ pratyakṣatvarūpasādhyavati ātmani udbhūtarūpābhāvādityavyāptiḥ prasajyate/ tāṃ vārayituṃ lakṣyabhedena lakṣaṇabhedo vaktavya iti upādhiḥ caturvindha ityādidīpikāyā āśaya iti bhāvaḥ/ tathā ca kevalasādhyavyāpakasyopādheḥ kevalasādhyavyāpakatve sati sādhanāvyāpakatvaṃ lakṣaṇam/ pakṣadharmāvacchinnasādhyavyāpakasyopādheḥ pakṣadharmāvacchinnasādhyavyāpakatve sati tadavacchinnasādhanāvyāpakatvaṃ lakṣaṇam/ sādhanāvacchinnasādhyavyāpakasyopādheḥ sādhanāvacchinnasādhyavyāpakatve sati sādhanāvyāpakatvaṃ lakṣaṇam/ udāsīnadharmāvacchinnasādhyavyāpakasyopādheḥ udāsīnadharmāvacchinnasādhyavyāpakatve sati tadavacchinnasādhanāvyāpakatvaṃ lakṣaṇamiti rītyā lakṣaṇabhedo vivakṣita iti bhāvaḥ/ tadāha-yaddharmaviśiṣṭasādhyetyādi/ vaiśiṣṭyaṃ sāmānādhikaraṇyasambandhena/ dharmaikyavivakṣāyāḥ prayojanamāha - anyatheti/ 'parvato vahnimān dhūmāt' ityatra parvatīyavahneḥ parvatatvātmako yaḥ pakṣadharmaḥ tadviśiṣṭavahnivyāpakatvamasti sādhanāvyāpakatvaṃ cāsti/ dhūmavati mahānase parvatīyavahnerabhāvāt iti parvatīyavahnirupādhiḥ syāt/ dharmaikyavivakṣaṇe tu parvatatvaviśiṣṭavahnivyāpakasya parvatīyavahneḥ parvatatvaviśiṣṭa dhūmāvyāpakatvaṃ nāsti/ parvatatvaviśiṣṭadhūmavati parvate parvatīyavahneḥ sattvāt/ ato nātivyāptiriti bhāvaḥ/ dīpikāyāṃ ādyaḥ ārdrendhanasaṃyoga iti/ 'parvato dhūmavān vahneḥ' ityatra ādrendhanasaṃyoga upādhiḥ/ sa ca dhūmarūpasādhyavyāpakaḥ vahnirūpasādhanāvyāpakaśceti kevalasādhyavyāpako 'yamupādhirityarthaḥ/ dvitīyo yatheti/ pakṣadharmāvacchinnasādhyavyāpaka upādhirityarthaḥ/ 'vāyuḥ pratyakṣaviṣayaḥ pratyakṣaviṣayasparśāśrayatvāt' ityatra udbhūtarūpavattvamupādhiḥ/ sa ca kevalasādhyavyāpako na bhavati pratyakṣaviṣayatvarūpasādhyavatyātmani udbhūtarūpavattvābhāvāt/ ataḥ pakṣadharmāvacchinnasādhyavyāpako 'yamupādhiḥ/ pakṣasya dharmaḥ pakṣadharmaḥ tadavacchinnaḥ tadviśiṣṭaḥ tatsamānādhikaraṇaḥ ya sādhyaḥ tadvyāpakaḥ/ prakṛte pakṣaḥ vāyuḥ tadvṛttidharmaḥ bahirdravyatvaṃ tadviśiṣṭaṃ yatpratyakṣaviṣayatvaṃ tat ātmani nāsti, ātmano bahirdravyatvarūpaviśeṣaṇābhāvāt/ ato bahirdravyatvaviśiṣṭapratyakṣaviṣayatvaṃ yatra yatrāsti pṛthivyādau tatra sarvatra udbhūtarūpavattvasattvāt udbhūtarūpavattvaṃ pakṣadharmāvacchinnasādhyavyāpakam/ tathā bahirdravyatvaviśiṣṭapratyakṣasparśāśrayatvarūpaṃ pakṣadharmāvacchinnaṃ sādhanaṃ yatrāstivāyau tatra udbhūtarūpaṃ nāstīti pakṣadharmāvacchinnasādhanāvyāpakaṃ codbhūtarūpavattvaṃ bhavatīti lakṣaṇasamanvayaḥ/ tṛtīyo yatheti/ sādhanāvacchinnasādhyavyāpaka upādhirityarthaḥ/ sādhanāvacchinnatvaṃ ca sāmānādhikaraṇyasambandhena sādhanaviśiṣṭatvam/ 'prāgabhāvo vināśī janyatvāt' ityatra bhāvatvamupādhiriṣyate/ sa kevalasādhyavyāpako na bhavati, vināśitvarūpasādhyavati prāgabhāve bhāvatvābhāvāt/ ataḥ sādhanāvacchinnasādhyavyāpako 'yamupādhiḥ/ janyatvarūpasādhanaviśiṣṭaṃ vināśitvaṃ yatra yatrāsti ghaṭādau tatra bhāvatvasadbhāvāditi bhāvaḥ/ caturtho yatheti/ udāsīnadharmāvacchinnasādhyavyāpaka ityarthaḥ/ 'prāgabhāvo vināśī pramevayatvāt' ityatra bhāvatvamupādhiḥ/ pakṣadharmāt sādhanāccānyo dharma udāsīnadharmaḥ/ janyatvaṃ hi pakṣe prāgabhāve nāstīti na pakṣadharmaḥ/ evaṃ sādhanāt prameyatvāccānyat iti udāsīnadharmaḥ/ tadavacchinnaṃ janyatvaviśiṣṭaṃ vināśitvaṃ yatrāsti ghaṭādau tatra bhāvatvasattvāt janyatvaviśiṣṭaprameyatvavati prāgabhāve bhāvatvasyābhāvācca bhāvatvaṃ udāsīnadharmāvacchinnasādhyavyāpakaḥ udāsīnadharmāvacchinnasādhanāvyāpakaścopādhiriti bhāvaḥ/ prakāśikāyām pakṣadharmasādhanadharmābhyāmiti/ pakṣavṛttirdharmaḥ pakṣadharmaḥ sādhanarūpo dharmaṃḥ sādhanadharmaḥ/ bahirdravyatvam ityasya vivaraṇaṃ ātmānyadravyatvamiti/ vāyuḥ pratyakṣa ityatra pratyakṣapadasya bahirindriyajanyapratyakṣaviṣaya iti yadyarthaḥ tadodbhūtarūpavattvaṃ 1kevalasādhyavyāpaka evopādhiḥ/ yadā tu pratyakṣaviṣayatvamātraṃ sādhyaṃ 2tadaiva pakṣadharmāvacchinnasādhyavyāpaka ityāśayenāha - idaṃ kevalapratyakṣatvasyaiveti bahirindriyajanyatvāghaṭitapratyakṣaviṣayatvamātrasyetyarthaḥ/ udāsīnatvaṃ sampādayitumiti/ yadi janyatvameva hetuḥ syāt tadā sādhanāvacchinnasādhyavyāpakatvamevopādherbhavet nodāsīnadharmāvacchinnasādhyavyāpakatvam/ sādhanādanyasyaivodāsīnaśabdārthatvāt/ ataḥ prameyatvasya hetutvānusaraṇam/ adhunā tu janyatvaṃ sādhanāt prameyatvādanyaditi janyatvaviśiṣṭavināśitvaṃ udāsīnadharmāvacchinnasādhyamiti bhāvaḥ/ tarkasaṅgrahaḥ bādhitanirūpaṇam ants_57 yasya sādhyābhāvaḥ pramāṇāntareṇa niścitaḥ sa bādhitaḥ / yathā vahnir anuṣṇo dravyatvād iti / atrānuṣṇatvaṃ sādhyaṃ tadabhāva uṣṇatvaṃ spārśanapratyakṣeṇa gṛhyata iti bādhitatvam // yasya sādhyābhāvaḥ pramāṇāntareṇa niścitaḥ saḥ bādhitaḥ/ yathā vahniḥ anuṣṇaḥ padārthatvāt/ atra anuṣṇatvaṃ sādhyam, tadabhāva uṣṇatvaṃ tvācapratyakṣeṇa gṛhyata iti bodhyam/ vyākhyātamanumānam/ iti tarkasaṅgrahe anumānaparicchedaḥ 1. kevalasādhyavyāpaka iti/ bahirindrayajanyapratyakṣaviṣayatvaṃ yatra yatra ghaṭādau tatra udbhūtarūpavattvasattvāditi bhāvaḥ/ 2. tadaiva pakṣadharmeti/ yatra yatra pratyakṣaviṣayatvam ātmanyapi, tatrodbhūtarūpābhāvāt udbhūtarūpasya kevalasādhyavyāpakatvaṃ na sambhavati/ ataḥ bahirdravyatvarūpapakṣadharmaviśiṣṭapratyakṣaviṣayatvarūpasādhyavyāpakatvamapādheḥ udbhūtarūpasyopapādanīyamiti bhāvaḥ/ dīpikā bādhitasya lakṣaṇamāha - yasyeti/ doṣāṇāmanumitipratibandhakatvaprakāraśodhanam atra bādhasya grāhyābhāvaniścayatvena, satpratipakṣasya virodhijñānasāmagrītvena sākṣādanumitipratibandhakatvam/ itareṣāṃ tu parāmarśapratibandhakatvam/ tatrāpi sādhāraṇasyāvyabhicārābhāvarūpatayā, viruddhasya sāmānādhikaraṇyābhāvatayā vyāpyatvāsiddhasya viśiṣṭavyāptyabhāvatayā, asādhāraṇānupasaṃhāriṇoḥ vyāptisaṃśayādhāyakatvena vyāptijñānapratibandhakatvam/ āchayāsiddhisvarūpāsiddhyoḥ pakṣadharmatājñānapratibandhakatvam/ upādhistu vyabhicārajñānadvārā vyāptijñānapratibandhakaḥ/ siddhasādhanaṃ tu pakṣatāvighaṭakatayā āśrayāsiddhāvantarbhavatīti prāñcaḥ/ nigrahasthānāntaramiti navīnāḥ/ iti dīpikāyāmanumānaparicchedaḥ prakāśikā bādhasya -sādhyābhāvavattāniścayasya/ grāhyābhāvaniścayatveneti/ anumitipratibandhakatvamityanenānvayi/ virodhijñānasāmagrītveneti/ idaṃ prācīnamate/ vastutastu virodhiparāmarśasya sādhyābhāvavyāpyavattaniścayatvenaiva pratibandhakatvaṃ lāghavāditi dhyeyam/ itareṣām - vyabhicārādigrahāṇām/ tatrāpi - vyabhicārādigraheṣvapi/ sādhāraṇasyeti/ bhāvapradhānanirdeśatayā sādhāraṇyasyetyarthaḥ/ avyabhicārābhāvarūpatayā/ tadgrahasyeti śeṣaḥ/ vyāptijñānapratibandhakatvamityanenānvayaḥ/ evamagre 'pi/ hetau sādhyābhāvavadvṛttitvasyeva sādhyatāvacchedake hetusamānādhikaraṇātyantābhāvapratiyogitāvacchedakatvasyāpi vyabhicāratayā tadgrahasya hetusamānādhikaraṇātyantābhāvapratiyogitāvacchedakatvābhāvarūpo yo 'vyabhicāraḥ tadgrahapratibandhakateti bhāvaḥ/ hetau sādhyābhāvavadvṛttitvaprakārakagrahasya vyāptigrahapratibandhakatvaṃ tu maṇimantrādinyāyena viśiṣṭavyāptyabhāvatayā - hetuvyāpakatāvacchedakasādhyatāvacchedakāvacchinnasāmānādhikaraṇyābhāvarūpatayā/ vyāptisaṃśayādhāyakatveneti/ hetāvasādhāraṇyādijñānadaśāyāṃ hetusādhyayoḥ sāmānādhikaraṇyaniścayāsaṃbhavena pakṣāntarbhāvena ca sādhyasaṃśayasattvena vyāptisaṃśayasambhavāt na vyāptinirṇaya iti prācīnamatamabhipretyedam/ pakṣadharmatājñānapratibandhakatvamiti/ pakṣe pakṣatāvacchedakavirahasya hetuvirahasya ca niścayadaśāyāṃ hetau pakṣatāvacchedakaviśiṣṭapakṣavṛttitvagrahāsaṃbhavāditi bhāvaḥ/ nanu pañcatvoktirasaṅgatā, hetau upādhigrahadaśāyāmapi vyāptiniścayāsaṃbhavena upādhijñānasya vyāptiniścayapratibandhakatāyā avaśyaṃ vaktavyatayā upādherapi hetvābhāsalakṣaṇākrāntatvādata āha - upādhistviti/ vyabhicārajñānadvāreti/ tathā ca hetvābhāsalakṣaṇe sākṣādanumititatkaraṇānyatarapratibandhakatvasyaiva niveśanīyatayā paramukhanirīkṣakasyopādherna hetvābhāsatvamiti bhāvaḥ/ nanu tathāpi siddhisattve 'numityanudayāt tadviṣayasya sādhyavatpakṣasyāpi hetvābhāsatvamāvaśyakamityāśaṅkāṃ jarannaiyāyikānāṃ matamavalambyeṣṭāpattyā pariharati - siddhasādhanaṃ tviti/ pakṣatāvighaṭakatayeti/ tanmate pakṣatāyāḥ sādhyasaṃśayarūpatayā tadvighaṭakatvaṃ sādhyaniścayasyākṣatamiti bhāvaḥ/ antarbhavatīti/ tathā ca na vibhogavyāghāta iti bhāvaḥ/ darśitamatamatiśithilamityālocyāha - nigraheti/ na ca siddhānte 'numitiṃ prati siddheḥ pratibandhakatayā tadviṣayasya kathaṃ hetvābhāsatā neti vācyam/ siṣādhayiṣāyāḥ siddhiniṣṭhapratibandhakatāyāṃ uttejakatayā kevala siṣādhayiṣāsahitasiddhau pratibandhakatvābhāvena tadviṣaye uktahetvābhāsalakṣaṇāsaṃsparśāt/ adhikaṃ asmadīyābhinavadīdhitivyākhyāyāṃ tarkakarkaśavicāracāturīdhurīṇairanusandheyam// iti prakāśikāyāmanumānaparicchedaḥ bālapriyā grāhyābhāvaniścayatveneti/ anumityā grāhyaṃ yat sādhyaṃ tadabhāvaprakārakaniścayatvenetyarthaḥ/ tadvattābuddhiṃ prati tadabhāvavattāniścayavidhayeti yāvat/ satpratipakṣasya - sādhyābhāvavyāpyapratihetumān pakṣa iti jñānasya/ virodhijñānasāmagrītvena - sādhyavattājñānavirodhi yat sādhyābhāvavattājñānaṃ tajjanakatvena/ tathā ca satpratipakṣajñānaṃ sādhyābhāvavattājñānaṃ janayati tat sādhyānumitiṃ pratibadhnāti ityevamanumitipratibandhakajñānotpādakatayā satpratipakṣasyānumitipratibandhakatvamiti/ prācīnāḥ/ navīnāstu sādhyābhāvavyāpyapratihetumān pakṣa ityākārakaṃ satpratipakṣajñānaṃ 'tadvattājñānaṃ prati tadabhāvavyāpyavattājñānaṃ pratibandhakam' iti rītyā anumitiṃ pratibadhnāti, na tu anumitipratibandhakajñānotpādakatayā pratibadhnāti, sākṣādeva pratibandhakatvasambhavena gauravādityāhuḥ/ itareṣāmityādi/ sādhyavyāpyahetumān pakṣa ityākārake parāmarśevyāptigrahāṃśe sādhāraṇya-virodha-vyāpyatvāsiddhi-asādhāraṇya-anupasaṃhāritvajñānānāṃ pratibandhakatvam/ 'hetumān pakṣa' iti pakṣadharmatājñanāṃśe āśrayāsiddhisvarūpāsiddhijñānayoḥ pratibandhakatvam/ tathā hi - sādhyābhāvavadavṛttitvaṃ hetorvyāpitariti pakṣe hetoḥ sādhyābhāvavadvṛttitvaṃ vyabhicāraḥ/ tathā ca 'parvato dhūmavān vahneḥ' ityatra 'dhūmābhāvavadvṛttirvahniḥ' ityākārakaṃ sādhāraṇyarūpavyabhicārājñānam 'dhūmābhāvavadavṛttivahnimān parvataḥ' ityākārakaparāmarśe dhūmābhāvavadavṛttirvahniriti vyāptibhānāṃśe tadvattābuddhiṃ prati tadabhāvavattāniścayavidhayā pratibandhakam/ hetvadhikaraṇavṛttyatyantābhāvapratiyogitānavacchedakasādhyatāvacchedakāvacchinnasādhyasāmānādhikaraṇyaṃ vyāptiriti pakṣe sādhyatāvacchedake hetvadhikaraṇavṛttyatyantābhāvapratiyogitāvacchedakatvasyaiva vyabhicāratayā 'vahnyadhikaraṇavṛttyatyantābhāvapratiyogitāvacchedakaṃ dhūmatvam' ityākārakaṃ vyabhicārajñānam 'vahnyadhikaraṇavṛttyatyantābhāvapratiyogitāvacchedakadhūmatvāvacchinnadhūmasamānādhikaraṇavahnimān parvataḥ' ityākārakaparāmarśeṃ 'pratiyogitānavacchedakaṃ dhūmatvam' ityaṃśabhānaṃ prati pratibandhakam/ etādṛśasiddhāntavyāptiviṣayakaparāmarśaṃ prati 'sādhyābhāvavadvṛttiḥ hetuḥ' ityākākavyabhicārajñānasya grāhyābhāvānavagāhitayā nāsti pratibandhakatvam/ tādṛśavyabhicārajñānakāle 'pi yadi siddhāntavyāptijñānānutpattiranubhavasiddhā tarhi tasya maṇimantrādinyāyenaiva pratibandhakatā vaktavyā/ 'śabdo nityaḥ kṛtakatvāt' ityatra 'nityatvāsamānādhikaraṇaṃ kṛtakatvam' ityākārakasya sādhyāsāmānādhikaraṇyātmakavirodhajñānasya 'nityatvasamānādhikaraṇaṃ kṛtakatvam' ityākārakavyāptighaṭakasādhyasāmānādhikaraṇyāvagāhibuddhiṃ prati pratibandhakatvam/ 'sādhyavyāpyatvābhāvavān hetuḥ' ityākārakavyāpyatvāsiddhijñānasya 'sādhyavyāpyahetumān pakṣaḥ' iti parāmarśeṃ hetau sādhyavyāpyatvajñānāṃśe pratibandhakatvam/ 'ayaṃ heturasādhāraṇaḥ iti vā anupasaṃhārī iti vā' jñānadaśāyāṃ pakṣātirikte sādhyahetvoḥ sāmānādhikaraṇyagrahāsaṃbhavena vyāptigraho na saṃbhavati/ pakṣe ca sādhyasaṃśayāt hetau sādhyasāmānādhikaraṇyasaṃśaya eva syāt na tu niścaya iti rītyā vyāptiniścayapratibandhakatvamasādhāraṇyānupasaṃhāritvajñānayoḥ/ 'gaganāravindaṃ surabhi aravindatvāt' ityatra 'aravindaṃ gaganīyatvābhāvavat' ityākārakāśrayāsiddhijñānasya 'surabhitvavyāpyāravindatvavat gaganīyāravindam' ityākārakaparāmarśeṃ pakṣatāvacchedakagaganīyatvaprakārakāravindaviśeṣyakajñānāṃśe pratibandhakatvam/ evaṃ 'hrado vahnimān dhūmāt' ityatra 'dhūmābhāvavān hradaḥ' ityākārakasya svarūpāsiddhijñānasya 'vahnvyāpyadhmavān hradaḥ' iti parāmarśe 'dhūmavān hradaḥ' iti pakṣadharmatābhānāṃśe pratibandhakatvamiti/ tadetatsarvamabhisandhāyāha - prakāśikāyāṃ hetau sādhyābhāvavadvṛttitvasyetyādinā/ nanu pañcaiva hetvābhāsā iti kathanamayuktam/ hetau upādhijñānadaśāyāṃ vyabhicāraniścayena vyāptiniścayābhāvāt anumitikaraṇavyāptiniścayapratibandhakajñānaviṣayatayā upādherapi hetvābhāsalakṣaṇākrāntatvena hetvābhāsatvāt ṣaṭ hetvābhāsā iti vaktavyatvādityāśaṅkate -- nanu pañcatvoktirayukteti/ anumitau vā tatkaraṇaparāmarśeṃ vā sākṣāt yadviṣayakajñānasya pratibandhakatvaṃ tasyaiva hetvābhāsatvam/ upādhijñānaṃ tu vyabhicārajñānotpādanadvāraiva parāmarśaṃ pratibadhnāti na sākṣāditi na tasya hetvābhāsatvam/ ato na pañcatvoktivirodhaḥ/ tadāha - tathā ca hetvābhāsalakṣaṇa iti/ sākṣādityasya pratibandhakatve 'nvayaḥ/ paramukhanirīkṣakasyeti/ parāmarśapratibandhakaṃ vyabhicārājñānaṃ nirīkṣamāṇasyetyarthaḥ/ anena upādhijñānasya sākṣātpratibandhakatvābhāvaḥ sūcyate/ nanu yathā 'hrado vahnimāt dhūmāt' ityādau vahnyabhāvavaddhradarūpabādhasya 'hrado vahnimān' ityanumitipratibandhakaṃ yat 'hrado vahnyabhāvavān' ityākārakajñānaṃ tadviṣayatayā hetvābhāsatvam, tathā 'parvato vahnimān dhūmāt' ityādau 'parvato vahnimān' ityākārakasādhyaniścayadaśāyāṃ parvato vahnimānnaveti sādhyasaṃśayānudayāt sādhyasaṃśayarūpapakṣatāviraheṇa 'parvato vahnimān' ityanumityanudayāt anumitipratibandhakasiddhiviṣayasya vahnimatparvatasyāpi hetvābhāsatvaṃ syāt, hetvābhāsalakṣaṇākrāntatvādityāśaṅkate - nanu tathāpīti/ tanmata ityāti/ tathā ca pracīnamate pakṣatāyāḥ sādhyasaṃśayarūpatayā anumitijanakapakṣatāpratibandhakajñānaviṣayatayā hetvābhāsalakṣaṇākrāntatvena sādhyavatpakṣasya hetvābhāsatvamiṣṭameva/ na ca pañcadhāvibhāgavyāghāta iti vācyam/ āśrayāsiddhe 'ntarbhāvāt/ kathamantarbhāva iti cet -- ittham/ āśrayāsiddhirdvividhā dharmisvarūpāprasiddhiḥ pakṣatvāprasiddhiśceti/ tatra pakṣatvāprasiddhau siddhasādhanasyāntarbhāva iti/ taduktaṃ kusumāñjalau --"madhyamāpi āśrayasvarūpāpratītyā tadviśeṣaṇapakṣatvāpratītyā ceti dvayī/ tatra caramā siddhasādhanamiti vyapadiśyate/ vyāptisthitau pakṣatvasyāhatya vighaṭanāt"iti/ darśitamatamatiśithilamiti/ pakṣatāyāḥ svarūpasatyāḥ pṛthak kāraṇatvāt siddhestatpratibandhakatve 'pi siddhasādhanasthale anumitikaraṇaparāmarśavighaṭanaṃ vā anumitividhaṭanaṃ vā nāstīti na saddhisādhanasya hetvābhāsatvam/ pakṣatārūpahetvabhāvādanumitiḥ paraṃ notpadyate/ ataḥ siddhasādhanasthale na hetvābhāsodbhāvanam, api tu vādino nigrahamātramiti bhāvaḥ/ nanu navīnamate 'pi sādhyaniścayadaśāyāmanumityanudayena maṇimantrādinyāyena siddheranumitipratibandhakatvaṃ vācyam/ tathā cānumitipratibandhakasiddhiviṣayasya sādhyavatpakṣasya kuto na hetvābhāsatvamiti śaṅkate - na ca siddhānta iti/ yatsattve niyamena yannotpadyate, yadabhāve ca yadutpadyate tasyaiva pratibandhakatvam/ siddhisattve 'pi sā siddhiryadi siṣādhayiṣāsahitā bhavati tadā anumityutpattyā siddhernānumitipratibandhakatvam/ ato 'numitipratibandhakajñānaviṣayatvarūpaṃ hetvābhāsalakṣaṇaṃ sādhyavatpakṣe nāstīti samādhatte-siṣādhayiṣāyā ityādinā/ nanvevamapi siṣādhayiṣāvirahaviśiṣṭāyāḥ siddheranumitipratibandhakatayā tadviṣayasyahetvābhāsatvaṃ durvāramityata āha - adhikamiti/ ayaṃ bhāvaḥ - pratyakṣitaviṣaye 'pi saṃnikarṣe sati dhārāvāhikapratyakṣasya, pratītārthakaśabdaśravaṇe 'pi punarbodhasya ca saṃmatatvāt tadvadeva siddhiviṣayasya parāmarśasattve 'numityutpattau na saṃmatatvāt tadvadeva siddhiviṣayasya parāmarśasattve 'numityutpattau na kiñcidbādhakam/ ataḥ siddhernānumitiṃ prati pratibandhakatvam/ evaṃ sādhyasaṃśayavirahe 'pyanumityutpattyā na sādhyasaṃśayarūpapakṣatā anumitihetuḥ/ tathā ca siddheḥ anumitiṃ prati vā anumitikāraṇaṃ prati vā pratibandhakatvābhāvāt na siddhiviṣayasya sādhyavatpakṣasya hetvābhāsalakṣaṇākrāntateti/ iti tarkasaṅgrahadīpikāprakāśikāvyākhyāyāṃ bālapriyāyāṃ anumānaparicchedaḥ ///dṛ/// upamānaparicchedaḥ tarkasaṅgrahaḥ ants_58 upamitikaraṇam upamānam / saṃjñāsaṃjñisaṃbandhajñānam upamitiḥ / tatkaraṇaṃ sādṛśyajñānam / atideśavākyārthasmaraṇam avāntaravyāpāraḥ / tathā hi kaś cid gavayaśabdārtham ajānan kutaś cid āraṇyakapuruṣād gosadṛśo gavaya iti śrutvā vanaṃ gato vākyārthaṃ smaran gosadṛṣaṃ piṇḍaṃ paśyati / tadanantaram asau gavayaśabdavācya ity upamitir utpadyte // upamitikaraṇamupamānam/ saṃjñāsaṃjñisambandhajñānamupamitiḥ/ tatkaraṇaṃ sādṛśyajñānam/ tathā hi -kaścit gavayaśabdārthamajānan kutaścit āraṇyakapuruṣāt gosadṛśo gavaya iti śrutvā vanaṃ gataḥ vākyārthaṃ smaran gosadṛśaṃ piṇḍaṃ paśyati/ tadanantaraṃ ayaṃ gavayapadavācyaḥ ityupamitirutpadyate/ vyākhyātamupamānam/ iti tarkasaṅgrahe upamānaparicchedaḥ dīpikā upamānaṃ lakṣayati - upamitikaraṇamiti/ iti dīpikāyāṃ upamānaparicchedaḥ prakāśikā upamānaṃ lakṣayatīti/ avasarasaṅgatyā upamānaṃ nirūpayatītyarthaḥ/ upamitisvarūpaṃ vyutpādayati - mūle saṃjñeti/ saṃjñā - gavayapadam/ saṃjñī - gavayaḥ, tayoḥ sambandhaḥ śaktiḥ, tajjñānamityarthaḥ/ lakṣaṇaṃ tu upaminomi ityanuvyavasāyagamyopamititvameva/ vākyārthaṃ smaran gosadṛśaṃ piṇḍaṃ paśyatīti/ etane smaraṇaṃ sādṛśyadarśanajanyam udbodhakāntarajanyaṃ vā/ ubhayamapi sādṛśyadarśanasahakāni, na tu sādṛśyadarśanajanyameva smaraṇaṃ sahakārīti sūcitam/ prāñcastu - 'vākyārthaṃ smaran' ityatra vartamānasāmīpye pratyayaḥ/ vākyārthaṃ smariṣyannityarthaḥ/ evaṃ ca vākyārthasmaraṇasya sādṛśyadarśanajanyatālābhena vyāpāratālābhaḥ --- ityāhuḥ/ tadanantaramityādi/ sādṛśyadarśanānantaram 'gavayo gavayapadavācya' ityākārikā gavayatvarūpalaghudharmadharmitāvacchedakakopamitirutpadyata ityarthaḥ/ idamupalakṣaṇam - vaidharmyadarśanenāpyupamitiriti dhyeyam/ vaiśeṣikāstu - padavācyatvavyāpyasādṛśyādiparāmarśāt padavācyatvasyānumitireva, ato nopamānaṃ pramāṇāntaram - ityāhuḥ/ taccintyam-vyāptijñānamantareṇāpi padavācyatvapramiteranubhavaddhitvāt/ ityantra vistaraḥ/ iti prakāśikāyām upamānaparicchedaḥ bālapriyā avasarasaṅgatyeti/ pratibandhakajijñāsānivṛttau avaśyavaktavyatvamavasaraḥ/ anumānasya bahuvādisaṃmatatvena nirasanīyālpavādivipratipattikatayā prathamamanumāna eva vyutpitsorjijñāsā jāyate, na tūpamāne, tasyālpavādisaṃmatatvena nirasanīyabahuvādivipratipattikatvāt/ tathā cānumāne prathamamutpannāyāḥ 1pratibandhakībhūtaśiṣyajijñāsāyāḥ tannirūpaṇena nivṛttau avaśyavaktavyatvarūpāvasarasaṃgatyā anumānānantaraṃ upamānanirūpaṇamiti bhāvaḥ/ saṃjñā - vācakaḥ śabdaḥ, gavayādipadam/ saṃjñī - vācyor'thaḥ gavayādiḥ/ tayoḥ yaḥ sambandhaḥ śaktyākhyaḥ tadviṣayakajñānamupamiti/ 'gavayo gavayapadavācyaḥ' ityādyākārakaṃ śaktijñānamupamitiriti yāvat/ sādṛśyajñānakaraṇakaṃ jñānamupamitiriti granthāntareṣu kathanāt sādṛśyajñānakaraṇakatvasya upamitilakṣaṇatvasambhave 'pi tadapekṣayā lāghavāt upamititvajātimattvaṃ lakṣaṇamucitamityabhipretyāha - lakṣaṇaṃ tviti/ 1. pratibandhakībhūteti/ upamānanirūpaṇa iti śeṣaḥ/ nanu 'vākyārthaṃ smaran gosadṛśaṃ piṇḍaṃ paśyati' iti mūlāt ādau 1atideśavākyārthasmaraṇaṃ tataḥ 2gosadṛśapiṇḍadarśanamiti kramo labhyate, tadayuktam/ gosadṛśapiṇḍadarśanānantarameva atideśavākyārthasmaraṇāt ityāśaṅkyāha - eteneti/ vartamānasāmīpya iti/ 'vartamānasāmīpye vartamānavadvā' ityanuśāsanena bhaviṣyati laṭi śatṛpratyayena smaranniti rūpam/ smaran ityasya smariṣyan ityarthaḥ/ evaṃ cādau sādṛśyaviśiṣṭagavayapiṇḍadarśanaṃ tata atideśavākyārthasmaraṇaṃ tata upamitiriti kramasyaiva mūlato lābhāt vākyārthasmaraṇavyāpārakasādṛśyadarśanasya upamitikaraṇatvaṃ yujyata iti bhāvaḥ/ nanu 'gosadṛśo gavayapadavācyaḥ' ityākārikaivopamitirastu/ na ceṣṭāpattiḥ, gavayatvasya gavayapadaśakyatāvacchedakatvāsiddhyāpatteratyatrāha - gavayo gavayapadavācya ityākāriketi/ upamiteḥ 'gosadṛśo gavayapadavācyaḥ' ityākārakatve gosādṛśyaṃ dharmitāvacchedakaṃ vācyam/ gosādṛśyaṃ gavayatvāpekṣayā guru iti jñānadaśāyāṃ gosādṛśyāvacchedena gavayapadavācyatvajñānaṃ bhavituṃ nārhatīti 'gavayo gavayapadavācyaḥ' ityākārakataivopamiteryukteti bhāvaḥ/ idamupalakṣaṇam/ tatprakārakaśābdabodhe tadavacchedena śaktijñānasya hetutvāt gavayapadāt gosādṛśyaprakāraka eva gavayabodhaḥ syāt, na tu gavayatvaprakārakaḥ/ anubhūyate ca gavayapadāt gavayatvaprakāraka eva śābdabodhaḥ/ ataḥ gavayatvāvacchedena gavayapadavācyatvāvagāhī 'gavayo gavayapadavācya' iti jñānameva upamitirityapi bodhyam/ vaidharmyadarśanenāpyupamitiriti/ yatra kenacit govidharmā aśva ityuktaṃ śrutavān kaścit kadācit kutracit govidhadharmāṇaṃ aśvaṃ paśyati tatra vaidharmyaviśiṣṭapiṇḍadarśanaṃ karaṇam, govidharmā aśva 1. atideśavākyeti/ tadvadidamiti vākyamatideśavākyam/ prakṛte gosadṛśo gavaya iti vākyam atideśavākyam/ 2. gosadṛśapiṇḍeti/ piṇḍaśabdaḥ ākṛtiviśiṣṭavyaktiparaḥ/ gosadṛśākāragavayavyaktidarśanamityarthaḥ/ ityatideśavākyārthasmaraṇaṃ vyāpāraḥ aśvo 'śvapadavācya iti jñānamupamitiriti bhāvaḥ/ vaiśeṣikāstvityādi/ 'gavayo gavayapadavācyaḥ, gosādṛśyāt, yo gavayapadavācyo na bhavati nāsau gosadṛśaḥ, gosadṛśaścāyam, tasmāt gavayapadavācyaḥ' ityunamānaprayogo 'tra vivakṣitaḥ/ tathā ca gavayapadavācyatvavyāpyagosādṛśyavānayamiti parāmarśāt jāyamānā gavayo gavayapadavācya iti pramā anumitireva na tadvilakṣaṇā/ ato nopamānaṃ pramāṇāntaramiti vaiśeṣikāśayaḥ/ tanmataṃ nirākaroti - vyāptijñānamantareṇāpīti/ anyatreti/ kusumāñjalyādigrantheṣvityarthaḥ/ iti tarkasaṅgrahadīpikāprakāśikāvyākhyāyāṃ bālapriyāyāṃ upamānaparicchedaḥ ///dṛ/// śabdaparicchedaḥ tarkasaṅgrahaḥ śabdalakṣaṇam ants_59 āptavākyaṃ śabdaḥ / āptas tu yathārthavaktā / vākyaṃ padasamūhaḥ / yathā gām ānayeti / śaktaṃ padam / asmāt padād ayam artho boddhavya itīśvarasaṃketaḥ śaktiḥ // āptavākyaṃ śabdaḥ/ āptastu yathārthavaktā/ dīpikā śabdaṃ lakṣayati - āpteti/ āptaṃ lakṣayati - āptastviti/ prakāśikā śabdaṃ lakṣayatīti/ upajīvyopajīvakatvasaṅgatyā śabdaṃ ni - payatītyarthaḥ/ atra jñāyamānaśabdasya śabdapramāṇatayā śabde upamānopajīvakatvābhāvāt upamitiśābdabodharūphalayoḥ saṅgatirbodhyā/ tathā hi - śaktiparicchittirevopamitiḥ/ tasyāśca śābdabodhopajīvyatvena phalayorupajīvyopajīvakatvasambhavaḥ/ tādṛśasaṅgateśca phalaniṣṭhatve 'pi svāśrayakaraṇatvātmakaparamparāsambandhena karaṇaniṣṭhatvāt karaṇayoranantarābhidhānaprayojakatvam/ śabdajñānasya pramāṇatvāṅgīkartṛnavīnamate tu upamiteḥ śaktapadaviṣayakatvena śabdapramāṇatayā tatra copamānajanyatvasyākṣatatayā svarūpayorapi saṅgatiriti mantavyam/ mūle āptavākyaṃ śabda iti/ śabda iti lakṣyanirdeśaḥ/ pramāṇaśabda iti tadarthaḥ/ āptavākyamiti lakṣaṇam/ bhavati hi payasā siñcatītyādiśabdaḥ āptoktavākyam/ na tu vahninā siñcatītyādiśabdaḥ, taduccāraṇakartuḥ yathārthavaktṛtvarūpāptatvābhāvāt/ prakṛtavākyārthagocarayathārthajñānajanyavākyaṃ pramāṇaśabda iti tu niṣkarṣaḥ/ vākyaprayoge vākyārthañjñānasya hetutvāt lakṣaṇasaṅgatiḥ/ sphuṭametat śabdamaṇau/ bālapriyā upajīvyopajīvakatvasaṅgatyeti/ upamānam upajīvyaṃ kāraṇam, śabdaḥ upajīvakaḥ kāryaḥ/ tathā ca śabdopamānayoḥ kāryakāraṇabhāvasadbhāvāt kāryakāraṇabhāvarūpasaṅgatyā upamānānantaraṃ śabdanirūpaṇamiti bhāvaḥ/ upajīvyopajīvakabhāvamevopapādayati - atretyādinā/ ayaṃ bhāvaḥ-pramāṇayorūpajīvyojīvakabhāvo 'tra durvacaḥ/ śabdapramāṇaṃ hi jñāyamānaḥ vākyātmakaḥ śabdaḥ/ upamānapramāṇaṃ tu sādṛśyadarśanam/ tatkāryatvaṃ tu śabde nāstīti/ śabdopamānātmakapramāṇayoḥ kāryakāraṇabhāvo na sambhavati/ śabdopamānajanyapramityorevātrakāryakāraṇabhāvaḥ/ śabdajanyāpramitiḥ śābdabodhaḥ/ upamānajanyā pramitiḥ ayamasau gavayapadavācya ityādyākārakaḥ śaktigrāhaḥ/ śaktigrahajanyatvaṃ ca śābdabodhe vartata iti/ na ca kāryakāraṇabhāvātmakasaṅgateḥ pramitidvayaniṣṭhatve 'pi pramāṇadvayaniṣṭhatvābhāvāt upamānapramāṇanirūpaṇānantaraṃ śabdapramāṇanirūpaṇe tādṛśasaṅgaternopayoga iti vācyam/ upamitiśābdabodharūpapramitidvayaniṣṭhasya kāryakāraṇabhāvasya svāśrayajanakatvasambandhena pramāṇaniṣṭhatvāt/ svaṃ - kāryakāraṇabhāvaḥ, svāśrayau upamitiśābdabodhau, tajjanakatvamupamānaśabdayoriti/ tathā ca kāryakāraṇabhāvarūpasaṅgateḥ svāśrayajanakatvasambandheṃna pramāṇaniṣṭhatvāt upamānānantaraṃ śabdanirūpaṇaṃ saṅgatamiti/ idaṃ prācīnamatānusāreṇa/ navīnamate tu śabdajñānameva śabdapramāṇam/ upamitirapi gavayo gavayapadavācya ityākārikā gavayadharmikā gavayapadavācyatvaprakārikā gavayapadaṃ gavayavācakamityākārikā gavayapadadharmikā gavayavācakatvaprakārikā vā pakṣaviṣayakatvāt śabdajñānarūpaiva/ sā ca sādṛśyajñānarūpopamānapramāṇajanyā/ evaṃ ca śabdapramāṇarūpaśabdajñānātmakopamiteḥ sādṛśyajñānātmakopamānapramāṇajanyatvāt pramāṇayorapi kāryakāraṇabhāvarūpā saṅgatirastīti/ upamānopajīvakatvābhāvāditi/ upamānapramāṇajanyatvābhāvādityarthaḥ/ śaktiparicchittiriti/ śaktiviṣayakajñānamityarthaḥ/ tasyāśca - śaktiparicchitteśca/ śābdabodhopajīvyatvena - śābdabodhajanakatvena/ karaṇayoranantarābhidhānaprayojakatvamiti/ karaṇayoḥ pramāṇayoḥ yat anantarābhidhānaṃ paurvāparyeṃṇābhidhānaṃ tatprayojakatvaṃ taddhetutvaṃ saṃgaterityarthaḥ/ āptoktavākyamiti/ āptakartṛkoccāraṇaviṣayabhūtaṃ vākyamityarthaḥ/ āptastu yathārthavakteti mūlāt abādhitārthaviṣayakajñānajanakaśabdaprayogakartetyartho labhyate/ yathābhūto 'bādhitār'tho yathārthaḥ/ tasya vaktā iti vigrahāt/ vaktā tadviṣayakajñānajanakaśabdaprayogakartā/ āptavākyaṃ śabda iti mūlācca abādhitārthaviṣayakajñānajanakaśabdaprayogakartṛkoccāraṇaviṣayaśabdatvaṃ śabdapramāṇasya lakṣaṇamiti pratīyate/ tadapekṣayā lāghavāt abādhitārthaviṣayakajñānajanyavākyatvameva pramāṇaśabdasya lakṣaṇaṃ bhavitumarhatītyāśayenāha - prakṛtavākyārtheti/ 'artha buddhvā śabdaracanā' iti nyāyāt vaktṛniṣṭhena vākyārthaviṣayakayathārthajñānenaiva vākyarūpaḥ śabdo jāyata iti lakṣaṇasamanvayaḥ/ tadāha - vākyaprayoga iti/ sphuṭametat śabdamaṇāviti/ tattvacintāmaṇau śabdakhaṇḍe - 'prayogahetubhūtārthatattvajñānajanyaśabdaḥ pramāṇam' iti gaṅgeśavākyamatrābhisaṃhitam/ /// tarkasaṅgrahaḥ vākyaṃ tu padasamūhaḥ/ śaktaṃ padam/ asmāt padāt ayamartho boddhavya iti īśvarasaṅgetaḥ śaktiḥ/ dīpikā vākyalakṣaṇamāha - vākyamiti/ padalakṣaṇamāha - śaktamiti/ śaktinirūpaṇam arthasmṛtyanukūlapadapadārthasambandhaḥ śaktiḥ/ sā ca padārthāntaramiti mīmāṃsakāḥ/ tannirāsārthamāha - asmāditi/ ḍitthādīnāmiva ghaṭādīnāmapi saṅketa eva śaktiḥ, na tu padārthāntaramityarthaḥ/ prakāśikā mīmāṃsakamatanirāsakatvena agrimamūlamavatārayituṃ tanmatasādhāraṇyena śaktipadārthamāha - arthasmṛtyanukūleti/ śābdabodhajanaka-arthasmṛtyanukūlaḥ ghaṭādipadaghaṭādirūpārthayoḥ sambandhaḥ śaktirityarthaḥ/ anukūlatvam/ iha prayojakatvam/ tacca kāraṇatāvacchedakapadapadārthasambanadhe 'pyakṣatam/ ghaṭādipadatadarthayoranyasambandhavāraṇāya anukūlāntaṃ vivakṣitārthakam/ anyasambandhajñānasyārthasmṛtijanakatve 'pi śābdabodhajanakasmṛtijanakatvābhāvāt/ arthasmṛtyanukūlatvasya adṛṣṭādisādhāraṇyāt viśeṣyamiti dhyeyam/ padārthāntaramiti/ tattatpadārthatāvacchedakābhāvakūṭavadityarthaḥ/ tenātiriktapadārthatvasya anyamatāprasiddhatve 'pi na vyāghātaḥ/ asmāt padāt ayamartho boddhavya iti mūlasya 'etatpadajanyabodhaviṣayo 'yamarthaḥ' ityākārakeśvarecchā śaktirityarthaḥ/ na tu padārthāntaramiti/ na ceśvarīyajñānasyecchāyāḥ kṛtervā śaktirūpatvamiti vinigamanāvirahāt atiriktaiva śaktiriti vācyam/ ādhunikasaṅketasya icchārūpatayā śakterapi icchārūpatve saṅketajñānasya anugatakāryakāraṇabhāvaḥ sambhavati nānyathā ityevaṃ vinigamakasaṃbhavena, icchāyā eva śaktitvasvīkārāt/ na ca - bhagavadicchāyāḥ sakalaviṣayiṇyāḥ śaktitvasvīkāre ghaṭapadaboddhavyatvaprakārakatadicchāyāḥ paṭe 'pi sattvāt ghaṭapadavācyatvasya atiprasaṅgaḥ/ evaṃ gaṅgāpadajanyabodhaviṣayatvaprakārakecchāyāḥ tīre 'pi sattvena śaktyaiva tadbodhasambhave lakṣaṇocchedāpattiriti - vācyam/ yataḥ tattatpadavācyatvaṃ tattatpadajanyabodhaviṣayatvaprakāratānirūpiteśvarecchīyaviśeṣyatāvattvam/ tādṛśaprakāratānirūpitaviśeṣyatāsambandhena tadicchāvattvaṃ vā/ tathā ca tādṛśasya ghaṭapadavācyatvasya paṭe 'sattvāt nātiprasaṅgaḥ/ gaṅgādipadajanyatvasya bodhāṃśe, bodhaviṣayatvasya ca tīrāṃśe, svātantryeṇa bhānamīśvarecchāyāṃ upeyate/ itthaṃ ca viśakalitabhānasthale nirūpyanirūpakabhāvāpannaviṣayatāyā abhāvena gaṅgāpadajanyatvaprakāratānirūpitabodhaviṣayatvaprakāratānirūpitav iśeṣyatāsambandhena icchāvattvasya tīre 'sattvena na kṣatiriti saṅkṣepaḥ/ bālapriyā śābdabodhajanaketi/ anekapadārthasaṃsargāvagāhijñānaṃ śābdabodhaḥ/ tasya janakaṃ padārthānāṃ smaraṇam, tadanukūlaḥ padapadārthasambandhaḥ śaktiḥ/ tadanukūlatvaṃ ca tajjanakajñānaviṣayatvam/ tathā ca yasya padapadārthayoḥ sambandhajñānamasti tasyaiva vākyaghaṭakapadajñānāt tattatpadārthasmaraṇaṃ bhavati/ padajñānaṃ hi ekasambandhijñānamaparasambandhismārakamiti rītyā padārthasmṛtiṃ janayati/ yathā pūrvaṃ sambaddhatayā dṛṣṭayoḥ hastihastapakayordhadhye paścāt kadācit ekasya hastipakarūpasambandhino darśanena aparasya hastirūpasya sambandhinaḥ smaraṇaṃ bhavati tadvat pūrvaṃ padapadārthayoḥ sambandhaṃ yaḥ jānāti sa eva ekasya padarūpasya sambandhinaḥ jñāne sati aparamartharūpaṃ sambandhinaṃ smartuṃ śaknoti/ tathā ca sambandhajñānasahakṛtāt padajñānāt padārthasmṛtiḥ tataḥ śābdabodha iti kramo 'tra vivakṣitaḥ/ nanu 'athasmṛtyanukūlapadapadārthasambandhaḥ śaktiḥ' iti dīpikāvākye anukūlaśabdasya yadi kāraṇamityarthaḥ tadā padapadārthasambandhajñānasyārthasmṛtijanakatve 'pi padapadārthasambandhasyārthasmṛtijanakatvābhāvādasambhavaḥ/ ata āha - anukūlatvāmiha prayojakatvamiti prayojakatvaṃ ca kāraṇakāraṇatāvacchedakobhayasādhārāṇam/ padapadārthasambandhajñānamityasya viṣayitāsambandheta sambandhaviśiṣṭajñānaṃ ityarthaḥ/ tathā ca arthasmṛtikāraṇam sambandhaviśiṣṭajñānam/ tatra viṣayitāsambandhena vidyamānatayā padapadārthasambandhasya kāraṇatāvacchedakatvamakṣatam/ kāraṇe vidyamānasyaiva kāraṇatāvacchedakatvāt/ tathā ca padapadārthasambandhasya arthasmṛtiprayojakatvāt tadanukūlatvaṃ sambhavatīti bhāvaḥ/ tathā ca śābdabodhajanakārthasmṛtiprayojakatve sati padapadārthasambandhatvaṃ śakterlakṣaṇamiti paryavasannam/ tatra viśeṣyānupādāne adṛṣṭādiṣvativyāptiḥ/ teṣāṃ kāryasāmānyaṃ prati kāraṇatayā arthasmṛtiṃ pratyapi kāraṇatvāt/ tadvāraṇāya viśeṣyopādānam/ adṛṣṭādeḥ padapadārthasambandhatvābhāvāt nātivyāptiḥ/ viśeṣaṇānupādāne ghaṭapadasya kambugrīvādimadrūpatadarthasya ca yaḥ kālikādisambandhaḥ tatrātivyāptiḥ/ tadvāraṇāya viśeṣaṇam/ ghaṭapadatadarthayoḥ kālikasambandhasya kathañcit arthasmṛtyanukūlatve 'pi tasyāḥ smṛteḥ śābdabodhajanakatvaṃ nāsti/ ataḥ śābdabodhajanakārthasmṛtyanukūlatvasya kālikasambandhe 'bhāvāt nātivyāptiḥ/ tadāha ghaṭādipadetyādinā/ vivakṣitārthakamiti/ śābdabodhajanakasmṛtyanukūlatvārthakamityarthaḥ/ 'sā ca padārthāntaram' iti dīpikātaḥ śaktiḥ kḷptasaptapadārthātiriktaḥ padārthaḥ ityartho labhyate/ tathā sati naiyāyikamate 'prasaddhiḥ/ kḷptapadārthātiriktatvasya aprasiddhatvāt/ tathā ca mīmāṃsakena naiyāyikaṃ prati tatsādhane naiyāyikenāprasiddhaviśeṣaṇatvaṃ udbhāvyatetyālocya vyācaṣṭe-tattatpadārthatāvacchedakābhāvakūṭavadityartha iti/ pratyekaṃ dravyādau prasiddhāḥ ye dravyatvādīnāmabhāvāḥ tadghaṭita samudāyavatī śaktirityarthaḥ/ anyamatāprasiddhatve 'pīti/ naiyāyikamate 'prasiddhatve 'pi ityarthaḥ/ na vyāghātaḥ - nānupapattiḥ/ asmāt padādityatra pañcamyāḥ janyatvamarthaḥ/ tasya budhadhātvarthabodhe 'nvayaḥ/ ṇyatpratyayasya vaṣiyatvamarthaḥ/ tathā ca etatpadajanyabodhaviṣayo 'yamartha iti labhyate/ tadāha-iti mūlasyeti/ ādhunikasaṅketasyetyādi/ ḍitthādipadādayamartho boddhavya ityākārakādhunikecchārūpasaṅketagrahāt ḍitthādipadāt vyaktiviśeṣabodho bhavatīti svīkāraṇīyam/ 'ghaṭadipadāt ayamartho bodhya' ityākārakeśvarecchārūpasaṅketagrahāt ghaṭādipadāt ghaṭādibodha iti vaktavyam/ saṅketatvaṃ ca tattatpadaboddhavyatvaprakārakādhunikecchā - īśvarecchayoḥsādhāraṇo dharmaḥ/ tathā ceśvarecchāyāḥ śaktitve ubhayasādhāraṇasṅketatvāvacchinnaviṣayakajñānatvena śābdabodhaṃ prati ekavidhameva kāraṇatvam/ tattatpadajanyabodhaviṣayatvaprakārakasya īśvarajñānasya īśvaraprayatnasya vā śaktitve tu ḍitthādipadasthale icchārūpasaṅketajñānāt śābdabodhaḥ ghaṭādipadasthale tu īśvarajñānarūpā īśvarapratnarūpa vā yā śaktiḥ tajjñānādapi śābdabodha ityevaṃ aneke kāryakāraṇabhāvāḥ kalpanīyā iti gauravam/ ataḥ īśvarecchaiva śaktirityarthaḥ/ vinigamakaṃ vinigamanā iti padayoḥ anyatarapakṣasādhakayuktirityarthaḥ/ na ca bhagavadicchāyā ityādi/ īśvarecchāyāḥ sarvaviṣayakatvamekatvaṃ cāṅgīkriyate/ sā cet śaktiḥ tarhi paṭāderapi 'ghaṭādipadavācyatvaṃ prasajyeta/ tathā hi - viśeṣyatāsambandhena ghaṭapadajanyabodhaviṣayatvaprakārakabhagavadicchāvatvaṃ ghaṭapadaśakyatvamiti vaktavyam/ 'ghaṭapadajanyabodhaviṣayo ghaṭo bhavatu' ityākārikāyāṃ bhagavadicchāyāṃ ghaṭo viśeṣyaḥ ghaṭapadajanyabodhaviṣayatvaṃ prakāraḥ/ ghaṭapadajanyabodhaviṣayatvaprakārakeśvarecchāyāḥ svanirūpitaviśeṣyatāsambandhena ghaṭe sattvāt ghaṭasya ghaṭapadaśakyatvam/ īśvarecchāyāśca ekatvāt tasyāḥ 'paṭapadajanyabodhaviṣayaḥ paṭo bhavatu', 'kuḍyapadajanyabodhaviṣayaḥ kuḍyaṃ bhavatu' ityādyākārakatvamapyaṅgīkaraṇīyam/ tathā ceśvarecchāyāṃ paṭāderapi viśeṣyatvāt ghaṭapadajanyabodhaviṣayatvaprakārakeśvarecchāyāḥ viśeṣyatāsambandhena paṭādāvapi sattvāt paṭāderapi ghaṭapadavācyatvaprasaṅgaḥ/ evaṃ 'gaṅgāpadajanyabondhaviṣayaḥ pravāho bhavatu', 'tīrapadajanyabodhaviṣayaḥ tīraṃ bhavatu' ityākārakatāyā apīśvarecchāyāḥ vaktavyatayā tatra gaṅgāpadajanyabodhaviṣayatvaṃ prakāraḥtīraṃ viśeṣyamiti gaṅgāpadajanyabodhaviṣayatvaprakārakeśvarecchāyāḥ viśeṣyatāsambandhena tīre 'pi sattvāt tīrasyāpi gaṅgāpadavācyatvāt śaktyaiva gaṅgāpadāt tīrasya bodhasambhavena tīre gaṅgāpadasya lakṣaṇā anāvaśyikīti lakṣaṇāyāḥ bhaṅgaśca prasajyeteti śaṅkāyāḥ āśayaḥ/ ghaṭapadaboddhavyatvaprakārakatadicchāyā iti/ ghaṭapadajanyabodhaviṣayatvaprakārakeśvarecchāyā ityarthaṃḥ/ yatastatpadavācyatvamityādi/ viśeṣyatāsambandhena tatpadajanyabodhaviṣayatvaprakārakeśvarecchāvattvaṃ na tatpadavācyatvam, yena pūrvoktadoṣau syātām/ api tu tatpadajanyabodhaviṣayatvaniṣṭhaprakāratānirūpitā yā īśvarecchānirūpitā viśeṣyatā tadvattvam tatpadajanyabodhaviṣayatvaniṣṭhaprakāratānirūpitaviśeṣyatāsambandhenaneśvarecchāvattvaṃvā tatpadavācyatvam/ īśvarecchāyā ekatvena tasyāṃ sarvasya viśeṣyatve prakāratve 'pi ca īśvarecchīyā tattatpadārthaniṣṭhā viśeṣyatā prakārabhedena bhinnabhinnā bhavati/ evaṃ ca 'ghaṭapadajanyabodhaviṣayo ghaṭo bhavatu,' 'paṭapadajanyabodhaviṣayaḥ paṭo bhavatu' ityadyākārakeśvarecchānirūpitā ghaṭaniṣṭhā viśeṣyataiva ghaṭapadajanyabodhaviṣayatvaniṣṭhaprakāratānirūpitā, na paṭaniṣṭhā viśeṣyatā, paṭāṃśe ghaṭapadajanyabodhaviṣayatvasyeśvarecchāyā anavagāhanāt/ ataḥ ghaṭapadajanyabodhaviṣayatvaniṣṭhaprakāratānirūpitaviśeṣyatāsambandhena īśvarecchāyāḥ ghaṭe eva sattvāt ghaṭasyaiva ghaṭapadavācyatvaṃ na paṭādeḥ/ evaṃ lakṣaṇāsthale 'gaṅgāpadajanyo bodho bhavatu' 'bodhaviṣayaḥ tīraṃ bhavatu' ityākārakatvameva īśvarecchāyāmaṅgīkriyate/ gaṅgāpadajanyatvaniṣṭhaprakāratānirūpita - bodhaniṣṭhaprakāratānirūpita - viṣayatva-niṣṭhaprakāratānirūpita-viśeṣyatāsambandhena īśvarecchāvattvameva gaṅgāpadavācyatvam/ pūrvapradarśitaviśakalitabhānātmikāyāmīśvarecchāyāṃ bodhaniṣṭhaprakāratāyāṃ gaṅgāpadajanyatvāniṣṭhaprakāratānirūpitatvaṃnāstīti uktasambandheneśvarecchāvattvasya tīre 'bhāvāt gaṅgāpadavācyatvaṃ tīrasya nāstīti tīre gaṅgāpadalakṣaṇāyāḥ svīkāryatayā/ na lakṣaṇocchedāpattiśceti bhāvaḥ/ tadṛśasya ghaṭapadavācyatvasyeti/ ghaṭapadajanyabodhaviṣaśyatvaniṣṭhaprakāratānirūpitaviśeṣyatāsambandheneśvarecchāvattvarūpasya ghaṭapadavācyatvasyetyarthaḥ/ nātiprasaṅgaḥ - na paṭasya ghaṭapadavācyatvaprasaṅgaḥ/ nanu śaktyā yatra padārthabodho bhavati tatraiveśvarecchāyāṃ āvaśyakatā/ lakṣaṇatā yatra bodhaḥ, tatra neśvarecchāyā āvaśyakatvam/ śakyasambandhamātrasyaivāpekṣitatvāt/ tathā ca 'gaṅgāpadajanyo bodho bhavatu, bodhaviṣayastīraṃ bhavatu', ityadyākārakecchākalpanaṃ mudhā/ tīrasya gaṅgāpadavācyatvaṃ tu prāguktaprakāreṇaiva vāryate/ vācyārthaṃpravāhasambandhamātreṇa tīrasya gaṅgāpadalakṣyatvopapatterityata āha - saṅkṣepa iti/ kāryasāmānyaṃ prati īśvarecchāyāḥ kāraṇatvāt gaṅgāpadāt tīraviṣayakabodhaṃ pratyapi īśvarecchā kāraṇamiti vaktavyam/ tatra kimākārā īśvarecchā kāraṇamiti jijñāsāyāṃ tīrādau gaṅgāpadavācyatvavyavahārābhāvāt uktaviśakalitabhānavatī īśvarecchaiva kāraṇamityavaśyavaktavyatvāt iti bhāvaḥ/ dīpikā viśiṣṭaśaktisthāpanam nanu gavādipadānāṃ jātāveva śaktiḥ, viśeṣaṇatayā jāteḥ prathamamupasthitatvāt/ vyaktilābhastu ākṣepāditi kecit/ tanna - 'gāmānaya' ityādau vṛddhavyavahāreṇa sarvatrānayanādeḥ vyaktāveva sambhavena, jātiviśiṣṭavyaktāveva śaktikalpanāt/ pramāśikā viśiṣṭe śaktiṃ vyavasthāpayituṃ mīmāṃsakamataṃ upanyasya dūṣayatigavādīti/ viśeṣaṇībhūtajātigrahamantarā viśiṣṭagrahāsambhavena viśiṣṭe śaktikalpanaṃ na sambhavati/ ataḥ jātigrahasya prathamamapekṣitatvena jātāveva śaktikalpanaṃ ucitam lāghavāt ityāha - viśeṣaṇatayeti/ prathamamupasthitatvāditi/ viśiṣṭagrahāt pūrvamavagatatvādityarthaḥ/ kathaṃ tarhi vyaktilābha ityata āha - vyaktīti/ ākṣepāditi/ arthāpattipramāṇādityarthaḥ/ vyaktāveva sambhaveneti/ anupapattipratisandhānaśūnyatādaśāyāmapi vyaktibhānasya anubhavasiddhatvena cetyapi bodhyam/ viśiṣṭavyaktāveveti/ evakāreṇa kevalajātikalpanavyavacchedaḥ/ atredaṃ bodhyam-jāti-tadvaiśiṣṭya-tadāśrayeṣu triṣu śaktiḥ kalpanīyā/ padārthadvayasambandhasyaiva padadvayasamabhivyāhāralabhyatvenānyasyāśakyasya śābdabodhe bhānāsambhavāditi/ navyāstu - lakṣyatāvacchedakatvagrahamātreṇa lakṣyatāvacchedakasya yathā śābdabodhe bhānaṃ tathā śakyatāvacchedakatvagrahamātreṇa śakyatāvacchedakasyāpi śābdabodhe bhānaṃ sambhavatīti śakyatāvacchedake ca śaktiḥ na kalpanīyeti vadanti/ bālapriyā viśiṣṭe śaktiṃ vyavasthāpayitumiti/ gavādipadānāṃ gotvādijātiviśiṣṭavyaktau śaktiṃ nirdhārayitumityarthaḥ/ viśiṣṭagrahāsambhaveneti/ viśiṣṭaviṣayakabuddhau viśeṣaṇaviṣayakajñānasya kāraṇatvena gotvaviśiṣṭavyaktijñānāt pūrvaṃ gotvarūpaviśeṣaṇajñānaṃ āvaśyakam/ tathā ca prathamopasthitatvāt lāghavācca jātāveva śaktikalpanamucitam, na tu tadviśiṣṭavyaktāviti bhāvaḥ/ jātāveveti/ evakāreṇa vyaktiṣu śaktivyavacchedaḥ/ lāghavāditi/ vyaktīnāmānantyāt jāteścaikatvāditi bhāvaḥ/ nanu jātau śaktisvīkāre gavādipadāt gotvādijātereva bodhaḥ syāt na tu vyakteḥ/ gopadaśakyatvāt/ gopadāśakyasyāpi gopadāt bodhāṅgīkāre gopadāt ghaṭāderapi bodhaḥ syādityaśayena śaṅkate - kathaṃ tarhīti/ arthāpattipramāṇādityartha iti/ jātiviṣayakajñānasya vyaktiviṣayakatāniyamāt vyaktibhānaṃ vinā jātibhānamanupapannamityanupapattipratisandhānarūpārthāpattipramāṇajanyavyaktyupasthityā gopadajanyaśābdabodhe vyakterbhānamiti bhāvaḥ/ idamupalakṣaṇam/ gopadasya govyaktau śaktyabhāve 'pi lakṣaṇā aṅgīkriyate/ ato lakṣaṇayā śābdabodhe vyaktibhānamityapi draṣṭavyam/ etena govyaktivācakapadābhāve 'pi arthāpattipramāṇopasthitagovyakteḥ śābdabodhe bhānāṅgīkāre padādanupasthitasya pratyakṣādinopasthitasyāpi ghaṭādeḥ śābdabodhe bhānāpattirityapāstam/ anupapattipratisandhāneti/ vyaktibhānaṃ vinā jātibhānamanupapannamityākārakānupapattipratisandhānaśūnyakāle 'pi vyaktibhānasyānubhavasiddhatayā nārthāpattipramāṇāt vyaktibhānam/ anvayānupapattipratisandhānaśūnyakāle 'pi vyaktibhānasyānubhavasiddhatayā na lakṣaṇayā vyaktibhānamityarthaḥ/ kevalajātikalpanavyaccheda iti/ kevalajātau śaktikalpanasya vyavaccheda ityarthaḥ/ nanu jātiviśiṣṭavyakttau śaktikalpane jātau, jātivyaktyoḥ yaḥ samavāyarūpaḥ sambandhaḥ tatra ca śaktyabhāvāt kathaṃ gopadajanyabodhe gotvajāteḥ gotvasamavāyasya ca bhānopapattiḥ/ śakyatāvacchedakatvāt kathañcit gotvabhānopapattāvapi śakyatānavacchedakasya samavāyasya kathaṃ bhānam/ na cākāṅkṣayā bhānamiti vācyam/ dvābhyāṃ padābhyāṃ upasthitayorarthayoḥ yaḥ sambandhaḥ tasya dvābhyāṃ śaktibhyāṃ upasthitayorarthayoryaḥ sambandhaḥ tasya vā samabhivyāhārarūpākāṅkṣābhāsyatvāt padārthatadavacchedakayoḥ sambandhasyākāṅkṣābhāsyatvānupapatteḥ ityāśaṅkyāha - atredaṃ bodhyamityādinā/ tathā ca ghaṭatva-samavāya-ghaṭeṣu triṣu ghaṭapadasyaikā śaktiḥ, tathā ca śakyatvāt trayāṇāmapi ghaṭapadajanyabodhe bhānaṃ sambhavatīti bhāvaḥ/ padārthadvayasambandhasyaiveti/ padadvayopasthapyārthadvayasambandho vā bhinnābhyāṃ vṛttibhyāmekapadopasthāpyārthadvayasambandho vā padārthadvayasambandha ityanena vivakṣitaḥ/ evakāreṇa śakya-śakyatāvacchedakayoḥ sambandho vyavacchidyate/ padadvayasamabhivyāhāralabhyatveneti/ āvakāṅkṣābhāsyatvenetyarthaḥ/ anyasyāśakyasyeti/ akāṅkṣayā alabhyasya saṃsargasya śakyatvarahitasya śakyatāvacchedakasya ghaṭatvādijāteścetyarthaḥ/ navyāstviti/ yathā gaṅgāyāṃ ghoṣa ityādau tīre gaṅgāpadasya lakṣaṇāsvīkāre 'pi tīratve lakṣaṇāvirahe 'pi tīratvasya lakṣyatāvacchedakatvāt tīratvaṃ lakṣyatāvacchedakamityākārakalakṣyatāvacchedakatvaprakārakajñānamātreṇa alakṣyasyāpi tīratvasya śābdabodhe bhānam, tathā ghaṭatve śaktivirahe 'pi ghaṭatvaṃ śakyatāvacchedakamityākārakaśakyatāvacchedakatvaprakārakajñānamātreṇa ghaṭapadāt ghaṭatvasya bhānaṃ sambhavatīti śakyatāvacchedake ghaṭādau śaktiḥ na kalpanīyeti bhāvaḥ/ atra kecit - śakyatāvacchedake śaktyasvīkāre pṛthivīpadāt kadācit aṣṭadravyātiriktadravyatvena kadācidgandhavattvena kadācitpṛthivītvena ca śābdabodhāpattiḥ/ pṛthivī pṛthivīpadaśakyā itivat aṣṭadravyātiriktadravyaṃ gandhavān vā pṛthivīpadaśakyamityākārasya śaktigrahasya sambhavāt/ tīratvāvacchinne gaṅgāpadaśakyasambandharūpalakṣaṇājñānāt tīratvena tīrabodhaḥ, gaṅgātīratvāvacchinne gaṅgāpadalakṣaṇājñānāt gaṅgātīratvena tīrabodha itivat/ tathā ca lakṣaṇayā yatkiñcidekadharmāvacchinnaviṣayaka eva śābdabodha iti yathā na niyamaḥ tathā śakyārthabodhe 'pi niyamo na syāt/ śakyatāvacchedake śaktisvīkāre tu pṛthivīpadāt pṛthivītvenaiva śābdabodha iti niyama upapadyate/ ataḥ śakyatāvacchedake 'pi śaktiḥ svīkaraṇīyetyāhuḥ/ taccintyam/ yaddharmaprakārakaśābdabodha iṣyate taddharmadharmikaśakyatāvacchedakatvaprakārakaśaktijñānameva tādṛśaśābdabodhahetuḥ/ śakyatāvacchedakaśca sarvatra śakyatvānyūnānatiprasaktaḥ laghureva dharmaḥ, sambhavati laghudharmasyāvacchedakatve gurudharmasya svarūpasambandharūpāvacchedakatvānaṅgīkārāt/ tathā ca pṛthivītvāpekṣayā aṣṭadravyātiriktadravyatvādergurutvāt na śakyatāvacchedakatvam/ atastatra śakyatāvacchedakatvajñānaṃ pramātmakaṃ na sambhavatīti na tasya pramātmakaśābdabodhahetutvam/ lakṣaṇāsthale tu 'tīraṃ pravāhasambandhavat' ityākārakasyeva 'gaṅgātīraṃ pravāhasambandhavat' ityākārakasyāpi lakṣaṇājñānasyānubhavasiddhatayā gurāvapi svarūpasambandharūpalakṣyatāvacchedakatvajñānaṃ śābdabodhaheturupeyate/ tathā ca śaktisthale pṛthivītvenaiva śaktyā pṛthivīpadāt pṛthivībodhaḥ, na tu aṣṭadravyātiriktadravyatvādineti niyamaḥ, lakṣaṇāsthale kadācit tīratvena kadācit gaṅgātīratvena bodha ityaniyamaścopapadyata iti lakṣyatāvacchedake yathā na lakṣaṇā tathā śakyatāvacchedake 'pi na śaktiriti navīnānāmāśayaḥ/ tadetatsarvaṃ lakṣyatāvacchedakatvagrahamātreṇa śakyatāvacchedakatvagrahamātreṇa iti padābhyāṃ sūcitamiti dhyeyam/ dīpikā śaktigrahopāyapratipādanam śaktigrahaśca vṛddhavyavahāreṇa/ vyutpitsurbālaḥ 'gāmānaya' iti uttamavṛddhavākyaśravaṇānantaraṃ madhyamavṛddhasya pravṛttimupalabhya gavānayanaṃ ca dṛṣṭvā madhyamavṛddhapravṛttijanakajñānasya anvayavyatirekābhyāṃ vākyajanyatvaṃ niścitya 'aśvamānaya, gāṃ badhāna' iti vākyāntare āvāpodvāpābhyāṃ gopadasya gotvaviśiṣṭe śaktiḥ, aśvapadasya aśvatvaviśiṣṭe śaktiriti vyutpadyate/ prakāśikā śaktigrahaśca vṛddhavyavahāreṇeti/ śaktigrahastu vṛddhavyavahārādinā sambhavatītyarthaḥ/ ādinā vyākaraṇādiparigrahaḥ/ ata eva "śaktigrahaṃ vyākaraṇopamānakośāptavākyādvyavahārataśca/ vākyasya śeṣādvivṛtervadanti sānnidhyataḥ siddhapadasya vṛddhāḥ// ityabhiyuktoktiḥ saṅgacchate/ vyākaraṇāt prakṛtipratyayādīnāṃ śaktigrahaḥ/ upamānāt śaktigrahastu adhastāddarśitaḥ/ 'apyekadantaherambalambodaragajānanāḥ' iti kośādekadantādiśabdāḥ gaṇeśatvaviśiṣṭe śaktā ityarthakāt gaṇeśatvaviśiṣṭe śaktigrahaḥ/ tatraikadantādiśabdānāmeva padārthatayā teṣāṃ vibhinnatvena dvandvopapattiḥ/ 'kokilaḥ pikaśabdavācyaḥ' ityāptavākyāt pikapadasya kokile śaktigrahaḥ/ vyavahārataḥ śaktigrahaṃ upapādayati - vyutpitsuriti/ śaktigrahecchāvānityarthaḥ/ uttamavṛdveti/ prayojakavṛddhetyarthaḥ/ madhyamavṛddhasyeti/ prayojyavṛddhasyetyarthaḥ/ gavānayanaṃ dṛṣṭvā pravṛttimupalabhya cetyanvayaḥ/ upalabhyetyasyānumāyetyarthaḥ/ 'iyaṃ kriyā prayatnapūrvikā vilakṣaṇakriyātvāt svīyakriyāvat' ityanumānaprayogo bodhyaḥ/ pravṛttijanakajñānasya - gavānayanagocaraprayatnajanakagavānayanajñānasya/ vākyasya viśiṣṭer'the śaktirna kalpanīyā, tādṛśārthasya samabhivyāhāralabhyatvāt/ 'ananyalabhyo hi śabdārtha' iti nyāyādityabhisandhimāha - aśvamānayetyādi/ āvāpodvāpābhyāmiti/ āvāpaḥ - saṅgrahaḥ/ udvāpaḥ - tyāgaḥ/ vyutpadyata iti/ vyutpattyāśrayo bhavatītyarthaḥ/ vākyaśeṣāt yathā - 'yavamayaścarurbhavati' ityatra yavaśabdaḥ āryavyavahārāt dīrghaśūkaviśiṣṭasya vācakaḥ, mlecchavyavahārāt priyaṅgorvācako veti saṃndehe - 'vasante sarvasasyānāṃ jāyate patraśātanam/ modamānāśca tiṣṭhanti yavāḥ kaṇiśaśālinaḥ//' iti vākyaśeṣāt dīrghaśūkaviśiṣṭe śaktinirṇayaḥ/ priyaṅgau tu śaktibhramāt prayogaḥ/ vivaraṇāt yathā- 'payati pākaṃ karoti' ityatra yatnārthakakarotinā sarvākhyātavyākhyānāt ākhyātasya yatnatvaviśiṣṭe śaktigrahaḥ/ prasiddhapadasānnidhyāt śaktigrahastu 'vikasitapadme madhukaraḥ' ityādyagrimagranthena sphuṭībhaviṣyati ityalaṃ pallavitena/ bālapriyā vṛddhavyavahāreṇeti/ vaddhayoḥ jñānavatoḥ vyavahāraḥ pravṛttiḥ śabdaprayogaśca vṛddhavyavahāraḥ/ prakṛtipratyapādīnāmiti/ 'bhū sattāyām' ityādivyākaraṇāt bhūprabhṛtīnāṃ prakṛtīnāṃ sattādirūpārthe śaktigrahaḥ/ 'laḥ karmaṇi ca bhāve cākarmakebhyaḥ' ityādivyākaraṇāt pratyayasyārthaṃviśeṣe śaktigrahaḥ/ adhastāddarśita iti/ pūrvamupamānapariccheda darśitaḥ/ nanu 'apyekadantaheramba' ityādikośe ekadantaherambādiśabdānāṃ paryāyatvena ekārthavācakatayā kathaṃ dvandvasamāsaḥ/ padārthabheda eva dvandvasamāsāṅgīkārādityatrāha - tatraikadantādīti/ ete śabdāḥ etādṛśārthabodhakā iti jñāpanārthaṃ hi kośaḥ/ tatraikadantādayaḥ śabdāḥ tattadānupūrvīkaśabdarthakā eveti bhāvaḥ/ dīpikāyām vyutpitsurbāla ityādi/ kaścit bālakaḥ gavādipadānāṃ kasminnarthe śaktiriti jijñāsate/ sa kadācit kenacit prerakeṇa ācāryādināṃ śiṣyaṃ prati uktaṃ 'gāmānaya' iti vākyaṃ śṛṇvataḥ śiṣyasya gavānayanaṃ paśyati/ tataḥ gavānayanarūpakriyāṃ prati kāraṇabhūtaṃ prayatnamanuminoti/ tataḥ kiñcitkriyāviṣayakaprayatnaṃ prati tatkriyāviṣayakajñānasya kāraṇatvāt tādṛśajñānaṃ prati prayojakavṛddhaprayuktaṃ vākyameva kāraṇamityanvayavyatirekābhyāṃ niścinoti/ tataśca prayojyavṛddhasya gokarmakānayanaviṣayakaṃ jñānaṃ 'gāmānaya' iti vākyajanyamiti niścinoti/ tatra gopadasya gotvaviśiṣṭe śaktiṃ vinā gopadārthasya karmatve 'nvayāsambhavāt gopadasya gotvaviśiṣṭe śaktirityapi niścinoti ityanayā rītyā vyavahārasya śaktigrāhakatvamiti bhāvaḥ/ pravṛttiśabdaḥ prayatnaparaḥ/ nanu pravṛttijanakasya gavānayanaviṣayakajñānasya vākyajanyatvāt vākyasyaiva gokarmakānayane śaktiḥ kalpyatāmityatrāha - prakāśikāyām vākyasyeti/ viśiṣṭer'the iti/ gokarmakatvaviśiṣṭānayanarūpe vākyārthe ityarthaḥ/ tathā ca padaśaktyā upasthitānāmarthānāṃ anvayarūpasya vākyārthasya samabhivyāhārarūpākāṅkṣayaiva bhānopapattyā vākyārthe na śaktiriti bhāvaḥ/ api ca gopadasyānayanānvitagavi śaktisvīkāre 'gāṃ badhāna' ityatrāpi tādṛśagobodhopapattiḥ/ evamānayapadasya gokarmakānayane śaktisvīkāre 'aśvamānaya' ityatrāpi tadbodhāpattiḥ/ ataḥ gopadasya gotvaviśiṣṭe ānayapadasya ānayanatvaviśiṣṭe ca śaktirniścīyate/ kriyākārakayoranvitatvaṃ tu samabhivyāhāralabhyamityāvāpodvāpābhyāṃ suniścayam/ etadabhiprāyeṇaiva āvāpodvāpopanyāsa iti bhāvaḥ/ vyutpatyāśrayo bhavatīti/ śaktiniścayavān bhavatītyarthaḥ/ vivaraṇādyatheti/ tatsamānārthakapadāntareṇa tadarthakathanaṃ vivaraṇam/ 'śaktigrahaṃ vyākaraṇopamāna' ityādiślokānuktānāṃ aṅgulinirdeśapūrvakaśabdaprayogādīnāmapi śaktigrāhakatvaṃ manasikṛtyoktam - alaṃ pallaviteneti/ dīpikā śabdānāṃ siddhaparatvamapīti nirūpaṇam nanu sarvatra kāryaparatvāt vyavahārasya kāryaparavākya eva vyutpattiḥ na siddhapara iti cet - na/ 'kāśyāṃ tribhuvanatilako bhūpatirāste' ityādau siddhe 'pi vyavahārāt 'vikasitapadme madhukaraḥ tiṣṭhati' ityādau prasiddhapadasamabhivyāhārāt siddhe 'pi madhukarādivyutpattidarśanāt ca/ prakāśikā vyavahārasya/ kāryaparatvāditi yojanā/ kāryaparatvaṃ ca kṛtisādhyānayanādirūpakriyātātparyakatvam/ vyutpattiḥ - śaktigrahaḥ/ vyavacchedyaṃ sphuṭayati - na siddheti/ siddhe 'pi vyavahārāditi/ tathā ca siddhe 'pi śaktigrahastvāvaśyakaḥ/ anyathā tatrānubhavasiddhasya śabdabodhasya apalāpāpatteriti bhāvaḥ/ bālapriyā siddhe 'pi śaktigraha ityatra siddhaśabdaḥ kriyāvyatiriktaparaḥ/ dīpikā lakṣaṇānirūpaṇam lakṣaṇāpi śabdavṛttiḥ/ śakyasambandho lakṣaṇā/ gaṅgāyāṃ ghoṣa ityatra gaṅgāpadavācyapravāhasambandhādeva tīropasthitau tīre 'pi śaktirna kalpyate/ saindhavādau lavaṇāśvayoḥ parasparasambandhābhāvāt nānāśaktikalpanam/ lakṣaṇā trividhā - jahallakṣaṇā, ajahallakṣaṇā, jahadajahallakṣaṇā ceti/ yatra vācyārthasyānvayābhāvaḥ tatra jahallakṣaṇā/ yathā mañcāḥ krośantīti/ yatra vācyārthasyāpyanvayaḥ tatra ajahaditi/ yathā chatriṇo gacchantīti/ yatra vācyaikadeśatyāgena ekadeśānvayaḥ tatra jahadajahaditi/ yathā tattvamasīti/ prakāśikā tīre 'pi śaktirna kalpyata iti/ gaṅgāpadasyeti śeṣaḥ/ nanu evaṃ saindhavādipadānāṃ nānārthakatvānupapattiḥ, ekatra śaktiḥ anyatra lakṣaṇetyeva nirvāhādata āha - saindhavādāviti/ ādinā haryādiparigrahaḥ/ sambandhābhāvāditi/ saṃyogādirūpasambandhābhāvādityarthaḥ/ idamupalakṣaṇam-prasiddhayorarthayoḥ kutra lakṣaṇetyatra vinigamakābhāvena ubhayatra śaktikalpanasyāvaśyakateti/ mañcā iti/ mañcapadaṃ mañcasthapuruṣe lākṣaṇikam/ vācyāryasya krośanakartṛtvānvayābhāvādityarthaḥ/ vācyārthasyāpīti/ apinā lakṣyasamuccayaḥ/ chatriṇa iti/ ekasārthavāhitvena chatryacchatriṣu gamanakartṛtvānvayaḥ/ tātparyānupapattireva lakṣaṇābījam/ na ca chatrītyasya matubarthakenipratyayāntasya padasamūharūpatvena tacchakyāprasiddhyā tatsambandharūpalakṣaṇāyā abhāvena kathamidamudāharaṇamiti vācyam/ 'pratipādyasambandha eva lakṣaṇā' ityetadabhiprāyeṇa tadudāharaṇadānāt/ anyathā 'kākebhyo dadhi rakṣyatām' ityādyudāhartavyam/ tatra kākapadasya kākataditarasādhāraṇadadhyupavātakatvāvacchinnaparatvāt/ kecittu - chatrapadasya ekasārthe lakṣaṇā/ taddhitārthaḥ sambandhī/ tathā caikasārthaṃsambandhino gacchantītyanvayabodhaḥ ityāhuḥ/ tattvamasīti/ tatpadavācye sarvajñatvādiviśiṣṭe tvaṃpadavācyasyāntaḥ-karaṇādiviśiṣṭasyābhedānvayānupapattyā ubhayatra viśeṣaṇāṃśaparityāgaḥ/ tathā ca tatpadalakṣyasya śuddhasya tvaṃpadalakṣyeṇa saha abhedānvayopapattirityabhiprāyaḥ/ idamudāharaṇaṃ tu jīvabrahmaṇoraikyaṃ bruvatāṃ brahmavādināṃ matābhiprāyeṇa/ naiyāyikamate tasyāsaṃmatatvāt/ naiyāyikamatarītyā tu 'sāyam devadatta' ityādau tattāṃśasya idānīmasambhavāddhānam, idantvāṃśasya sambhavādahānamiti jahadajahallakṣaṇāmācakṣate/ pare tu - 'ghaṭo nityaḥ' ityādau ghaṭatvasyeva 'so 'yam devadatta' ityādau tattāṃśasyopalakṣaṇatayā bhāne na kiñcit bādhakamiti kiṃ jahadajahallakṣaṇayeti vadanti/ bālapriyā saṃyogādirūpasambandhābhāvāditi/ tathā ca śakyasambandharūpalakṣaṇāyā asambhavāt lavaṇāśvayorūbhayoreva saindhavapadasya śaktirityarthaḥ/ mañcasthapuruṣa iti/ mañcasthaśiśāviti yuktam, rodanādirūpakrośanakartṛtvasya tatraiva svārasikatvādityāhuḥ/ vācyārthasyeti/ mañcapadaśakyārthasya mañcasya samabhivyāhṛtakrośatipadārthakrośanakartṛtvānvayavirahāt anvayānupapattirūpalakṣaṇābījasattvāt - mañcapadasya mañcasthe puruṣe lakṣaṇeti bhāvaḥ/ tathā ca yādṛśapade vācyārthaviśeṣyaketarapadārthānvayaviṣayakaśābdabodhajanakatvaṃ na sambhavati tatra pade jahallakṣaṇā, yā lakṣaṇā vācyārthaṃ tyajati sā jahallakṣaṇā, jahatī ca sā lakṣaṇā ceti karmadhārayāt/ athavā śakyārthaṃ jahataḥ tyajataḥ padasya lakṣaṇā jahallakṣaṇeti ṣaṣṭhītatpuruṣaḥ/ yatra śakyārtho na parityajyate śakyārthāparityāgena lakṣyārthabodhaḥ tatra ajahallakṣaṇā/ 'yathā chatriṇo gacchanti' iti/ atra chatripadasya chatryacchatrighaṭitasamudāye lakṣaṇā/ ekasārthavāhitveneti/ ekasamudāyaghaṭakatvenetyarthaḥ/ tṛtīyāyāḥ vaiśiṣṭyamarthaḥ/ tasya chatryacchatriṣvanvayaḥ/ chatripadalakṣyeṣu ekasamudāyaghaṭakatvaviśiṣṭeṣu chatryacchatriṣu gamanakartṛtvānvaya iti bhāvaḥ/ nanvanvayānupapattirna lakṣaṇāyā bījam/ 'yaṣṭīḥ praveśaya' ityādau yaṣṭipadavācyānāṃ yaṣṭīnāmapi praveśanakarmatvānvayasambhavenānvayānupapattirūpabījābhāvāt yaṣṭipadasya yaṣṭidhare lakṣaṇāyā ayogādityata āha - tātparyānupapattireva lakṣaṇābījamiti/ yaṣṭidharatātparyeṇaiva 'yaṣṭīḥ praveśaya' iti vākyaprayogāt lakṣaṇānaṅgīkāre tādṛśatātparyaṃ nopapadyeteti lakṣaṇābījaṃ tatrāpyastīti bhāvaḥ/ ekakāreṇānvayānupapattivyavacchedaḥ/ nanu tārkikamate śaktaṃ padamiti padalakṣaṇāt chatrin iti vākyameva/ chatrapadasya chatre śaktatvāt inipratyayasya sambandhe śaktatvāt prakṛtipratyayarūpapadadvayasamūharūpatvāt chatripadasya/ vākye ca śaktyabhāvāt vākyaśakyārthāprasiddhyā śakyasambandharūpā lakṣaṇā na sambhavati/ tathā ca chatrinnityasya ajahallakṣaṇodāharaṇatvaṃ na sambhavatīti śaṅkate-na ca chatrītyasyeti/ matubarthaketi/ sambandhārthaketyarthaḥ/ pratipādyasambandha iti/ bodhyārthasambandha ityarthaḥ/ tathā ca chatrinniti vākyaśakyārthāprasiddhāvapi tādṛśavākyajanyabodhaviṣayo yor'thaḥ chatravāniti tatsambandhasya samudāye sattvāt vākye 'pi lakṣaṇopapadyata iti bhāvaḥ/ anyatheti/ śakyasambandha eva lakṣaṇeti svīkāra ityarthaḥ/ kākataditareti/ kākataditarabiḍālādisādhāraṇaṃ yat dadhināśakatvaṃ tadavacchinne kākapadasya lakṣaṇetyarthaḥ/ dadhināśakatvena rūpeṇa kākasyāpi bodhāt ajahallakṣaṇātvam/ padalakṣaṇayaiva nirvāhaṃ vadatāṃ matamāha - kecittviti/ ekasārtha iti/ ekasamudāyatva ityarthaḥ/ chatriṇo gacchantītyasya ekasamudāyatvavavanto gacchantītyarthaḥ/ samudāyatvaṃ cāpekṣābuddhiviśeṣaviṣayatvam/ atha vā chatrapadasya ekasamudāyor'thaḥ, ini pratyayasya ghaṭakatvarūpasambandhaviśiṣṭor'thaḥ/ āhuḥ ityasvarasodbhāvanam/ tadbījaṃ tu chatrapadasya chatrighaṭitasamudāyatvārthakatve chatrapadajanyaśābdabodhe chatrapadamukhyārthasśya chatrasya mukhyaviśeṣyatayā bhānābhāvāt atratyalakṣaṇāyā ajahatsvārthatvānupapattiriti/ atra tatpadavācya ityādi/ tattvamasītyatra tatpadasya sarvajñatvādiviśiṣṭacaitanyaṃ vācyor'thaḥ/ tvaṃpadasya antaḥkaraṇaviśiṣṭacaitanyaṃ vācyor'thaḥ/ samānavibhakterabhedor'thaḥ/ sa ca viśiṣṭayorbādhitaḥ/ ataḥ vācyārthaikadeśayoḥ sarvajñatva-antaḥkaraṇarūpaviśeṣaṇayoḥ tyāgena caitanyamātraṃ dvābhyāṃ padābhyāṃ lakṣyate/ so 'yaṃ devadatta ityādāviti/ tatpadasya taddeśatatkālavṛttitvaviśiṣṭor'thaḥ/ idaṃpadasya etaddeśaitatkālaviśiṣṭor'thaṃḥ/ viśiṣṭayoraikyaṃ ca bādhitam/ ataḥ tatpadaśakyārthaviśiṣṭaikadeśasya tattaddeśatattatkālavṛttitvarūpaviśeṣaṇasya tyāgena viśeṣye devadatte tatpadasya lakṣaṇā/ evaṃ ca yatra viśeṣaṇasya śakyaikadeśasya tyāgena viśeṣyasya śakyaikadeśasya bodhastatra jahadajahallakṣaṇetyuktaṃ bhavati/ pare tviti/ yathā ghaṭo 'nitya ityatra ghaṭatvaviśiṣṭe anityatvaviśiṣṭābhedo na sambhavati, ghaṭatve 'nityatvābhāvāditi ghaṭatvopalakṣite 'nityatvānvayasvīkāreṇopapattiḥ, tathā so 'yaṃ devadatta ityādāvapi tattopalakṣite idantvānvayenopapattyā jahadajahallakṣaṇā māstviti bhāvaḥ/ dīpikā gauṇīvyañjanayorvṛtyantaratvakhaṇḍanam gauṇyapi lakṣaṇaiva lakṣyamāṇaguṇasambandhasvarūpā/ yathā agnirmāṇavaka iti/ vyañjanāpi śaktilakṣaṇāntarbhūtā, śabdaśaktimūlā, arthaśaktimūlā ca anumānādinā anyathāsiddhā/ prakāśikā gauṇyā vṛttyantaratvaṃ nirācaṣṭe - gauṇyapīti/ nanu 'gaṅgāyāṃ ghoṣa' ityatra tīre śakyasya pravāhasyeva 'agnirmāṇavaka' ityādau māṇavake śakyasya agneḥ sākṣātsambandho na saṃbhavati iti kathaṃ lakṣaṇayā nirvāha ityata āha - lakṣyamāṇeti/ lakṣyamāṇo yo guṇaḥ śucitvādiḥ tatsambandharūpāṃ ityarthaḥ/ ayamabhiprāyaḥ - śakyasambandho hi lakṣaṇā/ sa ca kvacitsākṣātsambandhaḥ, kvacitparamparāsambandhaḥ/ evaṃ ca śakyasyāgneḥ svaniṣṭhaśucitvavattvasambandha eva lakṣaṇeti/ ālaṅkārikāḥ punarevamāhuḥ - 'tīre ghoṣa' iti śabdaprayoge svāyatte 'gaṅgāyāṃ ghoṣaḥ' ityananvitābhidhānaṃ śaityapāvanatvādipratītyartham/ na ca sā pratītirlakṣaṇayā upapadyate kevalatīralakṣaṇayaiva anvayānupapattiparihāre śaityapāvanatvādiviśiṣṭalakṣaṇāyāṃ mānābhāvāt/ tasmāt vyañjanāvṛttiraṅgīkartavyeti/ tanmataṃ nirasyati - vyañjanāpīti/ śaktilakṣaṇāntarbhūteti/ ayambhāvaḥ - nānārthakasthale 'dūrasthā bhūdharā ramyāḥ' ityādau bhūdharaśabdena parvatānāmiva rājñāmapi śaktyaiva pratītiḥ sambhavati/ 'gaṅgāyāṃ ghoṣa' ityādau tu śaityapāvanatvādiviśiṣṭatīrapratītirapi lakṣaṇāsāmrājyādeva/ tatra lakṣaṇākalpikāyāḥ tātparyānupapattereva sadbhāvāt kiṃ vyañjanayeti/ nanu śabdaśaktimūlāyā vyañjanāyā anyathāsiddhatve 'pi arthaśaktimūlāyāstasyā nānyathāsiddhiḥ/ tathā hi - "gaccha gacchasi cetkānta panthānaḥ santu te śivāḥ/ mamāpi janma tatraiva bhūyāt yatra gato bhavān//" ityādau 'he priya tava gamanottaraṃ mama prāṇanāśo bhaviṣyati/ ato na gantavyam' ityādyartho vyajyate/ na hyatra śaktilakṣaṇābhyāṃ nirvāhaḥ/ itthaṃ ca vyañjanāyā āvaśyakatetyata āha - arthaśaktimūlā ceti/ castvarthaḥ/ anumānādineti/ anumānaprayogastu - 'iyaṃ madīyagamanottarakālikaprāṇaviyogavatī vilakṣaṇaśabdaprayoktṛtvāt' ityādirūpaḥ/ ādinā saṃbhāvanādi parigrahaḥ/ utkaṭaikatarakoṭikasaṃśayassambhāvanā/ autkaṭyaṃ ca viṣayatāviśeṣaḥ/ yadi punarānubhaviko lokānāṃ svarasavāhī 'śabdāt amumarthaṃ pratyemi' ityanubhavaḥ tadā vaiyañjanikī pratītiḥ gīrvāṇaguruṇāpyaśakyavāraṇeti vyañjanāsiddhi niṣpratyūhaiveti mantavyam/ bālapriyā lakṣyamāṇo yo guṇa ityādi/ lakṣyamāṇaḥ śakyārthavṛttiryo guṇaḥ tatsajātīyaguṇavattvaṃ gauṇīvṛttirityarthaḥ/ agnirmāṇavaka ityatra agnipadaśakyārthavahnivṛttiryo guṇaḥ śucitvaṃ tatsajātīyaśucitvavān māṇavaka iti bodhaḥ/ nanvetādṛśyāḥ gauṇyā vṛtteḥ kathaṃ śakyasambandharūpalakṣaṇāyāmantarbhāva ityatrāha - ayamabhiprāya iti/ śakyārthapratiyogikaḥ sambandho lakṣaṇā/ sambandhaśca sākṣātparamparāsādhāraṇaḥ/ gaṅgāyāṃ ghoṣa ityādau gaṅgāpadaśakyārthasya saṃyogarūpaḥ sākṣātsambandhastīre 'sti/ agnirmāṇavaka ityatra tu śakyārthasyāgneḥ svavṛttiguṇasajātīyaguṇavattvarūpaḥ paramparāsambandhaḥ māṇavake 'sti/ ubhayorapi sambandhayorlakṣaṇātvameveti bhāvaḥ/ vyañjanākhyāmatiriktāṃ vṛttiṃ vadatāmālaṅkārikāṇāṃ matamanuvadati - ālaṅkārikāḥ punariti/ yadi 'gaṅgāyāṃ ghoṣa' ityādau tīravṛttirghoṣa ityākārakabodho vivakṣitaḥ, tarhi tīravācakaṃ śabdameva prayuñjīta tīre ghoṣa iti/ ghoṣānanvitārthavācakaṃ gaṅgāpadaṃ ca prayuñjīta/ ato 'tra śakyārthavṛttiśaityapāvanatvādirūpor'tho 'pi ghoṣe vivakṣitaḥ/ sa ca 'tīre ghoṣa' ityato na budhyeta/ gaṅgāpadaprayoge tu tatsāmarthyāt gaṅgāpravāhagataśaityapāvanatvādirvyajyata iti vaktuṃ śakyate/ na ca gaṅgāpadasyaiva śaityapāvanatvādiviśiṣṭatīre lakṣaṇāstu, tathā ca lakṣaṇayaiva śaityapāvanatvādipratītyupapatteḥ vyañjanayā na prayojanamiti vācyam/ anvayānupapattirhi lakṣaṇābījam/ sā ca tīralakṣaṇayaiva parihartuṃ śakyeti śaityapāvanatvādilakṣaṇāyāṃ pramāṇābhāvāt/ tasmāt vyañjanākhyā atiriktā vṛttiḥ svīkaraṇīyā, yā śaktilakṣaṇābhyāmanavagamyamarthaṃ pratyāyayatītyālaṅkārikāṇāṃ bhāvaḥ/ ayaṃ bhāva ityādi/ 'dūrastho bhūdharo ramya' ityatra bhūdharaśabdavācyasya parvatasya dūrasthitasya ramyatvaṃ prakṛtor'thaḥ/ asthiracittatvāt rājāno 'pi dūrasthā eva ramyā ityaprakṛtor'tho 'pyatra pratīyate/ sā ca pratītiḥ bhūdharaśabdaśaktimūlā/ tathā ca nānārthasthale arthaprakaraṇādinā nivāritasyāprakṛtārthasya pratītiḥ yadbalāt bhavati sā śabdaśaktimūlāvyañjanā ityālaṅkārikāḥ/ tatra bhūdharaśabdena parvatānāmiva rājñāmapi śabdaśaktyaiva pratītisambhavāt nāsti vyañjanāyāḥ āvaśyakateti naiyāyikāḥ/ evaṃ gaṅgāyāṃ ghoṣa ityādau gaṅgāpadasya śaityapāvanatvādiviśiṣṭatīre lakṣaṇāṅgīkāreṇaiva śaityādipratītirupapadyate/ yadyapyatrānvayānupapattirnāsti, tathāpi tātparyānupapattirasti, śaityapāvanatvādibodhatātparyeṇaiva tīrapadaṃ parityajya gaṅgāpadaprayogāt tasya tātparyasya lakṣaṇāṃ vinānupapatteḥ/ tātparyānupapattireva lakṣaṇābījam nānvayānupapattiriti pūrvamevoktaṃ vakṣyati ca dīpikāyām/ tathā ca kṛtaṃ vyañjanayeti bhāvaḥ/ śaṅkate - nanviti/ anyathāsiddhatve 'pi - śaktyā lakṣaṇayā vā gatārthatve 'pi/ arthasāmarthyāt yatrārthāntaraṃ pratīyate tatrārthaśaktimūlā vyañjanā/ yathā 'gaccha gacchasi cet' ityatra bhartā yatra gacchati tatra deśe nāyikāyāḥ janmakathanena janmanaśca maraṇānantarakālikatvena janmarūpapadārthasāmarthyāt pravāsottarakālikamaraṇarūpor'tho 'bhivyajyate/ tena ca gamanābhāvo vyajyate/ asyārthasya padavṛttyā śaktyā lakṣaṇayā vā pratītyasambhavāt vyañjanākhyā vṛttiḥ svīkāryetyāśayaḥ śaṅkituḥ/ śiṣṭaṃ spaṣṭam/ dīpikā lakṣaṇābījanirūpaṇam tātparyānupapattiḥ lakṣaṇābījam/ tatpratītīcchayoccaritatvaṃ tātparyam/ tātparyajñānaṃ ca vākyārthajñāne hetuḥ nānārthānu rodhāt/ prakaraṇādikaṃ tātparyagrāhakam/ prakāśikā anvayānupapatteḥ lakṣaṇābījatve yaṣṭīḥ praveśaya ityādau lakṣaṇānupapattiḥ/ tātparyānupapatteḥ tathātve tu tasyāstatrāpi sattvena yaṣṭipadasya yaṣṭidhare lakṣaṇā sambhavatītyāśayenāha - tātparyānupapattiriti/ tatpratītīti/ tīrādirūpārthapratītītyarthaḥ/ nānārtheti/ 'saindhavamānaya' ityādinānārthakasthale saindhavapadasya aśve lavaṇe ca śakteḥ tulyatayā śābdabodhe tātparyagrahasya kāraṇatvamantarā niyatakāle tattadbodhopapattiḥ nāstīti tatra tatkāraṇatvasyāvaśyakatve tadanurodhena sarvatra tadāvaśyakateti bhāvaḥ/ na caṃ mauniślokādau śābdabodhānupapattiḥ/ tatra niruktatātparyasya asattvāditi vācyam, tātparyasya tatpratītīcchārūpatvaparyavasānena tatra tādṛśatātparyasya sattvenādoṣāt/ na ca tathāpi tatpratītīcchārahitaśukādyuccaritavākyādapi śābdabodhasyānubhavikatayā tatrānupapatteḥ parihārāsambhava iti śaṅkyam/ tatreśvarecchāmādāyaivānupapatteḥ parihārasambhavāt iti śaṅkyam/ tatreśvarecchāmādāyaivānupapatteḥ parihārasambhavāt parihārasambhavāt ityalamadhikajalpanena/ prakaraṇādikamiti/ ādinā 'saśaṅkhacakro hariḥ pūjyaḥ' ityādau hariśabdasya bhagavati tātparyanirṇāyakasya 'saśaṅkhacakra' iti viśeṣaṇādeḥ parigrahaḥ/ kathaṃ prakaraṇādeḥ tātparyagrāhakatvamiti cet - ittham/ 'idaṃ saindhavapadaṃ lavaṇabodhecchayā uccaritam bhojanaprakaraṇe uktatvāt' iti rītyā gṛhāṇa/ bālapriyā niyatakāla iti/ kadācit lavaṇaviṣayakaḥ kadācit aśvaviṣayaka ityevaṃ kālavyavasthetyarthaḥ/ tadanurodheneti/ nānārthakasthale śābdabodhe tātparyajñānasya kāraṇatvānusāreṇetyarthaḥ/ tadāvaśyakateti/ tātparyajñānasyāvaśvakatetyarthaḥ/ nanu tatpratītīcchayoccaritatvarūpatātparyajñānasya śābdabodhahetutvasvīkāre maunikartṛkeṇa vākyabodhakalipyādinā yatra śābdabodhastatra tatpratītīcchayoccaritatvarūpatātparyābhāvāt tātparyajñānamasambhavīti śaṅkate - na ca mauniślokādāviti/ maunikartṛkavākyabodhakalipyādāvityarthaḥ/ nirūktatātparyasya - tatpratītīcchayā uccaritatvarūpatātparyasya/ tātparyaṃ tatpratītīcchāmātram/ tattu maunināmapyasti/ tajjñānācca lipyāditaḥ śābdabodha upapadyata ityāśayena samādhatte - tātparyasyeti/ nanu tatpratītīcchāpi na tātparyam/ śukādeḥ tādṛśecchāvirahe 'pi śukādyuccāritavākyāt śābdabodhasyānubhavasiddhatvādityāśaṅkate - na ca tathāpīti/ īśvarecchāmiti/ śukoccāritādasmādvākyāt etādṛśārthabodho bhavatu ityākārakeśvarecchaiva tatra tātparyam/ tajjñānācca śābdabodha iti bhāvaḥ/ nanu pramājanakaśukavākyādau īśvarecchāyāstātparyatve 'pi bhramajanake 'vahninā siñcati' ityādiśukavākye īśvarecchāyāstātparyatvaṃ na sambhavati, tathā sajīśvarecchāyāḥ visaṃvāditvāpatterityatrāha - alamadhikajalpaneneti/ visaṃvādiśukavākye śikṣakasyecchaiva tātparyam, ato na doṣa iti bhāvaḥ/ ekārthavācakaśabdaghaṭitavākyāt śābdabodho yatra, tatra tātparyajñānasyānupayoge 'pi nānārthakasaindhavādipadaghaṭitāt 'saindhavamānaya' ityādivākyāt kadācidaśvānayanabodhaḥ kadācillavaṇānayanabodhaḥ iti vyavasthāyāḥ tātparyajñānenaiva nirvāhāt tātparyajñānasya śābdabodhahetutvamāvaśyakam/ saindhavapadasya asminnarthe tātparyamiti jñānaṃ ca prakaraṇādinā bhavatīti dīpikāyām uktam/ tatrādipadagrāhyamāha - ādineti/ prakaraṇaṃ nāma bhojanagamanādiprastāvaḥ/ viśeṣaṇādaiḥ ityādipadane ābhimukhyādiparigrahaḥ/ bhojanaprakaraṇe uktatvāditi/ yannaivaṃ tannaivaṃ yathā pramāṇaprakaraṇe prayuktaṃ saindhavapadamiti śeṣaḥ pūraṇīyaḥ/ iti rītyeti/ ityanumānavidhayetyarthaḥ/ dīpikā arthādhyāhārakhaṇḍanam 'dvāram' ityādau 'pidhehi' iti śabdādhyāhāraḥ/ nanu arthajñānārthatvāt śabdasyārthamavijñāya śabdādhyāhārāsambhavāt arthādhyāhāra eva yukta iti cet-na/ padaviśeṣajanyapadārthopasthiteḥ śābdajñāne hetutvāt/ anyathā 'ghaṭaḥ karmatvamānayanaṃ kṛtiḥ' ityatrāpi śābdajñānaprasaṅgāt/ prakāśikā prābhākaramataṃ nirākariṣyamāṇaḥ svasiddhāntaṃ darśayati - dvāramiti/ arthajñānārthatvācchabdasyeti/ śabdajñānasya arthajñānaphalakatvādityarthaḥ/ etāvatā prathamata evārthānusandhāne lāghavamiti sūcitam/ kiṃ ca 'arthaṃ buddhvā śabdaracanā' iti nyāyenārthajñānamantarā ākāṅkṣādimacchabdānusandhānarūpaśabdādhyāhārasyaivāsambhavena prathamataḥ arthāndhyāhārasyaivāvaśyakatetyāha-arthamavijñāyeti/ yathākathañcidupasthitapadārthānāṃ śābdabodhānudayena padajanyatatvasyopasthitiviśeṣaṇatāyā āvaśyakatayā tādṛśopasthitisampattaye śabdādhyāhāra eva anāyattyā anusartavya ityāha - padaviśeṣeti/ viśeṣapadasyāpi prayojanaṃ darśayituṃ 'ghaṭaḥ karmatvam' ityādyanudhāvanam/ tatra karmatvādipadajanyakarmatvādyupasthiteḥ sattve 'pi ghaṭapadottarāmpadajanyakarmatvādyupasthiterasattvena na siddhāntimate śābdabodhaprasaṅga iti bhāvaḥ/ padaviśeṣajanyetyatra vṛttyā padaviśeṣajanyetyapi bodhyam/ tena 'ghaṭamānaya' ityādau ghaṭādipadādākāśāderupasthitāvapi na śābdabodha iti dik/ bālapriyā arthajñānaphalakatvāditi/ śābdabodhātmakārthajñānahetutvādityarthaḥ/ iti nyāyeneti/ yathā śabdaprayogātmakaśabdaracanāṃ prati arthajñānaṃ kāraṇam, tathā śabdānusandhānarūpaśabdādhyāhāraṃ pratyapi arthajñānaṃ kāraṇam/ tataśca śabdādhyāhārāt pūrvabhāvinā arthajñānātmakena arthādhyahāreṇaiva śābdabodhanirvohe kiṃ śabdādhyāhāreṇeti bhāvaḥ/ yathākathañciditi/ śābdabodhaṃ prati padārthasmaraṇaṃ kāraṇam/ padārthasmaraṇe padajñānajanyatvaṃ viśeṣaṇaṃ deyam/ anyathā yatra padāt na padārthasmaraṇam, api tūdbodhakādinā, tatrodbodhakādijanyapadārthasmaraṇasya śābdabodhahetutvāpatteḥ/ evaṃ ca dvāramityādau padajñānajanyapidhānopasthitisampattaye padajñānarūpaśabdādhyāhāra evāvaśyaka iti bhāvaḥ/ yathākathañcidityasya padajñānātiriktenodbodhakādirūpopāyenetyarthaḥ/ tādṛśopasthitisampattaya iti/ padajanyapadārthopasthitiniṣpattaya ityarthaḥ/ anāyatyā - agatyā/ ghaṭādipadāditi/ ghaṭādipadasya śabdarūpasyākāśe samavāyasambandhena vidyamānatayā samavāyasya ghaṭādiśabdaḥ ākāśaśceti dvau sambandhinau/ tatraikasya ghaṭādipadasya jñānāt aparasya ākāśasya smaraṇaṃ bhavati, ekasambandhijñānamaparasambandhismārakamiti nyāyāt/ tathā ca tādṛśasmaraṇaviṣayasyākāśasya śābdabodhavāraṇāya vṛttyā padajñānajanyapadārthasmaraṇaṃ śābdabodhaheturiti vācyam/ vṛttiśca śaktilakṣaṇānyatararūpaḥ sambandhaḥ/ ghaṭapadādākāśasmaraṇasya ghaṭapadavṛttiprayojyatvābhāvāt na tasya śābdabodhahetutvamiti bhāvaḥ/ vṛttyā padajñānajanyatvaṃ ca vṛttijñānasahakṛtapadajñānajanyatvam/ dīpikā padavibhāgaḥ paṅkajādipadeṣu yogarūḍhiḥ/ avayavaśaktiryogaḥ/ samudāyaśaktī rūḍhiḥ/ niyatapadmatvādijñānārthaṃ samudāyaśaktiḥ/ anyathā kukude 'pi prayogaprasaṅgāt/ prakāśikā yadyapi, padam tāvat caturvidham - yaugikam, rūḍham, yogarūḍham, yaugikarūḍham ceti/ yogo 'vayavaśaktiḥ/ tanmātreṇārthapratipādakamādyam/ yathā pācakādipadam/ rūḍhiḥ samudāyaśaktiḥ/ tanmātreṇārthapratipādakaṃ dvitīyam/ yathā gavādipadam/ yogarūḍhibhyāṃ parasparasahakāreṇārthapratipādakaṃ tṛtīyam/ yathā paṅkajādipadam/ yogaśaktyā samudāyaśaktyā ca parasparasahāyena vibhinnārthapratipādakaṃ caturtham/ yathā udbhitpadam yogena tarugulmādeḥ rūḍhyā tu yāgaviśeṣasya ca vācakam/ tathāpi yogarūḍhaṃ pradarśya tatra yogarūḍhyoḥ svarūpapradarśanena tadrītyā anyatrāpi boddhuṃ śakyamityabhiprāyeṇa paṅkajādipade yogarūḍhiṃ pradarśaṃyati - paṅkajādīti/ yogarūḍhiriti/ yogasahitā rūḍhirityarthaḥ/ nanu paṅkajādiśabdeṣvapi yoga evāstu tāvataiva nirvāhāt ityāśaṅkya paṅkajaśabdasya padmatvāvacchinne vṛttimantarā niyamena padmatvāvacchinnabhānamanubhavasiddhaṃ na nirvahatīti padmatvāvacchinne rūḍhirāvaśyikītyāha - niyateti/ niyatapadmatvāvacchinnabhānānubhave vipratipannaṃna pratyāha - anyatheti/ niyatapadmatvāvacchinnabhānopayogisamudāyaśaktyanaṅkīkāra ityarthaḥ/ prayogeti/ paṅkajapadaprayogetyarthaḥ/ bālapriyā yogo 'vayavaśaktirityādi/ avayavaśaktimātreṇārthabodhakaṃ padaṃ yaugikam/ pācakapade pac aka ityavayadvayamasti/ tatra pacdhātoḥ pākor'thaḥ, akapratyayasya kartā arthaḥ/ pācakapadena pākakartā budhyate/ avayavārthamātrasyaiva bodhāt pācakapadaṃ yaugikam/ mātrapadena yogarūḍhapadavyavacchedaḥ/ samudāyaśaktimātreṇārthabodhakaṃ rūḍham, mātrapadenāvayavaśaktivyavacchedadvārā yogarūḍhapadavyāvṛttiḥ/ yathā gavādipade samudāyagatā śaktireva vartate/ śaktapadaghaṭitatve sati samāsabhinnatve sati śaktinirūpakatvaṃ yaugikatvam/ yathā pācakapade pākaśaktapacadhātukartṛśakta-akapadaghaṭitatve sati pākakartṛtvarūpaikadharmāvacchinnaśaktikatvamastīti samanvayaḥ/ rūḍhe 'tivyāptivāraṇāya śaktapadaghaṭitatve satīti/ 1samāse 'tivyāptivāraṇāya samāsabhinnatve satīti/ yadyapyevamapi yogarūḍhe paṅkajādipade 'tivyāptiḥ prasajati, tathāpi avayavārthaghaṭitadharmāvacchinnaśaktikatvaṃ 1. samāse 'tivyāptivāraṇāyeti/ na ca samāse śaktyanaṅgīkārāt śaktinirūpakatvābhāvāt kathamativyāptiprasaktiriti vācyam/ pācakapadasya yathā pākakartṛtvarūpaikadharmāvacchinnaśaktatvaṃ tathā rājapuruṣādisamāsasyāpi rājaviśiṣṭapuruṣatvarūpaikadharmāvacchinnaśaktikatvamastītyāśayāt/ śaktinirūpakatvamityanena vivakṣitam/ pākakartṛtvarūpatādṛśadharmāvacchinnaśaktikatvāt pācakapade samanvayaḥ/ paṅkajapadaṃ tu avayavārthāghaṭitapadmatvāvacchinnaśaktikamiti na tatrātivyāptiḥ/ rūḍhatvaṃ tu padāghaṭitatve sati śaktinirūpakatvam/ gavādipade na śaktaṃ padaṃ ghaṭakamiti padāghaṭitatvamasti, gotvāvacchinnaśaktatvācca śaktinirūpakatvamastīti samanvayaḥ/ yaugike 'tivyāptivāraṇāya satyantam/ apabhraṃśe 'tivyāptivāraṇāya viśeṣyam/ śaktapadaghaṭitatve sati avayavārthāghaṭitadharmāvacchinnaśaktikatvra yogarūḍhatvam/ paṅkajapade 'paṅka' 'ja' iti śaktapadadvayaghaṭitatvamasti, avayavārthāghaṭitapadmatvāvacchinnaśaktikatvaṃ cāstīti samanvayaḥ/ 1rūḍhinirūpakatāvacchedakarūḍhyarthatāvacchedakāsamānādhikaraṇadharmāvacch innaśaktapadaghaṭitasamudāyatvavattvaṃ yaugikarūḍhatvam/ udbhidādipade rūḍhyarthatāvacchedakayāgatvāsamānādhikaraṇordhvabhedanatvāvacchinnaśakta - bhid - dhātu - ghaṭitaṃ yāganirūpitarūḍhinirūpakatāvacchedakaṃ yat ud - bhid - samudāyatvaṃ tadvattvasattvāt samanvayaḥ/ yaugike pācakādipade 'tivyāptivāraṇāya samudāyatve rūḍhinirūpakatācachedakatvaṃ viśeṣaṇam/ rūḍhe gavādipade 'tivyāptivāraṇāya śaktapadaghaṭitatvaniveśaḥ/ yogarūḍhe paṅkajādipade 'tivyāptivāraṇāya rūḍhyarthatāvacchedakāsamānādhikaraṇadharmāṃvicchannaśaktatvaṃ padaviśeṣaṇamiti nṛsiṃhaśāstripradarśitaḥ panthāḥ/ yogarūḍhibhyāṃ parasparasahakāreṇeti/ yogaśaktyā paṅkajanikartṛ ucyate, rūḍhyā padmamucyate/ tābhyāṃ parasparasahakāreṇa paṅkājjāyamānaṃ padmamucyate/ dīpikā anvitaśaktikhaṇḍanam 'itarānvite śaktiḥ' iti prābhākarāḥ/ anvayasya vākyārthatayā bhānasambhavāt anvayāṃśe 'pi śaktirna kalpanīyeti gautamīyāḥ/ 1. rūḍhinirūpakatāvacchedakaṃ iti samudāyatve 'nveti/ rūḍhyarthatāvacchedakāsamānādhikaraṇeti dharmaviśeṣaṇam/ prakāśikā yadyapi 'kāryānvite śaktiḥ' iti prābhākaramatam, tathāpi siddhārthaparavākye vyutpattervyavasthāpitatvena tatsādhāraṇyāya tanmataṃ pariṣkṛtya darśayati - itarānvita iti/ anvite śaktiḥ iti tu niṣkarṣaḥ/ ayamabhiprāyaḥ - kathañcidupasthitānāṃ padārthānāṃ śābdabodhavāraṇāya tadviṣayakaśābdabodhaṃ prati vṛttijñānajanyatadupasthititvena hetutāyāḥ kalpanīyatayā anvayāṃśe 'pi śaktirapekṣitā/ anyathā tādṛśasāmānyakāryakāraṇabhāvabhaṅgaprasaṅgāt/ na ca saṃsargaviṣayatābhinnatattadviṣayatāśāliśābdabodhaṃ prati vṛttijñānādhīnatattadupasthititvena hetutvamāstām, tathā cānvayāṃśe śaktyanaṅgīkāre 'pi na kṣatiriti vācyam/ tathā sati kāryatāvacchedakagauravāpatteḥ/ evaṃ ca 'anvito ghaṭo ghaṭapadavācyaḥ' ityākārakaśaktijñānameva śābdabodhaprayojakamiti/ kecittu-itarānvite śaktirityasya kāryānvite śaktirityarthaṃ āhuḥ/ sayuktikaṃ naiyāyikamataṃ darśayati - anvayasyeti/ padārthasaṃsargasya padasamabhivyāhārabalādeva śābdabodhe bhānasambhavāt tādṛśasaṃsargāṃśe 'pi śaktirna kalpanīyeti samuditārthaniṣkarṣaḥ/ ayamāśayaḥtattadviṣayakaśābdabuddhiṃ prati vṛttijñānādhīnatattadupasthititvena anugatakāryakāraṇabhāvo na sambhavati, śaktilakṣaṇobhayasādhāraṇasya vṛttitvasya durvacatvāt/ api tu tacchaktapadajñānajanyatadupasthititvenaikā kāraṇatā/ tallākṣaṇikapadajñānajanyatadupasthititvena ca aparā kāraṇatā svīkartavyā/ parasparatattadupasthitijanyaśābdabodhe vyabhicāravāraṇāya ca tattatkāraṇāvyavahitottaratvaṃ tattatkāryatāvacchedakakoṭau niveśanīyam/ evaṃ ca vṛttyanupasthitasyāpi padārthadvayasaṃsargasya śābdabodhopagame vyabhicāraprasaktyā darśitadvividhakāryakāraṇabhāvasya niṣpratyūhateti kimanvayāṃśe śaktikalpanena/ bālapriyā nanu 'itarānvite śaktiḥ iti prābhākarāḥ' ityayuktam/ 'kāryānvite śaktiḥ' ityeva tatsiddhāntāt ityāśaṅkyāha - yadyapi kāryānvita iti/ tathāpīti/ 'kāśyāṃ tribhuvanatikalo bhūpatirāste' ityādau siddhe 'pyarthe śabdaprayogāt siddhe 'pyarthe padānāṃ śaktigraha iti pūrvaṃmeva nirūpitatvāt kṛtisādhyakriyānvite śaktiriti na yuktamityālocya 'itarānvite śaktiḥ' iti prābhākaraikadeśinaḥ pariṣkṛtavanta iti tanmatamanūdyata iti bhāvaḥ/ siddhaparavākye 'pi padārthasya itarānvitatvamastīti itarānvite śaktirityuktau sarvatropapattiriti/ itaraḥ svasamabhivyāhṛtapadārthaḥ tadanvite śaktiḥ samabhivyāhṛtapadārthaśca kāryarūpo vā siddharūpo vā/ itarāṃśasyāpi padāntareṇa lābhāt anvite śaktirityeva pariṣkaraṇīyamityāśayenāha - anvite śaktiriti/ nanu anvayāṃśasya samabhivyāhārarūpākāṅkṣālabhyatvāt tadaṃśe śaktikalpanamayuktamityataḥ anvayāṃśe śaktiṃ vadatāṃ prābhākarāṇāmāśayamudghāṭayati - ayamabhipraya iti/ kathañcidupasthitānāmiti/ padavṛttijñānātiriktakāraṇajanyopasthitiviṣayāṇāmityarthaḥ/ padārthānāmanvayaḥ śābdabodhe bhāṣate/ anvayāṃśe śaktyasvīkāre anvayaviṣayakapadaśaktijñānarūpakāraṇābhāvāt anvayaviṣayakaḥ śābdabodhaḥ na syāditi bhāvaḥ/ na ceti/ ghaṭamānaya ityatra saṃsargatākhyaviṣayatābhinnā yā ghaṭaniṣṭhaviṣayatā tacchāliśābdabodhaṃ prati 'ghaṭaḥ ghaṭapadaśakyaḥ' ityākārakavṛttijñānajanyaghaṭopasthitiḥ kāraṇam/ anvayaniṣṭhā yā saṃsargatā tacchāliśābdabodhaṃ prati tu śaktijñānajanyā anvayopasthitirnāpekṣitā/ anvayaviṣayakaśābdabodhasya saṃsargatābhinnaviṣayatāśāliśābdabodhatvarūpakāryatāvacchedakānākrāntatvāditi bhāvaḥ/ kāryatāvacchedakagauravāpatteriti/ tadviṣayakaśābdabodhatvāpekṣayā saṃsargatābhinnatadviṣayatāśāliśābdabodhatvasya gurutvāditi bhāvaḥ/ etanmate śaktigrahasyākāramāha - evañceti/ tathā ca ghaṭamānayetyatra ghaṭakarmatvayoḥ karmatvānayanayoḥ ānayanaloḍarthayoścānvayaḥ śābdabodhe bhāsate/ ghaṭaniṣṭhakarmatānirūpakamānayanaṃ kāryamiti śābdabodhāt/ tatra ghaṭapadasya ghaṭarūpārthamātre śaktisvīkāre ghaṭakarmatvayoryaḥ ādheyatvarūpaḥ saṃsargaḥ tadvācakapadābhāvāt tasya śābdabodhe bhānaṃ na syāt/ ataḥ ghaṭapadasya svasamabhivyāhṛtāmpadārthakarmatvānuyogikādheyatvarūpasaṃsargaviśiṣṭaghaṭe śaktiḥ/ saṃsargaṃviśiṣṭatvaṃ ca ghaṭasya saṃsargapratiyogitvarūpam/ tatra ca karmatvarūpasyetarapadārthasya ampadenaiva lābhāt ananyalabhyasyaiva śabdārthatvāt karmatvāṃśe na ghaṭapadasya śaktiḥ/ evaṃ ampadasyāpi ghaṭapratiyogikatvopalakṣitānvayaviśiṣṭe karmatve śaktiḥ/ evaṃ ca ghaṭakarmatvayoḥ saṃsargaḥ ghaṭapada-ampadaśaktibhyāṃ labhya iti anvayāṃśaḥ padaśaktyaiva bhāsate/ evaṃ ampadārthakarmatvadhātvarthānayanayoḥ saṃsargo 'pi padadvayaśaktilabhya iti prābhākarāśayaḥ/ naiyāyikāśayamāviṣkaroti - padārthasaṃsargasyetyādinā/ prābhākaramate 'pi am ghaṭa ityataḥ śābdabodhavāraṇāya ghaṭapadāvyavahitottaravartyampadatvajñānaṃ śābdabodhakāraṇamityavaśyaṃ vācyam/ tathā ca tādṛśakāraṇabalādeva saṃsargāṃśasya śābdabādhe bhānasambhave saṃsargeṃ śaktikalpanaṃ nocitam/ ananyalabhyasyaiva śabdārthatvāditi bhāvaḥ/ padasamabhivyāhāreti/ padasamabhivyāhāro nāma avyavahitottaratvasambandhena padaviśiṣṭapada - tvam/ nanu tadviṣayakaśābdabodhaṃ prati vṛttijñānajanyatadviṣayakopasthitiḥ kāraṇamiti kāryakāraṇabhāvasya yathākathañcidupasthitapadārthāṃnāṃ śābdabodhe bhānavāraṇāya svīkāryatayā vṛttyānupasthitasya saṃsargasya śābdabodhe kathaṃ bhānam/ tathā sati uktakāryakāraṇabhāve vyatirekavyabhicāraprasaṅgāt ityato naiyāyikānāṃ bhāvaṃ spaṣṭīkaroti - ayamāśaya ityādinā/ tathā ca pūrvoktaḥ sāmānyakāryakāraṇabhāvaḥ na sambhavati, śaktilakṣaṇobhayasādhāraṇasya vṛttitvasya durvacatvāt/ atastadarthaviṣayakaśaktijñānajanyatadarthopasthitiḥ tadarthaviṣayakaśābdabodhe kāraṇam/ tadarthiviṣayakalakṣaṇājñānajanyatadarthopasthitiḥ tadarthaviṣayakaśābdabodhe kāraṇamiti kāryakāraṇabhāvadvayaṃ kalpanīyam/ evamapi yatra ghaṭaviṣayakaśaktijñānajanyaghaṭopasthityā ghaṭaviṣayakaśābdabodhaḥ tatra ghaṭaviṣayakalakṣaṇājñānajanyaghaṭopasthitirūpakāraṇābhāvāt yatra lakṣaṇājñānajanyaghaṭopasthityā śābdabodhaḥ tatra śaktijñānajanyatadupasthitirūpakāraṇābhāvācca kāraṇābhāve 'pi kāryotpattirūpaḥ vyatirekavyabhicāro bhavatīti tadvāraṇāya kāryatāvacchedakakoṭāvavyavahitottaratvaṃ niveśya tadviṣayakaśaktijñānajanyatadupasthityavyavahitottaraśābdabodhaṃ prati tadviṣayakalakṣaṇājñānajanyatadupasthitiḥ kāraṇamiti kāryakāraṇabhāvo vaktavyaḥ/ lakṣaṇājñānādhīnaśābdabodhasya śaktijñānajanyopasthityavyavahitottaratvarūpakāryatāvacchedakānākrāntatayā tatra śaktijñānajanyopasthityabhāve 'pi na vyatirekavyabhivāraḥ/ kāraṇābhāve 'pi tatkāryatāvacchedakaviśiṣṭasyotpattāveva vyatirekavyabhicāradoṣāt/ tathā ca anvayaviṣayakaśābdabodhasya śaktilakṣaṇājñānajanyopasthityuttaratvābhāvena dvividhakāryatāvacchedakānākrāntatayā tatra dvividhakāraṇābhāve 'pi na vyatirekavyabhicāraprasaṅgaḥ/ ataḥ kāryakāraṇabhāve vyabhicārabhiyā nānvayāṃśe śakti kalpanīyeti bhāvaḥ/ vṛttitvasya duvacatvāditi/ na ca śaktilakṣaṇānyataratvameva vṛttitvaṃ suvacamiti vācyam/ tadbhinnabhinnatvaṃ hyanyataratvam/ tathā ca bhedadvayāvacchinnabhedavatvaṃ tat/ bhedadvayatvaṃ ca ekabhedaviśiṣṭāparabhedatvam/ tathā ca bhedayorviśeṣyaviśeṣaṇabhāve vinigamanāvirahāt śaktibhedaviśiṣṭalakṣaṇābhedāvacchinnapratiyogikabhedavattvaṃ vā lakṣaṇābhedaviśiṣṭaśaktibhedāvacchinnapratiyogitākabhedavattvaṃ vā lakṣaṇābhedaviśiṣṭaśaktibhedāvacchinnapratiyogitākabhedavattvaṃ vā anyataratvamityatra vinigamanāviraheṇa tadubhayāvacchinnavṛttijñānasya kāraṇatādvayaṃ kalpanīyamiti ekakāryakāraṇabhāvo na sambhavati ityāśayāt/ tathā ca anvayāṃśaḥ ākāṅkṣālabhya eveti sthitam/ tarkasaṅgrahaḥ ākāṅkṣādinirūpaṇam ants_60 ākāṅkṣā yogyatā saṃnidhiś ca vākyārthajñānahetuḥ / padasya padāntaravyatirekaprayuktānvayānanubhāvakatvam ākāṅkṣā / arthābādho yogyatā / padānāmavilambenoccāraṇaṃ saṃnidhiḥ //ants_61 ākāṅkṣādirahitaṃ vākyam apramāṇam / yathā gaur aśvaḥ puruṣo hastīti na pramāṇam ākāṅkṣāvirahāt / agninā siñced iti na pramāṇaṃ yogyatāvirahāt / prahare prehare'sahoccāritāni gām ānayetyādipadāni na pramāṇaṃ saṃnidhyabhāvāt // ākāṅkṣā yogyatā sannidhiśca vākyārthajñānahetuḥ/ padasya padāntaravyatirekaprayuktānvayānanubhāvakatvamākāṅkṣā/ arthābādho yogyatā/ padānāmavilambenocchāraṇaṃ sannidhiḥ/ ākāṅkṣādirahitaṃ vākyaṃ na pramāṇam/ yathā gauraśvaḥ puruṣo hastī iti vākyaṃ na pramāṇam/ ākāṅkṣāvirahāt/ agninā siñcatīti vākyaṃ na pramāṇam/ yogyatāvirahāt/ prahare prahare 'sahoccaritāni gāmānaya ityādipadāni na pramāṇaṃ sānnidhyābhāvāt/ dīpikā ākāṅkṣeti/ ākāṅkṣādijñānamityarthaṃḥ/ anyathā ākāṅkṣādibhramāt śābdabhramo na syāt/ ākāṅkṣāṃ lakṣayati - padasyeti/ yogyatālakṣaṇamāha - artheti/ sannidhilakṣaṇamāha - padānāmiti/ avilambena padārthopasthitiḥ sannidhiḥ/ uccāraṇaṃ tu tadupayogitayoktam/ gauraśva iti/ ghaṭaḥ karmatvamityapi anākāṅkṣodāharaṇaṃ draṣṭavyam/ prakāśikā ākāṅkṣādirahitapadasamudāyāt śābdabodhavāraṇāya ākāṅkṣādeḥ śābdabodhahetutvaṃ abhihitaṃ mūlakṛtā/ tacca navīnamate na sambhavatīti tajjñānasya hetutāmāha - ākāṅkṣādijñānamiti/ ādinā yogyatāparigrahaḥ/ anyathā - ākāṅkṣāde śābdabodhahetutve/ mūle madasyetyādi/ yatpadasya yatpadābhāvapaprayuktamanvayabodhājanakatvaṃ tatpadasamabhivyāhṛtatatpadatvaṃ ākāṅkṣetyarthaḥ/ prayuktatvaṃ ca 'kāraṇābhāvātkāryābhāvaḥ' iti pratītisākṣikaḥ svarūpasambandhaviśeṣaḥ/ ajanakatvāntaṃ paricārakam/ ekapadārthe 'parapadārthavattvaṃ yogyateti mate saṃśayaniścayasādhāraṇatattajñānatvāvacchinnaṃ śābdadhīhetuḥ/ bādhaniścayābhābo yogyateti navīnamate tu svarūpasatyeva yogyatā taddheturiti dik/ bālapriyā tacca navīnamate na sambhavatīti/ ākāṅkṣāyāḥ śābdabodhahetutve yatra ākāṅkṣā nāsti, paraṃ tu ākāṅkṣā astīti bhramo 'sti tatra śābdabodha iṣyamāṇo na syāt/ ākāṅkṣājñānasya hetutve tu ākāṅkṣāvirahe 'pi tadviṣayakabhramātmakajñānāt śābdabodha upapadyata iti bhāvaḥ/ evaṃ yogyatāyāḥ śābdabodhahetutve yogyatāvirahe 'pi yogyatābhramācchābdabodho na syāt/ ato yaugayatājñānasya śābdabodhahetutvu vaktavyamiti bhāvaḥ/ yatpadasyeti/ yatpadasya ghaṭapadasya ampadābhāvaprayuktaṃ ghaṭaniṣṭhaṃ karmatvaṃ ityākārakaśābdabodhājanakatvamiti ghaṭapadasya ampadasamabhivyāhṛtatvaṃ ākāṅkṣā/ kāraṇābhāvāt kāryābhāva iti/ ampadarūpakāraṇābhāvāt śābdabodharūpakāryābhāva ityarthaḥ/ ajanakatvānta paricāyakamiti/ tathā ca tatpadasamabhivyāhṛtatatpadatvamevākāṅkṣā/ kīdṛśapadasamabhivyāhṛtakīdṛśapadatvamiti jijñāsāyāṃ yatpade 'sati yatpadaṃ na bodhajanakaṃ tatsamabhivyāhṛtatvamiti jñāpanāya ajanakāntamuktam na tu tadapi lakṣaṇaghaṭakam, prayojanābhāvāditi bhāvaḥ/ paricāyakatvaṃ ca lakṣaṇāghaṭakatve sati lakṣaṇaghaṭakapadārthajñāpakatvam/ ekapadārtha ityādi/ svaghaṭakaikapadapratipādyarthaviśiṣṭāparapadārthapratipādakatvaṃ yogyatā/ svaṃ payasā siñcatīti vākyam tadghaṭakamekapadaṃ payaseti padaṃ tatpratipādyor'thaḥ payaḥ karaṇakatvaṃ tadviśiṣṭe 'parapadārthaḥ sekaḥ tatpratipādakatvaṃ payasā siñcatīti vākye 'stīti tādṛśavākyasya yogyatā/ etādṛśayogyatāviṣayakaṃ saṃśayātmakaṃ niścayātmakaṃ vā jñānaṃ śābdabodhahetuḥ/ ekapadārthe aparapadārthavattvābhāvarūpabādhaviṣayakaniścayābhāvo yogyateti navyamate tu bādhiniścayābhāvarūpayogyatā pratibandhakābhāvavidhayā svarūpataḥ satī hetuḥ na tu tādṛśayogyatājñānaṃ kāraṇamiti bhāvaḥ/ nanvekapadārthe 'parapadārthavattvaṃ yogyateti pakṣe yatra vākyārtho 'pūrvaḥ tatra pūrvaṃ tādṛśayogyatājñānasyāsaṃbhavaḥ/ bādhaniścayābhāvo yogyateti mate tasya śābdabuddhiṃ prati kāraṇatvakalpanamanāvaśyakam/ tadvattabuddhiṃ prati tadabhāvavattāniścayaḥ pratibandhaka iti sāmānyapratibadhyapratibandhakabhāvenaiva nirvāhāt ityata āha - digiti/ tatadvākyaghaṭakatattatpadārthasmaraṇe sati kvacinniścayarūpaṃ kvacitsaṃśayarūpaṃ vā yogyatājñānaṃ sambhavati/ bhūtale ghaṭa iti prātyakṣikaniścayottaraṃ jāyamāne śābdabodhe tādṛśaprātyakṣikaniścayātmakaṃ yogyatājñānaṃ kāraṇam/ yatra tu vākyārtho 'pūrvaḥ 'nadyāstīre pañca phalāni santi' itayādau tatra saṃśayātmakaṃ yogyatājñānaṃ kāraṇam/ ataḥprathamapakṣe na doṣaḥ/ tadvattājñānasāmānye tadabhāvaniścayatvena sāmānyapratibandhakatā na sambhavati/ ghaṭābhāvavat bhūtalamiti niścayottaramapi 'ghaṭaprakārakabhūtalaviśeṣyakacākṣuṣaṃ me jāyatām' iti icchābalāt ghaṭavadbhūtalamiti cākṣuṣajñānotpattyā vyabhicāraprasaṅgāt/ api tu tadviṣayakacākṣuṣecchāvirahaviśiṣṭatadabhāvaniścayatvena viśiṣyaiva pratibadhyapratibandhakabhāvo vaktavyaḥ/ āhāryānumiteranaṅgīkārāt anumitiṃ prati tadabhāvaniścayapratibandhakatāyāṃ icchāviraho na niveśyata iti tatprakārakānumitiṃ prati tadabhāvaniścayapratibandhakatāyāṃ icchāviraho na niveśyata iti tatprakārakānumitiṃ prati tadabhāvaprakārakaniścatvena pṛthageva pratibandhakatā/ evameva śābdabodhe 'pi pṛthageva pratibandhakatvaṃ kalpanīyamiti bādhaniścayābhāvarūpayogyatāyāḥ śābdabodhakāraṇatvamavaśyakalpanīyamiti/ dvitīyapakṣe 'pi na doṣa iti bhāvaḥ/ tarkasaṅgrahaḥ ants_62 vākyaṃ dvividham / vaidikaṃ laukikaṃ ca / vaidikam īśvaroktatvāt sarvam eva pramāṇam / laukikaṃ tv āptoktaṃ pramāṇam / anyad apramāṇam //ants_63 vākyārthajñānaṃ śabdajñānam / tatkaraṇaṃ śabdaḥ // vākyaṃ dvividham - vaidikaṃ laukikaṃ ceti/ vaidikaṃ īśvaroktatvāt sarvamapi pramāṇam/ laukikaṃ tu āptavākyaṃ pramāṇam/ anyadapramāṇam/ vākyārthajñānaṃ śābdajñānam/ tatkaraṇaṃ śabdaḥ/ evaṃ yathārthānubhavo nirūpitaḥ/ iti tarkasaṅgrahe śabdaparicchedaḥ dīpikā vākyaṃ vibhajate - vākyamiti/ vaidikasya viśeṣamāha - vaidikamīśvaroktatvātaditi/ vedapauruṣeyatvam nanu vedasya anāditvāt kathamīśvaroktatvamiti cet - na/ 'vedaḥ pauruṣeyaḥ vākyasamhatvāt bhāratādivat' ityanumānena pauruṣeyatvasiddheḥ/ na ca smaryamāṇakartṛkatvamupādhiḥ, gautamādibhiḥ śiṣyaparamparayā vede 'pi sakartṛkatvasmaraṇena sādhanavyāpakatvāt/ 'tasmāttepānāttrayo vedā ajāyanta' iti śruteśca/ nanu varṇāḥ nityāḥ, sa evāyaṃ gakāra iti pratyabhijñābalāt/ tathā ca katha vedasya anityatvam iti cet - na/ 'utpanno gakāraḥ, vinaṣṭo gakāraḥ' ityādipratītyā varṇānāmanityatvāt, 'so 'yaṃ gakāraḥ' iti pratyabhijñāyāḥ 'seyaṃ dīpajvālā' itivat sājātyāvalambanatvāt/ varṇānāṃ nityatve 'pyānupūrvīviśiṣṭavākyasya atityatvācca/ tasmāt īśvaroktāḥ vedāḥ/ prakāśikā mīmāṃsakaḥ śaṅkate - nanviti/ vedasya īśvaroktatvaṃ anumānena vyavasthāpayati - veda iti/ nanu 'aṣṭādaśapurāṇānāṃ kartā satyavatīsutaḥ' ityādi pramāṇabalena bhāratādau kartā upalabhyate/ na hi tathā vede/ tathā ca smaryamāṇakartṛkatvasya bhāratādau sādhyavyāpakatvena pakṣe sādhanāvyapakatvena ca upādhitvāt kathamidamanumānaṃ sādhakaṃ bhevadityāśaṅkate - na ceti/ gautamādibhiḥśiṣyaparamparayā vede kartuṃrūpadeśe vivadantaṃ pratyāha - tasmāditi/ sa evāya gakāra iti/ atra etatkālikagakāre pūrvakālikagakārābhedo bhāsate/ sa ca varṇānāmanityatve na sambhavatīti bhāvaḥ/ anityatvāditi/ tarhi pratyabhijñāvirodha ityata āha - so 'yamiti/ utpattivināśapratyayayoranyārthakatvakalpanāpekṣayā tatpratyayasya tathātvakalpane lāghavamiti hadayam/ 'agnimīle' ityādau ānupūrvīṃ - ākārottaragakārottaranatvādirūpā/ tatrottaratvamavyavahitottarakṣaṇavṛttitvaṃ vācyam/ itthaṃ ca varṇanāṃ atityatvānaṅgīkāre 'pyanityakṣaṇaghaṭitāyā ānupūrvyā anityatvāt tadviśiṣṭavākyasamudāyatmakavedasya tvadabhimatamanityatvaṃ na sidhyatīti varṇānāmanityatvamevocitamityāha-varṇānāmiti/ bālapriyā mīmāṃsaka iti/ vedāpauruṣeyatvavādīti śeṣaḥ/ vyavasthāpayatīti/ sādhayatītyarthaḥ/ dīpikāyām pauruṣeyatvasiddheriti/ tathā coktānumānena vedānāṃ puruṣanirmitatvasiddhyā anāditvamasiddham/ ato 'nāditvāt kathamīśvaroktatvamiti śaṅkāyā nāvasara iti bhāvaḥ/ upādhitvāditi/ yatrayatra pauruṣeyatvaṃ bhāratādau tatra smaryamāṇakartṛkatvamastīti smaryamāṇakartṛkatvasya pauruṣeyatvarūpasādhyavyāpakatvam - yatra sādhanaṃ vākyasamūhatvamasti pakṣe vede tatra smaryamāṇakartṛkatvaṃ nāstīti tasya sādhanāvyāpakatvam/ ataḥ smaryabhāṇakartṛkatvamupādhiriti uktānumānaṃ sopādhikatvāt duṣṭamiti kathaṃ pauruṣeyatvasādhakamityarthaḥ/ gotamādibhiriti/ gotamaḥ svaśiṣyāya vedāḥ sakartṛkā ityupadideśa, so 'pi svaśiṣyāya tathopadideśetyevaṃ śiṣyaparamparayā gautamīyāḥ vedānāṃ sakartṛkatvaṃ smaranti/ tathā ca smaryamāṇakartṛkatvasya pakṣavṛttitayā sādhanāvyāpakatvābhāvāt nopādhitvamiti dīpikoktaṃ na saṅgacchate/ gotamādayaḥ tathopadidiśurityatra pramāṇābhāvāt iti śaṅkāyā arthaḥ/ tasmāditīti/ tepānāt tapaḥ kurvata īśvarāt trayo vedā ajāyanteti śrutyarthaḥ/ tathā ca anayā śrutyaiva vedānāmīśvarasṛṣṭatvarūpaṃ pauruṣaiyatvaṃ pramitamiti anumānasya nāpekṣeti bhāvaḥ/ anityatve na sambhavatīti/ yadi varṇāḥ utpattivināśavantaḥ tarhi pūrvakālikagakārasya naṣṭatvāt etatkālikagakāre tadabhedāvagāhinī pratyabhijñā na saṅgaccheteti bhāvaḥ/ nanu varṇānāmutpattivināśāvagāhipratītibalāt utpattivināśavattve siddhe pūrvottarakālikagakārayorabhedāsambhavāt 'so 'yaṃ gakāraḥ' iti pratyabhijñā nābhedamavagāhate/ api tu tajjātīyatvam/ pūrvakālikagakāravṛttigatvajātimān etatkālikagakāra iti pratijñāyā arthaḥ iti dīpikoktaṃ na yujyate/ 'so 'yaṃ gakāra' iti pratyabhijñayā gakārayorabhede siddhe tadvirodhāt 'utpanno gakāraḥ, vinaṣṭo gakāra' iti pratītiḥ na gakāre utpattiṃ vināśaṃ vā avagāhate, api tu varṇavyañjakavāyuviśeṣasaṃyogādigatasya utpattervināśasya ca varṇe āropamātramityapi vaktuṃ śakyatvāt/ atha vā utpanna ityasya abhivyakta iti vinaṣṭa ityasya nābhivyakta iti cārtha ityapi vaktuṃ śakyatvāt/ tathā ca varṇanityatvaṃ nirbādhamityāśaṅkyāha - utpattivināśapratyayayoriti/ utpanno gakāraḥ vinaṣṭo gakāraḥ iti pratītyorityarthaḥ/ anyārthakatvakalpaneti/ abhivyaktyādyarthakatvakalpanamapekṣyetyarthaḥ/ dīpikā smṛtyācārayoḥ prāmāṇyam manvādismṛtīnāṃ ācārāṇāṃ ca vedamūlakatayā prāmāṇyam/ smṛtimūlavākyānāṃ idānīmanadhyayanāt tanmūlabhūtā kācit śākhā utsanneti kalpyate/ nanu paṭhyamānavedavākyotsādanasya kalpayitumaśakyatayā viprakīrṇavādasyāyuktatvāt nityānumeyo vedo mūlamiti cet - na/ tathā sati kadāpi varṇānupūrvījñānābhāvena bodhakatvāsambhavāt/ prakāśikā yadyapi smṛtyādīnāṃ āptoktatvādeva pramāṇatvaṃ sidhyati tatkartṛmanvādīnāmāptatvāt, tathāpi teṣāmāptatve vipratipannaṃ pratyāha - manvādīti/ ācārāṇāmiti/ ācārapratipādakaśiṣṭavākyānāmityarthaḥ/ etena pramāṇavibhāgavyāghātaśaṅkā nirastā/ vedārthaṃ jñātvaiva manvādibhiḥ tadarthakasmṛtyādīni viracitāni/ atasteṣāṃ prāmāṇyamiti mana si kṛtvāha - vedamūlakatayeti/ nanu tarhi sa vedaḥ kuto nopalabhyata ityata āha - smṛtimūleti/ tanmūletyādi/ smṛtyādimūlabhūtā kācit śākhā pāṭhataḥ paribhraṣṭetyanumīyata ityarthaḥ/ vākyotsādanasya - vākyocchedasya/ nanu samānānupūrvīkavedapāṭhasya saṃpradāyasiddhatvāt tādṛśavede katipayavākyocchedasya kalpayitumaśakyatve 'pi paṭhyamānaveda eva viśakalitatayā vidyamānavākyānāṃ smṛtimūlatvamastītyatāha - viprakīrṇeti/ ayuktatvāditi/ smṛtyādisamānārthakavākyānāṃ paṭhyamānavede 'nupalambhāditi bhāvaḥ/ nityānumeya iti/ nityo 'numeyarūpa ityarthaḥ/ varṇānupūrvījñānābhāveneti/ tādṛśajñānasyāpiśābdabodhahetutvāt/ anyathā nadīdīnādiśabdaiḥ arthaviśeṣabodhānāpattiriti bhāvaḥ/ bālapriyā nanu ācārasya vedamūlakatayā pramāṇatvāṅgīkāraṃ kṛtirūpasyācārasya vibhakteṣu pratyakṣādiṣu caturṣu pramāṇeṣvanantargatatayā atiriktapramāṇatvāpattau caturdhā pramāṇavibhajanamasaṅgatamityato vyācaṣṭai - ācārapratipādaketi/ ācārasya anuṣṭhānasya bodhakāni yāni śiṣṭānāṃ vākyāni teṣāmityarthaḥ/ eteneti/ ācārapadasyoktavākyaparatayāvyākhyānenetyarthaḥ/ vedārthaṃ jñātvaiveti/ tathā ca vedārthajñānapūrvakaṃ viracitatvaṃ vedārthajñānajanyatvaṃ vā vedamūlakatvamityuktaṃ bhavati/ dīpikā śabdasyānumānāntarbhāvaravaṇḍanam/ nanu 'etāni padāni smāritārthasaṃsargavanti ākāṅkṣādimatpadakadambakatvāt gāmānaya daṇḍeneti madvākyavat' ityanumānādeva saṃsargajñānasambhavāt śabdo na pramāṇāntaramiti cet - na/ anumityapekṣayā vilakṣaṇasya śābdajñānasya 'śabdātpratyemi' ityanuvyavasāyasākṣikasya sarvasaṃmatatvāt/ prakāśikā śabdasya pṛthak pramāṇatvamanaṅgīkurvatāṃ vaiśeṣikāṇāṃ mataṃ dūṣayitumupanyasyati - nanvetānītyādinā/ etāni padāni - ghaṭamānaya ityādipadāni/ smāritārthasaṃsargavantīti/ smāritārthasaṃsargajñānapūrvakāṇītyarthaḥ/ saṃsarge tātparyaviṣayatvaṃ niveśanīyam/ tena saṃsargāntaramādāya nārthāntaratā/ ākāṅkṣādītyādinā yogyatāsatyoḥ parigrahaḥ/ ākāṅkṣādirahite padakadambake vyabhicāravāraṇāya ākāṅkṣādīti/ sarvasaṃmatatvāditi/ tathā ca kāryavailakṣaṇyānurodhena śabdaḥ pramāṇāntaraṃ iti bhāvaḥ/ bālapriyā smāritārthasaṃsargajñānapūrvakāṇītyartha iti/ ghaṭamānayetyādivākyaghaṭakaghaṭādipadaiḥ smāritāḥ tādṛśapadajanyasmṛtiviṣayabhūtāḥ ye padārthāḥ teṣāṃ yaḥ saṃsargaḥ tadbiṣayakajñānapūrvakāṇītyarthaḥ/ tathā ca smāritārthajñānapūrvakatvaṃ sādhyam/ sādhyaghaṭakaṃ yat jñānaṃ tat 'arthaṃ buddhvā śabdaracanā' iti nyāyasiddhaṃ śabdaracanāhetubhūtaṃ vaktṛgataṃ jñānaṃ, tajjanyatvātmakaṃ tatpūrvakatvaṃ ghaṭamānayetyādivākyaghaṭakapadeṣu vartate/ na caivamapi vākyārthajñānapūrvakatvasya vākyārthajñānasya vā sādhyatve 'pi saṃsargarūpasya vākyārthasyāsādhyatvāt vākyārthajñānasya kathamanumitirūpatvam, tadabhāve kathaṃ tajjanakavākyasyānumānavidhayā pramāṇatvamiti vācyam/ saṃsargaviṣayakatvaviśiṣṭajñānasya sādhyatvena vidheyakoṭipraviṣṭasya saṃsargasyāpi sādhyatvāt/ saṃsargāntaramādāyeti/ ghaṭamānayetyādau ghaṭakarmatvayoḥ karmatvānayanayośca tātparyāviṣayakālīkasaṃsargajñānapūrvakatvasiddhiprayuktasyārthāntarasya vāraṇāya saṃsarge tātparyaviṣayatvaṃ viśeṣaṇamiti bhāvaḥ/ padārthe smāritatvaviśeṣaṇasya prayojanamitthamuktam muktāvalīprabhāyām-"naiyāyikamate ghaṭamityādivākyajanye ādheyatāsambandhena ghaṭaprakārakakarmatvaviśiṣyakaśābdabodhe 'ghaṭamiti vākyam ghaṭapadārthaṃprakārakādheyatvasaṃsargakāmpadārthaviśeṣyakapratītīcchayā uccaritam' ityākārakaṃ padārthatvena padārthāvagāhitātparyajñānameva kāraṇam/ tathā cāmpadārthaviśeṣyakādheyatāsaṃsargakaghaṭapadārthaprakārakajñānasyāpi tātparyaviṣayapadārthasaṃsargajñānarūpatayā tādṛśajñānapūrvakatvasiddhimādāyārthāntaram/ karmantvam ādheyatāsambandhena ghaṭaviśiṣṭamiti ghaṭatvāvacchinnaghaṭīyatvenādheyatāsaṃsargakajñānasyaivābhimatatvāt/ ataḥsmāritatvaṃ padārthaviśeṣaṇam padanirūpitavṛttijñānajanyopasthitiviṣayatāvacchedakatvopalakṣitadhamārvacchinna ityarthaḥ/ evaṃ cāmpadārthaḥ ādheyatvasambandhena ghaṭapadārthaviśiṣṭa iti jñānasya ghaṭapadārthatvaviśiṣṭīyatvena ādheyatāsaṃsargāvagāhitve 'pi niruktaviṣayatāvacchedakatvopalakṣitaghaṭatvādyavacchinnīyatvena ādheyatvānavagāhitvānnārthāntaraprasaktiḥ"iti/ dinakaryāmapi -"tātparyajñāne itarapadārthasyetarapadārthatvena praveśāt ghaṭatvādinā smṛtasya saṃsargona sidhyet ataḥ samāriteti"iti saṅkṣipyoktamatrānusandheyam/ ākāṅkṣādirahite padakadambaka iti/ ghaṭaḥ karmatvam ānayanaṃ kṛtirityādau/ kāryavailakṣṇyānurodheneti/ kāryamatrānuvyavasayaḥ anumitisthale anuminomītyākārakaḥ śābdabodhasthapale śabdāt pratyemītyekārakaḥ/ atha vā kāryaṃ anumitiḥ śābdabodhaśca tayorviṃlakṣaṇatvānusāreṇetyarthaḥ/ dīpikā arthāpatyādīnāṃ pramāṇāntaratvanirāsaḥ nanu arthāpattirapi pramāṇāntaramasti, 'pīno devadatto divā na bhuṅkte' iti dṛṣṭe śrute vā pīnatvānyathānupapattyā rātribhojanaṃ arthāpattyā kalpyata iti cet - na/ 'devadatto rātrau bhuṅkte divābhuñjānatve sati pīnatvāt' ityanumānenaiva rātribhojanasya siddhatvāt/ śatepañcāśaditi sambhavo 'pyanumānamave/ 'iha vaṭe yakṣastiṣṭhati' ityaitihyamapi ajñātamūlavaktṛkaśabda eva/ ceṣṭāpi śabdānumānadvārā vyavahāraheturiti na pramāṇāntaram/ tasmāt pratyakṣānumānopamānaśabdāḥ catvāryeva pramāṇāni/ iti dīpikāyāṃ śabdaparicchedaḥ prakāśikā mīmāṃsakaḥ śaṅkate - nanviti/ 'divā na bhuṅkte' ityarthe dṛṣṭe - pratyakṣato jñāte, śrute - śabdādavagate/ etena dṛṣṭārthāpattiḥ śrutārthāpattiścetyarthāpattidvaividhyaṃ sūcitam/ pīnatvānyathānupapattyeti/ pīnatvasyarātribhojanaṃ vinānupapattyetyarthaḥ/ atredamavadheyam - yadvinā yadanupapannaṃ tattadupapādakamiti rātribhojanamupapādakam, pīnatvamupapādyam, upapādakajñānaṃ phalam, upapādyajñānaṃ karaṇam/ phalakaraṇayorarthāpattiśabdo vartate/ phale 'arthasya āpattiḥ kalpanā' iti vyutpattyā/ karaṇe tu 'arthasya āpattiḥ kalpanā yasmāt' iti vyutpattyeti/ vyatirekyanumānenaiva gatārthatvāt arthāpatteḥ pramāṇāntaratvaṃ anucitamiti samādhattedevadatta iti/ divāmātrabhojini pīṃne vyabhicāravāraṇāya satyantam/ ahorātrābhojinyapīṃne vyabhicāravāraṇāya viśeṣyam/ tacca yogādyajanyapīnatvaparam/ tena bhojanaśūnye yogini pīne na vyabhicāraḥ/ sambhavaitihyayoratiriktapramāṇatvaṃ vadatāṃ paurāṇikānāṃ mataṃ dūṣayati - śate pañcāśadityādinā/ anumānameveti/ anumānameva, na tu pramāṇāntaramityarthaḥ/ śatavānityukte pañcāśadvāniti jñānaṃ sambhavati tasyānumānenaiva nirvāhāt/ śatasya pañcāśadvyāpyatvāditi bhāvaḥ/ ajñātamūleti/ viśiṣyāniścitaprathamavaktṛkaḥ śabdaḥ na tu pramāṇāntaramityarthaḥ/ tādṛśaśabdasya yathārthatve śabdapramāṇamadhye 'ntarbhāvaḥ/ anyathā tu apramāṇameveti hṛdayam/ nanvanayā ceṣṭayā ayamartho boddhavya iti saṅketitaceṣṭayā vijātīyapramājananāt ceṣṭāyā api pramāṇāntaratvaṃ iti vadantaṃ nirasyati - ceṣṭāpīti/ śabdānumānadvāreti/ śabdadvārā anumānadvārā vā, na tu svātantryeṇetyarthaḥ/ ceṣṭayā kalpitasya śabdasya pramāpakatve gauravāt anumānānusaraṇam/ vyavahāreti/ pramātmakajñānetyarthaṃḥ/ upasaṃharati - tasmāditi/ iti prakāśikāyāṃ śabdaparicchadaḥ bālapriyā ityartha iti/ divā bhojanābhāvarūper'the ityarthaḥ/ dṛṣṭārthāpattiriti/ pratyakṣato jñātasya divā abhañjānaniṣṭhasya pīnatvasya yamarthaṃ rātribhojanākhyaṃ vinānupapattiḥ tasya rātribhojanākhyasyārthasya kalpanaṃ dṛṣṭārthāpattiḥ/ śrutasya 'pīnāṃ devadatto divā na bhuṅkte' ityādivākyādavagatasya pīnatvasya yamarthaṃ vinānupapattiḥ tasya rātribhojanasya kalpanaṃ śrutārthāpattiḥ/ nanvarthāpattipramiteḥ arthāpattipramāṇasya ca kiṃ lakṣaṇam/ na hi tallakṣaṇamavijñāya tatpramāṇāntaratvavicāraḥ kartuṃ śakya ityata āha - atredamavadheyamityādi/ yadvinā rātribhojanaṃ vinā yadanupapannaṃ pīnatvamanupapannam/ tat rātribhojanaṃ tadupapādakaṃ pīnatvasyopapādakam/ upapādyajñānena upapādakajñānamarthāpattirūpā pramitiḥ/ upapādyasya pīnatvasya jñānena upapādakasya rātribhojanasya jñānaṃ bhavati iti samanvayaḥ/ na ca upapādyajñānaviṣayako yo 'nuvyavasāyaḥ pīnatvamahaṃ jānāmītyākārakaḥ tasyāpi upapādyajñānaviṣayako yo 'nuvyavasāyaḥ pīnatvamahaṃ jānāmītyākārakaḥ tasyāpi upapādyajñānajanyatvāt tatrātivyāptiriti vācyam/ upapādyajñānatvenopapādyajñānajanyatvasya vivakṣitatvāt/ anuvyavasāyātmakamānasapratyakṣasya viṣayavidhayā upapādyajñānajanyatve 'pi upapādyajñānatvena tajjanyatvābhāvāt nātivyāptiḥ/ tathā copapādyaviṣayakajñānatvāvacchinnajanakatānirūpitajanyatāśālijñānatvamarthāpattipramāyāḥ lakṣaṇam ityuktaṃ bhavati/ tādṛśajñānakaraṇatvamarthāpattipramāṇasya lakṣaṇam/ phalakaraṇayoriti/ pramitau pramāṇe cetyarthaḥ/ vyatirekyanumānenaiveti/"devadatto rātrau bhuṅkte divā abhuñjānatve sati pīnatvāt yo rātrau na bhuṅkte sa divā abhuñjānatve sati pīno na bhavati yathā rātrau divā cābhuñjānaḥ kṛśo maharṣiḥ na tathā cāyam tasmānna tathā"iti prayogo 'tra vivakṣitaḥ/ kecitu - yo divā abhuñjānatve sati pīnaḥ saḥ rātrau bhuṅkte yathā pratinaktamātraṃ bhuñjāno yajñadattaḥ ityanvayyanumānenāpyarthāpattergantārthatāmāhuḥ/ satyantāmiti/ satyantānupādāne rātribhojanarūpasādhyābhāvavati divāmātrabhojanakartari pīne yajñadatte pīnatvarūpahetusatvāt vyabhicāraḥ/ tadvāraṇāya divā abhuñjānatve satīti viśeṣaṇam/ divā bhuñjānatvameva yajñadatte 'stīti na vyabhicāraḥ/ ahorātrābhojinīti/ tathā ca pīnatvāditi viśeṣyānupādāne devadatto rātrau bhuṅkte divā abhuñjānatvādityeva hetuḥ syāt/ tathā sati yastāpasaḥ divāpi na bhuṅkte rātrāvapi na bhuṅkte ata eva kṛśaḥ tasmin rātribhojanarūpasādadhyābhāvavati divā abhuñjānatvarūpahetusatvāt tatra vyabhicāraḥ/ tadvāraṇāya pīnatvāditi/ tasmiṃstāpase ca pīnatvābhāvāt na vyabhicāraḥ/ nanvevamapi yo yogī na bhuṅkte athāpi yogamāhātmyāt pīno bhavati, tasmin rātribhojanakartṛtvarūpasādhyābhāvavati divā abhuñjānatve sati pīnatvarūpahetusatvāt vyabhicāra ityāśaṅkyāha - tacca yogādyajanyapīnatvaparamiti tathā ca yogini yat pīnatvaṃ tat yogajanyamiti yogajanyapīnatvābhāvāt na vyabhicāra iti bhāvaḥ/ śatavānityukta ityādi/ śatasaṅkhyākabrāhyaṇādhikaraṇe adhiveśane pañcāśatsaṅkhyākabrāhmaṇāḥ santi na veti sandehānantaraṃ śatatvasaṅkhyāvataḥ samūhasya pañcāśatsaṅkhyāvadghaṭitatvena śatavastvadhikaraṇe pañcāśadvastusambhava ityākārakajñānarūpāt sambhavapramāṇāt iha pañcāśat brāhmaṇāḥ santīti nirṇayātmakapramittyutpatyā sambhavo 'pi pramāṇāntaramiti kecit/ tanna - idamadhiveśanaṃ pañcāśadbrāhmaṇavat śatabrāhmaṇavatvāt yat śatasaṅkhyākavastumat tat pañcāśatsaṅkhyākavastumat yathā śataghaṭādhikaraṇaṃ bhūtalam iti sāmānyamukhavyāptiparāmarśajanyānumitirūpaiva sambhavātmikā pramitiḥ, ato na sambhavaḥ pramāṇāntaramiti bhāvaḥ/ śatasya pañcāśavdyāpyatvāditi/ yatra śatasaṅvyākapadārthāḥ tatra pañcāśatsaṅkhyākapadārthā iti vyāptiḥ/ śabdadvāreti/ yathā lipidarśanaṃ śabdasmṛtiṃ janayitvā śābdabodhaṃ prayojayatīti paramparayā kāraṇatve 'pi karaṇatvābhāvāt na pramāṇam, tathā ceṣṭāpi dvitvabodhakaśabdasmṛtidvārā dvitvādibodhaprayojikā na tatkaraṇamiti na pramāṇamiti bhāvaḥ/ anumānadvāreti/ ceṣṭamānasyābhiprāyaviśeṣānumānadvāretyarthaḥ/ ayaṃ dvitvabodhatātparyavān dvitvabodhakatvāvinābhūtavilakṣaṇaceṣṭāvatvādityanumānākāro vivakṣitaḥ/ nanu vyavahāraheturityatra vyavahārapadasya pravṛttiparatve taddhetutvaṃ dvitvādijñāna evāsti na tu paramparayā jñānajanakaceṣṭāyāmityāśaṅkya vyavahārapadaṃ pramāparatayā vyācaṣṭe - pramātmakajñānetyartha iti/ vyavahriyate aneneti vyutpatyā vyavahārapadaṃ prakṛte pramātmakajñānārthakamityarthaḥ/ iti tarkasaṅgrahadīpikāprakāśikāvyāravyāyāṃ bālapriyāyāṃ śabdaparicchedaḥ ///dṛ/// prāmāṇyavādaḥ ---dṛ--- dīpikā tatra vipratipattipradarśanam jñānānāṃ tadvati tatprakārakatvaṃ svatogrāhyaṃ parato veti vicāryate/ tatra vipratipattiḥ - jñānaprāmāṇyaṃ tadaprāmāṇyāgrāhakayāvajjñānagrāhakasāmagrīgrāhyaṃ na vā iti/ atra vidhikoṭiḥ svatastvam niṣeghakoṭiḥ paratastvam/ prakāśikā pramāṇaprasaṅgāt pramātvasya parato grāhyatvaṃ vyavasthāpayiṣyan āha - jñānānāmiti/ ṣaṣṭyartha ādheyatvam/ tasya cānvayaḥ tadvati tatprakārakatve/ tacca tadvadviśeṣyakatvāvacchinnatatprakārakatvam/ tacchabdārthoghaṭatvādirūpaḥ/ svatogrāhyamiti/ jñānagrāhakasāmagrījanyagrahaviṣaya ityarthaḥ/ parata iti/ grāhyamityanuṣajyate/ anumānādijanyagrahaviṣaya ityarthaḥ/ tatra - vicāre/ prayojakatvaṃ saptamyarthaḥ vipratipattāvanveti/ kathaṃ tasyāḥ vicāraprayojakatvamiti cet - atra vadanti/ viruddhārthapratipādakavākyadvayaṃ hi vipratipattiḥ/ tayā aprāmāṇyaśaṅkākabalitatattadvākyārthabodhadvārā madhyasthasya saṃśayo janyata ityekatarakoṭiniścayāya nyāyaprayogādirūpo vicāraḥ/ evaṃ ca vicāropayogisaṃśayajananyā vipratipattervicāropayogitvamakṣatamiti/ jñānaprāmāṇyamiti pakṣanirdeśaḥ/ atra tadvati tatprakārakajñānatvarūpameva prāmāṇyaṃ pakṣaḥ, na tu pramitikaraṇatvarūpam iti tātparyagrāhakaṃ jñānapadam/ vastutastu tadvati tatprakārakatvasya ghaṭatvapaṭatvādirūpārthabhedena bhinnatayā kasyāpi prāmāṇyasya yāvajjñānagrāhakasāmagrīgrāhyatvaṃ na sambhavati ityato yaddharmaghaṭitaprāmāṇyaṃ yadā pakṣaḥ tadā taddharmaprakārakajñānagrāhakayāvadgrāhyatvameva sādhanīyam/ na tu sāmānyato jñānagrāhakayāvadgrāhyatvamiti tātparyagrāhakaṃ jñānapadam/ tadaprāmāṇyetyādi/ tadaprāmāṇyāgrāhikā yāvatī jñānagrāhikā sāmagrī tajjanyagrahaviṣayo na vetyarthaḥ/ tādṛśagrahaḥ gurumate vyavasāyaḥ/ murārimiśramate anuvyavasāyaḥ/ bhāṭṭamate ca jñātatāliṅgakānumitiḥ/ atra gurumate sarvasminneva jñāne mitimātṛ-meya-etattrayaṃ bhāsate/ tanmate 'ghaṭatvena ghaṭaṃ ahaṃ jānāmi' ityākārakasyaiva vyavasāyasya utpatteḥ/ evaṃ ca vyavasāyasya svaprakāśātmakatayā svenaiva svagataprāmāṇyasya grahaṇāt bhavati prāmāṇyasya svatogrāhyatvam/ viśiṣṭabuddhiṃ prati viśeṣaṇajñānasya kāraṇatāyāḥ tairanaṅgīkārāt anupasthitasyāpi prāmāṇyasya bhānasambhavāt/ miśramate 'ayaṃ ghaṭaḥ' ityākārakajñānānantaraṃ 'ghaṭatvena ghaṭamahaṃ jānāmi' iti jñānaviṣayakalaukikamānasamutpadyate, tena prāmāṇyasya grahaṇam/ bhaṭṭamate tu jñānasyātīndriyatayā jñātatāliṅgakānumitereva prāthamikajñānagraharūpatayā tayā prāmāṇyaṃ gṛhyate/ anumānaprayogastu - ghaṭaḥ ghaṭatvavadviśeṣyakaghaṭatvaprakārakajñānaviṣayaḥ ghaṭatvaprakārakajñātatāvattvāt yannaivaṃ tannaivam iti/ jñātatā ca saviṣayako jñānajanyaḥ atirikta padārtha iti matavivekaḥ/ bālapriyā etāvatā prabandhena catvāri pramāṇāni nirūpitāni/ evaṃ ca pramāṇe jñāte 1tadghaṭakasya pramātvasyopasthitiḥ bhavatīti smṛtasyopekṣānarhatvarūpaprasaṅgasaṅgatyā pramātvaviṣayakaṃ vicāraṃ pravartayatītyāha pramāṇaprasaṅgāditi/ pramāṇanirūpitaprasaṅgasaṅgatyetyarthaḥ/ vyavasthāpayiṣyanniti/ paramatanirākaraṇapūrvakaṃ sādhayiṣyan ityarthaḥ/ ṣaṣṭyartha ādheyatvamityādi/ tathā ca ayaṃ ghaṭa ityādijñānaniṣṭhaṃ ghaṭatvavadviśeṣyakatvāvacchinnaghaṭatvaprakārakatvādirūpapramātvaṃ svatogrāhyaṃ parato veti vicāryata ityarthaḥ/ icchādiniṣṭhapramātvasya mīmāṃsakairapi paratogrāhyatvasvīkākarāt tatra vivādo nāstīti tasya vicāro 'nāvaśyaka iti sūcanāya jñānaniṣṭhamiti pramātve viśeṣaṇamupāttam/ 1. taddhaṭakasyeti/ pramātvaviśiṣṭapramājanakasya pramāṇaśabdārthatvāditi bhāvaḥ/ sakalajñānasādhāraṇamekaṃ pramātvaṃ nāsti, jātyatiriktasya ghaṭatvādiviṣayaghaṭitasya tasya pratijñānaṃ bhinnatvāditi sūcanāya jñānānāṃ iti bahuvacanam/ jñānagrāhaketi/ jñānaviṣayakajñānajanikā yā sāmagrī tajjanyaṃ yat jñānaṃ tadviṣaya ityarthaḥ/ asya samanvayaprakāraḥ paścādbhaviṣyati/ anumānādi ityādipadena āptavākyarūpaḥ śabdo gṛhyate/ vākyadvayamiti/ pramātvaṃ svatogrāhyaṃ ityekaṃ vākyam, pramātvaṃ parato grāhyam ityaparaṃ vākyam/ tatra prathamaṃ mīmāṃsakasya, dvatīyaṃ naiyāyikasya/ etat parasparaviruddhārthapratipādakavākyadvayaṃ śṛṇvataḥ madhyasthasya prathamaṃ aprāmāṇyaśaṅkāviṣayabhūtaḥ tattadvākyārthabodho jāyate, tataḥ pramātvaṃ svatogrāhyaṃ vā paratogrāhyaṃ veti saṃśayo jāyate/ tataḥ madhyasthasya prathamaṃ aprāmāṇyaśaṅkāviṣayabhūtaḥ tattadvākyārthabodho jāyate, tataḥ pramātvaṃ svatogrāhyaṃ vā paratogrāhyaṃ veti saṃśayo jāyate/ tataḥ madhyasthasya ekatarakoṭikaniścayamutpādayituṃ nyāyaprayogarūpo vicāraḥ kriyate/ tathā ca nyāyaprayogarūpavicāraṃ prati madhyasthasaṃśayaḥ kāraṇam/ madhyasthasaṃśayaṃ prati vipratipattiḥ kāraṇamiti vipratipatteḥ vicāraprayojakatvamiti bhāvaḥ/ atra"vicāro jalpaḥ, viparītodbhāvakaparavijigīṣayā nyāyaprayogarūpaḥ/ jijñāsāsampādanena tadaṅgasya tadupayogino madhyasthasaṃśayasya jananīrvipratipattīrityartha"iti gadādharagrantho 'nusandheyaḥ/ dīpikāyāṃ pradarśitaṃ vipratipattivākyaṃ tattanmatānuvādarūpaṃ dīpikākārasyaivetyāhuḥ/ saṃśayajananyā iti/ saṃśayajanikāyā ityarthaḥ/ nanu jñānaprāmāṇyamiti pakṣanirdeśa ityuktam/ tatra prāmāṇyamityeva pakṣanirdeśo 'stu, jñānapadaṃ kimarthamityāśaṅkāyāmāha-atra tadvatīti/ karaṇārthakalyuḍantāt pramāṇaśabdāt bhāveṣvajñā niṣpannasya prāmāṇyaśabdasya pramākaraṇatvamarthaḥ/ bhāvārthakalyuḍantāt pramāṇaśabdāt bhāveṣyañā niṣpannasya prāmāṇyaśabdasya pramātvamarthaḥ/ prakṛte ca pramātvarūpaḥ prāmāṇyapadārtha eva pakṣaḥ, na tu pramākaraṇatvarūpa iti sūcanāya jñānapadam/ na ca pramākaraṇatvameva pakṣo 'stviti vācyam/ tatra svatogrāhyatvarūpasādhyābhāvena bādhāt/ na ca jñānapadopādānena kathaṃ pramākaraṇatvavyāvṛttiḥ/ pramākaraṇatvasya vyāptijñānasādṛśyajñānāditānaniṣṭhatvāt iti vācyam/ jñānasyaiva prāmāṇyaṃ jñānaprāmāṇyamityavadhāraṇasyābhipretatvāt jñānamātravṛttiprāmāṇyaṃ pakṣatayābhimatam/ pramākaraṇatvarūpaṃ prāmāṇyaṃ tu na jñānamātravṛtti, tasya 1manaḥ prabhṛtivṛttitvāt/ pramātvarūpaṃ prāmāṇyaṃ tu jñānamātravṛttīti jñānapadena pramitikaraṇatvavyavaccheda ityāśayāt/ nanu jñānamātravṛttīti viśeṣaṇe datte 'pi vyāptijñānādiniṣṭhaṃ yat anumityādipramākaraṇatvaṃ tat jñānamātravṛttīti tadvyavacchedaḥ kathamiti cet - atrāhuḥ/ viśeṣyatāvacchedakāvacchedena viśeṣaṇānvayasyautsargikatvāt prakṛte pramākaraṇatvatvarūpaviśeṣyatāvacchedakāvacchedena jñānamātravṛttitvānvayo vācyaḥ/ pramākaraṇatvatvākrānte pratyakṣapramākaraṇatve jñānamātravṛttitvabādhāt/ ataḥ pramātvamevātra prāmāṇyapadārthaḥ/ tadvati tatprakārakajñānatvatvarūpapramātvatvāvacchinne tu jñānamātravṛttitvānvayaḥ/ sabhbhavatīti tadvalāt atra pramātvarūpaṃ prāmāṇyameva gṛhyata iti/ nanu prāmāṇyapadārthatvena prāmāṇyapadārthasya pakṣatve bhavedevaṃ jñānapadasārthaṅkyam/ viśiṣya tadvati tatprakārakajñānatvasya pakṣatve jñānapadaṃ vyarthamityatastātparyagrāhakatayā tatsārthakyamāha - vastuta iti/ kasyāpi prāmāṇyasyeti / ghaṭatvavati ghaṭatvaprakārakajñānatvarūpaprāmāṇyasya tadāśrayabhūtajñānagrāhakasāmagrīgrahyatve 'pi tadanāśrayayāvadantargatapaṭādijñānagrāhakasāmagrīgrāhyatvaṃ nāstīti bādhaḥ syāt/ ato ghaṭatvaghaṭitaṃ ghaṭatvavadviśeṣyakatvāvacchinnaghaṭatvaprakārakajñānatvarūpaṃ prāmāṇyaṃ yadā pakṣaḥ tadā ghaṭatvaprakārakajñānagrāhakasāmagrīgāhyatvameva sādhyam/ na tu jñānatvena sāmānyena jñānaghaṭitaṃ jñānagrāhakasāmagrīgrāhyatvamiti sūcanāya jñānapadamiti bhāvaḥ/ na tu sāmānyata iti/ idamupalakṣaṇam, dharmāntaraprakārakajñānagrāhakayāvatsāmāgrīgrāhyatvaṃ na sādhyamiti lābhāyetyapi bodhyam/ 1. manaḥ prabhṛtīti/ manasaḥ mānasapratyakṣarūpapramākaraṇatvāditi bhāvaḥ/ tadaprāmāṇyetyādi/ jñānaṃ yayā sāmagryā jñāyate tayaiva sāmagryā jñānagataṃ pramātvamapi jñāyate/ jñānaviṣayakajñāne eva jñānagataṃ pramātvamapi viṣaya ityarthaḥ/ tatra prābhākaramate jñānaṃ tripuṭīrūpamaṅgīkriyate/ tripuṭītyasya jñātṛ-jñeya-jñānaitattritayaviṣayakamityarthaḥ/ tanmate ādau 'ayaṃ ghaṭa' iti vyavasāyātmakaṃ jñānaṃ tataḥ 'ghaṭamahaṃ jānāmi' ityanuvyavasāyātmakaṃ jñānamiti nāṅgīkriyate/ api tu prathamata eva ghaṭamahaṃ jānāmītyākārakameva jñānaṃ jāyate, tadave vyavasāyātmakam/ tasmin jñāne viṣayaḥ ghaṭaḥ, jñātā ahamarthaḥ, jñādhātvarthajñānaṃ ceti trayaṃ viṣayaḥ/ ata eva jñānasya svaviṣayakatvarūpaṃ svayaṃprakāśatvam/ tathā ca jñānaviṣayakaṃ svātmakaṃ jñānaṃ svagatapramātvamapi viṣayīkaroti, yathā jñānagataṃ jñānatvamapi viṣayīkaroti tadvat/ jñānatvaviśiṣṭajñānaviṣayakatvavat pramātvaviśiṣṭajñānaviṣayakatvamapi vyavasāyasya svīkriyate/ na ca viśiṣṭabuddhau viśeṣaṇajñānasya kāraṇatvāt pūrvamanupasthitasya pramātvasya kathaṃ bhānamiti vācyam/ tādṛśakāraṇatāyā anaṅgīkārāt/ tathā ca jñānaviṣayakajñānaviṣayatvasyaiva svatastvarūpatayā gurumate jñānaviṣayakaṃ jñānaṃ svayameva tadviṣayatvaṃ pramātvasyāstīti svatastvopapattiḥ/ murārimiśrāṇāṃ mate ādau ayaṃ ghaṭa iti vyavasāyātmakaṃ jñānam, tataḥ ghaṭatvena ghaṭamahaṃ jānāmītyakārakaḥ anuvyavasāyaḥ/ tasya ghaṭatvaprakārakaghaṭaviśeṣyakajñānavānityarthaḥ/ tathā ca tanmate jñānaviṣayakajñānamanuvyavasāyaḥ/ tena jñāne viṣayīkriyamāṇe tadviśeṣaṇatayā ghaṭatvaprakārakatvāvacchinnaghaṭaviśeṣyakatvarūpaṃ pramātvamapi viṣayīkriyate/ ataḥ jñānaviṣayakajñānaviṣayatvarūpasvatastvopapattiḥ/ bhāṭṭānāṃ mate jñānasyātīndriyatayā aindriyakaṃ ghaṭādijñānaṃ jñānaviṣayakaṃ na bhavatīti prathamataḥ ayaṃ ghaṭa ityeva jñānamudeti/ tena jñānena ghaṭe jñātatāravyaḥ kaścit saviṣayako dharmo jāyate/ tayā jñātatayā jñānamanumīyate/ tathā ca jñātatāliṅgakānumitireva tanmate jñānaviṣayakajñānam/ tayā anumityā jñānagataṃ pramātvamapi viṣayīkriyata iti jñānaviṣayatvarūpasvatastvopapattiḥ/ 1prāthamikajñānagrahaviṣayatvaṃ svatogrāhyatvamiti matatrayasādhāraṇaṃ nirvācyam/ jñānagrahe prāthamikatvaviśeṣaṇāt naiyāyikasaṃmatapravṛttyādiliṅgakānumityātmakadvitīyajñānagraho vyavacchidyate/ vyavasāyasya svaprakāśātmakatayeti/ svaviṣayakatayetyarthaḥ/ grahaṇāditi/ viṣayīkaraṇādityarthaḥ/ jñānaviṣayakalaukikamānasamiti/ jñānaviṣayakamātmamanassaṃyogarūpalaukikasannikarṣajanyaṃ mānasapratyakṣamityarthaḥ/ idameva mānasam anuvyavasāya ityucyate/ tena prāmāṇyasya grahaṇamiti/ tena mānasapratyakṣeṇa pramātvasya viṣayīkaraṇamityarthaḥ/ jñānaviṣayakamānasapratyakṣanirūpitā pramātvaniṣṭhaviṣayateti yāvat/ tayā pramāṇyaṃ gṛhyate - anumityā prāmāṇyaṃ viṣayīkriyate/ ghaṭatvavadviśeṣyaketi/ tathā cāsyāmanumitau ghaṭatvavadviśeṣyakaghaṭatvaprakārakajñānaṃ viṣaṃyaḥ, jñānaviśeṣaṇatayā ghaṭatvavadviśeṣyakaghaṭatvaprakārakatvarūpapramātvamapi viṣayaḥ/ dīpikā svatastvaghaṭakadalaprayojanam anumānādigrāhyatvena siddhasādhanavāraṇāya yāvaditi/ 'idaṃ jñānaṃ apramā' iti jñānena prāmāṇyāgrahāt bādhavāraṇāya aprāmāṇyāgrāhaketi/ 'idaṃ jñānaṃ apramā' ityanuvyavasāyaniṣṭhaprāmāṇyagrāhakasyāpi aprāmāṇyāgrāhakatvābhāvāt svatastvaṃ na syāt ataḥ taditi/ tasmin grāhyaprāmāṇyāśraye aprāmāṇyāgrāhaketyarthaḥ/ udāhṛtasthale vyavasāye 'prāmāṇyagrāhakasyāpyanuvyavasāye tadagrāhakatvāt svatastvasiddhiḥ/ prakāśikā yāvattvaviśeṣaṇe satyeva agrāhakāntaṃ sārthakamityabhipretya prathamatastasyaiva prayojanaṃ darśayati - anumāneti/ prāmāṇyasyetyādiḥ/ siddhasādhaneti/ naiyāyikamate 'pi 'idam jñānam pramā samarthapravṛttijanakatvāt' 1. prāthamiketi/ prāthamikaṃ yat jñānaviṣayakajñānaṃ tadviṣayatvamityarthaḥ/ ityanumānena 'idam jñānam pramā' ityāptavākyena ca grāhyatvāditi bhāvaḥ/ naiyāyikamate 'pi niṣedhe sādhye bādhavāraṇāyetyapi bodhyam/ yāvaditīti/ nanu sāmagryāṃ yāvattvaviśeṣaṇamayuktam, yāvatsāmagrījanyagrahāprasiddheḥ/ na hi sarvābhiḥ jñānasāmagrībhiḥ ekaṃ jñānaṃ janyate/ na ca yāvatīḥ sāmagīḥ viśiṣyopādāya tattajjanyagrahaviṣayatvaṃ sādhyata iti vācyam/ anuvyavavāyādisāmagrīṇāṃ tādrūpyeṇa niveśe matatrayasādhāraṇyānirvāhāditi cet - na/ yato yāvaditi phalato grahaviśeṣaṇm/ tathā ca jñānagrāhakasāmagrījanyayāvadgrahaviṣayatvamiti phalitam/ tattaddharmaprakārakajñānagrāhakasāmagrījanyagrahatvavyāpakaviṣayitāpratiyogitvamiti niṣkarṣa iti saṅkṣepaḥ/ prāmāṇyāgrahāditi/ vyavasāyaniṣṭhetyādiḥ/ prāmāṇyāviṣayīkaraṇādityarthaḥ/ aprāmāṇyāgrāhaketīti/ tathā ca tādṛśajñānasāmagryāḥ sādhyakoṭyapraviṣṭatvāt tayā prāmāṇyasyāgrahaṇe 'pi na bādha iti bhāvaḥ/ anuvyavasāyaniṣṭhetyādi/ tādṛśānuvyavasāyaniṣṭhaṃ yadaprāmāṇyavadviśeṣyakatvaviśiṣṭāprāmāṇyaprakārakatvarūpaprāmāṇyaṃ tadgrāhakasyetyarthaḥ/ 'sāmānye napuṃsakam' iti napuṃsakanirdeśaḥ/ svatastvaṃ na syāditi/ yadā niruktaprāmāṇyasya pakṣatā, tadā aprāmāṇyāgrāhakaprāmāṇyagrāhakasāmāgryā eva sādhyakoṭau niveśanīyatayā tādṛśasāmagryā aprasiddhatvāt tasya svatogrāhyatvaṃ na sidhyedityarthaḥ/ saptamītatpuruṣamabhipretyāha - tasminniti/ etasyaiva vivaraṇaṃ grāhyaprāmāṇyāśraya iti/ yādṛśaprāmāṇyaṃ prakṛtānumitavuddheśyaṃ tādṛśaprāmāṇyāśrayaviśeṣyakāprāmāṇyaprakārakajñānājanaketi agrāhakāntārthaḥ/ idaṃ jñānaṃ apramā ityanuvyavasāyaniṣṭhaprāmāṇyagrāhakasāmagryāḥ vyavasāyaviśeṣyakāprāmāṇyagrahajanakatve 'pi anuvyavasāyaviśeṣyakāprāmāṇyagrahājanakatvāt jñānagrāhakatvācca aprāmāṇyavadviśeṣyakatvādighaṭitaprāmāṇyasya svatogrāhyatvasiddhirityāha - udāhṛtasthala iti/ idaṃ jñānaṃ aprametyatretyarthaḥ/ adhikaṃ asmadīyamaṇidīdhitivyākhyāyāmanusandheyam/ bālapriyā tadaprāmāṇyāgrāhakayāvajjñānagrahakasāmagrīgrāhyatvaṃ svatastvam iti dīpikāyāmuktam/ tasmin aprāmāṇyāgrāhikā yāvatī jñānagrāhikā sāmagrī tajjanyagrahaviṣayatvamiti tadarthaḥ/ aprāmāṇyāgrāhaketyasya aprāmāṇyaprakārakajñānājanaketyarthaḥ/ tadekadeśajñāne tasminniti saptamyantārthasya tadviśeṣyakatvasyānvayaḥ/ tacchabdena yādṛśaṃ prāmāṇyaṃ anumityā grāhyaṃ tādṛśaprāmāṇyāśraya ucyate/ tathā ca grāhyaprāmāṇyāśrayaviśeṣyakāprāmāṇyaprākarakajñānājanakajñānaviṣayakajñānajanakayāvatsāmagrījanyajñānaviṣayatvaṃ svatastvamiti paryavasannam/ ayaṃ ghaṭaḥ ityākārakajñāne idaṃ jñānaṃ pramā samarthapravṛttijanakatvāt ityanumityā grāhyaṃ yat ghaṭatvavati ghaṭatvaprakārakatvarūpaṃ pramātvaṃ asti tadāśrayaḥ ayaṃ ghaṭa iti jñānam, tadviśeṣyakaṃ yat apramātvaprakārakaṃ jñānaṃ idaṃ jñānamaprametyākārakaṃ tadajanikā bhavati ghaṭajñānaviṣayakajñānajanikā sāmagrī, na hi tayā ghaṭajñānaviśeṣyakāpramātvajñānaṃ jāyata iti/ tādṛśasāmagrījanyaṃ jñānaṃ ca jñānaviṣayakaṃ jñānaṃ pūrvoktarītyā vyavasāya-anuvyavasāya-anumityātmakaṃ matabhedena, tadviṣayatvaṃ pramātve 'stīti samanvayaḥ/ atra dalaprayojanakathanāvasare prathamaṃ yāvatpadasya prayojanamuktvā tadanantaraṃ tadaprāmāṇyagrāhaketyasya prayojanamuktaṃ dīpikāyām/ tatra prathamopasthitasya agrāhakāntasya prathamaṃ prayojanamuktvā tadanantaramevānantaropasthitasya yāvatpadasya prayojanakathanaṃ nyāyyam/ tatparityajya kimarthaṃ viparyayeṇa prayojanamuktamityāśaṅkāyāmāha - yāvatvaviśeṣaṇe satyeveti/ idaṃ tu dvayorapi viśeṣaṇayoḥ prayojane jñāte satyeva spaṣṭīkartuṃ śakyat iti ādau tayoḥ prayojanaṃ pratipādyate/ aprāmāṇyāgrāhaketi viśeṣaṇānupādāne yāvajjñānagrāhakasāmagrīgrāhyatvaṃ svatastvamiti bhavet/ tathā ca 'idaṃ jñānaṃ apramā' ityākārakajñānamapi jñānaviṣayakayāvajjñānāntargataṃ tadgrāhyatvabhapramātva evāsti, na tu pramātva iti bādhaḥ syāt/ tadvāraṇāya sāmāgryāṃ aprāmāṇyāgrāhaketi viśeṣaṇamupāttam/ idaṃ jñānaṃ apramā ityākārako yo jñānagrahaḥ tajjanakasāmagrī aprāmāṇyagrāhikaiva bhavet tādṛśagrahasyāprāmāṇyaviṣayakatayā tādṛśagrahajanakasāmagryāḥ aprāmāṇyagrāhakatvāvaśyambhāvāt/ tathā ca tādṛśasāmagryāḥ aprāmāṇyāgrāhakatvābhāvāt aprāmāṇyāgrāhikā jñānagrāhakasāmagrī anuvyavasāyādisāmagryeva tajjanyānuvyavasāyādirūpajñānagrahaviṣayatvaṃ pramātve astīti na bādhaḥ/ yāvatpadānupādāne apramātvāgrāhikā yā jñānagrāhakasāmagrī ityanena idaṃ jñānaṃ pramā samarthapravṛttijanakatvāt ityanumānarūpāṃ idaṃ jñānaṃ pramā ityāptavākyarūpāṃ vā sāmagrīmupādāya tajjanyānumiti-śābdabodharūpayoḥ 'idaṃ jñānaṃ pramā' ityākārakayoḥ jñānagrahayorviṣayatvaṃ pramātve naiyāyikasyāpyabhimatamiti tatsādhane siddhasādhanaṃ syāditi tadvāraṇāya yāvatpadam/ tathā sati vyavasāyānuvyavasāyādīnāmapi yāvajjñānagrahāntargatatayā tadviṣayatvasya pramātve 'naṅgīkārāt na siddhasādhanamiti dvayoḥ dalayoḥ prayojanasthitiḥ/ tatra yāvattvadale satyeva aprāmāṇyāgrāhaketi sārthakam/ anyathā jñānagrahakasāmagrījanyagrahaviṣayatvaṃ svatastvamityuktau na bādhaprasaktiḥ, jñānagrahapadena vyavasāyasyānuvyavasāyasya jñātatāliṅgakānumitervā grahaṇena tadviṣayatvasya pramātve sambhavāt/ tathā ca bādhāprasaktyā tadvāraṇaphalakamagrāhakāntaṃ vyarthaṃ syāt/ yāvatpade sati tu 'idaṃ jñānaṃ aprāmā' ityākārakagrahasyāpi yāvajjñānagrahāntargatatayā tadviṣayatvaṃ pramātve nāstīti bādhaḥ prasajyate, tadvārakatayā cāgrāhakāntaṃ sārthakamityāśayena yāvatvaviśeṣaṇe satyeva agrāhakāntaṃ sārthakamityuktaṃ pramāśikayāmiti/ niṣedhe sādhye bādhavāraṇāyeti/ tadaprāmāṇyāgrāhakayāvajjñānagrāhakasāmagrīgrāhyatvābhāvaḥ naiyāyikasya sādhyaḥ/ tatra yāvatyapadābhāve samarthapravṛttijanakatvaliṅgakānumāna-āptavākyagrāhyatvāt tadabhāvarūpasādhyābhāvāt bādhaḥ tadvāraṇāya yāvatpadamiti bhāvaḥ/ abhāvasādhyakasthalepakṣe pratiyogimattvameva bādha ityāśayenedam/ nanu sāmagryāmiti/ yāvatpadasya sāmagrīpadaviśeṣaṇatve yāvatyaḥ jñānagrahajanakasāmagryaḥ tajjanyagrahaviṣayatvaṃ sādhyamiti phalati/ tathā sati yāvatsāmagrījanyaḥ ekaḥ jñānagrahaḥ aprasiddha iti sādhyāprasiddhiḥ prasajyate/ yataḥ anuvyavasāyajanaka-vyavasāyajanaka-jñātatāliṅgakānumitijanaka-samarthapravṛttiliṅgakānumitijanakasāmagrīṇāṃ sarvāsāmapi pratyekaṃ jñānagrāhakatayā tādṛśayāvatsāmagrījanyaḥ eko jñānagraho na bhavatīti/ sāmagrīṇāṃ yāvatvena na niveśaḥ, api tu viśiṣyaiva/ tathā ca tattajjñānagrahajanakatattatsāmagrījanyatattadgrahaviṣayatvaṃ svatastvamiti pariṣkāreṇa sādhyāprasiddhivāraṇe 'pi matatrayasādhāraṇyaṃ na nirvahatīti śaṅkāgranthārthaḥ/ samādhatte - yato yāvaditi/ nanu jñānagrāhakasāmagrījanya yāvadgrahaviṣayatvasya sādhyatve 'pi paṭajñānagrāhakasāmagrījanyayāvadgrahānatargatapaṭajñānajñānena ghaṭatvaghaṭitaprāmāṇyasyāgrahāt bādho durvāra ityāśaṅkya jñānagrāhaketyatra jñāne taddharmaprakārakatvaviśeṣaṇāt na doṣa iti samādhānaṃ vivakṣuḥ yāvatpadasya svasamabhivyāhṛtapadārthatāvacchedakavyāpakatvabodhakatvavyutpattimapyabhisandhāya phalitārthamāha - tattaddharmeti/ yaddharmaghaṭitaprāmāṇyaṃ pakṣaḥ taddharmaprakāretyarthaḥ/ tathā ca ghaṭatvavadviśeṣyakatvāvacchinnaghaṭatvaprakārakatvaṃ ghaṭatvaprakārakajñānagrāhakasāmagrījanyagrahatvavyāpakaviṣayitānirūpakamiti pratijñāvākyam/ ghaṭatvaprakārakajñānam ayaṃ ghaṭa ityākārakajñānaṃ tadviṣayakajñānajanakasāmagrī anuvyavasāyādisāmagrī tajjanyagrahatvaṃ yatra yatra anuvyavasāyādau tatra ghaṭatvavadviśeṣyakaghaṭatvaprakārakatvarūpapramātvanirūpitaviṣay itāsti, tādṛśaviṣayitānirūpakatvaṃ ca pramātve 'stīti samanvayaḥ/ nanu naiyāyikamate 'pi prāmāṇyanirūpitaviṣayitāyāḥ ghaṭatvavadviśeṣyakatvāvacchinnaghaṭatvanirūpitaprakāritātvena tādṛśagrahatvavyāpakatvābhāve 'pi ghaṭatvanirūpitaprākāritātvena anuvyavasāyādisāmagrījanyagrahatvavyāpakatvāt siddhasādhanam/ ghaṭatvavadviśeṣyakatvāvacchinnaghaṭatvanirūpitaprakāritātvena prāmāṇyaviṣayitāyāḥ vyāpakatvaṃ tu na vivakṣituṃ śakyam/ naiyāyikamate sādhyāprasiddheḥ/ 'ghaṭatvena imaṃ jānāmi' ityākārakānuvyavasāye ghaṭatvanirūpitaprakāritātvenaiva tādṛśaprakāritāyāḥ bhānāt na tu ghaṭatvavadviśeṣyakatvāvacchinnaghaṭatvaprakāritātvenetya śaṅkyāha - saṅkṣepa iti/ atra ghaṭatvavati ghaṭatvaprakārakatvaṃ ghaṭatvaprakārakajñānagrāhakasāmagrījanyagrahaniṣṭhābhāvapratiyogitānavacchedakadharmavadviṣayitānirūpakamiti pratijñā na vivakṣitā, yenoktadoṣaḥ syāt/ apitu ghaṭatvaprakārakajñānagrāhakasāmagrījanyagrahaniṣṭhābhāvapratiyogitā, ghaṭatvavadbiśeṣyakatvāvacchinnaghaṭatvaprakārakatvarūpaprāmāṇyaviṣayakatvatvānavacchinnā iti pratijñā vivakṣitā/ ato na sādhyāprasiddhyādikamiti bhāvaḥ/ adhikaṃ prāmāṇyavādagādādharyāṃ draṣṭavyam/ dīpikāyām idaṃ jñānamaprameti jñāneneti/ tathā ca aprāmāṇyāgrāhaketi sāmagrīviśeṣaṇānupādāne jñānagrāhakasāmagrījanayayāvadgrahaviṣayatvaṃ svatastvamiti syāt/ tathā sati rajate idaṃ rajatamiti vyavasāyānantaraṃ yat idaṃ jñānamaprameti bhramātmakaṃ jñānaṃ tasya jñānagraharūpatayā tajjanakasāmagrījanyayāvadgrahāntargatatādṛśajñānaviṣayatvamapramātva evāsti na tu pramātvarūpapakṣa iti bādhaḥ syāt/ tadvāraṇāya aprāmāṇyāgrāhaketiviśeṣaṇam/ apramātvagrāhājanaketi tadarthaḥ/ niruktajñānagrahasya apramātvaviṣayakatvena apramātvagraharūpatayā niruktajñānagrahajanakasāmagryāḥ apramātvagrahajanakatvāt tadajanakatvaṃ nāstīti jñānagrahapadena 'idaṃ jñānamapramā' ityākārako jñānagraho na grāhyaḥ, api tu 'rajatatvena imaṃ jānāmi' ityanuvyavasāyādireva grāhyaḥ tajjanakasāmagryāḥ aprāmāṇyagrāhakatvāt tajjanyānuvyavasāyādyātmakagrahaviṣayatvaṃ pramātve 'stīti na bādha iti bhāvaḥ/ prakāśikāyām vyavasāyaniṣṭhetyādiriti/ idaṃ rajatam ityākārakavyasāyaniṣṭhaṃ yat pramātvaṃ rajatatvavati rajatatvaprakārakatvarūpaṃ tadaviṣayakatvādityarthaṃḥ/ tathā ca pramātve yāvadantargatatādṛśajñānāviṣayatvāt bādha iti bhāvaḥ/ tādṛśajñānasāmagryā iti/ idaṃ jñānaṃ apramā ityākārakajñānajanakasāmagryā ityarthaḥ/ sādhyakoṭyapraviṣṭatvāditi/ apramātvagrāhakatvena aprāmāṇyāgrāhakatvarūpaviśeṣaṇānākrāntatvāditi bhāvaḥ/ tadaprāmāṇyagrāhaketyatra tatpadasya dīpikoktaṃ prayojanamevam - idaṃ rajatamitibhramātmakavyavasāyottara-idaṃ jñānam apramā ityāvakārakajñānaniṣṭhasya apramātvavati apramātvaprakārakajñānatvarūpasya pramātvasya apramātvagrāhakasāmagryaiva grahaṇāt aprāmāṇyāgrāhakasāmagrīgrāhyatvātmakasvatastvabādhaḥ tādṛśapramātve syāditi tadvāraṇāya tadaprāmāṇyāgrāhaketi tatpadam/ tasmin aprāmāṇyagrāhaketi tadarthaḥ/ yādṛśapramātve svatastvamiṣyate tādṛśapramātvāśrayaviśeṣyakāpramātvaprakārakajñānājanaketi tadaprāmāṇyāgrāhaketyasyārthaḥ/ idaṃ jñānaṃ apramā ityākārakajñānaniṣṭhapramātvagrāhakasāmagryāḥ idañjñānapadena vivakṣitaṃ yat idaṃ rajatam ityākārakajñānaṃ tadviśeṣyakāpramātvagrāhakatve 'pi prakṛtasyāpramātvavati apramātvaprakārakatvarūpapramātvasya āśrayabhūtaṃ yat idaṃ jñānaṃ aprametyākārakajñānaṃ tadviśeṣyakāpramātvaprakārakajñānajanakatvāt noktadoṣa iti/ idaṃ jñānaṃ aprametyanuvyavasāyaniṣṭheti/ jñānaviṣayakatvādasya jñānasyānuvyavasāyaśabdena vyapadeśaḥ/ ataḥ jānāmītyādyākārakatāvirahāt kathamasyānuvyavasāyatvamiti nāśaṅkanīyam/ nanu viśeṣyabhūtasāmagrīpadānusāreṇa prāmāṇyagrāhikāyā apīti vaktavye kathaṃ prāmāṇyagrāhakasyāpītyuktaṃ dīpikāyām ityāśaṅkyāha - sāmānye naṃpusakamiti/ (grāhakatvarūpa) sāmānyadharmāśrayavivakṣayā tadāśrayaviśeṣāvivakṣāyāṃ napuṃsakamityanuśāsanāt atra napuṃsakatvamiti bhāvaḥ/ niruktaprāmāṇyasyeti/ aprāmāṇyavadviśeṣyakatvaviśiṣṭāprāmāṇyaprakārakatvarūpaprāmāṇyasyetyarthaḥ/ tasyeti/ niruktaprāmāṇyasyetyarthaḥ/ na sidhyediti/ tathā ca bādha iti bhāvaḥ/ svatogrāhyatvasiddhiriti/ tādṛśaprāmāṇyāśrayabhūtaḥ yaḥ idaṃ jñānaṃ aprametyākārakānuvyavasāyaḥ tadviṣayakajñānajanakasāmagryāḥ svāśrayatādṛśānuvyavasāyaviśeṣyakaprāmāṇyaprakārakajñānājanakatayā tādṛśasāmagryāḥ prasiddhatvāt tajjanyānuvyavasāyaviṣayakajñānaviṣayatvasya anuvyavasāyaniṣṭhapramātve satvāt na bādha iti bhāvaḥ// dīpikā prāmāṇyajñaptivādapūrvapakṣaḥ nanu svata eva prāmāṇyaṃ gṛhyate, 'ghaṭamahaṃ jānāmi' ityanuvyavasāyena ghaṭaghaṭatvayoriva tatsambanadhasyāpi viṣayīkaraṇāt vyavasāyarūpapratyāsattestulyatvāt/ purovartini prakārasambandhasyaiva pramātvapadārthatvāditi cet--- prakāśikā itthaṃ vipratipattimupanyasya mīmāṃsakamatamupanyasyati - nanviti/ svata evetyādi/ ghaṭatvādighaṭitaprāmāṇyaṃ niruktasāmagrīta eva gṛhyata ityarthaḥ/ apyarthakenaivakāreṇa anumānādiparigrahaḥ/ anuvyavasāyeneti/ idaṃ ca miśramatābhiprāyeṇa/ matatrayasādhāraṇyena tu prāthamikajñānagraheṇeti dhyeyam/ tatsambandhasyāpīti/ ghaṭaghaṭatvayoḥ yaḥ sambandhaḥ tasyāpītyarthaḥ/ nanu anuvyavasāye kathaṃ sambandhasya bhānamityāśaṅkya yathā ghaṭaghaṭatvayoḥ vyavasāyarūpapratyāsattyā bhānam tathā tatsambandhasyāpi, vyavasāyarūpapratyāsatteraviśeṣādityāha - vyavasāyeti/ tāvatā kathaṃ prāmāṇyasya bhānamata āha - purovartini prakārasambandhasyaiveti/ purovartini yaḥ prakārasambandhaḥ tadghaṭitasyaivetyarthaḥ/ ayamāśayaḥ - naiyāyikā api anuvyavasāye viśeṣyatvaprakāratvayorbhānamaṅgīkurvanti, purovartinaṃ ghaṭatvena jānāmītyākārakasyaiva anuvyavasāyasya tairaṅgīkārāt/ parantu purovartini ghaṭādau ghaṭatvādirūpaprakārasambandhabhānaṃnāṅgīkurvanti/ atastatra prakārasambandhabhānasya vyavasthāpane kimapi nāvaśiṣṭamiti prāmāṇyasya bhānaṃ sidhyati, anupasthitayorapi viśeṣyatvaprakāratvayorbhānasya sarvasaṃmatatvāditi/ bālapriyā ghaṭatvādighaṭitaprāmāṇyamiti/ ghaṭatvavadviśeśyakatvāvacchinnaghaṭatvaprakārakatvarūpaṃ prāmāṇyaṃ tadāśrayajñānagrāhakasāmagryaiva gṛhyata ityarthaḥ/ ayaṃ ghaṭa ityākārakavyavasāyaviṣayakaṃ yat jñānaṃ ghaṭamahaṃ jānāmītyākārakaṃ tasmin ahamarthaḥ ātmā jñānaṃ ca ātmamanassaṃyogena manassaṃyuktasamavāyena ca bhāsete iti tadaṃśe laukikatvam/ ghaṭaghaṭatvayostu jñānalakṣaṇayā pratyāsattyā bhānam/ tādṛśānuvyavasāyāt pūrvaṃ ayaṃ ghaṭa ityākārakavyavasāyasya sattvāt vyavasāyasya ghaṭaghaṭatvobhayaviṣayakatvāt/ tathā ca ghaṭaghaṭatvaviṣayakavyavasāyātmakajñānalakṣaṇasannikarṣeṃṇa yathā vā 'ghaṭamahaṃ jānāmi' ityanuvyavasāye ghaṭaghaṭatvayorbhānam, tathaiva ghaṭaghaṭatvayoḥ yaḥ sambandhaḥ samavāyarūpaḥ tasyāpi bhānamāvaśyakam/ vyavasāye tasyāpi bhānena vyavasāyātmakasannikarṣāt tatsambandhabhānasyāvaśyambhāvāt/ na ca ghaṭaghaṭatvasambandho bhāsatām, tāvatā pramātvābhānāt pramātvasya jñānaviṣayakagrahaviṣayatvāravyaṃ svatastvaṃ kathaṃ sidhyediti vācyam/ purovartini prakārasambandhasyaiva pramātvapadārthatvāt sambandhabhānasyaiva pramātvabhānarūpatvāt/ etadeva kathamiti cet - śrūyatām - jñānasya prāmāṇye viśodhyamāne viṣayatathātva eva tatparyavasyati/ viṣayo yādṛśadharmavattayā vyavasāye bhāsate tādṛśadharmasambandha eva viṣayasya tathātvam, tadeva ca pramātvamiti tasyānuvyavasāyena viṣayīkaraṇāt pramātvasya svatogrāhyatvamiti mīmāṃsakāśayaḥ/ sa eva dīpikāyāṃ prakāśikāyāṃ cānūdita iti/ yadyapi arthantathātvasya viṣayaniṣṭhasya jñānagatapramātvarūpatvaṃ na sambhavatīti tadvanniṣṭhaviśeṣyatānirūpakatve sati tanniṣṭhaprakāratāśālijñānatvameva pramātvaṃ vācyamiti śaṅkā avatarati, tathāpi naiyāyikaiḥ purovartiniṣṭhaviśeṣyatānirūpakatve sati rajatatvaniṣṭhaprakāratānirūpakatvamanuvyavasāye bhāsata iti svīkriyate/ tatra viṃśeṣyatāprakāratayoranupasthitayo 'pi bhānam/ purovartirajatatvayoḥ vyavasāyarūpapratyāsatyā bhānam, purovartini rajatatvavatvaṃ na bhāsate ityaṅgīkriyate/ mīmāṃsakāstu vyavasāyarūpapratyāsattisāmyāt rajatatvavatvamapi bhāsata iti nirūpya tadghaṭitapramātvaṃ anuvyavasāyena viṣayīkriyata iti nirūpayantīti viśeṣaḥ/ purovartinaṃ ghaṭatvena jānāmītyākārakasyeti/ purovartiniṣṭhaviśeṣyatānirūpakaghaṭatvaniṣṭhaprakāratānirūpakajñānavānahamityarthaḥ/ dīpikā prāmāṇyajñaptivādasiddhāntaḥ svataḥprāmāṇyagrahe 'jalajñānaṃ pramā na vā' ityanabhyāsadaśāyāṃ pramātvasaṃśayo na syāt/ anuvyavasāyena prāmāṇyasya niścitatvāt/ tasmāt svatogrāhyatvābhāvāt parato grāhyatvameva/ tathāhi - prathamaṃ jalajñānānantaraṃ pravṛttau satyāṃ jalalābhe sati pūrvotpannaṃ jalajñānaṃ pramā samarthapravṛttijanakatvāt yannaivaṃ tannaivaṃ, yathā apramā iti vyatirekiṇā pramātvaṃ niścīyate/ dvitīyādijñāneṣu pūrvajñānadṛṣṭāntena tatsajātīyatvaliṅgena anvayavyatirekiṇāpi gṛhyate// prakāśikā jalajñānamityādi/ jalajñānaṃ pramā na vā ityākārakaḥ/ anabhyāsadaśāyām - prāthamikajalajñānagrahottaradaśāyām/ anubhavasiddhaḥ pramātvasaṃśayo na syādityarthaḥ/ niścitatvāditi/ tadvattāniścayasya tadabhāvavattājñānaṃ prati pratibandhakatvāditi bhāvaḥ/ atra 'jñāto ghaṭa' iti pratīteḥ jñānaviṣayatāviṣayakatvakalpanenaiva nirvāhe atiriktajñātatā na kalpanīyā gauravāt mānābhāvācca iti tannirasanaprakāro bodhyaḥ/ tasmāditi/ anabhyāsadaśāyāṃ saṃśayānubhavādityarthaḥ/ etasya svatogrāhyatvābhāve 'nvayaḥ/ paratīgrāhyatvamiti/ prāmāṇyasyānumānāditi eva grāhyatvamityarthaḥ/ pravṛttau satyāmiti/ etena mīmāṃsakairabhyupagatāyāṃ prāmāṇyaniścayasya pravṛttihetutāyāṃ vyabhicāro darśitaḥ/ na ca niṣkampapravṛttāveva prāmaṇyaniścasya hetutā, sakampapravṛttau tu pramāṇyasaṃśayasya, niṣkampatvaṃ sakampatvaṃ ca viṣayitāviśeṣaḥ evaṃ ca tatra sakampapravṛttyaṅgīkāre 'pi prāmāṇyaniścayasya hetutāyāṃ kathaṃ vyabhicāra iti vācyam, tathāpi yatra prāmāṇyasyāprāmāṇyasya vā jñānaṃ nāsīt, āsīcca kevalajalādijñānaṃ tatra pravṛttipradarśanena prāmāṇyasaṃśayahetutāyāṃ vyabhicārasya durvāratvāt/ na caivaṃ jalādijñāne aprāmāṇyaniścakāle pravṛttiḥsyāditi śaṅkanīyam/ agṛhītāprāmāṇyakajalādijñānatvena, taddhetutāsvīkāreṇa adoṣāditi saṅkṣepaḥ/ jalalābhe satīti/ etāvatā vakṣyamāṇasya prāmāṇyavyavasthāpakahetoḥ svarūpāsiddhiśaṅkā nirākṛtā/ idānīṃ pakṣasyāsattvādāha - pūrvotpannamiti/ samartheti/ tadvadviśeṣyakatatprakāraketyarthaḥ/ anvayyudāharaṇāsambhavāt vyatirekyudāharaṇaṃ sadṛṣṭāntamāha - yannaivaṃ tannaivamiti/ yadapramā tatsamarthapravṛtyajanakamityarthaḥ/ vyatirekiṇā - vyatirekavyāptimatā/ niścīyate - anumīyate/ dvitīyādijñāneṣu - dvitīyādijalajñāneṣu/ tatsajātīyatvaliṅgena - pūrvajñānasajātīyatvarūpaliṅgena/ samarthapravṛttijanakatveneti yāvat/ gṛhyata iti/ prāmāṇyamanumīyata ityarthaḥ/ bālapriyā prāthamikajalajñānagrahottaradaśāyāmiti/ prāthamikaṃ yat jalajñānaṃ tadviṣayako yo grahaḥ jalamahaṃ jānāmītyākārakaḥ taduttarakāle ityarthaḥ/ tathā ca prāthamikajalajñānagrahe yadi jalajñānaniṣṭhaṃ pramātvamapi gṛhītaṃ tarhi jalajñānaṃ pramā na veti jalajñānadharmikapramātvasaṃśayo na syāt, jalajñānadharmikapramātvaniścayātmakapratibanadhakasatvāditi bhāvaḥ/ jātu jalāśaye jalamālokya tatra vihitasnānapānādeḥ puṃsaḥ paradine madhyāhne dūrāt tatra yajjaladarśanaṃ tat dvitīyaṃ jalajñānaṃ abhyāsadaśāpannamityucyate/ tasya gṛhītaprāmāṇyakapūrvajñānasajātīyatvānusandhānena idaṃ jñānaṃ pramā na vā iti saṃśayasya na prasaktiriti paryālocya prāthamikajalajñānagrahottaramityuktam/ tadabhāvavattājñānaṃ/ pramātvasaṃśaye pramātvābhāvakoṭerapi bhānena tadaṃśajñānaṃ prati pramātvaniścayasya pratibandhakatvādityarthaḥ/ tannirasanaprakāra iti/ jñātatānirāsaprakāra ityarthaḥ/ eteneti/ prāthamikajalajñānānantarameva pravṛttiriti kathanenetyarthaḥ/ mīmāṃsakairabhyupagatāyāmiti/ kasmiṃścit viṣaye jñāte sati jāte jñāne prāmāṇyaniścayaṃ vinā viṣaye pravṛttiḥ na bhavatīti tadviṣayakapravṛttiṃ prati tadviṣayakajñānadharmikaprāmāṇyaniścayaḥ kāraṇamiti mīmāṃsakāḥ vadanti/ tanna yuktam/ jalajñānānantaraṃ idaṃ jñānaṃ pramā ityākārakajalajñānadharmikaprāmāṇyaniścayaṃ vināpi pravṛtterūtpattyā vyatirekavyabhicārāditi/ bhāvaḥ/ na ca niṣkampeti/ pravṛttirdvividhā - niṣkampā sakampā ceti/ utkaṭā pravṛttiḥ niṣkampā, anutkaṭā pravṛttiḥ sakampā/ utkaṭatvānutkaṭatve pravṛttigatau viṣayitāviśeṣau/ tatra tadviṣayiṇīṃ utkaṭapravṛtti prati tadviṣayakajñāne prāmāṇyaniścayaḥ kāraṇam, tadviṣayakānutkaṭapravṛttiṃ prati tu prāmāṇyasaṃśayaḥ kāraṇam/ prāmāṇyaniścayasya niṣkampapravṛttitvaṃ kāryatāvacchedakam, prāmāṇyasaṃśayasya sakampapravṛttitvaṃ kāryatāvacchedakam/ yatra jalajñānānantaraṃ tatra prāmāṇyaniścayaṃ vināpi pravṛttiḥ jāyate tatra sā pravṛttiḥ sakampetyaṅgīkriyate/ tasyāṃ ca niṣkampapravṛttitvarūpakāryatāvacchedakavirahāt prāmāṇyaniścayaṃ vinā niṣkampapravṛttitvāvacchinnasyānupattyā na vyatirekavyabhicāra iti prāmāṇyaniścayasya pravṛttihetutvaṃ nirbādhamiti śaṅkiturāśayaḥ/ tathāpīti/ yatra prāmāṇyasya aprāmāṇyasya vā saṃśayo vā niścayo vā nābhūt jalajñānaṃ paramabhūt tatrāpi pravṛtterdarśanenasakampāyāḥ tādṛśapravṛtteḥ prāmāṇyasaṃśayaṃ vināpyutpatyā vyatirekavyabhicārāt prāmāṇyasaṃśayasya pravṛttihetutā na bhavatīti samādhāturāśayaḥ/ na caivamiti/ prāmāṇyaniścayasya vā prāmāṇyasaṃśayasya vā pravṛttiṃ prati hetutvānaṅgīkāre yatra jalajñāne aprāmāṇyaniścayaḥ tatkāle/pi pravṛttiḥ syāt, pravṛttihetoḥ jalajñānasya satvādityarthaḥ/ agṛhīteti/ aprāmāṇyajñānābhāvaviśiṣṭajalādijñānameva jalādiviṣayakapravṛttiheturityaṅgīkārāt jalādijñāne aprāmāṇyajñānakāle aprāmāṇyajñānaviśiṣṭajalādijñānamevāstīti na pravṛtyāpattiḥ, aprāmāṇyajñānābhāvaviśiṣṭajalajñānarūpasya pravṛttihetorabhāvāditi bhāvaḥ/ nanu bahuvittavyayāyāsasādhyeṣu vaidikeṣu vyavahāreṣu prāmāṇyaniścayaṃ vinā niṣkampapravṛttirna dṛśyata iti prāmāṇyagrahaviśiṣṭārthaniścayasyaiva pravṛttihetutvam/ yuktaṃ caitat-aprāmāṇyajñānābhāvaviśiṣṭārthaniścayasya pravṛttihetutve taccharīre tadabhāvavati tatprakārakatvarūpasya tadvati tatprakāratvābhāvarūpasya cāprāmāṇyasya niveśāpekṣayā prāmāṇyagrahaviśiṣṭatvaniveśe lāghavādityāśaṅkyāha - saṅkṣepa iti/ prāmāṇyagrahasya kathañcit pravṛttyupayogitve 'pi parataḥ prāmāṇyagrahasaṃbhavāt svata eva prāmāṇyagraha iti nābhiniveṣṭavyamiti bhāvaḥ/ etāvateti/ jalalābhe satīti kathanenetyarthaḥ/ vakṣyamāṇasya prāmāṇyavyavasthāpakahetoriti/ prāmāṇyasādhakasya samarthapravṛttijanakatvarūpahetorityarthaḥ/ svarūpāsiddhiśaṅkā - pakṣāvṛttitvaśaṅkā/ pravṛtteḥ sāmarthyaṃ hi jalalābhenaiva/ tathā ca jalalābhakathanena jalajñāne samarthapravṛttijanakatvarūpaheturastīti sūcitamiti bhāvaḥ/ idānīmiti/ prāmāṇyānumitisamaya ityarthaḥ/ pūrvajñānasajātīyatveti/ gṛhītaprāmāṇyakapūrvajñānasajātīyatvaliṅgenetyarthaḥ/ dvitīyādijñānasya pūrvajñānasajātīyatvaṃ ca saphalapravṛttijanakatvarūpeṇa/ tathā ca saphalapravṛttijanakatvameva hetuḥ, pūrvajñānamanvayadṛṣṭānta iti sūcanāya pūrvajñānasajātīyetyuktam/ anumānaprayogastu - dvitīyādijalajñānaṃ pramā samarthapravṛttijanakatvāt yat samarthapravṛttijanakam tatpramā yathā prāthamikajalajñānamiti/ atredaṃ tattvam-ayaṃ ghaṭa iti jñānānantaraṃ imaṃ ghaṭaṃ jānāmi, imaṃ ghaṭatvena jānāmi ityanavyavasāyo bhavati, na tu ghaṭaṃ ghaṭatvena jānāmīti/ pramātvaṃ tu na kevalaṃ dharmiviśeṣyakatvaviśiṣṭaghaṭatvaprakārakatvam, tasya pramābhramobhayaniṣṭhatvāt/ kiṃ tu ghaṭatvavadviśeṣyakatvaviśiṣṭaghaṭatvaprakārakatvam/ idaṃ ca nānuvyavasāye bhāsate/ tatra ghaṭatvaviśiṣṭaniṣṭhatayā viśeṣyatāyā agrahaṇāt/ vyavasāye idantvenaiva ghaṭasya viśeṣyatvāt ghaṭatvaviśiṣṭatvena ghaṭasya viśeṣyatvābhāvāt ghaṭatvaviśiṣṭaniṣṭhatayā viśeṣyatāyāḥ anuvyavasāyane grahaṇāsaṃbhavāt/ ataḥ prāmāṇyaṃ na svatogrāhyamiti naiyāyikānāmāśayaḥ iti kecit/"tathāpyanuvyavasāyānantaraṃ vyavasāyasya prāmāṇye arthasya tadvattve ca saṃśayasyānubhavasiddhatvāt nārthatadvattvaṃ tadbiṣayaḥ"iti maṇigranthaḥ teṣaramanukūlaḥ/ dīdhitikārā api-"prāmāṇyasya saṃśayānyathānupapattyā taddharmaviśiṣṭe tatprakārakatvasya grāhakatve 'nuvyavasāyasyāsāmatharyaṃ kalpyate/ tena purovarttini rajatatvaprakārakamiti grahe 'pi purovartini rajate rajatatvaprakārakamiti na grahaḥ"iti prāhuḥ/ gadādharabhaṭṭācāryāstu -"tadvadviśeśyakatvatatprakārakatvayoravacchedyāvacchedakabhāvagraheṇa prāmāṇyasaṃśayasya tadadhīnasyārthatadvattvasaṃśayasya copapatteḥ arthatadvattvāviṣayakatve nirbharo nocita"ityāhuḥ1/ dīpikā prāmāṇyotpattiparatasttvanirūpaṇam pramāyā guṇajanyatvamutpatau paratastvam/ pramāsādhāraṇakāraṇa guṇaḥ, apramāsādhāraṇakāraṇaṃ doṣaḥ/ tatra pratyakṣe viśeṣaṇavadviśeṣyasannikarṣo guṇaḥ/ anumitau vyāpakavati vyāpyajñānam/ upamitau yathārthasādṛśyajñānam/ śābdajñāne yathārthayogyatājñānam ityādyūhanīyam/ 1. ityāhuriti/ jñāne gṛhīte 'pi jñāne prāmāṇyasya saṃśayo bhavatīti tadanurodhena prāmāṇyaghaṭakaḥ kaścidaṃśaḥ jñānajñāne na bhāsata iti vaktavyam/ sa cāṃśaḥ purovartini ghaṭatvavattvarūpa iti dīdhitikārādayaḥ/ ghaṭatvavadviśeṣyakatvaghaṭatvaprakārakatvayoravacchedyāvacchedakabhāvarūpaḥ sa iti gadādharabhaṭṭācārtha iti vivekaḥ/ prakāśikā evaṃ jñaptau paratastvaṃ vyavasthāpya utpattau paratastvaṃ nirūpayati pramāyā iti/ pramāsādhāraṇakāraṇamiti/ pramātvādhikadeśavṛttidharmānavacchinnapramāniṣṭhakāryatānirūpitakāraṇatāśālītyarthaḥ/ tena jñānamātrahetubhūtātmamanassaṃyogādeḥ bhramajanakapittādidoṣāṇāṃ ca vyudāsaḥ/ apramāsādhāraṇakāraṇatvamapyevaṃ pariṣkartavyam/ caturvidhapramāyāṃ hetubhūtaṃ guṇaṃ krameṇopapādayati tatreti/ caturvidhapramāmadhya ityarthaḥ/ ityādyūhanīyamiti/ 'pītaḥ śaṅkhaḥ' ityādibhrame pittādidoṣaḥ, idaṃ rajatamityādibhrame ca cākacakyādiḥ iti ūhanīyamityarthaḥ/ bālapriyā pramātvādhikadeśavṛttīti/ pramātvavyāpakadharmānavacchinnā yā pramāniṣṭhā kāryatā tannirūpitakāraṇatvaṃ pramātvaprayojakasya guṇasya lakṣaṇamityarthaḥ/ pramāniṣṭhakāryatānirūpitakāraṇatvamātroktau jñānasāmānyaṃ prati hetubhūte ātmamanassaṃyogādāvativyāptiḥ/ tadvāraṇāya kāryatāyāṃ pramātvādhikadeśavṛttidharmānavacchinnatvaniveśaḥ/ ātmamanassaṃyogādau tu pramātvādhikadeśavṛttiḥ yo dharmaḥ jñānatvaṃ tadavacchinnakāryantānirūpitakāraṇatvamevāsti, na tadanavacchinnakāryatānirūpitakāraṇatvamiti nātivyāptiḥ/ bhramāsādhāraṇakāraṇeṣu pittādidoṣeṣu pramātvavyāpakajñānatvādyanavacchinnakāryatānirūpitakāraṇatvasattvāt tatrānivyāptivāraṇāya kāryatāyāṃ pramāniṣṭhatvaniveśaḥ/ pittādeḥ bhramaniṣṭakāryatānirūpitākāraṇatāśālitve 'pi pramāniṣṭhakāryatānirūpitakāraṇatāśālitvābhāvāt nātivyāptiḥ/ tadāha - teneti/ evaṃ pariṣkartavyamiti/ apramātvādhikadeśavṛttidharmānavacchinnāpramāniṣṭhakāryapariṣkartavyami ti/ apramātvādhikadeśavṛttidharmānavacchinnāpramāniṣṭhakāryatānirūpitakāraṇatāśālitvaṃ doṣasya lakṣaṇamityarthaḥ/ dīpikā aprāmāṇyasya paratastvanirūpaṇam purovartini prakārābhāvasya anuvyavasāyena anupasthitatvāt apramātvaṃ parata eva gṛhyate/ pittādidoṣajanyatvamutpattau paratastvam/ prakāśikā apramātvasya paratastvaṃ sayuktikaṃ darśayati - purovartinīti/ anupasthitatvāditi/ aviṣayīkaraṇādityarthaḥ/ tathā ca pratyāsatterabhāvāt apramātvasyānuvyavasāyena grahaṇaṃ na sambhavatīti bhāvaḥ/ apramātvam - tadabhāvavadviśeṣyakatvaviśiṣṭatatprakārakatvam/ parata eva gṛhyata iti/ anumānādita eva gṛhyata ityarthaḥ/ anumānaprayogastu - idaṃ jñānaṃ apramā visaṃvādipravṛttijanakatvāt yannaivaṃ tannaivaṃ yathā pramā iti/ bālapriyā pratyāsatterabhāvāditi/ saṃnikarṣābhāvādityarthaḥ/ viśeṣye prakārasambandhasya vyavasāyaviṣayatvāt vyavasāyarūpajñānalakṣaṇapratyāsattyā anuvyavasāyena prakārasaṃbandhaghaṭitapramātvagrahaṇaṃ kathañcit prasaktaṃ pūrvaṃ nirākṛtam/ purovartini prakārābhāvasambandhasya vyavasāyaviṣayatvāt tadghaṭitasyāpramātvasya kathamapi bhramānuvyavasāyena grahaṇaṃ na sambhavatīti apramātvaṃ na prāthamikajñānagrahaviṣayatvarūpasvatastvavat/ api tu anumānavedyatvākhyaparatastvavaditi bhāvaḥ/ visaṃvādipravṛttīti/ viphalapravṛttītyarthaḥ/ dīpikā anyathākhyātisamarthanam/ nanu sarveṣāṃ jñānānāṃ yathārthatvāt ayathārthajñānameva nāstīti/ na ca 'śuktau idaṃ rajatamṛ' iti jñānāt pravṛttidarśanāt anyathākhyātisiddhiriti vācyam/ rajatasmṛtipurovartijñānābhyāmeva pravṛttisambhavāt/ svatantropasthiteṣṭabhedāgrahasyaiva sarvatra pravartakatvena 'nedam rajatamṛ' ityādau atiprasaṅgābhāvāditi cet - na/ satyarajatasthale purovartiviśeṣyakarajatatvaprakārakajñānasya lāghavena pravṛttijanakatayā śuktāvapi rajatārthipravṛttijanakatavena viśiṣṭajñānasyaiva kalpanāt/ prakāśikā gurumataṃ nirasya anyathākhyātiṃ vyavasthāpayati - nanvityādinā/ yathārthatvāt - pramātvāt/ ayathārthajñānameva nāstīti/ tadabhāvavadviśeṣyakatatprakārakatvarūpāyathārthatvaṃ jñānavṛtti netyarthaḥ/ tena na siddhyasiddhibhyāṃ vyāghātaḥ/ ayathārthatvasya tu prasiddhiricchādau bodhyā/ anyathākhyātīti/ tadanaṅgīkāre purovarttiviśeṣyakarajatatvādirūpeṣṭatāvacchedakaprakārakajñānasya saṃvādivisaṃvādisādhāraṇapravṛttijanakatayā tatra pravṛttireva na syāditi bhāvaḥ/ rajatasmṛtīti/ klptaniyatapūrvavartibhyāmityādiḥ/ sambhavāditi/ tathā ca pravṛttiṃ prati viśiṣṭajñānatvena kāraṇataiva nāstīti tadanurodhena anyathākhyātikalpanaṃ na sambhavatīti bhāvaḥ/ nanvevaṃ yatra 'nedam rajatam' ityādibādhagrahaḥ tatrāpi pravṛttiḥ syādityata āha - upasthiteti/ etāvatā smṛtirūpakāraṇāpekṣā sphuṭīkṛtā/ iṣṭabhedāgrahasyaiva - rajatādirūpeṣṭabhedagrahābhāvasyaiva/ evakāreṇa viśiṣṭajñānasya pravartakatvavyavacchedaḥ/ sarvatreti/ rajate śuktau cetyarthaḥ/ satyarajatasthale viśiṣṭajñānatvenaiva pravṛttiṃ prati kāraṇatvameṣṭavyam/ anyathā dharmadharmijñānayoḥ iṣṭabhedāgrahatvarūpagurudharmāvacchinnasya ca kāraṇatāpatteḥ/ evaṃ ca tatra pravṛttiṃ pratyanvayavyatirekābhyāṃ viśiṣṭajñānasya kāraṇatāyāṃ lāghavāt sāmānyataḥ pravṛttitvāvacchinnaṃ prati viśiṣṭajñānatvena anugatakāryakāraṇabhāvasyaiva kalpanīyatayā visaṃvādipravṛtterapi tatkāryatāvacchedakāvalīḍhatayā tatpūrvaṃ viśiṣṭajñānasya kalpanīyatvāt anyathākhyātirnirābādhaiveti samādhatte - satyarajateti/ rajatatvaprakārakajñānasyeti/ tādṛśajñānatvāvacchinnasyetyarthaḥ/ pravṛttijanakatayā - pravṛttitvāvacchinnajanakatayā/ viśiṣṭajñānasyaiva - purovartiviśeṣyakeṣṭatāvacchedakaprakārakajñānasyaiva/ etena iṣṭabhedāgrahasya vyavacchedaḥ/ kalpanāt - anumānāt/ tatprayogastu - 'iyam purovartiviśeṣyakeṣṭatāvacchedakaprakārakajñānajanyā, pravṛttitvāt, rajatasthalīyapravṛttivat' iti/ syādetat - pratyakṣe sannikarṣasya kāraṇatayā rajatatvāṃśe tadabhāvena kathaṃ śuktau 'idam rajatam' iti pratyakṣamiti cet, maivam/ alaukikasannikarṣasyāpi pratyakṣajanakatāyā vyavasthāpitatvena jñānalakṣaṇapratyāsattereva prakṛte sambhavāt/ bālapriyā gurumatamiti/ sarvāṇi jñānāni tadvati tatprakārakatvarūpapramātvavanti/ tadabhāvavati tatprakārakatvarūpāpramātvavat kimapi jānaṃ na bhavatīti prābhākaramatamityarthaḥ/ nanu dīpikāyām ayathārthajñānameva nāstīti gurumatānuvādo na yuktaḥ/ ayathārthajñānasya prasaddhitve taninaṣedho na yuktaḥ/ ayathārthajñānasyāprasiddhatve ca pratiyogyaprasiddhyā tanniṣedho na yukta iti siddhyasiddhibhyāṃ vyāghātādityata āha - tadabhāvavaditi/ ayathārthatvaṃ pakṣaḥ, jñānavṛttitvābhāvaḥ sādhyaḥ, jñānatvavyāpakapramātvaviruddhatvāt iti hetuḥ/ tadanaṅgīkāra iti/ tadabhāvavadviśeṣyakatatprakārakajñānarūpānyathākhyātyanaṅgīkāra ityarthaḥ/ purovartiviśeṣyaketi/ purovartiviśeṣyakapravṛttiṃ prati purovartiviśeṣyakeṣṭatāvacchedakaprakārakajñānaṃ hetuḥ/ rajatārthinaḥ puruṣasya purovartini idaṅkārāspade vastuni iṣṭatāvacchedakarajatatvajñāne vinā pravṛtteranudayāt/ tathā ca śuktiviśeṣyakarajatatvaprakārakajñānātmakānyathākhyātimantareṇa pravṛttirna ghaṭate/ ataḥ pravṛttyanusāreṇa taddhetubhūtā anyathākhyātiraṅgīkāryeti śaṅkiturāśayaḥ/ saṃvādipravṛttiḥ saphalapravṛttiḥ/ visaṃvādipravṛttiḥ/ viphalapravṛttiḥ/ nanu viśiṣṭajñānaṃ pravṛttikāraṇaṃ vā jñānadvayaṃ tatkāraṇaṃ vetyatra vinigamanāvirahāt 'rajatasmṛtipurovartijñānābhyāmeva pravṛttisambhavāt' ityuktamityatrāha - kḷptaniyatapūrvavartibhyāmityādiriti/ viśiṣṭajñānasya pravṛttikāraṇatvaṃ vadatā naiyāyikenāpi viśiṣṭajñānātpūrvaṃ idamityākārakaṃ purovartiviṣayakaṃ pratyakṣaṃ rajatasmaraṇaṃ ceti jñānadvayaṃ bhavatītyaṅgīkriyate/ tathā ca kḷptaniyatapūrvavartibhyāṃ idañjñānarajatasmaraṇābhyāmeva pravṛtteḥ sambhave viśiṣṭajñānamanāvaśyakamiti bhāvaḥ/ viśiṣṭajñānatveneti/ purovartiviśeṣyakarajatatvādiprakārakajñānatvenetyarthaḥ/ nanvevamiti/ rajatasmṛtipurovartijñāne eva pravṛttikāraṇe; viśiṣṭajñānaṃ tu na pravṛttikāraṇamityaṅgīkāra ityarthaḥ/ pravṛttiḥ syāditi/ rajatasmṛtipurovartijñānayoḥ sattvāditi bhāvaḥ/ rajatādirūpeti/ rajatādirūpaṃ yat iṣṭaṃ tatpratiyogikabhedajñānābhāvasyetyarthaḥ/ tathā ca purovartiviśeṣyakarajatādirūpeṣṭapratiyogikabhedaprakārakajñānābhāvav i - śiṣṭe purovartijñānarajatasmaraṇe purovartini rajatārthipravṛttiheturiti 'nedam rajatam' iti bādhajñānakāle na pravṛttyāpattiriti bhāvaḥ/ idamiti dharmijñāna-rajatatvajñānabhedāgrahāṇāṃ trayāṇāṃ kāraṇatvāpekṣayā viśiṣṭajñānasyaikasya kāraṇatve lāghavamiti mūle 'bhipretam/ tadāha - satyarajatasthala ityādinā/ yadyapi dharmadharmijñānayoḥ kāraṇatvaṃ viśiṣṭajñānakāraṇatāvādyapi aṅgīkaroti, tathāpi 'nedaṃ rajatam' iti bādhagrahakāle pravṛttivāraṇāya iṣṭabhedagrahābhāvatvāvacchinnasya kāraṇatvaṃ prābhākareṇocyate naiyāyikena viśiṣṭajñānatvāvacchinnasya kāraṇatvamucyate/ tatra kāraṇatāvacchedakalāghavaṃ naiyāyikasyaiveti bhāvaḥ/ sāmānyataḥ pravṛttitvāvacchinnaṃ pratīti/ saṃvādivisaṃvādipravṛttisādhāraṇapravṛttitvāvacchinnaṃ pratītyarthaḥ/ tatkāryatāvacchedakāvalīḍhatayeti/ tasya viśiṣṭajñānasya yat kāryatāvacchedakaṃ pravṛttitvaṃ tadāśrayatayetyarthaḥ/ tatpūrvamiti/ visaṃvādipravṛtteḥpūrvamityarthaḥ/ rajatatvāṃśe tadabhāveneti/ sannikarṣābhāvena cakṣussaṃyuktaśaktisamavāyābhāvenetyarthaḥ/ jñānalakṣaṇeti/ rajatasmaraṇātmakaṃ yat rajatatvaprakārakajñānaṃ sa eva rajatatvabhānaprayojakaḥ saṃnikarṣa iti bhāvaḥ/ tarkasaṅgrahaḥ ayathārthānubhavanirūpaṇam ants_64 ayathārthānubhavas trividhaḥ saṃśayaviparyayatarkabhedāt / ekasmin dharmini viruddhanānādharmavaiśiṣṭyāvagāhi jñānaṃ saṃśayaḥ / yathā sthāṇur vā purṣo veti / mithyājñānaṃ viparyayaḥ / yathā śuktāv idaṃ rajatam iti / vyāpyāropeṇa vyāpakāropas tarkaḥ yathā yadi vahnir na syāt tarhi dhūmo'pi na syād iti // ayathārthānubhavastrividhaḥ - saṃśaya-viparyaya-tarkaṃbhedāt/ ekasmin dharmiṇi viruddhanānādharmavaiśiṣṭyajñānaṃ saṃśayaḥ/ yathā sthāṇurvā puruṣo veti/ mithyājñānaṃ viparyayaḥ/ yathā śuktau idaṃ rajatam iti/ vyāpyāropeṇa vyāpakāropastarkaḥ/ yathā yadi vahnirnasyāt tarhi dhūmo 'pi na syāt iti/ dīpikā ayathārthānubhāvaṃ vibhajate - ayathārtha iti/ svapnasya mānasaviparyayarūpatvāt na traividhyavirodhaḥ/ saṃśayalakṣaṇamāha - eketi/ ghaṭapaṭāviti samūhālambane 'tivyāptivāraṇāya eketi/ 'ghaṭaḥ dravyam' ityādāvativyāptivāraṇāya viruddheti/ 'ghaṭatvaviruddhapaṭatvavān' ityatra ativyāpitavāraṇāya nāneti/ viparyayalakṣaṇamāha - mithyeti/ tadabhāvavati tatprakārakanirṇaya ityarthaḥ/ tarkaṃ lakṣayati - vyāpyeti/ yadyapi tarkaḥ viparyaye 'ntarbhavati, tathāpi pramāṇānugrāhakatvāt bhedena saṅkīrtanam/ prakāśikā nanu ayathārthānubhavasya traividhyakathanam mūle 'saṅgatam, svapnajñānasya anubhūtapadārthasmaraṇakaphapittādirūpadoṣaśubhāśubhādṛṣṭairjāyamānasya bādhitārthaviṣayakasya anubhavasiddhatvādata āha - svapnasyeti/ yadyapi pradeśaviśeṣāvasthitamanassaṃyogaḥ svapnaḥ/ tathāpi tadasamavāyikāraṇakajñāne svapnaśabdo bhākta ityavadheyam/ cākṣuṣādirūpatvāsambhavādāha - mānaseti/ yattu smṛmirūpaṃ svapnajñānamiti tat bhāṣyādiviruddhamityupekṣitam/ koṭyoravyāpyavṛttitvajñānottaraṃ jāyamāne ekasmin dharmiṇi ghaṭatadabhāvobhayaprakārakasamuccaye 'tivyāptivāraṇāya virodhaviṣayakatvasya niveśe 'pi nānetyasyāvaśyakateti darśayitumāha - ghṭatvaviruddheti/ nānetīti/ ekadharminiṣṭhaviśeṣyatānirūpitaviruddhanānādharmaniṣṭhaprakāratākatvābhāvāt nātivyāptiriti bhāvaḥ/ na ca vibhinnarūpeṇaikadharmiviśeṣyakaviruddhānekadharmaprakārakajñāne 'tivyāptiriti śaṅkyam/ ekadharmāvacchinnaviśeṣyatāghaṭitapariṣkārakāraṇena adoṣāditi dik/ tantrāntare brahmabhinne sarvasminnevamithyāśabdasya prayogadarśanādāha - tadabhāvavatīti/ pramāvāraṇāya idam/ tadabhāvavadviśeṣyakatvāvacchinnatatprakārakatvetyādyarthavivakṣaṇāt na samūhālambane 'tiprasaṅgaḥ/ saṃśayasya icchāyāśca vāraṇāya saṃśayānyajñānārthakaṃ niścayayadamiti saṅkṣepaḥ/ mūle vyāpyāropeṇeti/ āhāryavyāpyavattābhramajanya - āhāryavyāpakavattābhramastarka ityarthaḥ/ āhāryajñānamātre 'tiprasaṅgavāraṇāya janyāntam/ yatra nāyam puruṣa iti niścayasattve śākhādau karādibhramāt 'ayaṃ puruṣaḥ' ityādyāhāryāropaḥ tatrātivyāptivāraṇāya prathamamāhāryapadam/ rajatatvavyāpyābhāvavattāgrahakāle āhāryaṃ yadrajatatvavyāpyavattājñānamṛ tajjanye 'idam rajatam' ityanāhāryajñāne 'tivyāptivāraṇāya dvitīyamāharyapadam/ tarke āpādyavyatirekaniścaya āpādyāpādakayorvyāptiniścayaśca kāraṇamiti dhyeyam/ tarkastu mānasaviparyayarūpa eveti kathamayathārthasya traividhyakathanamityāha - yadyapīti/ pramāṇānugrāhakatvam - pramāṇena pramāyāṃ jananīyāyāṃ pratibanadhakavighaṭanadvāropayogitvam/ bhedeneti/ tarkatvarūpavailakṣaṇyenetyarthaḥ/ tarkasya prāmāṇānugrāhakatvajñāpanāya tathā kathanamiti bhāvaḥ/ bālapriyā bhākta iti/ lākṣaṇikaḥ kārye kāraṇopacāra ityarthaḥ/ tathā ca svāpnaṃ vijñānaṃ viparyaye 'ntarbhūtamiti bhāvaḥ/ bhāṣyādiviruddhamiti/"uparatendriyagrāmasya pralīnamanaskasya indriyadvāreṇaiva yadanubhavanaṃ mānasam, tat svapnajñānam"iti praśastapādabhāṣye tadvyākhyānakandalyādigranthe ca svapnasyānubhavarūpatāpratipādanāditi bhāvaḥ/ ekadharmiviśeṣyakaviruddhanānādharmaprakārakajñānaṃ saṃśayaḥ/ ghaṭapaṭāviti jñānasya viruddhaghaṭatvapaṭatvarūpānekadharmaprakārakatvāt tatrātivyāptiḥ/ tadvāraṇāya ekadharmiviśeṣyaketyuktam/ ghaṭapaṭarūpānekadharmiviśeṣyakaṃ ghaṭapaṭāviti jñānamimiti nātivyāptiḥ/ ghaṭo dravyamiti jñānasya ghaṭarūpaikadharmiviśeṣyakatvāt ghaṭatva-dravyatvarūpānekadharmaprakārakatvācca tatrātivyāptiḥ/ tadvāraṇāya viruddheti dharmaviśeṣaṇam/ ghaṭatvadravyatvayoparekatra ghaṭe vartamānayorekatrāvartamānatvarūpaviruddhatvābhāvāt nātivyāptiḥ/ ghaṭatvaviruddhapaṭatvavān iti jñānasyāpi ekadharmipaṭaviśeṣyakaviruddhapaṭatvarūpadharmaprakārakatvāt tatrātivyāptiḥ/ tadvāraṇāya nānādharmaprakāraketyuktam/ yadyapi ghaṭatvaviruddhapaṭatvavāniti jñānasyāpi ghaṭatvapaṭatvarūpanānādharmaprakārakatvamasti, tathāpi tasmin jñāne ghaṭatvaṃ virodhāṃśe prakāraḥ paṭatvaṃ tu paṭāṃśe prakāra iti ekasmin dharmiṇi tayoḥ prakārakatvaṃ nāstīti nātivyāptiḥ/ nanu ayaṃ paṭatvavāniti jñānasyāpi vastuto ghaṭatvavirudvaṃ yat paṭatvaṃ tatprakārakatvena tatrātivyāptivāraṇameva nānetyasya prayojanaṃ bhavitumarhatīti 'ghaṭatvaviruddhapaṭatvavān' iti jñānaparyantānudhāvanaṃ dīpikāyāmayuktamityatrāha - koṭyoriti/ ghaṭaḥ tadabhāvaścāvyāpyaṃvṛttiḥ iti jñānānantaraṃ jāyamāne 'ayaṃ ghaṭavān ghaṭābhāvavāṃśca' ityākārake samuccayasaṃjñake jñāne vastutaḥ ghaṭaviruddhaḥ yo ghaṭābhāvaḥ tatprakārakatvāt tatrātivyāptivāraṇāya koṭidvayavirodhaviṣayakatvamapi niveśanīyam/ koṭyoravyāpyavṛttitvajñānaśūnyakālīne samuccaye eva koṭyorviṃrodho viṣayaḥ/ tayoravyāpyavṛttitvajñānakālīne samuccaye tu koṭyorvirodho na bhāsate/ tathā coktasamuccayasya virodhaviṣayakatvābhāvāt nātivyāptiḥ/ tathā cāyaṃ paṭatvavāniti jñānasya vastutaḥ ghaṭatvaviruddhaṃ yat paṭatvaṃ tadviṣayakatve 'pi virodhaviṣayakatvābhāvāt na tatrātivyāptiḥ vaktuṃ śakyata ityāśayena 'ayaṃ ghaṭatvaviruddhapaṭatvavān iti jñānaparyantānudhāvanam/ tasya jñānasya virodhaviṣayakatvāt prasaktāyā ativyāptervāraṇāya nāneti viśeṣaṇamiti bhāvaḥ/ ekadharminiṣṭhaviśeṣyatetyādi/ ayaṃ ghaṭatvaviruddhapaṭatvavān iti jñāne ghaṭatvamapi prakāraḥ paṭatvamapi prakāraḥ/ parantu ghaṭatvaniṣṭhaprakāratā virodhaniṣṭhaviśeṣyatānirūpitā, paṭatvaniṣṭhaprakāratā paṭaniṣṭhaviśeṣyatānirūpitā/ dvayoḥ ghaṭatvapaṭatvaniṣṭhaprakāratayoḥ ekadharminiṣṭhaviśeṣyatānirūpitatvaṃ nāstīti tādṛśajñāne ekadharminiṣṭhaviśeṣyatānirūpitanānādharmaniṣṭhaprakāratānirūpakatvābhāvāt nātivyāptiriti bhāvaḥ/ vibhinnarūpeṇeti/ 'parvato vahnimān dravyaṃ vahnyabhāvavat' ityākārake samūhālambane parvatatvadravyatvābhyāṃ parvatarūpaikadharmiviśeṣyake 'tivyāptiḥ/ parvataniṣṭhaviśeṣyatānirūpitavahnitadabhāvarūpanānādharmaniṣṭhaprakāratānirūpakatvāditi bhāvaḥ/ ekadharmāvacchinneti/ tathā ca ekadharmāvacchinnaviśeṣyatānirūpitanānādharmaniṣṭhaprakāratānirūpakajñānatvaṃ saṃśayasya lakṣaṇam/ 'parvato vahnimān, dravyaṃ vahnyabhāvavat' iti jñāne vahniniṣṭhaprakāratā parvatatvāvacchinnaviśeṣyatānirūpitā vahnyabhāvaniṣṭhaprakāratā dravyatvāvacchinnaviśeṣyatānirūpiteti dvayoḥ prakāratayoḥ ekadharmāvacchinnaviśeṣyatānirūpitatvaṃ nāstīti nātivyāpitariti bhāvaḥ/ nanvevamapi ghaṭatadabhāvayoravyāpyavṛttitvajñānakālīne 'bhūtalaṃ ghaṭavat ghaṭābhāvavacca' ityākārake samuccaye 'tivyāptiḥ/ tasyāpi bhūtalatvarūpaikadharmāvacchinnaviśeṣyatānirūpitaghaṭatadabhāvarūpanānādharma - niṣṭhaprakāratānirūpakatvādityata āha-digiti/ 1svaghaṭitadharmāvacchinnapratibandhakatānirūpitapratibadhyatāvacchedakībhūtā yā svanirūpakatāvacchedakadharmāvacchinnanirūpitavirodhaviṣayitānirūpitā prakāritā samānādhikaraṇyasambandhena tadviśiṣṭaprakāritaiva saṃśayatvam/ tacca samuccayavyāvṛttam/ samuccaye virodhābhānena koṭidvayaviṣayitayoḥ virodhaviṣayitvānirūpitatvāt/ saṃśaye cāntataḥ koṭyoḥ saṃsargatayā parasparavirodhabhānopagamena lakṣaṇasamanvaya iti bhāvaḥ/ etena samuccaye 'tivyāptivāraṇāya jñāne virodhaviṣayakatvaviśeṣaṇadāne tata eva ghaṭapaṭāviti jñānasya dravyam iti jñānasya ca vāraṇasambhavāt ekadharmiviśeṣyakatvaviśeṣaṇaṃ dharme viruddhatvaviśeṣaṇaṃ ca vyartham/ tayorjñānayoḥ virodhaviṣayakatvābhāvenaiva vāraṇāditi śaṅkāyāḥ nāvasaraḥ/ uktapariṣkāra eva prakṛtagranthatātparyāditi/ 1. svaghaṭitetyādi/ svaṃ bhūtalaṃ ghaṭavanna veti saṃśayaniṣṭhā ghaṭanirūpitā prakāritā tadghaṭito dharmaḥ ghaṭanirūpitaprakāritvāvacchinnabhūtalanirūpitaviśeṣyitāśālijñānatvaṃ tadavacchinnā bhūtalaṃ ghaṭavadityākārakajñānaniṣṭhā pratibandhakatā tannirūpitā yā pratibadhyatā bhūtalaṃ ghaṭābhāvavaditi jñānaniṣṭhā tadavacchedakībhūtā ghaṭābhāvanirūpitā prakāritā, evaṃ svaṃ ghaṭanirūpitaprakāritā tannirūpakatā ghaṭaniṣṭhā tadavacchedakadharmaḥ dhaṭatvaṃ tadavacchinnanirūpito yo virodhaḥ tanniṣṭhaviṣayatānirūpitā sā ghaṭābhāvanirūpitā prakāritā bhavati ekādhikaraṇavṛttitvasambandhena tadviśiṣṭaprakāritā ghaṭanirūpitaprakāritā bhūtalaṃ ghaṭavat na veti saṃśaye 'stīti samanvayaḥ/ tantrāntare - advaitavedānte/ tathā ca mithyāviṣayakaṃ jñānaṃ viparyaya ityuktau brahmātiriktaviṣayakasya sarvasyāpi jñānasya advaitimate mithyāviṣayakatvāt viparyayatvāpattiḥ, ataḥ mithyājñānamityasya tadabhāvavati tatprakārakanirṇaya iti vyākhyānaṃ kṛtamiti bhāvaḥ/ pramāvāraṇāyedamiti/ tatprakārakanirṇayaḥ viparyayaḥ ityetāvanmātroktau ayaṃ ghaṭa ityādipramāyāmativyāptiḥ tasyā api ghaṭatvādiprakārakatvāt/ tadvāraṇāya tadabhāvavatīti viśeṣaṇam/ ayaṃ ghaṭa ityādipramāyāḥ ghaṭatvavadviśeṣyakatvena ghaṭatvābhāvavadviṣyakatvābhāvāt nātivyāptiriti bhāvaḥ/ na samūhālambane 'tiprasaṅga iti/ raṅgarajatayoḥ 'ime raṅgarajate' iti pramāyāṃ nātivyāpitarityarthaḥ/ tasyāḥ pramāyāḥ rajatatvābhāvavadraṅgaviśeṣyakatve rajatatvaprakārakatve ca satyapi raṅgatvābhāvavadviśeṣyakatvāvacchinnarajatatvaprakārakatvaṃ nāsti, rajatatvaniṣṭhaprakāratāyāḥ rajatatvavadrajataniṣṭhaviśeṣyatānirūpitatvena rajatatvābhāvavadraṅganiṣṭhaviśeṣyatānirūpitatvābhāvāt raṅgāṃśe rajatatvasyāprakāratvāditi bhāvaḥ/ avaśiṣṭaṃ sarvaṃ pratyakṣapariccheda evoktamityāśayenoktam saṅkṣepa iti/ vyāpyāropeṇa vyāpakāropastarkaḥ/ āropaśabdasya āhāryabhramaityarthaḥ/ āhāryatvaṃ ca bādhakālīnecchājanyatvam/ tṛtīyāyāḥ janyatvamarthaḥ/ tasya vyāpakārope 'nvayaḥ/ vyāpyasyāropaḥ vyāpyāropaḥ/ ṣaṣṭhyāḥ viṣayatvamarthaḥ/ tathā ca bādhakālīnecchājanyavyāpyaviṣayakabhramajanyaḥ bādhakālīnecchājanyavyāpakaviṣayako bhramastarka iti phalati/ yadi parvato vahnyabhāvavān syāt tarhi dhūmābhāvavān syāt ityākārakastarkaḥ/ tatra vyāpyaḥ vahnyabhāvaḥ tadviṣayakaḥ āropaḥ parvato vahnyamāniti bādhakālīnayā icchayā janyaḥ bhramaḥ yadi parvato vahnya bhāvavān syāt ityākārakaḥ, tajjanyaḥ vyāpakasya dhūmābhāvasya āropaḥ tarhi dhūtābhāvavān syādityākārakaḥ/ sa eva tarkaḥ/ vyāpyaviṣayakabhrame āhāryatvaviśeṣaṇādāne śākhāyāṃ puruṣatvavyāpyakarabhramāt yatra ayaṃ puruṣa ityāhāryāropaḥ tatrātivyāptiḥ tadvāraṇāya āhāryatvaviśeṣaṇam/ śākhāyāṃ karabhramaḥ na āhārya iti nātivyāptiḥ/ vyāpakārope āhāryatvaviśeṣaṇādāne āhāryāt rajatatvavyāpyavat idamiti jñānāt jāyamāne idaṃ rajataṃ ityākārake anāhāryabhrame 'tivyāptiḥ/ tadvāraṇāya tat/ tadāha - āhāryavyāpyavattetyādi/ nāyaṃ puruṣa iti niścayasatva iti/ 'ayaṃ puruṣa' iti bhramasya āhāryatvasampādanāyaitaduktm/ rajatatvavyāpyavattājñānasya āhāryatvasampādanāya rajatatvavyāpyābhāvavattāgrahakāle iti/ āpādyavyatirekaniścaya iti/ āpādyaḥ prasañjanīyaḥ, dhūmābhāvaḥ tadvyatirekaḥ dhūmābhāvābhāvaḥ dhūmarūpaḥ tanniścayaḥ, āpādyasya dhūmābhāvasya āpādakasya vahnyabhāvasya ca yā vyāptiḥ tanniścayaśca tarke kāraṇamityarthaḥ/ kathamayathārthasya traividhyakathanamiti/ saṃśayo viparyayaśceti dvaividhyakathanasyaiva yuktatvādityarthaḥ/ pratibandhakavighaṭanadvāreti/ pratibandhakībhūtavyabhicāraśaṅkānivartanadvāretyarthaḥ/ tarkātiriktaviparyayāṇāṃ tu nāsti pramāṇānugrāhakatvam, tarkasya tu tadastīti vailakṣaṇyasūcanāya viparyayayāntarbhūtasyāpi tarkasya pṛthaṅnirdeśa ityarthaḥ/ tathā ca viparyaye tarkatvākāraḥ pramāṇānugrāhakatāvacchedakaḥ, viparyayatvaṃ tu na tatheti viśeṣajñāpanāya viparyayatvatarkatvābhyāṃ vibhāga iti bhāvaḥ/ tarkasaṅgrahaḥ smṛtinirūpaṇam ants_65 smṛtir api dvividhā / yathārthāyathārthā ca pramājanyā yathārthā / apramājanyāyathārthā // smṛtirapi dbividhā - yathārthā ayathārthā ceti/ pramājanayā yathārthā/ apramājanyā ayathārthā/ sukhādinirūpaṇam ants_66 sarveśām anukūlatayā vedanīyaṃ sukham //ants_67 sarveśāṃ pratikūlatayā vedanīyaṃ duḥkham //ants_68 icchā kāmaḥ //ants_69 krodho dveṣaḥ //ants_70 kṛtiḥ prayatnaḥ //ants_71 vihitakarmajanyo dharmaḥ //ants_72 niṣiddhakarmajanyas tv adharmaḥ //ants_73 buddhyādayo'ṣṭāv ātmamātraviśeṣaguṇāḥ //ants_74 buddhīcchāprayatnā dvividhāḥ / nityā anityāś ca / nityā īśvarasya / anityā jīvasya // sarveṣāṃ anukūlatayā vedanīyaṃ sukham/ pratikūlatayā vedanīyaṃ duḥkham/ icchā kāmaḥ/ krodho dveṣaḥ/ kṛtiḥ prayatnaḥ/ vihitakarmajanyo dharmaḥ/ niṣiddhakarmajanyo 'dharmaḥ/ buddhyādayaḥ aṣṭau ātmamātraviśeṣaguṇāḥ/ buddhīcchāprayatnā nityā anityaśca/ nityā īśvarasya/ anityā jīvasya/ dīpikā smṛtiṃ vibhajate - smṛtiriti/ sukhaṃ lakṣayati - sarveṣāmiti/ 'sukhī aham' ityādyanuvyasāyagamyaṃ sukhatvādikameva lakṣaṇam/ yathāśrutaṃ tu svarūpakathanamiti draṣṭavyam/ prakāśikā nanu 'sarveṣāṃ anukūlatayā vedanīyam' ityādi mūlaṃ sukhādilakṣaṇaparaṃ na sambhavati, padadravnayopabhogādijanyasakhe sādhūnāṃ dveṣadarśanāt avyāpterityāśaṅkāyāṃ 'sukhyaham' ityādipratyakṣasiddhaṃ sukhatvādikameva lakṣaṇamityāha - sukhī ahamityādyanuvyavasāyeti/ sukhatvādītyādinā dukhatvaparigrahaḥ/ yathāśrutaṃ tviti/ sarveṣāmanukūlatayā ityādikamityarthaḥ/ bālapriyā sarveṣāṃ anukūlatayā vedanīyaṃ sukham iti mūlāt anukūlatvaprakārakajñānaviṣayatvaṃ sukhasya lakṣaṇamiti pratīyate/ tathā sati parakīyadravyopabhogajanye sukhe sādhūnāṃ dveṣadarśanena sādhuvṛttipratikūlatvaprakārakajñānaviṣayatvasyaiva tatra sattvena sarveṣāṃ anukūlatayā vedanīyatvasya tādṛśasukhe 'bhāvenāvyāptyāpatteḥ idaṃ lakṣaṇaṃ ayuktamiti śaṅkānivāraṇārthaḥ sukhyahamityādidīpikāgrantha ityāha - nanu sarveṣāmityādinā/ tarkasaṅgrahaḥ saṃskāranirūpaṇam ants_75 saṃskāras trividhaḥ / vego bhāvanā sthitisthāpakaś ceti / vegaḥ pṛthivyādicatuṣṭayamanovṛttiḥ / anubhavajanyā smṛtihetur bhāvanātmamātravṛttiḥ / anyathā kṛtasya punas tadavasthāpādakaḥ sthitisthāpakaḥ kaṭādipṛthivīvṛttiḥ // saṃskāraḥ trividhaḥ - vegaḥ bhāvanā sthitasthāpakaśceti/ vegaḥ pṛthivyādicatuṣṭayamanovṛttiḥ/ anubhavajanyā smṛtihetuḥ bhāvanā/ ātmamātravṛttiḥ/ anyathā kṛtasya (sthitasya) punaḥ tādavasthyāpādakaḥ sthitasthāpakaḥ/ kaṭādipṛthivīmātravṛttiḥ/ dīpikā saṃskāraṃ vibhajate - saṃskāra iti/ saṃskāratvajātimān saṃskāra/ vegasyāśrayamāha - vega iti/ vegatvajātimān vegaḥ/ bhāvanāṃ lakṣayati - anubhaveti/ anubhavadhvaṃse 'tivyāptivāraṇāya smṛtīti/ ātmādāvativyāptivāraṇāya anubhaveti/ smṛterapi saṃskārajanakatvaṃ navīnairuktam/ sthitasthāpakaṃ lakṣayati - anyatheti/ saṅkhyādayaḥ aṣṭau naimittikadravatvavegasthitasthāpakāḥ sāmānyaguṇāḥ/ prakāśikā anubhavetīti/ smṛtiṃ saṃskāraṃ prati ca anubhavatvenaiva kāraṇatvaṃ vadatāṃ prācāṃ ayamabhiprāyaḥ - tattadviṣayakasmṛtiṃ prati tattadviṣayakasaṃskāraṃ prati ca tattadviṣayakānubhavatvenaiva hetutā na tu tattadbiṣayakajñānatvena, anubhavatvasyāpi jātitvena jñānatvāpekṣayā gauravāsaṃbhavāt/ na ca vinigamanāviraha iti śaṅkyam, vyāpyadharmapuraskāreṇa kāraṇatvasambhave vyāpakadharmasyānyathāsiddhinirūpakatvāditi/ navīnāḥ punaḥ - anubhavānāṃ tattadviṣayakasmṛtiṃ tādṛśasaṃskāraṃ prati ca tattadviṣayakajñānatvenaiva hetutā, na tu anubhavatvena, saṃskārasya phalanāśyatayā prathamasmaraṇenaiva anubhavajanyasaṃskārasya nāśena sakṛtadanubhūtasya smaraṇottaraṃ asmaraṇaprasaṅgāt/ na ca svajanyasmaraṇasya saṃskāranāśakatve smṛtisādhāraṇena jñānatvena hetutve 'pi ghaṭapaṭādirūpanānāviṣayāvagāhinā anubhavena janitasya tāvadviṣayakasaṃskārasya ghaṭādyekaikagocarasmaraṇenāpi vināśāt taduttaraṃ paṭādismaraṇānupapattiḥ, tattadviṣayakasaṃskārābhāvāt/ smṛtijanyapaṭādigocarasaṃskārasya ca bhinnarviṣayakatayā paṭādismārakatvāyogāt/ ataḥ svajanyacaramasmṛterevānāyatyā tattadvyaktitvena tattatsaṃskāranāśakatāyā aṅgīkartavyatayā anubhavatvena janakatāyāmapi na doṣa iti vācyam/, anyūnaviṣayakasyaiva phalasya nāśakatvāṅgīkāreṇa adoṣāt/ jāyate ca punaḥ punaḥ smaraṇāt dṛḍhataraḥ saṃskāraḥ/ dārḍhyaṃ ca saṃskāragataḥ jātiviśeṣaḥ jhaṭiti smṛtyutpādaprayojakaḥ/ na ca daivavaśasampannāt jhaṭiti udbodhakasamavadhānādeva jhaṭiti smṛtiniyamopapattau na tatprayojakatayā saṃskāragataḥ jātiviśeṣaḥ siddhyatīti vācyam/ jhaṭiti smṛteḥ daivādhīnajhaṭityudbodhakasamavadhānādhīnatvamabhyupagamya saṃskārātiśayakhaṇḍane śāstrādāvabhyāsasyaivānāpatteḥ/ kiṃ ca parityajya ca niścitāvyabhicārakaṃ rūpaṃ gṛhyamāṇavyabhicārakeṇa kāraṇatvakalpanaṃ sa sambhavatīti nānubhavatvena smṛtisaṃskārahetutāsambhavaḥ - iti prāhuḥ/ tanmataṃ darśayati - smṛterapīti/ apinā anubhavaparigrahaḥ/ etanmate lakṣaṇe ca anubhavajanyā iti sthāne jñānajanyeti niveśanīyam/ bālapriyā vyāpyadharmapuraskāreṇeti/ vyāpyadharmaḥ anubhavatvam, vyāpakadharmaḥ jñānatvam/ anyathāsiddhinirūpakatvāditi/ na hi daṇḍasya dravyatvena rūpeṇa ghaṭakākaraṇatvamiti bhāvaḥ/ saṃskārasya phalanāśyatayeti/ smaraṇarūpeṇa phalena nāśyatayetyarthaḥ/ tathā ca saṃskāraṃ prati anubhavatvena hetutve yatra ghaṭaviṣayakānubhavajanyasaṃskāreṇa ghaṭasmaraṇaṃ jātam, tatra punaḥ kālāntare ghaṭasmaraṇaṃ na syāt ghaṭasaṃskārasya prāthamikaghaṭasmaraṇena naṣṭatvāt/ na ca ghaṭasmaraṇāt punaḥ/ saṃskāro jāyate tena punarghaṭasmaraṇamiti bhavatā vaktuṃ śakyate/ anubhavatvena kāraṇatvapakṣe ghaṭasmaraṇe saṃskārakāraṇatāvacchedakānubhavatvābhāvena tasya saṃskārotpādakatvāyogāt/ jñānatvena kāraṇatve tu smaraṇe 'pi jñānatvasattvena tasyāpi saṃskārakāraṇatayā prathamotpannaghaṭasmaraṇāt punaḥ saṃskāraḥ tataḥ smaraṇamiti smaraṇottaraṃ smaraṇamupapadyata iti bhāvaḥ/ na ca svajanyetyādi/ saṃskārajanyasmaraṇena saṃskāro naśyatīti svīkāre tadviṣayakajñānaṃ tadviṣayakasmṛtiheturiti jñānatvena rūpeṇa kāraṇatvāṅgīkāre 'pi tatra samūhālambanātmakaghaṭapaṭādinānāpadārthaviṣayakānubhavānantaraṃ ghaṭapaṭādīnāṃ pratyekaśaḥ smaraṇamajaniṣṭa, na tu anubhūtasakalapadārthaviṣayakaismaraṇam tatra ghaṭasmaraṇena samūhālambanānubhavajanyasya ghaṭapaṭādinānāpadārthaviṣayakasaṃskārasya nāśāt paṭādismaraṇānupapattiḥ paṭādiviṣayakasaṃskārasya naṣṭatvāt/ na ca tatra ghaṭasmaraṇajanyasaṃskāraḥ paṭādismṛtiṃ janayatīti vācyam/ ghaṭasmaraṇajanyasaṃskārasya ghaṭaviṣayakatayā tasya paṭādismṛtijanakatvāyogāt/ tadviṣayakasmṛtiṃ prati tadviṣayakasaṃskārasya hetutvāt anyaviṣayakasaṃskāreṇānyāviṣayakasmaraṇāsambhavāt/ tathā ca antimasmṛtireva saṃskāreṇānyaviṣayakasmaraṇāsambhavāt/ tathā ca antimasmṛtireva tadvyaktitvena saṃskāranāśaṃ prati heturiti vācyam/ itthaṃ ca anubhavatvāvacchinnaṃ saṃskārasmṛtyorheturiti pakṣe 'pi prāthamikaghaṭasmaraṇena ghaṭānubhavajanyasaṃskāro na naśyatīti tadbalāt punaḥ ghaṭasmaraṇaṃ bhavitumarhatīti anubhavatvenaiva smṛtihetutvamastu iti śaṅkāgranthābhiprāyaḥ/ anyūtaviṣayakasyaivetyādi/ saṃskāre yāvantaḥ padārthāḥ viṣayāḥ tāvatpadārthaviṣayakasamaraṇameva saṃskāranāśakam/ tathā-ca ghaṭapaṭādi nānāpadārthaviṣayakasamūhālambanānubhavajanyatāvadviṣayakasaṃskārasya ghaṭamātrasmaraṇena tatsaṃskāranyūnaviṣayakeṇa nāśo na bhavatīti kramaśaḥ paṭādismaraṇamupapadyata iti bhāvaḥ/ smaraṇe saṃskāranyūnaviṣayakatvaṃ ca saṃskāraviṣayatāvyāpakaviṣayatākatvam/ saṃskāraṃ prati jñānatvenaiva hetutve yuktyanataramāha - jāyate ceti/ punaḥ punaḥ ghaṭasmaraṇāt jhaṭiti ghaṭasmṛtiprayojakadārḍhyarūpajātiviśeṣaviśaṣṭasaṃskāro jāyata ityanubhavasiddham/ tacca jñānatvena saṃskārahetutva eva saṅgacchate, smaraṇasyāpi jñānatvena tataḥ saṃskārotpattisambhavāt iti bhāvaḥ/ udbodhakasamavadhānāditi/ udbodhakaṃ sambandhidarśanādi/ saṃskārātiśayakhṇḍana iti/ saṃskāragatadārḍhyākhyajātiviśeṣakhaṇḍana ityarthaḥ/ abhyāsasyaivānāpatteriti/ saṃskāragatadārḍhyākhyajātiviśeṣakhaṇḍana ityarthaḥ/ abhyāsasyaivānāpatteriti/ saṃskāradārḍhyārthameva abhyāsakaraṇāditi bhāvaḥ/ nanu jhaṭiti smṛtyarthaṃ jhaṭiti smṛtiprayojakodbodhakasamavādhānārthaṃ vā śāstrābhyāsaḥ, na saṃskāradārḍhyārthaṃ ityataḥ doṣāntaramāha - kiṃ ceti/ niścitāvyabhicārakaṃ rūpamiti/ yaddharmāvacchinnai kāryāvyavahitapūrvavṛttyabhāvāpratiyogitvarūpāvyabhicāraniścayo 'sti tādṛśaṃ dharmamityarthaḥ/ kāryāvyavahitapūrvavṛttyabhāvapratiyogitānavacchedakatayā niścitaṃ dharmamiti yāvat/ gṛhyamāṇavyabhicārakeṇeti/ yaddharmāvacchinne vyabhicāro gṛhyate tena dharmeṇetyarthaḥ/ prakṛte smaraṇātpūrvamanubhavatvāvacchinnaṃ na niyamenāsti dvitīyasmaraṇātpūrvamanubhavābhāvāt/ tathā cānubhavatvāvacchinnaṃ gṛhyamāṇavyabhicārakam/ dvitīyasmaraṇātpūrvamapi jñānatvāvacchinnasya prathamasmaraṇasya sattvāt jñānatvaṃ niścitāvyabhicārakam/ ataḥ niścitāvyabhicāreṇa jñānatvenaiva smṛtihetutvam, na gṛhītavyabhicāroṇānubhavatveneti bhāvaḥ/ nanu navīnamate anubhavasyeva smṛterapi saṃskāraṃ prati hetutayā smṛtijanye saṃskāre 'nubhavajanyatvābhāvāt 'anubhavajanyāsmṛtihetuḥ bhāvanā' iti lakṣaṇaṃ tatrāvyāptamityata āha - etanmata iti/ tathā ca etanmate jñānajanyatve sati smṛtihetutvameva saṃskārasya lakṣaṇam/ smṛtijanyasaṃskāre 'pi smṛtirūpajñānajanyatvamastīti nāvyāptiriti bhāvaḥ/ dīpikā viśeṣaguṇalakṣaṇam anye rūpādayo viśeṣaguṇāḥ/ dravyavibhājakopādhidvayasamānādhikaraṇāvṛttijātimadguṇatvaṃ viśeṣaguṇatvam/ prakāśikā dravyavibhājakopādhīti/ pṛthivītvajalatvādirūpaṃ yaddravyavibhājakopādhidvayaṃ pratyekaṃ tatsamānādhikaraṇāḥ dvitvapṛthaktvasaṃyogādayaḥ tadavṛttijātimadguṃṇatvamityarthaḥ/ rūpādviṣu caturṣu nīlatvādikam, [rūpatvādikam?] sāṃsiddhikadravatve ca dravatvāvāntarajātim, snehādiṣu daśasu snehatvādikam, bhāvanāyāṃ saṃskāratvāvāntarajātiṃ cādāya lakṣaṇasamanvayaḥ/ nanu idaṃ lakṣaṇa ekatvādiṣvativyāptam ekatvatvādi jāterapi tādṛśatvāt/ na ca tādṛśopādhidvayasamānādhikaraṇavṛttiguṇatvanyūnavṛttijātiśūnyaguṇatvam iti tadarthaḥ/ evaṃ caikatvādiṣu saṅkhyātvādeḥ sattvāt tādṛśajātiśūnyatvasyāsattvena nātivyāptiriti vācyam/ evamapi parimāṇādiṣvativyāpteḥ/ parimāṇatvādeḥ tādṛśajātitvāsambhavāt iti cet - atra pravadantyabhijñāḥ - yadyadrūpāvacchinnasamānādhikaraṇaṃ yatkiñciddravyavibhājakopādhidvayaṃ tattadbhinnā sthitasthāpakavṛttibhinnā ca yā jātiḥ tadvattve sati guṇatvamiti tadarthaḥ/ yadrūpāvacchinnasāmānādhikaraṇyasya samavāyasambandhaghaṭitasyaiva niveśanīyatayā yadrūpapadena ghaṭatvāderdhartumaśakyatvāt ghaṭādau ativyāptiḥ, ato viśeṣyam/ sthitasthāpake 'tivyāptivāraṇāya sthitasthāpakavṛttibhinneti/ sthitasthāpakasya pṛthivyādicatuṣṭayavṛttitvamate tu na deyam/ rūpatvādeḥ yadrūpapadena dhartuṃ aśakyatve 'pyavāntarajātimādāya rūpādiṣu lakṣaṇasamanvayaḥ/ pārthivānuṣṇāśītasparśasya vāyavīyāpekṣayā vijātīyasyaiva anubhavasiddhatvāt/ saṅkhyādayastu sāmānyaguṇā iti na tatra vaijātyaṃ jalapṛthivyādibhedena siddhāntasiddham, ataḥ tatra nātivyāptiḥ/ tādṛśajātimadbhinnaguṇatvameva sāmānyaguṇānāṃ lakṣaṇamavaseyam/ bālapriyā nanu dravyavibhājakopādhidvayasamānādhikaraṇāvṛttijātimadguṇatvaṃ viśeṣaguṇasya dīpikāyāṃ lakṣaṇamuktam/ tatra dravyavibhājakopādhidvayaṃ pṛthivītvajalatvādi tadadhikaraṇamaprasiddham, pṛthivītvajalatvayorekatrāsattvāt, tathā ca lakṣaṇamidamasambhavītyato vyācaṣṭe - pṛthivītvajalatvādirūpamiti/ pṛthivītvajalatvayorubhayoḥ adhikaraṇasyāprasiddhatve 'pi pratyekaṃ tayoradhikaraṇaṃ pṛthivī jalaṃ ca prasiddham/ tadvṛttayaḥ dvitvapṛthaktvasaṃyogādayaḥ tadavṛttirjātiḥ rūpatvarasatvādiḥ tadvān guṇaḥ rūparasādiriti tādṛśajātimadguṇatvasya rūparasādau sattvāt lakṣaṇasamanvayaḥ/ rūpādikaṃ tu dravyavibhājakopādhidvayasamānādhikaraṇaṃ na bhavati, dravyavibhājakapṛthivītvajalatvadvayādhikaraṇapṛthivījalayoḥ ekasya rūpasya rasādeḥ vā avṛtteḥ/ ato dviniṣṭhaṃ dvitvādikameva tādṛśaṃ tadavṛttitvaṃ rūpatvādijātāvastīti bhāvaḥ/ atra pratyekamityasya tatsamānādhikaraṇetyatrādhikaraṇa evānvayaḥ na tu tadadhikaraṇavṛttitve 'pītyavadheyam/ nīlatvādikamiti/ ādipadena rasatvavyāpyaṃ madhuratvādi sparśatvavyāpyaṃ anuṣṇāśītatvādi ca gṛhyate/ na ca rūpatvarasatvādijātimādāyaiva samanvayasambhave tadvyāpyanīlatvādijātimādāya samanvayakaraṇaṃ kimarthamiti vācyam/"atra pravadantī"tyādinā vakṣyamāṇapariṣkāra eva lakṣaṇasyāsya tātparyāt tatra rūpatvādivyāpyajātimādāyaiva samanvayasya kartavyatvāt/ dravatvāvāntarajātimiti/ dravatvatvavyāpyāṃ sāṃsiddhikadravatvatvarūpāṃ jātimityarthaḥ/ snehādiṣu daśasviti/ snehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmeṣvityarthaḥ/ saṃskāratvāvāntarajātimiti/ saṃskāratvavyāpyāṃ bhāvanātvajātimityarthaḥ/ śaṅkate - nanvidamiti/ pṛthivītvajalatvarūpayoḥ dravyavibhājakayordvayorupādhyoḥ pratyekamadhikaraṇe pṛthivyāṃ jale ca ekatvaṃ nāsti/ pṛthivīvṛttyekatvasya jalavṛttyekatvasya ca bhinnatvena ekasya ekatvasya ubhayatrāvṛtteḥ/ tathā ca tādṛśopādhidvayasamānādhikaraṇāḥ dvitvasaṃyogādaya eva, tadavṛttiḥ yā jātiḥ ekatvatvarūpā jātiḥ tadvadguṇatvaṃsyaikatve sattvāt viśeṣaguṇalakṣaṇasya sāmānyaguṇe ekatve 'tivyāptiriti bhāvaḥ/ tādṛśatvāditi/ dravyavibhājakopādhidvayasamānādhikaraṇāvṛttitvādityarthaḥ/ na ca tādṛśeti/ tādṛśetyasya dravyavibhājaketyarthaḥ/ tathā ca dravyavibhājakopādhidvayaṃ pṛthivītvajalatvādi pratyekaṃ tadadhikaraṇapṛthivījalavṛttiḥ dvitvapṛthaktvādiḥ tadvṛttiḥ guṇatvavyāpyajātiḥ saṅkhyātva-pṛthaktvatvādiḥ tacchūnyaguṇatvaṃ rūpādāvasti/ ekatve tu nāsti, saṅkhyātvarūpatādṛśajātimattvasyaiva sattvāt/ ato nātivyāptiriti bhāvaḥ/ guṇatvanyūnavṛttīti/ guṇatvavyāpyetyarthaḥ/ evamapīti/ dravyavibhājakopādhidvayasamānādhikaraṇavṛttiguṇatvavyāpyajātiśūnyaguṇatvasya viśeṣaguṇalakṣaṇatve 'pītyarthaḥ/ parimāṇādiṣvativyāpteriti/ aṇutvamahattvādirūpaṃ parimāṇaṃ pratyekavṛtti na vyāsajyavṛtti/ ataḥ dravyavibhājakopādhidvayasamānādhikaraṇaṃ na parimāṇam, api tu dvitvādikameva tadvṛttiryā guṇatvavyāṣyajātiḥ saṅkhyātvādiḥ tacchūnyatve sati guṇatvasya parimāṇe sattvāt tatrātivyāptiriti bhāvaḥ/ tādṛśajātitvāsambhavāditi/ dravyavibhājakopādhidvayasamānādhikaraṇavṛttiguṇatvavyāpyajātitvāsambhavādityarthaḥ/ yadyadrūpeti/ yadyadrūpaṃ saṃyogatvapṛthaktvatvādikaṃ tadavacchinnasaṃyogapṛthaktvāderadhikaraṇe jale pṛthivyāṃ ca pratyekaṃ vartamānaṃ dravyavibhājakopādhidvayaṃ jalatvapṛthivītvarūpam, tattadbhinnā saṃyogatvapṛthaktvatvādibhinnā yā jātiḥ nīlatvādiḥ tadvattve sati guṇatvaṃ nīlādiṣvastīti samanvayaḥ/ atra guṇatvarūpaviśeṣyadalasya prayojanamāha - yadrūpāvacchinneti/ tathā ca yadrūpapadena ghaṭatvaṃ nopādātuṃ śakyam/ tadavacchinnasya ghaṭasyādhikaraṇe kapāle dravyavibhājakopādhidvayasya jalatvapṛthivītvadvayasyāsattvāt/ ataḥ saṃyogatvādikameva yadrūpapadenopādeyam, tadbhinna yā ghaṭatvajātiḥ tadvattvasya ghaṭe sattvāt tatrātivyāptiḥ, tadvāraṇāya guṇapadam/ na ca yadrūpapadena ghaṭatvamapyupādātuṃ śakyate tadavacchinnasya ghaṭasya kālikasambandhenādhikaraṇe kāle kālikasambandhena jalatvapṛthivītvātmakopādhidvayasattvāt tadbhinnatvaṃ ca ghaṭatve nāstīti kathaṃ ativyāptiprasaktiriti vācyam/ śuklatvāvacchinnasya kālikasambandhenādhikaraṇe jale pṛthivyāṃ ca jalatvapṛthivītvadvayasattvāt tadṛbhinnatvaṃ śuklatvādijātau nāstītyasambhavavāraṇāya samavāyasambandhena yadrūpāvacchinnādhikaraṇe samavāyasambandhena vartamānamityarthasyaiva yadrūpāvacchinnasamānādhikaraṇamityanena vivakṣitatvāt kāle ghaṭatvāvacchinnasya samavāyenāsattvāt kālo na samavāyena ghaṭatvāvacchinnādhikaraṇam, api tu kapāla eveti tadvṛttitvasya jalatvapṛthivītvadvaye 'bhāvāt yadrūpapadena ghaṭatvasyopādātumaśakyatayā saṃyogatvādikamupādāya tadbhinnā ya ghaṭatvajātiḥ tadvattvāt ghaṭe 'tivyāptiprasaktirityāśayāt/ sthitasthāpaka iti/ sthitasthāpakatvāvacchinnādhikaraṇakaṭādau jalatvapṛthivītvobhayābhāvena yadrūpapadena sthitasthāpakatvaṃ nopādātuṃ śakyate, api tu saṃyogatvādikameva tadbhinnā yā jātiḥ sthitasthāpakatvarūpā jātiḥ tadvadguṇatvasya sthitasthāpake sattvāt tatrātivyāptiḥ/ tadvāraṇāya jātau sthitasthāpakavṛttibhinneti viśeṣaṇam/ sthitasthāpakatvaṃ tu sthitasthāpakavṛtti, na tadṛbhinnamiti na doṣa iti bhāvaḥ/ na deyamiti/ tanmate sthitasthāpakādhikaraṇaṃ jalaṃ pṛthivī ca tadvṛttitvaṃ jalatvapṛthivītvayorastīti yadrūpapadena sthitasthāpakatvamapi grahītuṃ śakyate tadbhinnatvaṃ nāsti tasyetyata eva ativyāptivāraṇasambhavāt sthitasthāpakavṛttibhinneti viśeṣaṇaṃ na deyamiti bhāvaḥ/ nanu yadrūpapadena rūpatvamapi grahatuṃ śakyam, rūpatvāvacchinnarūpādhikaraṇe jale pṛthivyāṃ ca jalatvapṛthivītvadvayasattvāt tadbhinnā rūpatvabhinnā rūpatvajātiḥ na bhavatīti kathaṃ rūpe lakṣaṇasamanvaya ityata āha - rūpatvāderiti/ tathā ca rūpatvabhinnāṃ nīlatvādijātimādāya nīlādau samanvaya iti bhāvaḥ/ nanu sparśe kathaṃ lakṣaṇasamanvayaḥ/ na tāvat sparśatvamādāya/ tasyāpi yadrūpapadenopādātuṃ śakyatvāt/ tathā hi-yadrūpaṃ sparśatvam tadavacchinnādhikaraṇaṃ jalaṃ pṛthivī ca, tadvṛtti jalatvapṛthivītvadvayaṃ bhavati, ataḥ spaśabtvabhinnā sparśatvajātiḥ na bhavati iti sparśatvamādāya samanvayaḥ kartumaśakyaḥ/ nāpi anuṣṇāśītasparśatvādikamādāya, tatra śītoṣṇatve ādāya śītoṣṇasparśayoḥ samanvayasambhave 'pi anuṣṇāśītatvamādāya anuṣṇāśīte samanvayo na sambhavati, yadrūpapadena anuṣṇāśītatvamapyupādātuṃ śakyate tadavacchinnādhikaraṇe pṛthivyāṃ vāyau ca dravyavibhājakopādhidvayasya vāyutvapṛthivītvarūpasya sattvāt tadrūpabhinnatvaṃ anuṣṇāśītatve nāstītyāśaṅkyāha - pārthivānuṣṇāśītarspaśasyeti/ tathā ca anuṣṇāśītatvavyāpyā pārthivānuṣṇāśītasparśe, vāyavīyasparśe 'vidyamānā kācana vilakṣaṇajātirasti, evaṃ vācavīyānuṣṇāśītasparśe ca pārthivasparśe 'vidyamānā kācana jātirasti/ tāṃ tāmādāya pāthivasparśe vācavīyasparśe ca samanvayaḥ/ tathā hi - yadrūpapadena sā jātiḥ na grahaṇayogyā tādṛśajātyavacchinnādhikaraṇe pṛthivyāṃ vāyutvapṛthivītvarūpopādhidvayāsattvāt api tu saṃyogatvādireva grāhyā, tadbhinnatvaṃ ca pārthiṃvasparśagatavijātau vartate tadvatvāt pārthiṃvasparśeṃ samanvayaḥ/ evaṃ vāyavīyasparśe 'pi samanvayo bodhya iti bhāvaḥ/ nanvevaṃ pṛthivīgataikatve jalīyaikatve 'vidyamānā kācana jātirastīti svīkṛtya ekatve 'tivyāptiprasaktirityata āha - saṅkhyādayastu sāmānyaguṇā iti/ tathā caikatve vaijātyābhāvāt sakalaikatvasādhāraṇamekatvatvaṃ yadrūpapadenopādeyam tadavacchinnādhikaraṇaṃ jalaṃ pṛthivī ca tadvṛtti jalatvapṛthivītvarūpopādhidvayam/ atastadbhinnā ekatvatvabhinnā ekatvatvajātiḥ na bhavatīti naikatve 'tivyāptirityāśayaḥ/ tādṛśajātimadbhinnaguṇatvamiti/ dravyavibhājakopādhidvayasamānādhikaraṇāvṛttijātimadbhinnaguṇatvamityarthaḥ/ tarkasaṅgrahaḥ karmanirūpaṇam ants_76 calanātmakaṃ karma / ūrdhvadeśasaṃyogahetur utkṣepaṇam / adhodeśasaṃyogahetur apakṣepaṇam / śarīrasaṃnikṛṣṭasaṃyogahetur ākuñcanam / viprakṛṣṭasaṃyogahetuḥ prasāraṇam / anyat sarvaṃ gamanam / pṛthivyādicatuṣṭayamanomātravṛtti // calanātmakaṃ karma/ ūrdhvadeśasaṃyogahetuḥ utkṣepaṇam/ adhodeśasaṃyogahetuḥ apakṣepaṇam/ śarīrasannikṛṣṭasaṃyogahetuḥ ākuñcanam/ śarīraviprakṛṣṭasaṃyogahetuḥ prasāraṇam/ anyatsarvaṃ gamanam/ sāmānyanirūpaṇam ants_77 nityam ekam anekānugataṃ sāmānyam / dravyaguṇakarmavṛtti / tad dvividhaṃ parāparabhedāt / paraṃ sattā / aparaṃ dravyatvādiḥ // nityamekaṃ anekānugataṃ sāmānyam/ dravyaguṇakarmavṛtti/ paraṃ sattā/ aparaṃ dravyatvādi/ viśeṣanirūpaṇam ants_78 nityadravyavṛttayo vyāvartakā viśeṣāḥ // nityadravyavṛttayo vyāvartakā viśeṣāḥ/ dīpikā karmaṇo lakṣaṇamāha - calaneti/ utkṣepaṇādīnāṃ kāryabhadamāha - ūrveti/ śarīreti/ vakratāsaṃpādakaṃ ākuñcanam/ ṛjutāsampādakaṃ prasāraṇamityarthaḥ/ sāmānyaṃ lakṣayati - nityamiti/ saṃyoge 'tivyāptivāraṇāya nityamiti/ jalaparamāṇugatarūpe 'tivyāptivāraṇāya eketi/ paramāṇuparimāṇādāvativyāptivāraṇāya aneketi anugatatvaṃ samavetatvam tena nābhāvādau ativyāptiḥ/ viśeṣaṃ lakṣayati - nityeti/ prakāśikā mūloktaṃ sarvasaṅgrāhakaṃ na bhavatītyāha - vakrateti/ nityamitīti/ atra nityatvaṃ prāgabhāvāpratiyogitvaṃ dhvaṃsāpratiyogitvaṃ vā, ekataraniveśenāpi saṃyogādervāraṇāt/ ekapadaṃ svarūpakīrtanamātraparamiti draṣṭavyam/ mūle vyāvartakā iti/ nityadravyāṇāṃ paraspara bhedasādhakā ityarthaḥ atha viśeṣapadārthe kiṃ pramāṇam/ na ca atyantasaṅkīrṇānāṃ paramāṇūnāṃ bhedakadharmaṃ vinā bhedāsiddhirataḥ viśeṣā aṅgīkartavyā iti vācyam, ekatvādivyaktereva bhedakatvasaṃmbhavāt iti cet - na/ yataḥ etatparamāṇaiṃ tatparamāṇubhedasādhane ekatvādeḥ vyabhicāritayā etadekatvādereva hetutā vācyā/ na ca tayoḥ paramāṇvoḥ bhedāsiddhau ekatvādau etatvaṃ sugraham/ etatparamāṇusamavetatvaṃ hi tasyaitatvam/ tasmāt pratinityadravyameṣṭavyo viśeṣapadārthaḥ/ sa eva svasajātīyānāṃ parasparaṃ bhedasādhaka iti tatrāpi viśeṣāntarāpekṣā nāsti/ ato nānavasthā iti sampradāyaḥ/ bālapriyā nanu nityadravyavṛttayaḥ vyāvartakāḥ viśeṣāḥ iti paramamūlāt nityadravyavṛttitve sati bhedasādhakatvaṃ viśeṣasya lakṣaṇamiti labhyate/ tathā ca sati gaganaparimāṇādīnāmapi nityadravyavṛttitvāt itarabhedasādhakatvācca tatrātivyāptiḥ ityato vyācaṣṭe - nityadravyāṇāṃ parasparabhedasādhakā ityartha iti/ atyantasaṅkīrṇānāmiti/ atyantaṃ miśritānāmityarthaḥ/ ekatvādivyaktereveti/ ayaṃ paramāṇuḥ tatparamāṇoḥ bhidyate ekatvāt ityanumānamatra vivakṣitam/ yata etatparamāṇāviti/ tatparamāṇubhedarūpasādhyābhāvavati tatparamāṇāvapyekatvarūpahetusatvād vyabhicāraḥ, tadvāraṇāya etadekatvāditi hetuḥ prayoktavyaḥ/ etadekatvaṃ nāma etatparamāṇumātrasamavetamekatvam/ ekatve etatparamāṇumātrasamavetatvaṃ ca etatparamāṇubhinnāsamavetatve sati etatparamāṇusamavetatvarūpaṃ etatparamāṇau tatparamāṇvapekṣayā bhede 'jñāte durgraham/ tathā ca hetujñānābhāvāt nānumiti/ pūrvameva bhede jñāte cānumānavaiyarthyam/ anumānasya bhedasiddhyarthatvāditi bhāvaḥ/ nanu etatparamāṇuḥ tatparamāṇoḥ bhinnaḥ etadviśeṣāt iti hetunā paramāṇubhedassādhanīyaḥ/ tatra etatparamāṇugataviśeṣe paramāṇvantaragatāt viśeṣāt bhedasiddhiṃ vinā etadviśeṣasya paramāṇvantarabhedasādhakatvaṃ na bhavati/ tadarthaṃ viśeṣe viśeṣāntarasvīkāre anavasthetyata āha - sa eva svasajātīyānāmiti/ viśeṣaḥ yathā paramāṇūnāṃ bhedaṃ sādhayati tathā sajātīyaviśeṣāntarabhedamapi sādhayati, svaparanirvāhakatvāṅgīkārāt, ato nānavastheti bhāvaḥ/ tarkasaṅgrahaḥ samavāyanirūpaṇam ants_79 nityasaṃbandhaḥ samavāyaḥ / ayutasiddhavṛttiḥ / yayor dvayor madhya ekam avinaśyadaparāśritam evāvatiṣṭate tāv ayutasiddau / yathāvayavāvayavinau guṇaguṇinau kriyākriyāvantau jātivyaktī viśeṣanityadravye ceti // nityasambandhaḥ samavāyaḥ/ ayutasiddhavṛttiḥ/ yayormadhye ekamamavinaśyadavasthaṃ aparāśritamevāvatiṣṭhate tau ayutasiddhau/ yathā avayavāvayavinau, guṇaguṇinau, kriyākriyāvantau, jātivyaktī, viśeṣanityadravye ceti/ dīpikā samavāyaṃ lakṣayati - nityeti/ saṃyoge ativyāptivāraṇāya nityeti/ ākāśādāvativyāptivāraṇāya sambandheti/ ayutasiddhalakṣaṇamāha - yayoriti/ nīlo ghaṭa iti viśiṣṭapratītirviśeṣaṇaviśeṣyasambandhaviṣayā, viśiṣṭabuddhitvāt, daṇḍīti viśiṣṭabuddhivat iti samavāyasiddhiḥ/ avayavāvayavināviti/ dravyasamavāyikāraṇamavayavaḥ, tajjanyaṃ dravyaṃ avayavi/ prakāśikā vaiśeṣikamatasādhāraṇyena samavāye anumānaṃ pramāṇayati - nīla iti/ samavāyikāraṇatvasya antyāvayavini sattvāt dravyeti/ paramāṇuvāraṇāya janyeti/ avinaśyadavasthamaparāritamevāvatiṣṭhate vinaśyadavasthaṃ tvanāśritaṃ kṣaṇamavatiṣṭhate yathā tantvādināśe paṭādiriti manasikṛtya mūle avinaśyadityuktam/ bālapriyā 'dravyasamavāyikāraṇam avayavaḥ' iti dīpikātaḥ dravyanirūpitasamavāyikāraṇatvaṃ avayavasya lakṣaṇamiti labhyate/ ghaṭarūpadravyasamavāyikāraṇatvasya kapāle sattvāt lakṣaṇasamanvayaḥ/ tatra samavāyikāraṇatvamātroktau avayavini ghaṭe 'pi tatsamavetarūpādisamavāyikāraṇatvasattvāt tatrātivyāptiḥ/ tadvāraṇāya samavāyikāraṇatve dravyanirūpiteti viśeṣaṇam/ avayavinaḥ ghaṭasya guṇādinirūpitasamavāyikāraṇatvasattve 'pi dravyanirūpitasamavāyikāraṇatvābhāvāt nātivyāptiḥ/ tadāha - samavāyikāraṇatvasyeti/ kapālarūpe 'vayavini avayavatvasyeṣṭatayā tatrātivyāptirneti sūcanāya antyāvayavinītyuktam/ janyaṃ dravyamavayavīti granthena janyatve sati dravyatvam avayavino lakṣaṇamuktam/ tatra janyatvamātroktau janyaguṇadāvativyāptiḥ/ tadvāraṇāya dravyatvamupāttam/ dravyatvamātroktau avayave paramāṇāvativyāptiḥ/ tadvāraṇāya janyatvamupāttm/ tadāha - paramāṇuvāraṇāyeti/ paramamūle 'yayormadhye ekamavinaśyadavasthamaparāśritamevāvatiṣṭhate tāvayutasiddhau' iti granthena ayutasiddhayorlakṣaṇamuktam/ yayormadhye tantupaṭayormadhye ekaḥ paṭaḥ tantvāśrita evāvatiṣṭhate iti tau tantupaṭāvayutasiddhau/ tatra vinaśyadavastha ityasya nāśapūrvakṣaṇasya ityarthaḥ/ avinaśyadavastha ityasya nāśāvyavahitapūrvakṣaṇāt pūrvakṣaṇeṣu vidyamāna ityarthaḥ/ svāvyavahitapūrvakṣaṇavṛttitva-svapratiyogitvobhayasambandhena nāśaviśiṣṭatvaṃ vinaśyadavasthatvamiti yāvat/ tatra avinaśyadavasthamiti viśeṣaṇasya prayojanamāha - avinaśyadavasthamityādinā/ ayamatrāśayaḥ-yadi ekamityasya avinaśyadavasthamiti viśeṣaṇaṃ na dīyate, tarhi yayormadhye ekamaparāśritamevāvatiṣṭhate tāvayutasiddhāviti ayutasiddhalakṣaṇaṃ syāt/ tathā sati tantupaṭayoravyāptiḥ/ tantupaṭayormadhye ekasya paṭasya tantvāśritatayaivāvasthānamiti niyamābhāvāt, yadā tantunāśāt paṭanāśaḥ tadā tantunāśakṣaṇe paṭasya tantvanāśritasyaivāvasthānāt/ ataḥ paṭasya avinaśyadavasthetiṃ viśeṣaṇam/ tantunāśakṣaṇasthaḥ paṭaḥ vinaśyadavasthaḥ, uttarakṣaṇe paṭasya nāśāt, nāśāvyavahitapūrvakṣaṇasthatvarūpavinaśyadavasthalakṣaṇākrāntatvāt/ ataḥ avinaśyadavasthaḥ paṭaḥ tantunāśapūrvakṣaṇāvacchinnapaṭaḥ tasya tu tantvāśritatayaivāvasthānāt nāvyāptiriti/ tantvādināśa iti/ tantvādināśakṣaṇe ityarthaḥ/ tarkasaṅgrahaḥ abhāvanirūpaṇam ants_80 anādiḥ sāntaḥ prāgabhāvaḥ / utpatteḥ pūrvaṃ kāryasya / sādir anantaḥ pradhvaṃsaḥ / utpattyanantaraṃ kāryasya / traikālikasaṃsargāvacchinnapratiyogitāko'tyantābhāvaḥ / yathā bhūtale ghaṭo nāstīti / tādātmyasaṃbandhāvacchinnapratiyogitāko'nyonyābhāvaḥ yathā ghaṭaḥ paṭo na bhavatīti // anādiḥ sāntaḥ prāgabhāvaḥ/ utpatteḥ pūrvaṃ kāryasya/ sādiranantaḥ pradhvaṃsābhāvaḥ/ utpatteranantaraṃ kāryasya/ traikālikaḥ saṃsargāvacchinnābhāvaḥ atyantābhāvaḥ/ yathā bhūtale ghaṭo nāsti iti/ tādātmyāvacchinnapratiyogitākābhāvo 'nyonyābhāvaḥ/ yathā ghaṭaḥ paṭo na bhavatīti/ dīpikā prāgabhāvaṃ lakṣayati - anādiriti/ ākāśādau ativyāpitavāraṇāya sānta iti/ ghaṭādau ativyāpitavāraṇāya anādiriti/ pratiyogisamavāyikāraṇavattiḥ pratiyogijanako bhaviṣyatīti vyavahārahetuḥ prāgabhāvaḥ/ dhvaṃsaṃ lakṣayati-sādiriti/ ghaṭādau ativyāpitavāraṇāṇa ananta iti/ ākāśādau ativyāptivāraṇāya sādiriti/ pratiyogijanyaḥ pratiyogisamavāyikāraṇavṛttiḥ dhvasta iti vyavahārahetuḥ dhvaṃsaḥ/ atyantābhāvaṃ lakṣayati - traikāliketi/ anyonyābhāve ativyāptivāraṇāya saṃsargeti/ dhvaṃsaprāgabhāvayorativyāptivāraṇāya traikālika iti/ anyonyābhāvaṃ lakṣayati - tādātmyeti/ pratiyogitāvacchedakāropyasaṃsargabhedādekapratiyogikayoratyantānyonyābhāvayorbhinnatvam/ kevaladevadattābhāvāt 'daṇḍyabhāva' iti pratītyā viśiṣṭābhāvaḥ, 'ekasattvepi dvau na staḥ' iti pratītyā dvitvāvacchinnābhāvaḥ, saṃyogena ghaṭavati samavāyena ghaṭābhāvaḥ, tattadghaṭābhāvāt ghaṭatvāvacchinnapratiyogitākasāmānyābhāvaśca atiriktaḥ/ evamanyonyābhāvo 'pi/ prakāśikā prāgabhāve pramāṇamāha - bhaviṣyatīti/ saṃsargeti/ tādātmyātiriktasaṃsargetyarthaḥ/ dhvaṃsaprāgabhāvayorapi pratiyogitāvacchedakasambandhaḥ vartata iti matābhiprāyeṇa traikāliketi viśeṣaṇam/ anyathā anyonyābhāvavārakeṇaiva tayorvāraṇāt tadvyarthatāpatteḥ/ yadi saṃsargāvacchinnetyādeḥ anyonyābhāvabhinnābhāva ityarthaḥ tadā traikāliketi siddhānte 'pi sārthakaṃ traikālikatvamiha nityatvarūpam/ mūle bhūtale ghaṭo nāstīti/ atra ghaṭābhāvāṃśe bhūtalasya viśeṣyatvaṃ sambandhaḥ, ghaṭābhāvavat bhūtalam ityatra tu bhūtalāṃśe abhāvasya viśeṣaṇatvaṃ saṃsarga iti vadatāṃ prācāṃ ayamabhiprāyaḥ - viśeṣyatvaviśeṣaṇatve svarūpasambandhaviśeṣau na jñānīyaviṣayatāviśeṣau/ na ca viśeṣaṇatākhyaḥ svarūpasambandha eka eva astu, 'bhūtale ghaṭo nāsti' iti pratītau 'bhūtalaṃ ghaṭābhāvavat' iti pratītito vailakṣaṇyasya viśeṣaṇatvāvacchinnādheyatāviṣayakatvakalpanenaiva nirvāhāditi vācyam/ tādṛśapratītyoḥ vailakṣaṇyāya prathamāyāṃ viśeṣaṇatvāvacchinnādheyatā sannikarṣaḥ, dvitīyāyāṃ viśeṣaṇatā saṃsargaḥ iphayupeyate; kiṃ vā prathamāyāṃ viśeṣaṇatā saṃsargaḥ, dvitīyāyāṃ viśeṣaṇatvāvacchinnādhāratā ityatra vinigamakasya durlabhatvāt/ na ca tādṛśapratītyoḥ saṃsargāṃśe 'vilakṣaṇatve 'pi viśeṣaṇaviśeṣyabhāvabhedāt vailakṣaṇyopapattiḥ ityubhayatra viśeṣaṇatāyā eva sambandhatāstviti vācyam/ tāvatāpi 'bhūtale ghaṭo nāsti' 'bhūtalavān ghaṭābhāvaḥ' ityanayoḥ 'bhūtalaṃ ghaṭābhāvavat' 'ghaṭābhāve bhūtalam' ityanayośca pratītyoḥ vailakṣaṇyānirvrāhāt/ tasmāt viśeṣyatvaviśeṣaṇatvanāmakayoḥ ubhayoḥ svarūpasambandhaviśeṣayoḥ saṃsargatā/ tathā ca 'bhūtalavān ghaṭābhāvaḥ' ityatra ghaṭābhāvāṃśe bhūtalasya viśeṣaṇatvaṃ saṃsargaḥ, ghaṭābhāve bhūtalam ityatra ca bhūtalāṃśe 'bhāvasya viśeṣyatāsaṃsargaḥ bhāsate/ sa ca tatra abādhita iti abhramatvanirvāha iti saṅkṣepaḥ/ dhvaṃsaprāgabhāvayoriva ekapratiyogikayoḥ atyantābhāvānyonyābhāvayoḥ kim ekavidhatvaṃ, netyāha - pratiyogiteti/ āropyeti/ prācīnamatābhiprāyeṇa/ atra yathāyogaṃ pratiyogitāvacchedakadharmabhedaiva saṃsargabhedo 'pyatyantābhāvabahutvaprayojakaḥ/ pratiyogitāvacchedakadharmabhedaḥ anyonyābhāvabahutvaprayojaka iti draṣṭavyam/ tadeva darśayati-kevaleti/ kevaladevadattābhāvāt viśiṣṭābhāvo 'tirikta ityanvayaḥ/ anyathā kevaladevadattavati 'daṇḍī nāsti' iti pratyayānāpatteḥ/ ubhayābhāvasyātiriktatve pratītiṃ pramāṇayati - ekasattve 'pīti/ ghaṭapaṭau dvau na sva ityādau ghaṭatvaṃ paṭatvaṃ ubhayatvaṃ caitattritayaṃ pratiyogitāvacchedakam, kevalaghaṭavati kevalapaṭavati yatkiñcidubhayavati ca tathā pratyayāt/ sambandhabhedenābhāvasyātiriktatvaṃ darśayati - saṃyogeneti/ sāmānyaviśeṣābhāvayoḥ bhedaṃ darśayati - tattaditi/ atirikta iti/ anyathā yatkiñcit ghaṭavati ghaṭo nāstīti pratyayāpatteḥ/ evamanyonyābhāvo 'pīti/ avacchedakabhedāt tattadghaṭabhedaḥ tataḥ ubhayabhedaḥ ghaṭabhedaśca atirikta ityarthaḥ/ bālapriyā "traikālikaḥ saṃsargābhāvaḥ atyantābhāvaḥ"iti mūlam/ saṃsarṅgābhāva ityasya saṃsargāvacchinnapratiyogitākābhāva ityarthaḥ/ tatra traikālikatvamātroktau anyonyābhāve 'tivyāptiḥ, tasyāpi nityatvāt/ tadvāraṇāya saṃsargāvacchinnapratiyogitāka ityuktam/ na ca saṃsargāvacchinnapratiyogitākatvaniveśe 'pi anyonyābhāvasya tādātmyasambandhāvacchinnapratiyogitākatvāt ativyāptitādavasthyamiti vācyam/ saṃsargābhāva ityanena tādātmyātiraktisaṃbandhāvacchinnapratiyogitākābhāvasya vivakṣitatvāt/ tadāha - tādātmyātiriktasaṃsargetyartha iti/ saṃsargābhāvatvamātroktau dhvaṃsaprāgabhāvayorativyāptiḥ, tadvāraṇāya traikālika iti/ nanu samavāyena ghaṭādhikaraṇe saṃyogena ghaṭo nāsti, saṃyogena ghaṭādhikaraṇe samavāyena ghaṭo nāsti iti pratītyupapattaye saṃyogasambandhāvacchinnaghaṭābhāva - samavāyasambandhāvacchinnaghaṭābhāvayorbhedo vaktavyaḥ/ tadarthaṃ cātyantābhāvīyapratiyogitāyāṃ sambandhāvacchinnatvaṃ aṅgīkriyate/ dhvaṃsaprāgabhāvayostu tādṛśayuktyasambhavena tayoḥ saṃsargāvacchinnapratiyogitākatvaṃ aprāmāṇikam/ tathā ca saṃsargābhāva ityanenaiva dhvaṃsaprāgabhāvayorvāraṇasambhavāt traikāliketi viśeṣaṇaṃ vyarthaṃ ityata āha - dhvaṃsaprāgabhāvayorapīti/ dhvaṃsaprāgabhāvayo atyantābhāvavirodhitāmate 'śyāmaghaṭe samavāyena rakto nāsti' 'raktaghṭe samavāyena śyāmo nāsti' iti pratītau prāgabhāvadhvaṃsayoreva viṣayatayā tayorapi samavāyasambandhāvacchinnapratiyogitākatvamastīti tanmatānusāreṇa dhvaṃsaprāgabhāvayorativyāptivāraṇāya traikāliketi viśeṣaṇamiti bhāvaḥ/ anyatheti/ dhvaṃsaprāgabhāvayoḥ sambandhāvacchinnapratiyogitākatvānaṅgīkāra ityarthaḥ/ anyonyābhāvavārakeṇaiveti/ anyonyābhāve 'tivyāpitavāraṇāya upāttena tādātmyātiriktasambandhāvacchinnapratiyogitākatvaviśeṣaṇenaivetyarthaḥ/ tayorvāraṇāt - dhvaṃsaprāgabhāvayorativyāptivāraṇasambhavāt/ tadvyarthatāpatteḥ - traikāliketi viśeṣaṇavaiyarthyāpatteḥ/ yadīti/ tathā ca saṃsargābhāva ityasya anyonyābhāvabhinnābhāva ityarthaḥ/ dhvaṃsaprāgabhāvayorapi anyonyābhāvābhinnābhāvatvamastīti tatrātivyāptivāraṇāya trekāliketi viśeṣaṇamiti bhāvaḥ/ anityapadārtheṣvapi pūrvadinaśvodinādyadinākhyabhūtabhaviṣyadvartamānarūpakālatrayavṛttitvasambhavāt traikāliketi viśeṣaṇe datte 'pi dhvaṃsaprāgabhāvayoḥ ativyāptiḥ tadavasthetyata āha - traikālikatvamiha nityatvarūpamiti/ nityatvaṃ ca dhvaṃsāpratiyogitve sati prāgabhāvāpratiyogitvam/ dhvaṃsāpratiyogitvaniveśāt prāgabhāvanirāsaḥ/ prāgabhāvāpratiyogitvaniveśāt dhvaṃsanirāsaḥ/ nanu bhūtale ghaṭo nāsti ityatra ghaṭābhāvāṃśe bhūtalasya viśeṣyatvaṃ saṃmbandhaḥ, bhūtalaṃ ghaṭābhāvavat ityatra bhūtalāṃśe ghaṭābhāvasya viśeṣaṇatvaṃ sambandhaḥ iti prācīnairuktaṃ na saṅgacchate/ bhūtalaṃ ghaṭābhāvavat iti pratītau bhūtalasya viśeṣyatayā ghaṭābhāvasya viśeṣaṇatayā na bhānāt bhūtalāṃśe ghaṭābhāvasya viśeṣaṇatvaṃ sambandha ityukteḥ saṅgatatve 'pi bhūtale ghaṭo nāsti iti pratītau ghaṭābhāvasya viśeṣyatayā bhūtalasya ca prakāratayā bhānena bhūtalasya viśeṣyatvābhāvena bhūtalasya viśeṣyatvaṃ sambandha ityukterasaṅgatatvāt/ tathā bādhitaviśeṣyatvarūpasaṃsargāvagāhitayā tādṛśapratīteḥ bhramatvāpattiḥ ityataḥ prācīnānāmāśayaṃ vaktuṃ ārabhate - tatra ghaṭābhāvāṃśa ityādinā/ viśeṣyatvaviśeṣaṇatvesvarūpasambandhaviśeṣāviti/ yathā daṇḍaviśiṣṭaḥ puruṣa ityatra daṇḍanirūpitaṃ viśeṣyatvaṃ puruṣagataṃ daṇḍaviśiṣṭatvātmakaṃ daṇḍavayāvartyatvarūpaṃ vā ādhārapuruṣasvarūpaṃ tathā bhūtalaniṣṭhaṃ ghaṭābhāvanirūpitaṃ viśeṣyatvamapi ghaṭābhāvaviśiṣṭatvātmakaṃ ādhārabhūtalasvarūpam, yathā vā daṇḍaniṣṭhaṃ viśeṣaṇatvaṃ ādheyadaṇḍasvarūpam tathā ghaṭābhāvaniṣṭhaṃ viśeṣaṇatvamapi ghaṭābhāvasvarūpam/ sambandhatayocyamānaṃ viśeṣyatvaṃ viśeṣaṇatvaṃ ca na jñānīyaviśeṣyatāprakāratākhyaviṣayatāviśeṣarūpam, kiṃ tu svarūpasambandhātmakam/ tathā ca 'bhūtale ghaṭo nāsti' ityatra viśeṣyatārūpaviṣayatāyāḥ bhūtale 'bhāve 'pi svarūpasambandhātmakaviśeṣyatvasattvāt tena sambandhena ghaṭābhāvāṃśe bhūtalasya prakāratayā bhānāt pratīteḥ pramātvameveti/ bhāvaḥ/ na ca viśeṣaṇatākhya iti/ tathā ca bhūtalaghaṭābhāvayoḥ viśeṣaṇatvamiti eka eva sambandhaḥ/ na ca ekasyaiva sambandhasya dvayorapi pratītyorviṣayatve tayorvailakṣaṇyaṃ kathamiti vācyam/ sambandhaikye 'pi 'bhūtale ghaṭo nāsti' iti pratītau viśeṣaṇatāsambandhāvacchinnādheyatvaṃ viṣayaḥ, 'bhūtalaṃ ghaṭābhāvavat' iti pratītau viśeṣaṇatvaṃ viṣaya ityevaṃ pratītyoḥ vailakṣaṇyasya vaktuṃ śakyatvāditi śaṅkituḥ āśayaḥ/ samādhatte - tādṛśapratītyoriti/ prathamāyāmiti/ 'bhūtale ghaṭo nāsti' iti pratītāvityarthaḥ/ dvitīyāyāmiti/ 'bhūtalaṃ ghaṭābhāvavat' iti pratītāvityarthaḥ/ punaḥ śaṅkate - na ca tādṛśapratītyoriti/ tathā cobhayatrāpi pratīntyoḥ viśeṣaṇatvanāmakaḥ eka eva sambandhaḥ viṣayaḥ/ tathāpi 'bhūtale ghaṭo nāsti' iti pratītau viśeṣyatākhyaviṣayatā ghaṭābhāvaniṣṭhā viśeṣaṇatākhyaviṣayatā bhūtalaniṣṭhā/ 'bhūtalaṃ ghaṭābhāvavat' iti pratītau viśeṣyatākhyaviṣayatā bhūtalaniṣṭhā viśeṣaṇatākhyaviṣayatā ghaṭābhāvaniṣṭhā ityevaṃ viṣayatāvailakṣaṇyādeva tādṛpratītyorvailakṣaṇyaṃ na sambandhavailakṣaṇyāditi śaṅkiturabhiprāyaḥ/ viśeṣaṇaviśeṣyabhāvabhedāditi/ viśeṣaṇatā - viśeṣyatākhyaviṣayatāvailakṣaṇyādityarthaḥ/ samādhatte - tāvatāpīti/ 'bhūtale ghaṭo nāsti' iti pratītau ghaṭābhāve viśeṣyatākhyaviṣayatā bhūtale viśeṣaṇatākhyaviṣayatā 'bhūtalavān ghaṭabhāvaḥ' ityatrāpi tathaiveti viṣayatāvailakṣaṇyābhāvāt tayoḥ vailakṣaṇyaṃ na syāt/ evaṃ 'bhūtalaṃ ghaṭābhāvavat' iti pratītau bhūlaniṣṭhā viśeṣyatākhyaviṣayatā, ghaṭābhāvaniṣṭhā viśeṣaṇatākhyaviṣayatā, 'ghaṭābhāve bhūtalam' iti pratītāvapi tathaiveti viṣayatāvailakṣaṇyābhāvāt tayoḥ vailakṣaṇyaṃ durupapādamiti bhāvaḥ/ evaṃ ca svarūpātmakaviśeṣaṇatākhyamekameva sambandhamaṅgīkṛtyaviṣayatāvailakṣaṇyāt pratītivailakṣaṇyasya durupapādatvāt viśeṣaṇatvaṃ viśeṣyatvaṃ ceti svarūpātmakasambandhadvayamaṅgīkṛtya sambandhavailakṣaṇyādeva pratītivailakṣaṇya nirvoḍhavyamiti vadan upakrāntaṃ pratīterabhramatvamupasaṃharati - tasmāditi/ tathā ca 'bhūtale ghaṭo nāsti' ityatra ghaṭābhāve bhūtalasya viśeṣyatva saṃsargaḥ, 'bhūtalavān ghaṭābhāvaḥ' ityatra ghaṭābhāve bhūtalasya viśeṣaṇatvaṃ sambandha ityanayorvailakṣaṇyam/ 'bhūtalaṃ ghaṭābhāvavat' ityatra bhūtalāṃśe ghaṭābhāvasya viśeṣaṇatvaṃ saṃsargaḥ/ 'ghaṭābhāve bhūtalam' ityatra bhūtalāṃśe ghaṭābhāvasya viśeṣyatvaṃ sambandha iti tayoḥ vailakṣaṇyamiti bhāvaḥ/ nanvevamapi 'ghaṭābhāve bhūtalam', 'bhūtale ghaṭo nāsti' ityanayoḥ viśeṣyatāviṣayakatvāt vailakṣaṇyaṃ na syāt/ evaṃ 'bhūtalavān ghaṭābhāvaḥ, 'bhūtalaṃ ghaṭābhāvavat' ityanayoḥ vailakṣaṇyaṃ na syāt, ubhayatra viśeṣaṇatārūpasambandhasyaiva viṣayatvādityata āha - saṅkṣepa iti/ viṣayatāviśeṣātmakaviśeṣyaviśeṣaṇabhāvavailakṣaṇyasahakṛtasvarūpasambandhātmakaviśeṣyaviśeṣaṇabhāvavailakṣaṇyena pratītīnāṃ vailakṣaṇyamupapādanīyam/ yayoḥ pratītyoḥ viṣayatāvailakṣaṇyaṃ nāsti tayoḥ sambandhavailakṣaṇyamasti/ yayoḥ sambandhavailakṣaṇyaṃ nāsti, tayoḥ viṣayatāvailakṣaṇyamasti ityevaṃ pratītīnāṃ vailakṣaṇyam/ tattassambandhasyābādhitatvāt pramātvaṃ copapadyata iti bhāvaḥ/ asya sandarbhasya bahuvāramāloḍane kṛte 'pi tātparyājñānāt ācāryacaraṇān apṛccham/ te 'pi bahudhā ālocya prakāśikāyāmīṣat śodhanaṃ kṛtvā tātparyamavarṇayan/ tathaivāhamatrālikham/ pratiyogitāvacchedakadharmabhedāt pratiyogitāvacchedakasambandhabhedācca ekapratiyogiko 'pyatyantābhāvaḥ bhidyate/ evaṃ pratiyogitāvacche dakadharmabhedāt ekapratiyogiko 'pyanyonyābhāvaḥ bhidyata iti sodāharaṇaṃ dīpikāyāṃ nirūpyate/ dhvaṃsaprāgabhāvayostu tathā bhedo na nirūpitaḥ, tatra kāraṇamāha - dhvaṃsaprāgabhāvayoriti/ ayaṃ bhāvaḥ - dhvaṃsaprāgabhāvayoḥ sambandhāvacchinnapratiyogitākatvaṃ vā kiñciddharmāvacchinnapratiyogitākatvaṃ vā nāṅgīkriyate/ ataḥ ekapratiyogikānāṃ dhvaṃsānāṃ ekapratiyogikānāṃ prāgabhāvānāṃ caikavidhatvameva/ atyantānyonyābhāvayostu tadaṅgīkārāt ekapratiyogikānāmatyantābhāvānāṃ bhinnabhinnadharmasambandhāvacchinnapratiyogitākatve pratiyogitāvacchedakadharmabhedāt pratiyogitāvacchedakasambandhabhedācca bhinnatvameva/ ekapratiyogikānāṃ anyonyābhāvānāṃ yadyapi sambandhabhedāt bhedo vaktumaśakyaḥ, tādātmyasyaiva pratiyogitāvacchedakasambandhatvāt/ tathāpi pratiyogitāvacchedakadharmabhedāt bhedo vaktuṃ śakyata iti bhāvaḥ/ aropyeti prācīnamatābhiprāyeṇeti/ saṃsargāropajanya pratītiviṣayo 'bhāvaḥ atyantābhāvaḥ/ saṃsargāropo nāma tādātmyātiriktasambandhena pratiyogyāropa iti pracīnā āhuḥ/ tathā cātyantābhāvabuddhijanakāropaviṣayasaṃyogasamavāyādisambandhabhedāt atyantābhāvabheda iti āropyasaṃsargabhedāditi dīpikāyā artha iti bhāvaḥ/ navīnāstu - pratiyogyāropasyābhāvabuddhihetutāyāḥ niryuktikatvāt tādātmyātiriktasambandhāvacchinnapratiyogitākābhāvatvameva saṃsargābhāvatvam, traikālikatvaviśeṣitaṃ tadevātyantābhāvatvamityāhuḥ/ tanmatānusāreṇa tu pratiyogitāvacchedakasambandhabhedādatyantābhāvabheda ityūhmam/ pratiyogitāvacchedakadharmabheda iti tādātmyarūpasya pratiyogitāvacchedakasambandhasya ekavidhatvāt pratiyogitāvacchedakasambandhabhedaḥ nānyonyābhāvabhedaprayojakatayā ukta ityavadheyam/ kevaladevadattābhāvāditi/ devadattābhāvasya daṇḍaviśiṣṭadevadattābhāvasya ca yadyapi devadatta eka eva pratiyogī, tathāpi ekatra devadattatvaṃ pratiyogitāvacchedakam, anyatra daṇḍa iti pratiyogitāvacchedakadharmabhedāt devadattābhāva-daṇḍyabhāvayorbhedaḥ/ yadi tu tayorbhedo nāṅgīkriyate tarhi kevaladevadattavati bhūtale devadatto nāsti iti pratītiḥ yathā na bhavati, tathā daṇḍī nāstīti pratītirapi na bhavet/ bhavati tu tādṛśī pratītiḥ/ ataḥ kevaladevadattābhāvāt daṇḍaviśiṣṭadevadattābhāvo 'tirikta iti bhāvaḥ/ ghaṭapaṭau dvau na sta iti/ kevalaghaṭavati vā kevalapaṭavati vā pradeśe 'ghaṭapaṭau dvau na staḥ' iti pratītiḥ bhavati, 'ghaṭo nāsti' iti vā 'paṭo nāsti' iti vā pratītiḥ na bhavati/ ataḥ kevalaghaṭābhāvāt kevalapaṭābhāvācca atiriktatayā ghaṭapaṭobhayābhāvaḥ svīkartavyaḥ/ 'ghaṭapaṭau na sta' ityatra ghaṭatvamātraṃ vā paṭatvamātraṃ vā ubhayatvamātraṃ vā na pratiyogitāvacchedakam, pratiyogitāvacchedakaviśiṣṭapratiyoginā sākamabhāvasya virodhāt ghaṭamātravati bhūtale pratiyogitāvacchedakaghaṭatvaviśiṣṭaghaṭarūpavirodhisattvena 'ghaṭapaṭau na staḥ' ityākārakobhayābhāvāvagāhipratītyanupapatteḥ/ tathākevalapaṭavati ghaṭapaṭātiriktayatkiñcidubhayavati ca pradeśe paṭatvaviśiṣṭasya ubhayatvaviśiṣṭasya ca virodhinaḥ sattvena tādṛśapratītiḥ na syāt/ ataḥ ghaṭatvaṃ paṭatvaṃ ubhayatvaṃ ceti tritayaṃ pratiyogitāvacchedakam/ pratiyogitāvacchedakatāparyāptyadhikaraṇadharmavacchinnapratiyoginā sākamabhāvasya virodha iti tādṛśatritayāvacchinna-ghaṭapaṭobhayameva ghaṭapaṭobhayābhāvasya virodhīti ghaṭapaṭobhayavatyeva pradeśe 'ghaṭapaṭau na sta' iti pratītirna bhavati, kevalaghaṭādimati tu bhavitumarhatīti bhāvaḥ/ saṃyogenetīti/ tathā ca saṃyogasambandhāvacchiddhaghaṭābhāvāt samavāyasambandhāvacchinnaghaṭābhāvo 'nya iti svīkaraṇīyam/ anyathā saṃyogena ghaṭavati bhūtale saṃyogena ghaṭo nāstīti pratītiḥ yathā na bhavati tathā samavāyena ghaṭo nāstī ti pratītirapi na syāt/ evaṃ tatraiva samavāyena ghaṭo nāstīti pratītiḥ yathā bhavati tathā saṃyogena ghaṭo nāstīti pratītirapi syāditi bhāvaḥ/ sāmānyaviśeṣābhāyoriti/ sāmānyābhāvaviśeṣābhāvayorityarthaḥ/ sāmānyadharmāvacchinnapratiyogitākābhāvaḥ sāmānyābhāvaḥ/ viśeṣadharmāvacchinnapratiyogitākābhāvaḥ viśeṣābhāvaḥ/ 'ghaṭo nāsti' iti pratītisiddhaḥ ghaṭatvāvacchinnapratiyogitākābhāvaḥ sāmānyābhāvaḥ/ 'nīlaghaṭo nāsti', 'raktaghaṭo nāsti' ityādipratītisiddhaḥ nīlaghaṭatvādyavacchinnapratiyogitākābhāvaḥ viśeṣābhāvaḥ/ yadi sāmānyābhāvo nātiriktaḥ tadā nīlaghaṭavati bhūtale raktaghaṭābhāvasya sattvāt raktaghaṭābhāvarūpasya ghaṭasāmānyābhāvasyāpi sattvamāvaśyakamiti 'ghaṭo nāsti' iti ghaṭasāmānyābhāvāvagāhinī pratītiḥ syāt/ sāmānyābhāvasyātiriktatve tu nīlaghaṭavati bhūtale raktaghaṭābhāvasya sattve 'pi ghaṭasāmānyābhāvasyāsattvāt na tādṛśī pratītiriti vaktuṃ śakyate/ ataḥ viśeṣābhāvātiriktaḥ sāmānyābhāvo 'ṅgīkaraṇīya iti bhāvaḥ/ avacchedakabhedāditi/ nīlaghaṭabhedasya nīlaghaṭatvaṃ pratiyogitāvacchedakam, ghaṭapaṭobhayabhedasya ghaṭapaṭobhayatvaṃ pratiyogitāvacchadedakam ghaṭabhedasya ghaṭatvaṃ pratiyogitāvacchedakam ityevaṃ pratiyogitāvacchedakadharmabhedāt 'nāyaṃ nīlaghaṭaḥ' 'nemau ghaṭapaṭau' 'nāyaṃ ghaṭaḥ' ityādipratītisiddhānāṃ nīlaghaṭabhedaghaṭapaṭobhayabheda-ghaṭabhedādīnāṃ bhinnatvaṃ vaktavyamityarthaḥ/ dīpikā vyadhikaraṇadharmāvacchinnābhāvaḥ 'ghaṭatvena paṭo nāsti' iti pratītyā vyadhikaraṇadharmāvacchinnābhāvo nāṅgīkriyate/ paṭe ghaṭatvaṃ nāstīti tadarthaḥ/ atiriktatve sa kevalānvayī/ prakāśikā prasaṅgādāha - ghaṭatveneti/ nāṅgīkriyata iti/ abhāvadhiyaḥ viśiṣṭavaiśiṣṭyāvagāhimaryādopabṛṃhitatayā 'ghaṭatvena paṭo nāsti' ityādipratyayasya viśiṣṭavaiśiṣṭyānavagāhinaḥ ghaṭatvādeḥ pratiyogitāvacchedakatvavyavasthāpakatvābhāvena vyadhikaraṇadharmāvacchinnābhāve mānābhāvāditi bhāvaḥ/ nanu tarhi tādṛśapratyayasya kā gatiriti ata āhapaṭa iti/ nanu 'ghaṭatvena paṭo nāsti' iti pratīteḥ paṭādhikaraṇakaghaṭatvābhāvāvagāhitvaṃ na sambhavati/ asati bādhake tacchabdollekhipratīteḥ tacchabdapratipādyārthaviṣayakatvaparityāgāyogāt paṭādhikaraṇakaghaṭatvābhāvasya 'ghaṭatvena paṭo nāsti' iti śabdāt kathamapyapratīteḥ/ kintu avacchinnapratiyogitākatvasambandhena abhāvāṃśe svātantryeṇa ghaṭatvāvagāhitvameva/ 'abhāvabuddhiḥ viśiṣṭavaiśiṣṭyāvagāhimaryādāṃ nātiśete' iti niyamastu na/ evaṃ ca vyadhikaraṇadharmavacchinnapratiyogitākābhāvaḥ sapramāṇa iti cet - astu tarhi atiriktatvaṃ tasyetyāha - atiriktatva iti/ saḥ - vyadhikaraṇadharmavacchinnapratiyogitākaḥ/ kevalānvayīti/ pratiyogitāvacchedakāvacchinnapratiyogirūpavirodhavirahāditi bhāvaḥ/ bālapriyā nanu abhāvānāṃ anekavidhatvanirūpaṇaprasaṅge vyadhikaraṇadharmāvacchinnābhāvakhaṇḍanaṃ ayuktamityata āha - prasaṅgāditi/ smṛtasya upekṣānarhatvarūpaprasaṅgasaṅgatyetyarthaḥ/ pratiyogitāvacchedakadharmasaṃbandhabhedādiva pratiyogitāvacchedakadharmagatāt pratiyogitāsāmānādhikaraṇyatadasamānādhikaraṇyabhedādapi abhāvabhedaḥ bhavati, tathaiva vyadhikaraṇasamānādhikaraṇadharmāvacchinnapratiyogitākayorabhāvayorbhedasiddhedityāśaṅkya vyadhikaraṇadharmavacchinnābhāva eva nāsti, kutastadarthaṃ bhedakāntarānveṣaṇamityāśayena vyadhikaraṇadharmāvacchinnābhāvakhaṇḍanamapi saṅgatameva iti tu nṛsiṃhaśāstricaraṇāḥ prāhuḥ/ dīpikāyām ghaṭatvena paṭo nāstītyādi/ ghaṭatvena paṭo nāstīti pratītyā siddhyatītyuktaḥ vyadhikaraṇadharmāvacchinnābhāvo nāsmābhiraṅgīkriyate/ tādṛśapratīteḥ paṭānuyogikaghaṭatvābhāvaviṣayakatvena ghaṭatvāvacchinnapaṭaniṣṭhapratiyogitānirūpakābhāvaviṣayakatvādityarthaḥ/ atra saundaḍopādhyāyāḥ - abhāvaḥ dvividhaḥ - vyadhikaraṇadharmāvacchinnapratiyogitākaḥ samānādhikaraṇadharmāvacchinnapratiyogitākaśceti/ pratiyogitāśrayāvṛttirdharmaḥ vyadhikaraṇadharmaḥ/ pratiyogitāśrayavṛttirdharmaḥ samānādhikaraṇadharmaḥ/ 'ghaṭatvena paṭo nāsti' ityatra pratiyogitāśrayaḥ paṭaḥ tadavṛttirdharmaḥ ghaṭatvaṃ tadavacchinnā yā paṭaniṣṭhā pratiyogitā tannirūpako 'bhāvaḥ vyadhikaraṇadharmāvacchinnābhāvaḥ/ 'ghaṭo nāsti' ityatra pratiyogitāśrayaḥ ghaṭaḥ tadvṛttidharmaḥ ghaṭatvam tadavacchinnaghaṭaniṣṭhapratiyogitāko 'bhāvaḥ samānādhikaraṇardhmavacchinnābhāvaḥ ityāhuḥ/ tatkhaṇḍanaprakāramāha prakāśikāyām - abhāvadhiya iti/ abhāvabuddhirviśiṣṭavaiśiṣṭyāvagāhimaryādāṃ nātiśete' itiniyamāt abhāvatvaprakārakabuddhiḥ sarvāpi pratiyogitāvacchedakaviśiṣṭapratiyogivaiśiṣṭyamabhāve 'vagāhata iti vaktavyam/ prakṛte ghaṭatvaviśiṣṭapaṭāprasiddhyā tadvaiśiṣṭyāvagāhitvaṃ na sambhavatīti 'ghaṭatvena paṭo nāsti' iti pratītiḥ na ghaṭatvāvacchinnapaṭaniṣṭhapratiyogitākābhāvaṃ viṣayīkaroti/ api tu śaśaśṛṅgaṃ nāstīti pratītiḥ yathā śṛṅge śaśīyatvābhāvaṃ viṣayīkaroti tathā ghaṭatvena paṭo nāstīti pratītirapi paṭe ghaṭatvābhāvamavagāhate/ ataḥ uktapratītiḥ vyadhikaraṇadharmasya pratiyogitāvacchedakatvasādhanāya nālamiti bhāvaḥ/ nanu ghaṭatvenetyādi/ asati bādhake tacchabdollikhitapratīntestacchabdapratipādyārthaviṣayakatvamiti niyamāt 'ghaṭatvena paṭo nāsti' iti śabdāt yor'thaḥ pratipādyate sa eva tadullikhatapratītāvapi viṣaya iti vācyam/ tatra tādṛśaśabdāt ghaṭatvāvacchinnapaṭaniṣṭhapratiyogitākābhāvasyaiva pratipatteḥ tādṛśaśabdollikhitapratīterapi tadviṣayakatvameva yuktamiti bhāvaḥ/ kintu iti/ ghaṭatvenetyatra tṛtīyāyāḥ avacchinnapratiyogitākatvamarthaḥ, tasyābhāve 'nvaya ityabhiprāyaḥ/ vibhaktyartharūpeṇa sambandhenānvaya iṣṭa eva/ ata eva dinakaryām 'bhūtale ghaṭa' ityādau ādheyatāsaṃsargeṇāpi ghaṭabhūtalayoranvayāt sākṣādityasyāpi vyutpattau niveśāt"ityuktam/ tatra rāmarudrīye -"yadyapi ghaṭe bhūtalavṛttitvaprakārakabodhasvīkāreṇaivopapattau ādheyatāsambandhena bhūtalasyāpi ghaṭe prakāratvopagamo 'nucitaḥ, padārthasya saṃsargavidhayā bhānānaṅgīkārāt/ tathāpi 'bhūtale ghaṭa' iti vākyajajñānānantaraṃ ghaṭo bhūtalīyo na veti saṃśayānutpādasyāpyanubhavasiddhatayā vibhaktyarthasya saṃsargavidhayāpi bhānamādṛtamṛ"ityuktam/ etena avacchinnapratiyogitākatvasya tṛtīyāvibhaktyarthatvāt tasya prakāratayā bhānasyaivocitatvāt avacchinnapratiyogitākatvasambandhenetyuktirna yukteti śaṅkā apastā/ nanu 'ghaṭatvena ghaṭo nāsti' ityādāvayuktanyāne ghaṭatvasya avacchinnapratiyogitākatvasambandhenābhāve 'nvayo vaktavyaḥ/ tathā ca ghaṭe ghaṭatvasyānanvayāt ghaṭatvaviśiṣṭavaiśiṣṭyāvagāhitvaṃ nāstīti 'abhāvabuddhirviśiṣṭavaiśiṣṭyāvagāhitvamaryādāṃ nātiśete' iti niyamasya bhaṅga itya āha - abhāvabuddhiriti/ 'ghaṭatvena ghaṭo nāsti' ityākārakasyābhāvapratyayasyānubhavikatayā yatra pratiyogitāvacchedakatvaṃ bhāsate tadviśiṣṭavaiśiṣṭyāvagāhitvamabhāvabuddheriti niyamāsambhavaḥ/ tathā ca tādṛśaniyamabhaṅgaiṣṭa eva iti bhāvaḥ/ astu tarhīti/ tathā ca ghaṭatvena ghaṭo nāstīti pratītyā yathā svātantryeṇa bhāsamāne ghaṭatvādau pratiyogitāvacchedakatvāvagāhanāt pratiyogiviśeṣaṇatāpannasyaiva pratiyogitāvacchedakatvamiti niyamo nāstīti samānādhikaraṇadharmāvacchinnapratiyogitākābhāvaḥ sidhyati, tathaiva ghaṭatvena paṭo nāstīti pratītyāpi vyadhikaraṇe ghaṭatve 'vacchedakatvāvagāhanāt vyadhikaraṇadharmāvacchinnāpratiyogitākābhāvo 'pi sidhyatīti bhāvaḥ/ virodhivirahāditi/ pratiyogitāvacchedakaviśiṣṭaḥ pratiyogiyogitāśrayaḥ abhāvasya virodhī/ ghaṭatvaviśiṣṭasya ghaṭasya sattveghaṭatvāvacchinnaghaṭābhāvaḥ na sambhavati/ ghaṭaśūnyasthala eva tādṛśābhāva iti sa na kevalānvayī/ ghaṭatvena paṭābhāvastu ghaṭaviśiṣṭapaṭarūpavirodhyaprasiddhyā tadabhāvāt paṭavati paṭaśūnye ca sarvatrāstīti kevalānvayīti bhāvaḥ/ dīpikā sāmayikābhāvasyātiriktatvakhaṇḍanam sāmayikābhāvo 'pi atyantābhāva eva samayaviśeṣe pratīyamānaḥ/ ghaṭābhāvavati ghaṭānayane atyantābhāvasya anyatra gamanābhāve 'pi apratīteḥ, ghaṭāpasaraṇe sati pratīteḥ, bhūtalaghaṭasaṃyogaprāgabhāvadhvaṃsayoḥ ghaṭatyantābhāvapratītiniyāmakatvaṃ kalpyate/ ghaṭavati tatsaṃyogaprāgabhāvadhvaṃsayorasattvādeva atyantābhāvasyāpratītiḥ/ ghaṭāpasaraṇe tu saṃyogadhvaṃsasya sattvāt pratītiriti/ prakāśikā nanu bhūtalādau ghaṭasattvadaśāyāṃ na tadabhāvabuddhiḥ anyadā tu jāyate/ ataḥ sāmayikābhāvo 'tirikta evāṅgīkartavya iti vadantaṃ nirākartumāha - sāmayiketi/ pratiyogivirahasamaye pratīyamāno 'tyantābhāva eva sāmayikābhāvaḥ/ na tu utpādavināśaśālyatirikta iti samuditor'thaḥ/ nanvevaṃ bhūtale ghaṭasya ānayanadaśāyāmapi tadabhāvasya nityatvena tatpratyayāpattiḥ ata āha - ghaṭābhāvavatīti/ niyāmakatvameva samupapādayati - ghaṭavatīti/ tattatkālāvacchinnabhūlādeve ghaṭādyabhāvasaṃsargatayā ghaṭakāle ca tacchūnyakālaviśiṣṭabhūtalādirūpasaṃsargābhāvena tadā na tadatyantābhāvabuddhirityapi draṣṭavyam/ bālapriyā na tu utpādavināśaśālyatirikta iti/ pratiyogivirahakāle utpadyamānaḥ pratiyogikāle vinaśyaṃścātyantābhāvaḥ sāmayiko 'tyantābhāvaḥ/ tathā ca ghaṭādyatyantābhāvaḥ sāmayikātyantābhāvaḥ, śaśaśṛṅgādyatyantābhāvastu traikāliko 'tyantābhāva iti teṣāmāśayaḥ/ dīpikākārāstu sāmayikābhāvastu traikālikātyantābhāvāt nātiricyate/ sarvadā vidyamāno 'pi samayaviśeṣe pratīyamānatvamātreṇa sāmayikābhāva ityucyate, na tu samayaviśeṣe utpattimattvena/ nanu sāmayikābhāvasya atyantābhāvādanatiriktatve ghaṭābhāvavati bhūtale ghaṭānayanānantaramapi ghaṭātyantābhāvapratītiprasaṅgaḥ, ghaṭātyantābhāvasya nityatvāt niṣkriyatvena anyatra agamanācca ghaṭānayanānantaraṃ ghaṭavati bhūtale ghaṭātyantābhāvarūpaviṣayasattvāt iti cet - na/ yataḥ ghaṭānayanānantaraṃ vidyamāno 'pi ghaṭātyantābhāvo na pratīyate, ghaṭāpasaraṇānantaraṃ pratīyate, ataḥ ghaṭātyantābhāvapratyakṣaṃ prati bhūtalaghaṭasaṃyogaprāgabhāvaḥ bhūtalaghaṭasaṃyogadhvaṃsaśca prayojaka iti kalpyate/ ghaṭānayanānantaraṃ tu bhūtalaghaṭasaṃyogadhvaṃsaśca sattvāt tatprāgabhāvo vā taddhvaṃso vā nāstīti kāraṇābhāvāt na ghaṭātyantābhāvapratyakṣam/ ghaṭāpasaraṇānantaraṃ tu bhūtalaghaṭasaṃyogadhvaṃsasya sattvāt ghaṭātyantābhāvapratyakṣaṃ bhavati/ evaṃ ca nityasyaivātyantābhāvasya samayaviśeṣe pratītitadabhāvayorupapattyā tadarthaṃ sāmayikābhāvo 'tiriktatayā na svīkartavya iti nirūpayantīti praghaṭṭakārthaḥ/ prakāśikāyāṃ samādhānāntaramāha - tattatkālāvacchinneti/ yasmin ghaṭaśūnyakāle bhūtale ghaṭātyantābhāvabuddhirbhavati tādṛśaghaṭaśūnyakālāvacchinnabhūtalasvarūpameva bhūtalaghaṭātyantābhāvayoḥ sambandhaḥ, ghaṭānayanānantaraṃ ca bhūtalasya ghaṭātyantābhāvasya ca sattve 'pi ghaṭaśūnyaḥ yaḥ kālatadavacchinnabhūtalasvarūpātmakasya sambandhasyābhāvāt na bhūtale ghaṭātyantābhāvapratītiriti bhāvaḥ/ dīpikā abhāvasyādhikaraṇātmakatvakhaṇḍanam kevalādhikaraṇādeva nāstīti vyavahāropapattau abhāvaḥ na padārthāntaramiti guravaḥ/ tanna-abhāvānaṅgīkāre kaivalyasya nirvaktumaśakyatvāt/ prakāśikā nanvabhāvaḥ nāsti atiriktaḥ padārthaḥ, yasmin adhikaraṇe 'ghaṭo nāsti' ityādipratyayaḥ tasmin adhikaraṇe paṭādyabhāvatvakalpanenaiva tathā pratītinirvāhāt, kḷptadharmiṇi dharmakalpanāyā akḷptadharmikalpanāto laghīyastvāditi gurumatamāśaṅkya nirācaṣṭe - kevaleti/ yadyapyananteṣu adhikaraṇeṣu dharmakalpanāto 'tiriktaikadharmikalpanasyaiva laghīyastvāt atroktanyāyasyānavatāraḥ/ kiṃ ca abhāvasyādhikaraṇasvarūpatve jalādau vidyamānasya gandhādyabhāvasya jalādirūpatvāditarendriyagrāhyatāpattirityādidūṣaṇāni prasphuranti, tathāpi 'kevalādhikaraṇādeva' iti tadvacananirāsādeva tannivṛttisambhave kimetānyapekṣitānītyālocya tadeva nirākaroti - abhāvāvaṅgīkāra iti/ atiriktābhāvānaṅgīkāra ityarthaḥ/ atha kimidaṃ kaivalyam? bhūtalasvarūpamiti cet - ghaṭavadbhūtalasyāpi tadabhāvasvarūpatāpattvāta tadānīmapi ghaṭābhāvavattābuddhiprasaṅgaḥ/ ghaṭābhāvavattvamiti cet siddhamatiriktābhāvena, ataḥ kaivalyanirvacanamaśakyamityāha - kaivalyasyeti/ bālapriyā yadyapyananteṣviti/ yeṣu yeṣu adhikaraṇeṣu ghaṭātyantābhāvapratītiḥ bhavati teṣu teṣu adhikaraṇeṣu ghaṭābhāvatvakalpanāpekṣayā kḷpteṣu tāvatsvadhikaraṇeṣu ekasya ghaṭātyantābhāvarūpasya dharmiṇaḥ kalpanaṃ laghutaramiti bhāvaḥ/ nanu dharmikalpanāpakṣe abhāvarūpo dharmī abhāvatvarūpadharmaśca ityubhayaṃ kalpanīyam/ dharmakalpanāpakṣe tu abhāvatvarūpadharmamātraṃ kalpanīyam/ dharmiṇāmadhikaraṇānāṃ kḷptatvāditi kuto lāghavāvakāśa ityato dūṣaṇāntaramāha - kiṃ ceti/ abhāvaḥ yadyadhikaraṇasvarūpaḥ tarhi jale vidyamānasya gandhābhāvasya jalasvarūpatayā 'yo guṇo yadindriyagrāhyaḥ, tanniṣṭhā jātiḥ tadabhāvaśca tadindriyagrāhyaḥ' iti nyāyāt gandhābhāvasya ghrāṇendriyagrāhyatayā gandhābhāvātmakasya jalasya ghrāṇendriyagrāhyatvāpattiḥ, jalasya cakṣurādigrāhyatayā ghrāṇendriyāgrāhyatayā ca talātmakasya gandhābhāvasya cakṣurādigrāhyatvāpattiḥ ghrāṇendriyāgrāhyatvāpattirvā iti bhāvaḥ/ itarendriyagrāhyatāpattiriti/ ghrāṇetaracakṣurādigrāhyatāpattirityarthaḥ/ ityādidūṣaṇānīti/ abhāvasyādhikaraṇātmakatve bhūtalaghaṭābhāvayorādhārādheyabhāvānupapattiḥ ādhārādheyatabhāvasya bhedavyāpyatvāditi dūṣaṇamādipadagrāhyam/ dīpikā abhāvābhāvasya bhāvarūpatā abhāvābhāvaḥ bhāva eva/ nātiriktaḥ, anavasthāprasaṅgāt/ dhvaṃsaprāgabhāvaḥ prāgabhāvadhvaṃsaśca pratiyogyeveti prāñcaḥ/ abhāvābhāvaḥ atirikta eva tṛtīyābhāvasya prathamābhāvarūpatvāt na anavastheti navīnāḥ/ prakāśikā nanvabhāvasya atiriktatve tadabhāvo 'pyatiriktaḥ, tasyāpyabhāvaḥ tathetyanavasthā syādata āha - abhāvābhāva iti/ dhvaṃsetyādi/ dhvaṃsaprāgabhāvaḥ pratiyogisvarūpaḥ, tatprāgabhāvarūpaśca/ prāgabhāvadhvaṃsastu pratiyogisvarūpaḥ, taddhvaṃsarūpaśca ityasyārthaḥ avaseyaḥ/ tena pratiyogiprāgabhāvadaśāyāmapi 'dhvaṃso bhaviṣyati' iti pratyayasya pratiyogidhvaṃsadaśāyāmapi 'prāgabhāvo naṣṭaḥ' iti pratyayasya copapattiḥ/ nanu kāle dravyatvaṃ nāsti iti pratyayaḥ na jāyate, dravyatvābhāva iti tu jāyate iti vaiṣamyanirvāhāya nāstīti pratyaye daiśikasambandhāvacchinnādheyatvabhānaṃ kalpanīyam/ itthaṃ ca ghaṭābhāvābhāvādeḥ ghaṭādirūpatvetviha ghaṭābhāvo nāstīti pratyayasya bhramatvameva syāt/ bhāvasya viśeṣaṇatāviśeṣeṇa vṛttyanaṅgīkārāt/ ataḥ abhāvābhāvaḥ atiriktaḥ na tu bhāvarūpa iti navīnamataṃ darśayati - abhāveti/ tarhi anavasthetyata āha - tṛtīyeti/ bālapriyā nanu dhvaṃsaprāgabhāvaḥ prāgabhāvadhvaṃsaśca pratiyogyeva iti dīpikātaḥ ghaṭadhvaṃsaprāgabhāvaḥ ghaṭaprāgabhāvadhvaṃsaśca ghaṭasvarūpa iti labhyate/ tathā sati ghaṭānutpattidaśāyāṃ 'ghaṭadhvaṃso bhaviṣyati' iti ghaṭadhvaṃsaprāgabhāvaviṣayakapratītiḥ na syāt tadānīṃ ghaṭābhāvāt/ evaṃ ghaṭadhvaṃsadaśāyāṃ 'ghaṭaprāgabhāvo naṣṭa' iti ghaṭaprāgabhāvadhvaṃsaviṣayakapratītirnasyāt, tadātmakasya ghaṭasyābhāvādityataḥ tātparyamāha - dhvaṃsaprāgabhāva iti/ ghaṭadhvaṃsaprāgabhāvaḥ ghaṭasvarūpaḥ ghaṭaprāgabhāvasvarūpaśca/ tathā ca ghaṭānutpattidaśāyāṃ ghaṭaprāgabhāvasya sattvāt tadātmakaṃ ghaṭadhvaṃsaprāgabhāvaṃ viṣayīkurvan 'ghaṭadhvaṃso bhaviṣyati' iti pratītiḥ udayate/ ghaṭotpatyanantaraṃ jāyamānā 'ghaṭadhvaṃso bhaviṣyati' iti pratītistu ghaṭātmakaṃ ghaṭadhvaṃsaprāgabhāvaṃ viṣayīkaroti/ evaṃ ghaṭaprāgabhāvadhvaṃsaḥ ghaṭasvarūpaḥ, ghaṭadhvaṃsasvarūpaśca/ ataḥ ghaṭakāle 'ghaṭaprāgabhāvo naṣṭaḥ' iti pratītiḥ ghaṭarūpaṃ ghaṭaprāgabhāvadhvaṃsaṃ viṣayīkaroti/ ghaṭadhvaṃsakāle 'ghaṭaprāgabhāvo naṣṭaḥ' iti pratītiḥ ghaṭadhvaṃsarūpaṃ ghaṭaprāgabhāvadhvaṃsaṃ viṣayīkaroti/ tathā ca na kāpyanupapattiriti bhāvaḥ/ nanu kāle dravyatvaṃ nāstītyādi/ kāle dravyatvaṃ nāstīti pratītiḥ na jāyate, kāle dravyatvābhāva iti pratitistu jāyate/ tadarthaṃ nañapadaṃ daiśikaviśeṣaṇatāsambandhāvacchinnādheyatvānvitābhāvabodhakamiti vyutpattiḥ svīkaraṇīyā/ ghaṭe paṭatvaṃ nāstītyasya ghaṭanirūpitadaiśikaviśeṣaṇatāsambandhāvacchinnādheyatāvān paṭatvābhāva ityarthaḥ/ kāle kālikasambandhena dravyatvābhāvasya sattve 'pi daiśikaviśeṣaṇatāsambāndhena dravyatvābhāvaṃ prati samavāyasambandhena dravyatvasya virodhitatayakāle samavāyena dravyatvasattvāt kālanirūpitadaiśikaviśeṣaṇatāsambandhāvacchinnādheyatāvān dravyatvābhāvo na bhavatīti kāle dravyatvaṃ nāstīti pratītiḥ na bhavatīti vaktavyam/ itthaṃ ca bhūtale ghaṭābhāvo nāstīnti pratītirapi ghaṭābhāvābhāve bhūtalanirūpitadaiśikaviśeṣaṇatāsambandhāvacchinnādheyatvamavagāhata iti vaktavyam/ ghaṭābhāvābhāvo yadi ghaṭasvarūpaḥ syāt tadā bhāvānāṃ daiśikaviśeṣaṇatāsambandhena vṛtteranaṅgīkārāt tatsambandhāvacchinnādheyatvābhāvavati ghaṭe tadavagāhitayā tādṛśapratīterbhramatvaṃ syāt/ iṣyate tu pramātvam/ ataḥ abhāvābhāvaḥ na bhāvarūpaḥ api tu atiriktaḥ/ na ca anavasthā/ ghaṭābhāvābhāvasya atiriktatve 'pi ghaṭābhāvābhāvābhāvasya ghaṭābhāvarūpatvāṅgīṅkārāt iti navīnānāmāśayaḥ/ navīnatarāstu bhāvānāmapi daiśikaviśeṣaṇatāsambandhena vṛttiṃ aṅgīkurvanti/ tanmate abhāvābhāvaḥ nātiriktaḥ/ etattattvaṃ kūṭaghaṭitalakṣaṇagādādharyāṃ draṣṭavyam/ tarkasaṅgrahaḥ ṣoḍaśapadārthānāṃ saptapadārtheṣvantarbhāvaḥ ants_81 sarveṣāṃ padārthānāṃ yathāyatham ukteṣv antarbhāvāt saptaiva padārthā iti siddham // sarveṣāmapi padārthānāṃ ukteṣveva antarbhāvāt saptaiva padārthā iti siddham/ dīpikā nanu"pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkan irṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānāṃ tattvajñānāt niḥreyasādhigamaḥ" [nyā. sū. 1-1-1] iti nyāyasūtre ṣoḍaśapadārthānāmuktatvāt kathaṃ saptaivetya āha - sarveṣāmiti/ sarveṣāṃ saptasvevāntarbhāva ityarthaḥ/"ātmaśarīrendriyārthabuddhimanaḥ pravṛttidoṣapretyabhāvaphaladuḥkhāpavargāstu prameyam"iti dvādaśabidhaṃ prameyam/ pravṛttiḥ-dharmādharmau/ rāgadveṣamohāḥ doṣāḥ/ rāgaḥ-icchā/ dveṣaḥ-manyuḥ/ mohaḥ-śarīrādau ātmabhramaḥ/ pretyabhāvaḥ-maraṇam/ phalam-bhogaḥ/ apavargaḥ-mokṣaḥ/ sa ca svasamānādhikaraṇuduḥkhaprāgabhāvāsamānakālīnaduḥkhadhvaṃsaḥ/ prayojanam-sukhaprātiptaḥ duḥkhahāniśca/ dṛṣṭāntaḥ-mahānasādiḥ/ prāmāṇikatvena abhyupagator'thaḥ siddhāntaḥ/ nirṇayaḥ-niścayaḥ/ sa ca pramāṇaphalam/ prakāśikā paramakāruṇikena muninā duḥkhapaṅkanimagnaṃ janaṃ uddidhīrṃṣuṇā praṇītam"pramāṇaprameya"ityādisūtraṃ, tadvirodhaṃ parihartuṃ ākṣipati - nanviti/ pratyakṣapramāṇasya dravye, anumānādīnāṃ ca guṇe 'ntarbhāvasya sphuṭatvāt prameyādīnāṃ dravyādiṣvantarbhāvamāha - ātmetyādinā/ ātmaśarīrendriyāṇāṃ dravye, arthasya pṛthivyādirūpasya dravyādiṣu, buddheḥ guṇe, antarindriyasya manasaḥ dravye 'ntarbhāvaḥ/ evamagre 'pi yathāyathamantarbhāvaḥ draṣṭavyaḥ/ dharmādharmau iti/ tajjaniketyarthaḥ/ etacca sphuṭamākare/ rāgaḥ / icchāviśeṣaḥ/ maraṇamiti/ maraṇānantarabhāvi jananamityarthaḥ/ tathā ca padavyutpattiḥ pretya mṛtvā bhāvaḥ jananamitiḥ/ caramaprāṇaśarīrasaṃyogadhvaṃsaḥ maraṇam/ ādyaśarīraprāṇasaṃyogaḥ jananam/ muktātmasaṃyogadhvaṃsavataḥ ghaṭasya muktatvāpattivāraṇāya - duḥkhadhvaṃsa iti/ duḥkhadhvaṃsavatāṃ asmadādīnāmapi muktatvāpattivāraṇāya kālīnāntam/ anyadīyaduḥkhaprāgabhāvasamānakālikaduḥkhadhvaṃsavatāṃ śukādyātmanāmapyamuktatvaprasaṅgāt svasamānādhikaraṇeti duḥkhaprāgabhāvaviśeṣaṇam/ na ca svasamānādhikaraṇaduḥkhāsamānakalīnetyanenaiva suṣuptikālikaduḥkhadhvaṃsasyāpi agrimaduḥkhakṣaṇavṛttervāraṇāt prāgabhāveti vyarthamiti vācyam/ yathāsanniveśe vaiyarthyābhāvāditi dik/ saṃśayasya nirūpitatvāt prayojanasvarūpaṃ darśayati - prayojanamiti/ bālapriyā pratyakṣapramāṇasya dravya iti/ indriyaṃ pratyakṣapramākaraṇam/ tatra cakṣuṣaḥ tejasi, rasanāyāḥ jale, ghrāṇasya pṛthivyām, tvacaḥ vāyau, śrotrasya ākāśe 'ntarbhāvāt manasaḥ pṛthak dravyatvācca pratyakṣapramāṇasya dravye 'ntarbhāva ityarthaḥ/ anumānādīnāṃ ca guṇa iti/ vyāptijñānamanumānam, sādṛśyajñānamupamānam, padajñānaṃ śabda ityevamanumānādīnāṃ jñānarūpe guṇe 'ntarbhāva ityarthaḥ/ evamagre 'pīti/ pravṛttidoṣādīnāmapi yathāyathaṃ sapatasvevāntarbhāva ityarthaḥ/ nanu pravṛtteḥ prayatnaviśeṣarūpatvāt dharmādharmayostu adṛṣṭaviśeṣarūpatvāt 'pravṛttiḥ dharmādharmau' iti dīpikāgrantho 'saṅgata ityata āha - tajjaniketyartha iti/ dharmādharmayorjanikā pravṛttirityarthaṃḥ/ kārye kāraṇopacāra iti bhāvaḥ/ tathā ca pravṛtteḥ guṇe 'ntarbhāvaḥ/ sphuṭamākara iti/"pravṛttisādhano dharmādharmau pravṛttiśabdenoktau yathā annasādhanāḥ prāṇāḥ"iti dvitīyasūtre bhāṣye,"pravṛttiphale dharmādharmau āsmin sūtre pravṛttirityucyete/ kasmāt, tatsādhanatvāt annaṃ vai prāṇinaḥ prāṇā iti yathā"iti saptadaśasūtre vārtike coktatvāt pravṛtterdharmādharmajanakatvaṃ mūlagrantheṣu spaṣṭamiti bhāvaḥ/ icchāviśeṣa iti/ utkaṭecchetyarthaḥ/ tathā ca rāgasyecchātmake guṇe 'ntarbhāvaḥ, dveṣasya guṇe, mithyājñānarūpasya mohasya ca guṇe 'ntarbhāvaḥ/ mithyājñānaṃ nāma bhramātmakajñānam/ maraṇānantareti/ pretya-mṛtvā bhāvaḥ/ jananamiti vyutpattyā maraṇānantarakālikajanya pretyabhāvaśabdārthaḥ/ caramasya prāṇaśarīrasaṃyogasya dhvaṃsaḥ maraṇam/ ādyaḥ śarīraprāṇasaṃyogaḥ janmaḥ/ tathā ca pretyabhāvasya saṃyogarūpe guṇe 'ntarbhāvaḥ/ prāṇaśarīrasaṃyoge caramatvaṃ ca svasajātīyaśarīravṛttiprāṇasaṃyogaprāgabhāvānadhikaraṇatvam/ ādyatvaṃ ca svasajātīyaśarīravṛttiprāṇasaṃyogadhvaṃsānadhikaraṇatvam/ dīpikāyām phalaṃ bhoga iti/ bhogo nāma sukhaduḥkhānubhavaḥ/ tathā ca phalasya anubhavarūpajñānātmake gaṇe 'ntarbhāvaḥ/ svasamānādhikaraṇeti/ svasamānādhikaraṇaḥ yaḥ duḥkhaprāgabhāvaḥ/ tadasamānakālīna duḥkhadhvaṃsaḥ mokṣa ityarthaḥ/ idānīmasmākaṃ vidyamānaḥ yatkiñcidduḥkhadhvaṃsaḥ bhaviṣyadduḥkhaprāgabhāvasamānakālikaḥ/ muktau yaḥ duḥkhadhvaṃsaḥ saḥ dukhaprāgabhāvāsamānakālikaḥ punarduḥkhasyājaniṣyamāṇatvāditi bhāvaḥ/ apavargalakṣaṇaghaṭakadalānāṃ prayojanamāha prakāśikāyām - muktātmasaṃyogetyādinā/ duḥkhadhvaṃsaḥ ityatra duḥkhapadānupādāne svasamānādhikaraṇaduḥkhaprāgabhāvāsamānakālīnaḥ dhvaṃsaḥ mokṣa iti etāvanmātroktau muktātmano ghaṭasya ca yaḥ saṃyogaḥ taddhvaṃso 'pi duḥkhaprāgabhāvāsamānakālīna iti tādṛśasaṃyogadhvaṃsavato ghaṭasyāpi muktatvaṃ syāt/ tadvāraṇāya duḥkhadhvaṃsa ityuktam/ saṃyogadhvaso na duḥkhadhvaṃsa iti tasya na muktitvamiti bhāvaḥ/ nanu muktātmano vibhutvāt yāvadghaṭasthiti ghaṭe muktātmasaṃyogo 'styeveti taddhvaṃsavatvaṃ ghaṭasya kathaṃ bhavet/ ghaṭe naṣṭe tu muktātmaghaṭasaṃyogadhvaṃsasattve 'pi ghaṭasyābhāvāt sutarāṃ na ghaṭasya muktatvamiti kathamiyamāśaṅkā? atrocyate - ghaṭaḥ ādau kutrañcit pradeśe 'sti, tadā tatpradeśāvacchedena muktātmaghaṭasaṃyogo 'sti/ sa eva ghaṭaḥ pradeśāntaraṃ nītaścet pūrvapradeśāvacchinnātmasaṃyogo naśyati, pradeśāntarāvacchedena anyaḥ saṃyogo jāyate/ tathā cānaṣṭe eva ghaṭe pradeśaviśeṣāvacchinnamuktātmasaṃyogadhvaso 'stīti ghaṭasya muktatvaprasaṅga ityāśayāt/ duḥkhadhvaṃsavatāmiti/ tathā ca duḥkhadhvaṃso mokṣa ityetāvanmātroktau saṃsāriṇāmasmadādīnāmapi suṣuptikāle duḥkhadhvaṃsasattvāt muktatvāpattiḥ/ tadvāraṇāya kālīnāntam/ adya vidyamānasya asmadīya duḥkhadhvaṃsasya śvobhāviduḥkhaprāgabhāvasamānakālīnatvāt tādṛśaduḥkhaprāgabhāvāsamānakālīnatvaṃ nāstīti na muktitvamiti bhāvaḥ/ anyadīyeti/ tathā ca duḥkhaprāgabhāve svasamānādhikaraṇeti viśeṣaṇānupādāne muktānāṃ śukādīnāṃ yo duḥkhadhvaṃsaḥ saḥ śukādyanyasaṃsāryātmavṛtti yat bhāvi duḥkhaṃ tatprāgabhāvasamānakālīnameva bhavatīti tadasamānakālīnaduḥkhadhvaṃsavatvābhāvāt śukādīnāmamuktatvaṃ syāt/ tadvāraṇāya svasamānādhikaraṇeti viśeṣaṇam/ tadupādāne ca svaṃ śukātmavṛttiḥ duḥkhadhvaṃsaḥ tadadhikaraṇaṃ śukātmā tadvattitvaṃ anyadīyaduḥkhaprāgabhāve nāstīti na tatsamānakālīnatvamādāya pūrvoktadoṣa iti bhāvaḥ/ nanu svasamānādhikaraṇaduḥkhāsamānakālīnetyevāstu, kiṃ tādṛśaduḥkhaprāgabhāvāsamānakālīneti viśeṣaṇena/ na ca asmākaṃ suṣuptau yo duḥkhadhvaṃsaḥ tasya duḥkhasamānakālīnatvaṃ nāsti, suṣuptau duḥkhābhāvāt/ tathā ca duḥkhāsamānakālīnaduḥkhadhvaṃsasatvāt asmākaṃ muktatvāpattibhavet duḥkhāsamānakālīnetyuktau/ duḥkhaprāgabhāvāsamānakālīnetyuktau tu suṣuptau asmāsu bhāviduḥkhaprāgabhāvo 'stīti tadātanaduḥkhadhvaṃsasya duḥkhaprāgabhāvasamānakālīnatvāt vāraṇamiti vācyam/ dhvaṃsasya dhvaṃsāsambhavena suṣupitakāliko yo duḥkhadhvaṃsaḥ tasya jāgratkṣaṇe 'pyanuvartamānatayā jāgratkāle yaddukhaṃ tatsamānakālīnatvamastīti samānādhikaraṇaduḥkhāsamānakālīnatvābhāvāt vāraṇaṃ bhavatīti duḥkhaprāgabhāvāsamānakālīnatvaparyantasyānāvaśyakatvāt ityāśayena śaṅkate - na ca sbasamānādhikaraṇeti/ samādhatte - yathāsaṃniveśa iti/ yadyapi duḥkhāsamānakālīnatvaviśeṣaṇena vāraṇaṃ bhavati, tathāpi duḥkhaprāgabhāvāsamānakālīnatvenāpi vāraṇasambhavāt tasya na vaiyarthyathmati bhāvaḥ/ na ca laghunāduḥkhāsamānakālīnatvenaiva vāraṇe guruṇaḥ duḥkhaprāgabhāvāsamānakālīnatvaviśiṣaṇasya vaiyarthyameveti vācyam/ yatra gurudharmaghaṭakena laghudharmeṇa nirvāhaḥ tatraiva gurudharmasya vaiyarthyam/ prakṛte tu duḥkhāsamānakālīnatvatvāvacchinnābhāvaḥ duḥkhāsamānakālīnatvam/ duḥkhaprāgabhāvasamānakālīnatvatvāvacchinnābhāvaḥ duḥkhaprāgabhāvāsamānakālīnatvam/ anayoścābhāvayoḥ pratiyogitāvacchedakabhedena bhinnatvāt ekasmin abhāve 'nyasya ghaṭakatvābhāvāt na vaiyathyavikāśa ityāśayāt/ nanu svatvasyānanugatatayā tadghaṭitamukterapyanekatvena muktipadasya nānārthakatvāpattiḥ ityata āha - digiti/ atrānuyogini svatvaṃ na vivakṣitam, kiṃ tu pratiyogini/ tathā ca svasamānādhikaraṇaduḥkhaprāgabhāvasamānakālīnaṃ yadyatsvaṃ tattadvyaktibhedaviśiṣṭaduḥkhadhvaṃso mokṣaḥ/ evaṃ ca tādṛśabhedakūṭaviśiṣṭatvopalakṣitaduḥkhadhvaṃsatvasya sakalamuktisādhāraṇatayā na muktipadasya nānārthakatāpattiriti bhāvaḥ/ irttha cāpavargasya mokṣe 'ntarbhāvaḥ/ saṃśayasya ayathārthānubhavarūpatvasya pūrvamuktatvāt jñānarūpe guṇe 'ntarbhāvaḥ ukta ityāśayena mūle saṃśayasyākathanam/ tadāha - saṃśayasya nirūpitatvāditi/ sukhaprāptirnāma sukhameva/ duḥkhahāniśca duḥkhadhvaṃsaḥ/ tathā ca prayojanasya guṇe 'bhāve cāntarbhāṃvaḥ/ dṛṣṭāntasya yathāyathaṃ dravyaguṇādiṣvantarbhāvaḥ/ siddhānto 'pi dravyādirūpa eva/ prāmāṇikatvena svīkṛtārthasyaiva siddhāntatvāt/ nirṇayasya jñānarūpe guṇe 'ntarbhāvaḥ/ avayavānāṃ śabdarūpatayā prāguktatvāt guṇe 'ntarbhāvaḥ, tarkasyāroparūpatāyā uktatvāt bhramātmakajñāne 'ntarbhāvaḥ iti tayoḥ atrākathanam/ vādajalpavitaṇḍānāṃ śabdarūpatayā guṇe 'ntarbhāvaḥ/ dīpikā kathānirūpaṇam tattvabubhutsoḥ kathā vādaḥ/ ubhayasādhanavatī vijigīṣukathā jalpaḥ/ svapakṣasthāpanāhīnā aparapakṣavidalanamātrāvasānā vitaṇḍā/ kathā nāma nānāvaktṛkapūrvottarapakṣapratipādakavākyasandarbhaḥ/ prakāśikā ubhayasādhanavatīti/ parapakṣanirākaraṇasvapakṣasādhanavatī/ idaṃ ca vitaṇḍāyāṃ ativyāptivāraṇāyeti dhyeyam/ svapakṣeti/ atra vijigīṣu kathetyanuvartate/ nāneti/ ekena pūrvapakṣaḥ kriyate, anyena ca samādhānam, evaṃ krameṇa nānākartṛkatvaṃ vākyasamūhasyāvaseyam/ bālapriyā parapakṣetyādi/ vijigīṣukathā jalpaḥ ityetāvanmātroktau vitaṇḍāyāmativyāptiḥ/ ataḥ svapakṣasādhanavatītyuktam/ parapakṣanirākaraṇasvapakṣasādhanavatītyatra parapakṣanirākaraṇamapi jalpe āvaśyakamiti sūcanāya antarbhāvitam, nātivyāptyādivāraṇāya/ vijigīṣupadenaiva vādasya vāraṇasambhavāta/ duṣṭaheturūpāṇāṃ hetvābhāsānāṃ yathāyathaṃ dravyādiṣvantarbhāvaḥ/ dīpikā chalanirūpaṇam abhiprāyāntareṇā pratyuktasyārthāntaraṃ parikalpya dūṣaṇaṃ chalam/ prakāśikā chalamiti/ yathā 'navakambalo 'yaṃ devadattaḥ' iti nūtanatātparyeṇa prayuktasya navatvasaṅkhyāviśiṣṭamarthāntaraṃ parikalpya kaścit dūṣayati 'nāsya nava kambalāḥ santi ati daridratvāt' ityādi/ bālapriyā chalamapi śabdarūpatvāt guṇe 'ntarbhavati/ dīpikā jātinirūpaṇam asaduttaraṃ jātiḥ/ prakāśikā asaduttaramiti/ uttarasya asatvaṃ tu svāsādhakatāsādhāraṇyena parāsādhakatāsādhakatayā svavyāghātakatvam/ tathā ca svavyāghātamuttaraṃ jātiriti lakṣaṇaṃ paryavasyati/ bālapriyā svāsādhakatāsādhāraṇyeneti/ paramatāsādhakatvasādhanāya hi jātirūpamuttaramucyate/ taccet svamatāsādhakatāmapi sādhayet tadā jātirityarthaḥ/ parakīyahetoḥ parāsādhakatve sādhyamāne svakīyahetoḥ svāsādhakatvamapi yena bhavati tat jātyuttaramiti bhāvaḥ/ paramatabādhanārthaṃ ucyamānamuttaraṃ svamatamapi vihanti cet tādṛguttaraviśeṣo jātiriti phalitor'thaḥ/ dīpikā sādharmya- vaidharmya-utkarṣa- apakarṣa-varṇya-avarṇya-vikalpa-sādhya-prāpti-aprāpti-prasaṅga-prati dṛṣṭānta-anutpatti -saṃśaya-prakāraṇa-ahetu- arthāpatti-aviśeṣa-upapatti-upalabdhi - anupalabdhi - nitya - anitya - kāryaṃ-akārya-samā jātayāḥ/ prakāśikā sādharmyasamālakṣaṇam tadabāntarabhedāt darśayati - sādharmyetyādinā/ dvandvānte śruyamāṇasya samāśabdasya pratyekaṃ yogaḥ/ sādharmyasamā vaidharmyasametyādayaḥ caturviśatiḥ jātayaḥ/ sādharmyeṃṇa sthānāhetudūṣakamuttaram sādharmyasamā/ yathā ātmā sakriyaḥ kriyāhetuguṇavattvātṛ loṣṭavat, kriyā hetuguṇaścātra kriyājanakavāyusaṃyogādireveti sthāpanāyamuttaram - 'yadi sakriyasādharmyāt sakriyaḥ tadā vibhutvarūpaniṣkrayasādharmyāt niṣkriya eva kiṃ na syāta/ na ca atra kiṃñcit vinigamakamasti' iti/ bālapriyā sādharmyasamāyāḥ sodāharaṇaṃ lakṣaṇamāha - sādharmyeṇeti/ vādinā svasādhyasādhanārthaṃ hetau prayukte sati prativādinaḥ dṛṣṭāntasādṛśyamātrāvaṣṭabdhena hetunā vādyabhimatasādhyābhāvasādhanamukhena vādyuktahetoḥ svasādhyāsādhakatvasādhakamuttaraṃ sādharmyasametyathaiḥ/ yathā ātmetyādi/ yo yaḥ kriyāhetubhūtaguṇavān sa kriyāvān; yathā loṣṭaḥ kriyāhetubhūtavāyusaṃyogarūpaguṇavattvāt kriyāvān tadvat ātmāpi tādṛśaguṇavattvāt kriyāvān iti vādinokte sati, prativādī vadati 'yadi kriyāhetuguṇavattvena rūpeṇa loṣṭasādṛśyāt ātmanaḥ kriyāvattvaṃ tarhi yathā paramamahatparimāṇavataḥ ākāśasya niṣkriyatvaṃ tathā ātmano 'pi paramamahatparimāṇavattvāt niṣkriyatvaṃ kiṃ na-syāt; ātmā niṣkriyaḥ paramamahatparimāṇavattvāt ākāśavadityapi vaktuṃ śakyatvāt' iti dūṣayati/ etādṛśaṃ dūṣaṇaṃ sādharmyasametyarthaḥ/ prakāśikā vaidharmyasamālakṣaṇam vaidharmyeṇa dūṣakamuttaram vaidharmyasamā/ yathā tatraiva kriyāvato loṣṭasya sādharmyāt yadi kriyāvānātmā, tadā vibhutvarūpatadvaidharmyāt niṣkriya eva kiṃ na syāt/ na hi tatsādharmyāt kriyāvatā bhavitavyam, tadvaidharmyāt niṣkriyeṇa na bhavitavyam ityatra kiñcit niyāmakamasti iti/ bālapriyā evaṃ dṛṣṭāntāvṛttidharmavattvarūpeṇa dṛṣṭāntavaidhārmyeṇa vādyuktahetoḥ svasādhyāsādhakatvakathanaṃ vaidharmyaṃsamā/ vibhutvarūpeti/ vibhutvaṃ paramamahatparimāṇavattvam/ tathā ca vādinā ātmā kriyāvān kriyāhetuguṇavattvāt loṣṭavat ityukte, ātmā niṣkriyaḥ sakriyaloṣṭavidharmatvāt iti prativādī vadati/ sakriye loṣṭe vidyamānasya dharmasya sattvāt ātmā loṣṭavat sakriyaścet loṣṭe avidyamānasya vibhutvasya ātmani sattvāt ātmā niṣkriya eva kuto na syāditi dūṣanaṃ vaidharmyasametyuktaṃ bhavati/ prakāśikā utkarṣasamālakṣaṇam paroktasādhanādeva tadavyāpakasya dharmasya pakṣe āpādanam utkarṣasamā/ yathā śabdo 'nityaḥ kṛtakatvāt ghaṭavat ityādau kaścidevamāha 'yadi kṛtakatvena hetunā śabdaḥ ghaṭavadanityaḥ syāt, tarhi tenaiva śabdaḥ ghaṭavadaśrāvaṇo 'pi syāt' iti/ bālapriyā utkarṣasamāyā lakṣaṇamāha - paroktasādhanādeveti/ pareṇa svasādhyasādhanāya yo heturucyate tenaiva tādṛśahetoravyāpako yaḥ dharmaḥ tasya pakṣe prasañjanaṃ utkarṣasametyarthaḥ/ yathā śabdo 'nityaḥ kṛtakatvādityatra kaścidāha - yadi kṛtakatvena hetunā śabdaḥ ghaṭavadanityaḥ tarhi tenaiva hetunā śabdaḥ ghaṭavad aśrāvaṇo 'pi syāditi/ atra hetoḥ kṛtakatvasya avyāpakaḥ dharmaḥ aśrāvaṇatvaṃ tasya pakṣe āpādanaṃ kriyate/ īdṛśamuttaraṃ utkarṣasamā/"vyāptimapuraskṛtya pakṣadṛṣṭāntānyatarasmin sādhyasādhanānyatareṇa avidyamānadharmaprasañjanaṃ utkarṣasamaḥ/ yathā śabdo 'nityaḥ kṛtakatvāt iti sthāpanāyām anityatvaṃ kṛtakatvaṃ ca ghaṭe rūpasahacaritam, ataḥ śabdo 'pi rūpavān syāt/ evaṃ śrāvaṇaśabdasādharmyāt kṛtakatvāt ghaṭo 'pi śrāvaṇaḥ syādaviśeṣāt"iti viśvanāthaḥ/ prakāśikā apakarṣasamālakṣaṇam paroktadṛṣṭāntasādharmyeṇa pakṣe parābhimatadharmāntarasya abhāvasādhanam apakarṣasamā/ yathā tasminneva anumāne 'yadi kṛtakatvena śabdaḥ ghaṭavadanityaḥ syāt tarhiṃ tenaiva śabdo ghaṭavadaśrāvaṇo 'pi syāt' iti/ bālapriyā avidyamānadharmaprasañjanaṃ utkarṣaṃsamā/ vidyamānadharmābhāvaprasañjanaṃ apakarṣasamā/ tadāha - paroktadṛṣṭāntasādharmyeṇeti/ pareṇa vādinā ukto yo dṛṣṭāntaḥ tatsādharmyeṇa pakṣe vādyabhimatasya arthāntarasyābhāvasādhanam apakarṣasamā/ yathā śabdo 'nityaḥ kṛtakatvāt iti vādinokte prativādī vadati - yadi kṛtakatvarūpāt ghaṭasādharmyāt śabdo ghaṭavadanityaḥ tarhi tasmādeva hetoḥ śabdaḥ ghaṭavat aśrāvaṇo 'pi syāditi/ atra pakṣe śabde anityatvavat vādyabhimataṃ arthāntaraṃ śrāvaṇatvaṃ tadabhāvasya prasañjanaṃ kriyate iti samanvayaḥ/"sādhye dharmābhāvaṃ dṛṣṭāntāt prasajato 'pakarṣasamaḥ"iti bhāṣyam/ prakāśikā varṇyasamālakṣaṇam varṇyasya sthāpanīyasya dṛṣṭāntadharmasya pakṣe sādhanam varṇyasamā/ yathā pūrvoktānumāne 'kriyājanakanodanākhyasaṃyogavattvāt loṣṭādeḥ bhavatu kriyāvattvam/ ātmanastu kriyāvattve tajjanakanodanākhyasaṃyogavattvamapi syāt' iti/ bālapriyā varṇyasamāṃ lakṣayati - varṇyasyeti/ dṛṣṭānte vidyamānasya pakṣe sthāpanīyasya sādhanaṃ varṇyasamā/ yathā ātmā kriyāvān kriyāhetuguṇavattvāt loṣṭavaditi vādinokte prativādī uttarayati-loṣṭādeḥ kriyājanakanodanākhyasaṃyogavattvāt kriyāvattvaṃ bhavatu/ ātmanastu kriyāvattve loṣṭavat kriyājanakanodanākhyasaṃyogavānātmā bhavediti/ īdṛśamuttaraṃ varṇyasamā/"khyāpanīyo varṇyo viparyayādavarṇyaḥ"iti bhāṣyam/ prakāśikā avarṇyasamālakṣaṇam sādhyahetvordharmayorapi pakṣe tulyatāsādhanam avarṇyasamā/ yathā tatraivānumāne loṣṭādigatanodanādirūpakriyāhetuguṇavattvaṃ ātmanyasiddham/ tathā ca tulyatayā yathā asiddhena kriyāhetuguṇena ātmanikriyāvattvaṃ sādhyate, tathā tādṛśena kriyāvattvena tajjanakaguṇavattvamapi kimiti na sādhyate niyāmakābhāvāt iti/ bālapriyā avarṇyasamāmāha - sādhyahetvoriti/ pakṣe sādhyahetvordvayorapi tulyatvāt yat vādidūṣakamuttaraṃ tadavarṇyasamā/ yathā ātmā sakriyaḥ kriyāhetuguṇavattvāt loṣṭavat ityanumāne eva ātmani kriyāvattvamapi asiddham, kriyāhetunodanākhyasaṃyogavattvamapyasiddham/ tatrāsiddhena nodanākhyena kriyāhetuguṇena ātmanaḥ sakriyatvaṃ sādhyate cet asiddhena kriyāvattvena kriyājanakanodanākhyasaṃyogavattvamapi kuto na sādhyate niyāmakābhāvāt ityevaṃ yaduttaraṃ tadavarṇyasametyarthaḥ/ prakāśikā vikalpasamālakṣaṇam dṛṣṭāntavikalpaṃ pradarśya dārṣṭāntikavikalpakathanaṃ vikalpasamā/ yathā tatraiva anumāne 'kriyāhetuguṇayuktaṃ kiñcit laghu, yathāsa vāyuḥ, evaṃ kriyāhetuguṇayuktaṃ kiñcit kriyāvat syāt yathā loṣṭādi kiñcidakriyam yathā ātmā/ pūrvavikalpo bhavati ayaṃ tu na bhavatītyatra kiṃ nayāmakaṃ syāt' iti/ bālapriyā vikalpasamāmāha - dṛṣṭāntāvikalpaṃ pradarśyeti/ dṛṣṭānte vividhaṃ kalpaṃ pradarśya dārṣṭāntike 'pi vividhakalpapradarśanaṃ vikalpasametyarthaḥ/ yathā pūrvokte ātmā sakriyaḥ kriyāhetuguṇavattvāt ityanumāne eva kriyāhetuguṇayuktaṃ kiñcit guru yathā loṣṭādi kiñcillaghu yathā vāyuḥ, evaṃ kiṃyāhetuguṇayuktaṃ kiñcitsakriyaṃ yathā ghaṭādi, kiñcidakriyaṃ yathā ātmā/ tatra pūrvo vikalpa eva samīcīṃnaḥ ayaṃ tu vikalpaḥ na samīcīnaḥ ityatra niyāmakaṃ kimapi nāsti/ tathā ca kriyāhetuguṇavattve samāne 'pi kasyacit sakriyatvamityapi sambhavatīti tena hetunā ātmano niṣkriyattvamevāstu iti rītyā yaduttaraṃ tat vikalpasamā/ prakāśikā sādhyasamālakṣaṇam dṛṣṭāntasya pakṣatulyatākathanam sādhyasamā/ sādhyaśabdo 'tra pakṣavācī/ yathā tatraiva yadi 'yathā loṣṭaḥ tathā ātmā' iti tvayā ucyate tadā 'yathā ātmā tathā loṣṭaḥ' ityapyāyātam/ tathā ca yadyātmani kriyāvattvaṃ sādhyate tarhi loṣṭe 'pi tatsādhanīyam neti cettarhi yathā loṣṭaḥ tathā ātmeti na vācyam/ 'loṣṭasadṛśa ātmā, nātmasadṛśo loṣṭaḥ' ityatra niyāmakābhāvāt iti/ bālapriyā sādhyasamāmāha - dṛṣṭāntasya pakṣatulyatākathanamiti/ sādhyate 'sminniti vyutpattyā sādhyaśabdaḥ pakṣavācī/ dṛṣṭāntaḥ pakṣatulya ityāpādanaṃ sādhyasamā/ śiṣṭaṃ spaṣṭam/"hetvādyavayavasāmarthyayogī dharmaḥ sādhyaḥ tra dṛṣṭānte prasajataḥ sādhyasamaḥ/ yadi yathā loṣṭaḥ tathā ātmā, prāptastarhi yathā ātmā tathā loṣṭa iti/ sādhyaścāyamātmā kriyāvāniti kāmaṃ loṣṭo 'pi sādhyaḥ/ atha naivam, na tarhi yathā loṣṭaḥ tathā ātmā"iti bhāṣyam/ prakāśikā prāptisamālakṣaṇam prāptyā pratyavasthānam prāptisamā/ prāptiśca sādhyahetvoḥ sāmānādhikaraṇyam/ yathā tatraiva kriyāhetuguṇavattvenaiva kimiti kriyāvattvaṃ sādhyate kimiti kriyāvattvena tādṛśaguṇavattvaṃ na ubhayoraviśeṣāt iti/ bālapriyā prāptisamāmāha - prāptyā pratyavasthānamiti/ sādhyena saha ekādhikaraṇavṛttitvaṃ hetorasti cet hetunā sākaṃ ekādhikaraṇavṛttitvaṃ sādhyasyāpyastītyaṅgīkaraṇīyam/ tathā ca sādhyasāmānādhikaraṇyaṃ puraskṛtya hetunā sādhyaṃ sādhyate cet hetusāmānādhikaraṇyaṃ puraskṛtya sādhyenaiva hetuḥ sādhyatām/ evaṃ ca ātmā kriyāvān kriyāhetuguṇavattvāt itivat ātmā kriyāhetuguṇavān kriyāvattvāt ityapi sādhyatām aviśeṣāt iti pratyavasthānaṃ prāptisametyarthaḥ/ ubhayoraviśeṣāditi/ ubhayoḥ sāmānādhikaraṇyāviśeṣādityarthaḥ/ prakāśikā aprāptisamālakṣaṇam aprāptyā pratyavasthānam aprāptisamā/ yathā tatraiva pūrvoktadoṣādaprāptasya hetoḥ sādhyasādhakatvaṃ vācyam, tathā cāprāptatvāviśeṣāt sarvaḥ sarvaṃ sādhayet iti/ ayameva hetuḥ sādhyābhāvaṃ kimiti na sādhayet/ sādhyameva tu sādhayedityatra vinigamakābhāvāt iti/ bālapriyā aprāptisamāmāha - aprāptyā pratyavasthānamiti/ aprāptiḥ sādhyahetvoḥ asāmānādhikaraṇyam/ atraivaṃ vikalpaḥ kartavyaḥ/ ātmā kriyāvān kriyāhetuguṇavattvāt ityukte ayaṃ hetuḥ sādhyasamānādhikaraṇaḥ san sādhyaṃ sādhayati vā? sādhyāsamānādhikaraṇaḥ san sādhyaṃ sādhayati vā? ādye sāmānādhikaraṇyāviśeṣāt sādhyenāpi kuto na hetuḥ sādhyata iti pratyavasthānāt prāptisamā/ dvitīye asāmānādhikaraṇyāviśeṣāt sādhyamiva anyat sarvaṃmapi hetuḥ kuto na sādhayet/ tathā ca sarvaḥ sarvaṃ sādhayet/ tathā heturyathā sādhyenāsamānādhikaraṇo 'pi sādhyaṃ sādhayati tathā sādhābhāvenāsamānādhikaraṇatvāt sādhyābhāvameva kuto na sādhayet? iti rītyā pratyavasthānam - dūṣaṇakathanam aprāptisametyarthaḥ/ prakāśikā prasaṅgasamālakṣaṇam sādhanaparamparāpraśnaḥ prasaṅgasamā/ yathā kriyāvattve kriyāhetuguṇavattvaṃ sādhanam/ tatra kiṃ sādhanam? na hi sādhanaṃ vinā kasyacit siddhirasti/ evaṃ tatrāpi kiṃ sādhanamityādi/ bālapriyā prasaṅgasamāṃ lakṣayati - sādhanaparamparāpraśna iti/ sādhanaparamparā viṣayakaḥ praśnaḥ prasaṅgasamā/"sādhanasyāpi sādhanaṃ vaktavyamiti prasaṅgena pratyavasthānaṃ prasaṅgasamaḥ"iti bhāṣyam/ śiṣṭaṃ spaṣṭam/ prakāśikā pratidṛṣṭāntasamālakṣaṇam dṛṣṭāntāntareṇa sādhyābhāvasādhanam pratidṛṣṭāntasamā/ yathā 'tatraiva loṣṭadṛṣṭāntena kriyāvattve sādhite niṣkriyākāśadṛṣṭāntena ātmano niṣkriyattvameva kiṃ na syāt/ loṣṭadṛṣṭāntena kriyāvattvaṃ ākāśadṛṣṭāntena niṣkriyattvaṃ na ityatra niyāmakābhāvāt' iti/ bālapriyā pratidṛṣṭāntasamāmāha - dṛṣṭāntāntareṇeti/ ātmā kriyāvān kriyāhetuguṇayuktatvāt loṣṭavat iti loṣṭadṛṣṭāntena kriyāvattvaṃ sādhyate cet ātmā niṣkriyaḥ kriyāhetuvāyusaṃyogavattvāt ākāśavat ityākāśadṛṣṭāntena kuto na sādhayituṃ śakyata iti prakṛtasādhyaśūnyaṃ dṛṣṭāntaṃ pradarśya dūṣaṇodbhāvanaṃ pratidṛṣṭāntasamā/"kriyāvān ātmā kriyāhetuguṇayogāt loṣṭavat ityukte pratidṛṣṭānta upādīyate kriyāhetuguṇayuktaṃ ākāśaṃ niṣkriyaṃ dṛṣṭathmati/ kaḥ punarākāśasyaṃ kriyāhetuguṇaḥ, vāyunā saṃyogaḥ"iti bhāṣyam/ prakāśikā anutpattisamālakṣaṇam anutpattyā pratyavasthānam anutpattisamā/ yathā 'ghaṭo na nityaḥ janyaikātvāt' ityādau kaścidāha - yadi janyaikatvaṃ anityatve pramāṇam tadā ghaṭe ekatvotpatteḥ pūrvaṃ tadabhāvāt nityatvam/ nityaścet tarhi anutpanna eveti/ bālapriyā anutpattisamāmāha - anutpattyā pratyavasthānamiti/ janyaikatvāditi/ janyaṃ ca tat ekatvaṃ ca janyaikatvam, tasmāt/ anutpanna eveti/ tathā ca anityatvaṃ bādhitāmiti bhāvaḥ/"tathā ca sādhanāṅgapakṣahetudṛṣṭāntānāṃ utpatteḥ prāk hetvabhāva ityanutpattyā pratyavasthānaṃ anutpattisamaḥ/ utpatteḥ pūrvaṃ hetvādyabhāvena pratyavasthānasyaiva lakṣaṇatvāt"iti viśvanārthaḥ/ prakāśikā saṃśayasamālakṣaṇam sādhāraṇadharmaṃ pradarśyaṃ saṃśayodbhāvanaṃ saṃśayasamā/ yathā 'śabdo 'nityaḥ kāryatvāt' ityādau 'śabdasya anityaghaṭena saha kāryatvarūpaṃ sādharmyaṃ yathā asti tathā nityena śabdatvena saha śrāvaṇapratyakṣaviṣayatvaṃ sādharmyaṃ astīti ubhayasādharmyadarśanāt saṃśayaḥ syāt/ ekapariśeṣe niyāmakābhāvāt' iti/ bālapriyā saṃśayasamāmāha - sādhāraṇadharmaṃ pradarśyeti/ spaṣṭārtham/"nityānityasādharmyāditi saṃśayakāraṇopalakṣaṇam/ tena samānadharmadarśanādi yatkiñcitsaṃśayakāraṇabalāt saṃśayena pratyavasthānaṃ saṃśayasamaḥ"iti viśvanāthaḥ/ prakāśikā prakaraṇasamālakṣaṇam vādyuktahetoḥ sādhyaviparītasādhakahetvantarodbhāvanam prakaraṇasamā/ satpratipakṣodāharaṇameva atrodāharaṇaṃ bodhyam/ bālapriyā prakaraṇasamāmāha vādyaktahetoriti/ śabdaḥ anityaḥ kṛtakatvāt ghaṭavat iti vādinā anityatvasādhanāya kṛtakatvahetau ukte sati tādṛśahetusādhyasya anityatvasya viparītaṃ yat śabdaḥ nityaḥ śrāvaṇatvāt śabdatvavat ityevaṃ prayujyamānaṃ hetvantaram śrāvaṇatvākhyaṃ tadudbhāvanena pratyavasthānaṃ prakaraṇasametyarthaḥ/ prakāśikā ahetusamālakṣaṇam kālatraye 'pi hetutvāsambhavena ahetutvakathanam ahetusamā/ yathā 'kāryatvādirūpasādhanaṃ sādhyādanityatvāt pūrvakālavṛtti cet tadānityatvarūpasādhyasya tadānīmabhāvāt kasya sādhakam/ atha paścātkālavṛtti cet tadā pūrvakāle sādhanābhāvāt kasya sādhyamanityatvam/ yadi ca ubhayaṃ ekakālavṛtti tadā kiṃ kasya sādhanaṃ kiṃ kasya sādhyam/ vinigamakābhāvāditi/ hetusameti pāṭhe tu kālatraye 'pi hetutvasya asambhavakathanaṃ hetusametyarthaḥ/ bālapriyā ahetusamāṃ lakṣayati - kālatraye 'pīti/ kālatraye 'pi hetutvāsambhavakathanapūrvakaṃ ahetutvakathanam ahetusamā/ kasya sādhakamiti/ anityatvasya kāryatvaṃ na sādhakamityarthaḥ/ pūrvakālāvacchedena avidyamānasya sādhyasya hetuḥ kathaṃ sādhako bhavet iti bhāvaḥ/ kasya sādhyamanityatvamiti/ anityatvaṃ kāryatvasya sādhyaṃ na bhavatītyarthaḥ/ kālatrayaśabdena kāryakālatatpūrvakālatatpaścātkālāḥ vivakṣitāḥ/"heturahetunā na viśiṣṭayate/ ahetunā sādharmyāt pratyavasthānam ahetusamaḥ"iti bhāṣyam/ prakāśikā arthāpattisamālakṣaṇam arthāpattipuraskāreṇa sādhyābhāvodbhāvanam arthāpattisamā/ yathā"pūrvoktānumāne śabdasya anityasādharmyādanityatvaṃ yadi, tadā arthāpattyā siddhaṃ nityasādharmyāt nityatvamapi ekatarāvadhāraṇe niyāmakābhāvāt"iti/ bālapriyā arthāpattisamāṃ lakṣayati - arthāpattipuraskāreṇeti/ śabdaḥ anityaḥ kṛtakatvāt iti anityena ghaṭena kṛtakatvasādharmyāt śabdaḥ anityaḥ ityukte arthādāpadyate nityasādharmyāt nitya iti/ asti ca nityena ākāśena asparśatvarūpaṃ sādharmyaṃ śabdasya iti śabdo nitya eva kiṃ na syādityevam arthāpattipūrvakaṃ dūṣaṇodbhāvanaṃ arthāpattisametyarthaḥ/"arthāpattyā pratipakṣaṃ sādhayataḥ arthāpattisamaḥ/ yadi prāyatnānantarīyakatvāt anityasādharmyāt anityaḥ śabda iti, tadā arthādāpadyate nityasādharmyāt nitya iti/ asti tvasya nityena sādharmyaṃ asparśatvam"iti bhāṣyam/ ekatarāvadhāraṇa iti/ anityasādharmyādanityatvamevetyavadhāraṇa ityarthaḥ/ prakāśikā aviśeṣasamālakṣaṇam sarvāviśeṣaprasaṅgodbhāvanam aviśeṣasamā/ yathā tatraiva 'yadi kṛtakatvādinā anityaghaṭādisādharmyeṇa śabdasya anityatvaṃ tadā prameyatvādirūpeṇa tatsādharmyeṇa sarvasyaivānityatvaṃ syāt/ maduktasādharmyeṇa tatsidhyati, na tu tvaduktenetyatra niyāmakābhāvāt' iti/ bālapriyā aviśeṣasamāṃ lakṣayati - sarvāviśeṣaprasaṅgodbhāvanamiti/ śabdo 'nityaḥ kṛtakatvāt ityatra ekasya dharmasyaś kṛtakatvādeḥ śabde ghaṭe ca sattvāt yadi śabdaghaṭayoranityatvenāviśeṣa ucyate, tadā sarveṃṣāmaviśeṣaprasaṅgaḥ/ sattvaprameyatvādirūpasya ekasya dharmasya sarveṣu sattvāt/ tathā ca sanmātravṛttidharmeṇāviśeṣāpādanamaviśeṣasamā/ tathā ca sarveṣāmabhede pakṣādivibhāgo na syāt/ sarveṣāmekajātīyatve 'vāntarajātyucchedaḥ, sarveṣāmanityatve jātyādivilaya iti viśvanāthaḥ nirūpayati/ prakāśikā upapattisamālakṣaṇam ubhayapakṣasādharmyeṇa sādhanopapattikathanam upapattisamā/ yathā 'yadi anityatvasādhanaṃ kāryatvamupapadyata iti śabdasyānityatvaṃ tadā nityatvasādhanamapi kiñcidupapadyata iti nityatvaṃ kiṃ na syāt' iti/ bālapriyā upapattisamāṃ lakṣayati - ubhayapakṣasādharmyeṇeti/ dvayorapi pakṣayoḥ sādhanamupapadyata iti kathanam upapattisamā/ śabdasya anityatvapakṣe yathā sādhane kāryatvamupapadyate, tathā śabdanityatvapakṣe 'pi sādhanaṃ śrāvaṇatvādikamupapadyata iti dvayorapi pakṣayoḥ sādhanasyopapannatvākhyaṃ samānadharmaṃ puraskṛtya pratyavasthānam upapattisameti yāvat/ prakāśikā upalabdhisamālakṣaṇam vādyupadarśitasādhanābhāve 'pi sādhyasya upalabdhikathanam upalabdhisamā/ yathā śabdo 'nityaḥ prayatnānuvidhāyitvāt ghaṭavat ityatra prayatnaṃ vināpi vāyunodanavāśāt vṛkṣaśākhābhaṅgajanyasya śabdasya upalabdheḥ na prayatnānuvidhāyitvaṃ śabde 'sti iti/ bālapriyā upalabdhisamāṃ sodāharaṇaṃ lakṣayati - vādyakteti/ vādinā nirdiṣṭasya kāraṇasyābhāve 'pi sādhyopalambhāt pratyavasthānam upalabdhisamaḥ/ tathā hi - parvato vahnimān dhūmāt ityādikaṃ vahnyavadhāraṇārthaṃ ucyate, na tatsambhavati, dhūmaṃ vinā ālokādito 'pi vahnisiddheḥ/ tathā ca na tasya sādhakatvamiti pratikūlatarkaḥ iti viśvanāthaḥ/ prakāśikā anupalabdhisamālakṣaṇam vādinānupalabdhivaśāt kasyacit padārthasya anaṅgīkāre anupalabdhivaśādeva vādyabhimatasyāpi yatkiñcitpadārthasya abhāvasādhanam anupalabdhisamā/ yathā - 'jalādeḥ vidyamānasyāpi āvaraṇavaśāt yathānupalabdhiḥ tathā uccāraṇātpūrvaṃ śabdasya vidyamānasyāpi āvaraṇavaśāt anupalabdhiḥ ityetanmataṃ vādināṃ dūṣyate-yadyāvaraṇavaśāt śabdo nopalabhyete, tadā jalādyāvaraṇamiva śabdādyāvaraṇamapyupalabhyeteti/ atrottaram-yadi bhavadbhiḥ anupalabdhita āvaraṇaṃ nābhyupeyate tadā anupalabdherapi anupalabdhyābhāvo siddhe tadabhāvāt āvaraṇābhāvāsiddhau āvaraṇasiddhiḥ' iti/ bālapriyā anupalabdhisamāṃ lakṣayati - vādineti/ naiyāyikaistāvat śabdānityatvaṃ evaṃ sādhyate - yadi śabdaḥ nityaḥ syāt tarhi uccāraṇāt prāk kuto nopalabhyate/ na hi ghaṭādyāvaraṇakuḍyādivat śabdasyāvaraṇamasti, tadanupalabdheriti/ tatraivaṃ jātivādī pratyavatiṣṭhate-yadyāvaraṇānupalabdheḥ āvaraṇābhāvaḥ sidhyati tadā āvaraṇānupalabdherapyanupalambhāt āvaraṇānupalabdherapyabhāvaḥ sidhyet/ tathā ca anupalabdhipramāṇakaḥ āvaraṇābhāvo na syāt api tu āvaraṇopapattireva syāditi śabdanityatve noktaṃ bādhakaṃ yuktamiti/ itthaṃ ca evaṃrūpeṇa pratyavasthānam anupalabdhisametyartha iti viśvanāthaḥ/ prakāśikā nityasamālakṣaṇam dharmasya nityatvānityatvavikalpāt dharmiṇo nityatvasādhanam nityasamā/ yathā 'śabdasya yat anityatvaṃ bhavadbhiḥ ucyate tat nityaṃ anityaṃ vā/ yadi nityaṃ tadā śabdavṛttereva tasya sadātanatvāt śabdasyāpi tathātvamāgatam/ atha anityaṃ tadā śabde kadācit anityatvābhāvo 'stīti nitya eva śabda ityubhayathāpi śabdasya nityatvam' iti/ bālapriyā nityasamāṃ lakṣayati - dharmasyeti/ śabdasyāpi tathātvamāgatamiti/ śabdasyāpi nityatvaṃ prasaktamityarthaḥ/ dharmiṇaṃ vinā dharmasya sthityabhāvena dharmasyānityatvasya nityatve sadātanatve dharmī śabdo 'pi nityaḥ syāditi bhāvaḥ/ śabde anityatvasya nityaṃ sarvakālaṃ svīkāre anitye śabde nityatvaṃ syādityāpādanaṃ nityasamā iti viśvanārthaḥ/ prakāśikā anityasamālakṣaṇam anityadṛṣṭāntasādharmyāt sarvānityatvaprasaṅgodbhāvanam anityasamā/ yathā 'yadi anityena ghaṭane sādṛśyāt śabdaḥ anityaḥ ityucyate tadā yena kenacit dharmeṃṇa sarvasyaiva tatsadṛśatvāt sarvasyānityatvaprasaṅgaḥ' iti/ bālapriyā anityasamāṃ lakṣayati - anityadṛṣṭānteti/ anityena ghaṭena sādharmyāt (kṛtakatvarūpāt) anityaḥ śabda iti bruvataḥ asti ghaṭenānityena sarvabhāvānāṃ sādharmyaṃ (sattvādirūpam) iti sarvasya anityatvamaniṣṭaṃ sampadyate/ so 'yaṃ anityatvena pratyavasthānāt anityasama iti bhāṣyam/ vyāptimapuraskṛtya yatkiñciddṛṣṭāntasādharmyeṇa sarvasya sādhyavattvāpādanāt anityasamā/ sādhyapadādaviśeṣasamāto vyavacchedaḥ tatra sarvāviśeṣa evāpadyate na tu sarvasya sādhyavattvam iti viśvanārthaḥ/ prakāśikā kāryasamālakṣaṇam vādyuktahetoḥ anyakoryeṇāpi sambhavābhidhānaṃ kāryaṃsamā/ yathā tatraiva prayatnānuvidhāyitvaṃ ubhayathāpi sambhavati ghaṭādivat śabdasvarūpotpattau jalādivat āvarakanivṛttau ca ubhayatrāpi prayatnānuvidhāyitvadarśanāt/ tathā ca tasya āvarakanivṛttirūpakāryāntarasya sambhavāt nānityatvaniyatatvaṃ iti/ kvacit kāraṇasameti pāṭhaḥ/ tasyāpi 'kāraṇasya prayatnānuvidhāyitvasya ubhayatra śabdasyotpattau tadāvarakanivṛttau ca samatvābhidhānam' iti rītyā ukta evārthe paryavasānamavaseyam/ atra granthagauravabhayāt sūkṣmaprakārāḥ na darśitāḥ ityabhiyuktairanyatra te 'nusandheyāḥ/ bālapriyā kāryasamāṃ lakṣayati - vādyuktahetoriti/ yathā śabdaḥ anityaḥ prayatnānuvidhāyitvāt ityatra prayatnānuvidhāyitvaṃ kāryadvaye 'sti svarūpotpattau āvarakanivṛttau ceti/ tatra svarūpotpattyabhiprāyeṇa vādinokte jātivādala āha āvarakanivṛttāveva prayatnānuvidhāyitvasyopayogaḥ na svarūpotpattāviti śabdasyānityatvaṃ na sidhyatīti/ evaṃrītyā pratyavasthānaṃ kāryasametyarthaḥ/ atredamavadheyam-keṣucit grantheṣu sādharmyasamā vaidharmyasamā ityādirūpeṇa strīliṅgatayā samaśabdaḥ prayujyate, keṣucittu sādharmyasamaḥ vaidharmyasamaḥ ityādirūpeṇa pulliṅgatayā prayujyate/ tatra jāterviśeṣyatvavivakṣāyāṃ samaśabdasya strīliṅgatvam/ nyāyasūtrakārastu-'sādharmyavaidharmyasamau' ityādirūpeṇa pulliṅgatayaiva nirdiśati/ tasyāyaṃ bhāvaḥ - vādyaktasya pratiṣedhaḥ kila jātivādinā kriyate, tatra pratiṣeghaśabdaḥ pulliṅga iti tadanurodhena samaśabdasya pulliṅgeteti/ taduktaṃ nyāyapariśuddhau vedāntadeśikaiḥ -"akṣapādīyeṣu ca jātiviśeṣalakṣaṇasūtreṣu pulliṅgāntasamaśabdanirdeśaḥ svapakṣasthāpanaparapakṣapratikṣeparūpeṇa vibhāge pratyavasthāne pratiṣedhabhāgenātra jātitvaṃ vivakṣitam ityuktarūpajātiviśeṣābhiprāya ityāhuḥ"iti/ nyāyabhāṣyakārādayo 'pīti pratiṣedhaśabdasya sūtre bahulaṃ prayogāt pratiṣedhaśabdamādāyeva samaśabde pulliṅganirvāhaṃ manyante/ viśvanāthanyāyapañcānanastu 'sādharmyasamādayo jātivikalpāḥ/ vividhaḥ kalpaḥ vikalpaḥ prabhedaḥ' iti vadan vikalpaśabdānusāreṇa samaśabdasya pulliṅgatāṃ nirvahati/ evaṃ vādinā sādhane kriyāmāṇe tatra prativādinā udbhāvyamānaḥ asaduttaraviśeṣaḥ jātiḥ/ tasya jātiśabdavācyatā jāyamānatvanibandhanā/ tathā ca"sādharmyavaidharmyābhyām pratyavasthānam jātiḥ"iti/ kathāyāṃ pravṛttayoḥ vādiprativādinoḥ madhye vādinā sādhane kṛte yathāvasthitottarasphurtirahitasya jigīṣoḥ prativādinaḥ mukhāt yaḥ kaścit hetvābhāsaḥ avaśāt āgataḥ jāyamāna eva bhavati na tu jātaḥ san kāryakaro 'pītyāśayena avadhāraṇārthatayā jātiśabdaḥ pravartata iti uttamūruvīrarāghavācāryasvāminaḥ nirūpayanti/ te eva svāminaḥ sāmyārthakasamaśabdaghaṭanasya tātparyamevaṃ varṇayanti - vādiprativādiprayuktayorheṃtvoḥ(?) sāmyam, vādiprativādinorapi sāmyaṃ ca samaśabdena lakṣyate/ sūtre samaśabdaḥ pratiṣedharūpahetuviśeṣaṇībhūtaḥ hetugataṃ sāmyaṃ darśayati/ athāpi vaktṛgatasāmyamapi vivakṣitam/ tadāha vārtikakāraḥ -"samīkaraṇārthaṃ prayogasamaḥ/ sādharmyameva samaṃ tasya prayogasya sa sādharmyasamaḥ"iti/ atra samīkaraṇārthamityanena vastutaḥ sāmyābhāve 'pi samīkaraṇoddheśo jñāpyate/ na hi saddhetorasaddhetunā nirākaraṇaṃ sāmyāpādanaṃ vā bhavati/ kena kasya samīkaraṇamiti cet - vādinā prativādinaḥ samīkaraṇam/ tathā ca prativādinā svāpakarṣaparihārārthamantataḥ samīkaraṇārthaṃ jātiprayogaḥ kriyata ityuktaṃ bhavati/ deśikacaraṇāstu nyāyapariśuddhau jātiprayogaḥ kriyata ityuktaṃ bhavati/ deśikacaraṇāstu nyāyapariśuddhau jātivādiprayuktahetoḥ paraghātakatvavat svavyāghātakatvamapyastīti tadeva sāmyaṃ samaśabdena pratipādyata iti nirvahanti/ evaṃ caturviśatidhā nirdiṣṭadāsu jātiṣu kāsāṃcit jātīnāṃ lakṣaṇeṣu pariśīralyamāneṣu samānatvaṃ sthūladṛṣṭyā pratīyate/ tataḥ nāmabhedamātramiti śaṅkā avatarati/ tatrāpi sūṣmadṛṣṭyā vicāryaṃmāṇe lakṣaṇeṣu bhado 'vagantuṃśakyate/ tadetanmanasi nidhāyāha - atra granthagauravabhayāt sūkṣmaprakārāḥ na darśitāḥ iti/ kiṃ ca āsāṃ jātīnāṃ saptāṅgāni bhavantīti udayanācārthaiḥ nyāyapariśiṣṭasyānte - "lakṣyaṃ lakṣaṇamutthitiḥ sthitipadaṃ mūlaṃ phalaṃ śātanaṃ jātīnāṃ saviśeṣametadakhilaṃ pravyaktamuktaṃ rahaḥ"// iti ślokārdheṃna pratipāditam/ tatra prativādinā yat asaduttaramucyate tadeva lakṣyam/ tasya sādharmyaṃsamādiṣu yatrānatarbhāvaḥ tallakṣaṇameva lakṣaṇam/ utthitirnāma janma/ sthiteḥ padaṃ sthitipadaṃ jātyuttarasthiteḥ āśrayaḥ/ asatisādhanaprayoge jātyuttarāpravṛtteḥ dūṣyo hetureva sthitipadatvena vivakṣitaḥ/ īdṛśajātiprayogasya mūlaṃ sādharmyādyākārakadarśanam/ phalaṃ tu vādinaḥ svoktahetau prativādinā duṣṭatvabhramotpādanam/ śātanaṃ vādinā prativādyuktasyāsaduttarasya jātirūpasya nirākaraṇam/ sūtrakārastu jātyuttarasya nirākaraṇaprakāraṃ pratijāti viśadaṃ pratipāditavān/ saptāṅgakatvaṃ tu nyāyapariśiṣṭe tatra tatra sūcitameva/ sarvamidaṃ vistarabhayāt atropekṣitamiti bhāvaḥ/ dīpikā nigrahasthānanirūpaṇam vādinaḥ apajayahetuḥ nigrahasthānam/ prakāśikā nigrahasthānaṃ lakṣayati - vādina iti/ idaṃ ca yadyapi chalādāvapyasti tathāpyarthāntarādirūpanigrahasthānamadhye 'ntarbhāvāt adoṣaḥ/ chalatvādināpi jñānasyopayogitvāt pṛthigupādānaṃ hetvābhāsavat/ dīpikā pratijñāhāniḥ, pratijñāntaram, pratijñāvirodhaḥ, pratijñāsannyāsaḥ, hetvantaram, arthāntaram, nirarthakam, avijñātārthakam, apārthakam, aprāptakālam, nyūnam, adhikam, punaruktam, ananubhāṣaṇam, ajñānam, apratibhā, vikṣepaḥ, matānujñā, paryanuyojyopekṣaṇam, niranuyojyānuyogaḥ, apasiddhāntaḥ, hetvābhāsāśca nigrahasthānāni/ śeṣaṃ sugamam/ prakāśikā pratijñāhānilakṣaṇam tasyāvāntarabhedān daśayati -- pratijñetyādinā/ yatra pratijñātārthaviruddhābhyupagamaḥ pratijñātārthaparityāgo vā tatra pratijñāhāniḥ/ yathā 'śabdo 'nityaḥ pratyakṣaguṇatvāt' ityatra 'so 'yam gakāraḥ' ityādipratyabhijñābalātpareṇa bādhe udbhāvite 'astu tarhi nityaḥ śabdaḥ' iti nityatvamaṅgīkurvan vādī śabdasya anityatvapratijñāṃ jahāti/ bālapriyā pratijñāhāniṃ lakṣayati - yatra pratijñātārtheti/ pratijñātasya sādhyasya yat viruddhaṃ tadaṅgīkāraḥ pratijñātasya sādhyasya tyāgo vā pratijñāhāniḥ/ idaṃ ca"sādhyadharmapratyanīkena dharmeṇa pratyavasthite pratidṛṣṭāntadharmaṃ svadṛṣṭānte 'bhyanujānan pratijñāṃ jahātīti pratijñāhāniḥ"ityādi bhāṣyānusāri lakṣaṇam/ viśvanāthastu -"svapakṣeparapakṣadharmābhyanujñā pratijñāhāniḥ/ svayaṃ viśiṣyābhihitaparityāga iti phalitārthaḥ/ seyaṃ pakṣahetudṛṣṭāntasādhyatadanyahānibhedāt pañcadhā bhāvati/ yathā śabdaḥ anityaḥ kṛtakatvāt ityukte pratyabhijñābādhitaviṣayo 'yamityuttarite astu tarhi ghaṭa eva pakṣa iti/ evaṃ tatraiva śabdo 'nityaḥ aindriyakatvāt ityukte hetoranaikāntikatvamiti pratyukte astu kṛtakatvāditi heturiti/ evaṃ parvato vahnimān dhūmāt ālokavadityukte dṛṣṭāntaḥ sādhanavikala iti pratyukte astu tarhi mahānasaviditi/ evaṃ atraiva siddhasādhanena pratyukte astu tarhiṃ indhanavāniti/ anyahānistu viśeṣaṇahānyādiḥ, yathā tatraiva nīladhūmādityukte 'samarthaviśeṣaṇatvena pratyukte astu tarhiṃ dhūtāditi hetoriti"ityāha/ tadanusāreṇa dinakaryām - 'viśiṣya pratijñātasya pakṣādeḥ parityāgarūpapratijñāhāneḥ' iti proktam/ prakāśikā pratijñāntaralakṣaṇam paroktadoṣoddidhīrṣayā pūrvānuktaviśeṣaṇaviśiṣṭatayā pratijñātārthakathanam pratijñāntaram/ yathā -- kṣityādikaṃ guṇajanyam kāryatvāt ityatra adṛṣṭajanyatvena siddhasādhanodbhāvane 'saviṣayaka' iti guṇaviśeṣaṇadānam/ bālapriyā pratijñāntaraṃ lakṣayati - parokteti/ guṇaviśeṣaṇadānamiti/ saviṣayakaguṇajanyatvaṃ sādhyam/ adṛṣṭasya tu saviṣayakatvābhāvāt tajjanyatvamādāya na siddhasādhanamiti bhāvaḥ/ 'pratijñātārthasyetyupalakṣaṇam/ hetvatiriktārthaṃsyeti tattvam/ tena udāharaṇāntaram, upanayāntaram, nigamanāntaraṃ ca pratijñāntaratvena saṅgṛhītaṃ bhavati' iti viśvanāthaḥ/ hetvantaraṃ tu sūtrakāreṇa pṛthaṅnigrahasthānatvena nirdiṣṭam/ prakāśikā pratijñāvirodhalakṣaṇam svoktasādhyaviruddhahetukathanam pratijñāvirodhaḥ/ yathā - dravyaṃ guṇabhinnam rūpāditaḥ pṛthaktvena anupalabhyamānatvāt iti/ bālapriyā pratijñāvirodhaṃ lakṣayati - svoktasādhyeti/ rūpāditaḥ pṛthaktvena anupalabhyamānatvaṃ hi guṇābhinnatvavyāpyam, na guṇabhinnatvasādhakam/ ato guṇabhinnatvābhāvavyāptasya hetoḥ kathanāt pratijñāvirodha ityarthaḥ/ prakāśikā pratijñāsannyāsalakṣaṇam svokter'the pareṇa dūṣite tadapalāpaḥ pratijñāsannyāsaḥ/ yathā -- 'śabdo 'nityaḥ aindriyakatvāt' ityukte pareṇa sāmānye vyabhicāramudbhāvya dūṣite svoktamapalapati 'kenocyate śabdo 'nityaḥ' iti/ bālapriyā pratijñāsannyāsaṃ lakṣayati -- svokter'the iti/ pratijñāhānau pratijñātārthasya tyāgaḥ pratijñāsannyāse tu tasyāpalāpa iti bhedaḥ/ prakāśikā hetvantaralakṣaṇam paroktadūṣaṇoddidhīrṣayā pūrvoktahetukoṭau viśeṣaṇāntaropādānam hetvantaram/ yathā 'śabdo 'nityaḥ pratyakṣatvāt' ityatra sāmānye vyabhicārodbhāvane 'jātimattve sati' iti viśeṣaṇadānam/ bālapriyā hetvantaraṃ lakṣayati - parokteti/ paroktadūṣaṇoddidhīrṣayā pūrvoktahetutāvacchedakātiriktahetutāvacchedakaviśiṣṭavacanaṃ hetvantaramityarthaḥ/ jātimattve satīti viśeṣaṇe datte tu sāmānye jātimattvābhāvāt na vyabhicāraḥ/ prakāśikā arthāntaralakṣaṇam prakṛtānupayuktārthakathanam arthāntaram/ yathā-nityaḥ śabdaḥ asparśavattvāt iti hetuḥ/ hetupadaṃ ca hinotestunipratyaye niṣpannam; padaṃ ca suptiṅantam ityādi/ bālapriyā arthāntaraṃ lakṣayati - prakṛtānupayukteti/ prakṛtānākāṅkṣitārthābhidhānamityarthaḥ/ prakāśikā nirarthakalakṣaṇam avācakaśabdaprayogo nirarthakam/ yathā śabdaḥ anityaḥ jabagaḍadaśatvāt ityādi/ avijñātārthalakṣaṇam pariṣatprativādyabodhaprayojakapadaprayogaḥ avijñātārtham/ tacca 'kliṣṭānvayaṃ aprasiddhārthakaṃ tvaritoccāritam' ityādirūpam/ bālapriyā avijñātārthaṃ lakṣayati - pariṣaditi/ vādināṃ trivāramuktamapiprativādinā sadasyaiśca yanna budhyate tat avijñātārtham/ 'avahitāvikalavyutpannapariṣatprativādibodhānukūlopasthitya janakavācakavākyaprayogo 'vijñātārtham/ vācaketyanena nirarthakāpārthaṅkavyudāsaḥ' iti viśvanārthaḥ/ tādṛśaṃ vākyaṃ 'bhūstanaṃ himabheṣajavat' ityādikam/ bhūstanamityasya parvata ityarthaṃḥ/ himasya bheṣajam agniḥ tadvān iti himabheṣajavadityasthārthaḥ/ 'agnirhimasya bheṣajam' iti śruteḥ/ prakāśikā apārthakalakṣaṇam parasparānanvitapadasamūhaḥ apārthakam/ yathā-śabdatvaṃ ghaṭaḥ paṭaḥ nityaṃ anityaṃ ca prameyatvāt ityādi/ bālapriyā apārthakaṃ lakṣayati - paraspareti/ abhimatavākyārthabodhānukūlākāṅkṣāśūnyapadasamūhaḥ apārthakamityarthaḥ/ prakāśikā aprāptakālalakṣaṇam avayavānāṃ vyutkrameṇa kathanam aprāptakālam/ yathā śabdatvāt śabdaḥ anityaḥ ityādi/ bālapriyā aprāptakālaṃ lakṣayati - avayavānāmiti/"pratijñādīnāṃ avayavānāṃ yathālakṣaṇaṃ arthavaśāt kramaḥ/ tatrāvayavaviparyāsena vacanaṃ aprāptakālam"iti bhāṣyānusārīdaṃ lakṣaṇam/ viśvanāthastu-avayavasya kathaikadeśasya viparyāsaḥ vaiparītyam/ tathā ca samayabandhaviṣayībhūtakathākramaviparītakrameṇābhidhānaṃ paryavasannam/ tatrāyaṃ kramaḥ-vādinā sādhanamuktvā sāmānyate hetvābhāsā uddharaṇīyāḥ ityekaḥ pādaḥ, prativādinaśca tatropālambhaḥ dvitīṃyaḥ pādaḥ, prativādinaḥ svapakṣasādhanaṃ tatra hetvābhāsoddhāraṇaṃ ceti tṛtīyaḥ pādaḥ/ jayaparājayavyavasthā caturthaḥ pādaḥ/ evaṃ pratijñāhetvādīnāṃ kramaḥ/ tatra sabhākṣobhavyāmohādinā vyatyastābhidhānaṃ aprāptakālam' iti pratipādayati/ prakāśikā nyūnalakṣaṇam yatkiñcidavayavaśūnyāvayavābhidhānam nyūnam/ spaṣṭam/ adhikalakṣaṇam adhikahetvādikathanam adhikam/ yathā śabdaḥ anityaḥ śabdatvāt śrāvaṇatvācca ityādi/ punaruktalakṣaṇam anuvādaṃ vinā kathitasya punaḥ kathanam punaruktam/ yathā -- śabdaḥ anityaḥ, śabdaḥ anityaḥ ityādi/ bālapriyā punaruktaṃ lakṣayati - anuvādaṃ vineti/ niṣprayojanaṃ punarabhidhānaṃ punaruktam/ anuvādastu vyakhyārūpaḥ saprayojanakaḥ/ ato na tatrātivyāptiḥ/ tathā ca samānārthakasamānānupūrvīkaśabdasya niṣprayojanaṃ punarabhidhānaṃ śabdapunaruktam/ yathā śabdaḥ anityaḥ śabdaḥ anitya iti/ samānārthabhinnānupūrvīkaśabdasya niṣprayojanaṃ punaḥ abhidhānamarthapunaruktam/ yathā śabdaḥ anityaḥ dhvanirnirodhadharmaka iti/ prakāśikā ananubhāṣaṇalakṣaṇam pariṣadā trirabhihitasyāpi ananuvādaḥ ananubhāṣaṇam/ bālapriyā ananubhāṣaṇaṃ lakṣayati -- pariṣadeti/ vādinā triruktasya pariṣadā vijñātārthasya vākyasya prativādinā ananuvādaḥ ananubhāṣaṇam/ ajñānasāṅkaryanirāsāya ajñānamanāviṣkurvateti vikṣepasāṅkaryanirāsāya kathāmavicchindateti ca viśeṣaṇīyam ityācāryāḥ/ na ca apratibhāsāṅkaryam, uttarapratipattāvapi sabhākṣobhādinā ananubhāṣaṇasambhavāditi viśvanāthaḥ/ prakāśikā ajñānalakṣaṇam pariṣadā vijñātasya vādinā trirabhihitasyāpi vākyārthasyābodhaḥ ajñānam apratibhīlakṣaṇam uttarārhaṃ paroktaṃ buddhvāpi uttarasya asphūrtivaśāt tūṣṇīṃbhāvaḥ apratibhā/ bālapriyā apratibhāṃ lakṣayati -- uttarārhamiti/ na cātra ananubhāṣaṇasyāvaśyakatvāt tadeva dūṣaṇamastviti vācyam/ paroktānanuvāde hi tat/ apratibhāyāṃ tu paroktānuvāde 'pi uttarāpratipattiriti viśeṣāt/ prakāśikā vikṣepalakṣaṇam asambhavatkālāntarakāryavyāsaṅgānudbhāvya kathāvicchedaḥ vikṣepaḥ/ bālapriyā vikṣepaṃ lakṣayati -- asambhavaditi/ kālāntare kartuṃ śakyaṃ vastuta idānīṃ bhavitumanarhaṃ yat kāryaṃ tatra vyāsaṅgamudbhāvya kathāvicchedo vikṣepaḥ/ tena rājapuruṣādibhirākāraṇe gṛhajanādibhirvā āvaśyakakāryārthamākāraṇa svagṛhadāhādikaṃ paśyato gamane vāstavaśirorogādinā pratibandhe vā na vikṣepaḥ/ 'yatra kartavyaṃ vyāsajya kathāṃ vyavacchinnatti idaṃ me karaṇīyaṃ vidyate tasminnavasite paścāt kathayāmīti vikṣepo nāma nigrahasthānam' iti bhāṣyam/ prakāśikā matānujñālakṣaṇam svapakṣe doṣamanuddhṛtya parapakṣe doṣābhidhānam matānujñā/ bālapriyā matānujñāṃ lakṣayati - svapakṣa iti/ svasiddhānte paroktaṃ doṣamaṅgīkṛtyānuddhṛtya ca parasiddhānte 'pi samāno doṣa ityudbhāvanaṃ matānujñetyarthaḥ/ yathā-puruṣatvāccedahaṃ coraḥ tata eva bhavānapi cora ityādikam/ prakāśikā paryanuyojyopekṣaṇanapalakṣaṇam udbhāvanārhaparakīyanigrahasthānānudbhāvanaṃ paryanuyojyopekṣaṇam/ bālapriyā paryanuyojyopekṣaṇaṃ lakṣayati - udbhāvanārheti/ paryanuyojyo nāma nigrahopapattyā codanīyaḥ, tasyopekṣaṇaṃ nigrahasthānaṃ prāpto 'sītyananuyogaḥ/ etacca kasya parājaya ityanuyuktayā pariṣadā vacanīyam/ na khalu nigrahaṃ prāptaḥ svakaupīnaṃ vivṛṇuyāt' iti bhāṣyam/ 'nanu vādinā kathamidamudbhāvyam, svakaupīnaviraṇasyāyuktatvāditi cet-satyam/ madhyasthenaiva idamudbhāvyam, vāde ca svayamudbhāvane 'pyadoṣaḥ' iti viśvanāthaḥ/ śiṣṭaṃ spaṣṭam/ atra jātinigrahasthānaviṣaye bhāṣya-vārtika-tātparyaṭīkā-pariśuddhi-nyāyapariśiṣṭa-nyāyapariśiṣṭa-nyāyamañjarī -tārkikarakṣādiṣu grantheṣu vedāntadeśikakṛtanyāyapariśuddhau ca bahuvivecitamasti/ tatsarvaṃ sāvadhānaṃ parāmṛśya kaścinmahānprabandhaḥ pṛthageva lekhanīyaḥ/ prakaraṇagranthe etāvadeva paryāptamiti vistarabhayāduparamyate/ prakāśikā niranuyojyānuyogalakṣaṇam nigrahasthānarahite nigrahasthānodbhāvanam niranuyojyānuyogaḥ/ apasiddhāntalakṣaṇam ekasiddhāntamatamāśritya kathāpravṛttau tadviruddhasiddhāntamatamālambyottaradānam upasiddhāntaḥ/ pratijñāhāni - ananubhāṣaṇa - ajñāna - apratibhā - vikṣepaparyanuyojyopekṣaṇānāmabhāve, manyeṣāṃ hetvābhāsavyatiriktanigrahasthānānāṃ guṇe, hetvābhāsānāṃ ca dravyādiṣu antarbhāvaḥ yathāyathaṃ bodhyaḥ/ atiriktaḥ sūtrārthaḥ sugama ityabhiprāyeṇāha - śeṣamiti/ bālapriyā jātīnāṃ nigrahasthānānāṃ ca kḷpteṣu saptasu padārtheṣu antarbhāva-prakāramāha - pratijñāhānītyādinā/ dinakarīgranthe pratijñāhānyādīnāṃ nigrahasthānānāṃ pratyekamupādānena tatra tatrāntarbhāvaḥ viśadamuktaḥ tata evāvaseyaḥ/ asaduttararūpajāteḥ svābhimatārthavyāghātakasvottaravākyarūpatayā śabdātmake guṇe 'ntarbhāvaḥ/ dīpikā śakteratiriktapadārthatvakhaṇḍanam nanu karatalānalasaṃyoge satyapi pratibandhake sati dāhānutpatteḥ śaktiḥ padārthāntaramiti cet - na/ pratibandhakābhāvasya kāryamātre kāraṇatvena śakteranupayogāt/ kāraṇatvasyaiva śaktipadārthatvāt/ prakāśikā nanu analasaṃyoge satyapi maṇyādisamavadhāne dāho na jāyata iti maṇyādeḥ pratibandhakatā vācyā/ sā ca vahnau dāhānukūlaśaktisvīkāra eva nirvahati/ pratibandhakatāyāḥ kāryāṃnukūlaśaktivighaṭakatvarūpatvāt/ ataḥ tadanyathānupapattisiddhāyāḥ śakteratiriktatvāt 'saptaiva padārthāḥ' ityasaṅgatamiti prābhākaraḥ śaṅkate - nanviti/ nanvevaṃ śaktisiddhāvapi tasyā atiriktatvāsiddhiriti cet - na/ yato na tāvaddravyātmikā śaktiḥ guṇādivṛttitvāt/ ata eva na guṇakarmānyatararūpā, na ca sāmānyādyanyatamarūpā, utpatti vināśaśālitvāt/ evaṃ cātiriktapadārthatvasiddhiriti/ nanu pratibandhakatvaṃ na kāryānukūlaśaktivighaṭakatvame kiṃ tu kāraṇībhūtābhāvapratiyogitvam/ tacca maṇyabhāvasya hetutvādeva upapadyate, maṇisamavadhānadaśāyāṃ ca tadabhāvarūpakāraṇāntarābhāvādeva dāhānutpattisambhavaḥ/ itthaṃ cātiriktaśaktisvīkāro 'nucita iti samādhatte - pratibandhakābhāvasyeti/ nanu 'dāhotpāde vahniḥ śaktaḥ' iti vyavahārānyathānupapattyā setsyati atiriktā śaktirityāśaṅkya tasyāḥ kāraṇatārūpatve 'pi vyavahāropapatteḥ nātiriktā śaktirityāha - kāraṇatvasyeti/ nanu maṇyādyabhāvasya hetutve maṇisamavadhānadaśāyāṃ satyapyuttejake dāho na syāt/ manmate tu maṇyādyapasāraṇadaśāyāmiva uttejakasamavadhānadaśānayāmapi vahnau dāhānukūlaśaktyantarotpatteḥ aṅgīkāreṇa na doṣa iti cet - na/ uttejakābhāvaviśiṣṭamaṇyādyabhāvasya kāraṇatvāṅgīkāreṇa adoṣāt/ na ca uttejakānāṃ ananugatatvāt tattaduttejakābhāvakūṭaviśiṣṭamaṇyādyabhāvasyaiva kāraṇatāyāḥ kalpanīyatayā gauravamiti vācyam/ dāhānukūlaśakti prati etādṛśakāraṇatāyāḥ tavāpyāvaśyakatvāt anantaśaktitatprāgabhāvataddhvaṃsakalpane gauravāditi saṅkṣepaḥ/ bālapriyā karatalasya agneśca saṃyoge satyapi maṇiyapapratibandhakasattve karatalasya dāho na jāyata iti śaktiḥ padārthāntaram/ ityāśaṅkitaṃ dīpikāyām/ tatra dāhānutpattimātreṇa śakteḥ padārthāntaratvaṃ katha sidhyet, ataḥ śaṅkeyamanupapannā ityataḥ śaṅkāgranthasyāśayaṃ vadan avatārayati -- nanvanalaṃsayoge satyapīti/ karatalasya analasaṃyoge satyapi maṇyādisattve karatalasya dāho na jāyate maṇyādyasattve dāho jāyate/ yatsattve kāryaṃ notpadyate yadasattve cotpadyate tasya pratibandhakatvāt maṇyādeḥ sattve dāho na jāyate tadasattve dāho jāyata iti maṇyādeḥ dāhapratibandhakatvaṃ vācyam/ pratibandhakatvaṃ ca kāryānukūlaśaktivighaṭakatvam/ tathā ca dāhānukūlā yā agniniṣṭhā śaktiḥ sā maṇinā nāśyate/ ataḥ śaktiviśiṣṭavahnereva dāhajanakatvāt maṇisattve dāhaśakternāśāt śaktiviśiṣṭavahnereva dāhajanakatvāt maṇisattve dāhaśakternāśāt śaktiviśiṣṭavahnirūpakāraṇābhāvāt na dāhaḥ/ itthaṃ ca kāryānukūlaśaktivighaṭakatvāt vinā nopapadyata ityevamarthāpattipramāṇena śaktirūpasyātiriktasya padārthasya siddhau padārthā ityuktiḥ saṅgacchata iti śaṅkiturbhāvaḥ/ nanvevamiti/ arthāṃpattipramāṇena pūrvoktarītyā śaktirūpapadārthasya siddhāvipa tasyāḥ saptapadārthātiriktatvaṃ kathamityarthaḥ/ yato na tāvat dravyātmiketyādi/ śaktiḥ dravyabhinnā guṇādivṛttitvāt guṇatvādivat/ śaktirhi rūpādiguṇeṣu kriyādau cāsti/ avayavarūpādau avayavirūpādikāraṇatvena tadanuguṇaśakteḥ sattvāt tasyāḥ rūpādiguṇavṛttitvāt kriyāyāḥ saṃyogādijanakatvena tadanukūlaśaktimattvāt śakteḥ kriyāvṛttitvācca/ tathā ca guṇādivṛttiguṇatvakriyātvādikaṃ yathā na dravyaṃ tathā śaktirapi guṇādivṛttitvāt na dravyamityarthaḥ/ ata eveti/ guṇādivṛttitvādevetyarthaḥ/ śaktiḥ guṇakarmānyatarabhinnā guṇādivṛttitvāt guṇatvādivat/ guṇakarmobhayabhedasya sādhyatve guṇarūpatve karmaṃrūpatve 'pi ca 'evaṃ nobhayam' iti nyāyena ubhayabhedasambhāvāt uddheśyāsiddhiḥ syādityālocya anyatarabhedasya sādhyatvamanusṛtam/ yatra guṇabhedaḥ karmabhedaśca ubhayamasti tatraiva guṇakarmānyatarabhedaḥ saṃbhavatīti bhāvaḥ/ na ca sāmānyādyanyatamarūpeti/ śaktiḥ sāmānyādyanyatamabhinne utpattivināśaśālitvāt ghaṭādivat/ utpattimattvamātrasya hetutvaṃ sāmānyādyanyatamabhedābhāvavati dhvaṃse utpattimattvasattvāt vyabhicāraḥ/ tadvāraṇāya vināśaśālitvāditi/ dhvaṃsasya vināśābhāvāt na vyabhicāraḥ/ vināśāśālitvāmātroktau uktasādhyābhāvavati prāgabhāve vināśitvasattvāt vyabhicāraḥ/ tadvāraṇāya utpattiniveśaḥ/ prāgabhāvasyānādeḥ utpattivirāhat na vyabhicāraḥ/ tathā ca utpattivināśobhayavattvaṃ utpattiviśiṣṭavināśavattvaṃ vā hetuḥ/ sāmānyādītyatra ādiśabdena viśeṣasamavāyābhāsava gṛhyata/ evaṃ ceti/ pūvauktānumānairarthāpattyā cānugṛjahītena śaktiḥ atiriktaḥ padārthaḥ kḷptapadārthānantarbhūtatve sati padārthatvāt iti pariśeṣānumānena śakteratiriktapadārthatvaṃ sidhyatīti bhāvaḥ/ nanu 'pratibandhakābhāvasya kāryaṃmātre kāraṇatvena śakteranupayogāt' iti dīpikāgranthaḥ śakteḥ padārthatvakhaṇḍanāya pravṛttaḥ/ kāryamātre pratibandhakābhāvasya kāraṇatvamastu nāma/ tāvatā śakteḥ padārthatvaṃ kuto na bhavatī iti śaṅkāyāṃ dīpikāyāḥ tātparyamāha-pratibandhakatvaṃ neti/ tacceti/ pratibandhakatvaṃ cetyarthaḥ/ maṇyabhāvasya hetutvādeveti/ evakāreṇa kāryānukūlaśaktivighaṭakatvavyavacchedaḥ/ tathā ca maṇeḥ kāryānukūlaśaktivighaṭakatvābhāve 'pi kāraṇībhūto yo maṇyabhāvaḥ tatpratiyogitvāt pratibandhakatvamupapadyate/ tathā ca anyathānupapattirūpārthāpattipramāṇasyābhāvāt na śaktisiddhiriti bhāvaḥ/ tadabhāvarūpakāraṇāntarābhāvādeveti/ maṇyabhāvarūpaṃ yat kāraṇāntaraṃ tadabhāvādevetyarthaḥ/ atra antaraśabdaprayogāt dāhaṃ prati vahniḥ maṇyabhāvaśca ityubhayaṃ pṛthak kāraṇam, na tu maṇyabhāvaviśiṣṭavahniḥ kāraṇam/ vahniviśiṣṭamaṇyabhāvaḥ kāraṇaṃ vā maṇyabhāvaviśiṣṭavahniḥ kāraṇaṃ ceti viśeṣyaviśeṣaṇabhāve vinanigamanāviraheṇa gurubhūtakāryakāraṇabhāvadvayāpatteriti sūcitam/ nanu pratibandhakatvānyathānupapattyā śaktyasiddhāvapi vyavahārānyathānupapattyā śakt sidhyatīti śaṅkate - nanu dāhotpāda iti śaktirūpātiriktapadārtha vināpi kḷptena kāraṇatvarūpapadārthenaiva vyavahārasyopapattyā na vyavahārānupapattirastītyāha - tasyāḥ kāraṇatārūpatve 'pīti/ nanu kāraṇatvaṃ kathaṃ nātiriktaṃ iti cet - atrāhuḥ/ kāraṇatvamiti āgnitvā udijātau vā abhāva vā kāraṇatvasyāntarbhāva iti/ spaṣṭamidaṃ kusumāñjalādau/ śaṅkate -- nanu maṇyādyabhāvasya hetutva iti/ candrakāntamaṇiḥ dāhapratibandhakaḥ tadabhāvaḥ dāhahetuḥ/ yatra vahnau candrakāntamaṇisaṃyogakāle sūryakāntamaṇisaṃyogo vā mantroddheśyatvaṃ vā asti tadā dāho jāyate/ tatra candrakāntamaṇyabhāvarūpasya kāraṇasyābhāvāt tava mate kathaṃ dāhaḥ? mama mate tu maṇyabhāvaḥ na dāhakāraṇam/ api tu śaktiviśiṣṭavahnireva kāraṇam/ candrakāntamaṇinā vahnigataśakternāśe 'pi sūryakāntamaṇimantrādisamavadhānadaśāyāṃ punaḥ vahnau dāhānukūlaśaktyantaramutpadyata iti svīkāreṇa śaktiviśiṣṭavahneḥ sattvāt dāhaḥ sambhavati, ataḥ śaktiḥ aṅgīkaraṇīyeti śaṅkiturbhāvaḥ/ atra uttejakaśabdena pratibandhakasattve 'pi kāryotpattiprayojakaḥ sūryakāntamaṇyādirucyate/ pratibandhakasamavadhānakālikakāryotpattiprayojakatvaṃ uttejakatvamityuktaṃ bhavati/ samādhatte -- uttejakābhāvaviśiṣṭeti/ yatra maṇiḥ uttejakaṃ ca vartate tatra uttejakābhāvarūpaviśeṣaṇābhāvāt viśiṣṭābhāvarūpaṃ kāraṇaṃ astīti dāhotpattirūpapadyata iti śakteranupayoga iti bhāvaḥ/ ananugatatvāditi/ anekatvādityarthaḥ/ gauravamiti/ anekeṣāṃ uttejakābhāvānāṃ kāraṇatāvacchedakakukṣau praveśāditi bhāvaḥ/ dāhānukūlaśaktiṃ pratīti/ maṇisattve dāhānukūlaśakternāśāṅkīkārāt maṇyapasāraṇe tādaśaśaktyutpatteśca aṅgīkārāt vahniniṣṭhāṃ dāhānukūlaśaktiṃ prati maṇyabhāvaḥ kāraṇam, tatrāpi maṇimattve śaktināśāt uttejake sati śakterutpatteśca uttejakābhāvaviśiṣṭamaṇyabhāvaḥ śaktiṃ prati kāraṇamiti vācyam/ tadapekṣayā dāhaṃ pratyeva tasya kāraṇatvamastu kiṃ anantānāṃ śaktīnāṃ tatprāgabhāvataddhvaṃsādīnāṃ ca kalpaneneti bhāvaḥ/ nanu uttejakābhāvakūṭaviśiṣṭamaṇyabhāvasya dāhaṃ prati hetutve mantrarūpottejakadaśāyāmapi śabdātmakasya mantrasya gagananiṣṭhatvena vahnyādhikaraṇe deśe tadabhāvasattvāt sāmānādhikaraṇyasambandhena taduttejakābhāvaviśiṣṭamaṇisattvāt dāhānutpādaprasaṅgaḥ/ kiṃ ca saṃyogavat saṃyogena dravyasyāpi avyāpyavṛttitayā maṇisattvepi kiñcidavacchedena saṃyogena maṇyabhāvasattvāt dāhotpattiprasaṅgaśca ityata āha--saṅkṣepa iti/ abhāvīyaviśeṣaṇatāsambandhena dāhatvāvacchinnaṃ prati uddeśyatā-daiśikaviśeṣaṇatānyatarasambandhāvacchinnapratiyogitākānāṃ tattaduttejakābhāvānāṃ sāmānādhikaraṇyarūpaṃ yadvaiśiṣṭyaṃ tadavacchinnasya maṇyādeḥ daiśikaviśeṣaṇatā-uddeśyatānyatarasambandhāvacchinnapratiyogitākābhāvasyābhāvīyaviśeṣaṇatāsambandhena hetutvamiti dinakaryuktarītyā kāryakāraṇabhāvaṃ parikalpya pūrvoktadoṣau vāraṇīyau iti bhāvaḥ/ etāvatā/ sahajaśaktirniṃrākṛtā/ dīpikā ādheyaśaktinirāsaḥ nanu bhasmādinā kāṃsyādau śuddhidarśanāt ādheyaśaktiḥ aṅgīkāryā iti cet - na/ bhasmādisaṃyogasamānakālīnāspṛśyasparśapratiyogikayāvadabhāvasahitabhasmādisaṃyogadhvaṃsasya śuddhipadārthatvāt/ prakāśikā nanu evamapi kāṃsyādeḥ aspṛśyavastusparśe sati na bhojanādirūpakāryārhatā śaktimatkāṃsyādereva tadarhatvāt/ aspṛśyasparśeṃ sati śakternāśāt bhasmasaṃyoge tu punaḥ śakterutpādāt tadarhatā/ evaṃ ca kāṃsyādau ādheyaśaktiḥ svīkāryā/ na ca kāṃsyādau bhojanādikaṃ prati aspṛśyasparśasya pratibandhakatvakalpanādeva upapattau tadanaṅgīkāra iti vācyam/ prakṛte ca aspṛśyasparśasya asaṃspṛśyasaṃyogarūpatayā sati sannāśe pratibandhakābhāvasadbhāvāt, kāṃsyādau antarā bhasmādisaṃyojanaṃ bhojanādyarhatāpatteriti punaḥ pratyavatiṣṭhate - nanu bhasmādineti/ prathamenādipadena amlādeḥ dvitīyena ca tāmrādeḥ parigrahaḥ/ kḷptadhvaṃsaviśeṣeṇaiva kāṃsyādeḥ śuddhatvopapattau atiriktaśaktyaṅgīkāro 'nucita iti samādhatte - bhasmādisaṃyogeti/ yatra kāṃsyādau bhasmādisaṃyogadhvaṃsānantaraṃ punaraspṛśyasparśaḥ tatrāpi bhasmādisaṃyogadhvaṃsasya sattvāt śuddhyāpattiḥ ataḥ sahitāntaṃ dhvaṃsaviśeṣaṇam/ sāhityaṃ cātra sambandhaviśeṣaniyantritaṃ sāmānādhikaraṇyam aspṛśyavastūnāṃ anugamakarūpasya durvacatayā sāmānyadharmāvacchinnānabhāvaniveśāsambhavāt yaktiñcidaspṛśyasparśābhāvasya ca tatra sattvāt tadāpattiḥ tadavasthaiva ityataḥ yāvaditi/ tathā ca tatra yāvatāṃ aspṛśyasparśābhāvānāṃ niravacchinnaviśeṣaṇatāsambandhena asattvāt noktadoṣa iti bhāvaḥ/ yatra ca bhasmādisaṃyogāspṛśyavastusparśau yugapadevotpannau vinaṣṭau ca tatra tattadaspṛśyasparśābhāva kūṭasāmānādhikaraṇyaviśiṣṭabhasmādisaṃyogadhvaṃsamādāya śuddhatāpattiḥ ataḥ bhasamādisaṃyogakālāvacchedena tatra vidyamānārthakaṃ kālīnāntamabhāvaviśeṣaṇam/ tathā ca tava bhasmādisaṃyogakṣaṇāvacchedena yāvattadabhāvānāmasattvāt na doṣa iti bhāvaḥ/ bālapriyā atha prokṣaṇādibhiḥ vrīhyādiṣu bhasmādinā kāṃsyādiṣu ādheyā śaktirnirākriyate 'nanu bhasmādinā' ityādinā dīpikāyām/ sahajaśaktiḥ ādheyaśaktiśceti śaktidvayasya mīmāṃsakairaṅgīkārāt/ prathamenādipadenāmlāderiti/ bhasmanā śudhyate kāṃsyaṃ tāmramāmlena śudhyati/ gomayāt śudhyate bhūmiḥ nārī tu rajasā tathā//' iti vacanamatrānusaṃhitam/ dīpikāyām bhasmādisaṃyogeti/ bhasmādisaṃyogasamānakālīnāḥ yāvantaḥ aspṛśyasparśapratiyogikābhāvāḥ tatsamudāyaviśiṣṭa bhasmādisaṃyogadhvaṃsa eva kāṃsyādeḥ śuddhirityarthaḥ/ yatra kāṃsyādau ādau aspṛśyavastusaṃyogaḥ tataḥ bhasmādisaṃyogaḥ tataḥ bhasmādisaṃyoganāśānantaraṃ punaraspṛśyavasatusparśaḥ/ tatkāle pūrvatanabhasmādisaṃyogadhvaṃsasattvāt bhasmādisaṃyogadhvaṃsamātrasya śuddhipadārthatve tadānīmapi śuddhatvāpattiḥ/ tadvāraṇāya sahitāntaṃ bhasmādisaṃyogadhvaṃse viśeṣaṇam/ aspṛśyasparśakāle aspṛśyasparśapatiyogikābhāvaviśiṣṭatvaṃ nāstīti na doṣaḥ/ sāhityaṃ ca atra svarūpasaṃbandhaghaṭitasāmānādhikaraṇyarūpam/ ataḥ vyadhikaraṇaṃ kālikādisambandhena sāmānādhikaraṇaṃ vā aspṛśyasparśapratiyogikābhāvamādāya tādṛśasparśakāle śuddhatvāpattiḥ na bhavati/ kāṃsyādau yatkiñcidaspṛśyavastusparśakāle 'pi aspṛśyavastvantarasaṃyogābhāvasattvāt tadviśiṣṭaḥ pūrvatanabhasmādisaṃyogadhvaṃso 'stīti śuddhatvāpattiḥ/ ataḥ yāvattvaniveśaḥ/ tadānīṃ yāvadabhāvāntargatasya yādṛśāspṛśyavastusparśo 'sti tadabhāvasya asattvāt na doṣaḥ/ na cābhāve yāvattvaniveśāpekṣayā aspṛśyavastusparśattvāvacchinnābhāva eva niveśyatāmiti vācyam/ vijātīyeṣvanekeṣu aspṛśyavastuṣvanugatadharmasyābhāvāt pratiyogitāvacchedakasya sāmānyadharmasyātrāsambhavāt/ saṃyogasyāvyāpyavṛttitayā kāṃsyādāvaspṛśyavastusaṃyogakāle 'pi kiñcidavacchedena tadabhāvasya daiśikaviśeṣaṇatāsambandhena sattvāt tadviśiṣṭaṃ pūrvakālīnabhasmādisaṃyogadhvaṃsamādāya śuddhatvāpattivāraṇāya sāmānādhikaraṇyaghaṭakādheyatāya niravacchinnadaiśikaviśeṣaṇatāsambandhāvacchinnatvaṃ niveśyam/ yatra kāṃsyādipātre bhasamādisaṃyogaḥ aspṛśyasparśaśca ekakāle utpannau vinaṣṭau ca tatra bhasamādisaṃyogadhvaṃsaḥ aspṛśyasparśābhāvaviśiṣṭo bhavatīti pātrasya tadvataḥ śuddhatvāpattivāraṇāya aspṛśyasparśapratiyogikābhāve bhasmādisaṃyogasamānakālīnatvaviśeṣaṇam/ bhasmādisaṃyogāvacchedakakṣaṇāvacchedena bhasmādisaṃyogādhikaraṇe vidyamāna iti tadarthaḥ/ evaṃ ca tatra vidyamānasya aspṛśyasparśābhāvasya bhasmādisaṃyogadhvaṃsakālikatve 'pi bhasmādisaṃyogakṣaṇāvacchedena vidyamānatvaṃ nāstīti na doṣaḥ/ evaṃ ca bhasmādisaṃyogāvacchedakakṣaṇāvacchinnatadadhikaraṇavṛttikāspṛśyaspaśarpratiyogikayāvadabhāvaniṣṭhaniravacchinna- daiśikaviśeṣaṇatāsaṃbandhāvacchinnādheyatāniyapitādhikaraṇatāvadvṛtti - bhasmādisaṃyogadhvaṃsa śuddhiriti phalitam/ tadāha - yatra kāṃsyādāvityādinā/ saṃbandhaviśeṣaniyantritamiti/ niravacchinnadaiśikāviśeṣaṇa tāsambandhaghaṭitamityarthaḥ/ dīpikā svatvasyātiriktapadārthatvakhaṇḍanam svatvamapi na padārthāntaram, yatheṣṭaviniyogayogyatvasya svatvarūpatvāt/ tadavacchedakaṃ ca pratigrahādilabdhatvameveti/ prakāśikā 'caitrasya idaṃ dhanam' ityādau dhanādau yatsvatvaṃ pratīyate tatpadārthāntaramiti mataṃ nirasyati - svatvamapīti/ apinā anuktasamuccānayakena pratiyogitvādiparigrahaḥ/ nanu tarhi svatvaṃ kiṃsvarūpam ityata āha - yatheṣṭeti/ tadavacchedakaṃ ceti/ tādṛśayogyatvaprayojakamityarthaḥ/ pratiyogitvaṃ pratiyogirūpaṃ pratiyogitāvacchedakarūpaṃ vetyādikaṃ bahutaramūhanīyam/ bālapriyā yatsvatvaṃ pratīyata iti/ ṣaṣṭhyeti śeṣaḥ/ tatpadārthantaramiti/ svatvaṃ na dravyātmakam guṇādivṛttitvāt/ ata eva na guṇakarmānyatarātmakam/ na ca sāmānyādirūpam, nityatvaprasaṅgāt/ mama svatvaṃ utpannam, tava svatvaṃ vinaṣṭaṃ ityādi pratītyā svatvasyānityatvāvagamena iṣṭāpatteḥ kartumaśakyatvāt/ nāpyabhāvātmakam, bhāvatvena pratīyamānatvāt/ ataḥ kḷptapadārthānantarbhūtatvāt svatvaṃ padārthāntaramiti pūrvapakṣaḥ/ yatheṣṭaviniyogayogyatāniyāmakaṃ pratigrahādinā labdhatvameva svatvam/ tacca saṃyogādirūpam, nātiriktapadārtha iti siddhāntaḥ/ dīpikā vidhivādaḥ atha vidhiḥ nirūpyate -- prayatnajanakacikīrṣājanakajñānaviṣayo vidhiḥ/ tatpratipādakaḥ liṅādirvā/ kṛtyasādhye pravṛttyadarśanāt-kṛtisādhye pravṛttidarśanāt kṛtisādhyatājñānaṃ pravartakam/ na ca viṣabhakṣaṇādau pravṛttiprasaṅgaḥ, iṣṭasādhanatāliṅgakakṛtisādhyatājñānasya kāmyasthale vihitakālaśucijīvitvanimittajñānajanyasya nityanaimittikasthale pravartakatvāt/ na cānanugamaḥ, svaviśeṣaṇavattāpratisandhānajanyatvasyānugatatvāditi guravaḥ/ tanna - lāghavena kṛtisādhyeṣṭasādhanatājñānasyaiva cikīrṣādvārā prayatnajanakatvāt/ na ca nityanaimittikasthale iṣṭasādhanatvābhāvāt apravṛttiprasaṅgaḥ, tatrāpi pratyavāyaparihārasya pāpakṣayasya ca phalatvakalpanāt/ tasmāt kṛtisādhyeṣṭasādhanatvameva liṅādyarthaḥ/ prakāśikā sarveṣāṃ padārthānāṃ uktapadārtheṣu yathāyathamantarbhāvaṃ nirūpya mūlanyūnatāṃ parihartuṃ vidhiṃ nirūpayiṣyamāṇaḥ śiṣyāvadhānāya tannirūpaṇaṃ pratijānīte -- atheti/ svaparamatasādhāraṇaṃ vidhitvaṃ tāvat nirvakti - prayatneti/ prayatnajanikā yā cikīrṣā tajjanakaṃ yajjñānaṃ tadviṣaya ityarthaḥ/ gurumate kṛtisādhyatājñānasya, svamate kṛtisādhyatvaviśiṣṭeṣṭasādhanatājñānasya cikīrṣādvārā prayatnajanakatvāt tanmate kṛtisādhyatve svamate kṛtisādhyatvaviśiṣṭesādhanatve ca lakṣaṇasaṅgatiḥ/ abhidhāyakasya vidhimatābhiproyaṇāha - tatpratīti/ tādṛśajñānaviṣayakāryatvādipratipādakaliṅādirityarthaḥ/ liṅādirityādinā loṭtavyādisaṅgrahaḥ/ vākāro 'nāsthāyām/ gurumatamāśaṅkate -- kṛtyasādhya iti/ kṛtyasādhyatvenāvagata ityarthaḥ/ pravartakamiti/ cikīrṣādvārā pravṛttijanakamityarthaḥ/ na ca kṛtyasādhyatvajñānābhāva eva pravartako 'stviti śaṅkyam, kṛtyasādhyatvajñānābhāvatvena tattve gauravāt/ kṛtisādhyatvābhāvakṛtisādhyabhedatattadvyāpyādidarśanānāṃ pravṛttau pratibandhakatvakalpanena mahāgauravācca iti dik/ nanu viṣabhakṣaṇādau pravṛttyāpattiḥ/ kṛtisādhyatājñānasya tatrāpi sattvādityāśaṅkāṃ nirācaṣṭe -- na cetyādinā/ iṣṭasādhanatāliṅgaketi/ 'ayam matkṛtisādhyaḥ, matkṛtiṃ vinā anupapadyamānatve sati madiṣṭasādhanatvāt' ityānumāniketyarthaḥ/ kāmyasthala iti/ pravartakatvādityanenānvayaḥ/ jyotiṣṭomayāgādāvityarthaḥ/ vihitakāletyādi/ vihitakālaśucitīvitvajñānādhīnasya kṛtisādhyatājñānasya nitye sandhyāvandanādau, āśaucādirūpanimittajñānādhīnasya tasya naimittike snānādau pravartakatvādityarthaḥ/ 'aham etatkālikakṛtisādhyasandhyāvandanakaḥ, etatkālikaśucijīvitvāt' ityevaṃrītyā kṛtisādhyatvajñānasya vihitakālaśucijīvitvādijñānajanyatvamavaseyam/ ananugama iti/ pravṛttisāmānyaprayojakasya ekasyābhāvāditi bhāvaḥ/ svaviśeṣaṇavattevyādi/ svaṃ pravartamānapuruṣaḥ, tasya viśeṣaṇaṃ tanniṣṭho dharmaḥ kāmanādiḥ, tadvattāyāḥ svaviṣayasādhanatvādirūpasya tatsambandhasya pratisandhānaṃ jñānaṃ tajjanyatvasyetyarthaḥ/ lāghaveneti/ kāraṇatāvacchedakalāghavenetyarthaḥ/ tanmate kāraṇatāvacchedakasya janyatvādighaṭitatvāt gauravamiti bhāvaḥ/ kṛtisādhyeṣṭasādhanateti/ tatra balabadaniṣṭānanubandhitvamapyantarbhāvanīyam/ tena na kṛtisādhyatvena tṛptirūpeṣṭasādhatvena cāvagate viṣasaṃpṛkte bhojanādau pravṛttyāpattiḥ/ viśiṣṭajñānatvāvacchinnasya kāraṇatvakathanaṃ tu prācāṃ matena/ navyamate kṛtisādhyatvādijñānānāṃ pṛthageva daṇḍacakrādinyāyenana kāraṇatvāt/ prayatneti/ pravṛttītyarthaḥ/ pratyavāyeti/ pratyavāyasya parihāraḥ prāgabhāvaḥ, tasya duḥkhajanakābhāvatayā tannāśasyaiva iṣṭatvena phalatvamiti bhāvaḥ/ na ca kathaṃ tatprāgabhāvasya phalatvaṃ tasyājanyatvāditi vācyam; yatsattve yatsattvamiti vyavahāralabhyasya svarūpasaṃbandharūpasya sandhyāvandanaprayojyatvasya tatra sattvena phalatvākṣaterityavadheyam/ bālapriyā mūlanyūnatāṃ parihartumiti/ na ca vidhyanirūpaṇena kathaṃ mūlasya nyūnatā, saptānāṃ ṣoḍaśānāṃ vā padārthānāṃ nirūpaṇenaiva 'kriyate tarkasaṃgrahaḥ' iti pratijñāyāḥ nirūḍhatvāditi vācyam/ sarvaprameyasaṃgrāhake 'tra maṇyādigrantheṣu vistareṇa nirūpitasya vidheranirūpaṇe nyūnataivetyāśayāt/ prayatnajaniketyādi/ pravṛttirūpaprayatnaṃ prati 'idaṃ kuryām' ityākārikā cikīrṣā kāraṇam/ cikīrṣāṃ prati gurumate 'idaṃ matkṛtisādhyam' ityākārakaṃ kṛtisādhyatājñānaṃ kāraṇam/ naiyāyikamate 'idaṃ matkṛtisādhyatve sati madiṣṭasādhanam' ityākārakaṃ jñānaṃ kāraṇam, tadviṣayatvaṃ kṛtisādhyatve, kṛtisādhyatvaviśiṣṭeṣṭasādhanatve cāstīti vidhilakṣaṇasya tayoḥ samanvaya ityarthaḥ/ abhidhāyakasyeti/ vidhivācakasya liṅāderapi vidhiśabdavācyatvamiti matābhiprāyeṇetyarthaḥ/ tathā ca vātsyāyanabhāṣyam --"yadvākyaṃ vidhāyakaṃ codakaṃ sa vidhiḥ" [nyāṇsū-2-9-63] iti"yadvākyaṃ vidhāyakaṃ deśakaṃ sa vidhiḥ"iti tatra vārtikam/ vākāro 'nāsthāyāmiti/ vidhinimantraṇetyādipāṇinisūtrasvārasyāt liṅādyabhidheye eva vidhiśabdaḥ pravartate, na tvabhidhāyake ityavagamāt iti bhāvaḥ/ 'nanu kṛtyasādhye pravṛttyadarśanāt' iti dīpikoktamayuktam/ kṛtyasādhye 'pi kṛtisādhyatābhrameṇa pravṛttidarśanādityata āha -- kṛtyasādhyatvenāvagata ityartha iti/ kṛtyasādhye kṛtisādhyatvabhramāt pravṛttāvapi kṛtyasādhyatvajñāne sati na pravṛttiḥ ataḥ nāsaṅgatiriti bhāvaḥ/ nanu pravṛttiṃ prati cikīrṣāyā eva kāraṇatvāt kṛtisādhyatājñānaṃ pravartakamiti na saṅgatamityata āha -- cikīrṣādvārā pravṛttijanakamityartha iti/ na ca kṛtyasādhyatveti/ kṛtyasādhyatvajñānakāle pravṛttivāraṇāya hi kṛtisādhyatājñānasya pravṛttihetutvamuktam/ pravṛttiṃ prati kṛtyasādhtājñānābhāvaḥ kāraṇamityuktyaiva kṛtyasādhyatvajñānakāle pravṛttivariyituṃ śakyate/ na ca lāghavānavakāśa iti vācyam/ pratibandhakābhāvasya kāryasāmānye kāraṇatāyāḥ kḷptatvāt kṛtyasādhyatājñānābhāvasya kāraṇatvaṃ na kalpanīyam iti lāghavam, kṛtisādhyatājñānasya tu akḷptaṃ kāraṇatvaṃ kalpanīyam iti gauravamiti śaṅkiturāśayāt/ samādhatte -- kṛtyasādhyatājñānābhāvatveneti/ kṛtisādhyatājñānatvāpekṣayā kṛtyasādhyatājñānābhāvatvasya kāraṇatāvacchedakasya gurutvādityarthaḥ/ kṛtisādhyatvābhāveti/ pravṛttiṃ prati kṛtisādhyatvābhāvajñānasya kṛtisādhyabhedajñānasya kṛtisādhyatvābhāvavyāpyavattājñānasya kṛtisādhyabhedavyāpyavattājñānasya ca pratibandhakatvāt teṣāṃ ye 'bhāvāḥ teṣāṃ api kāraṇatvaṃ vaktavyamiti mahāgauravam/ tadapekṣayā kṛtisādhyatājñānasyaikasya kāraṇatve lāghavamiti bhāvaḥ/ dīpikāyām iṣṭasādhanatāliṅgaketyādi/ kāmyakarmasu pravṛttiṃ prati iṣṭasādhanatvaliṅgakakṛtisādhyatvavidheyakānumityātmakaṃ kṛtisādhyatvajñānaṃ hetuḥ/ 'idava jyotiṣṭomādirūpaṃ kāmyakarma matkṛtisādhyam matkṛtiṃ vinā asattve sati madiṣṭasādhanatvāt yannaivaṃ tannaivaṃ yathā caityavandanam' ityanumānaṃ draṣṭavyam/ sandhyāvandanādinityanaimittikakarmasu pravṛttiṃ prati nimittarūpaliṅgajñānajanyakṛtisādhtvavidheyakānumityātmakaṃ kṛtisādhyatājñānaṃ kāraṇam/ vihitakāle śucitve sati jīvitvaṃ sandhyāvandanādinityakarmasu nimittam/ snānādirūpanaimittikakarmasu aśucittve sati jīvitvaṃ nimittam/ tathā ca tatra 'aham idānīntanakṛtisādhyasandhyāvandanakaḥ etatkāle śucitve sati jīvitvāt yo naivam sa naivam yathā bauddhaḥ', 'aham etatkālikakṛtisādhyasnānakaḥ etatkāle aśucitve sati jīvitvāt yo naivaṃ sa naivaṃ yathā nāstikaḥ ityanumānaṃ pravartate/ na ca kvacit iṣṭasādhanatāliṅgakakṛtisādhyatājñānasya kvacidvihitakālikaśucijīvitvādiliṅgakakṛtisāṃdhyatājñānasya ca pravṛttihetutve tayoḥ parasparaṃ vināpi pravṛtterjāyamānatayā vyatirekavyabhicārāt pravṛttisāmānyaṃ prati kṛtisādhyatājñānasya hetutvaṃ na sambhavati, abhayasādhāraṇasyaikasya kāraṇatāvacchedakadharmasyābhāvāditi vācyam/ svaviśeṣaṇavattājñānajanyatvasyānugatasya kāraṇatāvacchedakasya sadbhāvāt/ svaṃ pravartamānaḥ puruṣaḥ tasya viśeṣaṇaṃ tadvṛttidharmaḥ phalakāmanā tadvattvaṃ tadviṣayaphalasādhanatvarūpaḥ tatsambandhaḥ tajjñānaṃ 'kāmyaṃ iṣṭasādhanam' ityākārakaṃ tajjanyatvaṃ iṣṭasādhanatāliṅgakakṛtisādhyatājñona, evaṃ svaṃ pravartamānapuruṣaḥ tadviśeṣaṇa vihitakālikaśucitvaviśiṣṭajīvitvam aśucitvaviśiṣṭajīvitvaṃ ca tadvattājñānaṃ 'tādṛśadharmavānaham' ityākārakajñānaṃ tajjanyatvaṃ sandhyā vandanasnānādinityanaimittikakarmaviśeṣyakakṛtisādhyatājñāne nimittaliṅgakānumityātmake 'stīti svaviśeṣaṇavattājñānajanyatvasyānugatakāraṇatāvacchedakatvamiti bhāvaḥ/ prakāśikāyām ayaṃ matkṛtisādhya ityādi/ ayam kāmyaḥ jyotiṣṭomādiḥ/ atra hetau madiṣṭasādhanatvamātropādāne matkṛtisādhyatvarūpasādhyābhāvavati vṛṣṭyādau madiṣṭasādhanatvarūpahetusattvāt vyabhicāraḥ/ tadvāraṇāya satyantam/ vṛṣṭyādeḥ matkṛtiṃ vināpi sattvāt matkṛtiṃ vinā asattvaṃ nāstīti na vyabhicāraḥ/ anupapadyamānatve sati ityasya asattve satītyarthaḥ/ matkṛtiṃ vinetyatra matpadānupādāne madiṣṭasādhane parakṛtapākādau matkṛtisādhyatvarūpasādhyābhāvavati kṛtiṃ vanā anupapadyamānatve sati madiṣṭasādhanatvarūpahetusattvāt vyabhicāraḥ/ tadvāraṇāya tatra matpadam/ parakṛtapākasya matkṛtiṃ vināpi parakīyakṛtyā upapadyamānatayā satyantābhāvāt na vyabhicāraḥ/ duḥkhaviśeṣarūpe śrame svecchādhīnakṛtisādhyatvarūpasādhyābhāvavati matkṛtiṃ vinā asattvarūpahetusattvāt vyabhicāraḥ/ tadvāraṇāya iṣṭasādhanatvāditi viśeṣyam/ madīyaśrame macchatroriṣṭasādhanatvāt vyabhicāratādavasthyam/ tadvāraṇāya madiṣṭasādhanatvāditi/ madīyaśramasya macchatrviṣṭasādhanatve 'pi madiṣṭasādhanatvaṃ nāstīti na vyabhicāraḥ/ atra sādhye kṛtau svecchādhīnatvaṃ viśeṣaṇaṃ deyam/ anyathā nāntarīyakaśrame 'pi uktahetujñānajanyakṛtisādhyatājñānasattvena taduddeśena pravṛttyāpatteḥ/ svapadaṃ yatra pravartate tatparam/ nāntarīyakaśrame tu na tadviṣayakecchādhīnakṛtisādhyatājñānamiti na tatra pravṛttyāpattiḥ/ evaṃ ca hetāvapi matkṛtiṃ vinetyatrāpi kṛtau svecchādhīnatvaṃ viśeṣaṇaṃ deyam/ anyathā anyecchādhīnamatkṛtisādhye madiṣṭasādhane nāntarīyakajalasaṃyogādau vyabhicārāpatteḥ/ na caivaṃ sati nāntarīyakaśrame svecchādhīnamatkṛtiṃ vinā sattvena satyantābhāvādeva vyabhicāravāraṇasambhave iṣṭasādhanatvāditi viśeṣyadalavaiyarthyam iti vācyam/ iṣṭāpatteḥ/ asya hetvantaratvāt na doṣa iti vadanti/ vihitakālaśucijīvitvajñānādhīnasyeti/ vihitakālikaṃ yat śucitvaviśiṣṭajīvitvaṃ tadviṣayakajñānajanyasyetyarthaḥ/ āśaucam/ aśucitvam/ tasya kṛtisādhyatājñānasya/ pravṛttisāmānyaprayojakasyeti/ pravṛttitvāvacchinnakāryatānirūpitakāraṇatāvacchedakasyetyarthaḥ/ kāraṇatāvacchedakalāghavenetyartha iti/ svaviśeṣaṇavattājñānajanyatvāpekṣayā kṛtisādhyatvaviśiṣṭeṣṭasādhanatvajñānatvarūpasya kāraṇatāvacchedakasya laghutvenetyarthaḥ/ laghutvamevopapādayati --- tanmata iti/ gurumata ityarthaḥ/ janyatvādighaṭitatvādityatra ādipadena kāryatājñānatvaṃ parāmṛśyate/ tathā hi -- svaviśeṣaṇavattājñānajanyatvamātraṃ na pravṛttikāraṇatāvacchedakam, tādṛśajñānaviṣayakānuvyavasāyasyāpi tajjanyatvena pravṛttiṃ prati kāraṇatvāpatteḥ/ api tu svaviśeṣaṇavattājñānajanyakṛtisādhyatājñānatvenaiva kāraṇatvaṃ vācyam/ tatra ca niyamaghaṭitajanyatvasya kṛtisādhtājñānatvasya ca praveśāt gauravamiti bhāvaḥ/ nanu kṛtisādhyatvaviśiṣṭeṣṭasādhanatvaprakārakajñānasya pravṛttihetutve madhuviṣasampṛktānnabhojane 'pi idaṃ matkṛtisādhyatve sati mattṛptirūpeṣṭasādhanamiti jñānasattvāt pravṛttyāpattirityata āha - atra balavadaniṣṭeti/ tathā ca balavadaniṣṭājanakatvaviśiṣṭakṛtisādhyatvaviśiṣṭeṣṭasādhanatvaprakārakajñānaṃ pravṛttihetuḥ/ madhuviṣasampṛktānnabhojane tu tatkāle tṛptirūpeṣṭasādhanatve 'pi kālāntare maraṇarūpabalavadaniṣṭasādhanamitijñānasyaiva sattvena tatra na pravṛttiriti bhāvaḥ/ balavadaniṣṭānanubandhitvaṃ nāma iṣṭotpattināntarīyakaduḥkhādhikaduḥkhājanakatvam/ balavaddveṣaviṣayaduḥkhājanakatvaṃ vā/ nanu balavadaniṣṭājanakatvaviśiṣṭakṛtisādhyatvaviśiṣṭesādhanatājñānasya kāraṇatve balavadaniṣṭājanakatvādīnāṃ viśeṣyaviśeṣaṇabhāve vinigamanāvirahāt gurubhūtāḥ aneke kāryakāraṇabhāvāḥ prasajyanta iti kathaṃ tatkāraṇatvaṃ dīpikākāreṇoktamityāśaṅkya prācīnamatānusāreṇa tathoktamityāha - viśiṣṭajñānatvāvacchinnsyeti/ navyamata iti/ pūrvoktāsvārasyāt na viśiṣṭajñānatvāvacchinnasya kāraṇatvam/ kintu balavadaniṣṭānanubandhitvajñānatvāvacchinnasya kṛtisādhyatājñānatvāvacchinnasya iṣṭasādhanatājñānatvāvacchinnasya ca pṛthageva kāraṇatvam/ yathā daṇḍacakrādīnāṃ ghaṭaṃ prati daṇḍatvacaktatvādinā pṛthageva kāraṇatvam na tu daṇḍaviśiṣṭacakratvādinā tadvaditi bhāvaḥ/niṣphale pravṛttyabhāvāt iṣṭasādhanatājñānasyaiṣṭasādhanatvena jñāyamāne 'pi madhuviṣasampṛktānnabhojane apravṛtteḥ balavadaniṣṭānanubandhitvajñānasya, kṛtyasādhye sumeruśṛṅgānayanādau pravṛttyabhāvāt kṛtisādhyatājñānasya ceti trayāṇāmapi pravṛttihetutvamāvaśyakamiti bhāvaḥ/ nivṛttyātmakaprayatnavyāvartanāyoktam pravṛttītyartha iti/ na hi nivṛttirūpayatnaṃ prati kṛtisādhyeṣṭasādhanatājñānasya hetutvamiti bhāvaḥ/ duḥkhajanakābhāvatayeti/ duḥkhajanakapratiyogikābhāvatayetyarthaḥ/ pratyavāyasya duḥkhajanakatayā tadabhāvasya duḥkhajanakābhāvatvam/ svarūpasambandharūpasyeti/ siddhasya saṃrakṣaṇarūpo yaḥ tatkāraṇatvamatra vivakṣitam/ ataḥ pratyavāyaprāgabhāvasattārūpaḥ kṣemaḥ sandhyāvandana prayojyatvenābhimata iti bhāvaḥ/ dīpikā apūrvasya lirṅthatvakhaṇḍanam nanu 'jyotiṣṭomena svargakāmo yajeta' ityatra liṅāsvargasādhanamapūrvaṃ kāryaṃ pratīyate/ yāgasya āśutaravināśinaḥ kālāntarabhāvisvargasādhanatvāyogāt tadyogyaṃ sthāyi kāryaṃmapūrvameva liṅādyarthaḥ/ kāryaṃ kṛtisādhyam/ kṛteḥ saviṣayatvāt viṣayākāṅkṣāyāṃ yāgo viṣayatvenānveti/ 'kasya kāryam' iti niyojyākāṅkṣāyāṃ svargakāmapadaṃ niyojyaparatayānveti/ kāryabāddhā niyojyaḥ/ tena 'jyotiṣṭomanāmakayāgaviṣayakam svargakāmasya kāryam' iti vākyārthaḥ sampadyate/ vaidikaliṅtvāt 'yāvajjīvamagnihotraṃ juhuyāt' iti nityavākye 'pyapūrvameva vācyam kalpyate/ 'ārogyakāmo bheṣajapānam kuryāt' ityādi laukikaliṅḥ kriyākāryeṃ lakṣaṇā iti cet - na/ yāgasyāpyayogyatāniścayābhāvena iṣṭasādhanatayā pratītyanantaraṃ tannirvāhārtham avāntaravyāpāratayā apūrvakalpanāt/ kīrtanādinā nāśaśruteḥ na yāgadhvaṃso vyāpāraḥ/ prakāśikā liṅādeḥ kārya eva śaktiriti gurumataṃ āśaṅkate - nanviti/ icchāviśeṣarūpasya yāgasya āśutaravināśinaḥ svargasādhanatvena bhānaṃ na sambhavati, ayogyatvādityapūrvarūpa eva kārye śaktiraṅgīkāryetyāha - yāgasyeti/ āśutaravināśinaḥ - tṛtīyakṣaṇavṛttidhvaṃsapratiyoginaḥ/ sthāyi - phalaparyantasthāyi/ anvayaprakāraṃ darśayati - kāryaṃ kṛtisādhyamiti/ yāge kṛtisādhyatvaṃ sākṣāt/ apūrvaṃ tu yāgadvāreti bodhyam/ kāryaboddheti/ idam matkṛtisādhyamiti jñānavānityarthaḥ/ vidhyarthamukhyaviśeṣyakaṃ śābdabodhaṃ darśayati - teneti/ svargakāmasya liṅarthe kārye tadekadeśe ca yāgasya anvayenetyarthaḥ/ nyāyamate tu tatra 'kṛtisādhyabalavadaniṣṭājanakeṣṭasādhanayāgānukūlakṛtimān svargakāmaḥ' iti vākyārthabodhaḥ/ nanu apūrvasya pūrvamunapasthitatvāt kathaṃ tatra śaktigraha iti cet, atra pravadanti abhijñāḥ - tanmate taddharmāvacchinnaviṣayakaśābdabodhaṃ prati taddharmāvacchinnaviṣayakaśaktigrahasya tādṛśopasthiteśca hetutā, na tu samānaviṣayakatvena hetuhetumadbhāvaḥ/ evaṃ ca kāryatvāvacchinne yatra kutracit śaktigrahaḥ/ yogyatābalācca aparvūrūpakāryasya śābdabodhe bhānaṃ, na hi yāgaviṣayakamanyatkāryaṃ sambhavatīti/ nanu nitye phalābhāvāt kathaṃ tatra apūrvabodhakatā ityata āha - yāvajjīvamiti/ apūrvameveti/ kāryatvenetyādiḥ/ paṇḍāpūrvamityarthaḥ/ laukikasthale apūrvabhānāsambhavādāha - ārogyeti/ kriyākārya iti/ dhātvarthaniṣṭhakāryatva ityarthaḥ/ laukikālaukikasādhāraṇyena kāryatvādāveva liṅādeḥ śaktiraṅgīkāryetyāśayena samādhatte - yāgasyeti/ ayogyatvāt yāgasya svargasādhanatvena bhānaṃ na sambhavatītyuktadoṣaṃ nirācṣṭe - ayogyeti/ ayogyatāsaṃśayasattve 'pi tasyāvighaṭakatvāt śābdabodho bhavatyeveti bhāvaḥ/ vākyādiṣṭasādhanatvena yoge 'vagate tasyāśutaravināśinaḥ vyāpāraṃ vinā phalajanakatvāsambhavāt tannirvāhāya aparvūṃ kalpyata ityāha - tannirvāhārthamiti/ nanu yāgadhvaṃsasyaiva vyāpāratvamastu kimapūrvakalpanenetyata āha-kīrtanādineti/ ādinā "karmanāśājalasparśātkaratoyāvilaṅghanāt/ gaṇḍakībāhutaraṇāt dharmaḥ kṣarati kīrtanāt//" ityatroktakarmanāśājalasparśādiparigrahaḥ/ dhvaṃsasya vyāpāratve svargadhārāpattirityapi dūṣaṇāntaraṃ vibhāvanīyam/ karmanāśā, karatoyā, gaṇḍakī iti nadīviśeṣāḥ/ bālapriyā mūle apūrvaṃ kāryaṃ pratīyata iti/ apūrvaṃ kāryatvena pratīyata ityarthaḥ/ liṅo hi kāryatvāvacchinne śaktiḥ/ prakāśikāyām ayogyatvāditi/ svargasādhanatvānvayayogyatāvirahādityarthaḥ/ dvitīyakṣaṇavṛttidhvaṃsapratiyogitvarūpasya kṣaṇikatvasya bauddherevāṅgīkārādāha-tṛtīyakṣaṇeti/ māsādiparyantasthāyitvasyānupayogādāha - phalaparyantasthāyīti/ svargotpattiparyantaṃ vartamānamityarthaḥ/ vidhyarthamukhyaviśeṣyakamiti/ liṅarthakāryamukhyaviśeṣyakamityarthaḥ/ svargakāmasyetyādi/ liṅaḥ kṛtisādhyamityarthaḥ/ kṛtau svargakāmasya samavetātvasambandhenānvayaḥ, viṣayatāsambandhena yāgasyānvayaḥ/ tathā ca svargakāmasamavetā yāgaviṣayiṇī yā kṛtiḥ tatsādhyam (apūrvam) ityākārako bodha ityāśayaḥ/ svargaṅkāmasya kārye 'nvaya ityuktāvapi prāptāprāptavivekena kṛtāvanvaya eva vivakṣitaḥ/ tadekadeśa iti/ kāryaikadeśe kṛtāvityarthaḥ/ nyāyamate tviti/ tanmate liṅtvena rūpeṇa liṅā kṛtisādhyatvaṃ balavadaniṣṭājanakatvaṃ iṣṭasādhanatvaṃ ca abhidhīyate/ ākhyātatvena rūpeṇa kṛtirabhidhīyate kṛtisādhyatvādīnāṃ trayāṇāṃ dhātvarthe yoge āśrayatāsambandhenānvayaḥ/ yāgasyānukūlatāsambandhena ākhyātārthakṛtāvanvayaḥ/ kṛterāśrayatāsambandhena prathamāntārthe svargakāme 'nvayaḥ/ tathā ca kṛtisādhyatva-balavadaniṣṭajanakatva-iṣṭasādhanatvāśraya-yāgānukūlakṛtimān svargakāma iti bodhaḥ/ na tu samānaviṣayakatveneti/ taddharmāvacchinnatadviṣayakaśābdabodhaṃ prati taddharmāvacchinnātadviṣayakaśaktijñānasya taddharmāvacchinnatadviṣayakopasthiteśca hetuteti netyarthaḥ/ yatra kutraciditi/ yāgādikriyāyāmityarthaḥ/ yogyatābalāditi/ svargasādhanatvānvayayogyatābalādityarthaḥ/ paṇḍāpūrvamiti/ niṣphalamapūrvaṃ paṇḍāpūrvamityucyate/ nityasthale tasya svataḥ prayojanatvaṃ prābhākarerucyate/ kriyārūpasya kāryasya dhātunaiva lābhāt tatra lakṣaṇoktirasaṅgatetyata āha - dhātvarthaniṣṭhakāryatva iti/ kāryaśaktasya liṅaḥ tatra kāryatve lakṣaṇetyatheḥ/ 'bheṣajapānarūpakriyājanye ārogyasādhanabheṣajapratiyogināḍīniṣṭhavilakṣaṇasaṃyoge lakṣaṇetyarthaḥ' iti nṛsiṃhaśāstriṇaḥ prāhuḥ/ vākyādiṣṭasādhanatvenetyādi/ 'jyotiṣṭomeva svargakāmo yajeta' iti vākyāt 'jyotiṣṭomayāgaḥ svargaṃsādhanam' iti śābdabodhaḥ ādau jāyate/ tadanantaraṃ dvikṣaṇāvasthāyino yāgasya śrutibodhitaṃ svargasādhanatvaṃ anupapannamityanupapattipratisandhānāt kalpitasya apūrvasya prathamotpannaśābdabodhāviṣayatayā apūrvasya liṅarthatvaṃ na sambhavatīti tātparyam/ karmanāśeti/ karmanāśā, karatoyā, gaṇḍakī, iti nadīviśeṣāṇāṃ saṃjñāḥ/ dīpikā ākhyātasya yatnārthakatvasthāpanam lokavyutpattibalāt kriyāyāmeva kṛtisādhyeṣṭasādhanatvaṃ liṅā bodhyata iti liṅatvena vidhyarthakatvam, ākhyātatvena yatnārthakatvam/ pacati pākaṃ karotīti vivaraṇadarśanāt, kiṃ karoti iti praśne pacatītyuttarācca ākhyātasya prayatnārthakatvaniścayāt/ ratho gacchatītyādau anukūlavyāpāre lakṣaṇā/ 'devadattaḥ pacita', 'devadattena pacyate taṇḍulaḥ' ityādau kartṛkarmaṇoḥ nākhyātārthatvam/ kintu tadgataikatvādīnāmeva/ tayorākṣepādeva lābhaḥ/ prakāśikā lokavyutpattīti/ lokavyavahāretyarthaḥ/ sa ca yo yatra pravartate sa kṛtisādhyatveneṣṭasādhanatvena ca tajjñānavānityevaṃrūpaḥ/ kecittu yadicchayā yatra pravṛttiḥ tattatsādhanamiti lokavyavahāra ityāhuḥ/ navyāḥ punaḥ loke pacetetyādiliṅādisamabhivyāhārasthale kriyāyāmeva kṛtisādhyatvaviśiṣṭesādhanatvabodha iti niyamabalāditi tadarthaḥ/ sarvatreti śeṣa iti vyācakhyuḥ/ ākhyātatveneti/ tacca saṅketasambandhenākhyātapadavattvaṃ tiptvādikameva śaktatāvacchedakamiti tu navyāḥ/ yatnārthakatvam - kṛtitvāvacchinnavācakatvam/ kiṃ karotīti/ kṛtitvāvacchinne jijñāsitasambandhabodhakatva eva tannivartakatvaṃ nānyatheti bhāvaḥ/ nanu ratho gacchati ityādau ākhyātasya kṛtibodhakatvāsambhavāt tadanurodhena vyāpāra eva śaktiḥ vaktavyetyata āha - ratho gacchatītyādāviti/ vyāpāre anukūlatvotkīrtanaṃ tu tena sambandhena vyāpāre gamanasyānvayalābhāya/ navyāḥ punaḥ gacchatītyatra ākhyātasya jānātītyādāviva āśrayatve nirūḍhalakṣaṇā/ na cāśrayatāsambandhenaiva prathamāntārthe gamanāderanvayena nirvāhe āśrayatve nirūḍhalakṣaṇākalpanaṃ nirarthakamiti/ vācyam/ nāmārthayoriva dhātvarthanāmārthayorabhedātiriktasambandhenānvayasyāvyutpannatvāt tatra tathānvayāsambhavāt/ stokaṃ pacatītyādau stokādeḥ dhātvarthe poke 'nvayāt abhedātirikteti dhyeyam/ vaiyākaraṇamataṃ nirācaṣṭe - devadatta iti/ nākhyātārthatvamiti/ ākhyātasya kartrādau śaktisvīkāre 'nantakṛtyādeḥ śakyatāvacchedakatvamaṅgīkartavyam/ kṛtyādau śaktisvīkāre tu kṛtitvādijāteḥ śakyatāvacchedakatvāt lāghavamiti bhāvaḥ/ tadgataikatvādīnāmeveti/ ākhyātārthatvamiti pūrveṇānvayaḥ/ ādinā kṛtyādiparigrahaḥ/ nanu tarhi kartṛkarmaṇoḥ kathaṃ lābha ityata āha - tayoriti/ ākṣepādeveti/ paramatena/ svamate tu prathamantapadenaiva tallābhāt/ 'devadattaḥ taṇḍulaṃ pacati' ityatra 'taṇḍulakarmakapākānukūlakṛtimān devadattaḥ' ityanvayabodhaḥ/ 'devadattena pacyate taṇḍula' ityatra tu 'devadattasamavetakṛtijanyapākakarmībhūtastaṇḍulaḥ' iti śābdabodhaḥ/ na ca 'devadattaḥ pacati' ityatra tṛtīyā, 'taṇḍulaḥ pacyate' ityatra ca dvitīyā syāt/ tatra kartṛkarmaṇoḥ ākhyātenānabhidhānāditi vācyam/ anabhihite kartṛtve tṛtīyāyāḥ tādṛśe ca karmatve dvitīyāyā vidhānenādoṣāditi dhyeyam/ bālapriyā yo yatreti/ yaḥ puruṣaḥ yatra yāgādau pravartate sa puruṣaḥ kṛtisādhyatva-iṣṭasādhanatvaprakārakayāgaviśeṣyakajñānavānityevaṃrūpāt lokavyavahārāt yāgādikriyāyāmeva liṅā kṛtisādhyatkmiṣṭasādhanatvaṃ cāvagamyata ityarthaḥ/ vyavahāraparatayā vyutpattipadaṃ vyākhyāya, niyamaparatayā vyutpattipadaṃ vyācakṣāṇānāṃ navyānāṃ matamāha - navyāḥ panuriti/ tacca saṅketasaṃbandheneti/ ākhyātapadasya yatra tibādau pāṇinyādīnāṃ icchāviśeṣātmakaḥ saṅketo 'sti sa tibādiḥ saṅketasaṃbandhena ākhyātapadavān/ ākhyātapadavattvaṃ tibādiniṣṭham/ tat śaktatāvacchedakamityarthaḥ/ yathā tibādiṣu aṣṭādaśasu ākhyātapadasya pāṇineranyasya vā saṅketaḥ tathā śabdāntarasaṃketasyāpi anyapuruṣīyasya sambhavāt tattacchabdavattvasyāpi vinigamanāviraheṇa śaktatāvacchedakatvaṃ syādityālocya navīnāḥ tiptvādikameva kṛtiśaktatāvacchedakamityāhuḥ/ tanmatamāha - tiptvādikameveti/ atra "tibodereva yatra vācakatāgrahaḥ tadanurodhena pacatītyādyānupūrvījñānasya tibādijanyopasthitisahakāreṇa śābdabodhopadhāyakatākalpanasya āvaśyakatayā tibādereva tādrūpyeṇa śaktatākalpanāyāḥ ucitatvam"iti vyutpattivādagrantho 'nusandheyaḥ/ kartrarthakatvāpekṣayā yatnārthakatve śakyatāvacchedakalāghavamastīti sūcanāya kṛtitvāvacchinnavācakatvaṃ ityuktam/ dīpikāyāṃ pacati pākaṃ karotīti/ tatsamānārthakapadāntareṇa tadarthakathanaṃ vivaraṇam/ 'pacati' iti vivaraṇīyapade pac ti iti bhāgadvayamasti/ 'pākaṃ karoti' iti vivaraṇavākye 'pākam' ityanena dhātoḥ vivaraṇam, 'karoti' ityanena 'ti' ityākhyātasya vivaraṇam/ yatnaḥ kṛdhātorarthaḥ/ tathā ca karotinā vivaraṇāt ākhyātasya yatnārthakatvam/ evaṃ 'kiṃ karoti' iti praśnasya pacati ityuttaraṃ dīyate/ tatra praśnavākye kiṃ śabdasya jijñāsāviṣayadharmāvacchinnor'thaḥ/ dvitīyāyāḥ viṣayatvamarthaḥ/ tatrādheyatāsambandhena kiṃpadārthasyānvayaḥ/ viṣayatvasya nirūpakatāsambandhena kṛtāvanvayaḥ/ tathā ca jijñāsāviṣayadharmavacchinnaniṣṭhaviṣayatānirūpakakṛtiriti bodho jāyate/ 'pacati' iti vākyena pākaniṣṭhaviṣayatānirūpakakṛtiriti bodho bhavati/ tathā ca jijñāsitadharmāvacchinnaviṣayakakṛtivācakasya praśnasya viśeṣadharmāvacchinnaviṣayakayatnavācakaśabda evottaraṃ bhavitumarhatīti ākhyātasya yatnavācakatvamiti bhāvaḥ/ prakāśikāyām jijñāsitasambandhabodhakamiti/ jijñāsāviṣayadharmāvacchinnapratiyogikaviṣayatvarūpasambandhabodhakam ityarthaḥ/ pākasambandhabodhakatva iti/ pākaviṣayakatvabodhakatva ityarthaḥ/ tannivartakatvamiti/ jijñāsānivartakatvamityarthaḥ/ kṛtibodhakatvāsambhavāditi/ acetane rathe yatnarūpakṛterbādhitatvāditi bhāvaḥ/ nanu ratho gacchatītyādau ākhyātasyānukūlavyāpāre lakṣaṇetyuktirna yuktā/ anukūlatvasya saṃsargatayā bhānasambhavena tadaṃśe śabdavṛtteranāvaśyakatvāt vyāpāramātre lakṣaṇāyāḥ vaktumucitatvādityāśaṅkya dīpikāyā api tathaiva tātparyamityāha - vyāpāre anukūlatvotkīrtanamiti/ navyāḥ punariti/ dīghitikārādayaḥ ityarthaḥ/ maṇikṛnmatamāśaṅkate - na cāśrayatāsambandhenaiveti/ avyutpannatvāditi/ anyathā 'caitraḥ pacyate' ityatra dhātvarthapākasya kartṛtāsambandhena caitre, taṇḍulaḥ pacatītyādau karmatāsambandhena taṇḍulasya dhātvarthe pāke 'nvayāpattariti bhāvaḥ/ vaiyākaraṇamatamiti/ 'devadattaḥ taṇḍulaṃ pacati' ityatra taṇḍulapadottaradvitīyāyāḥ karma arthaḥ tatrābhedena taṇḍulasyānvayaḥ/ karmaṇaḥ svaniṃṣṭhakarmatānirūpakatvasambandhena dhātvarthe pāke 'nvayaḥ/ 'pacati' ityatra tipaḥ kartā arthaḥ/ tatra devadattasyābhedenānvayaḥ/ kartuḥ dhātvarthapāke svaniṣṭhakartṛtānirūpakatvasambandhenānvayaḥ/ tathā ca devadattābhinnakartṛkaḥ taṇḍulābhinnakarmakaḥ pākaḥ iti dhātvarthamukhyaviśeṣyako bodhaḥ/ devadattena pacyate taṇḍulaḥ ityatra tṛtīyāyāḥ kartā arthaḥ/ tatra devadattasya abhedenānvayaḥ, kartuśca pāke 'nvayaḥ/ ākhyātasya karma arthaḥ tatra taṇḍulasyābhedena karmaṇaśca dhātvarthe 'nvayaḥ/ devadattābhinnakartṛkaḥ taṇḍulābhinnakarmakaḥ pāka iti śābdabodhaḥ/ naiyāyikamate tu devadattaḥ taṇḍulaṃ pacati ityatra dvitīyāyāḥ karmatvamarthaḥ/ tatrādheyatāsambandhena taṇḍulasyānvayaḥ/ karmatvasya nirūpakatāsambandhena dhātvarthe pāke 'nvayaḥ/ ākhyātasya kṛtirarthaḥ/ tatrānukūlatāsambandhena dhātvarthapākasyānvayaḥ/ kṛterāśrayatāsambandhena devadatte 'nvaya iti taṇḍulaniṣṭhakarmatānirūpakapākānukūlakṛtimān devadatta iti prathamāntārthamukhyaviśeṣyako bodhaḥ/ devadattena pacyate taṇḍula ityatra tṛtīyāyāḥ kṛtirarthaḥ/ tatra devadattasya samavāyenānvayaḥ/ kṛterjanyatāsambandhena dhātvarthapāke 'nvayaḥ/ ākhyātasya karmatvamarthaḥ/ tatra nirūpitatvasambandhena pākasyānvayaḥ/ karmatvasyāśrayatāsambandhena prathamāntārthe taṇḍule 'nvaya iti devadattasamevatakṛtijanyapākanirūpitakarmatāvān taṇḍula iti bodhaḥ/ bhāṭṭamīmāṃsakānāṃ mate devadattaḥ odanaṃ pacati ityatrākhyātasya kṛtirūpā bhāvanā arthaḥ/ odanapadottaradvitīyāyāḥ akhaṇḍopādhirūpaṃ karmatvamarthaḥ/ tatrādheyatāsambandhena taṇḍulasyānvayaḥ/ karmatvasya svanirūpakadhātvarthapākānukūlatvasambandhena ākhyātārthakṛtāvanvayaḥ/ devadattasyāpi tatraivānvayaḥ/ dhātvarthapākasya karaṇatvasambandhena kṛtāvanvayaḥ/ svaniṣṭhakaraṇatānirūpakaudanoddeśyakatvasambandhena pākasya kṛtāvanvaya iti paryavasyati/ tathā ca devadattasamavetā taṇḍulakarmakapākānukūlā pākakaraṇikā kṛtiriti bodhaḥ/ aiteṣāṃ mate ākhyātarthakṛtiḥ śābdabodhe mukhyaviśeṣyatayā bhāsate/ pākasya kṛtau karaṇatvaṃ ca kṛtiṃ prati uddeśyabhūtaudanakaraṇatvāt/ yatra tu dvitīyāntaṃ vinā pacati ityetāvanmātramuktam tatra dhātvarthapākasya karmatāsambanadhena kṛtāvanvayaḥ/ devadattasamavetā pākakarmikā kṛtiriti bodhaḥ/ caitreṇa odanaḥ pacyate ityatrāpi tṛtīyāyāḥ kartṛtvamarthaḥ/ tasya svanirūpakapākānukūlatvasambandhena ākhyātārthakṛtāvanvayaḥ/ dhātvarthasya pākasya svakaraṇakaudanoddeśyakatvasambandhena kṛtāvanvayaḥ/ ākhyātasya tatra karmatvaṃ bhāvanā cārthaḥ/ karmatve odanasyānvayaḥ/ karmatvasya svanirūpakapākānukūlatvasambandhena bhāvanāyāmanvayaḥ/ tathā ca devadattakartṛkapākānukūlā odanakarmakapākānukūlā pākakaraṇakaudanoddeśyikā bhāvenati śābdabodha iti/ pūrveṇānvaya iti/ tathā ca ca kartṛkarmagatā ekatvādisaṅkhyā kṛtiḥ kālaśca ākhyātārthaḥ/ asmin mate anabhihite iti sūtrasya kartṛkarmagatasaṅkhyāyāmanabhihitāyāmityarthaḥ/ atha vā kartṛtve karmatve cānabhihite ityarthaḥ/ nātaḥ devadattaḥ pacati ityatra devadattapadottaraṃ tṛtīyāyāḥ, taṇḍulaḥ pacyate ityatra taṇḍulapadottaraṃ dvitīyāyā vā apattiḥ/ agre ca spaṣṭamidam/ kṛtyādiparigraha iti/ ādinā kālo gṛhyate/ paramateneti/ mīmāṃsakamatenetyarthaḥ/ 'kartā cākṣepalabhyaḥ' iti nyāyaprakāśādau nirūpitatvāt/ dīpikā upasargāṇāṃ dyotakatvam prajayati ityādau dhātoreva prakarṣe śaktiḥ/ upasargāṇāṃ dyotakatvameva, na tatra śaktiḥ/ prakāśikā upasargāṇāṃ vācakatvamataṃ nirasyati prajayatītyādāviti/ nanu dhātunaiva prakarṣāderbodhe praśabdādervaiyarthyamata āha - upasargāṇāmiti/ dyotakatvam - tātparyagrāhakatvam/ tena 'itaranipātānām vācakatvam' iti sūcitam/ tathā hi-ekakārasya ayogavyavacchedor'thaḥ 'śaṅkhaḥ pāṇḍura eva' ityādau, anyayogavyavacchedaśca 'pārtha eva dhanurdhara' ityādau ityādikaṃ bahutaramūhanīyam/ bālapriyā tātparyagrāhakatvam - yatra pra iti upasargaḥ dhātunā saha uccāryate tatra dhātoḥ prakarṣe tātparyamiti graho bhavati/ ataḥ dhātorarthaviśeṣe tātparyagrahajanakatvamupasargāṇāmiti bhāvaḥ/ itaranipātānāmiti/ upasargātiriktanipātānāmityarthaḥ/ ityādikaṃ bahutaramūhanīyamiti/ 'nīlam sarojaṃ bhavatyeva' ityādau evakārasya atyantāyogavyavacchedor'tha ityūhanīyamityarthaḥ/ atredaṃ bodhyam - evakārārthastrividhaḥ-anyayogavyavacchedaḥ, ayogavyavacchedaḥ, atyantāyogavyavacchedaśceti/ viśeṣyasaṅgataivakārasya anyayogavyavacchedor'thaḥ/ yathā pārtha eva dhanurdhara ityādau pārthānyasmin dhanurdhaṃratvayogo vyavacchidyate/ tatra anyaḥ, yogaḥ, abhāvaśceti trayaḥ evakārasya pṛthak śakyāḥ/ anyaśabdārthaḥ bhedavān/ bhede pārthasya pratiyogitāsambandhenānvayaḥ/ sambandharūpe yoge prakṛte tādātmyātmake pratiyogitvena dhunardhaṃrasyānvayaḥ/ yogasyābhāve pratiyogitvenānvayaḥ/ abhāvasya svarūpasambandhena anyasminnanvayaḥ/ evaṃ dhanurdharasya abhedasambandhena pārthe 'nvayaḥ/ tathā ca pārthapratiyogikabhedavān (pārthānyaḥ) dhanurdharapratiyogikatādātmyābhāvavān (dhanurdharatvābhāvavān) pārthaḥ dhanurdharābhinnaśceti śābdabodho jāyate/ pārthasya viśeṣyatayā anyaviśeṣaṇatayā ca dvirbhānam/ evaṃ dhunardharasya evakārārthayogaviśeṣaṇatayā pārthaviśeṣaṇatayā ca dvirbhānam/ viśeṣaṇasaṅgataivakārasya ayogavyavacchedor'thaḥ/ yathā 'śaṅkhaḥ pāṇḍara eva' ityādau śaṅkhe pāṇḍarāyogo vyavacchidyate/ tatraivakārasya yogābhāve abhāve ca śaktiḥ/ sambandhātmake yoge pāṇḍarasya pratiyogitayā anvayaḥ/ yogābhāvasya pratiyogitayā abhāve 'nvayaḥ/ abhāvasya svarūpasaṃbandhena śaṅkhe 'nvayaḥ/ tathā ca śaṅkhaḥ pāṇḍarayogābhāvābhāvavān iti śābdabodhaḥ/ kriyāsaṅgataivakārasya atyantāyogavyavacchedor'thaḥ/ yathā 'nīlaṃ sarojaṃ bhavatyeva' ityādau saroje nīlabhavanātyantāyogo vyavacchidyate/ atyantatvaṃ abhāvaśca tatra evakārārthaḥ/ atyantatvaṃ ca vyāpakatvam/ tacca bhedapratiyogitānavacchedakatvam/ bhede sarojasyādheyatāsambandhenānvayaḥ/ bhedapratiyogitānavacchedakatvasya pratiyogitayā abhāve 'nvayaḥ/ abhāvasya svarūpasambandhena ayoge 'nvayaḥ/ evaṃ nīlakartṛkabhavanasya nīlatvātmakasya ayogaikadeśe yoge pratiyogitvenānvayaḥ/ tathā ca sarojaniṣṭhabhedapratiyogitānavacchedakatvābhāvavān nīlatvapratiyogikasambandhābhāvaḥ iti śābdabodhaḥ/ nīlatvasambandhābhāve sarojatvavyāpakatvasyāsambhavena sarojatvavyāpakatvaviśiṣṭāyogābhāvasya bodhayitumaśakyatvāt ayoge sarojatvavyāpakatvavyavacchedabodho varṇita iti/ adhikam dīdhikārīyaivakārārthavivecane jayarāmanyāyapañcānanakṛtapadārthamālāyāṃ ca draṣṭavyam/ dīpikā padārthatattvajñānasya mokṣahetutvanirūpaṇam padārthajñānasya paramaprayojanaṃ mokṣaḥ/ tathā hi-- 'ātmā vāre draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ' iti śrutyā śravaṇādīnāṃ ātmasākṣātkārahetutvabodhanāt śruttā dehādivilakṣaṇātmajāne satyapyasambhāvanānivṛtteḥ yuktyanusandhānarūpamananasādhyatvāt/ mananopayogipadārthanirūpaṇadvārā śāstrasyāpi mokṣopayogitvam/ tadanantaraṃ śrutyupadiṣṭayogavidhinā nididhyāsane kṛte tadanantaraṃ dehādiṃvilakṣaṇātmasākṣātkāre sati dehādau ahamityabhimānarūpamithyājñānanāśe doṣābhāvāt pravṛttyabhāve dharmādharmayorabhāve janmābhāve pūrvadharmādharmayoranubhavena nāśe caramaduḥkhadhvaṃsalakṣaṇamokṣo jāyate/ jñānameva mokṣasādhanam/ mithyājñānanivṛtterjñānamātrasādhyatvāt/ 'tamevaṃ viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' iti śrutyā sādhanāntaraniṣedhācca/ prakāśikā prekṣāvatpravṛttaye sakalakāmanāviṣayamuktiprayojanakatāṃ granthasya darśayati - padārthajñānasyeti/ padārthatattvajñānasyetyarthaḥ/ anyeṣāmavāntaraprayojanānāmapi sadbhāvādāha - parameti/ śruterayamarthaḥ -- are mumukṣuṇā ātmā draṣṭavyaḥ mumukṣoḥ ātmadarśanamiṣṭasādhanamiti yāvat/ ātmadarśanopāyaṃ darśayati --- śrotavya ityādinā/ ārtha-krameṇa śābdakramaḥ tyakto bhavati, 'agnihotraṃ juhoti' 'yāvagūṃ pacati' ityādivat/ asambhāvanānivṛtteriti/ aprāmāṇyajñānanivṛtterityarthaḥ/ yuktyanusandhāneti/ ayaṃ bhāvaḥ--- yuktibhiranucintanaṃ mananam/ tacca ātmana itarabhinnatvenānumānam/ tacca bhedapratiyogītarajñānasādhyam/ tadarthaṃ sakalapadārthanirūpaṇamiti/ mokṣopayogitvaṃ viśadayati --- tadanantaramiti/ mananānantaramityarthaḥ/ bālapriyā sakalakāmanāviṣayeti/ apunarbhavarūpatvāt sarveṣāmapīṣṭaḥ yo mokṣaḥ tatprayojanakatvamityarthaṃḥ/ yadapekṣayā anyat prayojanaṃ na bhavati tat paramaprayojanam/ yadapekṣayā anyat prayojanaṃ bhavati tat avāntaraprayojanam/ prayojanāntarāsādhanatve sati prayojanatvaṃ paramaprayojanatvam/ prayojanāntarasādhanatve sati prayojanatvaṃ avāntaraprayojanatvam/ nanu"ātmā vā are draṣṭavyaḥ śrotavyaḥ"iti śrutau pāṭhakramānusāreṇa darśanasyaiva śravaṇasādhanatvamavagamyate na tu śravaṇāderdarśanasādhanatvamityāśaṅkyāha - ārthakrameṇeti/ prayojanavaśena yaḥ kramaḥ saḥ ārthakramaḥ/ yathā agnihotrayavāgūpākayoḥ/ atra hi yavāgvāḥ homaprayojanakatvena tatpākaḥ prayojanavaśena pūrvamanuṣṭhīyate/ padārthabodhakavākyānāṃ yaḥ kramaḥ saḥ pāṭhakramaḥ/ tena ca padārthānāṃ kamaḥ āśrīyate/ aprāmāṇyajñānanivṛtteriti/ śrutivāvayajanye dehādivilakṣaṇātmaviṣayakaśābdabodhātmakaśravaṇe aprāmāṇyajñānasya nivṛttiḥ mananena bhavati/ mananaṃ cānu mityātmakam/ ātmā dehādibhinnaḥ jñānecchādyāśrayatvāt yannaivaṃ tannaivam iti vyatirekyanumānaprayogo draṣṭavyaḥ/ bhedapratiyogītarajñānasādhyamiti/ ātmānuyogikabhedapratiyogibhūtāḥ ye ātmetarapadārthāḥ tadviṣa yakajñānajanyamanumityātmakaṃ mananamityarthaḥ/ tadarthamiti/ ātmetara padārthaviṣayakajñānotpādanārthamityarthaḥ/ pratyāhṛtya-nigṛhya, viṣayasaṃyuktāni yathā na bhaveyustathā kṛtvetyarthaḥ/ manaḥpratyāhṛtya - manaḥ indriyasaṃyuktaṃ yathā na syāt tathā kṛtvā/ sākṣātkartavye ātmani manasaḥ praṇidhānaṃ sthāpanaṃ yogaḥ/ viśeṣadarśanenaiveti/ rajatavyāvartakasya śuktigatasyāsādhāraṇadharmasya śuktitvasya darśanenaivetyarthaḥ/ tathā prakṛte 'pīti/ ātmagatasya taditaravyāvartakasya dharmasya darśanenaiva dehādibhramarūpaṃ mithyājñānaṃ nivartate ityarthaḥ/ / / / tarkasaṃgrahaḥ kāṇādanyāyamatayorbālavyutpattisiddhaye/ annambhaṭṭena viduṣā racitastarkasaṅgrahaḥ// // it.i tarkasaṃgrahaḥ samāptaḥ// / / / dīpikā jñānakarmasamuccayavādanirāsaḥ nanu 'tatprāptiheturvijñānaṃ karmacoktaṃ mahāmune' iti karmaṇo 'pi mokṣasādhanatvasmaraṇāt jñānakarmaṇoḥ samuccaya iti cet - na/ "nityanaimittikaireva kurvāṇo duritakṣayam/ jñānaṃ ca vimalīkurvannabhyāsena ca pācayet// abhyāsācca kvacijjñānāt kaivalyaṃ labhate naraḥ"// ityādināṃ karmaṇo jñānasādhanatvapratipādanāt jñānadvāraiva karmaṇo mokṣasādhanatvaṃ na sākṣāt/ tasmāt padārthatattvajñānasya mokṣaḥ paramaprayojanamiti sarvaṃ ramaṇīyam/ iti tarkasaṃgrahadīpikā samāptā / / / prakāśikā 'kaivalyaṃ labhate naraḥ' ityādineti/ ādinā 'kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare' ityādiśruteḥ 'jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā' ityādismṛteśca saṃgrahaḥ/ jñānadvāraiveti/ atrāyaṃ kramaḥ -- niṣkāmanayā bhagavatprītyarthaṃ kṛtaiḥ karmabhiḥ duritakṣayarūpātmaśuddhirbhavati/ tato viṣayeṣu vairāgyam/ tataḥ śravaṇādau pravṛttiḥ/ tataḥ śravaṇādikrameṇa tattvajñānotpattau pūrvoktamithyājñānanāśādikrameṇa mokṣaniṣpattiḥ/ adhikam asmadīyacintāmaṇidīdhitivyākhyāyāmanusandheyaṃ tarkakarkaśavicāracāturīdhurīṇairiti/ kauṇḍinyagotrasambhūto nīlakaṇṭhākhyapaṇḍitaḥ kṛtimārpipadetasmai candracūḍāya maṅgalam// iti prakāśikā samāptā / / / bālapriyā śrīyante ceti/ parāvare-- pare avarā yasmāt tasmin paramātmani sākṣātkṛte sati puṇyapāparūpāṇi karmāṇi naśyantītyarthaḥ/ jñānāgniriti/ jñānarūpo 'gniḥ sarvāṇyapi puṇyapāparūpāṇi karmāṇi bhasmīkarotītyarthaḥ/ dīpikāyām ātmasākṣātkāre satītyādi/"duḥkhajanyapravṛttidoṣaḥ mithyājñānānāmuttarottarāpoya tadanantarāpāyādapavargaḥ"iti nyāyasūtramatrābhisaṃhitam/ prathamataḥ avicchinnatailadhārāvat śravaṇamananasamānaviṣayakānavaratātmānusandhānarūpe nididhyāsane sati ātmā dehādibhinnatvena sākṣātkriyate/ ayaṃ sākṣātkāra eva tattvajñānamityucyate/ anena tattvajñānena dehādau ātmābhedabhramarūpaṃ mithyājñānaṃ nivartate/ tādṛśadoṣāṇāmanutpattau rāgadveṣamoharūpā doṣāḥ notpadyanate/ tādṛśadoṣāṇāmanutpattau vihitaniṣiddhakarmasu pravṛttiḥ na bhavati/ pravṛttyabhāvācca puṇyapāparūpau dharmāndharmau notpadyete/ dharmādharmayoranutpattau ca śarīraprāṇasaṃyogarūpaṃ janma ātmano na bhavati/ janmāntarābhāve asmin janmani prārabdhayoḥ puṇyapāpayoranubhavena vināśe ca caramaduḥkhasya dhvaṃsarūpo mokṣo bhavati iti bhāvaḥ/ tameva viditveti/ taṃ paramātmānaṃ viditvaiva jñātvaiva pumān mṛtyuṃ saṃsāraṃ atyeti atikrāmati/ ātmatattvajñānavāneva saṃsāranāśavān bhavatītyarthaḥ/ ayanāya-mokṣaprāptaye anyaḥ tattvajñānādanya panthāḥ upāyaḥ na vi/te ityarthaḥ/ sādhanāntaraniṣedhāditi/ ātmatattvajñānādanyasya sādhanasya niṣedhādityarthaṃḥ/ tatprāptiheturiti/ mokṣāprāpteḥ tattvajñānaṃ bhagavatprīṇanayāgādirūpaṃ karma cobhayaṃ sādhanamityarthaḥ/ samuccaya iti/ jñānakarmasamudāyaḥ mokṣasādhanam/ parasparasahakāreṇa jñānakarmaṇorūbhayoḥ mokṣasādhanatvaṃ na jñānamātrasyetyarthaṃḥ/ jñānaṃ ca vimalīkurvanniti/ dehendriyādivilakṣaṇātmajñānaṃ mananenāprāmāṇyajñānānāskanditaṃ kurvannityarthaḥ/ abhyāseneti/ indriyanigrahapūrvakāsakṛtsamaraṇarūpanididhyāsanena pācayet phalonmukhaṃ kuryādityarthaḥ/ prakāśikāyāṃ tarkakarkaśeti/ tarkamūlakaḥ yaḥ karkaśaḥ kaṭhinataraḥ vicāraḥ vimarśaḥ tatra yā cāturī cāturyaṃ tayā tatra vā dhuriṇaiḥ samarthairityarthaḥ/ vimarśaḥ tatra yā cāturī cāturthaṃ tayā tatra vā dhuviṇaiḥ samarthairityarthaḥ/ candracūḍāya maṅgalamiti / maṅgalamiti samarpaṇākriyāviśeṣaṇam/ maṅgalaṃ yathā syāt tathā candracūḍāya samārpayadityarthaḥ/ yathā īśvarārpaṇabuddhyā kriyamāṇaṃ yāgadānādi maṅgakalaraṃ tathā tattvajñānadvārā sakalojjīvakasnapaya granthasya īśvarāya samarpaṇamapi svasya pareṣāṃ ca maṅgalakaramiti bhāvaḥ// nirañjanāñjanādrīśarīnivāsakṛpābalāt sadācāryakaṭākṣācca vyākhyeyaṃ samapūryata// prauḍhavidvanmanastuṣṭiṃ vyākhyaiṣā janayenna vā/ bālānāṃ tu manaḥ prītiṃ parāmāvakṣyati dhruvam// iti śrīkṛṣṇatātācāryātmajasya śrīdevanāthatātācāryakaṭākṣalabdha- sāmānyaviśeṣaśāstravijñānasya catuśśāstraśiromaṇeḥ vidyāvāridheḥ nāvalpākam - śaṭhakoparāmānuja- tātācāryasya kṛtiṣu prakāśikāvyākhyā bālapriyā samāptā / / / // śrīgurucaraṇāravindābhyāṃ namaḥ// // prakāśikāvyākhyā prasāraṇā// maṅgalavādaḥ [pṛ.1] nidhāyetyādiślokasyāyaṃ vākyārthaḥ/ tathā hi - hṛdi ityatra saptamyāḥ nirūpitatvamarthaḥ/ tasya ca vṛttitvaprakārakāhāryajñānarūpanipūrvakadhādhātvarthaghaṭakavṛttitve 'nvayaḥ/ [1] viśveśamityatra nirūpakatayā jñānānvayi āśrayatayā tadanvayi vā viśeṣyatvaṃ viśeṣyitvaṃ vār'thaḥ/ prakṛtyarthasya viśeṣyatve ādheyatayā viśeṣyitve vā nirūpitatvasambandhenānvayaḥ/ lyapaḥ samānakartṛkatvasahitottarakālīnatvaparatvāt lyapapratyayasya dhvaṃsor'thaḥ/ tatra prakṛtyarthasya pratiyogitayānvayaḥ/ dhvaṃsasya ca svapratiyogisamānakartṛkatvasvādhikaraṇakālavṛttitvobhayasambandhena kriyata ityatra kṛdhātvarthakṛtāvanvayaḥ/ [1] guruvandanamityatra svoccārayitṛtāvacchedakaikakālīnobhayāvṛttijātitvopalakṣitajātiyuktaśarīrāvacchinnacetananiṣṭhāpakarṣāvadhitvaprakāraka- bodhānukūlatādṛśacetanakartṛko vyāpāro vandanam/ gurupadasya samāsāntargatatayā luptaṣaṣṭhīkasya viśeṣyatānirūpitor'thaḥ/ tasya cābhedasambandhena prakāratāyāmanvayaḥ/ prakṛtyarthasyādheyatayā viśeṣyatve 'nvayaḥ/ vipūrvakadhādhātvarthakṛtyanvitaṃ vidheyatvaṃ vidheyitvaṃ vā dvitīyārthaḥ/ atrāpi lyapaḥ pūrvavadevārthaḥ/ [1] bālānāmityatra ṣaṣṭhyāḥ bodhānvayi samavetatvam arthaḥ/ tatra nirūpitatvasambandhena prakṛtyarthasyānvayaḥ/ [1] sukhabodhāyetyatra sukhaṃ yathā syāttathā bodhaḥ/ sukhaścāsau bodhaśceti samānādhikaraṇasamāsaḥ/ dīpikāyām [1] sūkhena bodha iti vyākhyānam arthapradarśanamātraparam/ anyathā tṛtīyāsamāsānupapatteḥ/ sukhaśabdaśca 'bhārāpagame sukhī saṃvṛtto 'ham' itivat duḥkhābhāve upacaryate/ sa ceha dharmiparaḥ/ bodhāyetyatra 'edhānāhartuṃ vrajati' ityarthe 'edhebhyo vrajati' itivat 'bodhaṃ janayituṃ kriyata' ityarthe 'bodhāya kriyata' iti"kriyārthopapadasya ca karmaṇi sthānina"iti sūtreṇa prāptā caturthī utpattyanukūlavyāpāraviṣayakecchāṃ bodhayati/ tasyāḥ svaviṣayasamānakartṛkatvasvaprayojyecchāviṣayatvobhayasambandhena kṛtāvanvayaḥ/ utpattau ca bodhānvayaḥ/ ākhyātasyādheyatayā prakṛtyarthānvito vartamānakṣaṇaḥ, āśrayatayā prathamāntārthānvayi, vidheyatvaṃ cārthaḥ/ viśiṣṭabodhaḥ spaṣaṭaḥ dīpikāyām [1] viśveśvaramiti/ svaniṣṭhakarmāsādhāraṇahetuprayatnavattavasambandhenāmbāsahitamūrtivi śiṣṭābhinnanikhilavidyopadeśakartrabhinnaviśveśvaraviśeṣyaka- svāpakarṣāvadhitvaprakārakajñānānukūlasvīyavyāpāradhvaṃsaviśeṣitatakarsaṅgrahapratipādyārthaviṣayakajñānajanakābhinnabālasama- vetānāyāsaviśiṣṭadravyādipadārthaviṣyakabodhanakābhinnavyākhyāna - vidheyakavartamānakālīnakṛtimānahaṃ iti bodhaḥ/ vyāpāradhvaṃsavaiśiṣṭyaṃ ca svapratiyogisamānakartṛkatvasvādhikaraṇakālavṛttitvobhayasambandhena/ prakāśikāyām [2] vande śivamityādi/ pūrvārdhasya upadeṣṭrabhinnāmbāviśiṣṭābhinnadakṣiṇāmūrtiśivaviśeṣyaka- svāpakarṣāvadhitvaprakārakabodhānukūlavyāpārānukūlakṛtimānahamiti bodhaḥ/ [2] yadvandanenetyādyuttarārthasya yannamaskāraprayojyagurunirūpitasādṛśyapratiyogikasambandhāśrayo mando 'pīti bodhaḥ/ apiśabdārthaḥ svasamabhivyāhṛtapadārthatāvacchedakamandatvādivirodhaḥ, sa caikakṣaṇāvacchedena ekādhikaraṇāvṛttitvaṃ sādṛśyānvayi/ upadeśaścājñātajñāpanaṃe viṣayatāviśiṣṭaśabdarūpam/ vaiśiṣṭyaṃ snirūpakajñānajanakatvasvasāmānādhikaraṇyobhayasambandhena/ sāmānādhikaraṇyaghaṭakacaramavṛttitvaṃ svaprākkālāvacchinnajñānaviṣayatvābhāvasambandhena/ 'asyārthasyopadeśa' ityādau ṣaṣṭhyartha ādheyatvam/ tasya copadadeśapadārthaghaṭakaviṣayatāyāmanvaya iti bodhyam/ dīpikāyām [1] cikīrṣitasyetyādi/ kṛñdhātoḥ kṛtirarthaḥ sanaḥ icchā/ niṣṭhāyāśca kṛtiniṣṭhaviśeṣyatānirūpitaviṣayatāsambandhāvacchinnaprakāratāśrayor'thaḥ/ kṛteḥ viśeṣyatāsambandhenecchāyāmanvayaḥ/ tasyāśca nirūpitatvasambandhena prakāratāyāmanvayaḥ/ sā ca icchā 'granthaviṣayakakṛtirbhavatu' ityākārikā/ [1] nirvighnaparisamāptyarthamityatra nirvighnaṃ yathā yathā samāptiriti vigrahaḥ/ [2] nirvighnaparisamāptaya ityatra tu pūrvavadutpādakavyāpārecchaiva caturthyarthaḥ/ vyāpāraśca pratibhādirūpaḥ/ samāptiśca caramavarṇaghvaṃsaḥ tadanvitaṣaṣṭyarthaḥ granthasyetyatra sambandhaḥ svaghaṭakacaramavarṇapratiyogitvarūpaḥ/ etattattvamasmadviracitasamāpti [vicāre] draṣṭavyam/ [1] śiṣyaśikṣāyai -- śiṣyān śikṣayitumityarthaḥ/ 'tumarthācca bhāvavacanāt' iti sutraṇa caturthī/ 'paktuṃ vrajati' ityarthe 'pākāya vrajati' ityādivat/ tatrecchaiva caturthyarthaḥ/ tasyāśca svaviṣayasamānakartṛkatvasvaprayojyecchajñaviṣayatvobhayasambandhena nibandhapadārthajñānajanakaśabdarūpabindhane 'nvayaḥ/ 'śiṣyā apyevaṃ kuryuḥ' ityākārakānugraharūpecchaiva śikṣāpadārthaḥ/ tatra śiṣyāṇāṃ viśeṣyatāsambandhenānvayaḥ/ 'avaśyakartavyatvaprakārakajñānaṃ śikṣā' iti tu asmaddinakaraṭiṣpaṇyāmativistareṇa nirastam/ ktapratyayasya viśeṣyatānirūpitaviṣayatāsambandhāvacchinnaprakāratāśrayor'thaḥ/ dhātvarthaḥ ādyakṛtiḥ/ kṛtāvadyatvaṃ ca dhvaṃsaviśiṣṭānyatvaparyavasitam/ vaiśiṣṭyaṃ svottaratvasvapratiyogikṛtiviśiṣṭatvobhayasambandhena/ kṛtivaiśiṣṭyaṃ svasāmānādhikaraṇyasvaviṣayagranthaviṣayakatvobhayasambandhena/ atra maṅgalatadupanibandhanayoḥ phaladarśanāt 'tayorācaraṇe tattaddharmikeṣṭaviśeṣasādhanatābhramaprayukte maṅgalācaraṇarūpatvāt, bhrāntapuruṣīyajalatāḍanādyācaraṇavat' ityanumānaṃ nirastam/ yattu -- 'maṅgalādikamanuṣṭheyam niṣphalatvāt' ityanumānapradarśanam -- tattuccham/ bhrāntapuruṣīyānuṣṭhānaviṣayatayā bādhāpatteḥ/ iṣṭasādhanatvapramādhīna1 kṛtiviśiṣṭatvābhāvasādhane 'pi kṛtau 1. kṛtiviśiṣṭatvābhāveti/ kṛtiviśiṣṭatvaṃ ca viṣayatāsambandhena/ pramādhīnatvābhāva eva paryavasānena tadapekṣayā asmaduktasyaiva yuktatvāt/ yadapi 'maṅgalādyācaraṇaṃ pāpajanakam' ityunamānam tadapi heyam/ vyāpārasya niṣphalatve tadācaraṇaphalāsidśyā abhrāntānāṃ phalaviśeṣasādhanatājñānādeva pravṛttyupapattau tadācaraṇena pāpotpattikalpane pramāṇābhāvāt/ yadyapi pratijñāyāṃ na kuryādityasyāpi iṣṭasādhanatājñānābhāvādhīnābhrāntapuruṣīyapravṛttyabhāvānuvāditvāt, prāptārthe 'pi 'bhuñjate' ityādau vidhiprayayadarśanāt, kṛteḥ 'karomi', 'kriyate', 'kurva' ityādirūpāyā niṣphalatvāt tadācaraṇamayuktamiti śaṅkā sambhavati, tathāpi tasyāḥ śiṣyāvadhānaphalakatvāt na doṣaḥ/ ata eva 'śiṣyāvadhānāya pratijānīta' ityādilekhanaṃ granthakṛtāṃ tatra tatra saṅgacchate/ avadhānaṃ ca manaso vikṣeparāhityaṃ vijātīyamanoyoga iti yāvat/ caturthyarthaḥ utpattyanukūlavyāpārecchā/ anyat pūrvavat/ sa ca vyāpāraḥ 'mayā pratijñā kṛtā, bhavadbhissāvadhānena bhavitavyam' iti śiṣyān prati guroḥ śabdaprayogaḥ/ [2] svagranthasya itaragranthanetyādi/ svagranthaviśeṣyaketaragranthajanyaprayojanajanakatvābhāvaprakārakajñānajanakaśabdānukalūkṛtimānityanvayabodhaḥ/ dīpikāyām [1] maṅgalasya samāptisādhanatvaṃ nāstīti/ maṅgalaṃ samāptisādhanatvābhāvavadityarthaḥ/ tādṛśasādhanatvābhāvo maṅgalavṛttiriti vā/ [1] anvayavyatirekābhyāṃ vyabhicārāditi/ anvayavyabhicāraśca kāraṇasattve 'pi kāryānutpattirūpaḥ, tanniṣṭakarṣaśca 1svāvacchinnavyāpyatānavacchedakakāraṇatāvacchedakāvacchinnakāraṇakūṭavanniṣṭhābhāvīyakāryatāva - cchedakasambandhāvacchinnapratiyogitāvacchedakakāryatāvacchedakakatvam, 1. svāvacchinnetyādi/ svapadena yaddharmāvacchinnasattve 'pi kāryaṃ na jāyate tadgrāhyam/ tacca kapālākāśasaṃyogatvaṃ tadavacchinnavyāpyatāvacchedakaṃ kapāladvayasaṃyogatvaṃ vyāpyatānavacchedakaṃ yat kāraṇatāvacchedakaṃ daṇḍatvādi tadavacchinnakāraṇakūṭavati kapāladvayasaṃyogaśūnye pradeśe vartate yaḥ ghaṭābhāvaḥ tatpratiyogitāvacchedakaghaṭatvakatvasya kalālakāśasaṃyogatve sattvāt tadvataḥ kapālakāśasaṃyogasya anvayavyabhicāritvam atra kāraṇatāvacchedake vyāpyatānavacchedakāntānupādāne kapālākāśasaṃyogasyānvayavyabhicāritvaṃ na nirvahati/ atastudapādānam/ kāryatāvacchedakanirūpitatādṛśāvacchedakasambandhāvacchedakatvābhimatadharmavattvam/ vyatirekavyabhicāraśca kāraṇābhāve 'pi kāryotpattirūpaḥ/ kāryatāvacchedakasambandhena kāryatāvacchedakāvacchinnādhikaraṇaviśiṣṭakāraṇatāvacchedakavattvam/ vaiśiṣṭyaṃ1svaniṣṭhābhāvīyakāraṇatāvacchedakasambandhāvacchinnapratiyogitāvacchedakatvasvāvacchinnavyāpyatānavacchedaka yāvadavacchinnādhikaraṇakūṭavattvasambandhāvacchinnādheyatvobhāyasambandhena/ tādṛśakūṭavattvaṃ ca svasamānādhikaraṇabhedapratiyogitāvacchedakatvasambandhāvacchinnasvani ṣṭhāvacchedakatāka pratiyogitākabhedavattvasambandhena svaviśiṣṭatvaparyavasitam/ svādhikaraṇatā svaviśiṣṭakaraṇatāvacchedakadharmāvacchinnanirūpitādhikaraṇatātvasambandhena/ svavaiśiṣṭyaṃ svāvacchinnavyāpyatāvacchedakatvasambandhāvacchinnatvasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena/ pratiyogitāvacchedakatā cādheyatāsambandhena/ tādṛśādheyatāśūnyakāraṇatāvacchedakadharmavattvam anvayasahacāraḥ/ niruktobhayasambandhena kāryādhikaraṇaviśiṣṭānyakāraṇatāvacchedakavattvaṃ vyatirekasahacāraḥ/ anvayavyabhicāragrastakapālākāśasaṃyogavāraṇāyānvayasahacāragrahaḥ kāraṇatāgrahahetuḥ/ vyatirekavyabhicāragrastarāsabhādivāraṇāya vyatirekasahacāragrahaḥ tathā/ 2vyabhicāra grahau ca krameṇa sahacāragrahapratibandhakau/ prakāśikāyām [3] ato na vyabhicāra ityanenānvaya iti/ ato na vyabhicāra ityuttaravākyenānvaya ityarthaḥ/ vighnānyūnasaṃkhyākatvasya kāraṇatāvacchedakatve gauravamabhisandhāna kalpāntaramāha - balavattarasyeti/ 1.svaniṣṭhābhāvīyetyādi/ prathamasvapadaṃ kāryatāvacchedakāvacchinnādhikaraṇaparam/ dvitīyasvapadaṃ kāraṇatāvacchedakaparam/ evamuparitanasvapadāni kāraṇatāvacchedakadharmaparāṇi/ 2. vyabhicāragrahauceti/ anvayavyabhicāragrahaḥ anvayasahacāragrahapratibandhakaḥ, vyatirekavyabhicāragrahaḥ vyatirekasahacāragrahapratibandhaka ityarthaḥ/ vighnadhvaṃsadvāreti/ svajanyavighnadhvaṃsasambandhenetyarthaḥ/ evamagre 'pi/ ata eva vighnabahutve 'pi yatra balavattaramekaṃ maṅgalaṃ vartante tatrāpi samāptirbhavati/ balavattaratvaṃ ca vaijātyaviśeṣaḥ/ [3] āhuḥ ityasvarassūcitaḥ/ tadbījantu 'sakṛduccaritaḥ śabdaḥ sakṛdevārthaṃ gamayati' iti nyāyāt ata ityādipadānāmāvṛttānāmarthadvayabodhakatvānupapattireva/ nanu śiṣṭācārānumitaśrutibodhikartavyatākamityanena śiṣṭācārasya maṅgalakartavyatābodhakaśrutyanumāpakatvaṃ labhyate/ tacca noṃpapadyate/ śiṣṭācāramātrasya śrutibodhitāpravṛttapravṛttiviṣayatvalakṣaṇakartavyatārahitabhojanasādhāraṇatvāt/ 'snātvā bhuñjīta' ityādiḥ tatkartavyatābodhiketi vācyam/ tasyāḥ bhojane snānottarakālīnatāmātravidhānaparatvāt/ bhojanasya rāgaprāptatayā tadvidhiparatvāsambhavāt/ 'aprāpte hi śāstramathavat' iti nyāyenetyāśayena śaṅkate - [1] nanu maṅgalasya kartavyatva iti/ kartavayatve kṛtividheyatve/ kiṃ śabdaḥ kṣepe/ tathā ca maṅgalakartavyatāpramitikaraṇaṃ na kimapītyarthaḥ/ śiṣṭācārasyoktayuktyā śrutyanumāpakatvāsambhavāt iti bhāvaḥ/ yattu kartavyatvaṃ kṛtividheyatāprayojakatvamityarthaḥ iti, tadapahāsyam/ viṣayatātmakagauṇakarmārthakasya tavyādipratyayasya viṣayatāprayojakadharmavadarthakatāyāṃ pramāṇābhāvāt/ anyathā boddhavyaśabdādāvapi tathā prasaṅgāt/ ata eva [3] maṅgalasya śrutibodhitakartavyatākatvaṃ vyavasthāpayituṃ śaṅkata ityavataraṇikādānamapi saṅgacchate/ aprāmāṇyajñānānāskanditaniścayānukūlasamīcīnayuktikathanaṃ vyavasthāpanam/ tumunaḥ icchaivārthaḥ/ tasya 1svaviṣayasamānakartṛkatvasvaprayojyecchāviṣayatvobhayasambandhena śaṅkāyāmanvayaḥ/ 1. svaviṣayetyādi/ svaṃ vvavasthāpanecchā tadviṣayaḥ vyavasthāpanaṃ tatsamānakartṛkatvaṃ śaṅkāyām, tathā svaṃ vyavasthāpanecchā tatprayojyā śaṅgāviṣayakecchā tadviṣayatvaṃ ca śaṅkāyām/ maṅgalasya śrutibodhitakartavyatākatvaṃ vyavasthāpayeyamitīcchayā pūrvapakṣaṃ kuryāmiti pūrvapakṣecchā jāyata iti bhāvaḥ/ dīpikāyāṃ samādhatte- [1] śiṣṭetyādi/ hetusādhyādipradarśanapūrvakamanumānasvarūpaṃ vivṛṇoti - [1] tathāhītyalaukikāvigītaśiṣṭācāraviṣayatvāditi/ atrālaukikatvasamānādhikaraṇāvigītatvasamānādhikaraṇaśiṣṭācāraviṣayatvādityāśayaḥ/ karmadhārayopari śrūyamāṇabhāvapratyayasya pūrvapadārthatāvacchedakasamānādhikaraṇottarapadārthatāvacchedakabodhakatvavyutpatteḥ/ nanu śiṣṭācārānumitaśruterityatra śiṣṭasamavetakṛtiviṣayakaparāmarśajanyānumitividheyatvaṃ śrutau bodhitaṃ na saṃghaṭate/ 'maṅgalaṃ śrutibodhitakartavyatākam' ityanumitividheyatvasya śrutibodhitakartavyatākatva eva sattvāt/ śruteśca 1tadavacchedakakoṭipraviṣṭatvāt/ vidheyakoṭipraviṣṭatve 'pi vidheyatvaṃ na svīkartuṃ śakyam/ tathā sati vahnitvamanumitamiti vyavahāraprasaṅgāt ityāśaṅkāyāṃ śrutervidheyatvamupapādayati - [3] atrāyamāśaya ityādinā/ anumiteḥ pūrvamasiddhatvāditi/ anumitiprākkālīnajñānaviṣayatānavacchedakatvādityarthaḥ/ tena parāmarśaviṣayatve 'pi mahānasīyavahnyādeḥ na vidheyatānupapattiḥ/ atra ca maṅgalakartavyatābondhakaśrutirūpaviśeṣastu pakṣe sādhyasambandhasiddhimātreṇaiva sambhavati/ parvato vahnimānityādau parvatīyavahnyādivadityavadheyam/ nanu [1] śiṣṭācāranumitarutereveti dīpikāvākyasthenaivakāreṇa tādṛśaśrutyatiriktasya maṅgalakartavyatāyāṃ pramāṇatvaṃ vyavacchidyate/ tacca na yujyate/ 'maṅgalaṃ kartavyaṃ samāptiphalakatvāt' ityanumānasya tatra pramāṇatvaṃ sambhavatītyata āha - [3] evakāro 'pyarthaka iti/ āhurityasvarasaḥ/ tadbījantu vṛttyaniyāmakasambandhasya vyāpakatāghaṭakatvasāmānādhikaraṇyaghaṭakatvayorasambhavaḥ/ yathāśrutadīpikāvākyārthāsvārasyaṃ ceti/ vidhimantarā rāgādīti/ atra cāntarāśabdasyābhāvor'thaṃḥ/ tasya sāmānādhikaraṇyasambandhena rāge anvayaḥ/ atra ca vidheḥ svabodhitakartavyatākatvasambandhāvacchinnapratiyogitākatvasambandhenānvayaḥ/ sāmānādhikaraṇyaghaṭakadvitīyavṛttirviṃṣayatayā/ 1. tadavacchedaketi/ vidheyatāvacchedaketyarthaḥ/ tasilaḥ prayojyatvamarthaḥ/ prāptiḥ pravṛttiḥ/ ktapratyayārthaḥ vidheyaḥ/ tathā ca viddhyabhāvasamānādhikaraṇarāgādhīnapravṛttividheyabhinnatvamiti phalitam/ yadyapi maṅgale rutibodhatakartavyatākatvasandehena tādṛśarāgādhīnapravṛttiviṣayatvasya sandigdhatayā viśiṣṭahetoḥ sādhyāviśeṣo durvāraḥ, niścitahetoreva niścāyakatvāt, tathāpi pravṛttiviṣayatvena ubhayavādimatasiddhaṃ yadyadbhojanādikaṃ tattadbhinnatvaniveśe tātparyam/ ata eva rātriśrāddhādivāraṇāyāvigītatvaviśeṣaṇamapi saphalam/ anyathā tatra śrutibodhitakartavyatvavirahe vidhimantarā rāgataḥ prāptatvena tadvaiyarthyāt/ avigītatvaṃ dharmaśāstrādyadhīnanivṛttiviṣayabhinnatvam/ ādipadena niṣphalatvapramāsaṅgrahaḥ/ tena 'nu kuryāt niṣphalam' ityādeḥ anuvādarūpatve vyutkramakṛtadarśādau na vyabhicāraḥ/ etatsarvamabhipretyāgre [4] saṅkṣepa ityuktam/ [3] vedoktatvajñāneneti/ vedoktatvajñānajanyavedavihitakarmānukūlakṛtimattvaṃ śiṣṭatvamityarthaḥ/ vedāvihitahiṃsādikarmāṇi vedoktatvabhrameṇa yaḥ karoti tadvāraṇāya vedoktatvajñānaṃ pramārūpamiti bhāvaḥ/ [3] ahiṃsādikartarīti/ 1atrāhiṃsāśabdena hiṃsāvirodhivyāpāro vivakṣitaḥ/ dīpikāyām [1] niṣiddhatvāditi/ idaṃ cāpātataḥ/ na kuryādityāderanuvādarūpatāyāḥ prāgevoktatvāt/ [4] tarkapadasyetyādiṣaṣṭhyāḥ viśeṣyatvamarthaḥ/ tasya bhrame 'nvayaḥ/ bhramamityatra nivṛttyanvayi pratiyogitvaṃ dvitīyārthaḥ/ nivṛttyanukūlavyāpāro vāraṇaṃ, tumartha icchā, tasyāśca svaviṣayasamānakartṛkatvasvaprayojyecchāviṣayatvobhayasaṃbandhena nirvacane 'nvayaḥ/ dīpikāyām saṅkṣepeṇeti/ svalpatvenetyarthaḥ/ vaiśiṣṭye tṛtīyā, tacca kathanānvitam/ 1. atrāhiṃsāśabdeneti/ ahiṃsāśabdasya hiṃsābhāvārthakatve abhāvasya kṛtyaviṣayatvāt ahiṃsākartarītyanupapannaṃ syāt/ ataḥ hiṃsāvirodhivyāpāro 'hiṃsetyarthaḥ/ naño 'tra virodhyarthakatvaṃ 'tadanyatadviruddhatadabhāveṣu nañ' iti śāstrakṛdvacanam/ padārthavibhāgaḥ [15] padasambandhitvāṃśasyeti/ na ca viṣayatve 'bhidhārūpitatvasya vyarthatvāt kiṃ tadabhidhāneneti vācyam/ 1abhidhānirūpitaviṣayatvasyāpi viṣayasya sattvāt abhidhīyaviṣayatvasya padārthasāmānyalakṣaṇatā na saṃbhavatīti bhramavāraṇāya viṣayatāyāmabhidhānirūpitatvasya niveśenādoṣāt/ padasambandhinyāścābhidhāyāḥ viṣayatāsaṃbandhenaiva viṣayasaṃbaddhatvāt yadyapi viṣayatāsambandhena abhidhāvattvasyaiva lakṣaṇatvaṃ vaktumucitamiti tasyāḥ prakāravidhayā niveśo viphalaḥ, tathāpi"vyāvṛttirvyavahāro vā lakṣaṇasya prayojanam"ityuktarītyā vyavahārasādhane viṣayatāyāḥ vṛttyaniyāmakatayā hetutāvacchedakasambandhatvaṃ savivādamityabhiprāyaḥ/ na caivaṃ svasamānādhikaraṇavyāpyatāvacchedakaviṣayatārūpadharmāntaraghaṭitatvāt abhidheyatvatvasya vyāpyatānavacchedakatayā vyāpyatvāsiddhiriti vācyam/ abhidhāviṣayatvasya nirūpitatvasambandhenābhidhāviśiṣṭatvena lakṣaṇatvādityāśayāditi/ dīpikāyām [15] padārthān vibhajate iti/ vipūrvakabhajadhātoḥ svasamabhivyāhṛtadvitīyāntapadopasthāpyatāvacchedakavyāpyadharmaprakārakajñānajanakaśabdor'thaḥ/ dvitīyāntapadaupasthāpyatāvacchedakatvamupalakṣaṇam/ evamuttaratrāpi bodhyam/ nanu pṛthivyādipadārthānāmanantatvāt kathaṃ padārthānāṃ saptatvakathanaṃ saṃgrahe saṅgacchata ityāśaṅkya saptapadasya dravyatvādirūpasaptopādhyanyatamatatparatayā samādhatte prakāśikāyām [15] dravyatvādirūpā iti/ saptopādhaya iti/ nanvatropādhiṣu kiṃ nāma saptatvam? na tāvat saṅkhyārūpaṃ sambhavati uktayukteḥ/ ekatvasya saṅkhyārūpatve 'pi dravyatvādiviśeṣaṇasaptatvasya saṅkhyārūpatvāyogāt/ na ca bhramamādāya tadapapattiriti vācyam/ abhrāntānāṃ tādṛśabhramāsambhavena teṣāmupādhiṣu saptavyavahārānupapattiprasaṅgāt/ tathāpi ekamātravṛttidharma ekatvam/ ekamātravṛttitvaṃ ca 1. abhidhānirūpiteti/ abhidhayā anirūpitaṃ viṣayatvaṃ yasyetyarthaḥ/ abhidhīyaviṣayatvasyeti/ abhidhayā nirūpitaṃ yat viṣayatvaṃ tasyetyarthaḥ/ svavṛttitvasvabhinnavṛttitvobhayasambandhena kiñcidviśiṣṭānyatvam/ svapratiyogivṛttitvasvānuyogivṛttitvobhayasambandhena bhedavadanyatvaṃ vā/ tathā cāyamanugamaḥ -svīyaikatvaprakāratānirūpitadravyatvaniṣṭhaviśeṣyatvasvīyaikatvaprakāratānirū pitaguṇaniṣṭhaviśeṣyatvādyanyatamavaddharmaviśiṣṭatvaṃ saptatvam/ athātra svīyaikatvaprakāratānirūpitadravyatvādiniṣṭhaviśeṣyatvādisambandhāvacchinna svaniṣṭhāvacchedakatākapratiyogitākabhedasaptakavattvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena viśiṣṭatvaṃ vācyam/ evaṃ ca tatrāpi bhedeṣu saptatvasyoktarityā apekṣābuddhiviśeṣasyaiva vaktavyatayā anavasthāprasaṅgāditi cet - na/ atrāpekṣābuddhiviśeṣaviṣayatvaṃ ca dravyatvaniṣṭhaviśeṣyatānirūpita ekatvaniṣṭhaprakāratvaviśiṣṭaṃ yadguṇatvaniṣṭhaviśeṣyatānirūpita ekatvaniṣṭhaprakāratvaviśiṣṭaṃ tadādiviśiṣṭā ya buddhiḥ viśeṣyatāsambandhenatadvattvaṃ, viśiṣṭāyāstasyāḥ viśeṣyatāsambandhena dravyatvādāveva sattvopagamāt na samūhālambanajñānamādāyātiprasaṅgaḥ/ vaiśiṣṭyaṃ sāmānādhikaraṇyasambandheneti/ [15] evamagrimagranthasyāpīti/ navaiva dravyāṇītyādiretyarthaḥ/ dīpikāyām adhikasaṃkhyāvyavacchedārthakatvāditi/ atrādhikasaṃkhyāśabdaḥ aṣṭamapadārthaparaḥ/ vyavacchedo nāma niṣedhasiddhiḥ/ tathā ca 'trīn brāhmaṇān ānaya' ityādau caturthādibrāhmaṇaniṣedhavat aṣṭamapadārthaniṣedhasiddhiriti bhāvaḥ/ 1svāśrayavṛttitvasvānāśrayavṛttitvobhayasambandhena prakṛtasaptatvaviśiṣṭasaṃkhyā adhikasakhyāpadārthaḥ/ [15] nanvatiriktaḥ padārtha iti/ yadyapi atiriktapadārtharūpadharmyaprasiddhiḥ pramitatvābhāvakoṇṭyaprasiddhiśceti vikalpo 'yaṃ nopapadyate, tathāpi pramitaḥ padārthaḥ padārthavibhājakadharmaḥ atirikto vā na vetyarthaḥ/ 1. svāśrayavṛttitveti/ svaṃ saptatvasaṃkhyā svāśrayāḥ saptapadārthāḥ tadvṛttitvaṃ aṣṭatvasaṃkhyāyām, evaṃ svaṃ saptatvaṃ tadanāśrayaḥ aṣṭamapadārthaḥ tadvṛttitvaṃ aṣṭatvasaṃkhyāyām/ atiriktatvaṃ ca dravyatvādyabhāvatvāntānyatamādhikaraṇavṛttitvam/ tathā ca padārthavibhājakadharmaḥ tādṛśādhikaraṇavṛttirnavetyartho labhyata iti dharmiprasiddhyā koṭiprasiddhyā ca vikalpasiddhiḥ/ yattu 'dravyādibhedakūṭavattvasya tādṛśabhedakṭātmakasya kūṭaghaṭakapratyekānatiriktatayā pramitapadārthavṛttitvābhāvasya durghaṭatvāt/ vikalpe 'nyatarakoṭerabādhitatvaniyamāt vyāsajyavṛttidharmavacchinnānuyogitākaikadeśavṛttipratiyogitākābhāvasyāprāmāṇikatvāt tādṛśakūṭādhikaraṇatvasya cāprasiddhatvāt kūṭatvasya durvacatvācca/ pramitaḥ padārthaḥ dravyādibhedakūṭavān na veti vikalpārthaḥ ityapi na/ bhedānāmekaviśiṣṭāparatvena niveśe 'prasiddhiprasaṅgena tāvadviviṣayakadhīviṣayatvasya pratyekameva bhedeṣu sattvāt/ [16] iti vyavacchedārthakatvāditi/ ityākārakaniścayaphalakatvādityarthaḥ/ na ca tādṛśaniścaya eva māstu iti śaṅkanīyam/ ṣoḍaśapadārthānāṃ kḷptapadārthāntarbhāvasādhane tādṛśavyāptiniścayasyāvaśyāpekṣitatvāt/ [15] saṃgrahe dravyaguṇetyādi/ atra ca dravyādyanyatamatvasambandhena 'ekatra dvayam' iti rītyā padārthatvāvacchinne dravyādyanvayo vyutpattivaicitryāt/ 'padārthatvaṃ dravyādisaptānyatamatvavyāpyam' iti bodhastu auttarakāliko mānasa eva/ prapañcitaṃ cedadasmābhiranyatra/ dīpikāyām [15] dravyādisaptānyatamatvaṃ nāmetyādi/ atrāyamāśayaḥ--- sāmānādhikaraṇyasaṃbandhena dravyabhedaviśiṣṭo yo guṇabhedaḥ tadviśiṣṭo yaḥ karmabhedaḥ tadviśiṣṭo yo 'yaṃ sāmānyabhedaḥ tadviśiṣṭo yo 'yaṃ viśeṣabhedaḥ tadviśiṣṭo yo 'yaṃ samavāyabhedaḥ tadviśiṣṭo yo 'yamabhāvabhedaḥ tasyābhāvatvāvacchinnānuyogitākasvarūpasaṃbandhāvacchinnapratiyogitākābhāva eva dravyādyanyatamatvaṃ, evaṃ vaiparītyamapyevamūhyam/ anyathā dravyādibhedasaptatvāvacchinnapratiyogitākābhāvarūpatve saptatvasya durvacatayā tādṛśābhāvasyāpi aprasiddhyāpatteḥ/ yadyapi saptatvasya tadviṣayakadhīviśeṣaviṣayatvarūpatvaṃ suvacam/ tathāpi viṣayatvasya vyāsajyavṛttitve mānābhāvaḥ tadavacchinnātyantābhāvaḥ dravyādiṣu pratyekaṃ vartate/ asmatpakṣe tu tādṛśabhedaṃ prati tādṛśasaṃbandhasya vyadhikaraṇatayā vyadhikaraṇasambandhāvacchinnapratiyogitākābhāvaprasiddhisaulabhyamiti sudhībhiḥ vibhāvanīyam/ [16] vastutastvityādi/ idamatra cintyam-padārthatvaṃ dravyādyanyatamatvavyāpyam, saptatvaṃ ca tadviṣayakadhīviṣayakatvarūpamityuktayaiva sāmāñjasye dravyapadasya dravyatvaparatvaṃ anyatamapadasyānyatamavatparatvaṃ ca vinā lakṣaṇāṃ na nirvahatīti lakṣaṇāśrayaṇamayuktam/ kiñcillakṣaṇā hi śakyasambandharūpā dravyādyanyatamasya śakyārthatvābhāvāt tādṛśānyatamavati lakṣaṇā na śakyate/ tathā śaktyaprasiddhiḥ upapādanāyaiva/ dravyavibhāgaḥ [22] dravyamiti jātyekavacanamiti/ nanvatra kiṃ nāma jātigatamekatvam? na tāvat guṇaḥ/ tatra tadanaṅgīkārāt/ nāpi sajātīyadvitīyaṃrāhityam, siddhyasiddhibhyāṃ vyāghātām iti cet, ucyate-ekamātravṛttidharmāvacchinne ekavacanasya śaktiḥ/ vyaktyekatvaparavākyasthale 'paśunā yajeta' ityādau 1svāśrayatvasvavṛttipratiyogitāvacchedakatvobhayasambandhena prakṛtyarthe 'nvayaḥ/ avacchedakatvaṃ ca svakaraṇakayāgakaraṇībhūtapaśvādivṛttibhedapratiyogitāvacchedakatvasambandhena avacchedakatā cāśrayatāsambandhena/ jātyekatvaparavākyasthale dravyamityādau tu 2svāśrayāśrayatvasvakarmakavibhāgakarmībhūtadravyavṛttibhedapratiyog itāvacchedaka- tvasambandhāvacchinnasvaniṣṭhapratiyogitāvacchedakatākatvobhayasambandhena prakṛtyarthe 'nvayaḥ/ sā ca svāśrayāśrayatvasambandhena/ ekatvamanyatrāpi bodhyam/ 1. svāśrayatveti/ svaṃ ekatvam, tadāśrayatvaṃ prakṛtyarthe paśau, evaṃ svaṃ ekatvaṃ tadvṛttiḥ paśumadbhedaḥ tatpratiyogitāvacchedakatvaṃ ca paśau/ svakaraṇaketyatra svaśabdaḥ prakṛtyarthapaśuparaḥ/ 2. svāśrayāśrayatvetyādi/ prathavasvaśabdaḥ ekatvaparaḥ/ dvitīyasvaśabdaḥ tṛtīyasvaśabdaśca prakṛtyarthadravyaparaḥ/ svaniṣṭhapratiyogitāvacchedakatākatvamityasya svaniṣṭhā yā bhedapratiyogitāvacchedakatā tatkatvamityarthaḥ/ svaniṣṭhāvacchedakatākapratiyogitākabhedavattvamiti yāvat/ [24] mīmāṃsakamatamityādi/ dūṣaṇaṃ anupapannatvaprakārakajñānānukūlayuktikathanam/ tumuna icchaivārthaḥ, tasyāḥ upanyāse 1pūrvavadevānvayaḥ/ [24] atiriktatvaṃ vyasthāpayitum ityatrāpi uktarītireva/ nirākaraṇaṃ tu abhāvaprakārakajñānānukūlaśabdaḥ/ [24] antarbhāvamityatra dvitīyāyāḥ pratiyogitvamarthaḥ/ tasya nirākaraṇaikadeśe 'bhāve 'nvayaḥ/ dīpikāyāñ [24] pratītibalādityatra balaśabdena viṣayasādhakatvaṃ dyotyate/ ataḥ tasyā bhramatve na viṣayasādhakatvamiti śaṅkānirāsāyābādhitetyuktam/ nīletyādi/ atra ca dravyasādhakahetudvayakathanaṃ 2nyūnādhikadṛṣṭāntamabhisandhāya/ [24] kālikādisambandheneti/ atrādipadena viṣayatāsambandhasya parigrahaḥ/ na tu daiśikaviśeṣaṇatāyāḥ, tathā sati mūrteṣu sādhyasattvena vyabhicārānavakāśāt/ [24] atiprasaktatve 'pīti/ janyaguṇadāvityādiḥ/ dravyatve siddhe satīti/ atra dravyatva iti saptamyāḥ anumitirūpasiddhirarthaḥ/ tasyā uttarakālīnatvasambandhena nirākaraṇe 'nvayaḥ/ dīpikāyām [23] tamaso nākāśādipañcake 'ntarbhāva iti/ ākāśādipañcakānyatamatvatvāvacchinnapratiyogitākābhāvaḥ tamovṛttirityanvayabodhaḥ/ [23] na vāyāviti pṛthakkaraṇaṃ vāyāvanantarbhūtatvasādhakahetvantarasattvāt/ na hi sparśābhāvāderapi ākāśādyanantarbhūntatvasādhakatvaṃ sambhavati, 3vyabhicārāt/ navīnamatamanusṛtya prakāśikāyām [24] vastutastviti/ 1. pūrvavadevānvaya iti/ svaviṣayasamānakartṛkatvasvaprayojyecchāviṣayatvobhayasaṃbandhenānvayaḥ ityarthaḥ/ 2. nyūnādhikadṛṣṭāntamabhisamndhāyeti/ tamaso dravyatvasādhakanīlatvahetoḥ nīladravyāṇyeva ddaṣṭhāntaḥ, tamaso dravyatvasādhakakriyāvattvahetostu mūrtadravyāṇi dṛṣṭānta ityevaṃ tātpayam/ 3. vyabhicārāditi/ tamaḥ ākāśādyanantarbhūtaṃ sparśābhāvāditi hi prayoktavyam/ tatra ca sādhyābhāvavati ākāśādau sparśābhāvasattvāt vyabhicāra ityarthaḥ/ [24] viṣamavyāptamiti/ viṣamavyāptatvaṃ ca sādhyāvyāpakatve sati sādhyavyāpyatvam/ samavyāptatvaṃ ca sādhyavyāpakatve sati sādhyavyāpyatvam/ nanu sadāgatimattvābhāvādityatra hetau sadāgatiśabdena yogavyutpattyā sārvakālikagamanaṃ labhyate/ sārvakālikatvaṃ ca kālatvanirūpitakālikasaṃbandhāvacchinnavyāpakatvaṃ, pralayādau janyavāyorabhāvāt tadīyakriyāyāḥ tadānīṃ viraheṇa kālatvavyāpakagamanarūpasadāgatiśabdārthasya janyavāyāvabhāvena 1tadabhāvena vāyvanantarbhūntatvasādhane vyabhicāra ityata āha -- [24] sadāgatiḥ vijātīyakriyeti/ evaṃ ca vaijātyaviśeṣasya janyavāyukriyāyāmapi sattvāt na doṣa iti bhāvaḥ/ kḷptadravyeṣvanantarbhāvādityartha iti/ idamatra pariśeṣānumānaṃ vivakṣitam - tamaḥ pṛthivyādibhedakūṭadravyatvobhayavat pṛthivyādyanantarbhūntatvadravyatvobhayasmāt yannaivaṃ tannaivaṃ yathā ghaṭa iti/ atrābhāvarūpatayā tamasaḥ naiyāyikairabhyupagamāt siddhasādhanavāraṇāya sādhyakoṭau dravyatvaniveśaḥ/ guṇādau vyabhicāravāraṇāya hetukoṭau dravyatvaniveśaḥ/ guṇādau vyabhicāravāraṇāya hetukoṭau dravyatvaniveśaḥ/ guṇādau vyabhicāravāraṇāya hetukoṭau dravyatvaniveśaḥ/ pṛthivyādau vyabhicāravāraṇāya pṛthivyādīti/ yattu-sāmānādhikaraṇyasambandhena pṛthivyādibhedakūṭaviśiṣṭadravyatvaṃ sādhyaṃ pṛthivyādyanantarbhūntatvaviśiṣṭadravyatvaṃ heturiti/ tanna/ naiyāyikamate 'numiteḥ prāk sādhyahetvoraprasiddhatayā vyatirekavyāpterdurgrahatvāditi/ dīpikāyām [23] prauḍhetyādi/ prauḍhatvamutkṛṣṭatvaṃ mahattvāśrayatvam, tejaḥ paramāṇuvāraṇāya mahatvaniveśaḥ/ tejastruṭivāraṇayotkṛṣṭatvaniveśaḥ/ prakāśakatvaṃ codbhūtānabhibhūtarūpavattvam/ cakṣurādivāraṇāyodbhūteti/ suvarṇādivāraṇāyānabhibhūteti/ ghaṭādivāraṇāya tejaḥ- padam/ yadyapi udbhūtatvasya vakṣyamāṇarītyā tattadanudbhūtatvābhāvakūṭarūpatayā pratiyogitānavacchedakānanugamāt tamaḥ padārthanānātvaṃ prasajyate, 1. tadabhāveneti/ sadāgatimattvabhāvene tyarthaḥ/ tathāpi mahāprabhāvatvāvacchinnapratiyogitākābhāva eva tamaḥ/ prauḍhaprakāśakatejaḥśabdena ca mahāprabhaiva vivakṣitamiti abhipretyaivāgre digityuktam/ prakāśikāyām [24] ālokāsahakṛteti/ ālokājanyacākṣuṣanirūpitalaukikaviṣayatvāditi paryavasitārthaḥ/ tenānyatra cakṣuṣaḥ ālokarūpasahakārikāraṇaviśiṣṭatve 'pi na kṣatiḥ/ nanu tamaḥ pratyakṣe 'pi kālavidhayā ālokasya kāraṇatvāt asiddhiriti cet - na/ kālatvāvacchinnālokaniṣṭhajanakatākatvābhāvasya niveśāt/ spārśanamādāya ghaṭādau vyabhicāravāraṇāya cākṣuṣeti/ viṣayatāyāṃ laukikatvaniveśe prayojanamāha - [24] tamasaścākṣuṣe 'pi ghaṭādīnāmityādinā/ 'ghaṭe tama' ityākārakapratyakṣe 'laukikyā jñānapratyāsattyā ghaṭādīnāṃ viṣayatve 'pi na tatra vyabhicāra ityarthaḥ/ atra cādhunātaneṣu pustakepu 'tamovān ghaṭaḥ' iti pāṭho 'nupapannaḥ/"asmāyāmedhāsrajoviniḥ" iti sūtreṇa tasmasvītyeva rūpaniṣpatteḥ/ matupguṇayorasambhavāt/ upanītaṃ viśeṣaṇatayaiveti niyamenālaukikajñānapratyāsattyā ghaṭādīnāṃ viśeṣyatayā bhānāsaṃbhavenālaukikaviṣayatāmādāya ghaṭādau vyabhicārāsambhavācca/ atastādṛśapāṭho bhrāntatamaḥ prakṣipta iti vidāṅkurvantu vidvāṃsaḥ/ [24] viśeṣābhāvaṃ vyāpyadharmāvacchinnapratiyogitākābhāvam/ idaṃ ca pakṣadṛṣṭāntayorabhedaśaṅkānirāsāya/ ayamatra bhāvaḥ - kāryatāvacchedakakoṭau tamobhinnatvasya dravyaviśeṣaṇatvamupagamya tamobhinnadravyavṛttilaukikaviṣayatāsambandhena cākṣuṣaṃ prati saṃyogenālokasya kāraṇatve yadyapi na doṣaḥ, tathāpi tamaso dravyatve kāryatāvacchedakakoṭau tamobhinnatvaniveśāt gauravamanantāvayavakalpanayāpi/ tattamaścākṣuṣasyākasmikatvavāraṇāya asādhāraṇakāraṇāntarakalpanasyāvaśyakatayā gauravamiti/ [25] prāgabhāvādītyādipadenadhvaṃsaparigrahaḥ/ [25] āvaśyaketi/ idaṃ ca tamobhāva eva tejaḥ kiṃ na syāditi vinigamanāvirahaśaṅkānirāsāya/ anyathā 'uṣṇaṃ tejaḥ' iti uṣṇasparśapratītyanupapattiprasaṅgāt/ dravyalakṣaṇam dīpikāyām [31] dravyatvajātimattvamiti/ atra jātipadaṃ samavāyena dravyatvasya lakṣaṇatvalābhāya/ na tu tadapi lakṣaṇaghaṭakaṃ, tathā sati svasamānādhikaraṇavyāpyatāvacchedakadharmāntaraghaṭitatayā vyāpyatānavacchedakatvena vyāpyatvāsiddhyāpātāt/ prakāśikāyām [31] saṃyogajanakatāvacchedakatayeti/ atredamanumānamabhimatam - saṃyoganiṣṭhasamavāyasambandhāvacchinnakāryatānirūpitatādātmyasambandhāvacchinnakāraṇatā kiñciddharmāvacchinnā kāraṇatāttvāt daṇḍādiniṣṭhaghaṭādikāraṇatāvaditi/ 'siṃdhyato dharmasya jātitve lāghavam' iti tarkasahakṛtājjātitve bādhakābhāvasahitācca parāmarśāt dravyatvajātyavacchinnatvasiddhiḥ/ kiñcijjātyavacchinnatvasya sādhyatve pratibandhakābhāvaniṣṭhakāraṇatāyāṃ vyabhicāraḥ syāditi tadupekṣitam/ na ca sattāṃ pṛthivītvādikāṃ ca jātimādāyānumānaparyavasānāt arthāntaramiti vācyam/ tatsamaniyatadharmasyaiva tadavacchedakatvāt sattādau tadvyāpyatvādigrahasya prakṛte sattvena tadādāyānumānaparyavasānāsambhavāt/ 'sattādikaṃ yadi saṃyogasamavāyikāraṇatāvacchedakaṃ syāt tarhi saṃyogasamavāyikāraṇatāsamaniyataṃ syāt' iti tarkavalāt sattādijātyavacchinnatvānumityasambhavāt/ evamuttaratrāpi bodhyam/ samavāyena saṃyogaṃ prati tādātmyena dravyatvena kāraṇatvaṃ guṇādau samavāyena saṃyogāpattivāraṇāya bodhyam/ [31] lakṣaṇalakṣyatāvacchedakayorabheda iti/ tathā sati lakṣaṇenetarabhedānumāne parāmarśakāle itarabhedasamānādhikaraṇadravyatvaṃ dravyatvavyāpaketarabhedaḥ ityākārakasiddhisattvāt anumityanupapattiḥ/ asamānākārakaniścayasyāpi pratibandhakatvāt/ siṣādhayiṣānudhāvane ca prayāsagauravamityabhiprāyaḥ/ yattu - lakṣaṇalakṣyatāvacchedakayorabhede upanayavākyāt śābdabodhānupapattiḥ prakṛte 'pi sambhavati iti, tattuccham - dravyatvasya svarūpato lakṣyatāvacchedakatvāt, dravyatvatvena ca lakṣaṇatvāt 'dravyatvavat dravyam' ityākārakaprācīnamatopanayasya bādhakābhāvāt/ taddharmaniṣṭhaprakāratānirūpitaviśeṣyatānirūpitāvacchedakatāvacchedakatāsambandhena śābdabuddhiṃ pratyeva taddharmabhedasya kāraṇatvasya vaktavyatvāt/ anyathā 'dravyaṃ jātimat' ityādiprayogānupapatteḥ/ avyāptyādilakṣaṇam [33] lakṣaṇatāvacchedakatvābhimatasaṃbandhena yatkiñcillakṣyāvṛttitvamityartha iti/ lakṣyatāvacchedakasamānādhikaraṇābhāvīyalakṣaṇatāvacchedakasambandhāvacchinnapratiyogitve sati lakṣyatāvacchedakādhikaraṇanirūpitalakṣaṇatāvacchedakasaṃbandhenādheyatvamavyāptiriti niṣkarṣaḥ/ anyathā yathāśrute lakṣyaikadeśamātrasādhāraṇānugatānatiprasaktasya durvacatayā asambhavāpatteḥ/ asambhavino vāraṇāya dvitīyadalam, gandhādisallakṣaṇavāraṇāya prathamadalam, pṛthivyādaiṃ saṃyogādinā gandhādyabhāvasya sattvāt abhāvapratiyogitāyāṃ lakṣaṇatāvacchedakasambandhāvacchinnatvaniveśaḥ/ kālikasambandhena gavāvṛttāvekaśaphādau tadvāraṇāya dvitīyadalaghaṭakādheyatāyāṃ tatsambandhāvacchinnatvaniveśaḥ/ na caivamapi gandhaghaṭobhayābhāvaghaṭādivṛttitvaviśiṣṭagandhādyabhāvāderghaṭādau sattvāt taddoṣatādavasthyamiti vācyam/ tādṛśābhāvapratiyogitāvacchedakaḥ tādṛśādheyatāvacchedakaśca yo lakṣaṇatāvacchedakadharmaḥ tasya vivakṣitatvāt/ yadyapi tādṛśābhāvapratiyogitāvacchedakaṃ ghaṭatvagandhatvādikamapi, tathāpi tādṛśapratiyogitāvacchedakatāparyāptyadhikaraṇatvavivakṣayā na doṣaḥ/ [33] alakṣye lakṣaṇasyeti/ 1viśeṣaṇatāviśeṣeṇa lakṣyatāvacchedakāvacchinnapratiyogitākabhedavannirūpitalakṣaṇatāghaṭakasambandhāvacchinnādheyatvamityarthaḥ/ ghaṭādau ghaṭādibhedāsattvāt gandhādaiṃ nātivyāptiḥ/ na vā kālikena jalādau gandhasattvamādāya/ 1. viśeṣaṇatāviśeṣeṇetyasya bhedavatve 'nvayaḥ/ nāpi pṛthivyādāveva pṛthivyādibhedasya kālikasaṃbandhena sattvāt taddoṣatādavasthyam/ lakṣyamātrāvṛttitvamiti dīpikāvākyāt mātrapadasyetaravyavacchedaparatve lakṣyetarāvṛttitvaviśiṣṭalakṣyavṛttitvaṃ syābhāvaḥ asambhava iti labhyate/ tacca na yujyate - ativyāptadharme 'tiprasaṅgāt ityataḥ prakāśikāyāṃ mātrapadaṃ kṛtsnārthakatayā vyācaṣṭe [33] mātrapadamiti/ [33] sambandhaviśeṣetyādi/ lakṣaṇatāvacchedakasambandhāvacchinnodheyatāpratiyogitākasvarūpamevātrasaṃbandhaviśeṣaḥ/ lakṣaṇatāvacchedakasambandhāvacchinnādheyatāpratiyogikasvarūpasambandhāvacchinnalakṣyavṛttitvatvāvacchinnapratiyogitākā- bhāvo 'sambhava iti paryavasitam/ tena dvitvādyavacchinnādheyatāpratiyogitākasvarūpasya guṇādivṛttitvaṃ prati vyadhikaraṇatvāt/ atra ca mātrapadasya samabhivyāhṛtapadārthatāvacchedakavyāpakatvārthakatayā nirūpakatāsambandhāvacchinnalakṣyatāvacchedakavyāpakatvaṃ ādheyatve labhyate/ tathā satyativyāptadharme 'tiprasaṅgāt yāvatyo lakṣyavyaktayaḥ tattadvyaktitvābhāvakūṭavattvaṃ tu durjñeyam, vinigamanāvirahābhyāṃ vivakṣitumaśakyaṃ cetyālocya etat [33] lakṣyavṛttitvasāmānyābhāvasphorakamiti/ vastutastu lakṣyatāvacchedakavyāpakābhāvīyalakṣaṇatāghaṭasambandhāvacchinnaprati yogitāvacchedakalakṣaṇatāvacchedaka- lakṣaṇatāvacchedakadharmavattvamasambhavaḥ/ lakṣyatāvacchedakavyāpakatvaṃ ca lakṣyatāvacchedakasamānādhikaraṇātyantābhāvapratiyogitānavacchedakadhamravattvam, na tu tādṛśābhāvāpratiyogitvam; sarveṣāmeva dvitvādyavacchinnapratiyogitayā asambhavāpatteḥ/ etena viśeṣarūpeṇa saṃsargatvānabhyupagame 'pi na kṣatiḥ/ lakṣyatāvacchedakatāghaṭakasambandhādinā lakṣyatāvacchedakādiprakāreṇaivādhikaraṇapraveśaḥ/ tena sambandhāntareṇa lakṣyatāvacchedakādyadhikaraṇamādāya na doṣaḥ/ na vānavasthā/ [33] ekaśaphavattvamitīti/ yadyapi śate pañcāśannyāyena gavāderapyekaśaphavattvamakṣatam, tathāpyekatvamatra na saḍkhyārūpam/ api tu svāśrayapādavṛttitvasvabhinnatvobhayasambandhena śaphaviśiṣṭānyatvarūpaṃ pāribhāṣikaṃ jñeyam/ ativyāptiśarīre lakṣyavṛttitvaniveśanamanāvaśyakamityabhiprāyeṇa [33] duṣṭasaṅkarepīti, nyāyāditi/ duṣṭasvarūpaikye 'pi doṣasvarūpayoḥ parasparaṃ bhinnatvāt tanniveśanamanāvaśyakamiti bhāvaḥ/ atra kvacit prācīnagrantheṣu digiti dṛśyate/ tatra cāyaṃ bhāvaḥ - asambhavinyekaśaphavattvādau 'idamatrātivyāptam' iti vyavahārābhāvāt lakṣyavṛttitvamavaśyaṃ niveśanīyamiti na tatroktanyāyāvakāśaḥ/ ekatrāsambhavina evānyatra vyavahāre bādhakābhāvāt tatroktanyāyāvakāśa iti/ lakṣaṇalakṣaṇavicāraḥ nanu [30] 'etaddūṣaṇatrayarahito dharma' iti dīpikāvākyāt tādṛśadoṣatrayatvāvacchinnapratiyogitākābhāva eva lakṣaṇalakṣaṇamiti labhyate/ tacca na yujyate/ avyāptyādipratyekadoṣagrastadharmeṃ'pi tatsattvenātivyāpteḥ ityata āha [38] uktadūṣaṇābhāvatrayaviśiṣṭa ityartha iti/ yāvat pratyekādhikaraṇasyaiva kūṭādhikaraṇatvāt na doṣa iti bhāvaḥ/ [38] avyāptyādītyādipadenāsambhavaparigrahaḥ/ [38] anyādṛśamiti/ tathā ca asādhāraṇapadaṃ vakṣyamāṇārthe pāribhāṣikamiti/ sādhāraṇaṃ na bhavatītyasādhāraṇaṃ iti vyutpattyā sādhāraṇapadārthaḥ lakṣyavṛttitvaviśiṣṭālakṣyavṛttitvarūpaḥ tadabhāvarūpāsādhāraṇapadārthasya yaugikasyāvyāptyasambhavagrastayoḥ sattvena tādṛśārthānupapattiḥ, kiṃ ca 'etaddūṣaṇatrayarahitadharmo lakṣaṇam' iti granthena virodhaśca ityasvārasyadvayaṃ manasi nidhāya pāribhāṣikaṃ nirvaktītyapi bodhyamiti prakāśikāvataraṇikātātparyam/ 'avyāptyasambhavagrastayorvāraṇāya satyantam' iti pāṭhaḥ prāmādikaḥ/ ekaśaphavattvādirūpasyāsambhavinaḥ svavyāpakatatkatvarūpalakṣyatāvacchedakavyāpyatvaviraheṇa tatrāvyāptyaprasakteḥ/ [38] avyāptasyeti prācīnakośeṣu pāṭho dṛśyate/ sa eva yuktaḥ/ yattu - pṛthivyādikaṃ samavāyena lakṣaṇamityādāvasambhavini gaganadāvativyāptiḥ/ lakṣyatāvacchedakābhāvavadvṛttitvarūpasya lakṣyatāvacchedakavyāpyatvasya tatra sattvāt ityavyāptyasambhavagrastayoriti pāṭho 'pi sādhuriti - tanna - abhidheyatvādāvativyāpteḥ vakṣyamāṇāyāḥ asaṅgatiprasaṅgāt svavyāpakatatkatvarūpavyāpyatvasyāvaśyaṃ niveśanīyatayā tatpāṭhasādhutvāsambhavāt/ yadi ca tatpāṭhasādhutve 'pyāgrahaḥ, tadā svābhāvavadvṛttitvasambandhāvacchinna lakṣyatāvacchedakaniṣṭhapratiyogitāvacchedakaniṣṭhābhāvīyasvasamānādhikaraṇabheda- pratiyogitāvacchedakatvasambandhāvacchinnapratiyogitvarūpavyāpyatvasya niveśena tadupapādanīyam/ [38] sa evāsādhāraṇa dharma ityucyata iti dīpikāvākyāt asādhāraṇatve sati dharmatvamiti labhyate, tatra dharmatvāṃśasya niveśanamaphalam avṛttigaganādeḥ lakṣyatāvacchedakavyāpakatvavirahāt tatrāvyāpteraprasarāt ataḥ tatpadasya sārthakyamāha - [38] dharmapadamiti/ [38] lakṣaṇatāghaṭakasambandheneti/ lakṣyatāvacchedakasambandhena lakṣyatāvacchedakādhikaraṇavṛttyabhāvīyalakṣaṇatāvacchedakasaṃbandhāvacchinnapratiyogitānavacchedakaḥ lakṣaṇatāvacchedakasambandhena svāvacchinnādhikaraṇavṛttibhedapratiyogitānavacchedaka kṣyatāvacchedakakaśca yo lakṣaṇatāvacchedakadharmaḥ tadvattvaṃ vivakṣaṇīyamityarthaḥ/ [38] vyāpakatvādityādinā vyāpyatvaparigrahaḥ/ tathā ca lakṣyatāvacchedakaviśiṣṭa lakṣaṇatāvacchedakavattvaṃ asādhāraṇatvamiti niṣkarṣaḥ/ vaiśiṣyaṃ ca svavṛttibhedapratiyogitāvacchedakatvasvādhikaraṇavṛttyabhāvīyatādṛśapratiyogitāvacchedakatvasambandhāvacchinnasvaniṣṭhā- vacchedakatākapratiyogitākabhedavattvobhayasambandhena/ 1avacchedakatvaṃ lakṣaṇatāghaṭakasambandhena 1. avacchadekatvamiti/ prathamasambandhaghaṭakamavacchedakatvamityarthaḥ/ tathā ca lakṣyatāvacchedake gotve yo bhedaḥ sāsnāditvavadbhedaḥ, tathā hi svaṃ sāsnāditvarūpaṃ lakṣaṇatāvacchedakaṃ tadavacchinnasya sāsnādeḥ lakṣaṇatāvacchedakasamavāyasambandhena yadadhikaraṇaṃ goḥ tadvṛttibhedapratiyogitāvacchedakatvasya gotve 'bhāvāt tādṛśabhedapratiyogitāvacchedakattvasambandhena na sāsnāditvavat gotvaṃ iti gotvavṛttiḥ sāsnāditvavadbhedaḥ bhavati tatpratiyogitāvacchedakatvaṃ sāsnāditve/ evaṃ svaṃ gotvaṃ tadadhikaraṇavṛtyabhāvapratiyogitāvacchedakatvaṃ sāsnādittve nāstīti tādṛśapratiyogitāvacchedakatvasambandhena gotvavadbhedaḥ sāsnāditve 'stīti ubhayasambandhena lakṣyatāvacchedakagotvaviśiṣṭatvaṃ lakṣaṇatāvacchedake sāsnāditve draṣṭavyam/ evaṃ ca prathamadvitīyatṛtīyasva padāni lakṣyatāvacchedakaparāṇi, caturthasvapadaṃ lakṣaṇatāvacchedakaparamiti vivekaḥ/ svāvacchinnādhikaraṇavṛttibhedapratiyogitāvacchedakatvasaṃbandhena/ saṃyogādināṃ gandhādyabhāvavāraṇāya vyāpakatāyāṃ lakṣaṇatāghaṭakasaṃbandhāvacchinnatvaniveśaḥ/ jalādau kālikādinā gandhādisattvāt vyāpyatāyāṃ tanniveśaḥ/ anyacca svayamūhyam/ [38] asādhāraṇatvasya vighaṭakā iti/ atra vipūrvaghaṭadhātoḥ abhāvor'thaḥ/ ṇvulassampādakaḥ/ tathā ca lakṣyatāvacchedakavyāpakatvasahitalakṣyatāvacchedaka1vyāpyatvarūpaviśiṣṭābhāvasampādakā ityarthaḥ/ tādṛśābhāvaścātivyāpte2viśeṣyābhāvaprayuktaḥ/ avyāptyasambhavinośca viśeṣaṇābhāvaprayukta ityabhipretyāha - [38] ativyāptāviti/ pakṣatāvacchedakasāmānādhikaraṇyamātreṇa hetvabhāvavattvaṃ bhāgāsiddhiḥ/ tadavacchedena tadabhāvavattvaṃ svarūpāsiddhiriti vivekaḥ/ atra ca bhāgāsiddheḥ avacchedakāvacchedena pakṣe hetumattājñānavirodhitayā, svarūpāsiddheḥ avacchedakāvacchedena sāmānādhikaraṇyena ca pakṣe hetumattājñānavirodhitayā dvayorapi pakṣadharmatājñānaṃ prati virodhitayā hetvābhāsatvamiti dhyeyam/ [39] vyāvṛttireveti/ ayamāśayaḥ - 'vyāvṛttirvyavahāro vā lakṣaṇasya prayojanam' iti/ vyāvṛttiḥ itarabhedaḥ/ vyavahāraḥ jñānajanakaśabdaḥ/ prayojanaṃ jñāpyam/ tathā ca vyāvartakatvam itarabhedānumāpakatvam/ vyāvahārikatvaṃ vyavahārānumāpakatvam/ prakṛte ca vyāvṛttireva lakṣaṇajñāpyā ityekaṃ matam/ vyāvṛttivyavahārobhayaṃ jñāpyamityaparaṃ matam/ tatrādyapakṣe vyāvartakatvasyaiva lakṣyatāvacchedakatayā vakṣyamāṇarītyā ativyāptiriti/ vyāvartakasyetyatra 1. vyāpyatvarūpaviśiṣṭeti/ vyāpyatvarūpaṃ yat viśiṣṭaṃ tadabhāvasaṃpādakāḥ/ 2. viśeṣyābhāveti/ lakṣyatāvacchedakavyāpyatvarūpaṃ yadviśeṣyaṃ tadabhāvaprayukta ityarthaḥ/ viśeṣaṇābhāveti/ lakṣyatāvacchedakavyāpakatvarūpaṃ yadviśeṣaṇaṃ tadabhāvaprayukta ityarthaḥ/ vyāṅpūrvakavṛtudhātoritarabhedor'thaḥ/ akapratyayasyānumitijanaka ityabhiprāyeṇāha [39] itarabhedānumitijanakasyetyartha iti/ anumitijanakatvaṃ liṅgaparāmarśasyaiva, na tu parāmṛśyamānaliṅgasya/ tathā ca gandhādervyāvartaṅkatvānupapattiḥ/ na cetarabhedānumitijanakajñānaviṣayatvaṃ vyāvartakatvamiti na doṣa iti vācyam/ evamapi samūhālambanaparāmarśaviṣayodāsīnāvaraṇāt, abhidheyatvādāvativyāptikathanāsaṅgateśca/ tasyāpyuktarītyā lakṣyatvāt/ na ca tādṛśajanakatāvacchedakaviṣayatāśrayatvaṃ taditi vācyam/ evamapi itarabhedavyāptidhaṭakābhāvādāvativyāpteḥ gotvādyavacchedena gavetarabhedavyāpakakapilarūpavatī gauḥ ityādyākārakabhramātmakaparāmarśaviṣayatāmādāya kapilarūpāderapi vyāvartakatāpatteśca/ tathā ca dharmatvameva lakṣaṇalakṣaṇamityāśaṅkāyāṃ niṣkarṣārthamāha [39] itarabhedavidheyetyādi/ itarabhedavidheyakānumitijanakajñānīya pakṣatāvacchedakāvacchinnaviśeṣyatānirūpitaviṣayatetyarthaḥ/ yattu - bhramīyaviṣayatāmādāya doṣavāraṇāya bhramānirūpitatvaṃ niveśyamiti - tadasat/ samānākārakajñāneṣu viṣayatābhedābhāvena udāsīnāṃśe samūhālaṃbanamādāyāsambhavasya durvāratvāt/ sāmānādhikaraṇyaghaṭakapakṣaviśeṣyatānirūpitāṃ itarabhedaprakāratāmādāya itarabhede 'tiprasaṅgavāraṇāya pakṣatāvacchedakāvacnnitvaniveśaḥ/ kiñcidavacchinnatvaniveśe 'pi pakṣasya sāmānādhikaraṇyaghaṭakatvena taddeṣatādavasthyamiti madupekṣitam/ vastutastu mukhyaviśeṣyatānirūpitatvameva prakāratāyāṃ niveśanīyam/ anyathā bhāvasyādheyatvaṃ lakṣaṇamityādau bhāvatvābhāvahetukānumitijanakatāvacchedakavyāptiniṣṭhaviśeṣyatānirūpitaprakāratāmādā- yādheyatve 'tiprasaṅgāt/ atra cetarabhedaviṣayakatvasyānumitau niveśe 'itarabhedaḥ prameyaḥ abhidheyatvāt' ityanumitijanakatāṃ ādāya abhidheyatvādau vyāvartakatāprasaṅgaḥ/ ata itarabhedavidheyakatvasya tatra niveśaḥ/ itarabhedatvāvacchinnavidheyatākatvaṃ vivakṣaṇīyam/ 'ghaṭaḥ svarūpasambandhena abhidheyatvavān prameyatvāt' ityunamitijanakatāmādāya taddoṣāt vidheyatāyāṃ pakṣatāvacchedakavyāpakatvaviśeṣitasvarūpasambandhāvacchinnatvaṃ niveśyam/ atyathā gotvādisāmānādhikaraṇyamātrāvagāhigauritarabhinnetyākārakānumitihetubhūtapramātmakatādṛśaparā- marśīyajanakatāmādāyāvyāptigrastadharme 'tiprasaṅgāt/ tādṛśavidheyatākatvasahitānumititvāvacchinnajanyatāpratiyogikajanakatā niveśyā/ anthā pakṣatāvacchedakāvacchedena tatsāmānādhikaraṇyamātreṇa cetarabhedāvagāhisamūhālambanānumitijanakasāmānādhikaraṇyamātrāvagāhi parāmarśīyajanakatāmādāya taddoṣatādavasthyam/ athaivamapi pṛthivītarabhedavyāpyaghaṭetarabhedādimattājñānasādhāraṇyena kālikādisambandhena pṛthivītarabhedavyāpyapṛthivītarabhedavattājñānasādhāraṇyena vā kalpanīyānumitijanakatāmādāya pṛthivītarabhedādāvativyāptirduvāraiva/ na ca tādṛśānumityupadhāyakajñānīyatvasya viṣayatāyāṃ niveśāt na doṣa iti vācyam/ evamapi pṛthivītarabhedādyaṃśe 'prāmāṇyatajñānāskanditasya 'pṛthivītarabhedavyāpyapṛthivītarabhedavatī tadvyāpyadravyetarabhedavatī ca pṛthivī' ityākārakajñānasya tathātvāt/ tādṛśānumityanupadhāyakajñānavṛttitvasya tādṛśānumityanupadhāyakasaṃśayādisādhāraṇagandhādiviṣayatvāsaṅgrāhakatayā niveśāsaṃbhavāt/ iti cenna/ tādṛśānumititvāvacchinnajanyatānirūpitajanakatāvacchedikā tādṛśānumityupadhāyakajñānavṛttiryā aprāmāṇyajñānānāskanditajñānīyaviṣayatā tadāśrayatvasya vivakṣitatvāt/ tādṛśajanyatāviśiṣṭaviṣayatvamiti niṣkarṣaḥ/ vaiśiṣṭyaṃ svanirūpitajanakatāvacchedakatvasvāśrayānumityupadhāyakāprāmāṇyajñānānāskanditajñānīyatvobhayasambandhena/ aprāmāṇyajñānānāskakanditatvaṃ viṣayatvasāmānādhikaraṇyakālikaviśeṣaṇatvatritayasambandhena bhramaviśiṣṭānyatvam/ svapratiyoginiṣṭhatvasvānuyoginiṣṭhaviśeṣyatānirūpitatvasvāvacchinnatvatrayasambandhena saṃsargaviśiṣṭānya prakāratānirūpakatvamiti madekapariśīlitaḥ panthāḥ/ [39] eveneti/ evakāreṇetyarthaḥ/ nanu sāsnādīnāṃ gavādilakṣaṇatvasya kathaṃ ativyāptiprayojakatvaṃ, pṛṣṭhatāḍanena daṇḍabhaṅganyāyāt; ata āha [39] uktalakṣaṇeti [39] abhidheyatvādibhinnatvaṃ ceti/ idamatra cintyam -- vyāvartakamātrasyoktalakṣaṇalakṣyatve lakṣyatāvacchedakābhāvavadavṛttitvarūpalakṣyatāvacchedakavyāpyatvani veśenaivavyāvahārikavāraṇe svavyāpakatatkatvatvarūpalakṣyatāvacchedakavyāpyatvaṃ niveśyābhidheyatvādāvativyāptiṃ saṃpādya tadvāraṇāya tadbhinnatvaniveśanaṃ prakṣālanādinyāyenāyuktam/ yattu - pṛthivitvādirūpalakṣyatāvacchedakaśūnye jalādau kālikādinā sattvāt ativyāptiḥ - iti tanna/ ghaṭādilakṣaṇe jñānavadanyatvādāveva lakṣaṇagamanāt/ ato lakṣyatāvacchedakābhāvavyāpakībhūtābhāvīyalakṣaṇatāghaṭakasambandhāvacchi nnapratiyogitvarūpalakṣyatāvacchedakavyāpyatvasya vivakṣitatvāditi/ [39] na tāvatsāmānyato bhedānumāpakatvamiti/ sāmānyato bhedatvena/ tasilo 'vacchinnatvamarthaḥ/ tasya ca bhedānumāpakatvaghaṭakabhedavidheyatāyāmanvayaḥ/ [39] yatkiñcidubhayatvāvacchinnapratiyogitāketi/ 'ghaṭaḥ ghaṭapaṭobhayabhinnaḥ abhidheyatvāt', 'pṛthivī ghaṭapaṭobhayabhinnā pṛthivītarabhedāt' ityādyanumitijanakatāmādāya tatra vyāvartakatvasya sūpapādatvāt iti bhāvaḥ/ yadyapi 'ghaṭo bhedavān abhidheyatvāt' ityādyanumitijanakatāmādāya tat suvacaṃ iti dvitvāvacchinnabhedasādhyakānumānaparyantānudhāvanaṃ viphalam, tathāpiṃ rkiñciddharmāvacchinnapratiyogitākatvasahitabhedatvāvacchinnavidheyatāpayrantaniveśe 'pi kathaṃ doṣo bhavati ityetadarthaṃ vyāvṛttisādhāraṇyārthamapi tathoktiḥ/ anyathā siddhasādhanāpatteḥ iti dhyeyam/ nanu vyāsajyavṛttyatiriktakiñciddharmāvacchinnapratiyogitākatvasahitabhedatvāvacchinnavidheyatāniveśāt na ko 'pi doṣa ityata āha -- [39] sarveṣāmapi vyatirekidharmāṇāṃ yakiñcibdyavartakatayeti/ gauḥ paṭabhinnāśṛṅgitvāt', 'kapilagauḥ ghaṭabhinna kapilarūpavattvāt' ityādyanumitijanakatāmādāya śṛṅgitvakapilarūpādau tadupapādanasambhavāditi bhāvaḥ/ [39] nāpi viśiṣyetyādi/ pṛthivīvyāpakatvaviśiṣṭasvarūpasambandhāvacchinnapṛthivītvādyavacchinna - itarabhedatvāvacchinnavidheyatākānumitijanakatāvacchedakaniruktaviṣayatāśrayatvamityarthaḥ/ yadyapi 'kapilagauḥ ghaṭabhinnā kapilalarūpavattvāt' ityanumitimādāya kapilarūpādervyāvartakatāprasaṃgaḥ, tathāpi dharmintāvacchedaketyādinyāyena na doṣaḥ/ [40] gotvādisamanaiyatyasya tatrāsattvāditi/ padārthatvasamaniyatatvasya lakṣyāprasiddhyā alakṣaṇatvena tatra tatsattvasyākiñcitkaratvāt iti bhāvaḥ/ [40] gotvāvacchinnetarabhedānumāpakatve sādhya iti/ svāvacchinnetarabhedānumāpakatvasambandhena gotve sādhya ityarthaḥ/ tenāgre 'bhidheyatvādau vyabhicārakathanaṃ saṃgacchate/ anyathā padārthatvāvacchinnetarāprasiddhyātadghaṭitasādhyābhāvasya sutarāmaprasiddhatvena sādhyābhāvavadvṛttitvarūpavyabhicārasya durvacatvāt/ asmatpakṣe tu padārthatvaṃ prati uktasambandhasya vyadhikaraṇatayā sādhyābhāvasya prasiddhatvena vyabhicāraḥ suvaca eva/ [40] abhidheyatvādibhinnatvaṃ ceti/ cakāro vākārārthaḥ/ anyathā taddharmāvacchinnetarabhedabhinnatvasya niveśenaiva padārthetarāprasiddhyā abhidheyatvādau vyabhicāravāraṇena abhidheyatvādibhinnatvasva hetukoṭau niveśasya niṣphalatayā tatsamuccāyakatvāsambhavādasaṅgateḥ/ atra sāmānyavyāptisthale taddhetudharmikatattatsādhyavyāptigrahābhāvaviśiṣṭatattatsādhyahetūbhayasthiteḥ anumitipramāyāḥ siddhāntalakṣaṇaprāmāṇyavādayoruktatvāt na prakṛte 'numitisambhavaḥ ityabhipretyāha - [40] adhikavicāra iti/ [40] tena rūpeṇa vyavahartavyajñānaṃ vineti/ itarabhedādiprakāreṇa pakṣaviṣayakaparāmarśaṃ vinetyarthaḥ/ tadrūpāvacchinneti/ lakṣyatāvacchedakapṛthivītvādyavacchinanapratipādaketyarthaḥ/ vyavahārāsambhavāt - vyavahārānumānāsambhavāt/ tathā ca taddharmāvacchinnabodhakaśabdarūpavyavahāravidheyakānumitijanakatāvacchedakatvaṃ taddharmāṃvacchinnavyāvahārikatvam/ tacca 'ghaṭaḥ pṛthivīti vyavahartavyaḥ, pṛthivītarabhedāt', 'ghaṭaḥ padārtha iti vyavahartavyaḥ, abhidheyatvāt' ityādyanumitimādāya vyāvṛttyabhidheyatvādāvapi akṣatamiti bhāvaḥ/ etena dīpikāyāṃ lakṣaṇaprayojanatve lakṣaṇajñāpyatve vyavahārasādhanatvāt vyavahārānumāpakatvādityartho bodhyaḥ/ guṇavattvasya dravyalakṣaṇatvasthāpanam dhvaṃsaprāgabhāvavati atyantābhāvasya prācīnairananumatatvāt nātyantābhāvaghaṭitā vyāptiḥ sambhavati/ yadvā pratiyogivyadhikaraṇalakṣyaniṣṭhābhāvapratiyogitvasyaiva vyāptiśarīre praviṣṭatvāt gandhādyabhāvasya cātathātvāt nāvyāptirityāśayena śaṅkate -- prakāśikāyām [53] nanvityādi/ guṇāśrayatvalakṣaṇamiti/ guṇātmakalakṣaṇamityarthaḥ/ āśrayatvakathanaṃ lakṣaṇatāghaṭakasambandhapradarśanāya/ etena - guṇādhikaraṇatvasyāpyutpattinirūpitādhikaraṇatāyā avyāpyavṛttittvāt/ guṇapratiyogikatvopalakṣitasamavāyena guṇavattvasya samavāyaikyapakṣe guṇādāvativyāptiḥ/ tatpratiyogikatvaviśiṣṭasamavāyasyotpattikālāvacchedenābhāvasattvāt avyāptiḥ iti dūṣaṇamanavakāśam/ sattāviśeṣaṇatvabhramavāraṇāya [53] jātiviśeṣaṇamiti/ atra ca guṇasamānādhikaraṇatvaṃ guṇaniṣṭhasamavāyasambandhāvacchinnādheyatānirūpakanirūpitasamavāyasambandhāvacchinnādheyatvaṃ, tena kālikena guṇavadguṇasamavetasya, kālikena guṇasamavāyivṛtterguṇatvasya vyudāsaḥ/ [53] bhāva iti/ atha 'ekaṃ rūpaṃ rasāt pṛthak' iti vyavahārasya sāmānādhikaraṇyasambandhena guṇe guṇaviṣayakatvasyopagame rūpādāvapi svasmāt pṛthagvyavahāraprasaṅgaḥ/ svāvadhikapṛthaktvasāmānādhikaraṇyasya svasminnapyabādhāt iti cet - na/ sāmānādhikaraṇyasya svasmin svāvadhikapṛthaktvasambandhatvānupagamāt/ kalpanākalpanayośca phalānurodhitvāt/ vastutastu 'rūpaṃ rasāt pṛthak' ityādau pṛthaktvasya svanirūpakatāvacchedakāvacchinnabhinnatvasāmānādhikaraṇyobhayasambandhena bhānābhyupagamāt na doṣa iti/ [53] kālikādītyādipadena samavāyasvarūpobhayaghaṭitasāmānādhikaraṇyaparigrahaḥ/ [56] hetudharmitāvacchedakaketi/ hetvavacchinnaviśeṣyatāketyarthaḥ/ asamānākārakasiddheścāvirodhitvāditi bhāvaḥ/ [56] saṅkṣepa iti/ ayamatrāśayaḥ - vyatirekavyāpteranumānāṅgatvena na kāpyanupapattiḥ/ upanayavākyāt śābdabodhānupapattirapi parārthānumānasthala eva doṣaḥ na svārthānumānasthale 'pīti lakṣaṇaprayojanasiddhirnirābādhaiveti/ nanu bhūtatvasya jātitvābhāvāt kathaṃ tatsaṅkarasya bādhakatvam upādhisaṅkarasyādoṣatvādityata āha - [57] jātitvenābhimateti/ jātitvenāpāditetyarthaḥ/ tathā ca tulyayuktyā bhūtapadaśakyatāvacchedakatayā bhūtatvajātisiddhyā na sāṃkaryaṃ doṣa iti bhāvaḥ/ [57] vyakterabheda ityādi śloke iti padādhyāhāreṇa jñānajanakasvalpaśabdarūpasaṅgrahābhedabodho varṇanīyaḥ/ prathamatrikasya jātitve dvitīyatrikasya jātimattve bādhakatvamiti viśeṣasūcanāya madhye 'thaśabdaḥ/ vyakterityādiślokoktajātibādhakatvaṃ ca jātijātimattvānyataraprakārakajñānapratibandhakajñānaviṣayatvam/ vyakterabhedaḥ 1svasamevatatvasvabhinnasamavetatvobhayasambandhena prameyaviśiṣṭānyatvaṃ svapratiyogisamavetatvasvānuyogisamavetatvobhayasambandhena bhedavadanyatvaṃ vā/ tajjñānasya tadvadanyatvajñānavidhayā uktobhayasambandhena prameyaviśiṣṭatvādirūpānekasamavetatvaghaṭitajātitvajñānapratibandhakatvam/ 1. svasamavetatveti/ svaṃ nīlaghaṭaḥ tatsamavetatvaṃ ghaṭatve, evaṃ svaṃ nīlaghaṭaḥ tadbhinnapītaghaṭasamavetatvaṃ ca ghaṭatve iti uktobhayasambandhena nīlaghaṭarūpaprameyaviśiṣṭe ghaṭatvaṃ tadbhinnatvamākāśatve/ evaṃ svaṃ nīlaghaṭabhedaḥ tatpratiyoginīlaghaṭasamavetatvaṃ ghaṭatve, svaṃ nīlaghaṭabhedaḥ tadanuyogipītaghaṭasamavetatvaṃ ca ghaṭatve iti tādṛśobhayasaṃbandhena bhedavat - nīlaghaṭabhedavat ghaṭatve tadanyatvamākāśe iti bodhyam/ tulyatvaṃ svabhinnajātisamaniyatatvam, svabhinnatvasvasamaniyatatvobhayasambandhena jātiviśiṣṭatvaparyavasitam/ tacca jātitvābhāvavyāpyamiti tadgrahasya tadabhāvavyāpyavattāgrahavidhayā kalaśatvādeḥ ghaṭatvādijātibhinnajātitvopagame virodhitvam/ tasya ca jātitvābhāvavyāpyatvaṃ ghaṭatvakalaśatvayorbhinnajātitve ghaṭādipadasya dharmadvayāvacchinne śaktidvayakalpanaṃ kāryakāraṇabhāvadvayakalpanaṃ ca nānyatheti lāghavamiti dhīsahakṛtena jātiviśiṣṭatvapakṣakajātitvābhāvavyāpyatadabhāvānyatarasādhyakaprameyatvādihetukānumānena siddham/ saṅkaraśca svasāmānādhikaraṇyasvābhāvasāmānādhikaraṇyasvasamānādhikaraṇābhāvaprati yogitvatrayasambandhena jātiviśiṣṭatvam/ tadapi ca jātitvābhāvavyāpyameva/ tasya tathātvaṃ ca dharmaśāstrasiddham/ viruddhajātīnāṃ parasparaṃ vyāpyajātyā vyāpakajāteḥ, vyāpakajātyā vyāpyajāteśca jātisāṅkaryavāraṇāya saṃbandhatrayaniveśaḥ/ anavasthitiḥ anavasthā ca jātyanāśrayavṛttipadārthavibhājakopādhiparamparāropādhīnajātiviśiṣṭabuddhinirūpitata- ttajjātijñānakāraṇatānantyarūpāniṣṭaprasañjanarūpeha vivakṣitā/ tasyāśca tadāpādakakāpattividhayā jātirjātimatītyākārakajñānavirodhitvam/ rūpahāniḥ svatovyāvṛttatvarūpalakṣaṇasvarūpasya hāniḥ/ svatovyāvṛttatvaṃ ca viśeṣāṇāṃ svataḥsiddhaparasparabhedavattvam tasya viśeṣāṇāṃ jātimattve 'nupapattiḥ/ sajātīyānāṃ padārthānāṃ parasparaṃ bhedaḥ pratyakṣeṇa vyāvartakāntareṇa vā siddhyatīti nyāyāt viśeṣo yadi jātimān syāt svatovyāvṛttattvavān na syāt ityāpattiviṣayatayā viśeṣasya jātimattve bādhakatvam/ 'ayaṃ paramāṇuḥ tatparamāṇubhinnaḥ etadviśeṣāt' ityanumānena viśeṣasya jātimattve jātyāśrayasya jātipuraskāreṇaiva vyāvartakatvaṃ iti niyamena jātipuraskāreṇaiva vyāvartakatāyā vyabhicārāpatteḥ/ asaṃbandhaḥ asamavetatvam/ tacca bahuvrīhibalāt samavetatvasāmānyābhāvaparyavasitam/ tajjñānasya nityānekasamavetatvarūpajātyabhāvavyāpyavattājñānavidhayā nityānekasamavetarūpajātimattājñānavirodhitvam/ etatsarvamabhipretyaiva [57] saṅkṣepa ityuktam/ dīpikāyām [56] laghutvasya gurutvābhāvarūpatvāditi/ na ca gurutvasya laghutvābhāvarūpatvamādāya vinigamanāviraha iti/ vācyam/ svatantrecchasyeti nyāyenādoṣāt iti bhāvaḥ/ karmavibhāgaḥ [62] asamavāyīti/ na cātra saṃyogabhinnatve sati asamavāyikāraṇamāstāmiti vācyam/ ādyapatanāsamavāyikāraṇādau ativyāptivāraṇāya saṃyogāṃśasyāpi sārthakyāt/ sāmānyavibhāgaḥ [63] sattāyāḥ dravyatvāpekṣayetyādi/ apekṣāśabdasya pratiyogitānirūpakatvamarthaḥ/ tṛtīyāyāśca vaiśiṣṭyam/ adhikadeśavṛttitvaṃ ca svapratiyogyadhikaraṇavṛttitvasvādhikaraṇavṛttitvobhayasambandhenābhāvaviśiṣṭatvam/ sakadeśe 'bhāve tṛtīyāntārthadravyatvaniṣṭhapratiyogitānirūpitatvaviśiṣṭatvānvayaḥ/ adhikadeśavṛttitvenetyatra tṛtīyāyā abhedor'thaḥ/ dravyatvaniṣṭhapratiyogitākābhāvavaiśiṣṭyābhinnaṃ dravyatvāpekṣayā paratvamiti vākyārthaḥ/ [63] dravyatvādīnāṃ sattāto 'paratvamiti/ tacca 1svāśrayādhikaraṇavṛttyabhāvapratiyogitvarūpam/ viśeṣavibhāgaḥ [63] viśeṣāsatvanantā eveti vākye anantatvaṃ ca na vidyate antaḥ saṅkhyātvavyāpyadharmāvacchinnaprakāratākāsmadādisamavetaniścayaḥ viśeṣyatāsambandhena yeṣu nāstīti vigrahān saṅkhyātvavyāpyadharmāvacchinnaprakāratākatādṛśaniścayaviśeṣyatvābhāvavattvam/ prakāśikāyām [63] 1. svāśrayeti/ svaṃ sattā tadāśrayaḥ guṇaḥ tanniṣṭhābhāvaḥ dravyatvābhāvaḥ tatpratiyogitvaṃ dravyatve iti dravyatvasya sattāto 'paratvamiti bhāvaḥ/ viveka iti/ tathā ca sāmānyaṃ trividham --- kevalaparam, kevalāparam, parāparam ceti/ saṅgrahe ca kevalaparāparapradarśanādeva parāparajāteḥ, sphuṭatayā lābhāt tadakathanamiti bhāvaḥ/ nanu sattāyāḥ kevalaparatvakathanamanupapannam/ premayatvādijātisattvāt sattāyāḥ 1parāparatvādityata āha --- dīpikāyām [63] sāmānyādicatuṣṭaya iti/ samavāyalakṣaṇam [64] samavāyastveka evetyatra saṅgrahapaṅktau samavāyasyaikatvaṃ samavāyaniṣṭhabhedapratiyogitānavacchedakadharmavattvaṃ na tu saṅkhyārūpam, samavāyāvṛttitvāt avyāvartakatvāt ca/ evakāraśca īdṛśapāribhāṣikatve tātparyagrahaḥ/ yadvā ekatvamubhayāvṛttidharmaḥ/ ubhayāvṛttitvaṃ ca svapratiyogivṛttitvasvabhinnavṛttitvobhayasambandhena rkiñcidviśiṣṭānyatvam/ evakārasya cādheyatāśrayabhedapratiyogitāvacchedakatvam abhāvaśca khaṇḍaśor'thaḥ/ ādheyatāyāṃ vyutpattivaicitryeṇa prathamāntapadopasthāpyasyāpi samavāyasya nirūpitatvasambandhenānvayaḥ/ samavāyanirūpitādheyatāśrayabhedapratiyogitāvacchedakatvasya ca vidheyatāvacchedakatvābhimatasambandhāvacchinnāvacchedakatākapratiyogitākasvarūpasambandhāvacchinnapratiyogitākatvasambandhe- nābhāve 'nvayaḥ/ tādṛśābhāvasyacaikapadārthe 'nvayaḥ/ tathā ca samavāyaḥ samavāyanirūpitādheyatāśrayabhedapratiyogitāvacchedakatvaviśeṣitābhāvavadabhinna iti bodhaḥ iti abhiprāyeṇāvatārayati - dīpikāyām [64] samavāyasya bhedo nāstītyāheti/ atra ca bhedaḥ ādheyatāśrayabhedapratiyogitāvacchedakadharmaḥ/ samavāyasyetyatra ṣaṣṭyā nirūpitatvamarthaḥ/ tasya ca bhedapadārthaghaṭakādheyatāyāmanvayaḥ/ asadhātvarthādheyatāyāmapi vyutpattivaicitryādanvayaḥ/ asadhātvarthādheyatāyāśca nañarthābhāve tasya ca prathamāntapadārthe bhede 'nvayaḥ/ tathā ca samavāyanirūpitādheyatāśrayabhedapratiyogitāvacchedakadharmaḥ samavāyanirūpitādheyatvābhāvavāniti bodhaḥ/ 1. taparāparatvāditi/ sattāyāḥ prameyatvāpekṣayā aparatvam, dravyatvādyapekṣayā paratvamiti rītyā parāparatvamiti bhāvaḥ/ anuyogitāvacchedakāvacchedenābhāvabodhakatāyā nañaḥ vyutpannatayā samavāyadvitvapakṣe 'pyuktavākyārthasaṅgatiḥ/ yadvā bhedaḥ anyonyābhāvaḥ/ samavāyasyetyatra ṣaṣṭhyāḥ ekamātravṛttidharmāvacchinnapratiyogitākatvamarthaḥ/ samavāyasyeti punarāvṛttyā tadarthasya samavāyavṛttitvasyāsadhātvarthādheyatāyāmanvayaḥ/ tathā ca samavāyaniṣṭhā yā ekamātravṛttidharmāvacchinnapratiyogitā tannirūpitānyonyābhāvaḥ samavāyanirūpitavṛttitvavāniti/ bodhaḥ/ itiśabdasya ityākārakamarthaḥ/ tasya cābhedasambandhena jñānotpattiprayojakaśabdarūpabrūñarthaikadeśe jñāne 'nvayaḥ/ tasya cākhyātārthakṛtāvanvayaḥ/ anukūlatāsambandhena tādṛśajñānaṃ ca prakṛte mānasarūpaṃ bodhyam/ tena prakṛte tasya śabdarūpatvāsaṃbhave 'pi na kṣatiḥ/ prakāśikāyām [64] rūpasamavāyeti/ ayamatrāśayaḥ-tatsambandhena tatprakārakabhramatvaṃ ca tatsambandhāvacchinnapratiyogitākatadabhāvavadviśeṣyakatvāvacchinnatatsambandhāvacchinnaprakārakatvam/ tacca 'vāyuḥ samavāyena rūpavān' iti jñāne 'kṣatameva/ tena sambandhena tatprakārakapramātvaṃ ca na tatpramopalakṣitatatsambandhānuyogiviśeṣyatākatvaghaṭitam, kiṃ tu tatpratiyogikatvāvacchinnanirūpakatākatatsambandhānuyogitāśrayaviśeṣyatākatvaghaṭitam/ vāyau rūpaśūnye rūpapratiyogikatvāvacchinnanirūpitāsamavāyānuyogitā na svīkṛtā iti na tādṛśajñānasya pramātvaprasaṅgaḥ/ evaṃ tatpratiyogitvaviśiṣṭatannirūpitasya tatsambandhānuyogitvasya tena sambandhena tatsattvavyāpyatvasvīkārāt na vāyau rūpapratiyogitvopalakṣitasamavāyavati samavāyena rūpavattāprasaṅgaḥ ityabhipretya [64] digityuktam/ pṛthivīnirūpaṇam dīpikāyām [65] uddeśakramānusārādityādi/ pañcamyāḥ prayojyatvamarthaḥ/ tādṛśānusāraprayojyajalādilakṣaṇakathanaprākkālīnābhinnapṛthivyādisamudāyaghaṭakībhūtapṛthivīviśeṣyakalakṣaṇaprakāraka- jñānoddeśaprayojyaśabdānukūlakṛtimāniti bodhaḥ/ prakāśikāyām [65] prāthamye - prathamavaktavyatve/ [66] lakṣaṇīyavastuparamiti/ prakṛtalakṣaṇāśrayayāvadvastuparimityarthaḥ/ tena na ghaṭādipade prakṛtalakṣaṇāśrayaghaṭādipratipādake 'tiprasaṅgatādavasthyam/ tathā ca prakṛtalakṣaṇāśrayayāvadvastuniṣṭhaviṣayatāśālitvaṃ bodhaviśeṣaṇaṃ deyamiti bhāvaḥ/ [66] mātrapadamitīti/ atra kecit --- lakṣyatāvacchedaketarāprakārakatvaṃ mātrapadalabhyam/ lakṣaṇavākyasya taditaralakṣaṇapratipādakatvānna tatrātivyāptiriti bhāvaḥ- ityāhuḥ/ tattuccham/ mātrapadasya samabhivyāhṛtapadārthentarasaṃbandhavyavacchedabodhakatāyā 'atra bhūtale dhaṭo 'sti' ityādau vyutpannatayā śabde lakṣaṇāpratipādakatvasyaiva tallabhyatvāt/ lakṣyatāvacchedaketarasaṃbandhavyavacchedabodhakatāyāṃ vyutpattivirodhasya spaṣṭatvāt/ padārthadvayasaṃsargabodhasyaiva śābdābodharūpatayā antataḥ prakṛtyarthasaṃṅkhyāprakārakasyāpi pṛthivyādiviśeṣyakaśābdabodhasya saṃbhavāt lakṣyatāvacchedaketarāprakārakaśābdabodhāprasiddheśca/ evaṃ ca lakṣyatāvacchedakaprakārakaśābdajanakatāvacchedakayatkiñcijjñānīyaviṣayatāśrayavarṇatvavyāpakasamudāyatvam uddeśalakṣaṇam/ ato na pṛthivyādibhāge 'tivyāptiḥ/ tādṛśasamudāyatvaṃ ca tādṛśasamudāyatvaniṣṭhanyūnavṛttitānirūpakatvena viśeṣaṇīyam/ tena na lakṣaṇādivākye 'tivyāptiḥ/ tādṛśasamudāyatvaṃ ca vyāptisambandhena uddeśapadapravṛttinimittam/ tenāśrayatayā tasyaikadeśasādhāraṇatve 'pi na kṣatiḥ/ samudāyatvasya vyāsajyavṛttitvena niveśaḥ/ ataḥ dhīviśeṣaviṣayatvarūpasya tasyānanugame 'pi na kṣatiḥ/ yadi ca viṣayatvamavyāsajyavṛttīti nāyaṃ prakāraḥ sādhīyānityucyate, tadā tādṛśavarṇatvavyāpakadharmavattvamevoddeśalakṣaṇaṃ vaktavyam/ tādṛśadharmatvena ca viśeṣyatāvacchedakadharmabodhakatvavyutpatteḥ svīkārānnātiprasaṅgāvakāśaḥ/ yadyapi paryāyapadāntarādhīnaśābdabodhe vyabhicāravāraṇāya tattatpadajñānāvyavahitottaratvasya kāryatāvacchedakakoṭau avaśyaṃ niveśyatayā tatra viṣayaniveśe prayojanāyojyaśabdānukūlakṛtimāniti bodhaḥ/ prakāśikāyām [65] prāthamye - prathamavaktavyatve/ [66] lakṣaṇīyavasatuparamiti/ prakṛtalakṣaṇāśrayayāvadvastuparimityarthaḥ/ tena na ghaṭādipade prakṛtalakṣaṇāśrayaghaṭādipratipādake 'tiprasaṅgatādavasthyam/ tathā ca prakṛtalakṣaṇāśrayayāvadvastuniṣṭhaviṣayatāśālitvaṃ bodhaviśeṣaṇaṃ deyamiti bhāvaḥ/ [66] mātrapadamitīti/ atra kecit --- lakṣyatāvacchedaketarāprakārakatvaṃ mātrapadalabhyam/ lakṣaṇavākyasya taditaralakṣaṇapratipādakatvānna tatrātivyāptiriti bhāvaḥ- ityāhuḥ/ tattuccham/ mātrapadasya samabhivyāhṛtapadārthentarasaṃbandhavyavacchedabodhakatāyā 'atra bhūtale ghaṭo 'sti' ityādau vyutpannatayā śabde lakṣaṇāpratipādakatvasyaiva tallabhyatvāt/ lakṣyatāvacchedaketarasaṃbandhavyavacchedakābodhakatāyāṃ vyutpattivirodhasya spaṣṭatvāt/ padārthadvayasaṃsargabodhasyaiva śābdabodharūpatayā antataḥ prakṛtyarthasaṅkhyāprakārakasyāpi pṛthivyādiviśeṣyakaśābdabodhasya saṃbhavāt lakṣyatāvacchedaketarāprakārakaśābbodhāprasiddheśca/ evaṃ ca lakṣyatāvacchedakaprakārakaśābdajanakatāvacchedakayatkiñcijjñānīyaviṣayatāśrayavarṇatvavyāpakasamudāyatvam uddeśalakṣaṇam/ ato na pṛthivyādibhāge 'tivyāpti/ tādṛśasamudāyatvaṃ ca tādṛśasamudāyatvaniṣṭhanyūnavṛttitānirūpakatvena viśeṣaṇīyam/ tena na lakṣaṇādivākye 'tivyāptiḥ/ tādṛśasamudāyatvaṃ ca vyāptisambandhena uddeśapadapravṛttinimittam/ tenāśrayatayā tasyaikadeśasādhāraṇatve 'pi na kṣatiḥ/ samudāyatvasya vyāsajyavṛttitvena niveśaḥ/ ataḥ dhīviśeṣaviṣayatvarūpasya tasyānugame 'pi na kṣatiḥ/ yadi ca viṣayatvamavyāsajyavṛttīti nāyaṃ prakāraḥ sādhīyānityucyate, tadā tādṛśavarṇatvavyāpakadharmavattvamevoddeśalakṣaṇaṃ vaktamavyam/ tādṛśadharmatvena ca viśeṣyatāvacchedakadharmabodhakatvavyutpatteḥ svīkārānnatiprasaṅgāvakāśaḥ/ yadyapi paryāyapadāntarādhīyanaśābdabodhe vyabhicāravāraṇāya tattatpadajñānāvyavahitottaratvasya kāryatāvacchedakakoṭau avaśyaṃ niveśyatayā tatra viṣayaniveśe prayojanābhāvena lakṣyatāvacchedakībhūtapṛthivītvādiprakārakatvāvacchinnatvasya janyatāyāmasaṃbhavaḥ/ tathāpi tattatpadajñānāvyavahitottaraśābdatvāvacchinnajanyataiva lakṣaṇe niveśyā, ato na doṣaḥ/ pṛthivīpadajñānāvyavahitottaraśābdatvāvacchinnajanyatānirūpitajanakatāvacchedakayatkiñcijjñā -- nīyaviṣayatāśrayavarṇatvavyāpakaḥ tādṛśavyāpakasamudāyaniṣṭhanyūnavṛttitānirūpitaśca yo 'yaṃ dharmaḥ sa eva pṛthivyuddeśalakṣaṇamitirītyā tattaduddeśalakṣaṇaṃ bodhyam/ na ca kiñcittvaniveśādananugama iti vācyam/ tādṛśajanakatānirūpitādhikaraṇatāviśiṣṭadharmavattvasya vivakṣitatvāt/ vaiśiṣṭyaṃ ca svasamānādhikaraṇabhedapratiyogitāvacchedakatvasambandhāvacchinnasvani ṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena svādhikaraṇatāsvaviśiṣṭaviśiṣṭaviṣayatāśrayavarṇantvasambandhena/ viṣayatāyāṃ svaviṣiṣṭavaiśiṣṭyaṃ ca svanirūpakajanakatāvacchedakatvasvāśrayajñānīyatvobhayasambandhena/ tādṛśadharmaniṣṭhanyūnavṛttitānirūpakabhinnatvaṃ ca svāvacchinnapratiyogitākabhedavadvṛttitvasvasāmānādhikaraṇyobhayasaṃbandhena tādṛśadharmaviśiṣṭānyatvam/ adhikaraṇatāvaiśiṣṭyaghaṭakatayā svaviśiṣṭadharmaviśiṣṭatvasaṃbandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasaṃbandhaḥ paryavasitaḥ/ ata eva 'pṛthivī gandhavatī' iti vākye nātiprasaṅga iti madekapariśīlitaḥ panthāḥ/ [65] nanu surabhyasurabhyavayavārabdha iti dīpikāvākye tādṛśāvayavābhyāmārabdhamiti vigrahāt tādṛśāvayavasamevatādyakṛtimattvaṃ labhyate/ āṅpūrvakasya rabhateḥ ādyakṛtibodhakatvāt/ ktapratyayasya vidheyatvamarthaḥ/ taccāsaṅgatam/ kṛteḥ ātmamātradharmatvādityata āha-- [66] ārabdhe janya u iti/ [66] parasparavirodhenetīti/ virodhaḥ pratībandhakatvam, tatra parasparatvaṃ ca svāśrayanirūpitapratibandhakatāśrayanirūpitvaṃ pratibandhakatāviśiṣṭatvaparyavasitam svanirūpakavṛttitvasvāśrayavṛttitvobhayasambandhena/ [66] surabhigandhaṃ prati asurabhigandhasyetyādi/ atra samavāyena surabhigandhaṃ prati samavāyasambandhāvacchinnapratiyogitākasyāsurabhigandhābhāvasya samavāyasaṃbandhāvacchinnapratiyogitākasya surabhigandhābhāvasyaiva vā kāryakālavṛttitayā kāraṇatvena pratītibalena surabhyasurabhyubhayorasaṃbandhayoreva samavāyenotpattau kāryakālāvachedena pratibandhakābhāvarūpakāraṇābhāvāt nobhayagandhotpattiriti bhāvaḥ/ yattu - samavāyena surabhigandhaṃ prati svasamavāyisamavetasamavāyena asurabhigandhādeḥ pratibandhakatvarṇanaṃ - tattu pratibandhakatāvacchedakasaṃbandhagauravādanādeyam/ [66] svāśrayasamavetatvasaṃbandhenetyādiriti/ atrāvacchinnasaṃsargatākatvaṃ tṛtīyārthaḥ/ tacca pratītisaṃbhavenetyatra pratītāvanveti/ tṛtīyāyāḥ prayojyatvamarthaḥ/ tasya samavāyena gandhapratītau bhramadoṣavidhayā prayojakatvaṃ bodhyam/ dīpikāyām [65] citragandhānaṅgīkārāditi/ tathā ca citragandhasyāsattvādavyāptirastyeveti bhāvaḥ/ [66] prakāśikāyām tuṣyatu durjana iti nyāyeneti/ atrāyamāśayaḥ-- surabhyasurabhigandhavatparamāṇubhyāṃ dvyaṇukamārabdham/ tatastryaṇukādikrameṇa mahāvayaviparyantamutpannam/ tatra ghaṭe gandhapratītirnopeyata eva tadavayavakapālādau gandhābhāvena tatra gandhāsaṃbhavāt paramāṇugandhasya cāpratyakṣatvāt/ vastutastu paramāṇugandhasya laukikapratyakṣaviṣayatvābhāve 'pi svasamavāyighaṭitaparaṃparāsaṃbandhena tatra paramāṇugandhaviṣayakālaukikapratyakṣaṃ saṃbhavatyeva/ yadi cāyaṃ gandhavāniti laukikapratītirjāyate ityāgrahastadāstu citragandha iti/ [65] gandhasamānādhikareṇeti/ atrāpi pūrvavadevārtho bodhyaḥ/ anyathā pūrvarītyā doṣāt/ nanu dravyatvāparatvaṃ dravyabhinnabhinnatvam, tathā ca kathamasaṃbhavavāraṇamityata āha - [66] dravyatvanyūnavṛttītyarthakamiti/ dravyatvābhāvavadavṛttitvameva sattāvāraṇāya kuto na niveśyata ityata āha - [66] teneti/ [66] dravyatvavyudāsa iti/ dravyatvasya svābhāvavadavṛtti'pi svasamānādhikaraṇābhāvapratiyogitvavirahāt/ kālikasaṃbandhena tādṛśadharmavattvamādāyātivyāptivāraṇāya [65] jātīti/ nityatvamātramatra vivakṣitam/ anekasamavetatvasya prakṛte 'vyāvartakatvāt/ pṛthivījalānyataratvasya samavāyasaṃbandhaghaṭitasāmānādhikaraṇyavirahāt/ kālikasaṃbandhena tādṛśadharmavattvamādāyātivyāptivāraṇāya samavāyena tādṛśadharmavattvasya vivakṣaṇīyatayā uktānyataratvamādāya doṣāprasakteśca/ pṛthivījaladvitvādīnāmapi apekṣābuddhiviśeṣaviṣayatvarūpatayā nityatvaviraheṇaiva vāraṇaṃ bodhyam/ [66] svāśrayasaṃyuktatvasaṃbandhenetyādiriti/ atrāpi pūrvavadevārtho varṇanīyaḥ/ [66] anugatarūpeṇa - svaniṣṭhādheyatāvacchedakātiriktatvenetyarthaḥ/ sarvaniṣṭhādheyatānavacchedakasaṃbandhena ghaṭādeḥ kapālādilakṣaṇatve bhūtalādau ghaṭādisaṃyogini ativyāpteḥ/ evaṃ samavāyādīnāṃ tādṛśarūpeṇa saṃbandhatvamapyaprāmāṇikam/ [66] vastutastviti/ bodhyamiti/ pṛthivyāḥ samavāyena gandho lakṣaṇaṃ, samavāyena kapālasya ghaṭo lakṣaṇamiti bhāvaḥ/ pṛthivīvibhāgaḥ saṃgrahe [69] sā dvividhā nityā anityā ceti/ dve vidhe yasyāḥ sā dvividhā, vidhā nāma vibhājakadharmaḥ, uddeśyatāvacchedakapṛthivītvādisākṣādvyāpyadharma iti yāvat/ bahuvrīhāvuttarapadasyānyapadārthe nirūḍhalakṣaṇāyāḥ sarvasaṃmatatayā dvitvasaṃkhyāśrayavibhājakadharmavati prakṛte vidhāpadasya nirūḍhalakṣaṇā/ dvipadaṃ tātparyagrāhakam/ nityānityayoḥ nityānityānyataratvasaṃbandhenānvayaḥ pṛthivyām/ sarvatra vibhāgavākyasthale tathā vyutpatteḥ svīkārāt/ iti śabdaḥ hetugarbhaviśeṣaṇadyotakaḥ/ tathā ca yataḥ tathā tataḥ pṛthivī dvitvāśrayatādṛśadharmavatīti bodhaḥ/ ata eva nityānityapadayoḥ strīliṅgatvamupapannam, tayoḥ pṛthivīpadasamānādhikaraṇatvāt/ yattu-nityānityapade nityatvānityatvapare/ tayorabhedasaṃbandhena vibhājakadharme 'nvaya - iti, tattuccham/ ubhayābhedasya vibhājakadharme 'saṃbhavāt/ anyataratvabodhakapadābhāvena nityatvānityatvānyatarabhedabodhāsaṃbhavāt tayorlakṣaṇāyāṃ mānābhāvāt/ yādṛśārthasya lakṣaṇayā yatkiñcitpadārthabodhaḥ tādṛśārthabodhasya śaktādapi padādānubhāvikatvena pṛthivī dvividhā nityatvamanityatvamiti prayogāpatteḥ/ vidhāpadārthatāvacchedakavibhājakadharmaniṣṭhaviśeṣyatānirūpitābhedasaṃbandhāvacchinnaprakāratāsabandhena śābdabodhaṃ prati vidhāpadasamabhivyāhṛtaitipadasamabhivyāhṛtayakiñcitpadanirūpitaśakti jñānādeḥ pratibandhakatvādikalpane mahāgauravāpatteḥ/ atha paramāṇurdviṃvidhaḥ-nityo 'nityaśca/ dravyaṃ dvividham-pṛthivī jalaṃ ceti prayogāpattiriti cet-na/ dvividhetyādibahuvrīhau vidhāpadārthatayā yāvanto dharmāḥ pratīyante tāvaddharmamātraviṣayakadhīviśeṣaviṣayatvarūpadvitvādiviśeṣitadharmavati nirūḍhalakṣaṇā/ viśeṣitatvaṃ ca svavyāpakapṛthivītvādisākṣādvyāpyavyāpyatvāśrayatvasvāśrayatvobhayasambandhenetyadoṣaḥ/ uddeśyatāvacchedakībhūtapṛthivītvādyavacchedena tādṛśadharmavadanvayasvīkārāt na dravyaṃ dvividham pṛthivī jalaṃ cetyādiprayogaḥ/ yadyapi nityatvānityatvayorjalādisādhāraṇatayā na pṛthivītvādivyāpyatvaṃ tathāpi pṛthivītvādyanyatamatvaviśiṣṭasvarūpādisambandhena tayostathātvamakṣatam/ sākṣātpadaṃ ca 'pṛthivī trividhā nityānityapaṭaśceti' ityādi prayogavāraṇāya/ 'āpo dvividhāḥ- nityānityāśceti' ityādāvapyuktaiva rītiḥ/ yadi ca 'punastrividhā - śarīrendriyaviṣayabhedāt' ityādeḥ pṛthivīsāmānyavibhāgaparatāmate 'tādṛśabhedaprayuktatritvasaṅkhyāviśiṣṭapṛthivītvasākṣādvyāpyadharmavatī pṛthivī' itayādirītyaiva bodhasya vaktavyatayā śarītatvādīnāṃ tādṛśavyāpyatāviraheṇāsaṅgatiriti vibhāvyate, tadā uddeśyatāvacchedakapṛthivītvādisākṣādvyāpyatvaṃ nopādeyam/ vibhājakadharmāṇāṃ parasparaṃ vaiyadhikaraṇyabhānavyutpatteḥ dvividhetyādau svīkārāt 'pṛthivī trividhā, nityānityaghaṭaśca' iti prayogānavakāśaḥ/ evaṃ ca bahuvrīhau tādṛśadvitvaviśiṣṭāśrayadharmavati nirūḍhalakṣaṇā/ vaiśiṣṭyaṃ 1svasetyādibhedavattvatādātmyobhayasambandhena/ bhedapratiyogitāvacchedakatā uddeśyatāvacchedakapṛthivītvādisamānādhikaraṇaniṣṭhatvaviśeṣitasvaniṣṭhā - vacchedakatākapratiyogitākabhedavattva avacchedakatāniṣṭhāvacchedakatākapratiyogitākabhedavattvobhayasambandhāvacchinnā tatraikāvacchedakatā nityatvātiriktā svāśrayādhikaraṇakālavṛttitvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena/ nanu purastrividheti pṛthivīsāmānyavibhāgo vā kāryapṛthivīvibhāgo vā/ nādyaḥ, nityapṛthivyāḥ śarīrādāvantarbhāvāsambhavāt/ nāpi rdvintīyaḥ, punaśśabdasvārasyavirodhāt/ tena hi yaddharmāvacchinnasya prāgvibhāgaḥ kṛti taddharmāvacchinnasyaiva rūpāntareṇa - vibhajanaṃ sūcyata ityata āha prakāśikāyām [70] atreti/ tathā ca 'punastrividhā' ityādau pṛthivīsāmānyasyaiva vibhāgaḥ/ 'viṣayo mṛtpāṣāṇādiḥ- ityatra ādipadena paramāṇuparigrahasambhavāt/ bhaumadivyaudaryākarajabhedāditi taijasaviṣayavibhāgasthale 'pi bhūmeridaṃ bhaumamamiti vigrahāt bhūmi sambandhyādiparatvāt tenaiva taijasaparamāṇusaṅgrahāditi bhāvaḥ/ [70] varṇayantīti/ atra punaśśabdāsvārasyamavasarabījam/ idamatra bodhyam - atra 'punaḥ trividhā śarīrendriyaviṣayabhedāt' ityatra śarīrapratiyogikatvenrdiya - pratiyogikatvānyataravanniṣṭhādheyatatvaśarīrapratiyogikatvaviṣayapratiyogikatvānyataravanniṣṭhadheyatvānyatamasambandhena śarīrāderekatra dvayamiti rītyā bhedapadārthe anyonyābhāve anvayaḥ/ pañcamyāḥ prayojyatvamarthaḥ/ śarīrādiviśeṣitabhedavṛttitritvaviśiṣṭavibhājakadharmavatīti bodhaḥ/ bhedasya prayojakatvaṃ ca svajñānādhīnāpekṣāba1ddhidvārā/ uktarītyā anyatrāpi bodhaḥ ūhyaḥ/ vaiśiṣṭyaṃ ca pūrvavaditi/ 1. svasetyādibhedavāveti/ svasamānādhikaraṇabhedapratiyogitāvacchedakatvasaṃbandhāvacchinnasvani ṣṭhavacchedakatākapratiyogitākabhedavattvetyarthaḥ/ [69] viṣayo mṛtpāṣāṇādiriti/ mṛtpāṣāṇāvādī yasyeti vyutpattyā mṛtpāṣāṇādiniṣṭhāditānirūpakaḥ pārthivaviṣaya iti bodhaḥ/ taddharmāvacchinnasya tadāditvaṃ nāma uddeśyatāvacchedakaniṣṭhatannirūpitādheyatāviśiṣṭatvam/ vaiśiṣṭyaṃ svāśrayadharmatāviśiṣṭataddharmavattvasambandhena/ vaiśiṣṭyaṃ ca svavyāpyadharmāvacchinnabodhakapadapūrvapadapratipādyatāvacchedakatvasvavyāpyatvobhayasambandhena/ kecittu - svaviṣayakajñānaviṣayasamudāyaghaṭakatvaṃ āditvam/ svaṃ pārthivādiviṣayaḥ/ tathā ca mṛtpāṣāṇādiviṣayakajñānaviṣayasamudāyaghaṭakatānirūpakaḥ mṛtpāṣāṇādighaṭitasamudāyaviṣayakajñānaviṣayaḥ pārthivaviṣaya ityarthaḥ-iti vyācakruḥ/ atastantusamadāyatvasya dhīviśeṣaviṣayatvarūpatayā viśiṣya tattatpadārthajñāne samudāyatvasyaiva durnirūpatvāt/ tattatpadāsarvajñajīve 'sambhavāt/ sambandhakoṭau svavyāpyatvopādanāt, viṣayo mṛtpāṣāṇajalādiriti vākyasya na prāmāṇyam/ vyāpyatvaṃ cātra tatsamānādhikaraṇabhedapratiyogitāvacchedakatve sati tatsāmānādhikaraṇyam, na tu tadabhāvavadavṛttitvam/ tena 'prameyaḥ pṛthivyādiḥ' ityādivākyasya na prāmāṇyānupapattiḥ/ satyantaniveśācca 'pṛthivī dravyādi gandhavadādi' rityādivākyasya na prāmāṇyam/ sāmānādhikaraṇyaniveśācca mṛtpāṣāṇādiriti vākyasya na prāmāṇyam ityalamativistareṇa/ [70] antyeti/ dravyasamānādhikaraṇabhinnatvamantyāvayavitvamiha vivakṣitam/ nanu śarīrasya śarīratvajātireva kuto lakṣaṇatayā noktā/ evamindriyasyāpi indriyatvajātimattvam/ na ca śarīṃratvāderjātitvemānābhāvaḥ/ 1padavācyatāpakṣakānumānasyaiva tathātvāt ata āha - śarīratvamiti/ 1. padavācyatāpakṣakānumānasyeti/ śarīrapadavācyatā kiñciddharmāvacchinnā padavācyatātvāt ghaṭapadavācyatāvat ityanumānasyetyarthaḥ/ śabdetaretyādīndriyalakṣaṇe viśeṣapadavaiyarthyaṃ saṃyogasyodbhūtatvarūpajātyanākrāntatvāt/ ataḥ tatpadaṃ sārthakayitumāha- [70] udtatvaṃ na jātiriti/ [70] śuklanvādinā sāṅkaryāditi/ saṅkara eva sāṅkaryam/ cāturvarṇyāditvāt svārthe ṣyañ/ tena pṛthivītvādinā saṅkarāditi pūrvagranthenāvirodhaḥ/ [70] kāraṇatvānupapatteriti/ idamatra cintyam-śuklatvādivyāpyanānodbhūtatvābhyupagame 'pi tattududbhūtānyatamatvena cākṣuṣaṃ prati ekahetutvaṃ suvacam/ anyatamatvaghaṭakabhedānāṃ mitho viśeṣaṇaviśeṣyabhāve vinigamanāviraha iti tu nāśaṅkanīyam/ udbhūtatvasya tattadanudbhūtatvābhāvakūṭarūpatvapakṣe 'pi kūṭatvasya tattadviṣayakadhīviśeṣaviṣayatvarūparūpatayā tattadviṣayakatvānāṃ viśeṣaṇaviśeṣyabhāve vinigamanāvirahasya tulyatvāt/ saṃyogādikamādāyākāśādicākṣuṣavāraṇāya rūpatvasya kāraṇatāvacchedakakoṭau antarbhāvanīyatayā rūpatvatādṛśodbhūtatvayoḥ viśeṣaṇaviśeṣyatāvacchedakabhāve vinigamanāviraheṇa mahāgauravaprasaṅgācceti/ [71] viśeṣetīti/ sāmānyaguṇabhinnetyarthaḥ/ tena dravyatvādikamādāyāsambhavavāraṇāya guṇapadamiti dhyeyam/ rūpābhāveti/ udbhūtarūpābhāvetyarthaḥ/ tena nābhāvasya yogyatānupapattiḥ/ [71] sannikarṣaghaṭakatayeti/ ayamatra bhāvaḥ- jñānakāraṇatvaṃ jñānaniyatapūrvavṛttitvaṃ tacca kālacakṣussaṃyoge 'kṣatameva/ anyathā cakṣussaṃyogaviśiṣṭanirūpitaviśeṣaṇatāviraheṇa kāle rūpābhāvapratyakṣānupapatteriti/ [71] manaḥ padamiti/ kāle sukhaṃ nāstīti pratyakṣantu na sambhavatyeva, vijātīyātmamanassaṃyogasya jñānamātraṃ prati hetutvaṃsvīkārāt/ tathā ca tattadbhedakūṭaniveśagauravabhayena sarvamatasādhāraṇyāyoktaviśeṣaṇaṃ niveśitamiti bhāvaḥ/ [71] prayojanakathanaparatayeti/ etena ghrāṇendriye 'numānapramāṇamapi sūcitam/ tathā hi gandhasākṣātkāraḥ manobhinnendriyakaraṇakaḥ mānasānyapratyakṣasāmānyasākṣātkāratvāt/ ghaṭādicākṣuṣajñānasāmānyaṃ prati samavāyikāraṇatvāt siddhasādhanavāraṇāya sādhyaśarīre manobhinneti mānasasākṣātkāre vyabhicāravāraṇāya hetukoṭau mānasānyeti/ [71] evamuttaratra jñeyamiti/ śītasparśasamānādhikaraṇeti padaṃ śītatvaṃ sparśaniṣṭhajātiviśeṣa iti sūcanāya/ śītasparśavatyaḥ āpaḥ ityādisaṅgrahavākye 'pi evameva bodhyam/ na tu tadapi lakṣaṇapraviṣṭam/ evaṃ uttaratrāpi/ tejonirūpaṇam saṅgrahe [76] abindhanaṃ vidyudādi āpaḥ indhanāni yasyeti bahuvrīhiṃ varṇayati/ kecittu-karaṇe lyuḍantasyendhanaśabdasyāpśabdasamānādhikaraṇatve viśeṣyanighnatve na strīliṅgatvāpattyā 'ṭiḍhḍhāṇañi'tyādinā ṅīp(?) prasaṅgena abindhanamiti rūpāniṣptteḥ abindhanikamityeva vaktavyatvāt indhanaśabdasya pūrvanipātāpatteśca indhanaśabdasyā1tathātvādityabhiprāyeṇa vyadhikaraṇabahuvrīhiṃ pradarśayati adbhiḥ indhanamityādinā/ tathā ca indhanaśabdaḥ bhāve lyuḍanta iti bhāvaḥ-ityāhuḥ/ suvarṇataijasatvavādaḥ [77] suvarṇasyetyādi/ suvarṇaviśeṣyakataijasatvaprakārakaniścayānukūlaparamatanirākaraṇapūrvaka2vyāpāraviṣayakecchāviśiṣṭapūrvapakṣānukūlakṛtimāniti bodhaḥ/ vaiśiṣṭyaṃ ca svaprayojyecchāviṣayatvasvaviṣayasamānakartṛkatvobhayasambandhena/ [76] sūvarṇaṃ pārthivamiti dīpikāvākyam sarvaṃ vākyamasati bādhake sāvadhāraṇamiti nyāyenāvadhāraṇagarbhamityāśayenāvatārayati - 1. atathātvāt-apśabdasamānādhikaraṇatvābhāvāt viśeṣyanighnatvābhāvāccetyarthaḥ/ 2. vyāpāraviṣayaketyādi/ vyāpāraḥ svamatasthāpanarūpaḥ/ svaprayojyeti/ svaṃ vyāpāraviṣayakecchā tatprayojyā/ icchā pūrvapakṣaṃ kuryāmityākārā tadviṣayatvaṃ pūrvapakṣānukūlakṛtau, evaṃ svaṃ vyāpāraviṣayakecchā tadviṣayaḥ vyāpāraḥ tatsamānakartṛkatvaṃ ca tādṛśakṛtau/ suvarṇaviśeṣyaketyādi/ prathamaviśiṣṭāntasya śaṅkānivṛttyanukūlavyāpāre dvitīyaviśiṣṭāntasya kṛtau cānbayaḥ/ prathamavaiśiṣṭyaṃ svaprayojyatvasvasāmānādhikaraṇyobhayasaṃbandhena/ dvitīyavaiśiṣṭyaṃ svaprayojyecchāviṣayatvasvaviṣayasamānakartṛkatvobhayasaṃbandhena/ [77] pārthivatvasādhakamityādinā/ tena gurutvasya jale vyabhicāreṇa pārthivatvasādhakatvāsambhavāt taijasatvābhāvasādhakatvasyaiva vaktavyatvena taijasatvābhāvasya ca pratijñāvākyenālābhāt tatsādhakahetukathanamanucitamiti śaṅkā niravakāśā/ suvarṇaṃ pārthivamevetyeva pratijñārthasya vācyatayā tatra caivakāreṇa taijasatvābhāvalābhāt/ [77] etena taijasatvābhāvasādhakahetukathanena/ [77] digiti/ ayaṃ bhāvaḥ-samavāyena pītarūpaṃ prati tādātmyasambandhena pṛthivītvena kāraṇatāyāḥ kḷptatvāt suvarṇasya taijasatve vijātīyapītarūpaṃ prati kāraṇatāntaraṃ kalpanīyam/ tasya pārthivatve tu na tatkalpanāvaśyambhāva iti lāghavamiti tarkānugṛhītaṃ 'suvarṇaṃ pārthivatvatadabhāvānyataravat prameyatvāt' ityanumānaṃ tasya pṛthivītvasādhakapramāṇatayā sambhavatīti/ [77] suvarṇasya pītimagurutvāśrayata ityādi/ suvarṇaviśeṣyakapītimagurūtvāśrayavyatiriktatvaprakārakāprāmāṇyagrahānāskanditaniścayānukūlayuktikathanaviṣayakecchāviśiṣṭānumānaviśeṣyakāprayojakatvaprakārakaśaṅkānivṛttyanukūlavyāpāraviṣayakecchāviśiṣṭānukūlatarkavyavasthāpanānukūlakṛtimāniti bodhaḥ/ [77] asati pratibandhaka ityādi/ pratibandhakātyantābhāvaviśiṣṭātyantānalasaṃyogaviśiṣṭadravatvādityarthaḥ/ agnisaṃyuktaghaṭe vyabhicāravāraṇāya dravatvaniveśanam/ vaiśiṣṭyadvayaṃ ekakṣaṇāvacchinnaikādhikaraṇavṛttitvarūpam/ [77] atyantānalasaṃyogī pītimāśraya ityādi/ atra cātyantānalasaṃyogīti pakṣaviśeṣaṇānupādāne jalamadhyasthapītarūpāśrayadravadravyaviśeṣe sāmānādhikaraṇyena siddhasādhanavāraṇāyāvacchedakāvacchedenānumiteruddeśyatāyā vaktavyatvena haridrāyāṃ sāmānādhikaraṇyena bādhaḥ syāditi tadupādānam/ jalamadhyasthaghṛte sāmānādhikaraṇyena siddhasādhanavāraṇāyāvacchedakāvacchedenānumiteruddeśyatāyā vācyatvena ghaṭadāvaṃśato bādhavāraṇāya pītimāśrayatvamupāttam/ yadyapyevamapi pītarūpavati tādṛśaghaṭādau bādhaḥ tathāpi svāvyavahitāttarapyevamapi pītarūpavati tādṛśaghaṭādau bādhaḥ tathāpi svāvyavahitottarakṣaṇāvacchinnasāmānādhikaraṇyasaṃbandhena vijatīyāgnisaṃyogaviśiṣṭapītarūpavattvasyaiva pakṣatāvacchedakatvasvīkārāt na doṣa iti bhāvaḥ/ svāvyavahitottarakṣaṇāvacchinnaikādhikaraṇavṛttitvalakṣaṇasāmānādhikaraṇyasaṃbandhenāgnisaṃyogaviśiṣṭadravatvasahitagurutvaṃ hetuḥ/ svasamavetadravatvanāśapratibandhakadravadravyāntarasaṃyuktatvaṃ sādhyam/ na ca dṛṣṭāntapakṣasādhāraṇasvatvānanugamāt pakṣe bodho dṛṣṭānte sādhyavaikalyaṃ vā/ evaṃ dravadravyāntaretyatra svānyonyābhāvāśrayadravadravyavivakṣāyāṃ anupayogaḥ anyathāsiddhiśceti vācyam/ 1svasaṃyuktatva-svapratibadhyanāśapratiyogidravatvasamavāyitvasvāsamavetajapatimattvatritayasambandhena dravadravyaviśiṣṭatvasya sādhyatvābhyupagamāt sādhyaśarīre uddeśyasiddhaye tṛtīyasaṃbandhaniveśaḥ/ sidhyati dravye vyabhicārāvāraṇāya hetukoṭau gurutvaniveśaḥ/ yadyapi tādṛśadravyasiddhitaḥ prāk tatra vyabhicāragrahasya na sambhavaḥ, tathāpi yadyatyantānalasaṃyogaviśiṣṭadravatvamuktasādhyavyāpyaṃ sayāt tarhi prakṛtapakṣatāvacchedakāvacchedena darśitāsādhyasādhakaṃ syāditi rītyāanavasthā syāditi gurutvopādānam [77] jalādikamādāyeti/ atra ādānaṃ grahaṇam/ tacca prakṛte viṣayatārūpam/ lyapaḥ samānakartṛkatvamātramarthaḥ viṣayatārūpaparyavasānaśabdārthānvitam/ samānakartṛkatvaṃ ceha tannirūpakanirūpitatvam/ jalādikamityatra dvitīyāyāḥ ādheyatvamarthaḥ/ tathā ca jalādiniṣṭhaṃ yadviṣayatvaṃ tannirūpakanirūpitānumānaviṣayatvarūpārthāntaradharmikasaṃbhavitvaprakārakajñānānukūlavyāpārakartetivākyārthaḥ/ -------------------------------------- 1. svasaṃyuktatvetyādi/ svaṃ dravadravyaṃ jalaṃ tatsaṃyuktatvaṃ dhṛte, svaṃ jalaṃ tatpratibadhyaḥ dravatvanāśaḥ tatpratiyogi dravatvaṃ tatsamavāyitvaṃ dhṛte, svaṃ jalaṃ tadasamavetapṛthivītvajātimatvaṃ ca dhṛte iti jalamadhyasthadhṛte samanvayaḥ/ pakṣe tu svaṃ suvaṇagatatejobhāgaḥ tatsaṃyuktatvaṃ pārthivabhāge, svaṃ tejobhāgaḥ tatpratibadhyo yo dravatvanāśaḥ tatpratiyogidravatvaṃ tatsamavāyavattvaṃ pārthivabhāge, svaṃ tejobhāgaḥ tadasamavetā pṛthivītvajātiḥ tadvavattvaṃ pārthivabhāge iti samanvayaḥ/ --------------------------------------- vāyunirūpaṇam dīpikāyāñ [82] sparśānumeyo vāyuriti/ atra ca sparśapadaṃ sparśatvaparam/ tena parvatānumayo vahniriti vyavahāravāraṇāya tṛtīyāyāḥ viśeśyatārthakatvamapahāya prakāratārthakatvasyopagantavyatayā sparśānumeyo vāyurityasaṃgatamityapāstam/ yadvā tādātmyasaṃbandhena sparśasyaiva hetutvaṃ vivakṣitamiti nāsaṃgatiḥ/ anumānaprakāraśca 'upalabhyamānasparśaḥ kvacidāśritaḥ sparśatvāt, tādātmyena sparśādvā, pārthivādisparśavat' u iti [82] vāyauvātīti/ atra ca vāyau iti saptamyāḥ gaganamarthaḥ/ tasya ca samānakālīnatvasambandhena upalambhe 'nvayaḥ/ yadyapi guṇatvādrūpavaditi hetudṛṣṭāntayorabhidhānaṃ [na] yuktam; sparśānumeya ityatra prāguktaviroghāt; tathāpi sparśatvādihetukānumānamupalakṣaṇamityabhiprāyeṇa guṇatvahetukānumānāntaramapyuktamiti dhyeyam/ atra copalabhyamānasparśaviśiṣṭaḥ [yadi] pṛthivī syāt tarhyudbhūtarūpavān syāt, yadi jalādikaṃ syāt tarhyanuṣṇāśīyasparśavānna syāt, yadyayaṃ sparśaḥ ākāśādicatuṣṭayānyatamasamavetaḥ syāt tarhi deśāntarasthajanasamavetalaukikapratyakṣaviṣayaḥ syāt, yadi manassamavetaḥ syāt tarhi laukikapratyakṣaviṣayo na syāt/ yadyayamudbhūtasparśaḥ pṛthivīsamavetaḥ syāt udbhūtarūpavadvṛttiḥ syāt, yadi jalādisamavetaḥ syāt anuṣṇāśīto na syāt, udbhūtasparśāśrayo yadi vibhuḥ syāt deśāntarasthajanasamavetapratyakṣaviṣayasparśakaḥ syāt, yadi manaḥ syāt, pratyakṣāviṣayasparśakaḥ syāt iti tarkaiḥ 'ayaṃ sparśaḥ pṛthivyādibhinnakiñcitsamavetaḥ' ityākārakānumitirjāyata iti bhāvaḥ/ [82] udbhūtasparśavadityādi/ atra ca ghrāṇendriye vyabhicāravāraṇāya prathamamudbhūteti/ udbhūtatvasyābhāvakūṭātmakasya dravyatve 'pi sattvāt taddoṣa ityataḥ sparśapadam/ vāyau tadvāraṇāya pārthivatvaniveśaḥ/ vāyāvapyanudbhūtarūpasattvāt dravyatvasattvācca udbhūtarūpaniveśaḥ/ atra copalabhyamānasparśāśrayasya pṛthivītvādikaṃ prasaktaṃ na tu pṛthivyādestadāśrayatvam/ ato 'prasaktapratiṣedhaparihārāya yojanamāha- [82] asyetyādi/ dīpikāyāñ [83] na vibhucatuṣṭayamiti/ tadanyatamaṃ netyarthaḥ/ anyathā siddhasādhanaprasaṃgāt, ekatrobhayādibhedasattvāditi dhyeyam/ navīnāstu vāyoḥ pratyakṣatāṃ varṇayanti/ tanmatamākṣeptumanuvadati-- [83] nanu vāyuḥ pratyakṣa ityādinā/ nanu pratyakṣatvaṃ pratyakṣaviṣayatvaṃ, tathā ca vāyorapi alaukikamānasapratyakṣaviṣayatvābhyupagamāt siddhasādhanamata āha-prakāśikāyāñ [83] pratyakṣaḥ-bahirindrayajanyapratyakṣaviṣaya iti/ yadyapyalaukikatādṛśapratyakṣaviṣayatvamapi vāyorastīti taddoṣatādavasthyam, tathāpi mānasānirūpitalaukikaviṣayatvasya sādhyatve tātparyānna doṣaḥ/ anirūpitāntaṃ ca mānasaviṣayatāmādāyārthāntaravāraṇāya/ ata eva vakṣyamāṇopādherātmani sādhyavyāpakatābhaṅgasya nāvakāśaḥ/ [83] pratyakṣetīti/ laukikaviṣayatāśrayetyarthavivakṣaṇānnalaukikapratyakṣaviṣayasparśavati tvagindriye vyabhicāratādavasthyam/ sparśapadaṃ tu laukikaviṣayatāśrayadravyatvādikamādāya/ laukikaviṣayatāśrayaguṇetyuktāvapi śrāvaṇapratyakṣaviṣayaśabdamādāya ākāśe vyabhicāravyudāsāya/ sparśasya samavāyena hetutvasūcanāya āśrayatvakathanam/ dīpikāyām [83] udbhūtarūpasyeti/ atrodbhūtapadaṃ prācīnaikadeśibhiḥ vāyāvapyanudbhūtarūpasvīkārāt upādheḥ sādhanāvyāpakatvopapattyartham/ prakāśikāyāñ [83] sādhyavyabhicāronnayanasambhavāditi/ yadyapi vyāpakatāvacchedakatvābhimatarūpāvacchinnānirūpitavyabhicārasya vyāpyatāvacchedakatvābhimatarūpāvacchinnanirūpitavyabhicārasyānumāpakatayā prakṛte ca dravyatvātmakapakṣadharmaviśiṣṭapratyakṣatvavyabhicāra eva tadviśiṣṭasādhyavyāpakavyabhicāreṇānumātuṃ śakyate, na tu śuddhasādhyavyabhicāro 'pi, vyāptigrahavirahāt/ tathāpi tādṛśopādhivyabhicāreṇa viśiṣṭasādhyavyabhicārasiddhau viśeṣaṇavaddhiśiṣṭābhāvavadvṛttitvena hetunā viśeṣyābhāvavadvṛttitvaṃ paścādanumātuṃ śakyamiti bhāvaḥ/ atha vā pakṣadharmavati sādhanāvyāpakatvena śuddhasādhyavyabhicāra evānumātuṃ śakyaḥ/ pakṣadharmavati sādhanāvyāpakatvaṃ ca sādhanāśrayapakṣadharmavanniṣṭhātyantābhāvapratiyogitvam/ evaṃ pakṣadharmāvacchinnasādhyavyāpakatvaṃ ca sādhyāśrayapakṣadharmavanniṣṭhābhāvāpratiyogitvamiti/ evamupādhyantare 'pi draṣṭavyam/ vastutastu 1udbhūtarūpaśūnyatvadravyatva(dravyatva)ubhayābhāvaḥ samavāyasambandhāvacchinnapratiyogitākasvābhāvīyadravyaniṣṭhādhikaraṇatāsaṃbandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasasaṃbandhena udbhūtarūpaṃ vā upādhiḥ/ tasya rūpādāvapi sattvena sādhyavyāpakatvāt pakṣabhūtavāyāvasattvena sādhanāvyāpakatvācca/ upadarśitadharmaviśeṣasya upādhitvasūcanāyaiva pakṣadharmāvacchinnasādhyavyāpakatvakīrtanam/ upādhicāturvindhyakathanamapi tatra tatra vivakṣitadharmaviśeṣasya upādhitvalābhāya vivakṣitasambandhaviśeṣasya upādhitāvacchedakatvalābhāya veti madekapariśīlitaḥ panthāḥ/ kecittu viśeṣaṇāvyabhicāritvaniścayasahakṛtaviśiṣṭavyabhicāritvavyāptigrahāt viśeṣyavyabhicārasiddhiḥ iti vadanti/ tadasat/ yato viśiṣṭavyabhicāraḥ viśiṣṭābhāvadvṛttitvameva/ na tu viśeṣaṇavyabhicārāsahitaviśeṣyavyabhicāraḥ/ prattakṣasparśavattvādau tadasaṃbhavāt/ 1. udbhūtarūpaśūnyatveti/ rūpādiguṇe dravyatvābhāvaprayuktobhayābhāvasya sattvāt ghaṭādidravye udbhūtarūpaśūnyatvābhāprayuktobhayābhāvasattvācca asya bahirindriyajanyapratyakṣaviṣayatvarūpasādhyavyāpakatvam/ samavāyasaṃbandhetyādi/ svābhāvīyetyasya svābhāvanirūpitetyarthaḥ/ dravyaniṣṭhādhikaraṇatāyāmanvayaḥ/ rūpādiniṣṭhādhikaraṇatāyāṃ udbhūtarūpābhāvanirūpitatvasattve 'pi dravyaniṣṭhatvaṃ nāstīti svābhāvanirūpitadravyaniṣṭhādhikaraṇatāsaṃbandhena svavattvaṃ (udbhūtarūpavattvaṃ) rūpādau nāstīti tena saṃbandhena svavadbhinnatvasya rūpādau sattvāt svavadbhinnatvasaṃbandhena udbhūtarūpaṃ tatrāstīti sādhyavyāpakatvamiti bhāvaḥ/ ghaṭādiniṣṭhādhikaraṇatāyāṃ dravyaniṣṭhatvasadbhāve 'pi udbhūtarūpābhāvanirūpitatvaṃ nāsti/ ataḥ svābhāvanirūpitādhikaraṇatāsaṃbandhena svavadbhinnatvasattvāt tatsaṃbandhena udbhūtarūpaṃ ghaṭādāvastīti sādhyavyāpakatā bodhyaḥ/ tathā copadarśitaparāmarśāt viśiṣṭavyabhicārasiddhau na kiñcidapi bādhakaṃ paśyāma iti viśiṣṭasādhyavyāptikopādheḥ śuddhasādhyavyabhicāronnāyakatvānirvāha eveti/ dīpikāyāñ [82] prāṇasya kutrāntarbhāva ityādi/ tathā ca daśamadravyatvaṃ prāṇasya, vāyāvantarbhāve 'pi kāryavānucāturvidhyaṃ vā prasajyeteti bhāvaḥ/ śarīretyādiviśeṣaṇena śarīrendriyabhinnatvarūpaviṣayalakṣaṇākrāntatvāt na caturvidhyam, vāyvantarbhāvācca na daśamadravyatvamityāśaya iti bhāvaśca/"sa caiko 'pyupādhibhedāt prāṇādisaṃjñābhedaṃ labhata"iti saṃgrahavākye upādhibhedādityatra pañcamyāḥ prayojyatvamarthaḥ/ tasya 'labhata' ityatra dhātvarthasambandhe 'nvayaḥ/ sa ceha vācyatvarūpaḥ/ eko 'pītyatra ekatvaṃ prāṇatvanyūnavṛttidharmaśūnyatvam/ apiratra virodhārthakaḥ/ virodhaśca samabhivyāhṛtapadārthantāvacchedakaikatvādhikaraṇanirūpitopādhibhedānavacchi nnavṛttikatvābhāvaḥ/ tasya ca sambandhe anvayaḥ/ tathā ca ekatvaviruddhopādhibhedaprayuktaprāṇāpānādisaṃjñānirūpitasaṃbadhāśrayaḥ sa iti bodhaḥ/ kecittu apiśabdasya virodhārthakatāmāhuḥ/ tadasat/ dharmiṇi tādṛśasambandhāśrayatvabhānenaiva tādṛśasambandhāśrayatve ekatvāvirodhalābhena pṛthakkathanavaiyarthyāt/ asmanmate tu virodhatatsāmānādhikaraṇyayorekatra saṃbhavapradarśanaparatayā tatsārthakyāt/ ke te upādhaya ityāśaṅkāyāmupādhiśabdārthamāha dīpikāyām [82] sthāneti/ tatra pramāṇamāha prakāśikāyām [82] hṛdi prāṇa ityādi iti/ sṛṣṭisaṃhāraprakriyā dīpikāyām [85] cikīrṣāvaśāditi/ yadyapīśvarecchā nityaiva/ tathāpyetatkāle paramāṇau kriyā bhūyāditi rītyā tasyāḥ kālaviśeṣāvagāhitayā tatkāla eva tatra kriyātpattiḥ nānyadeti niyama upapadyate/ evaṃ saṃjihīrṣāvaśādityatrāpi bodhyam/ cākṣuṣadravyatvādityatra cākṣuṣaṃ yat dravyatvamityarthavivakṣāyāmātmani vyabhicāratādavasthyamabhisandhāya dravyapadena karmadhārayaṃ 1karmadhārayopari' ityādinyāyaṃ cābhipretyārthamāha- [85] cākṣuṣatve satītyādi/ [85] rūpādāviti/ idaṃ ca janyadravyatvasya sādhyatābhiprāyeṇa/ dravyasamevatatvarūpasāvayavatvasādhane tu ghaṭābhāvādau vyabhicāro bodhyaḥ/ etatsaṃgrāhakamevādipadamiti dhyeyam/ [85] kāryatve 'navasthāprasaṅgāditi/ avayavatvavyāpakasāvayavatvakatvarūpāvyavasthitaparamparā dhīnamerusarṣapagataparimāṇatāratamyānupapattirūpāniṣṭaprasajjanād ityarthaḥ/ tathā ca 'tryaṇukāvayavaḥ sāvayavaḥ mahādārambhakatvāt' ityatra uktatarkabalāt nityāvayavasamaveta ityanumitirutpadyata iti bhāvaḥ/ [86] prakāśikāyāṃ saṃkṣepa iti/ ayamatra bhāvaḥ/ yadyapi truṭimahattvasya nityatvopagame avayavasaṃkhyāyāḥ nāpekṣeti darśitānumānasyāprayojakatvaśaṅkā durvārā, tathāpi --- 'jālasūryamarīcisthaṃ yatsūkṣmamupalabhyate/ tasya ṣaṣṭhatamo bhāgaḥ paramāṇuḥprakīrtitaḥ//' iti smṛtiprāmāṇyabalāt dvyaṇukaparamāṇvoḥ svīkāra āvaśyaka iti/ digiti/ atrāyamāśayaḥ-- sarvaśabdasya svasamabhivyāhṛtapadārthatāvacchedakavyāpakatvārthakatayā kāryadravyatvavyāpakatvamavāntarapralayasya, bhāvakāryatvavyāpakatvaṃ mahāpralasya ca lakṣaṇam/ vyāpakatvaṃ ca svaniṣṭhadhvaṃsapratiyogitāsaṃbandhena/ svananiṣṭhatvaṃ ca kālikasaṃbandhena/ etena kāryāṇāṃ bhāvakāryāṇāṃ cānantānāṃ viśiṣyāsarvajñadurjñeyatvena tāvaddhvaṃsasamudāyatvasya sutarāṃ parijñānāsambhavāt etallakṣaṇakathanamasaṃgatamityapāstamiti/ ākāśanirūpaṇam [88] dyotanāyeti/ tathā ca śabdaguṇakamiti saṃgrahavākye 'sarva vākya'miti nyāyena śabda eva guṇo viśeṣaguṇo yasminniti bahuvrīṃhiriti bhāvaḥ/ nanu taccaikamiti saṃgrahavākye ākāśasyaikatvamuktam, tanna yuktam, 1. karmadhārayoparītyādinyāyamiti/ karmadhārayopari vidyamānaḥ bhāvārthakapratyayaḥ sāmānādhikaraṇyabodhaka iti nyāyamityarthaḥ/ ghaṭākāśo maṭhākāśa ityādivyavahārasya ākāśānekatvasādhakasya sattvāt, vyavahārabhede vyavahartavyabhedasyaiva niyāmakatvāt/ tathā ca 'ghaṭākāśavyavahāraḥ maṭhākāśatvāvacchinnabhinnaniṣṭhavyavahartavyatākaḥ maṭhākāśatvabhinnadharmāvacchinnavyavahartavyatākavyavahāratvāt, yo yaddharmabhinnadharmāvacchinnavyavahartavyatākavyavahāraḥ sa taddharmāvacchinnabhinnaniṣṭhavyavahartavyatākaḥ' iti sāmānyavyāptyupaṣṭabhyamanumānamatra mānamityāśaṅkāyāṃ 'vyavahartavyatāvacchedakabheda eva vyavahārabhedaniyāmakaḥ, anyathā prāṇāpānādivyavahārabhedānupapatteḥ/ evaṃ ca darśitānumāne prāṇāpānādivyavahāramādāya vyabhicāraḥ/ tathā ca prakṛte ghaṭamaṭhādirūpavyavahartavyatāvacchedakabhedena tādṛśavyavahāropapattau na tasyākāśabhedasādhakatvam' iti samādhānamabhisandhāyāha- [88] ghaṭākāśo maṭhākāśa ityādīti/ [88] anekatve - ākāśatvanyūnavṛttidharmavattve/ [88] pramāṇam - pramā, tasya viśeṣyatāsambandhāvacchinnapratiyogitākābhāvadityarthaḥ/ tathā ca 'ākāśaṃ ākāśatvanyūnavṛttidharmaśūnyaṃ, tādṛśadharmavattvaprakārakapramāviśeṣyatvābhāvāt, yannaivaṃ tannaivam' iti vyatirekyanumānamākāśasya ekatve pramāṇamupadarśitam/ [88] ekatvādeveti/ ākāśatvanyūnavṛttidharmaśūnyatvādevetyarthaḥ/ kecittu - ākāśatvavyāpyadharmaviruddhadharmāvyāpakākāśatvakatvameva ākāśe ekatvam/ atrāyamanugamaḥ-bhedaviśiṣṭākāśatvakatvaṃ tat/ vaiśiṣṭyaṃ ca svapratiyogitāvacchedakatvasvāśrayatvobhayasambandhena/ avacchedakatā svavyāpyadharmaviśiṣṭatvasambandhena/ vaiśiṣṭyaṃ ca svaviruddhadharmaviśiṣṭatvasambandhena/ vaiśiṣṭyaṃ ca svasetyādibhedavattvasambandhena - ityāhuḥ/ yattu vibhājakadharmadvayaśūnyatvaṃ taditi/ tattuccham/ padārthavibhājakadravyatva - dravyavibhājakākāśatvayoḥ sattvenāsambhavāpatteḥ/ ākāśavibhājakatvaniveśane ca siddhyasiddhibhyāṃ vyāghātāpatteriti dhyeyam/ ākāśakāladigātmanāṃ sādhāraṇaṃ vibhutvaṃ na jātiḥ/ tatsādhikāyāḥ anugatapratyakṣadhiyo 'saṃbhavāt, teṣu rūpādyabhāvāt, ananyathāsiddhaliṅgānupalambhenānumānāsambhavāt/ śabdasya cāptoktatvāniścayena sandigdhaprāmāṇyakatvāt, anyathā vaiparītyasyāpi suvacatvāt/ na ca vibhupadavācyatāvacchedakatayā vibhutvajātisiddhiriti vācyam/ 1tulyayuktyā bhūtatvasyāpi siddhyāpattyā prāguktatritayasambandhena tadviśiṣṭatvarūpajātisāṃkaryasya jātitvābhāvavyāpyatayā gṛhītasya jātibādhakasya sattvena tasya jātitvāsiddheḥ/ yattu paramamahatparimāṇavattvaṃ vibhutvamiti/ tanna/ 'vaibhavāt mahānākāśastathā cātmā' iti sūtre kaṇādena paramamahatvasādhakaliṅgātvena vibhutvasyoktatvāt paramamahatparimāṇavattvasya tatsvarūpatāyāḥ sūtrakārānanumatatvāt ityabhiprāyeṇa prakārāntareṇa vibhutvaṃ nirvakti- [88] sarvamūrteti/ atra ca paṭādisaṃyuktaghaṭādivāraṇāya sarvapadam/ vibhūnāṃ kriyāviraheṇa parasparasaṃyogābhāvāt asaṃbhavanirāsāya mūrtapadam/ mūrtatvasya kriyāsamavāyikāraṇatāvacchedakatayā siddhajātiviśeṣarūpatvapakṣe prācīnābhimatotpannavinaṣṭadravyamādāyāsambhavavāraṇāya dravyapadaṃ saṃyogavadarthakam/ ata evoktadoṣavāraṇāya mūrtapadaṃ nityamūrtaparamiti pralapitamanādeyam/ dravyapadavaiyarthyāpātācca/ 'kriyāvattvaṃ mūrtatvam' iti mate utpannavinaṣṭadravyānupagantṛnaye vā nopādeyameva tat/ atha 'sarvamūrtadravyasaṃyogitvam'ityasya sarvāṇi yāni mūrtadravyāṇi tāvatpratiyogikasaṃyogavattvārthakatve tāvatpratiyogikaikasaṃyogāprasiddhyā asambhavaḥ/ tāvatāṃ pratyekapratyekapratiyogikasaṃyogasamudāyavattvārthakatve ghaṭapaṭasaṃyogāderapi tādṛśasamudāyaghaṭakatayā tadghaṭitasamudāyavattvasya ākāśādāvabhāvāt sa eva doṣaḥ/ yattu - yāvanti mūrta dravyāṇi teṣāṃ pratyekapratiyogikaikasaṃyogaghaṭitasamudāyavattvaṃ taditi - naiṣa doṣaḥ/ na ca mūrtatvajātipakṣe 1. tulyayuktyeti/ bhūtapadavācyatāvacchedakatayetyarthaḥ/ prāgukteti/ svasāmānādhikaraṇyasvābhāvasāmānādhikaraṇyasvasamānādhikaraṇātyantābhāvapratiyogitvaitattritayasaṃbandhenetyarthaḥ/ utpannavinaṣṭapṛthivyāderapi tadāśrayatayā sarvamūrtānatargatatvena tatpratiyogikasaṃyogāprasiddhyā na tadghaṭitasaṃyogasamudāyavattvamākāśādāvityasambhavatādavasthyamiti vācyam/ dravyapadasya saṃyogavadarthakatāyāḥ prāgevāveditatayā tādṛśapṛthivyādyasaṃgrahāt mūrtapadasya kriyāvatparatve sutarāmadoṣācceti/ tattuccham/ apekṣābuddhiviśeṣaviṣayatvarūpasya ākāśādicatuṣṭayaghaṭakapratyekamātrasamavetasaṃyogasamudāyaparyāptasamudāyatvasya bhinnabhinnatayā tādṛśaikaikasamudāyatvāvacchinnavattvasya vibhusāmānyalakṣaṇatvopagame vācyatāsambandhena vibhupadavattvarūpalakṣyatāvacchedakavatyanyasmin tasyāsattvāt avyāpteḥ/ tattatsamudāyacatuṣṭayavattvasya lakṣaṇatve asaṃbhavāpatteḥ/ tasya kutrāpyasattvāt/ tāvadanyatamavattvasya tathātve tādṛśānyatamatvasya tattatsamudāyatvāvacchinnebhedacatuṣṭayavadanyatvarūpatayā vyāsajyavṛttidharmāvacchinnānuyogitākābhāvānupagame asambhavāpatteḥ/ tadupagame ca ghaṭākāśādisaṃyogasyāpi tādṛśānyatamatvāśrayatayā ghaṭādāvativyāpteḥ kathamidaṃ saṃgacchate/ yadapi 'sarvamūrtadravyasaṃyogitvam' ityanena mūrtadravye gaganādisaṃyuktatvaṃ nāstīti labhyate/ evaṃ ca svāsaṃyuktamūrtadravyakaṃ yadyatsvaṃ tattadvyaktitvāvacchinnapratiyogitākabhedakṛṭavattvaṃ lakṣaṇa phalitam/ atra gaganādyasaṃyuktamūrtāprasiddhyā svapadena gaganādyupādānāsambhavāt gaganādau lakṣaṇasamanvayaḥ/ gaganāderapi svāsaṃyuktaguṇāditvādasambhavavāraṇāya mūrteti/ mūrtatvajātipakṣe tadāśrayotpannavinaṣṭaghaṭāderapi svāsaṃyuktatvādasambhavavāraṇāya saṃyogyarthakaṃ dravyapadam/ tādṛśaghaṭādeśca gaganādyasaṃyuktatve 'pi saṃyogitvavirahānnāsambhavaḥ/ na caivaṃ mūrtapadavaiyarthyam, guṇāderatathātvāditi vācyam/ tathāpi gaganādeḥ svāsaṃyuktagaganādikatvāt taddoṣāvāraṇāya tasyāvaśyakatvāditi - tadapyasat/ kālāntarīṇapuruṣāntarīyamūrtapadārthavyaktīnāṃ viśiṣyāsmābhirjñātumaśakyatayā tādṛśabhedakūṭaghaṭitalakṣaṇasya duṣkaratvāt/ svāsaṃyuktamūrtasaṃyuktakatvatādātmyobhayasambandhena prameyaviśiṣṭānyatvasyānugatasya lakṣaṇatvasambhave 'pi svasaṃyuktāprasiddhyā saṃyuktatvasaṃbandhena svāvacchinnabhinnatvaghaṭitalakṣaṇasya rūpādāvativyāpteḥ, svātantryeṇa dravyatvaniveśena tadvāraṇe 'pi utpannavinaṣṭapṛthivyādāvativyāpteḥ/ dravyatvasthale saṃyogitvaṃ niveśya tatparihāre 'pi mahāgauravāt vakṣyamāṇarītyā yathāśrutaśabdalabhyārthasya nirdeṣasya saṃbhave tatparityāgenārthāntaraṃ parikalpya tatra doṣāntaravyudāsāya viśeṣaṇāntaraniveśasya 1prakṣālanāddhinyāyenāyuktatvācca/ etena svāsaṃyuktetyanena svaniṣṭhasaṃyuktatvasambandhāvacchinnapratiyogitākātyantābhāvavivakṣaṇānnotpannavinaṣṭapṛthivyādāvativyāptiḥ/ evaṃ kriyāvadavṛttidravyavibhājakadharmattvaṃ mūrtatvajātivyadhikaraṇadravyavibhājakadharmavattvaṃ vā sarvamūrtadravyasaṃyogitvamityanena vivakṣitam/ tādṛśadharmavattā ca svarūpasamavāyānyatarasambandhena/ nātaḥ kālātmādāvavyāptirityapi parāstam/ udakṣaratāyā durvāratvāt/ anyataratvaghaṭakayorbhendayormitho viśeṣaṇaviśeṣyabhāve vinigamanāviraheṇa vibhupadārthadvaividhyaprasaṅgācca/ atrocyate - sarvamūrtetyādermūrtadravyatvavyāpakatvamarthaḥ/ sarvaśabdasya samabhivyāhṛtapadārthatāvacchedakavyāpakatvārthakatvāt/ vyāpakatā ca svānuyogikasaṃyogapratiyogitvasaṃbandhena/ etallābhāyaiva saṃyogītyuktam/ yadyapi svānuyogikasaṃyogapratiyogitvasambandhena mūrtadravyatvavyāpakatvaṃ mūrtadravyaniṣṭhātyantābhāvīyatādṛśasambandhāvacchinnapratiyogitāśūnyatvaparyavasitam, vṛttyaniyāmakasambandhasyātyantābhāvapratiyogitānavacchedakatvamate na prasiddhyati, tathāpi mūrtadravyaniṣṭhabhedapratiyogitānirūpitaniruktasambandhāvacchinnāvacchedakatāśūnyatvarūpaṃ tadiha vivakṣitam/ atyantābhāvapratiyogitāvacchedakasyāpi vṛttyaniyāmakasaṃbandhasyānyonyābhāvapratiyogitāvacchedakatāvacchedakatāyāḥ 1. prakṣālanāddhinyāyeti/ 'prakṣālanāddhi paṅkasya dūrādasparśanaṃ varam' iti nyāyenetyarthaḥ/ sarvasaṃmatatvāditi madekapariśīlitaḥ panthāḥ/ nanu parimāṇe paricchannatvaṃ nāpakarṣarūpam, yenoktadoṣaḥ syāt/ api tvākāśādyanyatamāsamavetatvam/ yattu - vibhvasamavetatvaṃ taditi - tadasat - vibhutvasya mūrtatvaghaṭitatvenānyonyāśrayaprasaṅgāt/ ato na paramāṇuṣu avayāptiriti manasi nidhāyāha -- prakāśikāyām [88] vastutastviti/ kālanirūpaṇam [89] anāgatādītyādinā vartamānaparigrahaḥ/ [90] ghaṭakatayeti/ atītādivyavahāraṃ prati 1atītatvādiprakārakajñānasya kāraṇatayā tādṛśavyavahārajanakatāvacchedakapratiyogitvaprakāratānirūpitadhvaṃsaprakāratā- nirūpitādheyatvaprakāratānirūpitaprakāratādyāśrayatayetyarthaḥ, abhedastṛtīyārthahetutvānvitaḥ/ vastutastu atītatvaṃ svavṛttidhvaṃsapratiyogitvasambandhena, 'atīti' iti śabdaprayogādhikaraṇakālavattvam/ bhaviṣyatvaṃ ca svavṛttiprāgabhāvapratiyogitbasambandhena bhaviṣyatīti śabdaprayogādhikaraṇakālavattvam/ vartamānatvaṃ ca ādheyatāsambandhena vartata iti śabdaprayogādhikaraṇakālavattvam/ evaṃ ca vyavahāre vyavahartavyatāvacchedakaprakārakajñānasya kāraṇatayā tadavacchedakaviṣayatāvattvarūpaṃ vyavahārahetutvaṃ kālasyākṣatameva/ ghaṭakatayetyasyāpi tādṛśaviṣayatāśrayatayetyarthaḥ/ abhedastṛtīyārthaḥ/ prāgabhāvānupagame punaḥ bhaviṣyatīti śabdaprayogādhikaraṇakṣaṇadhvaṃsāvacchinnakālotpattikatvarūpaṃ svadhvaṃsāvacchinnakālotpattikatvasaṃbandhena tādṛśakṣaṇaviśiṣṭatvaparyavasitaṃ nirvācyamiti dhyeyam/ janakatāvacchedikā ca viṣayatā mukhyaviśeṣyatānirūpitaprakāratvarūpā pūrvaṅkalpe ' caramakalpe tu 1. atītatvādiprakārakajñānasyeti/ ghaṭaḥ vartamānakālavṛttidhvaṃsapratiyogo ityākārakajñānasyetyarthaḥ/ tādṛśavyavahārajanakatāvacchedaketyasya antimaprakāratāyāmanvayaḥ/ pratiyogitvaniṣṭhaprakāratānirūpitā yā dhvaṃsaniṣṭhaprakāratā tannirūpitā yā ādheyatvaniṣṭhaprakāratā tannirūpitā yā vartamānakālaniṣṭhaprakāratā tadāśrayatayetyarthaḥ/ mukhyaviśeṣyatānirūpitaprakāratvamukhyaviśeṣyatānirūpitasaṃsargatānirūpitotpattiviṣayatānirūpitaviṣayatvānyatararūpā grāhyā, ato nātiprasaṅga iti/ [90] anugatasyetyādi/ pratikṣaṇadinādikaṃ sūryaparispandāderbhinnabhinnatvāt tatrātītādivyavahārānupapatteriti bhāvaḥ/ [90] digiti/ yadyapi atītādivyavahārasyānugatakālaviṣayakatve vartamānādāvapi tādṛśavyavahārāpattyānanugatasūryaparispandādirūpopādhiviṣayakatvamevānāyatyā svīkartavyamiti noktarītyā atiriktakālasiddhiḥ/ tathāpi kālikaparatvādyasamavāyikāraṇasaṃyogāśrayatayā ākāśādīnāṃ pratyekaṃ vinigamanāvirahāt atiriktakālaḥ sidhyatīti kālikasambandhena sarvādhāratvasya kriyādāvativyāptibhramaṃ nirākāroti -- [90] atretyādinā/ pratīcyādītyādinā udīcīdakṣiṇayoḥ parigrahaḥ/ ātmanirūpaṇam [92] samavāyena jñānavadityartha iti/ anyathā kālikādinā jñānavati kālādāvativyāptiriti bhāvaḥ/ [92] virodha itīti/ 1tayā īśvarasya jñānasvarūpatvabodhanāditi bhāvaḥ/ '(nityaṃ) vijñānam' iti śrutau vijñānapadasya arśa ādyajanyatvaṃ vā nandyāditvāt kartarilyupratyayāntatvaṃ vābhipreyatyāha - [93] vijñānavadarthakateti/ nanvīśvare sukhābhāvāt kathamuktaśruteḥ prāmāṇyamityāśaṅkyāha - [93] atreti/ [93] sukhī saṃvṛtto 'hamitivaditi/ tādṛśavākyasthasukhaśabda ivetyarthaḥ/ atra-uktaśrutau, ānandaḥ- ānandaśabdaḥ duḥkhābhāve upacaryata iti/ saptamyā ādheyatvamarthaḥ/ upacāro lakṣaṇā/ nirūpakatvamāśyātārthaḥ/ tathā ca duḥkhābhāvaniṣṭhalakṣaṇānirūpakaḥ uktaśrutisthānandaśabda iti phalitam/ 1. teyati/ 'nityaṃ vijñānamānandaṃ brahma' iti śrutyetyarthaḥ/ śrutivākyasthapadasyāsati bādhake lakṣaṇā na yuktetyānandaśabdasya mukhyārthaparatvaṃ varṇayatāṃ navīnānāṃ matamāha [93] navīnāstviti/ nanvīśvare janyamukhābhāvāt kathamānandaśabdasya mukhyārthakatvamata āha -- [93] nityasukhamiti/ darśitaśrutibalādityādiḥ/ [93] vijātīyeti/ anyathā parātmanaḥ pareṇa manasā pratyakṣāpatteriti bhāvaḥ/ idamatra bodhyam - 'ātmā bāhyapratyakṣīyalaukikaviṣayatāśūnyaḥ udbhūtarūpaśūnyadravyatvāt', 'jīvagatasukhādyatiriktaṃ mānasīyalaukikaviṣayatvābhāvavat vijātīyamanoyogatadāśrayasamavetatvādiśūnyatvāt, gaganādivat'ityanumānadvayaṃ vivakṣitam/ tena na cārvākamate pakṣāprasiddhiḥ/ avacchedakāvacchedena sādhyasiddheruddeśyatvāt nāṃśatassiddhasādhanam/ [92] nāpyanumānam liṅgābhāvādityatrāpi prameyasāmānyaṃ svavyatiriktātmasādhakatvasambandhāvacchinnajīvaniṣṭhapratiyogitākātyantābhāvavat vastutvādityanumānamavaseyamiti/ [93] digiti/ ayamatra bhāvaḥ - yadyapi kulālakṛtitvādyavacchinnasattve ghaṭatvādyavacchinnasattvaṃ tadabhāve tadabhāva ityanvayavyatirekābhyāṃ ghaṭatvādikulālādikṛtitvābhyāmeva kāryakāraṇabhāvassidhyati, tathāpi yadviśeṣayoritivyāptibalāt kāryatvāvacchinnaṃ prati kṛtitvena kāraṇatvamapyāvaśyakam/ evaṃ kāryatvāvacchinna prati jñānatvecchātvābhyāmapi tathātvaṃ tādṛśānvayavyatirekāviśeṣāt/ evaṃ ca 'kāryaṃ kṛtijanyaṃ kāryatvāt' ityanumānamiva 'kāryaṃ jñānajanyaṃ icchājanyañca kāryatvāt' ityanumānadvayamapi vivakṣitāmiti, [93] aparokṣajñānāderityādipadena cikirṣāparigrahaḥ/ [93] cikirṣādikamityādipadena kṛtiparigrahaḥ/ nanu 'yaḥ sarvajñaḥ sarvavit'iti śrutau sarvajñaśabdenaiva īśvarasya sarvaviṣayakajñānatvalābhe punaḥ sarvavitpadaṃ vyarthamityāśaṅkyāha - [93] sarvaviditīti/ vastutastu sarvavidityasya sarvaṃ vidantīti vyutpattyā sarvavyāpta ityarthaḥ/ vida lābha iti dhātoḥ kvipi tādṛśār thasambhavāditi dhyeyam/ nanu [92] jīvasya lakṣaṇamāha - jīva itīti dīpikāyām [91] jīvastu pratiśarīraṃ bhinna iti saṃgrahavākyāvataraṇamayuktam/ pratiśarīraṃ bhinnatvasya indriyādisādhāraṇatayā jīvalakṣaṇatvāsambhavāt, ato lakṣaṇapadasya bahulagrahaṇasāmarthyāt lakṣyata idamiti vyutpattyā karmaṇi lyuḍantatvamāśritya svarūpaparatvamabhisandhāya vyācaṣṭe - [93] svarūpamāhesyartha iti/ [93] mūle prati śarīraṃ bhinna iti/ atra ca pratipadasamabhivyāhṛtadvitīyāyāḥ ādheyatāśrayabhedapratiyogitāvacchedakatvamabhāvaśca khaṇḍaśor'thaḥ/ anyathā sāmānyato vyāpakatvasya vyāpyaviśeṣāghaṭitasya durvacatvena dvitīyārthatānupapatteriti dhyeyam/ nanu 'pratiśarīraṃ bhinna' iti vākyāt pratidravyaṃ sattetyādiṣu dravyatvavyāpikā sattetyādyarthavat pratipadasamabhivyāhṛtaśarīrapadasya śarītatvavyāpakatvārthakatayā śarīratvavyāpakabhedapratiyogītyartho labhyate/ tacca na ghaṭate/ jīvātmanyekatvopagame 'pi īdṛśārthanirvāhāt ātmabhedasya śarīratvavyāpakatvākṣateḥ/ atrocyate - na hi bhedasya śarīratvavyāpakatvaṃ svarūpasaṃbandhena vivakṣitam/ yenaivaṃ syāt/ api [tu] svasamānādhikaraṇabhogāvacchedakatvasvapratiyogitāvacchedakatvobhayasaṃbandhena avacchedakatā svaviśiṣṭayogajadharmādyajanyaśarīrāvacchinnabhogavattvasaṃbandhena/ śarīre svavaiśiṣṭyaṃ ca svabhinna [tva] svasamānakālīnatvobhayasaṃbandhena/ ato noktadoṣaḥ/ etadevābhipretyāha - [93] samānākāliketyādi/ kiṃ tarhi jīvalakṣaṇamityāśaṅkāyāmāha - dīpikāyām [92] sukhādikaṃ jīvalakṣaṇamiti/ atra sukhopādānaṃ prācīnamatamanusṛtya/ anyathā navīnamate uktarītyā īśvare 'tivyāpteḥ/ ādinā duḥkhadveṣayoḥ parigrahaḥ/ prakāśikāyām [93] anyathā-śarīrātiriktasyātmatve/ siddhānte manuṣyādiśabdasya svavṛtticeṣṭāsādhāraṇakāraṇayatnavattvasaṃbandhena manuṣyādiśarīrāvacchinnātmaparatayā manuṣyo 'hamityādipratītyupapattirityabhisandhāyoktam [93] abhimāna iti/ [94] yanmadhyamaparimāṇamityādi/ parimāṇe madhyamatvaṃ ca paramāṇutvaparamahattvabhinnatvam/ tathā cātmanastathātve yathādehaṃ tasyāpi saṅkocavikāsaśālitvāpattyā anityatvaprasaṅga iti bhāvaḥ/ [94] digiti/ ayamatra bhāvaḥ- yadi ca kāyavyūhasthale śarīrāntare 'pi sukhādisākṣātkāropapattaye prabhāprasaraṇamaṅgīkriyate, tadā anyatrādṛṣṭasyeha kalpanamanupapannam; dṛṣṭānurodhenaiva kalpanasya sarvasammatatvāt/ ekagrahavartidīpaprasaraṇasya grahāntare 'dṛṣṭeḥ/ evaṃ vyāpitvapratipādakāgamo 'pi tatra pramāṇamiti/ manonirūpaṇam dīpikāyām [98] sparśarahitatve satīti/ vāyāvativyāptibhiyā rūpādirahitatvopekṣaṇam/ saṅgrahe [98] pratyātmaniyatatvāditi/ atra kecit - yāvantaḥ ātmānaḥ tāvatāṃ manasāṃ vācyatvāt manaso 'nantatvamiti viśiṣṭārthaḥ/ tallābhaḥ kathamiti cet ittham - pratipadasamabhivyāhṛtamātmapadaṃ prātisvikarūpeṇa tattadātmavyaktiparam/ tanniyatatvaṃ ca tadanyāsambandhitvam tacca tadanyasamavetajñānājanakatvam/ tathā ca svajanyajñānāśrayayatkiñcidātmabhinnasamevatajñānājanakatvādityarthaḥ/ ekaikasya manasa iti śeṣaḥ/ jñānajñāpyatvaṃ pañcamyarthaḥ anantatve anvetīti - tattuccham/ ātmaśabdasyātmatvajātiviśiṣṭaśaktitayā tattadvyaktitvāvacchinnaparatve tasya lakṣaṇāprasaṅgāt/ ātmanāmanantatvena viśiṣṭa durjñeyatvācca/ vastutastu niyatatvamatra bhedāśrayatvam; bhede cātmanaḥ pratipadīsamabhivyāhārabalāt 1svasetyādibhedavattvarūpavyāpakatāsaṃbandhena anvayaḥ/ svādhikaraṇatā tādātmyasaṃbandhena/ 1. svasetyādibhedavattveti/ svasamānādhikaraṇabhedapratiyogitāvacchedakatvasaṃbandhāvacchinnasvani ṣṭhāvacchedakatākapratiyogitākabhedavatvasaṃbandhenatyarthaḥ/ bhedaḥ svabhinnasamavetajñānajanakatvasambandhāvacchinnasvapratiyogitāvacchedakatvasvāśrayamanojanyajñānasamavāyitva- ubhayasaṃbandhena/ evaṃ cātmapadasya mukhyārthaparatāpi sutarāṃ saṅgacchate/ ata eva saṅgrahaṭippaṇyāmuktamarthāntaramapi dūrato 'pāstam/ nanu lāghavāt sarveṣāmapyātmanāṃ ekameva mana āstāmityatrāha - [99] sarvātmanāmityādi/ nanu manaso 'ṇutva eva uktadoṣaḥ syāt/ na hi vayaṃ tasyāṇutvaṃ svīkurmahe/ api tu vibhutvameva/ tathā ca sarvātmanāṃ manasa ekatve 'pi sarvendriyairekadā saṃyogasambhavāt naikasya puṃsaḥ jñānadaśāyāṃ aparasya tadanupapattirityabhiprāyeṇa śaṅkate - dīpikāyām [99] nanu mana ityādinā/ [99] sparśarahitatve satītyādi/ pṛthivyādau vyabhicāravāraṇāya satyantam/ guṇādau vyabhicāranirāsāya viśeṣyam/ atra ca manaso 'ṇutve ānantyaṃ kalpanīyam/ vibhutve tu na tatheti lāghavamiti tarkasattvāt nāsyānumānasyāprayojakatvamiti bhāvaḥ/ samavāyena saṃyogaṃ prati samavāyena kriyāyāḥ kāraṇatvāt vibhuṣu ca kriyāviraheṇa noktasaṃyogopapattirityāśayenāha - prakāśikāyāṃ [99] vibhudvayeti/ [99] kriyādītyādinā saṃyogaparigrahaḥ/ dīpikāyām [99] tadā suṣuptiriti/ idamatra bodhyam - suṣuptiḥ svāpaḥ purītannāḍīpradeśāvacchinnātmānuyogikaḥmanaḥpratiyogikasaṃyogaḥ na tu tādṛśadeśānuyogikamanaḥpratiyogikasaṃyogaḥ/ tathā sati 'caitraḥ svapiti', 'maitraḥ suṣuptaḥ' ityādivākyānāmaprāmāṇyāpātāt/ tatra caitrādipadasya tattaccharīrāvacchinnātmaparatayā ātmani ca tādṛśasaṃyogavirahāt/ kartṛpratyayasya cāśrayatvabodhakatvāt/ ata evoktam vyutpattivādaṭippaṇyām kṛṣṇambhaṭṭenāpi 'tatraikasmin svāpe nidrānāḍyavacchinnamanoyogarūpe' daiti 'dhātvarthasvāpe nidrānāḍyavacchinnātmamanoyorūpe' iti ca/ yattu - svapitītyādau purītatpradeśamanoyogānukūlakṛtimāniti bodhavarṇanam - tadayuktam - svāpadaśāyāmātmani tādṛśakṛterabhāvāt jīvanayonirūpayatnasya ca prāṇakriyāmātrahetutvena tādṛśasaṃyogānukūlatvavirahāt iṣṭasādhanatājñānajanyatāvacchedakapravṛttitvajāterevākhyātārthatāvacchedakatāyāḥ gadādhareṇa uktatayā jīvanayoniyatnasyākhyātārthatāprasakterevābhāvācca/ yadyapi tādṛśamanoyogasya svāparūpatve manaḥ svapitītyādadivākyaprāmāṇyāpattiḥ, tathāpyanuyogitāyā eva tatra pratyayārthatvasvīkāreṇa tasyāśca pratiyoginyanabhyupagamāt noktāpattiḥ/ yadyapyākhyātāderāśrayatvādyarthakatāyā apyanyatra kḷptatvāt tattātparyeṇa manaḥ svapiti ityādiprayogāpattiḥ durvāraiva/ tathāpi kṛtyādāvevākhyātasya śaktiḥ, āśrayatvādau tu nirūḍhalakṣaṇeti sarvānumatam/ tatra svapidhātusamabhivyāhṛtapratyayasyānuyogitva evānāditātparyaṃ kalpyate/ ato na doṣaḥ/ athānuyogitvādessaṃsargatayā bhānenaivopapattau kimākhyātādestadarthakatāmupagamya prakāravidhayā tadbhānasvīkāreṇa? anyathā tatsaṃsargasyāpi śābdabodhaviṣayatvakalpanāpattyā gauravāt/ na caivaṃ caitro na svapitītyādau nañarthābhāvānvayānupapattiḥ/ pratiyogitāvadanuyogitāyāṃ api vṛttyaniyāmakatvenābhāvapratiyogitānavacchedakatvāditi vācyam/ vṛttyaniyāmakasyāpyabhāvapratiyogitāvacchedakatāghaṭakasambandhatvopagamenādoṣāt/ na ca vṛttyaniyāmakasambandhāvacchinnapratiyogitākābhāvasyātiriktasya kalpane gauravamiti vācyam/ tādṛśasambandhāvacchinnapratiyogitākatadabhāvasya tadīyatādṛśasambandhābhāvasamaniyatatvena tadabhinnatayā atiriktakalpanāvirahāt/ na caivamapi vṛttyaniyāmakasambandhāvacchinnapratiyogitākalpane gauravamiti vācyam/ bhavanmate 'pi prāguktagauravasattvena sāmyāt/ na ca rājapuraṣavādoktayuktyānuyogitvasya śābdabodhe prakāratvamāvaśyakamiti vācyam/ tādṛśayuktīnāṃ vistareṇānyatrāsmābhirnirastatvāt/ svapitītyetāvanmātrasya bodhakatvopapattaye ākhyātāderanuyogitārthakatāyā āvaśyakatvāt/ yadyapi caitraḥ svapitītyādau anuyogitāyāḥ padārthatve 'pi śābbodhe saṃsargatayā bhāne na ko 'pi dāṣaḥ/ tathāpi tātparyārthaviśeṣānurodhena tatsaṃsargako vā tatprakārako vā bodho bhāvatviti na tatrāsmākamāgrahaḥ/ caitro jānātītyādāvapyevameva bodhyam/ evaṃ bhavanmate purītat svapitītyādiprayogasya prāmāṇyaṃ durvāram/ asmanmate tu neti madekapariśīlitaḥ panthāḥ/ [98] sukhādyupalabdhisādhanamindriyaṃ mana iti saṅgrahaḥ/ atra ca ghaṭādyupalabdhisādhanībhūtacakṣurādinirāsāya sukhādīti/ ātmanyativyāptivāraṇāya viśeṣyam/ yadi ca tādṛśopalabdhisādhanatvaṃ tādṛśopalabdhiniṣṭhānubhavatvavyāpyadharmāvacchinnajanyatānirūpitajanakatvam, anyathā kālavidhayā tajjanake cakṣurādāvativyāpteḥ/ tathā ca nātmanyativyāptiriti indriyatvaviśeṣeṇaṃ vyarthamiti vibhāvyate, tadāpyāha - prakāśikāyām ātmamanoyogāditi/ ādipadena sukhādiparigrahaḥ/ tathā ca sukhādimānasatvāvacchinnaṃ prati manasaḥ karaṇatā nirvāharthaṃ ātmamanoyogasyātmasamevatayogyaviśeṣaṇatvena sukhādervā vyāparatākalpanasyāvaśyakatayā tadvāraṇāya tatsārthakyamiti bhāvaḥ/ [99] aṇutvasiddhiriti/ idamatra pramāṇābhimatam 'manaḥ aṇutvatadabhāvānyataravat prameyatvāt' ityanumānaṃ manaso 'naṇutve uktarītyā suṣuptyanupapattiriti tarkasahakṛtamiti/ rūpanirūpaṇam [100] cakṣurmātragrāhyo guṇo rūpamiti saṃgrahavākyam/ atra ca cakṣurmātragrāhya ityanane cakṣurviśiṣṭadharmāśrayagrāhya iti bodhaḥ/ vaiśiṣṭyaṃ ca laukikapratyāsattyā svagrāhyarūpagrāhakendriyavṛttibhedapratiyogitāvacchedakatvasaṃbandhāvacchinna svaniṣṭhāvacchedakatākapratiyogitākabhedavattvacakṣuṣṭvaniṣṭhādheyatvobhayasambandhena/ adhikam anyatra prapañcitaṃ asmābhiḥ/ prakāśikāyām [101] na rūpe sambhavatīti/ rūpasyātmamanogrāhyatvāditi bhāvaḥ/ [101] tathāpi tvagindriyeti/ yadyapi cakṣuritaranirūpitajñānatvānavacchinnajanyatāśrayajñānīyalaukikaviṣayatāśūnya tvarūpacakṣuritarāgrāhyatvavivakṣaṇe na doṣaḥ/ tathāpi tvagādeḥ cākṣuṣapratyakṣaṃ prati kālādividhayā janakatāmādāyāsambhavavāraṇāya janakatāyāṃ kālatvādyanavacchinnatvasya vā janyatāyāmevava vā jñānatvavyāpyadharmāvacchinnatvasya vā vivakṣaṇīyatayā cakṣussaṃyuktasamavāyamādāyāsambhavavāraṇāya cakṣuritarasya dravyatvena viśeṣaṇīyatayā ca gauravamityālocya tatparityāgaḥ/ [101] tvagagrāhyatvetyādi/ tvācanirūpitalaukikaviṣayatāśūnyatvaṃ cākṣuṣanirūpitalaukikaviṣayatāvatvaṃ ca jātiviśeṣaṇamatra vaktavyam/ tena tvācapratyakṣe yapatvasyopanayamaryādayā bhāne 'pi tvacaśca kālavidhayā rūpacākṣuṣajñānajanakatve 'pi na kṣatiḥ/ evaṃ gurutvādeḥ cākṣuṣe upanayamaryādayā bhāne 'pi nātivyāptiḥ/ atra rasādivāraṇāya cākṣuṣeti/ prabhādivāraṇāya guṇavibhājaketi/ guṇatvavyāpyetyarthaḥ/ nanu prabhābhittisaṃyoge 'tivyāptivāraṇāya guṇapadameva viśeṣaguṇaparaṃ kiṃ noktamityaśaṅkāyām āha- [101] ata evetyādi/ tathā ca darśitātivyāptivāraṇā cakṣurmātragrāhlayasāṃsiddhikadravatvaviśeṣe 'tivyāptinirāsāya ca jātighaṭitapariṣkārasyāvaśyakatayā tvagagrāhyatvādeḥ/ tadviśeṣaṇatayaivopapattau lakṣaṇe viśeṣatvaniveśanaṃ gauravāvahamiti bhāvaḥ/ dīpikāyām [100] avyāpyavṛttinīlādīti/ atrāvyāptivṛttitvaviśeṣaṇaṃ parasparavaiyadhikaraṇyāśaṅkānirāsāya daiśikāvyāpyavṛttitvamiha vivakṣitam/ tacca 1svapratiyogitvasvādhikaraṇanirūpitakiñciddeśāvacchinnādheyatvobhayasaṃbandhenābhāvaviśiṣṭatvam/ nanu [100] rūpasya vyāpyavṛttitvaniyamāditi dīpikoktirasaṅgatā/ utpannaṃ dravyamiti nyāyena rūpādīnāṃ kālikāvyāpyavṛttitvasyāvaśyakatvādityata āha - prakāśikāyām [101] vyāpyavṛttitveti/ daiśikavyāpyavṛttitvetyartha iti/ daiśikavyāpyavṛttitvaṃ ca pūrvoktobhayasambandhanābhāvaviśiṣṭānyatvam/ 1. svapratiyogitvetyādi/ svaṃ kapisaṃyogābhāvaḥ tatpratiyogitvaṃ kapisaṃyoge, evaṃ svaṃ kapisaṃyogābhāvaḥ tadadhikaraṇaṃ vṛkṣaḥ tannirūpitāgradeśāvacchinnavṛttitvaṃ kapisaṃyoge 'stīti samanvayaḥ/ 1atra ca nīlādisamudāyaḥ nitrarūpamiti pratītiviṣayatvatadabhāvānyataravān prameyatvādityanumānaṃ nīlādisamudāyo yadi pratītiviṣayaḥ syāt tarhyavyāpyavṛttiḥ syāditi tarkasahakṛtaṃ pramāṇaṃ vācyam/ tatra rūpasya vyāpyavṛttitvaniyame vipratipannaṃ prati dūṣaṇāntaramāha - [101] idamupalakṣaṇamityādinā/ evaṃ ca darśitagauravajñānasahakṛtamuktānumānameva citrarūpasyātiriktatve pramāṇamiti bhāvaḥ/ prāgabhāvādītyādinā dhvaṃsaparigrahaḥ/ nanu citrapaṭe rūpavattāpratīteḥ 2sāmānādhikaraṇsambandhenāvayavarūpamādāyopapatteḥ atiriktacitrarūpaṃ nopeyate/ parasparavirodhena vyāpyavṛttinīlādisamudāyo 'pi na tatrotpattumarhatīti āśaṅkate [100] nanu citretyādinā dīpikāyām/ sāmānādhikaraṇyena tatra rūpasattvādāha - prakāśikāyām [101] samavāyenetyādiriti/ 3samavetatvīyasambandhasya svarūpasya kāraṇatāvacchedakatvākalpanayā lāghavamabhisandhāyāha - [101] svāśrayasamavetatvasambandhena rūpamiti/ jñānagatapratyakṣatvajātau prayojakatvāsambhavādāha - [101] pratyakṣaviṣayatveti/ nanu dravyavṛttilaukikaviṣayatāsambandhena pratyakṣaṃ prati samavāyena rūpasya kāraṇatve citrapaṭasthale 'tiriktarūpatatprāgabhāvataddhvaṃsānāṃ kalpanayā mahāgauravamiti tadapekṣayā svaśrayasamavetatvasambandhenaiva rūpasya kāraṇatvamucitamityato dūṣaṇāntaramāha - [101] citrāvayavāvayavaketyādinā/ dīpikāyām [101] tasmāt paṭasyetyādi/ ayamatra bhāvaḥ --- ayaṃ paṭaḥ rūpatadabhāvānyataravān prameyatvādityanumānena yadyayaṃ rūpaśūnyaḥ syāt tarhyapratyakṣaḥ syāditi tarkasahakṛtena siddhaṃ rūpaṃ 1. atra ceti/ nīlīdisamudāyasya citrarūpatvābhāva ityarthaḥ/ yadvā rūpasya vyāpyavṛttitva ityarthaḥ/ athavā citrarūpasyātiriktatva ityarthaḥ/ 2. sāmānādhikaraṇyasaṃbandheneti/ svādhikaraṇavṛttitvasaṃbandhenetyarthaḥ/ svaṃ avayavatanturūpaṃ tadadhikaraṇaṃ tantavaḥ tadvṛttitvaṃ paṭastheti tena saṃbandhena paṭasya tanturūpavattvam/ 3. samavetatvīyeti/ rūpavatsamavetatvasya pratyakṣatvaprayojakatve tasya svarūpasaṃbandhenaiva prayojakatvaṃ vācyamiti samavetatvapratiyogikasvarūpasaṃbandhasya kāraṇatāvacchedakasaṃbandhatvaṃ vaktavyam/ svāśrayasamavetatvasaṃbandhena rūpasya kāraṇatve tu samavetatvameva kāraṇatāvacchedakasaṃbandhaḥ na tu tadīyasvarūpamiti lāghavamiti/ kāraṇatāvacchedakadharmalāghavamapyatra bodhyam/ pūrvoktayuktyā atiriktatvasiddheḥ citrarūpamiti vyavahriyata iti/ citrarasāsiddhau hetumāha - [101] dravyalaukiketyādi/ tathā cāyaṃ rasatadabhāvānyataravān prameyatvādityanumānamanukūlatarkavirahādaprayojakamiti bhāvaḥ/ atra ca nānārasavadavayavadvayārabdhe vastuni atra rasa iti pratītyupapattaye citrarasāṅgīkāra āvaśyaka iti tvanāśaṅkanīyam/ tatrāvayavarasasyaiva 1sāmānādhikaraṇyena bhānābhyupagamāt/ yatra ca nānārasavatparamāṇudvayārabdhadvyaṇukādikrameṇa mahāvayaviparyantaṃ utpannaṃ tatra rasapratītirnopeyata eva/ dharmiṇaḥ rāsanapratyakṣe upanayamaryādayaiva bhānābhyupagamāt/ paramāṇurasasyāpi viśeṣyavidhayālaukikapratyakṣāsambhavāt/ upanītaṃ viśeṣaṇatayaiveti naiyāyikasiddhāntāditi/ vastutastu tasasya vyāpyavṛttitvaniyame pramāṇābhāvāt deśabhedāvacchedena ekasminneva vastuni nānārasotpattisambhavāt samavāyenātra rasa iti pratīteḥ pramārūpāyā nānupapattiḥ/ sarvamidamabhisandhāyoktam [101] saṅkṣepa iti/ rasanirūpaṇam nanu [103] rasanagrāhyo guṇo rasa iti lakṣaṇavākye paramāṇurase 'vyāptiḥ/ rasanagrāhyajātimattvavivakṣāyāmapi sattādikamādāya rūpādāvativyāptirata āha - [104] rasanetyādi/ [104] guṇavibhājaketi/ 2guṇatvanyūnavṛttitvaṃ vivakṣitam/ sparśanirūpaṇam nanu tvagindrayamātragrāhya ityādilakṣaṇe 'sambhavaḥ/ sparśasyatvagitarātmādigrāhyatvāt/ evaṃ paramāṇusparśe 'vyāptiḥ/ tvagragrāhyatvāt ityata āha - [104] cakṣuragrāhyetyādi/ 1. sāmānādhikaraṇyeneti/ svāśrayasamavetatvasaṃbandhenetyarthaḥ/ 2. nanu guṇavibhājakatvaṃ guṇatvavyāpyatvam, tacca guṇatvasyāpyakṣatamiti tadādāya rūpādāvativyāptirityata āha - guṇatvanyūnavṛttitvaṃ vivakṣitamiti/ guṇatvanyūnavṛttitvaṃ ca guṇatvasamānādhikaraṇatve sati guṇatvasamānādhikaraṇabhedapratiyogitāvacchedakatvam/ tacca guṇatvasya nāstīti bhāvaḥ cakṣuragrāhyatvaṃ ca cākṣuṣanirūpitalaukikaviṣayatāśūnyatvam/ tvagindriyagrāhyatvaṃ ca tvācanirūpitalaukikaviṣayatāvattvam/ nātaḥ 1pūrvavaddoṣaḥ/ guṇavibhājakatvaṃ ca vāyupratyakṣatāvādinavīnamate vāyutvajātimādāya vāyāvativyāptivāraṇāya upāttam/ pākaprakriyānirūpaṇam [106] parāvṛttyādītyādinā rūpāntaraparigrahaḥ/ nanu [105] āmanikṣipte ghaṭa iti dīpikāvākye saptamyantaghaṭapadasyottaratrānvayāsambhavāt asaṅgatirityato yojanāmāha -- [106] ghaṭe āmanikṣipte satīti/ tathā ca ghaṭapadottarasaptamyā āmasaṃyogor'thaḥ/ tasya cottarakālīnatvasaṃbandhena śyāmaghaṭanāśe anvaya iti bhāvaḥ/ nanu paramāṇuṣu rūpotpattau śyāmaghaṭanāśa iti dīpikāvākyāt śyāmaghaṭanāśe paramāṇuniṣṭharūpotpattyuttarakālīnatvaṃ labhyate/ taccayuktam - avayavināśānantarameva paramāṇuṣu rūpāntarotpatteḥ vaiśeṣikaiḥ svīkārāt ato yojanayā anvayamāha -- [106] śyāmaghaṭanāśa ityādi/ jāti iti śeṣaḥ/ tathā ca nāśapadottarasaptamyāḥ utpattirarthaḥ/ tasyāścottarakālīnatvasambandhena rūpāntarotpattāvanvaya iti bhāvaḥ/ [106] svatantreṣviti/ viśakaliteṣvityarthaḥ/ ārambhakasaṃyogarahiteṣviti yāvat/ [106] aparāvayavīti/ pūrvavinaṣṭāvayavivyatiriktāvayavītyarthaḥ/ [106] ata eveti/ avayavinyapi paramāṇuvat pākāṅgīkārādevetyarthaḥ/ nanu so 'yaṃ ghaṭa iti pratyabhijñāsājātyamavalambate/ nirvāpitāropitadīpe seyaṃ dīpajvāleti pratyabhijñāvat na tvekasyā eva vyakteḥ kāladvayasambandham/ ato na virodha ityato dūṣaṇāntaramāha - [105] anantāvayavītyādi/ nāśādītyādinā prāgabhāvaparigrahaḥ/ [107] vāraṇasambhavāditi/ vaijātyasyāvayavarūpājanyāvayavirūpavyāvṛttatvāditi bhāvaḥ/ 1. pūrvavaddoṣa iti/ cākṣuṣe upanayamaryādayā sparśatvasya, tvāce gurutvasyopanayamaryādayā bhāne 'pi nāsambhavaḥ ativyāptirvetyarthaḥ/ [107] yathāyogyamiti/ tathā ca rūpādicatuṣṭayapadaṃ tādṛśacatuṣṭayānyatamaparamiti bhāvaḥ/ nanu udbhūtatvasya jātirūpatāyā indriyalakṣaṇāvasare nirastatvāt atra ca jātirūpatvokteḥ pūrvottaragranthavirodha ityāśaṅkya matabhedanobhayagranthasaṅgatiriti tasya jātirūpatvamevetyāha - [107] udbhūtatvaṃ jātirityādinā/ guṇagateti/ guṇaghaṭitetyarthaḥ/ [107] na doṣaḥ - na pūrvotataragranthavirodha ityarthaḥ/ ayaṃ bhāvaḥ - sāṅkaryasya jātibādhakatāyāṃ pramāṇabhūte dharmaśāstre dravyagatasāṃkaryasyaiva jātibādhakatvokteḥ/ svādhikaraṇadravyavṛttitvasvābhāvādhikaraṇadravyavṛttitvasvādhikaraṇadravyavṛttyabhāvapratiyogitvatritayasaṃbandhena jātiviśiṣṭatvarūpadravayaghaṭitajātisāṅkaryasyaiva jātitvābhāvavyāpyatāyā upagamena jātibādhakatvaṃ svīkriyate/ na tu guṇādisādhāraṇasvādhikaraṇaghaṭitajātisāṅkaryasyeti/ vastutastu prāguktasambandhena dravyatvavyāpyajātiviśiṣṭatvameva jātitvābhāvavyāpyamityupagamāt guṇatvavyāpyajātivaiśiṣṭyasya cātathābhūtasya na jātibādhakatvamiti dhyeyam/ jātisāṅkaryasāmānyasyaiva jātibādhakatvamabhyupetya prakṛtagranthamupapādayatāṃ matamāha - kecittviti/ āhurityanenāsvarasaḥ sūcitaḥ/ tadbījantūdbhūtatvasya tattadanudbhūtatvābhāvakūṭarūpatve tasya gaganādisaṃyogasādhāraṇatayā gaganādipratyakṣabhiyāpratyakṣaprayojakatvāsambhavāt udbhūtatvaṃ pratyakṣaprayojakamitidīpikāgranthāsaṅgatiriti/ parimāṇanirūpaṇam [108] bhāvapradhāna iti/ bhāvaḥ pradhānaṃ mukhyaviśeṣyaḥ yasminniti vyutpattyā dharmaniṣṭhamukhyatānirūpakatvaṃ bhāvapradhānatvam, nirūpakatvaṃ ca jñānadvārakam, evaṃ cāṇumahadādiśabdaḥ saṅgrahavākyasthaḥ aṇutvamahatvādikaṃ lakṣaṇayā bodhayatīti bhāvaḥ/ saṃyoganirūpaṇam [110] sādhāraṇakāraṇatvena - kāryatvāvacchinnakāryatānirūpitakāraṇatvena/ nanu svātyantābhāvasamānādhikaraṇatvamavyāpyavṛttitvamiti dīpikāvākye svapadasya yatrāvyāpyavṛttitvaṃ sthāpyam tadvyaktiparatāyā āvaśyakatayā saṃyogādivyaktīnāmānantyāt ekavyaktyupādāne 'paravyaktyasaṃgrahaḥ/ svātyantābhāvasamānādhikaraṇaṃ yadyatsvaṃ tāvadanyatamatvaṃ tu sarvajñenaiva jñeyam, mahāgauravaṃ, ca ato niṣkṛṣṭārthamāha -- [110] svapratiyogitvetyādi/ yadyapi svātyantābhāvasamānādhikaraṇatvatādātmyobhayasaṃbandhena prameyaviśiṣṭatvamanugatam, tathāpi tādātmyādirūpādhikapadārthaniveśāt gauravamiti tadupekṣitam/ athātra saṃyogādisambandhāvacchinnapratiyogitāka-ghaṭatvādyabhāvādyadhikaraṇe samavāyādinā ghaṭatvādessattvāt tatrātivyāptiḥ/ na ca tatsambandhāvacchinnapratiyogitākatadabhāvādhikaraṇe tatsambandhenādheyatvasya vivakṣayā na doṣa iti vācyam/ yattvatattvānanugamena lakṣaṇasya tattadvyaktiviśramāpātāt/ na cābhāvaviśiṣṭatvaṃ tat, vaiśiṣṭyaṃ ca svapratiyogitvasvaviśiṣṭādheyatvobhayasaṃbandhena/ ādheyatāyāṃ svavaiśiṣṭyaṃ svapratiyogitāvacchedakasambandhāvacchinnatvasvādhikaraṇanirūpitatvobhayasaṃbandhena/ ato nānanugama iti vācyam, evamapi saṃyogādisambandhāvacchinnapratiyogitākaghaṭatvādyabhāvasyāvyāpyavṛttitāprasaṅgāt/ svasya saṃyogādinā yo 'bhāvaḥ tadīyapūrvakṣaṇādivṛttitvaviśiṣṭa svābhāvaniṣṭhapratiyogitāvacchedakasvarūpasaṃbandhena paṭādau tatsattvāt/ na ca svasmin svābhāvīyaṃ yatpratiyogitvaṃ tadavacchedakasaṃbandhena svābhāvādhikaraṇavṛttitvaniveśāt nāyaṃ doṣaḥ iti vācyam/ yattvatattvānanugamasya durvāratvāt/ na ca adhikaraṇatāviśiṣṭatvaṃ tat, vaiśiṣṭyaṃ ca svāśrayāśrayatvasvaviśiṣṭādheyatvobhayasaṃbandhena/ ādheyatāyāṃ svavaiśiṣṭyaṃ ca svanirūpakābhāvādhikaraṇanirūpitatvasvāśrayāvacchedakasaṃbandhāvacchinnatvobhayasaṃbandhena/ adhikaraṇatā ca svanirūpitapratiyogitātvasambandhāvacchinnā/ ato na ko 'pi doṣaḥ/ yadvā pratiyogitāviśiṣṭatvaṃ tat, vaiśiṣṭyaṃ ca svāśrayatvasvaviśiṣṭādheyatvobhayasaṃbandhena/ svavaiśiṣṭyaṃ ca svāvacchedakasambandhāvacchinnatvasvanirūpakābhāvādhikaraṇanirūpitatvobhayasambandheneti vācyam/ evamapi dravyānyatvaviśiṣṭasattābhāvādāvativyāpteḥ/ tadabhāvarūpaviśiṣṭasattāyāḥ śuddhasattānatiriktatayā tadadhikaraṇe ghaṭādau tatsattvāt/ na cābhāvatvaviśiṣṭatvaṃ adhikaraṇatāviśiṣṭatvaṃ vā tat/ prathame vaiśiṣṭyaṃ ca svanirūpitapratiyogitvasvaviśiṣṭādheyatvobhayasambandhena/ svavaiśiṣṭyaṃ ca svāvacchinnādhikaraṇanirūpitatvasvanirūpitapratiyogitāvacchedakasambandhāvacchinnatvobhayasambandhena/ dvitīye adhikaraṇatā svanirūpitapratiyogitātvasambandhena/ vaiśiṣṭyaṃ ca svāśrayāśrayatvasvaviśiṣṭādheyatvobhayasambandhena/ svavaiśiṣṭyaṃ ca svanirūpakābhāvatvāvacchinnādhikaraṇanirūpitatvasvāśrayāvacchedakasambandhāvacchinnatvobhayasambandhena/ ato na doṣaḥ/ atra dravyānyatvaviśiṣṭasattābhāvo nāstītyapratyayāt guṇādau tādṛśasattābhāvābhāvatvena vṛttyanupagamāditi vācyam/ evamapyabhāvatvasyānugatākhaṇḍopādhirūpatāyā anyatra vyavasthāpitatvena tasya sarvatrābhinnatayā taddoṣatādavasthyāt/ atrocyate - adhikaraṇatāviśiṣṭatvamavyāpyavṛttitvam/ adhikaraṇatā ca svaviśiṣṭapratiyogitātvasambandhena/ svavaiśiṣṭyaṃ ca svaviśiṣṭābhāvanirūpitatvasvanirūpita - kiñciddharmāvacchinnaprakāratānirūpitasaṃsargatvobhayasambandhena/ abhāve svavaiśiṣṭyaṃ ca svāśrayatva1svasetyādibhedavattvobhayasambandhena/ svādhikaraṇatā ca svāvacchedakatāsambandhena/ 1. svasetyādibhedavattveti/ svādhikaraṇavṛttibhedapratiyogitāvacchedakatvasaṃbandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvetyarthaḥ/ bhedapratiyogitāvacchedakatā ca ādheyatāsambandhena/ adhikaraṇatāviśiṣṭatvaṃ svāśrayāśrayatvasvaviśiṣṭādheyatvobhayasambandhena/ svavaiśiṣṭyaṃ ca svāśrayāvacchedakasambandhāvacchinnatvaviśiṣṭādhikaraṇanirūpitatvībhayasambandhena/ adhikaraṇe svavaiśiṣṭyaṃ ca svasetyādibhedavattvasambandhena/ svādhikaraṇatvaṃ ca svanirūpakaviṣayatāvacchedakatāsambandhena/ bhedapratiyogitāvacchedakatā svarūpasambandhāvacchinnādheyatāvacchedakatāsambandhena/ yadyapi kālikasambandhena ghaṭatvābhāvādiviśiṣṭasya dhvaṃsasya ghaṭādau sambhavāt atiprasaṅgaḥ, tathāpi svaviśiṣṭādhikaraṇanirūpitatvasthāne svaviśiṣṭādhikaraṇatāvannirūpitatvaṃ niveśyam/ svavaiśiṣṭyaṃ ca svāvacchinnapratiyogitākabhedanirūpitatvasvasetyādibhedavattvobhayasambandhena/ bhedapratiyogitāvacchedakatā svaviśiṣṭāvacchedakatāsambandhena/ vaiśiṣṭyaṃ ca svāśrayanirūpitasvarūpasambandhāvacchinnādheyatvanirūpitatvasvanirūpakaviṣayatāvacchedakatāvacchedakasambandhāvacchinnatvobhayasambandhena/ vastutastu 1pratiyogitāviśiṣṭatvamavyāpyavṛttitvam/ vaiśiṣṭyaṃ ca svāśrayatvasvaviśiṣṭādheyatvobhayasambandhena/ svavaiśiṣṭyaṃ ca svāvacchedakasambandhāvacchinnatvasvāvacchedakadharmāvacchinnatvasvanirūpakābhāvādhikaraṇanirūpitatvatritayasambandhena/ 2tena viśiṣṭasattvasya nāvyāpyavṛttitvamiti dhyeyam/ 1. pratiyogitāviśiṣṭatvamityādi/ pratiyogitā kapisaṃyoganiṣṭhā tadviśiṣṭatvaṃ kapisaṃyoge svāśrayatvasaṃbandhenāsti, kapisaṃyogasya pratiyogitāśrayatvāt/ evaṃ pratiyogitāvacchedakasamavāyasaṃbandhāvacchinnā pratiyogitāvacchedakakapisaṃyogatvāvacchinnā pratiyogitānirūpakakapisaṃyogābhāvādhikaraṇavṛkṣanirūpitā ca kapisaṃyoganiṣṭhādheyatā bhavati iti tritayasaṃbandhena pratiyogitāviśiṣṭamādheyatvaṃ ca kapisaṃyoge 'stīti kapisaṃyogasyāvyāpyavṛttitvam/ 2. tena viśiṣṭasattvasyeti/ viśiṣṭasattāniṣṭhāyāḥ viśiṣṭasattāniṣṭhapratiyogitānirūpakābhāvādhikaraṇaguṇanirūpitādheyatāyāḥ pratiyogitāvacchedakaviśiṣṭasattātvāvacchinnatvavirahāt uktatritayasambandhena pratiyogitāviśiṣṭatvābhāvāditi bhāvaḥ vibhāganirūpaṇam [111] kecidityasvarasassūcitaḥ/ tadbījantu janyamātrasya kālatvapakṣe janyarūpādāvativyāptiriti/ pare tvityādi/ atra cāvacchinnāntena janyatāviśeṣaṇena ghaṭitamekaṃ lakṣaṇam/ samavāyasambandhāvacchinnatvena kāraṇatāviśeṣaṇena ghaṭitamaparaṃ lakṣaṇam iti vivekaḥ/ anyathā ekatra lakṣaṇe ubhayaniveśane prayojanābhāvāt/ tattaddhvaṃsavyaktitvāvacchinnaṃ prati tādātmyena tattatpratiyogivyakteḥ kāraṇatayaiva saṃyogā - [dya] (di)tivyāptivāraṇāditi bodhyam/ nanu kāryasāmānyaṃ prati tādātmyena hetubhūte kālādau ativyāptivirahāt guṇapadavaiyarthyamityāśaṅkāṃ tasya darśitārthatātparyagrāhakatvopagamena pariharati - [111] etattātparyeti/ paratvāparatvanirūpaṇam nanu parāparavyavahārāsādhāraṇakāraṇe paratvāparatve iti saṅgrahavākyāt ubhayavyavahārāsādhāraṇakāraṇatvamubhayalakṣaṇamiti labhyate/ taccāsambhavi, paratvādeḥ pratyekamaparavyavahārādyasādhāraṇakāraṇatvavirahāt, ato vyācaṣṭe - [112] dīpikāyāṃ paravyavahāretyādi/ asamavāyikāraṇatvamātrasya gurutvalakṣaṇatve tantudvayasaṃyogādāvativyāptiḥ/ patanakāraṇatvasya tathātve 'pi āśrayatayā patanasamavāyikāraṇe phalādāvativyāptiḥ sphuṭaivetyālocyādyapadasya kṛtyamāha - [113] dvitīyādīti/ nanvādyatvamihādau bhavamiti vyutpattyā pūrvakālotpannatvaṃ, tacca dvitīyādipatanasyāpi tṛtīyādipatanapūrvakālotpannatayā akṣatamiti kathaṃ tadvāraṇasambhava ityata ādyatvamanyādṛśaṃ nirvakti - [111] prakāśikāyām ādyatvamiheti/ svasamānādhikaraṇetyādi/ athātra svapadamanuyogiparam vā pratiyogiparam vā/ nādyaḥ, ādyapatanavyaktīnāmānantyāt/ tenaikopādāne itarāsaṅgrahāt/ svasamānādhikaraṇapatanapratiyogikadhvaṃsāsamānakālīnaṃ yadyatsvaṃ tāvadanyatamattvaṃ tu asarvajñadurjñeyam/ anyatamattvaghaṭakabhedānāṃ mitho viśeṣaṇaviśeṣyabhāve vinigamanāvirahaśca/ nāpyuttaraḥ, tādṛśayatkiñcidekapatanavyaktibhedasya dvitīyādipatanasādhāraṇatvāt/ tādṛśaṃ yadyatsvaṃ tattadvyaktitvāvacchinnabhedakūṭavattvasya tāvadanyatamatvāvacchinnabhedavattvasya vā prāguktadoṣadūṣitatvāt/ atrocyate - 1tādātmyasvasamānādhikaraṇapatanapratiyogikadhvaṃsasamānakālīnatvasambandhāvacchinnasvaniṣṭhāvacche- dakatākapratiyogitākabhedavattvobhayasambandhena patanaviśiṣṭatvamādyatvamiti anuyogini svatvāntarbhāve sthūlānugamaḥ/ 2svasamānādhikaraṇapatanadhvaṃsasamānakālīnatvasambandhāvacchinnasvapratiyogitāvacchedakatvāśrayatvobhayasaṃbandhenabhedaviśiṣṭatvamiti sūkṣmānugamaḥ/ 3pratiyogini svatvādare tu svasamānādhikaraṇapatanadhvaṃsasamānakālikatvavādātmyobhayasaṃbandhena patanaviśiṣṭānyatvamiti sthūlānugamaḥ/ 4svasamānakālīkatvasvasamānādhikaraṇapatanapratiyogikatvasambandhāvacchinnādheyatvobhayasambandhena 1. tādātmyetyādi svaṃ prathamapatanaṃ tatsamānādhikaraṇam yat dvitīyapatanaṃ taddhvaṃsasamānakālikatvaṃ prathamapatane nāstīti tādṛśasamānanakālikatvasambandhena svavadbhinnatvasya svatādātmyasya ca prathamapatane sattvāt tasya ādyatvopapattiḥ/ 2. svasamānādhikaraṇetyādi/ prathamasvaśabdaḥ ādyapatanaparaḥ/ dvitīyasvaśabdaḥ ādyapatanavadbhedaparaḥ/ ādyapatanasamānādhikaraṇaṃ yat dvitīyapatanaṃ tatpratiyogikadhvaṃsasamānakālikatvasambandhena yaḥ ādyapatanavadbhedaḥ tadāśrayatvaṃ tatpratiyogitāvacchedakatvaṃ cādyapatane 'stīti samanvayaḥ/ 3. pratiyoginītyādi/ svaṃ dvitīyapatanaṃ tatsamānādhikaraṇaṃ yat prathamapatanaṃ taddhvaṃsasamānakālikatvaṃ tādātmyaṃ ca dvitīyapatane 'stīti uktobhayasambandhena dvitīyapatanaviśiṣṭaṃ tadeva, tadanyatvaṃ prathamapatane 'stīti samanvayo bodhyaḥ/ 4. svasamānakālikatvetyādi/ dhvaṃsapadena prathamapatanadhvaṃso grāhyaḥ/ tadviśiṣṭatvaṃ dvitīyapatane tadanyatvaṃ prathamapatana iti samanvayo vācyaḥ/ tathāhi - prathamasvapadaṃ prathamapatanadhvaṃsaparam/ tādṛśadhvaṃsasamānakālikatvaṃ dvitīyapatane 'sita/ dvitīyasvapadaṃ dvitīyapatanaparam/ dvitīyapatanaṃ hi svasamānādhikaraṇapatanapratiyogikatvasambandhena prathamapatanadhvaṃse 'sti iti dvitīyapatananiṣṭhā prathamapatanadhvaṃsanirūpitā ādheyatā svasamānādhikaraṇapatanapratiyogikatvasambandhāvacchinnā bhavati/ tathā ca tādṛśādheyatāsambandhena prathamapatanadhvaṃsaviśiṣṭaṃ dvitīyapatanaṃ tadanyatvamādyapatane iti bodhyam/ dhvaṃsaviśiṣṭānyatvamiti sūkṣmānugamaḥ/ tādṛśādheyatvasthāne 1svapratiyogipatanasamānādhikaraṇatvaṃ vā niveśyamiti na ko 'pi doṣaḥ/ evamanyatrāpi/ yadyapi vṛkṣāt saudhe patitasya phalādeḥ saudhātpatanadaśāyāṃ tatra niruktamādyatvamasambhavi/ tathāpi tatra saudhāvadhikapatanaṃ tādṛśaphalādigatam na tāvat sāmānyata ādyam, parantu saudhāvadhikapataneṣu prāthamikapatanasyādyatvaṃ sambhavati/ tacca svasamānādhikaraṇasaudhāvadhikapatanadhvaṃsamānakālīnatvādirūpamityavadhiviśeṣaghaṭitamādyatvaṃ vācyam/ evaṃ ca vṛkṣāvadhikapatanasya svasamānādhikaraṇavṛkṣāvadhikapatanaprāgabhāvāsamānākālīnatvādirūpaṃ avadhiviśeṣaghaṭitameva caramatvaṃ nirvācyam/ prakāśikoktamavadhiviśeṣāghaṭitamādyatvantu sambhavasthalābhiproyaṇetyavadheyam/ śabdanirūpaṇam dīpikāyām [113] guṇapadamiti/ na caivamadṛṣṭavāraṇāya piṇḍībhāvāsādhāraṇakāraṇatvasya vivakṣaṇīyatayā guṇapadamiti vyarthamiti vācyam/ asamavāyikāraṇabhūtacūrṇādivāraṇāya tadāvaśyakatvāt/ prakāśikāyām [113] piṇḍībhāvassaṃyogaviśeṣa iti/ dhāraṇakarṣaṇādiyogya ityarthaḥ/ śabdamātre ākāśasya samavāyikāraṇatāyāḥ spaṣṭatvādāha - [113] ādye asamavāyikāraṇamityādi/ buddhinirūpaṇam nanu [114] sarvavyavahāraheturjñānaṃ buddhiriti saṃgrahavākye sarvavyavahārahetutvaṃ buddhilakṣaṇaṃ phalitam/ tacca na ghaṭate/ śukādyuccaritavyavahārahetutvasya buddhāvabhāvāt/ bubodhayiṣādhīnavyavahāraṃ prati hetutvoktyā vyabhicāravirahe 'pi yena jñānena pratibandhakavaśāt vyavahāro na janitaḥ tasya vyavahāropadhāyakatvābhāvāt tatrāvyāptiḥ/ svarūpayogyatārūpahetutvasya niveśe 'pi ghaṭādijñāneṣu paṭādivyavahārahetutvābhāvāt naikajñānasya sarvavyavahārahetutvamityata āha - [114] jñānatvamātraṃ lakṣaṇamiti/ nanu tarhiṃ saṅgrahe sarvavyavahāraheturiti 1. svapratiyogīti/ atra svapadaṃ prathamapatanadhvaṃsaparam/ tatpratiyogi prathamapatanam, tatsamānādhikaraṇatvaṃ dvitīyapatane/ kimarthamuktamityatrāha - idaṃ ceti/ [114] saṃskārasya trividhatvāditi/ tathā ca iha saṃskārapadena vegasthitasthāpakayorvivakṣaṇe smṛtāvasambhava iti bhāvaḥ/ [114] bhāvanākhya itīti/ tathā ca bhāvanāyāḥ smṛtihetutvāt nāyaṃ doṣa iti bhāvaḥ/ [114] saṃskārajanyatvasya sattveneti/ ayaṃ bhāvaḥ - jñānapratyāsatteḥ anudbuddhasaṃskārānyasaviṣayakatvena hetutvamāvaśyakam, anyathā icchādyanuvyavasāyena ghaṭādibhānānupapatteḥ/ evaṃ ca saṃskārasyāpi upanayavidhayā hetutvamiti saṃskārajanayatvamiti tena nānumityādāvativyāptiṃriti bhāvaḥ/ [114] tathāpi cakṣurādīti/ na cātra manojanyatvābhāvāniveśe 'yo 'haṃ ghaṭamadrākṣam so 'haṃ idānīṃ spṛśāmi' imi mānasapratyabhijñāyāmativyāptiḥ/ tanniveśe tvasambhavaḥ/ jñānasāmānye manasaḥ karaṇatvāt/ evaṃ cakṣurādeḥ kālādividhayā smṛtihetutvādasambhavaśceti vācyam/ cākṣuṣatvamānasatvādirūpajātyavacchinnapratiyogitākabhedakūṭavattvasya pratyakṣatvāvacchinnapratiyogitākabhedasya vā niveśyatvāt/ idamatra cintyam - mātrapadaghaṭitayathāśrutaśabdalabhyasya saṃskāretaranirūpitajñānatvavyāpyadharmāvacchinnajanyatāśūnyatvasya laghoḥ niveśenaivopapattau uktarītyā bhedaniveśe udakṣaratāpattiriti/ yathārthānubhavalakṣaṇam jñānatvaniveśenāpīcchādivāraṇasambhavādāha - smṛtīti/ [116] etatphalamanubhavatvaniveśaprayojanam/ [116] yatretīt i/ atra ca 'ghaṭapaṭobhayaṃ ghaṭa' ityādijñānānāmapi āṃśikapramātvasyeṣṭatvāt na tatrātivyāptiśaṅketi bhāvaḥ/ kecittu-'ghaṭapaṭobhayaṃ ghaṭa'ityādijñānasyālakṣyatve 'pi tatra nātiprasaṅgaḥ/ tatsambandhāvacchinnatadadhikaraṇatāvacchedakadharmāvacchinnaviśeṣyatāniveśāt tatpratiyogikatatsambandhānuyogitāvacchedakadharmāvacchinnaviśeṣyatāniveśādvā ghaṭapaṭobhayatvādeḥ niruktādhikaraṇatānavacchedakatvāt niruktānuyogitānavacchedakatvācca tādṛśobhayatvādeḥ tādṛśādhikaraṇatādinyūnavṛttitvāt/ na ca nirdharmitāvacchedakakapramāyāmavyāptirita vācyam/ tādṛśādhikaraṇatādyata vacchedakadharmānavacchinnaviśeṣyatāniveśāt/ na ca tathā sati nirdharmitāvacchedakakabhrame 'tivyāptiriti vācyam/ tādṛśabhramasyāprāmāṇikatvāt - ityāhuḥ/ tadasat - rajatatvādinā śuktyādyavagāhinaḥ rajatatvādyaṃśe nirdharmitāvacchedakakasya iha rajatamastīdyākārakasya bhrāntajanānāmanubhavasiddhatvāt uktapariṣkāre tatrātivyāpteḥ durvāratvāt/ anye tu - prasaktādhikaraṇatādyavacchedakadharmānavacchinnatvāvacchinnatvobhayābhāvasya viśeṣyatāyāṃ niveśāt uktarītyā 'ghaṭapaṭobhayaṃ ghaṭa' ityādibhrame nātiprasaṅgaḥ/ nāpi nirdharmitāvacchedakapramāyāmavyāptiḥ/ yattu - vyāsajyavṛttidharmānavacchinnaviśeṣyatāniveśāt neyamativyāptiriti - tattuccham/ 'etadghaṭatadghaṭobhayaṃ ghaṭa' iti pramāyāmavyāpteriti vadanti/ tadapyasat/ uktāvyāpterevāvaraṇāt/ etadghaṭatadghaṭobhayatvādeḥ ghaṭatvādinyūnavṛttitayā ghaṭatvādyadhikaraṇatānirūpitasvarūpasambandharūpāvacchedakatve mānābhāvāt tadanyūnānatiprasaktasyaiva tadavacchedakatvopagamāt/ anthā anantānāṃ tādṛśobhayatvādīnāṃ tadavacchedakatve mahāgauravaprasaṅgāt/ anitiriktavṛttitvarūpatadavacchedakatvaniveśe dravyatvādisāmānādhikaraṇyamātreṇa ghaṭatvādyavagāhinyāṃ 'dravyaṃ ghaṭa' ityādi pramāyāmavyāpteḥ/ [116] nanu tadvatītyasyetyādi/ nirūpakatāsambandhasya vṛttyanavacchedakatvenābhāvapratiyogitānavacchedakatayā nañarthānvayānupapatteḥ viśeṣyatārthakatvāsambhavādāha- [115] saptamyartho viśeṣyitvamiti/ yadvā bhūtalaṃ vahnimāt, parvato ghaṭavānityādi samūhālambanato vailakṣaṇyasiddhaye parvato vahnimānityādijñāne viśeṣyatvaprakāratvayoḥ nirūpyanirūpakabhāvaḥ svīkārya ityekaṃ matam/ tannirūpitaviṣayitārūpayoḥ viśeṣyitvaprakāritvayoravacchedyāvacchedakabhāvastathetyaparaṃ matam/ tatra dvitīyamatamanusṛtyāha - viśeṣyitvamiti/ atra ca viśeṣyatāyāḥ saptamyarthatve prakāratāviśiṣṭaviśeṣyatānirūpakānubhavatvaṃ pramātvam/ viśeṣyitāyāstadarthatve tu prakāritāviśiṣṭaviśeṣyitāvadanubhavatvaṃ tat/ prathame vaiśiṣṭyaṃ ca 1svāvacchedakasaṃbandhena svāśrayavanniṣṭhatvasvanirūpitatvobhayasambandhena/ dvitīye vaiśiṣṭyaṃ ca svāvacchinnatvasvanirūpitaprakāratāviśiṣṭaviśeṣyatānirūpitatvobhayasambandhena/ prakāratāvaiśiṣṭyaṃ ca svāvacchedakasambandhenasvāśrayavanniṣṭhatvasambandheneti/ dhyeyam/ [116] tadvatīsyasya tatsaṃbandhinītyartha iti/ prathame prakāratāviśiṣṭaviśeṣyatānirūpakānubhavatvam/ vaiśiṣṭyaṃ ca 2svanirūpitatvasvaviśiṣṭapratiyogitānirūpitānuyogitāśrayaniṣṭhatvobhayasaṃbandhena/ 1. svāvacchedaketyādi/ rajate idaṃ rajatamiti jñāne samanvayaḥ kriyate/ svaṃ rajatatvaniṣṭhaprakāratā tadavacchedakasaṃbandhaḥ samavāyaḥ tena saṃbandhena prakāratāśrayarajatatvavat rajataṃ tanniṣṭhatvaṃ viśeṣyatāyām, evaṃ svaṃ rajatatvaniṣṭhaprakāratā tannirūpitattvaṃ ca viśeṣyatāyām iti tādṛśaviśeṣyatānirūpakānubhavatvaṃ idaṃ rajatamiti jñāne 'stīti/ dvitīyānugame svaṃ prakāritā rajatatvaniṣṭhaprakāratānirūpitā jñānaniṣṭha tadavacchinnatvaṃ ratajaniṣṭhaviśeṣyatānirūpitajñānaṣṭhiviśeṣyitāyāmasti, evaṃ svaṃ prakāritā tannirūpitā yā rajatatvaniṣṭhā prakāratā tadavacchedakasamavāyasambandhena prakāratāśrayarajatatvanniṣṭhaviśeṣyatānirūpitatvaṃ ca viśeṣyitāyāmasti, tadāśrayānubhavatvam idaṃ rajatamiti pramāyāmastīti samanvayaḥ/ 2. svanirūpitatvetyādi/ svaṃ rajatatvaniṣṭhaprakāratā tannirūpitatvaṃ rajataniṣṭhaviśeṣyatāyām/ evaṃ svaṃ prakāratā tadviśiṣṭā rajatatvaniṣṭhā pratiyogitā (samavāyasaṃbandhanirūpitā) tannirūpitā anuyogitā rajataniṣṭhā rajatatvasamavāyaṃ prati rajatasyānuyogitvāt tadāśrayarajataniṣṭhatvaṃ viśeṣyatāyām/ rajatatvaniṣṭhaprakāratāvaiśiṣṭyaṃ ca rajatatvaniṣṭhapratiyogitāyamevamupapādanīyam - svaṃ prakāratā svāśrayaḥ rajatatvaṃ tanniṣṭhatvaṃ pratiyogitāyām/ evaṃ svaṃ prakāratā tasyāḥ svāvacchedakatāvacchedakatāsaṃbandhenādhikaraṇaṃ samavāyatvaṃ, tanniṣṭho yo bhedaḥ svanirūpakatāvacchedakatāsaṃbandhena pratiyogitāvadbhedo na bhavati, samavāyasya rajatatvaniṣṭhapratiyogitānirūpakatayā samavāyatve rajatatvaniṣṭhapratiyogitānirūpakatāvacchedakatvasattvāt tena saṃbandhena pratiyogitāvati samavāyatve tadvadbhedāsaṃbhavāt/ api tu anyo bhedaḥ tatpratiyogitāvacchedakatvaṃ pratiyogitāyāṃ nāstīti svasamānādhikaraṇabhedapratiyogitāvacchedakatvasaṃbandhena svavadbhinnatvarūpaṃ svasetyādibhedavattvaṃ ca pratiyogitāyāmasti/ tathā yoktobhayasaṃbandhena prakāratāviśiṣṭā pratiyogitā bhavatīti/ evamuttaratrāpi ūhanīyam/ pratiyogitāyāṃ svavaiśiṣṭyaṃ ca svāśrayaniṣṭhatvasvasetyādibhedavattvobhayasambandhena/ svādhikaraṇatvaṃ ca svāvacchedakatāvacchedakatāsambandhena/ bhedapratiyogitāvacchedakatāsvanirūpakatvīyavilakṣaṇāvacchedakatāsambandhena/ tena samavāyaikyavādiprācīnamate 'vāyuḥ samavāyena rūpavān' iti bhrame nātivyāptiḥ/ na vā 'guṇādyanyatvaviśiṣṭasattāvān guṇa' ityādibhrame viśiṣṭanirūpitatvāvacchinnasamavāyasya saṃsargatāpakṣe 'tivyāptiḥ/ yadyapi saṃyogasamavāyādīnāṃ svarūpataḥ saṃsargatāpakṣe 'sambhavaḥ, tathāpi tanmate svāvacchedakasaṃbandhanirūpitatvameva pratiyogitāyāṃ niveśyam/ viśiṃṣṭasattāvāniti bhrame tu vaiśiṣṭyāvacchinnasamavāyaniṣṭhanirūpakatākādhikaraṇatāyā eva vilakṣaṇāyāḥ saṃsargatvamiti nātiprasaṅgaḥ/ yadi caivaṃ sati saṃyogasamavāyobhayasambandhena ghaṭatvādiprakārakajñāne 'tivyāptiḥ tādṛśobhayasambandhāvacchinnaprakāratāmādāya durvāretyucyate/ tadā pratiyogitāyāṃ svavaiśiṣṭyaṃ ca svāśrayaniṣṭhatvasvasetyādibhedavattvobhayasambandhena/ svādhikaraṇatā svāvacchedakasaṃsargatāsambandhena/ bhedapratiyogitāvacchedakatā svanirūpakatāsambandhena/ yattu - pratiyogitāyāṃ svavaiśiṣṭyaṅghaṭakatayā svāvacchedakaparyāptāvacchedakatāvatvaṃ niveśyam/ tacca svasetyādibhedavattvaparyavasitam/ svādhikaraṇāvacchedakatā ca avacchedakatāsambandhena na caivamanavacchinnaghaṭatvādiprakāratākapramāyāmavyāptiriti vācyam/ niruktasvasetyādisambandhena svavaiśiṣṭyamaniveśya svasamānādhikaraṇabhedapratiyogitāvacchedakatvasambandhāvacchinnasvani ṣṭhapratiyogitākātyantābhāvavattvasambandhena svavaiśiṣṭyaniveśanādoṣāt/ anavacchinnaprakāratāṃ pratyuktasaṃbandhasya vyadhikaraṇatvāt/ tathā ca viśiṣṭasattāvā niti bhrame nātiprasaṅgaḥ/ atha vā pratiyogitāyāṃ svavaiśiṣṭyaṃ ca svāśrayaniṣṭhatvasvāvacchedakasambandhanirūpitatvasvaniṣṭhabhedapratiyogitāvacchedakatvatritayasaṃbandhena/ avacchedakatvaṃ svaviśiṣṭadharmāvacchinnatvasambandhena/ svavaiśiṣṭyaṃ cāvacchedakatāsambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena/ svānavacchedakadharmānavacchinnatvaṃ tu na śakyaniveśam/ svānavacchedakatvasya svāvacchedakabhinnatvarūpatve svāvacchedakāprasiddhyā prāguktapramāyāmavyāpteḥ/ avacchedakasaṃbandhāvacchinnasvaniṣṭhapratiyogitākābhāvarūpatve 'pi pratiyogitāyāṃ tādṛśadharmāvacchinnatvasattvane taddoṣānirāsāditi/ tanna/ 'viśiṣṭasattāvān guṇa' ityādibhrame 'tivyāpteḥ/ guṇādyanyatvopalakṣitasattāvān guṇa ityādijñānasya pramārūpatāyāḥ sarvasaṃmatatayā guṇādyanyatvavaiśiṣṭyasyāpi guṇādinirūpitādheyatāvacchedakatvānapāyāt/ ādheyatādiviśeṣaṇasyaiva ādheyatādyavacchedakatvāt/ ata eva viśiṣṭābhāvapratiyogitāvacchedakasambandhatvādikaṃ viśiṣṭanirūpitatvāvacchinnasamavāyasyopalakṣitābhāvapratiyogitāvacchedakasambandhatvādikam anavacchinnasamavāyasya ca svīkṛtaṃ gadādhareṇa siddhāntalakṣaṇe/ anyathā viśeṣaṇasya pratiyogitāvacchedakatvatadabhāvābhyāmeva viśiṣṭābhāvopalakṣitābhāvayoḥ vailakṣaṇyanirvāhe darśitarītyā tadupapādanasyāsaṅgatatvāpātāt/ guṇādyanyatvaviśiṣṭasattāvānityākārakaguṇādyanyatvavaiśiṣṭyopalakṣitasamavāyasaṃsargakapratītyāderaprāmāṇikatayā manmate darśitadoṣānavakāśāt/ anyathā uktarītyā avyavasthāpattyā siddhāntalakṣaṇavirodhāpatteriti dhyeyam/ [116] pramāṇāntaratāpatteriti/ pratyakṣādicatuṣṭayātiriktapramāṇatāpatterityarthaḥ/ bhāvanārūpasaṃskārātmakavyāpāravattve sati asādhāraṇakāraṇatvasya tatra sattvāditi bhāvaḥ/ ayathārthānubhavanirūpaṇam [119] saṅgrahe tadabhāvavatītyādi/ atra ca prakāratāviśiṣṭaviśeṣyatānirūpakatvaviśeṣitaṃ prakāritāviśiṣṭaviśeṣyitāvattvaviśeṣitaṃ vānubhavatvaṃ bhramatvam/ prathame vaiśiṣṭyaṃ ca 1svaviśiṣṭaikamātravṛttidharmāvacchinnapratiyogitākābhāvavanniṣṭhatvasvan irūpitatvobhayasambandhena/ svavaiśiṣṭyaṃ ca 1svaviśiṣṭaikamātravṛttidharmāvacchinnapratiyogitākābhāvavanniṣṭhatvasvan irūpitatvobhayasambandhena/ svavaiśiṣṭyaṃ ca svāvacchedakasambandhāvacchinnatvasvāśrayaniṃṣṭhatvobhayasambandhena/ dvitīye vaiśiṣṭyaṃ coktarītyā 2svayamūhyam/ atra saṃsargamadhye svāśraye vyāpyavṛttitvasya niveśanīyatayā nāvyāpyavṛttiprakārakapramāyāmatiprasaṅgaḥ/ vastutastu niravacchinnādhikaraṇatāyāmabhāvīyatvena niveśāt na ko 'pi doṣa iti sāram/ svābhāvasya svāvacchedakatayā bhrame bhānavirahādāha - dīpikāyām [120] saṃyogābhāveti/ nanu tadabhāvāvacchedakadeśāvacchinnaviśeṣyatetyādibhramalakṣaṇasya śuktāvidaṃ rajatamityādivyāpyavṛttirajatatvādiprakārakabhrame 'vyāptirityaha āha - [120] atredamavadheyamityādi/ idamatra cintanīyam - prakāratāviśiṣṭaviśeṣyatānirūpakānubhavatvamiti rītyā vyāpyāvyāpyavṛttiprakārabhede 'pi lakṣaṇekyasya suvacatayā tadbhedena lakṣaṇabhedavarṇanamayuktatamam/ vaiśiṣṭyaṃ ca 3svanirūtipatvasvaviśiṣṭādhikaraṇaniṣṭhatvobhayasambandhena/ svavaiśiṣṭyaṃ ca svaviśiṣṭābhāvavattāsambandhena/ svavaiśiṣṭyaṃ ca abhāve svāvacchedakasambandhena svāśrayānadhikaraṇavṛttitvasvaviśiṣṭapratiyogitākatvobhayasambandhena/ svavaiśiṣṭyaṃ ca svāvacchedakasambandhāvacchinnatvasvāśrayaniṣṭhatvobhayasambandhena/ 1. svaviśiṣṭeti/ svaviśiṣṭetyasya ekamātravṛttidharmāvacchinnapratiyogitāyāmanvayaḥ/ tathā ca svaṃ rajatatvaniṣṭhaprakāratā tadavacchedakasaṃbandhaḥ samavāyasaṃbandhaḥ tadavacchinnā rajatatvaniṣṭhā pratiyogitā evaṃ sā prakāratāśrayaniṣṭhā ca bhavati iti prakāratāviśiṣṭā pratiyogitā rajatatvatvarūpaikamātravṛttidharmāvacchinnā tannirūpābhāvavanniṣṭhatvaṃ viśeṣyatāyāmiti rītyā samanvayaḥ kāryaḥ/ 2. svayamūhyamiti/ prakāritāviśiṣṭaviśeṣyitāvadanubhavatvaṃ bhramatvam/ vaiśiṣṭyaṃ ca svāvacchinnasvanirūpitaprakāratāviśiṣṭaviśeṣyatānirūpitatvobhayasaṃbandhena/ viśeṣyatāyāṃ prakāratāvaiśiṣṭyaṃ ca svaviśiṣṭaikamātravṛttidharmāvacchinnapratiyogitākābhāvavanniṣṭhatvasvani rūpitatvobhayasaṃbandhena/ pratiyogitāyāṃ svaviśiṣṭatvaṃ ca svāvacchedakasaṃbandhāvacchinnatvasvāśrayaniṣṭhatvobhayasambandhenetyūhyamityarthaḥ/ 3. svanirūpitatvetyādi/ atrānugabhe svaśabdāḥ sarve 'pi prakāratāparāḥ/ samanvayaḥ pūrvavadūhyaḥ/ yattu - daśitasambandhena svaviśiṣṭaviśeṣyatānirūpitatvatādātmyobhayasambandhena prakāratāviśiṣṭaprakāratānirūpakānubhavatvaṃ tadititadasat-prakāratvasya dvidhā niveśenādhikasya tādātmyasya ca praveśena mahāgauravaprasaṅgāt/ na ca [120] yadavacchedena ityādi dīpikāvākyasvarasyānurodhera tathāvarṇanamiti vācyam/ tādṛśadīpikāvākyasya lakṣaṇabhedaparatve mūlopalakṣito vṛkṣaḥ kapisaṃyogītyādipramāyāmativyāpteḥ/ avyāpyavṛttiprakārasthalīyabhramalakṣaṇasya durvāratvāt/ viṣayabādhaviraheṇeṣṭāpatterayogāt/ tasmāt uktadīpikāvākyaṃ asmaduktarītyā bhramalakṣaṇapariṣkārābhiprāyeṇāvyāpyavṛttiprakārakabhrame 'vyāptimāśaṅkya mūlādiviśiṣṭānuyogikasaṃyogādivaiśiṣṭyāvagāhijñānasyaiva bhramatvena lakṣyatāpradarśanaparam/ evaṃ ca dīpikāyām [120] vivakṣitatvādityasya lakṣyatvenetyādiḥ/ [120] viśeṣyitveti/ atra yadyapi viśeṣyatāprakāratayoḥ nirūpyanirūpakabhāvaṃ niveśyāpi samūhālambanavyāvṛttisambhavaḥ, tathāpi śiṣyadhīvaiśadyāya prakārāntaramapyuktamiti dhyeyam/ yathārthānubhavavibhāgaḥ dīpikāyām [123] prasaṅgāditi/ atra pañcamyartho jñānajanyajijñāsādhīnatvaṃ vibhāgānvitam/ kaḥ prasaṅgaḥ ityākāṅkṣāyāmāha - prakāśikāyām [123] smṛtasyopekṣānarhatvamityādi/ smṛtasya pūrvāhitapadārthasambandhena smṛtigocarasyopekṣānarhatvaṃ dveṣyajñānaviṣayatāvirodhirūpam/ tacca prakṛte pramitikaraṇatvam/ idaṃ copodghātādipañcakabhinnatvamaniveśyānantarābhidhānaprayojanakajijñāsājanakajñānaprakāratvenopodghātādīnāmapi prasaṅge evāntarbhāva ityabhimānena anyathā karaṇatvasya kāraṇatāviśeṣarūpatayā kāraṇatāsāmānyabhedaghaṭitaprasaṅgalakṣaṇsya prakṛte 'sambhavenāsaṅgateḥ/ vastutastu anantarābhidhānaniyāmakajijñāsājanakanirūpyatāvacchedakaprakārakasmaraṇaprayojakaḥ nirūpyaniṣṭhaupodghātādivyātiriktaḥ sambandhaḥ prasaṅgasaṅgatiḥ/ prakṛte ca caturvidhatvena pramitisādṛśyameva pramāṇasya tādṛśamiti/ idamatrāvadheyam - dharmaviśiṣṭadharmavatvaṃ saṅgatiḥ vaiśiṣṭyaṃ ca svabhinnatvasvaviśiṣṭaśabdaviśiṣṭatvobhayasaṃbandhena/ svavaiśiṣṭyaṃ ca svaviśiṣṭaśabdottaratvasambandhāvacchinnasvaniṣṭhāvacchedakatākaprati yogitākabhedavatvasvāvacchinnakarmanirūpaṇottaratvobhayasambandhena / svavaiśiṣṭyaṃ ca svāvacchinnakarmakanirūpaṇottaratvasvabhinnadharmāvacchinnaviśeṣyakalakṣaṇādiprakārakajñānajanakatvobhayasaṃbandhenaḥ/ śabdavaiśiṣṭyaṃ ca ādheyatvasvaprayojakecchāviśiṣṭatvobhayasambandhena/ icchāvaiśiṣṭyaṃ ca ādheyatvasvajanakajñānaprakāratvobhayasambandhena/ ādheyatvaṃ svaniṣṭhaprakāratānirūpitavyāpyatvaprakāratānirūpitadharmaprakāratān irūpitaprakāratvaprakāratānirūpitanirūpakatvaprakāratānirūpitajñānatvāvacchinnaviśeṣyatākatvasaṃbandhena/ tathā cānumānaṃ pratyakṣasaṅgatamityādau dharmaviśiṣṭadharma eva saṅgatipadārthaḥ/ tatra pratyakṣatvaniṣṭhādheyatāsambandhena pratyakṣasya prathamadharme 'nvayaḥ/ dharmatvonānvayitāvacchedakadharmaviśeṣabodhakatvaṃ saṅgatipadasya vyutpattisiddham/ evamanvayisamarpakapadapravṛttinimittatāghaṭakasambandhāvacchinnan iṣṭhanirūpitatvasambandhenapratyayārthaikadeśāśrayatāyāṃ dvitīyadharmānvayabodhakatvamapi tathā/ vastutastu dharmaviśiṣṭatvameva saṅgatiḥ/ vaiśiṣṭyaṃ ca svaviśiṣṭādhikaraṇatāviśiṣṭatvasambandhena/ svavaiśiṣṭyaṃ ca svabhinnadharmāvacchinnapratiyogitākabhedanirūpitatvasvaviśiṣṭaśabdavi śiṣṭabobhayasambandhena/ śabde svavaiśiṣṭyaṃ ca prāgvat/ śabdavaiśiṣṭyaṃ ca ādheyatvasvaprayojakecchāviśiṣṭatvobhayasambandhena/ ādheyatā svanirūpakabhedapratiyogitāvacchedakadharmāvacchinnaviśeṣyakalakṣaṇādi prakārakajñānajanakatvasambandhena/ icchāvaiśiṣṭyaṃ ca svanirūpakabhedapratiyogitāvacchedakatvopalakṣitadharmavyāpyadharmaprakārajñānatvāvacchinnaviśeṣyatākatvasambandhāvacchinnādheyatvaprayojakasamaraṇaviśiṣṭatvobhayasambandhena/ vaiśiṣṭyaṃ ca svaprayojakasaṃbandhaniṣṭhatvasvanirūpakabhedapratiyogitāvacchedakadharmaprakārakatvasambandhāvacchinnādheyatvobhayasambandhena/ adhikaraṇatāvaiśiṣṭyaṃ ca svāśrayāśrayatvasambandhena/ atra ca saṅgatamityādau tatpratyayārthaikadeśabhūtāśrayatāyāmadhikaraṇatāyāḥ yena sambandhena sambandhajñānasya smārakatvaṃ tatsambandhāvacchinnaniṣṭhasvāśrayanirūpitatvasaṃbandhena anvayavyutpattiḥ svīkāryā/ anyat pūrvavadati/ karaṇalakṣaṇam [124] adṛṣṭāderityādinā īśvaraparigrahaḥ/ [124] anubhavatvavyāpyeti/ yadyapi kāryatvātiriktadharmāvacchinnakāryatānirūpitakāraṇatvaniveśādapi kālādivāraṇasambhavaḥ, tathāpi jñānasāmānyahetubhūtasyātmadāderavāraṇāt tadupekṣā/ [124] pramāvṛttīti/ idaṃ bhramajanakadoṣe 'tivyāptivāraṇāya/ nanu niruktapramāṇalakṣaṇasya cakṣussaṃyogādāvativyāptiḥ/ na ca dravyatvaniveśāt na doṣa iti vācyam/ tathā sati vyāptijñānādeḥ pramāṇatvānupapatterityata āha -- [124] vyāpāravattve satītyapīti/ vyāpāravattvaṃ ca svajanakatvasvajanyajanakatvobhayasaṃbandhena kiñcidviśiṣṭatvam/ vyāpāratvaṃ ca tajjanyatve sati tajjanyajanakatvam/ kāraṇavāraṇāya satyantam/ phalavāraṇāya viśeṣyam/ svajanyatvasvajanyajanakatvobhayasambandhena prameyaviśiṣṭatvamanugatārthaḥ/ yadi ca prameyatvādirūpādhikapadārthaniveśāt gauravamityucyate tadā janyatāviśiṣṭatvaṃ tadvācyam/ vaiśiṣṭyaṃ ca svāśrayatvasvanirūpakajanyajanakatvobhayasambandhena/ atha vā svāśrayajanakatvasvanirūpakajanyatvobhayasambandhena/ janyatāviśiṣṭatvamityanugamo bodhyaḥ/ vastutastu phalajanakatāprayojakajanakatānirūpakatvaṃ vyāpāratvam/ tena kulālaputrādeḥ kulālādivyāpāratāprasaṅgasya nāvakāśaḥ/ yadvā tajjanyajanakatvaṃ tādṛśajanakatāvacchedakasambandhatvarūpamiha bodhyam/ nanvevaṃ sati śrotrendriyasya pramāṇatānupapattiḥ/ tatra samavāyasyaiva sannikarṣatayā tasyājanyatvena niruktavyāpāratvāsambhavādityata āha [124] śrotreti/ nanu kāraṇatvaṃ phalāvyavahitapūrvavṛttitvam/ tacca kāraṇatāvacchedakasambandhena vācyam/ anyathā yāgādeḥ svargādikāraṇatvānupapatteḥ/ tathoktau tu svajanyāpūrvasambandhena yāgādestathātvāt nānupapattiḥ/ evaṃ ca vyāpārasambandhāvacchinnakāraṇatvameva karaṇatvam/ vyāpāravattve satīti pṛthagviśeṣaṇasya vyarthatvāt cakṣussaṃyogāderuktarūpābhāvena tatrānatiprasaṅgāt/ tathā ca śabdavṛttilaukikaviṣayatāsambandhena śrāvaṇaṃ prati svavṛttimanassaṃyogasambandhena śrotrasya kāraṇatvaṃ na sambhavatītyata āha [124] śabdo veti/ tathā ca svavṛttiśabdatādātmyasambandhena śrotrasya kāraṇatvaṃ sambhavatīti bhāvaḥ/ [124] vadantīti/ prāñca iti śeṣaḥ/ navīnamatamāha [124] yadvilambāditi/ svetarayāvatprakṛtakāryakāraṇasamavadhānakālīnakāryotpattyabhāvaprayojakībhūtābhāvapratiyogitvaṃ kāryotpattyabhāvaviśiṣṭatvaparyavasitam asādhāraṇatvamiti niṣkarṣaḥ/ tena na svatvānanugamaḥ/ vaiśiṣṭyaṃ ca svaprayojakībhūtābhāvapratiyogitvasvādhikaraṇakṣaṇavṛttibhedapratiyogitāvacchedakatvobhasambandhena/ bhedapratiyogitāvacchedakatā1svasetyādyavacchedakatvasambandhena/ svādhikaraṇatā svetaraprakṛtakāryakāraṇādhikaraṇatvasambandhena/ bhedapratiyogitāvacchedakatā ādheyatvasambandhena/ yastu svaviśiṣṭakṣaṇavṛttiprakṛtakāryotpattyabhāvaprayojakābhāvapratiyogitvatādātmyobhayasaṃbandhena prameyaviśiṣṭatvaṃ tat, 1. svasetyādyavacchedakatvasambandheneti/ svasamānādhikaraṇabhedapratiyogitāvacchedakatvasaṃbandhenetyarthaḥ/ atraivaṃ samanvayaḥ - svaprayojaketyatra svādhikaraṇetyatra ca svaśabdaḥ kāryotpatyabhāvaparaḥ/ svasetyādītyatra svaśabdaḥ daṇḍādikāraṇaparaḥ/ svetaretyatrasvaśabdaḥ daṇḍādikāraṇaparaḥ/ tathā ca- svaṃ ghaṭotpattyabhāvaḥ tadviśiṣṭatvaṃ daṇḍe iti tasyāsādhāraṇakāraṇatvam/ svaṃ ghaṭotpattyabhāva tatprayojakībhūto 'bhāvaḥ daṇḍabhāvaḥ tatpratiyogitvaṃ daṇḍe/ evaṃ svaṃ ghaṭotpattyabhāvaḥ tadadhikaraṇakṣaṇe vartate yaḥ bhedaḥ daṇḍavadbhedaḥ tatpratiyogitāvacchedakatvaṃ ca daṇḍe/ daṇḍavadbhedaśabdenātra svetaraprakṛtakāryakāraṇādhikaraṇavṛttibhedapratiyogitānirūpitādheyatāsambandhāvacchinnāvacchedakatāsambandhena daṇḍavadbhedo grāhyaḥ/ daṇḍetaraghaṭakāraṇādhikaraṇapradeśasya ghaṭotpattyabhāvādhikaraṇakṣaṇavṛttitvaniyamāt tādṛśapradeśe vartamānaḥ bhedaḥ ādheyatāsambandhena ghaṭotpattyabhāvādhikaraṇakṣaṇavadbhedaḥ na bhavati, ataḥ svetaraprakṛtakāryakāraṇadhikaraṇavṛttibhedapratiyotāvacchedakatvaṃ tādṛśakṣaṇe nāstīti tādṛśāvacchedakatāsaṃbandhena daṇḍavān tādṛśakṣaṇo na bhavati/ ataḥ daṇḍavadbhedaḥ tādṛśakṣaṇavṛttiḥ/ tatpratiyogitāvacchedakatvaṃ daṇḍe 'stīti uktobhayasaṃbandhena ghaṭotpattyabhāvaviśiṣṭatvāt daṇḍasva ghaṭāsādhāraṇakāraṇatvanirvāhaḥ/ vaiśiṣṭyaṃ ca 1svasetyādibhedattvasaṃbandhena/ svādhikaraṇatvādikaṃ prāgvaditi rītyā anugamaḥ/ sa tu tādātmyādiniveśena gauravadūṣitatvādanādaraṇīyaḥ/ kāraṇalakṣaṇam nanu svabhinnatvaniveśanenāpi svavāraṇasambhavaḥ/ evaṃ saṃyogādinā ghaṭādyadhikaraṇe bhūtalādau tādātmyādisambandhena kapālābhāvasattvāt kapālādīnāṃ ghaṭādhikaraṇatvādyanupapattiḥ/ evaṃ kāryādhikaraṇe kāryāvyavahitapūrvakālāvacchedena kāryottarakālāvacchedena ca kāraṇābhāvasambhavāt sa eva doṣaḥ/ evaṃ sarveṣāmeva dvitvādyavacchinnābhāvapratiyogitvādasambhavaḥ/ tādṛśābhāvapratiyogitānavacchedakadharmavattvaṃ tu tādṛśaprameyatvādidharmamādāya rāsabhādāvatiprasaktam, ato niṣkarṣamāha-- [126] kāryatāvacchedakasaṃbandhenetyādi/ atra cābhāvetyataḥ paraṃ pratiyogitetyataḥ prākkāraṇatāghaṭakatvenābhimatasambandhāvacchinneti pūraṇīyam/ tena na sambandhāntarāvacchinnakāraṇābhāvamādāya doṣa iti dhyeyam/ anyathāsiddhinirūpaṇam [127] yena sahetyādi dīpikāvākye tṛtīyāntayatpadaṃ kāraṇatāvacchedakatvābhimatatantutvādyavacchinnaparam/ ṣaṣṭhyantayatpadaṃ anyathāsiddhatvābhimatatantutvādiparam/ dvitīyāntayatpadaṃ prakṛtakāryatāvacchedakadharmāvacchinnaparamiti 1. svasetyādibhedavattvasaṃbandheneti/ svasamānādhikaraṇabhedapratiyogitāvacchedakasaṃbandhāvacchinnasvaniṣṭhāvacchedakatākapratiyotākabhedavattvasambandhenetyarthaḥ/ manasi nidhāyārthamāha - [127] yena tantunetyādi/ atra ca sahaśabdaḥ sāhityam/ taccaikakriyānvayaḥ/ kriyā ca dhātuta eva labhyata ityanvaya eva sahaśabdārthaḥ/ 'ananyalabhyaśabdārthaḥ' iti nyāyāt/ sa cātra prakāratānirūpakatvarūpaḥ/ yeneti tṛtīyāyāḥ prakāratānvitamādheyatvamarthaḥ/ viśeṣaṇasaṅgataivakāramahimnā yaddharmāvacchinnaviśeṣyakaprakṛtakāryaniyatapūrvavṛttitvaprakārakajñānatvavyāpakatvaviśiṣṭasvarūpasaṃbandhena avapūrvakagamidhātvarthajñāne tādṛśaprakāratānirūpakatvānvayaḥ/ ākhyātasya prakāratvamarthaḥ, yasyeti ṣaṣṭhyantārthayaddharmāvacchinnaviśeṣyakatvasya jñāne 'nvayaḥ/ prakāratvaṃ ca prathamāntapadārthānvayi/ tathā coktasaṃbandhena yanniṣṭhaprakāratānirūpakatvaviśeṣitayaddharmāvacchinnaviśeśyakajñānaprakārībhūtaṃ prakṛtakāryaniyatapūrvavṛttitvamiti 'yena sahe'tyādivākyādhīno bodhaḥ/ evaṃ ca yaddharmāvacchinnaviśeṣyakaprakṛtakāryaniyatapūrvavṛttitvaprakārakajñānasāmānyaṃ yaddharmāvacchinnaprakāratānirūpakaṃ taddharmavattvamekam anyathāsiddhatvamiti phalitam/ ayamatrānugamaḥ - dharmaviśiṣṭadharmavattvam vaiśiṣṭyaṃ cādheyatāsaṃbandhena/ sā ca svasetyādibhedavattvasambandhena/ svādhikaraṇatā svāvacchinnaviśeśyakaprakṛtakāryaniyatapūrvavṛttitvaprakārakajñānatvasambandhena/ bhedapratiyogitāvacdedakatā svāvacchinnaprakāratānirūpakatvasambandhena/ atra ca paṭādīnāṃ tanatutvādeḥ samūhālambanamādāyānyathāsiddhivāraṇāya sāmānyapadārthavyāpakatvaniveśanam/ viṣayatāmātraniveśe daṇḍādeḥ svenānyathāsiddhiprasaṅgaḥ iti prakāratāniveśanam/ paṭaṃ prati tanturūpasya rūpatvena na kāraṇatvaṃ vyabhicārādeva/ ataḥ tadānīṃ prathamānyathāsiddhyasambhave 'pi na kṣatiriti sūcanāyānatiprasaktetyuktam/ [128] tantuviṣayakameveti/ jātivācipadollikhitapratyaye jāteḥ kiñcidrūpeṇaiva bhānāt tanatutvasya prakṛte tanatutvattvenaiva viśeṣyatvāt tantutvattvasya ca tantvitarāsamavetatve sati nikhilatantusamavetatvarūpatvāditi bhāvaḥ/ [127] saṅkṣepa iti/ yadyapi tantunā tantusaṃyogasyānyathāsiddhivāraṇāyāvaśyakena viśeṣaṇenaiva tantutvena tantoranyathāsiddhivāraṇāt yenetyasya svatantrānvayavyatirekaśālineti viśeṣaṇaṃ viphalam, tathāpi tanturūpasya tantutvenānyathāsiddhivāraṇāya viśeṣaṇaṃ viphalam, tathāpi tanturūpasya tantutvenānyathāsiddhivāraṇāya tadāvaśyakatā bodhyā/ ata eva yatpadasya yaddharmāvacchinnaparatayā vyākhyānādeva tantutvena tantoranyathāsiddhivāraṇasambhavaḥ/ tantuḥ paṭaniyatapūrvavṛttiriti jñāne tantutvasya svarūpata eva bhānāt/ evaṃ ca śūnyāntaviśeṣaṇaṃ vyarthathmati śaṅkā nirastā/ tantutvatvaviśiṣṭena tadāśrayavṛttirūpatvāvacchinnasyānyathāsiddhivāraṇāya tatsārthakyāt/ svatantrānvayavyatirekaśālitvaṃ svetaragatānvayavyatirekānadhīnānvayavyatirekavattvam/ anvayaśca prakṛtakāryasattāprayojakasattāvattvam/ vyatirekaśca prakṛtakāryavirahaprayojakavirahanirūpakatvam/ atra ca 1tādṛśasattāviśiṣṭatve sati tādṛśavyatirekaviśiṣṭatvamityanugamaḥ/ prathame vaiśiṣṭyaṃ ca svāśrayatvasvavṛttibhedapratiyogitāvacchedakatvobhayasaṃbandhena/ avacchedakatvaṃ svabhinnagatānvayādhīnatvasambandhena/ dvitīye vaiśiṣṭyaṃ ca svāśrayatvasvavṛttibhedapratiyogitāvacchedakatvobhayasambandhena/ bhedapratiyogitāvacchedakatā svabhinnagatavyatirekādhīnatvasambandhena/ atra ca satyantaṃ vā viśeṣyadalaṃ vā ekaikamevopādeyam/ ubhayaniveśe prayojanavirahāt tādṛśaviśiṣṭābhāva eva svatantrānvayavyatirekaśūnyatvam/ 1. tādṛśasattetyādi/ prakṛtakāryasattāprayojakasattāviśiṣṭatve sati prakṛtakāryavyatirekaprayojakavyatirekaviśiṣṭatvamityarthaḥ/ prakṛtakārya paṭaḥ tatsattāprayojakasattāśrayatvaṃ tantoḥ/ evaṃ tādṛśasattāniṣṭhaḥ yo bhedaḥ svabhinnagatānvayādhīnatvasaṃbandhena tantumadbhedaḥ tatpratiyogitāvacchedakatvaṃ tantau/ evaṃ pakṛkāryavyatirekaḥ paṭābhāvaḥ tatprayojako yo vyatirekaḥ tantvabhāvaḥ tatpratiyogitvarūpaṃ tadāśrayatvaṃ tantau/ evaṃ tādṛśavyatirekaniṣṭhaḥ yaḥ svabhinnagatavyatirekādhīnatvasaṃbandhena tantumadbhedaḥ tatpratiyogitāvacchedakatvaṃ tantāviti samanvayo draṣṭavyaḥ/ 1vastutastu svāśrayānvayavyatirekaprayuktatvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena svaviśiṣṭānvayavyatirekavattvasvapratiyogitvobhayasambandhena vā bhedaviśiṣṭatvamityanugamaḥ/ svavaiśiṣṭyaṃ ca svapratiyogītarānvayavyatirekādhīnatvasambandhena svāvacchinnabhedavattāsambandheneti/ tattu tādātmyādirūpādhikapadārthaniveśanagauravādupekṣaṇīyamiti dhyeyam/ yattu - 'yenaiva yasya yaṃ prati pūrvavṛttitvamavagamyate' ityādyuktyaiva sāmañjasye sahaśabdaveyarthyamiti - tanna - tathā sati sasyeti ṣaṣṭyarthaviśeṣyatvānvayinaḥ avacchinnatvasya tṛtīyārthatyā prakṛtakāryaniyatapūrvavṛttitvajñānīyayanniṣṭhaviśeṣyatāsāmānyaṃ yadavacchinnamiti lakṣaṇaṃ sampadyate/ tatra cāvacchedakakoṭipraviṣṭasyāvacchedakatvānādare daṇḍatvādāvavyāpteḥ/ sahaśabdopādāne cāsmaduktārthaparyavasānena doṣavirahāditi/ ata eva tanatusamavetatvādiviśiṣṭarūpādestantutvādinānyathāsiddhiṃrapi suvaceti dhyeyamiti bhāvaḥ/ tantutvasya tadvyaktitvena kāraṇatve 'pi prathamānyathāsiddhimupapādayatāṃ matamāha - [127] itarānvayeti/ svānvayavyatirekavattvasvabhinnatvobhayasaṃbandhena kiñcidviśiṣṭatvamanyathāsiddhatvamiti tu niṣkarṣaḥ/ [127] dīpikāyām anyaṃ pratītyādi/ anyaṃ prati prakṛtakāryetarakāryaṃ prati/ 'pūrvavṛttitve' ityatra saptamyāḥ 'yasya ca bhāvena'ityuktanyāyena jñānamarthaḥ/ tasya ca janyatāsambandhenāvagame 'nvayaḥ/ tathā ca prakṛtakāryetarakāryapūrvavṛttitvaprakārakajñānādhīnaprakṛtakāryapūvravṛttitvaprakārakajñānaviśeṣyatvaṃ dvitīyānyathāsiddhasya lakṣaṇamiti phalitam/ tatra ca kāraṇatājñānaṃ viśiṣṭānuyogikavaiśiṣṭyāvagāhitayā viśeṣyatāvacchedakaprakārakanirṇayaṃ niyamato 'pekṣata iti lakṣaṇagamanamityāśayenāha prakāśikāyām [127] tathā ceti/ anekadravyasamavetatveti/ aṇubhinnadravyatvetyarthaḥ/ [128] tadupasthiteḥ -- prāgabhāvopasthiteḥ/ 1. vastutastu svāśrayānvayetyādi/ sarvatra svaśabdaḥ tanvādibhedaparaḥ/ kāraṇavibhāgaḥ saṃgrahe yatsamavetamityādi/ kāryamityatra yadityādiḥ kāryaṃ yatsamavetaṃ sadutpadyata iti yojanayā yatsamavetaṃ pratiyogitayā yadanuyogikasamavāyavat utpadyata ityarthaḥ/ dhātvartha ādyakṣaṇāvacchinnādheyatvam/ ākhyātārtha āśrayatvam/ udśyavidheyabhāvamahimnā tādṛśasamavāyāvacchinnatvamādheyatāyāṃ bhāsate/ sadantaviśeṣaṇatāvacchedakasyoddeśyatāvacchedakatvaniyamāt/ uddeśyavidheyabhāvasthale uddeśyatāvacchedakavidheyayoravacchedyāvacchedakabhāvabhānavyutpatteḥ/ tatha ca yatkāryaṃ yadanuyogikasamavāyāvacchinnatādṛśādheyatāvat tatkāryaṃ prati tatsamavāyikāraṇamiti vākyārthaḥ/ atra ca yattatpadayoḥ kāryakāraṇavyaktiparatve kāryakāraṇabhāvāntyamityālocya tayoḥ yattaddharmāvacchinnaparatāmabhisandhāyāha - prakāśikāyām [134] yaddharmāvacchinnamityādinā/ evaṃ ca samavāyasambanadhāvacchinnakāryatānirūpitatādātmyasaṃbandhāvacchinnakāraṇatvaṃ samavāyikāraṇasya lakṣaṇaṃ phalitam/ tatra ca ghaṭādipratyakṣe ghaṭādirūpaviṣayasya tādātmyasambandhena kāraṇatvāt ghaṭādiviṣayasya svapratyakṣaṃ prati samavāyikāraṇatāvāraṇāya kāryatāyāṃ samavāyasambandhāvacchinnatvaniveśanam/ pratyakṣaniṣṭhaviṣayanirūpitakāryatāyāḥ viṣayatāsaṃbandhāvacchinnatvāt na doṣaḥ/ asamavāyikāraṇe 'tivyāpitavāraṇāya kāraṇatāyāṃ tādātmyasaṃbandhāvacchinnatvaniveśaḥ/ saṃgrahe [133] kāryeṇa kāraṇena vā sahetyādi/ atra ca kāryeṇa sahaikasminnarthe samevataṃ sat yatkāraṇaṃ tadekaṃ asamavāyikāraṇam/ kāraṇena sahaikasminnarthe samavetaṃ sat yatkāraṇaṃ tadapadaṃ asamavāyikāraṇamiti vākyabhedena yojanā/ vākāraśca etaddyotaka eva/ sahaśabdārthaḥ sahitatvam, tacca prakṛte adhikaraṇaniyapitatvarūpam samavetapadārthatāvacchedakasamavetatve anvitam/ kāryeṇetyatra tṛtīyāyāḥ adhikaraṇatānvayinirūpitatvamarthaḥ/ ekapadamatra yatkiñcitparam/ arthapadottarasaptamyāḥ nirūpitatvamarthaḥ/ tathā ca kāryādhikaraṇanirūpitayatkiñcidarthaniyapitasamavetatvavat kāraṇamiti eko vākyārthaḥ/ evaṃ kāraṇenetyādivākye 'pi bodhyam/ vastutaḥ saṃgrahe [133] kāryeṇa sahetyādi/ atra sahaśabdārthaṃḥ sāhityam/ taccaikakriyānvayitvarūpam/ prakṛte samavetatvanirūpakatvaparyavasitam/ kāryeṇetyatra tṛtīyārtha ādheyatvam, ekaśabdo 'dhikaraṇaparaḥ/ artha ityatra samavetatvānvayinirūpitatvamarthaḥ/ tathā ca kāryaniṣṭhasamevatatvanirūpakībhūtādhikaraṇārthanirūpitasamevatatvavadityartha iti phalitam/ kāraṇenetyādāvapi evameva bodhyamiti tu sāram/ kāraṇenetyatra kasya kāraṇamityākāṅkṣāyāṃ āha - prakāśikāyām [134] svakāryeti/ svakāryasya samavāyikāraṇenetyarthaḥ/ atra ca samavāyasambandhāvacchinnakāryatānirūpitasamavāyasvāśrayasamavetatvānyatarasambandhāvacchinnakāraṇatvaṃ asamavāyikāraṇasāmānyasya lakṣaṇam/ kāraṇatāyāṃ samavāyasambandhāvacchinnatvamātraniveśe prathamāsamavāyikāraṇasya svāśrayasamavetatvasaṃbandhāvacchinnatvamātraniveśe dvitīyāsamavāyikāraṇasya ca tadeva lakṣaṇaṃ bodhyam/ dravyavṛttilaukikaviṣayatāsaṃbandhena dravyasamavetavṛttilaukikaviṣayatāsaṃbandhena ca pratyakṣaṃ prati samavāyena svāśrayasamavetatvasaṃbandhena ca hetubhūte udbhūtarūpādāvativyāptivāraṇāya lakṣaṇadvaye 'pi kāryatāyāṃ samavāyasambandhāvacchinnatvaniveśaḥ/ dvitīyāsamavāyikāraṇe ativyāptivāraṇāya prathamāsamavāyikāraṇalakṣaṇe kāraṇatāyāṃ samavāyasambandhāvacchinnatvaniveśaḥ/ prathamāsamavāyikāraṇe ativyāptivāraṇāya dvitīyāsamavāyikāraṇalakṣaṇe tatra svāśrayasamavetatvasaṃbandhāvacchinnatvaniveśeḥ/ atra coktānyatarasaṃbandhāvacchinnatvasthale samavāyasaṃbandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasvāśrayasamavetatvasaṃbandhāvacchinnasvaniṣṭhāvacchidakatākapratiyogitākabhedavattvobhayasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogi tākabhedavattvasaṃbandhāvacchinnatvaṃ niveśanīyamityavadheyam/ tṛrītantusaṃyogāderapi tṛrīpaṭasaṃyogādikaṃ pratyasamavāyikāraṇatvāt asamavāyikāraṇasāmānyalakṣaṇe tadbhinnatvaniveśanamavyāptisampādakamityālocya uktam tattadasamavāyikāraṇalakṣaṇa iti/ [134] digiti/ ayaṃ bhāvaḥ -- samavāyena paṭaṃ prati saṃyogena turyā eva kāraṇatvasvīkārāt na viśeṣaṇalakṣaṇe 'pi tadbhinnatvaṃ niveśanīyamiti tu na samyak/ niyatapūrvavṛttitvalakṣaṇasya kāraṇatvasya turītantusaṃyoge 'pyakṣatatvāt/ yadyapyevamapi tantvākāśasaṃyogādau viśiṣṭalakṣaṇasya ativyāptiḥ/ tadbhinnatvasyāpi niveśe mahāgauravam, tathāpi tantvādimātrasamavetatvaṃ tantvanyāsamavetatvādiparyavasitaṃ viśeṣaṇaṃ niveśyamiti na doṣa iti/ saṅgrahe [133] tadubhayabhinnamityādi/ nimittakāraṇalakṣaṇe tadubhayapadaṃ samavāyyasamavāyikāraṇadvayaparamityāha - dīpikāyām [133] samavāyītyādi/ atra ca tatkāryaviśiṣṭaṃ tatkāryaṃ prati nimittakāraṇamiti lakṣaṇaṃ vācyam/ vaiśiṣṭyaṃ ca svanirūpitasamavāyikāraṇatvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasvanirūpitāsamavāyikāraṇatvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasvanirūpitakāraṇatvatri tayasambandhena/ yadyapi dhvaṃsādau pratiyogyādeḥ nimittakāraṇatvahāniḥ/ ābhāvakārye samavāyikāraṇādyaprasiddheḥ, tathāpi svanirūpitasamavāyikāraṇatvasambandhāvacchinnasvaniṣṭhapratiyogitākābhāvasvanirūpitāsamavāyikāraṇatvasambandhāvacchinnasvaniṣṭhapratiyogitākābhāvasvanirūpitakāraṇatvatritayasaṃbandhena tatkāryavaiśiṣṭyaṃ niveśyamiti na doṣaḥ/ dhvasādikaṃ prati samavāyikāraṇatvādervyadhikaraṇasambandhatayā tādṛśasambandhāvacchinnapratiyogitākatadabhāvasaulabhyāt/ ata eva turyādeḥ svagatarūpādau samavāyikāraṇatvādimattve 'pi sāmānyatassamavāyyādibhinnatvāsambhavanibandhanā na kṣatiriti/ pratyakṣavibhāgaḥ [136] turīyaviṣayatānirūpakatvasyeti/ anyathā saviṣayakatvābhāvena jñānatvameva nirvikalpakasya bhajyeta/ jñānatvasya saviṣayatvavyāpyatayā vyāpakanivṛttau vyāpyanivṛtterāvaśyakatvāditi bhāvaḥ/ [136] viśeṣyādividhayetyādi/ idaṃ ca viśeṣaṇaviśeṣyasambandhānavagāhīti yathāśrute 'sambhavaḥ/ nirvikalpake ghaṭādeḥ cakṣussaṃyogasattvena bhānavat ghaṭatvasamavāyayorapi cakṣussaṃyuktasamavāyacakṣussaṃyuktaviśeṣaṇatārūpasannikarṣasattvena tadbhānasyāpyavarjanīyatvāt/ paraṃ tu ghaṭaghaṭatvasamavāyeṣu tatra turīyaviṣayatāmātramityāśayena pūritam/ [136] viśeṣyādīti/ ādipadena prakārasaṃbandhayoḥ parigrahaḥ/ viśeṣyatvādinetyarthaḥ/ viśeṣyādyanavagāhītyatra dhātvartho 'vagāhanam, tacca viṣayatā, ṇinipratyayārtho nirūpakam, vidhayetyatra tṛtīyārtho 'bhedaḥ viṣayatānvayi nirūpakasya nañarthabhede 'nvayaḥ/ tathā ca viśeṣyatvādyabhinnaviśeṣyādiniṣṭhaviṣayatānirūpakabhinnatvalābhaḥ/ tatra cābhedatādṛśaniṣṭhatvāṃśayorvyarthatvāt viśeṣyatādinirūpakābhinnamātraṃ lakṣaṇamityabhiprāyeṇāha - [136] tathā ceti/ [136] jñānatvaghaṭitamiti/ ghaṭādiṣvativyāptivāraṇāya idamuktam/ [135] viśeṣyaviśeṣaṇasambandhānavagāhītyatra dīpikāvākye na dvandvaḥ/ api tu viśeṣyaṇaviśeṣyayoḥ yassasaṃmbandha ityabhiprāyeṇa vyācakṣāṇānāṃ matamāha - [136] kecittviti/ [136] bhāsamāneti/ viṣayatāśrayetyarthaḥ/ tajjñānīyaviṣayatāśrayavaiśiṣṭyapratiyogitvaṃ tajjñāne prakāratvamityarthaṃḥ/ tena nātiprasaṅgaḥ/ nanu ghaṭabhūtalasaṃyogā iti jñāne ghaṭasya prakāratāpattiḥ/ ata āha - [136] saṃsargāvacchinneti/ nanu pūrvoktayuktyā nirvikalpake 'pi saṃsargabhānasyāvaśyakatvāt asambhava ityata āha -- [136] saṃsargateti/ lāghavādityasya saṃsargāvacchinnaviṣayatāśanyatvarūpalakṣaṇāpekṣayetyādiḥ/ tathā ca saṃsargānavagāhitvaṃ saṃsarganiṣṭhaviṣayatvānirūpakatvam/ saṃsargāvacchinnaviṣayatāśūnyatvaṃ ca saṃsarganirūpitāvacchinnatvavadviṣayatāśūnyatvam/ tatra ca nirūpitatvasyādheyatvasthānīyatve 'pi avacchinnatvasyādhikasya niveśāt saṃsargāvacchinnetyādilakṣaṇāpekṣayā gauravam/ saṃsargatāśūnyatvalakṣaṇamapekṣya tu tādṛśalakṣaṇasya gauravaṃ sphaṭameveti bhāvaḥ/ [136] bodhyamiti/ anyathā uktarītyā nirvikalpake 'tivyāpteriti bhāvaḥ/ [136] digiti/ ayamatra bhāvaḥ - viśeṣyaviśeṣaṇasaṃbandhānavagāhītyatra ṣaṣṭhītatpuruṣāśrayaṇe saṃbandhena viśeṣyaviśeṣaṇaniṣṭhatvaniveśanaṃ viphalamiti dīpikāvākyāsvārasyam/ asmanmate tu lakṣaṇatrayalābhārthatayā na taduktivaiphalyamiti/ 'nanu viśiṣṭabuddhirviśeṣaṇajñānajanyā viśiṣṭabuddhitvāt' ityanumānamaprayojakam anukūlatarkavirahādityāśaṅkya viśiṣṭabuddhiviśeṣaṇajñānayoḥ kāryakāraṇabhāvabhaṅgaprasaṅgalakṣaṇastarko 'trāstīti nāsyāprayojakatvamitayāśayenāha - [136] viśiṣṭabuddhiṃ pratītyādi/ atra [yadi] viśiṣṭabuddhitvaṃ viśeṣaṇajanyatvavyabhicāri syāt tarhi viśeṣaṇajñānajanyatāvacchedakaṃ na syāditi tarko 'bhimata ityāśayenāha - [136] bhāva iti/ dīpikāyāñ [136] anavasthāprasaṅgāditi/ janyajñānatvavyāpakaṃ svanirūpakajñānajanyatvaṃ svasamānādhikaraṇaprakāratānirūpakatvobhayasaṃbandhena viṣayatāviśiṣṭatvamiti avyavasthitaparamparāropāt suṣuptyādyanupapattirūpāniṣṭaprasañjanasahitāt niṣprakārakatvena jñānamanumitau bhāsate/ athavā viśeṣaṇaniṣṭhāyāṃ viṣayatāyāmanavacchinnatvaṃ viṣayatānirūpitatvasāmānyābhāvarūpamuktatarkasaṃgrahabalāt tatra bhāsata iti bhāvaḥ/ [136] gauritīti/ idaṃ ca svasmin yadviśeṣaṇaṃ tadviṣayakadhījanyatvarūpasādhyaviśeṣalābhāyābhihitam/ anyathā yadviśeṣaṇaprakārakaṃ jñānaṃ tadanyaviśeṣaṇajñānajanyatvasiddhimādāyārthāntaratāpatteriti bhāvaḥ/ saṅgrahe [135] indriyārthasannikarṣajanyamityādi/ idaṃ ca janyapratyakṣasyaiva lakṣyatvābhiprāyeṇa/ teneśvarapratyakṣasya nityatvāt tatrāvyāptiśaṅkānirāsaḥ/ tasyālakṣyatvāt/ anyathā purarindriyārthasannikarṣājanyatvajanyatvobhayābhāvañjanyaniṣṭhasvābhāvavattāsaṃbandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasaṃbandhena indriyārthasannikarṣajanyatāviśiṣṭatvaparyavasitaṃ niveśya tatsaṅgraho bodhyaḥ/ atra yadyapi ātmamanaḥsaṃyogasya jñānasāmānyahetutvāt anumityādāvativyāptiḥ/ manasa indriyatvāt ātmanaścārthatvāt tathāpi janyatāyāmanubhavatvavyāpyadharmāvacchinnatvaniveśāt na doṣaḥ/ yathāśrute jñānapadametattātparyagrāhakam/ niruktobhayābhāvaniveśane tvākāśādivāraṇāya jñānapadam/ kecittu -- janyanityapratyakṣasādhāraṇaṃ jñānākaraṇakatve sati jñānatvaṃ lakṣaṇam/ anumityādīnāṃ vyāptyādijñānakaraṇakatvāt na tatrātivyāptiḥ/ īśvarapratyakṣasyājanyatvāt/ janyapratyakṣe tu indriyasyaiva karaṇatvācca lakṣaṇasamanvayaḥ/ nirvikalpakasya savikalpakāraṇatvāt karaṇatvaṃ niveśitamityāhuḥ/ sannikarṣavibhāgaḥ dīpikāyām [137] dravyapratyakṣa ityādi/ atra ca dravyavṛttilaukikaviṣayatāsaṃbandhena cākṣuṣaṃ prati samavāyena cakṣussaṃyogasya kāraṇatvaṃ vācyam/ tatra rūpādau vyabhicārāvāraṇāya kāryadiśi dravyavṛttitvaniveśanam/ ghaṭatvādisāmānyapratyāsattijanyacakṣurasambaddhātītānāgataghaṭādiviṣayakālaukikacākṣuṣamādāya vyabhicāravāraṇāya laukikatvapraveśaḥ/ evaṃ daṇḍādyaṃśe jñānapratyāsattijanye pūrvadaṇḍavānayamāsīditi cākṣuṣe 'pi tadbodhyam/ evaṃ davyasamavetavṛttilaukikaviṣayatāsaṃbandhena cākṣuṣaṃ prati svarūpasaṃbandhena cakṣussaṃyuktasamavāyasya kāraṇatvam/ atra cāvayavaparamparāyāḥ tryaṇukaparyantaviśrāmapakṣe tryaṇuke vyabhicāranirāsāya kāryadiśi vṛttyantam/ yadyapi dravyamavetavṛttitvaniveśane 'pi paramāṇusvīkārapakṣe tadavasthodoṣaḥ/ tathāpi dravyānyatvasya samavetaviśeṣaṇatvābhyupagamāt na doṣaḥ/ vṛttyantaṃ ca rūpatvādijātipratyakṣe vyabhicāravāraṇāya bodhyam/ rūpatvādisāmānyapratyāsattijanyātītādirūpādiviṣayakālaukikacākṣuṣamādāya tadvāraṇāya viṣayatāyāṃ laukikatvaniveśaḥ/ evaṃ nīlādyaṃśe jñānapratyāsattijanyapūrvaṃnīlarūpavānayamāsīditipratyakṣe 'pi cakṣussaṃyogaviśiṣṭanirūpitasamavāyavirahāt vyabhicāravāraṇāyāpi tathā/ evaṃ dravyasamavetasamavetavṛttilaukikaviṣayatāsaṃbandhena cākṣuṣaṃ prati cakṣussaṃyuktasamavetasamavāyasya kāraṇatvam/ yogajadharmaṃpratyāsattijanyanikhilaviṣayakayogicākṣuṣe jātitvasāmānyapratyāsattijanyanikhilajāticākṣuṣe ca vyabhicāravāraṇāyātra laukikatvaniveśaḥ/ svatantratryaṇukapakṣe tryaṇukatadrūpādau vyabhicāravāraṇāya vṛttyantam/ matāntare 'pi tādṛśaviṣayatāyā ākasmikatāvāraṇāya tanniveśyameva/ śabdavṛttilaukikaviṣayatāsaṃbandhena śrāvaṇapratyakṣaṃ prati śrotrasamavāyasya kāraṇatvam, śabdatvādau vyabhicāravāraṇāya vṛttyantam/ śabdatvasāmānyapratyāsattijanye atītādiśabdaviṣayake yogajapratyāsattijanyatādṛśapratyakṣe ca vyabhicāranirasāya laukikatvaniveśanam/ śabdasamavetavṛttilaukikaviṣayatāsaṃbandhena śrāvaṇaṃ prati śrotrasamavetasamavāyasya kāraṇatvam/ śabde vyabhicāravāraṇāya vṛttitvaviśeṣaṇam/ jātitvasāmānyapratyāsattyātītānāgatakakārādivṛttikatvādijātipratyakṣe vyabhicāravāraṇāya laukikatvaniveśaḥ/ evamanyatrāpi bodhyam/ nanu viśeṣaṇatānāṃ saṃyuktaviśeṣaṇatāsaṃyuktasamavetaviśeṣaṇatādibhedena nānātvāt kathaṃ sannikarṣaṃṣāḍvidhyam/ yadi ca tāsāṃ viśeṣaṇatātvenānugamaḥ tarhi saṃyuktasamavāyādīnāṃ samavāyatvenānugamaḥ/ kiṃ na syādityāśaṃṅkāṃ nirākaroti -- [138] atredamavadheyamityādinā/ anupalabdheḥpramāṇāntaratvanirākaraṇam [142] viśeṣaṇaviśeṣyabhāvasannikarṣeti/ viśeṣyatvaviśeṣaṇatvānyatarasannikarṣetyarthaḥ/ [142] ghaṭopalabdhidaśāyāmityādi/ laukikasannikarṣājanyatadabhāvavattābuddhiṃ pratyeva tadvattāniścayasya pratibandhakatayā laukikasannikarṣajanyaghaṭābhāvapratyakṣasya ghaṭavattāniścayadaśāyāmāpattiḥ/ na ca ghaṭābhāvarūpaviṣayavirahādeva na ghaṭavati deśe ghaṭābhāvapratyakṣaprasaṃgaḥ/ ghaṭāsattve kathaṃ ghaṭavattāniścayasaṃbhava iti vācyam/ ghaṭaśūnyadeśe 'pi dharmyantaraghaṭitasannikarṣeṇa bhramātmakaghaṭavattāniścayasambhavena tatra ghaṭābhāvapratyakṣāpattisambhavāt/ ghaṭādimati deśe 'pi dharmyantaraghaṭitasannikarṣabalena ghaṭābhāvapratyakṣāpattisaṃbhavācceti/ [141] pramāṇāntaratvamityādi/ yadyapyanyat pramāṇaṃ pramāṇāntaramiti vyutpattyā pratyakṣādyatirekeṇa pramitikaraṇatvaṃ labhyate tattusahakāritayopagatāyā anupalabdheḥ naiyāyikairapyupagatam/ tasyā abhāvarūpāyā evābhāvapramākaraṇatvasya tairabhyupagamāt, tathāpyantarapadavyatyāsamupagamya pratyakṣādyatiriktā yā pramā tatkaraṇatvaṃ pratyakṣādipramitivijātīyapramitikaraṇatvaparyavasitaṃ vivakṣitamiti na ko 'pi doṣaḥ/ abhāvapramiteḥ pratyakṣarūpāyā eva naiyāyikairupagamāt/ ata evāgre vijātīyapramitikaraṇatvakalpanamityuktam/ nanu drakṣyetetyantenaivānupalabdhau yogyatopapādanāt 'darśanābhāvāt nāstī'ti vākyakhaṇḍaveyarthyamityāśaṅkyāvatārayati -- [142] tarkasyetyādinā/ [142] viparyaye - āpādakābhāvavyāpyābhāve/ pratiyogitvaṃ koṭyanvitaṃ saptamyarthaḥ/ tatkoṭiparyavasāyitvaṃ - tasya tarkasya koṭiḥ āpādyarūpā tadviṣayakatvamityarthaḥ/ [142] sattvasya - sattvaprasakteḥ virodhinī yā upalabdhiriti/ upalabdheyassattvaprasaktivirodhitvaṃ cāpattihetubhūtāpādyavyatirekaniścayavighaṭanadvārā, na tu svarūpataḥ/ tathā ca sattvaprasaktivirodhitvaṃ taddhatubhūtāpādyavyatirekaniścayapratibandhakatvam/ pratibandhakatvaṃ cānāhāryasyaiva sambhavatīti anāhāryatvameva virodhitvaviśeṣaṇena vivakṣaṇīyam/ anyathā āhāryapratiyogyupalambhadaśāyāmabhāvagrahānāpatteriti vadanti [142] virodhitvaviśeṣaṇamiti/ nanvandhakāre yogyopalambhavirahāt ghaṭābhāvapratyakṣāpattirityāśaṅkya niṣkṛṣṭārthamāha - [142] pratiyogisattetyādinā/ pratiyogisattvaviṣayakāpattijanyāpattiviṣayetyarthaḥ/ [142] saṅkṣepa iti/ atrāyamāśayaḥ - sarvatrābhāvapratyakṣasthale'yadyatra pratiyogi syāt tarhyupalabhyeta' ityāpādanotpattau mānābhāva iti/ [142] pratiyogisattāpādanetyādinā pratiyoginiṣṭhavyāpyatānirūpitavyāpakatvaṃ vivakṣaṇīyam/ adhikaṃ muktābalīprakāśādau draṣṭavyamiti/ andhakāre ghaṭābhāvapratyakṣāpattimanupalabdhau niruktayogyatāviśeṣaṇamaniveśyaiva prakārāntareṇa yogyatāṃ pariṣkṛtya tanniveśena vārayatāṃ tarkitetyādidīpikāvākyamapi anyathā vyācakṣāṇānāṃ keṣāñcinmatamāha- [142] kecittviti/ ata eva upalambhābhāve tādṛśaprayojyatvaviśeṣaṇadānādeva/ [142] āhurityasvarasasūcanam/ tadbījantu pratiyogisattve tarkitatvaviśeṣaṇavaiyarthyam/ pūrvamate tu anupalabdhau yogyatāniveśatātparyagrāhakatayā tarkitapadasyopayogaḥ/ etanmate tu pratiyogisattvarūpakāraṇavirahaprayojyatvasyaiva yogyatārūpatayā tasya ca pratiyogisattvavirodhipadenaiva lābhāt tarkitapadasya na kvāpyupayogaḥ/ evamadhikaraṇabhedenābhāvabhedavirahāt andhakāre ghaṭābhāvapratyakṣāpattyavāraṇaṃ ceti/ nyūnatāparihārāyāha - [143] atredamiti/ [143] tatra-darśitatrividhapratyāsattimadhye/ nanu kathametādṛśārthalābha ityatrāha - [143] sāmānyamityādi/ [143] taditi/ dhūmatvādisāmānyetyarthaḥ/ [143] taditi/ jātītyarthaḥ/ sāmānyalakṣaṇetyatra sāmānyaśabdasya tadjñānaparatve lakṣaṇāpattyā yathāśrutārthānurodhāyāha - [142] viṣayo veti/ nanu cakṣussaṃyogādirūpoktasannikarṣeṇaiva nirvāhe kimasyāḥ pratyāsatitopagamenetyata āha - [143] atīteti/ nanu vinaiva sannikarṣamindriyeṇa tatpratyakṣaṃ kuto na syādityatrāha - [143] indriyāṇāmiti/ asannikṛṣṭānāmityasya pratyakṣetyasya ca tadarthetyādiḥ/ [143] bhāna iti/ upayujyata ityanuṣajyate/ nanu cakṣussaṃyuktasamavāyenaiva nirvāhaḥ kuto na bhavatītyatrāha - [143] saurabheṇeti/ tadindriyagrahaṇayogyapadārthasyaiva tadindriyasaṃyuktasamavāyādiḥ pratyakṣahetuḥ na tu tadindriyagrahaṇāyogyapadārthasya, tathāsati tadindriyagrāhyāgrāhyaguṇaviśeṣādivyavasthānupapatterityabhiprāyeṇoktam yogyeti/ muktāvalīprakāśoktaṃ kāraṇatāvacchedakasambandhādikamabhisandhāyāha - saṅkṣepa iti/ iti prasaraṇākhyāyāṃ dīpikāprakāśavyākhyāyāṃ pratyakṣaparicchedaḥ samāptaḥ / / / anumānaparicchedaḥ anumānalakṣaṇam [147] pratyakṣopajīvakatvasaṅgatyeti/ pratyakṣasya pratyakṣapramāṇabhūtasya cakṣurādeḥ upajīvakaṃ kāryam, tattvalakṣaṇayā saṅgatyetyarthaḥ/ nirūpaṇānvayi jñānajanyajijñāsāprayojyatvaṃ tṛtīyārthaḥ/ jñāne ca viṣayitayā prakṛtyarthānvayaḥ/ saṅgatipradarśanaṃ ca viṣyāṇāsamaṅgatatvajñānena unmattapralapitatvaśaṅkayā anavadhānaṃ syāditi tannirāsāya/ pūrvottaragranthayoḥ ekavākyatāpratipattirapi saṅgatipradarśanaprayojanamityapi draṣṭavyam/ tādṛśapratipattiśca 'anumānagranthaḥ pratyakṣagranthaikavākyatāvān pratyakṣagranathapratipādyārthasaṅgatārthapratipādakatvāt' ityanumānata ityādyanyatra vistaraḥ/ [147] lakṣayatīti dīpikāvākyāt lakṣaṇaprakārakajñānajanakaśabdānukūlakṛtimānityartho labhyate/ tatra cāgre svarūpavibhāgādīnāmapi pratipādanāt tadapratijñānena nyūnatā syāditi nirūpayatītyuktam/ nirūpaṇaṃ ca lakṣaṇasvarūpaprāmāṇyādyanyatamaprakārakajñānānukūlaśabdaḥ ato na nyūnatā/ evamagre 'pi draṣṭavyam/ saṅgrahe [147] anumitikaraṇamanumānamiti/ 1anumānapadasyānumānapadārthatvāvacchinnalākṣaṇikatayā tatpuruṣe 2pūrvapadalakṣaṇāvirahapakṣe 'ghaṭo ghaṭa' itivadatra na nirākāṅkṣatā/ anumitikaraṇatvaṃ cānumitiniṣṭhānubhavatvavyāpyadharmāvacchinnkāryatānirūpitakāraṇatāśrayatvam/ 1. nanu 'anumitikaraṇamanumānam' iti mūle anumānapadasyānumitikaraṇārthakatāyā anumitikaraṇamanumitikaraṇam iti vākyārthaparyavasānāt abhedānvayasthale uddeśvatāvacchedakavidheyatāvacchedakayorbhedasya 'ghaṭo ghaṭa' iti vākyaprāmāṇyavāraṇāvasvīkaraṇīyatvāt anumitikaraṇatvasyaiva uddeśyatāvacchedakatvādvidheyatāvacchedakatvācca kathamuktavākyasya prāmāṇyamityata āha - anumānapadasyeti/ tathā cānumitikaraṇatvamuddeśyatāvacdedakam, anumānapadārthatvaṃ vidheyatāvacchedakamiti tayorbhedāl anumitikaraṇamanumānapadārthābhinnamiti vākyārthe nānupapattiriti bhāvaḥ/ 2. pūrvadalakṣaṇāvirahapakṣa iti/ pūrvapadalakṣaṇāpaśe tu anumitisambandhyabhinnakaraṇatvamuddeśyatāvacchedakam anumitikaraṇatvaṃ vidheyatāvacchedakamiti tayorbhedāt anumānapadasyānumitikaraṇārthakatve 'pi na nirākāṅkṣateti bhāvaḥ/ 1tena tātmādau ativyāptiḥ/ nanu parāmarśajanyaṃ jñānamityanumiterlakṣaṇaṃ kimarthamuktam? na ca ghaṭitajñāne ghaṭakajñānasya kāraṇatvādanumitijñānamantarā tadghaṭitānumānalakṣaṇajñānaṃ na sambhavatīti taduktisāphalyāmiti vācyam/ tathāpyanumitisvarūpapradarśanamātraṇaiva tannisaddheḥ tallakṣaṇakathanānupayogāt ityāśaṅkya tallakṣaṇākathate 'numānasya pramāṇāntaratvaṃ na sidhyati pratyakṣānumitipramityoḥ vyāvṛttalakṣaṇābhyāṃ vailakṣaṇye ajñāte sati pratyakṣādyatiriktapramāṇatvasādhyakānumitikaraṇatvahetukānumāne vyabhicāraśaṅkāyā durvāratvāt/ ataḥ saṅgrahe anumitilakṣaṇakathanamucitamityabhiprāyeṇa bhāvamāha - [147] tathā ceti/ anumitilakṣaṇam [147] nanu saṃśayottarapratyakṣa iti dīpikāvākyamasaṅgatam, 'nāyaṃ puruṣa' iti viparītaniścayottarapratyakṣe 'pyativyāptisambhavena tadakathanena nyūnatāpatterityāśaṅkya dīpikāvākyasthasaṃśayapadaṃ virītajñānamātropalakṣaṇaparamityabhiprāyeṇāha - [188] viparītajñānottarapratyakṣaṃ pratīti/ [148] aṅgīkurvatāmiti/ miśrādīnāmiti śeṣaḥ/ etena prātyakṣikaniścaye viśeṣapadarśanābhāvaviśiṣṭaviparītajñānasnaya pratibandhakatvaṃ tadabhāvasya hetutvamiti vadatāṃ dīdhitikārādīnāṃ mate nātivyāptiriti sūcitam/ nanu [147] sthāṇupuruṣasaṃśayānantaramiti dīpikāvākyamasaṅgatam/ saṃśayasya tattadabhāvakoṭikatvaniyamena sthāṇupuruṣakoṭikatvāyogāt ityata āha - [148] idamiti/ [148] āhuḥ ityasvarasasūcanam/ tadbījantu sthāṇutvatadabhāvakoṭikasaṃśayasya prathamaṃ vivakṣitatve puruṣa eveti pratyakṣajananādityuttaragranthavirodhaḥ/ sthāṇureveti pratyakṣajananāditi vaktavyatvāt/ ataḥ tādṛśagranthaparyālocanayā sathāṇupuruṣasuśayānantaramiti vākye saṃśayadvayaṃ na vivakṣitam, kintu eka eva saṃśaya iti/ 1. teneti/ ātmādeḥ anumitiniṣṭhajñānatvāvacchinnakāryatānirūpitakāraṇatāśrayatve 'pi anumititvāvacchinnakāryatānirūpitakāraṇatāśrayatvābhāvannātivyāptiriti bhāvaḥ/ taccaitanmate na ghaṭata iti/ nanu puruṣa iti pratyakṣajananāditi vaktavyam kimevakāropādānenetyāśaṅyāha - [148] puruṣa evetīti/ nanu 'puruṣaṃ anuminomī'tyanuvyavasāyasattve anumititvamapi tatra svīkāryaṃ syādityata āha - [148] idamupalakṣaṇamiti/ [148] idaṃ bādhakayuktipradarśanam/ [148] upalakṣaṇam bādhakayuktyantarasyāpi sūcakam/ nanu saṃśayottarapratyakṣe 'tivyāptivāraṇātha 1parāmarśajanyatvaśarīrapraviṣṭajanakatāyāṃ viśiṣṭaparāmarśatvāvacchinnatvameva kuto na niveśitam/ saṃśeyottarapratyakṣe ca puruṣatvavyāpyakarādimānayamiti parāmarśasya 2viśakalitajñānasādhāraṇyānurodhena 3jñānaviśiṣṭajñānatvenaiva kāraṇatvopagamāt/ evaṃ viśeṣapadarśanasya viparītajñānapratibanadhakatāyāṃ uttejakatāmate uktaviśeṣaṇaṃ viphalaṃ syāt/ saṃśayottarapratyakṣe 4ativyāpteranavakāśādintyata āha - [148] eteneti/ janakatāyāṃ tādṛśadharmāvacchinnatvamaniveśya pakṣatāsahakṛtaparāmarśajanyatvasyaiva vivakṣaṇenetyarthaḥ/ [148] viśeṣaṇatāvacchedakaprakārakanirṇayavidhayetyanena viśiṣṭavaiśiṣṭyāvagāhibuddheḥ tādṛśaviśiṣṭaparāmarśatvāvacchinnajanakatākatvamastīti sūcitam/ saṅkṣepa iti/ atrāyamāśayaḥ --- pakṣatāsahakṛtasyaiva parāmarśasya viśeṣadarśanatvena saṃśayottarapratyakṣe hetutvāt taddoṣatādavasthyamiti pakṣatājanyatve sati parāmarśajanyatvamiti tadartho vaktavyaḥ/ evaṃ pakṣatāpratyakṣe ativyāptivāraṇāya parāmarśajanyatvopādānam/ 1. parāmarśajanyatveti/ parāmarśaniṣṭhajanakatānirūpitajanyatvetyarthaḥ/ 2. viśakalitajñāneti/ 'puruṣatvavyāpyaṃ karādi', 'karādimāṃścāyam' iti jñānadvayasādhāraṇyānurodhenetyarthaḥ/ 3. jñānaviśiṣṭajñānatveneti/ karādiviśeṣyakapuruṣatvavyāpyatvaprakārakajñānaviśiṣṭakaradiṃprakārakedantvāvacchinnaviśeṣyakajñānatvenetyarthaḥ/ 4. ativyāpteranavakāśāditi/ jñānaviśiṣṭajñānatvāvacchinnakāraṇatānirūtipakāryatānirūpitakāryatāyāḥ sattve 'pi parāmarśatvāvacchinnakāraṇatānirūpitakāryatāyāḥ virahāditi bhāvaḥ/ yadyapi pakṣatāparāmarśobhayaviṣayakasamūhālambanapratyakṣe 'tivyāptirevamapi sambhavati, tathāpi pakṣatājanyatāvacchedakadharmāvacchinnaparāmarśajanyatāvivakṣaṇāt 1na doṣaḥ/ pakṣatāpratyakṣatvaparāmarśapratyakṣatvoḥ avacchedakayoḥ bhedādityādikaṃ anumitigranthādau vistareṇoktaṃ draṣṭavyamiti/ pakṣatālakṣaṇam nanu sādhyasaṃśayarūpapakṣatāsahakṛtatvaṃ kuto nātra niveśayituṃ śakyamityabhiprāyeṇa śaṅkate - [150] yadyapīti/ ghanagarjanena suptotthitasya meghānumitau sādhyasaṃśayarūpakāraṇābhāvena vyabhicārāpattyā sādhyasaṃśayasyānumitihetubhūtapakṣatārūpatvaṃ na sambhavatīti nātṛ tadvivakṣaṇaṃ śakyamityabhiprāyeṇa samādhatte - [150] tathāpīti/ [150] sādhyānumitīcchāyā iti/ atra cecchāmātraniveśe siddhisattve ghaṭo bhūyāt itīcchādaśāyāmanumityāpattiḥ/ anumityasāniveśe 'pi ghaṭānumitiḥ bhūyāt itīcchāyā vāraṇāsambhavaḥ/ sādhyānumitiviṣayakecchāniveśe 'pi ghaṭānumitiḥ bhūyāditīcchāvāraṇaṃ na sambhavati/ 2ghaṭasādhyobhayasamūhālambanānumiterviṣayatvasambhavāt/ ataḥ prakṛtasādhyakatvaviśeṣitānumititvaprakārikecchāyā iti tadartho bodhyaḥ/ abhāvapratiyogitāyāṃ ca tādṛśecchātvāvacchinnatvaṃ niveśyam, tena tādṛśecchāghaṭobhayābhāvādikamādāya 3na doṣaḥ/ tādṛśecchātvāvacchinnatvaṃ ca tādṛśecchātvaparyāptāvacchedakatākatvam/ tacca 4tādaśecchātvetaradharmānavacchinnatvaparyavasitam/ tena caitrasya siddhisiṣādhayiṣayoḥ sattve 1. na doṣa iti/ samūhālambanapratyakṣaniṣṭhāyāḥ parāmarśajanyatāyāḥ parāmarśaviṣayakapratyakṣatvāvacchinnatve 'pi pakṣatāyāḥ janyatāvacchedakaṃ yat pakṣatāpratyakṣatvaṃ tadavacchinnatvābhāvāditi bhāvaḥ/ 2. ghaṭasādhyeti/ 'ghaṭavahnyubhayānumitirbhūyāt' iti icchā atra vivakṣitā/ 3. na doṣa iti/ siddhisiṣādhayiṣobhayasattvakāle na pakṣatānupapattirityarthaḥ/ 4. tādṛśecchātvetyādi/ tathā ca ghaṭavahnyubhayānumitirbhūyāditīcchāyāḥ yo 'bhāvaḥ tadīyapratiyogitāyāḥ tādṛśecchātvetaraghaṭasādhyakatvādyavacchinnatayā tadanavacchinnatvābhāvāt tādṛśābhāvasya na uttejakābhāvarūpatetyāśaya/ maitravṛttitvaviśiṣṭasiṣādhayiṣayā abhāvamādāya nānumityanupapattiḥ/ evamagre 'pi pratiyogitāyāṃ viśiṣṭasiddhitvetaradharmāvacchinnatvaṃ niveśyam/ tena viśiṣṭasiddhighaṭobhayādyabhāvasya yatkiñcidātmavṛttitvaviśiṣṭatādṛśasiddhyabhāvasya ca vyudāsaḥ/ anyathā siṣādhayiṣāṃ vinā siddhisattve 'numityāpatteḥ/ yadyapi tādṛśecchātvetaradharmaḥ tādṛśānumititvaprakārakatvarūpa iti siṣādhayiṣāvirahasyaivāsaṃgrahaḥ/ evamagre 'pi/ tathāpi 1tādṛśaprakārakatvaniṣṭhāvacchedakatābhinna - icchātvaniṣṭhāvacchedakatābhinnāvacchedakatvānirūpakatvaṃ vivakṣaṇīyam/ evaṃ siṣādhayiṣāvirahavaiśiṣṭyaniṣṭhāvacchedakatābhinnasiddhitvaniṣṭhāvacchedakatābhinnāvacchedakatvānirūpakatvamagrimapratiyogitāyāṃ niveśyamiti/ evamanyatrāpi bodhyam/ [151] samavāyenābhāva iti/ siṣādhayiṣāsiddhyoḥ sattvadaśāyāṃ saṃyogasaṃbandhāvacchinnapratiyogitākasiṣādhayiṣāvirahasyātmani sattvāt anumityanupapattiḥ ataḥ samavāyenetyuktam/ avacchinnapratiyogitākatvamabhāvānvayi tṛtīyārthaḥ/ nanu siṣādhayiṣāvirahasya svarūpasaṃbandhena siddhiviśeṣaṇatve siddhisiṣādhayiṣayoḥ sattve 'numittyanupapattitādavasthyam/ siṣādhayiṣāyāḥ samavāyenātmanyeva sattvāt ityata āha - [151] svarūpetyādi/ tathā ca siṣādhayiṣāvirahavaiśiṣṭyaṃ siddhau na svarūpasambandhena, yenoktadoṣaḥ syāt/ api tu svaniṣṭhasvarūpasaṃbandhāvacchinnādheyatānirūpakanirūpitasamavāyasambandhāvacchinnādheyatāsambandhena tathā ca noktadoṣa iti bhāvaḥ/ [151] tadviśiṣṭāyāssaddheriti vyāsena lekhanāt siṣādhayiṣāvirahaviśiṣṭasiddhyabhāva iti dīpikāvākyasthasamastapade viśiṣṭāntaṃ siddhyabhāvaviśeṣaṇamiti bhramo nirastaḥ/ tathā sati siddhisiṣādhayiṣayoḥ 1. tādṛśaprakārakatveti/ tatsādhyaviśiṣṭatatpakṣaviṣayakānumititvaprakārakatvaniṣṭhāvacchedakatābhinnā icchātvaniṣṭhāvacchedakatābhinnā va yā avacchedakatā tadanirūpikā yā siṣādhayiṣāniṣṭhā pratiyogitā tannirūpakābhāvaḥ siṣādhayiṣāvirahapadena vivakṣita iti bhāvaḥ/ sattve 'numityanupapattitādavasthyāt/ siddhyabhāvarūpaviśeṣyavirahāditi dhyeyam/ [151] siddhessamavāyenābhāva ityartha iti/ siṣādhayiṣāvirahaviśiṣṭasiddheḥ saṃyogenābhāvamādāya viśiṣṭasiddhidaśāyāmanumitivāraṇāya samavāyenetyuktam/ atra sāmānādhikaravyaśarīre prathamādheyatāyāṃ svarūpasaṃbandhāvacchinnatvāniveśe siddhisiṣādhayiṣayoḥ sattve 'pi ātmani siṣādhayiṣāvirahasya 1svapratiyogimattvasaṃbandhena sattvādanumityanupapattiḥ, ataḥ tanniveśaḥ/ anavacchinnasvarūpasaṃbandhāvacchinnatvaṃ tadarthaḥ/ tena ghaṭādyavacchedena siṣādhayiṣāvirahasya siṣādhayiṣāvatyapyātmani sattve 'pi na kṣatiḥ/ siṣādhayiṣāvirahavati kāle kālikaviśeṣaṇatayā siddhisattvāt 2sa eva doṣa iti dvitīyādheyatānavacchinnasvarūpasambandhena kāraṇatvaṃ vaktavyam/ anyathā siddhisattve ghaṭādyavacchedena tadabhāvasattvāt viśiṣṭasiddhidaśāyāmanumityāpatteḥ/ [151] sādhyasiddhiḥ pakṣatāvacchedakaviśiṣṭa ityādi/ pakṣatāvacchedakāvacchinnaviśeṣyatānirūpitasādhyatāvacchedakadharmasaṃbandhāvacchinnaprakāratāśālisaṃśayānyajñānamityarthaṃḥ/ atra ca pāṣāṇamayaḥ saṃyogena vahnimānityādeḥ, parvataḥ saṃyogena dravyavān ityādeḥ, parvataḥ kālikādinā vahnimānityādeśca niścayasya sattve 'pi anumityanupapattiḥ syāditi pakṣatāvacchedakāderniveśanam/ viśeṣyatāprakāratayornirūpyanirūpakabhāvaniveśanaṃ ca parvato ghaṭavān, hradaśca vahnimānityādisamūhālaṃbananirṇayasya parvato vahnimānityādyanumitivirodhitāvāraṇāyeti bodhyam/ parvato vahnimān naveti saṃśayasya pratibandhakatāvāraṇāya saṃśayānyatvaniveśanam/ tacca na sāmānyataḥ saṃśayabhinnatvama, tathā sati parvataḥ saṃyogena vahnimān bhūtaṃ ghaṭavān 1. svapratiyogamattveti/ svaṃ siṣādhayiṣāvirahaḥ tatpratiyogi siṣādhayiṣā tadvattvamātmanaḥ/ 2. sa eva doṣa iti/ siddhisiṣādhayiṣayoḥ sattve 'pi anumityanupapattirityarthaḥ/ navetyādi samūhālambanajñānasyāṃśikasaṃśayarūpasyāpratibandhakatvaprasaṅgāt, kintu sādhyatāvacchedakasambandhāvacchinnapratiyogitākābhāvāprakārakatvam/ yadyapi atra vahnitvādinā padārthānatarāvagāhinaḥparvataḥ saṃyogena vahnimān navetyādisaṃśayasyāpi tādṛśatvamasti sādhyatāvacchedakadharmāvacchinnasādhyatāvacchedakasambandhāvacchinnaprat iyogitāsambandhāvacchinnaprakāratānirūpitābhāvatvāvacchinnaprakāratānirūpakatvābhāvavivakṣāyāmapi parvatā vahnimān hradaśca vahnyabhāvavānityādigrahasyāpratibandhakatvaprasaṅgaḥ/ tathāpi pakṣatāvacchedakāvacchinnaviśeṣyatānirūpitā yā tādṛśābhāvatvāvacchinnaprakāratātannirūpakatvābhāvavivakṣaṇāt na doṣaḥ/ abhāvatvāvacchinnaprakāratāyāṃ svarūpasambandhāvacchinnatvaṃ niveśanīyam/ anyathā parvataḥ saṃyogena vahnimānkālikādinā sambandhena vahnyabhāvavāṃścetyādiniścayasyāpi virodhitāpattiḥ/ pakṣatāvacchedakāvacchinanaviśeṣyatānirūpitasādhyavadbhedatvāvacchinnasvarūpasambandhāvacchinnaprakāratākatvābhāvo 'pi niveśyaḥ/ anyathā parvato vahnimān vahnimadanyo veti saṃśayasya virodhitāpattirityalamadhikena/ nanu siddhau siṣādhayiṣāvirahaviśiṣṭatvaniveśaprayojanaṃ 'siddhisattve 'pī'tyādi dīpikāgranthoktaṃ siddhisiṣādhayiṣāparāmarśānāṃ yaugapadya eva sambhavati/ tadeva ca na ghaṭate/ yogyavibhuviśeṣaguṇānāṃ svottarotpannaguṇanāśyatvaniyamena teṣāṃ yugapadavasthānāsambhavāt, ataḥ tatprayojanakathanamasaṅgatamityāśaṅkya siddhyātmakaparāmarśasthale tat saṅgamayati - [151] atra siddhiścetyādinā/ [151] ataḥ samūhālambanaparyantānudhāvanāt/ parāmarśeti/ anyathā yatra prathamaṃ parāmarśaḥ tataḥ siddhiḥ, tataḥ siṣādhayiṣā, tataḥ anumitiḥ na jāyata eva/ parāmarśasya pūrvaṃ naṣṭatvāt ato nātra prayojanaṃ sambhavatīti bhāvaḥ/ tathā ca viśeṣaṇābhāvaprayuktaviśiṣṭābhāvasambhavāt na siddhisiṣādhayiṣayoḥ sattve vyabhicāra iti bhāvaḥ/ parāmarśalakṣaṇam prakāśikāyām [155] saptamītatpuruṣāṅgīkāra iti/ nanvatra vyāptiviśiṣṭasya pakṣadharmateti ṣaṣṭhītatpuruṣaḥ kuto nāśritaḥ, sa eva cāśrayaṇīyaḥ/ kārakādhikārīyāt 'saptamyadhikaraṇe ce'ti sūtrādasāmarthyena samāsānupapattibhiyā samastapadapraviṣṭakriyāsamabhivyāhārasya durvañcatvena saptamyanupapatteriti cet - na/ śaiṣikaṣaṣṭhīprasaktāvapi akārakādhikaraṇavācipadādapi kvacit saptamī sādhuriti sūcanāyaiva iha saptamīsamāsādaraḥ/ tatra pramāṇaṃ coktasūtre cakāropādānameva/ anyathā tadvaiyarthyāpatteriti/ spaṣṭaṃ cedam vyutpattivāde saptamyarthavicāre/ nanu vyāptiviṣayakapakṣadharmatājñānasya parāmarśarūpatve dhūmo vahnivyāpyaḥ dhūmavān parvata iti jñānayoḥ vyāvṛttiḥ yadyapi sambhavati, tathāpi hetuḥ sādhyavyāpyaḥ hetumān pakṣa iti samūhālambanasya parāmarśatvāpattyā tato 'numityāpattiḥ ato niṣkarṣamāha - [155] vyāptyavacchinnetyādinā/ atra ca vyabhicāristhale hetuvyāpakasādhyasāmānādhikaraṇyarūpaviśiṣṭavyāptyaprasiddhyā bhramīyaviṣayatāsādhāraṇanirūpyanirūpakabhāvāpannaviṣayataiva vyāptighaṭakatāvatpadārthānāṃ niveśanīyā/ tathā ca vyāptyavacchinnetyasya hetuprakāratānirūpitavyāpakatvaprakāratānirūpitasādhyaprakāratānirūpi tasāmānādhikaraṇyaprakāratānirūpitetyarthaḥ/ vyāpakatvaghaṭakapadārthānāmapi nirūpyanirūpakabhāvāpannaviṣayataiva niveśyā/ vahnivyāpyadhūvān hradaḥ, parvato ghaṭavāniti samūhālambanataḥ anumitivāraṇāya viśeṣyatāprakāratayornirūpyanirūpakabhāvaniveśaḥ/ vahnivyāpyadhūvat dravyamiti jñānāt parvato vahnimān ityanumitivāraṇāya pakṣatāvacchedakaniveśaḥ/ parvato vahnivyāpyadhūmavān na veti saṃśayādanumitivāraṇāya niścaya ityuktam/ niścayatvaṃ ca na sāmānyataḥ saṃśayabhinnatvamāṃśikasaṃśayasyājanakatvāpatteḥ/ kiṃ tu sādhyavyāpyahetutvābhāvaprakāratānirūpitapakṣatāvacchedakāvacchinnaviśeṣyatānirūpakatvābhāvādirūpamiti dhyeyam/ vyāptilakṣaṇam yatra dhṛmaḥ tatrāgniriti sāhacaryaniyamo vyāptiriti saṃgrahavākye tādṛśavākyapratipādyā sāhacaryaniyamābhinnā vyāptiriti bodha ityabhiprāyeṇāha dīpikāyām [157] yatretyādi/ [157] abhinayaḥ abhilāpakaśabdakathanam/ [157] sāhacaryaniyama iti saṃgrahavākye sahacarata iti sahacarau tayorbhāvaḥ sāhacaryam/ sāmānādhikaraṇyamityarthaḥ/ tasya niyamaḥ prācīnamate sādhyābhāvavadavṛttitvādivaiśiṣṭyam/ nīvīnamate hetuvyāpakasādhyanirūtipatvātmakaṃ, tasya hetuniṣṭhatvaṃ svāśrayāśrayatvarūpaparamparāsambandhanaiva vācyamiti vyāpya ityādau sa eva pratyayārthaḥ svāditi gauravaṃ niyamasya viśeṣyatve durvāram/ tasya viśeṣaṇatve tu niyamaviśiṣṭasāmānādhikaraṇyasyāśrayatāsambandhenaiva hetuvṛttitvāt noktarītyā gauravāvakāśa iti manasi nidhāya [157] niyatasāmānādhikaraṇyamityuktam/ [157] sādhyābhāvavadavṛtti tvādirūpamiti/ ādinā sādhyavadanyāvṛttitvaparigrahaḥ/ sādhyābhāvavadavṛttitvādirūpaṃ viśeṣaṇaṃ ghaṭakamiti yāvat/ tādṛśaṃ yatreti vyutpattyā sādhyābhāvavadavṛttitvādighaṭitamityarthaḥ/ atra vahnimān gaganādityādiviruddhavāraṇāya 1viśeṣyam/ dravyaṃ sattvāt ityādivyabhicārivāraṇāya 2viśeṣaṇam/ vṛttimātraniveśenoktaviruddhanirāse tu 'dhūmavān vahne'rityādāvapi prayojanaṃ bodhyam/ kecittu - sāhacaryaniyama ityatra kṛdabhihito bhāvo dravyavatprakāśata iti nyāyena niyamaśabdo niyataparaḥ sāmānādhikaraṇyaviśeṣaṇamityabhiprāyeṇāha [157] niyatasāmānādhikaraṇyamiti - iti vyācakruḥ/ tadasat -- tathāsati sāhacaryaṃ sāmānādhikaraṇyam, tasya niyama iti ṣaṣṭhīsamāsena vyākhyānavirodhāt/ niyataparaniyamaśabdasya 'viśeṣaṇaṃ viśeṣye'tyādisūtreṇā pūrvanipātāpatteśca/ tasmāt niyatasāmānādhikaraṇyaṃmiti phalitārthakathanama; 1. viśeṣyamiti/ sāmānādhikaraṇyarūpaṃ viśeṣyamityarthaḥ/ 2. viśeṣaṇamiti/ niyamarūpaṃ viśeṣaṇamityarthaḥ/ na tu śabdārthakathanamiti tattvam/ tathā ca niyatasāmānādhikaraṇśarīre niyamaḥ sādhyābhāvavadavṛttitvādivaiśiṣṭyarūpo na śakyate vaktumiti bhāvaḥ/ tathātve doṣamāha -- [157] idaṃ vācyamityādinā/ atra ca sādhyābhāvavadavṛttitvaśarīre kiṃ sādhyaniṣṭhapratiyogitākābhāvo niveśyate, uta sādhyatāvacchedaketaradharmānavacchinnasādhyatāvacchedakasambandhāvacchinnapratiyogitākābhāvaparyantamiti vikalpaṃ manasi nidhāyādye vācyatvaghaṭobhayādyabhāvamādāya ghaṭādivṛttitvaviśiṣṭavācyatvādyabhāvaṃ saṃyogādisaṃbandhāvacchinnapratiyogitākavācyatvādyabhāvaṃ cādāya saddhetoravyabhicāritvānupapatteḥ sphuṭatvāt dvitīye dūṣaṇamāha -- [157] sādhyābhāvāpratisaddheriti/ [157] pratiyogitānavacchedakasādhyatāvacchedakāvicchannetyartha iti/ dhūmavān vahnerityādau prameyatvadravyatvādikamādāya ativyāptivāraṇāya viśiṣya sādhyatāvacchedakapraveśaḥ/ yadyapi mahānasīyavahnyādyabhāvapratiyogitāvacchedakatvaṃ vahnitvāderapyadhikaṃ tviti nyāyādakṣatam/ tathāpi tādṛśapratiyogitānavacchedaketyādinā 1hetusamānādhikaraṇābhāvaviśiṣṭānyasādhyatāvacchedakāvacchinnaviṣayatāvattvavivakṣayā na doṣaḥ/ vaiśiṣṭyaṃ svasetyādibhedavattvasaṃbandhena/ svādhikaraṇatā svapratiyogitāvacchedakatvasambandhena bhedapratiyogitāvacchekatā avacchedakatāsaṃbandhena/ tathā ca mahānasīyatvādau tādṛśaviṣayatāvacchedakatāvirahāt lakṣaṇasaṅgatiḥ/ viṣayatāyāṃ sādhyatāvacchedakāvacchinnatvaṃ caikamātravṛttidharmasya sādhyatāvacchedakatve tanniṣṭhāvacchedakatākatvam, dharmadvayādaḥ tathātve 1. hetusamānādhikaraṇābhāvaviśiṣṭānyā yā sādhyatāvacchedakāvacchinnaviṣayatā tadvattvamityarthaḥ/ svapadena hetusamānādhikaraṇaḥ ghaṭādyabhāvo grāhyaḥ/ svasetyādibhedavattvaṃ nāma svādhikaraṇavṛttibhedapratiyogitāvacchedakatvasaṃbandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvam/ svaṃ ghaṭābhāvaḥ svapratiyogitāvacchedakatāsaṃbandhena ghaṭābhāvādhikaraṇaṃ ghaṭatvaṃ, tatra yo bhedaḥ avacchedakatāsaṃbandhanena vahnitvāvacchinnaviṣayatāvadbhedaḥ tatpratiyogitāvacchedakatvaṃ vahnitvāvacchinnaviṣayatāyāṃmiti tādṛśabhedapratiyogitāvacchedakatāsaṃbandhena ghaṭābhāvavatī vahnitvāvacchinnaviṣayatā tena saṃbandhena ghaṭābhāvavadbhinnā ca ghaṭatvāvacchinnaviṣayateti svasetyādibhedavattvasaṃbandhena ghaṭābhāvaviśiṣṭā ghaṭatvāvacchinnaviṣayatā, tadanyā vahnitvāvacchinnaviṣayateti samanvayo bodhyaḥ/ tu dharmadvayāderviśeṣaṇaviśeṣyatāvacchedakabhāvena yādṛśaṃ vilakṣaṇa avacchedakatvaṃ tannirūpakatvarūpamiti na kṣatiriti/ na caivamiti saṃyogasamavāyobhayasambandhāvacchinnapratiyogitākavahnyādyabhāvamādāya taddoṣatādavasthyamiti vācyam/ sādhyatāvacchedakasambandhamātrāvacchinnatvasya taditarasambandhānavacchinnatvaparyavasitasya vivakṣitatvāt/ [158] hetutāvacchedakāvacchinnaparamiti/ 1prakṛtahetutāvacchedakatāvyāpakatāvacchedakatākanirūpakatākaparami tyarthaḥ/ tādṛśanirūpakatākatvamadhikaraṇatānvayi/ tena viśiṣṭasattāhetuke sattātvasyāpi hetutāvacchedakatāyā taddoṣatādavasthyamiti śaṅkā parāstā/ vastutastu ekadharmasya hetutāvacchedakatve tanniṣṭhāvacchedakatākatvamevādhikaraṇatāyāṃ niveśyam/ yatra dharmadvayādeḥ tathātvaṃ tatra pūrvoktarītyā vilakṣaṇāvacchedakatākatvamiti na kiñcidavahīnam/ atraiva [158] hetutāvacchedakāvacchinnaparamityasyāpi tātparyamiti dhyeyam/ [158] viśiṣṭeti/ 2svarūpasamavāyobhayaghaṭitasāmānādhikaraṇyasambandhena guṇakarmānyatvaviśiṣṭetyarthaḥ/ nanu viśiṣṭaśuddhayorbhendāt kathaṃ hetvadhikaraṇatva guṇāderityata āha - [158] viśiṣṭasyeti/ dravyatvābhāvasya hetvadhikaraṇaguṇādiniṣṭhatve 'pīti yojanā/ guṇādītyādinā karmādisaṅgrahaḥ/ [158] nāvyāptiriti/ tanniṣṭhādhikaraṇatānirūpakatāvacchedakaṃ yat 1. nirūpakatāpadenātra ādheyatā vivakṣitā/ tathā ca prakṛtahetutāvacchedakatāvyāpikā yā ādheyatāvacchedakatā tannirūpakādheyatānirūpakatvamadhikaraṇatāyāṃ vivakṣitam/ tena dravyaṃ viśiṣṭasattvāt ityatra hetutāvacchedakatā viśiṣṭasattātve, tatra guṇaniṣṭhādhikaraṇatānirūpitādheyatāvacchedakatā nāsti, 'guṇo guṇakarmānyatvaviśiṣṭasattāvān' iti pratītivirahāt/ api tu dravyaniṣṭhābhikaraṇatānirūpitadheyatāvacchedakatā asti, 'dravyaṃ guṇakarmānyatvaviśiṣṭasattāvat' iti pratīteḥ/ ataḥ hetutāvacchedakatāvyāpakāvacchedakatākādheyatākādhikaraṇatāvat dravyameva, tadvṛttyatyantābhāvāpratiyogitvaṃ dravyatve 'stīti nāvyāptiriti bhāvaḥ/ 2. svarūpasamavāyobhayaghaṭitasāmānādhikaraṇyaṃ nāma svarūpasaṃbandhāvacchinnasvaniṣṭhādheyatānirūpakādhikaraṇanirūpitasamavāyasaṃbandhāvacchinnavṛttitvam/ tasyaiva tadavacchinnanirūpitādhikaraṇatāvattvena guṇāderatathātvāditi bhāvaḥ/ yadyapi hetvadhikaraṇatāyāṃ hetutāvacchedakasambandhāvacchinnatvāniveśe kālikādinā dhūmādyabhikaraṇe hradādau saṃyogādyavacchinnavahnyādyabhāvasattvāt apyavyāptisambhavaḥ/ tathāpi janyamātrasya kālatvānupagame naiṣa doṣaḥ sambhavatīti tatra tanniveśasya prakārāntareṇa phalamāha - [158] nāvyāptiriti/ ātmabhinnaṃ jñānavadanyatvādityādau ātmanaḥ kenāpi sambandhena hetvadhikaraṇatāviraheṇa lakṣaṇasamanvayasambhavāt nāsambhavo darśitaḥ/ saṃyogasāmānyābhāvasya vṛkṣe savivādatvādāha -- [158] kapīti/ [158] pratiyogivaiyadhikaraṇyasyeti/ yadyapi sāmānyataḥ pratiyoginiveśe tādṛśaviśeṣaṇākrāntābhāvāprasiddhiḥ/ svapratiyoginiveśe svatvasya tattadvyaktiviśrāntatayā vyāpterasarvajñadurjñeyatāpattiḥ/ tathāpi 1tādātmyasvapratiyogyadhikaraṇavṛttitvobhayasaṃbandhena abhāvaviśiṣṭānyatvaṃ nirūpakatvasvāśrayādhikaraṇavṛttitvobhayasaṃbandhena pratiyogitāviśiṣṭānyatvaṃ vā sthūlasūkṣmarītibhyāmanugatamabhāve niveśyamiti na doṣaḥ/ atra ca svapratiyogyadhikaraṇāvṛttitvasya pratiyogivaiyadhikaraṇyaśabdārthatve kapisaṃyogī sattvādityādau vyabhicāriṇyatiprasaṅgaḥ/ adhikaraṇabhedenābhāvabhedaviraheṇa sādhyābhāvasya vyāpakatāghaṭakatvāsambhavāt/ svapratiyogyanadhikaraṇavṛttitvasya niveśe ca kapisaṃyogī etattvādityādau avyāpitatādavasthyamiti hetvadhikaraṇe svapratiyogyanadhikaraṇatvaṃ niveśanīyamityādikaṃ manasi nidhāyāha - [158] adhikamiti/ 1. abhāvapadena saṃyogābhāvo grāhyaḥ tādātmyasaṃbandhena svapratiyogyadhikaraṇavṛttitvasambandhena ca tadviśiṣṭaḥ sa eva, tadanyo ghaṭādyabhāvaḥ/ evaṃ prayitogitā saṃyoganiṣṭhā, tannirūpakaḥ saṃyogābhāvaḥ tathā svaṃ pratiyogitā tadāśrayaḥ saṃyogaḥ tadadhikaraṇavṛttiśca saṃyogābhāva iti uktobhayasambandhena pratiyogitāviśiṣṭaḥ saṃyogābhāvaḥ tadanyaḥ ghaṭādyabhāva iti samanvayo draṣṭavyaḥ/ anumānavibhāgaḥ saṅgrahe [164] svayamevetyādi/ asya vākyasya parānadhīnabhūyodarśanajanyamahānasādinirūpitasvāśrayāśrayatvarūpaparamparāsambandhāvacchinnādheyatāśrayaḥ yatra dhūmastatrāgniriti vyāptiviṣayakapratyakṣottarakālīnaparvatasamīpakarmakagamanāśrayaḥ parvatavṛttivahniviṣayakasandehavān parvatadharmikadhūmaprakārakacākṣuṣāśrayaḥ yatra dhūmastatrāgnirityākārakavyāptiviṣayakasmaraṇāśraya ityakhaṇḍabodhaḥ/ tatra dhūmaṃ paśyan smaratītyanena dhūmadarśanajanyatvaṃ vyāptismaraṇe labhyate/ uddeśyavidheyabhāvasthale uddeśyatāvacchedakavidheyayorjanyajanakabhāvasambandhabhānasya dhanavān sukhītayādau dṛṣṭatvāt/ tathā ca kathaṃ vyāptismaraṇahetutvaṃ dhūmadarśanasyetyāśaṅkāyāṃ tadupapādayati prakāśikāyām [165] ekasaṃnbadhīti/ svārthānumānanirūpaṇam bhūyodarśanena vyāptiṃ gṛhītveti saṅgrahavākyāt bhūyodarśanasya vyāptigrāhakatā labhyate/ tacca nopapadyate/ anvayavyabhicārādityāśaṅkate - dīpikāyāñ [164] nanviti/ vyāptigrahopāyanirūpaṇam nanu vyabhicārajñānadaśāyāmapi bhūyodarśanena vyāptiniścayaḥ svīkriyate itīṣṭāpattiḥ kuto na sambhavati ityata āha - [165] vyabhicārajñānadaśāyāmityādi/ tathā cānubhavavirodha iti bhāvaḥ/ yadi cānubhavavirodhamapyanādṛtya iṣṭāpattiḥ svīkriyate tadāpyāha - [165] idamupalakṣaṇamiti/ idaṃ-vyabhicārajñānadaśāyāṃ vyāptiniścayāpattirūpātiprasaṅgakathanam upalakṣaṇam-vakṣyamāṇadūṣaṇāntarasūcakam/ [165] rasābhādisādhāraṇyād iti/ idamupalakṣaṇam sāmānya-pratyāsattyanupagamapakṣe parvatīyavahnidhūmayoḥ sāmānādhikaraṇyasyāsannikṛṣṭatayā mahānasādau vyāptipratyakṣe bhānāsambhavāt parvatādau dhūmādidarśanānantaraṃ vyāptismaraṇānupapattirityapi draṣṭavyam/ hetutāvacchedakaparyaṃntasya vyāptitve dhūmatvādikamevāvacchedakaṃ avacchedyaṃ ca bhavatīti avacchedyāvacchedakayoraikyaprasaṅgaḥ/ na ceṣṭāpattiḥ/ avacchedyaprakārakajñāne 'vacchedakaprakārakajñānasya kāraṇatayā ātmāśrayaprasaṅgāt/ ātmāśrayaśca prakṛte svajñānahetutvāpādanajanyasvajñānabhedāropātmakaḥ/ yadi svajñānaṃ svajñānahetuḥ syāt tarhi svajñānavyatiriktaṃ syāditi tarka iti yāvat/ yadvā yadi svaṃ svahetuḥ syāt tarhi svabhinnaṃ syādityādi tarkarūpaḥ/ svajñānādihetutvasya svajñānādivyatiriktatvavyāpyatayā āpādyāpādakayorvyāptisattvāt āha - [165] dhūmatvāderiti/ [165] na kṣatiriti/ tathā ca tādṛśadhūmatvatvāvacchinnaprakāratāśālijñānaṃ kāryam; dhūmatvādiniṣṭhānavacchinnaprakāratākajñānaṃ kāraṇamiti kāryakāraṇayoḥ bhedāt nātmāśraya ityarthaḥ/ iṣṭāpattidoṣeṇa tarkānutthānāditi bhāvaḥ/ nanu vyabhicārajñānābhāvaḥ sahacāragrahaśca vyāptigrahaheturityuktam tatra tādṛśaviśiṣṭavyāptigrahe kimaṃśe vyabhicāragrahābhāvasyopayogaḥ-sāmānādhikaraṇyagrahasya ca kutropayoga ityāśaṅkāyāṃ tadupapādayati [165] itthaṃ cetyādinā/ [165] viśeṣaṇajñānavidhayeti/ hetuḥ sādhyasamānādhikaraṇa iti jñānaṃ vinā hetutāvacchedake sādhyasamānādhikaraṇavṛttitvasya durgrahatvāditi bhāvaḥ/ sādhyasāmānādhikaraṇyasya vyāptitve 'pi na doṣa ityāha - [165] vastutastviti/ [166] taddharmadharmitāvacchedakaketi/ taddharmāvacchinnaviśeṣyatāketyarthaḥ/ [166] ata eveti/ sāmānādhikaraṇyāntasyaiva vyāptitvavyavasthāpanādevetyarthaḥ/ [166] dhūmatvatveti/ dhūmatvatvasya dhūmetarāsamavetatvasahitanikhiladhūmavṛttitvarūpatvāditi bhāvaḥ/ [166] digiti/ ayamāśayaḥ - hetutāvacchedakāvacchinnaprakāratānirūpitavyāpakatvaprakāratānirūpita sādhyatāvacchedakāvacchinnaprakāratānirūpitasāmānādhikaraṇyaprakāratāni rūpitahetutāvacchedakadharmasambandhāvacchinnaprakāratānirūpitapakṣatāvaccherakāvacchinnaviśeṣyatākaniścayatvena hetutvopagamāt na viśiṣṭaparāmarśasya anumitihetutvānupapattiḥ/ evaṃ pūrvamate vahnimān jalāt ityādau sādhyasamānādhikaraṇāvṛttihetutāvacchedakaṃ virodhaḥ/ etanmate ca sādhyādhikaraṇāvṛttihetuḥ tathā/ evaṃ pūrvamate hetutāvacchedakasya pakṣaviśeṣaṇatāvacchedakatayā svarūpato 'pi niveśasya svarūpāsiddherhetvābhāsatopapattaye āvaśyakatayā vyāptigrahaniṣṭhahetutāvacchedakagarbhe tredhā hetutāvacchedakapraveśanamāvaśyakamiti gauravam etanmate tu dvidheti lāghavam/ evaṃ hetuprakāratānirūpitavyāpakatvaprakāratānirūpitasādhyaprakāratānirūpi tasamānādhikaraṇaprakāratānirūpitavṛttitvaprakāratānirūpitahetutāvacchedakaprakāratānirūpitahetutāvacchedakāvacchinnaprakāratānirūpitapakṣatāvacchedakāvacchinnaviśeṣyatākaniścayatvena pūrvamate hetutvaṃ vācyamiti gauravam/ etanmate tu na tatheti lāghavamiti/ atra ca vyabhicāra saṃśayasya vyāptipratyakṣaṃ pratyeva virodhitā na tu vyāptyanumityādau tatra tasyānukūlatvāt/ tathā ca vyāptipratyakṣatvameva vyabhicārasaṃśayapratibadhyatāvacchedakam, na tvanumityādisādhāraṇavyāptijñānatvam/ tathā sati vyabhicārasaṃśayadaśāyāṃ vyāptyanumityanupapatteḥ/ evaṃ caikadharmāvacchinnaṃ prati saṃśayaniścayasādhāraṇavyabhicārajñānatvena naikaṃ pratibandhakatvaṃ sambhavati/ evaṃ tadavacchinnābhāvasnaya hetutvamapi/ kiṃ ca vyabhicārasaṃśayapratibandhakatāyāṃ tarka uttejakaḥ/ niścayapratibandhakatāyāṃ tu sa na tatheti tarkābhāvaviśiṣṭavyabhicārasaṃśayatvena vyāptipratyakṣapratibandhakatvaṃ tadaviśeṣitavyabhicāraniścayatvena ca vyāptigrahapratibandhakatvamiti na pratibandhakataikyasambhava iti ekasyābhāvasya hetutvaṃ na sambhavatītyabhisandhāya [166] hṛdayamityuktam/ [166] dhūmāgnyorityādivākye dīpikāsthe vyāptigrahe iti saptamyantasya anvayānupapattimāśaṅkya śeṣaṃ pūrayati - [166] vyāptigrahe utpatsyamāna iti/ tathā ca 'yasya ca bhāvena bhāvalakṣaṇam' iti sūtreṇa prāptā saptamī vyāptigrahapadottaraṃ utpattiṃ bodhayati/ tasyāśca vyabhicāraśaṅkānivartaka ityatra nivṛttau svaprākkālīnatvasaṃbandhena anvayaḥ/ ajñātasya vidheyatvāt jñātasya coddeśyatvāt sāmānyato vyabhicāraśaṅkānivartakasya kasyacit avagatatvena darśitadīpikāvākye yojanayā anvayamāha - [166] vyabhicāraśaṅkānirvataka ityādi/ tarkākāraḥ kathamityāśaṅkāyāmāha - [166] sa ceti [166] asannikarṣeṇetyādi/ pratyakṣaviṣayatāyāḥ sannikarṣavyāpyatvāditi bhāvaḥ/ parārthānumānanirūpaṇam [170] parārthānumānaprayojaka ityādi/ ayaṃ bhāvaḥ -- parārthaṃ anumānaṃ yasmāditi vyutpattyā bahuvrīhāvuttaraparasyānyapadārthalākṣaṇikatayā parārthānumānaśabdena parārthānumānaprayojakatvāvacchinnaṃ bodhyata iti tasyaupacārikatvamiti/ yattu - parārthānumānaśabde karmadhārayamāśritya prayojakatārūpalakṣaṇayā pañcāvayavavākyatvāvacchinnameva tena bodhyate/ parārthānumānaprayojaka ityuktistu śakyasaṃbandhapradarśanārtheti --- tattuccham-parārthāna-mānaśabdasya vākyarūpatayā naiyāyikaiḥ vākyalakṣaṇāyā anabhyupagamāt/ vākyaśakyāprasiddhyā śakyasaṃbandharūpalakṣaṇāyā asambhavāt/ anyathā gabhīrāyāṃ nadyāṃ ghoṣa ityādau nadyādipadasya granthakṛtāṃ gabhīranadītīrādilakṣakatvakathanavirodhāpātāt/ ayamatra saṃgrahaḥ -- "bahuvrīhiḥ padārthānumānaśabde 'tra kīrtyate/ kecittu bruvate karmadhārayaṃ tatra tanna sat// tathātve tasya vākyatvāt lakṣaṇā nopapadyate/ vākyaśakyasyāprasiddheḥ vākyayogo hi lakṣaṇā// asmanmate bahuvrīhau lakṣakaṃ padamuttaram/ tatprayojakatārūpaśakyayogena yujyate"// iti/ atra cānumānaśabdaḥ parārthānumānaprayojakaparaḥ/ parārthaṃpadaṃ tātparyagrāhakamiti keṣāñcinmatam/ anumānaśabdaḥ anumānaprayojanakaparaḥ/ tadekadeśe 'numāne parārthapadārthasyānvaya iti pareṣāṃ matamiti vivekaḥ/ nyāyāvayavanirūpaṇam [172] nyāyalakṣaṇaṃ bodhyamiti/ tathā ca nyāyalakṣaṇāparijñāne nyāyāvayavatvaghaṭitavakṣyamāṇalakṣaṇaṃ durjñeyamiti śaṅkā nirastā/ nanu [172] anena pratipāditālliṅgādityādisaṃgrahavākye pratijñādyavayavapañcakasamudāyaprayojyajñānaviṣayībhūtaliṅgajanyānumityāśrayaḥ paro 'pītyartho labhyate/ sa ca na ghaṭate/ jñānamānaliṅgasyānumitihetutāyā asambhavāt/ anyathā atītādiliṅgajñānadaśāyāṃ anumityanupapatterityāśaṅkya liṅgapadamatra liṅgaparāmarśaparam, atastādṛśasamudāṇprayojyaliṅgaparāmarśajanyānumitimān paro 'pītyartho labhyata iti tānupapatiriti samādhimabhiprayannāha - [172] anenetyādi/ [172] sādhyavattayā pakṣavacanam iti dīpikāvākye sādhyapadaṃ sādhyatāvacchedakāvacchinnaparam/ tṛtīyārthaḥ prakāratvam/ pakṣapadaṃ pakṣatāvacchedakāvacchinnaparamityabhiprāyeṇārthamāha - [172] sādhyatāvacchedakāvacchinnetyādinā/ pakṣatāvacchedakaniveśaprayojanamahā - [172] udāharaṇetyādinā/ idaṃ codāharaṇasthasādhyapadasya kevalasādhyaparatāmaṅgīkṛtya/ tena kalpāntarasya vakṣyamāṇatvena tasyaiva ca yauktikatvāt tadabhiprāyeṇa tena nigamanasya vyudāsāya śuddhasādhyatāvacchedakaniveśasyāvaśyakatayā udāharaṇasthasādhyavācipadasya hetuvyāpakatāviśiṣṭasādhyaparatve tatrādāharaṇasthasādhyavācipadasya hetuvyāpakatāviśiṣṭasādhyaparatve tatrātiprasaṅgavirahāt pakṣatāvacchedakaprevaśavaiyarthyaṃmiti nirastam/ viśeṣyatāprakāratayornirūpyanirūpakabhāpasya sādhyatāvacchedakasya ca niveśaphalamāha -- [163] upanayācceti/ vahnivyāpyadhūmavān parvata ityādyupanayajanyabodhīyasādhyatāvacchedakāvacchinnaprakāratāyāḥ pakṣatāvacchedakāvacchinnaviśeṣyatānirūpitatvavirahāt dravyādisādhyake dhūmādihetuke sthale dravyavyāpyadhūmavānityādyupanajanyabodhīyapakṣaviśeṣyatānirūpitaprakāratāyāḥ sādhyatāvacchedakāvacchinnatvavirahāccanopanaye 'tiprasaṅga iti bhāvaḥ/ kālikasaṃyogābhyāṃ vahnyādereva hetusādhyabhāvasthale upanayavāraṇāya sādhyatāvacchedakasambandhaniveśaḥ/ nanu tādṛśabodhajanakatvameva lakṣaṇamāstām, kiṃ vākyatvaniveśanenetyāśaṅkya tasya nyāyabahirbhūntavākyavārakatvena sārthakyamāha - [172] vākyapadasyeti/ nigamanaghaṭake sādhyavānayamiti bhāge 'tiprasaṅga vyudāsāyāvayavatvasya praveśaḥ/ [173] agre 'pi - hetvādilakṣaṇe 'pi/ dīpikāyām [172] pañcamyantamityādi/ pañcamī antaḥ yasmin iti vyutpattyā pañcamyantatvaṃ 1svaghaṭakapadapūrvatvābhāvavatpañcamīghaṭitatvaṃ pañcamīviśiṣṭatvaparyavasitam/ vaiśiṣṭyaṃ 2svaghaṭitatvasvaniṣṭhabhedapratiyogitāvacchedakatvobhayasambandhena/ avacchedakatā 3svaghaṭakapadapūrvatvasambandhena/ tanniveśaphalasya tasmāt vahnimāniti nigamanavāraṇasya sphuṭatvāt liṅgapratipādakatvaniveśaphalamāha - prakāśikāyām [173] ayaṃ na daṇḍādityādinā/ [173] daṇḍasaṃyogājanyetyādi/ ghaṭādau daṇḍarūpādau ca vyabhicāravāraṇāya viśeṣaṇaviśeṣyayorupādānam/ pañcamīghaṭitatvaniveśenaivopanayavāraṇāt tadantatvaparyantaniveśasya nigamanavāraṇameva phalam/ parvato vahnimānityādipratijñāyāḥ pañcamyantatvavirahāt tadupekṣaṇam/ ayaṃ daṇḍādityādeḥ sampradāyavirodhāt na daṇḍādityuktam/ puṃstvādirūpaliṅga paratāyāḥ liṅgapade bhramavāraṇāyāha - [173] hetviti/ yadyapi daṇḍasaṃyogājanyadravyatvāta daṇḍājanyatvavatsadharmā na daṇḍāt daṇḍasaṃyogājanyadravyatvādityādau evamapyativyāptiḥ, tathāpi pakṣatāvacchedakāvacchinnaviśeṣaṇatāpannasādhyānvitaliṅgapratipādakatvasya pakṣatāvacchedakāvacchinnaviṣayatānirūpitasādhyaviṣayatānirūpitahetuvi ṣayatāśālibodhajanakatvarūpasya vivakṣaṇāt na doṣaḥ/ 1. svaṃuyasmin samudāye pañcamī antaḥ bhavati sa samudāyaḥ, svaghaṭakaṃ yatpadaṃ tatpūrvatvābhāvavatī yā pañcamī tadghaṭitatvaṃ samudāye/ 2. svaśabdadvayamapi pañcamīparam/ 3. svapadaṃ pañcamyantasamudāyaparam/ nanvevamapi thālpratyayārthavikalpamukhena tannirāsapūrvakamanyatra thālpratyayaghaṭitayorupanayanigamanayordūṃṣitatvena prakṛte tasmāt na daṇḍādityākārakasyaiva nigamanasya vācyatvena tatrātiprasaṅgaḥ/ pañcamyantatvasya tatrākṣatatvāditi cet - na/ liṅgapratipādakatvaśarīre śu'tvasya liṅgaviśeṣaṇatayā niveśāt prakṛtaliṅgatāvacchedakātiriktānavacchinnaliṅgaviṣayatākabodhajanakatvarūpasya śuddhaliṅgapratipādakatvasyātivyāptyabhāvāt nigamanajanyabodhe liṅge vyāptyaṃśasyādhikasya bhānāditi/ upanayādāvapi vyāptipratipādakatvasattvāt āha - [173] prakṛtahetumatītyādi/ vādivākye svārasikalakṣaṇāyā evātiprasañjakatvādāha - [173] nirūḍheti/ anāditātparyaviṣayībhūtārthaniṣṭhetyarthaḥ/ sambhavati sārthakatve nairarthakyamanyāyyamiti āśayavānāha - [173] athaveti/ nanūdāharaṇāt vyāptibodhābhāve tasya vyāptiparatvaṃ na nirvahatītyata āha - [173] tathāceti/ tathā codāharaṇasya vyāptiviṣayakamānasabodhamauttarakālikamādāya vyāptipratītīcchayā uccaritatvarūpaṃ vyāptipratipattiparatvam vyāptipratipādaketyanena vivakṣitaṃ upapādanīyamiti bhāvaḥ/ [173] digiti/ ayaṃ bhāvaḥ - ayaṃ na daṇḍāt daṇḍasaṃyogājanyadravyatvāt ityādau yo hetumān sa na daṇḍādityudāharaṇavākye dharmiṇo 'vivakṣāyāṃ naño bodhakatvaṃ eva na syāt/ evaṃ nirdhūmo nirvahnitvādityādau yo na vahnimān sa na dhūmavānityādyanvayyudāharaṇasya yattadarthāvivakṣāyāmanupapattiriti/ [173] vyāptiviśiṣṭaliṅgapratipādakamiti dīpikoktopanayalakṣaṇasya nigamane 'tivyāptimāśaṅkyāha - [173] pakṣatāvacchedakaviśiṣṭaviśeṣyaketi/ nirūpyanirūpakabhāvaniveśāt na doṣa iti bhāvaḥ/ [173] prayujyata itiśeṣapūraṇeneti/ idaṃ ca pakṣadharmatājñānāya - pakṣadharmatājñānārthamiti samāsapakṣe caturthyāḥ kārakavibhaktitayā kriyāpadasāpekṣatvāduktam/ pakṣadharmatājñānamartho yasmāditi vyutpattisvīkāre tu śeṣapūraṇasya nāvaśyakatā/ vacanamityadhyāhāreṇa napuṃsakatvamiti dhyeyam/ [172] hetusādhyavattayā pakṣavanacamiti nigamanalakṣaṇe hetossādhyamiti pañcamīsamāsaḥ/ pañcamīti yogavibhāgenopapādanīyaḥ/ yadvā hetoḥ sādhyamiti ṣaṣṭhī śaiṣikī jñānajñāpyatvaṃ bodhayati/ idānīṃ 'sup sape'ti samāso bodhya ityabhiprāyeṇārthamāha - [173] hetujñāneti/ [173] sādhyavadviṣayaketi/ tādṛśasādhyaprakārakapakṣatāvacchedakāvacchinnaviśeṣyatāketyarthaḥ/ nanu pakṣasādhyasambandhādīnāṃ pratijñādita eva lābhāt nigamanaṃ viphalamityāśaṅkya nigamanasthahetuvācipadasyābādhitatvādiviśiṣṭahetulākṣaṇikatvamupagamya tatpratīteḥ śābdatvaṃ lakṣaṇāyā jaghanyatvādayuktamiti manasi nidhāya mānasī abādhitatvādipratipattireva nigamanaprayojanamityāha dīpikāyām [172] abādhitatvādikamiti/ ādipadenāsatpratipakṣitatvaparigrahaḥ/ abādhitatvādikam - abādhitatvādipratipattiḥ/ tena yathāśrute viṣayasya janyatvaghaṭitaprayojanatvāsambhavādasaṅgatiriti nirastam/ uttarakālamityatyantasaṃyoge dvitīyā/ tena nigamanajanyaśābdabodhottaraṃ hetāvabādhitatvādipratītirniyamena jāyata iti labhyate/ uktarītyā tatpratipatteḥ śābdatvāsambhavādāhaprakāśikāyām [176] mānaso draṣṭavnaya iti/ viśiṣṭaparāmarśasyānumitihetutvasthāpanam kḷptasyeti/ etena niyatapūrvavṛttitvamubhayasammatamiti sūcitam/ dīpikāyām [176] kimarthamaṅgīkartavya iti/ taddhetoreveti nyāyāditi bhāvaḥ/ [177] atra tvadabhimatetyādi/ etena mīmāṃsakasyāpi jñānadvaye pūrvavṛttitvaṃ kalpanīyamiti sūcitam/ [177] śābdetīti/ tadbodhakapadamantareṇa tadbhānāsambhavāditi bhāvaḥ/ etena pratyakṣasthale sannikarṣavaśāt kasyacit hetutāvacchedakasya bhānaṃ durvāramiti na tatra vyabhicārasambhava iti sūcitam/ dīpikāyām [177] parāmarśasyāvaśyakatayeti/ tvadabhimatajñānadvayaṃ vinaiva viśiṣṭaparāmarśasyānumitipūrvamupeyatayetyarthaḥ/ nanaṃ kvacit viśiṣṭaparāmarśādanumitirastu kiṃ sarvatra viśiṣṭaparāmarśakalpanayetyata āha -- [177] lāghaveneti/ kasya lāghavamityāśaṅgāyāmāha --- prakāśikāyām [177] kalpanālāghavenetyartha iti/ [177] jñānadvaye-vyāptijñānatvapakṣadharmatājñānatvāvacchinnadvaye/ [177] viśiṣṭaparāmarśe-vyāptiviśiṣṭavaiśiṣṭyāvagāhiparāmarśatvāvacchinne/ tathā caikadharmāvacchinne 'nanyathāsiddhatvādikalpanamapekṣya pūrvoktadharmāvacchinnadvaye tatkalpanasya gurutvāditi bhāvaḥ/ nanu vyāptigrahapakṣadharmatāgrahayoḥ prātisvikarūpābhyāṃ hetutvaṃ nopeyate/ yenoktadoṣassyāt/ api tu vyāptigrahaviśiṣṭapakṣadharmatājñānatvena tathātvamupeyate/ evaṃ cāsmanmate 'pi ekadharmāvacchinna eva tatkalpanamiti lāghavaṃ durapahnavam/ vinigamanāvirahastulya eva/ upadarśitaśābdaparāmarśasthanapale vyabhicārastu kāryatāvacchedakagarbhe viśiṣṭaparāmarśāvyavahitottaratvaṃ niveśyaiva parihartavyaḥ/ anyathā sādhyavyāpyahetutāvacchedakāvacchinnavāniti viśiṣṭaparāmarśaṃsya tatra vyabhicāraprasaṅgāt ityatrāha -- [177] vastutastviti/ [177] avadheyamiti/ ayaṃ bhāvaḥ - mīmāṃsakamate 'numitikāraṇatāvacchedakakoṭau sāmānādhikaraṇyasya dvidhā jñānatvasya ca praveśaḥ āvaśyakaḥ/ asmanmate tu na tathā/ evaṃ vyāptigrahaviśiṣṭapakṣadharmatājñānatvena pakṣadharmatājñānaviśiṣṭavyāptigrahatvena vā kāraṇateti vinigamanāvirahāt kāraṇatādvayaṃ tanmate vaktavyam/ asmanmate tu vinigamanāvirahasambhave 'pi samaniyatakāraṇatānāmabhedopagamāt na kāraṇatādvayāvakāśaḥ/ evaṃ vyāptyavacchinnapratiyogitākatvaviśiṣṭasamavāyādisambandhāvacchinnatādṛśadhūmādiprakāratāśālijñātvena hetutve vyāptyaṃśe niścayatvamapi na niveśanīyam; asmanmate viśeṣaṇatāvacchedakāṃśe saṃśayātmakajñānasya viśiṣṭavaiśiṣṭyāvagāhitvāyogāditi lāghavamiti/ [177] vinigamanāviraheṇeti/ liṅgaviśeṣitaparāmarśatvenaiva kāraṇatvaṃ vaktavyamityatra niyāmakābhāvenetyarthaḥ/ uddeśyatāsaṃbandhena anumitiṃ prati hetutāvacchedakasaṃbandhena saṃyogādinā dhūmādihetoḥ kāraṇatvaṃ durghaṭamityāśayenāha - [177] tatrāpyanumiteriti/ anvayavyatirekinirūpaṇam anvayena vyatirekeṇa ca vyāptimaditi saṃgrahe 'nvayaśabdaḥ hetusādhyasāmānādhikaraṇyarūpānvayasahacāraparaḥ/ grahagrāhyatvaṃ tṛtīyārthaḥ/ ata eva kevalavyatirekinirāsaḥ/ vyatirekeṇetyatrāpi vyatireko vyatirekasahacāraḥ/ sādhyābhāvahetvabhāvayoḥ sāmānādhikaraṇyarūpaḥ/ tṛtīyārthaḥ pūrvavat prakāśikāyām anvayasahacāretyādi/ kevalavyatirekivāraṇāya satyantam/ kevalānvayivyudāsāya viśeṣyam/ anvayavyāptimattvamātraniveśe 'pṛthivī itarebhyo bhidyate ganadhavattvāt' ityādivyatirekivāraṇāsambhavaḥ/ uktapariṣkāre tvanvayavyāptigrāhakadṛṣṭāntavirahāt na hetusādhyayoḥ sahacāragraha iti na doṣaḥ/ viśeṣyadale tu viśiṣṭayaiva vyāptirupādeyā/ na tu tādṛśagrahagrāhyatvenāpīti bodhyam/ saṃgrahe [180] vahnau sādhya iti/ vahniniṣṭhasādhyatānirūpakaṃ dhūmavattvamityarthaḥ/ dṛṣṭāntavākye mahānasādipadaṃ saptamyantam/ yatretyanurodhāt/ kevalānvayinirūpaṇam nanu kevalānvayitvameva hetorlakṣaṇam kuto noktamityata āha - [182] kevalānvayisādhyaketi/ ghaṭo 'bhidheyaḥ pṛthivītvāt ityādihetorityarthaḥ/ [182] tadeva kevalānvayitvameva/ nanu gaganābhāvavān meyatvāt ityādāvavyāptiḥ/ sādhyasya gaganādyātmakābhāvapratiyogitvāt/ evaṃ saṃyogābhāvavān prameyatvāt ityādāvapi sādhyasya saṃyogādyātmakābhāvapratiyogitvādityatrāha - [182] niravacchinneti/ sapatamīnirdeśyaṃ yat vilakṣaṇamavacchedyatvaṃ tadrahitetyarthaḥ/ tenādheyatāyāḥ kiñciddharmāvacchedyatvaniyame 'pi na kṣatiḥ/ tathā ca gaganādeḥ vṛttimattvābhāvāt saṃyogādiniṣṭhavṛtteḥ niravacchinnatvavirahācca noktadoṣadvayāvakāśa daiti bhāvaḥ/ kecittu - svavirodhivṛttimadatyanatābhāvāpratiyogitvaṃ kevalānvayitvam/ yadyapyatra svapadenānuyogyupādāne tattadvyaktiviśrāmāpattiḥ tāvadanyatamatvaṃ ca durgraham/ pratiyogyupādāne vīpsāvirahe 'tiprasaṃgaḥ vīpsākaraṇe durjñeyatā; tathāpi vṛttimadatyantābhāvaviśiṣṭānyatvaṃ tat/ 1vaiśiṣṭyaṃ svapratiyogitvasvaniṣṭhabhedapratiyogitāvacchedakatvobhāyasambandhena/ avacchedakatā svādhikaraṇavṛttitvasaṃbandhāvacchinnā/ ato na doṣa ityāhuḥ/ taccintyam -- saṃyogādāvuktakevalānvayitvamativyāptamiti svānadhikaraṇavṛttitvapraveśanasyāvaśyakatvena svātantryeṇa vṛttimattvaviśeṣaṇaniveśavaiyarthyāpatteḥ/ svādhikaraṇanirūpitaniravacchinnādheyatāśūnyatvapraveśe ca saṃyogābhāvasya kevalānvayitābhaṅgāpatteḥ/ saṃyogādirūpābhāvasya tathātvāt/ vṛttāvapi niravacchinnatvaniveśane ca prakṣālanāddhinyāyāpatteḥ/ kevalavyatirekinirūpaṇam [183] vyatirekamātravyāptikamiti saṃgrahapaṅktau anvayavyāptiśūnyatve sati vyatirekavyāptimattvamartho labhyate/ atra cānvayavyatirekivāraṇāya viśeṣaṇam, vyabhicārivāraṇāya viśeṣyamiti bodhyam/ tacca na ghaṭate hetuvyāpakasādhyasāmānādhikaraṇyarūpāyāḥ sādhyābhāvavadavṛttitvarūpāyā vā vyāpteḥ pṛthivī itarebhyo bhidyate gandhavatvāt ityādau hetau sattvāt anvayavyāpitaprakārakaniścayāviśeṣyatve sati vyatirekavyāptiprakārakaniścayaviśeṣyatvaṃ lakṣaṇaṃ vācyamityabhiprāyeṇa vyācaṣṭe [184] niściteti/ atrāpyanvayavyatirekivyabhicāriṇoḥ vāraṇāya viśeṣaṇaviśeṣye/ vyatirekavyāptimattvamevālam na lakṣaṇāsaṅgatiriti/ pṛthivīsāmānyasya pakṣatvena tadatiriktadṛṣṭāntadaurlabhyenānvayavyāptiniścayāsambhavāditi bhāvaḥ/ itarapratiyogikabhedasya jalatvādyavacchinnabhedādyātmakasya prasiddhyā vikalpāsaṅgaterāha - [184] pṛthivītaratvāvacchinneti/ nanu pṛthivītaratvāvacchinnapratiyogitākabhedarūpasya sādhyasya prasiddhipakṣe ādye [183] yatretyādinā dīpikoktaṃ dūṣaṇamasaṅgatam/ 1. svaṃ vṛttimān atyantābhāvaḥ ghaṭābhāvaḥ tadviśiṣṭaḥ ghaṭaḥ tadanyatvaṃ abhidheyatvādeḥ/ ghaṭasya uktobhayasaṃbandhena ghaṭābhāvaviśiṣṭatvaṃ cettham-svaṃ ghaṭābhāvaḥ ghaṭābhāvaḥ tatpratiyogitvaṃ ghaṭasya, evaṃ svaṃ ghaṭābhāvaḥ tanniṣṭho yo bhedaḥ svādhikaraṇavṛttitvasaṃbandhena ghaṭavadbhedaḥ, ghaṭābhāvasya ghaṭādhikaraṇavṛttitvābhāvāt tādṛśabhedapratiyogitāvacchedakatvaṃ ca ghaṭasyeti/ anvayitvasyānvayavyāptimattvarūpasya tatra sattvena tadāpādanāsambhavāt āpattāvāpādya vyatirekanirṇayasya hetutayā tadasambhavāt ityata āha - [184 ] anvayasahacāreti/ iṣṭāpattiḥ kuto na saṃbhavatītyāśṅkya bhāvamāha - [184] tathāceti/ [184] prasiddhānumānam vahnyādisādhyakadhūmādihetukānumānam/ [184] etadapi - pṛthivī itarebhyo bhidyate gandhavatvādityādikamapi/ [184] sapakṣeti/ sapakṣatvamatra sādhyaprakārakaniścayaviśeṣyatvam na tu sādhyavattvamātram asambhavāt/ tathā ca pṛthivītarabhede sādhye gandhavattvādirasādhāraṇahetvābhāsa eva syāt na tu saddheturiti bhāvaḥ/ nanu viśeṣyajñānavirahe 'pi sādhyaviśeśyakānumiteḥ sādhyāghaṭitavyatirekavyāptiviṣayakāt pṛthivītaratvavyāpakībhūtābhāvapratiyogi gandhavatī pṛthivī ityākārakāt parāmarśāt sambhave bādhakābhāva ityata āha - [184] aprasiddheti [184] abhiprāyeṇeti/ tathā cāprasiddhasādhyake 'pi sādhyaprakārikaivānumitirityabhyupagamyaiva idaṃ dūṣaṇamuktamiti bhāvaḥ/ evena sādhyaviśeṣyakānumitivyavacchedaḥ/ [184] jalādīnāmityādi/ trayodaśānyonyābhāvā iti karmadhāraya etanmata iti dhyeyam/ kecittu mate tu jalāditrayodaśeti punarbahuvrīhiḥ/ anyathā caturdaśātmakasamudāyālābhāt/ trayodaśānyonyābhāva iti ṣaṣṭhīsamāsaḥ/ [184] trayodaśatvāvacchinneti dīpikāvākye trayodaśatvaṃ samudāyatvaviśeṣa iti sūcitam/ [184] apekṣetyādinā/ avacchinnatvaṃ vaiśiṣṭyaṃ bhedagatam/ nanu jalāditrayodaśetyatroktarītyā caturdaśalābhe 'pi kevalaṃ trayodaśetyādivākye kathaṃ tallābha ityata āha - [184] jalādītyādiriti/ tathā ca śeṣapūraṇena tādṛśārbhalābha iti bhāvaḥ/ matāntarasādhāraṇyena vyatirekavyāpteranumityaṅgatvasthāpanānupapattiśca/ evaṃ jalāditrayodaśetyatra bahuvrīhyantarakalpanāprayāsaḥ pratyekamiti padapūraṇena caturdaśātmakasamudāyasnaya pratyekaṃ ye 'nyonyābhāvā iti vyākhyānakleśaḥ/ svāyatte śabdaprayoge īdṛśavakrābhidhānasya granthakārarītiviruddhatvaṃ prathamaghaṭakārthasyādipadasya prāthamyamātraparatve 'svārasyam ceti/ dīpikāyām [184] ekādhikaraṇavṛttitvābhāvāditi/ ekādhikaraṇavṛttitayā anumiteḥ prāṅniścatatvābhāvādityarthaḥ/ sādhyāghaṭitavyatirekavyāptiviṣayakajñānasya sādhyajñānanirapekṣatvādāha - [184] sādhyābhāveti/ api tu jalādibhedakūṭamiti/ etena dīpikāvākyasthaṃ melanamityantaṃ vyākhyātam/ yadyapi kūṭatvasyaikaviśiṣṭāparatvarūpatve taddoṣatādavasthyam, tāvadviṣayakadhīviṣayatvarūpatve viṣayatāyā vyāsajyavṛttitve mānābhāvāt pratyekaviśrāntatvena uktānumānasyānvayitvaprasaṅgaḥ, tādṛśasādhyatāvacchedakāvacchinnābhāvasyāprasiddhatvena vyatirekavyāptigrahāsambhavaśca, tathāpi jalabhinnānuyogikatvaviśiṣṭasvarūpasambandhena vāyvādibhedaviśiṣṭatejobhedasya sādhyatvasvīkārāt na doṣaḥ/ apekṣābuddhiviśeṣetyādivakṣyamāṇagranthastu viṣayatāyā vyāsajyavṛttitvābhyupagamena pravṛttaḥ/ anyathā punaruktarītireveti dhyeyam/ [184] anumityaṅgatvam anumitiprayojakatvam/ [185] agre 'pi - jalāditrayodaśatvāvacchinnabhedātmakasādhyasyetyatrāpi/ asmaduktarītyā yathāśrutārthasyaiva upapatteḥ/ jalādīti śeṣapūraṇasyāyuktatvamityasvarasaḥ āhurityanena sūcitaḥ/ idamatrāvadheyam - tāvadviṣayakadhīviṣayatvasyādheyatāsambandhāvacchinnavyāpakatāsambandhena sādhyatvamaṅgīkāryamiti viṣayatvasyāvyāsajyavṛttitve 'pi na virodhaḥ/ evamanyatrāpi bodhyam/ tādṛśavyāpakatā ca svasamānādhikaraṇabhedapratiyogitvīyādheyatāsambandhāvacchinnāvacchedakatāsambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvamiti/ pakṣalakṣaṇam [188] sandigdhasādhyavāniti saṅgrahoktapakṣalakṣaṇavākyena sandehaprakārībhūtasādhyavattvaṃ pakṣalakṣaṇamiti labhyate/ tacca hrado vahnimānityādau hradādyavyāpakamityāśaṅkyāha [188] viśeṣyatāsambandheneti/ [188] sapakṣalakṣaṇādikamityādi/ viśeṣyatāsaṃbandhena sādhyaprakārakaniścayavattvaṃ sapakṣalakṣaṇam/ ādipadagrāhyaṃ vipakṣalakṣaṇamapi tena saṃbandhena sādhyābhāvaprakārakaniścayavattvam/ anyathā hradādau vahnyādibhramadaśāyāṃ tasya sapakṣatayā parvatādau nirvahnitvādibhramadaśāyāṃ tasya vipakṣatayā bhrāntapuruṣīyopanyāsānupapatteḥ/ dīpikāyām [188] niścitatveneti/ itaravilakṣaṇatvenetyādi/ dīpikāyāñ [188] uktetyādi/ yadyapi tādṛśasiddhyabhāvaḥ ghaṭādāvapyastīti parvato vahnimānityādau tatrātiprasaṅgaḥ/ tathā ca svapratiyogitāvacchedakakoṭipraviṣṭaviśeśyatāvacchedakadharmavattāsambandhena tādṛśasiddhyābhāvasya pakṣapadapravṛttinimittatopeyata iti na doṣaḥ/ 1tādṛśasya iha parvatatvādeḥ ghaṭādāvabhāvāditi bodhyam/ hetvābhāsanirūpaṇam dīpikāstha saddhetuṃ nirūpye'tyantopādānasya prayojanamāha - [189] asaddhetunirūpaṇa iti/ kṛta iti śeṣaḥ/ tathā ca kṛtiḥ sapatamyarthaḥ/ tasyā uttarakālīnatvasambandhena smaraṇe 'nvayaḥ/ [189] prasaṅgasaṅgatyeti/ asaddhetutvādirūpayeti śeṣaḥ/ [189] taditi/ asaddhetvityarthaḥ/ (190) hetuvadābhāsanta itīti/ idaṃ cārthapradarśanaparam, na tu vigrahapradarśanaparam/ vigrahastu hetava ivābhāsā iti vaktavyam/ tādātmyena saddhetuprakārakabhramaviśeṣyatetyarthaḥ/ bhramahetudoṣaśca pañcamyantapadapratipādyatvarūpaḥ/ dīnapikāyām [189] saddhentu nirūpyetyādi saddhetuviśiṣyakalakṣaṇādaudiprakārakajñānajanakaśabdapratiyogikadhvaṃsaviśiṣṭaḥ asaddhetuviśeṣyakalakṣaṇādiprakārakajñānajanakaśabdaviṣayakecchāviś iṣṭaśca yaḥ asaddhetutvavyāpyadharmaprakārakajñānajanakaśabdaḥ tadanukūlavartamānakālīnakṛtimānityakhaṇḍabodhaḥ/ atrāsaddhetumityasya dehalīdīpanyāyenobhayatrānvayaḥ/ prathamavaiśiṣṭyaṃ svapratiyogisamānakartṛkatvasvāśrayakālavṛttitvobhayasambandhena/ dvitīyavaiśiṣṭyaṃ svaprayojyecchāviṣayatvasvaviṣayasamānakartṛkatvobhayasambandhena/ saddhetumityatra satpadasyārthamāha - prakāśikāyām [189] vyāptyādiviśiṣṭeti/ ādinā pakṣadharmatāparigrahaḥ/ 1. tādṛśasyeti/ svapratiyogitāvacchedakakoṭipraviṣṭaviśeṣyatāvacchedakadharmarūpasyetyarthaḥ nanu syānnāma sāmānyadharmakathanasyāvaśyakatā, tathāpi duṣṭalakṣaṇasya pratijñātatvāt tasyaiva vaktavyatayā tadupekṣya doṣalakṣaṇābhidhānāsaṅgatirityata āha - doṣalakṣaṇa ityādi/ [190] lābhaḥ bodhaḥ/ prāptyarthakadhātorjñānārthakatvāditi bhāvaḥ/ [190] atrānumitipadamityādi/ ayamāśayaḥ-anumitipadaṃ prakṛtapakṣadharmiṅkaprakṛtasādhyaprakārakānumiti-prakṛtapakṣaviśeṣyakaprakṛtasādhyavyāpyahetuprakārakaparāmarśānyataraparam, na tu parāmarśasyānumitikaraṇatvenātra praveśaḥ/ yadyapi parvato vahnimān hradaśca tathetyanumitau parvato vahnivyāpyadhūmavān hradaśca tathetyādiparāmarśeṃ ca samūhālambane hrado na vahnimān nāpi vahnivyāpyadhūmavānityādiviparītaniścayayoḥ pratibandhakatvāt tadviṣaye 'tivyāptiḥ/ bādhādyasaṅgrahabhiyā tādṛśānyataratvavyāpakapratibadhyatāniveśāsambhavāt/ tathāpi prakṛtānumititvavyāpakatvaprakṛtaparāmarśatvavyāpakatvānyataravatpratibadhyatānirūpitapratibandhakatāniveśāt na doṣaḥ/ ata evānumitikaraṇatvena parāmarśaniveśopekṣā/ bhramabhinnetyarthaḥ iti/ bhamatvaṃ ca 1svāvacchinnatvasvānuyoginiṣṭhaviśeṣyatānirūpitatvasvapratiyoginiṣṭhatvatritayasambandhena saṃsargaviśiṣṭānyaprakāratānirūpakatvam/ tena parvato nirvahniriti jñānasya kiñcidaṃśe pramātve 'pi na kṣatiḥ/ [190] yadrūpāvacchinnaviṣayaketi/ yadviṣayaketyuktau viśiṣṭaśuddhayoranatirekāt hrada ityādyekadeśajñānamādāyāsambhavassyāditi tadupekṣā/ kastarhi jñānaviśeṣa ityākāṅkṣāyāṃ tatpradarśanamukhena niṣkṛṣṭahetvābhāsalakṣaṇaṃ pradarśayati - [190] evaṃ ceti/ atrāyamanumagamaḥ 1. svaśabdena rajate idaṃ rajatamiti pramāyāṃ viṣayabhūtaḥ yaḥ samavāyākhyaḥ saṃbandhaḥ sa grāhyaḥ, tadavacchinnatvaṃ rajatatvaniṣṭhaprakāratāyāmasti/ evaṃ svaṃ samavāyaḥ tadanuyogi rajataṃ tanniṣṭhaviśeṣyatānirūpitatvaṃ ca rajatatvaniṣṭhaprakaratāyāmasti/ eṃva svaṃ samavāyaḥ tatpratiyogi rajatatvaṃ tanniṣṭhatvaṃ ca prakāratāyāmasti/ ataḥ uktatritayasaṃbandhena saṃsargaviśiṣṭā pramīyaprakāratā tadanyā prakāratā bhramīyā rajatatvaniṣṭhaprakāratā tannirūpakatvaṃ bhrama iti/ pakṣatāvacchedakaviśiṣṭarūpasattvaṃ hetvābhāsatvam/ vaiśiṣṭyaṃ ca svaviśiṣṭapratibadhyatānirūpitapratibandhakatāviśiṣṭatvasambandhena/ svavaiśiṣṭyaṃ 1svāvacchinnaviśeṣyatānirūpitasādhyatāvacchedakadharmasambandhāvacchinnaprakāratāśālyanumitivṛttibhedapratiyogitāvacchedaka tvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasvāvacchinnaviśeṣyatānirūpitasādhyavyāpyahetuprakāratāśāliparāmarśavṛttibhedapratiyogitāvacchedakatvasaṃbandhāvacchinnasvaniṣṭhāvacchedakatākaprat iyogitākabhedavattvobhayasambandhena/ pratibandhakatāvaiśiṣṭyaṃ ādheyatāsambandhena/ sā ca 2svasetyādibhedavattvasaṃbandhena/ svādhikaraṇatā svāvacchinnaviṣayakānāhāryāprāmāṇyajñānānāskanditaniścayatvasambandhena/ bhedapratiyogitāvacchedakatā svarūpasambandhena/ tenātrāyaṃ doṣa ityādau na vākyabhedaḥ/ atrāyaṃ pratibadhyapratibandhakabhāvaniṣkarṣaḥ/ hradatvādiniṣṭhānavacchinnāvacchedakatākaviśeṣyatānirūpitasaṃyogatvāvacchinnasaṃsargatākavahnitvādiniṣṭhānavacchinnavacchedakatākaprakāratākānāhāryabuddhitvāvacchinnaṃ prati hradatvādiniṣṭhānavacchinnāvacchedakatākaviśeṣyatānirūpitā yā vahnitvādiniṣṭhānavacchinnāvacchedakatākasaṃyogasambandhāvacchinnaprati yogitāsambandhāvacchinnaprakāratānirūpitasvarūpasambandhāvacchinnābhāvatvāvacchinnaprakāratā tacchālyanāhāryatvādiviśiṣṭajñānatvena virodhitvam/ atra jātimān vahnimāniti jñānavyāvṛttaye pratibadhyadiśi jātimān vahnyabhāvavānityādijñānavyāvṛttye pratibandhakadiśi anavacchinnatvaniveśanam/ evaṃ pratibadhyadiśi kālikatvādinā saṃyogāvagāhibhramasyāpratibadhyatvopapattaye saṃyogatvādinā padārthāṃntarāvagāhi bhramasyāpratibadhyatvopapattaye saṃyogatvādinā padārthāṃntarāvagāhibhramasya pratibadhyatvopapattaye ca saṃyogatvāvacchinnasarṃsatāpraveśa iti dhyeyam/ jñānaviśeṣaniveśe prayojanamāha - [190] taneti/ [190] aprāmāṇyajñānaviśiṣṭasyeti/ viṣayatvasāmānādhikaraṇyobhayasambandhenetyādiḥ/ 1. svaṃ - pakṣatāvacchedakam/ atra sarvatra svaśabdaḥ doṣatāvacchedakarūpaparaḥ/ miśravyākhyāmupanyasyati - [191] paretvityādinā/ [191] duṣṭānāmityādi/ tathā ca na duṣṭanirūpaṇapratijñāvirodha iti bhāvaḥ/ [191] idam - anumitipratibandhakayathārthajñānaviṣayatvam/ [191] duṣṭānāmeveti/ evena doṣavyavacchedaḥ/ nanu parvato vahnimān dhūmādityādau parvato vahnyabhāvavāniti bādhabhramamādāyātiprasaṅgaḥ/ tasyāpyanumitipratibandhakatayā hetau tatprakārakagrahasya yathārthatvasambhavādityata āha - [191] parantviti/ nanu jñāyamānavyabhicārādipratibandhakatāmatāśrayaṇe pratibandhakayathārthajñānetyatra karmadhārayāsambhavāt lakṣaṇavākyārthānupapattirityata āha - [191] tadarthastviti/ anumitītyādilakṣaṇavākyārthastvityarthaḥ/ [191] eketi/ svaviṣayaketyarthaḥ jñānaviśeṣaṇam/ lakṣye lakṣaṇaṃ grāhayati - [191] dhūmavānityādinā/ [191] ukteti/ ekajñānaviṣayaprakṛtahetutāvacchedakadharmavattvarūpetyarthaḥ/ evamagre 'pi [191] darśitetyasya/ [191] taditi/ dhūmābhāvavadvṛttitvaviśiṣṭavahnyādirūpavyabhicāretyarthaḥ/ nanu iha lakṣaṇe 'numitisāmānyasya praveśāt parvato vahnimān dhūmādityādāvativyāptiḥ/ hrado dhūmavānityādyanumitipratibandhako yo vyabhicāraḥ dhūmābhāvavadvṛttitvaviśiṣṭavahnyādirūpaḥ prāguktasaṃbandhena tatprakārakapramāviśeṣyatvasya dhūmādisaddhetau sattvāt ityāśaṅkāṃ nirārakaroti [191] prakṛteti/ prakṛtapakṣakaprakṛtasādhyakaprakṛtahetuketyarthaḥ/ [191] saddhetāvit i/ nātivyāptirityanena sambandhaḥ/ [191] yathārthapadānupādāna ityādi/ yadyapyanupadameva parvato vahnimān dhūmādityādisthale tādṛśavyabhicārādyaprasiddhyā nātiprasaṅgaprasaktirityuktatvāt/ kathametatprayojanakathanasaṅgatiḥ/ tathāpi dhūmavān vahnerityatraiva rāsabhādidharmikadarśitasaṃsargakatādṛśavyabhicārādirūpatatsthalapras iddhadoṣaprakārakabhramaviṣeṣyatāmādāya rāsabhādāvatiprasaṅga ityāśayāt na doṣaḥ/ na caivaṃ saddhetāvityuktirayukteti vācyam/ iha saddhetupadasya prakṛtahetubhinnaparatvāt/ tathā ca saddhetāvapi pakṛtahetubhinne 'pi rāsabhādāviti śeṣaḥ/ apinā prakṛtahetusaṃgrahaḥ/ dṛṣṭāntatayā bhramapramāsādhāraṇyenaiva jñānasya lakṣaṇe niveśāditi bhāvaḥ/ [191] taditi/ yathārthapadetyarthaḥ/ [191] āhuriti/ atrāyamasvarasaḥ --- anumitītyāderdeṣalakṣaṇatve doṣavattvaṃ duṣṭānāṃ lakṣaṇaṃ sphuṭatayā labhyate/ uktarītyā tasya duṣṭalakṣaṇatve tu doṣalakṣaṇaṃ naiva labhyata iti śiṣyadhīvaiśadyāsiddhiḥ/ yadyapyanumitipratibandhaketyanena anumitipratibandhakatvaṃ tallakṣaṇa labhyate tathāpi tanmate 'numitipratibandhakavattvamityuktimātreṇobhayasāmañjasye pratibandhakayathārthajñānetyādyukterasvārasyamiti/ savyabhicāranirūpaṇam saṅgrahe [195] sādhyābhāvavadvṛttiriti/ atra kecit - vahnimān dhūmādityādau ativyāptiḥ/ sādhyābhāvavatī yā dhūmādhikaraṇatā tannirūpitādheyatvasya dhūmādau sattvāt/ na ca sādhyābhāvavanniṣṭhādhikaraṇatānirūpitādheyatvaṃ vivakṣitamiti na doṣa iti vācyam/ evamapi dhūmādhikaraṇatā parvatānyā dhūmādhikaraṇatātvādityādau ativyāpteḥ/ tatra sādhyābhāvavān parvataḥ tanniṣchaṭhā yā dhūmādhikaraṇatā tannirūpitādheyatvasya dhūmādhikaraṇatātve sattvāt/ na ca sādhyābhāvavannirūpitatve sati sādhyābhāvavanniṣṭhādhikaraṇatānirūpitā yā ādheyatā iti vivakṣaṇāt 1na doṣa iti vācyam/ evamapi dhūmādhikaraṇatā adhikaraṇatābhinnatvaparvatānyatvobhayavatī dhūmādhikaraṇatātvāt 2ityatrātivyāpteḥ/ 1. na doṣa iti/ dhūmādhikaraṇatātvaniṣṭhāyāmādheyatāyāṃ sādhyābhāvavatparvataniṣṭhadhūmādhikaraṇatānirūpitatve 'pi sādhyabhāvavatparvatanirūpitatvābhāvādauditi bhāvaḥ/ 2. ityatrātivyāpteriti/ tatra hi sādhyābhāvavān parvataḥ dhūmādhikaraṇatā ca bhavati sādhyābhāvavatpadena parvatasyopādāne tanniṣṭhā yā adhikaraṇatā dhūmādhikaraṇatā tannirūpitatvaṃ dhūmādhikaraṇatātvaniṣṭhāyāṃ ādheyatāyāmasti, evaṃ sādhyābhāvavatpadena dhūmādhikaraṇatārūpāyāḥ adhikaraṇatāyāḥ upādāne tannirūpitatvaṃ ca dhūmādhikaraṇatātvaniṣṭhāyāmādheyatāyāmasti ityativyāpterityarthaḥ/ na ca sādhyābhāvavadviśiṣṭādheyatvaṃ vivakṣitam/ vaiśiṣṭyaṃ ca svanirūpitatvasvaniṣṭhādhikaraṇatānirūpitatvobhayasambandhena/ ato na doṣa iti vācyam/ evamapi prameyatvādhikaraṇatā prameyatvādhikaraṇatātvaniṣṭhādheyatānirūpitādhikaraṇatābhinnā prameyatvādhikaraṇatātvāt ityatrātivyāpteḥ/ sādhyābhāvavatī yā sādhyabhūtabhedapratiyogyadhikaraṇatā tannirūpitatvasya sādhyābhāvavatī yā tādṛśādhikaraṇatā tanniṣṭhā yā prameyatvādhikaraṇatā tannirūpitatvasya ca prameyatvādhikaraṇatātvaniṣṭhādhikaraṇatānirūpitādheyatāyāṃ sattvāt/ na ca svaniṣṭhādhikaraṇatānirūpitatvasthale svaniṣṭhādhikaraṇatānirūpakatvaṃ vācyam/ ādheyatāyā adhikaraṇanirūpakatvābhāvenoktadoṣānavakāśāditi vācyam/ evamapi ādheyatvādhikaraṇatā ādheyatātvaniṣṭhādhikaraṇatānirūpitādhikaraṇatābhinnā ādheyatvādhikaraṇatātvādityatrātivyāpteḥ/ ādheyatāsāmānyanirūpitādhikaraṇatānirūpakatvasyādheyatāmātre sattvāt/ na ca svanirūpakatvasthale svanirūpakatāvacchedakahetutāvacchedakadharmasambandhāvacchinnādheyatātvakatvaniveśāt na doṣa iti vācyam/ tathā sati sādhyābhāvavadavṛttitvarūpavyāpteḥ niruktavyabhicārābhāvarūpatve hetubhedena bhedāpattyā kevalānvayigranthavirodhāpatteḥ/ tatra tādṛśavyāpterabhedasyoktatvāt/ na ca svanirūpakatvasambandhāvacchinnasvaniṣṭhapratiyogitākātyantābhāvasvani rūpitatvobhayasambandhena/ sādhyābhāvavadviśiṣṭādheyatvaṃ vivakṣitamiti na doṣaḥ/ ādheyatāyā adhikaraṇanirūpakatāvirahāt iti vācyam/ vṛttyaniyāmakasambandhasyātyanatābhāvapratiyogitānavacchedakatāmate uktapariṣkārāsambhavāt/ na ca svanirūpakatvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvameva niveśyamiti na doṣaḥ/ vṛttyaniyāmakasambandhasyāpyanyonyābhāvapratiyogitāvacchedakatāvacchedakatāyāḥ sarvasaṃmatatvāt iti vācyam/ tathāsati dhūmavān vahneritpayādāvasambhavāpatteḥ/ nirūpakatayā ayogolakādimato 'prasiddheriti vadanti/ atrocyate-vilakṣaṇanirūpitatvasambandhena sādhyābhāvavadviśiṣṭādheyatvaṃ vivakṣitam/ vailakṣaṇyaṃ cākhaṇḍopādhiḥ/ na ca tatra mānābhāva iti vācyam/ kāryatāyāḥ kāraṇamityādyavyavahārāt kāryasya kāraṇamiti vyavahārācca vilakṣaṇaniyapitatvasya ṣaṣṭhyarthatāyā gadādhareṇa bādhagranthe uktatayā tattulyayuktyā adhikaraṇe vartate, adhikaraṇatāyāṃ vartata ityādivyavahārāvyavahārābhyāṃ vilakṣaṇanirūpitatvasya saptamyarthatāyā apyāvaśyakatvāt/ vailakṣaṇyasya cākhaṇḍopādhirūpādanyasya nirvaktumaśakyatvāt iti bodhyay/ anye tu sādhyābhāvavanniṣṭhādhikaraṇatānirūpakatvaṃ vivakṣitamiti na doṣa ityāhuḥ/ taccintyam - prameyādhikaraṇatā parvatānyā prameyādhikaraṇatātvādityādāvavyāpteḥ/ prameyatvena prakṛtahetorapi tādṛśādhikaraṇatānirūpakatvāt iti/ prakāśikāyām [196] sādhyatāvacchedakadharmasaṃbandhāvacchinneti/ sādhyatāvacchedakadharmasambandhaparyāptāvacchedakatāketyarthaḥ/ tena dvitvādyavacchinnābhāvaviśiṣṭābhāvayoḥ saṃyogasamavāyobhayasaṃbandhāvacchinnapratiyogitākābhāvasya ca vyāvṛttiḥ/ tādṛśāvacchedakatākatvaṃ ca tādṛśadharmetaradharmānavacchinnatve sati sādṛśasambandhetarasambandhānavacchinnatvam/ dharmasambandhayorniveśaprayojanamāha - [196] teneti hetutāvacchedakasaṃbandhapraveśanaṃ ca vahnimān dhūmādityādau vipakṣabhūte hradādau kālikādināṃ dhūmādessattvāt ativyāptivāraṇāya/ [196] sādhyābhāvavattāyām sādhyābhāvaniṣṭhādheyatāyām/ nanu kapisaṃyogī etatvādityādau ativyāptiḥ/ śuddhaviśeṣaṇatāyāstādṛśatvādityata āha - kapīti/ [196] digiti/ ākāśābhāvatvāvacchinnakālikaviśeṣaṇatāsaṃbandhāvacchinnapratiyogitākābhāvavān ātmatvādityādau kālikaviśeṣaṇataiva tādṛśasambandhaḥ/ yadi ca 'adhikaṃ tu' ityādi nyāyena niravacchinnaviśeṣaṇatāsaṃsargakakapisaṃyogābhāvaprakārakaniścayamādāya taddoṣatādavasthyamityucyate/ tadā yaddharmaparyāptāvacchedakatākasaṃsargatānirūpitasādhyābhāvaprakāratākaniściyaḥ pratibandhakaḥ taddharmaparyāptādheyatāvacchedakatāniveśāt na doṣaḥ/ na caivamapi tādṛśasamūhālambanajñānamādāya taddoṣatādavasthyamiti vācyam/ tādṛśaniścayasāmānyaṃ pratibandhakamityarthavivakṣaṇāt/ tathā ca jñānatvavṛttidharmaparyāptāvacchedakatākatvaṃ niveśyam/ vṛttiśca svasetyādi bhedavattvasaṃbandhena/ svādhikaraṇatā svaparyāptāvacchedakatākasaṃsargatākasādhyābhāvaprakāratānirūpitaviśeṣyatāvacchedakatānirūpakaniścayatvasaṃbandhena/ bhedapratiyogitāvacchedakatāsvāśrayaviśiṣṭatvasaṃbandhena/ vaiśiṣṭyaṃ tādātmyasvaviśiṣṭapratibadhyatānirūpitapratibandhakatvobhayasambandhena/ svavaiśiṣṭyaṃ svaviśeṣyatāvacchedakadharmāvacchinnaviśeṣyatānirūpitasādhyatāvacchedakadharmasambandhāvacchinnaprakāratāśālyanāhāryajñānavṛttibhedapratiyogitāvacchedakatvasaṃbandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasaṃbandhena/ nāto vyabhicārasya viśiṣṭaikārtharūpatābhaṅga iti/ sapakṣavṛttitvasāmānyābhāvaniveśasyāvaśyakatayā tata eva kiñcitsapakṣamādāya doṣavirahāt sarvapadavaiyarthyathmatyāśaṅkyāha- [196] sapakṣavṛttitveti/ nanu sapakṣatvaṃ yadi sādhyavattvamātraṃ tadā asambhavaḥ/ śabdatvādāvanityatvādisāmānādhikaraṇyasattvādityata āha - [196] sapakṣapadamiti/ nanu śabdādāvanityatvādisādhane śabdatvādiḥsaddhetureveti kathaṃ tasyāsādhāraṇahetvābhāsatetyāśaṅkyāha - [197] śabda ityādi/ [197] sampradāyavidaḥ prāñcaḥ/ navīnamatasya nirduṣṭatvāt prāhurityuktam/ [195] anvayavyatirekadṛṣṭāntarahito 'nupasaṃhārī iti saṃgrahoktayathāśrutalakṣaṇe siddhyasiddhibhyāṃ vyāghāta ityālocyāha - [197] anvayavyatireketi/ yatkiñciddharmiṇi sādhyaniścayasya sādhyābhāvaniścayasya vā sattve anupasaṃhāravyavahāravirahāt daladvayopādānam/ viruddhanirūpaṇam nanu virodhāsādhāraṇyayorabhedaprasaṅgaḥ ityata āha - [203] sādhyābhāveti/ sākṣāt - parāmarśamadvārīkṛtya/ tadabhāvavyāpyavattājñānavidhayeti yāvat/ satpratipakṣanirūpaṇam [203] yasya sādhyābhāvasādhakamityādisaṅgrahavākye ṣaṣṭhyantayacchabdārthasya sādhye 'nvayaḥ/ pakṣa ityadhyāhāryam/ prācīnamate satpratipakṣasyānityadoṣatvena saddhetorapi tadvyavahārasyeṣṭatvena vidyata ityasya jñāyata ityarthaḥ karmākhyātāśrayaṇāt/ navyamate tu kartrākhyātāśrayaṇena vartata ityarthaḥ/ sādhakam - vyāpyatayā gṛhyamāṇamityarthaḥ/ prācāṃmate/ navīnamate tu vyāpyamityartha ityabhiprāyeṇa vyācaṣṭe - [203] yatsambandhītyādi/ [203] navīnāḥ punariti/ sādhyābhāvavyāpyahetvantaravatpakṣaḥ satpratipakṣaḥ/ vyāptiścānvayato vyatirekataśca bodhyā/ tadgrahaśca tadabhāvavyāpyavattāgrahavidhayānumitivirodhīti bhāvaḥ/ asiddhanirūpaṇam [203] pakṣe pakṣatāvacchedakaviraha iti/ tajjñānasya pakṣatāvacchedakaviśiṣṭapakṣagrahavirodhitvam/ [203] pakṣe hetvabhāva iti/ tadgrahasya ca pakṣadharmatāvagāhiparāmarśavirodhitvaṃ bodhyam/ nanu bādhāderivopādherapi doṣatvāt tadviśiṣṭasyātiriktahetvābhāsatvamāvaśyakatvaṃ bādhitādivat upadheyasaṅkare 'pīti nyāyāt/ ataḥ sopādhiko vyāpyatvāsiddha ityasaṅgatamiti hetvābhāsapañcatvavyāghātāpattirityata āha - [204] upādheriti/ nanu sādhyāprasiddhisādhanāprasiddhirūpayordeṣayoradhikayossattvāt kathaṃ hetvābhāsānāṃ pāñcavidhyamityāśaṅkya tayorvyāpyatvāsiddhāvantarbhāvāt na tadvirodha ityāha - [204] atredamavadheyamityādinā/ upādhinirūpaṇam saṃgrahe [207] sādhyavyāpakatve satītyādi/ atra ca vahnimāndhūmādityādau dravyatvāderghaṭādeśca vāraṇāya daladvayopādānam/ nanu sādhyavyāpakatvaṃ sādhyavanniṣṭhābhāvāpratiyogitvarūpaṃ cet, tadā asambhavaḥ; sarveṃṣāmeva dvitvādyavacchinnābhāvapratiyogitvāt/ kiṃ tu sādhyavanniṣṭhābhāvapratiyogitānavacchedakadharmavattvam/ tathā ca vahnimān dhūmāditpayādau vahnitvādinā mahanasīyavahnyādeḥ sādhyavyāpakatvāt upādhitāpattirityata āha - prakāśikāyām [207] sādhyavyāpakatvetyādi/ sādhyatāvacchedakasaṃbandhena sādhyavanniṣṭhābhāvīyopādhitāghaṭakasaṃbandhāvacchinnapratiyogitānavacchedakaḥ sādhanatāvacchedakasaṃbandhena sādhanavanniṣṭhābhāvīyopādhitāghaṭakasambandhāvacchinnapratiyogitāvacchedakaśca ya 1upādhitāghaṭakadharmaḥ tadvattvamityarthaḥ/ ayamatrānugamaḥ -- bhedaviśiṣṭopādhitāvacchedakadharmavattvaṃ upādhilakṣaṇam/ vaiśiṣṭyaṃ svāśrayatvasvaviśiṣṭopādhitāvacchedakasambandhāvacchinnasādhanavanniṣṭhābhāvīyapratiyogitāvacchedakatvobhayasambandhena/ svavaiśiṣṭyaṃ svapratiyogitāvacchedakatāsambandhena/ avacchedakatā svāvacchinnasādhyavanniṣṭhābhāvapratiyogitāvacchedakatvasambandhāvacchinanā iti/ upādhitāvacchedakasambandhapraveśaphalamāha --- teneti/ kecittu - upādhitāghaṭakasambandhaviśiṣṭopādhitāghaṭakadharmavattvaṃ lakṣaṇam/ vaiśiṣṭyaṃ svāvacchinna sādhyavannaṣṭhābhāvapratiyogitāvacchedakatvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasvā vacchinnasādhanavanniṣṭhābhāvīyapratiyogitāvacchedakatvobhayasambandhenet i vadanti/ vastutastu avacchedakatāviśiṣṭadharmavattvam tat/ vaiśiṣṭyaṃ svāśrayatvasvaviśiṣṭāvacchedakatvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvobhayasaṃbandhena/ 1. upādhitāghaṭakadharma iti/ upādhitāvacchedakadharma ityarthaḥ/ upādhitāghaṭakasaṃbandhetyatrāpi upādhitāvacchedakasaṃbandhetyarthaḥ/ svavaiśiṣṭyaṃ svāvacchedakasaṃbandhāvacchinnatvasvaviśiṣṭapratiyogitānirūpitatvobhayasaṃbandhena/ svavaiśiṣṭyaṃ svanirūpakapratiyogitāviśiṣṭatvasaṃbandhena/ vaiśiṣṭyaṃ svāvacchedakasambandhāvacchinnatvasvanirūpakābhāvaniṣṭhasādhanatāvacchedakasaṃbandhena sādhanatāvacchedakāvacchinnavannirūpitādheyatāvacchedakasambandhāvacchinnasādhyatāvacchedakāvacchinnavannirūpitādheyatāvadabhāvīyatvobhayasaṃbandhena/ ato na sambandhāntarāṇyādāya dūṣaṇāvakāśa iti/ [208] avyāptimiti/ vāyuḥ pratyakṣa ityādau udbhūtarūpādeḥ guṇādisādhāraṇaśuddhasādhyavyāpakatvābhāvāditi bhāvaḥ/ [208] yaddharmaviśiṣṭasādhyetyādi/ pakṣadharmādiviśiṣṭopādhitāvacchedakadharmavattvamiti niṣkarṣaḥ/ vaiśiṣṭyaṃ svāvacchinnasādhyanirūpitatatsambandhāvacchinnavyāpakatāvacchedakatvasvāvacchinnasādhananirūpitatatsambandhāvacchinnāvyāpakatāvacchedakatvobhayasaṃbandhena/ vastutastu adhikaraṇatāviśiṣṭarūpavatvaṃ vivakṣitam/ vaiśiṣṭyaṃ svāśrayāvacchedakatvasvaviśiṣṭapratiyogitāvacchedakatvasaṃbandhāvacchi nnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvābhaya sambandhena/ svavaiśiṣṭyaṃ svāśrayāvacchedakasaṃbandhāvacchinnatvasvanirūpakapakṣadharmādiviśiṣṭasādhyavanniṣṭhātyantābhāvīyatvobhayasaṃbandhena/ adhikaraṇatā ca svāvacchinnasādhanavanniṣṭhābhāvīyatvasambandhāvacchinnā/ tenātrāyamupādhirityatra na vākyabhedaḥ/ vastutastu adhikaraṇatāviśiṣṭadharmavattvamupādhilakṣaṇam/ vaiśiṣṭyaṃ svanirūpakabhedapratiyogitākādhikaraṇatānirūpakabhedapratiyogitāvacchedakasaṃbandhāvacchinnatvasvaviśiṣṭapratiyogitānirūpitatvobhayasaṃbandhena/ svavaiśiṣṭyaṃ svaviśiṣṭasādhyavannirūpitādheyatāvadabhāvīyatvasvanirūpakabhedapratiyogitāvacchedakādhikaraṇatāśrayasambandhāvacchinnatvobhayasambandhena/ svavaiśiṣṭyaṃ svāśrayasaṃmbandhāvacchinnatvasaṃbandhena/ dvitīye vaiśiṣṭyaṃ svanirūpakabhedapratiyogitāvacchedakādhikaraṇatānirūpakabhedapratiyogi tāvacchedakasaṃbandhāvacchinnatvasvaviśiṣṭapratiyogitānirūpitatvobhayasaṃbandhena/ svavaiśiṣṭyaṃ svanirūpakabhedapratiyogitāvacchedakādhikaraṇatāśrayasambandhāvacchinnatvasvaviśiṣṭasādhanavannirūpitādheyatāvadabhāvīyatvobhayasambandhena/ svavaiśiṣṭyaṃ svāśrayasambandhāvacchinnatvasambandhena/ atra sādhyavattvaṃ sādhyatāvacchedakasambandhena sādhyatāvacchedakāvacchinnavattvam, tena saṃbandhāntareṇa sādhyādhikaraṇamādāya na doṣaḥ/ na vā viśiṣṭasattāvān jāterityādau dravyatvāderūpādhitānupapattiḥ/ evaṃ sādhanavattvamapi sādhanatāvacchedakasambandhena sādhanatāvacchedakāvacchinnavattvam/ tena saṃbandhāntareṇa sādhanādhikaraṇamādāya na doṣaḥ/ na vā dravyaṃ viśiṣṭasattvādityādau guṇāderupādhitāpattiḥ evaṃ vyāvṛttyantaramavaseyam/ kasyaciditi/ parvatīyadhūmādherityarthaḥ/ [208] idaṃ-bahirdravyasya pakṣadharmatākathanam/ tena bāhyapratyakṣaviṣayatvasya sādhyatāyāṃ dravyatvamātrameva pakṣadharma iti sūcitam/ [208] anityatvavyāpakamiti/ dīpikāvākye 'nityatvapadasya janyatvavināśitvasādhāraṇatvāt prakṛtānuguṇyārthamāha --- [208] vināśitveti/ anyathā tādṛśasādhyavyāpakatvopādanaparatvaṃ tādṛśagranthasya na saṃbhavatīti bhāvaḥ/ bādhitanirūpaṇam [208] yasya sādhyābhāva iti saṃgrahapaṅktau pakṣa ityadhyāhāryam/ tathā cānumānātiriktapramāṇajanyapakṣadharmikaniścaprakārībhūtaḥ yaddhetusaṃbandhi yat sādhyaṃ tadabhāva ityarthaḥ/ sambandhaśca hetusādhyabhāvalakṣaṇaḥ/ atra bādhādiniścayānāṃ kutra kena rūpeṇa pratibandhakatvamityāśaṅkāyāmāha - dīpikāyām bādhasyetyādinā/ doṣāṇāmanumitipratibandhakatvaprakāraśodhanam bādhaśabdasya doṣaviśeṣe 'pi prayogādāha --- prakāśikāyām [212] bādhasya sādhyābhāvavattāniścayasyeti/ dīpikāyām [212] satpratipakṣasya virodhijñānajanakasāmagrītveneti/ satpratipakṣasya satpratipakṣajñānasya/ virodhijñānajanakasāmagrītvena tadabhāvavattājñānajanakasāmagrītvena/ atra navīnāḥ --- sāmagrītvamekakāraṇaviśiṣṭāparakāraṇatvamiti pratibandhakatāvacchedakagarbhe kāraṇāntarapraveśo niṣphalaḥ gauravasampādakaśceti viśeṣyabhūtajñānasya tadabhāvavyāpyavattājñānatvenaiva pratibandhakatvamucitam, lāghavāt/ evaṃ pratihetuvyāpakaḥ sādhyābhāvaḥ pratihetumān pakṣa iti viśakalitajñānadbayasādhāraṇatayā jñānaviśiṣṭajñānatvenaiva virodhitvamāvaśyakam/ etena virodhijñānajanakatvena virodhitvamityapi pratyuktamiti prāhuḥ/ tanmataṃ darśaṃyati --- prakāśikāyām [212] vastutastviti/ nanu dīpikāyām sādhāraṇasya ityādyasaṅgatam, duṣṭahetorevasādhāraṇaśabdārthatayā tasyāvyabhicārābhāvarūpatvāsambhavāt ityata āha- [292] bhāvapradhānanirdeśatayeti/ vaiśiṣṭye tṛtīyā/ [212] evamagre 'pīti/ viruddhasyetyādāvityarthaḥ/ vastutastu viruddhasyetyatra bhāvekta pratyayamaṅgīkṛtya virodhasyetyarthaḥ sulabha iti dhyeyam/ nanu sādhyābhāvavadvṛttitvajñānasya hetudharmikasya sattve 'pi hetusamānādhikaraṇetyādivyāptiḥ na hetau gṛhyata ityanubhavasiddham, tacca nopapadyate/ sādhyābhāvavadvṛttitvajñānasya grāhyābhāvānavagāhitvena tādṛśavyāptijñānavirodhitvāsambhavāt ityāśaṅkyāha - [212] hetāviti/ vyāptīti/ hetusamānādhikaraṇetyādivyāptītyarthaḥ/ [212] maṇimantrādinyāyeneti/ tena grāhyābhāvānavagāhitvena tādṛśavyabhicāragrahasya tādṛśavyāptigrahāvirodhitve 'pi na taddaśāyāṃ tadāpattiriti bhāvaḥ/ [212] viśiṣṭavyāptyabhāvatayetyādi/ athātra dhūmavān vahnerityādau hetuvyāpakasādhyāprasiddhyā tadghaṭitaviśiṣṭavyāpateraprasiddhyā tadabhāvasya sutarāmaprasiddhyā kathamābhāsatā/ na ca - svavyāpakatāvacchedakasādhyatāvacchedakāvacchinnasāmānādhikaraṇyasambandhāvacchinnahetuniṣṭhapratiyogitākātyantābhāva eva hetuniṣṭhaḥ vyāpyatvāsiddhiriti na doṣaḥ/ tādṛśasāmānādhikaraṇyasaṃbandhena hetuviśiṣṭahetumān pakṣa iti jñānasyaiva cānumitihetutvam ato na tasyābhāsatānupapattiriti vācyam/ tathā sati prāguktavyabhicārādīnāmābhāsatānupapateraśakyaparihāratvāditi/ maivam/ yataḥ svavṛttibhedapratiyogitāvacchedakatvasvāvacchinnasāmānādhikaraṇyobhayasambandhena sādhyatāvacchedakaviśiṣṭahetumān pakṣa iti jñānamevānumitiheturūpeyate bhedapratiyogitāvacchedakatā svasetyādyavacchedakatvasambandhena/ uktasvavṛttibhedapratiyogitvasaṃbandhāvacchinnasādhyatāvacchedakaniṣṭhapratiyogitākābhāvavaddhetureva vyabhicāraḥ/ svāvacchinnasāmānādhikaraṇyasambandhāvacchinnasādhyatāvacchedakaniṣṭhapratiyogitākātyantābhāvavaddhetureva vyāpyatvāsiddhiḥ/ uktagranthasyāpyatraiva tātparyam/ ato na dhūmavān vahnerityādau uktarītyā tadaprasiddhiriti madekapariśīlitaḥ panthā/ kecittu - sādhyatāvacchedakaniṣṭha hetuvyāpakatāvacchedakatvahetvadhikaraṇavṛttitāvacchendakatvobhayābhāvo vivakṣita iti nāprasiddhiriti vadanti/ tattuccham --- dhūmavān vahnerityādau hetuvyāpakasādhyasamānādhikaraṇahetumān pakṣa u iti jñānasya sādadhyatāvacchedake hetvadhikaraṇavṛttitāvacchedakatvānavagāhitayā darśitobhayābhāvasya tadvirodhitayā hetvābhāsatāyā durvañcatvāt/ darśitajñāne tulyavittivedyatānyāyena niyamatastadbhāne mānābhāvāt/ pratyakṣarūpe tādṛśajñāne kathañcit tasya tathā bhāne 'pi anumitau śābde ca tadbhāne niyāmakābhāvena tādṛśābhāvagrahadaśāyāṃ tādṛśaparāmarśasambhavāt anumityutpādasambhavena tādṛśābhāvasya hetvābhāsatāyā ayuktatvāt/ tādṛśaparāmarśasya tulyarūpobhayānavagāhitvena tādṛśobhayābhāvagrahapratibadhyatvāyogāt/ tādṛśaparāmarśe dhūmatvādirūpasādhyatāvacchedakasya svarūpata eva bhānena vyāpakatāvacchedakatvādyaṃśe tasya niyamato 'vacchedakakatvena sutarāṃ viparītaniścayapratibadhyatvāsaṃbhavācca/ dhūmatvatvādirūpeṇadhūmatvādibhānopagame ca dhūmatvatvādyanavacchinnavidheyatāvacchedakatākānumityanupapattiprasaṅgāt/ yadapi hetuvyāpakatāvacchedakatvahetvadhikaraṇavṛttitāvacchedakatvobhayaviśi ṣṭasādhyatāvacchedakahetumān pakṣa iti parāmarśasyānumitihetutvaṃ svīkriyate, nāto doṣa iti --- tadapi na sat/ kāraṇatāvacchedakagarbhe hetutāvacchedakāvacchinnaviṣayatāyāḥ tredhā niveśena vyāpyatvāsiddheḥ/ [212] viśiṣṭavyāptyabhāvatayeti dīpikāvākyena hetuniṣṭhābhāvasyaiva doṣatāpratīteḥ tāvatāpi tadanupapādanācca/ hetubhūtaparāmarśe bahuvrīhyarthasya sambandhasyādhikasya bhānena mahāgauravācca iti sarvamanavadyam/ dīpikāyām [212] vyāptisaṃśayādhāyakatveneti/ ādhāyakatvaṃ prayojakatvam/ nanu vyāptisaṃśayaprayojakatvaṃ kathaṃ tayorityataḥ tadupapādanayati --- prakāśikāyām [213] hetāvasādhāraṇyādīti/ ādinā anupasaṃhāritvasaṃgrahaḥ/ prācīneti/ navīnamataṃ tu prāgevoktamiti bhāvaḥ/ [213] vyāptijñānapratibandhakaḥ -- vyāptijñānavirodhidhīviṣayaḥ/ paramukhanirīkṣakasyetyatra pratibandha ityādiḥ/ [213] tathā cetyādi/ atrāyamāśayaḥ --- hetvābhāsasāmānyalakṣaṇe niviṣṭamanumititatkaraṇānyatarapratibandhakatvam na tāvat tadanutpādaprayojakatvam/ vyabhicāritāsambandhena upādhiviśiṣṭahetāvatiprasaṅgāt/ evaṃ ca hetāvupādhiprakārakajñānābhāvasya parāmarśakāraṇatāvirahāt nātivyāptiriti/ śithilam ayuktam/ pakṣatāvacchedakaviśiṣṭapakṣagrahāvirodhitvasyaivāśrayāsiddhilakṣaṇatayā sādhyavatpakṣe tadabhāvāt uktalakṣaṇe ca sādhyasaṃśayāṃśaniveśasya viphalatvena saṃśayasya pakṣatātvanirāsācca darśitasya śithilatvamiti bhāvaḥ/ dīpikāyām/ [212] āśrayāsiddhāvantarbhavatīti/ ayaṃ bhāvaḥ - āśrayasya pakṣatāviśiṣṭasyāsiddhiḥ ceneti vigrahaḥ/ tathā ca sādhyaniścayadaśāyāṃ sādhyasaṃśayarūpapakṣatāviraheṇa tadviśiṣṭasya pakṣatāvacchedakāvacchinnasya tadānīmasiddheḥ/ sādhyavatpakṣasya tatrāntarbhāva ucita iti bhāvaḥ/ siddhasādhanasyāśrayāsiddhyantarbhāvaprayojakaṃ pakṣatāvighaṭakatvamupapādayati --- [213] prakāśe tanamata iti/ prācīnamata ityarthaḥ/ ayaṃ bhāvaḥ -- pakṣatāvighaṭakatvaṃ āśrayāsiddhitvam/ vighaṭakatvaṃ ca virodhigrahaviṣayatvam/ pakṣatā ca pakṣatāvacchedakaviśiṣṭapakṣadharmakasādhyasaṃśayātmikā prācīnamate/ tathā ca pakṣaniṣṭhapakṣatāvacchedakavirahasnya sādhyavatpakṣasya ca niścayadaśāyāmuktapakṣatāyā asambhavāt/ ubhayorapi tathātvamavyāhatamiti sādhyavatpakṣasya siddhasādhanarūpasyāśrayāsiddhirūpatayā nādhikyāpattiriti na vibhāgavyāghātaśaṅketi bhāvaḥ/ siddheḥ pūrvaṃ parato vā yatra siṣādhayiṣā tatra siṣādhayiṣāvirahakālāvacchedena siddheḥ/ pratibandhakatāyā āvaśyakatvena sādhvatpakṣātiprasaṅgatādavasthyamiti śaṅkānirāsāyoktañ [213] kevalamiti/ anena siddheḥ siṣādhayiṣāsāhityābhāvavyavacchedaḥ/ tathā ca siddheḥ pūrvaṃ parataśca yatra siṣādhayiṣā jātā tatra siddheratāthātvāt nātiprasaṅga ityarthaḥ// // iti prasaraṇākhyāyāṃ dīpikāprakāśavyākhyāyāmanumānaparicchedaḥ// samāptaḥ / / / upamānaparicchedaḥ [218] kutaścidāraṇyakapuruṣādityādisaṅgrahavākye pañcamyāḥ prayojyatvamarthaḥ/ tasya śrudhātvarthaśābdabodhe anvayaḥ/ iti śabdasya śabdānvayītyākārakatvamarthaḥ/ sphuṭamanyat/ yattu itiśabdaḥ tādṛśānupūrvyavacchinnavākyaparaḥ, śrudhātoḥ śrāvaṇapratyakṣamarthaḥ/ tatra viṣayitayā vākyasyānvayaḥ iti - tattuccham - smarannityuktasmṛtisāmagrīpraviṣṭāvaśyakaśābdarūpānubhavapratipādanaparatvasambhave tatparityāgenānupayuktānyathāsiddhavākyasākṣātkārapratipādanaparatāyā anyāyyatvāt/ prakāśe [218] avasarasaṅgatyeti/ pratibandhakībhūtaśiṣyajijñāsānivṛtyuttarakālīnāvaśyavaktavyatvamavasaraḥ/ tṛtīyārthādikaṃ sarvamapi pūrvavat/ nanu [218] saṃjñāsaṃjñisaṃbandhajñānamupamitiriti saṅgrahavākyena upamiteḥ padapadārthasambandhaviṣayakajñānatvaṃ lakṣaṇamuktam - tanna yujyate/ tādṛśānumityādāvativyāpteḥ/ atastādṛśasaṅgrahavākyaṃ nopamiterlakṣaṇakathanaparam api tu tatsvarūpamātrapradarśanaparamityāha - [218] upamitisvarūpamiti/ kiṃ tarhi tasyā lakṣaṇamityākāṅkṣāyām āha - [218] lakṣaṇaṃ tviti/ gamyetyantam upamititvasya jātirūpatāyāṃ pramāṇasūcanāya/ [218] etena smaranniti vartamānanirdeśena/ [218] āhuriti/ atra ca saṃgrahakārasya kutaścidāraṇyakādityādyabhihitavataḥ atideśavākyārthaviṣayakaśābdabodhaḥ karaṇam tadviṣayakaṃ smaraṇaṃ vyāpāraḥ- upamitiḥ phalamiti matapradarśanamevābhimatam, na tu sādṛśyādiviśiṣṭapiṇḍadarśanaṃ karaṇaṃ tādṛśasmaraṇaṃ vyāpāraḥ upamitiḥ phalamiti matapradarśanam/ tathāsati śabdaprayogasya svādhīnatvena smariṣyanniti piṇḍaṃ paśyatīti brūyāt, ataḥ smarannityādyuktisvārasyaparyālocanayā pūrvamatamevābhimatam, na tu dvitīyaṃ matamiti tatpradarśanaparatayā tādṛśagranthavyākhyānānaucityamarucibījam/ saṃgrahe vākyeti/ gosadṛśo gavayapadavācya iti svarūpātideśetyādiḥ/ [218] udbodhakāntareti/ sādṛśyaviśiṣṭapiṇḍadarśanātiriktādṛṣṭādirūpodbodhaketyarthaḥ/ [219] sādṛśya(viśiṣṭapiṇḍa)darśanānantaramityādi/ atropamiteḥayaṃ gavayapadavācya ityānakāratvopagame gavayavyaktyantaradarśanānantaraṃ tatra padavācyatāyāḥ smaraṇānupapattiḥ, gosadṛśo gavayapadavācya ityākārakatvasyopagame ca sādṛśyasya tadbhedasamānādhikaraṇatadgatadharmavattvarūpasya gurutvena padavācyatāvacchedakatvāsambhavāt tasyā bhramatvāpattirityālocya gavayo gavayapadavācya ityākārikaiva upamitirupagantavyetyabhiprāyeṇoktam [219] gavayatvādirūpalaghudharmet i/ tādṛśadharmāvacchinnaviśeṣyatāketyarthaḥ/ [219] idam-sādṛśyadarśanasya upamitihetutāpradarśanaṃ, upalakṣaṇaṃ vakṣyamāṇārthasūcakam/ [218] sādṛśyādītyādinā vaidharmyasaṃgrahaḥ/ // iti prasaraṇākhyāyāṃ dīpikāprakāśikāvyākhyāyāṃ upamānaparicchedaḥ/// / / śabdaparicchedaḥ śabdalakṣaṇam [222] upajīvyopajīvakatvasaṅgatyeti/ atra vaktavyaṃ sarvaṃ prāgeva prapañcitam/ [222] śābdabodhopajīvyatvena śābdabodhahetutvena/ [222] phalaniṣṭhatve 'pīti/ āśrayatārūpasākṣātsambandhenetyādiḥ/ [222] svarūpayorapi - śabdapramāṇopamānapramāṇayorapi/ etena saṅgateḥ sākṣātsambandhena karaṇaniṣṭhatvaṃ sūcitam/ [222] karaṇayorityādi ṣaṣṭhyartho viṣayatvam abhidhānaśabdārthaikadeśajñānānvitam/ anantaratvaṃ cāvyavahitatvam/ tacca pūrvāparasādhāraṇam/ svanirūpaṇapūrvanirūpaṇapūrvatvaśūnyatvasvottaranirūpaṇānuttaratvānyataravattvarūpaṃ bodhyam/ nanu [222] āptavākyaṃ śabda iti saṃgrahe śabdatvasya lakṣyatāvacchedakatve vahninā siñcatītyādyapramāṇavākye 'vyāptiḥ; āptoccaritatvavirahādityata āha - [222] pramāṇaśabda iti/ tathā ca pramāṇaśabdatvaṃ lakṣyatāvacchedakam/ tacca vahninā siñcatītyādivākyavyāvṛttamiti bhāvaḥ/ [222] lakṣaṇamiti/ jabagaḍadaśādau ativyāptivyudāsāya vākyatvamuktam/ āptoktavākyamityatra uktaśabdena samāsāntargataṣaṣṭhyāḥ uccaritatvamartha iti sūcitam/ [222] yathārthavaktṛtvarūpeti/ etena āptatvaṃ hīṣṭatvam/ tathā ca vahninā siñcatīti vākye 'tivyāptitādavasthyam/ tatprayoktuḥ kasyacit iṣṭatvasambhavāditiśaṅkā nirastā/ nanu vahninā siñcatītyādiprayokturapi kadācit bādhitārthakavākyaprayogahetubhūtayathārthajñānavattāyāḥ sambhavāt kathamativyāptivāraṇamityata āha -- [222] prakṛtavākyārtheti/ [222] niṣkarṣa iti/ ayaṃ bhāvaḥ -- tādātmya1svapratipādyārthagocarayathārthajñānajanyatvobhayasambandhena 1. svapratipādyetyādi/ svaṃ jalena siñcatītyādivākyaṃ tatpratipādyo yo 'thaḥ jalakaraṇakasekakartā tadviṣayakaṃ yat yathārthajñānaṃ tādṛśavākyaprayoktṛniṣṭhaṃ tajjanyatvaṃ tādṛśavākye, 'artha buddhvā śabdaracanā' iti nyāyāditi bhāvaḥ/ vākyaviśiṣṭavākyatvaṃ 1svajanyatvasvaviṣayībhūtārthapratipādakatvobhayasambandhena yathārthajñānaviśiṣṭavākyatvaṃ vā śabdalakṣaṇamiti/ [222] etat vākyārthajñānasya śabdaprayogahetutvam/ śaktinirūpaṇam nanu [225] arthasmṛtyanukūletyādinā dīpikāyām śaktipadārthaniruktirayuktā/ tannirukterihāprakṛtatvādityāśaṅkayāha - [225] mīmāṃsaketyādi/ [225] nirāsakatveneti/ prayojanatayā hetutvavivakṣayā tṛtīyā/ agra ityavatāraṇānvayi/ avatāraṇaṃ pravṛttyanukūlo vyāpāraḥ/ sa ca śaṅkāgranthapravṛttiḥ/ [225] taditi/ mīmāṃsaketyarthaḥ/ [225] matam prāmāṇikatayā svīkṛtor'thaḥ/ [227] sādhāraṇyeneti/ sādhāraṇyaṃ tadvṛttirūpavattvam/ rūpaṃ cārthetyādyuktam/ śaktipadārthānvitaṃ vaiśiṣṭyaṃ tṛtīyārthaḥ/ sphuṭamanyat/ dīpikāsthaśaktirityasya śaktipadārtha ityarthasūcanāya [225] śaktipadārthamityuktam/ dīpikāyām anukūletyantaṃ saṃbandhaviśeṣaṇam/ nanu dīpikoktaśaktipadārthalakṣaṇer'thasmṛtyanukūlatvaniveśane 'pi ghaṭādipadākāśayoḥ samavāye 'tiprasaṅgaḥ tadavasthaḥ/ svaniṣṭhatvasvārthaniṣṭhatvobhayasambandhena padaviśiṣṭatvaniveśane 'pyākāśapadākāśayossamavāyavāraṇamadhakyam tasyāpi tadubhayasambandhatvāt arthassṛtyanukūlatvāccetyata āha - [225] śābdabodhajanaketi/ smṛtiviśeṣaṇametat/ tathā ca samavāyajñānādhīna - ākāśādirūpārthasmṛteśśābdabodhajanakatvābhāvāt nātiprasaṅga iti bhāvaḥ/ nanu anukūlatvaṃ janakatvam, tacca saṃbandhe bādhitam tajjñānasyaiva smṛtijanakatvādityata āha - [225] anukūlatvamiheti/ [225] viśeṣyamitīti/ yadyapi svaprayojakādṛṣṭavattvāderātmapadaṃ prati ātmani sambandhatvamasti, tathāpi smṛtiniṣṭhā yā śābdabodhajanakatā tannirūpitā yā janyatāsambandhāvacchinnā jñānaniṣṭhāvacchedakatā tadavacchedakasaṃsargatāśrayatvamiti niṣkarṣāt na doṣaḥ/ 1. svajanyatvetyādi/ svaṃ jalena siñcatītyādivākyārthaviṣayakaṃ jñānaṃ tajjanyatvaṃ tādṛśavākye, evaṃ svaṃ tādṛśavākyārthajñānaṃ tadviṣayo yor'thaḥ vākyārthaḥ tatpratipādakatvaṃ ca tasmin vākye iti samanvayaḥ/ 1janyatāsambandhena tattadarthadharmikatattatpadaprakārakaśaktisaṃsargakajñānaviśiṣṭatattadarthasmṛtitvena śābdabodhahetutvopagamāt lakṣaṇasamanvayaḥ/ evaṃ saṃbandhāntarajñānajanyārthasmṛteḥ śābdabodhahetutāvirahāt na doṣa iti/ nanu anyaḥ padārthaḥ padārthāntaramiti vyutpattyā padārthāntarapadaṃ kḷptapadārthātiriktaparam, pratiyogiviśeṣasamarpakapadāsamabhivyāhṛtātiriktādipadānāṃ svasamabhivyāhṛtapadārthatāvacchedakāśrayatvena kḷptatattaddharmipratiyogikabhedakūṭavadbodhakatāyāḥ 'citramatiriktaṃ rūpa'mityādau dṛṣṭatvāt/ tathā ca mīmāṃsakaiḥ śakterapi padārthatvāṅgīkārāt tādṛśabhedakūṭavatpadārthāprasiddhirityāśaṅkyāha - [225] tattaditi/ tathā ca śaktitvātiriktānāṃ dravyatvādīnāmeva grahaṇāt nāprasiddhiriti bhāvaḥ/ [225] vyāghātaḥ - virodhaḥ/ aprasiddhiriti yāvat/ athavā naiyāyikamate śaktiḥ na padārthāntaramiti niṣedho nopapadyate/ pratiyogyaprasiddherata āha - [225] tattatpadārthatāvacchedakābhāvakūṭavadityartha iti/ atra ca padārthānāṃ tattatpadārthatāvacchedakānāṃ anataramabhāvakūṭaḥ atrāstīti padārthāntaramiti arśādyajanyatāyā upagamenoktārthalābhāt na padārthāntaramityatra ca nañaḥ prakṛtipratyayārthayorantarābhāsamānārthakatāyā anyatra darśanāt prakṛte 'pi antarapadārthasyābhāvakūṭasya nañarthābhāve pratiyogitayānvayena tattatpadārthatāvacchedakavirahakūṭābhāvāśraya ityarthaṃ manasi nidhāyāha - [225] na vyāghāta iti/ vyāghāta ityataḥ prāk siddhyasiddhibhyāṃmityādiḥ/ [227] anyeti naiyāyiketyarthaḥ/ tattatpadārthatāvacchedakābhāvakūṭasya pratyekaṃ prasiddhatvāt pratiyogitāvacchedakaviśiṣṭapratiyogijñānasambhavena naiyāyikamate niṣedhopapatteriti bhāvaḥ/ yadyapyatra kūṭatvaṃ durvacam/ aprasiddhyā ekābhāvaviśiṣṭāparābhāvaniveśaśca na 1. janyatāsaṃbandhenetyasya jñānaviśiṣṭetyatrānvayaḥ/ sambhavati/ tathāpi tattadabhāvaviṣayakadhīviṣayatvavadityarthāṅgīkārāt na doṣaḥ/ viṣayatvavattvaṃ cādheyatāsambandhāvacchinnasvavyāpakatāsambandhena/ tatsambandhāvacchinnapratiyogitākatadabhāvaprasiddhyā niṣedhopapatteḥ/ [225] atiriktaiveti/ kḷptayorvinigamanāvirahe 'kḷptamanyat siddhyatīti nyāyāditi bhāvaḥ/ [225] yata ityādi/ atra kalpe vācya ityādau dhātostādṛśaviśeṣyatvamarthaḥ/ pratyayasya āśraya iti bodhyam/ nanvevaṃ sati vācya ityādivākyajanyaśābdabodhe āśrayatvarūpādhikapadārthabhānasya vaktavyatayā gauravam/ evaṃ viśeṣyatāyāmicchāsambandhatayā nirūpitatvasya niveśanīyatayāpi tathetyāśaṅkya kalpāntaramāha - [226] tādṛśeti/ tattatpadajanyabodhaviṣayatvaniṣṭhetyarthaḥ/ [226] taditi/ īśvaretyarthaḥ/ evaṃ cātra kalpe dhātorīśvarecchaivārthaḥ, pratyayasya padajanyabodhaviṣayatvaprakāratānirūpitaviśeṣyatāvānārthaḥ, viśeṣyatāyāṃ ca nirūpitatvasambandhena icchānvaya iti bhāvaḥ [226] nāti prasaṅga iti/ ghaṭādipadajanyabodhaviṣayatvādeḥ īśvarecchāyāṃ ghaṭādāveva bhānāt tadviṣayatayoreva nirūpyanirūpakabhāvasattvāditi bhāvaḥ/ nanu gaṅgāyāṃ ghoṣa ityādau gaṅgāpadāditaḥ tīrādibodhotpattyā tīrādigatasya tādṛśabodhaviṣayatvāderapi īśvarecchayā viṣayīkaraṇamāvaśyakam/ tasyāḥ vidyamānayāvaddharmaviṣayakatvaniyamāt/ tathā ca tīraṃ gaṅgāpadajanyabodhaviṣayo bhavatvityākārakatvamapi tasyā astīti prāguktarītyā lakṣaṇocchedaprasaṅgatādavasthyamityata āha - [226] gaṅgāpadajanyatvasyeti/ gaṅgāpadajanyo bodhaḥ bodhaviṣayo bhavatu tīramityākārakatvameva īśvarecchāyāṃ svīkriyate, tāvataiva tasyā uktaniyamopapatteḥ/ bodhaviṣayatātvarūpeṇa gaṅgāpadajanyabodhaviṣayatvāderapi tatra bhānasambhavādityarthaḥ/ [226] abhāveneti/ anyathā viśiṣṭākārecchāviśakalitākārecchayoravailakṣaṇyaprasaṅgāditi bhāvaḥ/ [226] gaṅgāpadajanyatvaprakāratānirūpitetyādi/ etena bodhaviṣayo bhavatu tīramityākārakatvasya tādṛśecchāyāmupagamāt/ bodhaviṣayatātvena gaṅgāpadajanyabodhaviṣayatvaprakāratānirūpitatvaṃ tīraviśeṣyatāyā apyakṣatamityatiprasaṅgatādavasthyamiti śaṅkā nirastā/ viśakalitecchīyaviśeṣyatāprakāratayoraikyāsambhavena janyatvabodhaviṣayatvayoḥ prakāratārūpayoḥ nirūpyanirūpakabhāvāsambhavāt/ [226] na kṣatiḥ - na lakṣaṇocchedaprasaṅgaḥ/ [206] svātantryeṇa bhānamiti/ vaiśiṣṭye tṛtīyā bhānaṃ prakāratā/ svātantryaṃ cārthaviśeṣyatānirūpitaviṣayatvaprakāratānirūpitabodhaprakāratānirūpitatvābhāvaḥ/ padaniṣṭhaprakāratānirūpitajanyatvaprakāratānirūpitabodhaprakāratāni rūpitatvābhāvaśca/ svātantryeṇetyasyoktārthakasya yathāyogamanvayo bodhyaḥ/ [206] saṅkṣepa iti/ atrāyamāśayaḥ - īśvarecchāyāṃ tīraṃ gaṅgāpadajanyabodhaviṣayo bhavatvityākārakatvamanabhyupagamya darśitaviśakalitākārakatvābhyupagame lakṣaṇāyā vṛttyantaratvakalpanasyāvaśyakatvena gauravam/ viśiṣṭākārakatvābhyupagame tu lāghavamiti tarkānugṛhītena īśvarecchā viśiṣṭākārakatvatadabhāvānyataravatī prameyatvādityanumānena tasyāḥ viśiṣṭākārakatvasiddhiriti tu na śaṅkanīyam/ tathāsati abhrāntānāṃ ghaṭo ghaṭapadavācya iti vyavahāraprasaṅgāt/ bādhakatarkābhāvaviśiṣṭasyaiva lāghavatarkasyānumānānugrāhakatvopagamāt/ uktānumānena tatra tadasiddheḥ/ evaṃ ghaṭo ghaṭapadasya vācya ityādau pratyayārthe vibhaktyarthasyānvayo vācyaḥ/ sa cānubhavaviruddha iti/ ṣaṣṭhyā janyatvaprakāratārthaḥ/ tatra prakṛtyarthasya svaniṣṭhaprakāratānirūpitatvasambandhenānvayaḥ/ vaca dhātoḥ bodhaprakāratānirūpitaviṣayatvaprakāratānirūpakatvaviśiṣṭecchārthaḥ/ ṣaṣṭhyarthasya bodhaprakāratāyāṃ nirūpitatvasambandhenānvayaḥ/ viśiṣṭecchāyāśca pratyayārthaviśeṣyatāvadekadeśaviśeṣyatve viśeṣaṇāvacchinnanirūpitatvasambandhenānvayaḥ/ evaṃ prathamakalpo 'pi sādhureveti/ evaṃ viśiṣṭecchīyaviśeṣyatāprakāratayorabhedamanupagamya avacchedyāvacchedakabhāvāṅgīkāre prakāratānirūpitaprakāratāsthale prakāratānirūpitaviśeṣyatvāvacchinnaprakāratā niveśyeti/ viśiṣṭaśaktisthāpanam [230] viśiṣṭe śaktimityādi/ viśiṣṭaviśeṣyakaśaktiprakārakāprāmāṇyajñānānāskanditaniścayānukūlavyāpāraviṣayakecchāviśiṣṭaḥ mīmāṃsakamataviṣayakajñānajanakaśabdapratiyogikadhvaṃsaviśiṣṭaḥ mīmāṃsakamataviśeṣyakānupapannatvaprakārakajñānajanakaśabdaḥ tadanukūlakṛtimānityakhaṇḍabodhaḥ/ dvitīyaṃ vaiśiṣṭyaṃ svapratiyogisamānākartṛkatvasvāśrayakālavṛttitvobhayasambandhena/ sphuṭamanyat/ [230] arthāpattīti/ arthāpattiśca ānayanakarmatvasya sākṣātsambandhena goniṣṭhatvamantarā svāśrayavṛttitvarūpaparamparāsambandhena gotvavṛttitvamunapapannamityākārikā bodhyā/ nanu jātyāśrayavyaktāveva śaktisvīkāre gavādipadajanyaśābdabodhe gotvāditatsambandhayoḥ kathaṃ bhānasambhavaḥ/ āśakyasnapaya śābdabodhe bhānaṃ nāstīti niyamāt/ na ca tādṛśaniyame mānābhāva iti vācyam/ tathā sati gavādipadajanyaśābdabodhe ghaṭādīnāṃ bodhāpatteḥ/ yattu - nīlo ghaṭa ityādau abhedasya evaṃ sati śābdabodhe bhānaṃ na syāditi - tanna - padārthadvaya - saṃsargātiriktasyeti viśeṣaṇādityāśaṅkya prācīnābhimatasamādhānamāha - [231] atredaṃ bodhyamityādinā/ navīnāstu tādṛśaniyame mānābhāvaḥ/ na coktātiprasaṅgaḥ/ śaktitadavacchedakatadavacchedakatāghaṭakasambandhatvānāmeva śābdabodhe bhānaniyāmakatvāṅgīkārāt/ evaṃ ca jātitadvaiśiṣṭyāyoḥ śaktirnābhyupeyeti vadanti/ tanmataṃ darśayati - navyāstviti/ śaktigrahopāyapratipādanam nanu apyekadantetyādikośādau ekadantādiśabdānāṃ dvandvasamāso 'nupapannaḥ/ samasyamānapadārthānāṃ mitho bhedasattva eva dvandvasya sādhutvādiha tadabhāvādityata āha - [234] tatreti/ [235] vyavahārataḥ/ pravṛtterityarthaḥ/ [234] vṛddhavyavahāreṇeti dīpikāvākye 'pi vṛddhasya vyutpannasya vyavahāreṇa pravṛttyetyarthaḥ/ nanu dīpikāstha [237] nanvityādivākye kāryaparatvādityasya ṣaṣṭhyantākāṅkṣāsambhavāt vyavahārasyetyasyottaratrānvayāsambhavāccāha - [237] vyavahārasyetyādi/ [237] vyavahārasya - vākyaprayogasya/ nanu [234] pravṛttimupalabhya gavānayanaṃ ca dṛṣṭveti dīpikāvākyātpravṛttyanumānānantaraṃ gavānayanajñānamiti labhyate/ tacca na yujyate/ pakṣajñānamantarā anumānāsambhavena gavānayanajñānasya prathamamāvaśyakatvādityata āha - [237] gavānayanaṃ dṛṣṭvetyādi/ pravṛtyupalambhasya pramityantarasyāsambhavādāha - upalabhyetyasyeti/ anumānaprayogamāha - [235] iyaṃ kriyete/ ayaṃ prayatnaḥ gavānayanadharmikeṣṭasādhanatājñānajanyaḥ pravṛttitvāt svīyapravṛttivat ityanumānāntaramapīha bodhyam/ [235] gavānayanajñānasya - gavānayanadharmikeṣṭasādhanatājñānasya/ [234] niścityeti/ ayamāśayaḥ - tādṛśajñānaṃ tādṛśavākyajanyam tādṛśavākyaviśiṣṭatvādityānumāniko 'tra niścayaḥ/ vaiśiṣṭyaṃ ca svasattādhīnasattākatvasvābhāvādhīnābhāvapratiyogitvobhayasambandheneti/ nanu gāmānaya ityādiviśiṣṭavākyasyaiva tādṛśaviśiṣṭārthe śaktiḥ kuto na svīkriyata ityata āha - [235] vākyasyeti/ nanu yavaśabdasya dīrghaśūkaviśiṣṭa śaktisvīkāre mlecchānāṃ priyaṅgau prayogo na syādityata āha - [235] priyaṅgau tviti/ [235] ākhyātasya yatnatvaviśiṣṭa ityādi/ ākhyātaṃ yatnatvaviśiṣṭavācakaṃ 1tādṛśakarotivyākhyetatvāditi rītyā vivaraṇasya śaktigrāhakatā bodhyā/ tatsamānārthakapadāntareṇa tadarthakathanaṃ hi vyākhyānamiti bhāvaḥ/ śabdānāṃ siddhaparatvamapīti nirūpaṇam nanu siddhārtho 'pi vākyaprayogī bhavatu kiṃ tāvatā vyutpatterityata āha - [237] tathāceti/ [237] anyathā-tatra śaktigrahāvaśyambhāvavirahe/ lakṣaṇānirūpaṇam nanu [237] tīrepi śaktiḥ na kalpyata iti dīpikāvākyamanupapannam/ tīrādiśabdānāṃ tīre śaktisvīkārādityata āha - [238] gaṅgāpadasyeti/ [238] śeṣa iti/ [238] nānārthakatvānupapattiriti/ nānārthaśaktatvānupapattirityarthaḥ/ nanu lavaṇāśvayorapi kathañcit saṃyogaḥ sambhavati, evamekakālīnatvādisambandho 'pīti noktadoṣavistārasaṃbhava ityata āha - [238] idamupalakṣaṇamiti/ [237] idaṃ lavaṇāśvayoḥ parasparasambandhābhāvāt nānāśaktikalpanam/ [238] prasiddhayoḥ samānaprayogaprācuryayorityarthaḥ/ etena gaṅgādipadāt viśeṣassūcitaḥ/ tatra tīrapravāhayoratathātvāt/ [238] mañcasthapuruṣa iti/ atra mañcapadaṃ puruṣamātraparam, mañcasthetyuktistu tatra śakyasambandhalābhāya/ vācyārthasya mañcādestu na śābdabodhe bhānamiti dhyeyam/ idamatrajahalallakṣaṇālakṣaṇam - lakṣyatāvacchedakarūpeṇa lakṣyamātraviṣayakabodhajanikā lakṣaṇeti/ [238] apinā - apiśabdena/ [238] ekasārthavāhitvena - ekasamudāyaghaṭakatvena/ ajahallakṣaṇālakṣaṇam - lakṣyatāvacchedakarūpeṇa śakyalakṣyobhayabodhikā lakṣaṇeti/ lakṣyatāvacchedakaṃ darśitam/ nanu chatripadamukhyārthasya chatriṇaḥ gamanakartṛtvānvayānupapattivirahāt kimatra lakṣaṇāniyāmakamityata āha [238] tātparyeti/ matubarthaketyanena inipratyayasya śaktatvalakṣaṇapadatvaṃ sūcitam/ [238] tacchaktyeti/ vākyaśaktyetyarthaḥ/ mīmāṃsakamatamabhiprayannāha - [238] pratipādyeti/ svamatābhiprāyeṇāha - [238] anyatheti/ [238] ekasārthe ekasamudāye lakṣaṇā svāśrayapuruṣaghaṭitatvarūpaparamparāsambandhātmikā/ [238] āhurityasvarasasūcanam/ tadbījantu tathāsati jahallakṣaṇodāharaṇamevedaṃ syāt/ tathā ca prakṛtānupayogaḥ dīpikāyām tasyājahallakṣaṇodāharaṇatvakathanāditi/ [239] tasya tīvabrahmaṇoraikyasya/ [239] tattāṃśasyedānīmityādi/ ayaṃ bhāvaḥ - taddeśādisambandhaviśiṣṭe etaddeśādisambandho bādhitaḥ, viśiṣṭe anvīyamānadharmasya viśeṣaṇe 'pyanvayāvaśyakatayā viśeṣaṇībhūtataddeśādisambandhe tadbādhāt/ ataḥ tatpadaṃ deśakālasambandhimātraparam na tu deśādau tattāṃśo 'pi vivakṣitaḥ/ tathā ca tacchabdalakṣaṇā jahadajahallakṣaṇā/ tallakṣaṇantu vācyatāvacchedakāprakārakavācyaviṣayakabodhaprayojikā lakṣaṇetīti/ so 'yaṃ devadatta ityādau yadi viśiṣṭavaiśiṣṭyāvagāhiśābdabodhaḥ svīkriyate tadaivaṃ syāt, na cāyaṃ svīkriyate, kiṃ tu taddeśatatkālavṛttitvopalakṣitānuyogikavaiśiṣṭyāvagāhibodhaḥ/ tatra ca na prāguktarītyā bādhāvakāśaḥ/ viśeṣaṇe vidheyānanvayāt/ ata eva so 'yaṃ devadatta ityādivākyajanyaśābdabodhasamanantaraṃ taddeśatatkālavṛttiḥ na vā devadatta ityādisaṃśayānutpādo 'pyanubhavasiddha upapadyate/ atastattāṃśasyāhānāt nātralakṣaṇāvakāśa iti nopeyata eva jahadajahallakṣaṇeti vadanti/ tanmatamāha - [239] pare tvityādinā/ gauṇīvyañjanayorvṛttyantaratvakhaṇḍanam [242] rājñāmapi śaktyaiveti/ bhuvaṃ dharati rakṣatīti rītyā yogaśaktyaivetyarthaḥ/ nanu vyañjanāyāḥ kutra lakṣaṇāyāmantarbhāva ityatrāha - [242] gaṅgāyāmityādi/ [242] lakṣaṇāsāmrājyāt - lakṣaṇābalāt/ cakārasya samuccayaparatvāsambhavādāha - [242] castvartha iti/ [242] vilakṣaṇaśabdaprayoktṛtvāditi/ vilakṣaṇaśabdaprayogaviśiṣṭatvādityarthaṃḥ/ vaiśiṣṭyaṃ svānukūlakṛtimattvādheyatvobhayasambandhena/ ādheyatā svapativiśeṣyaka-evaṃvidhaśābdabodhaprakārakecchāprayojyatvobhayasambandhena/ tenāsmadādiṣvapi yathāśrutahetusattvena na vyabhicāraḥ/ [242] sambhāvanādītyādinā mānasaparigrahaḥ/ [243] mantavyamiti/ tatha ca tathānuvyasāyo 'siddha iti bhāvaḥ/ lakṣaṇābījanirūpaṇam [245] lakṣaṇānupapattiriti/ śakyārthasya yaṣṭyādeḥ kriyānvayasambhavāditi bhāvaḥ/ [245] niyatakāle - aśvādiniyataprayāṇādikāla ityarthaḥ/ [245] viśeṣaṇāderityādinā sāhacaryādeḥ parigrahaḥ/ arthāghyāhārakhaṇḍanam [246] adhyāhāraḥ - upasthitiḥ/ [246] arthajñānārthatvādityatrārthajñānamupasthitiḥ/ yathākathañciditi/ mānāntareṇetyarthaḥ/ nanu padajanyatvaniveśasya ghaṭaḥ karmatvamityādisthapalaviśeṣaprayojanakathanaṃ viphalaṃ, pratyakṣādyupasthitapadārthasthale 'pi tatsambhavāt ityāśaṅkya na bodhe padajanyatvaniveśasya idaṃ prayojanakathanam, api tu viśeṣapadasyāpīti samādhānamāha - [247] viśeṣapadasyāpīti/ vṛttyeti vaiśiṣṭye tṛtīyā/ [247] digiti/ ayaṃ bhāvaḥ --- yadyapi ghaṭādipadaṃ vastugatyā vṛttiviśiṣṭameveti tatsamavāyajñānajanyākāśopasthityā śābdabodhavāraṇāya tattaddaṇḍavṛttiprakārakatattatpadadharmikajñānajanyatattadarthopasthiterhetutvaṃ vaktavyam/ evaṃ tattatpadavṛttiprakārakatattadarthadharmikajñānajanyatattadarthopasthiterapi/ evaṃ ca samavāyasya vṛttirūpatvābhāvāt nātiprasaṅgaḥ/ śaktilakṣaṇayoreva vṛttirūpatvāditi/ padavibhāgaḥ [248] avayavaśaktiḥ - svaghaṭakapadaśaktiḥ/ [248] tanmātreṇeti/ avayavaśaktimātreṇetyarthaḥ/ mātraśabdena rūḍhiśaktivyavacchedaḥ/ tathā ca rūḍhiśaktijñānajanyārthaviṣayakabodhajanakatvābhāve sati avayavaśaktijñānajanyārthaviṣayakabodhajanakatvaṃ yaugikasya lakṣaṇamiti paryavasitam/ yogarūḍhivāraṇāya satyantam/ [248] tanmātreṇetyādi/ rūḍhimātreṇetyarthaḥ/ mātrapadenāvayavaśaktivyayacchedaḥ/ tathā ca yogaśaktijñānajanyārthaviṣayakabodhajanakatvābhāve sati rūḍhiśaktijñānajanyārthaviṣayakabodhajanakatvaṃ rūḍhasvya lakṣaṇam/ yaugikavāraṇāya satyantam/ [248] yogarūḍhibhyāmityādi yogaśaktijñānajanyaḥ yaḥ rūḍhiśaktijñānajanyaśābdabodhaḥ tajjanakatvamityarthaḥ/ rūḍhivāraṇāya prathamaṃ janyāntam/ yaugikavāraṇāya dvitīyam/ parasparasahakāreṇetyanudapādāne rūḍhyā arthapratipādakatve sati yogenārthapratipādakatvaṃ lakṣaṇaṃ syāt/ tatra ca yaugikarūḍhāviśeṣaḥ, atastadupādānaṃ tenaikatra śābdabodhe dvividhaśaktijñānajanyatvalābhaḥ/ sahakāre parasparatvaṃ ca svāśrayanirūpitasahākarāśrayanirūpitatvaṃ sahakāraviśiṣṭatvaparyavasitam/ vaiśiṣṭyaṃ svanirūpakavṛttitvasvāśrayanirūpitatvobhayasambandhena/ [248] parasparāsahāyenetyagrimagranthasya niruktasahakārābhāvenetyarthaḥ/ tṛtīyārthaspaya vaiśiṣṭyasya śaktyādāvanvayaḥ/ tathā ca rūḍhiśaktijñānajanyayogaśaktijñānājanyārthaviṣayakabodhajanakatve sati rūḍhiśaktijñānājanyayogyaśaktijñānajanyārthaviṣayakabodhajanakatvaṃ yaugikarūḍhasya lakṣaṇam paryavasitam/ kevalayaugikakevalarūḍhayoḥ vāraṇāya daladvayam/ [249] yogarūḍhimiti/ yogasahitāṃ rūḍhimityarthaḥ/ tena - yogaḥ ca rūḍhiśceti itaretarayogadvandvāśrayaṇe yogarūḍhī iti dvivacanāntatvaprasaṅgaḥ/ yogarūḍhyossamāhāra iti samāhāradvandvāśrayaṇe yogarūḍhīti napusaṃkatvaprasaṅga iti śaṅkāyāḥ nāvakāśaḥ/ śākapārthivādivat madhyamapadalopisamāsāśrayaṇenāvirodhāt/ etadabhiprāyeṇaivāgre kumude kumudaprayogasattvāt iṣṭāpattirityata āha - [249] paṅkajādīti/ anvitaśaktikhaṇḍanam [250] padārthadvayasyaiva parasparānvaya ityetallābhāya itaretyuktam/ natvitaratvamapi śakyatāvacchedakaghaṭakamityabhiprāyeṇāha - [251] anvita iti/ nanvanvayāṃśe 'pi śaktirāstām, kiṃ tata ityāha - [251] anvita ityādi/ uktarītyā kāryāṃśopekṣābījasambhavāt itarapadasya kāryaparatve gauṇatvāpatteścāsvarasaṃ hṛdi nidhāya [251] āhurityuktam/ tattatkāraṇāvyavahitottaratvaṃ svasāmānādhikaraṇyāvacchinna-svāvyavahitottarakṣaṇotpattikatvasambandhena tatkāraṇavaiśiṣṭyam/ tena vyadhikaraṇaśābdabodhavyudāsaḥ/ ākāṅkṣādinirūpaṇam [255] yogyatādītyādinā avilamboccaritapadaparigrahaḥ/ nanu yatpadābhāvaprayuktatvaṃ tajjanyatvam, tacca śābdabodhajanakatve 'bhāvarūpe na sambhavati/ tasya nityatvādityata āha -- [255] prayuktatvaṃ ceti/ nanu niruktaśābdabodhājanakatvajñānaṃ vināpi śābdabodhodayāt kathaṃ tadghaṭitasyākāṅkṣārūpatvamityata āha - [255] ajanakatvāntamiti/ [255] paricāyakam - bodhakam/ vākyarthasyāpūrvatayā śābdabodhāt prāgdurgrahatvena kvacidyogyatāsaṃśayādapi śābdabodhaḥ jāyata ityabhiprāyeṇoktam - [255] saṃśayaniścayasādhāraṇeti/ [255] svarūpasatyeva -- ajñātaiva/ [255] digiti/ ayaṃ bhāvaḥ -- yogyatājñānatvena hetutve 'prāmāṇyaniścayābhāva eva hetutāvacchedake niveśyaḥ/ navīnamate saṃśayasādhāraṇāprāmāṇyagrahatvāvacchinnapratiyogitākābhāvaḥ tatheti/ [255] dīpikāyāṃ avilambenetyādi/ etena mauniślokādau śābdabodhānupapattirnirastā/ anyathā tatra padoccāraṇābhāvena śābdabodhānupapatteḥ/ nanu gauraśvaḥ puruṣa ityādibhūloktapasaṅgatam/ tathā hi - tatra kīdṛśabodha āpādyate/ aśvādāvekatvādibodho vā uta gavāśvādau abhedānvayabodho vā/ nādyaḥ; iṣṭāpatteḥ/ na dvitīyaḥ; ayogyodāharaṇatvādityādyāśaṅkyānākāṅkṣodāharaṇāntaramāha [255] ghaṭa ityādi/ vedāpauruṣeyatvam pratītidvayasyānyaviṣayakatvakalpanāmapekṣya ekasyāḥ pratītestatkalpanaṃ yuktam/ tathā ca pratyabhijñā sājātyāvagāhitvatadabhāvānyataravatī prameyatvādityanumānaṃ pratyabhijñāyāssājātyāvagāhitve utpattivināśapratyayoḥ kakārādyabhivyañjakakaṇṭhatālvādivyāpāraviṣayakatvarūpaṃ lāghavaṃ syāditi tarkānunṛhītaṃ pramāṇamityāśayenāha - [259] utpattīti/ atra ca yadi pratyabhijñā sājātyāvagāhinī syāt tarhi varṇānāmanityatayā dhvaṃsapratiyogitvaṃ prāgabhāvapratiyogitvaṃ ca syāt iti gauravatarkasahakṛtanoktānumānena pratyabhijñāyāssājātyāvagāhitvābhāvasiddhaṃ utpattivināśapratyayoranyaviṣayakatvakalpanaṃ nirābādhameveti uktayuktirevetyabhipretya [251] hṛdayam ityuktam/ etadasvarasenaiva yuktyantaramāha - [259] varṇānāmiti/ nanu varṇanityatve kathaṃ vedasyānityatvamityāśaṅkya tadupapādayati - [259] prakāśikāyām agnīti/ [259] ucitamiti/ utpattivināśapratyayānuguṇyāditibhāvaḥ/ smṛtyācārayoḥ prāmāṇyam nanu ācāro nāma anuṣṭhānam/ tacca vyāpārātmakamiti tasya pramāṇatve prāguktapramāṇavibhāgavyāghāta ityata āha - [260] ācārāṇāmitīti/ [261] etena ācārapadasya niruktavākyaparatvena/ [260] anumīyata iti/ atretthamanumānaprakāraḥ - iyaṃ smṛtiḥ kiñcicchākhāmūlikā smṛtitvādityanumānāt vyāsādismṛtimūlabhūtaśākhāsiddhau tādṛśīśākhā idānīmucchinnapāṭhā idānīmanupalabhyamānatvāt yannaivam tannaivam yathā paṭhyamānaśākheti/ [261] nadīdīnādi ityādinā rājajarāsaro rasa ityādīnāṃ parigrahaḥ/ [261] arthaviśeṣeti/ nadyādiśabdāt dīnādirūpārthabodhaprasaṅgādityarthaḥ/ tathā ca yena rūpeṇa padāntarasamabhivyāhāro gṛhītaḥ tadrūpāvacchinnaśaktijñānaṃ śābdabodhaheturvācyam/ anyathā prameyatvādinā śaktigrahe 'pi śābdabodhāpatteḥ/ evaṃ cānumīyamānaśruteḥ 'aṣṭakāṃ kurvīte'tyākārakatvameveti viśiṣṭa nirṇayābhāvāt bodhakatvāsambhavaḥ/ evamaṣṭakāpadasthāne 'pi paryāyapadāntaraprakṣepo bodhya iti bhāvaḥ/ idaṃ cārthaviśeṣabodhāpatteriti pāṭhamabhisandhāya/ arthaviśeṣabodhānāpatteriti pāṭhe tu tannaiyatyānupapatterityarthaḥ/ arthāpattyādīnāṃ pramāṇāntaratvanirāsaḥ [264] anumānānusaraṇamiti/ ayamarthaviśeṣatātparyavān vilakṣaṇaceṣṭāvattvādityanumānaprakāro bodhyaḥ/ [264] viśiṣyetyādi/ prathamavakturapi sāmānyarūpeṇa jñātatvāt urktaṃ viśiṣyeti/ prathameti kriyāviśeṣaṇam/ prāthamyaṃ ca vacane svapratipādyārthapratipādakavacanadhvaṃsāsamānakālīnatvaṃ dhvaṃsaviśiṣṭānyatva paryavasitam/ veśiṣṭyaṃ svasamānākālīnatvasvapratiyogivacanapratipādyārthapratipādakatvobhayasambandhena// iti dīpikāprasaraṇākhyāyāṃ prakāśavyākhyāyāṃ śabdaparicchedaḥ// / / / prāmāṇyavādaḥ tatra vipratipattipradarśanam [268] pramāṇaprasaṅgāditi/ 1pramāṇanirūpitasvajanyavṛttiniṣṭhatvātmakaprasaṅgasaṅgaterityarthaḥ/ pramāṇaśabdaḥ iha karaṇe lyuḍantaḥ - yadvā 2tannirūpitasmṛtaniṣṭhopekṣāviṣayatāvirodhirūpātmakasaṅgaterityarthaḥ/ tacca rūpaṃ prakṛte paratogrāhyatvam/ smṛtiśca 3svajanyavṛttiniṣṭhatvasambandhena jāyate/ atha vā pramāṇaṃ pramā, 4tannirūpitasvavṛttiniṣṭhatvātmakaprasaṅgasaṅgaterityarthaḥ/ jñānajanyajijñāsādhīnatvaṃ pañcamyarthaḥ/ vyavasthāpanānvayi/ tathā ca pramāṇanirūpitaprasaṅgasaṅgativiṣayakajñānajanyajijñāsadhīnapramātvadharmikaparatogrāhyatvaprakārakāprāmāṇyajñānānāskanditaniścayānukūlavyāpārānukūlabhaviṣyatkālīnakṛtimān sana jñānoddeśyakapravṛttiprayojyajānānāmiti granthābhinnaśabdānukūlavartamānakālīnakṛtimāniti bodhaḥ/ svatogrāhyamityatra [268] jñānagrāhaketi/ [268] parata ityatra paraśabdaḥ anumānādipara ityāśayenāha - [268] anumānādīti/ ādinā āptoktaśabdaparigrahaḥ/ 1. pramāṇanirūpitetyādi/ pramāṇanirūpitetyasya saṃgatāvanvayaḥ/ svaṃ pramāṇaṃ tajjanyā pramā tadvṛtti pramātvaṃ taninaṣṭhatvaṃ paratogrāhyatve ' tathā ca yannirūpaṇānantaraṃ yannirūpyate tayoreva saṃgatirūpaḥ saṃbandhaḥ/ pramāṇanirūpaṇānantaraṃ pramātvasya paratogrāhyatvaṃ nirūpyata iti pramāṇanirūpitā saṃgatiḥ paratogrāhyatve vaktavyā/ sā ca svajanyavṛttiniṣṭhatvātmakaprasaṅgarūpeti bhāvaḥ/ 2. tannirūpitetyādi/ tannirūpitā pramāṇanirūpitā, smṛtaṃ pramātvaṃ tanniṣṭhaṃ upekṣaviṣayatāvirodhirūpaṃ paratogrāhyatvaṃ tadātmikā saṃgatiḥ/ 3. svajanyetyādi/ svaṃ pramāṇam, tajjanyā pramā tadvṛtti pramātvaṃ tanniṣṭhatvaṃ paratogrāhyatve/ 4. tannirūpitetyādi/ tannirūpitā pramānirūpitā, saṃgatirityanvayaḥ/ svaṃ pramātadvṛtti pramātvaṃ tanniṣṭhatvaṃ paratogrāhyatve/ 5. svaśabda iti/ svaśabdo 'tra svīyavācī san jñānagrāhakasāmagrīpara iti bhāvaḥ/ śaṅkate - [268] kathamiti/ [268] tasyāḥ - vipratipatteḥ/ [268] atra - vipratipattiniṣṭhavicāraprayojakatvaviṣaye [268] akṣatamiti vadantītyanvayaḥ/ [268] hi - yataḥ/ upapādayati--- [268] viruddhetyādi/ [268] kabaliteti/ viṣayībhūtetyarthaḥ/ bodhaviśeṣaṇam/ [268] vicāra iti/ pravartaka iti śeṣaḥ/ [268] evaṃ ca - uktarītyā vicārapravṛttau ca/ [268] vicāropayogitvamiti/ vipratipatterityādiḥ/ atra jñānaprāmāṇyamiti pakṣanirdeśaḥ/ ghaṭakatvaṃ saptamyarthaḥ jñānapadānvitam/ [239] tādṛśeti/ aprāmāṇyāgrāhakajñānagrāhakayāvatsāmagrījanyetyarthaḥ/ [269] atrauktamatatraye/ ghaṭakatvaṃ saptamyarthaḥ gurumatānvayi/ [269] taditi/ gurvityarthaḥ/ [269] evaṃ ca uktarītyā vyavasthāpane ca/ nanu tatprakārakabuddhau tadjñānasya kāraṇatvāt uktavyavasāyāt prāk prāmāṇyānupasthiteḥ kathaṃ darśitavyavasāye prāmāṇyabhānasambhava ityata āha --- [239] viśiṣṭeti/ [239] viśeṣaṇeti/ tadrūpetyādiḥ/ yāvaditi sāmagrīviśeṣaṇam/ ata evāgre jñānagrāhakayāvadityuktam/ pramitikaraṇatvarūpaprāmāṇyasya paraiḥ svatogrāhyatvānupagamena tatra vicārāsambhavādāha [268] vastutastviti/ yattu - jñānapadena pramitikaraṇatvavyāvṛttiḥ na sambhavati/ parāmarśādeḥ pramitikaraṇatvāt ata āha - vastutastviti iti vyākhyānam - tadasat/ jñānasyaiva prāmāṇyamityavadhāraṇavivakṣā pramitikaraṇatvasyendiyasādhāraṇasya vyāvṛttisambhavāt/ sarvaṃ vākyamiti nyāyena śabdenaiva tādṛśārthalābhāt/ nanu viśiṣṭa yāvajjñānavyaktīnāṃ durgahatvāt tanniveśo na sambhavatītyata āha - [268] taddharmeti/ yāvatpadasya samabhivyāhṛtapadārthatāvacchedakavyāpakatvaparatvāditi bhāvaḥ/ [274] phalataḥ-- tātparyataḥ/ [268] samānyataḥ sāmānyarūpeṇa/ taddharmaprakārakatvarūpajñānaviśeṣaṇāviśeṣitena jñānatveneti yāvat/ jñānānvayini vaiśiṣṭye tasil/ anyathā ghaṭatvādighaṭitaprāmāṇyasya ghaṭatvādiprakārakajñānagrāhakagrāhyatvābhāvena vidhau bādhāpatteḥ/ idaṃ jñānaṃ prameti jñānena svātmakānuvyavasāyaniṣṭhaprāmāṇyagrahāt prāmāṇyāgrahāditi dīpikāvākyamasaṅgatam ata āha - [274] vyavasāyaniṣṭhetyādiḥ/ sāmagryā eva prāmāṇyagrāhakatayā anuvyavasāyaniṣṭhaprāmāṇyagrāhikāyā iti strīliṅganirdeśa eva kārya ityata āha - [274] sāmānya iti/ tathā ca liṅgaviśeṣāvivakṣāyāṃ napuṃsakasyaiva nirdeṣṭavyatayā noktadoṣa iti bhāvaḥ/ tasyāprāmāṇyamiti ṣaṣṭhītatpuruṣabhramavāraṇāya [274] saptamīti/ [274] yādṛśaprāmāṇyami tyādi/ atrāyaṃ niṣkarṣaḥ --- taddharmaghaṭitaprāmāṇyaṃ kiñcidviśiṣṭamiti/ vaiśiṣṭyaṃ tādātmyasvavṛttibhedapratiyogitāvacchedakatvobhayasambandhena/ avacchedakatā 1svasamānādhikaraṇabhedapratiyogitāvacchedakatāsambandhena/ svādhikaraṇatā svaviśiṣṭataddharmaprakārakajñānagrāhakasāmagrījanyatānatvasambandhena/ svavaiśiṣṭyaṃ svaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena/ 1. atra sarvatra svaśabdaḥ taddharmaghaṭitaprāmāṇyaparaḥ/ svaviśiṣṭetyasya jñānagrāhakasāmagryāmanvayaḥ/ svāśrayaniṣṭhaviśeṣyatānirūpitāprāmāṇyaniṣṭhaprakāratāśālijñānajanakatvasaṃbandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasaṃbandhena svaviśiṣṭā yā taddharmaprakārakajñānagrāhakasāmagrī tajjanyajñānaniṣṭhabhedapratiyogitānirūpitā yā svanirūpitaviṣayitāsaṃbandhāvacchinnāvacchedakatā tatsaṃbandhāvacchinnā yā svavṛttibhedapratiyogitāvacchedakatā tena saṃbandhena tādātmyasaṃbandhena ca kiñcidviśiṣṭaṃ taddharmaghaṭitaprāmāṇyamiti phalitam/ etatsamanvayaprakāraḥ ittham---svaṃ ghaṭatvavati ghaṭatvaprakārakatvarūpaṃ pramātvaṃ tadāśrayaḥ/ ayaṃ ghaṭa iti pramā; tadviśeṣyakāprāmāṇyaprakārakajñānajanakatvaṃ athaṃ ghaṭa iti jñānagrāhakasāmagryāṃ nāstīti sā sāmagrī svāśrayetyāditādṛśajanakatvasaṃbandhāvacchinnasva (pramātva) niṣṭhāvacchedakatākapratiyogitākabhedavatī bhavati/ atastādṛśabhedavacvasaṃbandhena svaviśiṣṭā yā uktasāmagrī tajjanyo yat jñānaṃ ghaṭajñānaviṣayakaṃ jñānaṃ tanniṣṭho yo bhedaḥ svanirūpitaviṣayitāsaṃbandhena ghaṭatvaghaṭitapramātvavadbhedo na bhavati, tena saṃbandhena tādṛśapramātvavattvāt; api tvanyabhedaḥ tatpratiyogitāvacchedakatvaṃ ghaṭatvaghaṭitapramātve nāstīti tādṛśāvacchedakatāsaṃbandhena pramātvavadbhedaḥ tādṛśapramātvaniṣṭhaḥ tatpratiyogitāvacchedakatvaṃ ghaṭatvaghaṭitapramātve, tattādātmyaṃ ca tatreti saṃbandhadvayopapattiriti/ paścāttaneṣvanugameṣvapyevamūhyam/ avacchedakatā savāśrayaniṣṭhaviśeṣyatānirūpitāprāmāṇyaniṣṭhaprakāratāśālijñānajanakatvasaṃbandhena/ bhedapratiyogitāvacchedakatā svanirūpitaviṣayitāsambandhena/ yadvā viṣayitāviśiṣṭatvam/ vaiśiṣṭyaṃ svanirūpakatvasvavṛttibhedapratiyogitāvacchedakatvobhayasambandhena/ avacchedakatvaṃ svasamānādhikaraṇabhedapratiyogitāvacchedakatāsambandhena/ svādhikaraṇatā svāśrayaviśeṣyaketyādi prāgvat/ atra ca sāmagryāṃ yāvattvapakṣe kiñcidviśiṣṭatvaṃ sthūlānugamaḥ/ vaiśiṣṭyaṃ tādātmyasvaviśiṣṭajñānaviṣayatvobhayasambandhena/ svavaiśiṣṭyaṃ svasamānādhikaraṇabhedapratiyogitāvacchedakatvasambandhāvacchinnasvani ṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena/ svādhikaraṇatā svaviśiṣṭajñānagrāhakatāvacchedakavyāsajyavṛttitvasambandhena/ svavaiśiṣṭyaṃ svāśrayaviśeṣyakāprāmāṇyaprakārakajñānajanakatāvacchedakatvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasaṃbandhena/ bhedapratiyogitāvacchedakatā svotpādakatāvacchedakatāsambandhena/ tenānantānāṃ deśāntarīyakālāntarīyatattatkāraṇānāmasarvajñādurjñeyatvena svatastvaśarīre tattanniveśadaurghaṭye 'pi na kṣatiḥ/ evaṃ ca gurvāndimate vyavasāyādikāraṇakūṭatvaṃ idaṃ jñānaṃ mitho vijātīyamiti niruktakiñcidviśiṣṭatvaṃ na susādhamiti/ śaṅkate -- [274] nanviti/ aprasiddhimupapādayati -- [274] na hīti/ [264] ekam - ekajātīyam/ [274] na janyata ityanvayaḥ/ atra ca yāvantastādṛśāḥ dharmāḥ tadavacchinnotpādyajñānaviṣayatve sati tadavacchinnotpādyajñānaviṣayatvamiti rītyā svatastvaṃ sādhyamiti noktāprasiddhiriti/ śaṅkate -- [274] na ceti/ nanu prathamopāttasyāgrāhakāntasyaiva prathamaṃ prayojanaṃ vaktavyamiti tadupekṣya caramopāttasya yāvattvaviśeṣaṇasya prathamaṃ prayojanakathanamanucitamityāśaṅkāṃ parijihīrṣurāha - [273] yāvattvetyādi/ ayaṃ bhāvaḥ -- agrāhakāntasya prayojanaṃ hi aprāmāṇyagrāhakasāmagrīvāraṇam, tacca sāmagryāṃ yāvattvāpraveśe na nirvahati/ prāmāṇyagrāhakasāmagīmādāya prāmāṇye svatastvasya sūpapādatvāt/ tatra tadviśeṣaṇasattve tu aprāmāṇyagrāhakasāmagryā api tādṛśayāvadantargatatvena prāmāṇyasya tadagrāhyatayā bādhaḥ syāditi yāvattvaviśiṣṭaṇasattvasyāgrāhakāntasārthakyopapādakatvaṃmiti/ [273] prathamataḥ - agrāhakāntaprayojanakathanāt prāk/ sāmāgrīgatayāvattvaviśeṣaṇena vāraṇīyaṃ siddhasādhanamupapādayati - [273] naiyāyiketi/ yadyapiṃ vidhikoṭau yāvattvaviśeṣaṇasya siddhasādhanavāraṇaphalasambhave 'pi niṣedhakoṭau na tatsambhavaḥ/ tathāpi bādhavāraṇameva phalaṃ niṣedhakoṭau sambhavatītyāha - [274] naiyāyiketi/ [274] vākyena cetyanena anumānādītyādipadārtha uktaḥ/ [273] idaṃ jñānamaprameti jñānena prāmāṇyāgrahādityatra tādṛśajñānaprayuktaprāmāṇyagrahābhāvādityarthaḥ yathāśruto labhyate/ sa ca prakṛtānupayuktaḥ, bādhasyaiva prakṛte vaktavyatvāt, ataḥ prāmāṇyāgrahādityasya prāmāṇyāviṣayīkaraṇādityarthamāha - [274] prāmāṇyetyādi/ [274] tādṛśeti/ idaṃ jñānamaprametyākāraketyarthaḥ/ [274] tayā uktajñānāsāmagryā/ [274] viśiṣṭeti/ avacchinnetyarthaḥ/ yadyapi idaṃ jñānamaprameti jñāne prāmāṇyaṃ pratiyogitayā viṣayaḥ tathāpi jñānagrāhakasāmagrījanyagrahīyapratiyogitāsambandhāvacchinnaviṣayatvaṃ svatogrāhyatvam, athavā svāśrayaniṣṭhaviśeṣyatānirūpitasvaniṣṭhaprakāratākatvasambandhena vyāpakatvaṃ vivakṣitamiti nāsaṅgatiḥ/ [280] svata eva gṛhyata iti/ idamatra cintyam-atra evakāraḥ gṛhyata ityanantaraṃ yojanayā 'gṛhyata eve'tyarthaḥ/ tathā cāyaṃ kriyāsaṅgata evakāraḥ nīlaṃ sarojaṃ bhavatyevetivat/ ato na virodha iti tasya apyarthakatākathanamanupapannamiti/ idamatra bodhyam - sāmagryāṃ yāvattvapraveśe jñānaviśiṣṭatvaṃ sūkṣmānugamaḥ/ vaiśiṣṭyaṃ viṣayatvasvavṛttibhedapratiyogitāvacchedakatvobhayasambandhena/ avacchedakatā svasamānādhikaraṇabhedapratiyogitāvacchedakatāsambandhena/ svādhikaraṇatvādikaṃ pūrvavat/ [274] viśiṣya - tattatkāraṇakūṭatvena/ evamagre 'pi/ tādrūpyeṇetyatra jñāne yāvattvapraveśe bhedaviśiṣṭatvamiti sūkṣmānugamaḥ/ vaiśiṣṭyaṃ svapratiyogitāvacchedakatvasvāśrayatvobhayasambandhena/ avacchedakatvaṃ svasamānādhikaraṇabhedapratiyogitāvacchedakatvasambandhāvacchinnam/ svādhikaraṇatā svaviśiṣṭajñānagrāhakasāmagrījanyagrahatvasayambandhena/ svavaiśiṣṭyaṃ svāśrayaviśeṣyakāprāmāṇyaprakārakajñānajanakatvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena/ bhedapratiyogitāvacchedakatā svanirūpitaviṣayitāsambandhena/ [274] saṅkṣepa ityanena prāmāṇyavādagādādharyāmuktaṃ sarvamabhisaṃhitam/ nanu tadvadviśeṣyakatvāvacchinnatatprakārakatvaṃ hi tatpramātvam/ tatkathaṃ purovartinītyādidīpikāvākyasaṅgatirityata āha - [280] purovartinīti/ nanu purovartini prakārasambandhabhānavyavasthāpanamātreṇa kathaṃ viśiṣṭaprāmāṇyabhānasiddhiranuvyavasāyādāvityata āha - [280] naiyāyikā apīti/ nanu viśiṣṭabuddhau viśeṣaṇajñānasya hetutvāt kathamanuvyavasāye prāganupasthitaviśeṣyatvādibhānamityata āha - [281] anupasthitayorapīti/ ayaṃ bhāvaḥ - viśeṣaṇajñānasya hetutvaṃ viśeṣaṇabhedena bhinnabhinnamiti phalānurodhena prakṛte na tādṛśakāraṇatvakalpanamiti/ nanu vyavasāyajñātatāliṅgakānumitibhyāṃ prāmāṇyagrahaṇasya gurubhaṭṭābhyāmupapagamāt [242] anuvyavasāyenetyuktiḥ dīpikāyāṃ kathamityāśaṅkya tasya miśramatābhiprāyakatāmāha - (idaṃ ceti/) tannirasanaprakāro bodhya iti/ na ca tathāsati ghaṭaṃ jānāmītayādau ghaṭādeḥ jñānādikriyākarmatānupapattiḥ kriyājanyaphalaśālitāyā eva karmatārūpatvāditi, tatra dvitīyānupapattiriti vācyam/ tādṛśaphalaśālitvasya mukhyakarmatārūpatayā grāmaṃ gacchatītyādāveva grāmādau tadupagamāt/ ghaṭaṃ jānātītyādiṣu tadanabhyupagamāt viṣayatālakṣaṇagauṇakarmatāyā eva tatra svīkaraṇāt/ anyathā 'ghaṭamicchati' ghaṭaṃ dveṣṭī'tyādau iṣṭatvādirūpapadārthāntarakalpanāpātāt iti/ [283] saṅkṣepa iti/ ayaṃ bhāvaḥ - agṛhītāprāmāṇyakatvamaprāmāṇyajñānānāskanditatvam, taccāprāmāṇyaprakāratānirūpitaviśeṣyatvasāmānādhikaraṇyobhayasambandhāvacchinnajñānatvāvacchinnapratiyogitākābhāvaḥ/ evaṃ bhramatvajñānābhāvapramātvagrahābhāvāvapi niveśyau/ evamaprāmāṇyajñāne aprāmāṇyajñānaṃ yatrotpannam tatra pravṛttyupapattaye aprāmāṇyajñānadharmikāprāmāṇyajñānatvena pṛthakkāraṇatvaṃ kalpanīyam/ adhikaṃ prāmāṇyavādādau draṣṭavyamiti/ [283] prāmāṇyavyavasthāpakahetoḥ saphalapravṛttijanakatvarūpetyādiḥ/ prāmāṇye parato grāhyatvasya mīmāṃsakairapyupagamāt siddhasādhanamāśaṅkya evakārapūraṇena vyācaṣṭe - [282] prāmāṇyasyānumānādita eveti/ [282] etena - anuvyavasāyādau prāmāṇyabhānāsambhavasthāpanena/ [282] vyabhicāra iti/ vyatireketyādiḥ/ [287] evaṃ jñaptāvityādi uktaprakārābhinnajñaptidharmikaparatastvavyavasthāpakadhvaṃsaviśiṣṭaḥ utpattidharmikaparatastvaprakārakajñānānukūlaśabdaḥ tatkartetyanvayabodhaḥ/ [287] mātreti/ mātrapadamatrakārtsnyaparam/ [287] vyudāsa iti jñānatvādīnāmatathātvāditi bhāvaḥ/ nanu pramāsādhāraṇakāraṇatvaṃ pramāniṣṭhakāryatvātiriktadharmāvacchinnakāryatānirūpitakāraṇatvam/ evaṃ ca kālādivāraṇe 'pi ātmādivāraṇamaśakyamata āha - [287] pramātvādhiketyādi/ pramātvaviśiṣṭakāryatānirūpitakāraṇatvamiti niṣkarṣaḥ/ vaiśiṣṭyaṃ 1svādhikaraṇavṛttitvasvaviśiṣṭadharmāvacchinnatvobhayasaṃbandhena/ 1. svādhikaraṇetyādi/ svādhikaraṇavṛttitva - svādhikaraṇavṛttitvasvābhāvādhikaraṇavṛttitvobhayasaṃbandhāvacchinnasvan iṣṭhāvacchedakatākapratiyogitākabhedavaddharmāvacchinnatvobhayasambandhena pramātvaviśiṣṭā yā kāryatā tannirūpitakāraṇatvaṃ pramāsādhāraṇakāraṇatvamityarthaḥ/ svaṃ pramātvaṃ tadadhikaraṇaṃ pramā tanniṣṭhatvaṃ kāryatāyām, evaṃ svaṃ pramātvaṃ tadadhikaraṇaṃ pramātadvṛttitvaṃ jñānatve svaṃ pramātvaṃ tadabhāvādhikaraṇabhramavṛttitvaṃ ca jñānatve iti jñānatvaṃ svādhikaraṇavṛttitvasvābhāvādhikaraṇavṛttitvobhayasambandhena pramātvavat, pramātvaṃ tu na tathā tasya pramātvābhāvādhikaraṇavṛttitvābhāvāt, ataḥ tādṛśobhayasambandhāvacchinnapramātvaniṣṭhāvacchedakatākapratiyogitākabhedavat pramātvaṃ tadavacchinnatvaṃ ca pramāniṣṭhakāryatāyāmiti ubhayasambandhena pramātvaviśiṣṭā kāryatā bhavatīti samanvayo jñeyaḥ/ vaiśiṣṭyaṃ svaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena/ avacchedakatā svādhikaraṇavṛttitvasvābhāvādhikaraṇavṛttitvobhayasambandhena/ kāryatāyāṃ pramāniṣṭhaniveśaphalamāha - [287] bhrameti/ [287] ityādāvityādinā vaṃśoragabhramādisaṅgrahaḥ/ [287] pittādītyādinā maṇḍūkavasañjanādigrahaṇam/ [289] visaṃvādoti/ tadabhāvavati tatprakāraketyarthaḥ/ bodhyeti/ etena dharmiṇo 'prasiddhyā niṣodho 'nupapanna iti śaṅkā nirastā/ [289] kḷptaniyateti/ etena kalpanāsāmyaśaṅkānirāsaḥ/ nanu iṣṭabhedāgrahamātrasya kāraṇatvopapattau iṣṭe svatantropasthitatvaviśeṣaṇaṃ vyarthamityata āha -- [289] etāvateti/ nanu iṣṭabhedāgrahasyaivetyevakārāsaṅgatiḥ/ smṛterapyapekṣitatvenetaravyavacchedasya tenāśakyatvādityata āha --- [289] evakāreṇeti/ [289] lāghavāditi/ anyathā tadvati tatprakārakatvasyādhikasya niveśe kāryatāvacchedakagauravāditi bhāvaḥ/ [289] sāmānyaḥ-- sāmānyarūpeṇa/ abhedaḥ pratyayārthaḥ vṛttitvānvayī/ ayathārthānubhavanirūpaṇam [292] pradeśaviśeṣetyādi/ pradeśaviśeṣaḥ nidrānāḍīviśeṣaḥ/ tatrāvasthitaṃ yanmanaḥ tena ātmanaḥ saṃyoga ityarthaḥ/ [292] tadasamavāyikāraṇaketyādi/ ayaṃ bhāvaḥ --- svapnaśabdasya jñānaviśeṣa eva lakṣaṇā tadasaptavāyikāraṇaketyanena śakyasambandhassūcita iti/ [292] bhāktaḥ lākṣaṇikaḥ/ [292] tatbhāṣyaviru'miti/ ananubhūtārthaviṣayakasya svāpnajñānasya darśanāt/ smṛteścātathātvāditi bhāvaḥ/ nanu paṭatvavāniti jñānavāraṇamapi nānātvaniveśaprayojanaṃ saṃbhavatīti ghaṭatvaviruddhapaṭatvāniti jñānaparyantānughāvanaṃ viphalamityāśaṅkyāha - [292] koṭyoriti/ nanu ghaṭatvaviruddhapaṭatvavāniti jñāne 'pi ghaṭatvapaṭatvarūpanānādharmaprakārakatvasattvāt kathaṃ tadvāraṇamiti, tatrāha - [293] ekadharmiketi/ ayaṃ bhāvaḥ - 1prakāratāviśiṣṭajñānatvaṃ saṃśayatvam/ vaiśiṣṭyaṃ svanirūpakatvasvāvacchinnaviṣayatānirūpitavirodhaviṣayatānirūpitaviṣayatvāvacchinnatvasvanirūpitaviśeṣyatāsamānādhikaraṇaviśeṣyatānirūpitatvobhayasambandhena svaviśiṣṭaprakāratānirūpakatvobhayasaṃbandhane/ evamapi parvato vahnimān dravyaṃ vahniviruddhajanavat/ iti jñāne ativyāptirdurvāraiveti śaṅkate -- [293] na ceti/ [293] ekadharmāvacchinnetyādi/ ayamāśayaḥ -- svanirūpitaviśeṣyatāsamānādhikaraṇatvasthale svanirūpitāviśeṣyatāvacchedakāvacchinnaviśeṣyatānirūpitatvaṃ niveśya 2anyat pūrvavat bodhyamiti/ [293] digiti/ 1. prakāratāviśiṣṭetyādi/ parvato vahnimān na veti saṃśaye vahniḥ tadabhāvaśca prakāraḥ/ vahnitadabhāvayorvirodhaḥ saṃsargatayā bhāsate/ vahniniṣṭhaprakāratānirūpitā parvataniṣṭhā viśeṣyatā anyā, vahnyabhāvaniṣṭhaprakāratanirūpitā pavataniṣṭhā viśeṣyatā anyā, iti sthitiḥ/ etāṃ manasikṛtya anugamasya samanvayo jñeyaḥ/ tathā hi - svaṃ vahniniṣṭhaprakāratā tannirūpakatvaṃ uktasaṃśayātmakajñāne, evaṃ svaṃ vahniniṣṭhaprakāratā tadavacchinnā yā vahniniṣṭhā viṣayatā (virodhaniṣṭhaviṣayatānirūpitaviṣayatā) tannirūpitāyā virodhaniṣṭhā viṣayatā tannirūpitaviṣayatā vahnyabhāvaniṣṭhaviṣayatā tadavacchinnatvaṃ vahnyabhāvaniṣṭhaprakāratāyāṃ svaṃ vahniniṣṭhaprakāratā tannirūpitā yā parvataniṣṭhā viśeṣyatā tatsamānādhikaraṇā yā viśeṣyatā parvataniṣṭhāṃ vahnyabhāvaprakāratā nirūpitā viśeṣyatā tannirūpitatvaṃ ca vahnyabhāvaniṣṭhaprakāratāyāmiti ubhayasaṃbandhena vahniniṣṭhaprakāratāviśiṣṭhā yā prakāratā vahnayabhāvaniṣṭhā tannirūpakatvaṃ ca parvato vahnimānna veti saṃśaye 'stīti/ atra vahniniṣṭhā virodhaniṣṭhasaṃsargatākhyaviṣayatānirūpitā viṣayatā parvataniṣṭhaviśeṣyatānirūpitayā vahniniṣṭhaprakāratā avacchidyate, vahnyabhāvaniṣṭhā yā parvataniṣṭhaviśeṣyatānirupitaprakāratā sa virodhaniṣḍaṭhaviṣayatānirupitavahnyabhāvaniṣṭhaviṣayatayā avacchidyate, antarābhāsamānapadārthaniṣṭhaviṣayatayoravacchedyāvacchedakabhāva iti iti siddhantādityapi dhyeyam/ 2. anyat pūrvavaditi/ tathā ca prakāratāviśiṣṭajñānatvaṃ saṃśayatvam/ vaiśiṣṭyaṃ ca svanirūpakatva-svāvacchinnviṣayatānirūpitavirodhaviṣayatānirūpitaviṣayatāvacchinnatva, svanirūpitaviśeṣyatāvacchedakāvacchinnaviśeṣyatānirūpitatvobhayasaṃbandhena svaviśiṣṭaprakāratānirūpakatvobhayasaṃbandheneti bhāvaḥ/ ayaṃ bhāvaḥ- yadyapi pratyekaṃ dharmaṃyorekatvamasti tathāpi 1svāvacchinnaviśeṣyatānirūpitatanniṣṭhaprakāratākatvasvāvacchinnaviśeṣyatānirūpitatadabhāvaniṣṭhaprakāratākatvobhayasambandhena dharmaviśiṣṭajñānatvaṃ, prakāratāviśiṣṭaprakāratāśālijñānatvaṃ vā saṃśayatvam/ dvitīye vaiśiṣṭyaṃ 2svanirūpitaviśeṣyatāvacchedakāvacchinnaviśeṣyatānirūpitatvasvāvacchedakāvacchinnaviṣayatānirūpitavirodhaviṣayatānirūpitatvasvānavacchedakāvacchinnatvatritayasambandhena/ ato na doṣa iti/ [293] tantrāntare - advaitaśāstre/ [293] tatprakārakatvetyādi ityādināṃ tadabhāvavanniṣṭhaviśeṣyatāniyapitatanniṣṭhaprakāratākatvaparigrahaḥ/ [293] saṅkṣepa iti/ ayamāśayaḥ -- yadyapi idaṃ rajatam bhūtalaṃ ghaṭavata navetyādyāṃśikasaṃśaye 'vyāptirasti, tathāpi tadaṃśe saṃśayānyatvaniveśāt na doṣaḥ/ tadaṃśe saṃśayatvaṃ caikasmin dharmiṇi tattadabhāvobhayaprakāratakatvamiti/ [293] śākhādāvityādi/ idamupalakṣaṇam - puruṣatvaniścayasyāhāryatvopapattaye puruṣatvaniścayo jāyatāmitīcchāyā vācyatvāt/ anyathā bādhakālīlanecchājanyajñānatvalakṣaṇasyāhāryatvasya tatrāsambhavāt/ jñānecchayoḥ yugapadutpādamate tādṛśabhramadaśāyāmeva icchādisambhavāditi dhyeyam/ [293] upayogitvam prayojakatvam/ [298] vedanīyamityādi ityādinā pratikūlatayā vedanīyaṃ duḥkhamityasya saṅgrahaḥ/ [298] sukhādītyādinā duḥkhaparigrahaḥ/ [298] avyāpteriti/ idamupalakṣaṇam/ asādhūnāṃ paradravyopabhogādijanyanarakādidukhe dveṣādarśanāt avyāpterityapi 1. svāvacchinnetyādi/ svaṃ parvatatvaṃ tadavacchinnaviśeṣyatānirupitavahniniṣṭhaprakāratānirupakatvaṃ 'parvato vahnimānnave'ti saṃśaye, evaṃ svaṃ pavatatvaṃ tadavacchinnaviśeṣyatānirūpitavahnyabhāvaniṣṭhaprakāratānirūpakatvaṃ ca tādṛśayasaṃśaye iti samabanvayaḥ/ 2. svanirūpitetyādi/ svaṃ vahniniṣṭhaprakāratā tannirūpitaparvataniṣṭhaviśeṣyatāvacchedakaṃparvatatvaṃ tadavacchinnaviśeṣyatānirūpitatvaṃ vahnyabhāvaniṣṭhaprakāratāyāṃ, evaṃ svaṃ vahniniṣṭhaprakāratā tadavacchedakaṃ vahnitvaṃ tadavacchinnaviṣayatānirūpitā yā virodhaniṣṭhaviṣayatā tannirūpitatvaṃ vahnyabhāvaniṣṭhaprakāratāyāṃ, evaṃ sva vahniniṣṭhaprakāratā svānavacchedakaṃvahnyabhāvatvaṃ tadavacchinnatvaṃ ca vahnbhāvaniṣṭhaprakāratāyām taccadālijñānatvaṃ saṃśaye 'stīti samanvayaḥ/ draṣṭavyam/ [298] sukhyahamityādītyādinā duḥkhyahamityasya saṅgrahaḥ/ evamagre 'pi/ smṛtinirūpaṇam anubhavajanyetyasya prayojanamāha - dīpikāyām [299] ātmādāviti/ nanu janyatvaniveśamātreṇātmakādivāraṇe 'nubhavetyaṃśo viphala ityāśaṅkāyāṃ uktam - ādāviti/ ādipadenātmamanoyogaparigrahaḥ/ anubhavatvaṃ nāma smṛtibhinnajñānatvam/ tathā ca kāraṇatāvacchedakaśarīre smṛtibhinnatvapraveśe gauravāt jñānatvamātreṇa lāghavāt kāraṇatvamucitamityāśaṅkāyāmāha - prakāśikāyām/ [300] anubhavatvasyāpīti/ [300] jātitveneti/ tatra pramāṇaṃ tu anubhavāmītyanuvyavasāya eva, jānāmītyanuvyavasāyo jñānatva iveti dhyeyam/ [300] anyathāsiddhinirūpakatvāditi/ tattaddharmabhedapratiyogitvādityarthaḥ/ anyathā atyantāhetubhūtasmaraṇānāṃ kāraṇatvasvīkāre gauravāditi bhāvaḥ/ [300] svajanyeti/ svaṃ saṃskāraḥ/ evamagre 'pi/ punaranubhavāntareṇa smṛtirjāyata iti śaṅkāvāraṇāya [300] sakṛdityādi/ [300] carameti/ caramatvamatra svajanakasaṃskārajanyasvasamānaviṣayakasmṛtiprāgabhāvāsamānakālīnatvaṃ svaprāgabhāvasamānakālīnatva-svajanakasaṃskārajanyatva-svasamānaviṣayakatvatritayasambandhena smṛtivaśiṣṭānyatvaparyavasitam/ [300] anāyatyā tattavdyaktitveneti/ idamatra cintyamsvarūpasambandhena tadviṣayakasaṃskāranāśaṃ prati tadviṣayakacaramasmṛtitvena samavāyasambandhena hetutvopagame bādhakābhāvaḥ/ anyathā tatsamānakālīnavāyusaṃyogādikamādāya vinigamanāvirahāpātāditi/ [300] saṃskārasya phalanāśyatayeti/ etena pūrvajātānubhavenaiva saṃskārarūpavyāpāradvārā smaraṇottaraṃ smaraṇopapattiriti śaṅkā nirastā/ saṃskārātmakasya vyāpārasya tadānīṃ naṣṭhatvena taddvārā prāganubhavasya smaraṇottarasmaraṇadaśāyāmabhāvāt/ anubhavasya ca saṃskāralakṣaṇavyāpāradvaraiva smṛtihetutāyāḥ sarvasammatatvāditi/ [300] anyūnaviṣayakasyaiveti/ ayaṃ bhāvaḥ - svasamānetyādibhedavattvasambandhāvacchinnādheyatvasāmānādhikaraṇyobhayasambandhena svasamānādhikaraṇabhedapratiyogitāvacchedakatvasambandhāvacchinnasvani ṣṭhabhedapratiyogitāvacchedakatvāsāmānādhikaraṇyobhasambandhena vā smṛteḥ kāraṇatvamupagantavyam/ svādhikaraṇatā svanirūpitaviṣayatāsambandhena/ bhedapratiyogitāvacchedakatāpi tenaiva sambandhena/ [300] jhaṭiti smṛtītyādi/ idaṃ jātiviśeṣapramāṇasūcanāya jhaṭiti smṛtijanakatāvacchedaka ityarthaḥ/ pramāṇaṃ cānumānaṃ janakatāpakṣakaṃ bodhyam/ [300] saṃskārātiśayaḥ - saṃskāragato jātiviśeṣaḥ/ nanvanubhavajanyetyādisaṃskāralakṣaṇasya smaraṇajanyasaṃskāre 'vyāptirityatrāha - [300] etanmata iti/ navyamata ityarthaḥ/ viśeṣaguṇalakṣaṇam [303] pṛthivītvetyādi/ svādhikaraṇavṛttitvasvabhinnadravyavibhājakopādhyadhikaraṇavṛttitvobhayasambandhena dravyavibhājakopādhiviśiṣṭāvṛttijātimadguṇattvamiti phalitam/ atra tādṛśopādhidvayādhikaraṇāprasiddhyā pratyekamityuktm/ [303] tādṛśatvāt-dravyavibhājakopādhiviśiṣṭāvṛttitvāt/ [303] avāntareti/ vyāpyetyarthaḥ/ evamagre 'pi/ [303] tādṛśopādhidvayetyādi/ dravyavibhājakopādhiviśiṣṭānyatvaṃ śūnyāntena vivakṣaṇīyam/ vaiśiṣṭyaṃ svaviśiṣṭavṛttiguṇatvanyūnavṛttijātimattvasambandhena/ svavaiśiṣṭyaṃ svādhikaraṇavṛttintvasvabhinnadravyavibhājakopādhyadhikaraṇavṛttitvobhayasambandhena/ [303] saṃkhyātvādessattvāditi/ saṅkhyātvādeḥ tādṛśadvitvādivṛtteḥ vidyamānatvādityarthaḥ/ [303] nīlatvādikamityādi/ yadyapi idānīṃ rūpatvādikamādāyāpi lakṣaṇagamanasambhavaḥ/ tathāpi vakṣyamāṇapariṣkārānusaraṇena rūpatvādikamupekṣitam/ atra nyūnavṛttitvaviśeṣaṇaṃ guṇatvādikamādāyāsambhavavāraṇāya/ [303] yadrūpavāvacchinnetyādi/ ayamarthaḥ --- dravyavibhājakopādhiviśiṣṭānyasthitasthāpakavṛttijātimadguṇatvaṃ viśeṣaguṇalakṣaṇam/ vaiśiṣṭyaṃ ca svādhikaraṇavṛttitāvacchedakatvasvabhinnadravyavibhājakopādhyadhikaraṇavṛttitāvacchedakatvobhayasaṃbandhena/ tena na bhedakūṭaniveśanibandhanagauravam/ tādṛśopādhidvayatvāvacchedena sāmānādhikaraṇyānvayasvārasyavyāvartakakiñcitvaniveśakṛtānanugamaśca/ tādṛśayatkiñcidekabhedaniveśane ekatvatvādibhedamādāya dvitvādāvatiprasaṅgaḥ/ evaṃ dravyatvādirūpopādhau saṅkhyārūpasya dvitvasyāsambhavāt apekṣādhīnaviṣayatvarūpasya tasya vācyatvena mahāgauravasya yattvatattvapraveśena lakṣaṇasya viśiṣṭaikārthantāvirahāt rūpaṃ viśeṣaguṇaityādau vākyabhedaprasaṅgasya ca nāvakāśa iti/ [303] samavāyasaṃbandhaghaṭitasyaiveti/ nyathā kālikādisambandhaghaṭitasāmānādhikaraṇyamādāyāsambhavāpatteḥ/ [304] na deyamiti/ sthitasthāpakatvasya yadrūpapadena dhartumaśakyatvāditi bhāvaḥ/ nanvanuṣṇāśītaḥ pṛthivīvāyvorityuktatvāt anuṣṇāśītatvasya yadrūpapadena dhartuṃ śakyatayā anuṣṇāśītasparśe 'vyāptirityatrāha --- [304] pārthiveti/ tathā ca tatrāpi vaijātyaviśeṣamādāya lakṣaṇagamanamiti bhāvaḥ/ [304] tatra -- saṅkhyādiṣu/ evamagre 'pi/ [304] tādṛśeti/ uktobhāyasambandhena dravyavibhājakopādhiviśiṣṭānyetyarthaḥ/ yattu kenaciduktam - tādṛśajātimattve sati guṇatvameva lakṣaṇamāstām, kiṃ niṣedhadvayopādāneneti -- tanna - tathāsati rūpatvādijātimādāya rūpādiviśeṣaguṇeṣvatiprasaṅgāt/ niṣedhadvayopādāne tu tādṛśanīlatvādijātisattvenātivyāptyaprasakteḥ tasyāvaśyakatvaditi/ karmanirūpaṇam [309] mūloktamitpayādi/ patrādyākuñcanakriyāyāmavyāptiriti bhāvaḥ/ [309] ityāheti/ ityāśayenāhetyarthaḥ/ sāmānyanirūpaṇam nanu sāmānyānāṃ lakṣaṇe ekatvaniveśanaṃ viphalamityata āha - [309] ekapadamiti/ nanu sāmānyalakṣaṇe ekatvāvacchinnapratiyogitākabhedarūpānekatvaśarīrapraviṣṭamekatvaṃ kiṃ saṅkhyārūpam ata ekamātravṛttidharmaḥ/ nādyaḥ, guṇādau guṇādyanupagamena guṇatvādau lakṣaṇagamena'pi dravyatvādāvavyāpteḥ/ nottaraḥ; tādṛśadharmaspaya kevalānvayitayā tadavacchinnapratiyogitākabhedāprasiddheḥ/ maivam --- yato 'tra prameyaviśiṣṭatvaṃ bhedaviśiṣṭatvaṃ vā anekasamavetatvam/ prathame vaiśiṣṭyaṃ svasamavetatvasvabhinnasamavetatvobhayasambandhena/ dvitīye svapratiyogisamavetatvasvānuyogisamavetatvobhayasambandhena/ ato na doṣa iti/ viśeṣanirūpaṇam [309] parasparamiti/ parasparatvaṃ ca svāśrayanirūpitabhedāśrayanirūpitatvam svanirūpakāśrayavṛttitvasvāśrayanirūpitatvobhayasaṃbandhena bhedaviśiṣṭatvaparyavasitam/ [309] bhedasādhakā iti/ etena vyāvartakā ityatra vyāvṛttiśabdārthaḥ bhedaḥ sādhakaḥ pratyayārtha iti sphuṭīkṛtam/ [309] na ca sugrahamityanvayaḥ/ atra ca prāguktarītyā dharmigrāhakapramāṇasiddhamithobhedānāṃ viśeṣāṇāṃ 'ayaṃ viśeṣaḥ tadviśeṣāt bhidyate tādātmyena etadviśeṣā'dityanumānenāpi dharmimānopajīvinā mithobhedasiddhiriti svato vyāvartakatā teṣāmityāha - [309] sa eveti/ [309] atyantaṃ saṃkīrṇānāmiti/ atyantadurgrahabhedānāmityarthaḥ/ svasajātīyānāṃ viśeṣāntarāṇāṃ parasparamityatrāpi pūrvavadeva bodhyam/ [309] tatrāpi - viśeṣe 'ti nānavastheti/ atra vaktavyam prāgreva prapañcitam/ samavāyanirūpaṇam [310] nīlo ghaṭa iti viśaṣṭapratītirityādi/ ayamatrānumānapariṣkāraḥ --- ghaṭādiviśeṣyatānirūpitanīlarūpādiprakāratā kiñcinniṣṭhasaṃsargatānirūpikā prakāratātvāt saṃyoganiṣṭhasaṃsargatānirūpakadaṇḍādiviśeṣyatānirūpitadaṇḍādiprakāratāvaditi rītyā bodhyaḥ/ atra saṃyogādeḥ bādhaniścayasahāyabalāt saṃyogādyatiriktakiñcinniṣṭhasaṃsargatānirūpakatvasiddhiriti sa eva saṃbandhaḥ samavāyaśabdita iti dhyeyam/ nanu samavāyasadbhāve nīlo ghaṭa ityādipratyakṣameva pramāṇaṃ bhaviṣyatīti anumānaparyanatānudhāvanavaiphalyamityata āha - [311] vaiśeṣiketyādi/ vaiśeṣikaiḥ samavāyapratayakṣatānugamāditi bhāvaḥ/ saṃgrahe [310] tāvayutasiddhāviti/ athātra kimidamayutasiddhatvam, na tāvat yutasiddhabhinnatvam/ yutasiddhasyaiva durnirūpatvāt/ nāpi saṃyuktatvam ghaṭakapālādau tadasambhavāt/ na ca yayordvayormandhye ekamaparāśritamevāvatiṣṭhate tattvamayutasiddhatvamiti vācyam/ yattvatattvānanugamenāyutasiddhapadārthatāvacchedakasyānanugatatvādi ti - atra kecit - dvitvaviśiṣṭadvitvamevāyutasiddham/ vaiśiṣṭyaṃ tādātmyasvāśrayavyaktiviśiṣṭatvobhayasambandhena/ vaiśiṣṭyaṃ ca svaviśiṣṭavṛttitvasambandhena/ svavaiśiṣṭyaṃ ca svaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena/ avacchedakatā ca svaniṣṭhapratiyogitākātyantābhāvavattvasambandhena/ pratiyogitā cādheyatāsambandhāvacchinnā ghaṭakapālādigatadvitvasya svapadenopādāne tadāśrayībhūtakapālādivyaktīnāmādheyatāsambandhāvacchinnasvaniṣṭhapratiyogitākātyantābhāvavattvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvasambandhena/ kapāladiviśiṣṭaghaṭādau vṛttitvasya tādātmyasya coktadvitve sattvāt lakṣaṇasamanvayaḥ/ bhūtalādestu ghaṭādiśūnyatādaśāyāṃ ādheyatāsambandhāvacchinnapratiyogitākātyantābhāvasattvāt niruktasambandhena bhūtalādiviśiṣṭatvasya ghaṭādāvasattvāt bhūtalaghaṭādīnāṃ dvitvaṃ na tādṛśamiti na bhūtalaghaṭādyoratiprasaṅgaḥ/ yadyapi saṃyogasaṃbandhāvacchinnānadheyatāsambandhena kapālādikaṃ ghaṭādau nāsti, tathāpi ādheyatāsāmānyāvacchinnasvaniṣṭhapratiyogitākā yantābhāvavattvapraveśāt na doṣaḥ/ na caivamapi kapālādināśakṣaṇe kapālāderghaṭādau uktasambandhenābhāvādavyāptiriti vācyam/ svaviśiṣṭātyantābhāvavattvasya niveśyatvāt/ svavaiśiṣṭyaṃ ca svāvacchinnādhikaraṇakālāvacchinnatvādheyatāsāmānyāvacchinnasvāśrayaprati yogitākatvobhayasambandhena/ yadyapi evamapi abhāvābhāvatvayorayutasiddhiprasaṅgaḥ, tathāpi svāśrayātiriktasambandhāvacchinnādheyatāniveśāt na doṣa iti vadanti/ tanna-kālikādisambandhamādāyātiprasaṅgavyudāsāya samavāyasambandhena tasya pravṛttinimittatāyā vācyatvena prācīnamate avayavāvayavināvayutasiddhāvityādivākyasya nirākāṅkṣatāpatteḥ/ svaviśiṣṭadvitvasambandhena dvitvasya tathātve 'pi dvitvasya saṅkhyārūpatve guṇaguṇyādyoravyāpteḥ/ apekṣādhīviśeṣaviṣayatvarūpatve ca apekṣābuddheḥ viṣayaviśeṣaniyantritatayā ananugamāpatteḥ/ svāvacchinnaviśeṣyatānirūpitaikatvaprakāratākatvasvabhinnadharmāvacchinnaviśeṣyatānirūpitaikatvaprakāratākatvobhayasambandhena dharmaviśiṣṭabuddhitvenānugame ca svāśrayadharmāvacchinnaviśeṣyatānirūpitaikatvaprakāratākatvasvapratiyogidharmāvacchinnaviśeṣyatānirūpitaikatvaprakāratākatvobhayasambandhena bhedaviśiṣṭabuddhitvādinā anugamamādāya vinigamanāvirahāpattyā ayutasiddhapadārthatāvacchedakanānātvāpatteḥ/ tanniṣkarṣastu asmābhiranyatra prapañcitaḥ/ abhāvanirūpaṇam nanu dhvaṃsādipratiyogitāyāḥ sambandhāvacchinnatve mānābhāvāt saṃsargāṃbhāvatvaniveśādeva dhvaṃsādivāraṇe nityatvaviśeṣaṇavaitharthyamityatrāha - [313] dhvaṃsetyādi/ siddhānṛte dhvaṃsādipratiyogitāyāḥ saṃbandhāvacchinnatvānaṅgīkartṛnavyamate granthāntaroktaṃ manasi nidhāyāha -- [314] saṅkṣepa iti/ [314] dhvaṃsaprāgabhāvayorityādi/ dhvaṃsaprāgabhāvayorekapratiyogikayorapi ekarūpatvameva/ tadvadiha netyarthaḥ/ dīpikāyām [313] pratiyogitāvacchedakāropyetyādi/ pratiyogitāvacchedakaśca āropyasaṃsargaśca tayorbhedāt ityarthaḥ/ āropyaṃ ca pratiyogyāropaviṣayatvam/ abhāvabuddhau pratiyogyāropahetutāyāḥ navīnairanabhyupagamādāha - prakāśikāyām [314] āropyetīti/ nanvanyonyābhāvabhede pratiyogitāvacchedakasaṃsargabhedo na niyāmakaḥ, anyonyābhāvasya tādātmyasambandhāvacchinnapratiyogitākatvaniyamāt/ atra [314] yathāyogamiti [314] avacchedakabhedādatirikta ityanvayaḥ [322] prasaṅgāditi/ svavṛttyabhāvatvavattvamatra prasaṅgaḥ/ [322] tacchabdollikhiteti/ tacchabdajanyabodhasamānārthaketyarthaḥ/ [322] svātantryeṇa pratiyogini abhāsamānatayā/ ṣoḍaśapadārthānāṃ saptapadārtheṣvantarbhāvaḥ pramāṇaprameyetyādisūtre prathamataḥ kathitasya kḷpte yatra kutracidantarbhāvamanumuktvā dvitīyata uktasya prameyasya dvādaśavidhasya yathāyathaṃ kḷptāntarbhāvakathanamanupapannamityatrāha- [331] pratyakṣeti/ cakṣurādīndriyarūpasyetpayādiḥ/ [331] anumānādīnāmiti ādinopamānaśabdayoḥ saṅgrahaḥ/ [331] dravya iti antarbhāva ityanena sambandhaḥ/ [331] evamagre 'pīti/ pravṛttidoṣādirūpe prameye 'pītyarthaḥ/ nanu prayatnaviśeṣaḥ pravṛttiriti tasyāḥ dharmādharmarūpatvakathanamanupapannamityata āha - [331] taditi/ dharmādharmetyarthaḥ/ svoktārthe pūrvagranthasammatimāha - [331] etacceti/ dharmādharmāvityasya tajjaniketyarthakathanaṃ cetyarthaḥ/ [331] ākāre bhāṣye/ nanu pretyabhāvo maraṇamiti dīpikāvākyamasaṅgatam/ propasṛṣṭaiṇ dhātumātreṇa maraṇabodhatanāt pretyabhāvaśabdaghaṭakasya lyapaḥ bhāvaśabdasya cārthākathanāt pretyabhāva iti samudāyasya maraṇarūpārthābodhakatvāccetyatrāha - [331] maraṇānantareti/ anantaratvaṃ uttarakālikatvam/ uktārthasya pretyabhāvaśabdavyutpattyanuguṇyaṃ darśayati - [331] tathāceti/ pretyabhāvaśabdasyoktārthaparatve cetyarthaḥ/ maraṇajananaśabdārthau krameṇa darśayati - [331] carametyādinā/ carameti saṃyogaviśeṣaṇam/ evamagre 'pi/ [331] ādyeti saṃyogaviśeṣaṇam/ caramatvaṃ svasamānādhikaraṇatādṛśasaṃyogaprāgabhāvāsamānakālīnatvam/ yadyapi atrānuyogini svatvapraveśe svasamānādhikaraṇatādṛśaprāgabhāvasamānakālīnabhinnaṃ yattattvaṃ caramatvamiti caramasaṃyogavyaktīnāmānantyādananugamaḥ/ pratiyogini svatvapraveśe ca svāsamānādhikaraṇatādṛśasaṃyogaprāgabhāvasamānakālīnaṃ yat tādṛśaikavyaktibhedapreveśe idānīntanasyāpi tādṛśasaṃyogasyoktacaramatvaṃ syāditi tasya dhvaṃsamādāyedānīmapi maraṇāpattiḥ/ tādṛśaprāgabhāvasamānakālīnaṃ yadyat tattadvyaktibhedakūṭaniveśe ca caramatvasya yattvatattvaghaṭitatvena viśiṣṭaikārtharūpatābhaṅgaḥ/ viśiṣya tattadvyaktīnāmasarvajñadurvijñeyatāprasaṅgaḥ/ kūṭatvasyaikaviśiṣṭāparatvarūpatvena svatvapraveśe prameyaviśiṣṭatvaṃ caramatvamiti sthūlo 'nugamaḥ/ vaiśiṣṭyaṃ ca tādātmyasvasamānādhikaraṇatādṛśasaṃyogaprāgabhāvasamānakālīnatvasambandhāvacchinnasvaniṣṭhāvacchedakatākapratiyogitākabhedavattvobhayasambandhena bhedaviśiṣṭatvamiti sūkṣmo 'nugamaḥ/ vaiśiṣṭyaṃ svāśrayatvasvapratiyogitāvacchedakatvobhayasambandhena/ avacchedakatvaṃ svasamānādhikaraṇatādṛśasaṃyogaprāgabhāvasamānakālīlanatvasambandhena/ pratiyogini svatvapraveśe ca tādṛśasaṃyogaprāgabhāvaviśiṣṭānyatvaṃ caramatvam/ vaiśiṣṭyaṃ svasamānakālikatvasvasāmānādhikaraṇyobhayasambandhena, ekakṣaṇāvacchinnasāmānādhikaraṇyasambandhena vā/ tacca svaniṣṭhasvarūpasambandhāvacchinnādheyatāviśiṣṭasamavāyāvacchinnādheyatārūpam/ vaiśiṣṭyaṃ ca svanirūpakanirūpitatvasvāvacchedakakṣaṇāvacchinnatvobhayasambandhena/ ādyatvaṃ ca svasamānādhikaraṇatādṛśasaṃyodhvaṃsāsamānākālikatvam/ atrāpi, prameyaviśiṣṭatvaṃ bhedaviśiṣṭatvaṃ vā tādṛśasaṃyogadhvaṃsaviśiṣṭānyatvaṃ vā prāgabhāvasthale dhvaṃsaṃ niveśya nirvācyam/ anyat pūrvaṃvat/ dīpikāyām [331] sa ca mokṣaśca/ yadyapi caramaṃ yadduḥkhaṃ taddhvaṃso mokṣa ityanyatra pratipāditam, tathāpi duḥkhaviśeṣaṇena kālīnāntena caramapadārtha eva vivṛta iti na virodhaḥ/ anugamastu pūrvavadeva bodhyaḥ/ prāguktasāmānādhikaraṇyasambandhena duḥkhaprāgabhāvaviśiṣṭānyatvādirūpaḥ/ atra ca svasamānādhikaraṇaduḥkhaprāgabhāvāsamānakālīnaḥ yaḥ kaścana padārthaḥ taddhvaṃso mokṣa iti tatra dhvaṃsapratiyogitayā duḥkhāṃśopādānavaiyarthyamityāśaṅkāyāṃ tadupādānasya prayojanamāha - prakāśikāyām [331] muktātmeti/ atra ca prāgabhāvāṃśamanupādāya svasamānādhikaraṇaduḥkhāsamānakālīnatvam ekakṣaṇāvacchinnasāmānādhikaraṇyasambandhena duḥkhaviśiṣṭānyatvādirūpameva caramatvaṃ suvacam/ na ca tasya duḥkhaviśeṣaṇatve 'prasiddhiḥ/ idānīṃ tasya dhvaṃsaviśeṣaṇatvopagamāt/ na ca tathā sati suṣuptidaśāyāṃ asmadādīnāmapi muktatvaprasaṅgaḥ/ tadānīmasmadādyātmani duḥkhavirahāt, tadātanasya duḥkhadhvaṃsasya niruktaviśeṣaṇakrāntatvāditi śaṅkyam/ suṣuptikālīnasya tādṛśaduḥkhadhvaṃsasya suṣuptyuttarakālikaduḥkhasamānakālīnatvenādoṣatvādityāśaṅkate - [331] na ceti/ [331] agrimeti/ [331] suṣuptītyādiḥ/ uttaretyarthaḥ/ [331] yathāsanniveśe-prāgabhāvaghaṭitaniruktaprakāre/ atra ca prāgabhāvānupagame uktarītyā tādṛśaduḥkhāsamānakālīnatvaghaṭita evādaraṇīyaḥ/ evaṃ pakṣatāgranthoktarītyā duḥkhaprāgabhāvasamānakālīnatvasthale duḥkhavṛttidhvaṃsapratiyogitvaṃ niveśyamityabhisandhāyābhihitam - [331] digiti/ nanu pramāṇetyādisūtre prameyānantaraṃ saṃśayakathanāt dīpikāyām tatsvarūpamapradarśya prayojanādisvarūpakathanamayuktamityata āha - [331] saṃśayasyeti/ ubhayasādhanavatītyasya prayojanamāha -- [335] idaṃ ceti/ ubhayetyādyuktaviśeṣaṇaṃ cetyarthaḥ/ nanu kathālakṣaṇe nānāvaktṛtvoktirayuktāpūrvapakṣavākyasya uttaravākyasya vaikasya nānāvaktṛkatvavirahādityata āha - [335] ekeneti/ chalaṃ udāharati - [336] yatheti/ [336] itīti/ uktaśabdasyetayarthaḥ/ [336] arthāntaram - nūtanārūpārthāntiriktamartham/ [336] na santītyanvayaḥ/ iti dūṣayatītyanvayaḥ/ [336] svāsādhakatāsādhāraṇyeneti/ sādhāraṇyamādheyatvam/ vaiśiṣṭye tṛtīyā/ tasya parāsādhakatāsādhakatayetyatra samāsaghaṭakaṣaṣṭyarthanirūpakatve 'nvayaḥ/ atra svam dūṣaṇavaktā/ paraḥ anumānavaktā/ [336] svavyāghātakatvāditi/ asattvānvayini prayojyatve pañcamī/ [336] tathā ca uktarītyā uttarasya svavyāghātakatvasiddhau ca/ [336] taditi/ uktalakṣaṇajātītyarthaḥ [336] pratyekamiti/ tṛtīyābahuvacanāntamavyayam/ sādharmyavaidharmyādiśabdairityarthaḥ/ [337] yogaḥ - sambandhaḥ/ jātinirūpaṇam krameṇa jātīnāṃ lakṣaṇodāharaṇānyāha - [337] sādharmyeṇa ityādinā/ tatra sādharmyeṇetyādi uttaramityantaṃ sādharmyasamālakṣaṇam/ sādharmyam sādṛśyam/ sthāpanā-sthāpakānumānam/ sādharmyasamāyā udāharaṇamāha - yatheti/ sakriyaḥ kriyāvān/ atra kriyāhetuguṇavattvarūpahetuśarīre/ tralartho ghaṭakatvaṃ guṇānvitam/ janaketi saṃyogādiviśeṣaṇam/ sakriyo yadi tadetyanvayaḥ/ na cāstītyanvayaḥ/ atra sakriyasādharmyayaprayuktasakriyatvamātre, niṣkriyasādharmyaprayuktaniṣkriyatvamātre vā/ vinigamakaṃ niyāmakam/ vaidharmyasamālakṣaṇamāha - [338] vaidharmyeṇeti/ vaidharmyaṃ vyāvṛttadharmaḥ/ taditi/ sthāpanāhetvityarthaḥ/ vaidharmyasamāyā udāharaṇamāha - yatheti/ tatraiva - ātmā sakriya ityādi prāguktānumāna eva/ niṣkriya eveti/ ātmetyanuṣajyate/ nāstītyanvayaḥ/ taditi/ loṣṭetyarthaḥ/ evamagre 'pi/ utkarṣasamāṃ lakṣayati - [338] parokteti/ taditi/ paroktasādhanetyarthaḥ/ etadudāharaṇamāha - yatheti/ syādyadītyanvayaḥ/ evamagre 'pi/ tenaiva - kṛtakatvenaiva/ evamagre 'pi/ [338] sāvayava iti/ samavāyikāraṇatāviśiṣṭatvaṃ sāvayavatvam/ vaiśiṣṭyaṃ svanirūpakadravyatvasambandheneti niṣkarṣaḥ/ tādṛśaṃ ca sāvayavatvaṃ kāryatvarūpam kṛtakatvaṃ pratyavyāpakameva kāryabhūtarūpādivyāvṛttatvāditi dhyeyam/ itīti/ 'kaścidevamāhe'ti pūrveṇa sambandhaḥ/ apakarṣasamāṃ lakṣayati - [339] parokteti/ dharmāntarasya - prakṛtānumānasādhyatayābhimatadharmātiriktadharmasya/ asyā udāharaṇamāha - yatheti/ tasminneva - śabdo nitya ityādyupadarśitarūpa eva/ 'iti kaścidevamāhe'tyanuṣajyate/ evamagre 'pi/ varṇyasamāṃ lakṣayati - [340] varṇyasyeti/ evamagre 'pi/ etadudāharati - yatheti/ pūrvokteti/ ātmā sakriyaḥ kriyāhetuguṇavattvāt loṣṭavat ityevaṃrūpetyarthaḥ/ taditi/ kriyetyarthaḥ/ avarṇyasamāṃ lakṣayati - [350] sādhyeti/ tāmudāharati--- yatheti/ tataiva - ātmā sakriya ityādirūpa eva/ sādhanam - sādhyāpattipratipādakamuttaram/ evamagre 'pi/ gateti rūpeti ca guṇaviśeṣaṇam/ tathā ca uktaguṇavattvasyātmanyasiddhatve ca/ tulyatayā ātmanyasiddhahetukasādhanatvasāmyāt kimiti na sādhyata iti paścāttanenāsya sambandhaḥ/ tādṛśena - asiddhena/ taditi/ kriyetyarthaḥ/ vikalpasamāṃ lakṣayati - [342] dṛṣṭānteti/ udāharati --- yatheti/ ayaṃ tu - uttaravikalpastu/ sādhyasamāṃ lakṣayati- [341] dṛṣṭāntasyeti/ nanvasyāḥ pakṣatulyatākathanātmikāyāḥ pakṣasameti nāmocitam, na tu sādhyasametyāśaṅkāparihārāya sādhyate atretyadhikaraṇavyutpattyā sādhyaśabda evātra pakṣabodhaka ityāha - sādhyeti/ atra sādhyasamā śabde tralartho ghaṭakatvaṃ sādhyaśabdānvitam/ udāharati - yatheti/ 'ucyate yadī'ti sambandhaḥ/ tathā ca yathā ātmā tathā loṣṭa ityasyāpyāgamena/ sādhyate yaditi sambandhaḥ/ tat - kriyāvattvam/ prāptisamāyā lakṣaṇamāha - [342] prāptyeti/ hetau tṛtīyā/ pratyavasthānam -- pratyuttarakathanam/ evamagre 'pi/ tathā ca prāptiṃ hetūkṛtya pratyuttaroktiriti yāvat/ atra prāptiśabdasyārthamāha - prāpitaśceti/ udāharati - yatheti/ tādṛśeti/ kriyāhetvityarthaḥ/ neti sādhyata ityanuṣajyate/ ubhayoraviśeṣāt - ubhayoḥ kriyāvattvakriyāhetuguṇavattvayoraviśeṣāt sāmānādhikaraṇyasāmyāt/ aprāptisamāṃ lakṣayati --- [343] aprāptyeti/ pūrvavadeva hetau tṛtīyā/ aprāptiṃ hetūkṛtya pratyuttarakathanamaprāptisameti yāvat/ udāharati - yatheti/ pūrvokteti/ loṣṭagatanodanādirūpetyādinā prāgupadarśitetyarthaḥ/ aprāptasyeti/ aprāptiriha sādhyavaiyadhikaraṇyam/ tathā ca - tādṛśahetossādhyasādhakatvoktau ca/ ayameva - kriyāhetuguṇavattvarūpa eva/ prasaṅgasamāṃ lakṣayati - [343] sādhaneti/ udāharati -- yatheti / tatra - kriyāhetuguṇavattve/ nanu sādhanāpekṣā kimarthamityatrāha -- na hīti/ nāsti hītyanvayaḥ/ tatrāpi - kriyāhetuguṇavattve 'pi/ pratidṛṣṭāntasamāṃ lakṣayati-- [344] dṛṣṭāntāntareṇeti/ paroktadṛṣṭāntātiriktadṛṣṭāntajanyetyarthaḥ/ sādhanam - siddhyāpattipratipādakamuttaram/ udāharaṇamāha yatheti/ anutpattisamāṃ lakṣayati--- [344] anutpatyeti/ atrāpi hetau tṛtīyā/ anutpattiṃ hetūkṛtya pratyuttarakathanamityarthaḥ/ udāharati - yatheti/ pramāṇaṃ yadīntyanvayaḥ/ taditi/ janyaikatvarūpapramāṇetyarthaḥ/ itīti/ iti kaścidāheti prāktanena sambandhaḥ/ saṃśayasamāyā lakṣaṇamāha --- [345] sādhāraṇeti/ sādhyatadabhāvasāmānādhikaraṇyetyarthaḥ/ udāharati -- yatheti/ ubhayeti/ nityānityobhayetyarthaḥ/ ekapariśeṣe ekasya nityatvamātrasyānityatvamātrasya vā pariśeṣe niścaye/ atra - prakaraṇasamāyām/ ahetusamāyā lakṣaṇamāha --- [346] kālatraye 'pīti/ bhūtabhaviṣyadvartamānakālatraye 'pītyarthaṃḥ/ udāharati - yatheti/ tadānīṃ --- sādhyabhūtānityatvaprākkāle/ tasya - anityatvasya/ na sādhakam kāryatvādirūpasādhanamiti sambandhaḥ/ paścāditi/ sādhyādanityatvāditi ādiranuṣajyate/ pūrveti/ kāryatvādiyapasādhanetyādiḥ/ sādhanābhāvāditi/ sādhanetyasya kāryatvādirūpetyādiḥ/ tasya - kāryatvādirūpasādhanasya/ ubhayam - kāryatvādirūpasādhanānityatvādirūpasādhyobhayam/ arthāpattisamāyā lakṣaṇamāha - [346] arthāpattipuraskāreṇeti/ anyathānupapattirūpārthāpattiṃ hetūkṛtyetyarthaḥ/ pūrvokteti/ śabdo nitya ityādirūpetyarthaḥ/ yadi sādhyamiti sambandhaḥ/ nityatvamapīti/ arthāpattyetyanuṣajyate/ siddhyediti śeṣaḥ/ ekatareti ekatarasyānityatvaspanaya nityatvasya vā niścaya ityarthaḥ/ aviśeṣasamāṃ lakṣayati - [347] sarveti/ aviśeṣaḥ sāmyam/ udāharati -- tatraiveti/ anityatvaṃ yadītyanvayaḥ/ evamagre 'ti/ taditi/ śabdetyarthaḥ/ tat - anityatvam/ upapattisamāṃ lakṣayati - [348] ubhayapakṣeti/ vādiprativādisammatapakṣadvayetyarthaḥ/ sādharmyeṇetyabhede tṛtīyā/ tādṛśasādharmyābhinnasādhanopapattiḥ upapattipratipādakamuttaramityarthaḥ/ udāharati -- yatheti/ evamagre 'pi avatārikā bodhyā/ darśiteti sādhanaviśeṣaṇam/ anuvidhāyitvaṃ - janyatvaṃ nāstīti sambandhaḥ/ [349] sādhanaṃ - siddhyāpattipratipādakamuttaram/ evamagre 'pi/ nopalabhyate yadītyanvayaḥ/ evaṃ nābhyupeyate yadītyanvayaḥ/ anupalabdherapīti/ ṣaṣṭyarthaḥ pratiyogitvam nirūpakatayā abhāvānvitam/ apiratrāvaraṇasamuccāyakaḥ dṛṣṭāntatvena/ taditi/ anupalabdhīyatyarthaḥ/ tasya - anityatvasya/ sadātanatvāt - nityatvāt/ [350] tathātvam - sadātanatvam/ ubhayāthāpi śabdavṛtteranityatve nityatve vā/ ucyate yadītyanvayaḥ/ taditi anityatvapadetyarthaḥ/ tatraiva - śabdo 'nityaḥ prayatnānuvidhāyitvāt ghaṭavadityanumāna eva/ ubhayathā--ubhābhyāmapi prakārābhyām/ svarūpotpattyāvārakanivṛttirūpābhyām/ anuvidhānaṃ - janyatā/ tathā ca - prayatnānuvidhāyitvasyobhayathā sambhave ca/ tasya - prayatnānuvidhāyitvasya/ kāryāntareti/ svarūpotpattirūpakāryavyatiriktakāryetyarthaḥ niyatatvaṃ - vyāpyatvam kvacit - keṣucit pusatakeṣu/ tasyāpi tādṛśāpāṭhasyāpi/ ukta evārtha ityagrimeṇānvayaḥ/ atra - uktasamāviṣaye/ nigrahasthānanirūpaṇam dīpikāyāmam [343] vādino 'pajayaheturnigrahasthānamiti/ tathā ca nigrahasthānamityatra nigrahaśabdo vādyapajayaparaḥ/ sthānaśabdo hetupara iti bhāvaḥ/ idaṃ ca vādyapajatahetutvarūpaṃ nigrahasthānalakṣaṇaṃ ca/ chalādāvityādinā prakaraṇasamārūpajātisaṅgrahaḥ/ arthāntarādītyādinā hetvābhāsasaṅgrahaḥ/ nanu tarhi pramāṇetyādisūtre nigrahasthānataḥ pṛthaktayā chalāderupādānamanarthakamityatrāha - chalatvādināpīti/ ādinā prakaraṇasamātvasaṅgrahaḥ/ apirnigrahasthānatvasamuccāyakaḥ/ dṛṣṭāntavidhayā jñānasyetayarayopādānamityasya ca chalāderityādiḥ/ upayogitvāt --- vādyapajayahetutvāt/ pṛthagiti/ nigrahasthānatvātiriktarūpeṇetyarthaḥ/ chalatvādinetyanuṣajyate/ upādānaṃ -- pratipādanam/ pramāṇetyādisūtreṇa kṛtamiti śeṣaḥ/ gobalīvardannayāyānusārāditi bhāvaḥ/ hetvābhāsavaditi ṣaṣṭhīsamarthādvatiḥ, hetvābhāsasyevetyarthaḥ/ pratijñāhānilakṣaṇam [354] tasyāpi-nigrahasthānasyāpi/ āvāntarabhedān-vyāpyaviśeṣān/ atra pratijñātārthavirūddhābhyupagamasya pratijñāhāniśabdamukhyārthatā na sambhavati/ pratijñāyata iti pratijñā pratijñātor'thaḥ tasya hānirityavayavavyutpattyā pratijñātārthaparityāgasyaiva tādṛśatvāt tādṛśābhyupagamasyātathātvādityataḥ tathaivāha - pratijñātārthaparityāgo veti/ pratijñāntaralakṣaṇam [355] pūrveti/ prāganuktaviśeṣaṇadānata ityādiḥ/ dānamiha kathanam/ avijñātārthalakṣaṇam [357] tacca/ avijñātārthakarūpanigrahasthānaṃ ca/ kliṣṭānvayam/ dūrānvayam/ aprasiddhārthakam - 1"bhūstanaṃ himabheṣajavat'ityādirūm/ ityādītyādinā mṛdūccaritasaṅgrahaḥ/ aprāptakālalakṣaṇam [357] vyutkrameṇa - śāstrasaṅketasiddhakramātiriktakrameṇa/ adhikalakṣaṇam hetvādītyādinā dṛṣṭāntahetutāvacchedakasambandhavyāptidvayādisaṅgrahaḥ/ apasiddhāntalakṣaṇam dānamiha kathanam/ maṇyāderityataḥ paraṃ dāhādikaṃ pratīti śeṣaḥ-- śakteratiriktapadārthatvakhaṇḍanam [362] sā ca -- maṇyādiniṣṭhā dāhādipratibandhakatā ca/ kuta ityatrāha - pratibandhakatāyā iti/ anukūleti/ anukūlatvamiha janakatāvacchedakatvam/ vighaṭakatveti/ vighaṭakatvaṃ ca nāśajanakatvam/ taditi/ kāryānukūlaśaktivighaṭakatvarūpapratibandhakatetyarthaḥ/ arthāpattyeti/ arthāpattipramāṇātmikayeti śeṣaḥ/ siddhyanvitaṃ janyatvaṃ tṛtīyārthaḥ/ siddhiratrārthāpattipramitirūpā/ sā ca vahniḥ dāhānukūlaśaktimānityākārikā bodhyā/ 1. bhūstanamityasya parvata ityarthaḥ/ himabheṣajavadityasya agnimānityarthaḥ/ 'agninarhimasya bheṣajam' iti śrutiḥ/ pavataḥ bhūmisvanamiti vadanti/ pramāṇarūpā cārthāpattiḥ vahnerdāhānukūlaśaktimattvamantarā maṇyādipratibadhyadāhajanakatvaṃ nopapadyate ityevamādirūpā/ pratibadhyatvaṃ ca nāśyaśaktiprayuktatvam/ kecittu - yathāśrutagranthamanusṛtya vahnerdāṃhānukūlaśaktimattvamantarā maṇerdāhānukūlaśaktivighaṭakatvarūpapratibandhakatvamanupapannamityādirūpamarthāpattipramāṇamūcuḥ/ tattuccham --- upapādyopapādakayoḥ sāmānādhikaraṇyavirahāt/ iti śaṅkate ityanvayaḥ/ atiriktatvāditi/ kḷptebhyaḥ dravyādibhya ityādiḥ/ evamagre 'pi/ evam - uktayuktyā/ tasyāḥ - śakteḥ/ ata eva - guṇādivṛttitvādeva/ utpattītyādi/ utpattiścārthāpattyā sidhyati/ arthāpattiśca śaktermaṇyapasaraṇāvacchinnotpattimantarā tādṛśakṣaṇottarakṣaṇāvacchinnadāhānukūlatvamanupapannamityevamātmikā/ evaṃ nāśo 'pyarthāpattyā sidhyati/ sā ca - śaktiḥ maṇyā/pasaraṇāvacchinnanāśavattvamantarā tādṛśakṣaṇottarakṣaṇāvacchinnadāhānanukūlatvamanupapannamityevaṃrūpā/ tena utpattyādihetoḥ nāsiddhiśaṅkāprasaktiḥ/ evaṃ ca uktarītyā śakterdravyādyanantarbhāvasiddhau ca/ atirikteti/ atredaṃ pariśeṣānumānamavaseyam - śaktiḥ dravyādi bhedakūṭavatī dravyādyanantarbhāvādityevaṃrūpam/ dravyādibhedakūṭavattvaṃ hīhātiriktatvam/ etādṛśānumānahetubhūtadravyādyanantarbhāvaśarīrapraviṣṭayorviṃśeṣaṇav iśeṣyayorasiddhiśaṃṅkāṃ ca yata ityādinā nirākṛtā/ tacca - kāraṇībhūtābhāvapratiyogitvaṃ ca/ maṇyādyabhāvasya kāraṇātāpakṣe maṇisattvasamaye dāhānutpattimupapādayati -- maṇīti/ taditi/ maṇītyarthaḥ/ kāraṇāntareti/ vahnyādirūpakāraṇavyatiriktakāraṇetyarthaḥ/ etadviśeṣaṇaṃ rūpeti/ itthaṃ ca --- pratibandhakatvasyoktarītyā kāryānukūlaśaktivighaṭakatvādanyādṛśatve ca/ vyavahārānyathānupapattyā - vyavahārasyānyathā śaktirūpātiriktapadārthānupagame anupapattyā saviṣayakatvāsambhavena/ nanūttejakamaṇyubhayasattve 'pi vahnau dāhānukūlaśaktivirahāt kathaṃ tvanmate 'pi dāhopapattirityatrāha --- maditi/ prābhākaraparamidam/ evamagre 'pi tavetyapi/ śaktyantareti/ maṇyādyapasaraṇadaśābhāviśaktivyatiriktaśaktītyarthaḥ/ viśiṣṭeti maṇiviśeṣaṇam/ evamagre 'pi/ ananugatatvāt-anugatarūpeṇābhāvapratiyogitayā kāraṇatāvacchedakakoṭau niveśayitumaśakyatvāt/ etādṛśeti/ tattaduttejakābhāvaviśiṣṭamaṇyādyabhāvāvacchinnetyarthaḥ/ tavāpīti/ apitaratra naiyāyikasamuccāyakaḥ dṛṣṭāntatayā/ āvaśyakatvāditi/ anyathā tattaduttejakamaṇyubhayadaśāyāṃ dāhānukūlaśaktyanutpādāpatteḥ, maṇimātrasattve śaktyutpādāpatteśceti bhāvaḥ/ nanu tarhyuktakāraṇatākalpanāyā matadvaye 'pi samattvāt manmatameva upeyamiti mīmāṃsakaśaṅkāṃ parijihīrṣurāha --- ananteti/ tattadityādi/ tatpadadvayamatra śaktiparam/ ādheyaśaktinirāsaḥ [338] evamapi-uktayuktyā anukūlaśaktinirāse 'pi/ sparśa iti/ sparśo 'tra sarvatra saṃyogarūpaḥ grantha eva spaṣṭaḥ/ rūpeti kāryaviśeṣaṇam/ arhateti/ bhavatīti śeṣaḥ/ na bhavatītyanvayaḥ/ kuta ityatrāha--śaktimaditi/ taditi/ bhojanādiyapakāryetayarthaḥ/ evamagre 'pi evaṃ ca-kāṃsyādau bhojanādirūpakāryārhatvatadabhāvasiddhau ca/ kāṃsyādāviti/ kāṃsyādiniṣṭhapratyāsattyetyarthaḥ/ pratyāsanniśca pratibadhyatāvacchedikā ādhāratā pratibandhakatāvacchedikā tu samavāya iti dhyeyam/ upapattāviti/ kāṃsyādigatabhojanādirūpakāryārhatvatadabhāyorityādiḥ/ taditi/ kāṃsyādāvityādiḥ/ ādheyaśaktītyarthaḥ/ nanu sparśo nāma saṃyogātirikto guṇa iti kathaṃ tasya saṃyogarūpatetyatrāha--prakṛte ceti/ kāṃsyādigatabhojanādikāryāspṛśyasparśayoḥ pratibadhyapratibandhakabhāvakathanaprakaraṇe cetyarthaḥ/ taditi/ saṃyogarūpāspṛśyasparśetyarthaḥ/ nanu bhasmādisaṃyogasambhave iṣṭāpattirityatrāha---antareti/ vinetyarthaḥ/ bhojanādyarhatāpattiriti/ kāṃsyāderityādiḥ/ iti evaṃ rūpeṇa/ punaḥ-prāguktātiriktaprakāreṇa/ prathamena-bhasmādinetyatra praviṣṭenetyarthaṃḥ/ dvitīyena ceti/ ādiśabdenetyanuṣajyate/ kāṃsyādāvityatra praviṣṭenetyarthaḥ/ kḷpteti/ dravyādyabhāvāntasapatapadārthāṃntargatatayā saṃpratipannetyarthaḥ/ dhvaṃsaviśeṣeṇaiveti/ dhvaṃse viśeṣatvaṃ ca bhasmādisaṃyogakālīnāspṛśyasparśapratiyogikayāvadabhāvasahitatve sati bhasmādisaṃyogapratiyogikatvam/ tatrāpīti/ kāṃsyādāvityunaṣajyate/ bhasmādiviśeṣaṇatābhramavāraṇāya dhvaṃseti/ atra- darśitaśuddhipadārthaśarīre/ sambandhaviśeṣeti/ abhāvīyaviśeṣaṇatāviśeṣetyarthaḥ/ niyantritaṃ-ghaṭitam/ anyathā aspṛśyasparśavati kāṃsyādau svapratiyogimattāsambandhena tādṛśasparśapratiyogikayāvadabhāvavattvasambhavāt tādṛśayāvadabhāvavati kāṃsyādau bhasmādyasaṃyukte bhasmādisaṃyogadhvaṃsasya kālikādināṃ sattvāt tādṛśayāvadabhāvaviśiṣṭabhasmādisaṃyogadhvaṃsasya yatretyādyuktakāṃsyādisādhāraṇyāt atiprasaṅgatādavasthyāpātāt/ sāmānādhikaraṇyamiti/ etacca sambandhavidhayaivaṃ niveśyam/ tadīyasambandhāpraveśena lāghavāt/ tathā ca svaniṣṭhadaiśikaviśeṣaṇatāsambandhāvacchinnādheyatānirūpakanirūpitādheyatārūpatādṛśasāmānādhikaraṇyasambandhena tādṛśayāvadabhāvaviśiṣṭabhasmādisaṃyogadhvaṃsaḥ śuddhariti niṣkarṣaḥ/ nanu aspṛśyasparśapratiyogikābhāvamātraniveśenaivopapattau kiṃ yāvattvapraveśena/ na ca tādṛśayatkiñcidabhāvamādāya yatretyādyuktasthale 'tiprasaṅgatādavasthyaṃ śaṅkanīyam/ aspṛśyavastutvena tādṛśavastūnyanugamayya tādṛśavastusparśatvāvacchinnapratiyogitākābhāvaniveśenādoṣādityatrāha---aspṛśyeti/ yatkiñcidityabhāvaviśeṣaṇam/ yāvaditīti/ tatra yatretyādinā prāguktakāṃsyādau/ taditi/ śuddhītyarthaḥ/ nanu yatretyādyuktakāṃsyādau uktātiprasaṅgatādavasthyam/ saṃyogarūpasya tādṛśasparśasyāvyāpyavṛttitvena tadabhāvasayāpi tadadhikaraṇe sattvādata āha--tatreti/ yatretyādyuktakāṃsyādāvityarthaḥ/ niravacchinneti/ tathā ca niruktasāmānādhikaraṇyaghaṭakaprathamādheyatāyāṃ niravacchinnadaiśikaviśeṣaṇatāsambandhāvacchinnatvaṃ niveśanīyamiti bhāvaḥ/ ukteti/ śuddhyāpattirūpetyarthaḥ/ abhāvakṭasāmānādhikaraṇyaviśiṣṭeti/ sāmānādhikaraṇyasaṃbandhenābhāvakūṭaviśiṣṭetyarthaḥ dhvaṃsaviśeṣaṇam/ bhasmādītyādi/ tatra --- bhasmādisaṃyogādikaraṇe/ yadyapi bhasmādisaṃyogakālāvacchinnabhasmādisaṃyogādhikaraṇanirūpitādheyatvarūpaṃ yathāśrutaṃ yatra bhasmādisaṃyogāspṛśyasparśāvityādyuktasthalīyatādṛśayāvadabhāvasādhāraṇaṃ bhasmādisaṃyoganāśakāle tatra tādṛśayāvadabhāvasambhave 'pi tādṛśābhāvānāmadhikaraṇāntaravṛttibhasamādi saṃyogāvacchedakatadadhikaraṇavṛttipūrvakālīnabhasmādisaṃyoganāśakṣaṇāvacchedena pūrvakālīnabhasmādisaṃyogāśraye tadadhikaraṇe sattvādityuktātiprasaṅgatādasthyaśaṅkā/ tathāpi bhasmādisaṃyogaviśiṣṭatvaṃ kālīnāntārtha iti na doṣaḥ/ vaiśiṣṭyaṃ svaniṣṭhasamavāyasasbandhāvacchinnādheyatāviśiṣṭaniravacchinnaviśeṣaṇatāsaṃbandhāvacchinnādheyatāsaṃbandhena/ vaiśiṣṭyaṃ svanirūpakanirūpitatvasvāvacchedakakṣaṇāvacchinnatvobhayasambandhena/ aspṛśyādiviśeṣaṇatābhramanivṛttaye abhāvaviśeṣaṇamiti/ tathā ca - uktārthakakālīnāntaviśeṣaṇadāne ca/ tatra - yatretyādyuktakāṃsyādau/ yāvadityabhāvaviśeṣaṇam/ taditi/ aspṛśyasparśetyarthaḥ/ doṣa iti/ śuddhatāpattirūpa ityādiḥ/ svatvasyātiriktapadārthatvakhaṇḍanam pratīyata iti/ caitranirūpitasvatvavadidamiti bodhasya tatra jananāditi bhāvaḥ/ aperdṛṣṭāntatayā uktayuktyā kḷptapadārthāntargatakāṃsyādigataśuddhirūpādheyaśaktilakṣaṇoktārthasamuccāyakatā na yujayate/ anuktārthāntarasamuccāyakatāsambhave tadayogādityabhisandhāyāha -- apineti/ pratiyogitvādityādinānuyogitvādhikaraṇatvādiparigrahaḥ/ tādṛśetyādi/ tādṛśaśabdaḥ yatheṣṭaviniyoganirūpitaparaḥ/ yogya tvāntena tadavacchedakamityatra tacchabdārthakathanam/ avacchedakaśabdaḥ prayojakaparaityabhisandhiḥ/ dīpikāyām [369] pratigrahādītyādinā pitrādiparamparāsaṅgrahaḥ/ vidhivādaḥ prakāśikāyām [370] sarveṣāmityādi/ atrāyamakhaṇḍaḥ śābdabodhaḥ - sarvapadārthaṃviśeṣyaka - uktapadārthanirūpita - yathāyogyāntarbhāvaprakārakapratipattyanukūlavyāpārapratiyogikadhvaṃsaviśiṣṭaḥ, yaḥ mūlaviśeṣyakavidhyanirūpakatvātmakanyūnatāpratiyogikābhāvaprakārakecchāviśiṣṭavidhiviśeṣyakalakṣaṇādiprakārakajñānajanakaśabdaḥ, tadanukūlabhaviṣyakālīnakṛtimān, śiṣyasamavetaśuśrūṣecchāviśiṣṭavidhinirūpaṇaniṣṭhavartamānakālīnatvāvacchinnaprakāratānirūpitakarmatvaniṣṭhaprakāratākajñānajanakāyetyādigranthābhinnaśabdānukūlavartamānakālīnakṛtimānityevaṃrūpaḥ/ prathamavaiśiṣṭyaṃ 1svāśrayakālāvacchinnavṛttikatvasvapratiyogisamānakartṛkatvobhayasambandhena/ dvitīyavaiśiṣṭyaṃ 2svaprayojyecchāviṣayatvasvaviṣayasamānakartṛkatvobhayasambandhena/ evaṃ tṛtīyamapi/ tannirūpaṇamittra tacchabdo vidhiparaḥ/ 3atra svapadaṃ sarvamapi naiyāyikaparam/ prayatneti/ pravṛttītyarthaḥ/ viśiṣṭeti/ sāmānādhikaraṇyasambandhenetyadiḥ sādhanatāviśeṣaṇamidam/ evamagre 'pi/ tādṛśeti/ prayatnajanakacikīrṣājanaketyarthaḥ jñānaviśeṣaṇam/ kāryatvādītyanena tatpratipādaka ityatra tacchabdārthakathanam/ tavyādītyādinā tavyadanīyaroḥ parigrahaḥ/ nanu vastugatyā kṛtisādhyatārahite kṛtisādhyatābhramāt loke pravṛttirdṛśyate/ ataḥ [370] kṛtyasādhye pravṛttyadarśanāditi dīpikāvākyamayuktamityata āha --- kṛtyasādhyatveneti/ kṛtyasādhyatvaprakārakajñānaviṣayībhūta ityarthaḥ/ 1. svaṃ dhvaṃsaḥ tadāśrayakālāvacchedena ākāśavṛttimān śabdaḥ, evaṃ sva dhvaṃsaḥ tatpratiyogī pratipattyanukūlaśabdātmakavyāpāraḥ tatsamānakartṛkaśca śabda iti saṃbandhadvayopapattiḥ/ 2. svaṃ nyūnatāparihārecchā tatprayojyā icchā vidhijñānajanakaśabdaviṣayakecchā tadviṣayatvaṃ tādṛśaśabde, evaṃ svaṃ nyūnatāparihārecchā tadviṣayaḥ nyūnatāparihāraḥ tatsamānakartṛkatvaṃ ca tādṛśaśabde iti saṃbandhadvayopapattiḥ/ 3. atra svapadamiti/ etatprakaraṇe prakāśikāsthāni svapadāni ityarthaḥ/ 'svaparamatasādhāraṇam' 'svamate' ityādau sthitāni svapadāni naiyāyikaparāṇītyarthaḥ/ cikīrṣādvāretyādi/ evamagre 'pi bodhyamiti bhāvaḥ/ kṛtyasādhyatveti/ kṛtisādhśyatvābhāvetyarthaḥ/ evamagre 'pi/ kṛtyasādhyatvajñānābhāva evetyevena kṛtisādhyatājñānavyavacchedaḥ/ tattvepravartakatve gauravāditi/ dvidhā abhāvatvaghaṭitasya kṛtyasādhyatvābhāvajñānābhāvatvasya kṛtisādhyatājñānatvamapekṣyetyādiḥ/ tattaditi/ kṛtisādhyatvābhāva kṛtisādhyabhedetyarthaḥ/ vyāpyādītyādinā tattadavacchedakadharmakṛtisādhyatvaviruddhadharmayoḥ saṅgrahaḥ/ digiti/ ayamāśayaḥ--- yatra kṛtyasādhyatvasya kṛtisādhyatvasya ca jñānaṃ nāsīt tatra pravṛttivāraṇāya kṛtisādhyatājñānasya pravartaṅkatvamāvaśyakamiti/ tatrāpi-viṣabhakṣaṇādāvapi/ ayam-jyotiṣṭomādiḥ/ matkṛtiṃ vinetyādi/ idaṃ ca puraṣāntarakṛtapākādau vyabhicāravāraṇāya/ ānumāniketi/ anumānajanyerthaḥ/ rūpeti nimittaviśeṣaṇam/ sandhyāvandanetyuttaramādiśabdaḥ pūraṇīyaḥ/ tena snānasaṅgrahaḥ/ śucijīvitvādītyatra śucijīvitvādimattvādītyarthaḥ/ ādinā tatkālāśaucasaṅhaḥ/ evamagre 'pi/ dīpikāyām anunugama iti/ uktakarmatrayasthalīyakṛtisādhyatājñānānāṃ pravṛttitvāvacchinnaṃ prati ekakāraṇatvāsambhava ityarthaḥ/ prakāśikāyām upapādayatipravṛttisāmānyeti/ pravṛttitvāvacchinnakāryatānirūpitakāraṇatāvacchedakarūpasyetyarthaḥ/ ekasya - darśitakarmatrayasthalīyakṛtisādhyatājñānasādhāraṇasya/ tasyetyatra tanniṣṭhetyatra ca tacchabdaḥ puruṣaparaḥ/ kāmanādirityādinā vihitakālaśucitīvitvatātkālikāśaucavattvayoḥ saṅgrahaḥ/ tadvattāyā ityatra tacchabdaḥ kāmanādiṃparaḥ/ evaṃ-tatsambandhasyetyatrāpi/ tathā - svaviṣayeti/ svapadamatra kāmanāparam/ sādhanatvādītyādinā āśrayatvasaṅgrahaḥ/ rūpeti sambandhaviśeṣaṇam/ caramaḥ tacchabdaḥ jñānaparaḥ/ anugatatvāditi/ athaivamapi svatvasya tattatpuruṣavyaktiviśrāmāt puruṣavyaktibhedenānantakāryakāraṇabhāvaprasaṅgaḥ/ anyathā pravṛttitvasyānugatasya kāryatāvacchedakatve vyabhicārāpatteḥ/ maivam -- samavāyena vaidikakarmagocarapravṛttitvāvacchinnaṃ prati ādheyatvasamavāyoḥ bhayasambandhena kṛtisādhyatājñānatvena hetutvopagamādadoṣāt/ ādheyatvaṃ svaviśeṣaṇavattāpratisandhānajanyatvasambandhena/ kāraṇatāvacchedaketyataparaṃ saṃbandheti vaktavyam/ lāghavenetyartha iti/ samavāyasya tādṛśasyātilaghutvāditi bhāvaḥ/ taditi/ gurvītyarthaḥ/ kāraṇatāvacchedakasyeti/ sambandhasyeti śeṣaḥ/ janyatveti/ niyatottaravṛttitvarūpetyādiḥ/ janyatvādītyādinā/ sambandhāvacchinnatvādheyatvobhayatvānāṃ saṅgrahaḥ/ atra - prayatnajanakajñānaviṣayaśarīre/ balavadaniṣṭānanubandhitvamapi iti/ balavat yadaniṣṭaṃ tadananubandhitvamapītyarthaḥ/ jyotiṣṭomayāgahetubhūtasyārthaṃvyayakāyakleśādirūpāniṣṭasya vyāvṛttye balavaditi/ iṣṭotpattiprākkālīṃnabhinnatvamiha balavattvam/ apiḥ kṛtisādhyatājñānatveṣṭasādhanatājñānatvayoḥ dṛṣṭāntatvena samuccāyakaḥ/ tatra tadantarbhāvaprayojanamāha - teneti/ prayatnajanakajñānaviṣayaśarīre balavadaniṣṭānanubandhitvaniveśenetyarthaḥ/ na pravṛttyāpattiriti sambandhaḥ/ rūpeṣṭeti karmadhārayaḥ/ viśiṣṭeti/ balavadaniṣṭānanubandhikṛtisādhyeṣṭasādhanatetyarthaḥ/ pravṛttāvityādiḥ/ kṛtisādhyatvādīti/ ādinā iṣṭasādhanatvabalavadaniṣṭānanubandhitvayoḥ saṅgrahaḥ/ pṛthageveti/ kṛtisādhyatājñānatvādinaivetyarthaḥ/ daṇḍacakrādinyāyeneti/ anyathā uktaviśiṣṭajñānatvena kāraṇatvopagame viśeṣaṇaviśeṣyabhāve vinigamanāviraheṇa gurudharmāvacchinnanānākāraṇatāsvīkārāpatteriti dhyeyam/ pravṛttītyartha iti/ anyathā prayatnasya nivṛttijīvanayonisādhāraṇasya kṛtisādhtvādijñānakāryatāvacchedakatve vyatirekavyabhicāraprasaṅgāditi bhāvaḥ/ pratyavāyasyeti/ pāpasyetyarthaḥ/ prāgabhāvaḥ - anutpattiḥ/ anyathā yāvadāyuṣaṃ sandhyavandanādikartari pratyavāyājananāt/ prāgabhāvāsambhavena tadīyasandhyāvandanāderniṃṣphalatvāpatteriti bhāvaḥ/ nanu loke sukha, duḥkhanivṛtti, duḥkhahetunivṛttīnāmeva phalatvamiṣṭatayā dṛṣṭamitikathamuktalakṣaṇaprāgabhāvasya phalatvasambhavaḥ, iṣṭasyaiva phalatvādityatrāha -- tasyeti/ duḥkhajanakābhāvatayeti/ duḥkhajanakasya yo 'bhāvaḥ tattvenetyarthaḥ/ taditi duḥkhajanaketyarthaḥ/ phalatvamiti/ pravṛttyuddeśyatvaghaṭitamityādiḥ duḥkhajanakābhāvatayā iṣṭatvaṃ ca tādṛśābhāvatvaprakārakecchāviṣayatvamiti dhyeyam/ nanu pratyavāyaparihāraśabditasya tatprāgabhāvasya tadanutpattirūpasya kathaṃ phalatvam/ janyave sati pravṛtyuddeśyatvaṃ hi tat/ uktaprāgabhāvastu na janya iti śaṅkate - na ceti/ taditi/ pratyavāyetyarthaḥ/ tasya - pratyavāyaprāgabhāvasya/ svarūpasaṃbandharūpasya - dharmisvarūpānatiriktasya/ tatra - pratyavāyaprāgabhāve/ phalatvākṣateriti phalatvaśarīrejanyatvasthale prayojyatvasyaiva niveśanīyatvāditi bhāvaḥ/ apūrvasya liṅarthatvakhaṇḍanam [377] icchāviśeṣeti/ svasvatvanivṛttipūrvakadevatāsvatvaprakārakecchedatyarthaḥ/ āśutaravināśina iti/ etadarthastvagre vyaktībhaviṣyati/ bhānam-jñānaṃ śābdarūpam/ yadvā bhānaṃ-viṣayatā/ evamagre 'pi/ sādhanatvenetyatra tṛtīyā viṣayatānvayini prakāratāniyapitatve/ bhānamityasya śābdabuddhāvityādiḥ/ [378] ayogyatvāditi/ svargasādhanatvābhāvavatvāt/ sādhanatvasya ca kāryāvyavahitaprākkṣaṇāvacchedena kāryādhikaraṇavṛttyabhāvapratiyogitānavacchedakataddharmavattvarūpatvāt svargāvyavahitaprākkṣaṇāvacchedena yāgābhāvāditi bhāvaḥ/ nanu āśutaravināśitvamatiśīghravināśitvaṃ vināśitvaṃ nāśapratiyogitvam/ taccāphalasthāyinyapi sambhavati tato 'dhikasthāyyapekṣayā tasya tathātvādityato vyācaṣṭe - tṛtīyeti/ svotpattikṣaṇetyādiḥ/ anyathā kiñcidapekṣayā tṛtīyatvasyāpi sarvakṣaṇasādhāraṇyānapāyāt taddoṣāpatteḥ/ svotpattikṣaṇatṛtīyatvaṃ ca svotpattikṣaṇadhvaṃsotpattyadhikarakṣaṇadhvaṃsotpattyadhikaraṇatvam/ na cātra svatvaghaṭanayānanugamaḥ/ yataḥ prameyaviśiṣṭatvamāśutaravināśitvamiti sthūlo 'nugamaḥ/ vaiśiṣṭyaṃ 1svatādātmyasvotpattikṣaṇadhvaṃsotpattyadhikaraṇakṣaṇadhvaṃsotpattyadhikaraṇakṣaṇavṛttidhvaṃsapratiyogitvobhayasambandhena/ 1. yāgādeḥ svotpatti tṛtīyakṣaṇavṛttidhvaṃsapratiyogitvamupapādanīyam/ tatra prameyapadena yāga eva grāhyaḥ tadviśiṣṭatvamubhayasaṃbandhena yāge/ tathā hi svaṃ yāgaḥ tattādātmyaṃ yāge, evaṃ svaṃ yāgaḥ tadutpattikṣaṇaḥ prathamakṣaṇaḥ taddhvaṃsotpattyadhikaraṇakṣaṇaḥ dvitīyakṣaṇaḥ taddhvaṃsotpatyadhikaraṇakṣaṇaḥ tṛtīyakṣaṇaḥ tadvṛttiryoyāgadhvaṃsaḥ tatpratiyogitvaṃ yāge iti/ 1kṣaṇaviśiṣṭatvamiti sūkṣmānugamaḥ/ vaiśiṣṭyaṃ svavṛttidhvaṃsapratiyogitvasvanirūpitasvotpattikṣaṇadhvaṃsotpattyadhikaraṇakṣaṇadhvaṃsotpattyadhikaraṇatvasambandhāvacchinnādheyatvobhayasambandhena/ ato na doṣaḥ/ anekakṣaṇavṛttitvarūpaṃ sthāyitvam/ dvitīyakṣaṇamātravṛttipadārthaṃsādhāraṇamapītyālocya vyācaṣṭe - phalaparyantasthāyīti/ phaletyasya prakṛtetyādiḥ/ 2svotpattikṣaṇadhvaṃsādhikaraṇaprakṛtaphalotpattikṣaṇadhvaṃsānadhikaraṇayāvatkṣaṇavṛttitvam/ ādheyatayā tādṛśakṣaṇatvavyāpakatvaparyavasitaṃ phalaparyantasthāyitvam/ nanu [377] sthayikāryamapūrvameva iti dīpikāvākyamayuktam/ kṛtisādhyatārūpakāryatāyā yāga eva sambhavāt apūrve tadasambhavādityatrāha - yāga iti/ sākṣāt - kiñcidadvārā/ āśrayatāsambandheneti yāvat/ yāgadvārā - svāśrayayāgajanyatvarūpaparamparāsambandhena/ taditi/ janyetyarthaḥ/ ekadeśa iti/ kṛtāviti śeṣaḥ/ tatra - jyotiṣṭomena yajeteti vākye/ sādhanāntaṃ yāgaviśeṣaṇam/ pūrvamiti/ jyotiṣṭomavākyajanyabodhādityādiḥ/ anupasthitatvāditi/ pramāṇāntareṇāpūrvasiddherasambhavāt tādṛśavākyenaiva tatsiddhervaktavyatvāditi bhāvaḥ/ tatra - apūrve/ atra - uktākṣepe/ pravadantīti/ samādhānamiti śeṣaḥ/ taditi/ gurvityarthaḥ/ tādṛśeti/ taddharmāvacchinnaviṣayaketyarthaḥ/ taddharmāvacchinnaviṣayakatvaṃ taddharmāvacchinnaviṣayatānirūpakatvam/ na tviti/ tadviṣayakaśābdaṃ prati tadviṣayakaśaktigrahasya 1. prathamasvapadena yāgotpattitṛtīyakṣaṇo grāhyaḥ/ tadvṛttidhvaṃsapratiyogitvaṃ yāge/ dvitīyasvapadaṃ tṛtīyakṣaṇaparam/ tṛtīyasvapadaṃ yāgaparam/ tṛtīyakṣaṇanirūpitā yāganiṣṭhā ādheyatā svotpattikṣaṇadhvaṃsotpattyadhikaraṇakṣaṇadhvaṃsotpattyadhikaraṇakṣaṇatvasaṃbandhāvacchinnāḥ/ tena saṃbandhena yāgasya tṛtīyakṣaṇe sattvāditi tādṛśādheyatvobhayasaṃbandhena tṛtīyakṣaṇaviśiṣṭatvaṃ yāgasyeti samanvayaḥ/ 2. svaṃ yāgaḥ tadutpattikṣaṇadhvaṃsādhikarakṣaṇamāramya prakṛtaphalasyasvargāderutṣatikṣaṇadhvaṃsānadhikaraṇabhūtā/ yāvantaḥ kṣaṇāḥ tāvadvṛttitvamityarthaḥ/ tadviṣayakopasthiteśca hetutā na svīkriyata ityarthaḥ/ evaṃ coktarītyā śaktigrahādiśābdabodhayoḥ samānaviṣayakatvena kāryakāraṇabhāvamanupetya samānaprakārakatayā tayostadupagame cetyarthaḥ/ yatra kutracit - ghaṭādau/ yogyateti/ yāgaviṣayakatvānvayetyarthaḥ/ nanu śābdabodhe yogyatāvaśāt ghaṭādirūpakāryasyaiva bhānaṃ kuto na sambhavatītyatrāha - na hīti/ na sambhavati hītyanvayaḥ/ anyaditi/ apūrvarūpakāryādityādiḥ/ nitya iti/ karmaṇīti śeṣaḥ/ phalābhāvāditi/ phalatvamiha janyatvaghaṭitam/ tatra - nityakarmavākye/ dīpikāyām [377] nityavākye 'pīti apiḥ kāmyavākyasamuccāyakaḥ dṛṣṭāntatayā/ vācyamiti/ liṅāderityādiḥ/ nanvapūrvasya kenākāreṇa nityavākyasthaliṅādivācyatetyāśaṅkāyāmāha - prakāśikāyām kāryatvenetyādiriti/ paṇḍeti/ tanmate 'pūrvaṃ dvividham - 1kalikāpūrvam paṇḍāpūrvam ceti/ tatra kāmyavākyasthaliṅādivācyamapūrvamādyam/ nityavākyasthaliṅādivācyaṃ dvitīyam/ paṇḍatvaṃ napuṃsakatvam phalājanakatvamiti yāvat iti dhyeyam/ dīpikāyām [377] kalpyata iti/ ayamatra kalpanāprakāraḥ-nityavākyasthaliṅ kāryātvaprakāreṇāpūrvavācakaḥ vaidikaliṅtvāt kāmyavākyasthaliṅvaditi/ kriyetyādivākye kriyāyā dhātvarthasya yatkāryaṃ phalaṃ tatretyartha iti bhramavyudāsāyāha - prakāśikāyām dhātvarthaniṣṭheti/ tathā cātra kāryaśabdaḥ kāryatvaparaḥ/ kriyākārya ityatra ṣaṣṭhīsamāsa eveti bhāvaḥ/ alaukiketi/ vaidiketyarthaḥ/ liṅādīti pūraṇīyam/ sādhāraṇyeneti/ sādhāraṇyamādheyatvam śaktyanvayini vaiśiṣṭye tṛtīyā/ kāryatvādāveveti/ evenāpūrvavyavacchedaḥ/ dīpikāyām [377] yāgasyāpīti/ apiratra dṛṣṭāntatvenāpūrvasamuccāyakaḥ/ ayogyeti/ svargasādhanatvābhāvavattetyarthaḥ/ sādhanatayeti/ svargādītyādiḥ/ taditi/ 1. kalikāpūrvamiti/ kalayati utpādayati phalamiti vyutpattyā niṣpanno 'yaṃ śabdaḥ savargādikāmyaphalasādhanamūparvamācaṣṭe/ napuṃsakavācī paṇḍaśabdaḥ niṣphalatvārthakaḥ/ tathā ca niṣphalāpūrvamiti paṇḍāpūrvaśabdārthaḥ/ sādhanatetyarthaḥ/ evaṃ vyākhyāne 'pi tannirvāhāyetyatra avāntareti/ phalasādhanayormadhyadaśābhāvītyarthaḥ/ apūrvakalpanāditi/ ayamatra kalpanāprakāraḥ--yāgaḥ svargajanakavyāpārajanakaḥ svargāvyavahitaprākkālāvṛttitve sati svargajanakatvāt yo yadavyavahitaprākkālāvṛttitve sati yajjanakaḥ sa tajjanakavyāpārajanakaḥ/ yathā saṃskāradvārā smṛtijanakānubhava iti/ nanu yāgasyāyogyatāniścayo mā bhūt tatsaṃśayaḥ paraṃ jāyata eveti niścayavatsaṃśayasyāpi tadvattādhīvirodhitvāt kathaṃ svargādisādhanatayā yāgabodhasambhava ityatrāha --- prakāśikāyām ayogyateti/ svargādisādhanatvābhāvavattetyarthaḥ/ tasya - ayogyatāsaṃśayasya/ avighaṭakatvāditi/ avirodhitvādityarthaḥ/ tadabhāvavattāniṃścayasyaiva tadvattādhīvirodhitvāditi bhāvaḥ/ yāgadharmiṅkasvargādisādhanatvaprakārakabuddhāvityādiḥ/ bodha iti/ jyotiṣṭomādivākyataḥ svargādisādhanatāyā ityādiḥ/ vākyāditi/ jyotiṣṭomādītyādiḥ/ tasya-yāgasya/ nanvapūrvasya yāgavyāpāratve yāgajanyatvaṃ yāgajanyasvargādirūphalajanakatvaṃ dvayamapi kalpanīyam/ yāgadhvaṃsasya yāgavyāpāratāyāṃ tu pratiyogividhayā yāgajanyatāyā yāgadhvaṃse kḷptatvāt svargādirūphalajanakatāmātraṃ kalpanīyamityubhayakalpanayā pūrvapakṣe gauravamityāśaṅkate --- nanviti/ dhvaṃsasyaivetyevenāpūrvavyavacchedaḥ/ vyāpāratvamiti/ yāgetyādiḥ/ sparśādītyādinā karatoyātilaṅghanagaṇḍakībāhutaraṇayoḥ saṃgrahaḥ/ dīpikāyām [377] na yāgadhvaṃso vyāpāra iti/ na vyāpāra ityanvayaḥ/ vyāpāra ityasya yāgetyādiḥ/ anyathā śrautasya kṣarateḥ naśyatītyarthaparatayā dhvaṃsasya nāśaviraheṇa vyāpārasya kīrtanādināśaśrutivirodhaprasaṅgāditi bhāvaḥ/ atra ca na kṣaratiḥ nāśarūpamukhyakṣaraṇaparaḥ api tu phalāsamarthatvarūpagauṇakṣaraṇaparaḥ/ evaṃ ca yāgadhvaṃsasya yāgavyāpāratāyāmapi na kṣatiḥ/ tasya phalāsamarthatvaṃ ca bhavati/ dharmakīrtanādeḥ svargādiphalaṃ prati pratibandhakatvakalpanayā/ anyathā prāguktakalpanā -- apūrvarūpadharmasya nāśakalpanā tannāśaṃ prati kīrtanādeḥ hetutvakalpanā ceti mahāgauravāpatteriti dīpikoktadūṣaṇaṃ na vicārasahamiti ālocya dhvaṃsasya vyāpāratāyāmabhedyaṃ dūṣaṇaṃ svayamāha - prakāśikāyām dhvaṃsasyeti/ dūṣaṇāntaram - prāgupāditadūṣaṇātiriktadūṣaṇam/ ākhyātasya yatnārthakatvasthāpanam nanu lokavyutpattītyatra vyutpatteḥ kṛtisādhyatvādau liṅgādi śaktigraharūpatāyāḥ kriyāyāṃ kṛtisādhyatvādyanvayaniyāmakatvakathanaṃ na yujyate ityato vyācaṣṭe - [380] lokavyavahāretyartha iti/ sa ca lokavyavahāraśca/ ityevaṃrūpa ityanenānvayaḥ/ kṛtisādhyatvenetyādi/ jñānānvayini prakāratve tṛtīyā/ tatpadaṃ tralantayatpadasamānārthakam/ tathā ca kṛtisādhyatveṣṭasādhanatvaprakārakajñānavānityarthaḥ/ tadartha iti/ tatpadamatra lokavyutpattibalādityetatparam/ tatretīti/ tatra - loke/ dīpikāyām liṅtvenetyataḥ paramādīti śeṣaḥ/ vidhyarthatvamiti/ liṅāderityādiḥ/ vidhirathau vācyo yasyeti bahuvrīhiḥ/ tathā ca vidhiśabdasya pravartakajñānaviṣayaparatayā tādṛśaviṣayavācakatvamityarthaḥ/ ākhyatatvenetyādi/ ākhyātatvāvacchinnaṃ tannirvakti --- prakāśikāyām ākhyātatveneti/ tacca --- ākhyātatvaṃ ca/ saṃketeti/ pāṇinīyetyādiḥ/ śakteti/ liṅādiniṣṭhakṛtinirūpitetyādiḥ/ śaktinirūpakatetyarthaḥ/ avacchinne -- viśiṣṭe/ evamagre 'pi/ saṃbandheti/ sambandhaścātrānukūlatā/ evamagre 'pi/ tat - kiṃ karotītyevaṃ rūpam/ taditi/ kiṃ karotītyevaṃrūpapraśnavākyetyarthaḥ/ nivartakatvamiti/ sambhavatīnti śeṣaḥ/ anayathā/ kṛtitvāvacchinne pākasaṃbandhabodhakatvavirahe/ tannivartakatvamityāderanuṣaṅgāt tannivartaṅkatvaṃ na sambhavatītyanvayaḥ/ kṛtibodhakatvāsaṃbhavāditi/ acetane rathādau cetanadharmasya kṛterasambhavāditi bhāvaḥ/ taditi/ ratho gacchatītyādisthalīnayākhyātetyarthaḥ/ anurodheneti/ anena sarvākhyātānāṃ śaktyaikarūpyaucityanyāyaḥ sūcitaḥ/ vyāpāra eveti/ evena kṛtivyavacchedaḥ/ nanu ratho gacchatītyādau vyāpāratvarūpalaghudharmāvacchinne lakṣaṇāsvīkāreṇaiva sāmañjasye anukūlavyāpāratvarūpagurudharmāvacchinne lakṣaṇākathanaṃ dīpikākārasyāyuktam/ evamanukūlatve nirūpitatvasaṃmbandhena gamanāderanvayasya vācyatayā tādṛśasaṃbandhasyādhikasya śābdabuddhaiṃ bhānakalpane mahāgauravaṃ cetyatrāha---vyāpāra iti/ etena --- anukūlatvarūpeṇa/ nirūḍheti/ anāditātparyaviṣayībhūtārthaniṣṭhetyarthaḥ/ evamagre 'pi āśrayatāsambandhenaivetyevakāraḥ anvayenetyuttaraṃ yojyaḥ/ evenākhyātārthatayā kalpite āśrayatve nirūpitatvasambandhena anvayavyavacchedaḥ/ nāmārthayoriveti ekanāmārtheṃ aparanāmārthasya yathā abhedātiriktasambandhena nānvayaḥ/ tathehāpi nāmārthe dhātvarthasyābhedātiriktasambandhenānvayo nopeyate/ anyathā rājāpuruṣa ityādau puruṣādipadārtheṃ rājādipadārthasya svasvāmibhāvādisambandhena pacyate taṇḍula ityādau dhātvarthasya pākādeḥ kriyākarmabhāvādisambandhena taṇḍulādipadārthe yathākramamanvayāpatteriti bhāvaḥ/ avyutpannatvāt -- samabhivyāhāraviśeṣajñānaniyāmyatvavirahāt/ tatra-ratho gacchatītyādau/ tathā - prathamāntārthe gamanāderāśrayatāsaṃbandhena/ saṃbandhe 'tiriktatvaviśeṣaṇapraveśaphalamāha - stokaṃ pacatītyādāvapīti/ kartṛkarmaṇorākhyātārthatāsambhave dīpikākṛtā yukterakathanāt svayaṃ tatra tāmāha - ākhyātasyeti/ kartrādāviti/ ādinā dhātvarthatāvacchedakatvābhimatasaṃyogavibhāgādirūpatattatphalavadātmakakarmaparigrahaḥ/ mahāgauravasūcanāyānantetyuktam/ kṛtyāderityādinā saṃyogādirūphalaparigrahaḥ/ evamagre 'pi/ aṅgīkāryamityataḥ paraṃ kṛtitvādijāteḥ śakyatāvcdedakatāvacchedakamapyaṅgīkāryamiti śeṣaḥ/ kṛtitvādītayādinā saṃyogatvādiparigrahaḥ/ jātyakhaṇḍopādhyatiriktasya yatkiñcidrūpeṇaiva bhānāditi bhāvaḥ/ lāghavamiti/ kṛtitvādijāterekatvenānantyavirahāt jātyanullikhitapratītau jāteḥ svarūpata eva bhānopagamena kasyaciddharmāntarasya śakyatāvacchedakatāvacchedakatāyā apyanupagamācceti bhāvaḥ/ dīpikāyām taditi kartṛkarmaparam/ ekatvādītyādipadārthamāha - prakāśikāyām ādinā kṛtyādīti/ ādinetyasyādiśabdenetyarthaḥ/ evamanyatrāpi/ tarhi ākhyātasya kṛtyādyarthakatve/ kartṛkarmaṇoriti/ devadattaḥ pacati pacyate taṇḍula ityādāvitiśeṣaḥ/ lābhaḥ - pratitiḥ/ kartṛtvakarmantvābhyāṃ devadattataṇḍulāderityādiḥ/ evamagre 'pi/ dīpikāyām tayoḥ - kartṛkarmaṇoḥ/ ākṣepādeveti/ ākṣepaścārthāpattiḥ/ devadattādeḥ kartṛtvādikamantarā kṛtyādiparākhyātasamabhivyāhṛtadevadattādipadabodhyatvamanupapannami tyādirūpā/ nanu svamate uktarūpākṣepānupagamādākṣepādeveti dīpikāvākyamasaṅgatamityatrāha - prakāśikāyām paramateneti/ svamate tviti/ svapadamatra naiyāyikaparam/ padenaiva ityevena uktākṣepavyudāsaḥ/ taditi kartṛkarmetyarthaḥ/ devadattaḥ pacatītyādau kañcanākṣepaṃ tatparihāraṃ ca vivakṣan tadupayo gitvena śābdabodhaprakāraṃ yathāyogaṃ darśayati - devadattaḥ taṇḍulaṃ pacatītyatreti/ tatra - tevadattaḥ pacati, taṇḍulaḥ pacyata ityuktasthalayoḥ/ anabhidhānāditīti/ tṛtīyādvitīyāniyāmakayoḥ sūtrayoranabhihitādhikārīyatvāditi bhāvaḥ/ anabhihvita iti/ lakārādibhirityādiḥ/ lakārādi janyaśābdabodhāviṣaya ityarthaḥ/ tādṛśe - lakārādibhiranabhihita - ityarthaḥ/ mūle 'pyevam/ upasargāṇāṃ dyotakatvam [385] upasargāṇām - upasargāt kriyāyoga iti vihitopasargasaṃjñakānām prādīnāmiti śeṣaḥ/ vacanatveti/ prakarṣādirūpārthaviśeṣetyādiḥ/ tātparyeti/ samabhivyāhṛtadhātupratipādyārthaviśeṣetyādiḥ/ grāhakatvamiti/ anyathā upāsyate guruḥ ityādau upaśabdasya samīpadeśaparatayā āseścādheyatvārthakatvena samīpadeśādheyatvarūpaviśiṣṭārthaparasyopāserakarmakatvena 'laḥ karmaṇi ca bhāve cākarmakebhyaḥ' (pā. sū 3.4.69) iti sūtroktarītyā karmalakārānupapattiprasaṅgāt/ ataḥ upaśabdaḥ upāsanātmakajñānaviśeṣarūpārthaviśeṣe āsadhātostātparyaṃ grāha yati ityeva vaktavyamiti/ evamanyatrāpi bodhyam/ dīpikāyām prakarṣe-prakarṣādau dyotakatvamevetyevakāravyavacchedyaṃ sphuṭayati-na tatra śaktiriti/ tatra prakarṣādau/ tena - uktarītyā upasargāṇāṃ dyotakatvasthāpanena/ sūcitamityanena sambandhaḥ/ itareti/ upasargaṃsaṃjñārahitetyarthaḥ/ nipātanāditi evakārādīnāmiti śeṣaḥ/ 'svarādinipātamavyayam' (pā. sū. 1.1.37) iti sūtravihitanipātasaṃjñakānāmityarthaḥ/ evakārādīnāṃ vācakatvaprakāramupapādayati - tathā hītyādinā/ ayogavyavacchedaḥ uddeśyatāvacchedakībhūtaśaṅkhatvādivyāpakatvam/ anyayogeti evakārasyetyādiranuṣajyate/ vyavacchedaśceti/ artha ityanuṣajyate/ anyayogavyavacchedaḥ uddeśyatāvacchedakapārthatvādivyāpyatvam/ ityādikamityādinā kriyāsaṅgataivakārasyātyantāyogavyavacchedaḥ uddeśyatāvacchedakatvābhimatasarojatvādisāmānādhikaraṇyarūpaḥ/ artha ityādikamityarthaḥ/ padārthatattvajñānasya mokṣahetutvanirūpaṇam [388] prekṣāvaditi/ buddhimadityarthaḥ/ viṣayeti muktiviśeṣaṇam/ pṛthivyādeḥ jalatvādinā jñānasyātattvajñānasya muktiprayojakatvāsambhavādāha - padārthatattvajñānasyeti/ yathāvasthitākāreṇa padārthajñānasyetyarthaḥ/ anyeṣāmiti/ muktiyapaprayojanādityādiḥ/ avāntareti/ madhyavartītyarthaḥ/ parameti/ paramatvaṃ ca svānantarotpannatattvajñānasādhyaprayojanakānyatvam/ sādhyatvaṃ ca sākṣātparamparayā vā bodhyam/ anugamastu sphuṭaḥ/ śruteriti/ 'ātmā vāre'tyādiḥ/ nanūpāyasya phalaprāgbhāvitvānurodhenopāyapratipādakasya bhāgasya phalapratipādakabhāgaprāgbhāvitvamāvaśyakamiti kathaṃ draṣṭavya ityādivākyasaṅgatirityatrāha ārtheti/ arthasambandhītyarthaḥ/ krameṇeti/ kramaśca paurvāparyam/ uktaśrutivākya ityādiḥ/ evamagre 'pi/ śabdeti/ śabdasambandhītyarthaḥ/ tyakto bhavatīti/ nididhyāsitavyo draṣṭavya iti yojaneti bhāvaḥ/ yuktibhiḥ bahuyuktiviṣayakaparāmarśajanyānumitidhāretyarthaḥ/ ātmana iti/ ātmaviśeṣyaketarabhinnatvaprakārakānumitirityarthaḥ/ tacca - uknarūpānumānaṃ ca/ pratiyogītareti samānādhikaraṇasamāsaḥ/ tacca uktarūpānupānaṃ ca/ taditi/ ātmana itararbhinnatvenānumānatyarthaḥ/ tadanantarami tyatra tacchabdo mananapara ityāśayena vyācaṣṭe -- mananetyādi/ śrutasyetyādi/ nairantaryaṃ vijātīyapratyayāvyavahitatvam/ vaiśiṣṭye tṛtīyā/ pratyaye vijātīyatvaṃ ca śrutārthātiriktārthaviṣayakatvam/ pratyāhṛtyeti/ pratyāharaṇaṃ sambandhanivṛttyanukūlavyāpāraḥ/ sambandhānvayini anuyogitve pañcamī viṣayebhya ityatra/ evamagre 'pi tadanantaramityatra tacchabdaḥ nididhyāsanapara ityabhisandhāyāha - [388] nididhyāsaneti/ nanu mithyājñānamātranāśe 'pi tadadhīnavāsanāsattve doṣasambhavāt mithyājñānanāśena doṣābhāvakathanamayuktamityato vyācaṣṭe --- [388] vāsanāsahiteti/ jñānaviśeṣaṇam/ vāsanā - saṃskāraḥ/ rāgādirityādinā doṣamohayoḥ parigrahaḥ/ [688] viśeṣeti/ rajatavyāvartakākāretyarthaḥ/ śuktitvādirūpetyādiḥ/ jñānenaivetyevena tādṛ