Ajitasenavyākaraṇa # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_ajitasenavyAkaraNa-alt.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - N. Dutt, Gilgit Manuscript, vol. I, Delhi: Sri Satguru Publ. 1984, pp. 101-136. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Ajitasenavyākaraṇa-alt = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu006_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Ajitasenavyakarana = Asv Based on the edition by N. Dutt, Gilgit Manuscript, vol. I, Delhi : Sri Satguru Publ. 1984, pp. 101-136. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sutra section, text no. 6 STRUCTURE OF REFERENCES (added): Asv nnn = pagination of Dutt's ed. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text ajitasenavyākaraṇam // om namaḥ sarvajñāya // evaṃ mayā śrutamekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme mahātā bhikṣusaṅghena sārdhamardhatrayodaśabhirbhikṣusahasraiḥ / tadyathā āyuṣmatā cājñātakauṇḍinyena āyuṣmatā ca mahānāmnā āyuṣmatā ca revatena āyuṣmatā ca vakkulena āyuṣmatā ca śāriputreṇa āyuṣmatā ca pūrṇena maitrāyaṇīputreṇa ca śrāvakaniyutaiḥ / te sarve yena bhagavān yena ca jetavanaṃ vihāraṃ tenopasaṅkrāntā bhagavataḥ pādau śirasābhivandya bhagavataḥ puratastasthurdvātriṃśatā bodhisattvasahasraiḥ / tadyathā sahacittotpādadharmacakrapravartanena ca bodhisattvena mahāsattvena anikṣiptadhureṇa ca bodhisattvena mahāsattvena maitreyeṇa ca bodhisattvena mahāsattvena avalokiteśvareṇa ca bodhisattvena mahāsattvena mahāsthāmaprāptena ca bodhisattvena mahāsattvena / evampramukhairdātriṃśatā bodhisattvasahasraiḥ / te sarve yena bhagavān yena ca jetavanaṃ vihāraṃ tenopasaṅkrāntā bhagavataḥ pādau śirasābhivandya bhagavataḥ puratastasthuḥ / atha khalu bhagavān pūrvāhṇakālasamaye nivāsya pātracīvaramātraḥ śrāvastīṃ mahānagarīṃ piṇḍāya prāviśat / atha bhagavānāyuṣmantamānandamāmantrayate (asv 104) sma / gacchānanda pātraṃ cakrikaṃ śikyamānaya / athāyuṣmānānando bhagavataḥ śrutamātreṇa pātraṃ cakrikaṃ śikyaṃ bhagavate upanāmayāmāsa / athāyuṣmānānando bhagavataḥ kṛtāñjalipuṭo bhagavantaṃ gāthābhiradhyabhāṣata / yadā tvaṃ praviśasi piṇḍapātika vimocaye tvaṃ bahavaṃ hi prāṇinām / uttāraye tvaṃ bahavaṃ hi sattvā narakabhayājjātijarāmahābhayā // saṃsāraduḥkhakalilā mahābhayādvimocaye tvaṃ nara lokanāyaka / mahānubhāvo varadakṣiṇīyo vimocayitvā punaraṃ hi āgamī // athāyuṣmānānando bhagavata imā gāthā bhāṣitvā tūṣṇīṃ sthito 'bhūt / atha bhagavān śrāvastyāṃ mahānagaryāṃ nātidūre sthito 'bhūt / atha te sarve gavākṣatoraṇaniryūhakā hiraṇyamayāḥ sphaṭikamayā rūpyamayāḥ prādurabhūvan / tathā śrāvastyāṃ mahānagaryāṃ mahāntaṃ janakāyaṃ saṃsthito 'bhūvan / atha sa janakāyaḥ saṃśayajāto babhūva ko hetuḥ kaḥ pratyayaḥ nagarasya śubhanimittaṃ prādurabhūt / mā cedaṃ nagaraṃ bhasmapralayaṃ syāt / atha tatra janakāye anekavarṣaśatasahasrakoṭīko (asv 105) vṛddhamahallakaḥ puruṣaḥ saṃsthito 'bhūt / atha sa puruṣastaṃ janakāyaṃ samāśvāsayannevamāha / mā bhaiṣurbhoḥ kulaputrāḥ / asminneva pṛthivīpradeśe jetavanaṃ nāma vihāraḥ / tatra śākyamunirnāma tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / so 'yaṃ śrāvastīṃ mahānagarīṃ piṇḍāya prāviśat / tasyāgamanakālasamaye idaṃ śubhanimittamabhūt / atha sa janakāyastaṃ jīrṇakaṃ puruṣaṃ kṛtāñjalirevamāha / yattasya bhagavatastathāgatasyārhataḥ samyaksambuddhasya guṇavarṇasamudīraṇasamaye idaṃ śubhanimittamabhūt / dṛṣṭamātrasya tasya tathāgatasyārhataḥ samyaksambuddhasya kīdṛśaḥ puṇyābhisaṃskāro bhaviṣyati / atha sa jīrṇakapuruṣastaṃ janakāyaṃ bhagavato guṇavarṇasamudīraṇatayā gāthābhiradhyabhāṣata / yo lokanāthasya hi nāmu yaḥ śruṇe saṃsāraduḥkhā vinimuktu so naro / āpāyagāmī na kadāci bheṣyate svargaṃ ca so yāsyati śīghramevam // yo lokanāthasya hi nāmu yaḥ śruṇe dṛḍhapratijño bahukalpakoṭibhiḥ / mahānubhāvo sugato mahātmanaḥ kalpānakoṭīnayutānacintiyān // (asv 106) so bodhisattvo sthita gaṅgavālukān kadāci so gacchati durgatī bhayam / yo lokanāthasya hi nāmu yaḥ śruṇe āpāyagāmī na kadāci bheṣyate // kalpānakoṭīnayutānacintiyā rājā sa bhotī sada cakravartī / yo lokanāthasya hi nāmu dhārayet // yat kiñci pūrvaṃ sada pāpu yat kṛtaṃ sarvaṃ kṣayaṃ yāsyati śīghrametat / śakropi devendramahānubhāvo kalpānakoṭīnayutānacintiyā // sukhāvatīṃ gacchati buddhakṣetraṃ paryaṅkabaddho sa ca bodhisattvo / brahmasvaro susvaru mañjughoṣa bhavanti varṣānasahasrakoṭibhiḥ // apāyagāmī na kadāci bheṣyate yo lokanāthasya hi nāmu dhārayet / atha sa jīrṇakaḥ purūṣo janakāyaṃ bhagavato guṇavarṇamudīrayitvā tūṣṇīṃ sthito 'bhūt / atha bhagavān pūrveṇa nagaradvāreṇa śrāvastīṃ mahānagarīṃ praviṣṭo 'bhut / tatra ca nagaradvāre dvādaśakoṭyaḥ padmānāṃ prādurabhūvan / teṣu ca padmeṣu dvādaśakoṭyo bodhisattvānāṃ paryaṅkaniṣaṇṇāḥ (asv 107) prādurabhūvan prāñjalayaḥ / atha bhagavataḥ praviṣṭamātreṇa śrāvastyāṃ mahānagaryāṃ navanavatikoṭīniyutaśatasahasrāṇi sattvānāṃ sukhāvatyāṃ lokadhātau pratiṣṭhāpitāni caturaśītisattvakoṭīniyutaśatasahasrāṇyābhiratyā lokadhātorakṣobhyatathāgatasya buddhakṣetre pratiṣṭhāpitāni / atha bhagavān ānandena saha nagaravalambikāyā dārikāya gṛhe samāgato 'bhūta / atha bhagavān nagaravalambikāyā dārikāyā gṛhe cakrikaṃ kaṭakaṭāpayāmāsa / atha sā dārikā taṃ cakrīśabdaṃ śrutvā saṃśayajātābhūt / ko hetuḥ kaḥ pratyayaḥ / mama gṛhe na kadācit piṇḍapātika āgato 'bhūt / atha sa nagaravalambikā dārikā śūnyākāragṛhe niṣaṇṇā aśrukaṇṭhī rudantī paridevantī sthitābhūt tīkṣṇadhāramasiṃ gaveṣantī paridevantī rudantī sthitābhūt / atha sā dārikā śūnyākāragṛhe niṣaṇṇā paridevantī aśrukaṇṭhī rudantī gāthābhiradhyabhāṣata / aho bata duḥkhu daridrake gṛhe varaṃ mama maraṇu na cāpi jīvitam / kiṃ cāpi me kāryuṣu jīvitena yadyaivāhaṃ duḥkhu śarīra pīḍitam // kana.......................hyatrāṇaṃ bhavate parāyaṇam / anāthabhūtā ahamadyameva yadyaivāhaṃ jāta daridrake gṛhe // (asv 108) atha sa nagaravalambikā dārikā śūnyākāragṛhe niṣaṇṇā imā gāthā bhāṣitvā tūṣṇīṃ sthitābhūt / atha śuddhavāsakāyiko devaputro 'ntarīkṣagataḥ sthitaścintayati sma / paśyeccedimāṃ bhagavān / anekaduṣkarakoṭiniyutaśatasahasracīrṇacaritaḥ sa śākyamunistathāgato nagaravalambikāyā dārikāyā gṛhe sthito 'bhūt / atha śuddhavāsakāyiko devaputraḥ śatasahasramūlyaṃ muktāhāraṃ gṛhītvā śatarasabhojanapiṭakaṃ gṛhītvā kāśikāni vastrāṇi gṛhītvā yena nagaravalambikāyā dārikāyā gṛhaṃ tenopasaṅkrānto 'bhūt / atha śuddhavāsakāyiko devaputro nagaravalambikāṃ dārikāmevamāha / prāvara dārike imāni kāśikāni vastrāṇi imānyanekaśatasahasramūlyānyābharaṇāni / prāvṛtya cedaṃ śatasahasramūlyaṃ muktāhāraṃ gṛhītvā imaṃ śatarasabhojanapiṭakaṃ gṛhītvā bhagavantamupanāmaya / atha sā dārikā tāni kāśikāni vastrāṇi prāvṛtya śatasahasramūlyaṃ muktāhāraṃ gṛhītvā taṃ śatarasabhojanapiṭakaṃ gṛhītvā yena bhagavāṃstenopasaṅkrāntā / upasaṅkramya bhagavantamupanāmayati sma / atha bhagavān tāṃ nagaravalambikāmevamāha / pariṇāmaya tvaṃ dārike yathā pariṇāmitaṃ vipaśyiśikhiviśvabhūkkakutasundakanakamunikāśyapaprabhṛtibhiḥ sadbhistathāgatairarhadbhiḥ samyaksambuddhaiḥ / anto bhaviṣyati strībhāvādanto bhaviṣyati daridragṛhāt / atha sā dārikā taṃ piṇḍapātaṃ pariṇāmayitvā (asv 109) bhagavantamupanāmayāmāsa / anena piṇḍapātakuśalamūlena mā kaśmiṃścid daridragṛhe upapadyeya / atha sā nagaravalambikā dārikā taṃ piṇḍapātaṃ pariṇāmayitvā bhagavate dattvā svagṛhagamanamārabdhā / atha bhagavān tāṃ nagaravalambikāṃ dārikāmevamāha / pratinivartasva dārike / pūrvejātinidānaṃ samanusmarāmi / tadahaṃ parikīrtayiṣyāmi / atha sā dārikā pratinivṛtya sarvāṅgapraṇipātena bhagavantaṃ prapatitā / atha sā nagaravalambikā dārikā bhagavantaṃ gāthābhiradhyabhāṣata / avaśyaṃ me pūrvakṛtena karmaṇā yenāhaṃ jāta daridrake gṛhe / karohi kāruṇya mamaṃ hi duḥkhita vinivartayasva narakā hi pālān // karohi kāruṇya mama duḥkhitāyā istribhāvā upapannu nāyaka / tvaṃ lokanātha jaravyādhiśoka vimocaye maṃ mama duḥkhitāyāḥ // trāṇaṃ bhavāhī śaraṇaṃ parāyaṇaṃ vimocayāhī mama duḥkhitāyāḥ / kṛtaṃ hi nātha praṇidhiṃ tvayā hi ye keci sattvā iha jambudvīpe // (asv 110) tiṣṭhanti ye vai daśasu diśāsu sattvā hi sarve sukhitā kariṣye / sarve ca haṃ mocayi duḥkhasāgarāt trāṇaṃ bhavāhī śaraṇaṃ parāyaṇam // tvayaṃ hi nātha mayi mocayī jagat avaśyaṃ me pūrvakṛtena karmaṇā / yenāhaṃ jātu daridrake gṛhe trāṇaṃ bhavāhī mama duḥkhitāyāḥ // bhavaṃ tu nātha jaravyādhimocakaṃ trāṇaṃ bhavāhī guṇa sañcitāgra / na cā kariṣye punareva pāpaṃ yadvedayāmī imi vedanāni // kṛpaṃ jani...............magra sattvā trāṇaṃ bhavāhī śaraṇaṃ parāyaṇam / ye keci sattvā iha jambudvīpe nāmaṃ ca vai dhāraya paśca kāle // parinirvṛtasya tata paścakāle bhaviṣyati śāsanavipralopam / yatakiñci pāpaṃ tadapūrva yat kṛtaṃ sarvaṃ kṣayaṃ yāsyati śīghrametat // atha sā nagaravalambikā dārikā bhagavantaṃ gāthā bhāṣitvā punarapi gṛhagamanamārabdhā / atha bhagavān tāṃ nagaravalambikāṃ (asv 111) dārikāṃ kalaviṅkarutasvaranirghoṣeṇaivamāha / pratinivartasva dārike pūrvajātinidānaṃ samanusmarāmi tadahaṃ parikīrtayiṣyāmi / atha sā dārikā pratinivṛtyaivamāha / parikīrtaya lokavināyakādya yadyat kṛtaṃ pāpa sadā sudāruṇam / avaśya me pāpu kṛtaṃ sudāruṇaṃ yenāhaṃ jātu daridrake gṛhe // tvaṃ sārthavāhu iha sarvaloke vimocaye mam iha istribhāvā / trāṇaṃ bhavāhī śaraṇaṃ parāyaṇaṃ kṛtajñahaṃ nitya bhavāmi nāyake // saṃśrāvaye mam imu dharmanetrī nāsau kadācittajate apāyam / saṃśodhayī karma yathākṛtaṃ mayā trāṇaṃ bhavāhī śaraṇaṃ parāyaṇam // asaṅgajñānī varalokanāyaka vandāmi nātha śaraṇaṃ kṛtāñjalī // atha bhagavān tāṃ dārikāmevamāha / bhūtapūrvo dārike atīte 'dhvani asaṅkhyeyaiḥ kalpai ratnaśikhī nāma tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / tena (asv 112) khalu punaḥ samayena padmāvatī nāma rājadhānyabhūt / tena khalu punaḥ samayena padmāvatyāṃ rājadhānyāṃ padmaprabho nāma gṛhapatirabhūt / tasya padmaprabhasya gṛhapatestvaṃ duhitā 'bhūḥ / tena khalu punaḥ samayena grāmanagaranigamajanapadeṣu piṇḍapātiko bhikṣuḥ piṇḍapātāyāvatarati / yadā tvadgṛhamāgato 'bhūta tadā tvaṃ dārike piṇḍapātaṃ gṛhītvā gṛhānniṣkrāntā punareva praviṣṭā 'bhūḥ / na cāhaṃ muṇḍitaśiraso 'dhanyasya piṇḍapātaṃ dāsyāmi / tena karmopacayena tvayā dārike dvādaśakalpasahasrāṇi punaḥ punardaridragṛhe duḥkhānyanubhūtāni / ekena tvayā dārike kuśalamūlena bodhivyākaraṇaṃ pratilapsyase / yattvayā tasya bhikṣo rūpaliṅgasaṃsthā na dṛṣṭā bhaviṣyasi tvaṃ dārike anāgate 'dhvani acintyairaparimāṇaiḥ kalpairnagaradhvajo nāma tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān loke / atha sā dārikā bhagavantaṃ triḥ pradakṣiṇaṃ kṛtvaivamāha / kīdṛśaṃ bhagavan mama buddhakṣetraṃ bhaviṣyati yatraivāhaṃ buddho bhaviṣyāmi / bhagavānāha / aparimitaguṇasañcayā nāma sā buddhakṣetraṃ bhaviṣyati / yādṛaśī ca sā sukhāvatī lokadhātuḥ tādṛśaṃ tadbuddhakṣetraṃ bhaviṣyati / paryaṅkaniṣaṇṇā āryopapādukā bodhisattvā bhaviṣyanti / īdṛśaṃ tadbuddhakṣetram / (asv 113) atha ca sā dārikā tuṣṭā udagrā āttamanāḥ pramuditā prītisaumanasyajātā svagṛhagamanamārabdhā / atha bhagavāṃstāṃ dārikāmevamāha / tvaṃ dārike saptame divase kālaṃ kariṣyasi / kālaṃ kṛtvā / pūrvasyāndiśi magadhaviṣaye rājā ajitaseno nāma / tasya rājño 'jitasenasya antaḥpurasahasramasti / tasya khalu punā rājño 'jitasenasya putro janiṣyase / eṣa eva tava paścimo garbhavāso bhaviṣyati / atha bhagavān paścimakena nagaradvāreṇa śrāvastyā mahānagaryā niṣkrānto yena jetavanaṃ vihārastenopasaṅkrāntaḥ / athāyuṣmānānando bhagavantaṃ dūrata evāgacchantaṃ dṛṣṭvā pādau śirasābhivandya triḥ pradakṣiṇīkṛtya bhagavantaṃ gāthābhiradhyabhāṣata / suvarṇavarṇaṃ varalakṣaṇārcitaṃ dvāviṃśatilakṣaṇarūpadhāriṇam / yadā tvayā āgatu piṇḍapātikā vimocayitvā iha sarvasattvā // sukhena saṃsthāpayi sarvasattvā maitrībalaṃ sarvajagattvayā kṛtam / sa piṇḍapātaṃ varamāṇḍanāyaka vimocitaste jagatī bhayā ca // ye bodhisattvā iha jambudvīpe sarve ca mārgaṃ tava darśayanti / (asv 114) parinirvṛtasya sada paścakāle dhāretu sūtram imu buddhavarṇitam // parinirvṛtasya tava paścakāle bhaviṣyati śāsanavipralopam / imaṃ nayaṃ dhārayi sūtraratnam // athāyuṣmānānanda imā gāthā bhāṣitvā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ puratastasthau / atha bhagavānāyuṣmantamānandamāmantrayate sma / gacchānanda gaṇḍīmākoṭaya / te śrāvakāḥ paribhokṣyanti piṇḍapātam / athāyuṣmānānando bhagavantamāmantrayate sma / kīdṛśaṃ bhagavan gaṇḍīśabdasya kuśalamūlaṃ bhaviṣyati / bhagavānāha / śṛṇu ānanda gaṇḍīśabdasya kuśalamūlaṃ parikīrtayāmi / ye kecidānanda gaṇḍīśabdaṃ śroṣyanti teṣāṃ pañcānantaryāṇi kṛtyāni parikṣayaṃ yāsyanti / avaivartikāste bhaviṣyanti kṣipraṃ cānuttarāṃ samyaksambodhimabhisambhotsyante / ānanda āha / kīdṛśaṃ bhagavaṃstaiḥ sattvaiḥ kuśalamūlamavaropim / bhagavānāha / śṛṇu ānanda ye sattvāḥ paścime kāle paścime samaye mama parinirvṛtasya saddharmavipralope vartamāne saddharmasyāntardhānakālasamaye grāmanagaranigamajanapadarāṣṭrarājadhānīṣu ye sattvā vā araṇyāyatane gaṇḍayākoṭanaśabdaṃ śroṣyanti namo buddhāyeti kariṣyanti teṣāṃ pañcānantaryāṇi karmāṇi parikṣayaṃ (asv 115) yāsyanti / īdṛśānyānanda gaṇḍīśabdasya kuśalamūlāni / athāyuṣmānānandaḥ śāntapraśāntena gaṇḍīmākoṭayate sma / atha tena gaṇḍīśabdena sarve te mahāśrāvakāḥ sannipatitā abhūvan / yathā yathā āsane niṣaṇṇāḥ piṇḍapātaṃ paribhuñjante sma / atha tatraiva śrāvakamadhye nandimitro nāma mahāśrāvakaḥ sannipatito 'bhūt sanniṣaṇṇaḥ / atha bhagavānāyuṣmantaṃ nandimitraṃ mahāśrāvakamāmantrayate sma / gaccha tvaṃ nandimitra mahāśrāvaka pūrvasyāndiśi magadhaviṣaye rājño 'jitasenasya kalyāṇamitraparicaryāṃ kuru / atha nandimitro mahāśrāvako bhagavantamevamāha / na bhagavan śakṣyāmastaṃ pṛthivīpradeśaṃ gantum / durāsadāste sattvāḥ / te māṃ jīvitādvyavaropayiṣyanti / atha bhagavānāyuṣmantaṃ taṃ nandimitraṃ mahāśrāvakamevamāha / na te sattvāste śakṣyante bālāgramapi kampayituṃ prāgeva jīvitādvyavaropayitum / atha nandimitro mahāśrāvakaḥ pratyūṣakālasamaye suvarṇavarṇaṃ vastraṃ prāvṛtya yena pūrvasyāndiśi magadhaviṣaye rājño 'jitasenasya rājadhānī tenānukrānto 'bhut / atha rājā ajitasenastaṃ nandimitraṃ mahāśrāvakaṃ dṛṣṭvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'bhūt / atha rājñājitasenena amātyaḥ preṣito 'bhūt / gacchainaṃ bhikṣumānaya / tadā so 'mātyo yena nandimitro mahāśrāvakastenopasaṅkrāntaḥ (asv 116) / atha so 'mātyo nandimitraṃ mahāśrāvakamevamāha / āgaccha mahāśrāvaka bhikṣo rājā te ājñāpayati / atha nandimitro mahāśrāvako 'mātyamevamāha / mama rājñā kiṃ kāryaṃ mama rājā kiṃ kariṣyati / athāmātyo yena rājājitasenastenopasaṅkrāntaḥ / taṃ rājānamajitasenamevamāha / na ca sa bhikṣustava pārśve āgacchati / atha rājñājitasenena pañcāmātyaśatāni preṣitāni / na ca sa bhikṣūrājño 'jitasenasya pārśvamāgacchati / atha sa rājā svakenaivātmabhāvena yena sa nandimitramahāśrāvakastenopasaṅkrāntaḥ / upasaṅkramya kṛtāñjalirevamāha / āgaccha bho bhikṣo mama rājadhānīṃ praviśa / atha rājā ajitaseno dakṣiṇahaste taṃ bhikṣuṃ gṛhītvā svakāṃ rājadhānīṃ praviṣṭo 'bhūt / atha rājñājitasenena nandimitrasya bhikṣoḥ siṃhāsanaṃ dattamabhut / atha rājājitaseno bhadrapīṭhake niṣadya taṃ nandimitraṃ mahāśrāvakamevamāha / kutra tvaṃ bhikṣo gacchasi / ko hetuḥ kaḥ pratyayaḥ / atha nandimitro mahāśrāvako rājānamajitasenamevamāha / ye kecid bhikṣupravrajitāste sarve bhikṣāhārāḥ piṇḍapātamavacarantaḥ paribhuñjanti / atha rājā ajitasenastaṃ nandimitraṃ mahāśrāvakamevamāha / paribhuṅkṣva mama gṛhe piṇḍapātam / yāvajjīvaṃ piṇḍapātaṃ pradāsyāmi / yadi te bhikṣo mama svamāṃsena kāryaṃ svamāṃsaṃ dāsyāmi / atha nandimitro mahāśrāvako rājānamajitasenaṃ gāthābhiradhyabhāṣata / (asv 117) bhuñjāmi tadbhojanu yad dadāhi mṛṣṭānnapānaṃ rasapānamuktamam / kleśā hi nirmukta tvayā bhaviṣyasi sudurlabhaṃ labdha manuṣyalābham // sudurlabhaṃ śāsanu nāyakasya śraddhāprasādaṃ paramaṃ sudurlabham / ye śāsane pravrajitā ca bhikṣavā sudurlabhaṃ śāsanu nāyakānām // sudurlabhaṃ sugatavarasya darśanaṃ namo 'stu te buddha mahānubhāvo / namo 'stu te dharmamayaṃ mahāmune namo 'stu te kleśavicakṣaṇāryam // namo 'stu te sarvajarapramokṣaṇāt namo 'stu te mārganidarśanāryam / namo 'stu te mārgapathasya darśakaṃ namo 'stu te bodhipathasya darśakam // atha nandimitro mahāśrāvako rājānamajitasenaṃ bhagavato guṇavarṇamudīrayitvā tūṣṇīṃ sthito 'bhūt / atha rājānamajitasenaṃ taṃ nandimitro mahāśrāvako gāthābhiradhyabhāṣata / sudurlabhaṃ bhikṣu tathaiva darśanaṃ sudurlabhaṃ tasya bhaveya darśanam / (asv 118) ye bhikṣusaṅghasya dadeya dānaṃ na tasya yakṣā na ca rākṣasāśca // na pretakuṣmāṇḍamahoragāśca vighnaṃ na kurvanti kadāci teṣām / ye bhikṣusaṅghāya dadanti dānaṃ sudurlabhaṃ tasya manuṣyalābham // yo durlabhaṃ darśanu bhikṣubhāvaṃ sudurlabhaṃ kalpaśatairacintiyaiḥ / yo lokanāthasya hi nāmu dhāraye kalpāna koṭīnayutānacintiyā // na jātu gacche vinipātadurgatiṃ yo īdṛśaṃ paśyati bhikṣurājam / na tasya bhotī vinipātadurgatiṃ yo īdṛśaṃ paśyati bhikṣurājam // kalyāṇamitraṃ mama mārgadarśako (yaṃ) sa āgatāye mama piṇḍapātikā / yo dāsyate asya hi piṇḍapātaṃ muktā na bheṣyanti jarārtavyādhayā // kleśā vinirmukta sadā tu bheṣyati ye tasya dāsyantiha piṇḍapātam // atha sa rājā ajitaseno nandimitraṃ mahāśrāvakaṃ guṇavarṇamudīrayitvā tūṣṇīṃ sthito 'bhūt / atha nandimitro mahāśrāvako (asv 119) rājānamajitasenamevamāha / evamastu mahārāja bhuñje piṇḍapāta tava gṛhe / atha rājā ajitasenaḥ khādanīyena bhojanīyena taṃ nandimitramahāśrāvakaṃ santarpayati sma / atha nandimitramahāśrāvako rājānamajitasenamevamāha / kiṃ tava mahārāja asmin pṛthivīpradeśe udyānabhūmirasti / rājā āha / asti mahāśrāvaka udyānabhūmirmama ramaṇīyā suśobhanā / nandimitra āha / gacchāmyahaṃ mahārāja / tāmudyānabhūmiṃ prekṣe / rājā āha / gaccha nandimitra / udyānabhūmiṃ prekṣasva / atha nandimitramahāśrāvako yena rājño 'jitasenasyodyānabhūmistenopasaṅkrāntaḥ / atha tatrodyānabhūmau ye udyānaguṇāste sarve santīti / yā graiṣmikyaḥ puṣkariṇyastāḥ śītalajalaparipūrṇā yā vārṣikyastā nātyuṣṇā nātiśītalajalaparipūrṇāḥ / tāśca puṣkariṇyaḥ suvarṇasopānasañcchannā divyā ramaṇīyāḥ / ye ca jāmbūpakaparibhogaguṇāste sarve santīti / adhimuktakacampakāśokamucilindapāṭalasumanāsaugandhikapuṣpāṇi santīti / (asv 120) ye tiryagyonigatāḥ pakṣiṇaḥ śukaśārikācakravākamayūrakokilādayaste nānārutāni kurvanti sma / atha tatraiva udyānabhūmau suvarṇavarṇāḥ suvarṇatuṇḍāḥ suvarṇapakṣāḥ suvarṇapādāḥ pakṣiṇaḥ prādurbhūtāḥ / te sarve buddhaśabdaṃ niścārayanti / atha nandimitramahāśrāvako yena rājño 'jitasenasya rājadhānī tenopasaṅkrāntaḥ / atha rājā ajitasenastaṃ nandimitraṃ mahāśrāvakamevamāha / āgatastvaṃ mahāśrāvaka / dṛṣṭodyānabhūmiḥ / nandimitra āha / dṛṣṭā mayodyānabhūmī ramaṇīyā suśobhanā / atha nandimitraṃ mahāśrāvakaṃ rājā ajitaseno gāthābhiradhyabhāṣata / ye jambudvīpe paribhogamāsī adhimuktakacampakadhānuṣkārikā / aśokamucilinda tathaiva pāṭalā saugandhikāśca sumanā ca vārṣikā // tadā pāriyātrā nadītīranirmitā suvarṇavarṇā sada pakṣiṇā abhūt / mārgaṃ ca te darśayi agrabodhaye divyā manojñā madhurasvarāṃśca saṃśrāvayiṣyanti ca nityakālam // atha nandimitramahāśrāvako rājño 'jitasenasya gāthā bhāṣitvā tūṣṇīṃ sthito 'bhūt / atha rājā ajitaseno bherīṃ parāhante sma / (asv 121) atha tena bherīśabdena sametyāmātyagaṇastaṃ rājānamajitasenamevamāha / kasyārthe mahārāja bherī parāhatā / atha sa rājā āha / hastirathaṃ ca aśvarathaṃ ca sajjaṃ kṛtaṃ syāt / ahamudyānabhūmiṃ gamiṣyāmi krīḍanārthāya / atha tā amātyakoṭyo vacanaṃ śrutvā śīghrameva tad hastirathamaśvarathaṃ sajjaṃ kṛtavatyaḥ / atha tena kṣaṇalavamuhūrtamātreṇa rājājitaseno yena sodyānabhūmistenopasaṅkrāntaḥ / sa ca nandimitramahāśrāvakastenaivopasaṅkrānto rājānamajitasenamevamāha / asmin pṛthivīpradeśe mahārāja mama kuṭikaṃ kārayitavyam yatrāhaṃ sanniṣaṇṇastava gṛhe piṇḍapātaṃ paribhokṣyāmi / atha rājā ajitaseno nandimitramahāśrāvakamevamāha / kīdṛśaṃ tava kuṭikaṃ kārayitavyam / nandimitra āha / yādṛśāstava mahārāja mahācittotpādaśraddhāprasādāstādṛśaṃ kuṭikaṃ kāraya / atha rājā ajitaseno jyeṣṭhāmātyamevamāha / asminneva pṛthivīpradeśe kuṭikaṃ kāraya / atha jyeṣṭhāmātyo rājānamevamāha / kīdṛśaṃ mahārāja kuṭikaṃ kārayāmi / rājā ajitasena evamāha / triṃśadyojanāni dīrgheṇa ṣaḍyojanānyūrdhvāyāṃ saptaratnamayaṃ maṇimuktisañcchāditaṃ kuṭikaṃ kāraya / atha so 'mātyaḥ kuṭikaṃ kārayati / saptaratnamayaṃ (asv 122) maṇimuktisañcchāditaṃ kārayitvā yena rājā ajitasenastenopasaṅkrānto rājānamajitasenamevamāha / kṛtaṃ mahārāja mayā kuṭikaṃ yādṛśamājñaptam / rājā āha / tatraiva pṛthivīpradeśe caṅkramaḥ kārayitavyaścaturyojanāni dīrgheṇa dve yojane vistāreṇa / atha so 'mātyastaṃ caṅkramaṃ kārayitvā yena rājā ajitasenastenopasaṅkrānto rājānaṃ gāthābhiradhyabhāṣata / kṛtaṃ mayā caṅkramu suṣṭhu śobhanaṃ ājñā tvayā yat kṛtapūrvameva ca / sattvāna moceti prakṛtiṃ śubhāśubhaṃ vimocaye prāṇina sarvametat // aho sulabdhā praṇidhīkṛtaṃ tvayā vimocayī sarvajagat sadevakam / praṇidhiṃ kṛtaṃ yattvayamīdṛśaṃ bhave dharmaṃ prakāśeti me dharmabhāṇako // niṣaṇṇa sthitvā kuṭikā ca caṅkrame ājñā kṛtaṃ yat tvaya yādṛśī kṛtā / sa caṅkramaṃ caiva kṛtaṃ suśobhanaṃ maṇiratnasañcchādita taṃ ca bhūmim // atha rājā ajitaseno yena svakā rājadhānī tenopasaṅkrāntaḥ / atha nandimitramahāśrāvakaḥ pratinivṛtya tatraiva (asv 123) kuṭike niṣaṇṇo vikiraṇaṃ nāma bodhisattvasamādhiṃ samāpanno 'bhūt / anyena keśānanyena nayānānyanyena dantānanyena grīvā anyena bāhū anyena hṛdayamanyenodaramanyenorū anyena jaṅghe anyena pādau samāpanno 'bhūt / atha sa rājā ajitasenaḥ saptāhasyātyayena taṃ bhikṣuṃ na paśyati / atha rājā jyeṣṭhakumāramevamāha / āgaccha kulaputra gamiṣyāmi tāṃ kuṭikām / yena sa bhikṣustenopasaṅkramiṣyāmi / atha sa rājā saputro yena sā kuṭikā tenopasaṅkrānto 'bhūt / atha sa rājā ajitasenastaṃ bhikṣumātmabhāvaṃ khaṇḍaṃ khaṇḍaṃ kṛtaṃ dṛṣṭvā saṃśayajāto 'bhūt / santrastaromakūpajāto vastrāṇi pāṭyan paridevan rudan aśrukaṇṭhaḥ putramevamāha / ānaya putra tīkṣṇadhāramasim / ātmānaṃ jīvitād vyavaropayiṣyāmi / atha sa rājakumāraḥ prāñjaliṃ kṛtvā rājānaṃ gāthābhiradhyabhāṣata / mā śokacittasya bhave nṛpendra mā vedayī vedanamīdṛśāni / ātmaghātaṃ karitvā tu niraye tvaṃ gamiṣyasi / rauravaṃ narakaṃ cāpi gamiṣyasi sudāruṇam // dakṣiṇīyo ayaṃ loke jaravyādhipramocakaḥ / (asv 124) na cāyaṃ ghātito yakṣairna bhūtairna ca rākṣasaiḥ / bodhisattvo 'pyayaṃ loke jaravyādhipramocakaḥ // dakṣiṇīyo ayaṃ loke jaravyādhipramocakaḥ / durlabho darśanam asya bodhimārgasya darśakaḥ // kalyāṇamitramayam āsī tava kāraṇamāgatam / dakṣiṇīyo ayaṃ loke sarvasattvasukhāvaham // sarvajñaṃ pāramiprāptaṃ lokanāthena preṣitam / dṛḍhavīryaṃ dṛḍhasthāmaṃ lokanāthaṃ maharṣiṇam // yo nāma tasya dhāreti nāsau gacchati durgatim / apāyaṃ na gamiṣyanti svargalokopapattaye // atha sa rājakumārastaṃ pitaraṃ gāthā bhāṣitvā tūṣṇīṃ sthito 'bhūt / atha rājā ajitasenaḥ svakaṃ putramevamāha / kathaṃ tvaṃ kumāra jānīṣe yadayaṃ bhikṣuḥ samādhiṃ samāpanno 'bhūt / atha sa rājakumāra evamāha / paśya mahārāja ayaṃ bhikṣurbodhisattvasamādhiṃ samāpannaḥ sarvakleśavinirmukto bhavasāgarapāraṅgataḥ sarvasattvahitārthaṃ ca mārgaṃ darśayate śubham / atha sa rājakumāro rājānamevamāha / āgaccha tāta caṅkramaṃ gamiṣyāmaḥ / atha sa rājā sa ca rājakumāro bahubhirdārakaśataiḥ sārdhaṃ yena sa caṅkramastenopasaṅkrāntau / atha sa bhikṣustataḥ samādhervyutthito rājānamajitasenamevamāha / āgaccha mahārāja kiṃ karoṣyasmin sthāne / (asv 125) atha rājā taṃ bhikṣū dṛṣṭvā maulipaṭṭaṃ rājakumārasya dadāti / tava rājyaṃ bhavatu / dharmeṇa pālaye nādharmeṇa / rājakumāra āha / bahūnyasaṅkhyeyāni rājakāryāṇi mayā kṛtāni / na ca kadācittṛptirāsīt / tava tāta rājyaṃ bhavatu / na mama rājyena kāryaṃ na bhogena naiśvaryādhipatyena kāryam / tava rājyaṃ bhavatu tāta / dharmeṇa pālaye nādharmeṇeti / atha rājā yena sa bhikṣustenopasaṅkrāntaḥ prāñjalirevamāha / sudurlabhaṃ darśanatubhyamārṣāḥ kṛtāñjaliḥ samabhimukhī nāyakānām / mokṣāgamaṃ darśanu tubhyamārṣāḥ sudurlabhaṃ karmaśatairacintiyaiḥ // ye darśanaṃ dāsyati tubhyamārṣā muktā ca so bheṣyati kalpakoṭibhiḥ / na jātu gacche vinipātadurgatiṃ yo nāmadheyaṃ śṛṇute muhūrtam // rājā āha / niṣadya yugye ratanāmaye śubhe vrajāmyahaṃ yena sa rājadhānīm / dadāmyahaṃ bhojanu suprabhūtaṃ dadāmyahaṃ kāśikavastrametat / (asv 126) sūkṣmāṇi jālāni ca saṃhitāni yāṃ cīvarāṃ tubhya dadāmi adya // atha sa bhikṣū ratnamaye yugye gṛhītvā yena rājadhānī tenopasaṅkrāntaḥ / santarpito bhojanena / atha nandimitramahāśrāvako rājānamajitasenaṃ gāthābhiradhyabhāṣata / santarpito bhojana suprabhūtaṃ mṛṣṭānnapānarasamuttamaṃ śubham / ye bhikṣusaṅghāya dadanti dānaṃ te bodhimaṇḍena cireṇa gacchata // sudurlabhaṃ darśana nāyakasya na cireṇa so gacchati buddhakṣetram / amitāyuṣasya varabuddhakṣetre sukhāvatīṃ gacchati śīghrametat // atha nandimitramahāśrāvakaḥ ajitasenasya rājño gāthā bhāṣitvā tūṣṇīṃ sthito 'bhūt / atha rājā ajitaseno bherīṃ parāhanti sma / atha tena bherīśabdena sarvāstā amātyakoṭyo rājānamevamāhuḥ / kasyārthe mahārāja bherī parāhatā / rājā āha / saptame divase hastirathamaśvarathaṃ sajjaṃ kṛtaṃ syāt / ahaṃ saptame divase jetavanaṃ nāma vihāraṃ gamiṣyāmi śākyamunestathāgatasyārhataḥ samyaksambuddhasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya (asv 127) / athāmātyakoṭyastaṃ rājānamajitasenamevamāhuḥ / kṛtamasmābhiḥ mahārāja hastirathamaśvarathaṃ sajjam / atha rājā ajitaseno hastirathe avaruhya taṃ ca nandimitramahāśrāvakaṃ ratnamaye rathe avarohya yena jetavanaṃ vihārastenopasaṅkrāntaḥ / atha bhagavān rājānamajitasenaṃ dūrata evāgacchantaṃ dṛṣṭvā tān sarvaśrāvakānāmantrayata / sarvairnānāṛddhivikurvitaṃ darśayitavyam / atha te sarve mahāśrāvakā jvālāmālaṃ nāma bodhisattvasamādhiṃ samāpannā abhūvan / atha rājā dūratastaṃ jvālāmālaṃ dṛṣṭvā nandimitramahāśrāvakamevamāha / kasyārthe imaṃ parvataṃ jvālāmālībhūtaṃ paśyāmi / nandimitra āha / atra śākyamunistathāgato 'rhan samyaksambuddhaḥ sthitiṃ dhriyate yāpayati dharmaṃ ca deśayati / te ca bodhisattvā jvālāmālaṃ nāma bodhisattvasamādhiṃ samāpannāḥ / atha rājā ajitaseno hastirathādavatīrya pādābhyāṃ putrasahasreṇa sārdhaṃ yena bhagavāṃstenopasaṅkrāntaḥ / atha bhagavān suvarṇavarṇena kāyena vyāmaprabhayā caṅkramate sma / atha rājā ajitaseno bhagavato rūpavarṇaliṅgasaṃsthānaṃ dṛṣṭvā mūrcchitvā dharaṇitale nipatitaḥ / atha bhagavān suvarṇavarṇaṃ bāhuṃ prasārya taṃ rājānamutthāpayati sma / uttiṣṭha mahārāja kasyārthe prapatitaḥ / rājā āha / (asv 128) bahūni kalpāni acintiyāni jātīśatākoṭi acintiyāni / na me kadācidiha dṛṣṭarūpaṃ tvaṃ lokanātho varadakṣiṇīyo // tvaṃ sārthavāha jaravyādhimocakaṃ suvarṇavarṇaṃ varalakṣaṇāṅgam / dvātṛṃśatā lakṣaṇadhāriṇaṃ mune nāsau kadācidvrajate apāyabhūmim / yo lokanāthasya hi rūpu paśye tvaṃ lokanāthā śirasā namasyāmī // atha rājā ajitasenaḥ kṛtāñjaliḥ bhagavantamevamāha / ahaṃ bhagavan tava śāsane pravrajiṣyāmi / atha bhagavān tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ / alabdhalābhā ye tatra mama śāsanaṃ vaistārikaṃ bhavati / taṃ rājānamajitasenamevamāha / gaccha tvaṃ mahārāja svagṛhe saptame divase āgamiṣyāmi / atha rājā ajitasenastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastaṃ kalyāṇamitraṃ bhikṣuṃ purataḥsthāpya svagṛhaṃ gatvā sarvānamātyānāmantrayate sma / sarvairgrāmanagaranigamajanapadaiḥ pathaṃ śodhayitavyaṃ gṛhe gṛhe dhvajānyucchrāpitavyāni gṛhe gṛhe ratnamayāni (asv 129) kumbhāni paripūrayitavyāni / tadā taiḥ sarvairamātyairājñātam / sarvagrāmanagaranigamajanapadaiḥ pathaṃ śodhitaṃ dhvajānyucchrāpitāni ratnamayāni kumbhāni paripūritāni / yatra rājā ajitasenaḥ prativasati tatra dvādaśakoṭyo dhvajānāmucchrāpitā dvādaśakoṭyo ratnamayānāṃ kumbhānāṃ paripūritāḥ / yāvat saptame divase tathāgato 'rhan samyaksambuddhaḥ śāriputramaudgalyāyanānandapūrṇamaitrāyaṇīputrapramukhairmahāśrāvakasaṅghaiḥ parivṛtaḥ puraskṛtaḥ ajitasenasya rājño rājadhānīmanuprāptaḥ / atha rājā ajitasenaḥ puṣpapiṭakaṃ gṛhītvā kalyāṇamitraṃ purataḥsthāpya bhagavantaṃ puṣpairavakiran bhagavantamevamāha / anena kuśalamūlena sarvasattvā anuttarāṃ samyaksambodhimabhisampadyante / atha rājñā ajitasenena āsanāni prajñaptāni / tasya bhagavataḥ siṃhāsanaṃ pradattam / atha bhagavān siṃhāsane niṣaṇṇo rājño 'jitasenasya dharmān deśitavān / atha rājñā ajitasenena prabhūtenāhāreṇa khādanīyena bhojanīyena santarpitaḥ / atha rājā ajitaseno jyeṣṭhakaṃ rājakumāraṃ dadāti / imaṃ rājakumāraṃ pravrājaya / tadahaṃ paścāt pravrajiṣyāmi / atha bhagavānāyuṣmantamānandamāmantrayate sma / gacchānanda imaṃ rājakumāraṃ pravrājaya / (asv 130) athāyuṣmatānandena sa rājakumāraḥ pravrājitaḥ / saha pravrajitamātreṇa arhatphalaṃ prāptamabhūt / sarvabuddhakṣetrāṇi paśyati sma / atha sa rājakumāro 'ntarīkṣagatastaṃ pitaraṃ gāthābhiradhyabhāṣata / mā vilamba kurute tāta mā khedaṃ kiñci yāsyasi / aho sulabdhaṃ sugatāna darśanaṃ aho sulabdhaṃ sugatāna lābham // aho sulabdhaṃ paramaṃ hi lābhaṃ pravrajyalābhaṃ sugatena varṇitam / saṃsāramokṣo sugatena varṇitaṃ pravrajya śīghraṃ ma vilamba tāta // mā khedayī lokavināyakendraṃ sudurlabhaṃ labdha manuṣyalābhaṃ sudurlabhaṃ darśanu nāyakānām / śīghaṃ ca pravrajya mayā hi labdhaṃ prāptaṃ mayā uttamamagrabodhim / śrutvā na rājā tada putravākyaṃ sa pravrajī śāsani nāyakasya // atha rājakumāro 'ntarīkṣagato gāthāṃ bhāṣitvā tūṣṇīṃ sthito 'bhūt / atha rājā ajitasenaḥ putrasya vākyaṃ śrutvā tuṣṭa udagra (asv 131) āttamanāḥ pramuditaḥ prītisaumanasyajāto bhagavantamuddiśya vihāraṃ kārayati sma / tūryakoṭyo 'nupradattāḥ / antaḥpurasahasramasyāstrīndriyamantarhitapuruṣendriyaṃ prādurabhūt / atha rājā ajitaseno bhagavataḥ śāsane pravrajito 'bhūt / tāścāmātyakoṭyo bhagavataḥ śāsane pravrajitā abhūvan / taccāntaḥpurapuruṣasahasraṃ pravrajitamabhūt / bhagavān rājānamajitasenaṃ pravrājya yena jetavanaṃ vihārastena gamanamārabdhavān / athāyuṣmānānando bhagavantamevamāha / ayaṃ rājā ajitaseno rājyaṃ parityajya vihāraṃ kārayitvā bhagavataḥ śāsane pravrajito 'bhūt / asya kīdṛśaṃ kuśalamūlaṃ bhaviṣyati / bhagavānāha / sādhu sādhu ānanda yattvayā parikīrtitam / ayaṃ rājā ajitaseno mama śāsane pravrajito bhaviṣyati / anāgate 'dhvanyaparimitaiḥ kalpairacintyairaparimāṇairajitaprabho nāma tathāgato 'rhan samyak sambuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān / ānanda āha / ayaṃ nandimitramahāśrāvako rājñaḥ kalyāṇa mitramabhūt / kidṛśaṃ vāsya kuśalamūlaṃ bhaviṣyati / bhagavānāha / (asv 132) ayamānanda nandimitramahāśrāvakastatraiva kālasamaye nandiprabho nāma tathāgato 'rhan samyaksambuddho loke bhaviṣyati / ānanda āha / kīdṛśaṃ bhagavan teṣāṃ tathāgatānāṃ buddhakṣetraṃ bhaviṣyati / bhagavānāha / aparimitaguṇasañcayā nāma sā buddhakṣetraṃ bhaviṣyati yatreme tathāgatā bhaviṣyanti / ānanda āha / ya imaṃ dharmaparyāyaṃ sakalaṃ samāptaṃ paścime kāle paścime samaye samprakāśayiṣyati tasya kīdṛśaḥ puṇyaskandho bhaviṣyati / bhagavānāha / yadā mayānanda duṣkarakoṭiniyutaśatasahasrāṇi caritvā bodhirabhisambuddhā tadā te sattvā bodhimabhisambhotsyante / ya etaddharmaparyāyāt catuṣpadikāmapi gāthāṃ śroṣyanti avaivartikāśca te sattvā bhaviṣyantyanuttarāyāṃ samyaksambodhau / ānanda āha / ya imaṃ dharmaparyāyaṃ dharmabhāṇakāḥ samprakāśayiṣyanti teṣāṃ kīdṛśaṃ kuśalamūlaṃ bhaviṣyati / bhagavānāha / śṛṇu ānanda rājā bhaviṣyati cakravartī caturdvīpeśvaraḥ / ya imaṃ dhamaparyāyaṃ sakalaṃ samāptaṃ samprakāśayiṣyanti muktāśca bhaviṣyanti jātijarāvyādhiparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimuktā bhaviṣyanti / ānanda āha / ye paścime kāle paścime samaye sattvā imaṃ dharmaparyāyaṃ pratikṣepsyanti na pattīyiṣyanti teṣāṃ kā gatirbhaviṣyati kaḥ parāyaṇam / (asv 133) bhagavānāha / alamalamānanda / mā me pāpakaṃ karmaskandhaṃ paripṛccha / na mayā śakyaṃ parikīrtayitum / anyatra buddhakoṭibhirnaśakyaṃ parikīrtayitum / ānanda āha / parikīrtaya bhagavan parikīrtaya / sugato bhagavānāha / śruṇu ānanda saddharmapratikṣepakasya gatiṃ parikīrtayiṣyāmi / raurave mahānarake hāhahe mahānarake avīcau mahānarake tiryagyonau yamaloke ca pretaviṣaye bahūni kalpasahasrāṇi duḥkhamanubhavitavyam / yadi kadācinmanuṣyaloke upapatsyate dīrghaśuṣkatālukaṇṭho bhaviṣyati / dvādaśayojanāni tasya jihvā bhaviṣyati / dvādaśahalyāni pravahiṣyanti ye evaṃ vāgabhāṣiṣyante / mā bhoḥ kulaputrā bhoḥ kvacit saddharmaṃ pratikṣepaṣyatha / saddharmapratikṣepakasya evaṃ gatirbhavati / ānanda āha / kena hetunā bhagavan saddharmaḥ pratikṣipto bhavati / bhagavānāha / ye sattvāḥ paścime kāle paścime samaye eteṣāṃ sūtrānudhārakāṇāṃ dharmabhāṇakānāmākrośiṣyanti paribhāṣiṣyante kutsayiṣyanti paṃsayiṣyanti tasya dharmabhāṇakasya duṣṭacittamutpādayiṣyanti tebhyaḥ saddharmaḥ pratikṣipto bhaviṣyati / yaḥ sattvaḥ (asv 134) trisāhasramahāsāhasryāṃ lokadhātau sattvānāmakṣīṇyutpāṭayet ayaṃ tato bahutaramapuṇyaskandho bhavet / evameva ya eteṣāṃ sūtradhārakāṇāṃ dharmabhāṇakāṇāṃ duṣṭacittaprekṣitā ayaṃ tato bahutaramapuṇyaskandhaṃ prasaviṣyate / atha ānando bhagavato gāthāḥ pratyabhāṣata / bahusūtrasahasrāṇi śrutaṃ me śāstusammukhāt / na came īdṛśaṃ sūtraṃ śrutapūrvaṃ kadācana // parinirvṛtasya śāstusya paścātkāle subhairave / idaṃ sūtraṃ prakāśiṣye dhārayiṣye imaṃ nayam // yatra sūtraratne asmiṃ paścātkāle bhaviṣyati / rakṣāṃ kariṣyāmi teṣāṃ paścātkāle subhairave // pratikṣipiṣyāmi nedaṃ gambhīraṃ buddhabhāṣitam // athāyuṣmānānando bhagavato gāthā bhāṣitvā tūṣṇīṃ sthito 'bhūt / atha kāśyapo mahāśrāvako bhagavantaṃ gāthābhiradhyabhāṣata / suvarṇavarṇaṃ varalakṣaṇāṅgaṃ dvātriṃśatā lakṣaṇadhāriṇaṃ jinam / subhāṣitaṃ sūtra mahānubhāvagaṃ gambhīradharmaṃ nipuṇaṃ sudurdṛśam // (asv 135) prakāśitaṃ sūtramidaṃ niruttaraṃ mā paścakāle parinirvṛte jite / dhāriṣye maṃ sūtranayaṃ niruttaraṃ / athāyuṣmān śāradvatīputro bhagavantaṃ gāthābhiradhyabhāṣata / namo 'stu te buddha mahānubhāva prakāśitaṃ sutramidaṃ niruttaram / parinirvṛtasya tava lokanāyakā likhiṣyati sūtrametaṃ niruttaram // na cāpi so gacchati durgatībhayaṃ svargaṃ ca so gacchati kṣiprametat // athāyuṣmān pūrṇo maitrāyaṇīputro bhagavantaṃ gāthābhiradhyabhāṣata / kṛtajño bahusattvānāṃ mocako durgatībhayāt / prakāśitaṃ tvayā sūtraṃ gambhīraṃ buddhadakṣiṇam // ahaṃ hi paścime kāle nirvṛte tvayi nāyake / idaṃ sūtraṃ prakāśiṣye hitāya sarvaprāṇinām // iti / atha brahmā sahāmpatirbhagavantaṃ gāthābhiradhyabhāṣata / namo 'stu te buddha mahānubhāvā prakāśitaṃ sūtramidaṃ tvayā śubham / (asv 136) parinirvṛtasya tava lokanāyaka rakṣāṃ kariṣyāmi ha sūtraratne // atha catvāro mahārājā bhagavantaṃ gāthābhiradhyabhāṣanta / aho suramyaṃ varasūtraratnaṃ prakāśitam īdṛśa paścakāle / ..................sūtraratnaṃ prakāśitaṃ paśyati paścakāle // sugatāna vai lokavināyakānāṃ ahaṃ hi dhāriṣyam sūtraratnam / rakṣāṃ kariṣyāmyaha sūtraratnaṃ imavocadbhagavānāttamanā // sā ca sarvāvatī parṣadbhagavato bhāṣitamabhyanandat / ajitasenavyakaraṇanirdeśo nāma mahāyānasūtraṃ samāptam // deyadharmoyaṃ bālosiṃhena sārdha bhāryājājatitrana sārdhaṃ mātāpitroḥ paramaduṣkartroḥ sārdhaṃ kṣīṇīena akhiloṭiena diśoṭajāja maṅgali....... utrayannagarvidoṭiena vaṭrari-khuśoṭi-khūśogoṭiena sārdhaṃ sarvasattvaiḥ sarva...... bhiryatra puṇya tadbha...... sarvasattvānāmanuttaraḥ...... sārdhaṃ paramakalyāṇamitrasthirabandhuena / lisvitamidaṃ pustakaṃ dharmabhāṇakanarendradattena /