Ahoratravratakathā-prose # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_ahoratravratakathA-prose.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Klaus Wille ## Contribution: Klaus Wille ## Date of this version: 2020-07-31 ## Source: - R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Ahoratravratakathā-prose = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from ahovk2_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Ahoratravratakatha (Prose version) = Avk_P Based on the edition by R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). Input by Klaus Wille (Göttingen) ITALICS for restored text ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text ahorātravratakathā avk_p_1. oṃ namo dharmadhātave / ākāśanirmalo bhūto niṣprapañcaguṇāśrayaḥ / pañcaskandhātmakaḥ śāntas tasmai stūpātmane namaḥ // 1 // ekasminn antare kāle bhagavān kapilavastuni mahānagare viharati sma sārdhaṃ pañcamātrair bhikṣuśataiḥ saṃbahulaiś ca kṛtakṛtyair jitendriyaiḥ kṣīṇāsravair anyaiś ca bodhisattvaśataiḥ ṣaṭpāramitānirjātaiḥ pañcacakṣusamanvāgatair anekaiḥ śrāvakamukhyair anuttarapuṇyakṣetre nivāsitair buddhaśāsanaratibhir anekair devanāgayakṣādibhiḥ parimaṇḍitaiḥ sapārṣadaparipūrṇaiḥ / avk_p_2. tatsabhāyāṃ subhūtir vajradharam evam āha / vajradhara śrīmān muniśārdūlas tatsabhāyām anekadevanāgayakṣādisaṃmilite naikagiram ājñāṃ nāvabhāṣitaṃ kim / kimabhilāṣo bhavasi subhūte yathābhiprāyas tathā vijñāpaya śākyamunau / subhūtir āha / narāṇām uttamaṃ vrataṃ yad ahorātravrataṃ vratarājaṃ mahodayaṃ mamābhilāṣaḥ / ity ukte mahānumataṃ sādaraṃ kṛtvā vajradharo bhagavantam evam āha / bhagavan muniśārdūla giram ekam api nāvabhāṣitam / sarvasabhājanānām abhilaṣitaṃ subhūtir iti vratarājaṃ mahodayaṃ yad ahorātravratopāyikām abhilāṣiko 'ham ity āha / tat sakalaṃ prabhāṣaya tvaṃ munīśvara / avk_p_3. bhagavān āha / sādhu sādhu vajradhara lokānāṃ hitahetunā pṛcchitaṃ saphalaṃ pūrayāmi / ity uktvā śrīdharmadhātusamādhau sthitavān / nāsikāgre mahāpadme dharmajvalaṃ samujjvalan / avabhāsya diśān sarvāṃs tatsabhāyāṃ virājate // 2 // tadā sarvaparṣadajanāḥ ke cit paraṃ dharmasubhāṣitaṃ ke cid bhagavato vaco'mṛtakaṃ pātum ... / tathaivānye kathāḥ parasparaṃ pravāditāḥ / te parṣadajanāḥ sādhu bhagavadraśmayaḥ prādurbhūtā avaśyaṃ dharmakathāṃ pratibhāṣayiṣyati / avk_p_4. tadā vajradharaḥ punar apy uvāca / sādhu bhagavan mahāprabha kasmin bhagavan pṛthivyāṃ kena saṃcāritam ahorātravrataṃ brūhi me parameśvara / bhagavān āha / śṛṇu vajradhara mahātejaṃ vratānām uttamaṃ vrataṃ pṛthivyāṃ pāvanīkathām / avk_p_5. purātanīkāle uttaradigbhāge dharmapattano nāma mahānagarī āsīd maghavatpattanasamā sujana-m-uttamaiḥ paripūritā / kathaṃ vistāritā nagarī / saptayojanasaṃvṛtā vyāyāmavistīrṇā bhavati .... tālapaṅktibhiḥ parikhābhiś ca parirundhyamānā mahotsavā / tadūrdhvaṃ trikūṭaparvato 'sti / nānāvṛkṣasamākīrṇaṃ nānāpakṣigaṇasadārataṃ nānākusumasugandhavāsitam anekarṣibhiḥ suvāsitaṃ trikūṭam eva / anekaśūrasamākīrṇānekavidvajjanāvṛtā nānāśilpajñasamāpannā bhiṣagvaraprabhṛtinānāsupuruṣaparipūrṇā bhavati nagarī kālavedīkālajñasamayajñacaittajñamantrīsamāpannā ca / avk_p_6. tasyāṃ nagaryāṃ dharmadakṣo nāma rājā babhūva nayavinayavivekavidhijñaḥ prajāvatsalasvabhāvaḥ paraduḥkhaṃ sukhaṃ vā svātmani vedanīyo dayāvān dharmatrāṇadharmaparāyaṇaḥ parakāryeṣu mahotsavaḥ / tasya patnī suvratī sadā dharmacāriṇī vidyāguṇasaṃpannā / avk_p_7. atha tasmin samaye tatra trikūṭaparvate śāriputro nāma mahātmāyuṣmān jainajño buddhajñānavidāṃ varo viharati / tadā śāriputro 'nuvicintayati / ko dharmavatsalo dharmaparāyaṇo dharmacaraṇo 'sti kasminn iti / tatkṣaṇāt smṛtya darśitam ity uktam / darśito dharmacaraṇo dharmavatsalo dharmaparāyaṇo dharmadakṣo nāma rājā asti / taṃ dharmaṃ deśayiṣyāmi / ity uktvā dharmapattanaṃ mahānagarīṃ gatavān samanuprāptaḥ / tatra prāsāda-m-ekam asti / tasmin tiṣṭhati / sa tato 'nekadharmakathanena sthitavān / taṃ sarvajanās tatra prāsādikena sādhukāram adāt / tataḥ ke cit satpuruṣāḥ śiṣyatvam anugacchanti tasya / avk_p_8. atha dharmadakṣo mahārājā sarvavṛttāntam anumataṃ śrutvā savicāram ādareṇa sagauraveṇa mahotsavena rājakule praveśayati vāsanabhaktena pratiṣṭhāpayati / atha śāriputro rājānam āśīrvacanam abravīt / saddharmaṃ kurutāṃ svasti saddharmaṃ kurutāṃ vatsa saddharmaṃ kurutāṃ mokṣaṃ sarvakāmā bhavantu vaḥ / atha sa rājā praharṣeṇa āśīrvacanam ākarṇya śāriputram evam āha / vibho śāriputra katham āśīrvacanaṃ tava / kaś cid buddho vā devo vā devī vā maheśvaro vā nārāyaṇo vānyo vā rakṣatv ity āśīrvacanaṃ mahyaṃ dadyāt / saddharmaṃ kurutām iti dadāsi / saddharmaṃ na jānāmi bhagavan saddharmaṃ bhāṣatu mahāmate / avk_p_9. śāriputra āha / na jānāsi maharaja dharmāṇāṃ dharmam uttamam / dharmadhātuṃ kathaṃ nāma dharmo nāmākaraṃ varam // 3 // śṛṇu rājan mahāteja prathamato dharmadhātuprasaṃskāraṃ kṛtvā ahorātravrataṃ kārayet / atha cāśrame vā nagare vihāre vā anye vā yatra dharmadhātur asti tatrāhorātravrataṃ kuryāt / aharniśam ahorātraṃ saddharmaṃ tad vratam iti purā tathāgataiḥ / avk_p_10. rājovāca / kathaṃ vidhividhānādīn kathyatāṃ bhikṣusattama / vratarājaṃ tu saṃsāre dinamāsādikaṃ kramāt // 4 // śāriputra uvāca / prathame mahārāja yavodakasthāpanaṃ kuryāc catasradevatāsthāpanaṃ dharmadhātuprabhṛtasya / icchanti ye sattvā brahmakṣatriyavaiśyaśūdrādayaś caturjātivrataṃ kuryāt / ṣoḍaśaviṃśatijātibhir anyaiḥ svasvayogyaś ca yujyate / avk_p_11. rājan māsāśvinīśuklapakṣe caturdaśyāṃ dantadhāvanaṃ kuryāt / kṣurakarmaśucisnānaṃ madhyāhne dāyadānaṃ kuryāt / tataḥ sūrye ṣaṣṭe gate śālyodanaṃ bhojanaṃ kuryāt / tato mukhaprakṣālanaṃ ...... paścāt / tadā vyākhyānaṃ śṛṇuyāt tataḥ / rātrau trayārdhaprahare rājan sarve samutthāya pratyūṣavelāyāṃ snātvā kriyākāraṃ kṛtvā śucivastraṃ prāvṛtya vrataṃ kuryāt / pañcadevatāmaṇḍalaṃ kṛtvā apatitagomayenopalipyārghaṃ dattvā ca stūpāya puṣpadhūpadīpagandhanaivedyavīṇāvaṃśamṛdaṅgamurajapaṭahatālaśaṅkhadhvajacchattragītanṛtyādīn ṣoḍaśavidhim arcanai rājan nānotsavaprapūritaiḥ prathame pañcapradakṣiṇaṃ kārayet / stutiṃ buddhe pragīyate / lājākṣataṃ sapuṣpaṃ ca caityamūrdhni prakṣipet / avk_p_12. atha rājovāca / bhikṣusattama mahāprājña ahorātravrataṃ ekasthāne vā dvitīye vānye vā kim u / śāriputra uvāca / naikasthāne maharaja yatra caityaṃ pratiṣṭhati / yatra devālaye caitye yatra tīrthasya saṃgame / yatra yatra manoramye buddhakṣetre pracaṅkrame // 5 // rājovāca / kathaṃ nātha pramāṇaṃ ca yaticaityapradakṣiṇaṃ saṃpūrṇaṃ yāvat tāvad dinaṃ kiṃ vā / śāriputra uvāca / naiva mahārāja yatināṃ nidrā na viśrāmaṃ na dhāvitaṃ kiṃ cit ....... īdṛkpramāṇa iti / avk_p_13 rājovāca / samartho 'samartho vā tasya vivekaṃ kathaya prabho / śāriputra uvāca / ke cid asamarthā vā bālavṛddhā vā ahorātravrataṃ na kartavyaṃ mahārājeti / rājovāca / kathaṃ bhikṣo mahāprājña asamarthā bālavṛddhāś ca dharmapratilabdhā bhaveyuḥ / śāriputra uvāca / upavāsoṣito bhūtvā caityārcanaṃ snānādikaṃ kṛtvā japastotraṃ ca kārayet / asamarthānāṃ tathā punar bālānāṃ abhilāṣaṃ yadā dinam ekaṃ vā dinārdhaṃ vā praharam ekaṃ vā upavāsoṣito bhūtvā caityārcanaṃ ekadvitripradakṣiṇaṃ yathāśakti kartavyaṃ mahārājeti / avk_p_14. vrataniyamaṃ kathaṃ bhikṣo bhakṣabhojyaṃ kathaṃ punar vrataṃ pūrṇaṃ kathaṃ kuryāt / vrataparyantakaṃ katham / śāriputra uvāca / śucisnānādikaṃ kṛtvā cittam antargatamīkṣayet sarvaśuklopacāreṇa sugandhakusumayuktena nihatadaṇḍaśastreṇa nihataprāṇivadhena nihatādattadānena nihatakāmācāreṇa tyaktapiśunena tyaktabhinnabhāṣanena tyaktādṛṣṭavacanena tyaktapāruṣakavacanena ca na cābhidhyādhānena na ca vyāpādacittena na ca mithyādṛṣṭigrahaṇena naiva lavaṇabhojanena naiva madyapānapipāsena naiva māṃsāhāreṇa vinā uccaśayyāṃ vinā jyeṣṭhalaṅghanena vinā akālabhojanena / evaṃ mahārāja vidhim eva kartavyam / aharniśāparyante prāśanaṃ kuryāt / punaś ca mahārāja vratasaṃpūraṇārthaṃ prativarṣaṃ vā varṣam ekaṃ vā tritayaṃ vā pañca vā sapta vā vrataṃ samāptaṃ kuryāt / avk_p_15. vratasaṃpūraṇāntare vicitracchattraṃ ca ..... chattraṃ ca nānopacāreṇa kusumaprarohaṇaṃ kartavyam / nānotsavavinoditanṛtyagītahāsyalāsyavilāsapañcasvarasaṃvṛtakālāhāreṇa puṣpākṣatapiṣṭakādiprakṣiptena dhvajaprarohaṇaṃ kuryāt / yathāvidhi yajñādikaṃ kṛtvā tata ācāryāya vastrānnasuvarṇakaṅkaṇādi saṃpūraṇāya / evaṃ mahārāja tata ācāryāyopādhyāyena vratinaṃ maṅgalārthaṃ pratiṣṭhāṃ kuryāt / tataḥ kumārīpūjanaṃ kārayet / evaṃ vidhir mahārāja / avk_p_16. rājovāca / sādhu sādhu mahāprājña vratabandhaṃ mayā śrutam / phalaṃ tasya kathaṃ nātha bhāṣasva tvaṃ yathāmatam // 6 // śṛṇu rājan pravakṣyāmi vratarājasya yaṃ phalam / purā tathāgataiḥ prāha tad ekaṃ vrataśāsanam // 7 // nirghoṣadamano nāma asurendraḥ prakīrtitaḥ / amarāvatīṃ samāsādya tiṣṭhati sukhalīlayā // 8 // tadā devānām indro dīnamanā duḥkhitaḥ sasmāra / kena prakāreṇa vijeṣyāmi / mamāśrame nirghoṣadamano 'surendraḥ sthitaḥ / tadā iti vicintya devānām indraḥ asmin trāyastriṃśadbhavane prāktanadevendraiḥ saṃpūjārthaṃ saṃsthāpitaṃ mahācaityam asti / tasmin caitye ahorātravrataṃ kriyate yathāvidhi devānām indreṇa / tadanantare nirghoṣadamano 'surendro nirjitya pṛthivyām avadhāritaḥ / evaṃ mahārāja īdṛśam ahorātravrataprabhāvaṃ mayā śrutam / avk_p_17. rājovāca / kathaṃ bhikṣo mahāsattva tatphalaṃ tadanyad api / bhāṣasva sakalaṃ taṃ ca vratarājasya sarvataḥ // 9 // śāriputra uvāca / śṛṇu rājan mahāteja tadvratasya phalaṃ mayā / kathyate sakalaṃ samyak paryantam ādipaścimam // 10 // vitānam uccair prakaroti martyāḥ śridharmadhātau ḥ tathāgate vā / jarāvipattiṃ maraṇāntajanma tyaktvā sarogaṃ satataṃ labhante // 11 // dharmaṃ ca ratnaṃ ca mayūrapadmaṃ caturdhvajān saṃpratiṣṭhāpitena / maitryādicatvāravihārakādīn samāpyate buddhavidāṃ balāni // 12 // avk_p_18. yena dharmadhātave vratārambhe dīyate pādyaṃ ratoadugdhādimiśritaṃ tena śucigātraṃ mahānidhiṃ pratilabhyate / tatra ācamanaṃ dhyātvā dīyate iha janmapāpāni vinaśyanti / dharmadhātave ... laṅghayati / dugdhākṣatāmbunavaratnādi śaṅkhasthāpitaṃ kurvanti narā dharmadhātave te sukhamodinyām abhilāṣaphalāny āpsyanti / paṭadukūlasukumārādi ye praḍhaukanti dharmadhātave te paṭadukūlavastrāṇāṃ tantusaṃkhyayā janmasu surapure paribhuñjante / tilakapraḍhaukitena saundaryarūpaguṇaviśālasugandhavaraṃ tena labhyate / vicitrāṇi ca puṣpāni ........................................ avk_p_19. api tena suvarṇalatikātulyadānasya tatphalaṃ stūpabimbe buddheṣu munayo vadanti sadā / padotkṣepapadotkṣepam ekasuvarṇakaṃ dānam / tatphalaṃ munayo jaguḥ stotram eva prakurvīta // 13 // dharmadhātave suralokaiḥ prapūjyate ....... yena gītaṃ pragīyate stūpabimbeṣu divyaśrotro bhūtvā surapure divyaghoṣaṃ śrūyate tena / dharmadhātave rājan japam ekaṃ prajapyate yena sugatajñānaṃ samāsādyate samādhiṃ punar āpyate / vividhavādyaṃ ye pravādyante te mahārāja dharmadhātau devaloke divyavādyaṃ pratiśrutya sthitāḥ / dharmadhātustūpabimbeṣu ye nṛtyaṃ prakurvanti nānāvādyasamāyuktaṃ te suraloke sukhabhogyaṃ samāsādya gandharvair saha ramante nṛtyamānasya śastraastrahastena tatśastreṇa sarvapāpāni pratihanyante / caityabimbe ye sudhālepaṃ kurvanti te pāparāśiviṣyanditāḥ suralokam anugacchanti / ye stūpabimbe dolibandhitacaturdiśāvarohanti lakṣapuṣpaguṇṭhitā vā ṣaṣṭiśatatrayapramāṇena diśāmālikās te puṣpaguṇṭhitasaṃkhyayā janmasu suraloke bhogam āpnuvanti / ye nānāchattraṃ vicitra ....... chattraṃ vā mahārāja pratyārohayanti te rājāno bhavanti cakravartāś caturaṅgavijitavantaḥ svargānucāriṇo devalokagatā bhavanti jainapadaṃ prāpnuvanti / evam asya mahārāja ahorātravratarājasya phalaṃ saṃkṣepād uktaṃ mayā / avk_p_20. rājovāca / bhikṣusattama mahābhijña nidrāṃ na kuryād iti sevyate viśrāmaṃ na kuryād iti viśrāmaṃ kriyate tasya phalaṃ kathaṃ doṣabahulam / śāriputra uvāca / nidrāviśrāmaṃ kriyate yena daśāṃśaṃ phalam āpyate / atha rājovāca / bho śāriputra vratarājasya phalahīnabhūtam ittham / asyopāyam asti kiṃ vā na vā / śāriputra uvāca / mahārāja tasyopāyam asti / kiṃtu dharmadhātuṃ praṇamyādau pañcapradakṣiṇāprayuktena aṣṭāṅgapraṇāmaṃ kuryāt / kṣamāpayitvā gauraveṇa pratiyācayet / tena sarvadoṣaṃ pratimucyate iti / evaṃ mahārāja ahorātravratasya mahānuśaṃsā mahāphalam / brahmaghātakaṃ bālaghātakaṃ vadhyate ca sahodarastrīhatyāgovadhapāpaṃ mātṛghātakaṃ pitṛghātakaṃ stūpabhedakam / asya mahāsahasrāṇāṃ saṃpūrṇaphalam āpyate prāg ekasya / tathāgatair bhāṣitaṃ tathā śrutaṃ mayā / avk_p_21. saptaparvatāni mṛttikākarṣāni vāparāṇi vāparaśatāni palasahasrāṇi vā palāyutalakṣaṃ vā tathaiva saṃkhyām api kalām api śaktaṃ mayā / na ta ahorātravratarājasya phalaparyantaṃ śakyate / evaṃ mahārāja aprameyaphalaṃ vratarājasya anyena kim / evaṃ mahārāja dharmadakṣa saṃpūrṇaphalabhūtasya dharmāṇāṃ saptabhāgaikabhāgaṃ bhūpataye / ekabhāgaṃ sārathījanebhyaḥ punar ekabhāgaṃ deśavāsināṃ caturbhāgān vratinām / evam eva bhāgapramāṇaṃ mahārāja / avk_p_22. rājovāca / sādhu mahābhijña vratānāṃ vratam uttamaṃ vratarājam iti khyātaṃ satyam eva mahāmate / mamābhilāṣo 'bhūt samyak kariṣyāmīti niścayaḥ / tatkṣaṇād eva rājñā patnīṃ vratīm āhūya ādeśitam / amātyapārṣadādi ......... daśaviṃśatijanādīn sarvān saṃnipātya mahācaityaṃ kāritavān / śāriputreṇa yathādeśitaṃ sarvavidhīn sāmagrīṃ sajjīkṛtya sthitavān / tato dinān prerayām āsa / tadādisamāgatapadakādiṃ sthāpitam / caturdaśyām upavāsasthito bhūtvā madhyāhne dīpadānaṃ dīyate dharmadhātau / tato mukhaprakṣālanādikaṃ kṛtvā śāriputravyākhyānaṃ saṃpūrṇaṃ śrūyate / tato 'harniśaṃ trayārdhaprahare samutthāya pratyūṣe snānādikaṃ kṛtvā vratam ārabhyate / avk_p_23. tato vratāntare dharmadhātuṃ pañcapradakṣiṇādilājākṣataprakṣepaṇastutigītanānotsavaprapūritena yāvac caitye devālaye tīrthe vā bahubuddhakṣetre gatavān / na nidrāṃ na viśrāmaṃ kārayan rātrau anekadīpaṃ pradīyate / praticaityadevatāyā dīpamālāṃ prajvalayan anekanṛtyagītahāsyalāsyādikaṃ kṛtvā aharniśaṃ laṅghayati / he vajradhara yathā śāriputreṇa ādeśitaṃ trivarṣam evaṃ vidhinā pūrayitvā digmālikādiṃ vicitra .... chattrādiṃ pratyārohayanti / tato kumāripūjāṃ kṛtvā vratapramocanaṃ kriyate / evaṃ vajradhara dharmadakṣamahārājena ahorātravratarājaṃ kṛtavān / avk_p_24. sagauraveṇa tato mahārājena dharmadakṣeṇa śāriputrāya sahasramūlyaṃ muktāhāraṃ nānālaṃkārādīn vihārabhūmicīvaravastraparyantaṃ dattavān / tato rājā yācanāgāthāṃ kṛtavān / kṣamasva bho mahāsattva vratarājamahodaye / mama bhāgo na saṃprāptaḥ tava pādaprasādataḥ // 14 // śāriputro ..... bhūtvā punar uvāca / tava bhāgye maharaja madgiram ekakaṃ śṛṇu / pūrvānukūlaṃ sūtraṃ ca pravakṣyāmi vidhiṃ tava // 15 // avk_p_25. kva cin mahārāja mahāmatir nāma bodhisattvanirmitaṃ tapovanaṃ gate sati caityam ekam asti / mahātavī nāma sarasī punar ekam asti / tatra nāganāginī prativasati / taccaityāśramaḥ atiramaṇīyo vividhapuṣpaparipūrṇaḥ saṃchanno babhūva / tasmiñ caitye pañca ṛsayo nānāsvādhyāyajapatapabhaktitaḥ pūjitavān pratidinam / tatra ekasmin dine nāganāginī nāgau tatra ṛṣim ekaṃ daṃśitavān tata ṛṣiḥ sarpadaṃśitavedanāṃ vedayan śapitavān / he nāganāginyau kimarthaṃ daṃśitaṃ mām / saptakhaṇḍaṃ bhavantu vināśau / tato nāgīnāgau śapitamātreṇa sapta śambukā janmāntare babhūvuḥ / evaṃ paribhramyamāne śambukā nāgajanme nityaṃ caityadarśanayā pūrvajanmavṛttiṃ smṛtavatyo babhūva / kasmiṃś cit caityabhaktaṛṣidaṃśitenāham itthaṃ śambukājanmam anubhūtaṃ vyākulībhūtam / tataḥ kṣetre dhānyastambakaṃ caityam iti smṛtvā pradakṣiṇaṃ paribhramanti / avk_p_26. tataś caturthakena dinena śambukā kīrakīrtir nāma mahārājasya saptakanyakā janmapratilabdhā babhūvuḥ / kanyakā nītiśāstrajñā vratacāribhūtāḥ / tāḥ saptakanyakās tapova ....... sadā puṣpavarṣāḥ patanti / evaṃ vividhā api kṛtvā divyapuṣpavimāne dhṛtvā sukhāvatīlokadhātau nīyante / avk_p_27. śāriputraḥ svagṛhaṃ gatavān / dharmadakṣamahārājena ahorātravratarājaprabhāvena mokṣam anuprāptam / tuṣitabhavanavāsī satsubhāso mahātmā kalimalaṃ paripūrṇaṃ dārayitvā tatra sarvavibhavasukham atulyaṃ prāptavān / bhāgadheyaṃ bhavati sugatasūtraṃ śrāvayed yas tu dharmyam / tataḥ sabhājanāḥ kapilavastuni mahānagare svasvasthānam anugacchanti / bhagavān saśiṣyaḥ samādhau sthitavān / iti ahorātravratakathā samāptā /