Adhikaraṇavastu # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_adhikaraNavastu.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Seishi Karashima ## Contribution: Seishi Karashima ## Date of this version: 2020-07-31 ## Source: - R. Gnoli: The Gilgit Manuscript of the Śayanāsanavastu and the Adhikaraṇavastu, Being the 15th and 16th Sections of the Vinaya of the Mūlasarvāstivādin, Roma 1978 (Serie Orientale Roma, 50). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Adhikaraṇavastu = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from vinv16_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Vinayavastu, 16: Adhikaranavastu Based on the ed. by R. Gnoli: The Gilgit Manuscript of the Śayanāsanavastu and the Adhikaraṇavastu, Being the 15th and 16th Sections of the Vinaya of the Mūlasarvāstivādin, Roma 1978 (Serie Orientale Roma, 50) Input by Seishi Karashima (April 2000) First proofread: K. Wille (June 2000) A = fol.no. in the manuscript MSV III = Gilgit Manuscript, ed. N. Dutt, vol. 1-4, Calcutta, Srinagar 1939-1959; vol. 3: Mūlasarvāstivādavinayavastu, part 1-4; part III (Srinagar 1943): Pāṇḍulohitakavastu, Pudgalavastu, Pārivāsikavastu, Poṣadhasthāpanavastu, Śayanāsanavastu; dto.: second edition, Delhi 1984. Adhik-v = Adhikaraṇavastu, in: The Gilgit Manuscript of the Śayanāsanavastu and the Adhikaraṇavastu, Being the 15th and 16th Sections of the Vinaya of the Mūlasarvāstivādin, ed. R. Gnoli, Roma 1978 (Serie Orientale Roma, 50), pp. 57-110. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text the adhikaraṇavastu (adhik-v 59) ḥadhikaraṇaśamathavastuniḥ (a 332a) uddānam kalaho vivādo 'dhikaraṇam kiṃmūlaṃ kuśalena ca / syād vivādo anadhhikaraṇam vivādaṃ katibhiḥ śameta // vivādaṃ saṃmukhaṃ śamayec chalākāgrahaṇena ca / anavavādaṃ saṃmukhaṃ smṛtyā amūḍhavinayena ca // tathaiva tatsvabhāvaiṣīyaṃ tṛṇaprastārakeṇa ca / samagreṇa va saṃghena kṛtyādhikaraṇaṃ tathā // vyupaśamitavyam iti proktaṃ maharṣiṇā // the buddha at kapilavastu king śuddhodana listens to buddha's sermons buddho bhagavān kapilavastuni viharati nyāgrodhārāme; yadā bhagavatā śākyās satyeṣu pratiṣṭhāpitās tasā te trir bhagavantaṃ ḥdarśanāyaḥ upasaṃkramanti; teṣāṃ bhagavān abhīkṣṇaṃ dharmaṃ deśayati; ācaritam rājñaḥ śuddhodanasya śākyagaṇaparivṛtasya trir bhagavantaṃ ḥdarśanāyaḥ upasaṃkramitum; yāvad apareṇa samayena bhagavān anekaśatāyāḥ parṣadaḥ purastān niṣaṇṇo dharmaṃ deśayati kṣaudraṃ madhv ivāneḍakam; anekaśatā ca parṣad bhagavataḥ sakāśān (adhik-v 60) madhuramadhuraṃ dharmaṃ śṛṇoti āniñjyamānair indriyaiḥ; rājā śuddhodano mahatyā rājaṛddhyā mahatā rājānubhāvena śākyagaṇaparivṛto bhagavatsakāśam upasaṃkrānto dharmaśravaṇāya; sa dharmaṃ śrutvā prakrāntaḥ buddha's doctrine is addressed also to women. queen mahāprajāvatī asks king śuddhodana to permit śākya women to listen to the doctrine tato mahānāmā śākyo dharmaṃ śrutvā bhagavato 'ntike prasādajātaḥ svagṛhaṃ gataḥ kathayati: aho buddha aho dharma aho saṃgha saphalo 'smākaṃ buddhotpādaḥ iti; mahānāmno 'gramahiṣī kathayati: āryaputra, kim etat? sa kathayati: adya bhagavatā anekaśatāyāḥ parṣadaḥ purastād īdṛśī dharmo deśito yaṃ śrutvānekaiḥ prāṇiśatasahasraiḥ mahān viśeṣo 'dhigataḥ iti; sā kathatati: āryaputra, yat kathayasi saphalo 'smākaṃ buddhotpāda iti satyam etat; saphala eva yuṣmākaṃ buddhotpādo nāsmākam; kiṃ kāraṇam? yasmāt puruṣāṇām arthāya bhagavān buddho loka utpanno na strīṇām; sa kathayati: bhadre, maivaṃ kathaya; sarvasatvahitānukampī bhagavān; gacchata yūyam api, bhagavato 'ntikād dharmaṃ śṛṇuta; sā kathayati: devaḥ śākyagaṇaparivṛtas trir bhagavantaṃ darśanāyopasaṃkrāmati; vayaṃ jihrema saṃmukhaṃ devasya purastād (a 332b) dharmaṃ śrotum; tad yadi deva ekaṃ vāraṃ vāraṃ gacched pūrvāhṇārambhe vayam apy aparāhṇe bhagavato 'ntikād dharmaṃ śṛṇuyāmaḥ; mahānāmā śākyaḥ saṃlakṣayati: gacchāmi, devaṃ prabodhayāmi iti; punaḥ saṃlakṣayati: duḥkhaṃ svadārāṇām arthāya devo vijñāpyate; mahāprajāvatī devasya bahumatā; tasyāḥ śrotavyaṃ yat kartavyaṃ manyate; tasyā etam arthaṃ nivedayāmi iti; sa yena mahāprajāvatī gautamī tenopasaṃkrāntaḥ; upasaṃkramya mahāprajāvatyā (adhik-v 61) gautamyā etam arthaṃ nivedayitavān; sā kathayati: evaṃ bhavatu, devaṃ prabodhayāmi iti; tato mahānamnā gṛhapatinā gṛhaṃ gatvā śākyāyanīnām ārocitam; tataḥ tāḥ śākyāyinyāḥ anyāś ca yena mahāprajāvatī gautamī tenopasaṃkrāntāḥ; upasaṃkramya mahāprajāvatīṃ gautamīm idam avocan: yat khalu gautami jānīyāḥ, śrutam asmābhir bhagavān anekaśatāyāḥ parṣadaḥ purastān madhuramadhuraṃ dharmaṃ deśayati kṣaudram madhv ivāneḍakam, anekaśatā ca parṣad bhagavataḥ sakāśān madhuramadhuraṃ dharmaṃ śṛṇoti āniñjyamānair indriyaiḥ iti; tad icchāmo vayam api bhagavato 'ntikād dharmaṃ śrotum; asmākam arthaṃ devaṃ vijñāpaya yathā devaḥ pūrvāhṇe bhagavatsakāśam upasaṃkrāmati vayam apy aparāhṇe; sā kathayati: bhaginyaḥ, śobhanaṃ yuṣmābhiś cittam utpāditam, tiṣṭhata muhūrtam yāvad rājānaṃ śuddhodanam avalokayāmi iti; atha mahāprajāvatī gautamī yena rājā śuddhodanas tenopasaṃkrāntā; upasaṃkramya rājānaṃ śuddhodanam idam avocat; yat khalu deva jānīyāḥ, śrutaṃ mayā bhagavān anekaśatāyāḥ parṣadaḥ purastān niṣaṇṇo madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhv ivāneḍakam; anekaśatā ca parṣad bhagavato 'ntikād dharmaṃ śṛṇoti āniñjyamānair indriyair iti; śākyānikābhir apy evaṃ śrutam, ākāṃkṣanti dharmaṃ śrotum; tad arhasi deva pūrvāhṇe bhagavatsakāśam upasaṃkramitum; aham api śākyānikā ādāya bhagavatsakāśam aparāhṇe upasaṃkramiṣyāmi; yat kāraṇam? tāḥ pūrvāhṇe gṛhavyāpāravyāpṛtāḥ na labhante ḥ'vakāśaṃḥ bhagavatsakāśam upasaṃkramitum iti; ācaritaṃ rājñaḥ śuddhodanasya yadā mahāprajāvatī gautamī ājñāṃ dadāti uddaṇḍaśarīro 'vatiṣṭhate, tāvac ca rājā ḥnaḥ niṣīdati yāvan mahāprajāvatyā ājñādānam anuṣṭhitaṃ bhavati iti; sa praṇataśirā kathayati; gautani, enaṃ bhavatu iti(adhik-v 62) instances of female vanity and the story ot the maid-servant rohikā tato mahāprajāvatī gautamī pañcabhiḥ śākyānīśataiḥ parivṛtā nyagrodhārāmaṃ gatā bhagavataḥ sakāśād dharmaṃ śrotum; yāvan mahānāṃnaḥ śākyasya patnī sarvālaṃkāravibhūṣitayā sārdhaṃ gatā; rūpayauvanavatī sarvālaṃkāravibhūṣitā ca avītarāgamanāṃsy ākṣeptum ārabdhā; sā āyuśmatā ānandena dṛṣṭā uktā ca: bhagini, tvaṃ tāvat prakṛtyaivābhirūpā darśanīyā prāsādikā; kimaṅga punaḥ sarvālaṃkāravibhūṣitā; na śobhanaṃ tvayā kṛtaṃ yad alaṃkāraṃ prāvṛtyāgatā; naite mahātmānaḥ (a 333a) sarva eva vītarāgāḥ iti; sā evam uktā lajjāparigatahṛdayā avāṅmukhī ekānte 'pakramya tam alaṃkāram apanīya cintāparā vyavasthitā; tasyā rohakā nāma preṣyadārikā; tasyā sārdham āgatā dharmaśravaṇārthinī; sā tayāhūya uktā: gaccha rohike idam alaṃkāraṃ sthāpayitvā āgaccha iti; sā tvaritagatipracāratayā gṛhe sthāpayitvā āgatā; tato mahāprajāvatī gautamī pañcaśataparivārā bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇā; bhagavāṃś ca dharmaṃ deśayitum ārabdhaḥ; yāvad anyatarā śākyakumārikā tasmin dharme deśyamāne karṇāvasaktaṃ muktāhāraṃ muhur ḥmuhuḥḥ prekṣate, pāninā ca parāmṛśati; tato bhagavān anityatāpratisaṃyuktaṃ dharmaṃ deśayitum ārabdhaḥ; tathāpi sā nāvatiṣṭhate, prekṣate eva muktāhāram; adrākṣīn mahānāmno 'gramahiṣī tāṃ śākyakumārikāṃ karṇāvasaktaṃ muktāhāre muhur muhuḥ prekṣamāṇām; dṛṣṭvā ca punar asyā etad abhavat: kim iyaṃ tapasvinī evam anityeṣu saṃskāreṣu deśyamāneṣu muktāhāre 'tyarthaṃ adhyavasitā muhur muhuḥ prekṣate; yadi madīyaṃ muktāhāraṃ paśyet sarvamadā asyā vigaccheyuḥ iti viditvā preṣyadārikāṃ rohikām āmantrayate: gaccha madīyaṃ muktāhāraṃ śīghram ānaya iti; tasyā dharmaśravaṇāvarjitamanasāyā etad abhavat: hā kaṣṭam mamedṛśe dharme deśyamāne svāminyā ājñā dattā: dharmāntarāyo jātaḥ, sarvathā kaṣṭo dāsabhāvaḥ iti viditvā duḥkhadaurmanasyāhatā: gathāṃ ca bhāṣate: dhig dāsabhāva bahuduḥkhaparasvadhīnaṃ dhig jīvitaṃ mama purākṛtakarmalabdham /(adhik-v 63) draṣṭuṃ hi yā jinamukhaṃ na labhe 'dya pādaṃ śrotuṃ ca dharmam amalam sugatasya tasya // iti; atha bhagavata etad abhavat: iyaṃ rohikā dārikā pūrvabuddheṣu kṛtādhikārikā kiṃ tv alpāyuskā; uddhartavyā iyaṃ saṃsāracārakād iti viditvā ṛddhyā gāthaṃ bhūrjapatre ālikhya dattavān utpannasya vināśaṃ hi jñātvā kālyāṇi janmani / yatnam āsthāya kalyāṇaṃ śrotavyaṃ mama bhāṣitam // iti; atha rohikā dārikā hṛṣṭā tuṣṭā prītisaumanasyajātā gāthāṃ bhāṣate; buddhālambanenaiva cetasā saṃprasthitā na praṇaśyanti karmāṇy api kalpaśatair api / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // iti; alpāyuṣkāyāḥ karmaṇaḥ sāmagrī prāptā; gavā taruṇavatsayā jīvitād vyaparopitā; sā bhagavato 'ntike cittam abhiprasādya kālagatā the story of muktikā, the daughter of king of siṃhala, and the portrait of the buddha siṃhaladvīpe siṃhalarājño 'gramahiṣyā kukṣāv upapannā; yam eva divasaṃ pratisaṃdhir gṛhītas tam eva divasaṃ muktāvarṣaṃ patitam; rājñā naimittikān āhūya pṛṣṭāḥ; te ūcuḥ: deva, asya satvasyānubhāvo yo 'yaṃ devyāḥ kukṣāv upapannaḥ iti; yāvad asāv upasthīyate śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇāmadhurakaṭukakaṣāyvivarjitair (a 333b) āhārair hārārdhahāravibhūṣitagātrī apsarā iva nandanavanavicāriṇī mañcān mañcaṃ pīṭhāt pīṭham anavatarantī adharāṃ bhūmiṃ, na cāsyā kiṃcid amanojñāṃ śabdaśravaṇam yāvad eva garbhasya paripākāya; sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā; dārakā jātā abhirūpā darśanīyā prāsādikā; yam api divasaṃ jātā tam api divasaṃ muktāvarṣaṃ patitam; rājā saṃlakṣayati: yadi dārakāyā anubhāvān muktāvarṣaṃ nipatitam asyā eva muktā bhavantu iti; tena tasyā (adhik-v 64) eva pratipāditāḥ; tataḥ trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātimahaṃ kṛtvā nāmadheyṃ vyavasthāpyate: kiṃ bhavatu dārikāyā nāma iti; amātyā kathayanti: yasmād asyāḥ puṇyānubhāvena muktāvarṣaṃ patitaṃ tasmād bhavatu dārikāyā muktā iti nāma iti; tasyā muktā iti nāmadheyaṃ vyavasthāpitam; muktā dārikā aṣṭābhyo dhātrībhyo dattā, dvābhyam aṃsadhātrībhyām, dvābhyaṃ kṣīradhātrībhyām, dvābhyāṃ maladhātrībhyām, dvābhyāṃ krīḍanikādhātrībhyam; sā aṣṭābhir dhātrībhir unnīyate vardhyate kṣireṇa dadhnā navanītena sarpiṣā sarpirmaṇḍena anyaiś cottaptottaptair upakaraṇaviśeṣair āśu vardhate hradastham iva paṅkajam; yasā mahatī saṃvṛttā tadā svakulavaṃśānurūpeṇācāravihāreṇa sāntarjanasya rājñaḥ atyarthaṃ bahumatā saṃvṛttā; yāvad apareṇa samayena śrāvasteyā vaṇijaḥ sāmudraṃ yānapātraṃ pratipādya mahāsamudram avatīrṇā dhanahārakāḥ; te saṃsiddhayānapātrā vāyuvaśāt siṃhaladvīpam anuprāptāḥ; tato bhāṇḍaṃ pratiśāmya rājakulasya nātidūre āvasitāḥ; te rātryāḥ pratyuṣasamaye udānān pārāyaṇān satyadṛśaḥ sthaviragāthāḥ sthavirīgāthāḥ śailagāthā munigāthā arthavargīyāṇi vistareṇa svādhyāyitum ārabdhāḥ; muktikayā bhavanāvasthayā vātāyanena śrutam; tatas tayā rājñe niveditam: deva, madhyadeśābhyāgatā vaṇijaḥ śobhanam gāyante iti; rājñā amātyānām ājñā dattā: bhavanta āhūyatāṃ gāyanakāḥ iti; te āhūyata; muktikā kathatati: gāyantu bhavantaḥ, śṛṇumaḥ kīdṛśaṃ madhyadeśe gāndharvam iti; te kathayanti: devi, na vayaṃ gāndharvikāḥ, vaṇijo vayaṃ śrāvasteyā vāyuvaśād ihāgatāḥ, asmābhi rātryāḥ pratyuṣasamaye budddhavacanaṃ paṭhitam iti; muktikayā buddha iti aśrutapūrvaṃ ghoṣaṃ śrutvā sarvaromakūpāny āhṛṣṭāni; sā kutūhalajātā pṛcchati: bhavantaḥ ko 'yaṃ buddho nāma iti; te vistareṇa buddhamāhātmyaṃ varṇayitum ārabdhāḥ: devi, śākyānaṃ kumāra utpannaḥ anuhimatpārśve (adhik-v 65) nadyā bhagīrathyās tīre kapilasya ṛṣer āśramapadasya nātidūre; sa brāhmaṇair naimittikair vipañcanakair vyākṛtaḥ, saced gṛhī āgāram adhyāvatsyati rājā bhaviṣyati cakravartī cāturantāṃ vijetā dharmiko dharmarājā saptaratnasamanvāgataḥ; tasya imāny evaṃrūpāṇi saptaratnāni bhaviṣyanti tadyathā cakraratnaṃ hastiratnaṃ (a 334a) aśvaratnaṃ maṇiratnaṃ strīratnaṃ ḥgṛhapatiratnaṃḥ pariṇāyakaratnam eva saptamam; pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām; sa imām eva samudraparyantāṃ mahāpṛthivīm akhilām akaṇṭakām anutpātām adaṇḍenāśastreṇa dharmeṇa samenābhinirjityādhyāvatsyati; sacet keśaśmaśrū avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loke; sa eva buddho nāma iti; muktikā kathayati: yadā yuṣmākaṃ gamanadeśakālas tadā mama nivedayiṣyatha; te kathayanti: evaṃ devi bhavatu, nivedayiṣyāmaḥ; yāvat teṣāṃ gamanadeśakālaḥ pratyupasthitaḥ; tair muktikāyā niveditam; tayā bhagavati lekho likhitaḥ: asuradevamanuṣyanamaḥkṛta jananarogabhayād abhiniḥsṛta / vipulakīrtiyaśaḥprasṛta prabho amṛtabhāgam rṣe atulaṃ dada // iti; atha te vaṇijas taṃ lekham ādāyānupūrveṇa śrāvastīm anuprāptāḥ; mārgaśramaṃ prativinodya yena bhagavāṃs tenopasaṃkrāntāḥ; upasaṃkramya bhagavataḥ pādau śirasā vanditvāikānte niṣaṇṇāḥ; śrāvasteyāḥ vaṇijaḥ bhagavantam idam avodan: siṃhaladvīpe bhadanta siṃhalarājño duhitayā bhagavataḥ ayaṃ lekho 'nupreṣitaḥ; bhagavatā muktikāyā vinayakālaṃ jñātvā svayam eva gṛhītvā vācitaḥ; vācayitvā kathayati: yadā yuṣmākaṃ punar gamanaṃ bhavati tadā mamāvedayiṣyatha; evaṃ bhadanta iti te vaṇijo bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ; tataḥ paṇyaṃ vikrīya pratipaṇyam ādāya bhagavatsākāśam upasaṃkrāntāḥ; kathayanti: bhagavan vayaṃ saṃprasthitāḥ ājñāṃ prayaccha iti kim asmābhir muktikā vaktavyā iti; bhagavān āha: suparikarmakṛtaṃ paṭam ānayata citrakarāṃś ca iti; taiḥ paṭa upanāmitaḥ citrakarāś cāhūtāḥ; bhagavān āha: tathāgatapratimāṃ paṭe lekhayata; citrakatā ārabdhā (adhik-v 66) buddhapratimāṃ likhitum; na śaknuvanti bhagavataś citrakarā anekapuṇyaśatanirjātaṃ tathāgatapratibimbakam abhinirvartitum; bhagavān āha: upanāmayata pāṭam, prabhām utsṛjāmi iti; taiḥ paṭa upanāmitaḥ, bhagavatā prabhā utsṛṣṭā; citrakarair nānāraṅgaiḥ pūritā; tato bhagavatā pratimāyā adhastāt trīṇi śaraṇagamanāni pañca śikṣāpadāni dvādaśāṅgaḥ pratītyasamutpādaḥ amulomapratilomaḥ āryāṣṭāṅgaś ca mārgo likhitaḥ, upariṣṭād dve gāthe ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // yo hy asmin dharmavinaye 'pramattaś cariṣyati / prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // iti; siṃhalarājasya ca lekho likhitaḥ; mayā muktikāyāḥ paṭe abhilikhitaṃ prābhṛtam anupreṣitam; tvayā vistīrṇāvakāśe pṛthivīpradeśe siṃhaladvīpanivāsinaṃ janakāyaṃ saṃnipatya mahatā satkāreṇāyaṃ (a 334b) paṭa udghāṭayitavyaḥ; te ca vaṇijaḥ saṃdiṣṭāḥ; yadi muktikā pṛcchati kim idam iti vaktavyā ayaṃ tasya bhagavato rūpakāya iti; yadi pṛcchati; idam adhastāt kim idam iti vaktavyā: imāni trīṇi śaraṇagamanāni pañca śikṣāpadāni anulomapratilomaḥ pratītyasamutpādo jagataḥ pravṛttir ḥnivṛttiś caḥ; ayam asyādhigama āryāṣṭāṅgo mārgaḥ iti; yadi kathayati: idam upariṣṭāt kim idam iti vaktavyā: utsāhaya, śaraṇagamanaśikṣāpadāni gṛhītvā imam anulomapratilomaṃ dvādaśāṅgapratītyasamutpādaṃ vyavalokya vīryam ārabhate; sa amṛtādhigamaṃ mārgam avāpya sarvaduḥkhād vimucyate iti; evaṃ bhadanta iti te vaṇijo bhagavataḥ pratiśrutya bhagavato 'ntikāt prakrāntāḥ; tataḥ kṛtakutūhalamaṅgalasvastyayanāḥ siṃhaladvīpagamanīyaṃ paṇyam ādāya anupūrveṇa siṃhaladvīpam anuprāptāḥ; margaśramaṃ prativinodya rājñaḥ sakāśam (adhik-v 67) upasaṃkrāntāḥ; pādayor nipatya lekhaṃ samarpitavantaḥ; rājñā lekho vācitaḥ; vācayitvā tan nagaram apagatapāṣāṇaśarkarakaṭhallakaṃ vyavasthāpitaṃ candanavāripariṣiktaṃ ucchritadhvajapatākam āmuktapaṭṭadāmakalāpaṃ surabhidhūpaghaṭikopanibaddhaṃ nānāpuṣpāvakīrṇam; simhaladvīpanivāsī janakāyaḥ saṃnipatitaḥ; tato mahatā satkāreṇa nagaramadhye catūratnamayaṃ siṃhāsanaṃ prajñapya paṭa udghāṭitaḥ; mahājanakāyena namo buddhāya namo buddhāya ity uccair nādo muktaḥ; tato muktikā rājakumārī tīvraprasādāvarjitahṛdayā āhṛṣṭaromakūpā aśruparyākulekṣaṇā pādayor nipatya tān vaṇijaḥ pṛcchati; bhavantaḥ kim idam? te ākhyātum ārabdhāḥ: idaṃ tasya bhagavato rūpakāyaḥ; idam adhastāt kim? trīṇi śaraṇagamanāni pañca śikṣāpadāni idam, anulomapratilomaḥ pratītyasamutpādo jagataḥ pravṛttiś ca nivṛttiś ca; ayam amṛtādhigama āryāṣṭāṅgo mārgaḥ; idam upariṣṭāt kim: abhyutsāhaya, śaraṇagamanaśikṣāpadāni gṛhītvā imam anulomapratilomaṃ dvādaśāṅgapratītyasamutpādaṃ vyavalokya vīryam ārabhate, sa amṛtādhigamaṃ mārgam avāpya sarvaduḥkhād vimucyate iti; tato muktikā dvādśāṅgaṃ pratītyasamutpādaṃ anulomapratilomam cintayitum ārabdhā yāvat triparivartaṃ na karoti; tāvat tayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavrajeṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam; sā dṛṣṭasatyā gāthā bhāṣate dūrasthitena buddhena prajñācakṣur viśodhitaḥ / namas tasmai suvaidyāya cikitsā yasyedṛśī // dūrasthitena buddhena dṛṣṭiśalyaḥ samuddhṛtaḥ / namas tasmai suvaidyāya dṛṣṭiśalyāpahāriṇe // iti; gāthā bhāṣitvā tān vaṇijān idam avocat: bhavanto yadā yūyaṃ gacchata tadā rocayiṣyatha iti; tatas te paṇyam visarjayitvā pratipaṇyam ādāya muktikāyā sakāśam upasaṃkrāntāḥ; (a 335a) devi, vayaṃ saṃprasthitāḥ, ājñāpaya kim asmābhiḥ karaṇīyam iti; sā kathayati; mama vacanena bhagavataḥ pādau śirasā vanditavyau alpābādhatāṃ ca praṣṭavyo 'lpātaṅkatāṃ ca laghūtthānatāṃ ca yātrām ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca; (adhik-v 68) evaṃ ca vaktavyo: yad bhadanta kalyāṇamitreṇa karaṇīyam bhagavatā tat kṛtam; mayā bhagavantaṃ kalyāṇamitram āgamyoddhṛto narakatiryakpretebhyaḥ pādaḥ, pratiṣṭhito devamanuṣyeṣu, paryantīkṛtaḥ saṃsāraḥ, ucchoṣitā rudhirāśrusamudrāḥ, laṅghitā asthiparvatāḥ, anādikālopacitam satkāyadṛṣṭiśailaṃ jñānavrajeṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam; abhikrāntāhaṃ bhadanta abhikrāntā; eṣāhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṅghaṃ ca; upāsikāṃ ca saṃdhāraya adyāgreṇa yāvajjīvaṃ prāṇopetāṃ śaraṇāgatām abhiprasannām iti; idaṃ ca muktāprasthatrayaṃ nayata ekaṃ bhddhāya ekaṃ dharmāya ekaṃ saṃghāya iti; tatas te vaṇijaḥ paṇyādānam saṃdeśaṃ cādāya saṃprasthitāḥ; anupūrveṇa śrāvastīm anuprāptāḥ; mārgaśramaṃ prativinodya bhagavatsakāśam upasaṃkrāntāḥ; pādayor nipatya yathāsaṃdiṣṭaṃ samākhyāya bhagavantam idam avocan: idaṃ bhadanta muktāprasthatrayaṃ muktikayā preṣitam, ekaṃ buddhāya ekaṃ dharmāya ekaṃ saṃghāya iti; āyuṣman ānando bhagavantaṃ pṛcchati: kutra bhadanta prābhṛtam āgatam; bhagavān āha: dṛṣṭā tvayā ānanda mahānāmnaḥ śākyasya preṣyadārikā rohikā nāma mamāntikāt dharmaṃ śrutvā prakrāntā; antarmārge ca gavā taruṇavatsayā jīvitād vyaparopitā? dṛṣṭā, bhadanta; sā mamāntike cittam abhiprasādya kālagatā; siṃhaladvīpe siṃhalarājasya duhitā saṃvṛttā muktikā nāma; dṛṣṭasatyayā tayā etat prābhṛtam anupreṣitam; ato yo buddhasya bhāgas tena gandhakuṭyāṃ pralepaṃ dadata; yo dharmasya sa dharmadharāṇāṃ pudgalānām; yaḥ saṃghasya taṃ samagraḥ saṃgho bhajayatu bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadanta muktikā karma kṛtaṃ yena dāsī saṃvṛttā, kiṃ karma kṛtaṃ yena āḍhye rājakule pratyājātā, satyadarśanaṃ ca kṛtam? iti; bhagavān āha: muktikayaiva bhikṣavaḥ karmāṇi kṛtāny upacitāni labdhasaṃbhāraṇi pariṇatapratyayāny oghavat pratyupasthitāni avaśyabhāvīnīti muktikayā karmāṇi kṛtāny upacitāni ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau ḥna tejodhātāuḥ na vāyudhātāv api tūpātteṣu skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca (adhik-v 69) na praṇaśyanti karmāṇy api kalpaśatair api / sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehināṃ // the story of the wife of the guild-leader (concerning a previous life of muktikā) bhūtapūrvaṃ bhikṣavo 'sminn eva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loka udapādi vidyācaraṇasaṃpannaḥ sugato (a 335b) lokavid anuttaraḥ puruṣadāmyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān; sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayād ivāgnir vārāṇasyāṃ nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ; tasya kṛkiṇā rājñā sarvagandhakāṣṭhaiś citāṃ citvā mahatā satkāreṇa dhyāpitaḥ; sā citā kṣīreṇa nirvāpitā; tāny asthīni sauvarṇe kumbhe prakṣipya caturmahāpathe catūratnamayaḥ stūpaḥ pratiṣṭhāpitaḥ yojanasāmantakenārdhayojanam uccatvena mahāmahaś ca pratisthāpitam vārāṇasyām anyataraḥ śreṣṭḥī mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī; tena sadṛśāt kulāt kalatram ānītam; sa tayā sārdhaṃ krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ na putro na duhitā; sa kare kapolaṃ datvā cintāparo vyavasthitaḥ: anekadhanasamuditaṃ me gṛham, na me putro na duhitā; mamātyayāt sarvasvāpateyam aputraka iti kṛtvā rājavidheyaṃ bhaviṣyati iti; sa śramaṇabrāhmaṇasuhṛtsaṃbandhibāndhavanaimittikair ucyate: devatārādhaṃ kuruṣva, putras te bhaviṣyati iti; so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn ḥanyān caḥ devatāviśeṣān āyācate, tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatā sahajā sahadharmikā nityānubaddhā api devatā āyācae; asti caiṣa loke pravādaḥ yad āyācanahetoḥ putrā jāyante duhitaraś ceti; tac ca naivam; yady evam abhaviṣyad ekaikasya putrasahasram abhaviṣyat tadyathā rājñaḥ cakravartinaḥ; api trayāṇāṃ sthānānām saṃmukhībhāvāt putrā jāyante duhitaraś ca; katameṣāṃ (adhik-v 70) trayāṇām? mātāpitarau raktau bhavataḥ saṃnipatitau, mātā ca kalyā bhavati ṛtumatī gandharvaś ca pratyupasthito bhavati; eṣāṃ trayāṇām sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca; tena putrasaṃvartanīyaṃ karma na kṛtam; tenāsya na putro na duhitā; yāvad asau glānye nipatitaḥ; sa upasthīyate mūlagaṇḍapatrapuṣpaphalabhaiṣajyaiḥ; na cāsau vyādhir upaśamaṃ gacchati; tato 'sya patnī saṃlakṣayati: anekadhanasamuditaṃ me gṛham, na me putro na duhitā, ayaṃ ca me svāmī kālaṃ kariṣyati; tad idānīṃ yadi pāralaukikaṃ pathyadanam na gṛhṇāti sarvaṃ me tad dhanajātam aputraka iti kṛtvā rājavidheyaṃ bhaviṣyati iti; tasyā śatasahasraṃ muktāhāraṃ karṇāvasaktam; tayā kāśyapasya samyaksaṃbuddhasya gandhamālyavilepanaiḥ pūjāṃ kṛtvā tasmin stūpe samāropitam, tīvreṇa ca prasādena pādayor nipatya praṇidhānaṃ kṛtam: anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca āḍhye mahākule jāyeyam evaṃvidhānāṃ ca guṇānāṃ lābhī syām evaṃvidhaṃ ca śāstāram ārāgayeyaṃ mā virāgayeyam iti kiṃ manyadhve bhikṣavaḥ? yāsau śreṣṭhībhāryā eṣaivāsau (a 336a) muktikā tena kālena tena samayena; yad anayā kāśyapasya samyaksaṃbuddhasya stūpe kārān kṛtvā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena āḍhye kule jātā janmani cāsyā muktāvarṣaṃ patitam mama ca śāsane prasādam utpādya viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavrajeṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam; bhūyo 'py anekadhanasamuditasya śreṣṭhino bhāryā babhūva; tatrānayā aiśvaryamadamattayā sarva eva gocaraprāpto loko dāsīvādena samudācaritaḥ; tasya karmaṇo vipākena dāsī saṃvṛttā iti hi bhikṣavaḥ ekāntakṛṣṇānām karmaṇām ekāntakṛṣṇo vipākaḥ ekāntaśuklānām ekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ; tasmāt tarhi bhikṣavaḥ ekāntakṛṣṇāṇi karmāṇy apāsya vyatimiśrāṇi ca ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ ity evaṃ vo bhikṣavaḥ śikṣitavyam (adhik-v 70) the four classes of disputes uktaṃ bhagavatā: yo 'sau dharmabhāgaḥ sa dharmabhāṇakānāṃ pudgalānām iti; tatra sūtrāntikāḥ kathayati: vayaṃ bhagavataḥ sakalaṃ sūtraṃ dhārayāmaḥ, vayaṃ dharmadharāḥ, asmākam eṣa lābhaḥ prāpadyate iti; vinayadharā kathayanti: vayaṃ bhagavataḥ abhyantarakośarakṣāḥ, vayaṃ sakalaṃ vinayam dhārayāmaḥ, vayaṃ dharmadharāḥ, asmākam eṣa lābhaḥ prāpadyata iti; mātṛkādharāḥ kathayanti: vayaṃ sūtrasya vinayasya ca svalakṣanaṃ sāmānyalakṣaṇaṃ ca dhārayāmaḥ, vayaṃ dharmadharāḥ, asmākam eṣa lābhaḥ prāpadyate iti; tatra sūtradharavinayadharamātṛkādharāṇām utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ; tatra bhagavān bhikṣūn āmantrayate sma: mā bhikṣavaḥ kalaho bhaṇḍanaṃ mā vigraho vivādaḥ; catvārīmāni bhikṣavo 'dhikaraṇāni; katamāni catvāri? vivādādhikaraṇam, anavavādādhikaraṇam, āpattyadhikaraṇaṃ kṛtyādhikaraṇam vivādādhikaraṇaṃ katamam? yaḥ saṃghasya nānāvādo vivādaḥ pratyanīkavādaḥ asāmagrī asaṃmodanā anekotībhāvaḥ tad upādāya yaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ iham ucyate vivādādhikaraṇam anavavādādhikaranaṃ katamam? yaḥ saṃghasya anavavādaḥ anavavādanaṃ anavavādaprasthāpanaṃ tad upādāya yaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ idam ucyate anavavādādhikaraṇam āpattyadhikaraṇaṃ katamam? pañcāpattayaḥ āpattiskandha ity ucyate; katamāḥ pañca? pārājikāḥ saṃghāvaśeṣikāḥ pāyattikāḥ pratideśanīyāḥ duṣkṛtāḥ, tad upādāya yaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ idam ucyate āpattyadhikaraṇam (adhik-v 72) kṛtyādhikaraṇaṃ katamam? yā saṃghasya kriyājñaptir jñaptidvitīyaṃ jñapticaturthaṃ karma tad upādāya yāḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ idam ucyate kṛtyādhikaraṇam the vivādādhikaraṇam kiṃmūlaṃ bhikṣavo vivādādhikaraṇaṃ kiṃ vivādādhikaraṇasya mūlam? ṣaḍ vivādamūlāni caturdaśa bhedakarāṇī vastūni (a 336b) ṣaḍ vivādamūlāni katamāni? yathāpīhaikaḥ krodhano bhavati upanāhī; yo 'sau krodhano bhavaty upanāhī śāstāraṃ na satkaroti na gurukaroti na mānayati na pūjayati; śāstāram asatkurvann agurukurvann amānayann apūjayan dharmaṃ na pāśyati; dharmam apaśyan śrāmaṇyanirapekṣo bhavati; śrāmaṇyanirapekṣaḥ saṃghe tadrūpaṃ raṇam utpādayati kalahabhaṇḍanavigrahavivādam; yaḥ syāt kalahabhaṇḍanavigrahavivādo bahujanānarthāya bahujanāhitāya bhahujanaduḥkhāya anarthāyāhitāya duḥkhāya devamanuṣyāṇām; evaṃrūpaṃ saced yūyaṃ bhikṣavo vivādamūlam adhyātmaṃ bahirdhā vāprahīṇaṃ samanupaśyatha tatra vaḥ sahitaiḥ samagraiḥ saṃmodamānair avivādamānaiḥ tīvrachando vīryaṃ vyāyāma utsāha utsūḍhir aprativāṇismṛtyā saṃprajanye yogaḥ karaṇīya yāvad etasyaiva vivādamūlasyotpannasya prahāṇāya; evaṃ ca tad vivādamūlaṃ prahāsyati; evaṃrūpaṃ saced yūyaṃ bhikṣavo vivādamūlam adhyātmaṃ bahirdhā vā prahīṇaṃ samanupaśyatha tatra vaḥ sahitaiḥ samagraiḥ saṃmodamānair avivādamānais tīvrachando vīryaṃ vyāyāma utsāha utsūḍhir aprativāṇismṛtyā saṃprajanye yogaḥ karaṇīya yāvad etasyaiva vivādamūlasya prahīṇasyāyatyām anavāsravāya; evaṃ vas (adhik-v 73) tad vivādamūlaṃ samyaksusamavahitam āyatyāṃ notpatsyate; yathā krodhana upanāhī mrakṣaḥ pradāsi īrṣyako matsarī śaṭho māyāvī ahrīyamāṇo 'napatrāpī pāpeccho mithyādṛṣṭikaḥ; punar aparam ihaikaḥ svayaṃ dṛṣṭiparāmarśī bhavaty asamañjasagrāhī duṣpratiniḥsargamantrī; yaḥ svayaṃ dṛṣṭiparāmarśī bhavati duṣprajñaniḥsargamantrī sa śāstāraṃ na satkaroti na gurukaroti na mānayati na pūjayai; śāstāram asatkurvann agurukurvann amānayann apūjayan dharmaṃ na paśyati; dharmam apaśyan śrāmaṇyanirapekṣo bhavati; śrāmaṇyanirapekṣaḥ sa saṃghe tadrūpaṃ raṇam utpādayati kalahabhaṇḍanavigrahavivādam; yaḥ syāt kalahabhaṇḍanavigrahavivādo bahujanānarthāya bahujanāhitāya bahujanaduḥkhāya anarthāyāhitāya ḥduḥkhāyaḥ devamanuṣyāṇām; evaṃrūpaṃ saced yūyaṃ bhikṣavo vivādamūlam adhyātmaṃ vā bahirdhā vā aprahīṇaṃ samanupaśyatha tatra vaḥ sahitaiḥ samagraiḥ saṃmodamānair avivādamānais tīvracchando vīryavṃ vyāyāma utsāha utsūḍhir aprativāṇismṛtyā saṃprajanye yogaḥ karaṇīyo yāvad etasyaiva vivādamūlasya utpannasya prahāṇāya; evaṃ vas tad vivādamūlam prahāsyati; evaṃrūpaṃ saced yūyaṃ bhikṣavo vivādamūlam adhyātmaṃ vā bahirdhā vā prahīṇaṃ samanupaśyatha tatra vaḥ sahitaiḥ samagraiḥ saṃmodamānair avivādamānais tīvracchando vīryaṃ vyāyāma utsāha utsūḍhir aprativāṇismṛtyā saṃprajanye yogaḥ karaṇīyo yāvad etasyaiva vivādamūlasya (a 337a) prahīṇasyāyatyām anavāsravāya; evaṃ vas tadvivādamūlaṃ samyak susamāhitam āyatyāṃ notpatsyate; imāny ucyante ṣaḍvivādamūlāni caturdaśa bhedakaraṇāni vastūni katamāni? yad uta dharmam iti vā adharmam iti vā, vinaya iti vā avinaya iti vā, āpattir iti vā anāpattir iti vā, gurv iti vā laghv iti vā, sāvaśeṣa iti vā niravaśeṣa iti vā, deśanākaraṇīya iti vā saṃvarakaraṇīya iti vā durbhāṣitagaminīti vā subhāṣitagaminīti vā; imāny ucyante caturdaśa bhedakarāṇi vastūni; (adhik-v 74) idaṃmūlaṃ bhikṣavo vivādādhikaraṇam idaṃ vivādādhikaraṇasya mūlam the anavavādādhikaraṇam kiṃmūlaṃ bhikṣavo anavavādādhikaraṇaṃ kim anavavādādhikaraṇasya mūlam? yaḥ saṃghasya anavavādaḥ anavavādanam anavavādaprasthāpanaṃ tad upādāya yaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ idaṃmūlakaṃ bhikṣavaḥ anavavādādhikaraṇam idam anavavādādhikaraṇasya mūlam the āpattyadhikaraṇam kiṃmūlaṃ bhikṣavaḥ āpattyadhikaraṇam, kim āpattyadhikaraṇasya mūlam? pañcāpattijātasya āpattinikāyā āpattiskandha iti ucyate; katame pañca? pārājikāḥ saṃghāvaśeṣāḥ pāyattikāḥ pratideśanīyā duṣkṛtāś ca; api tv astyāpattiḥ kāyikī na vācikī na caitasikī; asti vācikī na kāyikī na caitasikī; asti kāyikī caitasikī na vācikī; asti vācikī caitasikī na kāyikī; asti kāyikī vācikī caitasikī ca katamā āpattiḥ kāyikī na vācikī na caitasikī? yathāpitad bhikṣur aniṣkrānteṣu gṛhastheṣv anupasaṃpanneṣu niṣkrāntā gṛhastā anupasaṃpannā iti śayyāṃ kalpayati suptam cainaṃ mātṛgrāmo viśete supto vā mahāśayanam āropyate iyam āpattiḥ kāyikī na vācikī na caitasikī katamā āpattir vācikī na kāyikī na caitasikī? yathāpitad bhikṣur mātṛgrāmasya pañcabhir padair dharmaṃ deśayan asaṃcintya ṣaṣṭam padam atikrāmati, ṣaḍbhir padair vā deśayan saptamaṃ padam atikrāmati, iyam āpattir vācikī na kāyikī na caitasikī katamā āpattiḥ kāyikī caitasikī na vācikī? yathāpitad bhikṣuḥ saṃcintya tiryagyonigataṃ prāṇinaṃ jīvitād vyaparopayan naivam (adhik-v 75) āha: evaṃ hi prāṇi jīvitād vyaparopayitavyaḥ; yathā mayā vyaparopitaḥ evaṃ punar vyaparopayitavyaḥ; ḥvyaparopitaḥḥ suvyaparopito bhavatīti; adattam ādadat kāmeṣu mithyā caran madyapānaṃ piban naivam āha: evaṃ madyapānaṃ pātavyam; yathā mayā pītam evaṃ ca punar madyapānaṃ ḥpātavyamḥ; pītaṃ supītaṃ bhavatīti; idam āpattiḥ kāyikī caitasikī na vācikī katamā āpattir vācikī caitasikī na kāyikī? yathāpitad bhikṣur mātṛgrāmasya pañcabhiḥ padair dharmaṃ deśayan saṃcintya ṣaṣṭaṃ padam atikrāmati ṣaḍbhir vā padair deśayan saptamaṃ padam atikrāmati, iyam āpattir vācikī caitasikī (a 337b) na kāyikī katamā āpattiḥ kāyikī vācikī caitasikī ca? yathāpitad bhikṣuḥ saṃcintya tiryagyonigataṃ prāṇinaṃ jīvitād vyaparopayann evam āha: evaṃ prāṇī jīvitād vyaparopayitavyaḥ; yathā mayā vyaparopitaḥ evaṃ ca punar vyaparopitaḥ suvyaparopito bhaviṣyatīti; adattam ādadat kāmeṣu mithyā caran madyapānam pibann evam āha: evaṃ hi madyapānaṃ pātavyam; yathā mayā pītam evaṃ ca punaḥ pītaṃ supītaṃ bhavatīti; iyam āpattiḥ kāyikī vācikī caitasikī ca; idaṃmūlakaṃ bikṣavaḥ āpattyadhikaraṇam, idam āpattyadhikaraṇasya mūlam the kṛtyādhikaraṇam kiṃḥmūlaṃḥ bhikṣavaḥ kṛtyādhikaraṇam, kiṃ kṛtyādhikaraṇasya mūlam? yā saṃghasya kriyājñaptiḥ jñaptidvitīyaṃ jñapticaturthaṃ karma idaṃmūlakaṃ bhikṣavaḥ kṛtyādhikaraṇam idam kṛtyādhikaraṇasya mūlam the three kinds of vivādādhikaraṇam vivādādhikaraṇaṃ bhikṣavaḥ kuśalaṃ vaktavyam akuśalaṃ vaktavyam avyākṛtaṃ vaktavyam; katarat kuśalam? yat saṃghasyārthinaḥ arthābhiprāyasya kuśalārthinaḥ kuśalābhiprāyasya ḥnānāvādo (adhik-v 76) vivādo vipratyanīkavādaḥḥ tad upādāya yaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ idaṃ kuśalam; katamad akuśalam? yaḥ saṃghasyānarthinaḥ anarthābhiprāyasyākuśalārthinaḥ akuśalābhiprāyasya nānāvādo vivādo vipratyanīkavādaḥ tad upādāya kalaho bhaṇḍanaṃ vigraho vivādaḥ idam akuśalam; katamad avyākṛtam? yat saṃghasya naivārthino ḥnaivānarthinoḥ naivārthābhiprāyasya ḥnaivānarthābhiprāyasyaḥ na kuśalārthino ḥnākuśalārthinaḥ na kuśalābhiprāyasya nākuśalābhiprāyasyaḥ nānāvādo vivādo vipratyanīkavādaḥ tad upādāya yaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ idam avyākṛtam the three kinds of anavavāddhikaraṇam anavavādādhikaraṇaṃ kuśalaṃ vaktavyam akuśalam vaktavyam avyākṛtaṃ vaktavyam; katarat kuśalam? yat saṃghasya arthinaḥ arthābhiprāyasya kuśalārthinaḥ kuśalārthābhiprāyasya anavavāda anavavādanam anavavādaprasthāpanaṃ tad upādāya yaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ idaṃ kuśalam; katarad akuśalam? yat saṃghasya anarthinaḥ anarthābhiprāyasya akuśālārthinaḥ akuśalābhiprāyasya anavavādaḥ anavavādanaṃ anavavādaprasthāpanaṃ tad upādāya yaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ idam ḥakuṣalam; kataradḥ avyākṛtam? ḥyat saṃghasya naivārthino naivānarthino naivārthābhiprāyasya naivānarthābhiprāyasya na kuśalārthino nākuśalārthinaḥ na kuśalābhiprāyasya nākuśalābhiprāyasya anavavāda anavavādanam anavavādaprasthāpanaṃ tad upādāya yaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ idam avyākṛtamḥ the two kinds of āpattyadhikaraṇam āpattyadhikaraṇam akuśalaṃ vaktavyam avyākṛtaṃ ca vaktavyam; katarad akuśalam? yo buddhaprajñaptāyāṃ śikṣāyāṃ saṃghaprajñaptāyāṃ ca kriyāyām saṃcintya vyatikramaḥ idam akuśalam; katarad (adhik-v 77) avyākṛtam? yo buddhaprajñaptāyāṃ śikṣāyāṃ saṃghaprajñaptāyāṃ ca kriyāyām asaṃcintya vyatikramaḥ idam avyākṛtaṃ the three kinds of kṛtyādhikaraṇam kṛtyādhikaraṇaṃ kuśalaṃ vaktavyam akuśalaṃ vaktavyam avyākṛtaṃ ca vaktavyam; katarat kuśalam? yat saṃghasyārthinaḥ (a 338a) arthābhiprāyasya kuśalārthinaḥ kuśalābhiiprāyasya jñaptir jñaptidvitīyaṃ jñapticaturthaṃ karma tad upādāya yaḥ kalaho bhaṇḍanam vigraho vivādaḥ idaṃ kuśalam; katarad akuśalam? yat saṃghasyānarthinaḥ anarthābhiprāyasya akuśalārthinaḥ akuśalābhiprāyasya jñaptir jñaptidvitīyaṃ jñapticaturthaṃ karma tad upādāya yaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ idam akuśalam; katarad avyākṛtam? yat saṃghasya naivārthino ḥnaivānarthinoḥ naivārthābhiprāyasya ḥnaivānarthābhiprāyasyaḥ na kuśalārthino ḥnākuśalārthinoḥ na kuśalābhiprāyasya ḥnākuśalābhiprāyasyaḥ jñaptir jñaptidvitīyaṃ jñapticaturthaṃ karma tad upādāya kalaho bhaṇḍanam vigraho vivādaḥ idam avyākṛtam not all kinds of vivāda, etc., are a source of adhikaraṇa yo vivādas tad adhikaraṇaṃ yac cādhikaraṛam sa vivādaḥ? āha: syād vivādo nādhikaraṇam, syād adhikaraṇaṃ na vivādaḥ, syād vivādaś cādhikaraṇaṃ ca, syān naiva vivādo nādhikaraṇam; 1) vivādas tāvan nādhikaraṇam, yat saṃghasya nānāvādo vivādaḥ vipratyanīkavādaḥ; 2) adhikaraṇaṃ na vivādaḥ, trīṇy adhikaraṇāni anavavādādhikaraṇam āpattyadhikaraṇaṃ kṛtyādhikaraṇaṃ ca; 3) vivādāś cādhikaraṇaṃ ḥcaḥ, yaḥ saṃghasya nānāvādo vivādo vipratyanīkavādaḥ asāmagrī asaṃmodamāna anekotībhāvaḥ tad upādāya yaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ; 4) syān naiva vivādo nādhikaraṇam, etān ākārān sthāpayitvā (adhik-v 78) yo 'navavādas tad adhikaraṇaṃ yad vā adhikaraṇaṃ so 'navavādaḥ? āha: syād anavavādo nādhikaraṇam; syād adhikaraṇam nānavavādaḥ; syād anavavādaś cādhikaraṇaṃ ca; syād naivānavavādo nādhikaraṇam; 1) anavavādas tāvan nādhikaraṇam; yaḥ saṃghasya anavavādaḥ anavavādanaṃ anavavādaprasthāpanam; 2) adhikaraṇam nānavavādaḥ, trīṇy adhikaraṇāni vivādādhikaraṇam āpattyadhikaraṇaṃ kṛtyādhikaraṇaṃ ca; 3) anavavādaś cādhikaraṇaṃ ca, yaḥ saṃghasyānavavādaḥ anavavādaṃ anavavādaprasthāpanaṃ tad upādāya yaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ; 4) naivānavavādo nādhikaraṇam, etān ākārān sthāpayitvā yā āpattis tad adhikaraṇaṃ yad vā adhikaraṇaṃ sā āpattiḥ? āha: syād āpattiḥ nādhikaraṇam; syād adhikaraṇaṃ nāpattiḥ; syād āpttiś cādhikaraṇaṃ ḥcaḥ; syān naivāpattir nādhikaraṇam; 1) āpattis tāvan nādhikaraṇaṃ pañcāpattijātayaḥ āpattinikāyā āpattiskandha ity ucyate pārājikāḥ saṃghāvaśeṣāḥ pāyattikā pratideśanikā duṣkṛtāś ca; 2) adhikaraṇaṃ nāpattiḥ, trīṇy adhikarāṇāni vivādādhikaraṇam anavavādādhikaraṇaṃ kṛtyādhikaraṇaṃ ca; 3) āpattiś cādhikaraṇaṃ ca, pañcāpattijātayaḥ āpattinikāyā āpattiskandha ity ucyate, pārājikā saṃghāvaśeṣā pāyattikā pratideśanikā duṣkṛtāś ca; tad upādāya (a 338b) kalaho bhaṇḍanaṃ vigraho vivādaḥ; 4) naivāpattir nādhikaraṇam, etān ākārān sthāpayitvā yat kṛtyaṃ tad adhikaraṇaṃ yad vā adhikaraṇaṃ tat kṛtyam? āha: syāt kṛtyaṃ nādhikaraṇam, syād adikaraṇaṃ ḥnaḥ kṛtyam, syāt kṛtyaṃ cādhikaraṇaṃ ca, syān naiva kṛtyaṃ nādhikaraṇaṃ; 1) kṛtyaṃ tāvan nādhikaraṇam, yaḥ saṃghasya jñaptir jñaptidvitīyaṃ jñapticaturthaṃ karma; 2) adhikaraṇaṃ na kṛtyam, trīṇy adhikaraṇāni vivādādhikaraṇaṃ anavavādādhikaraṇam āpattyadhikaraṇaṃ ca; 3) kṛtyaṃ cādhikaraṇaṃ ca, yā saṃghasya kriyājñaptir jñaptidvitīyaṃ jñapticaturthaṃ karma tad upādāya yaḥ kalaho bhaṇḍanaṃ vigraho ḥvivādaḥḥ; 4) naiva kṛtyaṃ nādhikaraṇaṃ, etān ākārān sthāpayitvā (adhik-v 79) the settlement of disputes; śāriputra and maudgalyāyana settle a dispute vivādādhikaraṇaṃ bhikṣavaḥ katibhir adhikaraṇaśamathair dharmair damayitavyaṃ śamayitavyaṃ vyupaśamayitavyam? āha: dvābhyāṃ, saṃmukhavinayena yadbhūyasikīyaśalākāgrahaṇena ca; kathaṃ saṃmukhavinaya adhikaraṇaśamatho bhavati kathaṃ caiṣām adhikaraṇānām damaś ca bhavati śamaś ca vyupaśamaś ca, yad uta saṃmukhavinayenādhikaraṇaśamathena? buddho bhagavān śrāvastyāṃ varśā upagato jetavane anāthapiṇḍadasyārāme; tena khalu samayena saṃbahulā bhikṣavo janapade varśā upagatāḥ; teśām antarvarṣo utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ; tais tad adhikaraṇam āyuṣmantayoḥ śāriputramaudgalyāyanayor upanikṣiptam; tābhyaṃ tad adhikaraṇam vyupaśamitaṃ dharmeṇa vinayena śāstuḥ śāsanena; atha sambahulā bhikṣavo janapade varṣoṣitās trayāṇāṃ māsānām atyayāt kṛtacīvarā niṣṭhitacīvarā samādāya pātracīvaraṃ yena śrāvastīṃ tena cārikāṃ prakrāntāḥ; anupūrveṇa cārikāṃ carantaḥ śrāvastīm anuprāptāḥ; atha saṃbahulā bhikṣavaḥ pātracīvaraṃ pratiśamayya pādau prakṣālya yena bhagavāṃs tenopasaṃkrāntāḥ; upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ; dharmatā khalu, buddhā bhagavantaḥ āgantukān bhikṣūn anayā pratisaṃmodanayā pratisaṃmodate, kuto yūyaṃ bhikṣava etarhy āgacchata kutra vā varṣoṣitāḥ; pratisaṃmodate bata bhagavān saṃbahulān bhikṣūn, kuto yūyaṃ, bhikṣavaḥ etarhy āgacchata, kutra vā varṣoṣitāḥ? janapadād vayaṃ bhadanta etarhy āgacchāmo janapade ca smo varṣā uṣitāḥ; kaccid yūyaṃ bhikṣavaḥ sukhasparśaṃ janapade varṣā uṣitā na cāstha klāntā piṇḍakena? na hi vayam bhadanta janapade sukhasparśaṃ varṣā uṣitā na ca sma klāntā piṇḍakena, api tv asmākam antarvarṣeṇa utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ; tair asmābhis tad adhikaraṇam āyuṣmadbhyāṃ śāriputramaudgalyāyanābhyām (adhik-v 80) upanikṣiptam; tābhyaṃ tad adhikaraṇaṃ vyupaśamitaṃ dharmeṇa vinayena śāstuḥ śāsanena ca the sthalastha monks bhagavān saṃlakṣayati: śakṣyanti bata me sthalasthāḥ śrāvakāḥ utpannotpannāny adhikaraṇāni vyupaśamayituṃ dharmeṇa vinayena śāstuḥ śāsanena; tasmāt tarhi bhikṣavaḥ sthalasthair bhikṣubhir utpannotpannāny adhikaraṇāni vyupaśamayitavyāni dharmeṇa vinayena śāstuḥ śāsanena iti; bhikṣavo na jānate ke sthalasthāḥ kati vā iti; bhagavān āha: ye śaknuvanti saṃgham antareṇa utpannotpannāny adhikaraṇāni vyupaśamayitum; te ca trayaḥ, asti sthalastho na kāyena saṃvṛto na vācā; asti kāyena saṃvṛto na vācā; asti kāyena saṃvṛto vācā ḥcaḥ; katamo na kāyena saṃvṛto na vācā? yathāpitat sthalastho bhikṣūṇāṃ kalahajātānām bhaṇḍanajātānāṃ vigṛhītānāṃ vivādam āpannānāṃ pakṣāparapakṣavyavasthitānām ātmanā upasaṃkramyaivam āhā: sādhv āyuṣmantaḥ idam adhikaraṇam sūdgṛhītaṃ na durgṛhītam; susaṃprayuktaṃ na duṣprayuktaṃ suparāmṛṣṭaṃ na duṣparāmṛṣṭam idaṃ ca idam ca vadata idaṃ ca idam ca mā vakṣyatha; abhimardantām āyuṣmantaḥ parān; mā ca paro abhimardatām; vayam āyuṣmatām pakṣo balam sahāyakā iti dvitīyam api pakṣam ātmanaivopasaṃkramyaivam (a 339a) āha: sādhv āyuṣmanta idam adhikaraṇam sūdgṛhītaṃ na durgṛhītaṃ susaṃprayuktam na duṣprayuktam suparāmṛṣṭaṃ na duṣparāmṛṭam idaṃ ca idaṃ ca vadata idaṃ ca idaṃ ca mā vakṣyatha; abhimardantām āyuṣmantaḥ parān, mā ca paro abhimardatām; vayam āyuṣmatām pakṣo balaṃ sahāyakā iti; ayaṃ sthalasthaḥ na kāyena saṃvṛto na vācā; katamaḥ sthalasthaḥ kāyena saṃvṛto na vācā? yathāpitat sthalasthaḥ bhikṣūṇāṃ kalahajātānāṃ bhaṇḍanajātānāṃ (adhik-v 81) vigṛhītānāṃ vivādam āpannānāṃ pakṣāparapakṣavyavasthitānām ekasmin pakṣe nātmanā upasaṃkrāmati api tu dūtam anupreṣayati: sādhv āyuṣmanta etad adhikaraṇaṃ sūdgṛhītaṃ na durgṛhītaṃ susaṃprayuktaṃ na duṣprayuktaṃ suparāmṛṣṭaṃ na duṣparāmṛṣṭam; idaṃ cedaṃ ca vadata idaṃ cedaṃ ca mā vakṣayatha, abhimardantām āyuṣmantaḥ parān, mā ca paro abhimardatām, vayam āyuṣmatāṃ pakṣo bala sahāyakā iti; ḥdvitīye 'pi pakṣe nātmanopasaṃkrāmati, api tu dūtam anupreṣayati sādhv āyuṣmantaḥ etad adhikaraṇaṃ sūdgṛhītaṃ na durgṛhītaṃ susaṃprayuktaṃ na duṣprayuktaṃ suparāmṛṣṭaṃ na duṣparāmṛṣṭam; idaṃ cedaṃ ca vadata idaṃ cedaṃ ca mā vakṣyatha, abhimardantām āyuṣmantaḥ parān, mā ca paro abhimardatām, vayam āyuṣmatām pakṣo balaṃ sahāyakā iti;ḥ ayaṃ sthalasthaḥ kāyena saṃvṛto na vācā; katamaḥ sthalasthaḥ kāyena saṃvṛto vācā ca; yathāpitat sthalastho bhikṣūṇāṃ kalahajātānāṃ bhaṇḍanajātānāṃ vigṛhītānāṃ vivādam āpannānāṃ pakṣāparapakṣavyavasthitānām ekasmin pakṣe nātmanā upasaṃkrāmati nāpi dūtam anupreṣayati, dvitīyam api nātmanopasaṃkrāmati nāpi dūtam anupreṣayati tatra yo 'yaṃ sthalastho na kāyena saṃvṛto na vācā ca evaṃrūpaḥ sthalasthaḥ asaṃmato na saṃmantavyaḥ saṃmataś cāvakāśayitavyaḥ; (a 339b) tat kasya hetoḥ? evaṃrūpaṃ hi sthalastham āgamya saṃghe 'nutpannāni cādhikaraṇāny utpadyante utpannāni ca na kṣipraṃ vyupaśamaṃ gacchanti dharmeṇa vinayena śāstuḥ śāsanena; tatra yo 'yaṃ sthalasthaḥ kāyena saṃvṛto na vācā ca evaṃrūpaḥ sthalasthaḥ asaṃmato na saṃmantavyaḥ saṃmataś cāvakāśāyitavyah; tat kasya tetoḥ? evaṃrūpam api sthalastham āgamya saṃghe 'nutpannāny adhikaraṇāny utpadyante utpannāni ca kṣipraṃ ḥnaḥ vyupaśamaṃ gacchanti dharmeṇa vinayena śāstuḥ śāsanena; tatra yo 'yaṃ sthalasthaḥ kāyena saṃvṛto vācā ca evaṃrūpaḥ sthalasthaḥ asaṃmataḥ saṃmantavyaḥ saṃmataś nāvakāśayitavyaḥ; tat kasya hetoḥ? evaṃrūpaṃ sthalastham āgamya saṃghe 'nutpannāny adhikaraṇāni notpadyante utpannāni ca kṣipram (adhik-v 82) eva upaśamaṃ gacchanti dharmeṇa vinyena śāstuḥ śāsanena; evaṃrūpo bhikṣavaḥ sthalasthaḥ adhikaraṇavyupaśamayitā nānye; evaṃrūpaiḥ sthalasthair utpannotpannāny adhikaraṇāni vyupaśamayitavyāni, evaṃrūpaiḥ sthalasthair adhikaraṇāni vyupaśamayitāni two presences: pudgala and dharma śuddhakaṃ saṃmukham; kim atra saṃmukham? dve saṃmukhe, pudgalasaṃmukhaṃ dharmasaṃmukhaṃ ca; pudgalasaṃmukhaṃ katamat? ye tad adhikaraṇam vyupaśamayanti; yathā ca tad adhikaraṇaṃ vyupaśāmyati sarve te samavahitā bhavanti saṃmukhībhūtāḥ, idam ucyate pudgalasaṃmukham; dharmasaṃmukhaṃ katamat? yena dharmeṇa yena vinayena ḥyenaḥ śāstuḥ śāsanena tad adhikaraṇaṃ vyupaśāmyati tena dharmeṇa tena vinayena tena śāstuḥ śāsanena tad adhikaraṇaṃ vyupaśamayanti; idam ucyate dharmasaṃmukham sacet sthalasthā bhikṣavaḥ tad adhikaraṇaṃ na śaknuvanti vyupaśamayituṃ tais tad adhikaraṇaṃ saṃghe upanikṣeptavyam, saṃghena tad adhikaraṇaṃ vyupaśamayitavyaṃ dharmeṇa vinayena śāstuḥ śāsanena; saṃghena tad adhikaraṇaṃ vyupaśāntaṃ dharmeṇa vinayena śāstuḥ śāsanena suvyupaśāntam three presences: saṅgha, pudgala and dharma śuddhakaṃ saṃmukham; kim atra saṃmukham? trīṇi saṃmukhāni: saṃghasaṃmukham, pudgalasaṃmukham, dharmasaṃmukhaṃ ca; saṃghasaṃmukhaṃ katamat? yāvanto bhikṣavaḥ sīmāprāptāḥ kriyāprāptās te sarve samavahitāḥ saṃmukhībhūtāḥ; chandārhebhyaś chanda ānīto bhavati; samavahitāś ca bhikṣavaḥ saṃukhībhūtā na prativahanti na pratikrośanti; yeṣāṃ prativahatāṃ pratikrośatāṃ pratikrośo ārohati ḥkarmāṇi ca kurvantiḥ idam ucyate saṃghasaṃmukham; (adhik-v 83) pudgalasaṃmukhaṃ katamat? ye tad adhikaraṇaṃ vyupaśamayanti yeṣāṃ ca tad adhikaraṇaṃ vyupaśāmyati te sarve samavahitā bhavanti saṃmukhībhūtā; idam ucyate pudgalasaṃmukham; dharmasaṃmukhaṃ katamat? yena dharmeṇa yena vinayena ḥyenaḥ śāstuḥ śāsanena tad adhikaraṇaṃ vyupaśāmyati tena dharmeṇa tena vinayena ḥtenaḥ śāstuḥ śāsanena tad adhikaraṇaṃ vyupaśamayanti, idam ucyate dharmasaṃmukham; (a 340a) sacet saṃghaḥ na śaknoti tad adhikaraṇaṃ vyupaśamayituṃ tataḥ ḥpaścātḥ saṃghena vyūḍhakā bhikṣavaḥ saṃmantavyāḥ daśa vā pañca vā; evaṃ ca punaḥ saṃmantavyāḥ: śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭhavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite pūrvaṃ tāvad utsāhayitavyāḥ: utsahadhve yūyaṃ buddharakṣitadharmadattasaṃghasenā vyūḍhakāḥ santo bahiḥ sīmāṃ gatvā saṃghasyādhikaraṇaṃ vyupaśamayitum iti; saced utsahante tair vaktavyam utsahayāma iti; tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyaṃ: śṛṇotu bhadantāḥ saṃgha ime buddharakṣitadharmaḥdattaḥsaṃghasenā vyūḍhakāḥ utsahante bahiḥ sīmāṃ gatvā saṃghasyādhikaraṇāni vyupaśamayitum; sacet saṃghasya prāptakālaṃ kṣameta anujānīyāt saṃgho yat saṅgho buddharakṣitadharmadattasaṃghasenān vyūḍhakān saṃmanyeta; buddharakṣitadharmadattasaṃghasasenā vyūḍhakā utsahante saṃghasya bahiḥ sīmāṃ gatvā adhikaraṇāni vyupaśamayitum; eṣā jñaptiḥ, tataḥ karma kartavyam; śṛṇotu bhadantāḥ saṃgha ime buddharakṣitadharmadattasaṃghasenā vyūḍhakā utsahante bahiḥ sīkmāṃ gatvā saṃghasyādhikaraṇāni vyupaśamayitum; tat saṃgho ḥbuddharakṣitadharmadattasaṃghasenān vyūḍhakān saṃmanyeta; buddharakṣitadharmadattasaṃghasenāḥ vyūḍhakā bahiḥ sīmāṃ gatvā saṃghasyādhikaraṇāni vyupaśamayiṣyanti; yeṣām āyuṣmatāṃ kṣamate buddharakṣitadharmadattasaṃghasenān vyūḍhakān saṃmantum: buddharakṣitadharmadattasaṃghasenā vyūḍhakāḥ bahiḥ simāṃ gatvā saṃghasyādikaraṇāni vyupaśamayiṣyanti, te tūṣṇīm; na kṣamate, bhāṣantām; saṃmatā saṃghena buddharakṣitadharmadattasaṃghasenā vyūḍhakāḥ; (adhik-v 84 te ca bahiḥ sīmāṃ gatvā saṃghasyādhikaraṇāni vyupaśamayiṣyanti; kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm; evam etad dhārayāmi vyūḍhakais tad adhikaraṇaṃ vyupaśamayitavam dharmeṇa vinayena śāstuḥ śāsanena; vyūḍhakais tad adhikaraṇaṃ vyupaśāntaṃ ḥsuḥvyupaśamitaṃ vaktavyaṃ dharmeṇa śāstuḥ śāsanena two presences: pudgala and dharma śuddhakaṃ saṃmukhaṃ: kim atra saṃmukham? dve saṃmukhe, pudgalasaṃmukham dharmasaṃmukhaṃ ca; pudgalasaṃmukhaṃ katamat? ye tad adhikaraṇaṃ vyupaśamayanti yeṣāṃ ca tad adhikaraṇaṃ vyupaśāmyati te save samavahitā bhavanti saṃmukhībhūtāḥ; idam ucyate pudgalasaṃmukhaṃ; dharmasaṃmukhaṃ katamat? yena dharmeṇa yena vinayena ḥyenaḥ śāstuḥ śāsanena tad adhikaraṇaṃ vyupaśāmyati tena dharmeṇa tena vinayena ḥtenaḥ śāstuḥ śāsanena tad (a 340b) adhikaraṇaṃ vyupaśamayanti; idam ucyate dharmasaṃmukham; saced vyūḍhakā bhikṣavaḥ na śaknuvanti tad adhikaraṇaṃ vyupaśamayitum, tair vyūḍhakavyūḍhakā bhikṣavaḥ saṃmantavyā aṣṭau vā nava vā; vyūḍhavyūḍhakais tad adhikaraṇaṃ vyupaśamayitavyaṃ dharmeṇa vinayena śāstuḥ śāsanena; vyūḍhakavyūḍhakais tad adhikaraṇam vyupaśamitaṃ suvyupaśamitaṃ vaktavyam; saced vyūḍhakavyūdhakā bhikṣavaḥ tad adhikaraṇaṃ na śaknuvanti vyupaśamayituṃ tais tad adhikaraṇaṃ saṃghe upanikṣeptavyam; tataḥ saṃghenādhikaraṇasaṃcārako bhikṣuḥ saṃmantavyaḥ pañcabhir dharmaiḥ samanvāgataḥ; adhikaraṇasaṃcārako bhikṣur asaṃmato na saṃmantavyaḥ saṃmataś cāvakāśayitavyaḥ; katamaiḥ pañcabhiḥ? chandād gacchati dveṣān mohād bhayād gacchati saṃcāritāsaṃcāritaṃ cādhikaraṇaṃ na jānāti; ebhiḥ pañcabhir dharmaiḥ samanvāgataḥ adhikaraṇasaṃcārako bhikṣur asaṃmato na saṃmantavyaḥ saṃmataś cāvakāśayitavyaḥ; pañcabhis tu dharmaiḥ samanvāgataḥ adhikaraṇasaṃcārako bhikṣur asaṃmataś ca saṃmantavyaḥ saṃmataś ca nāvakāśayitavyaḥ; katamaiḥ pañcabhiḥ? na chandād gacchati na dveṣān na mohān na bhayād gacchati; (adhik-v 85) saṃcāritāsaṃcāritaṃ cādhikaraṇaṃ jānāti; ebhiḥ pañcabhir dharmaiḥ samanvāgataḥ adhikaraṇasaṃcārako bhikṣur asaṃmataś ca saṃmantavyaḥ saṃmataś ca nāvakāśayitavyaḥ; evaṃ ca punaḥ saṃmantavyaḥ: śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭhavācikayā bhikṣūn smanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite ḥpūrvaṃ tāvad utsāhayitavyāḥ: utsahadhve āyuṣmantaḥ saṃghasyādhikaraṇaṃ saṃcārayitum; saced utsahante tair vaktavyam utsahayāma iti; tataḥ paścādḥ ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam: śrṇotu bhadantāḥ saṃgha ayam evaṃnāmā adhikaraṇasaṃcārako bhikṣur utsahate saṃghasyādhikaraṇaṃ saṃcārayitum; sacet saṃghasya prāptakālaṃ kṣameta anujānīyāt saṃgho yat saṃgha evaṃnāmānam adhikaraṇasaṃcārakaṃ bhikṣuṃ saṃmanyeta, evaṃnāmā adhikaraṇasaṃcārako bhikṣuḥ saṃghasyādhikaraṇaṃ saṃcārayiṣyati; eṣā jñaptiḥ; karma kartavyam; śrṇotu bhadantāḥ saṃghaḥ, ayam evaṃnāmā adhikaraṇasaṃcārako bhikṣur utsahate saṃghasyādhikaraṇaṃ saṃcārayitum; tat saṃgha evaṃnāmānam adhikaraṇasaṃcārakaṃ bhikṣuṃ saṃmanyeta evaṃnāmā adhikaraṇasaṃcārako bhikṣuḥ saṃghasyādhikaraṇaṃ saṃcārayiṣyati; yeṣām āyuṣmatāṃ kṣamate evaṃnāmānam adhikaraṇasaṃcārakaṃ bhikṣum saṃmantum, evamnāmā adhikaraṇasaṃcārako bhikṣuḥ saṃghasyādhikaraṇaṃ saṃcārayiṣyati; te ṭūṣṇīm; na kṣamate, bhāṣantām; saṃmataḥ saṃghena evaṃnāmā adhikaraṇasaṃcārako bhikṣuḥ; so 'yaṃ (a 341a) saṃghasyādhikaraṇaṃ saṃcārayiṣyati; kṣāntam, anujñātaṃ saṃghena yasmāt tūṣṇīm; etad dhārayāmi adhikaraṇasaṃcārakasyāhaṃ bhikṣor āsamudācarikān dharmān prajñāpayāmi; adhikaraṇasaṃcārakeṇa bhikṣuṇā idam adhikaraṇam sasthavire saprātimokṣe saṃghe upanikṣeptavyaṃ yathāvṛttaṃ cārocayitavyam; śṛṇotu bhadantāḥ saṃghaḥ, idam adhikaraṇam amuṣminn āvāse iyaccirakālasamutpannam asmin vastuni; tad adhikaraṇam sthalasthair bhikṣubhir na śakyaṃ vyupaśamayitum; taiḥ saṃghe upanikṣiptam; saṃghenāpi na śaktam; tena vyūḍhakā bhikṣavaḥ saṃmatāḥ; vyūḍhakair api bhikṣubhir na śaktam; tair api vyūḍhakavyūḍhakā bhikṣavaḥ saṃmatāḥ; vyūḍhakavyūḍhakair api saṃghe upanikṣiptam; saṃghenāpy (adhik-v 86) aham evaṃnāmā adhikaraṇasaṃcārako bhikṣuḥ saṃmataḥ, so 'ham evaṃnāmā adhikaraṇasaṃcārako bhikṣur idam adhikaraṇaṃ sasthavire saprātimokṣe saṃghe upanikṣipāmi ity upaśamayatu bhadantāḥ saṃgha idam adhikaraṇam; yāvat ṣaṇmāsaparyantam upādāya sasthavireṇa saprātimokṣeṇa saṃghena tad adhikaraṇaṃ vyupaśamayitavyaṃ dharmeṇa vinayena śāstuḥ śāsanena; sasthavireṇa saprātimokṣeṇa saṃghena tad adhikaraṇaṃ vyupaśamitaṃ vaktavyaṃ dharmeṇa vinayena śāstuḥ śāsanena three presences: saṃgha, pudgala, dharma śuddhakaṃ saṃmukham; kim atra saṃmukham? trīṇi saṃmukhāni saṃghasaṃmukham pudgalasaṃmukhaṃ dharmasaṃmukhaṃ ca; saṃghasaṃmukhaṃ katamat? yāvanto bhikṣavaḥ sīmāprāptāḥ kriyāprāptāḥ te sarve samavahitāḥ saṃmukhībhūtāḥ; chandārhebhyaś chanda ānīto bhavati; samavahitāś ca bhikṣavaḥ saṃmukhībhūtāḥ na prativahanti na pratikrośanti; yeṣāṃ prativahatāṃ pratikrośatāṃ pratikrośo rohati karmāṇi ca kurvanti idam ucyate saṃghasaṃmukham; pudgalasaṃmukham katamat? ye tad adhikaraṇaṃ vyupaśamayanti yeṣāṃ ca tad adhikaraṇam vyupaśāmyati te sarve samavahitāḥ ḥbhavantiḥ saṃmukhībhūtā idam ucyate pudgalasaṃmukham; dharmasaṃmukhaṃ katamat? yena dharmeṇa yena vinayena ḥyenaḥ śāstuḥ śāsanena tad adhikaraṇaṃ vyupaśāmyati tena dharmeṇa tena vinayena tena śāstuḥ śāsanena tad adhikaraṇaṃ vyupaśamayanti idam ucyate dharmasaṃmukham; sacet sasthaviraḥ saprātimokṣasaṃghas tad adhikaraṇaṃ na śaknoti vyupaśamayituṃ tena tad adhikaraṇam adhikaraṇasaṃcārakasyaiva bhikṣor upanikṣeptavyam; adhikaraṇasaṃcārakeṇa bhikṣuṇā sūtravinayamātṛkādharāṇāṃ bhikṣūṇām upanikṣeptavyam; yathāvṛttaṃ cārocayitavyam; śṛṇvantu bhavantaḥ sūtravinayamātṛkādharā bhikṣavaḥ (a 341b) idam adhikaraṇam amuṣmin āvāse iyaccirakālasamutpannam asmin vastuni; tad adhikaraṇaṃ sthalasthair bhikṣubhir na śaktaṃ vyupaśamayitum; taiḥ saṃghe upanikṣiptam; saṃghenāpi na śaktam; tenāpi vyūḍhakā bhikṣavaḥ saṃmatāḥ; vyūḍhakair api bhikṣubhir na śaktam; tair api vyūḍhakavyūḍhakā bhikṣavaḥ saṃmatāh; vyūḍhakavyūḍhakair api bhikṣubhir na śaktam; tair api (adhik-v 87) saṃghe upanikṣiptam; saṃghenāpy aham evaṃnāmā adhikaraṇasaṃcārako bhikṣuḥ saṃmataḥ, tena mayā evaṃnāmnā adhikaraṇasaṃcarakeṇa bhikṣuṇā idam adhikaraṇam sasthavire saprātimokṣe saṃghe upanikṣiptaṃ; sasthavireṇāpi saprātimokṣeṇa saṃghena mamaivaṃnāmno 'dhikaraṇasaṃcārakasya bhikṣor upanikṣiptam, so 'ham evaṃnāmā adhikaraṇasaṃcarako bhikṣur idam adhikaraṇaṃ sūtravinayamātṛkādharāṇāṃ bhikṣūṇām upanikṣipāmi vyupaśamayantu bhavantaḥ sūtravinayamātṛkādharā bhikṣavaḥ idam adhikaraṇam yāvat saṃvatsaram upādāya; sūtravinayamātṛkādharair bhikṣubhiḥ tad adhikaraṇaṃ vyupaśamayitavyam dharmeṇa vinayena śāstuḥ śāsanena; sūtravinayamātṛkādharair bhikṣubhiḥ tad adhikaraṇaṃ vyupaśamitaṃ suvyupaśamitaṃ vaktavyam two presences: pudgala, dharma śuddhakaṃ saṃmukham; kim atra saṃmukham? dve saṃmukhe pudgalasaṃmukhaṃ dharmasaṃmukhaṃ ca; pudgalasaṃmukham katamat? ye tad adhikaraṇaṃ vyupaśamayanti yeṣāṃ ca tad adhikaraṇaṃ vyupaśāmyati te sarve samavahitā bhavanti saṃmukhībhūtāḥ; idam ucyate pudgalasaṃmukham; dharmasaṃmukhaṃ katamat? yena dharmeṇa yena vinayena yena śāstuḥ śāsanena tad adhikaraṇaṃ vyupaśāmyati tena dharmeṇa tena vinayena tena śāstuḥ śāsanena tad adhikaraṇaṃ vyupaśamayanti, idam ucyate dharmasaṃmukham; sacet sūtravinayamātṛkādharā bhikṣavo na śaknuvanti tad adhikaraṇam vyupaśamayituṃ tair adhikaraṇasaṃcārakasyaiva bhikṣor upanikṣeptavyam; adhikaraṇasaṃcārakeṇa bhikṣuṇā yasminn āvāse bhikṣuḥ sthavirasthavirānyatamaḥ pramukhaḥ pramukhānyatamaḥ jñāto jñātānyatamaḥ tasyopanikṣeptavyam; yathāvṛttaṃ cārocayitavyam, śṛṇu tvaṃ sthavira idam adhikaraṇam amuṣminn āvāse iyaccirakālasamutpannam asminn eva vastuni; tad adhikaraṇaṃ sthalasthair bhikṣubhir na śaktaṃ vyupaśamayitum; taiḥ saṃghe upanikṣiptam; saṃghenāpi na śaktam; tenāpi vyūḍhakā bhikṣavaḥ saṃmatāḥ; vyūḍhakair api bhikṣubhir na śaktam; tair api vyūḍhakavyūḍhakā bhikṣavaḥ saṃmatāḥ; vyūḍhakavyūḍhakair api bhikṣubhir na śaktam; saṃghe upanikṣiptam; saṃghenāpi aham evaṃnāmā adhikaraṇasaṃcārako bhikṣuḥ saṃmataḥ; saṃghe (adhik-v 88) mayā evaṃnāmnā adhikaraṇasaṃcārakeṇa bhikṣuṇā idam adhikaraṇam sasthavire saprātimokṣe upanikṣiptam; sasthavireṇa saprātimokṣeṇa saṃghena na śaktaṃ vyupaśamayitum; tenāpi mamaivaṃnāmna adhikaraṇasaṃcārikasya bhikṣor upanikṣiptam; tena mayaivaṃnāmnā adhikaraṇasaṃcārakeṇa bhikṣuṇā tad adhikaraṇaṃ sūtravinayamātṛkādharāṇāṃ bhikṣūṇām upanikṣiptam; sūtravinayamātṛkādharair api na śaktam; tair api mamavaṃnāmno adhikaraṇasaṃcārakasya bhikṣor upanikṣiptam; so 'ham vaṃnāmā adhikaraṇasaṃcārako bhikṣur idam adhikaraṇaṃ sthavirasyopanikṣipāmi, vyupaśamayitu sthavira idam adhikaraṇaṃ yāvat paryantam upādāya; sthavirasyāhaṃ bhikṣor āsamudācārikān dharmān prajñāpayāmi; sthavireṇa bhikṣuṇā arthipratyarthikānāṃ bhikṣūṇām antikān na dantakāṣṭhopasaṃhāraḥ svīkartavyo na gomayopasaṃhāro no pātrakopasaṃhāraḥ na svādyāyanikā na paripṛcchānikā dātavyā nānyatra purataḥ pṛṣṭhataḥ; idaṃ syur vacanīyā āyuṣmanta mā kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ; tat kasya hetoḥ? nāsty āyuṣmantaḥ dvayor vivadamānayor jayaḥ, api tv ekasya jayaḥ, ekasya parājayaḥ; nāsti dvayor yudhyamānayor jayaḥ, api tv ekasya jayaḥ, ekasya parājayaḥ iti sthavireṇa bhikṣuṇā tad adhikaraṇam vyupaśamayitavyaṃ dharmeṇa vinayena śāstuḥ śāsanena; sthavireṇa bhikṣuṇā tad adhikaraṇaṃ vyupaśamitaṃ suvyupaśamitaṃ vaktavyam; evaṃ hi bhikṣavaḥ saṃmukhavinaya adhikaraṇaśamatho bhavati; evaṃ ca punar ekeṣām adhikaraṇānāṃ damaś ca bhavati śamaś ca vyupaśamaś ca, yad uta saṃmukhavinayenādhikaraṇaśamathena the settlement of legal questions by the vote of the majority kathaṃ ca bhikṣavo yadbhūyaiṣaśalākāgrahaṇam adhikaraṇaśamatho bhavati? kathaṃ caikeṣām adhikaraṇānāṃ damaś ca bhavati śamaś ca ḥvyupaśamaś caḥ yaduta yadbhūyaiṣīkena śalākāgrahaṇenādhikaraṇaśamathena? pūrvavat sthalasthān upādāya yāvat sthaviraḥ; sacet sthaviro bhikṣus tad adhikaraṇaṃ na śaknoti vyupaśamayituṃ (adhik-v 89) tena tad adhikaraṇaṃ tasyaivādhikaraṇasaṃcārakasya bhikṣor upanikṣeptavyam; tenāpi (a 342b) tad adhikaraṇaṃ saṃghe upanikṣeptavyaṃ; saṃghena tad adhikaraṇaṃ yadbhūyaiṣīyaśalākāgrahaṇenādhikaraṇaśamathena vyupaśamayitavyam; pañcabhiḥ kāraṇair yadbhūyaiśīkaśalākāgrahaṇam adhikaraṇaśamathaḥ kharaś ca bhavati vyāḍaś ca pragāḍhaś ca bhedāśaṅkī cāparāvṛttaprayogī ca; kathaṃ ca kharo bhavati? arthipratyarthikair bhikṣubhiḥ kharaṃ pragṛhīto bhavati, evaṃ kharo bhavati; kathaṃ vyāḍo bhavati? arthipratyarthikā bhikṣavo vyāḍā bhavanti vikrāntāḥ, evaṃ vyāḍo bhavati; kathaṃ pragāḍho bhavati? arthipratyarthikair bhikṣubhir pragāḍhaṃ gṛhīto bhavati; evaṃ pragāḍho bhavati; kathaṃ bhedāśaṅkī bhavati? caturdaśānāṃ bhedakarāṇāṃ vastūnām anyatarānyatarat bhedakaraṃ vastu sādhu ca suṣṭhu ca sūdgṛhītaṃ bhavati, evaṃ bhedāśaṅkī bhavati; katham aparāvṛttaprayogī bhavati? sthalasthān upādāya yāvat sthaviraḥ, evam aparāvṛttaprayogī bhavati; ebhiḥ pañcabhir dharmaiḥ samanvāgataḥ yadbhūyaiṣīkaśalākāgrahaṇaśamathaḥ kharaś ca bhavati vyāḍaś ca pragāḍhaś ca bhedāśaṅkī cāparāvṛttaprayogī ca; tataḥ śalākācārako bhikṣuḥ saṃmantavyaḥ; pañcabhir dharmaiḥ samanvāgataḥ śalākācārako bhikṣur asaṃmato na saṃmantavyaḥ saṃmataś cāvakāśayitavyaḥ; katamaiḥ pañcabhih? chandād gacchati dveṣān mohād bhayād gacchati cāritācāritaṃ ca śalākāṃ na jānāti; ebhiḥ pañcabhir dharmaiḥ samanvāgataḥ śalākācārako bhikṣur asaṃmato na saṃmantavyaḥ saṃmataś cāvakāśayitavyaḥ; pañcabhis tu dharmaiḥ samanvāgataḥ śalākācārako bhikṣur asaṃmataḥ saṃmantavyaḥ saṃmataś ca nāvakāśayitavyaḥ; katamaiḥ pañcabhiṛ? na chandād gacchati na dveṣān mohād bhayād gacchati cāritācāritaṃ ca śalākāṃ jānāti; ebhiḥ pañcabhir dharmaiḥ samanvāgataḥ śalākācārako bhikṣur asaṃmataḥ saṃmantavyaḥ saṃmataś ca nāvakāśayitavyaḥ (adhik-v 90) the four methods of votation catvāri śalākācāraṇāni; katamāmi catvāri? channaṃ vivṛtaṃ sakarṇatuntunakaṃ sarvasāṃghikaṃ ca; channaṃ śalākācāraṇaṃ katamat? yathāpitat śalākācārakasya bhikṣor evaṃ bhavati, asminn evāvāse prabhūtāḥ sthavirā bhikṣavo adharmavādināḥ alpās tu navakā bhikṣavo dharmavādinaḥ; ahaṃ ced vivṛte śalākāṃ cārayeyaṃ sthānam etad vidyate yan navakā bhikṣavaḥ sthavirāṇāṃ bhikṣūṇām anuvidhīyamānāḥ prabhūtām adharmaśalākāṃ gṛhṇīyuḥ; yanv aham channe śalākāṃ cārayeyam iti sa channe śalākāṃ cārayati; idam ucyate channam śalākācārṇam; (a 343a) ḥvivṛtaṃ śalākācāraṇaṃ katamat?ḥ yathāpitat śalākācārakasya bhikṣor evaṃ bhavati, asminn āvāse prabhūtāḥ sthavirā bhikṣavo dharmavādinaḥ alpās tu navakā bhikṣavaḥ adharmavādinaḥ; ahaṃ cec channe śalākāṃ cārayeyaṃ sthānam etad vidyate yan navakā bhikṣavaḥ adharmaśalākāṃ gṛhṇīyuḥ; yanv aham vivṛte śalākāṃ cārayeyam; vivṛte śalākāṃ cārayataḥ sthānam etad vidyate yan navakā bhikṣavaḥ sthavirāṇāṃ bhikṣūṇām anuvidhīyamānāḥ prabhūtaṃ dharmaśalākāṃ gṛhṇīyuḥ iti; sa vivṛte śalākāṃ cārayati, idam ucyate vivṛtaṃ śalākācāraṇam; sakarṇatuntunakaṃ śalākācāraṇaṃ katamat? yathāpitac chalākācārako bhikṣuḥ karṇamūle gatvā tuntunāyate, āyuṣmann upādhyāyena te dharmaśalākā gṛhītā, tvam api dharmaśalākāṃ gṛhāṇa, ācāryeṇa samānopādhyāyena samānācāryeṇa ālaptakena saṃlaptakena saṃstutakena sapremakena te dharmaśalākā gṛhītā, tvam api dharmaśalākāṃ gṛhāṇa iti; idam ucyate sakarṇatuntunakaṃ śalākācāraṇam; sarvasāṃghikaṃ śalākācāraṇaṃ katamat? yathāpitac chalākācārakasya bhikṣor evaṃ bhavati, asminn āvāse prabhūtā bhikṣavo glānāḥ, ahaṃ ced ḥasaṃniṣaṇṇeḥ asaṃnipatite sarvasaṃghe śalākāṃ cārayeyaṃ sthānam etad vidyate prabhūtā bhikṣavaḥ adharmaśālākāṃ gṛhṇiyuḥ na tv ahaṃ sarvasaṃghe saṃniṣaṇṇe saṃnipatite śalākāṃ cārayeyam iti sa sarvasaṃghe saṃniṣaṇṇe saṃnipatite śalākāṃ cārayati, idam ucyate sarvasāṃghikaṃ śalākācāraṇam (adhik-v 91) the ten distributions of voting tickets that are not legally valid daśa adhārmikāṇi śalākāgrahaṇāni, daśa dhārmikāṇi; daśa adhārmikāṇi ṣalākāgrahaṇāni katamāni? adharmeṇa śalākāṃ gṛhṇānti, vyagrāḥ śalākāṃ gṛhṇānti, alpamātrāvaramātrakeṇa śalākāṃ gṛhṇanti; bhedāśaṅkinaḥ śalākāṃ gṛhṇanti; aparāvṛttaprayogena śalākāṃ gṛhṇanti; na gatiṃgatisārathitayā śalākāṃ gṛhṇanti; apy eva śalākāgrahaṇe saṃgho bhetsyati iti śalākāṃ gṛhṇanti; apy eva ṣalākāgrahaṇe prabhūtatarā bhikṣavaḥ adharmavādinaḥ bhaviṣyantīti; jānan śalākāgrahaṇena saṃgho bhetsyatīti śalākāṃ gṛhṇanti; apy eva jānan śalākāgrahaṇena prabhūtatarā bhikṣavaḥ adharmavādino bhaviṣyantīti śalākāṃ gṛhṇanti katham adharmeṇa śalākāṃ gṛhṇanti? na vinayānulomena śalākāṃ gṛhṇanti, evam adharmeṇa śalākāṃ gṛhṇanti; kathaṃ vyagrāḥ śalākāṃ gṛhṇanti? na saṃghasāmagryāṃ śalākāṃ gṛhṇanti, evaṃ vyagrāḥ śalākāṃ gṛhṇanti; katham alpamātrāvaramātrakeṇa (a 343b) śalākāṃ gṛhṇanti? saṃvarakaraṇīyaṃ deśanākaraṇīyam iti viditvā śalākāṃ gṛhṇanti, evam alpamātrāvaramātrakeṇa śalākāṃ gṛhṇanti; kathaṃ bhedāśaṅkinaḥ śalākāṃ gṛhṇanti? caturdaśānāṃ bhedakarāṇāṃ vastūnām anyatamānyatamad bhedakaraṃ vastu sādhu ca suṣṭhu ca sūdgṛhītaṃ bhavati, evaṃ bhedāśaṃkinaḥ śalākāṃ gṛhṇanti; kathaṃ aparāvṛttaprayogena śalākāṃ gṛhṇanti? na sthalasthān upādāya yāvan na sthaviraḥ; evam aparāvṛttaprayogena śalākāṃ gṛhṇanti; kathaṃ na gatiṃgatisārathitayā śalākāṃ gṛhṇanti? ye te bhikṣavo bhavanti sūtradharā vinayadharā mātṛkādharās tasmin dharmavinaye gataya ucyante; sārathayas tān avalokya śalākām gṛhṇanti; evaṃ na gatiṃgatisārathitayā śalākāṃ gṛhṇanti; katham apy eva śalākāgrahaṇena saṃgho bhetsyatīti śalākāṃ gṛhnanti? apy eva śalākāgrahaṇena (adhik-v 92) saṃgho ḥbhedaṃ gamiṣyatīty evaṃcittāḥ śalākāṃ gṛhṇanti; evam apy eva śalākāgrahaneṇa saṃghoḥ bhetsyatīti śalākāṃ gṛhṇanti; katham apy eva śalākāgrahaṇena prabhūtatarā bhikṣavaḥ adharmavādino bhaviṣyantīti śalākāṃ gṛhṇanti? apy eva śalākāgrahaṇena prabhūtatarā bhikṣavaḥ adharmaṃ samādāya vartiṣyante iti śalākāṃ gṛhṇanti; evam apy eva śalākāgrahaṇena prabhūtatarā bhikṣavaḥ adharmavādino bhaviṣyantīti śalākāṃ gṛhṇanti; kathaṃ jānan śalākāgrahaṇena saṃgho bhetsyati iti śalākāṃ gṛhṇanti; jānan śalākāgrahaṇena saṃgho bhedaṃ gamiṣyati ity evaṃcittā śalākāṃ gṛhṇanti; evaṃ jānan śalākāgrahaṇena saṃgho bhetsyati iti śalākāṃ gṛhṇanti; kathaṃ jānan śalākāgrahaṇena prabhūtatarā bhikṣavaḥ adharmavādina bhaviṣyanti iti śalākāṃ gṛhṇanti; jānan śalākāgrahaṇena prabhūtatārā bhikṣavaḥ adharmaṃ samādāya vartiṣyanta ity evaṃcittāḥ śalākāṃ gṛhṇanti; evaṃ jānan śalākāgrahaṇena prabhūtatarā bhikṣavo adharmavādino bhaviṣyanti iti śalākāṃ gṛhṇanti; imāni daśa adhārmikāṇi śalākāgrahaṇāni the ten distributions of voting tickets that are legally valid daśa dhārmikāṇi śalākāgrahaṇāni katamāni? dharmaśalākāṃ gṛhṇanti, samagrāḥ śalākāṃ gṛhṇanti, nālpamātrāvaramātrakeṇa śalākāṃ gṛhṇanti, na bhedāśaṅkinaḥ śalākāṃ gṛhṇanti, na parāvṛttaprayogeṇa śalākāṃ gṛhṇanti, gatiṃgatisārathitayā śalākāṃ gṛhṇanti, nāpy eva ḥśalākāgrahaṇena saṃgho bhetsyatīti śalākāṃ gṛhṇanti; nāpy evaḥ śalākāgrahaṇena prabhūtatarā bhikṣavaḥ adharmavādino bhaviṣyantīti śalākāṃ gṛhṇanti; ḥnaḥ jānaṃ śalākāgrahāṇena saṃgho bhetsyatīti śalākāṃ gḥṇanti; (a 344a) nāpy eva jānaṃ chalākāgrahaṇena prabhūtatarā bhikṣavaḥ adharmavādino bhaviṣyantīti śalākāṃ gṛhānti? kathaṃ dharmeṇa śalākāṃ gṛhṇanti? vinayānulomena śalākāṃ gṛhṇanti, evaṃ dharmeṇa śalākāṃ gṛhṇanti; kathaṃ samagrāḥ śalākāṃ gṛhṇanti? saṃghasāmagryā śalākāṃ gṛhṇanti; kathaṃ nālpāvaramātrakeṇa (adhik-v 93) śalākāṃ gṛhṇanti? na saṃvarakaraṇīyaṃ na deśanākaraṇīyam iti kṛtvā śalākāṃ gṛhṇanti; evaṃ nālpāmātrāvaramātrakeṇa śalākāṃ gṛhṇanti; kathaṃ na bhedāśaṅkinaḥ śalākāṃ gṛhṇanti? caturdaśānāṃ bhedakarāṇāṃ vastūnām anyatamānyatamad bhedakaraṃ vastu sādhu ca suṣṭhu ca sūdgṛhītaṃ bhavati; evaṃ na bhedāśaṅkinaḥ śalākāṃ gṛhṇanti; kathaṃ na parāvṛttaprayogena śalākāṃ gṛhṇanti? sthalasthān upādāya yāvat sthaviraḥ; evaṃ na parāvṛttaprayogena śalākāṃ gṛhṇanti; kathaṃ gatiṃgatisārathitayā śalākāṃ gṛhṇanti? ye te bhikṣavo bhavanti sūtradharā vinayadharāḥ mātṛkādharās tasmin dharmavinaye gataya ucyante; sārathayas tān avalokya śalākāṃ gṛhnanti; evaṃ gatiṃgatisārathitayaiva śalākāṃ gṛhṇanti; kathaṃ nāpi śalākāgrahaṇena saṃgho ḥbhetsyatīti śalākāṃ gṛhnanti; nāpy eva śalākāgrahaṇena saṃghoḥ bhedaṃ gamiṣyatīty evaṃcittāḥ śalākāṃ gṛhṇanti; evaṃ nāpy eva śalākāgrahaṇena saṃgho bhetsyatīti śalākāṃ gṛhṇanti; kathaṃ nāpy eva śalākāgrahaṇena prabhūtatarā bhikṣavaḥ adharmavādino bhaviṣyantīti śalākāṃ gṛhṇanti; nāpy eva śalākāgrahaṇena prabhūtatarā bhikṣavaḥ adharmaṃ samādāya vartiṣyante iti śalākāṃ gṛhṇanti; evaṃ nāpy eva śalākāgrahaṇena prabhūtatarā bhikṣavaḥ adharmavādino bhaviṣyantīti śalākāṃ gṛhṇanti; kathaṃ ḥnaḥ jānaṃś śalākāgrahaṇena saṃgho bhetsyatīti śalākāṃ gṛhṇanti; na jānan śalākāgrahaṇena saṃgho bhedaṃ gamiṣyatīti evaṃcittā śalākāṃ gṛhṇanti; evaṃ na jānan ḥśalākāgrahaṇena saṃgho bhetsyatīti śalakāṃ gṛhṇanti; kathaṃ na jānanḥ śalākāgrahaṇena prabhūtatarā bhikṣavaḥ śalākāgrahaṇena adharmavādino bhaviṣyantīti śalākāṃ gṛhṇanti; na jānan śalākāgrahaṇena prabhūtatarā bhikṣavaḥ adharmaṃ samādāya vartiṣyante ity evaṃcittā śalākāṃ gṛhṇanti; evaṃ ḥnaḥ jānan śalākāgrahaṇena prabhūtatarā bhikṣavaḥ adharmavādino bhaviṣyantīti śalākāṃ gṛhṇanti; imāni daśa dhārmikāṇi śalākāgrahaṇāni; śalākācārakasya bhikṣor āsamudācārikān dharmān prajñāpayāmi methods fo votation śalākācārakeṇa bhikṣuṇa dvividhā (a 344b) śalākā upasthāpayitavyā, dharmaśalākā adharmaśalākā ca; dharmaśalākā ajihmā avakrā (adhik-v 94) akuṭilā ḥsuvarṇāḥ sukhasaṃsparśā ca; adharmaśalākā jihmā vakrāḥ kuṭilā durvarṇā duḥkhasaṃsparśā ca; tataḥ śalākācārakeṇa bhikṣuṇā dakṣiṇena pāṇinā dharmaśalākā gṛhītvā vāmena cādharmaśalākā saṃghasthavirasya purastāt sthitvā dharmaśalākānāṃ varṇo bhāṣitavyaḥ, adharmaśalākānāṃ cāvarṇaḥ, sthavira imā dharmaśalākā ajihmā avakrā akuṭilāḥ suvarṇāḥ sukhasaṃsparśāś ca gṛhāṇa, imās tv adharmaśalākā jihmā vakrā kuṭilā durvarṇā duḥkhasaṃsparśāś ca gṛhāṇa; ḥyadiḥ yenādharmaśalākā tena hastaṃ ḥpraḥsārayati, prathamāyāṃ vāci na dātavyā, dvitīyāyāṃ na dātavyā, tṛtīyāyāṃ dātavyā; saṃghasthavireṇa vinayātisāriṇī duṣkṛtā āpattiḥ deśayitavyā; evaṃ yāvat saṃghanavakasya purataḥ sthitvā dharmaśalākānāṃ varṇo bhāṣitavyaḥ adharmaśalākānāṃ cāvarṇaḥ, imā dharmaśalākā ajihmā avakrā ḥakuṭilāḥḥ suvarṇāḥ sukhasaṃsparśāś ca gṛhāṇa, imās tv adharmaśalākā jihmā vakrāḥ kuṭilā durvarṇā duḥsaṃsparśā gṛhāṇa; yadi yena adharmaśalākās ḥtenaḥ hastaṃ prasārayati prathamāyāṃ vāci na dātavyā, dvitīyāyāṃ na dātavyā, ḥtṛtīyāyāṃ dātavyāḥ; evaṃ saṃghanavakena vinayātisāriṇī duṣkṛtā āpattir deśayitavyā; yadi dharmaśalākā nyūnā bhavati, ajñātakauṇḍinyasya śalākā grahītavyā; yady ekaśalākā adhikā bhavati evaṃ ḥtad adhikaraṇaṃḥ vyupaśāntaṃ yaduta dharmeṇa; evaṃ tasminn adhikaraṇe vyupaśānte sacet kaścit khoṭayati āpadyate duṣkṛtām; evaṃ yady ekāpy adharmaśalākā adhikā bhavati evam api tad adhikaraṇaṃ vyupaśāntaṃ yaduta adharmeṇa; evaṃ tasminn adhikaraṇe vyupaśānte kaścit khoṭayati āpadyate duṣkṛtām; evaṃ yadbhūyaiṣīkaśalākāgrahaṇādhikaraṇaśamatho bhavati; ḥevamḥ ihaikeṣām adhikaraṇānāṃ damaś ca bhavati śamaś ca (adhik-v 95) vyupaśamaś ca yaduta yadbhūyaiṣīkaśalākāgrahaṇena adhikaraṇaśamathena the legal question arising from vivāda and anavavāda can be settled in two and three ways respectively. the smṛtivinaya. vivādādhikaraṇaṃ bhikṣavo dvābhyām adhikaraṇaśamathābhyāṃ damayitavyaṃ śamayitavyaṃ vyupaśamayitavyaṃ, saṃmukhavinayena yadbhūyaiṣīkaśalākāgrahaṇena ca; anavavādādhikaraṇaṃ bhikṣavas tribhir adhikaraṇaśamathair dharmair damayitavyaṃ śamayitavyaṃ vyupaśamayitavyam; katamais tribhiḥ? saṃmukhavinayena smṛtivinayena amūḍhavinayena; kathaṃ ca bhikṣavaḥ saṃmukhavinayenādhikaraṇaśamatho bhavati? kathaṃ ca punar iahaikeṣām adhikaraṇānāṃ damaś ca bhavati śamaś ca vyupaśamaś ca yaduta saṃmukhavinayenādhikaraṇaśamathena? pūrvavat sthalastham upādāya yāvat sthaviraḥ; evaṃ hi bhikṣavaḥ saṃmukhavinaya (a 345a) adhikaraṇaśamatho bhavati; evaṃ punar ikaikeṣām adhikaraṇaśamathānāṃ damaś ca bhavati ḥśamaś caḥ vyupaśamaś ca yaduta saṃmukhavinayenādhikaraṇaḥśamathenaḥ; kathaṃ ca bhikṣavaḥ smṛtivinaya adhikaraṇaśamatho bhavati? kathaṃ ca punaḥ ihaikeṣām adhikaraṇaśamathānāṃ damaś ca bhavati śamaś ca vyupaśamaś ca yaduta smṛtivinayenādhikaraṇaḥśamathenaḥ? yathāpitad āyuṣmān dravyo mallaputraḥ mitrayā bhikṣuṇyā abhūtenābhyākhyātaḥ; tam enaṃ bhikṣavas tena vastunā codayanti; sa tena vastunā ḥcodyamānoḥ jihreti; etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; bhagavān āha: dadata bhikṣavo dravyasya mallaputrasya smṛtivinayam iti punar anyo 'py evaṃjātīya evaṃ ca punar dātavyaḥ; śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭhavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite (adhik-v 96) dravyeṇa mallaputreṇa ekāṃśam uttarāsaṅgaṃ kṛtvā utkuṭukena sthitvā añjaliṃ pragṛhya idaṃ syād vedanīyam: śrṇotu bhadantāḥ saṃghaḥ, ahaṃ dravyo mallaputro mitrayā bhikṣuṇyā abhūtenābhyākhyātaḥ; taṃ māṃ bhikṣavas tena vastunā codayanti; so 'haṃ tena vastunā codyamānaḥ saṃghāt smṛtivinayaṃ yāce; dadātu bhadantāḥ saṃghaḥ mama dravyasya mallaputrasya smṛtivinayam anukampām upādāya; evaṃ dvir apy evaṃ trir api; tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam; śrṇotu bhadantāḥ saṃghaḥ, ayaṃ dravyo mallaputro mitrayā bhikṣuṇyā abhūtenābhyākhyātaḥ; tam enaṃ bhikṣavas tena vastunā codayanti; so 'yaṃ tena vastunā codyamānaḥ saṃghān smṛtivinayaṃ yācate; sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ dravyasya mallaputrasya smṛtivinayaṃ dadyāt ity eṣā jñaptiḥ; karma kartavyam; śṛṇotu bhadantāḥ saṃghaḥ, ayaṃ dravyo mallaputro mitrayā bhikṣuṇyā abhūtenābhyākhyātaḥ; tam enaṃ bhikṣavas tena vastunā codayanti; so 'yaṃ tena vastunā codyamānaḥ saṃghāt smṛtivinayaṃ yācate; tat saṃgho dravyasya mallaputrasya smṛtivinayaṃ dadāti; yeṣām āyuṣmatāṃ kṣamate dravyasya mallaputrasya smṛtivinayaṃ dātuṃ te tūṣṇīm; na kṣamate, bhāśantām; ḥiyam prathamā karmavācanā; evaṃ dvitīyā tṛtīyā karmavācanā kartavyāḥ; dattaḥ saṃghena dravyasya mallaputrasya smṛtivinayaḥ; kṣāntam anujñātaṃ saṃgheḥnaḥ yasmāt tūṣṇīm; evam etad dhārayāmi three forms of smṛtivinaya not legally valid trīṇy adhārmikāṇi smṛtivinayadānāni, trīṇi dhārmikāṇi; trīṇy adhārmikāṇi smṛtivinayadānāni ḥkatamāni?ḥ yathāpitad bhikṣuḥ pārājikām āpattim āpannaḥ, tam enaṃ bhikṣavas tena vastunā codayanti, sa tena vastunā codyamānaḥ saṃghāt smṛtivinayaṃ yācate, (adhik-v 97) tasya saṃghaḥ smṛtivinayaṃ dadyāt; adhārmikaṃ smṛtivinayadānam; tat kasya ketoḥ? nāśanārhaḥ sa; yathāpitad bhikṣuḥ saṃghāvaśeṣāṃ pāyattikāṃ pratideśanikāṃ duṣkṛtām āpattim apannaḥ tam (a 345b) enaṃ bhikṣavas tena vastunā codayanti; sa tena vastunā codyamānaḥ saṃghāt smṛtivinayaṃ yācate; tasya saṃghaḥ smṛtivinayaṃ dadāti, adhārmikaṃ smṛtivinayadānaṃ; tat kasya hetoḥ? deśanārhaḥ sa; yathāpitat sekatena bhikṣuṇā nagnenonmattakena kṣiptacittena vedanābhinunnena bahv aśrāmaṇakam anānulomikam ācaritaṃ bhāṣitaṃ parākrāntam, lālā vāhitā, akṣiṇī visphārite, mukhaṃ vibhaṇḍitam, asuptena supta iti matam, parair apravyāhṛtena pravyāhṛta iti matam; tena cāpareṇa samayena svacittaṃ pratilabdham; tam enaṃ bhikṣavas tena vastunā codayanti, ḥsa tena vastunā codyamānaḥ saṃghāt smṛtivinayaṃ yācateḥ; saṃghaḥ smṛtivinayaṃ dadāti; adhārmikaṃ smṛtivinayadānam; tat kasya hetoḥ? amūḍhavinayārhaḥ sa; yathāpitad vastuko bhikṣuḥ saṃghamadhye āpattim avajānāti, avajñāya pratijānāti, pratijñāya punar apy avajānāti, ḥtasya bhikṣavaḥ smṛtivinayaṃ dadati, adhārmikaṃ smṛtivinayadānam; tat kasya hetoḥ?ḥ tatsvabhāvaiṣīyārhaḥ sa; itīmāmi trīṇy adhārmikāṇi smṛtivinayadānāni (adhik-v 98) three forms of smṛtivinaya legally valid ḥtrīṇi dhārmikāṇi smṛtivinayadānāni katamāni?ḥ yathāpitad dravyo mallaputro mitrayā bhikṣuṇyā abhūtenābhyākhyātaḥ; tam enaṃ bhikṣavas tena vastunā codayanti; sa tena vastunā codyamānaḥ saṃghāt smṛtivinayaṃ yācate; tasya saṃghaḥ smṛtivinayaṃ dadāti; dhārmikaṃ smṛtivinayadānam; yathāpitad bhikṣur anyām evāpattim āpanno bhavati; tam enaṃ bhikṣavo 'nyena vastunā codayanti; sa tena vastunā codyamānaḥ saṃghāt smṛtivinayaṃ yācate; tasya saṃghaḥ smṛtivinayaṃ dadāti; dhārmikaṃ smṛtivinayadānam; yathāpitad bhikṣur āpattim āpanno bhavati; sā tena bhikṣoḥ purastād deśitā bhavati pratikṛtā vā; tam enam bhikṣavas tena vastunā codayanti, sa tena vastunā codyamānaḥ saṃghāt smṛtivinayaṃ yācate, tasya saṃghaḥ smṛtivinayaṃ dadāti, dhārmikaṃ smṛtivinayadānam; itīmāni trīṇi dhārmikāṇi smṛtivinayadānāni; evaṃ hi bhikṣavaḥ smṛtivinaya adhikaraṇaśamatho bhavati; evam ihaikeṣām adhikaraṇānāṃ damaś ca bhavati ḥśamaś caḥ vyupaśamaś ca yaduta smṛtivinayenādhikaraṇaśamathena the amūḍhavinaya kathaṃ ca bhikṣavaḥ amūḍhavinaya adhikaraṇaśamatho bhavati? kathaṃ ca punar ihaikeśām adhikaraṇānāṃ damaś ca bhavati śamaś ca vyupaśamaś ca yadutāmūḍhavinayenādhikaraṇaśamathena? yathāpitat sekatena bhikṣuṇā nagnenonmattakena kṣiptacittena vedanābhinunnena bahv aśrāmaṇakaṃ anānulomikam ācaritaṃ bhāṣitaṃ parākrāntam, lālā vāhitā, akṣiṇī saṃparivartite, mukhaṃ ca vibhaṇḍitam, asuptena supta iti ḥmatam,ḥ parair apravyāhṛtena pravyāhṛta iti ḥmatam;ḥ tena cāpareṇa samayena svacittaṃ pratilabham; tam enaṃ bhikṣavas tena vastunā ḥcodayanti; sa tena vastunāḥ codyamānaḥ saṃghād amūḍhavinayaṃ yācate; etat prakaraṇam bhikṣavo bhagavata ārocayanti; bhagavān āha: (a 346a) dadata yūyaṃ bhikṣavaḥ (adhik-v 99) sekatasya bhikṣor amūḍhavinayam iti; yo vā punar anyo 'py evaṃjātīyaḥ evaṃ punar dātavyaḥ; śayanāsaprajñaptiṃ kṛtvā gaṇdīm ākoṭya pṛṣṭhavācikayā samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite sekatena bhikṣuṇā ekāṃśam uttarāsaṅgaṃ kṛtvā yathāvṛddhikayā sāmīcīṃ kṛtvā utkuṭukena sthitvā idaṃ syād vacanīyam: śṛṇotu bhadantāḥ saṃgho mayā sekatena bhikṣuṇā nagnenonmattakena kṣiptacittena vedanābhinunnena bahv aśrāmaṇakam ḥanānulomikamḥ ācaritam bhāṣitaṃ parākrāntam, lālā vāhitā, akṣiṇī saṃparivartite, mukhaṃ ca vibhaṇḍitam, asuptena supta iti matam, parair apravyāhṛtena pravyāhṛta iti matam; tena ca mayāpareṇa samayena svacittaṃ pratilabdham; taṃ māṃ bhikṣavas tena vastunā codayanti; so 'haṃ tena vastunā codyamānaḥ saṃghād amūḍhavinayaṃ yāce, dadātu bhadantāḥ saṃgho me sekatasya bhikṣor amūḍhavinayam anukampām upādāya; evaṃ dvir apy evaṃ trir api; tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam; śṛṇotu bhadantāḥ saṃghaḥ, anena sekatena bhikṣuṇā nagnenonmattakena kṣiptacittena vedanābhinunnena bahv aśrāmaṇakam anānulomikam ācaritam bhāṣitaṃ parākrāntam, lālā vāhitā, akṣiṇī saṃparivartite, mukhaṃ ca vibhaṇḍitam, asuptena supta iti matam, parair apravyāhṛtena pravyāhṛta iti matam; anena cāpareṇa samayena svacittaṃ pratilabdham; tam enaṃ bhikṣavas tena vastunā codayanti; so 'yaṃ tena vastunā codyamānaḥ saṃghād amūḍhavinayaṃ yācate; sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ sekatasya bhikṣor amūḍhavinayaṃ dadyād ity eṣā jñaptiḥ; karma kartavyam; śṛṇotu bhadantāḥ saṃghaḥ, anena sekatena bhikṣuṇā nagnenonmattakena kṣiptacittena vedanābhinunnena bahv aśrāmaṇakam anānulomikam ācaritam, bhāṣitaṃ parākrāntam, lālā vāhitā, akṣiṇī saṃparivartite, mukhaṃ ca vibhaṇḍitam, asuptena supta iti matam, parair apravyāhṛtena pravyāhṛta iti matam; anena cāpareṇa samayena svacittaṃ pratilabdham; tam enaṃ bhikṣavas tena vastunā codayanti; so 'yaṃ tena vastunā codyamānaḥ saṃghād amūḍhavinayaṃ yācate; tat saṃghaḥ sekatasya bhikṣor amūḍhavinayaṃ dadāti; yeṣām āyuṣmatāṃ kṣamate sekatasya bhikṣor amūḍhavinayaṃ dātum, te tūṣṇīm, na kṣamate, bhāṣantām; ḥiyaṃ prathamā karmavācanā; evaṃ dvitīya tṛtīyā karmavācanā kartavyā;ḥ dattaḥ saṃghena sekatasya bhikṣor amūḍhavinayaḥ; kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm; evam etad dhārayāmi (adhik-v 100) two forms of amūḍhavinaya respectively not legally valid and legally valid ekam adhārmikaṃ amūḍhavinayadānam, ekaṃ dhārmikam; ekam adhārmikaṃ katamat? yathāpitad bhikṣur anunmattaḥ sann unmatto 'smīti pratijānīte akṣiptacittaḥ kṣiptacitta iti, tasya saṃghaḥ amūḍhavinayaṃ dadāti, adhārmikam (a 346b) amūḍhavinayadānam; idam ekam adhārmikam; dhārmikaṃ katamat? yathāpitat sekatena bhikṣuṇā nagnenonmattakena kṣiptacittena vedanābhinunnena bahv aśrāmaṇakam anānulomikam ācaritaṃ bhāṣitaṃ parākrāntam, lālā vāhitā, akṣiṇī saṃparivartite, mukhaṃ vibhaṇḍitam, asuptena supta iti matam, parair apravyāhṛtena ḥpravyāhṛtaḥ iti matam; tena cāpareṇa samayena svacittaṃ pratilabdham; tam enaṃ bhikṣavas tena vastunā codayanti; so 'yaṃ tena vastunā codyamānaḥ saṃghād amūḍhavinayaṃ yācate; tasya saṃgha amūḍhavinayaṃ dadāti; dhārmikam amūḍhavinayadānam; idam ekam dhārmikam; evaṃ hi bhikṣavaḥ amūḍhavinayaḥ adhikaraṇaśamatho bhavati; evaṃ ca punar ihaikeṣām adhikaraṇānāṃ damaś ca bhavati śamaś ca vyupaśamaś ca; anavavādādhikaraṇaṃ bhikṣavaḥ ebhis tribhir adhikaraṇaśamathair dharmair damayitavyaṃ śamayitavyaṃ vyupaśamayitavyam, yaduta saṃmukhavinayena smṛtivinayena amūḍhavinayena ca the legal questions arising from āpatti can be settled in four ways. the pratijñākāraka āpattyadhikaraṇaṃ bhikṣavo caturbhir adhikaraṇaśamathair dharmair damayitavyaṃ śamayitavyaṃ vyupaśamayitavyam; katamaiś caturbhir? pratijñākārakeṇa saṃmukhavinayena tatsvabhāvaiṣīyeṇa tṛṇaprastārakeṇa ca; kathaṃ ca bhikṣavaḥ pratijñākārakaḥ adhikaraṇaśamatho bhavati? kathaṃ ca punar ihaikeṣām adhikaraṇānāṃ damaś ca bhavati śamaś ca vyupaśamaś ca yaduta pratijñākārakeṇa adhikaraṇaśamathena? yathāpitad bhikṣur āpattim āpanno bhavati, (adhik-v 101) sa tena ḥvastunāḥ codito vā ḥacodito vāḥ smārito vā asmārito vā bhikṣoḥ purataḥ sthitvā evam āha: samanvāharāyuṣmann aham evaṃnāmā evaṃrūpāṃ cāpattim āpannaḥ; tām aham āyuṣmataḥ purastād deśayāmi āviṣkaromi; deśayitvā me āviṣkṛtya sparśo bhavati nādeśayitvā nānāviṣkṛtya; tena vaktavyaṃ paśyasi āpattim iti; tenāpi vaktavyaṃ paśyāmi iti; pūrvakeṇa vaktavyam āyatyām saṃvaram āpatsyase iti; paścimakena vaktavyam āpatsya iti; iti iyaṃ pratijñā ten and ten ways of applying pratijñākāraka respectively not legally valid and legally valid dasādhārmikāṇi pratijñādānāni, daśa dhārmikāṇi; daśādhārmikāṇi katamāni? yathāpitad bhikṣuḥ pārājikām āpattim āpannaḥ anāpanno 'smīti pratijānāti, tasya saṃghaḥ pratijñāṃ kārayati, adhārmikaṃ pratijñādānam; ḥsaṃghāvaśeṣāṃ pāyattikāṃ pratideśanikāṃ duṣkṛtām āpattim āpannaḥ anāpanno 'smīti pratijānāti, tasya saṃghaḥ pratijñāṃ kārayati, adhārmikaṃ pratijñadānamḥ; yathāpitad bhikṣur pārajikām āpattim anāpanno āpanno 'smīti pratijānāti, tasya saṃghaḥ pratijñāṃ kārayati, adhārmikaṃ pratijñādānam; saṃghāvaśeṣāṃ pāyattikāṃ pratideśanikāṃ duṣkṛtām āpattim anāpanna āpanno 'smīti pratijānāti, tasya saṃghaḥ pratijñāṃ kārayati, adhārmikaṃ pratijñādānam; imāni daśādhārmikāṇi pratijñādānāni; daśa dhārmikāṇi pratijñādānāni katamāni? yathāpitad bhikṣuḥ pārājikām āpattim āpannaḥ āpanno 'smīti (a 347a) pratijānāti, tasya saṃghaḥ pratijñāṃ kārayati, dhārmikaṃ pratijñādānam; saṃghāvaśeṣāṃ pāyattikāṃ pratideśanikāṃ duṣkṛtām āpattim āpannaḥ āpanno 'smīti pratijānāti, tasya saṃghaḥ pratijñāṃ kārayati, dhārmikaṃ pratijñādānam; yathāpitad bhikṣuḥ pārajikām āpattim anāpannaḥ anāpanno 'smīti pratijānāti tasya saṃghaḥ pratijñāṃ kārayati, dhārmikaṃ pratijñādānam; saṃghāvaśeṣāṃ pāyattikāṃ pratideśanikāṃ duṣkṛtām āpattim anāpano 'smīti pratijānāti tasya saṃghaḥ pratijñāṃ kārayati, dhārmikaṃ pratijñādānam; imāni dāśa dhārmikāṇi pratijñādānāni; (adhik-v 102) evaṃ hi bhikṣavaḥ pratijñākāraka adhikaraṇaśamatho bhavati; evam ihaikeṣām adhikaraṇānāṃ damaś ca bhavati śamaś ca vyupaśamaś ca yaduta pratijñākārakeṇa adhikaraṇaśamathena the buddha absolves the monk kālo mṛgāraputra from a false accusation buddho bhagavān śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme; tena khalu samayenāyuṣmān kālo mṛgāraputro vaiśālyāṃ viharati markaṭahradatīre kūṭāgāraśālāyām; tam āgamya vaiśālikā licchavayo 'tyarthaṃ buddhadharmasaṃgheṣu kārān kurvanti; vaiśālikā bhikṣavaḥ saṃlakṣayanti: āyuṣmān kālo mṛgāraputro 'nyatraiva jātaḥ, 'nyatraiva vṛddhiṃ gataḥ, śrāvastyāṃ jātaḥ; vaiśālikāś ca licchavayo 'tyartham abhiprasannāḥ; tadāsyotkṣepaṇīyaṃ karma kartavyaṃ yenāsya vaiśālakā licchavayo ḥnaḥ prasādaṃ pravedayata iti tasyāvatāraprekṣiṇaḥ saṃvṛttāḥ; yāva anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgho jentākasnātreṇopanimantritaḥ; bhikṣavaḥ kantārikāyāṃ cīvarāṇi sthāpayitvā snātum ārabdhāḥ; āyuṣmāṃs tu kālo mṛgāraputraḥ saṃprajānann ekānte cīvarakāṇi sthāpayitā snātum ārabdhaḥ; apareṇāpi bhikṣuṇā tasminn eva pradeśe cīvarakāṇī sthāpitāni; tataḥ āyuṣmān kālo mṛgāraputraḥ ḥsnātvāḥ tāny eva madīyāni cīvarāṇi ḥitiḥ kṛtvā tasya bhikṣoḥ santakāni cīvarāṇi prāvṛtya prakrāntaḥ; yāvad asau bhikṣuḥ samutthito na paśyati svakāni cīvarāṇi; sa bhikṣūn praṣṭum ārabdhaḥ: āyuṣmantaḥ, kena madīyāni cīvarāṇi apahṛtāni? yāvat tasmin pradeśe āyuṣmataḥ kālasya mṛgāraputrasya sārdhaṃvihārī sthitaḥ; tena śrutam; sa kathayati: āyuṣmatā (adhik-v 103) upādhyāyenāsmin pradeśe cīvarakāṇi sthāpitāni; tena vyatyāsena nītāni bhaveyuh; gacchāmi tāvad upādhyāyaṃ paśyāmīti; sa upādhyāyasya sakāśaṃ gataḥ; kathayati: upādhyāya santakāni (a 347ba) tvayā cīvarāṇy ānītāni? sa kathayati, putra mama santakāni, kasyānyasya santakāni? upādhyāya amukena bhikṣuṇā tasminn eva pradeśe cīvarakāṇi sthāpitāni; so 'vadhyāyati; putra yady evam ānaya, tāni cīvarāṇi paśyāmi iti; sa tāny ādāyāgataḥ; upādhyāya imāni tāni cīvarāṇi pratyabhijānīhi? tena pratyabhijñātāni; putra vyatyāsena mayānītāni, naya tasya bhikṣor imāmi tāni; sa tāny ādāya tasya bhikṣoḥ sakāśaṃ gataḥ kathayati: āyuṣmann imāni tāni cīvarāny upādhyāyena vyatyāsena nītāni; sa kathayati: pārājikām evāpattim apannaḥ steyacittena tena nītāni; tatas tair avatāraprekṣibhir bhikṣubhis tasyācodayitvā asmārayitvā balād utkṣepaṇīyaṃ karma kṛtam; āyuṣmān kālo mṛgāraputraḥ saṃlakṣayati: duḥkhaṃ brāhmaṇagṛhapatayaḥ prasādyante, sukham aprasādyante; yadi sthāsyāmi niyataṃ vaiśālakā licchavayo ḥnaḥ prasādaṃ pravedayiṣyante; sarvathā śrāvastīm eva gamiṣyāmi iti sa na vyavalokya vaiśalakān licchavīn samādāya pātracīvaraṃ yena śrāvastī tena cārikāṃ prakrāntaḥ; anupūrveṇa caran śrāvastīm anuprāptaḥ; sa bhikṣubhir dṛṣṭaḥ; uktaḥ: svāgataṃ svāgatam āyuṣman kāla prītā vayaṃ tvaddarśanena no tv āgamanena; kiṃ kāraṇam? yasmāt tvām āgamya vaiśālakā licchavayaḥ buddhe 'bhiprasannā ḥdharmeḥ saṃghe 'bhiprasannā atyarthaṃ buddhadharmasaṃgheṣu kārān kurvanti iti; sa kathayati: asty etad evam, api tu vaiśālikair bhikṣubhir acodayitvā asmārayitvā balād utkṣepaṇīyaṃ karma kṛtam iti; etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; bhagavān āha: tiṣṭha bhikṣu ahaṃ tvāṃ dharmeṇa ḥosārayāmi; tato bhagavatā (adhik-v 104) dharmeṇaḥ osāritaḥ; vaiśālikānāṃ vipratisāro jātaḥ, na śobhanam asmābhiḥ kṛtaṃ yat kālasya bhikṣor adūṣiṇo 'napakāriṇo balād utkṣepaṇīyaṃ karma kṛtam iti; te samādāya pātracīvaraṃ yena śrāvastī tena cārikāṃ prakrāntāḥ; tair antarmārgair bhikṣur dṛṣṭa uktaś ca, kutas tvam āyuṣmann āgacchasi? śrāvastyāḥ; dṛṣṭas tvayā kālo mṛgāraputraḥ? dṛṣṭaḥ, kiṃ tasya? asmābhiḥ tasyādūṣiṇo 'napakāriṇaḥ acodayitvāsmārayitvā balād utkṣepaṇīyaṃ karma kṛtam; osāritam; kena? bhagavatā; tatra eka evam āhur anosāritaṃ dūrosāritam, yasmāt tasyāsmābhir utkṣepaṇīyaṃ karma kṛtam asmāsv asaṃmukhībhūteṣu tasyausāraṇaṃ na yuktam (a 348a) iti; apare tv evam āhuḥ: dharmasvāmī bhagavān, dharmasvāmī sugataḥ, yasyausāritaḥ svosāritaḥ; te anupūrveṇa śrāvastīm anuprāptāḥ patracīvaraṃ pratiśamayya pādau prakṣālya yena bhagavāṃs tenopasaṃkrāntāḥ; upasaṃkramya bhagavataḥ pādau śirasā vanditva ekānte niṣaṇṇāḥ; ekāntaniṣaṇṇā vaiśālikā bhikṣavo bhagavantam idam avocan: asmābhir bhadanta bālair mūḍhair avyaktair akuśalaiḥ kālasya mṛgāraputrasyādūṣiṇo 'napakāriṇaḥ acodayitvā asmārayitvā balād utkṣepaṇīyaṃ karma kṛtam; te vayaṃ vipratisārajātaḥ kālaṃ mṛgāraputraṃ kṣamayitum ihāgatāḥ iti; bhagavān āha: osāritaṃ bhikṣavas tad adhikaraṇaṃ tathāgatena yaduta dharmeṇa; śrutam asmābhir bhadanta bhikṣoḥ sakāśād antarmārgeṇa osāritaṃ bhagavatā yaduta dharmeṇa iti; api tv ḥekeḥ asmākam evam āhuḥ: anosāritaṃ dūrosāritam, yasmād vayaṃ tatra na saṃmukhībhūtā iti; apare tv evam āhuḥ: dharmasvāmī bhagavān dharmasvāmī sugataḥ yasyausāritaṃ svosāritam iti various forms of accusations bhagavān saṃlakṣayati: ākāṃkṣanti bata me śrāvakāḥ utpannotpannāny adhikaraṇāni vyupaśamayituṃ yaduta dharmeṇa vinayena śāstuḥ śāsanena; iti viditvā bhikṣūn āmantrayate sma: kathaṃ bhikṣavaḥ saṃmukhavinaya adhikaraṇaśamatho bhavati? kathaṃ ca punar ihaikeṣām adhikaraṇānāṃ damaś ca bhavati śamaś ca vyupaśamaś ca yaduta saṃmukhavinayenādhikaraṇaśamathena? iha bhikṣavaḥ 1) pudgalaḥ pudgalaṃ codayati dharmeṇa vinayena saṃmukhaṃ (adhik-v 104) caturakṣam; 2) dvau saṃbahulān saṃghaṃ codayataḥ dharmeṇa vinayena saṃmukhaṃ caturakṣaṃ; 3) dvau pudgalau pudgalaṃ codayataḥ dharmeṇa vinayena saṃmukaṃ caturakṣaṃ; 4) dvau pudgalau codayataḥ ḥdvauḥ saṃbahulān saṃghaṃ dharmeṇa vinayena ḥsaṃmukhaṃḥ caturakṣam; 5) saṃbahulāḥ pudgalāḥ pudgalaṃ codayanti dharmeṇa vinayena saṃmukhaṃ caturakṣaṃ; 6) saṃbahulāḥ pudgalāḥ ḥdvau saṃbahulānḥ saṃghaṃ codayanti dharmeṇa vinayena saṃmukhaṃ caturakṣam; 7) saṃghaḥ pudgalaṃ codayati dharmeṇa vinayena saṃmukhaṃ caturakṣam; 8) ḥsaṅghoḥ dvau saṃbahulān saṃghaṃ codayati dharmeṇa vinayena caturakṣam sixteen and sixteen ways of applying saṃmukhavinaya respectively not legally valid and legally valid ṣoḍaśa adhārmikāṇi saṃmukhavinayadānāni; ṣoḍaśa dhārmikāṇi; ṣoḍaśādhārmikāṇi katamāni? 1) adhārmikaḥ pudgalaḥ dhārmikaḥ pudgalaḥ; 2) pudgalaḥ adhārmikaḥ dvau pudgalau dhārmikau; 3) pudgalaḥ adhārmikaḥ saṃbahulāḥ pudgalāḥ dhārmikāḥ; 4) ḥsaṅghoḥ 'dhārmikaḥ pudgalo dhārmikaḥ; 5) dvau pudgalau adhārmikau dhārmikaḥ pudgalaḥ; 6) dvau pudgalau adhārmikau dvau pudgalau dhārmikau; 7) dvau pudgalau adhārmikau saṃbahulāḥ pudgalā adhārmikāḥ; 8) dvau pudgalau (a 348b) adhārmikau saṃghaḥ dhārmikaḥ; 9) saṃbahulāḥ pudgalāḥ adhārmikāḥ pudgalaḥ dhārmikaḥ; 10) saṃbahulāḥ pudgalā adhārmikāḥ dvau pudgalau dhārmikau; 11) sambahulāḥ pudgalāḥ adhārmikāḥ, saṃbahulāḥ pudgalā dhārmikā; 12) saṃbahulāḥ pudgalāḥ adhārmikāḥ saṃgho dhārmikaḥ; 13) saṃgho adhārmikaḥ pudgalaḥ dhārmikaḥ; 14) saṃgho adhārmikaḥ dvau pudgalau dhārmikau; 15) saṃgha adhārmikaḥ sambahulāḥ pudgalā dhārmikāḥ; 16) saṃgha adhārmikaḥ saṃgho dhārmikaḥ iti imāmi ṣoḍaśa adhārmikāṇi saṃmukhavinayadānāni ṣoḍaśa dhārmikāni saṃmukhavinayadānāni katamāni? 1) pudgalaḥ dhārmikaḥ pudgalaḥ adhārmikaḥ; 2) ḥpudgalaḥ dhārmikaḥḥ dvau pudgalau adhārmikau; 3) pudgalaḥ dhārmikaḥ, saṃbahulāḥ pudgalā adhārmikāḥ; 4) pudgalaḥ dhārmikaḥ saṃgha adhārmikaḥ; 5) dvau pudgalau dhārmikau, pudgalaḥ adhārmikaḥ; 6) dvau pudgalau dhārmikau, dvau adhārmikau; 7) dvau pudgalau dhārmikau, saṃbahulāḥ (adhik-v 106) pudgalā adhārmikāḥ; 8) dvau ḥpudgalauḥ dhārmikau, saṃgha adhārmikaḥ; 9) saṃbahulāḥ pudgalāḥ dhārmikāḥ pudgalaḥ adhārmikaḥ; 10) sambahulāḥ pudgalā dhārmikā dvau pudgalu adhārmikau; 11) sambahulā pudgalā dhārmikāḥ sambahulāḥ pudgalā adhārmikāḥ; 12) saṃbahulā pudgalā dhārmikāḥ saṃgha adhārmikaḥ; 13) saṃgho dhārmikaḥ pudgala adhārmikaḥ; 14) ḥsaṅgho dhārmikaḥḥ dvau pudgalau adhārmikau; 15) saṃgho dhārmikaḥ pudgalā adhārmikāḥ; 16) saṃgho dhārmikaḥ saṃgha adhārmikaḥ iti imāni ṣoḍaśa dhārmikāṇi saṃmukhavinayadānāni; evaṃ hi bhikṣavaḥ saṃmukhavinaya adhikaraṇaśamatho bhavati; evaṃ ca punar ihaikeṣām adhikaraṇānāṃ damaś ca bhavati śamaś ca vyupaśamaś ca yaduta saṃmukhavinayenādhikaraṇaśamathena the settlement of legal question by the satsvabhāvaiṣīya method kathaṃ ca bhikṣavas tatsvabhāvaiṣīya adhikaraṇaśamatho bhavati? kathaṃ ca punar ihaikeṣām adhikaraṇānāṃ damaś ca bhavati śamaś ca vyupaśamaś ca yaduta tatsvabhāvaiṣīyena adhikaraṇaśamathena? iha hastako bhikṣuḥ saṃghamadhye āpattim avajānāti; avajñāya pratijānāti, pratijñāya punar apy ajānāti; etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti; bhagavān āha: dadata yūyaṃ bhikṣavo hastakasya bhikṣoḥ tatsvabhāviṣīyam iti yo vā punar anyo 'py evaṃjātīyaḥ evaṃ ca punar dātavyaḥ; śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭhavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite ḥhastakena bhikṣuṇā ekāṃśam uttarāsaṅgaṃ kṛtvā yathāvṛddhikayā sāmīcīṃ kṛtvā utkuṭukena sthitvā idaṃ syād vacanīyam: śṛṇotu bhadantāḥ saṃgho, mayā hastakena bhikṣuṇā saṃghamadhye āpattir avajñātaḥ, avajñāya pratijñātaḥ, pratijñāya punar apy avajñātaḥ; so 'haṃ saṃghāt tatsvabhāvaiṣīyaṃ yāce, dadatu bhadantāḥ saṃgho me hastakasya bhikṣos tatsvabhāvaiṣīyam anukampām upādāya; evaṃ dvir apy evaṃ trir api; tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam; śṛṇotu bhadantāḥ saṃghaḥ, ayaṃ hastako bhikṣuḥ saṃghamadhye āpattim avajānāti avajñāya pratijānāti (adhik-v 107) pratijñāya punar apy avajānāti; ḥayaṃ hastako bhikṣuḥ saṃghāt tatsvabhāvaiṣīyaṃ yācate; sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ hastakasya bhikṣoḥ tatsvabhāvaiṣīyaṃ dadyād ity eṣā jñaptiḥ; karma kartavyam; śṛṇotu bhadantāḥ saṃghaḥ, so 'yaṃ hastako bhikṣuḥ saṃghamadhye āpattim avajānāti, avajñāya pratijānāti, pratijñāya punar apy avajānātiḥ; tat saṃgho hastakasya bhikṣos tatsvabhavaiṣīyaṃ dadāti; yeṣām āyuṣmatāṃ kṣamate hastakasya bhikṣos tatsvabhāvaiṣīyaṃ dātuṃ te tūṣṇīm; na kṣamate bhāṣantām; iyaṃ prathamā karmavācanā; ḥevaṃḥ dvitīyā ḥtīrīyāḥ karmavācanā ḥkartavyāḥ; dattaḥ saṃghena hastakasya bhikṣos tatsvabhāvaiṣīyaḥ; kṣāntam anujñātam saṃghena yasmāt tūṣṇīm; evam etad dhārayāmi tatsvabhāvaiṣīyadattakasyāhaṃ bhikṣor āsamudācārikān dharmān prajñāpayāmi; tatsvabhāvaiṣīyadattakena bhikṣuṇā na pravrājayitavyaṃ nopasaṃpādayitavyaṃ na niśrayo deyo na śramaṇoddeśa upasthāpayitavyaḥ nānena karma kartavyam, na karmakārakaḥ saṃmantavyaḥ, nānena bhikṣuṇyo 'vavaditavyāḥ; na bhikṣuṇyā ḥaḥvavādakaḥ saṃmantavyaḥ; na pūrvasaṃmatena bhikṣuṇyo 'vavaditavyāḥ; nānena bhikṣuś codayitavyaḥ smārayitavyaḥ śīlavipattyā dṛṣṭivipattyā ācāravipattyā ājīvavipattyā; nānenāvavādaḥ sthāpayitavyaḥ, na poṣadhe, na pravāraṇe, na jñaptidvitīye na jñapticaturthe karmaṇi; nāpi saṃghamadhye vinayo moktavyaḥ satsv anyeṣu vinayadhareṣu pudgaleṣu; tatsvabhāvaiṣīyadattako bhikṣur yathāprajñaptān āsamudācārikān dharmān asamādāya vartate, sātisāro bhavati ekam adhārmikaṃ tatsvabhāvaiṣīyaṃ dānaṃ, ekaṃ dhārmikam; ekam adhārmikam katamat? yathāpitat hastako bhikṣuḥ saṃghamadhye āpattiṃ pratijānāti pratijñāya avajānāti avajñāya punar api pratijānāti, tasya saṃghaḥ svabhāvaiṣīyaṃ dadāti adhārmikaṃ tatsvabhāvaiṣīyadānam; idam ekam adhārmikam; ekaṃ dhārmikam katamat? yathāpitat hastako bhikṣuḥ saṃghamadhye āpattim avajānāti avajñāya pratijānāti pratijñāya punar apy avajānāti tasya saṃghas (adhik-v 108) tatsvabhāvaiṣīyaṃ dadāti, dhārmikaṃ tasvabhāvaiṣīyadānam; idam ekaṃ dhārmikam evaṃ hi bhikṣavaḥ tatsvabhāvaiṣīya adhikaraṇaśamatho bhavati; evaṃ ca punar ihaikekeṣām adhikaraṇānāṃ damaś ca bhavati śamaś ca vyupaśamaś ca yaduta tatsvabhāvaiṣīyenādhikaraṇaśamathena the settling of legal questions by the trṇaprastāraka method kathaṃ ca bhikṣavaḥ tṛṇaprastāraka adhikaraṇaśamatho bhavati? kathaṃ ca punar ihaikeṣām adhikaraṇānāṃ damaś ca bhavati śamaś ca ḥvyupaśamaśḥ yaduta tṛṇaprastārakeṇādhikaraṇaśamathena? yathāpitad bhikṣūṇāṃ kalahajātānāṃ viharatāṃ bhaṇḍanajātānāṃ vigṛhītānāṃ vivādam āpannānāṃ pakṣāparapakṣavyavasthitānām; ekasmin pakṣe yo bhikṣuḥ (a 349b) sthaviraḥ sthavirānyatamaḥ jñāto jñātānyatamaḥ pramukaḥ pramukhānyatamaḥ tena svapakṣe upasaṃkramya idaṃ syād vacanīyam: teṣām asmākam āyuṣmantaḥ alābhā na lābhāḥ durlabdhā na sulabdhāḥ, ye vayaṃ svākhyāte dharmavinaye pravrajya kalahajātā viharāmo bhaṇḍanajātā vigṛhītā vivādam āpannāḥ; yāṃ cāham āyuṣmanto 'smin vastuni āpattim āpanno yāṃ ca yūyam, sthāpayitvā sthūlāvadyaṃ vā gṛhasthapratiśaraṇaṃ vā, utsahe 'ham ātmanaḥ karaṇīyena yuṣmākāṃ ca teṣām āyuṣmatām antike deśayitum āviṣkartuṃ na praticchādayitum iti; sacet tasya bhikṣoḥ svapakṣād ekabhikṣur api bhāṣitaṃ na prativahati na pratikrośati, tatas tena bhikṣuṇā dvitīyaṃ pakṣam upasaṃkramyaikāṃśam uttarāsaṅgam kṛtvā yathāvṛddhikayā sāmīcīṃ kṛtvā utkuṭukena sthitvā idaṃ syād vacanīyam: teṣām asmākam āyuṣmanta alābhā na lābhāḥ durlabdhā na sulabdhāḥ, ye vayam svākhyāte dharmavinaye pravrajya kalahajātā viharāmo bhaṇḍanajātā vigṛhītā vivādam āpannāḥ; yāṃ cāham asmin vastuny āpattim āpanno yāṃ ca te āyuṣmantaḥ, sthāpayitvā sthūlāvadyaṃ vā gṛhapatipratiśaraṇaṃ (adhik-v 109) vā, utsahe 'ham ātmanaḥ karaṇīyena teṣām āyuṣmatāṃ ḥcaḥ yuṣmākam antike deśayitum āviṣkartuṃ na praticchādayitum iti; dvitīye pakṣe ḥyoḥ bhikṣuḥ sthaviraḥ sthavirānyatamaḥ jñāto jñātānyatamaḥ pramukhaḥ pramukhānyatamaḥ tenāpi svapakṣa upasaṃkramya idaṃ syād vacanīyam: asmākam āyuṣmantaḥ teṣāṃ ca alābhā na lābhā durlabdhā na sulabdhāḥ, ye vayaṃ svākhyāte dharmavinaye pravrajya kalahajātā viharāmo bhaṇḍanajātā vigṛhītā vivādam āpannaḥ; yāṃ cāham āyuṣmanto 'smin vastuny āpattim āpanno yāṃ ca yūyam, sthāpayitvā sthūlāvadyaṃ gṛhasthapratiśarāṇaṃ vā, utsahe 'ham ātmanaḥ karaṇīyena yuṣmākaṃ ca teṣām ḥāyuṣmatāmḥ antike deśayitum āviṣkartuṃ na praticchādayitum iti; sacet tasya bhikṣor ḥsvapakṣād ekabhikṣurḥ api bhāṣitaṃ na prativahati na pratikrośati tatas tena bhikṣuṇā dvitīyaṃ pakṣam upasaṃkramyaikāṃśam uttarāsaṅgam kṛtvā yathāvṛddhikayā sāmīcīṃ kṛtvā utkuṭukena sthitvā idaṃ syād vacanīyam: teṣām asmākam āyuṣmanta alābhā na lābhā durlabdhā na sulabdhāḥ, ye vayaṃ svākhyāte dharmavinaye pravrajya kalahajātā viharāmo bhaṇḍanajātā vigṛhītā vivādam āpannāḥ; yāṃ cāham asmin vastuny āpattim apanno yāṃ ca te āyuṣmantaḥ, sthāpayitvā sthūlāvadyam vā gṛhasthapratiśaraṇam vā, utsahe 'ham ātmanaḥ karaṇīyena teṣāṃ cāyuṣmatāṃ yuṣmākam antike deśayitum āviṣkartuṃ na praticchādayitum iti; yadā ekapakṣo ḥdvitīyeḥ romaṃ pātayati niḥsaraṇaṃ pravartayati sāmicīṃ pravartayati dvitīyo vā dvitīye, na cānyonyam āpattiparikīrtanena pravartayanti, evaṃ tadadhikaraṇaṃ (a 350a) vyupaśāntaṃ yaduta tṛṇaprastārakeṇādhikaraṇaśamathena; evaṃ hi bhikṣavaḥ tṛṇaprastāraka adhikaraṇaśamatho (adhik-v 110) bhavati; evaṃ ca punar ihaikeṣām adhikaraṇānāṃ damaś ca bhavati śamāś ca vyupaśamaś ca yaduta tṛṇaprastārakeṇa ḥadhikaraṇaḥśamathena āpattyādhikaraṇaṃ bhikṣavaḥ ebhiś caturbhir adhikaraṇaśamathair dharmair damayitavyaṃ śamayitavyaṃ vyupaśamayitavyam, yaduta pratijñākārakeṇa saṃmukhavinayena tatsvabhāvaiṣīyena tṛṇaprastārakeṇa; kṛtyādhikaraṇaṃ tu bhikṣavaḥ samagreṇa saṃghena vyupaśamayitavyam yasmin bhikṣavaḥ āvāse eko bihikṣuḥ prativasati tatra na kalaho bhaṇḍanaṃ vigraho vivādaḥ; yasmin dvau tatrāpi na kalaho bhaṇḍanaṃ ḥvigrahoḥ vivādaḥ; ḥyasmin trayaḥ tatrāpi na kalaho bhaṇḍanaṃ vigraho vivādaḥ;ḥ yasmin tu catvāro bhikṣavaḥ prativasanti uttare vā tatra kalaho bhaṇḍanaṃ vigraho vivādaś ca; yathāpi bhikṣavaḥ ekas tathā yathā brahmā yathā śakras tathā dvayam / yathā trayaṃ tathā rājā kolāhalam ataḥ param // tasmāt tarhi bhikṣavo 'nujānāmi, ya ekām api catuṣpadikāṃ gāthāṃ dhārayati tasya dharmasantako lābho deyaḥ, tenāpi paribhoktavyaḥ; nātra kaukṛtyaṃ karaṇīyam śrīḥ adhikaraṇavastu samāptam p.111f.: appendix: this is a fragmentary leaf from the bhaiṣajyavastu, corresponding, withsome variants, to the text edited by prof. n. dutt, iii, 1, pp. 241-43. new edition see: k. wille: die handschriftliche überlieferung des vinayavastu der mūlasarvāstivādin, stuttgart 1990 (verzeichnis der orientalischen handschriften in deutschland, suppl.-bd. 30) [= diss., 1987], pp. 111ff. bhaiṣajyavastu fragment 1------kariṇyā chorayitvā āgacchati/ sa pavanabalavegavāhinā javena śrāvastīm āgamya jeta------ 2.....dā muktaḥ tataḥ sā hastinī santrastā mūtrapurīṣam utsṛjantī kalabhaṃ chorayitvā pra..... 3.....ka iti saṃjñā/apare paṭhanti rājñā prasenajitā rājñā prasenajitā rājño bimbisvara..... 4.....putre aparāṇi saṅghe caritāni / tathā avaśiṣṭam ta..... 5.....bhavanto mānuṣāṇāṃ divyāni visāni tasmād anujāmi durlabhāni divyāni visānīti..... 6.....ko gṛhapatiḥ miṇḍakapatnī miṇḍakaputraḥ miṇḍakasnuṣā miṇḍakadāso miṇḍakapatnī..... 7 ..... ḥ kthaṃ miṇdakpatnī sā ekasyārthāya sthālīṃ sādhayati ṣatāni sahasrāṇi ca paribhuñjate evaṃ miṇḍaka ..... 8.....evaṃ miṇḍakaputraḥ miṇḍakasnuṣā ekasyārthāya gatvā saṃpādayati śatasya sahasrasya ca paryāptaṃ bhavati ..... 9 .....yadā ekāṃ mātrāṃ pratijāgarti tadā sapta mātrās sampadyante/ evaṃ miṇḍakadāsī mahāpuṇyā/bha..... 10 .....yuṣmākam utsahate tathāgatena sārdhaṃ janapadacārikayā bhadrakaṃ nagaraṃ gantuṃ sa cī ..... 1 .....yuṣmākam utsahate bhagavatā sārdham janapadacārikayā bhadrakaṃ nagaraṃ gantuṃ sa cīvara ..... 2 .....napadacārikāṃ caraṃ bhadraṃ nagaraṃ samprasthitaḥ yadā bhagavatā śrāvastyāṃ mahāpratihāryaṃ vi..... 3.....maṇena gautamena madhyadeśān nirvāsitāḥ sa yadīhāgamiṣyati niścayenāsmān ito'pi nirvā ..... 4 ..... ḥ gamiṣyāmaḥ kasyārthāya/ dṛśṭsmābhir yuṣmākaṃ saṃpattir yāvad vipattin na paśyāmas tāvad gacchāmaḥ ārya ..... 5.....tavyaṃ tasmin eva kāle smākaṃ parityāgaḥ kriyate/ tiṣṭhadha na gantavyam iti/ te kathayanti /kiṃ ..... 6 .....raṃ nagaraṃ praveśayataḥ śādvalāni kṛṣataḥ sthaṇḍilāni pātayataḥ puṣpaphalavṛkṣāṃs che..... 7 .....praveśitaḥ śādvalāni kṛṣṭāni sthaṇḍilāni pātitāni puṣpavṛkāś chinnāḥ pānīyāni vi ..... 8 ..... ś ca duṣkaraśatasahasraḥ ṣaṭpāramitvāḥ paripūryānuttaraṃ jñānam ājñā dattā / gacchata viṣapānīyāni śoṣayateti/ varṣabala ..... 9 ..... putrāṇam ājñā dattā / gacchata viṣadūsṣitāni śoṣayaeti / varṣabala ..... 10.....to vātabalāhakair devaputrair viṣadūṣitāni pānīyāni śoṣitāni varṣa ..... index of the english titles in the adhikaraṇavastu: the buddha at kapilavastu. king śuddhodana listens to buddha's sermons buddha's doctrine is addressed also to women. the queen mahāprajāvatī asks to king śuddhodana to permit to śākya women to listen to the doctrine instances of female vanity and the story of the maid-servant rohikā the story of muktikā ,the daughter of the king of siṃhala, and the portrait of the buddha the story fo the wife of the guild-leader(concerning a previous life of muktikā) the four of classes of disputes the vivādhādhikaraṇam the anavavādādhikaraṇam the āpattyadhikaraṇam the kṛtyādhikaraṇam the three kinds of vivādādhikaraṇam the two kinds of āpattyadhikaraṇam the three kinds of kṛtyādhikaraṇam not all kinds of vivāda, etc., are a source of adhikaraṇam the settlement of disputes. śāriputra and maudgalyāyana settle a dispute the sthalastha monks two presences: pudgala and dharma three presences: saṅgha, pudgala and dharma two presences: pudgala and dharma three presences: saṅgha, pudgala and dharma two presences: pudgala and dharma the settlement of legal questions by the vote of the majority the four methods of votation the ten distributions of voting tickets that are not legally valid the ten distributions of voting tickets that are legally valid methods of votation the legal questions arising from vivāda and anavavāda can be settled in two and three ways respectively. the smṛtivinaya three forms of smṛtivinaya legally valid the amūḍhavinaya two forms of amūḍhavinaya respectively not legally valid and legally valid the legal questions arising from āpatti can be settled in four ways. the pratijñākāraka ten and ten ways of applying pratijñākāraka respectively not legally valid and legally valid the buddha absolves the monk kālo mṛgāraputra from a false accusation various forms of accusations sixteen and sixteen ways of applying saṃmukhavinaya respectively not legally valid and legally valid the settlement of legal questions by the satsvabhāvaiṣīya method the settling of legal questions by the trṇaprastāraka method appendix note to the piṇḍoddānam, p.3