Abhisamayālaṃkāra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_abhisamayAlaMkAra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - Ramsankar Tripathi: Abhisamayalankaravrttih Sphutartha. Sarnath : Central Institute of Higher Tibetan Studies (CIHTS), 1977. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Abhisamayālaṃkāra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa026_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Abhisamayalamkara Based on the ed. by Ramsankar Tripathi: Abhisamayalankaravrttih Sphutartha. Sarnath : Central Institute of Higher Tibetan Studies (CIHTS), 1977. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 26 ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text abhisamayālaṅkāra (asa) namo mañjuśriye kumārabhūtāya āryamaitreyanāthaviracitam abhisamayālaṅkāro nāma prajñāpāramitopadeśaśāstram sarvākārajñātādhikāraḥ prathamaḥ maṅgālācaraṇam yā sarvajñatayā nayatyupaśamaṃ śāntaiṣiṇaḥ śrāvakān yā mārgajñatayā jagaddhitakṛtāṃ lokārthasampādikā / sarvākāramidaṃ vadanti munayo viśvaṃ yayā saṃgatās tasyai śrāvakabodhisattvagaṇino buddhasya mātre namaḥ // asa_1.1 // grānthārambhaprayojanam sarvākārajñatāmārgaḥ śāsitrā yo 'tra deśitaḥ / dhīmanto vīkṣiṣiraṃstamanālīḍhaṃ parairiti // asa_1.2 // smṛtau cādhāya sūtrārthaṃ dharmacaryāṃ daśātmikām / sukhena pratipatsīrannityārambhaprayojanam // asa_1.3 // prajñāpāramitāyāḥ kāyikavyavasthāpanam prajñāpāramitāṣṭābhiḥ padārthaiḥ samudīritā / sarvākārajñatā mārgajñatā sarvajñatā tataḥ // asa_1.4 // sarvākārābhisambodho mūrdhaprāpto 'nupūrvikaḥ / ekakṣaṇābhisambodho dharmakāyaśca te 'ṣṭadhā // asa_1.5 // cittotpādo 'vavādaśca nirvedhāṅgaṃ caturvidham / ādhāraḥ pratipatteśca dharmadhātusvabhāvakaḥ // asa_1.6 // ālambanaṃ samuddeśaḥ sannāhaprasthitikriye / sambhārāśca saniryāṇāḥ sarvākārajñatā muneḥ // asa_1.7 // dhyāmīkaraṇatādīni śiṣyakhaḍgapathau ca yau / mahānuśaṃso dṛṅmārga ehikāmutrikairguṇaiḥ // asa_1.8 // kāritramadhimuktiśca stutastobhitaśaṃsitāḥ / pariṇāme 'numode ca manaskārāvanuttamau // asa_1.9 // nirhāraḥ śuddhiratyantamityayaṃ bhāvanāpathaḥ / vijñānāṃ bodhisattvānāmiti mārgajñatoditā // asa_1.10 // prajñayā na bhave sthānaṃ kṛpayā na śame sthitiḥ / anupāyena dūratvam upāyenāvidūratā // asa_1.11 // vipakṣapratipakṣau ca prayogaḥ samatāsya ca / dṛṅmārgaḥ śrāvakādīnāmiti sarvajñateṣyate // asa_1.12 // ākārāḥ saprayogāśca guṇā doṣāḥ salakṣaṇāḥ / mokṣanirvedhabhāgīye śaikṣo 'vaivartiko gaṇaḥ // asa_1.13 // samatā bhavaśāntyośca kṣetraśuddhiranuttarā / sarvākārābhisambodha eṣa sopāyakauśalaḥ // asa_1.14 // liṅgaṃ tasya vivṛddhiśca nirūḍhiścittasaṃsthitiḥ / caturdhā ca vikalpasya pratipakṣaścaturvidhaḥ // asa_1.15 // pratyekaṃ darśanākhye ca bhāvanākhye ca vartmani / ānantaryasamādhiśca saha vipratipattibhiḥ // asa_1.16 // mūrdhābhisamayastredhā daśadhā cānupūrvikaḥ / ekakṣaṇābhisambodho lakṣaṇena caturvidhaḥ // asa_1.17 // svābhāvikaḥ sasāmbhogo nairmāṇiko 'parastathā / dharmakāyaḥ sakāritraścaturdhā samudīritaḥ // asa_1.18 // sarvākārajñatā 1 - cittotpādaḥ cittotpādaḥ parārthāya samyaksambodhikāmatā / samāsavyāsataḥ sā ca yathāsūtraṃ sa cocyate // asa_1.19 // bhūhemacandrajvalanairnidhiratnākarārṇavaiḥ / vajrācalauṣadhīmitraiścintāmaṇyarkagītibhiḥ // asa_1.20 // nṛpagañjamahāmārgayānaprasravaṇodakaiḥ / ānandoktinadīmevairdvāviṃśatividhaḥ sa ca // asa_1.21 // 2 - avavādaḥ pratipattau ca satyeṣu buddharatnādiṣu triṣu / asaktāvapariśrānto pratipatsamparigrahe // asa_1.22 // cakṣuḥṣu pañcasu jñeyaḥ ṣaṭsvabhijñāguṇeṣu ca / dṛṅmārge bhāvanākhye cetyavavādo daśātmakaḥ // asa_1.23 // mṛdutīkṣṇendriyau śraddhādṛṣṭiprāptau kulaṅkalau / ekavīcyantarotpadya kārākārākaniṣṭhagāḥ // asa_1.24 // plutāstrayo bhavasyāgraparamo rūparāgahā / dṛṣṭadharmaśamaḥ kāyasākṣī khaḍgaśca viṃśatiḥ // asa_1.25 // 3 - nirvedhāṅgam ālambanata ākārāddhetutvāt samparigrahāt / caturvikalpasaṃyogaṃ yathāsvaṃ bhajatāṃ satām // asa_1.26 // śrāvakebhyaḥ sakhaḍgebhyo bodhisattvasya tāyinaḥ / mṛdumadhyādhimātrāṇāmūṣmādīnāṃ viśiṣṭatā // asa_1.27 // ālambanamanityādi satyādhāraṃ tadākṛtiḥ / niṣedho 'bhiniveśāderheturyānatrayāptaye // asa_1.28 // rūpādyāyavyayau viṣṭhāsthiti prajñaptyavācyate / rūpāvādavasthitisteṣāṃ tadbhāvenāsvabhāvatā // asa_1.29 // tayormithaḥ svabhāvatvaṃ tadanityādyasaṃsthitiḥ / tāsāṃ tadbhāvaśūnyatvaṃ mithaḥ svābhāvyametayoḥ // asa_1.30 // anudgraho yo dharmāṇāṃ tannimittāsamīkṣaṇam / parīkṣaṇaṃ ca prajñāyāḥ sarvasyānupalambhataḥ // asa_1.31 // rūpāderasvabhāvatvaṃ tadabhāvasvabhāvatā / tadajātiraniryāṇaṃ śuddhistadanimittatā // asa_1.32 // tannimittānadhiṣṭhānānadhimuktirasaṃjñatā / samādhistasya kāritraṃ vyākṛtirmananākṣayaḥ // asa_1.33 // mithastrikasya svābhāvyaṃ samādheravikalpanā / iti nirvedhabhāgīyaṃ mṛdumadhyādhimātrataḥ // asa_1.34 // dvaividhyaṃ grāhyakalpasya vastutatpratipakṣataḥ / moharāśyādibhedena pratyekaṃ navadhā tu saḥ // asa_1.35 // dravyaprajñaptyadhiṣṭhāno dvividho grāhako mataḥ / svatantrātmādirūpeṇa skandhādyāśrayatastathā // asa_1.36 // cittānavalīnatvādinaiḥsvābhāvyādideśakaḥ / tadvipakṣaparityāgaḥ sarvathā samparigrahaḥ // asa_1.37 // 4 - pratipatterādhāraḥ ṣoḍhādhigamadharmasya pratipakṣaprahāṇayoḥ / tayoḥ paryupayogasya prajñāyāḥ kṛpayā saha // asa_1.38 // śiṣyāsādhāraṇatvasya parārthānukramasya ca / jñānasyāyatnavṛtteśca pratiṣṭhā gotramucyate // asa_1.39 // dharmadhātorasambhedād gotrabhedo na yujyate / ādheyadharmabhedāttu tadbhedaḥ parigīyate // asa_1.40 // 5 - ālambanam ālambanaṃ sarvadharmāste punaḥ kuśalādayaḥ / laukikādhigamākhyāśca ye ca lokottarā matāḥ // asa_1.41 // sāsravānāsravā dharmāḥ saṃskṛtāsaṃskṛtāśca ye / śiṣyasādhāraṇā dharmā ye cāsādhāraṇā muneḥ // asa_1.42 // 6 - samuddeśaḥ sarvasattvāgratācittaprahāṇādhigamatraye / tribhirmahattvairuddeśo vijñeyo 'yaṃ svayambhuvām // asa_1.43 // 7 - sannāhapratipattiḥ dānādau ṣaḍvidhe teṣāṃ pratyekaṃ saṃgraheṇa yā / sannāhapratipattiḥ sā ṣaḍbhiḥ ṣaṭkairyathoditā // asa_1.44 // 8 - prasthānapratipattiḥ dhyānārūpyeṣu dānādau mārge maitryādikeṣu ca / gatopalambhayoge ca trimaṇḍalaviśuddhiṣu // asa_1.45 // uddeśe ṣaṭsvabhijñāsu sarvākārajñatānaye / prasthānapratipajjñeyā mahāyānādhirohiṇī // asa_1.46 // 9 - sambhārapratipattiḥ dayā dānādikaṃ ṣaṭkaṃ śamathaḥ savidarśanaḥ / yuganaddhaśca yo mārga upāye yacca kauśalam // asa_1.47 // jñānaṃ puṇyaṃ ca mārgaśca dhāraṇī bhūmayo daśa / pratipakṣaśca vijñeyaḥ sambhārapratipatkramaḥ // asa_1.48 // 1. pramuditā bhūmiḥ labhyate prathamā bhūmirdaśadhā parikarmaṇā āśayo hitavastutvaṃ sattveṣu samacittatā // asa_1.49 // tyāgaḥ sevā ca mitrāṇāṃ saddharmālambanaiṣaṇā / sadā naiṣkramyacittatvaṃ buddhakāyagatā spṛhā // asa_1.50 // dharmasya deśanā satyaṃ daśamaṃ vākyamiṣyate / jñeyaṃ ca parikarmaiṣāṃ svabhāvānupalambhataḥ // asa_1.51 // 2. vimalā bhūmiḥ śīlaṃ kṛtajñatā kṣāntiḥ prāmodyaṃ mahatī kṛpā / gauravaṃ guruśuśrūṣā vīryaṃ dānādike 'ṣṭamam // asa_1.52 // 3. prabhākarī bhūmiḥ atṛptatā śrute dānaṃ dharmasya ca nirāmiṣam / buddhakṣetrasya saṃśuddhiḥ saṃsārāparikheditā // asa_1.53 // hrīrapatrāpyamityetat pañcadhā mananātmakam / 4. arciṣmatī bhūmiḥ vanāśālpecchatā tuṣṭirdhūtasaṃlekhasevanam // asa_1.54 // śikṣāyā aparityāgaḥ kāmānāṃ vijugupsanam / nirvitsarvāstisantyāgo 'navalīnānapekṣate // asa_1.55 // 5. sudurjayā bhūmiḥ saṃstavaṃ kulamātsaryaṃ sthānaṃ saṅgaṇikāvaham / ātmotkarṣaparāvajñe karmamārgān daśāśubhān // asa_1.56 // mānaṃ stambhaṃ viparyāsaṃ vimatiṃ kleśamarṣaṇam / vivarjayan samāpnoti daśaitān pañcamī bhuvam // asa_1.57 // 6. abhimukhī bhūmiḥ dānaśīlakṣamāvīryadhyānaprajñāprapūraṇāt / śiṣyakhaḍgaspṛhātrāsacetasāṃ parivarjakaḥ // asa_1.58 // yācito 'navalīnaśca sarvatyāge 'pyadurmanāḥ / kṛśo 'pi nārthināṃ kṣeptā ṣaṣṭhīṃ bhūmiṃ samaśnute // asa_1.59 // 7. dūraṅgamā bhūmiḥ ātmasattvagraho jīvapudgalocchedaśāśvataḥ / nimittahetvoḥ skandheṣu dhātuṣvāyataneṣu ca // asa_1.60 // traidhātuke pratiṣṭhānaṃ saktirālīnacittatā / ratnatritayaśīleṣu taddṛṣṭayabhiniveśitā // asa_1.61 // śūnyatāyāṃ vivādaśca tadvirodhaśca viṃśatiḥ / kalaṅkā yasya vicchinnāḥ saptamīmetyasau bhuvam // asa_1.62 // trivimokṣamukhajñānaṃ trimaṇḍalaviśuddhatā / karuṇāmananā dharmasamataikanayajñatā // asa_1.63 // anutpādakṣamājñānaṃ dharmāṇāmekadheraṇā / kalpanāyāḥ samudghātaḥ saṃjñādṛkkleśavarjanam // asa_1.64 // śamathasya ca nidhyaptiḥ kauśalaṃ ca vidarśane / cittasya dāntatā jñānaṃ sarvatrapratighāti ca // asa_1.65 // sakterabhūmiryatrecchaṃ kṣetrāntaragatiḥ samam / sarvatra svātmabhāvasya darśanaṃ ceti viṃśatiḥ // asa_1.66 // 8. acalā bhūmiḥ sarvasattvamanojñānamabhijñākrīḍanaṃ śubhā / buddhakṣetrasya niṣpattirbuddhasevāparīkṣaṇe // asa_1.67 // akṣajñānaṃ jinakṣetraśuddhirmāyopamā sthitiḥ / saṃcintya ca bhavādānamidaṃ karmāṣṭadhoditam // asa_1.68 // 9. sādhumato bhūmiḥ praṇidhānānyanantāni devādīnāṃ rūtajñatā / nadīva pratibhānānāṃ garbhāvakrāntiruttamā // asa_1.69 // kulajātyośca gotraśca parivārasya janmanaḥ / naiṣkramyabodhivṛkṣāṇāṃ guṇapūre svasampadaḥ // asa_1.70 // 10. dharmamedhā bhūmiḥ navabhūmīratikramya buddhabhūmau pratiṣṭhate / yena jñānena sā jñeyā daśamī bodhisattvabhūḥ // asa_1.71 // [pratipakṣasambhāraḥ] pratipakṣo 'ṣṭadhā jñeyo darśanābhyāsamārgayoḥ / grāhyagrāhakavikalpānāmaṣṭānāmupaśāntaye // asa_1.72 // 20 - niryāṇapratipattiḥ uddeśe samatāyāṃ ca sattvārthe yatnavarjane / atyantāya ca niryāṇaṃ niryāṇaṃ prāptilakṣaṇam // asa_1.73 // sarvākārajñatāyāṃ ca niryāṇaṃ mārgagocaram / niryāṇapratipajjñeyā seyamaṣṭavidhātmikā // asa_1.74 // ityabhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre prathamādhikāraḥ / 2 mārgajñatādhikāraḥ dvitīyaḥ 1 - dhyāmīkaraṇatādīni dhyāmīkaraṇatā bhābhirdevānāṃ yogyatāṃ prati / viṣayo niyato vyāptiḥ svabhāvastasya karma ca // asa_2.1 // 2 - śrāvakamārgaḥ caturṇāmāryasatyānāmākārānupalambhataḥ / śrāvakāṇāmayaṃ mārgo jñeyo mārgajñatānaye // asa_2.2 // rūpādiskandhaśūnyatvācchūnyatānāmabhedataḥ / ūsmāṇau 'nupalambhena teṣāṃ mūrdhagataṃ matam // asa_2.3 // kṣāntayasteṣu nityādiyogasthānaniṣedhataḥ / daśa bhūmīḥ samārabhya vistarāsthānadeśanāt // asa_2.4 // agradharmagataṃ proktamāryaśrāvakartmani / tatkasya hetorbuddhena buddhvā dharmāsamīkṣaṇāt // asa_2.5 // 3 - pratyekabuddhamārgaḥ paropadeśavaiyarthyaṃ svayambodhāt svayambhuvām / gambhīratā ca jñānasya khaḍgānāmabhidhīyate // asa_2.6 // śuśrūṣā yasyā yasyārthe yatra yatra yathā yathā / sa so 'rthaḥ khyātyaśabdo 'pi tasya tasya tathā tathā // asa_2.7 // grāhyārthakalpanāhānād grāhakasyāprahāṇataḥ / ādhārataśca vijñeyaḥ khaḍgamārgasya saṃgrahaḥ // asa_2.8 // prajñapteravirodhena dharmatāsūcanākṛtiḥ / ūṣmagaṃ mūrdhagaṃ rūpādyahānādiprabhāvitam // asa_2.9 // adhyātmaśūnyatādyābhī rūpāderaparigrāhāt / kṣāntī rūpādyanutpādādyākārairagradharmatā // asa_2.10 // 4 - bodhisattvamārgaḥ kṣāntijñānakṣaṇaiḥ satyaṃ satyaṃ prati caturvidhaiḥ / mārgajñatāyāṃ dṛṅmārgaḥ sānuśaṃso 'yamucyate // asa_2.11 // ādhārādheyatābhāvāttathatābuddhayormithaḥ / paryāyeṇānanujñānaṃ mahattā sāpramāṇatā // asa_2.12 // parimāṇāntatābhāvo rūpāderavadhāraṇam / tasyāṃ sthitasya buddhatve 'nudgrahātyāgatādayaḥ // asa_2.13 // maitryādi śūnyatā prāptirbuddhatvasya parigrahaḥ / sarvasya vyavadānasya sarvādhivyādhiśātanam // asa_2.14 // nirvāṇagrāhaśāntatvaṃ buddhebhyo rakṣaṇādikam / aprāṇivadhamārabhya sarvākārajñatānaye // asa_2.15 // svayaṃ sthitasya sattvānāṃ sthāpanaṃ pariṇāmanam / dānādīnāṃ ca sambodhāviti mārgajñatākṣaṇāḥ // asa_2.16 // 5 - bhāvanāmārgakāritram sarvato damanaṃ nāma sarvataḥ kleśanirjayaḥ / upakramāviṣahyatvaṃ bodhirādhārapūjyatā // asa_2.17 // sāsravo bhāvanāmārgaḥ 6 - bhāvanāmārgādhimuktiḥ adhimuktistridhā jñeyā svārthā ca svaparārthikā / parārthikaivetyeṣā ca pratyekaṃ trividheṣyate // asa_2.18 // mṛdvī madhyādhimātrā ca mṛdumṛdvādibhedataḥ / sā punastribidhetyevaṃ saptaviṃśatidhā matā // asa_2.19 // 7 - bhāvanāmārgādhimuktasya stutiḥ stobhaḥ praśaṃsā ca stutiḥ stobhaḥ praśaṃsā ca prajñāpāramitāṃ prati / adhimokṣasya mātrāṇāṃ navakaistribhiriṣyate // asa_2.20 // 8 - pariṇāmanā viśeṣaḥ pariṇāmastu tasya kāritramuttamam / nopalambhākṛtiścāsāvaviparyāsalakṣaṇaḥ // asa_2.21 // vivikto buddhapuṇyaughasvabhāvasmṛtigocaraḥ / sopāyaścānimittaśca buddhairabhyanumoditaḥ // asa_2.22 // traidhātukāprapannaśca pariṇāmo 'parastridhā / mṛdurmadhyo 'dhimātraśca mahāpuṇyodayātmakaḥ // asa_2.23 // 9 - anumodanā upāyānupalambhābhyāṃ śubhamūlānumodanā / anumode manaskārabhāvaneha vidhīyate // asa_2.24 // anāsravo bhāvanāmārgaḥ 10 - abhinirhāraḥ svabhāvaḥ śreṣṭhatā tasya sarvasyānabhisaṃskṛtiḥ / nopalambhena dharmāṇāmarpaṇā ca mahārthatā // asa_2.25 // 11 - atyantaviśuddhiḥ buddhasevā ca dānādirupāye yacca kauśalam / hetavo 'trādhimokṣasya dharmavyasanahetavaḥ // asa_2.26 // mārādhiṣṭhānagambhīradharmatānadhimuktate / skandhādyabhiniveśaśca pāpamitraparigrahaḥ // asa_2.27 // phalaśuddhiśca rūpādiśuddhireva tayordvayoḥ / abhinnācchinnatā yasmāditi śuddhirudīritā // asa_2.28 // kleśajñeyatrimārgasya śiṣyakhaḍgajinaurasām / hānād viśuddhirātyantikī tu buddhasya sarvathā // asa_2.29 // mṛdumṛdvādiko mārgaḥ śuddhirnavasu bhūmiṣu / adhimātrādhimātrādermalasya pratipakṣataḥ // asa_2.30 // tridhātupratipakṣatvaṃ samatā mānameyayoḥ / mārgasya ceṣyate tasya codyasya parihārataḥ // asa_2.31 // ityabhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre dvitīyādhikāraḥ / 3 sarvajñatādhikāraḥ tṛtīyaḥ 1 - prajñayā na bhave sthānam 2 - kṛpayā na śame sthitiḥ nāpare na pare tīre nāntarāle tayoḥ sthitā / adhvanāṃ samatājñānāt prajñāpāramitā matā // asa_3.1 // 3 - anupāyena dūratvam 4 - upāyenāvidūratā anupāyena dūraṃ sā sanimittopalambhataḥ / upāyakauśalenāsyāḥ samyagāsannatoditā // asa_3.2 // 5 - vipakṣaḥ rupādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca / dānādau bodhipakṣeṣu caryāsaṃjñā vipakṣatā // asa_3.3 // 6 - pratipakṣaḥ dānādiṣvanahaṃkāraḥ pareṣāṃ tanniyojanam / saṅgakoṭiniṣedho 'yaṃ sūkṣmaḥ saṅgo jinādiṣu // asa_3.4 // tadgāmbhīrya prakṛtyaiva vivekād dharmapaddhateḥ / ekaprakṛtikaṃ jñānaṃ dharmāṇāṃ saṅgavarjanam // asa_3.5 // dṛṣṭādipratiṣedhena tasyā durbodhatoditā / rūpādibhiravijñānāt tadacintyatvamiṣyate // asa_3.6 // evaṃ kṛtvā yathokto vai jñeyaḥ sarvajñatānaye / ayaṃ vibhāgo niḥśeṣo vipakṣapratipakṣayoḥ // asa_3.7 // 7 - prayogaḥ rupādau tadanityādau tadapūriprapūrayoḥ / tadasaṅgatve caryāyāḥ prayogaḥ pratiṣedhataḥ // asa_3.8 // avikāro na karttā ca prayogo duṣkarastridhā / yathābhavya phalaprāpteravandhyo 'bhimataśca saḥ // asa_3.9 // aparapratyayo yaśca saptadhā khyātivedakaḥ / 8 - samatā caturdhāmananā tasya rūpādau samatā matā // asa_3.10 // 9 - darśanamārgaḥ dharmajñānānvayajñānakṣāntijñānakṣaṇātmakaḥ / duḥkhādisatye dṛṅmārga eṣa sarvajñatānaya // asa_3.11 // rūpaṃ na nityaṃ nānityamatītāntaṃ viśuddhakam / anutpannāniruddhādi vyomābhaṃ lepavarjitam // asa_3.12 // parigraheṇa nirmuktamavyāhāraṃ svabhāvataḥ / pravyāhāreṇa nāsyārthaḥ pareṣu prāpyate yataḥ // asa_3.13 // nopalambhakṛdatyantaviśuddhirvyādhyasambhavaḥ / apāyocchittyakalpatve phalasākṣātkriyāṃ prati // asa_3.14 // asaṃsargo nimittaiśca vastuni vyañjane dvaye / jñānasya yā cānutpattiriti sarvajñatākṣaṇāḥ // asa_3.15 // iti seyaṃ punaḥ seyaṃ seyaṃ khalu punastridhā / adhikāratrayasyaiṣā samāptiḥ paridīpitā // asa_3.16 // ityabhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre tṛtīyādhikāraḥ / 4 sarvākārābhisambodhādhikāraḥ caturthaḥ 1 - ākārāḥ vastujñānaprakārāṇāmākārā iti lakṣaṇam / sarvajñatānāṃ traividhyāt trividhā eva te matāḥ // asa_4.1 // asadākāramārabhya yāvanniścalatākṛtiḥ / catvāraḥ pratisatyaṃ te mārge pañcadaśa smṛtāḥ // asa_4.2 // hetau mārge ca duḥkhe ca nirodhe ca yathākramam / aṣṭau te sapta pañceti ṣoḍaśeti ca kīrtitāḥ // asa_4.3 // smṛtyupasthānamārabhya buddhatvākārapaścimāḥ / śiṣyāṇāṃ bodhisattvānāṃ buddhānāṃ ca yathākramam // asa_4.4 // saptatriṃśaccatustriṃśattriṃśannava ca te matāḥ / trisarvajñatvabhedena mārgasatyānurodhataḥ // asa_4.5 // kṛtādhikārā buddheṣu teṣūptaśubhamūlakāḥ / mitraiḥ sanāthāḥ kalyāṇairasyāḥ śravaṇabhājanam // asa_4.6 // buddhopāsanasampraśnadānaśīlādicaryayā / udgrahadhāraṇādīnāṃ bhājanatvaṃ satāṃ matam // asa_4.7 // 2 - prayogāḥ rūpādiṣvanavasthānāt teṣu yoganiṣedhataḥ / tattathatāgambhīratvāt teṣāṃ duravagāhataḥ // asa_4.8 // tadaprāmāṇyataḥ kṛcchrāccireṇa pratibodhataḥ / vyākṛtāvavivartyatve niryāṇe sanirantare // asa_4.9 // āsannabodhe kṣipraṃ ca parārthe 'vṛddhayahānitaḥ / dharmādharmādyadṛṣṭau ca rūpācintyādyadarśane // asa_4.10 // rūpādestannimittasya tadbhāvasyāvikalpakaḥ / phalaratnapradātā ca śuddhakaḥ sāvadhiśca saḥ // asa_4.11 // 3 - guṇāḥ mārāṇāṃ śaktihānyādiścaturdaśavidho guṇaḥ / 4 - doṣāḥ doṣāśca ṣaḍ viboddhavyāścaturbhirdaśakaiḥ saha // asa_4.12 // 5 - lakṣaṇāni lakṣyate yena tajjñeyaṃ lakṣaṇaṃ trividhaṃ ca tat / jñānaṃ viśeṣaḥ kāritraṃ svabhāvo yaśca lakṣyate // asa_4.13 // tathāgatasya nirvṛttau loke cālujyanātmake / sattvānāṃ cittacaryāsu tatsaṃkṣepe bahirgatau // asa_4.14 // akṣayākāratāyāṃ ca sarāgādau pravistṛte / mahadgate 'pramāṇe ca vijñāne cānidarśane // asa_4.15 // adṛśyacittajñāne ca tadunmiñjādisaṃjñakam / punastathatākāreṇa teṣāṃ jñānamataḥ param // asa_4.16 // tathatāyāṃ munerbodhatatparākhyānamityayam / sarvajñatādhikāreṇa jñānalakṣaṇasaṃgrahaḥ // asa_4.17 // śūnyatve sānimitte ca praṇīdhānavivarjite / anutpādānirodhādau dharmatāyā akopane // asa_4.18 // asaṃskāre 'vikalpe ca prabhedālakṣaṇatvayoḥ / mārgajñatādhikāreṇa jñānalakṣaṇamiṣyate // asa_4.19 // svadharmamupaniśritya vihāre tasya satkṛtau / gurutve mānanāyāṃ ca tatpūjākṛtakatvayoḥ // asa_4.20 // sarvatra vṛttimajjñānamadṛṣṭasya ca darśakam / lokasya śūnyatākāraśūcakajñāpakākṣagam // asa_4.21 // acintyaśāntatādarśi lokasaṃjñanirodhi ca / jñānalakṣaṇamityuktaṃ sarvākārajñatānaye // asa_4.22 // acintyādiviśeṣeṇa viśiṣṭaiḥ satyagocaraiḥ / viśeṣalakṣaṇaṃ ṣaḍbhirdaśabhiścoditaṃ kṣaṇaiḥ // asa_4.23 // acintyātulyate meyasaṃkhyayoḥ samatikramau / sarvāryasaṃgraho vijñavedyāsādhāraṇajñate // asa_4.24 // kṣiprajñānyūnapūrṇatve pratipatsamudāgamau / ālambanaṃ ca sādhāraṃ sākalyaṃ samparigrahaḥ // asa_4.25 // anāsvādaśca vijñeyo viśeṣaḥ ṣoḍaśātmakaḥ / viśeṣamārgo mārgebhyo yenānyebhyo viśiṣyate // asa_4.26 // hitaṃ sukhaṃ ca trāṇaṃ ca śaraṇaṃ layanaṃ nṛṇām / parāyaṇaṃ ca dvīpaṃ ca pariṇāyakasaṃjñakam // asa_4.27 // anābhogaṃ tribhiryānaiḥ phalāsākṣātkriyātmakam / paścimaṃ gatikāritramidaṃ kāritralakṣaṇam // asa_4.28 // kleśaliṅganimittānāṃ vipakṣapratipakṣayoḥ / viveko duṣkaraikāntāvuddeśo 'nupalambhakaḥ // asa_4.29 // niṣiddhābhiniveśaśca yaścālambanasaṃjñakaḥ / vipratyayo 'vighātī ca so 'padāgatyajātikaḥ // asa_4.30 // tathatānupalambhaśca svabhāvaḥ ṣoḍaśātmakaḥ / lakṣīva lakṣyate ceti caturthaṃ lakṣaṇaṃ matam // asa_4.31 // 6 - mokṣabhāgīyam animittapradānādisamudāgamakauśalam / sarvākārāvabodhe 'smin mokṣabhāgīyamiṣyate // asa_4.32 // buddhādyālambanā śraddhā vīryaṃ dānādigocaram / smṛtirāśayasampattiḥ samādhiravikalpanā // asa_4.33 // dharmeṣu sarvairākārairjñānaṃ prajñeti pañcadhā / tīkṣṇaiḥ subodhā sambodhirdurbodhā mṛdubhirmatā // asa_4.34 // 7 - virvedhabhāgīyam ālambanaṃ sarvasattvā ūṣmaṇāmiha śasyate / samacittādirākārasteṣveva daśadhoditaḥ // asa_4.35 // svayaṃ pāpānnivṛttasya dānādyeṣu sthitasya ca / tayorniyojanānyeṣāṃ varṇavādānukūlate // asa_4.36 // mūrdhagaṃ svaparādhāraṃ satyajñānaṃ tathā kṣamā / tathāgradharmā vijñeyāḥ sattvānāṃ pācanādibhiḥ // asa_4.37 // 8 - avaivartiko gaṇaḥ nirvedhāṅgānyupādāya darśanābhyāsamārgayoḥ / ye bodhisattvā vartante so 'trāvaivartiko gaṇaḥ // asa_4.38 // rūpādibhyo nivṛttyādyairliṅgairviśatidheritaiḥ / nirvedhāṅgaśitasyedamakvairtikalakṣaṇam // asa_4.39 // rūpādibhyo nivṛttiśca vicikitsākṣaṇakṣayo / ātmanaḥ kuśalasthasya pareṣāṃ tanniyojanam // asa_4.40 // parādhāraṃ ca dānādi gambhīre 'rthe 'pyakāṃkṣaṇam / maitraṃ kāyādyasaṃvāsaḥ paṃcadhāvaraṇena ca // asa_4.41 // sarvānuśayahānaṃ ca smṛtisamprajñatā śuci / cīvarādi śarīre ca kṛmīṇāmasamudbhavaḥ // asa_4.42 // cittākauṭilyamādānaṃ dhūtasyāmatsarāditā / dharmatāyuktagāmitvaṃ lokārthaṃ narakaiṣaṇā // asa_4.43 // parairaneyatā mārasyānyamārgopadeśinaḥ / māra ityeva bodhaśca caryā buddhānumoditā // asa_4.44 // ūṣmamūrdhasu sakṣāntiṣvagradharmeṣvavasthitaḥ / liṅgairamībhirviśatyā sambodherna nivartatte // asa_4.45 // kṣāntijñānakṣaṇāḥ ṣaṭ ca pañca pañca ca dṛkpathe / bodhisattvasya vijñeyamavaivartikalakṣaṇam // asa_4.46 // rūpādisaṃjñāvyāvṛttirdāḍharyaṃ cittasya hīnayoḥ / yānayorvinivṛttiśca dhyānādyaṅgaparikṣayaḥ // asa_4.47 // kāyacetolaghutvaṃ ca kāmasevābhyupāyikī / sadaiva brahmacāritvamājīvasya viśuddhatā // asa_4.48 // skandhādāvantarāyeṣu sambhāre sendriyādike / samare matsarādau ca neti yogānuyogayoḥ // asa_4.49 // vihārapratiṣedhaśca dharmasyāṇoralabdhatā / niścitattvaṃ svabhūmau ca bhūmitritayasaṃsthitiḥ // asa_4.50 // dharmārthaḥ jīvitatyāga ityamī ṣoḍaśa kṣaṇāḥ / avaivartikaliṅgāni dṛṅmārgasthasya dhīmataḥ // asa_4.51 // gambhīro bhāvanāmārgo gāmbhīryaṃ śūnyatādikam / samāropāpavādāntamuktatā sā gabhīratā // asa_4.52 // cintātulananidhyānānyabhīkṣṇaṃ bhāvanāpathaḥ / nirvedhāṅgeṣu dṛṅmārge bhāvanāmārga eva ca // asa_4.53 // prābandhikatvādiṣṭo 'sau navadhā ca prakārataḥ / mṛdumadhyādhimātrāṇāṃ punarmṛddhādibhedataḥ // asa_4.54 // asaṃkhyeyādinirdeśāḥ paramārthena na kṣamāḥ / kṛpāniṣyandabhūtāste saṃvṛtyābhimatā muneḥ // asa_4.55 // hānivṛddhī na yujyete nirālāpasya vastunaḥ / bhāvanākhyena kiṃ hīnaṃ vartmanā kimupadāgatam // asa_4.56 // yathā bodhistathaivāsāviṣṭasyārthasya sādhakaḥ / tathatālakṣaṇā bodhiḥ so 'pi tallakṣaṇo mataḥ // asa_4.57 // pūrveṇa bodhirno yuktā manasā paścimena vā / dīpadṛṣṭāntayogena gambhīrā dharmatāṣṭadhā // asa_4.58 // utpāde ca nirodhe ca tathatāyāṃ gabhīratā / jñeye jñāne ca caryāyāmadvayopāyakauśale // asa_4.59 // 9 - bhavaśāntyoḥ samatā svapnopamatvād dharmāṇāṃ bhavaśāntyorakalpanā / karmābhāvādicodyānāṃ parihārā yathoditāḥ // asa_4.60 // 10 - anuttarā kṣetraśuddhiḥ sattvalokasya yāśuddhistasyāḥ śuddhyupahārataḥ / tathā bhājanalokasya buddhakṣetrasya śuddhatā // asa_4.61 // 11 - upāyakauśalam viṣayo 'sya prayogasya śātravāṇāmatikramaḥ / apratiṣṭho yathāvedhamasādhāraṇalakṣaṇaḥ // asa_4.62 // asakto 'nupalambhaśca nimittapranidhikṣataḥ / talliṅgaṃ cāpramāṇaṃ ca daśadhopāyakauśalam // asa_4.63 // ityabhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre caturthādhikāraḥ // mūrdhābhisamayādhikāraḥ pañcamaḥ 1 - liṅgama(ūṣmā murdhaprayogaḥ) svapnāntare 'pi svapnābhasarvadharmekṣaṇādikam / mūrdhaprāptasya yogasya liṅgaṃ dvādaśadhā matam // asa_5.1 // 2 - vivṛddhiḥ(mūrdhā mūrdhaprayogaḥ) jambudvipajaneyattābuddhapūjāśubhādikām / upamāṃ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikā // asa_5.2 // 3 - nirudhiḥ(kṣāntiḥ mūrdhaprayogaḥ) trisarvajñatvadharmāṇāṃ paripuriranuttarā / aparityaktasattvārthā nirūḍhirabhidhīyate // asa_5.3 // 4 - cittasaṃsthitiḥ(agradharmākhyaḥ mūrdhaprayogaḥ) caturdvīpakasāhasradvitrisāhasrakopamaḥ / kṛtvā puṇyabahutvena samādhiḥ parikīrtitaḥ // asa_5.4 // 5 - darśanamārgaḥ(mūrdhaprayogaḥ) pravṛttau ca nivṛttau ca pratyekaṃ tau navātmakau / grāhyau vikalpau vijñeyāvayathāviṣayātmakau // asa_5.5 // dravyaprajñaptisatsattvavikalpau grāhakau matau / pṛthagjanāryabhedena pratyekaṃ tau navātmakau // asa_5.6 // grāhyau cenna tathā sto 'rthau kasya tau grāhakau matau / iti grāhakabhāvena śūnyatālakṣaṇaṃ tayoḥ // asa_5.7 // eṣa svabhāve gotre ca pratipatsamudāgame / jñānasyālambanābhrāntau pratipakṣavipakṣayoḥ // asa_5.8 // svasminnadhigame kartṛtatkāritrakriyāphale / pravṛttipakṣādhiṣṭhāno vikalpo navadhā mataḥ // asa_5.9 // bhavaśāntiprapātitvānnyūnatve 'dhigamasya ca / parigrahasyābhāve ca vaikalye pratipadgate // asa_5.10 // parapratyagāmitve samuddeśanivartane / prādeśikatve nānātve sthānaprasthānamohayoḥ // asa_5.11 // pṛṣṭhato gamane ceti vikalpo 'yaṃ navātmakaḥ / nivṛttipakṣādhiṣṭhānaḥ śrāvakādimanobhavaḥ // asa_5.12 // grāhakaḥ prathamo jñeyo grahaṇapratimokṣaṇe / manaskriyāyāṃ dhātūnāmupaśleṣe trayasya ca // asa_5.13 // sthāne cābhiniveśe ca prajñaptau dharmavastunaḥ / saktau ca pratipakṣe ca yathecchaṃ ca gatikṣatau // asa_5.14 // yathoddeśamaniryāṇe mārgāmārgāvadhāraṇe / sanirodhe samutpāde vastuyogaviyogayoḥ // asa_5.15 // sthāne gotrasya nāśe ca prārthanāhetvabhāvayoḥ / pratyarthikopalambhe ca vikalpo grāhako 'paraḥ // asa_5.16 // bodhau sandarśanānyeṣāṃ taddhetośca parīndanā / tatprāptyanantaro hetuḥ puṇyabāhulyalakṣaṇaḥ // asa_5.17 // kṣayānutpādayorjñāne malānāṃ bodhirucyate / kṣayābhāvādanutpādātte hi jñeye yathākramam // asa_5.18 // prakṛtāvaniruddhāyāṃ darśanākhyena vartmanā / vikalpajātaṃ ki kṣīṇaṃ kiṃ vānatpattimāgatam // asa_5.19 // sattā ca nāma dharmāṇāṃ jñeye cāvaraṇakṣayaḥ / kathyate yatparaiḥ śāsturatra vismīyate mayā // asa_5.20 // nāpaneyamataḥ kiñcit prakṣeptavyaṃ na kiṃcana / draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate // asa_5.21 // ekaikasyaiva dānādau teṣāṃ yaḥ saṃgraho mithaḥ / sa ekakṣaṇikaḥ kṣāntisaṃgṛhīto 'tra dṛkpathaḥ // asa_5.22 // sa samādhiṃ samāpadya tataḥ siṃhavijṛmbhitam / anulomaṃ vilomaṃ ca pratītyotpādamīkṣate // asa_5.23 // 6 - bhāvanāmārgaḥ(mūrdhaprayogaḥ) kāmāptamabadhīkṛtya vijñānamasamāhitam / sanirodhāḥ samapattīrgattvāgamya nava dvidhā // asa_5.24 // ekadvitricatuḥpañcaṣaṭsaptāṣṭavyatikramāt / avaskandasamāpattiranirodhamatulyatā // asa_5.25 // saṃkṣepe vistare buddhaiḥ sānāthyenāparigrahe / traikālike guṇābhāve śreyasastrividhe pathi // asa_5.26 // eko grāhyavikalpo 'yaṃ prayogākāragocaraḥ / dvitīyaścittacaittānāṃ pravṛttiviṣayo mataḥ // asa_5.27 // anutpādastu cittasya bodhimaṇḍāmanaskriyā / hīnayānamanaskārau sambodheramanaskṛtiḥ // asa_5.28 // bhāvane 'bhāvane caiva tadviparyaya eva ca / ayathārthaśca vijñeyo vikalpo bhāvanāpathe // asa_5.29 // grāhakaḥ prathamo jñeyaḥ sattvaprajñaptigocaraḥ / dharmapratyaśūnyatvasaktipravicayātmakaḥ // asa_5.30 // kṛte ca vastuno yānatritaye ca sa kīrttitaḥ / dakṣiṇāyā aśuddhau vā caryāyāśca vikopane // asa_5.31 // sattvaprajñaptitaddhetuviṣayo navadhāparaḥ / bhāvanāmārgasambaddho vipakṣastad vighātataḥ // asa_5.32 // sarvajñatānāṃ tisṛṇāṃ yathāsvaṃ trividhāvṛttau / śāntimārgatathatādisamprayogaviyogayoḥ // asa_5.33 // asamatve ca duḥkhādau kleśānāṃ prakṛtāvapi / dvayābhāve ca saṃmohe vikalpaḥ paścimo mataḥ // asa_5.34 // āsāṃ kṣaye satītīnāṃ cirāyocchvasitā iva / sarvākārajagatsaukhyasādhanā guṇasampadaḥ // asa_5.35 // sarvāḥ sarvābhisāreṇa nikāmaphalaśālinam / bhajante taṃ mahāsattvaṃ mahodadhimivāpagāḥ // asa_5.36 // 7 - ānantaryasamādhiḥ(mūrdhaprayogaḥ) trisāhasrajanaṃ śiṣyakhaḍgādhigamasampadi / bodhisattvasya ca nyāme pratiṣṭhāpya śubhopamāḥ // asa_5.37 // kṛtvā puṇyabahutvena buddhatvāpteranantaraḥ / ānantaryasamādhiḥ sa sarvākārajñatā ca tat // asa_5.38 // ālambanamabhāvo 'sya smṛtiścādhipatirmataḥ / ākāraḥ śāntatā cātra jalpājalpipravādinām // asa_5.39 // ālambanopapattau ca tatsvabhāvāvadhāraṇe / sarvākarajñatājñāne paramārthe sasaṃvṛttau // asa_5.40 // prayoge triṣu ratneṣu sopāye samaye muneḥ / viparyāse samārge ca pratipakṣavipakṣayoḥ // asa_5.41 // lakṣaṇe bhāvanāyāṃ ca matā vipratipattayaḥ / sarvākārajñatādhārā ṣoḍhā daśa ca vādinām // asa_5.42 // ityabhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre paṃcamādhikāraḥ / ānupūrvikādhikāraḥ ṣaṣṭhaḥ dānena prajñayā yāvad buddhādau smṛtibhiśca sā / dharmābhāvasvabhāvenetyanupūrvakriyā matā // asa_6.1 // ityabhisamāyālaṅkāre nāma prajñāpāramitopadeśaśāstre ṣaṣṭhādhikāraḥ / ekakṣaṇābhisambodhādhikāraḥ saptamaḥ 1 - avipākalalakṣaṇaḥ anāsravāṇāṃ sarveṣāmekaikenāpi saṃgrahāt / ekakṣaṇāvabodho 'yaṃ jñeyo dānādinā muneḥ // asa_7.1 // araghaṭṭaṃ yathaikāpi padikā puruṣeritā / sakṛt sarvaṃ cālayati jñānamekakṣaṇe tathā // asa_7.2 // 2 - vipākalakṣaṇaḥ vipākadharmatāvasthā sarvaśuklamayī yadā / prajñāpāramitā jātā jñānamekakṣaṇe tadā // asa_7.3 // 3 - alakṣaṇalakṣaṇaḥ svapnopameṣu dharmeṣu sthitvā dānādicaryayā / alakṣaṇatvaṃ dharmāṇāṃ kṣaṇenaikena vindati // asa_7.4 // 4 - advayalakṣaṇaḥ svapnaṃ taddarśinaṃ caiva dvayayogena nekṣate / dharmāṇāmadvayaṃ tattvaṃ kṣaṇenaikena paśyati // asa_7.5 // ityabhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre saptamādhikāraḥ / dharmakāyādhikāraḥ aṣṭamaḥ 1 - svabhāvakāyaḥ sarvākārāṃ viśuddhiṃ ye dharmāḥ prāptā nirāsravāḥ / svābhāviko muneḥ kāyasteṣāṃ prakṛtilakṣaṇaḥ // asa_8.1 // 2 - jñānadharmakāyaḥ bodhipakṣāpramāṇāni vimokṣā anupūrvaśaḥ / navātmikā samāpattiḥ kṛtsnaṃ daśavidhātmakam // asa_8.2 // abhibhvāyatanānyaṣṭaprakārāṇi prabhedataḥ / araṇā praṇidhijñānamabhijñāḥ pratisaṃvidaḥ // asa_8.3 // sarvākārāścatastro 'tha śuddhayo vaśitā daśa / balāni daśa catvāri vaiśāradyānyarakṣaṇam // asa_8.4 // trividhaṃ smutyupasthānaṃ tridhāsaṃmoṣadharmatā / vāsanāyāḥ samudghāto mahatī karuṇā jane // asa_8.5 // āveṇikā munereva dharmā ye 'ṣṭādaśeritāḥ / sarvākārajñatā ceti dharmakāyo 'bhidhīyate // asa_8.6 // śrāvakasyāraṇādṛṣṭernṛkleśaparihāritā / tatkleśastrotaucchittyai grāmādiṣu jināraṇā // asa_8.7 // anābhogamanāsaṅgamavyāghātaṃ sadā sthitam / sarvapraśnāpanud bauddhaṃ praṇidhijñānamiṣyate // asa_8.8 // paripākaṃ gate hetau yasya yasya yadā yadā / hitaṃ bhavati karttavyaṃ prathate tasya tasya saḥ // asa_8.9 // varṣatyapi hi parjanye naiva bījaṃ prarohati / samutpāde 'pi buddhānāṃ nābhavyo bhadramaśnute // asa_8.10 // iti kāritravaipulyād buddho vyāpī nirucyate / akṣayatvācca tasyaiva nitya ityapi kathyate // asa_8.11 // 3 - sambhogakāyaḥ dvātriṃśallakṣaṇāśītivyañjanātmā munerayam / sāmbhogiko mataḥ kāyo mahāyānopabhogataḥ // asa_8.12 // cakrāṅkahastaḥ kramakūrmapādo jālāvanaddhāṅgulipāṇipādaḥ / karau sapādau taruṇau mṛdū ca samutsadai saptabhirāśrayo 'sya // asa_8.13 // dīrghāṅgulirvyāyatapārṣṇigātraṃ prājyaṃ tvṛjūcchaṅkhapadordhvaromā / eṇeyajaṅghaśca paṭūrubāhuḥ kośāvanaddhottamabastiguhyaḥ // asa_8.14 // suvarṇavarṇaḥ pratanūcchaviśca pradakṣiṇaikaikasujātaromā / ūrṇāṅkitāsyo haripūrvakāyaḥ skandhau vṛtāvasya citāntarāṃsaḥ // asa_8.15 // hīno rasaḥ khyāti rasottamo 'sya nyagrodhavanmaṇḍalatulyamūrtiḥ / uṣṇīṣamūrdhā pṛthucārujivho brahmasvaraḥ siṃhahanuḥ suśuklāḥ // asa_8.16 // tulyāḥ pramāṇe 'viralāśca dantā anyūnasaṃkhyā daśikāścatasraḥ / nīlekṣaṇo govṛṣapakṣmanetro dvātriṃśadetāni hi lakṣaṇāni // asa_8.17 // yasya yasyātra yo heturlakṣaṇasya prasādhakaḥ / tasya tasya prapūryāyaṃ samudāgamalakṣaṇaḥ // asa_8.18 // gurūṇāmanuyānādirdṛḍhatā saṃvaraṃ prati / saṃgrahāsevanaṃ dānaṃ praṇītasya ca vastunaḥ // asa_8.19 // vadhyamokṣasamādānaṃ vivṛddhiḥ kuśalasya ca / ityādiko yathāsūtraṃ heturlakṣaṇasādhakaḥ // asa_8.20 // tāmrāḥ snigdhāśca tuṅgāśca nakhā aṅgulayo muneḥ / vṛttāścitānupūrvāśca gūḍhā nirgranthayaḥ śirāḥ // asa_8.21 // gūḍhau gulphau samau pādau siṃhebhadvijagopateḥ / vikrāntaṃ dakṣiṇaṃ cārugamanamṛjuvṛttatā // asa_8.22 // muṣṭānupūrvate medhyamṛdutve śuddhagātratā / pūrvavyañjanatā cārupṛthumaṇḍalagātratā // asa_8.23 // samakramatvaṃ śuddhatvaṃ netrayoḥ sukumāratā / adīnotsadagātratve susaṃhatanagātratā // asa_8.24 // suvibhaktāṅgatā dhvāntapradhvastālokaśuddhatā / vṛttamṛṣṭākṣatākṣāmakukṣitāśca gabhīratā // asa_8.25 // dakṣiṇāvartatā nābheḥ samantād darśanīyatā / samācāraḥ śuciḥ kālatilakāpagatā tanuḥ // asa_8.26 // karau tulamṛdū snigdhagambhīrāyatalekhatā / nātyāyataṃ vaco bimbapratibimbaupamauṣṭhatā // asa_8.27 // mṛdvī tanvī ca raktā ca jivhā jīmūtaghoṣatā / cārūmañjusvaro daṃṣṭrā vṛttāstīkṣṇāḥ sitāḥ samāḥ // asa_8.28 // anupūrvī gatāstuṅgā nāsikā paramaṃ śuciḥ / viśāle nayane pakṣmacitaṃ padmadalākṣitā // asa_8.29 // āyataślakṣṇasusnigdhasamaromnau bhruvau bhujau / pīnāyatau samau karṇāvupaghātavivarjitau // asa_8.30 // lalāṭamaparimlānaṃ pṛthupūrṇottamāṅgatā / bhrabharābhāścitāḥ ślakṣṇā asaṃlulitamurtayaḥ // asa_8.31 // keśā aparuṣāḥ pusāṃ saurabhyādapahāriṇaḥ / śrīvatsaḥ svastikaṃ ceti buddhānuvyañjanaṃ matam // asa_8.32 // 4 - nairmāṇikakāyaḥ karoti yena citrāṇi hitāni jagataḥ samam / ābhavāt so 'nupacchinnaḥ kāyo nairmāṇiko muneḥ // asa_8.33 // buddhakāritrāṇi tathā karmāpyanucchinnamasyāsaṃsāramiṣyate / gatīnāṃ śamanaṃ karma saṃgrahe ca caturvidhe // asa_8.34 // niveśanaṃ sasaṃkleśe vyavadānāvabodhane / sattvānāmarthayāthātmye ṣaṭsu pāramitāsu ca // asa_8.35 // buddhamārge prakṛtyaiva śūnyatāyāṃ dvayakṣaye / saṃkete 'nupalambhe ca paripāke ca dehinām // asa_8.36 // bodhisattvasya mārge 'bhiniveśasya nivāraṇe / bodhiprāptau jinakṣetraviśuddhau niyatiṃ prati // asa_8.37 // aprameye ca sattvārthe buddhasevādike guṇe / bodheraṅgeṣvanāśe ca karmaṇāṃ satyadarśane // asa_8.38 // viparyāsaprahāṇe ca tadavastukatānaye / vyavadāne sasambhāre saṃskṛtāsaṃskṛte prati // asa_8.39 // vyatibhedāparijñāne nirvāṇe ca niveśanam / dharmakāyasya karmedaṃ saptaviṃśatidhā matam // asa_8.40 // ityabhisamayālaṅkāre nāma prajñāpāramitopadeśaśāstre aṣṭamādhikāraḥ /