Abhinavagupta: Tantrāloka # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_abhinavagupta-tantrAloka.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Jun Takashima ## Contribution: Jun Takashima ## Date of this version: 2020-07-31 ## Source: - The Tantraloka of Abhinavagupta With commentary of Rajanaka Jayaratha, Kashmir Series of Texts and Studies, No. 23, 28, 30, 36, 35, 29, 41, 47, 59, 52, 57, 58 (1918-1938). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Tantrāloka = AbhT, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from tantralu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Abhinavagupta: Tantraloka % database copyright (C) Jun TAKASHIMA 1996-2000 % Original text : % The Tantraloka of Abhinavagupta With commentary of Rajanaka Jayaratha, % Kashmir Series of Texts and Studies, No. 23,28,30,36,35,29,41,47,59,52,57,58(1918-1938) % Read ``license.txt'' for terms of permission of use. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text :t atha śrī tantrālokaḥ :c1 prathamamāhnikam vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuśca pañcamukhaguptarucirjanakaḥ / tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayamanuttarāmṛtakulaṃ mama sasphuratāt // 1 AbhT_1.1 naumi citpratibhāṃ devīṃ parāṃ bhairavayoginīm / mātṛmānaprameyāṃśaśūlāmbujakṛtāspadām // 2 AbhT_1.2 naumi devīṃ śarīrasthāṃ nṛtyato bhairavākṛte / prāvṛṇmeghaghanavyomavidyullekhāvilāsinīm // 3 AbhT_1.3 dīptajyotiśchaṭāpluṣṭabhedabandhatrayaṃ sphurat / stājjñānaśūlaṃ satpakṣavipakṣotkartanakṣamam // 4 AbhT_1.4 svātantryaśaktiḥ kramasaṃsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ / tadeva devītrayamantarāstāmanuttaraṃ me prathayatsvarūpam // 5 AbhT_1.5 taddevatāvibhavabhāvimahāmarīcicakreśvarāyitanijasthitireka eva / devīsuto gaṇapatiḥ sphuradindukāntiḥ samyaksamucchalayatānmama saṃvidabdhim // 6 AbhT_1.6 rāgāruṇāṃ granthibilāvakīrṇa yo jālamātānavitānavṛtti / kalombhitaṃ bāhyapathe cakāra stānme sa macchandavibhuḥ prasannaḥ // 7 AbhT_1.7 traiyambakābhihitasantatitāmraparṇīsanmauktikaprakarakāntiviśeṣabhājaḥ / pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ // 8 AbhT_1.8 jayati gurureka eva śrīśrīkaṇṭho bhuvi prathitaḥ / tadaparamūrtirbhagavān maheśvaro bhūtirājaśca // 9 AbhT_1.9 śrīsomānandabodhaśrīmadutpalaviniḥsṛtāḥ / jayanti saṃvidāmodasandarbhā dikprasarpiṇaḥ // 10 AbhT_1.10 tadāsvādabharāveśabṛṃhitāṃ matiṣaṭpadīm / gurorlakṣmaṇaguptasya nādasaṃmohinīṃ numaḥ // 11 AbhT_1.11 yaḥ pūrṇānandaviśrāntasarvaśāstrārthapāragaḥ / sa śrīcukhulako diśyādiṣṭaṃ me gururuttamaḥ // 12 AbhT_1.12 jayatājjagaduddhṛtikṣamo@sau bhagavatyā saha śaṃbhunātha ekaḥ / yadudīritaśāsanāṃśubhirme prakaṭo@yaṃ gahano@pi śāstramārgaḥ // 13 AbhT_1.13 santi paddhatayaścitrāḥ srotobhedeṣu bhūyasā / anuttaraṣaḍardhārthakrame tvekāpi nekṣyate // 14 AbhT_1.14 ityahaṃ bahuśaḥ sadbhiḥ śiṣyasabrahmacāribhiḥ / arthito racaye spaṣṭāṃ pūrṇārthā prakriyāmimām // 15 AbhT_1.15 śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā / bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo@bhinavagupta idaṃ karoti // 16 AbhT_1.16 na tadastīha yanna śrī-mālinīvijayottare / devadevena nirdiṣṭaṃ svaśabdenātha liṅgataḥ // 17 AbhT_1.17 daśāṣṭādaśavasvaṣṭabhinnaṃ yacchāsanaṃ vibhoḥ / tatsāraṃ trikaśāstraṃ hi tatsāraṃ mālinīmatam // 18 AbhT_1.18 ato@trāntargataṃ sarva saṃpradāyojjhitairbudhaiḥ / adṛṣṭa prakaṭīkurmo gurunāthājñayā vayam // 19 AbhT_1.19 abhinavaguptasya kṛtiḥ seyaṃ yasyoditā gurubhirākhyā / trinayanacaraṇasaroruhacintanalabdhaprasiddhiriti // 20 AbhT_1.20 śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam / abhinavaguptahṛdambujametadvicinuta maheśapūjanahetoḥ // 21 AbhT_1.21 ādivākyaṃ iha tāvatsamasteṣu śāstreṣu parigīyate / ajñānaṃ saṃsṛterheturjñānaṃ mokṣaikakāraṇam // 22 AbhT_1.22 malamajñānamicchanti saṃsārāṅkurakāraṇam / iti proktaṃ tathā va śrīmalinīvijayottare // 23 AbhT_1.23 viśeṣaṇena buddhisthe saṃsārottarakālike / saṃbhāvanāṃ nirasyaitadabhāve mokṣamabravīt // 24 AbhT_1.24 ajñānamiti na jñānābhāvaścātiprasaṅgataḥ / sa hi loṣṭādike@pyasti na ca tasyāsti saṃsṛtiḥ // 25 AbhT_1.25 ato jñeyasya tattvasya sāmastyenāprathātmakam / jñānameva tadajñānaṃ śivasūtreṣu bhāṣitam // 26 AbhT_1.26 caitanyamātmā jñānaṃ ca bandha ityatra sūtrayoḥ / saṃśleṣetarayogāśyāmayamarthaḥ pradarśitaḥ // 27 AbhT_1.27 caitanyamiti bhāvāntaḥ śabdaḥ svātantryamātrakam / anākṣipraviśeṣaṃ sadāha sūtre purātane // 28 AbhT_1.28 dvitīyena tu sūtreṇa kriyāṃ vā karaṇaṃ ca vā / bruvatā tasya cinmātrarūpasya dvaitamucyate // 29 AbhT_1.29 dvaitaprathā tadajñānaṃ tucchatvādbandha ucyate / tata eva samucchedyamityāvṛttyānirūpitam // 30 AbhT_1.30 svatantrātmātiriktastu tuccho@ tuccho@pi kaścana / na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate // 31 AbhT_1.31 yattu jñeyasatattvasya pūrṇapūrṇaprathātmakam / taduttarottaraṃ jñānaṃ tattatsaṃsāraśāntidam // 32 AbhT_1.32 rāgādyakaluṣo@smyantaḥśūnyo@haṃ kartṛtojjhitaḥ / itthaṃ samāsavyāsābhyāṃ jñānaṃ muñcati tāvataḥ // 33 AbhT_1.33 tasmānmukto@pyavacchedādavacchedāntarasthiteḥ / amukta eva muktastu sarvāvacchedavarjitaḥ // 34 AbhT_1.34 yattu jñeyasatattvasya jñānaṃ sarvātmanojjhitam / avacchedairna tatkutrāpyajñānaṃ satyamuktidam // 35 AbhT_1.35 jñānājñānasvarūpaṃ yaduktaṃ pratyekamapyadaḥ / dvidhā pauruṣabauddhatvabhidoktaṃ śivaśāsane // 36 AbhT_1.36 tatra puṃso yadajñānaṃ malākhyaṃ tajjamapyaya / svapūrṇacitkriyārūpaśivatāvaraṇātmakam // 37 AbhT_1.37 saṃkocidṛkkriyārūpaṃ tatpaśoravikalpitam / tadajñānaṃ na budghyaṃśo@dhyavasāyādyabhāvataḥ // 38 AbhT_1.38 ahamitthamidaṃ vedmītyevamadhyavasāyinī / ṣaṭkañcukābilāṇūtthapratibimbanato yadā // 39 AbhT_1.39 dhīrjāyate tadā tādṛgjñānamajñānaśabditam / bauddhaṃ tasya ca tatpauṃsnaṃ poṣaṇīyaṃ ca poṣṭṛca // 40 AbhT_1.40 kṣīṇe tu paśusaṃskāre puṃsaḥ prāptaparasthiteḥ / vikasvaraṃ tadvijñānaṃ pauruṣaṃ nirvikalpakam // 41 AbhT_1.41 vikasvarāvikalpātmajñānaucityena yāvasā / tadbauddhaṃ yasya tatpauṃsnaṃ prāgvatpoṣyaṃ ca poṣṭṛ ca // 42 AbhT_1.42 tatra dīkṣādinā pauṃsnamajñānaṃ dhvaṃsi yadyapi / tathāpi taccharīrānte tajjñānaṃ vyajyate sphuṭam // 43 AbhT_1.43 bauddhajñānena tu yadā bauddhamajñānajṛmbhitam / vilīyate tadā jīvanmuktiḥ karatale sthitā // 44 AbhT_1.44 dīkṣāpi bauddhavijñānapūrvā satyaṃ vimocikā / tena tatrāpi bauddhasya jñānasyāsti pradhānatā // 45 AbhT_1.45 jñānājñānāgataṃ caitaddvitvaṃ svāyambhuve rurau / mataṅgādau kṛtaṃ śrīmatkheṭapālādidaiśikaiḥ // 46 AbhT_1.46 tathāvidhāvasāyātmabauddhavijñānasampade / śāstrameva pradhānaṃ yajjñeyatattvapradarśakam // 47 AbhT_1.47 dīkṣayā galite@pyantarajñāne pauruṣātmani / dhīgatasyānivṛttatvādvikalpo@pi hi saṃbhaveta // 48 AbhT_1.48 dehasadbhāvaparyantamātmabhāvo yato dhiyi / dehānte@pi na mokṣaḥ syātpauruṣājñānahānitaḥ // 49 AbhT_1.49 bauddhājñānanivṛttau tu vikalponmūlanāddhruvam / tadaiva mokṣa ityuktaṃ dhātrā śrīmanniśāṭane // 50 AbhT_1.50 vikalpayuktacitastu piṇḍapātācchivaṃ brajet / itarastu tadaiveti śāstrasyātra pradhānataḥ // 51 AbhT_1.51 jñeyasya hi paraṃ tattvaṃ yaḥ prakāśātmakaḥ śivaḥ / nahyaprakāśarūpasya prākāśyaṃ vastutāpi vā // 52 AbhT_1.52 avastutāpi bhāvānāṃ camatkāraikagocarā / yatkuḍyasadṛśī neyaṃ dhīravastvetadityapi // 53 AbhT_1.53 prakāśo nāma yaścāyaṃ sarvatraiva prakāśate / anapahnavanīyatvāt kiṃ tasminmānakalpanaiḥ // 54 AbhT_1.54 pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate / teṣāmapi paro jīvaḥ sa eva parameśvaraḥ // 55 AbhT_1.55 sarvāpahnavahevākadharmāpyevaṃ hi vartate / jñānamātmārthamityetanneti māṃ prati bhāsate // 56 AbhT_1.56 apahnutau sādhane vā vastūnāmādyamīdṛśam / yattatra ke pramāṇānāmupapattyupayogite // 57 AbhT_1.57 [58 missing]// AbhT_1.58 kāmike tata evoktaṃ hetuvādavivarjitam / tasya devātidevasya parāpekṣā na vidyate // 59 AbhT_1.59 parasya tadapekṣatvātsvatantro@yamataḥ sthitaḥ / anapekṣasya vaśino deśakālākṛtikramāḥ // 60 AbhT_1.60 niyatā neti sa vibhurnityo viśvākṛtiḥ śivaḥ / vibhutvātsarvago nityabhāvādādyantavarjitaḥ // 61 AbhT_1.61 viśvākṛtitvāccidacittadvaicitryāvabhāsakaḥ / tato@sya bahurūpatvamuktaṃ dīkṣottarādike // 62 AbhT_1.62 bhuvanaṃ vigraho jyotiḥ khaṃ śabdo mantra eva ca / bindunādādisaṃbhinnaḥ ṣaḍvidhaḥ śiva ucyate // 63 AbhT_1.63 yo yadātmakatāniṣṭhastadbhāvaṃ sa prapadyate / vyomādiśabdavijñānātparo mokṣo na saṃśayaḥ // 64 AbhT_1.64 viśvākṛtitve devasya tadetaccopalakṣaṇam / anavacchinnatārūḍhāvavacchedalaye@sya ca // 65 AbhT_1.65 uktaṃ ca kāmike devaḥ sarvākṛtirnirākṛtiḥ / jaladarpaṇavattena sarvaṃ vyāptaṃ carācaram // 66 AbhT_1.66 na cāsya vimutādyo@yaṃ dharmo@nyonyaṃ vibhidyate / eka evāsya dharmo@sau sarvākṣepeṇa vartate // 67 AbhT_1.67 tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ / bahuśaktitvamapyasya tacchaktyaivāviyuktatā // 68 AbhT_1.68 śaktiśca nāma bhāvasya svaṃ rūpaṃ mātṛkalpitam / tenādvayaḥ sa evāpi śaktimatparikalpane // 69 AbhT_1.69 mātṛklṛpte hi devasya tatra tatra vapuṣyalam / ko bhedo vastuto vahnerdagdhṛpaktṛtvayoriva // 70 AbhT_1.70 na vāsau paramārthena na kiṃcidbhāsanādṛte / nahyasti kiṃcittacchaktitadvadbhedo@pi vāstavaḥ // 71 AbhT_1.71 svaśaktyudrekajanakaṃ tādātmyādvastuno hi yat / śaktistadapi devyevaṃ bhāntyapyanyasvarūpiṇī // 72 AbhT_1.72 śivaścāluptavibhavastathā sṛṣṭo@vabhāsate / svasaṃvinmātṛmakure svātantryādbhāvanādiṣu // 73 AbhT_1.73 tasmādyena mukhenaiṣa bhātyanaṃśo@pi tattathā / śaktirityeṣa vastveva śaktitadvatkramaḥ sphuṭaḥ // 74 AbhT_1.74 śrīmatkiraṇaśāstre ca tatpraśnottarapūrvakam / anubhāvo vikalpo@pi mānaso na manaḥ śive // 75 AbhT_1.75 avijñāya śivaṃ dīkṣā kathamityatra cottaram / kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ // 76 AbhT_1.76 rasādyanadhyakṣatve@pi rūpādeva yathā tarum / vikalpo vetti tadvattu nādabindvādinā śivam // 77 AbhT_1.77 bahuśaktitvamasyoktaṃ śivasya yadato mahān / kalātattvapurārṇāṇupadādirbhedavistaraḥ // 78 AbhT_1.78 sṛṣṭisthititirodhānasaṃhārānugrahādi ca / turyamityapi devasya bahuśaktitvajṛmbhitam // 79 AbhT_1.79 jāgratsvapnasuṣuptānyatadatītāni yānyapi / tānyapyamuṣya nāthasya svātantryalaharībharaḥ // 80 AbhT_1.80 mahāmantreśamantreśamantrāḥ śivapurogamāḥ / akalau sakalaśceti śivasyaiva vibhūtayaḥ // 81 AbhT_1.81 tattvagrāmasya sarvasya dharmaḥ syādanapāyavān / ātmaiva hi svabhāvātmetyuktaṃ śrītriśiromate // 82 AbhT_1.82 hṛdisthaṃ sarvadehasthaṃ svabhāvasthaṃ susūkṣmakam / sāmūhyaṃ caiva tattvānāṃ grāmaśabdena kīrtitam // 83 AbhT_1.83 ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ / prakāśāvasthitaṃ jñānaṃ bhāvābhāvādimadhyataḥ // 84 AbhT_1.84 svasthāne vartanaṃ jñeyaṃ draṣṭṛtvaṃ vigatāvṛti / viviktavastukathitaśuddhavijñānanirmalaḥ // 85 AbhT_1.85 grāmadharmavṛttiruktastasya sarvaṃ prasiddhyati / ūrdhva tyaktvādho viśetsa rāmastho madhyadeśagaḥ // 86 AbhT_1.86 gatiḥ sthānaṃ svapnajāgradunmeṣaṇanimeṣaṇe / dhāvanaṃ plavanaṃ caiva āyāsaḥ śaktivedanam // 87 AbhT_1.87 buddhibhedāstathā bhāvāḥ saṃjñāḥ karmāṇyanekaśaḥ / eṣa rāmo vyāpako@tra śivaḥ paramakāraṇam // 88 AbhT_1.88 kalmaṣakṣīṇamanasā smṛtimātranirodhanāt / dhyāyate paramaṃ dhyeyaṃ gamāgamapade sthitam // 89 AbhT_1.89 paraṃ śivaṃ tu vrajati bhairavākhyaṃ japādapi / tatsvarūpaṃ japaḥ prokto bhāvābhāvapadacyutaḥ // 90 AbhT_1.90 tadatrāpi tadīyena svātantryeṇopakalpitaḥ / dūrāsannādiko bhedaścitsvātantryavyapekṣayā // 91 AbhT_1.91 evaṃ svātantryapūrṇatvādatidurghaṭakāryayam / kena nāma na rūpeṇa bhāsate parameśvaraḥ // 92 AbhT_1.92 nirāvaraṇamābhāti bhātyābṛtanijātmakaḥ / āvṛtānāvṛto bhāti bahudhā bhedasaṃgamāt // 93 AbhT_1.93 iti śaktitrayaṃ nāthe svātantryāparanāmakam / icchādibhirabhikhyābhirgurubhiḥ prakaṭīkṛtam // 94 AbhT_1.94 devo hyanvarthaśāstroktaiḥ śabdaiḥ samupadiśyate / mahābhairavadevo@yaṃ patiryaḥ paramaḥ śivaḥ // 95 AbhT_1.95 viśvaṃ bibharti pūraṇadhāraṇayogena tena ca śriyate / savimarśatayā rava rūpataśca saṃsārabhīruhitakṛcca // 96 AbhT_1.96 saṃsārabhītijanitādravātparāmarśato@pi hṛdi jātaḥ / prakaṭībhūtaṃ bhavabhayavimarśanaṃ śaktipātato yena // 97 AbhT_1.97 nakṣatraprerakakālatattvasaṃśoṣakāriṇo ye ca / kālagrāsasamādhānarasikamanaḥsu teṣu ca prakaṭaḥ // 98 AbhT_1.98 saṃkocipaśujanabhiye yāsāṃ ravaṇaṃ svakaraṇadevīnām / antarbahiścaturvidhakhecaryādikagaṇasyāpi // 99 AbhT_1.99 tasya svāmī saṃsāravṛttivighaṭanamahābhīmaḥ / bhairava iti gurubhirimairanvarthaiḥ saṃstutaḥ śāstre // 100 AbhT_1.100 heyopādeyakathāvirahe svānandaghanatayocchalanam / krīḍā sarvotkarṣeṇavartanecchā tathā svatantratvam // 101 AbhT_1.101 vyavaharaṇamabhinne@pi svātmani bhedena saṃjalpaḥ / nikhilāvabhāsanācca dyotanamasya stutiryataḥ sakalam // 102 AbhT_1.102 tatpravaṇamātmalābhātprabhṛti samaste@pi kartavye / bodhātmakaḥ samastakriyāmayo dṛkkriyāguṇaśca gatiḥ // 103 AbhT_1.103 iti nirvacanaiḥ śivatanuśāstre gurubhiḥ smṛto devaḥ / śāsanarodhanapālanapācanayogātsa sarvamupakurute / tena patiḥ śreyomaya eva śivo nāśivaṃ kimapi tatra // 104 AbhT_1.104 īdṛgrūpaṃ kiyadapi rudropendrādiṣu sphuredyena / tenāvacchedanude paramamahatpadaviśeṣaṇamupāttam // 105 AbhT_1.105 iti yajjñeyasatattvaṃ darśyate tacchivājñayā / mayā svasaṃvitsattarkapatiśāstratrikakramāt // 106 AbhT_1.106 tasya śaktaya evaitāstisro bhānti parādikāḥ / sṛṣṭau sthitau laye turye tenaitā dvādaśoditāḥ // 107 AbhT_1.107 tāvānpūrṇasvabhāvo@sau paramaḥ śiva ucyate / tenātropāsakāḥ sākṣāttatraiva pariniṣṭhitāḥ // 108 AbhT_1.108 tāsāmapi ca bhedāṃśanyūnādhikyādiyojanam / tatsvātantryabalādeva śāstreṣu paribhāṣitam // 109 AbhT_1.109 ekavīro yāmalo@tha triśaktiścaturātmakaḥ / pañcamūrtiḥ ṣaḍātmāyaṃ saptako@ṣṭakabhūṣitaḥ // 110 AbhT_1.110 navātmā daśadikchaktirekādaśakalātmakaḥ / dvādaśāramahācakranāyako bhairavastviti // 111 AbhT_1.111 evaṃ yāvatsahasrāre niḥsaṃkhyāre@pi vā prabhuḥ / viśvacakre maheśāno viśvaśaktirvijṛmbhate // 112 AbhT_1.112 teṣāmapi ca cakrāṇā svavargānugamātmanā / aikyena cakrago bhedastatra tatra nirūpitaḥ // 113 AbhT_1.113 catuṣṣaḍdvirdvigaṇanāyogāttraiśirase mate / ṣaṭcakreśvaratā nāthasyoktā citranijākṛteḥ // 114 AbhT_1.114 nāmāni cakradevīnāṃ tatra kṛtyavibhedataḥ / saumyaraudrākṛtidhyānayogīnyanvarthakalpanāt // 115 AbhT_1.115 ekasya saṃvinnāthasya hyāntarī pratibhā tanuḥ / saumyaṃ vānyanmitaṃ saṃvidūrmicakramupāsyate // 116 AbhT_1.116 asya syātpuṣṭirityeṣā saṃviddevī tathoditāt / dhyānātsaṃjalpasaṃmiśrād vyāpārāccāpi bāhyataḥ // 117 AbhT_1.117 sphuṭībhūtā satī bhāti tasya tādṛkphalapradā / puṣṭiḥ śuṣkasya sarasībhāvo jalamataḥ sitam // 118 AbhT_1.118 anugamya tato dhyānaṃ tatpradhānaṃ pratanyate / ye ca svabhāvato varṇā rasaniḥṣyandino yathā // 119 AbhT_1.119 dantyauṣṭhyadantyaprāyāste kaiścidvarṇaiḥ kṛtāḥ saha / taṃ bījabhāvamāgatya saṃvidaṃ sphuṭayanti tām // 120 AbhT_1.120 puṣṭiṃ kuru rasenainamāpyāyaya tarāmiti / saṃjalpo@pi vikalpātmā kiṃ tāmeva na pūrayet // 121 AbhT_1.121 amṛteyamidaṃ kṣīramidaṃ sarpirbalāvaham / tenāsya bījaṃ puṣṇīyāmityenāṃ pūrayetkriyām // 122 AbhT_1.122 tasmādviśveśvaro bodhabhairavaḥ samupāsyate / avacchedānavacchidbhyāṃ bhogamokṣārthibhirjanaiḥ // 123 AbhT_1.123 ye@pyanyadevatābhaktā ityato gururādiśat / ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ // 124 AbhT_1.124 te@pi vedyaṃ viviñcānā bodhābhedena manvate / tenāvicchinnatāmarśarūpāhantāprathātmanaḥ // 125 AbhT_1.125 svayaṃ-prathasya na vidhiḥ sṛṣṭyātmāsya ca pūrvagaḥ / vedyā hi devatāsṛṣṭiḥ śakterhetoḥ samutthitā // 126 AbhT_1.126 ahaṃrūpā tu saṃvittirnityā svaprathanātmikā / vidhirniyogastryaṃśā ca bhāvanā codanātmikā // 127 AbhT_1.127 tadekasiddhā indrādyā vidhipūrvā hi devatāḥ / ahaṃbodhastu na tathā te tu saṃvedyarūpatām // 128 AbhT_1.128 unmagnāmeva paśyantastaṃ vidanto@pi no viduḥ / taduktaṃ na vidurmāṃ tu tattvenātaścalanti te // 129 AbhT_1.129 calanaṃ tu vyavacchinnarūpatāpattireva yā / devāndevayajo yāntītyādi tena nyarūpyata // 130 AbhT_1.130 nimajjya vedyatāṃ ye tu tatra saṃvinmayīṃ sthitim / viduste hyanavacchinnaṃ tadbhaktā api yānti mām // 131 AbhT_1.131 sarvatrātra hyahaṃśabdo bodhamātraikavācakaḥ / sa bhoktṛprabhuśabdābhyāṃ yājyayaṣṭṭatayoditaḥ // 132 AbhT_1.132 yājamānī saṃvideva yājyā nānyeti coditam / na tvākṛtiḥ kuto@pyanyā devatā na hi socitā // 133 AbhT_1.133 vidhiśca noktaḥ ko@pyatra mantrādi vṛttidhāma vā / so@yamātmānamāvṛtya sthito jaḍapadaṃ gataḥ // 134 AbhT_1.134 āvṛtānāvṛtātmā tu devādisthāvarāntagaḥ / jaḍājaḍasyāpyetasya dvairūpyasyāsti citratā // 135 AbhT_1.135 tasya svatantrabhāvo hi kiṃ kiṃ yanna vicintayet / taduktaṃ triśiraḥśāstre saṃbuddha iti vetti yaḥ // 136 jñeyabhāvo hi ciddharmastacchāyācchādayenna tām // 136c / AbhT_1.136 tenājaḍasya bhāgasya pudgalāṇvādisaṃjñinaḥ / anāvaraṇabhāgāṃśe vaicitryaṃ bahudhā sthitam // 137 AbhT_1.137 saṃvidrūpe na bhedo@sti vāstavo yadyapi dhruve / tathāpyāvṛtinirhāsatāratamyātsa lakṣyate // 138 AbhT_1.138 tadvistareṇa vakṣyāmaḥ śaktipātavinirṇaye / samāpya paratāṃ sthaulyaprasaṃge carcayiṣyate // 139 AbhT_1.139 ataḥ kaṃcitpramātāraṃ prati prathayate vibhuḥ / pūrṇameva nijaṃ rūpaṃ kaṃcidaṃśāṃśikākramāt // 140 AbhT_1.140 viśvabhāvaikabhāvātmasvarūpaprathanaṃ hi yat / aṇūnāṃ tatparaṃ jñānaṃ tadanyadaparaṃ bahu // 141 AbhT_1.141 tacca sākṣādupāyena tadupāyādināpi ca / prathamānaṃ vicitrābhirbhaṃgībhiriha bhidyate // 142 AbhT_1.142 tatrāpi svaparadvāradvāritvātsarvaśoṃśaśaḥ / vyavadhānāvyavadhinā bhūyānbhedaḥ pravartate // 143 AbhT_1.143 jñānasya cābhyupāyo yo na tadajñānamucyate / jñānameva tu tatsūkṣmaṃ paraṃ tvicchātmakaṃ matam // 144 AbhT_1.144 upāyopeyabhāvastu jñānasya sthaulyaviśramaḥ / eṣaiva ca kriyāśaktirbandhamokṣaikakāraṇam // 145 AbhT_1.145 tatrādye svaparāmarśe nirvikalpaikadhāmani / yatsphuretprakaṭaṃ sākṣāttadicchākhyaṃ prakīrtitam // 146 AbhT_1.146 yathā visphuritadṛśāmanusandhiṃ vināpyalam / bhāti bhāvaḥ sphuṭastadvatkeṣāmapi śivātmatā // 147 AbhT_1.147 bhūyo bhūyo vikalpāṃśaniścayakramacarcanāt / yatparāmarśamabhyeti jñānopāyaṃ tu tadviduḥ // 148 AbhT_1.148 yattu tatkalpanāklṛptabahirbhūtārthasādhanam / kriyopāyaṃ tadāmnātaṃ bhedo nātrāpavargagaḥ // 149 AbhT_1.149 yato nānyā kriyā nāma jñānameva hi tattathā / rūḍheryogāntatāṃ prāptamiti śrīgamaśāsane // 150 AbhT_1.150 yogo nānyaḥ kriyā nānyā tattvārūḍhā hi yā matiḥ / svacittavāsanāśāntau sā kriyetyabhidhīyate // 151 AbhT_1.151 svacitte vāsanāḥ karmamalamāyāprasūtayaḥ / tāsāṃ śāntinimittaṃ yā matiḥ saṃvitsvabhāvikā // 152 AbhT_1.152 sā dehārambhibāhyasthatattvabrātādhiśāyinī / kriyā saiva ca yogaḥ syāttattvānāṃ cillayīkṛtau // 153 AbhT_1.153 loke@pi kila gacchāmītyevamantaḥ sphuraiva yā / sā dehaṃ deśamakṣāṃścāpyāviśantī gatikriyā // 154 AbhT_1.154 tasmātkriyāpi yā nāma jñānameva hi sā tataḥ / jñānameva vimokṣāya yuktaṃ caitadudāhṛtam // 155 AbhT_1.155 mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ / svarūpaṃ cātmanaḥ saṃvinnānyattatra tu yāḥ punaḥ // 156 AbhT_1.156 kriyādikāḥ śaktayastāḥ saṃvidrūpādhikā nahi / asaṃvidrūpatāyogāddharmiṇaścānirūpaṇāt // 157 AbhT_1.157 parameśvaraśāstre hi na ca kāṇādadṛṣṭivat / śaktīnāṃ dharmarūpāṇāmāśrayaḥ ko@pi kathyate // 158 AbhT_1.158 tataśca dṛkkriyecchādyā bhinnāścecchaktayastathā / ekaḥ śiva itīyaṃ vāgvastuśūnyaiva jāyate // 159 AbhT_1.159 tasmātsaṃvittvamevaitatsvātantryaṃ yattadapyalam / vivicyamānaṃ bahvīṣu paryavasyati śaktiṣu // 160 AbhT_1.160 yataścātmaprathā mokṣastannehāśaṅkyamīdṛśam / nāvaśyaṃ kāraṇātkārya tajjñānyapi na mucyate // 161 AbhT_1.161 yato jñānena mokṣasya yā hetuphalatoditā / na sā mukhyā tato nāyaṃ prasaṃga iti niścitam // 162 AbhT_1.162 evaṃ jñānasvabhāvaiva kriyā sthūlatvamātmani / yato vahati tenāsyāṃ citratā dṛśyatāṃ kila // 163 AbhT_1.163 kriyopāye@bhyupāyānāṃ grāhyabāhyavibhedinām / bhedopabhedavaividhyānniḥsaṃkhyatvamavāntarāt // 164 AbhT_1.164 anena caitatpradhvastaṃ yatkecana śaśaṅkire / upāyabhedānmokṣe@pi bhedaḥ syāditi sūrayaḥ // 165 AbhT_1.165 malatacchaktividhvaṃsatirobhūcyutimadhyataḥ / hetubhede@pi no bhinnā ghaṭadhvaṃsādivṛttivat // 166 AbhT_1.166 tadetattrividhatvaṃ hi śāstre śrīpūrvanāmani / ādeśi parameśitrā samāveśavinirṇaye // 167 AbhT_1.167 akiṃciccintakasyaiva guruṇā pratibodhataḥ / utpadyate ya āveśaḥ śāmbhavo@sāvidīritaḥ // 168 AbhT_1.168 uccārarahitaṃ vastu cetasaiva vicintayan / yaṃ samāveśamāpnoti śāktaḥ so@trābhidhīyate // 169 AbhT_1.169 uccārakaraṇadhyānavarṇasthānaprakalpanaiḥ / yo bhavetsa samāveśaḥ samyagāṇava ucyate // 170 AbhT_1.170 akiṃciccintakasyeti vikalpānupayogitā / tayā ca jhaṭiti jñeyasamāpattirnirūpyate // 171 AbhT_1.171 sā kathaṃ bhavatītyāha guruṇātigarīyasā / jñeyābhimukhabodhena drākprarūḍhatvaśālinā // 172 AbhT_1.172 tṛtīyārthe tasi vyākhyā vā vaiyadhikaraṇyataḥ / āveśaścāsvatantrasya svatadrūpanimajjanāt // 173 AbhT_1.173 paratadrūpatā śambhorādyācchaktyavibhāginaḥ / tenāyamatra vākyārtho vijñeyaṃ pronmiṣatsvayam // 174 AbhT_1.174 vināpi niścayena drāk mātṛdarpaṇabimbitam / mātāramadharīkurvat svāṃ vibhūtiṃ pradarśayat // 175 AbhT_1.175 āste hṛdayanairmalyātiśaye tāratamyataḥ / jñeyaṃ dvidhā ca cinmātraṃ jaḍaṃ cādyaṃ ca kalpitam // 176 AbhT_1.176 itarattu tathā satyaṃ tadvibhāgo@yamīdṛśaḥ / jaḍena yaḥ samāveśaḥ sapraticchandakākṛtiḥ // 177 AbhT_1.177 caitanyena samāveśastādātmyaṃ nāparaṃ kila / tenāvikalpā saṃvittirbhāvanādyanapekṣiṇī // 178 AbhT_1.178 śivatādātmyamāpannā samāveśo@tra śāṃbhavaḥ / tatprasādātpunaḥ paścādbhāvino@tra viniścayāḥ // 179 AbhT_1.179 santu tādātmyamāpannā na tu teṣāmupāyatā / vikalpāpekṣayā mānamavikalpamiti bruvan // 180 AbhT_1.180 pratyukta eva siddhaṃ hi vikalpenānugamyate / gṛhītamiti suspaṣṭā niścayasya yataḥ prathā // 181 AbhT_1.181 gṛhṇāmītyavikalpaikyabalāttu pratipadyate / avikalpātmasaṃvittau yā sphurattaiva vastunaḥ // 182 AbhT_1.182 sā siddhirna vikalpāttu vastvapekṣāvivarjitāt / kevalaṃ saṃvidaḥ so@yaṃ nairmalyetaraviśramaḥ // 183 AbhT_1.183 yadvikalpānapekṣatvasāpekṣatve nijātmani / niśīthe@pi maṇijñānī vidyutkālapradarśitān // 184 AbhT_1.184 tāṃstānviśeṣāṃścinute ratnānāṃ bhūyasāmapi / nairmalyaṃ saṃvidaścedaṃ pūrvābhyāsavaśādatho // 185 AbhT_1.185 aniyantreśvarecchāta ityetaccarcayiṣyate / pañcāśadvidhatā cāsya samāveśasya varṇitā // 186 AbhT_1.186 tattvaṣaṭtriṃśakaitatsthasphuṭabhedābhisandhitaḥ / etattattvāntare yatpuṃvidyāśaktyātmakaṃ trayam // 187 AbhT_1.187 ambhodhikāṣṭhājvalanasaṃkhyairbhedairyataḥ kramāt / puṃvidyāśaktisaṃjñaṃ yattatsarvavyāpakaṃ yataḥ // 188 AbhT_1.188 avyāpakebhyastenedaṃ bhedena gaṇitaṃ kila / aśuddhiśuddhyamānatvaśuddhitastu mitho@pi tat // 189 AbhT_1.189 bhūtānyadhyakṣasiddhāni kāryahetvanumeyataḥ / tattvavargātpṛthagbhūtasamākhyānyata eva hi // 190 AbhT_1.190 sarvapratītisadbhāvagocaraṃ bhūtameva hi / viduścatuṣṭaye cātra sāvakāśe tadāsthitim // 191 AbhT_1.191 rudraśaktisamāveśaḥ pañcadhā nanu carcyate / ko@vakāśo bhavettatra bhautāveśādivarṇane // 192 AbhT_1.192 prasaṃgādetaditicetsamādhiḥ saṃbhavannayam / nāsmākaṃ mānasāvarjī loko bhinnaruciryataḥ // 193 AbhT_1.193 ucyate dvaitaśāstreṣu parameśādvibheditā / bhūtādīnāṃ yathā sātra na tathā dvayavarjite // 194 AbhT_1.194 yāvānṣaṭtriṃśakaḥ so@yaṃ yadanyadapi kiṃcana / etāvatī mahādevī rudraśaktiranargalā // 195 AbhT_1.195 tata eva dvitīye@sminnadhikāre nyarūpyata / dharāderviśvarūpatvaṃ pāñcadaśyādibhedataḥ // 196 AbhT_1.196 tasmādyathā purasthe@rthe guṇādyaṃśāṃśikāmukhāt / niraṃśabhāvasaṃbodhastathaivātrāpi budhyatām // 197 AbhT_1.197 ata evāvikalpatvadhrauvyaprābhavavaibhavaiḥ / anyairvā śaktirūpatvāddharmaiḥ svasamavāyibhiḥ // 198 AbhT_1.198 sarvaśo@pyatha vāṃśena taṃ vibhuṃ parameśvaram / upāsate vikalpaughasaṃskārādye śrutotthitāt // 199 AbhT_1.199 te tattatsvavikalpāntaḥsphurattaddharmapāṭavāt / dharmiṇaṃ pūrṇadharmaughamabhedenādhiśerate // 200 AbhT_1.200 ūcivānata eva śrīvidyādhipatirādarāt / tvatsvarūpamavikalpamakṣajā kalpane na viṣayīkaroti cet / antarullikhitacitrasaṃvido no bhaveyuranubhūtayaḥ sphuṭāḥ // 201 AbhT_1.201 taduktaṃ śrīmataṅgādau svaśaktikiraṇātmakam / atha patyuradhiṣṭhānamityādyuktaṃ viśeṣaṇaiḥ // 202 AbhT_1.202 tasyāṃ divi sudīptātmā niṣkampo@calamūrtimān / kāṣṭhā saiva parā sūkṣmā sarvadikkāmṛtātmikā // 203 AbhT_1.203 pradhvastāvaraṇā śāntā vastumātrātilālasā / ādyantoparatā sādhvī mūrtitvenopacaryate // 204 AbhT_1.204 tathopacārasyātraitannimitaṃ saprayojanam / tanmukhā sphuṭatā dharmiṇyāśu tanmayatāsthitiḥ // 205 AbhT_1.205 ta eva dharmāḥ śaktyākhyāstaistairucitarūpakaiḥ / ākāraiḥ paryupāsyante tanmayībhāvasiddhaye // 206 AbhT_1.206 tatra kācitpunaḥ śaktiranantā vā mitāśca vā / ākṣipeddhavatāsattvanyāyāddūrāntikatvataḥ // 207 AbhT_1.207 tena pūrṇasvabhāvatvaṃ prakāśatvaṃ cidātmatā / bhairavatvaṃ viśvaśaktīrākṣipedvyāpakatvataḥ // 208 AbhT_1.208 sadāśivādayastūrdhvavyāptyabhāvādadhojuṣaḥ / śaktīḥ samākṣipeyustadupāsāntikadūrataḥ // 209 AbhT_1.209 itthaṃ-bhāve ca śāktākhyo vaikalpikapathakramaḥ / iha tūkto yatastasmāt pratiyogyavikalpakam // 210 AbhT_1.210 avikalpapathārūḍho yena yena pathā viśet / dharāsadāśivāntena tena tena śivībhavet // 211 AbhT_1.211 nirmale hṛdaye prāgryasphuradbhūmyaṃśabhāsini / prakāśe tanmukhenaiva saṃvitparaśivātmatā // 212 AbhT_1.212 evaṃ parecchāśaktyaṃśasadupāyamimaṃ viduḥ / śāmbhavākhyaṃ samāveśaṃ sumatyantenivāsinaḥ // 213 AbhT_1.213 śākto@tha bhaṇyate cetodhī-manohaṃkṛti sphuṭam / savikalpatayā māyāmayamicchādi vastutaḥ // 214 AbhT_1.214 abhimānena saṃkalpādhyavasāyakrameṇa yaḥ / śāktaḥ sa māyopāyo@pi tadante nirvikalpakaḥ // 215 AbhT_1.215 paśorvai yāvikalpā bhūrdaśā sā śāmbhavī param / apūrṇā mātṛdaurātmyāttadapāye vikasvarā // 216 AbhT_1.216 evaṃ vaikalpikī bhūmiḥ śākte kartṛtvavedane / yasyāṃ sphuṭe paraṃ tvasyāṃ saṃkocaḥ pūrvanītitaḥ // 217 AbhT_1.217 tathā saṃkocasaṃbhāravilāyanaparasya tu / sā yatheṣṭāntarābhāsakāriṇī śaktirujjvalā // 218 AbhT_1.218 nanu vaikalpikī kiṃ dhīrāṇave nāsti tatra sā / anyopāyātra tūccārarahitatvaṃ nyarūpayat // 219 AbhT_1.219 uccāraśabdenātroktā bahvantena tadādayaḥ / śaktyupāye na santyete bhedābhedau hi śaktitā // 220 AbhT_1.220 aṇurnāma sphuṭo bhedastadupāya ihāṇavaḥ / vikalpaniścayātmaiva paryante nirvikalpakaḥ // 221 AbhT_1.221 nanu dhī-mānasāhaṃkṛtpumāṃso vyāpnuyuḥ śivam / nādhovartitayā tena kathitaṃ kathamīdṛśam // 222 AbhT_1.222 ucyate vastuto@smākaṃ śiva eva tathāvidhaḥ / svarūpagopanaṃ kṛtvā svaprakāśaḥ punastathā // 223 AbhT_1.223 dvaitaśāstre mataṅgādau cāpyetatsunirūpitam / adhovyāptuḥ śivasyaiva sa prakāśo vyavasthitaḥ // 224 AbhT_1.224 yena buddhi-manobhūmāvapi bhāti paraṃ padam // 225 AbhT_1.225 dvāvapyetau samāveśau nirvikalpārṇavaṃ prati / prayāta eva tadrūḍhiṃ vinā naiva hi kiṃcana // 226 AbhT_1.226 saṃvittiphalabhiccātra na prakalpyetyato@bravīt / kalpanāyāśca mukhyatvamatraiva kila sūcitam // 227 AbhT_1.227 vikalpāpekṣayā yo@pi prāmāṇyaṃ prāha tanmate / tadvikalpakramopāttanirvikalpapramāṇatā // 228 AbhT_1.228 ratnatattvamavidvānprāṅniścayopāyacarcanāt / anupāyāvikalpāptau ratnajña iti bhaṇyate // 229 AbhT_1.229 abhedopāyamatroktaṃ śāmbhavaṃ śāktamucyate / bhedābhedātmakopāyaṃ bhedopāyaṃ tadāṇavam // 230 AbhT_1.230 ante jñāne@tra sopāye samastaḥ karmavistaraḥ / prasphuṭenaiva rūpeṇa bhāvī so@ntarbhaviṣyati // 231 AbhT_1.231 kriyā hi nāma vijñānānnānyadvastu kramātmatām / upāyavaśataḥ prāptaṃ tatkriyeti puroditam // 232 AbhT_1.232 samyagjñānaṃ ca muktyekakāraṇaṃ svaparasthitam / yato hi kalpanāmātraṃ svaparādivibhūtayaḥ // 233 AbhT_1.233 tulye kālpanikatve ca yadaikyasphuraṇātmakaḥ / guruḥ sa tāvadekātmā siddho muktaśca bhaṇyate // 234 AbhT_1.234 yāvānasya hi saṃtāno gurustāvatsa kīrtitaḥ / samyagjñānamayaśceti svātmanā mucyate tataḥ // 235 AbhT_1.235 tata eva svasaṃtānaṃ jñānī tārayatītyadaḥ / yuktyāgamābhyāṃ saṃsiddhaṃ tāvāneko yato muniḥ // 236 AbhT_1.236 tenātra ye codayanti nanu jñānādvimuktatā / dīkṣādikā kriyā ceyaṃ sā kathaṃ muktaye bhavet // 237 AbhT_1.237 jñānātmā seti cejjñānaṃ yatrasthaṃ taṃ vimocayet / anyasya mocane vāpi bhavetkiṃ nāsamañjasam / iti te mūlataḥ kṣiptā yattvatrānyaiḥ samarthitam // 238 AbhT_1.238 malo nāma kila dravyaṃ cakṣuḥsthapaṭalādivat / tadvihantrī kriyā dīkṣā tvañjanādikakarmavat // 239 AbhT_1.239 tatpurastānniṣetsyāmo yuktyāgamavigarhitam / malamāyākarmaṇāṃ ca darśayiṣyāmahe sthitim // 240 AbhT_1.240 evaṃ śaktitrayopāyaṃ yajjñānaṃ tatra paścimam / mūlaṃ taduttaraṃ madhyamuttarottaramādimam // 241 AbhT_1.241 tato@pi paramaṃ jñānamupāyādivivarjitam / ānandaśaktiviśrāntamanuttaramihocyate // 242 AbhT_1.242 tatsvaprakāśaṃ vijñānaṃ vidyāvidyeśvarādibhiḥ / api durlabhasadbhāvaṃ śrīsiddhātantra ucyate // 243 AbhT_1.243 mālinyāṃ sūcitaṃ caitatpaṭale@ṣṭādaśe sphuṭam / na caitadaprasannena śaṃkareṇeti vākyataḥ // 244 AbhT_1.244 ityanenaiva pāṭhena mālinīvijayottare / iti jñānacatuṣkaṃ yatsiddhimuktimahodayam / tanmayā tantryate tantrālokanāmnyatra śāsane // 245 AbhT_1.245 tatreha yadyadantarvā bahirvā parimṛśyate / anudghāṭitarūpaṃ tatpūrvameva prakāśate // 246 AbhT_1.246 tathānudghāṭitākārā nirvācyenātmanā prathā / saṃśayaḥ kutracidrūpe niścite sati nānyathā // 247 AbhT_1.247 etatkimiti mukhye@sminnetadaṃśaḥ suniścitaḥ / saṃśayo@stitvanāstyādidharmānudghāṭitātmakaḥ // 248 AbhT_1.248 kimityetasya śabdasya nādhiko@rthaḥ prakāśate / kiṃ tvanunmudritākāraṃ vastvevābhidadhātyayam // 249 AbhT_1.249 sthāṇurvā puruṣo veti na mukhyo@styeṣa saṃśayaḥ / bhūyaḥsthadharmajāteṣu niścayotpāda eva hi // 250 AbhT_1.250 āmarśanīyadvairūpyānudghāṭanavaśātpunaḥ / saṃśayaḥ sa kimityaṃśe vikalpastvanyathā sphuṭaḥ // 251 AbhT_1.251 tenānudghāṭitātmatvabhāvaprathanameva yat / prathamaṃ sa ihoddeśaḥ praśnaḥ saṃśaya eva ca // 252 AbhT_1.252 tathānudghāṭitākārabhāvaprasaravartmanā / prasarantī svasaṃvittiḥ praṣṭrī śiṣyātmatāṃ gatā // 253 AbhT_1.253 tathāntaraparāmarśaniścayātmatirohiteḥ / prasarānantarodbhūtasaṃhārodayabhāgapi // 254 AbhT_1.254 yāvatyeva bhavedbāhyaprasare prasphuṭātmani / anunmīlitarūpā sā praṣṭrī tāvati bhaṇyate // 255 AbhT_1.255 svayamevaṃ vibodhaśca tathā praśnottarātmakaḥ / guruśiṣyapade@pyeṣa dehabhedo hyatāttvikaḥ // 256 AbhT_1.256 bodho hi bodharūpatvādantarnānākṛtīḥ sthitāḥ / bahirābhāsayatyeva drāksāmānyaviśeṣataḥ // 257 AbhT_1.257 srakṣyamāṇaviśeṣāṃśākāṃkṣāyogyasya kasyacit / dharmasya sṛṣṭiḥ sāmānyasṛṣṭiḥ sā saṃśayātmikā // 258 AbhT_1.258 srakṣyamāṇo viśeṣāṃśo yadā tūparamettadā / nirṇayo mātṛrucito nānyathā kalpakoṭibhiḥ // 259 AbhT_1.259 tasyātha vastunaḥ svātmavīryākramaṇapāṭavāt / unmudraṇaṃ tayākṛtyā lakṣaṇottaranirṇayāḥ // 260 AbhT_1.260 nirṇītatāvaddharmāṃśapṛṣṭhapātitayā punaḥ / bhūyo bhūyaḥ samuddeśalakṣaṇātmaparīkṣaṇam // 261 AbhT_1.261 dṛṣṭānumānaupamyāptavacanādiṣu sarvataḥ / uddeśalakṣaṇāvekṣātritayaṃ prāṇināṃ sphuret // 262 AbhT_1.262 nirvikalpitamuddeśo vikalpo lakṣaṇaṃ punaḥ / parīkṣaṇaṃ tathādhyakṣe vikalpānāṃ paramparā // 263 AbhT_1.263 nago@yamiti coddeśo dhūmitvādagnimāniti / lakṣyaṃ vyāptyādivijñānajālaṃ tvatra parīkṣaṇam // 264 AbhT_1.264 uddeśo@yamiti prācyo gotulyo gavayābhidhaḥ / iti vā lakṣaṇaṃ śeṣaḥ parīkṣopamitau bhavet // 265 AbhT_1.265 svaḥkāma īdṛguddeśo yajetetyasya lakṣaṇam / agniṣṭomādinetyeṣā parīkṣā śeṣavartinī // 266 AbhT_1.266 vikalpasrakṣyamāṇānyarucitāṃśasahiṣṇunaḥ / vastuno yā tathātvena sṛṣṭiḥ soddeśasaṃjñitā // 267 AbhT_1.267 tadaiva saṃviccinute yāvataḥ srakṣyamāṇatā / yato hyakālakalitā saṃdhatte sārvakālikam // 268 AbhT_1.268 srakṣyamāṇasya yā sṛṣṭiḥ prāksṛṣṭāṃśasya saṃhṛtiḥ / anūdyamāne dharme sā saṃvillakṣaṇamucyate // 269 AbhT_1.269 tatpṛṣṭhapātibhūyoṃśasṛṣṭisaṃhāraviśramāḥ / parīkṣā kathyate mātṛrucitā kalpitāvadhiḥ // 270 AbhT_1.270 prākpaśyantyatha madhyānyā vaikharī ceti tā imāḥ / parā parāparā devī caramā tvaparātmikā // 271 AbhT_1.271 icchādi śaktitritayamidameva nigadyate / etatprāṇita evāyaṃ vyavahāraḥ pratāyate // 272 AbhT_1.272 etatpraśnottarātmatve pārameśvaraśāsane / parasaṃbandharūpatvamabhisaṃbandhapañcake // 273 AbhT_1.273 yathoktaṃ ratnamālāyāṃ sarvaḥ parakalātmakaḥ / mahānavāntaro divyo miśro@nyo@nyastu pañcamaḥ // 274 AbhT_1.274 bhinnayoḥ praṣṭṛtadvaktroścaikātmyaṃ yatsa ucyate / saṃbandhaḥ paratā cāsya pūrṇaikātmyaprathāmayī // 275 AbhT_1.275 anenaiva nayena syātsaṃbandhāntaramapyalam / śāstravācyaṃ phalādīnāṃ paripūrṇatvayogataḥ // 276 AbhT_1.276 itthaṃ saṃvidiyaṃ devī svabhāvādeva sarvadā / uddeśāditrayaprāṇā sarvaśāstrasvarūpiṇī // 277 AbhT_1.277 tatrocyate puroddeśaḥ pūrvajānujabhedavān / vijñānabhidgatopāyaḥ paropāyastṛtīyakaḥ // 278 AbhT_1.278 śāktopāyo naropāyaḥ kālopāyo@tha saptamaḥ / cakrodayo@tha deśādhvā tattvādhvā tattvabhedanam // 279 AbhT_1.279 kalādyadhvādhvopayogaḥ śaktipātatirohitī / dīkṣopakramaṇaṃ dīkṣā sāmayī pautrike vidhau // 280 AbhT_1.280 prameyaprakriyā sūkṣmā dīkṣā sadyaḥsamutkramaḥ / tulādīkṣātha pārokṣī liṅgoddhāro@bhiṣecanam // 281 AbhT_1.281 antyeṣṭiḥ śrāddhaklṛptiśca śeṣavṛttinirūpaṇam / liṅgārcā bahubhitparvapavitrādi nimittajam // 282 AbhT_1.282 rahasyacaryā mantraugho maṇḍalaṃ mudrikāvidhiḥ / ekīkāraḥ svasvarūpe praveśaḥ śāstramelanam // 283 AbhT_1.283 āyātikathanaṃ śāstropādeyatvanirūpaṇam / iti saptādhikāmenāṃ triṃśataṃ yaḥ sadā budhaḥ // 284 AbhT_1.284 āhnikānāṃ samabhyasyet sa sākṣādbhairavo bhavet / saptatriṃśatsu saṃpūrṇabodho yadbhairavo bhavet // 285 AbhT_1.285 kiṃ citramaṇavo@pyasya dṛśā bhairavatāmiyuḥ / ityeṣa pūrvajoddeśaḥ kathyate tvanujo@dhunā // 286 AbhT_1.286 vijñānabhitprakaraṇe bharvasyoddeśanaṃ kramāt / dvitīyasminprakaraṇe gatopāyatvabheditā // 287 AbhT_1.287 viśvacitpratibinbatvaṃ parāmarśodayakramaḥ / mantrādyabhinnarūpatvaṃ paropāye vivicyate // 288 AbhT_1.288 vikalpasaṃskriyā tarkatattvaṃ gurusatattvakam / yogāṅgānupayogitvaṃ kalpitārcādyanādaraḥ // 289 AbhT_1.289 saṃviccakrodayo mantravīrya japyādi vāstavam / niṣedhavidhitulyatvaṃ śāktopāye@tra carcyate // 290 AbhT_1.290 buddhidhyānaṃ prāṇatattvasamuccāraścidātmatā / uccāraḥ paratattvāntaḥpraveśapathalakṣaṇam // 291 AbhT_1.291 karaṇaṃ varṇatattvaṃ cetyāṇave tu nirūpyate / cāramānamahorātrasaṃkrāntyādivikalpanam // 292 AbhT_1.292 saṃhāracitratā varṇodayaḥ kālādhvakalpane / cakrabhinmantravidyābhidetaccakrodaye bhavet // 293 AbhT_1.293 parimāṇaṃ purāṇāṃ ca saṃgrahastattvayojanam / etaddeśādhvanirdeśe dvayaṃ tattvādhvanirṇaye // 294 AbhT_1.294 kāryakāraṇabhāvaśca tattvakramanirūpaṇam / vastudharmastattvavidhirjāgradādinirūpaṇam // 295 AbhT_1.295 pramātṛbheda ityetat tattvabhede vicāryate / kalāsvarūpamekatripañcādyaistattvakalpanam // 296 AbhT_1.296 varṇabhedakramaḥ sarvādhāraśaktinirūpaṇam / kalādyadhvavicārāntaretāvatpravivicyate // 297 AbhT_1.297 abhedabhāvanākampahāsau tvadhvopayojane / saṃkhyādhikyaṃ malādīnāṃ tattvaṃ śaktivicitratā // 298 AbhT_1.298 anapekṣitvasiddhiśca tirobhāvavicitratā / śaktipātaparīkṣāyāmetāvānvācyasaṃgrahaḥ // 299 AbhT_1.299 tirobhāvavyapagamo jñānena paripūrṇatā / utkrāntyanupayogitvaṃ dīkṣopakramaṇe sthitam // 300 AbhT_1.300 śiṣyaucityaparīkṣādau sthānabhitsthānakalpanam / sāmānyanyāsabhedo@rghapātraṃ caitatprayojanam // 301 AbhT_1.301 dravyayogyatvamarcā ca bahirdvārārcanaṃ kramāt / praveśo diksvarūpaṃ ca dehaprāṇādiśodhanam // 302 AbhT_1.302 viśeṣanyāsavaicitryaṃ saviśeṣārghabhājanam / dehapūjā prāṇabuddhicitsvadhvanyāsapūjane // 303 AbhT_1.303 anyaśāstragaṇotkarṣaḥ pūjā cakrasya sarvataḥ / kṣetragrahaḥ pañcagavyaṃ pūjanaṃ bhūgaṇeśayoḥ // 304 AbhT_1.304 astrārcā vahnikāryaṃ cāpyadhivāsanamagnigam / tarpaṇaṃ carusaṃsiddhirdantakāṣṭhāntasaṃskriyā // 305 AbhT_1.305 śivahastavidhiścāpi śayyāklṛptivicāraṇam / svapnasya sāmayaṃ karma samayāśceti saṃgrahaḥ // 306 AbhT_1.306 samayitvavidhāvasminsyātpañcadaśa āhnike / maṇḍalātmānusandhānaṃ nivedyapaśuvistaraḥ // 307 AbhT_1.307 agnitṛptiḥ svasvabhāvadīpanaṃ śiṣyadehagaḥ / adhvanyāsavidhiḥ śodhyaśodhakādivicitratā // 308 AbhT_1.308 dīkṣābhedaḥ paro nyāso mantrasattāprayojanam / bhedo yojanikādeśca ṣoḍaśe syādihāhnike // 309 AbhT_1.309 sūtraklṛptistattvaśuddhiḥ pāśadāho@tha yojanam / adhvabhedastathetyevaṃ kathitaṃ pautrike vidhau // 310 AbhT_1.310 jananādivihīnatvaṃ mantrabhedo@tha susphuṭaḥ / iti saṃkṣiptadīkṣākhye syādaṣṭādaśa āhnike // 311 AbhT_1.311 kalāvekṣā kṛpāṇyādinyāsaścāraḥ śarīragaḥ / brahmavidyāvidhiścaivamuktaṃ sadyaḥsamutkrame // 312 AbhT_1.312 adhikāraparīkṣāntaḥsaṃskāro@tha tulāvidhiḥ / ityetadvācyasarvasvaṃ syādviṃśatitamāhnike // 313 AbhT_1.313 mṛtajīvadvidhirjālo padeśaḥ saṃskriyāgaṇaḥ / balābalavicāraścetyekaviṃśāhnike vidhiḥ // 314 AbhT_1.314 śravaṇaṃ cābhyanujñānaṃ śodhanaṃ pātakacyutiḥ / śaṅkāccheda iti spaṣṭaṃ vācyaṃ liṅgoddhṛtikrame // 315 AbhT_1.315 parīkṣācāryakaraṇaṃ tadvrataṃ haraṇaṃ mateḥ / tadvibhāgaḥ sādhakatvamabhiṣekavidhau tviyat // 316 AbhT_1.316 adhikāryatha saṃskārastatprayojanamityadaḥ / caturviṃśe@ntyayāgākhye vaktavyaṃ paricarcyate // 317 AbhT_1.317 prayojanaṃ bhogamokṣadānenātra vidhiḥ sphuṭaḥ / pañcaviṃśāhnike śrāddhaprakāśe vastusaṃgrahaḥ // 318 AbhT_1.318 prayojanaṃ śeṣavṛtternityārcā sthaṇḍile parā / liṅgasvarūpaṃ bahudhā cākṣasūtranirūpaṇam // 319 AbhT_1.319 pūjābheda iti vācyaṃ liṅgārcāsaṃprakāśane / naimittikavibhāgastatprayojanavidhistataḥ // 320 AbhT_1.320 parvabhedāstadviśeṣaścakracarcā tadarcanam / gurvādyantadinādyarcāprayojananirūpaṇam // 321 AbhT_1.321 mṛteḥ parīkṣā yogīśīmelakādividhistathā / vyākhyāvidhiḥ śrutavidhirgurupūjāvidhistviyat // 322 AbhT_1.322 naimittikaprakāśākhye @pyaṣṭāviṃśāhnike sthitam / adhikāryātmano bhedaḥ siddhapatnīkulakramaḥ // 323 AbhT_1.323 arcāvidhirdautavidhī rahasyopaniṣatkramaḥ / dīkṣābhiṣekau bodhaścetyekonatriṃśa āhnike // 324 AbhT_1.324 mantrasvarūpaṃ tadvīryamiti triṃśe nirūpitam / śūlābjabhedo vyomaśasvastikādinirūpaṇam // 325 AbhT_1.325 vistareṇābhidhātavyamityekatriṃśa āhnike / guṇapradhānatābhedāḥ svarūpaṃ vīryacarcanam // 326 AbhT_1.326 kalābheda iti proktaṃ mudrāṇāṃ saṃprakāśane / dvātriṃśatattvādīśākhyātprabhṛti prasphuṭo yataḥ // 327 AbhT_1.327 na bhedo@sti tato noktamuddeśāntaramatra tat / mukhyatvena ca vedyatvādadhikārāntarakramaḥ // 328 AbhT_1.328 ityuddeśavidhiḥ proktaḥ sukhasaṃgrahahetave / athāsya lakṣaṇāvekṣe nirūpyete yathākramam // 329 AbhT_1.329 ātmā saṃvitprakāśasthitiranavayavā saṃvidityāttaśaktivrātaṃ tasya svarūpaṃ sa ca nija mahasaśchādanādbaddharūpaḥ / ātmajyotiḥsvabhāvaprakaṭanavidhinā tasya mokṣaḥ sa cāyaṃ citrākārasya citraḥ prakaṭita iha yatsaṃgraheṇārtha eṣaḥ // 330 AbhT_1.330 mithyājñānaṃ timiramasamān dṛṣṭidoṣānprasūte tatsadbhāvādvimalamapi tadbhāti mālinyadhāma / yattu prekṣyaṃ dṛśi parigataṃ taimirīṃ doṣamudrāṃ dūraṃ runddhetprabhavatu kathaṃ tatra mālinyaśaṅkā // 331 AbhT_1.331 bhāvavrāta? haṭhājjanasya hṛdayānyākramya yannartayan bhaṅgībhirvividhābhirātmahṛdayaṃ pracchādya saṃkrīḍase / yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye@muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt // 332 AbhT_1.332 iha galitamalāḥ parāvarajñāḥ śivasadbhāvamayā adhikriyante / guravaḥ pravicāraṇe yatastadviphalā dveṣakalaṃkahāniyācñā // 333 AbhT_1.333 :e tantrāloke@bhinavaracite@mutra vijñānasattābhedodgāraprakaṭanapaṭāvāhnike@sminsamāptiḥ / :c2 atha śrītantrālokasya dvitīyamāhnikam yattatrādyaṃ padamaviratānuttarajñaptirūpaṃ / tannirṇetuṃ prakaraṇamidamārabhe@haṃ dvitīyam // 1 AbhT_2.1 anupāyaṃ hi yadrūpaṃ ko@rtho deśanayātra vai / sakṛtsyāddeśanā paścādanupāyatvamucyayate // 2 AbhT_2.2 anupāyamidaṃ tattvamityupāyaṃ vinā kutaḥ / svayaṃ tu teṣāṃ tattādṛk kiṃ brūmaḥ kila tānprati // 3 AbhT_2.3 yaccaturdhoditaṃ rūpaṃ vijñānasya vibhorasau / svabhāva eva mantavyaḥ sa hi nityodito vibhuḥ // 4 AbhT_2.4 etāvadbhirasaṃkhyātaiḥ svabhāvairyatprakāśate / ke@pyaṃśāṃśikayā tena viśantyanye niraṃśataḥ // 5 AbhT_2.5 tatrāpi cābhyupāyādisāpekṣānyatvayogataḥ / upāyasyāpi no vāryā tadanyatvādvicitratā // 6 AbhT_2.6 tatra ye nirmalātmāno bhairavīyāṃ svasaṃvidam / nirupāyāmupāsīnāstadvidhiḥ praṇigadyate // 7 AbhT_2.7 tatra tāvatkriyāyogo nābhyupāyatvamarhati / sa hi tasmātsamudbhūtaḥ pratyuta pravibhāvyate // 8 AbhT_2.8 jñaptāvupāya eva syāditi cejjñaptirucyate / prakāśatvaṃ svaprakāśe tacca tatrānyataḥ katham // 9 AbhT_2.9 saṃvittattvaṃ svaprakāśamityasminkaṃ nu yuktibhiḥ / tadabhāve bhavedviśvaṃ jaḍatvādaprakāśakam // 10 AbhT_2.10 yāvānupāyo bāhyaḥ syādāntaro vāpi kaścana / sa sarvastanmukhaprekṣī tatropāyatvabhākkatham // 11 AbhT_2.11 tyajāvadhānāni nanu kva nāma dhatse@vadhānaṃ vicinu svayaṃ tat / pūrṇe@vadhānaṃ na hi nāma yuktaṃ nāpūrṇamabhyeti ca satyabhāvam // 12 AbhT_2.12 tenāvadhānaprāṇasya bhāvanādeḥ pare pathi / bhairavīye kathaṃkāraṃ bhavetsākṣādupāyatā // 13 AbhT_2.13 ye@pi sākṣādupāyena tadrūpaṃ praviviñcate / nūnaṃ te sūryasaṃvittyai khadyotādhitsavo jaḍāḥ // 14 AbhT_2.14 kiṃ ca yāvadidaṃ bāhyamāntaropāyasaṃmatam / tatprakāśātmatāmātraṃ śivasyaiva nijaṃ vapuḥ // 15 AbhT_2.15 nīlaṃ pītaṃ sukhamiti prakāśaḥ kevalaḥ śivaḥ / amuṣminparamādvaite prakāśātmani ko@paraḥ // 16 AbhT_2.16 upāyopeyabhāvaḥ syātprakāśaḥ kevalaṃ hi saḥ // 17 AbhT_2.17 idaṃ dvaitama@yaṃ bheda idamadvaitamityapi / prakāśavapurevāyaṃ bhāsate parameśvaraḥ // 18 AbhT_2.18 asyāṃ bhūmau sukhaṃ duḥkhaṃ bandho mokṣaścitarjaḍaḥ / ghaṭakumbhavadekārthāḥ śabdāste@pyekameva ca // 19 AbhT_2.19 praśāśe hyaprakāśāṃśaḥ kathaṃ nāma prakāśatām / prakāśamāne tasminvā taddvaitāstasya lopitāḥ // 20 AbhT_2.20 aprakāśe@tha tasminvā vastutā kathamucyate / na prakāśaviśeṣatvamata evopapadyate // 21 AbhT_2.21 ata ekaprakāśo@yamiti vāde@tra susthite / dūrādāvāritāḥ satyaṃ vibhinnajñānavādinaḥ // 22 AbhT_2.22 prakāśamātramuditamaprakāśaniṣedhanāt / ekaśabdasya na tvarthaḥ saṃkhyā cidvyaktibhedabhāk // 23 AbhT_2.23 naiṣa śaktirmahādevī na paratrāśrito yataḥ / na caiṣa śaktimāndevo na kasyāpyāśrayo yataḥ // 24 AbhT_2.24 naiṣa dhyeyo dhyātrabhāvānna dhyātā dhyeyavarjanāt / na pūjyaḥ pūjakābhāvātpūjyābhāvānna pūjakaḥ // 25 AbhT_2.25 na mantro na ca mantryo@sau na ca mantrayitā prabhuḥ / na dīkṣā dīkṣako vāpi na dīkṣāvānmaheśvaraḥ // 26 AbhT_2.26 sthānāsananirodhārghasaṃghānāvāhanādikam / visarjanāntaṃ nāstyatra kartṛkarmakriyojjhite // 27 AbhT_2.27 na sanna cāsatsadasanna ca tannobhayojjhitam / durvijñeyā hi sāvasthā kimapyetadanuttaram // 28 AbhT_2.28 ayamityavabhāso hi yo bhāvo@vacchidātmakaḥ / sa eva ghaṭavalloke saṃstathā naiṣa bhairavaḥ // 29 AbhT_2.29 asattvaṃ cāprakāśatvaṃ na kutrāpyupayogitā / viśvasya jīvitaṃ satyaṃ prakāśaikātmakaśca saḥ // 30 AbhT_2.30 ābhyāmeva tu hetubhyāṃ na dvyātmā na dvayojjhitaḥ / sarvātmanā hi bhātyeṣa kena rūpeṇa mantryatām // 31 AbhT_2.31 śrīmattriśirasi proktaṃ parajñānasvarūpakam / śaktyā garbhāntarvartinyā śaktigarbha paraṃ padam // 32 AbhT_2.32 na bhāvo nāpyabhāvo na dvayaṃ vācāmagocarāt / akathyapadavīrūḍhaṃ śaktisthaṃ śaktivarjitam // 33 AbhT_2.33 iti ye rūḍhasaṃvittiparamārthapavitritāḥ / anuttarapathe rūḍhāste@bhyupāyāniyantritāḥ // 34 AbhT_2.34 teṣāmidaṃ samābhāti sarvato bhāvamaṇḍalam / puraḥsthameva saṃvittibhairavāgnivilāpitam // 35 AbhT_2.35 eteṣāṃ sukhaduḥkhāṃśaśaṃkātaṃkavikalpanāḥ / nirvikalpaparāveśamātraśeṣatvamāgatāḥ // 36 AbhT_2.36 eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā / na samayyādikācāryaparyantaḥ ko@pi viśramaḥ // 37 AbhT_2.37 samastayantraṇātantratroṭanāṭaṃkadharmiṇaḥ / nānugrahātparaṃ kiṃciccheṣavṛttau prayojanam // 38 AbhT_2.38 svaṃ kartavyaṃ kimapi kalayaṃlloka eṣa prayatnānno pārārthyaṃ prati ghaṭayate kāṃcana svapravṛttim / yastu dhvastākhilabhavamalo bhairavībhāvapūrṇaḥ kṛtyaṃ tasya sphuṭamidamiyallokakartavyamātram // 39 AbhT_2.39 taṃ ye paśyanti tādrūpyakrameṇāmalasaṃvidaḥ / te@pi tadrūpiṇastāvatyevāsyānugrahātmatā // 40 AbhT_2.40 etattattvaparijñānaṃ mukhyaṃ yāgādi kathyate / dīkṣāntaṃ vibhunā śrīmatsiddhayogīśvarīmate // 41 AbhT_2.41 sthaṇḍilāduttaraṃ tūraṃ tūrāduttarataḥ paṭaḥ / paṭāddhyānaṃ tato dhyeyaṃ tataḥ syāddhāraṇottarā // 42 AbhT_2.42 tato@pi yogajaṃ rūpaṃ tato@pi jñānamuttaram / jñānena hi mahāsiddho bhavedyogīśvarastviti // 43 AbhT_2.43 so@pi svātantryadhāmnā cedapyanirmalasaṃvidām / anugrahaṃ cikīrṣustadbhāvinaṃ vidhimāśrayet // 44 AbhT_2.44 anugrāhyānusāreṇa vicitraḥ sa ca kathyate / parāparādyupāyaughasaṃkīrṇatvavibhedataḥ // 45 AbhT_2.45 tadarthameva cāsyāpi parameśvararūpiṇaḥ / tadabhyupāyaśāstrādiśravaṇādhyayanādaraḥ // 46 AbhT_2.46 nahi tasya svatantrasya kāpi kutrāpi khaṇḍanā / nānirmalacitaḥ puṃso@nugrahastvanupāyakaḥ // 47 AbhT_2.47 śrīmadūrmimahāśāstre siddhasaṃtānarūpake / idamuktaṃ tathā śrīmatsomānandādidaiśikaiḥ // 48 AbhT_2.48 gurorvākyādyuktipracayaracanonmārjanavaśāt samāśvāsācchāstraṃ prati samuditādvāpi kathitāt / vilīne śaṃkābhre tdṛdayagaganodbhāsimahasaḥ prabhoḥ sūryasyeva spṛśata caraṇāndhvāntajayinaḥ // 49 AbhT_2.49 idamanuttaradhāmavivecakaṃ vigalitaupayikaṃ kṛtamāhnikam // 50 AbhT_2.50 :c3 śrītantrālokasya tṛtīyamāhnikam atha paraupayikaṃ praṇigadyate padamanuttarameva maheśituḥ // 0b AbhT_3.0 prakāśamātraṃ yatproktaṃ bhairavīyaṃ paraṃ mahaḥ / tatra svatantratāmātramadhikaṃ pravivicyate // 1 AbhT_3.1 yaḥ prakāśaḥ sa sarvasya prakāśatvaṃ prayacchati / na ca tadvyatirekyasti viśvaṃ sadvāvabhāsate // 2 AbhT_3.2 ato@sau parameśānaḥ svātmavyomanyanargalaḥ / iyataḥ sṛṣṭisaṃhārāḍambarasya pradarśakaḥ // 3 AbhT_3.3 nirmale makure yadvadbhānti bhūmijalādayaḥ / amiśrāstadvadekasmiṃścinnāthe viśvavṛttayaḥ // 4 AbhT_3.4 sadṛśaṃ bhāti nayanadarpaṇāmbaravāriṣu / tathā hi nirmale rūpe rūpamevāvabhāsate // 5 AbhT_3.5 pracchannarāgiṇī kāntapratibimbitasundaram / darpaṇaṃ kucakumbhābhyāṃ spṛśantyapi na tṛpyati // 6 AbhT_3.6 na hi sparśo@sya vimalo rūpameva tathā yataḥ / nairmalyaṃ cātiniviḍasajātīyaikasaṃgatiḥ // 7 AbhT_3.7 svasminnabhedādbhinnasya darśanakṣamataiva yā / atyaktasvaprakāśasya nairmalyaṃ tadgurūditam // 8 AbhT_3.8 nairmalyaṃ mukhyamekasya saṃvinnāthasya sarvataḥ / aṃśāṃśikātaḥ kvāpyanyadvimalaṃ tattadicchayā // 9 AbhT_3.9 bhāvānāṃ yatpratīghāti vapurmāyātmakaṃ hi tat / teṣāmevāsti sadvidyāmayaṃ tvapratighātakam // 10 AbhT_3.10 tadevamubhayākāramavabhāsaṃ prakāśayan / vibhāti varado bimbapratibimbadṛśākhile // 11 AbhT_3.11 yastvāha netratejāṃsi svacchātpratiphalantyalam / viparyasya svakaṃ vaktraṃ gṛhṇantīti sa pṛcchyate // 12 AbhT_3.12 dehādanyatra yattejastadadhiṣṭhāturātmanaḥ / tenaiva tejasā jñatve ko@rthaḥ syāddarpaṇena tu // 13 AbhT_3.13 viparyastaistu tejobhirgrāhakātmatvamāgataiḥ / rūpaṃ dṛśyeta vadane nije na makurāntare // 14 AbhT_3.14 svamukhe sparśavaccaitadrūpaṃ bhāyānmametyalam / na tvasya spṛśyabhinnasya vedyaikāntasvarūpiṇaḥ // 15 AbhT_3.15 rūpasaṃsthānamātraṃ tatsparśagandharasādibhiḥ / nyagbhūtaireva tadyuktaṃ vastu tatpratibimbitam // 16 AbhT_3.16 nyagbhāvo grāhyatābhāvāttadabhāvo@pramāṇataḥ / sa cārthasaṃgamābhāvātso@pyādarśe@navasthiteḥ // 17 AbhT_3.17 ata eva gurutvādirdharmo naitasya lakṣyate / nahyādarśe saṃsthito@sau taddṛṣṭau sa upāyakaḥ // 18 AbhT_3.18 tasmāttu naiṣa bhedena yadbhāti tata ucyate / ādhārastatra tūpāyā dīpadṛksaṃvidaḥ kramāt // 19 AbhT_3.19 dīpacakṣurvibodhānāṃ kāṭhinyābhāvataḥ param / sarvataścāpi nairmalyānna vibhādarśavatpṛthak // 20 AbhT_3.20 etacca devadevena darśitaṃ bodhavṛddhaye / mūḍhānāṃ vastu bhavati tato@pyanyatra nāpyalam // 21 AbhT_3.21 pratīghāti svatantraṃ no na sthāyyasthāyi cāpi na / svacchasyaivaiṣa kasyāpi mahimeti kṛpālunā // 22 AbhT_3.22 na deśoṃ no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā / na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ // 23 AbhT_3.23 itthaṃ pradarśite@mutra pratibimbanavartmani / śabdasya pratibimbaṃ yat pratiśrutketi bhaṇyate // 24 AbhT_3.24 na cāsau śabdajaḥ śabda āgacchattvena saṃśravāt / tenaiva vaktrā dūrasthaiḥ śabdasyāśravaṇādapi // 25 AbhT_3.25 piṭhirādipidhānāṃśaviśiṣṭachidrasaṃgatau / citratvāccāsya śabdasya pratibimbaṃ mukhādivat // 26 AbhT_3.26 idamanyasya vedyasya rūpamityavabhāsate / yathādarśe tathā kenāpyuktamākarṇaye tviti // 27 AbhT_3.27 niyamādbimbasāṃmukhyaṃ pratibimbasya yattataḥ / tanmadhyagāḥ pramātāraḥ śṛṇvanti pratiśabdakam // 28 AbhT_3.28 mukhyagrahaṃ tvapi vinā pratibimbagraho bhavet / svapaścātsthaṃ priyaṃ paśyeṭṭaṅkitaṃ mukure vapuḥ // 29 AbhT_3.29 sāṃmukhyaṃ cocyate tādṛgdarpaṇābhedasaṃsthiteḥ // 30 AbhT_3.30 ataḥ kūpādipiṭhirākāśe tatpratibimbitam / vaktrākāśaṃ saśabdaṃ sadbhāti tatparavaktavat // 31 AbhT_3.31 yathā cādarśapāścātyabhāgastho vetti no mukham / tathā tathāvidhākāśapaścātstho vetti na dhvanim // 32 AbhT_3.32 śabdo na cānabhivyaktaḥ pratibimbati taddhruvam / abhivyaktiśrutī tasya samakālaṃ dvitīyake // 33 AbhT_3.33 kṣaṇe tu pratibimbatvaṃ śrutiśca samakālikā / tulyakālaṃ hi no hastatacchāyārūpaniścayaḥ // 34 AbhT_3.34 itthaṃ pradarśite@mutra pratibimbasatattvake / prakṛtaṃ brūmahe tatra pratibimbanamarhati // 35 AbhT_3.35 śabdo nabhasi sānande sparśadhāmani sundaraḥ / sparśo@nyo@pi dṛḍhāghātaśūlaśītādikodbhavaḥ / parasthaḥ pratibimbatvātsvadehoddhūlanākaraḥ // 36 AbhT_3.36 na caiṣa mukhyastatkāryapāramparyāprakāśanāt // 37 AbhT_3.37 evaṃ ghrāṇāntare gandho raso dantodake sphuṭaḥ // 38 AbhT_3.38 yathā ca rūpaṃ pratibimbitaṃ dṛśorna cakṣuṣānyena vinā hi lakṣyate / tathā rasasparśanasaurabhādikaṃ na lakṣyate@kṣeṇa vinā sthitaṃ tvapi // 39 AbhT_3.39 na cāntare sparśanadhāmani sthitaṃ bahiḥspṛśonyākṣadhiyaḥ sa gocaraḥ // 40 AbhT_3.40 ato@ntikasthasvakatādṛgindriyaprayojanāntaḥkaraṇairyadā kṛtā / tadā tadāttaṃ pratibimbamindriye svakāṃ kriyāṃ sūyata eva tādṛśīm // 41 AbhT_3.41 na tu smṛtānmānasagocarādṛtā bhavetkriyā sā kila vartamānataḥ / ataḥ sthitaḥ sparśavarastadindriye samāgataḥ sanviditastathākriyaḥ // 42 AbhT_3.42 asaṃbhave bāhyagatasya tādṛśaḥ sva eva tasminpratibimbitastathā / karoti tāṃ sparśavaraḥ sukhātmikāṃ sa cāpi kasyāmapi nāḍisaṃtatau // 43 AbhT_3.43 tena saṃvittimakure viśvamātmānamarpayat / nāthasya vadate@muṣya vimalāṃ viśvarūpatām // 44 AbhT_3.44 yathā ca gandharūpaspṛgrasādyāḥ pratibimbitāḥ / tadādhāroparāgeṇa bhānti khaṅge mukhādivat // 45 AbhT_3.45 tathā viśvamidaṃ bodhe pratibimbitamāśrayet / prakāśatvasvatantratvaprabhṛtiṃ dharmavistaram // 46 AbhT_3.46 yathā ca sarvataḥ svacche sphaṭike sarvato bhavet / pratibimbaṃ tathā bodhe sarvataḥ svacchatājuṣi // 47 AbhT_3.47 atyantasvacchatā sā yatsvākṛtyanavabhāsanam / ataḥ svacchatamo bodho na ratnaṃ tvākṛtigrahāt // 48 AbhT_3.48 pratibimbaṃ ca bimbena bāhyasthena samarpyate / tasyaiva pratibimbatve kiṃ bimbamavaśiṣyatām // 49 AbhT_3.49 yadvāpi kāraṇaṃ kiṃcidbimbatvenābhiṣicyate / tadapi pratibimbatvameti bodhe@nyathā tvasat // 50 AbhT_3.50 itthametatsvasaṃvittidṛḍhanyāyāstrarakṣitam / sāmrājyameva viśvatra pratibimbasya jṛmbhate // 51 AbhT_3.51 nanu bimbasya virahe pratibimbaṃ kathaṃ bhavet / kiṃ kurmo dṛśyate taddhi nanu tadbimbamucyatām // 52 AbhT_3.52 naivaṃ tallakṣaṇābhāvādbimbaṃ kila kimucyate / anyāmiśraṃ svatantraṃ sadbhāsamānaṃ mukhaṃ yathā // 53 AbhT_3.53 svarūpānapahānena pararūpasadṛkṣatām / pratibimbātmatāmāhuḥ khaḍgādarśatalādivat // 54 AbhT_3.54 uktaṃ ca sati bāhye@pi dhīrekānekavedanāt / anekasadṛśākārā na tvaneketi saugataiḥ // 55 AbhT_3.55 nanvitthaṃ pratibimbasya lakṣaṇaṃ kiṃ taducyate / anyavyāmiśraṇāyogāttadbhedāśakyabhāsanam / pratibimbamiti prāhurdarpaṇe vadanaṃ yathā // 56 AbhT_3.56 bodhamiśramidaṃ bodhādbhedenāśakyabhāsanam / paratattvādi bodhe kiṃ pratibimbaṃ na bhaṇyate // 57 AbhT_3.57 lakṣaṇasya vyavasthaiṣākasmāccedbimbamucyatām / prājñā vastuni yujyante na tu sāmayike dhvanau // 58 AbhT_3.58 nanu na pratibimbasya vinā bimbaṃ bhavetsthitiḥ / kiṃ tataḥ pratibimbe hi bimbaṃ tādātmyavṛtti na // 59 AbhT_3.59 ataśca lakṣaṇasyāsya proktasya tadasaṃbhave / na hānirhetumātre tu praśno@yaṃ paryavasyati // 60 AbhT_3.60 tatrāpi ca nimittākhye nopādāne kathaṃcana / nimittakāraṇānāṃ ca kadācitkvāpi saṃbhavaḥ // 61 AbhT_3.61 ata eva purovartinyāloke smaraṇādinā / nimittena ghanenāstu saṃkrāntadayitākṛtiḥ // 62 AbhT_3.62 anyathā saṃvidārūḍhā kāntā vicchedayoginī / kasmādbhāti na vai saṃvid vicchedaṃ purato gatā // 63 AbhT_3.63 ata evāntaraṃ kiṃciddhīsaṃjñaṃ bhavatu sphuṭam / yatrāsya vicchidā bhānaṃ saṃkalpasvapnadarśane // 64 AbhT_3.64 ato nimittaṃ devasya śaktayaḥ santu tādṛśe / itthaṃ viśvamidaṃ nāthe bhairavīyacidambare / pratibimbamalaṃ svacche na khalvanyaprasādataḥ // 65 AbhT_3.65 ananyāpekṣitā yāsya viśvātmatvaṃ prati prabhoḥ / tāṃ parāṃ pratibhāṃ devīṃ saṃgirante hyanuttarām // 66 AbhT_3.66 akulasyāsya devasya kulaprathanaśālinī / kaulikī sā parā śaktiraviyukto yayā prabhuḥ // 67 AbhT_3.67 tayoryadyāmalaṃ rūpaṃ sa saṃghaṭṭa iti smṛtaḥ / ānandaśaktiḥ saivoktā yato viśvaṃ visṛjyate // 68 AbhT_3.68 parāparātparaṃ tattvaṃ saiṣā devī nigadyate / tatsāraṃ tacca hṛdayaṃ sa visargaḥ paraḥ prabhuḥ // 69 AbhT_3.69 devīyāmalaśāstre sā kathitā kālakarṣiṇī / mahāḍāmarake yāge śrīparā mastake tathā // 70 AbhT_3.70 śrīpūrvaśāstre sā mātṛsadbhāvatvena varṇitā / saṃghaṭṭe@smiṃścidātmatvādyattatpratyavamarśanam // 71 AbhT_3.71 icchāśaktiraghorāṇāṃ śaktīnāṃ sā parā prabhuḥ / saiva prakṣubdharūpā cedīśitrī saṃprajāyate // 72 AbhT_3.72 tadā ghorāḥ parā devyo jātāḥ śaivādhvadaiśikāḥ / svātmapratyavamarśo yaḥ prāgabhūdekavīrakaḥ // 73 AbhT_3.73 jñātavyaviśvonmeṣātmā jñānaśaktitayā sthitaḥ / iyaṃ parāparā devī ghorāṃ yā mātṛmaṇḍalīm // 74 AbhT_3.74 sṛjatyavirataṃ śuddhāśuddhamārgaikadīpikām / jñeyāṃśaḥ pronmiṣankṣobhaṃ yadaiti balavattvataḥ // 75 AbhT_3.75 ūnatābhāsanaṃ saṃvinmātratve jāyate tadā / rūḍhaṃ tajjñeyavargasya sthitiprārambha ucyate // 76 AbhT_3.76 rūḍhireṣā vibodhābdheścitrākāraparigrahaḥ / idaṃ tadbījasaṃdarbhabījaṃ cinvanti yoginaḥ // 77 AbhT_3.77 icchāśaktirdvirūpoktā kṣubhitākṣubhitā ca yā / iṣyamāṇaṃ hi sā vastudvairūpyeṇātmani śrayet // 78 AbhT_3.78 aciradyutibhāsinyā śaktyā jvalanarūpayā / iṣyamāṇasamāpattiḥ sthairyeṇātha dharātmanā // 79 AbhT_3.79 unmeṣaśaktāvastyetajjñeyaṃ yadyapi bhūyasā / tathāpi vibhavasthānaṃ sā na tu prācyajanmabhūḥ // 80 AbhT_3.80 icchāśakterataḥ prāhuścātūrūpyaṃ parāmṛtam / kṣobhāntarasyāsadbhāvānnedaṃ bījaṃ ca kasyacit // 81 AbhT_3.81 prakṣobhakatvaṃ bījatvaṃ kṣobhādhāraśca yonitā / kṣobhakaṃ saṃvido rūpaṃ kṣubhyati kṣobhayatyapi // 82 AbhT_3.82 kṣobhaḥ syājjñeyadharmatvaṃ kṣobhaṇā tadbahiṣkṛtiḥ / antaḥsthaviśvābhinnaikabījāṃśavisisṛkṣutā // 83 AbhT_3.83 kṣobho@tadicche tattvecchābhāsanaṃ kṣobhaṇāṃ viduḥ / yadaikyāpattimāsādya tadicchā kṛtinī bhavet // 84 AbhT_3.84 kṣobhādhāramimaṃ prāhuḥ śrīsomānandaputrakāḥ / saṃvidāmīṣaṇādīnāmanudbhinnaviśeṣakam // 85 AbhT_3.85 yajjñeyamātraṃ tadbījaṃ yadyogādbījatā svare / tasya bījasya saivoktā visisṛkṣā ya udbhavaḥ / yato grāhyamidaṃ bhāsyadbhinnakalpaṃ cidātmanaḥ // 86 AbhT_3.86 eṣa kṣobhaḥ kṣobhaṇā tu tūṣṇīṃbhūtānyamātṛgam / haṭhādyadaudāsīnyāṃśacyāvanaṃ saṃvido balāt // 87 AbhT_3.87 jātāpi visisṛkṣāsau yadvimarśāntaraikyataḥ / kṛtārthā jāyate kṣobhādhāro@traitatprakīrtitam // 88 AbhT_3.88 tatastadāntaraṃ jñeyaṃ bhinnakalpatvamicchati / viśvabījādataḥ sarva bāhyaṃ bimbaṃ vivartsyati // 89 AbhT_3.89 kṣobhyakṣobhakabhāvasya satattvaṃ darśitaṃ mayā / śrīmanmaheśvareṇoktaṃ guruṇā yatprasādataḥ // 90 AbhT_3.90 prakṛtaṃ brūmahe nedaṃ bījaṃ varṇacatuṣṭayam / nāpi yoniryato naitatkṣobhādhāratvamṛcchati // 91 AbhT_3.91 ātmanyeva ca viśrāntyā tatproktamamṛtātmakam / itthaṃ prāguditaṃ yattatpañcakaṃ tatparasparam // 92 AbhT_3.92 ucchaladvividhākāramanyonyavyatimiśraṇāt / yo@nuttaraḥ paraḥ spando yaścānandaḥ samucchalan // 93 AbhT_3.93 tāvicchonmeṣasaṃghaṭṭādgacchato@tivicitratām / anuttarānandacitī icchāśaktau niyojite // 94 AbhT_3.94 trikoṇamiti tatprāhurvisargāmodasundaram / anuttarānandaśaktī tatra rūḍhimupāgate // 95 AbhT_3.95 trikoṇadvitvayogena vrajataḥ ṣaḍarasthitim / ta evonmeṣayoge@pi punastanmayatāṃ gate // 96 AbhT_3.96 kriyāśakteḥ sphuṭaṃ rūpamabhivyaṅktaḥ parasparam / icchonmeṣagataḥ kṣobho yaḥ proktastadgaterapi // 97 AbhT_3.97 te eva śaktī tādrūpyabhāginyau nānyathāsthite / nanvanuttaratānandau svātmanā bhedavarjitau // 98 AbhT_3.98 kathametāvatīmenāṃ vaicitrīṃ svātmani śritau / śṛṇu tāvadayaṃ saṃvinnātho@parimitātmakaḥ // 99 AbhT_3.99 anantaśaktivaicitryalayodayakaleśvaraḥ / asthāsyadekarūpeṇa vapuṣā cenmaheśvaraḥ // 100 AbhT_3.100 maheśvaratvaṃ saṃvittvaṃ tadatyakṣyaddhaṭādivat / paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam // 101 AbhT_3.101 jaḍādvilakṣaṇo bodho yato na parimīyate / tena bodhamahasindhorullāsinyaḥ svaśaktayaḥ // 102 AbhT_3.102 āśrayantyūrmaya iva svātmasaṃghaṭṭacitratām / svātmasaṃghaṭṭavaicitryaṃ śaktīnāṃ yatparasparam // 103 AbhT_3.103 etadeva paraṃ prāhuḥ kriyāśakteḥ sphuṭaṃ vapuḥ / asmiṃścaturdaśe dhāmni sphuṭībhūtatriśaktike // 104 AbhT_3.104 triśūlatvamataḥ prāha śāstā śrīpūrvaśāsane / nirañjanamidaṃ coktaṃ gurubhistattvadarśibhiḥ // 105 AbhT_3.105 śaktimānañjyate yasmānna śaktirjātu kenacit / icchā jñānaṃ kriyā ceti yatpṛthakpṛthagañjyate // 106 AbhT_3.106 tadeva śaktimatsvaiḥ svairiṣyamāṇādikaiḥ sphuṭam / etattritayamaikyena yadā tu prasphurettadā // 107 AbhT_3.107 na kenacidupādheyaṃ svasvavipratiṣedhataḥ / lolībhūtamataḥ śaktitritayaṃ tattriśūlakam / yasminnāśu samāveśādbhavedyogī nirañjanaḥ // 108 AbhT_3.108 itthaṃ parāmṛtapadādārabhyāṣṭakamīdṛśam / brāhmyādirūpasaṃbhedādyātyaṣṭāṣṭakatāṃ sphuṭam // 109 AbhT_3.109 atrānuttaraśaktiḥ sā svaṃ vapuḥ prakaṭasthitam / kurvantyapi jñeyakalākāluṣyādvindurūpiṇī // 110 AbhT_3.110 uditāyāṃ kriyāśaktau somasūryāgnidhāmani / avibhāgaḥ prakāśo yaḥ sa binduḥ paramo hi naḥ // 111 AbhT_3.111 tattvarakṣāvidhāne ca taduktaṃ parameśinā / hṛtpadmamaṇḍalāntaḥstho naraśaktiśivātmakaḥ // 112 AbhT_3.112 boddhavyo layabhedena vindurvimalatārakaḥ / yo@sau nādātmakaḥ śabdaḥ sarvaprāṇiṣvavasthitaḥ // 113 AbhT_3.113 adha+ūrdhvavibhāgena niṣkriyeṇāvatiṣṭhate / hlādataikṣṇyādi vaicitryaṃ sitaraktādikaṃ ca yat // 114 AbhT_3.114 svayaṃ tannirapekṣo@sau prakāśo gururāha ca / yanna sūryo na vā somo nāgnirbhāsayate@pi ca // 115 AbhT_3.115 na cārkasomavahnīnāṃ tatprakāśādvinā mahaḥ / kimapyasti nijaṃ kiṃ tu saṃviditthaṃ prakāśate // 116 AbhT_3.116 svasvātantryaprabhāvodyadvicitropādhisaṃgataḥ / prakāśo yāti taikṣṇyādimavāntaravicitratām // 117 AbhT_3.117 durdarśano@pi gharmāṃśuḥ patitaḥ pāthasāṃ pathi / netrānandatvamabhyeti paśyopādheḥ prabhāvitām // 118 AbhT_3.118 sūryādiṣu prakāśo@sāvupādhikaluṣīkṛtaḥ / saṃvitprakāśaṃ māheśamata eva hyapekṣate // 119 AbhT_3.119 prakāśamātraṃ suvyaktaṃ sūrya ityucyate sphuṭam / prakāśyavastusārāṃśavarṣi tatsoma ucyate // 120 AbhT_3.120 sūrya pramāṇamityāhuḥ somaṃ meyaṃ pracakṣate / anyonyamaviyuktau tau svatantrāvapyubhau sthitau // 121 AbhT_3.121 bhoktṛbhogyobhayātmaitadanyonyonmukhatāṃ gatam / tato jvalanacidrūpaṃ citrabhānuḥ prakīrtitaḥ // 122 AbhT_3.122 yo@yaṃ vahneḥ paraṃ tattvaṃ pramāturidameva tat / saṃvideva tu vijñeyatādātmyādanapekṣiṇī // 123 AbhT_3.123 svatantratvātpramātoktā vicitro jñeyabhedataḥ / somāṃśadāhyavastūtthavaicitryābhāsabṛṃhitaḥ // 124 AbhT_3.124 tata evāgniruditaścitrabhānurmaheśinā / jñeyādyupāyasaṃghātanirapekṣaiva saṃvidaḥ // 125 AbhT_3.125 sthitirmātāhamasmīti jñātā śāstrajñavadyataḥ / ajña eva yato jñātānubhavātmā na rūpataḥ // 126 AbhT_3.126 na tu sā jñātṛtā yasyāṃ śuddhajñeyādyapekṣate / tasyāṃ daśāyāṃ jñātṛtvamucyate yogyatāvaśāt // 127 AbhT_3.127 mānataiva tu sā prācyapramātṛparikalpitā / ucchalantyapi saṃvittiḥ kālakramavivarjanāt // 128 AbhT_3.128 uditaiva satī pūrṇā mātṛmeyādirūpiṇī / pākādistu kriyā kālaparicchedātkramocitā // 129 AbhT_3.129 matāntyakṣaṇavandhyāpi na pākatvaṃ prapadyate / itthaṃ prakāśatattvasya somasūryāgnitā sthitā // 130 AbhT_3.130 api mukhyaṃ tatprakāśamātratvaṃ na vyapohyate / eṣāṃ yatprathamaṃ rūpaṃ hrasvaṃ tatsūrya ucyate // 131 AbhT_3.131 kṣobhānandavaśāddīrghaviśrāntyā soma ucyate / yattatparaṃ plutaṃ nāma somānandātparaṃ sthitam // 132 AbhT_3.132 prakāśarūpaṃ tatprāhurāgneyaṃ śāstrakovidāḥ / atra prakāśamātraṃ yatsthite dhāmatraye sati // 133 AbhT_3.133 uktaṃ vindutayā śāstre śivavindurasau mataḥ / makārādanya evāyaṃ tacchāyāmātradhṛdyathā // 134 AbhT_3.134 ralahāḥ ṣaṇṭhavaisargavarṇarūpatvasaṃsthitāḥ / ikāra eva rephāṃśacchāyayānyo yathā svaraḥ // 135 AbhT_3.135 tathaiva mahaleśādaḥ so@nyo dvedhāsvaro@pi san / asyāntarvisisṛkṣāsau yā proktā kaulikī parā // 136 AbhT_3.136 saiva kṣobhavaśādeti visargātmakatāṃ dhruvam / uktaṃ ca triśiraḥśāstre kalāvyāptyantacarcane // 137 AbhT_3.137 kalā saptadaśī tasmādamṛtākārarūpiṇī / parāparasvasvarūpabindugatyā visarpitā // 138 AbhT_3.138 prakāśyaṃ sarvavastūnāṃ visargarahitā tu sā / śaktikuṇḍalikā caiva prāṇakuṇḍalikā tathā // 139 AbhT_3.139 visargaprāntadeśe tu parā kuṇḍalinīti ca / śivavyometi paramaṃ brahmātmasthānamucyate // 140 AbhT_3.140 visargamātraṃ nāthasya sṛṣṭisaṃhāravibhramāḥ / svātmanaḥ svātmani svātmakṣepo vaisargikī sthitiḥ // 141 AbhT_3.141 visarga evamutsṛṣṭa āśyānatvamupāgataḥ / haṃsaḥ prāṇo vyañjanaṃ ca sparśaśca paribhāṣyate // 142 AbhT_3.142 anuttaraṃ paraṃ dhāma tadevākulamucyate / visargastasya nāthasya kaulikī śaktirucyate // 143 AbhT_3.143 visargatā ca saivāsyā yadānandodayakramāt / spaṣṭībhūtakriyāśaktiparyantā procchalatsthitiḥ // 144 AbhT_3.144 visarga eva tāvānyadākṣiptaitāvadātmakaḥ / iyadrūpaṃ sāgarasya yadanantormisaṃtatiḥ // 145 AbhT_3.145 ata eva visargo@yamavyaktahakalātmakaḥ / kāmatattvamiti śrīmatkulaguhvara ucyate // 146 AbhT_3.146 yattadakṣaramavyakta kāntākaṇṭhe vyavasthitam / dhvanirūpamanicchaṃ tu dhyānadhāraṇavarjitam // 147 AbhT_3.147 tatra cittaṃ samādhāya vaśayedyugapajjagat / ata eva visargasya haṃse yadvatsphuṭā sthitiḥ // 148 AbhT_3.148 tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ / anuttarātkavargasya sūtiḥ pañcātmanaḥ sphuṭam // 149 AbhT_3.149 pañcaśaktyātmatovaśa ekaikatra yathā sphuṭaḥ / icchāśakteḥ svasvarūpasaṃsthāyā ekarūpataḥ // 150 AbhT_3.150 cavargaḥ pañcaśaktyātmā kramaprasphuṭatātmakaḥ / yā tūktā jñeyakāluṣyabhākkṣipracarayogataḥ // 151 AbhT_3.151 dvirūpāyāstato jātaṃ ṭa-tādyaṃ vargayugmakam / unmeṣātpādivargastu yato viśvaṃ samāpyate // 152 AbhT_3.152 jñeyarūpamidaṃ pañcaviṃśatyantaṃ yataḥ sphuṭam / jñeyatvātsphuṭataḥ proktametāvatsparśarūpakam // 153 AbhT_3.153 icchāśaktiśca yā dvedhā kṣubhitākṣubhitatvataḥ / sā vijātīyaśaktyaṃśapronmukhī yāti yātmatām // 154 AbhT_3.154 saiva śīghrataropāttajñeyakāluṣyarūṣitā / vijātīyonmukhatvena ratvaṃ latvaṃ ca gacchati // 155 AbhT_3.155 tadvadunmeṣaśaktirdvirūpā vaijātyaśaktigā / vakāratvaṃ prapadyeta sṛṣṭisārapravarṣakam // 156 AbhT_3.156 icchaivānuttarānandayātā śīghratvayogataḥ / vāyurityucyate vahnirbhāsanātsthairyato dharā // 157 AbhT_3.157 idaṃ catuṣkamantaḥsthamata eva nigadyate / icchādyantargatatvena svasamāptau ca saṃsthiteḥ // 158 AbhT_3.158 sajātīyakaśaktīnāmicchādyānāṃ ca yojanam / kṣobhātmakamidaṃ prāhuḥ kṣobhākṣobhātmanāmapi // 159 AbhT_3.159 anuttarasya sājātye bhavettu dvitayī gatiḥ / anuttaraṃ yattatraikaṃ taccedānandasūtaye // 160 AbhT_3.160 prabhaviṣyati tadyoge yogaḥ kṣobhātmakaḥ sphuṭaḥ / atrāpyanuttaraṃ dhāma dvitīyamapi sūtaye // 161 AbhT_3.161 na paryāptaṃ tadā kṣobhaṃ vinaivānuttarātmatā / icchā yā karmaṇā hīnā yā caiṣṭavyena rūṣitā // 162 AbhT_3.162 śīghrasthairyaprabhinnena tridhā bhāvamupāgatā / anunmiṣitamunmīlatpronmīlitamiti sthitam // 163 AbhT_3.163 iṣyamāṇaṃ tridhaitasyāṃ tādrūpyasyāparicyuteḥ / tadeva svoṣmaṇā svātmasvātantryapreraṇātmanā // 164 AbhT_3.164 bahirbhāvya sphuṭaṃ kṣiptaṃ śa-ṣa-satritayaṃ sthitam / tata eva sakāre@sminsphuṭaṃ viśvaṃ prakāśate // 165 AbhT_3.165 amṛtaṃ ca paraṃ dhāma yoginastatpracakṣate / kṣobhādyantavirāmeṣu tadeva ca parāmṛtam // 166 AbhT_3.166 sītkārasukhasadbhāvasamāveśasamādhiṣu / tadeva brahma paramamavibhaktaṃ pracakṣate // 167 AbhT_3.167 uvāca bhagavāneva tacchrīmatkulaguhkare / śaktiśaktimadaikātmyalabdhānvarthābhidhānake // 168 AbhT_3.168 kākacañcupuṭākāraṃ dhyānadhāraṇavarjitam / viṣatattvamanackākhyaṃ tava snehātprakāśitam // 169 AbhT_3.169 kāmasya pūrṇatā tattvaṃ saṃghaṭṭe pravibhāvyate / viṣasya cāmṛtaṃ tattvaṃ chādyatve@ṇoścyute sati // 170 AbhT_3.170 vyāptrī śaktirviṣaṃ yasmādavyāptuśchādayenmahaḥ / nirañjanaṃ paraṃ dhāma tattvaṃ tasya tu sāñjanam // 171 AbhT_3.171 kriyāśaktyātmakaṃ viśvamayaṃ tasmātsphuredyataḥ / icchā kāmo viṣaṃ jñānaṃ kriyā devī nirañjanam // 172 AbhT_3.172 etattrayasamāveśaḥ śivo bhairava ucyate / atra rūḍhiṃ sadā kuryāditi no guravo jaguḥ // 173 AbhT_3.173 viṣatattve saṃpraviśya na bhūtaṃ na viṣaṃ na ca / grahaḥ kevala evāhamiti bhāvanayā sphuret // 174 AbhT_3.174 nanvatra ṣaṇṭhavarṇebhyo janmoktaṃ tena ṣaṇṭhatā / kathaṃ syāditi cedbrūmo nātra ṣaṇṭhasya sotṛtā // 175 AbhT_3.175 tathāhi tatragā yāsāvicchāśaktirudīritā / saiva sūte svakartavyamantaḥsthaṃ sveṣṭarūpakam // 176 AbhT_3.176 yattvatra rūṣaṇāhetureṣitavyaṃ sthitaṃ tataḥ / bhāgānna prasavastajjaṃ kāluṣyaṃ tadvapuśca tat // 177 AbhT_3.177 jñeyārūṣaṇayā yuktaṃ samudāyātmakaṃ viduḥ / ṣaṇṭhaṃ kṣobhakatākṣobhadhāmatvābhāvayogataḥ // 178 AbhT_3.178 etadvarṇacatuṣkasya svoṣmaṇābhāsanāvaśāt / ūṣmeti kathitaṃ nāma bhairaveṇāmalātmanā // 179 AbhT_3.179 kādi-hāntamidaṃ prahuḥ kṣobhādhāratayā budhāḥ / yonirūpeṇa tasyāpi yoge kṣobhāntaraṃ vrajet // 180 AbhT_3.180 tannidarśanayogena pañcāśattamavarṇatā / pañcaviṃśakasaṃjñeyaprāgvadbhūmisusaṃsthitam // 181 AbhT_3.181 catuṣkaṃ ca catuṣkaṃ ca bhedābhedagataṃ kramāt / ādyaṃ catuṣkaṃ saṃvitterbhedasaṃdhānakovidam // 182 AbhT_3.182 bhedasyābhedarūḍhyekaheturanyaccatuṣṭayam / itthaṃ yadvarṇajātaṃ tatsarva svaramayaṃ purā // 183 AbhT_3.183 vyaktiyogādvyañjanaṃ tatsvaraprāṇaṃ yataḥ kila / svarāṇāṃ ṣaṭkameveha mūlaṃ syādvarṇasaṃtatau // 184 AbhT_3.184 ṣaḍdevatāstu tā eva ye mukhyāḥ sūryaraśmayaḥ / saurāṇāmeva raśmīnāmantaścāndrakalā yataḥ // 185 AbhT_3.185 ato@tra dīrghatritayaṃ sphuṭaṃ cāndramasaṃ vapuḥ / candraśca nāma naivānyo bhogyaṃ bhoktuśca nāparam // 186 AbhT_3.186 bhoktaiva bhogyabhāvena dvaividhyātsaṃvyavasthitaḥ / ghaṭasya na hi bhogyatvaṃ svaṃ vapurmātṛgaṃ hi tat // 187 AbhT_3.187 ato mātari yā rūḍhiḥ sāsya bhogyatvamucyate / anuttaraṃ parāmṛśyaparāmarśakabhāvataḥ // 188 AbhT_3.188 saṃghaṭṭarūpatāṃ prāptaṃ bhogyamicchādikaṃ tathā / anuttarānandabhuvāmicchādye bhogyatāṃ gate // 189 AbhT_3.189 saṃdhyakṣarāṇāmudayo bhoktṛrūpaṃ ca kathyate / anuttarānandamayo devo bhoktaiva kathyate // 190 AbhT_3.190 icchādikaṃ bhogyameva tata evāsya śaktitā / bhogyaṃ bhoktari līnaṃ ced bhoktā tadvastutaḥ sphuṭaḥ // 191 AbhT_3.191 ataḥ ṣaṇṇāṃ trikaṃ sāraṃ cidiṣyunmeṣaṇātmakam / tadeva tritayaṃ prāhurbhairavasya paraṃ mahaḥ // 192 AbhT_3.192 tattrikaṃ parameśasya pūrṇā śaktiḥ pragīyate / tenākṣiptaṃ yato viśvamato@sminsamupāsite // 193 AbhT_3.193 viśvaśaktāvavacchedavandhye jātamupāsanam / ityeṣa mahimaitāvāniti tāvanna śakyate // 194 AbhT_3.194 aparicchinnaśakteḥ kaḥ kuryācchaktiparicchidām / tasmādanuttaro devaḥ svācchandyānuttaratvataḥ // 195 AbhT_3.195 visargaśaktiyuktatvātsaṃpanno viśvarūpakaḥ / evaṃ pañcāśadāmarśapūrṇaśaktirmaheśvaraḥ // 196 AbhT_3.196 vimarśātmaika evānyāḥ śaktayo@traiva niṣṭhitāḥ / ekāśītipadā devī hyatrāntarbhāvayiṣyate // 197 AbhT_3.197 ekāmarśasvabhāvatve śabdarāśiḥ sa bhairavaḥ / āmṛśyacchāyayā yogātsaiva śaktiśca mātṛkā // 198 AbhT_3.198 sā śabdarāśisaṃghaṭṭādbhinnayonistu mālinī / prāgvannavatayāmarśātpṛthagvargasvarūpiṇī // 199 AbhT_3.199 ekaikāmarśarūḍhau tu saiva pañcāśadātmikā / itthaṃ nādānuvedhena parāmarśasvabhāvakaḥ // 200 AbhT_3.200 śivo mātāpitṛtvena kartā viśvatra saṃsthitaḥ / visarga eva śākto@yaṃ śivabindutayā punaḥ // 201 AbhT_3.201 garbhīkṛtānantaviśvaḥ śrayate@nuttarātmatām / aparicchinnaviśvāntaḥsāre svātmani yaḥ prabhoḥ // 202 AbhT_3.202 parāmarśaḥ sa evokto dvayasaṃpattilakṣaṇaḥ / anuttaravisargātmaśivaśaktyadvayātmani // 203 AbhT_3.203 parāmarśo nirbharatvādahamityucyate vibhoḥ / anuttarādyā prasṛtirhāntā śaktisvarūpiṇī // 204 AbhT_3.204 pratyāhṛtāśeṣaviśvānuttare sā nilīyate / tadidaṃ viśvamantaḥsthaṃ śaktau sānuttare pare // 205 AbhT_3.205 tattasyāmiti yatsatyaṃ vibhunā saṃpuṭīkṛtiḥ / tena śrītrīśikāśāstre śakteḥ saṃpuṭitākṛtiḥ // 206 AbhT_3.206 saṃvittau bhāti yadviśvaṃ tatrāpi khalu saṃvidā / tadetattritayaṃ dvandvayogātsaṃghātatāṃ gatam // 207 AbhT_3.207 ekameva paraṃ rūpaṃ bhairavasyāhamātmakam / visargaśaktiryā śaṃbhoḥ setthaṃ sarvatra vartate // 208 AbhT_3.208 tata evasamasto@yamānandarasavibhramaḥ / tathāhi madhure gīte sparśe vā candanādike // 209 AbhT_3.209 mādhyasthyavigame yāsau hṛdaye spandamānatā / ānandaśaktiḥ saivoktā yataḥ sahṛdayo janaḥ // 210 AbhT_3.210 pūrva visṛjyasakalaṃ kartavyaṃ śūnyatānale / cittaviśrāntisaṃjño@yamāṇavastadanantaram // 211 AbhT_3.211 dṛṣṭaśrutāditadvastupronmukhatvaṃ svasaṃvidi / cittasaṃbodhanāmoktaḥ śāktollāsabharātmakaḥ // 212 AbhT_3.212 tatronmukhatvatadvastusaṃghaṭṭādvastuno hṛdi / rūḍheḥ pūrṇatayāveśānmitacittalayācchive // 213 AbhT_3.213 prāgvadbhaviṣyadaunmukhyasaṃbhāvyamitatālayāt / cittapralayanāmāsau visargaḥ śāmbhavaḥ paraḥ // 214 AbhT_3.214 tattvarakṣāvidhāne@to visargatraidhamucyate / hṛtpadmakośamadhyasthastayoḥ saṃghaṭṭa iṣyate // 215 AbhT_3.215 visargo@ntaḥ sa ca proktaścittaviśrāntilakṣaṇaḥ / dvitīyaḥ sa visargastu cittasaṃbodhalakṣaṇaḥ // 216 AbhT_3.216 ekībhūtaṃ vibhātyatra jagadetaccarācaram / grāhyagrāhakabhedo vai kiṃcidatreṣyate yadā // 217 AbhT_3.217 tadāsau sakalaḥ prokto niṣkalaḥ śivayogataḥ / grāhyagrāhakavicchittisaṃpūrṇagrahaṇātmakaḥ // 218 AbhT_3.218 tṛtīyaḥ sa visargastu cittapralayalakṣaṇaḥ / ekībhāvātmakaḥ sūkṣmo vijñānātmātmanirvṛtaḥ // 219 AbhT_3.219 nirūpito@yamarthaḥ śrīsiddhayogīśvarīmate / sātra kuṇḍalinī bījaṃ jīvabhūtā cidātmikā // 220 AbhT_3.220 tajjaṃ dhruvecchonmeṣākhyaṃ trikaṃ varṇāstataḥ punaḥ / ā ityavarṇādityādiyāvadvaisargikī kalā // 221 AbhT_3.221 kakārādisakārāntā visargātpañcadhā sa ca / bahiścāntaśca hṛdaye nāde@tha parame pade // 222 AbhT_3.222 bindurātmani mūrdhāntaṃ hṛdayādvyāpako hi saḥ / ādimāntyavihīnāstu mantrāḥ syuḥ śaradabhravat // 223 AbhT_3.223 gurorlakṣaṇametāvadādimāntyaṃ ca vedayet / pūjyaḥ so@hamiva jñānī bhairavo devatātmakaḥ // 224 AbhT_3.224 ślokagāthādi yatkiṃcidādimāntyayutaṃ tataḥ / tasmādvidaṃstathā sarvaṃ mantratvenaiva paśyati // 225 AbhT_3.225 visargaśaktirviśvasya kāraṇaṃ ca nirūpitā / aitareyākhyavedānte parameśena vistarāt // 226 AbhT_3.226 yallohitaṃ tadagniryadvīryaṃ sūryenduvigraham / a iti brahma paramaṃ tatsaṃghaṭṭodayātmakam // 227 AbhT_3.227 tasyāpi ca paraṃ vīrya pañcabhūtakalātmakam / bhogyatvenānnarūpaṃ ca śabdasparśarasātmakam // 228 AbhT_3.228 śabdo@pi madhuro yasmādvīryopacayakārakaḥ / taddhi vīryaṃ paraṃ śuddhaṃ visisṛkṣātmakaṃ matam // 229 AbhT_3.229 tadbalaṃ ca tadojaśca te prāṇāḥ sā ca kāntatā / tasmādvīryātprajāstāśca vīrya karmasu kathyate // 230 AbhT_3.230 yajñādikeṣu tadvṛṣṭau sauṣadhīṣvatha tāḥ punaḥ / vīrye tacca prajāsvevaṃ visarge viśvarūpatā // 231 AbhT_3.231 śabdarāśiḥ sa evokto mātṛkā sāca kīrtitā / kṣobhyakṣobhakatāveśānmālinīṃ tāṃ pracakṣate // 232 AbhT_3.232 bījayonisamāpattivisargodayasundarā / mālinī hi parā śaktirnirṇītā viśvarūpiṇī // 233 AbhT_3.233 eṣā vastuta ekaiva parā kālasya karṣiṇī / śaktimadbhedayogena yāmalatvaṃ prapadyate // 234 AbhT_3.234 tasya pratyavamarśo yaḥ paripūrṇo@hamātmakaḥ / sa svātmani svatantratvādvibhāgamavabhāsayet // 235 AbhT_3.235 vibhāgābhāsane cāsya tridhā vapurudāhṛtam / paśyantī madhyamā sthūlā vaikharītyabhiśabditam // 236 AbhT_3.236 tāsāmapi tridhā rūpaṃ sthūlasūkṣmaparatvataḥ / tatra yā svarasandarbhasubhagā nādarūpiṇī // 237 AbhT_3.237 sā sthūlā khalu paśyantī varṇādyapravibhāgataḥ / avibhāgaikarūpatvaṃ mādhuryaṃ śaktirucyate // 238 AbhT_3.238 sthānavāyvādigharṣotthā sphuṭataiva ca pāruṣī / tadasyāṃ nādarūpāyāṃ saṃvitsavidhavṛttitaḥ // 239 AbhT_3.239 sājātyāntarma[ttama] yībhūtirjhagityevopalabhyate / yeṣāṃ na tanmayībhūtiste dehādinimajjanam // 240 AbhT_3.240 avidanto magnasaṃvinmānāstvahṛdayā iti / yattucarmāvanaddhādi kiṃcittatraiṣa yo dhvaniḥ // 241 AbhT_3.241 sa sphuṭāsphuṭarūpatvānmadhyamā sthūlarūpiṇī / madhyāyāścāvibhāgāṃśasadbhāva iti raktatā // 242 AbhT_3.242 avibhāgasvaramayī yatra syāttatsurañjakam / avibhāgo hi nirvṛtyai dṛśyatāṃ tālapāṭhataḥ // 243 AbhT_3.243 kilāvyaktadhvanau tasminvādane parituṣyati / yā tu sphuṭānāṃ varṇānāmutpattau kāraṇaṃ bhavet // 244 AbhT_3.244 sā sthūlā vaikharī yasyāḥ kāryaṃ vākyādi bhūyasā / asminsthūlatraye yattadanusandhānamādivat // 245 AbhT_3.245 pṛthakpṛthaktattritayaṃ sūkṣmamityabhiśabdyate / ṣaḍjaṃ karomi madhuraṃ vādayāmi bruve vacaḥ // 246 AbhT_3.246 pṛthagevānusandhānatrayaṃ saṃvedyate kila / etasyāpi trayasyādyaṃ yadrupamanupādhimat // 247 AbhT_3.247 tatparaṃ tritayaṃ tatra śivaḥ paracidātmakaḥ / vibhāgābhāsanāyāṃ ca mukhyāstisro@tra śaktayaḥ // 248 AbhT_3.248 anuttarā parecchā ca parāparatayā sthitā / unmeṣaśaktirjñānākhyā tvapareti nigadyate // 249 AbhT_3.249 kṣobharūpātpunastāsāmuktāḥ ṣaṭ saṃvido@malāḥ / āsāmeva samāveśātkriyāśaktitayoditāt // 250 AbhT_3.250 saṃvido dvādaśa proktā yāsu sarvaṃ samāpyate / etāvaddevadevasya mukhyaṃ tacchakticakrakam // 251 AbhT_3.251 etāvatā devadevaḥ pūrṇaśaktiḥ sa bhairavaḥ / parāmarśātmakatvena visargākṣepayogataḥ // 252 AbhT_3.252 iyattākalanājjñānāttāḥ proktāḥ kālikāḥ kvacit / śrīsāraśāstre cāpyuktaṃ madhya ekākṣarāṃ parām // 253 AbhT_3.253 pūjayedbhairavātmākhyāṃ yoginīdvādaśāvṛtām / tābhya eva catuḥṣaṣṭiparyantaṃ śakticakrakam // 254 AbhT_3.254 ekārataḥ samārabhya sahasrāraṃ pravartate / tāsāṃ ca kṛtyabhedena nāmāni bahudhāgame // 255 AbhT_3.255 upāsāśca dvayādvaitavyāmiśrākārayogataḥ / śrīmattraiśirame tacca kathitaṃ vistarādbahu // 256 AbhT_3.256 iha no likhitaṃ vyāsabhayāccānupayogataḥ / tā eva nirmalāḥ śuddhā aghorāḥ parikīrtitāḥ // 257 AbhT_3.257 ghoraghoratarāṇāṃ tu sotṛtvācca tadātmikāḥ / sṛṣṭau sthitau ca saṃhāre tadupādhitrayātyaye // 258 AbhT_3.258 tāsāmeva sthitaṃ rūpaṃ bahudhā pravibhajyate / upādhyatītaṃ yadrūpaṃ taddvidhā guravo jaguḥ // 259 AbhT_3.259 anullāsādupādhīnāṃ yadvā praśamayogataḥ / praśamaśca dvidhā śāntyā haṭhapākakrameṇa tu // 260 AbhT_3.260 alaṃ grāsarasākhyena satataṃ jvalanātmanā / haṭhapākapraśamanaṃ yattṛtīyaṃ tadeva ca / upadeśāya yujyeta bhedendhanavidāhakam // 261 AbhT_3.261 nijabodhajaṭharahutabhuji bhāvāḥ sarve samarpitā haṭhataḥ / vijahati bhedavibhāgaṃ nijaśaktyā taṃ samindhānāḥ // 262 AbhT_3.262 haṭhapākena bhāvānāṃ rūpe bhinne vilāpite / aśnantyamṛtasādbhūtaṃ viśvaṃ saṃvittidevatāḥ // 263 AbhT_3.263 tāstṛptāḥ svātmanaḥ pūrṇa hṛdayaikāntaśāyinam / cidvyomabhairavaṃ devamabhedenādhiśerate // 264 AbhT_3.264 evaṃ kṛtyakriyāveśānnāmopāsābahutvataḥ / āsāṃ bahuvidhaṃ rūpamabhede@pyavabhāsate // 265 AbhT_3.265 āsāmeva ca devīnāmāvāpodvāpayogataḥ / ekadvitricatuṣpañcaṣaṭsaptāṣṭanavottaraiḥ // 266 AbhT_3.266 rudrārkānyakalāsenāprabhṛtirbhedavistaraḥ / alamanyena bahunā prakṛte@tha niyujyate // 267 AbhT_3.267 saṃvidātmani viśvo@yaṃ bhāvavargaḥ prapañcavān / pratibimbatayā bhāti yasya viśveśvaro hi saḥ // 268 AbhT_3.268 evamātmani yasyedṛgavikalpaḥ sadodayaḥ / parāmarśaḥ sa evāsau śāṃbhavopāyamudritaḥ // 269 AbhT_3.269 pūrṇāhantāparāmarśo yo@syāyaṃ pravivecitaḥ / mantramudrākriyopāsāstadanyā nātra kāścana // 270 AbhT_3.270 bhūyobhūyaḥ samāveśaṃ nirvikalpamimaṃ śritaḥ / abhyeti bhairavībhāvaṃ jīvanmuktyaparābhidham // 271 AbhT_3.271 ita eva prabhṛtyeṣā jīvanmuktirvicāryate / yatra sūtraṇayāpīyamupāyopeyakalpanā // 272 AbhT_3.272 prāktane tvāhnike kācidbhedasya kalanāpi no / tenānupāye tasminko mucyate vā kathaṃ kutaḥ // 273 AbhT_3.273 nirvikalpe parāmarśe śāmbhavopāyanāmani / pañcāśadbhedatāṃ pūrvasūtritāṃ yojayedbudhaḥ // 274 AbhT_3.274 dharāmevāvikalpena svātmani pratibimbitām / paśyanbhairavatāṃ yāti jalādiṣvapyayaṃ vidhiḥ // 275 AbhT_3.275 yāvadante paraṃ tattvaṃ samastāvaraṇordhvagam / vyāpi svatantraṃ sarvajñaṃ yacchivaṃ parikalpitam // 276 AbhT_3.276 tadapyakalpitodārasaṃviddarpaṇabimbitam / paśyanvikalpavikalo bhairavībhavati svayam // 277 AbhT_3.277 yathā raktaṃ puraḥ paśyannirvikalpakasaṃvidā / tattaddvāraniraṃśaikaghaṭasaṃvittisusthitaḥ // 278 AbhT_3.278 tadvaddharādikaikaikasaṃghātasamudāyataḥ / parāmṛśansvamātmānaṃ pūrṇa evāvabhāsate // 279 AbhT_3.279 matta evoditamidaṃ mayyeva pratibimbitam / madabhinnamidaṃ ceti tridhopāyaḥ sa śāmbhavaḥ // 280 AbhT_3.280 sṛṣṭeḥ sthiteḥ saṃhṛteśca tadetatsūtraṇaṃ kṛtam / yatra sthitaṃ yataśceti tadāha spandaśāsane // 281 AbhT_3.281 etāvataiva hyaiśvarya saṃvidaḥ khyāpitaṃ param / viśvātmakatvaṃ cetyanyallakṣaṇaṃ kiṃ nu kathyatām // 282 AbhT_3.282 svātmanyeva cidākāśe viśvamasmyavabhāsayan / sraṣṭā viśvātmaka iti prathayā bhairavātmatā // 283 AbhT_3.283 ṣaḍadhvajātaṃ nikhilaṃ mayyeva pratibimbitam / sthitikartāhamasmīti sphuṭeyaṃ viśvarūpatā // 284 AbhT_3.284 sadoditamahābodhajvālājaṭilatātmani / viśvaṃ dravati mayyetaditi paśyanpraśāmyati // 285 AbhT_3.285 anantacitrasadgarbhasaṃsārasvapnasadmanaḥ / ploṣakaḥ śiva evāhamityullāsī hutāśanaḥ // 286 AbhT_3.286 jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ / taditthaṃ yaḥ sṛṣṭisthitivilayabhekīkṛtivaśādanaṃśaṃ paśyetsa sphurati hi turīyaṃ padabhitaḥ // 287 AbhT_3.287 tadasminparamopāye śāmbhavādvaitaśālini / ke@pyeva yānti viśvāsaṃ pasmeśena bhāvitāḥ // 288 AbhT_3.288 snānaṃ vrataṃ dehaśuddhirdhāraṇā mantrayojanā / adhvaklṛptiryāgavidhirhomajapyasamādhayaḥ // 289 AbhT_3.289 ityādikalpanā kāpi nātra bhedena yujyate / parānugrahakāritvamatrasthasya sphuṭaṃ sthitam // 290 AbhT_3.290 yadi tādṛganugrāhyo daiśikasyopasarpati / athāsau tādṛśo na syādbhavabhaktyā ca bhāvitaḥ // 291 AbhT_3.291 taṃ cārādhayate bhāvitādṛśānugraheritaḥ / tadā vicitraṃ dīkṣādividhiṃ śikṣeta koviṃdaḥ // 292 AbhT_3.292 bhāvinyo@pi hyupāsāstā straivāyānti niṣṭhitim / etanmayatvaṃ paramaṃ prāpyaṃ nirvarṇyateśivam // 293 AbhT_3.293 iti kathitamidaṃ suvistaraṃ paramaṃ śāmbhavamātmavedanam // 294a AbhT_3.294 :c4 atha śrītantrāloke caturthamāhnikam atha śāktamupāyamaṇḍalaṃ kathayāmaḥ paramātmasaṃvide // 1b AbhT_4.1 anantarāhnikokte@sminsvabhāve pārameśvare / pravivikṣurvikalpasya kuryātsaṃskāramañjasā // 2 AbhT_4.2 vikalpaḥ saṃskṛtaḥ sūte vikalpaṃ svātmasaṃskṛtam / svatulyaṃ so@pi so@pyanyaṃ so@pyanyaṃ sadṛśātmakam // 3 AbhT_4.3 caturṣveva vikalpeṣu yaḥ saṃskāraḥ kramādasau / asphuṭaḥ sphuṭatābhāvī prasphuṭansphuṭitātmakaḥ // 4 AbhT_4.4 tataḥ sphuṭataro yāvadante sphuṭatamo bhavet / asphuṭādau vikalpe ca bhedo@pyastyāntarālikaḥ // 5 AbhT_4.5 tataḥ sphuṭatamodāratādrūpyaparivṛṃhitā / saṃvidabhyeti vimalāmavikalpasvarūpatām // 6 AbhT_4.6 ataśca bhairavīyaṃ yattejaḥ saṃvitsvabhāvakam / bhūyo bhūyo vimṛśatāṃ jāyate tatsphuṭātmatā // 7 AbhT_4.7 nanu saṃvitparāmraṣṭrī parāmarśamayī svataḥ / parāmṛśyā kathaṃ tāthārūpyasṛṣṭau tu sā jaḍā // 8 AbhT_4.8 ucyate svātmasaṃvittiḥ svabhāvādeva nirbharā / nāsyāmapāsyaṃ nādheyaṃ kiṃcidityuditaṃ purā // 9 AbhT_4.9 kiṃ tu durghaṭakāritvātsvācchandyānnirmalādasau / svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ // 10 AbhT_4.10 anāvṛtte svarūpe@pi yadātmācchādanaṃ vibhoḥ / saiva māyā yato bheda etāvānviśvavṛttikaḥ // 11 AbhT_4.11 tathābhāsanamevāsya dvaitamuktaṃ maheśituḥ / taddvayāpāsanenāyaṃ parāmarśo@bhidhīyate // 12 AbhT_4.12 durbhedapādapasyāsya mūlaṃ kṛntanti kovidāḥ / dhārārūḍhena sattarkakuṭhāreṇeti niścayaḥ // 13 AbhT_4.13 tāmenāṃ bhāvanāmāhuḥ sarvakāmadughāṃ budhāḥ / sphuṭayedvastu yāpetaṃ manosthapadādapi // 14 AbhT_4.14 śrīpūrvaśāstre tatproktaṃ tarko yogāṅgamuttamam / heyādyālocanāttasmāttatra yatnaḥ praśasyate // 15 AbhT_4.15 mārge cetaḥ sthirībhūtaṃ heye@pi viṣayecchayā / prerya tena nayettāvadyāvatpadamanāmayam // 16 AbhT_4.16 mārgo@tra mokṣopāyaḥ sa heyaḥ śāstrāntaroditaḥ / viṣiṇoti nibadhnāti yecchā niyatisaṃgatam // 17 AbhT_4.17 rāgatattvaṃ tayoktaṃ yat tena tatrānurajyate / yathā sāmrājyasaṃbhogaṃ dṛṣṭvādṛṣṭvāthabādhame // 18 AbhT_4.18 bhoge rajyeta durbuddhistadvanmokṣe@pi rāgataḥ / sa evāṃśaka ityuktaḥ svabhāvākhyaḥ sa tu sphuṭam // 19 AbhT_4.19 siddhyaṅgamiti mokṣāya pratyūha iti kovidāḥ / śivaśāsanamāhātmyaṃ vidannapyata eva hi // 20 AbhT_4.20 vaiṣṇavādhyeṣu rajyeta mūḍho rāgeṇa rañjitaḥ / yatastāvati sā tasya vāmākhyā śaktiraiśvarī // 21 AbhT_4.21 pāñcarātrikavairiñcasaugatādervijṛmbhate / dṛṣṭāḥ sāmrājyasaṃbhogaṃ nindantaḥ ke@pi vāliśāḥ // 22 AbhT_4.22 na tu saṃtoṣataḥ sveṣu bhogeṣvāśīḥpravartanāt / evaṃcidbhairavāveśanindātatparamānasāḥ // 23 AbhT_4.23 bhavantyatisughorābhiḥ śaktibhiḥ pātitā yataḥ / tena śāṃbhavamāhātmyaṃ jānanyaḥ śāsanāntare // 24 AbhT_4.24 āśvasto nottarītavyaṃ tena bhedamahārṇavāt / śrīkāmikāyāṃ proktaṃ ca pāśaprakaraṇe sphuṭam // 25 AbhT_4.25 vedasāṃkhyapurāṇajñāḥ pāñcarātraparāyaṇāḥ / ye kecidṛṣayo dhīrāḥ śāstrāntaraparāyaṇāḥ // 26 AbhT_4.26 bauddhārhatādyāḥ sarve te vidyārāgeṇa rañjitāḥ / māyāpāśena baddhatvācchivadīkṣāṃ na vindate // 27 AbhT_4.27 rāgaśabdena ca proktaṃ rāgatattvaṃ niyāmakam / māyīye tacca taṃ tasmiñchāstre niyamayediti // 28 AbhT_4.28 mokṣo@pi vaiṣṇavāderyaḥ svasaṃkalpena bhāvitaḥ / paraprakṛtisāyujyaṃ yadvāpyānandarūpatā // 29 AbhT_4.29 viśuddhacittamātraṃ vā dīpavatsaṃtatikṣayaḥ / sa savedyāpavedyātmapralayākalatāmayaḥ // 30 AbhT_4.30 taṃ prāpyāpi ciraṃ kālaṃ tadgogābhogabhuktataḥ / tattattvapralayānte tu tadūrdhvāṃ sṛṣṭimāgataḥ // 31 AbhT_4.31 mantratvameti saṃbodhādananteśena kalpitāt / etaccāgre taniṣyāma ityāstāṃ tāvadatra tat // 32 AbhT_4.32 tenājñajanatāklṛptapravādairyo viḍambitaḥ / asadgurau rūḍhacitsa māyāpāśena rañjitaḥ // 33 AbhT_4.33 so@pi sattarkayogena nīyate sadguruṃ prati / sattarkaḥ śuddhavidyaiva sā cecchā parameśituḥ // 34 AbhT_4.34 śrīpūrvaśāstre tenoktaṃ sa yiyāsuḥ śivecchayā / bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati // 35 AbhT_4.35 śaktipātastu tatraiṣa kramikaḥ saṃpravartate / sthitvā yo@sadgurau śāstrāntare vā satpathaṃ śritaḥ // 36 AbhT_4.36 guruśāstragate sattve@sattve cātra vibhedakam / śaktipātasya vaicitryaṃ purastātpravivicyate // 37 AbhT_4.37 uktaṃ svacchandaśāstre tat vaiṣṇavādyānpravādinaḥ / sarvānbhramayate māyā sāmokṣe mokṣalipsayā // 38 AbhT_4.38 yastu rūḍho@pi tatrodyatparāmarśaviśāradaḥ / sa śuddhavidyāmāhātmyācchaktipātapavitritaḥ // 39 AbhT_4.39 ārohatyeva sanmārgaṃ pratyūhaparivarjitaḥ / sa tāvatkasyacittarkaḥ svata eva pravartate // 40 AbhT_4.40 sa ca sāṃsiddhikaḥ śāstre proktaḥ svapratyayātmakaḥ / kiraṇāyāṃ yadapyuktaṃ gurutaḥ śāstrataḥ svataḥ // 41 AbhT_4.41 tatrottarottaraṃ mukhyaṃ pūrvapūrva upāyakaḥ / yasya svato@yaṃ sattarkaḥ sarvatraivādhikāravān // 42 AbhT_4.42 abhiṣiktaḥ svasaṃvittidevībhirdīkṣitaśca saḥ / sa eva sarvācāryāṇāṃ madhye mukhyaḥ prakīrtitaḥ // 43 AbhT_4.43 tatsaṃnidhāne nānyeṣu kalpiteṣvadhikāritā / sa samastaṃ ca śāstrārthaṃ sattarkādeva manyate // 44 AbhT_4.44 śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet / sarvaśāstrārthavettṛtvamakasmāccāsya jāyate // 45 AbhT_4.45 iti śrīpūvavākye tad+akasmāditi-śabdataḥ / lokāprasiddho yo hetuḥ so@kasmāditi kathyate // 46 AbhT_4.46 sa caiṣa parameśānaśuddhavidyāvijṛmbhatam / asya bhodāśca bahavo nirbhittiḥ sahabhittikaḥ // 47 AbhT_4.47 sarvago@ṃśagataḥ so@pi mukhyāmukhyāṃśaniṣṭhitaḥ / bhittiḥ paropajīvitvaṃ parā prajñātha tatkṛtiḥ // 48 AbhT_4.48 adṛṣṭamaṇḍalo@pyevaṃ yaḥ kaścidvetti tattvataḥ / sa siddhibhāgbhavennityaṃ sa yogī sa ca dīkṣitaḥ // 49 AbhT_4.49 evaṃ yo vetti tattvena tasya nirvāṇagāminī / dīkṣā bhavediti proktaṃ tacchrītriṃśakaśāsane // 50 AbhT_4.50 akalpito gururjñayaḥ sāṃsiddhika iti smṛtaḥ / yastu tadrūpabhāgātmabhāvanātaḥ paraṃ vinā // 51 AbhT_4.51 śāstravitsa guruḥ śāstre prokto@kalpitakalpakaḥ / tasyāpi bhedā utkṛṣṭamadhyamandādyupāyataḥ // 52 AbhT_4.52 bhāvanāto@tha vā dhyānājjapātsvapnādvratāddhuteḥ / prāpnotyakalpitodāramabhiṣekaṃ mahāmatiḥ // 53 AbhT_4.53 śrīmadvājasanīye śrīvīre śrībrahmayāmale / śrīsiddhāyāmidaṃ dhātrā proktamanyatra ca sphuṭam // 54 AbhT_4.54 tasya svecchāpravṛttatvātkāraṇānantateṣyate / kadācidbhaktiyogena karmaṇā vidyayāpi vā // 55 AbhT_4.55 jñānadharmopadeśena mantrairvā dīkṣayāpi vā / evamādyairanekaiśca prakāraiḥ parameśvaraḥ // 56 AbhT_4.56 saṃsāriṇo@nugṛhṇāti viśvasya jagataḥ patiḥ / mātṛmaṇḍalasaṃbodhātsaṃskārāttapasaḥ priye // 57 AbhT_4.57 dhyānādyogājjapājjñānānmantrārādhanāto vratāt / saṃprāpyaṃ kulasāmānyaṃ jñānaṃ kaulikasiddhidam // 58 AbhT_4.58 tattvajñānātmakaṃ sādhyaṃ yatra yatraiva dṛśyate / sa eva hi gurustatra hetujālaṃ prakalpyatām // 59 AbhT_4.59 tattvajñānādṛte nānyallakṣaṇaṃ brahmayāmale / tatraiva coktaṃ sevāyāṃ kṛtāyāmavikalpataḥ // 60 AbhT_4.60 sādhakasya na cetsiddhiḥ kiṃ kāryamiti codite / ātmīyamasya saṃjñānakrameṇa svātmadīkṣaṇam // 61 AbhT_4.61 sasphuratvaprasiddhyarthaṃ tataḥ sādhyaṃ prasiddhyati / anena svātmavijñānaṃ sasphuratvaprasādhakam // 62 AbhT_4.62 uktaṃ mukhyatayācāryo bhavedyadi na sasphuraḥ / tatraiva ca punaḥ śrīmadraktārādhanakarmaṇi // 63 AbhT_4.63 vidhiṃ proktaṃ sadā kurvanmāsenācārya ucyate / pakṣeṇa sādhako@rdhārdhātputrakaḥ samayī tathā // 64 AbhT_4.64 dīkṣayejjapayogena raktādevī kramādyataḥ / guroralābhe proktasya vidhimetaṃ samācaret // 65 AbhT_4.65 mate ca pustakādvidyādhyayane doṣa īdṛśaḥ / ukto yastena taddoṣābhāve@sau na niṣiddhatā // 66 AbhT_4.66 mantradravyādiguptatve phalaṃ kimiti codite / pustakādhītavidyā ye dīkṣāsamayavarjitāḥ // 67 AbhT_4.67 tāmasāḥ parahiṃsādi vaśyādi ca carantyalam / na ca tattvaṃ vidustena doṣabhāja iti sphuṭam // 68 AbhT_4.68 pūrvaṃ padayugaṃ vācyamanyonyaṃ hetuhetumat / yastu śāstraṃ vinā naiti śuddhavidyākhyasaṃvidam // 69 AbhT_4.69 guroḥ sa śāstramanvicchustaduktaṃ kramamācaret / yena kenāpyupāyena gurumārādhya bhaktitaḥ // 70 AbhT_4.70 taddīkṣākramayogena śāstrārthaṃ vettyasau tataḥ / abhiṣekaṃ samāsādya yo bhavetsa tu kalpitaḥ // 71 AbhT_4.71 sannapyaśeṣapāśaughavinivartanakovidaḥ / yo yathākramayogena kasmiṃścicchāstravastuni // 72 AbhT_4.72 ākasmikaṃ brajedbodhaṃ kalpitākalpito hi saḥ / tasya yo@kalpito bhāgaḥ sa tu śreṣṭhamaḥ smṛtaḥ // 73 AbhT_4.73 utkarṣaḥ śuddhavidyāṃśatāratamyakṛto yataḥ / yathā bhedenādisiddhācchivānmuktaśivā hyadhaḥ // 74 AbhT_4.74 tathā sāṃsiddhikajñānādāhṛtajñānino@dhamāḥ / tatsaṃnidhau nādhikārasteṣāṃ muktaśivātmavat // 75 AbhT_4.75 kiṃ tu tūṣṇīṃ-sthitiryadvā kṛtyaṃ tadanuvartanam / yastvakalpitarūpo@pi saṃvādadṛḍhatākṛte // 76 AbhT_4.76 anyato labdhasaṃskāraḥ sa sākṣādbhairavo guruḥ / yataḥ śāstrakramāttajjñaguruprajñānuśīlanāt // 77 AbhT_4.77 ātmapratyayitaṃ jñānaṃ pūrṇatvādbhairavāyate / tena śrīkiraṇoktaṃ yadgurutaḥ śāstrataḥ svataḥ // 78 AbhT_4.78 tripratyayamidaṃ jñānamiti yacca niśāṭane / tatsaṃghātaviparyāsavigrahairbhāsate tathā // 79 AbhT_4.79 karaṇasya vicitratvādvicitrāmeva tāṃ chidam / kartuṃ vāsīṃ ca ṭaṅkaṃ ca krakacaṃ cāpi gṛhṇate // 80 AbhT_4.80 tāvacca chedanaṃ hyekaṃ tathaivādyābhisaṃdhitaḥ / itthameva mitau vācyaṃ karaṇasya svakaṃ vapuḥ // 81 AbhT_4.81 na svatantraṃ svato mānaṃ kuryādadhigamaṃ haṭhāt / pramātrāśvāsaparyanto yato@dhigama ucyate // 82 AbhT_4.82 āśvāsaśca vicitro@sau śaktipātavaśāttathā / pramite@pi pramāṇānāmavakāśo@styataḥ sphuṭaḥ // 83 AbhT_4.83 dṛṣṭvā dṛṣṭvā samāśliṣya ciraṃ saṃcarvya cetasā / priyā yaiḥ parituṣyeta kiṃ brūmaḥ kila tānprati // 84 AbhT_4.84 itthaṃ ca mānasaṃplutyāmapi nādhigate gatiḥ / na vyarthatā nānavasthā nānyonyāśrayatāpi ca // 85 AbhT_4.85 evaṃ yogāṅgamiyati tarka eva na cāparam / antarantaḥ parāmarśapāṭavātiśayāya saḥ // 86 AbhT_4.86 ahiṃsā satyamasteyabrahmacaryāparigrahāḥ / iti pañca yamāḥ sākṣātsaṃvittau nopayoginaḥ // 87 AbhT_4.87 tapaḥprabhṛtayo ye ca niyamā yattathāsanam / prāṇāyāmāśca ye sarvametadbāhyavijṛmbhitam // 88 AbhT_4.88 śrīmadvīrāvalau coktaṃ bodhamātre śivātmake / cittapralayabandhena pralīne śaśibhāskare // 89 AbhT_4.89 prāpte ca dvādaśe bhāge jīvāditye svabodhake / mokṣaḥ sa eva kathitaḥ prāṇāyāmo nirarthakaḥ // 90 AbhT_4.90 prāṇāyāmo na kartavyaḥ śarīraṃ yena pīḍyate / rahasyaṃ vetti yo yatra sa muktaḥ sa ca mocakaḥ // 91 AbhT_4.91 pratyāhāraśca nāmāyamarthebhyo@kṣadhiyāṃ hi yaḥ / anibaddhasya bandhasya tadantaḥ kila kīlanam // 92 AbhT_4.92 cittasya viṣaye kvāpi bandhanaṃ dhāraṇātmakam / tatsadṛgjñānasaṃtāno dhyānamastamitā param // 93 AbhT_4.93 yadā tu jñeyatādātmyameva saṃvidi jāyate / grāhyagrahaṇatādvaitaśūnyateyaṃ samāhitiḥ // 94 AbhT_4.94 tadeṣā dhāraṇādhyānasamādhitritayī parām / saṃvidaṃ prati no kaṃcidupayogaṃ samaśnute // 95 AbhT_4.95 yogāṅgatā yamādestu samādhyantasya varṇyate / svapūrvapūrvopāyatvādantyatarkopayogataḥ // 96 AbhT_4.96 antaḥ saṃvidi rūḍhaṃ hi taddvārā prāṇadehayoḥ / buddhau vārpyaṃ tadabhyāsānnaiṣa nyāyastu saṃvidi // 97 AbhT_4.97 atha vāsmaddṛśi prāṇadhīdehāderapi sphuṭam / sarvātmakatvāttatrastho@pyabhyāso@nyavyapohanam // 98 AbhT_4.98 deha utplutisaṃpātadharmojjigamiṣārasāt / utplāvyate tadvipakṣapātāśaṅkāvyapohanāt // 99 AbhT_4.99 guruvākyaparāmarśasadṛśe svavimarśane / prabuddhe tadvipakṣāṇāṃ vyudāsaḥ pāṭhacintane // 100 AbhT_4.100 nahyasya guruṇā śakyaṃ svaṃ jñānaṃ śabda eva vā / dhiyi ropayituṃ tena svaprabodhakramo dhruvam // 101 AbhT_4.101 ata eva svapnakāle śrute tatrāpi vastuni / tādātmyabhāvanāyogo na phalāya na bhaṇyate // 102 AbhT_4.102 saṃketānādare śabdaniṣṭhamāmarśanaṃ paṭhiḥ / tadādare tadarthastu cinteti paricarcyatām // 103 AbhT_4.103 tadadvayāyāṃ saṃvittāvabhyāso@nupayogavān / kevalaṃ dvaitamālinyaśaṅkānirmūlanāya saḥ // 104 AbhT_4.104 dvaitaśaṅkāśca tarkeṇa tarkyanta iti varṇitam / tattarkasādhanāyāstu yamāderapyupāyatā // 105 AbhT_4.105 uktaṃ śrīpūrvaśastre ca na dvaitaṃ nāpi cādvayam / liṅgapūjādikaṃ sarvamityupakramya śaṃbhunā // 106 AbhT_4.106 vihitaṃ sarvamevātra pratiṣiddhamathāpi vā / prāṇāyāmādikairaṅgairyogāḥ syuḥ kṛttrimā yataḥ // 107 AbhT_4.107 tattenākṛtakasyāsya kalāṃ nārghanti ṣoḍaśīm / kiṃ tvetadatra deveśi niyamena vidhīyate // 108 AbhT_4.108 tattve cetaḥ sthiraṃ kāryaṃ tacca yasya yathāstviti / evaṃ dvaitaparāmarśanāśāya parameśvaraḥ // 109 AbhT_4.109 kvacitsvabhāvamamalamāmṛśannaniśaṃ sthitaḥ / yaḥ svabhāvaparāmarśa indriyārthādyupāyataḥ // 110 AbhT_4.110 vinaiva tanmukho@nyo vā svātantryāttadvikalpanam / tacca svacchasvatantrātmaratnanirbhāsini sphuṭam // 111 AbhT_4.111 bhāvaughe bhedasaṃdhātṛ svātmano naiśamucyate / tadeva tu samastārthanirbharātmaikagocaram // 112 AbhT_4.112 śuddhavidyātmakaṃ sarvamevedamahamityalam / idaṃ vikalpanaṃ śuddhavidyārūpaṃ sphuṭātmakam // 113 AbhT_4.113 pratihantīha māyīyaṃ vikalpaṃ bhedabhāvakam / śuddhavidyāparāmarśo yaḥ sa eva tvanekadhā // 114 AbhT_4.114 snānaśuddhyarcanāhomadhyānajapyādiyogataḥ / viśvametatsvasaṃvittirasanirbharitaṃ rasāt // 115 AbhT_4.115 āviśya śuddho nikhilaṃ tarpayedadhvamaṇlam / ullāsibodhahutabhugdagdhaviśvendhanodite // 116 AbhT_4.116 sitabhasmani dehasya majjanaṃ snānamucyate / itthaṃ ca vihitasnānastarpitānantadevataḥ // 117 AbhT_4.117 tato@pi dehārambhīṇi tattvāni pariśodhayet / śivātmakeṣvapyeteṣu buddhiryā vyatirekiṇī // 118 AbhT_4.118 saivāśuddhiḥ parākhyātā śuddhistaddhīvimardanam / evaṃ svadehaṃ bodhaikapātraṃ galitabhedakam // 119 AbhT_4.119 paśyansaṃvittimātratve svatantre tiṣṭhati prabhuḥ / yatkiṃcinmānasāhlādi yatra kvāpīndriyasthitau // 120 AbhT_4.120 yojyate brahmasaddhāmni pūjopakaraṇaṃ hi tat / pūjā nāma vibhinnasya bhāvaughasyāpi saṃgatiḥ // 121 AbhT_4.121 svatantravimalānantabhairavīyacidātmanā / tathāhi saṃvideveyamantarbāhyobhayātmanā // 122 AbhT_4.122 svātantryādvartamānaiva parāmarśasvarūpiṇī / sa ca dvādaśadhā tatra sarvamantarbhavedyataḥ // 123 AbhT_4.123 sūrya eva hi somātmā sa ca viśvamayaḥ sthitaḥ / kalādvādaśakātmaiva tatsaṃvitparamārthataḥ // 124 AbhT_4.124 sā ca mātari vijñāne māne karaṇagocare / meye caturvidhaṃ bhāti rūpamāśritya sarvadā // 125 AbhT_4.125 śuddhasaṃvinmayī prācye jñāne śabdanarūpiṇī / karaṇe grahaṇākārā yataḥ śrīyogasaṃcare // 126 AbhT_4.126 ye cakṣurmaṇḍale śvete pratyakṣe parameśvari / ṣoḍaśāraṃ dvādaśāraṃ tatrasthaṃ cakramuttamam // 127 AbhT_4.127 prativāraṇavadrakte tadbahirye taducyate / dvitīyaṃ madhyage ye te kṛṣṇaśvete ca maṇḍale // 128 AbhT_4.128 tadantarye sthite śuddhe bhinnāñjanasamaprabhe / caturdale tu te jñeye agnīṣomātmake priye // 129 AbhT_4.129 mithunatve sthite ye ca cakre dve parameśvari / saṃmīlanonmīlanaṃ te anyonyaṃ vidadhātake // 130 AbhT_4.130 yathā yoniśca liṅgaṃ ca saṃyogātsravato@mṛtam / tathāmṛtāgnisaṃyogāddravataste na saṃśayaḥ // 131 AbhT_4.131 taccakrapīḍanādrātrau jyotirbhātyarkasomagam / tāṃ dṛṣṭvā paramāṃ jyotsnāṃ kālajñānaṃ pravartate // 132 AbhT_4.132 sahasrāraṃ bhaveccakraṃ tābhyāmupari saṃsthitam / tataścakrātsamudbhūtaṃ brahmāṇḍaṃ tadudāhṛtam // 133 AbhT_4.133 tatrasthāṃ muñcate dhārāṃ somo hyagnipradīpitaḥ / sṛjatītthaṃ jagatsarvamātmanyātmanyanantakam // 134 AbhT_4.134 ṣoḍaśadvādaśārābhyāmaṣṭāreṣvatha sarvaśaḥ / evaṃ krameṇa sarvatra cakreṣvamṛtamuttamam // 135 AbhT_4.135 somaḥ sravati yāvacca pañcānāṃ cakrapaddhatiḥ / tatpunaḥ pibati prītyā haṃso haṃsa iti sphuran // 136 AbhT_4.136 sakṛdyasya tu saṃśrutyā puṇyapāpairna lipyate / pañcāre savikāro@tha bhūtvā somasrutāmṛtāt // 137 AbhT_4.137 dhāvati trirasārāṇi guhyacakrāṇyasau vibhuḥ / yato jātaṃ jagallīnaṃ yatra ca svakalīlayā // 138 AbhT_4.138 tatrānandaśca sarvasya brahmacārī ca tatparaḥ / tatra siddhiśca muktiśca samaṃ saṃprāpyate dvayam // 139 AbhT_4.139 ata ūrdhvaṃ punaryāti yāvadbrahmātmakaṃ padam / agnīṣomau samau tatra sṛjyete cātmanātmani // 140 AbhT_4.140 tatrasthastāpitaḥ somo dvedhā jaṅghe vyavasthitaḥ / adhastaṃ pātayedagniramṛtaṃ sravati kṣaṇāt // 141 AbhT_4.141 gulphajānvādiṣu vyaktaṃ kuṭilārkapradīpitā / sā śaktistāpitā bhūyaḥ pañcārādikramaṃ sṛjet // 142 AbhT_4.142 evaṃ śrotre@pi vijñeyaṃ yāvatpādāntagocaram / pādāṅguṣṭhātsamārabhya yāvadbrahmāṇḍadarśanam // 143 AbhT_4.143 ityajānannaiva yogī jānanviśvaprabhurbhavet / jvalannivāsau brahmādyairdṛśyate parameśvaraḥ // 144 AbhT_4.144 atra tātparyataḥ proktamakṣe kramacatuṣṭayam / ekaikatra yatastena dvādaśātmakatoditā // 145 AbhT_4.145 na vyākhyātaṃ tu nirbhajya yato@tisarahasyakam / meye@pi devī tiṣṭhantī māsarāśyādirūpiṇī // 146 AbhT_4.146 ata eṣā sthitā saṃvidantarbāhyobhayātmanā / svayaṃ nirbhāsya tatrānyadbhāsayantīva bhāsate // 147 AbhT_4.147 tataśca prāgiyaṃ śuddhā tathābhāsanasotsukā / sṛṣṭiṃ kalayate devī tannāmnāgama ucyate // 148 AbhT_4.148 tathā bhāsitavastvaṃśarañjanāṃ sā bahirmukhī / svavṛtticakreṇa samaṃ tato@pi kalayantyalam // 149 AbhT_4.149 sthitireṣaiva bhāvasya tāmantarmukhatārasāt / saṃjihīrṣuḥ sthiternāśaṃ kalayantī nirucyate // 150 AbhT_4.150 tato@pi saṃhārarase pūrṇe vighnakarīṃ svayam / śaṅkāṃ yamātmikāṃ bhāge sūte saṃharate@pi ca // 151 AbhT_4.151 saṃhṛtya śaṅkāṃ śaṅkyārthavarjaṃ vā bhāvamaṇḍale / saṃhṛtiṃ kalayatyeva svātmavahnau vilāpanāt // 152 AbhT_4.152 vilāpanātmikāṃ tāṃ ca bhāvasaṃhṛtimātmani / āmṛśatyeva yenaiṣā mayā grastamiti sphuret // 153 AbhT_4.153 saṃhāryopādhiretasyāḥ svasvabhāvo hi saṃvidaḥ / nirupādhini saṃśuddhe saṃvidrūpeṣastamīyate // 154 AbhT_4.154 vilāpite@pi bhāvaughe kaṃcidbhāvaṃ tadaiva sā / āśyānayedya evāste śaṅkā saṃskārarūpakaḥ // 155 AbhT_4.155 śubhāśubhatayā so@yaṃ soṣyate phalasaṃpadam / pūrvaṃ hi bhogātpaścādvā śaṅkeyaṃ vyavatiṣṭhate // 156 AbhT_4.156 anyadāśyānitamapi tadaiva drāvayediyam / prāyaścittādikarmabhyo brahmahatyādikarmavat // 157 AbhT_4.157 rodhanāddrāvaṇādrūpamitthaṃ kalayate citiḥ / tadapi drāvayedeva tadapyāśyānayedatha // 158 AbhT_4.158 itthaṃ bhogye@pi saṃbhukte sati tatkaraṇānyapi / saṃharantī kalayate dvādaśaivāhamātmani // 159 AbhT_4.159 karmabuddhyakṣavargo hi buddhyanto dvādaśātmakaḥ / prakāśakatvātsūryātmā bhinne vastuni jṛmbhate // 160 AbhT_4.160 ahaṃkārastu karaṇamabhimānaikasādhanam / avicchinnaparāmarśī līyate tena tatra saḥ // 161 AbhT_4.161 yathāhi khaṅgapāśādeḥ karaṇasya vibhedinaḥ / abhedini svahastādau layastadvadayaṃ vidhiḥ // 162 AbhT_4.162 tenendriyaughamārtaṇḍamaṇḍalaṃ kalayetsvayam / saṃviddevī svatantratvātkalpite@haṃkṛtātmani // 163 AbhT_4.163 sa eva paramādityaḥ pūrṇakalpastrayodaśaḥ / karaṇatvātprayātyeva kartari pralayaṃ sphuṭam // 164 AbhT_4.164 kartā ca dvividhaḥ proktaḥ kalpitākalpitātmakaḥ / kalpito dehabuddhyādivyavacchedena carcitaḥ // 165 AbhT_4.165 kālāgnirudrasaṃjñāsya śāstreṣu paribhāṣitā / kālo vyavacchittadyukto vahnirbhoktā yataḥ smṛtaḥ // 166 AbhT_4.166 saṃsārāklṛptiklṛptibhyāṃ rodhanāddrāvaṇātprabhuḥ / anivṛttapaśūbhāvastatrāhaṃkṛtpralīyate // 167 AbhT_4.167 so@pi kalpitavṛttitvādviśvābhedaikaśālini / vikāsini mahākāle līyate@hamidaṃmaye // 168 AbhT_4.168 etasyāṃ svātmasaṃvittāvidaṃ sarvamahaṃ vibhuḥ / iti pravikasadrūpā saṃvittiravabhāsate // 169 AbhT_4.169 tato@ntaḥsthitasarvātmabhāvabhogoparāgiṇī / paripūrṇāpi saṃvittirakule dhāmni līyate // 170 AbhT_4.170 pramātṛvargo mānaughaḥ pramāśca bahudhā sthitāḥ / meyaugha iti yatsarvamatra cinmātrameva tat // 171 AbhT_4.171 iyatīṃ rūpavaicitrīmāśrayantyāḥ svasaṃvidaḥ / svācchandyamanapekṣaṃ yatsā parā parameśvarī // 172 AbhT_4.172 imāḥ prāguktakalanāstadvijṛmbhocyate yataḥ / kṣepo jñānaṃ ca saṃkhyānaṃ gatirnāda iti kramāt // 173 AbhT_4.173 svātmano bhedanaṃ kṣepo bheditasyāvikalpanam / jñānaṃ vikalpaḥ saṃkhyānamanyato vyatibhedanāt // 174 AbhT_4.174 gatiḥ svarūpārohitvaṃ pratibimbavadeva yat / nādaḥ svātmaparāmarśaśeṣatā tadvilopanāt // 175 AbhT_4.175 iti pañcavidhāmenāṃ kalanāṃ kurvatī parā / devī kālī tathā kālakarṣiṇī ceti kathyate // 176 AbhT_4.176 mātṛsadbhāvasaṃjñāsyāstenoktā yatpramātṛṣu / etāvadantasaṃvittau pramātṛtvaṃ sphuṭībhavet // 177 AbhT_4.177 vāmeśvarīti-śabdena proktā śrīniśisaṃcare / itthaṃ dvādaśadhā saṃvittiṣṭhantī viśvamātṛṣu // 178 AbhT_4.178 ekaiveti na ko@pyasyāḥ kramasya niyamaḥ kvacit / kramābhāvānna yugapattadabhāvātkramo@pi na // 179 AbhT_4.179 kramākramakathātītaṃ saṃvittattvaṃ sunirmalam / tadasyāḥ saṃvido devyā yatra kvāpi pravartanam // 180 AbhT_4.180 tatra tādātmyayogena pūjā pūrṇaiva vartate / parāmarśasvabhāvatvādetasyā yaḥ svayaṃ dhvaniḥ // 181 AbhT_4.181 sadoditaḥ sa evoktaḥ paramaṃ hṛdayaṃ mahat / hṛdaye svavimarśo@sau drāvitāśeṣaviśvakaḥ // 182 AbhT_4.182 bhāvagrahādiparyantabhāvī sāmānyasaṃjñakaḥ / spandaḥ sa kathyate śāstre svātmanyucchalanātmakaḥ // 183 AbhT_4.183 kiṃciccalanametāvadananyasphuraṇaṃ hi yat / ūrmireṣā vibodhābdherna saṃvidanayā vinā // 184 AbhT_4.184 nistaraṅgataraṅgādivṛttireva hi sindhutā / sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat // 185 AbhT_4.185 tadadhīnapratiṣṭhatvāttatsāraṃ hṛdayaṃ mahat / tathā hi sadidaṃ brahmamūlaṃ māyāṇḍasaṃjñitam // 186 AbhT_4.186 icchājñānakriyārohaṃ vinā naiva saducyate / tacchaktitritayārohādbhairavīye cidātmani // 187 AbhT_4.187 visṛjyate hi tattasmādbahirvātha visṛjyate / evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām // 188 AbhT_4.188 visargaṃ parabodhena samākṣipyaiva vartate / tatsadeva bahīrūpaṃ prāgbodhāgnivilāpitam // 189 AbhT_4.189 antarnadatparāmarśaśeṣībhūtaṃ tato@pyalam / khātmatvameva saṃprāptaṃ śaktitritayagocarāt // 190 AbhT_4.190 vedanātmakatāmetya saṃhārātmani līyate / idaṃ saṃhārahṛdayaṃ prācyaṃ sṛṣṭau ca hṛnmatam // 191 AbhT_4.191 etadrūpaparāmarśamakṛtrimamanābilam / ahamityāhureṣaiva prakāśasya prakāśatā // 192 AbhT_4.192 etadvīryaṃ hi sarveṣāṃ mantrāṇāṃ hṛdayātmakam / vinānena jaḍāste syurjīvā iva vinā hṛdā // 193 AbhT_4.193 akṛtrimaitaddhṛdayārūḍho yatkiṃcidācaret / prāṇyādvā mṛśate vāpi sa sarvo@sya japo mataḥ // 194 AbhT_4.194 yadeva svecchayā sṛṣṭisvābhāvyādbahirantarā / nirmīyate tadevāsya dhyānaṃ syātpāramārthikam // 195 AbhT_4.195 nirākāre hi ciddhāmni viśvākṛtimaye sati / phalārthināṃ kācideva dhyeyatvenākṛtiḥ sthitā // 196 AbhT_4.196 yathā hyabhedātpūrṇe@pi bhāve jalamupāharan / anyākṛtyapahānena ghaṭamarthayate rasāt // 197 AbhT_4.197 tathaiva parameśānaniyatipravijṛmbhaṇāt / kācidevākṛtiḥ kāṃcit sūte phalavikalpanām // 198 AbhT_4.198 yastu saṃpūrṇahṛdayo na phalaṃ nāma vāñchati / tasya viśvākṛtirdevī sā cāvacchedavarjanāt // 199 AbhT_4.199 kule yogina udriktabhairavīyaparāsavāt / ghūrṇitasya sthitirdehe mudrā yā kācideva sā // 200 AbhT_4.200 antarindhanasaṃbhāramanapekṣyaiva nityaśaḥ / jājvalītyakhilākṣaughaprasṛtograśikhaḥ śikhī // 201 AbhT_4.201 bodhāgnau tādṛśe bhāvā viśantastasya sanmahaḥ / udrecayanto gacchanti homakarmanimittatām // 202 AbhT_4.202 yaṃ kaṃcitparameśānaśaktipātapavitritam / purobhāvya svayaṃ tiṣṭheduktavaddīkṣitastu saḥ // 203 AbhT_4.203 japyādau homaparyante yadyapyekaikakarmaṇi / udeti rūḍhiḥ paramā tathāpītthaṃ nirūpitam // 204 AbhT_4.204 yathāhi tatra tatrāśvaḥ samanimnonnatādiṣu / citre deśe vāhyamāno yātīcchāmātrakalpitām // 205 AbhT_4.205 tathā saṃvidvicitrābhiḥ śāntaghoratarādibhiḥ / bhaṅgībhirabhito dvaitaṃ tyājitā bhairavāyate // 206 AbhT_4.206 yathā puraḥsthe mukure nijaṃ vaktraṃ vibhāvayan / bhūyo bhūyastadekātma vaktraṃ vetti nijātmanaḥ // 207 AbhT_4.207 tathā vikalpamukure dhyānapūjārcanātmani / ātmānaṃ bhairavaṃ paśyannacirāttanmayībhavet // 208 AbhT_4.208 tanmayībhavanaṃ nāma prāptiḥ sānuttarātmani / pūrṇatvasya parā kāṣṭhā setyatra na phalāntaram // 209 AbhT_4.209 phalaṃ sarvamapūrṇatve tatra tatra prakalpitam / akalpite hi pūrṇatve phalamanyatkimucyatām // 210 AbhT_4.210 eṣa yāgavidhiḥ ko@pi kasyāpi hṛdi vartate / yasya prasīdecciccakraṃ drāgapaścimajanmanaḥ // 211 AbhT_4.211 atra yāge gato rūḍhiṃ kaivalyamadhigacchati / lokairālokyamāno hi dehabandhavidhau sthitaḥ // 212 AbhT_4.212 atra nāthaḥ samācāraṃ paṭale@ṣṭādaśe@bhyadhāt / nātra śuddhirna cāśuddhirna bhakṣyādivicāraṇam // 213 AbhT_4.213 na dvaitaṃ nāpi cādvaitaṃ liṅgapūjādikaṃ na ca / na cāpi tatparityāgo niṣparigrahatāpi vā // 214 AbhT_4.214 saparigrahatā vāpi jaṭābhasmādisaṃgrahaḥ / tattyāgo na vratādīnāṃ caraṇācaraṇaṃ ca yat // 215 AbhT_4.215 kṣetrādisaṃpraveśaśca samayādiprapālanam / parasvarūpaliṅgādi nāmagotrādikaṃ ca yat // 216 AbhT_4.216 nāsminvidhīyate kiṃcinna cāpi pratiṣidhyate / vihitaṃ sarvamevātra pratiṣiddhamathāpi ca // 217 AbhT_4.217 kiṃ tvetadatra deveśi niyamena vidhīyate / tattve cetaḥ sthirīkāryaṃ suprasannena yoginā // 218 AbhT_4.218 tacca yasya yathaiva syātsa tathaiva samācaret / tattve niścalacittastu bhuñjāno viṣayānapi // 219 AbhT_4.219 na saṃspṛśyeta doṣaiḥ sa padmapatramivāmbhasā / viṣāpahārimantrādisaṃnaddho bhakṣayannapi // 220 AbhT_4.220 viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ / aśuddhaṃ hi kathaṃ nāma dehādyaṃ pāñcabhautikam // 221 AbhT_4.221 prakāśatātirikte kiṃ śuddhyaśuddhī hi vastunaḥ / aśuddhasya ca bhāvasya śuddhiḥ syāttādṛśaiva kim // 222 AbhT_4.222 anyonyāśrayavaiyarthyānavasthā itthamatra hi / pṛthivī jalataḥ śuddhyejjalaṃ dharaṇitastathā // 223 AbhT_4.223 anyonyāśrayatā seyamaśuddhatve@pyayaṃ kramaḥ / aśuddhājjalataḥ śuddhyeddhareti vyarthatā bhavet // 224 AbhT_4.224 vāyuto vāriṇo vāyostejasastasya vānyataḥ / bahurūpādikā mantrāḥ pāvanātteṣu śuddhatā // 225 AbhT_4.225 mantrāḥ svabhāvataḥ śuddhā yadi te@pi na kiṃ tathā / śivātmatā teṣu śuddhiryadi tatrāpi sā na kim // 226 AbhT_4.226 śivātmatvāparijñānaṃ na mantreṣu dharādivat / te tena śuddhā iti cettajjñaptistarhi śuddhatā // 227 AbhT_4.227 yoginaṃ prati sā cāsti bhāveṣviti viśuddhatā / nanu codanayā śuddhyaśuddhyādikaviniścayaḥ // 228 AbhT_4.228 itthamastu tathāpyeṣā codanaiva śivoditā / kā syātsatīti cedetadanyatra pravitānitam // 229 AbhT_4.229 vaidikyā bādhiteyaṃ cedviparītaṃ na kiṃ bhavet / samyakcenmanyase bādho viśiṣṭaviṣayatvataḥ // 230 AbhT_4.230 apavādena kartavyaḥ sāmānyavihite vidhau / śuddhyaśuddhī ca sāmānyavihite tattvabodhini // 231 AbhT_4.231 puṃsi te bādhite eva tathā cātreti varṇitam / nārthavādādiśaṅkā ca vākye māheśvare bhavet // 232 AbhT_4.232 abuddhipūrvaṃ hi tathā saṃsthite satataṃ bhavet / vyomādirūpe nigame śaṅkā mithyārthatāṃ prati // 233 AbhT_4.233 anavacchinnavijñānavaiśvarūpyasunirbharaḥ / śāstrātmanā sthito devo mithyātvaṃ kvāpi nārhati // 234 AbhT_4.234 icchāvānbhāvarūpeṇa yathā tiṣṭhāsurīśvaraḥ / tatsvarūpābhidhānena tiṣṭhāsuḥ sa tathā sthitaḥ // 235 AbhT_4.235 arthavādo@pi yatrānyavidhyādimukhamīkṣate / tatrāstvasatyaḥ svātantrye sa eva tu vidhāyakaḥ // 236 AbhT_4.236 vidhivākyāntare gacchannaṅgabhāvamathāpi vā / na nirarthakaṃ evāyaṃ saṃnidhergajaḍādivat // 237 AbhT_4.237 svārthapratyāyanaṃ cāsya svasaṃvittyaiva bhāsate / tadapahnavanaṃ kartuṃ śakyaṃ vidhiniṣedhayoḥ // 238 AbhT_4.238 yuktiścātrāsti vākyeṣu svasaṃviccāpyabādhitā / yā samagrārthamāṇikyatattvaniścayakāriṇī // 239 AbhT_4.239 mṛtadehe@tha dehotthe yā cāśuddhiḥ prakīrtitā / anyatra neti buddhyantāmaśuddhaṃ saṃvidaścyutam // 240 AbhT_4.240 saṃvittādātmyamāpannaṃ sarvaṃ śuddhamataḥ sthitam / śrīmadvīrāvalau coktaṃ śuddhyaśuddhinirūpaṇe // 241 AbhT_4.241 sarveṣāṃ vāhako jīvo nāsti kiṃcidajīvakam / yatkiṃcijjīvarahitamaśuddhaṃ tadvijānata // 242 AbhT_4.242 tasmādyatsaṃvido nātidūre tacchudvimāvahet / avikalpena bhāvena munayo@pi tathābhavan // 243 AbhT_4.243 lokasaṃrakṣaṇārthaṃ tu tattattvaṃ taiḥ pragopitam / bahiḥ satsvapi bhāveṣu śuddhyaśuddhī na nīlavat // 244 AbhT_4.244 pramātṛdharma evāyaṃ cidaikyānaikyavedanāt / yadi vā vastudharmo@pi mātrapekṣānibandhanaḥ // 245 AbhT_4.245 sautrāmaṇyāṃ surā hotuḥ śuddhānyasya viparyayaḥ / anena codanānāṃ ca svavākyairapi bādhanam // 246 AbhT_4.246 kvacitsaṃdarśitaṃ brahmahatyāvidhiniṣedhavat / bhakṣyādividhayo@pyenaṃ nyāyamāśritya carcitāḥ // 247 AbhT_4.247 sarvajñānottarādau ca bhāṣate sma maheśvaraḥ / nararṣidevadruhiṇaviṣṇurudrādyudīritam // 248 AbhT_4.248 uttarottaravaiśiṣṭyāt pūrvapūrvaprabādhakam / na śaivaṃ vaiṣṇavairvākyairbādhanīyaṃ kadācana // 249 AbhT_4.249 vaiṣṇavaṃ brahmasaṃbhūtairnetyādi paricarcayet / bādhate yo vaiparītyātsamūḍhaḥ pāpabhāgbhavet // 250 AbhT_4.250 tasmānmukhyatayā skanda lokadharmānna cācaret / nānyaśāstrasamuddiṣṭaṃ srotasyuktaṃ nije caret // 251 AbhT_4.251 yato yadyapi devena vedādyapi nirūpitam / tathāpi kila saṃkocabhāvābhāvavikalpataḥ // 252 AbhT_4.252 saṃkocatāratamyena pāśavaṃ jñānamīritam / vikāsatāratamyena patijñānaṃ tu bādhakam // 253 AbhT_4.253 idaṃ dvaitamidaṃ neti parasparaniṣedhataḥ / māyīyabhedaklṛptaṃ tatsyādakālpanike katham // 254 AbhT_4.254 uktaṃ bhargaśikhāyāṃ ca mṛtyukālakalādikam / dvaitādvaitavikalpotthaṃ grasate kṛtadhīriti // 255 AbhT_4.255 siddhānte liṅgapūjoktā viśvādhvamayatāvide / kulādiṣu niṣiddhāsau dehe viśvātmatāvide // 256 AbhT_4.256 iha sarvātmake kasmāttadvidhipratiṣedhane / niyamānupraveśena tādātmyapratipattaye // 257 AbhT_4.257 jaṭādi kaule tyāgo@sya sukhopāyopadeśataḥ / vratacaryā ca mantrārthatādātmyapratipattaye // 258 AbhT_4.258 tanniṣedhastu mantrārthasārvātmyapratipattaye / kṣetrapīṭhopapīṭheṣu praveśo vighnaśāntaye // 259 AbhT_4.259 mantrādyārādhakasyātha tallābhāyopadiśyate / kṣetrādigamanābhāvavidhistu svātmanastathā // 260 AbhT_4.260 vaiśvarūpyeṇa pūrṇatvaṃ jñātumityapi varṇitam / samayācārasadbhāvaḥ pālyatvenopadiśyate // 261 AbhT_4.261 bhedaprāṇatayā tattattyāgāttattvaviśuddhaye / samayādiniṣedhastu mataśāstreṣu kathyate // 262 AbhT_4.262 nirmaryādaṃ svasaṃbodhaṃ saṃpūrṇaṃ buddhyatāmiti / parakīyamidaṃ rūpaṃ dhyeyametattu me nijam // 263 AbhT_4.263 jvālādiliṅgaṃ cānyasya kapālādi tu me nijam / ādiśabdāttapaścaryāvelātithyādi kathyate // 264 AbhT_4.264 nāma śaktiśivādyantametasya mama nānyathā / gotraṃ ca gurusaṃtāno maṭhikākulaśabditaḥ // 265 AbhT_4.265 śrīsaṃtatistryambakākhyā tadardhāmardasaṃjñitā / itthamardhacatasro@tra maṭhikāḥ śāṃkare krame // 266 AbhT_4.266 yugakrameṇa kūrmādyā mīnāntā siddhasaṃtatiḥ / ādiśabdena ca gharaṃ pallī pīṭhopapīṭhakam // 267 AbhT_4.267 mudrā chummeti teṣāṃ ca vidhānaṃ svaparasthitam / tādātmyapratipattyai hi svaṃ saṃtānaṃ samāśrayet // 268 AbhT_4.268 bhuñjīta pūjayeccakraṃ parasaṃtāninā nahi / etacca mataśāstreṣu niṣiddhaṃ khaṇḍanā yataḥ // 269 AbhT_4.269 akhaṇḍe@pi pare tattve bhedenānena jāyate / evaṃ kṣetrapraveśādi saṃtānaniyamāntataḥ // 270 AbhT_4.270 nāsminvidhīyate taddhi sākṣānnaupayikaṃ śive / na tasya ca niṣodho ya nna tattattvasya khaṇḍanam // 271 AbhT_4.271 viśvātmano hi nāthasya svasminrūpe vikalpitau / vidhirniṣedho vā śaktau na svarūpasya khaṇḍane // 272 AbhT_4.272 paratattvapraveśe tu yameva nikaṭaṃ yadā / upāyaṃ vetti sa grāhyastadā tyājyo@tha vā kvacit // 273 AbhT_4.273 na yantraṇātra kāryeti proktaṃ śrītrikaśāsane / samatā sarvadevānāmovallīmantravarṇayoḥ // 274 AbhT_4.274 āgamanāṃ gatīnāṃ ca sarvaṃ śivamayaṃ yataḥ / sa hyakhaṇḍitasadbhāvaṃ śivatattvaṃ prapaśyati // 275 AbhT_4.275 yo hyakhaṇḍitasadbhāvamātmatattvaṃ prapadyate / ketakīkusumasaurabhe bhṛśaṃ bhṛṅga eva rasiko na makṣikā / bhairavīyaparamādvayārcane ko@pi rajyati maheśacoditaḥ // 276 AbhT_4.276 asmiṃśca yoge viśrāntiṃ kurvatāṃ bhavaḍambaraḥ / himānīva mahāgrīṣme svayameva vilīyate // 277 AbhT_4.277 alaṃ vātiprasaṅgena bhūyasātiprapañcite / yogyo@bhinavagupto@sminko@pi yāgavidhau budhaḥ // 278 AbhT_4.278 ityanuttarapadapravikāse śāktamaupayikamadya viviktam // 279a AbhT_4.279 :c5 atha śrītantrāloke pañcamamāhnikam āṇavena vidhinā paradhāma prepsatāmatha nirūpyata etat // 1b AbhT_5.1 vikalpasyaiva saṃskāre jāte niṣpratiyogini / abhīṣṭe vastuni prāptirniścitā bhogamokṣayoḥ // 2 AbhT_5.2 vikalpaḥ kasyacitsvātmasvātantryādeva susthiraḥ / upāyāntarasāpekṣyaviyogenaiva jāyate // 3 AbhT_5.3 kasyacittu vikalpo@sau svātmasaṃskaraṇaṃ prati / upāyāntarasāpekṣastatroktaḥ pūrvako vidhiḥ // 4 AbhT_5.4 vikalpo nāma cinmātrasvabhāvo yadyapi sthitaḥ / tathāpi niścayātmāsāvaṇoḥ svātantryayojakaḥ // 5 AbhT_5.5 niścayo bahudhā caiṣa tatropāyāśca bhedinaḥ / aṇuśabdena te coktā dūrāntikavibhedataḥ // 6 AbhT_5.6 tatra buddhau tathā prāṇe dehe cāpi pramātari / apāramārthike@pyasmin paramārthaḥ prakāśate // 7 AbhT_5.7 yataḥ prakāśāccinmātrāt prāṇādyavyatirekavat / tasyaiva tu svatantratvāddviguṇaṃ jaḍacidvapuḥ // 8 AbhT_5.8 uktaṃ traiśirase caitaddevyai candrārdhamaulinā / jīvaḥ śaktiḥ śivasyaiva sarvatraiva sthitāpi sā // 9 AbhT_5.9 svarūpapratyaye rūḍhā jñānasyonmīlanātparā / tasya cidrūpatāṃ satyāṃ svātantryollāsakalpanāt // 10 AbhT_5.10 paśyañjaḍātmatābhāgaṃ tirodhāyādvayo bhavet / tatra svātantryadṛṣṭyā vā darpaṇe mukhabimbavat // 11 AbhT_5.11 viśuddhaṃ nijacaitanyaṃ niścinotyatadātmakam / buddhiprāṇādito bhinnaṃ caitanyaṃ niścitaṃ balāt // 12 AbhT_5.12 satyatastadabhinnaṃ syāttasyānyonyavibhedataḥ / viśvarūpāvibheditvaṃ śuddhatvādeva jāyate // 13 AbhT_5.13 niṣṭhitaikasphuranmūrtermūrtyantaravirodhataḥ / antaḥ saṃvidi satsarvaṃ yadyapyaparathā dhiyi // 14 AbhT_5.14 prāṇe dehe@thavā kasmātsaṃkrāmetkena vā katham / tathāpi nirvikalpe@sminvikalpo nāsti taṃ vinā // 15 AbhT_5.15 dṛṣṭe@pyadṛṣṭakalpatvaṃ vikalpena tu niścayaḥ / buddhiprāṇaśarīreṣu pārameśvaryamañjasā // 16 AbhT_5.16 vikalpyaṃ śūnyarūpe na pramātari vikalpanam / buddhirdhyānamayī tatra prāṇa uccāraṇātmakaḥ // 17 AbhT_5.17 uccāraṇaṃ ca prāṇādyā vyānāntāḥ pañca vṛttayaḥ / ādyā tu prāṇanābhikhyāparoccārātmikā bhavet // 18 AbhT_5.18 śarīrasyākṣaviṣayaitatpiṇḍatvena saṃsthitiḥ / tatra dhyānamayaṃ tāvadanuttaramihocyate // 19 AbhT_5.19 yaḥ prakāśaḥ svatantro@yaṃ citsvabhāvo hṛdi sthitaḥ / sarvatattvamayaḥ proktametacca triśiromate // 20 AbhT_5.20 kadalīsaṃpuṭākāraṃ sabāhyābhyantarāntaram / īkṣate hṛdayāntaḥsthaṃ tatpuṣpamiva tattvavit // 21 AbhT_5.21 somasūryāgnisaṃghaṭṭaṃ tatra dhyāyedananyadhīḥ / taddhyānāraṇisaṃkṣobhānmahābhairavahavyabhuk // 22 AbhT_5.22 hṛdayākhye mahākuṇḍe jājvalan sphītatāṃ vrajet / tasya śaktimataḥ sphītaśakterbhairavatejasaḥ // 23 AbhT_5.23 mātṛmānaprameyākhyaṃ dhāmābhedena bhāvayet / vahnyarkasomaśaktīnāṃ tadeva tritayaṃ bhavet // 24 AbhT_5.24 parā parāparā ceyamaparā ca sadoditā / sṛṣṭisaṃsthitisaṃhāraistāsāṃ pratyekatastridhā // 25 AbhT_5.25 caturthaṃ cānavacchinnaṃ rūpamāsāmakalpitam / evaṃ dvādaśa tā devyaḥ sūryabimbavadāsthitāḥ // 26 AbhT_5.26 ekaikamāsāṃ vahnyarkasomatacchāntibhāsanam / etadānuttaraṃ cakraṃ hṛdayāccakṣurādibhiḥ // 27 AbhT_5.27 vyomabhirniḥsaratyeva tattadviṣayagocare / taccakrabhābhistatrārthe sṛṣṭisthitilayakramāt // 28 AbhT_5.28 somasūryāgnibhāsātma rūpaṃ samavatiṣṭhate / evaṃ śabdādiviṣaye śrotrādivyomavartmanā // 29 AbhT_5.29 cakreṇānena patatā tādātmyaṃ paribhāvayet / anena kramayogena yatra yatra patatyadaḥ // 30 AbhT_5.30 cakraṃ sarvātmakaṃ tattatsārvabhaumamahīśavat / itthaṃ viśvādhvapaṭalamayatnenaiva līyate // 31 AbhT_5.31 bhairavīyamahācakre saṃvittiparivārite / tataḥ saṃskāramātreṇa viśvasyāpi parikṣaye // 32 AbhT_5.32 svātmocchalattayā bhrāmyaccakraṃ saṃcintayenmahat / tatastaddāhyavilayāt tatsaṃskāraparikṣayāt // 33 AbhT_5.33 praśāmyadbhāvayeccakraṃ tataḥ śāntaṃ tataḥ śamam / anena dhyānayogena viśvaṃ cakre vilīyate // 34 AbhT_5.34 tatsaṃvidi tataḥ saṃvidvilīnārthaiva bhāsate / citsvābhāvyāt tato bhūyaḥ sṛṣṭiryaccinmaheśvarī // 35 AbhT_5.35 evaṃ pratikṣaṇaṃ viśvaṃ svasaṃvidi vilāpayan / visṛjaṃśca tato bhūyaḥ śaśvadbhairavatāṃ vrajet // 36 AbhT_5.36 evaṃ triśūlāt prabhṛti catuṣpañcārakakramāt / pañcāśadaraparyantaṃ cakraṃ yogī vibhāvayet // 37 AbhT_5.37 catuṣṣaṣṭiśatāraṃ vā sahasrāramathāpi vā / asaṃkhyārasahasraṃ vā cakraṃ dhyāyedananyadhīḥ // 38 AbhT_5.38 saṃvinnāthasya mahato devasyollāsisaṃvidaḥ / naivāsti kācitkalanā viśvaśaktermaheśituḥ // 39 AbhT_5.39 śaktayo@sya jagat kṛtsnaṃ śaktimāṃstu maheśvaraḥ / iti māṅgalaśāstre tu śrīśrīkaṇṭho nyarūpayat // 40 AbhT_5.40 ityetat prathamopāyarūpaṃ dhyānaṃ nyarūpayat / śrīśaṃbhunātho me tuṣṭastasmai śrīsumatiprabhuḥ // 41 AbhT_5.41 anayaiva diśānyāni dhyānānyapi samāśrayet / anuttaropāyadhurāṃ yānyāyānti kramaṃ vinā // 42 AbhT_5.42 atha prāṇasya yā vṛttiḥ prāṇanādyā nirūpitā / tadupāyatayā brūmo@nuttarapravikāsanam // 43 AbhT_5.43 nijānande pramātraṃśamātre hṛdi purā sthitaḥ / śūnyatāmātraviśrānternirānandaṃ vibhāvayet // 44 AbhT_5.44 prāṇodaye prameye tu parānandaṃ vibhāvayet / tatrānantaprameyāṃśapūraṇāpānanirvṛtaḥ // 45 AbhT_5.45 parānandagatastiṣṭhedapānaśaśiśobhitaḥ / tato@nantasphuranmeyasaṃghaṭṭaikāntanirvṛtaḥ // 46 AbhT_5.46 samānabhūmimāgatya brahmānandamayo bhavet / tato@pi mānameyaughakalanāgrāsatatparaḥ // 47 AbhT_5.47 udānavahnau viśrānto mahānandaṃ vibhāvayat / tatra viśrāntimabhyetya śāmyatyasminmahārciṣi // 48 AbhT_5.48 nirupādhirmahāvyāptirvyānākhyopādhivarjitā / tadā khalu cidānando yo jaḍānupabṛṃhitaḥ // 49 AbhT_5.49 nahyatra saṃsthitiḥ kāpi vibhaktā jaḍarūpiṇaḥ / yatra ko@pi vyavacchedo nāsti yadviśvataḥ sphurat // 50 AbhT_5.50 yadanāhatasaṃvitti paramāmṛtabṛṃhitam / yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ // 51 AbhT_5.51 tadeva jagadānandamasmabhyaṃ śaṃbhurūcivān / tatra viśrāntirādheyā hṛdayoccārayogataḥ // 52 AbhT_5.52 yā tatra samyagviśrāntiḥ sānuttaramayī sthitiḥ / ityetaddhṛdayādyekasvabhāve@pi svadhāmani // 53 AbhT_5.53 ṣaṭprāṇoccārajaṃ rūpamatha vyāptyā taducyate / prāṇadaṇḍaprayogena pūrvāparasamīkṛteḥ // 54 AbhT_5.54 catuṣkikāmbujālambilambikāsaudhamāśrayet / triśūlabhūmiṃ krāntvāto nāḍitritayasaṅgatām // 55 AbhT_5.55 icchājñānakriyāśaktisamatve praviśet sudhīḥ / ekāṃ vikāsinīṃ bhūyastvasaṃkocāṃ vikasvarām // 56 AbhT_5.56 śrayedbhrūbindunādāntaśaktisopānamālikām / tatrordhvakuṇḍalībhūmau spandanodarasundaraḥ // 57 AbhT_5.57 visargastatra viśrāmyenmatsyodaradaśājuṣi / rāsabhī vaḍavā yadvatsvadhāmānandamandiram // 58 AbhT_5.58 vikāsasaṃkocamayaṃ praviśya hṛdi hṛṣyati / tadvanmuhurlīnasṛṣṭabhāvavrātasunirbharām // 59 AbhT_5.59 śrayedvikāsasaṃkocarūḍhabhairavayāmalām / ekīkṛtamahāmūlaśūlavaisargike hṛdi // 60 AbhT_5.60 parasminneti viśrāntiṃ sarvāpūraṇayogataḥ / atra tatpūrṇavṛttyaiva viśvāveśamayaṃ sthitam // 61 AbhT_5.61 prakāśasyātmaviśrāntāvahamityeva dṛśyatām / anuttaravimarśe prāgvyāpārādivivarjite // 62 AbhT_5.62 cidvimarśaparāhaṃkṛt prathamollāsinī sphuret / tata udyogasaktena sa dvādaśakalātmanā // 63 AbhT_5.63 sūryeṇābhāsayedbhāvaṃ pūrayedatha carcayet / athenduḥ ṣoḍaśakalo visargagrāsamantharaḥ // 64 AbhT_5.64 saṃjīvanyamṛtaṃ bodhavahnau visṛjati sphuran / icchājñānakriyāśaktisūkṣmarandhrasrugagragam // 65 AbhT_5.65 tadevama[tada]mṛtaṃ divyaṃ saṃviddevīṣu tarpakam / visargāmṛtametāvad bodhākhye hutabhojini // 66 AbhT_5.66 visṛṣṭaṃ cedbhavetsarvaṃ hutaṃ ṣoḍhādhvamaṇḍalam / yato@nuttaranāthasya visargaḥ kulanāyikā / tatkṣobhaḥ kādihāntaṃ tatprasarastattvapaddhatiḥ // 67 AbhT_5.67 aṃa iti kuleśvaryā sahito hi kuleśitā / paro visargaviśleṣastanmayaṃ viśvamucyate // 68 AbhT_5.68 vitprāṇaguṇadehāntarbahirdravyamayīmimām / arcayejjuhuyāddhyāyeditthaṃ saṃjīvanīṃ kalām // 69 AbhT_5.69 ānandanāḍīyugalaspandanāvahitau sthitaḥ / enāṃ visarganiḥṣyandasaudhabhūmiṃ prapadyate // 70 AbhT_5.70 śākte kṣobhe kulāveśe sarvanāḍyagragocare / vyāptau sarvātmasaṃkoce hṛdayaṃ praviśetsudhīḥ // 71 AbhT_5.71 somasūryakalājālaparasparanigharṣataḥ / agnīṣomātmake dhāmni visargānanda unmiṣet // 72 AbhT_5.72 alaṃ rahasyakathayā guptametatsvabhāvataḥ / yoginīhṛdayaṃ tatra viśrāntaḥ syātkṛtī budhaḥ // 73 AbhT_5.73 hānādānatiraskāravṛttau rūḍhimupāgataḥ / abhedavṛttitaḥ paśyedviśvaṃ citicamatkṛteḥ // 74 AbhT_5.74 arthakriyārthitādainyaṃ tyaktvā bāhyāntarātmani / kharūpe nirvṛtiṃ prāpya phullāṃ nādadaśāṃ śrayet // 75 AbhT_5.75 vaktramantastayā samyak saṃvidaḥ pravikāsayet / saṃvidakṣamaruccakraṃ jñeyābhinnaṃ tato bhavet // 76 AbhT_5.76 tajjñeyaṃ saṃvidākhyena vahninā pravilīyate / vilīnaṃ tat trikoṇe@smiñśaktivahnau vilīyate // 77 AbhT_5.77 tatra saṃvedanodārabindusattāsunirvṛtaḥ / saṃhārabījaviśrānto yogī paramayo bhavet // 78 AbhT_5.78 antarbāhye dvaye vāpi sāmānyetarasundaraḥ / saṃvitspandastriśaktyātmā saṃkocapravikāsavān // 79 AbhT_5.79 asaṃkocavikāso@pi tadābhāsanatastathā / antarlakṣyo bahirdṛṣṭiḥ paramaṃ padamaśnute // 80 AbhT_5.80 tataḥ svātantryanirmeye vicitrārthakriyākṛti / vimarśanaṃ viśeṣākhyaḥ spanda aunmukhyasaṃjñitaḥ // 81 AbhT_5.81 tatra viśrāntimāgacchedyadvīryaṃ mantramaṇḍale / śāntyādisiddhayastattadrūpatādātmyato yataḥ // 82 AbhT_5.82 divyo yaścākṣasaṃgho@yaṃ bodhasvātantryasaṃjñakaḥ / so@nimīlita evaitat kuryātsvātmamayaṃ jagat // 83 AbhT_5.83 mahāsāhasasaṃyogavilīnākhilavṛttikaḥ / puñjībhūte svaraśmyoghe nirbharībhūya tiṣṭhati // 84 AbhT_5.84 akiciccintakastatra spaṣṭadṛgyāti saṃvidam / yadvisphuliṅgāḥ saṃsārabhasmadāhaikahetavaḥ // 85 AbhT_5.85 taduktaṃ parameśena triśirobhairavāgame / śṛṇu devi pravakṣyāmi mantrabhūmyāṃ praveśanam // 86 AbhT_5.86 madhyanāḍyordhvagamanaṃ taddharmaprāptilakṣaṇam / visargāntapadātītaṃ prāntakoṭinirūpitam // 87 AbhT_5.87 adhaḥpravāhasaṃrodhādūrdhvakṣepavivarjanāt / mahāprakāśamudayajñānavyaktipradāyakam // 88 AbhT_5.88 anubhūya pare dhāmni mātrāvṛttyā puraṃ viśet / nistaraṅgāvatīrṇā sā vṛttirekā śivātmikā // 89 AbhT_5.89 catuṣṣaḍdvirdviguṇitacakraṣaṭkasamujjvalā / tatsthaṃ [tstho] vicārayet khaṃ khaṃ khasthaṃ khasthena saṃviśet // 90 AbhT_5.90 khaṃ khaṃ tyaktvā khamāruhya khasthaṃ khaṃ coccarediti / khamadhyāsyādhikāreṇa padasthāścinmarīcayaḥ // 91 AbhT_5.91 bhāvayedbhāvamantaḥsthaṃ bhāvastho bhāvaniḥspṛhaḥ / bhāvābhāvagatī ruddhvā bhāvābhāvāvarodhadṛk // 92 AbhT_5.92 ātmāṇukulamūlāni śaktirbhūtiścitī ratiḥ / śaktitrayaṃ draṣṭṛdṛśyoparaktaṃ tadvivarjitam // 93 AbhT_5.93 etatkhaṃ daśadhā proktamuccāroccāralakṣaṇam / dhāmasthaṃ dhāmamadhyasthaṃ dhāmodarapuṭīkṛtam // 94 AbhT_5.94 dhāmnā tu bodhayeddhāma dhāma dhāmāntagaṃ kuru / taddhāma dhāmagatyā tu bhedyaṃ dhāmāntamāntaram // 95 AbhT_5.95 bhedopabhedabhedena bhedaḥ kāryastu madhyataḥ / iti praveśopāyo@yamāṇavaḥ parikīrtitaḥ // 96 AbhT_5.96 śrīmaheśvaranāthena yo hṛtsthena mamoditaḥ / śrībrahmayāmale coktaṃ śrīmān rāvo daśātmakaḥ // 97 AbhT_5.97 sthūlaḥ sūkṣmaḥ paro hṛdyaḥ kaṇṭhyastālavya eva ca / sarvataśca vibhuryo@sau vibhutvapadadāyakaḥ // 98 AbhT_5.98 jitarāvo mahāyogī saṃkrāmetparadehagaḥ / parāṃ ca vindati vyāptiṃ pratyahaṃ hyabhyaseta tam // 99 AbhT_5.99 tāvadyāvadarāve sā rāvāllīyeta rāviṇī / atra bhāvanayā dehagatopāyaiḥ pare pathi // 100 AbhT_5.100 vivikṣoḥ pūrṇatāsparśātprāgānandaḥ prajāyate / tato@pi vidyudāpātasadṛśe dehavarjite // 101 AbhT_5.101 dhāmni kṣaṇaṃ samāveśādudbhavaḥ prasphuṭaṃ plutiḥ / jalapāṃsuvadabhyastasaṃviddehaikyahānitaḥ // 102 AbhT_5.102 svabalākramaṇāddehaśaithilyāt kampamāpnuyāt / galite dehatādātmyaniścaye@ntarbhukhatvataḥ // 103 AbhT_5.103 nidrāyate purā yāvanna rūḍhaḥ saṃvidātmani / tataḥ satyapade rūḍho viśvātmatvena saṃvidam // 104 AbhT_5.104 saṃvidan ghūrṇate ghūrṇirmahāvyāptiryataḥ smṛtā / ātmanyanātmābhimatau satyāmeva hyanātmani // 105 AbhT_5.105 ātmābhimāno dehādau bandho muktistu tallayaḥ / ādāvanātmanyātmatve līne labdhe nijātmani // 106 AbhT_5.106 ātmanyanātmatānāśe mahāvyāptiḥ pravartate / ānanda udbhavaḥ kampo nindrā ghūrṇiśca pañcakam // 107 AbhT_5.107 ityuktamata eva śrīmālinīvijayottare / pradarśite@sminnānandaprabhṛtau pañcake yadā // 108 AbhT_5.108 yogī viśettadā tattaccakreśatvaṃ haṭhādvrajet / yathā sarveśinā bodhenākrāntāpi tanuḥ kvacit // 109 AbhT_5.109 kiṃcitkartuṃ prabhavati cakṣuṣā rūpasaṃvidam / tathaiva cakre kutrāpi praveśātko@pi saṃbhavet // 110 AbhT_5.110 ānandacakraṃ vahnyaśri kanda udbhava ucyate / kampo hṛttālu nidrā ca ghūrṇiḥ syādūrdhvakuṇḍalī // 111 AbhT_5.111 etacca sphuṭamevoktaṃ śrīmantraiśirase mate / evaṃ pradarśitoccāraviśrāntihṛdayaṃ param // 112 AbhT_5.112 yattadavyaktaliṅgaṃ nṛśivaśaktyavibhāgavat / atra viśvamidaṃ līnamatrāntaḥsthaṃ ca gamyate // 113 AbhT_5.113 idaṃ tallakṣaṇaṃ pūrṇaśaktibhairavasaṃvidaḥ / dehagādhvasamunmeṣe samāveśastu yaḥ sphuṭaḥ // 114 AbhT_5.114 ahantācchāditonmeṣibhāvedaṃbhāvayuk sa ca / vyaktāvyaktamidaṃ liṅgaṃ mantravīryaṃ parāparam // 115 AbhT_5.115 naraśaktisamunmeṣi śivarūpādvibheditam / yannyakkṛtaśivāhantāsamāveśaṃ vibhedavat // 116 AbhT_5.116 viśeṣaspandarūpaṃ tad vyaktaṃ liṅgaṃ cidātmakam / vyaktātsiddhiprasavo vyaktāvyaktāddvayaṃ vimokṣaśca / avyaktādbalamādyaṃ parasya nānuttare tviyaṃ carcā // 117 AbhT_5.117 ātmākhyaṃ yadvyaktaṃ naraliṅgaṃ tatra viśvamarpayataḥ / vyaktāvyaktaṃ tasmādgalite tasmiṃstadavyaktam // 118 AbhT_5.118 tenātmaliṅgametat parame śivaśaktyaṇusvabhāvamaye / avyakte viśrāmyati nānuttaradhāmagā tviyaṃ carcā // 119 AbhT_5.119 ekasya spandanasyaiṣā traidhaṃ bhedavyavasthitiḥ / atra liṅge sadā tiṣṭhet pūjāviśrāntitatparaḥ // 120 AbhT_5.120 yoginīhṛdayaṃ liṅgamidamānandasundaram / bījayonisamāpattyā sūte kāmapi saṃvidam // 121 AbhT_5.121 atra prayāsavirahātsarvo@sau devatāgaṇaḥ / ānandapūrṇe dhāmnyāste nityoditacidātmakaḥ // 122 AbhT_5.122 atra bhairavanāthasya sasaṃkocavikāsikā / bhāsate durghaṭā śaktirasaṃkocavikāsinaḥ // 123 AbhT_5.123 etalliṅgasamāpattivisargānandadhārayā / siktaṃ tadeva sadviśvaṃ śaśvannavanavāyate // 124 AbhT_5.124 anuttare@bhyupāyo@tra tādrūpyādeva varṇitaḥ / jvaliteṣvapi dīpeṣu gharmāṃśuḥ kiṃ na bhāsate // 125 AbhT_5.125 artheṣu tadbhogavidhau tadutthe duḥkhe sukhe vā galitābhiśaṅkam / anāviśanto@pi nimagnacittā jānanti vṛttikṣayasaukhyamantaḥ // 126 AbhT_5.126 satyevātmani citsvabhāvamahasi svānte tathopaktiyāṃ tasmai kurvati tatpracāravivaśe satyakṣavarge@pi ca / satsvartheṣu sukhādiṣu sphuṭataraṃ yadbhedavandhyodayaṃ yogī tiṣṭhati pūrṇaraśmivibhavastattattvamācīyatām // 127 AbhT_5.127 ityuccāravidhiḥ proktaḥ karaṇaṃ pravivicyate / taccetthaṃ triśiraḥśāstre parameśena bhāṣitam // 128 AbhT_5.128 grāhyagrāhakacidvyāptityāgākṣepaniveśanaiḥ / karaṇaṃ saptadhā prāhurabhyāsaṃ bodhapūrvakam // 129 AbhT_5.129 tadvyāptipūrvamākṣepe karaṇaṃ svapratiṣṭhatā / guruvaktrācca boddhavyaṃ karaṇaṃ yadyapi sphuṭam // 130 AbhT_5.130 tathāpyāgamarakṣārthaṃ tadagre varṇayiṣyate / ukto ya eṣa uccārastatra yo@sau sphuran sthitaḥ // 131 AbhT_5.131 avyaktānukṛtiprāyo dhvanirvarṇaḥ sa kathyate / sṛṣṭisaṃhārabījaṃ ca tasya mukhyaṃ vapurviduḥ // 132 AbhT_5.132 tadabhyāsavaśādyāti kramādyogī cidātmatām / tathā hyanacke sācke vā kādau sānte punaḥpunaḥ // 133 AbhT_5.133 smṛte proccārite vāpi sā sā saṃvitprasūyāte / bāhyārthasamayāpekṣā ghaṭādyā dhvanayo@pi ye // 134 AbhT_5.134 te@pyarthabhāvanāṃ kuryurmanorājyavadātmani / taduktaṃ parameśena bhairavo vyāpako@khile // 135 AbhT_5.135 iti bhairavaśabdasya saṃtatoccāraṇācchivaḥ / śrīmattraiśirase@pyuktaṃ mantroddhārasya pūrvataḥ // 136 AbhT_5.136 smṛtiśca smaraṇaṃ pūrvaṃ sarvabhāveṣu vastutaḥ / mantrasvarūpaṃ tadbhāvyasvarūpāpattiyojakam // 137 AbhT_5.137 smṛtiḥ svarūpajanikā sarvabhāveṣu rañjikā / anekākārarūpeṇa sarvatrāvasthitena tu // 138 AbhT_5.138 svasvabhāvasya saṃprāptiḥ saṃvittiḥ paramārthataḥ / vyaktiniṣṭhā tato viddhi sattā sā kīrtitā parā // 139 AbhT_5.139 kiṃ punaḥ samayāpekṣāṃ vinā ye bījapiṇḍakāḥ / saṃvidaṃ spandapantyete neyuḥ saṃvidupāyatām // 140 AbhT_5.140 vācyābhāvādudāsīnasaṃvitspandātsvadhāmataḥ / prāṇollāsanirodhābhyāṃ bījapiṇḍeṣu pūrṇatā // 141 AbhT_5.141 sukhasītkārasatsamyaksāmyaprathamasaṃvidaḥ / saṃvedanaṃ hi prathamaṃ sparśo@nuttarasaṃvidaḥ // 142 AbhT_5.142 hṛtkaṇṭhyoṣṭhyatridhāmāntarnitarāṃ pravikāsini / caturdaśaḥ praveśo ya ekīkṛtatadātmakaḥ // 143 AbhT_5.143 tato visargoccārāṃśe dvādaśāntapathāvubhau / hṛdayena sahaikadhyaṃ nayate japatatparaḥ // 144 AbhT_5.144 kandahṛtkaṇṭhatālvagrakauṇḍilīprakriyāntataḥ / ānandamadhyanāḍyantaḥ spandanaṃ bījamāvahet // 145 AbhT_5.145 saṃhārabījaṃ khaṃ hṛtsthamoṣṭhyaṃ phullaṃ svamūrdhani / tejastryaśraṃ tālukaṇṭhe bindurūrdhvapade sthitaḥ // 146 AbhT_5.146 ityenayā budho yuktyā varṇajapyaparāyaṇaḥ / anuttaraṃ paraṃ dhāma praviśedacirāt sudhīḥ // 147 AbhT_5.147 varṇaśabdena nīlādi yadvā dīkṣottare yathā / saṃhāranragnimaruto rudrabinduyutānsmaret // 148 AbhT_5.148 hṛdaye tanmayo lakṣyaṃ paśyetsaptadinādatha / visphuliṅgāgnivannīlapītaraktādicitritam // 149 AbhT_5.149 jājvalīti hṛdambhoje bījadīpaprabodhitam / dīpavajjvalito bindurbhāsate vighanārkavat // 150 AbhT_5.150 svayaṃbhāsātmanānena tādātmyaṃ yātyananyadhīḥ / śivena hematāṃ yadvattāmraṃ sūtena vedhitam // 151 AbhT_5.151 upalakṣaṇametacca sarvamantreṣu lakṣayet / yadyatsaṃkalpasaṃbhūtaṃ varṇajālaṃ hi bhautikam // 152 AbhT_5.152 tat saṃvidādhikyavaśādabhautikamiva sthitam / atastathāvidhe rūpe rūḍho rohati saṃvidi // 153 AbhT_5.153 anācchāditarūpāyāmanupādhau prasannadhīḥ / nīle pīte sukhe duḥkhe saṃvidrūpamakhaṇḍitam // 154 AbhT_5.154 gurubhirbhāṣitaṃ tasmādupāyeṣu vicitratā / uccārakaraṇadhyānavarṇairebhiḥ pradarśitaḥ // 155 AbhT_5.155 anuttarapadaprāptāvabhyupāyavidhikramaḥ / akiṃciccintanaṃ vīryaṃ bhāvanāyāṃ ca sā punaḥ // 156 AbhT_5.156 dhyāne tadapi coccāre karaṇe so@pi taddhvanau / sa sthānakalpane bāhyamiti kramamupāśrayet // 157 AbhT_5.157 laṅghanena paro yogī mandabuddhiḥ krameṇa tu / vīryaṃ vinā yathā ṣaṇṭhastasyāpyastyatha vā balam / mṛtadeha iveyaṃ syādbāhyāntaḥparikalpanā // 158 AbhT_5.158 ityāṇave@nuttaratābhyupāyaḥ prokto nayaḥ spaṣṭapathena bāhyaḥ // 159a AbhT_5.159 :c6 atha śrītantrāloke sthānaprakalpākhyatayā sphuṭastu bāhyo@bhyupāyaḥ pravivicyate@tha // 1b AbhT_6.1 sthānabhedastridhā proktaḥ prāṇe dehe bahistathā / prāṇaśca pañcadhā dehe dvidhā bāhyāntaratvataḥ // 2 AbhT_6.2 maṇḍalaṃ sthaṇḍilaṃ pātramakṣasūtraṃ sapustakam / liṅgaṃ tūraṃ paṭaḥ pustaṃ pratimā mūrtireva ca // 3 AbhT_6.3 ityekādaśadhā bāhyaṃ punastadbahudhā bhavet / tatra prāṇāśrayaṃ tāvadvidhānamupadiśyate // 4 AbhT_6.4 adhvā samasta evāyaṃ ṣaḍvidho@pyativistṛtaḥ / yo vakṣyate sa ekatra prāṇe tāvatpratiṣṭhitaḥ // 5 AbhT_6.5 adhvanaḥ kalanaṃ yattatkramākramatayā sthitam / kramākramau hi citraikakalanā bhāvagocare // 6 AbhT_6.6 kramākramātmā kālaśca paraḥ saṃvidi vartate / kālī nāma parā śaktiḥ saiva devasya gīyate // 7 AbhT_6.7 saiva saṃvidbahiḥ svātmagarbhībhūtau kramākramau / sphuṭayantī prarohaṇa prāṇavṛttiriti sthitā // 8 AbhT_6.8 saṃvinmātraṃ hi yacchuddhaṃ prakāśaparamārthakam / tanmeyamātmanaḥ projjhya viviktaṃ bhāsate nabhaḥ // 9 AbhT_6.9 tadeva śūnyarūpatvaṃ saṃvidaḥ parigīyate / neti neti vimarśena yogināṃ sā parā daśā // 10 AbhT_6.10 sa eva khātmā meye@sminbhedite svīkriyonmukhaḥ / patansamucchalattvena prāṇaspandormisaṃjñitaḥ // 11 AbhT_6.11 tenāhuḥ kila saṃvitprākprāṇe pariṇatā tathā / antaḥkaraṇatattvasya vāyurāśrayatāṃ gataḥ // 12 AbhT_6.12 iyaṃ sā prāṇanāśaktirāntarodyogadohadā / spandaḥ sphurattā viśrāntirjīvo hṛtpratibhā matā // 13 AbhT_6.13 sā prāṇavṛttiḥ prāṇādyai rūpaiḥ pañcabhirātmasāt / dehaṃ yatkurute saṃvitpūrṇastenaiṣa bhāsate // 14 AbhT_6.14 prāṇanāvṛttitādātmyasaṃvitkhacitadehajām / ceṣṭāṃ paśyantyato mugdhā nāstyanyaditi manvate // 15 AbhT_6.15 tāmeva bālamūrkhastrīprāyaveditṛsaṃśritām / matiṃ pramāṇīkurvantaścārvākāstattvadarśinaḥ // 16 AbhT_6.16 teṣāṃ tathā bhāvanā caddārḍhyameti nirantaram / taddehabhaṅge suptāḥ syurātādṛgvāsanākṣayāt // 17 AbhT_6.17 tadvāsanākṣaye tveṣāmakṣīṇaṃ vāsanāntaram / buddhaṃ kutaścitsaṃsūte vicitrāṃ phalasampadam // 18 AbhT_6.18 adārḍhyaśaṅkanātprācyavāsanātādavasthyataḥ / anyakartavyaśaithilyātsaṃbhāvyānuśayatvataḥ // 19 AbhT_6.19 atadrūḍhānyajanatākartavyaparilopanāt / nāstikyavāsanāmāhuḥ pāpātpāpīyasīmimām // 20 AbhT_6.20 alamaprastutenātha prakṛtaṃ pravivicyate / yāvānsamasta evāyamadhvā prāṇe pratiṣṭhitaḥ // 21 AbhT_6.21 dvidhā ca so@dhvā kriyayā mūrtyā ca pravibhajyate / prāṇa eva śikhā śrīmattriśirasyuditā hi sā // 22 AbhT_6.22 baddhā yāgādikāle tuṃ niṣkalatvācchivātmikā / yato@horātramadhye@syāścaturviṃśatidhā gatiḥ // 23 AbhT_6.23 prāṇavikṣeparandhrākhyaśataiścitraphalapradā / kṣapā śaśī tathāpāno nāda ekatra tiṣṭhati // 24 AbhT_6.24 jīvādityo na codgacchettuṭyardhaṃ sāndhyamīdṛśam / ūrdhvavaktro raviścandro@dhomukho vahnirantare // 25 AbhT_6.25 mādhyāhnikī mokṣadā syādvyomamadhyasthito raviḥ / anastamitasāro hi jantucakraprabodhakaḥ // 26 AbhT_6.26 binduḥ prāṇo hyahaścaiva ravirekatra tiṣṭhati / mahāsandhyā tṛtīyā tu supraśāntātmikā sthitā // 27 AbhT_6.27 evaṃ baddhā śikhā yatra tattatphalaniyojikā / ataḥ saṃvidi sarvo@yamadhvā viśramya tiṣṭhati // 28 AbhT_6.28 amūrtāyāḥ sarvagatvānniṣkriyāyāśca saṃvidaḥ / mūrtikriyābhāsanaṃ yatsa evādhvā maheśituḥ // 29 AbhT_6.29 adhvā krameṇa yātavye pade saṃprāptikāraṇam / dvaitināṃ bhogyabhāvāttu prabuddhānāṃ yato@dyate // 30 AbhT_6.30 iha sarvatra śabdānāmanvarthaṃ carcayedyataḥ / uktaṃ śrīmanniśācāre saṃjñātra trividhā matā // 31 AbhT_6.31 naimittikī prasiddhā ca tathānyā pāribhāṣikī / pūrvatve vā pradhānaṃ syāttatrāntarbhāvayettataḥ // 32 AbhT_6.32 ato@dhvaśabdasyokteyaṃ niruktirnoditāpi cet / kvacitsvabuddhyā sāpyūhyā kiyallekhyaṃ hi pustake // 33 AbhT_6.33 tatra kriyābhāsanaṃ yatso@dhvā kālāhva ucyate / varṇamantrapadābhikhyamatrāste@dhvatrayaṃ sphuṭam // 34 AbhT_6.34 yastu mūrtyavabhāsāṃśaḥ sa deśādhvā nigadyate / kalātattvapurābhikhyamantarbhūtamiha trayam // 35 AbhT_6.35 trikadvaye@tra pratyekaṃ sthūlaṃ sūkṣmaṃ paraṃ vapuḥ / yato@sti tena sarvo@yamadhvā ṣaḍvidha ucyate // 36 AbhT_6.36 ṣaḍvidhādadhvanaḥ prācyaṃ yadetattritayaṃ punaḥ / eṣa eva sa kālādhvā prāṇe spaṣṭaṃ pratiṣṭhitaḥ // 37 AbhT_6.37 tattavamadhyasthitātkālādanyo@yaṃ kāla ucyate / eṣa kālo hi devasya viśvābhāsanakāriṇī // 38 AbhT_6.38 kriyāśaktiḥ samastānāṃ tattvānāṃ ca paraṃ vapuḥ / etadīśvaratattvaṃ tacchivasya vapurucyate // 39 AbhT_6.39 udriktābhogakāryātmaviśvaikātmyamidaṃ yataḥ / etadīśvararūpatvaṃ paramātmani yatkila // 40 AbhT_6.40 tatpramātari māyīye kālatattvaṃ nigadyate / śivādiśuddhavidyāntaṃ yacchivasya svakaṃ vapuḥ // 41 AbhT_6.41 tadeva puṃso māyādirāgāntaṃ kañcukībhavet / anāśritaṃ yato māyā kalāvidye sadāśivaḥ // 42 AbhT_6.42 īśvaraḥ kālaniyatī sadvidyā rāga ucyate / anāśritaḥ śūnyamātā buddhimātā sadāśivaḥ // 43 AbhT_6.43 īśvaraḥ prāṇamātā ca vidyā dehapramātṛtā / anāśrayo hi śūnyatvaṃ jñānameva hi buddhitā // 44 AbhT_6.44 viśvātmatā ca prāṇatvaṃ dehe vedyaikatānatā / tena prāṇapathe viśvākalaneyaṃ virājate // 45 AbhT_6.45 yena rūpeṇa tadvacmaḥ sadbhistadavadhīyatām / dvādaśāntāvadhāvasmindehe yadyapi sarvataḥ // 46 AbhT_6.46 otaprotātmakaḥ prāṇastathāpītthaṃ na susphuṭaḥ / yatno jīvanamātrātmā tatparaśca dvidhā mataḥ // 47 AbhT_6.47 saṃvedyaścāpyasaṃvedyo dvidhetthaṃ bhidyate punaḥ / sphuṭāsphuṭatvāddvaividhyaṃ pratyekaṃ paribhāvayet // 48 AbhT_6.48 saṃvedyajīvanābhikhyaprayatnaspandasundaraḥ / prāṇaḥ kandātprabhṛtyeva tathāpyatra na susphuṭaḥ // 49 AbhT_6.49 kandādhārātprabhṛtyeva vyavasthā tena kathyate / svacchandaśāstre nāḍīnāṃ vāyvādhāratayā sphuṭam // 50 AbhT_6.50 tatrāpi tu prayatno@sau na saṃvedyatayā sthitaḥ / vedyayatnāttu hṛdayātprāṇacāro vibhajyate // 51 AbhT_6.51 prabhoḥ śivasya yā śaktirvāmā jyeṣṭhā ca raudrikā / satadanyatamāvātmaprāṇau yatnavidhāyinau // 52 AbhT_6.52 prabhuśaktiḥ kvacinmukhyā yathāṅgamarudīraṇe / ātmaśaktiḥ kvacitkandasaṃkocaspandane yathā // 53 AbhT_6.53 prāṇaśaktiḥ kvacitprāṇacāre hārde yathā sphuṭam / trayaṃ dvayaṃ vā mukhyaṃ syādyogināmavadhāninām // 54 AbhT_6.54 avadhānādadṛṣṭāṃśādbalavattvādatheraṇāt / viparyayo@pi prāṇātmaśaktīnāṃ mukhyatāṃ prati // 55 AbhT_6.55 vāmā saṃsāriṇāmīśā prabhuśaktirvidhāyinī / jyeṣṭhā tu suprabuddhānāṃ bubhutsūnāṃ ca raudrikā // 56 AbhT_6.56 vāmā saṃsāravamanā jyeṣṭhā śivamayī yataḥ / drāvayitrī rujāṃ raudrī roddhrī cākhilakarmaṇām // 57 AbhT_6.57 sṛṣṭyāditattvamajñātvā na mukto nāpi mocayet / uktaṃ ca śrīyogacāre mokṣaḥ sarvaprakāśanāt // 58 AbhT_6.58 utpattisthitisaṃhārān ye na jānanti yoginaḥ / na muktāste tadajñānabandhanaikādhivāsitāḥ // 59 AbhT_6.59 sṛṣṭyādayaśca te sarve kālādhīnā na saṃśayaḥ / sa ca prāṇātmakastasmāduccāraḥ kathyate sphuṭaḥ // 60 AbhT_6.60 hṛdayātprāṇacāraśca nāsikyadvādaśāntataḥ / ṣaṭtriṃśadaṅgulo jantoḥ sarvasya svāṅgulakramāt // 61 AbhT_6.61 kṣodiṣṭhe vā mahiṣṭhe vā dehe tādṛśa eva hi / vīryamojo balaṃ spandaḥ prāṇacāraḥ samaṃ tataḥ // 62 AbhT_6.62 ṣaṭtriṃśadaṅgule cāre yadgamāgamayugmakam / nālikātithimāsābdatatsaṅghro@tra sphuṭaṃ sthitaḥ // 63 AbhT_6.63 tuṭiḥ sapādāṅgulayukprāṇastāḥ ṣoḍaśocchvasan / niḥśvasaṃścātra caṣakaḥ sapañcāṃśe@ṅgule@ṅgule // 64 AbhT_6.64 śvāsapraśvāsayornālī proktāhorātra ucyate / navāṅgulāmbudhituṭau praharāste@bdhayo dinam // 65 AbhT_6.65 nirgame@ntarniśenendū tayoḥ saṃdhye tuṭerdale / ketuḥ sūrye vidhau rāhurbhaumādervārabhāginaḥ // 66 AbhT_6.66 praharadvayamanyeṣāṃ grahāṇāmudayo@ntarā / siddhirdavīyasī mokṣo@bhicāraḥ pāralaukikī // 67 AbhT_6.67 aihikī dūranaikaṭyātiśayā praharāṣṭake / madhyāhnamadhyaniśayorabhijinmokṣabhogadā // 68 AbhT_6.68 nakṣatrāṇāṃ tadanyeṣāmudayo madhyataḥ kramāt / nāgā lokeśamūrtīśā gaṇeśā jalatattvataḥ // 69 AbhT_6.69 pradhānāntaṃ nāyakāśca vidyātattvādhināyakāḥ / sakalādyāśca kaṇṭhyoṣṭhyaparyantā bhairavāstathā // 70 AbhT_6.70 śaktayaḥ pārameśvaryo vāmaśā vīranāyakāḥ / aṣṭāvaṣṭau ye ya itthaṃ vyāpyavyāpakatājuṣaḥ // 71 AbhT_6.71 sthūlasūkṣmāḥ kramātteṣāmudayaḥ praharāṣṭake / dine krūrāṇi saumyāni rātrau karmāṇyasaṃśayam // 72 AbhT_6.72 krūratā saumyatā vābhisandherapi nirūpitā / dinarātrikṣaye muktiḥ sā vyāptidhyānayogataḥ // 73 AbhT_6.73 te coktāḥ parameśena śrīmadvīrāvalīkule / sitāsitau dīrghahrasvau dharmādharmau dinakṣape // 74 AbhT_6.74 kṣīyete yadi taddīkṣā vyāptyā dhyānena yogataḥ / ahorātraḥ prāṇacāre kathito māsa ucyate // 75 AbhT_6.75 dinaṃ kṛṣṇo niśā śuklaḥ pakṣau karmasu pūrvavat / yāḥ ṣoḍaśoktāstithayastāsu ye pūrvapaścime // 76 AbhT_6.76 tayostu viśramo@rdhe@rdhe tithyaḥ pañcadaśetarāḥ / sapāde dvyaṅgule tithyā ahorātro vibhajyate // 77 AbhT_6.77 prakāśaviśramavaśāttāveva hi dinakṣape / saṃvitpratikṣaṇaṃ yasmātprakāśānandayoginī // 78 AbhT_6.78 tau klṛptau yāvati tayā tāvatyeva dinakṣape / yāvatyeva hi saṃvittiruditoditasusphuṭā // 79 AbhT_6.79 tāvāneva kṣaṇaḥ kalpo nimeṣo vā tadastvapi / yāvānevodayo vittervedyaikagrahatatparaḥ // 80 AbhT_6.80 tāvadevāstamayanaṃ veditṛsvātmacarvaṇam / vedye ca bahirantarvā dvaye vātha dvayojjhite // 81 AbhT_6.81 sarvathā tanmayībhūtirdinaṃ vettṛsthatā niśā / veditā vedyaviśrānto vettā tvantarmukhasthitiḥ // 82 AbhT_6.82 purā vicārayanpaścātsattāmātrasvarūpakaḥ / jāgradveditṛtā svapno vettṛbhāvaḥ purātanaḥ // 83 AbhT_6.83 paraḥ suptaṃ kṣaye rātridinayosturyamadvayam / kadācidvastuviśrāntisāmyenātmani carvaṇam // 84 AbhT_6.84 vedyavedakasāmyaṃ tat sā rātridinatulyatā / vedye viśrāntiradhikā dinadairghyāya tatra tu // 85 AbhT_6.85 nyūnā syātsvātmaviśrāntirviparīte viparyayaḥ / svātmautsukye prabuddhe hi vedyaviśrāntiralpikā // 86 AbhT_6.86 itthameva divārātrinyūnādhikyakramaṃ vadet / yathā deheṣvahorātranyūnādhikyādi no samam // 87 AbhT_6.87 tathā pureṣvapītyevaṃ tadviśeṣeṇa noditam / śrītraiyambakasantānavitatāmbarabhāskaraḥ // 88 AbhT_6.88 dinarātrikramaṃ me śrīśaṃbhuritthamapaprathat / śrīsantānagurustvāha sthānaṃ buddhāprabuddhayoḥ // 89 AbhT_6.89 hṛda ārabhya yattena rātrindivavibhājanam / tadasatsitapakṣe@ntaḥ praveśollāsabhāgini // 90 AbhT_6.90 abuddhasthānamevaitaddinatvena kathaṃ bhavet / alaṃ vānena nedaṃ vā mama prāṅmatamatsaraḥ // 91 AbhT_6.91 heye tu darśite śiṣyāḥ satpathaikāntadarśinaḥ / vyākhyātaḥ kṛṣṇapakṣo ya statra prāṇagataḥ śaśī // 92 AbhT_6.92 āpyāyanātmanaikaikāṃ kalāṃ pratitithi tyajet / dvādaśāntasamīpe tu yāsau pañcadaśī tuṭiḥ // 93 AbhT_6.93 sāmāvasyātra sa kṣīṇaścandraḥ prāṇārkamāviśet / uktaṃ śrīkāmikāyāṃ ca nordhve@dhaḥ prakṛtiḥ parā / ardhārdhe kramate māyā dvikhaṇḍā śivarūpiṇī // 94 AbhT_6.94 candrasūryātmanā dehaṃ pūrayetpravilāpayet / amṛtaṃ candrarūpeṇa dvidhā ṣoḍaśadhā punaḥ // 95 AbhT_6.95 pivanti ca surāḥ sarve daśapañca parāḥ kalāḥ / amā śeṣaguhāntaḥsthāmāvāsyā viśvatarpiṇī // 96 AbhT_6.96 evaṃ kalāḥ pañcadaśa kṣīyante śaśinaḥ kramāt / āpyāyinyamṛtābrūpatādātmyātṣoḍaśī na tu // 97 AbhT_6.97 tatra pañcadaśī yāsau tuṭiḥ prakṣīṇacandramāḥ / tadūrdhvagaṃ yattuṭyardhaṃ pakṣasaṃdhiḥ sa kīrtitaḥ // 98 AbhT_6.98 tasmādviśramatuṭyardhādāmāvasyaṃ purādalam / paraṃ prātipadaṃ cārdhamiti saṃdhiḥ sa kalpyate // 99 AbhT_6.99 tatra prātipade tasmiṃstuṭyardhārdhe purādalam / āmāvasyaṃ tithicchedātkuryātsūryagrahaṃ viśat // 100 AbhT_6.100 tatrārkamaṇḍale līnaḥ śaśī sravati yanmadhu / taptatvāttatpibedindusahabhūḥ siṃhikāsutaḥ // 101 AbhT_6.101 arkaḥ pramāṇaṃ somastu meyaṃ jñānakriyātmakau / rāhurmāyāpramātā syāttadācchādanakovidaḥ // 102 AbhT_6.102 tata eva tamorūpo vilāpayitumakṣamaḥ / tatsaṃghaṭṭādvayollāso mukhyo mātā vilāpakaḥ // 103 AbhT_6.103 arkendurāhusaṃghaṭṭāt pramāṇaṃ vedyavedakau / advayena tatastena puṇya eṣa mahāgrahaḥ // 104 AbhT_6.104 amāvasyāṃ vināpyeṣa saṃghaṭṭaścenmahāgrahaḥ / yathārke meṣage rāhāvaśvinīsthe@śvinīdine // 105 AbhT_6.105 āmāvāsyaṃ yadā tvardhaṃ līnaṃ prātipade dale / pratipacca viśuddhā syāttanmokṣo dūrage vidhau // 106 AbhT_6.106 grāsamokṣāntare snānadhyānahomajapādikam / laukikālaukikaṃ bhūyaḥphalaṃ syātpāralaukikam // 107 AbhT_6.107 grāsyagrāsakatākṣobhaprakṣaye kṣaṇamāviśan / mokṣabhāgdhyānapūjādi kurvaṃścandrārkayorgrahe // 108 AbhT_6.108 tithiccheda ṛṇaṃ kāso vṛddhirniḥśvasanaṃ dhanam / ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt // 109 AbhT_6.109 evaṃ prāṇe viśati citsūrya induṃ sudhāmayam / ekaikadhyena bodhāṃśu kalayā paripūrayet // 110 AbhT_6.110 kramasaṃpūraṇāśāliśaśāṅkāmṛtasundarāḥ / tuṭyaḥ pañcadaśaitāḥ syustithayaḥ sitapakṣagāḥ // 111 AbhT_6.111 antyāyāṃ pūrṇamastuṭyāṃ pūrvavatpakṣasandhitā / indugrahaśca pratipatsandhau pūrvapraveśataḥ // 112 AbhT_6.112 aihikaṃ grahaṇe cātra sādhakānāṃ mahāphalam / prāgvadanyadayaṃ māsaḥ prāṇacāre@bda ucyate // 113 AbhT_6.113 ṣaṭsu ṣaṭsvaṅguleṣvarko hṛdayānmakarādiṣu / tiṣṭhanmāghāḍhikaṃ ṣaṭkaṃ kuryāttaccottarāyaṇam // 114 AbhT_6.114 saṃkrāntitritaye vṛtte bhukte cāṣṭādaśāṅgule / meṣaṃ prāpte ravau puṇyaṃ viṣuvatpāralaukikam // 115 AbhT_6.115 praveśe tu tulāsthe@rke tadeva viṣuvadbhavet / iha siddhipradaṃ caitaddakṣiṇāyanagaṃ tataḥ // 116 AbhT_6.116 garbhatā prodbubhūṣiṣyadbhāvaścāthodbubhūṣutā / udbhaviṣyattvamudbhūtiprārambho@pyudbhavasthitiḥ // 117 AbhT_6.117 janma sattā pariṇatirvṛddhirhrāsaḥ kṣayaḥ kramāt / makarādīni tenātra kriyā sūte sadṛkphalam // 118 AbhT_6.118 āmutrike jhaṣaḥ kumbho mantrādeḥ pūrvasevane / catuṣkaṃ kila mīnādyamantikaṃ cottarottaram // 119 AbhT_6.119 praveśe khalu tatraiva śāntipuṣṭyādisundaram / karma syādaihikaṃ tacca dūradūraphalaṃ kramāt // 120 AbhT_6.120 nirgame dinavṛddhiḥ syādviparīte viparyayaḥ / varṣe@smiṃstithayaḥ pañca pratyaṅgulamiti kramaḥ // 121 AbhT_6.121 tatrāpyahorātravidhiriti sarvaṃ hi pūrvavat / prāṇīye varṣa etasminkārtikādiṣu dakṣataḥ // 122 AbhT_6.122 pitāmahāntaṃ rudrāḥ syurdvādaśāgre@tra bhāvinaḥ / prāṇe varṣodayaḥ prokto dvādaśābdodayo@dhunā // 123 AbhT_6.123 kharasāstithya ekasminnekasminnaṅgule kramāt / dvādaśābdodaye te ca caitrādyā dvādaśoditāḥ // 124 AbhT_6.124 caitre mantroditiḥ so@pi tālunyukto@dhunā punaḥ / hṛdi caitroditistena tatra mantrodayo@pi hi // 125 AbhT_6.125 pratyaṅgulaṃ tithīnāṃ tu triśate parikalpite / sapañcāṃśāṅgule@bdaḥ syātprāṇe ṣaṣṭyabdatā punaḥ // 126 AbhT_6.126 śatāni ṣaṭ sahasrāṇi caikaviṃśatirityayam / vibhāgaḥ prāṇagaḥ ṣaṣṭivarṣāhorātra ucyate // 127 AbhT_6.127 praharāharniśāmāsaṛtvabdaraviṣaṣṭigaḥ / yaśchedastatra yaḥ sandhiḥ sa puṇyo dhyānapūjane // 128 AbhT_6.128 iti prāṇodaye yo@yaṃ kālaḥ śaktyekavigrahaḥ / viśvātmāntaḥsthitastasya bāhye rūpaṃ nirūpyate // 129 AbhT_6.129 ṣaṭ prāṇāścaṣakasteṣāṃ ṣaṣṭirnālī ca tāstathā / tithistattriṃśatā māsaste dvādaśa tu vatsaraḥ // 130 AbhT_6.130 abdaṃ pitryastvahorātra udagdakṣiṇato@yanāt / pitṝṇāṃ yatsvamānena varṣaṃ taddivyamucyate // 131 AbhT_6.131 ṣaṣṭyadhikaṃ ca triśataṃ varṣāṇāmatra mānuṣam / tacca dvādaśabhirhatvā māsasaṃkhyātra labhyate // 132 AbhT_6.132 tāṃ punastriṃśatā hatvāhorātrakalpanā vadet / hatvā tāṃ caikaviṃśatyā sahasraiḥ ṣaṭśatena ca // 133 AbhT_6.133 prāṇasaṃkhyāṃ vadettatra ṣaṣṭyādyabdodayaṃ punaḥ / uktaṃ ca gurubhiḥ śrīmadrauravādisvavṛttiṣu // 134 AbhT_6.134 devānāṃ yadahorātraṃ mānuṣāṇāṃ sa hāyanaḥ / śatatrayeṇa ṣaṣṭyā ca nṝṇāṃ vibudhavatsaraḥ // 135 AbhT_6.135 śrīmatsvacchandaśāstre ca tadeva matamīkṣyate / pitṝṇāṃ tadahorātramityupakramya pṛṣṭhataḥ // 136 AbhT_6.136 evaṃ daivastvahorātra iti hyaikyopasaṃhṛtiḥ / tena ye guravaḥ śrīmatsvacchandoktidvayāditaḥ // 137 AbhT_6.137 pitryaṃ varṣaṃ divyadinamūcurbhrāntā hi te mudhā / divyārkābdasahasrāṇi yugeṣu caturāditaḥ // 138 AbhT_6.138 ekaikahānyā tāvadbhiḥ śataisteṣvaṣṭa saṃdhayaḥ / caturyugaikasaptatyā manvantaste caturdaśa // 139 AbhT_6.139 brahmaṇo@hastatra cendrāḥ kramādyānti caturdaśa / brahmāho@nte kālavahnerjvālā yojanalakṣiṇī // 140 AbhT_6.140 dagdhvā lokatrayaṃ dhūmāttvanyatprasvāpayettrayam / nirayebhyaḥ purā kālavahnervyaktiryatastataḥ // 141 AbhT_6.141 vibhuradhaḥsthito@pīśa iti śrīrauravaṃ matam / brahmaniḥśvāsanirdhūte bhasmani svedavāriṇā // 142 AbhT_6.142 tadīyenāplutaṃ viśvaṃ tiṣṭhettāvanniśāgame / tasminniśāvadhau sarve pudgalāḥ sūkṣmadehagāḥ // 143 AbhT_6.143 agnivegeritā loke jane syurlayakevalāḥ / kūṣmāṇḍahāṭakādyāstu krīḍanti mahadālaye // 144 AbhT_6.144 niśākṣaye punaḥ sṛṣṭiṃ kurute tāmasāditaḥ / svakavarṣaśatānte@sya kṣayastadvaiṣṇavaṃ dinam // 145 AbhT_6.145 rātriśca tāvatītyevaṃ viṣṇurudraśatābhidhāḥ / kramātsvasvaśatānteṣu naśyantyatrāṇḍalopataḥ // 146 AbhT_6.146 abādyavyaktatattvānteṣvitthaṃ varṣaśataṃ kramāt / dinarātrivibhāgaḥ syāt svasvāyuḥśatamānataḥ // 147 AbhT_6.147 brahmaṇaḥ pralayollāsasahasraistu rasāgnibhiḥ / avyaktastheṣu rudreṣu dinaṃ rātriśca tāvatī // 148 AbhT_6.148 tadā śrīkaṇṭha eva syātsākṣātsaṃhārakṛtprabhuḥ / sarve rudrāstathā mūle māyāgarbhādhikāriṇaḥ // 149 AbhT_6.149 avyaktākhye hyāviriñcācchrīkaṇṭhena sahāsate / nivṛttādhaḥsthakarmā hi brahmā tatrādhare dhiyaḥ // 150 AbhT_6.150 na bhoktā jño@dhikāre tu vṛtta eva śivībhavet / sa eṣo@vāntaralayastatkṣaye sṛṣṭirucyate // 151 AbhT_6.151 sāṃkhyavedādisaṃsiddhāñchrīkaṇṭhastadaharmukhe / sṛjatyeva punastena na samyaṅmuktirīdṛśī // 152 AbhT_6.152 pradhāne yadahorātraṃ tajjaṃ varṣaśataṃ vibhoḥ / śrīkaṇṭhasyāyuretacca dinaṃ kañcukavāsinām // 153 AbhT_6.153 tatkramānniyatiḥ kālo rāgo vidyā kaletyamī / yāntyanyonyaṃ layaṃ teṣāmāyurgāhanikaṃ dinam // 154 AbhT_6.154 taddinaprakṣaye viśvaṃ māyāyāṃ pravilīyate / kṣīṇāyāṃ niśi tāvatyāṃ gahaneśaḥ sṛjetpunaḥ // 155 AbhT_6.155 evamavyaktakālaṃ tu parārdhairdaśabhirjahi / māyāhastāvatī rātrirbhavetpralaya eṣa saḥ // 156 AbhT_6.156 māyākālaṃ parārdhānāṃ guṇayitvā śatena tu / aiśvaro divaso nādaḥ prāṇātmātra sṛjejjagat // 157 AbhT_6.157 tāvatī caiśvarī rātriryatra prāṇaḥ praśāmyati / prāṇagarbhasthamapyatra viśvaṃ sauṣumnavartmanā // 158 AbhT_6.158 prāṇe brahmavile śānte saṃvidyāpyavaśiṣyate / aṃśāṃśikāto@pyetasyāḥ sūkṣmasūkṣmataro layaḥ // 159 AbhT_6.159 guṇayitvaiśvaraṃ kālaṃ parārdhānāṃ śatena tu / sādāśivaṃ dinaṃ rātrirmahāpralaya eva ca // 160 AbhT_6.160 sadāśivaḥ svakālānte bindvardhendunirodhikāḥ / ākramya nāde līyeta gṛhītvā sacarācaram // 161 AbhT_6.161 nādo nādāntavṛttyā tu bhittvā brahmabilaṃ haṭhāt / śaktitattve layaṃ yāti nijakālaparikṣaye // 162 AbhT_6.162 etāvacchaktitattve tu vijñeyaṃ khalvaharniśam / śaktiḥ svakālavilaye vyāpinyāṃ līyate punaḥ // 163 AbhT_6.163 vyāpinyā taddivārātraṃ līyate sāpyanāśrite / parārdhakoṭyā hatvāpi śaktikālamanāśrite // 164 AbhT_6.164 dinaṃ rātriśca tatkāle parārdhaguṇite@pi ca / so@pi yāti layaṃ sāmyasaṃjñe sāmanase pade // 165 AbhT_6.165 sa kālaḥ sāmyasaṃjñaḥ syānnityo@kalyaḥ kalātmakaḥ / yattatsāmanasaṃ rūpaṃ tatsāmyaṃ brahma viśvagam // 166 AbhT_6.166 ataḥ sāmanasātkālānnimeṣonmeṣamātrataḥ / tuṭyādikaṃ parārdhāntaṃ sūte saivātra niṣṭhitam // 167 AbhT_6.167 daśaśatasahasramayutaṃ lakṣaniyutakoṭi sārbudaṃ vṛndam / kharvanikharve śaṃkhābjajaladhimadhyāntamatha parārdhaṃ ca // 168 AbhT_6.168 ityekasmātprabhṛti hi daśadhā daśadhā krameṇa kalayitvā / ekādiparārdhānteṣvaṣṭādaśasu sthitiṃ brūyāt // 169 AbhT_6.169 catvāra ete pralayā mukhyāḥ sargāśca tatkalāḥ / bhūmūlanaiśaśaktisthāstadevāṇḍacatuṣṭayam // 170 AbhT_6.170 kālāgnirbhuvi saṃhartā māyānte kālatattvarāṭ / śrīkaṇṭho mūla ekatra sṛṣṭisaṃhārakārakaḥ // 171 AbhT_6.171 tallayo vāntarastasmādekaḥ sṛṣṭilayeśitā / śrīmānaghoraḥ śaktyante saṃhartā sṛṣṭikṛcca saḥ // 172 AbhT_6.172 tatsṛṣṭau sṛṣṭisaṃhārā niḥsaṃkhyā jagatāṃ yataḥ / antarbhūtāstataḥ śāktī mahāsṛṣṭirudāhṛtā // 173 AbhT_6.173 laye brahmā harī rudraśatānyaṣṭakapañcakam / ityanyonyaṃ kramādyānti layaṃ māyāntake@dhvani // 174 AbhT_6.174 māyātattvalaye tvete prayānti paramaṃ padam / māyordhve ye sitādhvasthāsteṣāṃ paraśive layaḥ // 175 AbhT_6.175 tatrāpyaupādhikādbhedāllaye bhedaṃ pare viduḥ / evaṃ tāttveśvare varge līne sṛṣṭau punaḥ pare // 176 AbhT_6.176 tatsādhakāḥ śiveṣṭā vā tatsthānamadhiśerate / brāhmī nāma parasyaiva śaktistāṃ yatra pātayet // 177 AbhT_6.177 sa brahmā viṣṇurudrādyā vaiṣṇavyāderataḥ kramāt / śaktimantaṃ vihāyānyaṃ śaktiḥ kiṃ yāti nedṛśam // 178 AbhT_6.178 chāditaprathitāśeṣa śaktirekaḥ śivastathā / evaṃ visṛṣṭipralayāḥ prāṇa ekatra niṣṭhitāḥ // 179 AbhT_6.179 so@pi saṃvidi saṃvicca cinmātre jñeyavarjite / cinmātrameva devī ca sā parā parameśvarī // 180 AbhT_6.180 aṣṭātriṃśaṃ ca tattattvaṃ hṛdayaṃ tatparāparam / tena saṃvittvamevaitatspandamānaṃ svabhāvataḥ // 181 AbhT_6.181 layodayā iti prāṇe ṣaṣṭyabdodayakīrtanam / icchāmātrapratiṣṭheyaṃ kriyāvaicitryacarcanā // 182 AbhT_6.182 kālaśaktistato bāhye naitasyā niyataṃ vapuḥ / svapnasvapne tathā svapne supte saṃkalpagocare // 183 AbhT_6.183 samādhau viśvasaṃhārasṛṣṭikramavivecane / mito@pi kila kālāṃśo vitatatvena bhāsate // 184 AbhT_6.184 pramātrabhede bhede@tha citro vitatimāpyasau / evaṃ prāṇe yathā kālaḥ kriyāvaicitryaśaktijaḥ // 185 AbhT_6.185 tathāpāne@pi hṛdayānmūlapīṭhavisarpiṇi / mūlābhidhamahāpīṭhasaṅkocapravikāsayoḥ // 186 AbhT_6.186 brahmādyanāśritāntānāṃ cinute sṛṣṭisaṃhṛtī / śaśvadyadyapyapāno@ya mitthaṃ vahati kiṃtvasau // 187 AbhT_6.187 avedyayatno yatnena yogibhiḥ samupāsyate / hṛtkandānandasaṃkocavikāsadvādaśāntagāḥ // 188 AbhT_6.188 brahmādayo@nāśritāntāḥ sevyante@tra suyogibhiḥ / ete ca parameśānaśaktitvādviśvavartinaḥ // 189 AbhT_6.189 dehamapyaśnuvānāstatkāraṇānīti kāmike / bālyayauvanavṛddhatvanidhaneṣu punarbhave // 190 AbhT_6.190 muktau ca dehe brahmādyāḥ ṣaḍadhiṣṭhānakāriṇaḥ / tasyānte tu parā devī yatra yukto na jāyate // 191 AbhT_6.191 anena jñātamātreṇa dīkṣānugrahakṛdbhavet / samastakāraṇollāsapade suvidite yataḥ // 192 AbhT_6.192 akāraṇaṃ śivaṃ vindedyattadviśvasya kāraṇam / adhovaktraṃ tvidaṃ dvaitakalaṅkaikāntaśātanam // 193 AbhT_6.193 kṣīyate tadupāsāyāṃ yenordhvādharaḍambaraḥ / atrāpānodaye prāgvatṣaṣṭyabdodayayojanām // 194 AbhT_6.194 yāvatkurvīta tuṭyāderyuktāṅgulavibhāgataḥ / evaṃ samāne@pi vidhiḥ sa hi hārdīṣu nāḍiṣu // 195 AbhT_6.195 saṃcaransarvatodikkaṃ daśadhaiva vibhāvyate / daśa mukhyā mahānāḍīḥ pūrayanneṣa tadgatāḥ // 196 AbhT_6.196 nāḍyantaraśritā nāḍīḥ krāmandehe samasthitiḥ / aṣṭāsu digdaleṣveṣa krāmaṃstaddikpateḥ kramāt // 197 AbhT_6.197 ceṣṭitānyanukurvāṇo raudraḥ saumyaśca bhāsate / sa eva nāḍītritaye vāmadakṣiṇamadhyage // 198 AbhT_6.198 indvarkāgnimaye mukhye caraṃstiṣṭhatyaharniśam / sārdhanālīdvayaṃ prāṇaśatāni nava yatsthitam // 199 AbhT_6.199 tāvadvahannahorātraṃ caturviṃśatidhā caret / viṣuvadvāsare prātaḥ sāṃśāṃ nālīṃ sa madhyagaḥ // 200 AbhT_6.200 vāmetarodaksavyānyairyāvatsaṃkrāntipañcakam / evaṃ kṣīṇāsu pādonacaturdaśasu nāliṣu // 201 AbhT_6.201 madhyāhne dakṣaviṣuvannavaprāṇaśatīṃ vahet / dakṣodaganyodagdakṣaiḥ punaḥ saṃkrāntipañcakam // 202 AbhT_6.202 navāsuśatamekaikaṃ tato viṣuvaduttaram / pañcake pañcake@tīte saṃkrānterviṣuvadbahiḥ // 203 AbhT_6.203 yadvattathāntaḥ saṅkrāntirnavaprāṇaśatāni sā / evaṃ rātrāvapītyevaṃ viṣuvaddivasātsamāt // 204 AbhT_6.204 ārabhyāharniśāvṛddhihrāsasaṅkrāntigo@pyasau / rātryantadinapūrvāṃśau madhyāhno divasakṣayaḥ // 205 AbhT_6.205 sa śarvaryudayo madhyamudakto viṣutedṛśī / vyāptau viṣeryato vṛttiḥ sāmyaṃ ca vyāptirucyate // 206 AbhT_6.206 tadarhati ca yaḥ kālo viṣuvattadihoditaḥ / viṣuvatprabhṛti hrāsavṛddhī ye dinarātrige // 207 AbhT_6.207 tatkrameṇaiva saṃkrāntihrāsavṛddhī divāniśoḥ / itthaṃ samānamaruto varṣadvayavikalpanam // 208 AbhT_6.208 cāra ekatra nahyatra śvāsapraśvāsacarcanam / samāne@pi tuṭeḥ pūrvaṃ yāvatṣaṣṭyabdagocaram // 209 AbhT_6.209 kālasaṃkhyā susūkṣmaikacāragā gaṇyate budhaiḥ / saṃdhyāpūrvāhṇamadhyāhnamadhyarātrādi yatkila // 210 AbhT_6.210 antaḥsaṃkrāntigaṃ grāhyaṃ tanmukhyaṃ tatphaloditeḥ / uktaḥ samānagaḥ kāla udāne tu nirūpyate // 211 AbhT_6.211 prāṇavyāptau yaduktaṃ tadudāne@pyatra kevalam / nāsāśaktyantayoḥ sthāne brahmarandhrordhvadhāmanī // 212 AbhT_6.212 tenodāne@tra hṛdayānmūrdhanyadvādaśāntagam / tuṭyādiṣaṣṭivarṣāntaṃ viśvaṃ kālaṃ vicārayet // 213 AbhT_6.213 vyāne tu viśvātmamaye vyāpake kramavarjite / sūkṣmasūkṣmocchaladrūpamātraḥ kālo vyavasthitaḥ // 214 AbhT_6.214 sṛṣṭiḥ pravilayaḥ sthemā saṃhāro@nugraho yataḥ / kramātprāṇādike kāle taṃ taṃ tatrāśrayettataḥ // 215 AbhT_6.215 prāṇacāre@tra yo varṇapadamantrodayaḥ sthitaḥ / yatnajo@yatnajaḥ sūkṣmaḥ paraḥ sthūlaḥ sa kathyate // 216 AbhT_6.216 eko nādātmako varṇaḥ sarvavarṇāvibhāgavān / so@nastamitarūpatvādanāhata ihoditaḥ // 217 AbhT_6.217 sa tu bhairavasadbhāvo mātṛsadbhāva eṣa saḥ / parā saikākṣarā devī yatra līnaṃ carācaram // 218 AbhT_6.218 hrasvārṇatrayamekaikaṃ ravyaṅgulamathetarat / praveśa iti ṣaḍvarṇāḥ sūryendupathagāḥ kramāt // 219 AbhT_6.219 ikārokārayorādisandhau saṃdhyakṣaradvayam / e+o iti praveśe tu ai+au iti dvayaṃ viduḥ // 220 AbhT_6.220 ṣaṇṭhārṇāni praveśe tu dvādaśāntalalāṭayoḥ / gale hṛdi ca bindvarṇavisargau paritaḥsthitau // 221 AbhT_6.221 kādipañcakamādyasya varṇasyāntaḥ sadoditam / evaṃ sasthānavarṇānāmantaḥ sā sārṇasantatiḥ // 222 AbhT_6.222 hṛdyeṣa prāṇarūpastu sakāro jīvanātmakaḥ / binduḥ prakāśo hārṇaśca pūraṇātmatayā sthitaḥ // 223 AbhT_6.223 uktaḥ paro@yamudayo varṇānāṃ sūkṣma ucyate / praveśe ṣoḍaśaunmukhye ravayaḥ ṣaṇṭhavarjitāḥ // 224 AbhT_6.224 tadevendvarkamatrānye varṇāḥ sūkṣmodayastvayam / kālo@rdhamātraḥ kādīnāṃ trayastriṃśata ucyate // 225 AbhT_6.225 mātrā hrasvāḥ pañca dīrghāṣṭakaṃ dvistriḥ plutaṃ tu lṝ / ekāśītimimāmardhamātrāṇāmāha no guruḥ // 226 AbhT_6.226 yadvaśādbhagavānekāśītikaṃ mantramabhyadhāt / ekāśītipadā devī śaktiḥ proktā śivātmikā // 227 AbhT_6.227 śrīmātaṅge tathā dharmasaṃghātātmā śivo yataḥ / tathā tathā parāmarśaśakticakreśvaraḥ prabhuḥ // 228 AbhT_6.228 sthūlaikāśītipadajaparāmarśairvibhāvyate / tata eva parāmarśo yāvatyekaḥ samāpyate // 229 AbhT_6.229 tāvattatpadamuktaṃ no suptiṅniyamayāntritam / ekāśītipadodāravimarśaktamabṛṃhitaḥ // 230 AbhT_6.230 sthūlopāyaḥ paropāyastveṣa mātrākṛto layaḥ / ardhamātrā nava nava syuścaturṣu caturṣu yat // 231 AbhT_6.231 aṅguleṣviti ṣaṭtriṃśatyekāśītipadodayaḥ / aṅgule navabhāgena vibhakte navamāśakāḥ // 232 AbhT_6.232 vedā mātrārdhamanyattu dvicatuḥṣaṅguṇaṃ trayam / evamaṅgularandhrāṃśacatuṣkadvayagaṃ laghu // 233 AbhT_6.233 dīrghaṃ plutaṃ kramāddvitriguṇamardhaṃ tato@pi hal / kṣakārastryardhamātrātmā mātrikaḥ satathāntarā // 234 AbhT_6.234 viśrāntāvardhamātrāsya tasmiṃstu kalite sati / aṅgulārdhe@dribhāgena tvardhamātrā purā punaḥ // 235 AbhT_6.235 kṣakāraḥ sarvasaṃyogagrahaṇātmā tu sarvagaḥ / sarvavarṇodayādyantasandhiṣūdayabhāgvibhuḥ // 236 AbhT_6.236 itthaṃ ṣaṭtriṃśake cāre varṇānāmudayaḥ phale / krūre saumye vilomena hādi yāvadapaścimam // 237 AbhT_6.237 hṛdyakāro dvādaśānte hakārastadidaṃ viduḥ / ahamātmakamadvaitaṃ yaḥ prakāśātmaviśramaḥ // 238 AbhT_6.238 śivaśaktyavibhāgena mātraikāśītikā tviyam / dvāsaptatāvaṅguleṣu dviguṇatvena saṃsaret // 239 AbhT_6.239 uktaḥ sūkṣmodayastraidhaṃ dvidhoktastu parodayaḥ / atha sthūlodayo@rṇānāṃ bhaṇyate guruṇoditaḥ // 240 AbhT_6.240 ekaikamardhapraharaṃ dine vargāṣṭakodayaḥ / rātrau ca hrāsavṛddhyatra kecidāhurna ke@pi tu // 241 AbhT_6.241 eṣa vargodayo rātrau divā cāpyardhayāmagaḥ / prāṇatrayodaśaśatī pañcāśadadhikā ca sā // 242 AbhT_6.242 adhyardhā kila saṃkrāntirvarge varge divāniśoḥ / tadaikye tūdayaścāraśatānāṃ saptaviṃśatiḥ // 243 AbhT_6.243 nava vargāṃstu ye prāhusteṣāṃ prāṇaśatī svīn[viḥ] / satribhāgaiva saṃkrāntirvarge pratyekamucyate // 244 AbhT_6.244 aharniśaṃ tadaikye tu śatānāṃ śruticakṣuṣī / sthūlo vargodayaḥ so@yamathārṇodaya ucyate // 245 AbhT_6.245 ekaikavarṇe prāṇānāṃ dviśataṃ ṣoḍaśādhikam / bahiścaṣakaṣaṭtriṃśaddina itthaṃ tathāniśi // 246 AbhT_6.246 śatamaṣṭottaraṃ tatra raudraṃ śāktamathottaram / yāmalasthitiyoge tu rudraśaktyavibhāgitā // 247 AbhT_6.247 dinarātryavibhāge tu dṛgvahnyabdhyasucāraṇāḥ / sapañcamāṃśā nāḍī ca bahirvarṇodayaḥ smṛtaḥ // 248 AbhT_6.248 iti pañcāśikā seyaṃ varṇānāṃ paricarcitā / ekonāṃ ye tu tāmāhustanmataṃ saṃpracakṣmahe // 249 AbhT_6.249 vedāścārāḥ pañcamāṃśanyūnaṃ cārārdhamekaśaḥ / varṇe@dhikaṃ taddviguṇamavibhāge divāniśoḥ // 250 AbhT_6.250 sthūlo varṇodayaḥ so@yaṃ purā sūkṣmo nigadyate // 251 AbhT_6.251 iti kālatattvamuditaṃ śāstramukhāgamanijānubhavasiddham // 252a AbhT_6.252 :c7 atha śrītantrāloke atha paramarahasyo@yaṃ cakrāṇāṃ bhaṇyate@bhyudayaḥ // 1b AbhT_7.1 ityayatnajamākhyātaṃ yatnajaṃ tu nigadyate / bījapiṇḍātmakaṃ sarvaṃ saṃvidaḥ spandanātmatām // 2 AbhT_7.2 vidadhatparasaṃvittāvupāya iti varṇitam / yathāraghaṭṭacakrāgraghaṭīyantraughavāhanam // 3 AbhT_7.3 ekānusaṃdhiyatnena citraṃ yantrodayaṃ bhajet / ekānusaṃdhānabalājjāte mantrodaye@niśam // 4 AbhT_7.4 tanmantradevatā yatnāttādātmyena prasīdati / khe rasaikākṣi nityotthe tadardhaṃ dvikapiṇḍake // 5 AbhT_7.5 trike sapta sahasrāṇi dviśatītyudayo mataḥ / catuṣke tu sahasrāṇi pañca caiva catuḥśatī // 6 AbhT_7.6 pañcārṇe@bdhisahasrāṇi triśatī viṃśatistathā / ṣaṭke sahasratritayaṃ ṣaṭśatī codayo bhavet // 7 AbhT_7.7 saptake trisahasraṃ tu ṣaḍaśītyadhikaṃ smṛtam / śataistu saptaviṃśatyā varṇāṣṭakavikalpite // 8 AbhT_7.8 caturviṃśatiśatyā tu navārṇeṣūdayo bhavet / adhiṣaṣṭyekaviṃśatyā śatānāṃ daśavarṇake // 9 AbhT_7.9 ekānnaviṃśatiśataṃ catuḥṣaṣṭiḥ śivārṇake / aṣṭādaśa śatāni syurudayo dvādaśārṇake // 10 AbhT_7.10 trayodaśārṇe dvāṣaṣṭyā śatāni kila ṣoḍaśa / tricatvāriṃśatā pañcadaśeti bhuvanārṇake // 11 AbhT_7.11 caturdaśaśatī khābdhiḥ syātpañcadaśavarṇake / trayodaśaśatī sārdhā ṣoḍaśārṇe tu kathyate // 12 AbhT_7.12 śatadvādaśikā saptadaśārṇe saikasaptatiḥ / aṣṭādaśārṇe vijñeyā śatadvādaśikā budhaiḥ // 13 AbhT_7.13 caturviṃśatisaṃkhyāke cakre navaśatī bhavet / saptaviṃśatisaṃkhyāte tūdayo@ṣṭaśatātmakaḥ // 14 AbhT_7.14 dvātriṃśake mahācakre ṣaṭśatī pañcasaptatiḥ / dvicaturviṃśake cakre sārdhāṃ śatacatuṣṭayīm // 15 AbhT_7.15 udayaṃ piṇḍayogajñaḥ piṇḍamantreṣu lakṣayet / catuṣpañcāśake cakre śatānāṃ tu catuṣṭayam // 16 AbhT_7.16 saptatriṃśatsahārdhena triśatyaṣṭāṣṭake bhavet / ardhamardhatribhāgaśca ṣaṭṣaṣṭirdviśatī bhavet // 17 AbhT_7.17 ekāśītipade cakre udayaḥ prāṇacāragaḥ / cakre tu ṣaṇṇavatyākhye sapādā dviśatī bhavet // 18 AbhT_7.18 aṣṭottaraśate cakre dviśatastūdayo bhavet / krameṇetthamidaṃ cakraṃ ṣaṭkṛtvo dviguṇaṃ yadā // 19 AbhT_7.19 tato@pi dviguṇe@ṣṭāṃśasyārdhamadhyardhamekakam / tato@pi sūkṣmakuśalairardhārdhādiprakalpane // 20 AbhT_7.20 bhāgaṣoḍaśakasthityā sūkṣmaścāro@bhilakṣyate / evaṃ prayatnasaṃruddhaprāṇacārasya yoginaḥ // 21 AbhT_7.21 krameṇa prāṇacārasya grāsa evopajāyate / prāṇagrāsakramāvāptakālasaṃkarṣaṇasthitiḥ // 22 AbhT_7.22 saṃvidekaiva pūrṇā syājjñānabhedavyapohanāt / tathā hi prāṇacārasya navasyānudaye sati // 23 AbhT_7.23 na kālabhedajanito jñānabhedaḥ prakalpate / saṃvedyabhedānna jñānaṃ bhinnaṃ śikharivṛttavat // 24 AbhT_7.24 kālastu bhedakastasya sa tu sūkṣmaḥ kṣaṇo mataḥ / saukṣmyasya cāvadhirjñānaṃ yāvattiṣṭhati sa kṣaṇaḥ // 25 AbhT_7.25 anyathā na sa nirvaktuṃ nipuṇairapi pāryate / jñānaṃ kiyadbhavettāvattadabhāvo na bhāsate // 26 AbhT_7.26 tadabhāvaśca no tāvadyāvattatrākṣavartmani / arthe vātmapradeśe vā na saṃyogavibhāgitā // 27 AbhT_7.27 sā cedudayate spandamayī tatprāṇagā dhruvam / bhavedeva tataḥ prāṇaspandābhāve na sā bhavet // 28 AbhT_7.28 tadabhāvānna vijñānābhāvaḥ saivaṃ tu saiva dhīḥ / na cāsau vastuto dīrghā kālabhedavyapohanāt // 29 AbhT_7.29 vastuto hyata eveyaṃ kālaṃ saṃvinna saṃspṛśet / ata ekaiva saṃvittirnānārūpe tathātathā // 30 AbhT_7.30 vindānā nirvikalpāpi vikalpo bhāvagocare / spandāntaraṃ na yāvattaduditaṃ tāvadeva saḥ // 31 AbhT_7.31 tāvāneko vikalpaḥ syādvividhaṃ vastu kalpayan / ye tvitthaṃ na vidusteṣāṃ vikalpo nopapadyate // 32 AbhT_7.32 sa hyeko na bhavetkaścit trijagatyāpi jātucit / śabdārūṣaṇayā jñānaṃ vikalpaḥ kila kathyate // 33 AbhT_7.33 sā ca syātkramikaivetthaṃ kiṃ kathaṃ ko vikalpayet / ghaṭa ityapi neyānsyādvikalpaḥ kā kathā sthitau // 34 AbhT_7.34 na vikalpaśca ko@pyasti yo mātrāmātraniṣṭhitaḥ / na ca jñānasamūho@sti teṣāmayugapatsthiteḥ // 35 AbhT_7.35 tenāstaṅgata evaiṣa vyavahāro vikalpajaḥ / tasmātspandāntaraṃ yāvannodiyāttāvadekakam // 36 AbhT_7.36 vijñānaṃ tadvikalpātmadharmakoṭīrapi spṛśet / ekāśītipadodāraśaktyāmarśātmakastataḥ // 37 AbhT_7.37 vikalpaḥ śivatādāyī pūrvameva nirūpitaḥ / yathā karṇau nartayāmītyevaṃ yatnāttathā bhavet // 38 AbhT_7.38 cakracāragatādyatnāttadvattaccakragaiva dhīḥ / japahomārcanādīnāṃ prāṇasāmyamato vidhiḥ // 39 AbhT_7.39 siddhāmate kuṇḍalinīśaktiḥ prāṇasamonmanā / uktaṃ ca yoginīkaule tadetatparameśinā // 40 AbhT_7.40 padamantrākṣare cakre vibhāgaṃ śaktitattvagam / padeṣu kṛtvā mantrajño japādau phalabhāgbhavet // 41 AbhT_7.41 dvitrisaptāṣṭasaṃkhyātaṃ lopayecchatikodayam / iti śaktisthitā mantrā vidyā vā cakranāyakāḥ // 42 AbhT_7.42 padapiṇḍasvarūpeṇa jñātvā yojyāḥ sadā priye / nityodaye mahātattve udayasthe sadāśive // 43 AbhT_7.43 ayuktāḥ śaktimārge tu na japtāścodayena ye / te na siddhyanti yatnena japtāḥ koṭiśatairapi // 44 AbhT_7.44 mālāmantreṣu sarveṣu mānaso japa ucyate / upāṃśurvā śaktyudayaṃ teṣāṃ na parikalpayet // 45 AbhT_7.45 padamantreṣu sarveṣu yāvattatpadaśaktigam / śakyate satataṃ yuktaistāvajjapyaṃ tu sādhakaiḥ // 46 AbhT_7.46 tāvatī teṣu vai saṃkhyā padeṣu padasaṃjñitā / tāvantamudayaṃ kṛtvā tripadoktyāditaḥ kramāt // 47 AbhT_7.47 dvādaśākhye dvādaśite cakre sārdhaṃ śataṃ bhavet / udayastaddhi sacatuścatvāriṃśacchataṃ bhavet // 48 AbhT_7.48 ṣoḍaśākhye dvādaśite dvānavatyadhike śate / cārārdhena samaṃ proktaṃ śataṃ dvādaśakādhikam // 49 AbhT_7.49 ṣoḍaśākhye ṣoḍaśite bhaveccaturaśītigaḥ / udayo dviśataṃ taddhi ṣaṭpañcāśatsamuttaram // 50 AbhT_7.50 cārāṣṭabhāgāṃstrīnatra kathayantyadhikānbudhāḥ / aṣṭāṣṭake dvādaśite pādārdhaṃ viṃśatiṃ vasūn // 51 AbhT_7.51 udayaḥ saptaśatikā sāṣṭā ṣaṣṭiryato hi saḥ / eṣa cakrodayaḥ proktaḥ sādhakānāṃ hitāvahaḥ // 52 AbhT_7.52 niruddhya mānasīrvṛttīścakre viśrāntimāgataḥ / vyutthāya yāvadviśrāmyettāvaccārodayo hyayam // 53 AbhT_7.53 pūrṇe samudaye tvatra praveśaikātmyanirgamāḥ / traya ityata evoktaḥ siddhau madhyodayo varaḥ // 54 AbhT_7.54 ādyantodayanirmuktā madhyamodayasaṃyutāḥ / mantravidyācakragaṇāḥ siddhibhājo bhavanti hi // 55 AbhT_7.55 mantracakrodayajñastu vidyācakrodayārthavit / kṣipraṃ siddhyediti proktaṃ śrīmaddviṃśatike trike // 56 AbhT_7.56 dvistriścaturvā mātrābhirvidyāṃ vā cakrameva vā / tattvodayayutaṃ nityaṃ pṛthagbhūtaṃ japetsadā // 57 AbhT_7.57 piṇḍākṣarapadairmantramekaikaṃ śaktitattvagam / bahvakṣarastu yo mantro vidyā vā cakrameva vā // 58 AbhT_7.58 śaktisthaṃ naiva taṃ tatra vibhāgastvoṃnamontagaḥ / asmiṃstattvodaye tasmādahorātrastriśastriśaḥ // 59 AbhT_7.59 vibhajyate vibhāgaśca punareva triśastriśaḥ / pūrvodaye tu viśramya dvitīyenollasedyadā // 60 AbhT_7.60 viśeccārdhardhikāyogāttadoktārdhodayo bhavet / yadā pūrṇodayātmā tu samaḥ kālastrike sphuret // 61 AbhT_7.61 praveśaviśrāntyullāse syātsvatryaṃśodayastadā / etyeṣa kālavibhavaḥ prāṇa eva pratiṣṭhitaḥ // 62 AbhT_7.62 sa spade khe sa taccityāṃ tenāsyāṃ viśvaniṣṭhiatiḥ / ataḥ saṃvitpratiṣṭhānau yato viśvalayodayau // 63 AbhT_7.63 śaktyante@dhvani tatspandāsaṃkhyātā vāstavī tataḥ / uktaṃ śrīmālinītantre gātre yatraiva kutracit // 64 AbhT_7.64 vikāra upajāyeta tattattvaṃ tattvamuttamam / prāṇe pratiṣṭhitaḥ kālastadāviṣṭā ca yattanuḥ // 65 AbhT_7.65 dehe pratiṣṭhitasyāsya tato rūpaṃ nirūpyate / citspandaprāṇavṛttīnāmantyā yā sthūlatā suṣiḥ // 66 AbhT_7.66 sā nāḍīrūpatāmetya dehaṃ saṃtānayedimam / śrīsvacchande@ta evoktaṃ yathā parṇaṃ svatantubhiḥ // 67 AbhT_7.67 vyāptaṃ tadvattanurdvāradvāribhāvena nāḍibhiḥ / pādāṅguṣṭhādikordhvasthabrahmakuṇḍalikāntagaḥ // 68 AbhT_7.68 kālaḥ samastaścaturaśītāvevāṅguleṣvitaḥ / dvādaśāntāvadhiṃ kiṃcitsūkṣmakālasthitiṃ viduḥ // 69 AbhT_7.69 ṣaṇṇavatyāmadhaḥ ṣaḍdvikramāccāṣṭottaraṃ śatam / atra madhyamasaṃcāriprāṇodayalayāntare // 70 AbhT_7.70 viśve sṛṣṭilayāste tu citrā vāyvantarakramāt / ityeṣa sūkṣmaparimarśanaśīlanīyaścakrodayo@nubhavaśāstradṛśā mayoktaḥ // 71 AbhT_7.71 :c8 atha śītantrāloke aṣṭamamāhnikaṃ deśādhvano@pyatha samāsavikāsayogātsaṃgīyate vidhirayaṃ śivaśāstradṛṣṭaḥ // 1b AbhT_8.1 vicārito@yaṃ kālādhvā kriyāśaktimayaḥ prabhoḥ / mūrtivaicitryajastajjo deśādhvātha nirūpyate // 2 AbhT_8.2 adhvā samasta evāyaṃ cinmātre saṃpratiṣṭhitaḥ / yattatra nahi viśrāntaṃ tannabhaḥkusumāyate // 3 AbhT_8.3 saṃviddvāreṇa tatsṛṣṭe śūnye dhiyi marutsu ca / nāḍīcakrānucakreṣu barhirdehe@dhvasaṃsthitiḥ // 4 AbhT_8.4 tatrādhvaivaṃ nirūpyo@yaṃ yatastatprakriyākramam / anusaṃdadhadeva drāg yogī bhairavatāṃ vrajet // 5 AbhT_8.5 didṛkṣayaiva sarvārthān yadā vyāpyāvatiṣṭhate / tadā kiṃ bahunoktena ityuktaṃ spandaśāsane // 6 AbhT_8.6 jñātvā samastamadhvānaṃ tadīśeṣu vilāpayet / tān dehaprāṇadhīcakre pūrvavad gālayetkramāt // 7 AbhT_8.7 tatsamastaṃ svasaṃvittau sā saṃvidbharitātmikā / upāsyamānā saṃsārasāgarapralayānalaḥ // 8 AbhT_8.8 śrīmahīkṣottare caitānadhveśān gururabravīt / brahmānantātpradhānāntaṃ viṣṇuḥ puṃsaḥ kalāntagam // 9 AbhT_8.9 rudro granthau ca māyāyāmīśaḥ sādākhyagocare / anāśritaḥ śivastasmādvyāptā tadvyāpakaḥ paraḥ // 10 AbhT_8.10 evaṃ śivatvamāpannamiti matvā nyarūpyata / na prakriyāparaṃ jñānamiti svacchandaśāsane // 11 AbhT_8.11 triśiraḥśāsane bodho mūlamadhyāgrakalpitaḥ / ṣaṭtriṃśattattvasaṃrambhaḥ smṛtirbhedavikalpanā // 12 AbhT_8.12 avyāhatavibhāgo@smibhāvo mūlaṃ tu bodhagam / samastatattvabhāvo@yaṃ svātmanyevāvibhāgakaḥ // 13 AbhT_8.13 bodhamadhyaṃ bhavetkiṃcidādhārādheyalakṣaṇam / tattvabhedavibhāgena svabhāvasthitilakṣaṇam // 14 AbhT_8.14 bodhāgraṃ tattu vidbodhaṃ nistaraṅgaṃ bṛhatsukham / saṃvidekātmatānītabhūtabhāvapurādikaḥ // 15 AbhT_8.15 avyavacchinnasaṃvittirbhairavaḥ parameśvaraḥ / śrīdevyāyāmale coktaṃ ṣaṭtriṃśattattvasundaram // 16 AbhT_8.16 adhvānaṃ ṣaḍvidhaṃ dhyāyansadyaḥ śivamayo bhavet / yadyapyamuṣya nāthasya saṃvittyanatirekiṇaḥ // 17 AbhT_8.17 pūrṇasyordhvādimadhyāntavyavasthā nāsti vāstavī / tathāpi pratipattṝṇāṃ pratipādayitustathā // 18 AbhT_8.18 svasvarūpānusāreṇa madhyāditvādikalpanāḥ / tataḥ pramātṛsaṃkalpaniyamāt pārthivaṃ viduḥ // 19 AbhT_8.19 tattvaṃ sarvāntarālasthaṃ yatsarvāvaraṇairvṛtam / tadatra pārthive tattve kathyate bhuvanasthitiḥ // 20 AbhT_8.20 netā kaṭāharudrāṇāmanantaḥ kāmasevinām / potārūḍho jalasyāntarmadyapānavighūrṇitaḥ // 21 AbhT_8.21 sa devaṃ bhairavaṃ dhyāyan nāgaiśca parivāritaḥ / kālāgrerbhuvanaṃ cordhve koṭiyojanamucchritam // 22 AbhT_8.22 lokānāṃ bhasmasādbhāvabhayānnordhva sa vīkṣate / sa ca vyāptāpi viśvasya yasmātpluṣyannimāṃ bhuvam // 23 AbhT_8.23 narakebhyaḥ purā vyaktastenāsau tadadho mataḥ / daśa koṭyo vibhorjvālā tadardha śūnyamūrdhvataḥ // 24 AbhT_8.24 tadūrdhve narakādhīśāḥ kramādduḥkhaikavedanāḥ / śdho madhye tadūrdhve ca sthitā bhedāntarairvṛtāḥ // 25 AbhT_8.25 avīcikumbhīpākākhyarauravāsteṣvanukramāt / ekādaśaikādaśa ca daśetyantaḥ śarāgni tat // 26 AbhT_8.26 pratyekameṣāmekonā koṭirucchritirantaram / lakṣamatra khavedāsyasaṃkhyānāmantarā sthitiḥ // 27 AbhT_8.27 kūṣmāṇḍa ūrdhve lakṣonakoṭisthānastadīśitā / śāstraviruddhācaraṇāt kṛṣṇaṃ ye karma vidadhate // 28 AbhT_8.28 tatra bhīmairlokapuruṣaiḥ pīḍyante bhogaparyantam / ye sakṛdapi parameśaṃ śivamekāgreṇa cetasā śaraṇam // 29 AbhT_8.29 yānti na te narakayujaḥ kṛṣṇaṃ teṣāṃ sukhālpatādāyi / sahasranavakotsedhamekāntaramatha kramāt // 30 AbhT_8.30 pātālāṣṭakamekaikamaṣṭame hāṭakaḥ prabhuḥ / pratilokaṃ niyuktātmā śrīkaṇṭho haṭhato bahūḥ // 31 AbhT_8.31 siddhīrdadātyasāvevaṃ śrīmadrauravaśāsane / vratino ye cikarmasthā niṣiddhācārakāriṇaḥ // 32 AbhT_8.32 dīkṣitā api ye luptasamayā naca kurvate / prāyaścittāṃstathā tatsthā vāmācārasya dūṣakāḥ // 33 AbhT_8.33 devāgnidravyavṛttyaṃśajīvinaścottamasthitāḥ / adhaḥsthagāruḍādyanyamantrasevāparāyaṇāḥ // 34 AbhT_8.34 te hāṭakavibhoragre kiṅkarā vividhātmakāḥ / te tu tatrāpi deveśaṃ bhaktyā cetparyupāsate // 35 AbhT_8.35 tadīśatattve līyante kramācca parame śive / anyathā ye tu vartante tadbhoganiratātmakāḥ // 36 AbhT_8.36 te kālavahnisaṃtāpadīnākrandaparāyaṇāḥ / guṇatattve nilīyante tataḥ sṛṣṭimukhe punaḥ // 37 AbhT_8.37 pātyante mātṛbhirghorayātanaughapurassaram / adhamādhamadeheṣu nijakarmānurūpataḥ // 38 AbhT_8.38 mānuṣānteṣu tatrāpi kecinmantravidaḥ kramāt / mucyante@nye tu badhyante pūrvakṛtyānusārataḥ // 39 AbhT_8.39 ityeṣa gaṇavṛttānto nāmnā hulahulādinā / proktaṃ bhagavatā śrīmadānandādhikaśāsane // 40 AbhT_8.40 pātālordhve sahasrāṇi viṃśatirbhūkaṭāhakaḥ / siddhātantre tu pātālapṛṣṭhe yakṣīsamāvṛtam // 41 AbhT_8.41 bhadrakālyāḥ puraṃ yatra tābhiḥ krīḍanti sādhakāḥ / tatastamastaptabhūmistataḥśūnyaṃ tato@hayaḥ // 42 AbhT_8.42 etāni yātanāsthānaṃ gurumantrādidūṣiṇām / tato bhūmyūrdhva [madhya] to meruḥ sahasrāṇi sa ṣoḍaśa // 43 AbhT_8.43 magnastanmūlavistārastaddvayenordhvavistṛtiḥ / sahasrābdhivasūcchrāyo haimaḥ sarvāmarālayaḥ // 44 AbhT_8.44 madhyordhvādhaḥ samudvṛttaśarāvacaturaśrakaḥ / bhairavīyaṃ ca talliṅgaṃ dharaṇī cāsya pīṭhikā // 45 AbhT_8.45 sarve devā nilīnā hi tatra tatpūjitaṃ sadā / madhye merusabhā dhātustadīśadiśi ketanam // 46 AbhT_8.46 jyotiṣkaśikharaṃ śaṃbhoḥ śrīkaṇṭhāṃśaśca sa prabhuḥ / avaruhya sahasrāṇi manovatyāścaturdaśa // 47 AbhT_8.47 cakravāṭaścaturdikko meruratra tu lokapāḥ / amarāvatikendrasya pūrvasyāṃ dakṣiṇena tām // 48 AbhT_8.48 atsaraḥsiddhasādhyāstāmuttareṇa vināyakāḥ / tejovatī svadiśyagneḥ purī tāṃ paścimena tu // 49 AbhT_8.49 viśvedevā viśvakarmā kramāttadanugāśca ye / yāmyāṃ saṃyamanī tāṃ tu paścimena kramāt sthitāḥ // 50 AbhT_8.50 mātṛnandā svasaṃkhyātā rudrāstatsādhakāstathā / kṛṣṇāṅgārā nirṛtiśca tāṃ pūrveṇa piśācakāḥ // 51 AbhT_8.51 rakṣāṃsi siddhagandharvāstūttareṇottareṇa tām / vāruṇī śuddhavatyākhyā bhūtaugho dakṣiṇena tām // 52 AbhT_8.52 uttareṇottareṇaināṃ vasuvidyādharāḥ kramāt / vāyorgandhavatī tasyā dakṣiṇe kinnarāḥ punaḥ // 53 AbhT_8.53 vīṇāsarasvatī devī nāradastumburustathā / mahodayendorguhyāḥ syuḥ paścime@syāḥ punaḥ punaḥ // 54 AbhT_8.54 kuberaḥ karmadevāśca tathā tatsādhakā api / yaśasvinī maheśasya tasyāḥ paścimato hariḥ // 55 AbhT_8.55 dakṣiṇe dakṣiṇe brahmāśvinau dhanvantariḥ kramāt / mairave cakravāṭe@sminnevaṃ mukhyāḥ puro@ṣṭadhā // 56 AbhT_8.56 antarālagatāstvanyāḥ punaḥ ṣaḍviṃśatiḥ smṛtāḥ / iṣṭāpūrtaratāḥ puṇye varṣeye bhārate narāḥ // 57 AbhT_8.57 te merugāḥ sakṛcchambhuṃ ye vārcanti yathocitam / meroḥ pradakṣiṇāpyodagdikṣu viṣkambhaparvatāḥ // 58 AbhT_8.58 mandaro gandhamādaśca vipulo@tha supārśvakaḥ / sitapītanīlaraktāste kramātpādaparvatāḥ // 59 AbhT_8.59 etairbhuvamavaṣṭabhya merustiṣṭhati niścalaḥ / caitrarathanandanākhye vaiśrājaṃ pitṛvanaṃ vanānyāhuḥ // 60 AbhT_8.60 raktodamānasasitaṃ bhadraṃ caitaccatuṣṭayaṃ sarasām / vṛkṣāḥ kadambajambvaśvatthanyagrodhakāḥ kramaśaḥ // 61 AbhT_8.61 eṣu ca caturṣvacaleṣu trayaṃ trayaṃ kramaśa etadāmnātam / mervadho lavaṇābdhyantaṃ jambudvīpaḥ samantataḥ // 62 AbhT_8.62 lakṣamātraḥ sa navadhā jāto maryādaparvataiḥ / niṣadho hemakūṭaśca himavāndakṣiṇe trayaḥ // 63 AbhT_8.63 lakṣaṃ sahasranavatistadaśītiriti kramāt / nīlaḥ śvetastriśṛṅgaśca tāvantaḥ savyataḥ punaḥ // 64 AbhT_8.64 meroḥ ṣaḍete maryādācalāḥ pūrvāparāyatāḥ / pūrvato mālyavānpaścādgandhamādanasaṃjñitaḥ // 65 AbhT_8.65 savyottarāyatau tau tu catustriṃśatsahasrakau / aṣṭāvete tato@pyanyau dvau dvau pūrvādiṣu kramāt // 66 AbhT_8.66 jāṭharaḥ kūṭahimavadyātrajārudhiśṛṅgiṇaḥ / evaṃ sthito vibhāgo@tra varṣasiddhyai nirūpyate // 67 AbhT_8.67 samantāccakravāṭādho@narkendu caturaśrakam / sahasranavavistīrṇamilākhyaṃ trimukhāyuṣam // 68 AbhT_8.68 meroḥ paścimato gandhamādo yastasya paścime / ketumālaṃ kulādrīṇāṃ saptakena vibhūṣitam // 69 AbhT_8.69 meroḥ pūrva mālyavānyo bhadrāśvastasya pūrvataḥ / sahasradaśakāyustatsapañcakulaparvatam // 70 AbhT_8.70 pūrvapaścimataḥ savyottarataśca kramādime / dvātriṃśacca catustriṃśatsahasrāṇi nirūpite // 71 AbhT_8.71 merorudak śṛṅgavānyastadbahiḥ kuruvarṣakam / cāpavannavasāhasramāyustatra trayodaśa // 72 AbhT_8.72 kuruvarṣasyottare@tha vāyavye@bdhau kramāccharāḥ / daśa ceti sahasrāṇi dvīpau candro@tha bhadrakaḥ // 73 AbhT_8.73 yau śvetaśṛṅgiṇau merorvāme madhye hiraṇmayam / tayornavakavistīrṇamāyuścārdhatrayodaśa // 74 AbhT_8.74 tatra vai vāmataḥ śvetanīlayo ramyako@ntare / sahasranavavistīrṇamāyurdvādaśa tāni ca // 75 AbhT_8.75 merordakṣiṇato hemaniṣadhau yau tadantare / haryākhyaṃ navasāhasraṃ tatsahasrādhikāyuṣam // 76 AbhT_8.76 tatraiva dakṣiṇe hemahimavaddvitayāntare / kainnaraṃ navasāhasraṃ tatsahasrādhikāyuṣam // 77 AbhT_8.77 tatraiva dakṣiṇe merorhimavānyasya dakṣiṇe / bhārataṃ navasāhasraṃ cāpavatkarmabhogabhūḥ // 78 AbhT_8.78 ilāvṛtaṃ ketubhadraṃ kuruhairaṇyaramyakam / harikinnaravarṣe ca bhogabhūrna tu karmabhūḥ // 79 AbhT_8.79 atra bāhulyataḥ karmabhūbhāvo@trāpyakarmaṇām / paśūnāṃ karmasaṃskāraḥ syāttādṛgdṛḍhasaṃskṛteḥ // 80 AbhT_8.80 saṃbhavantyapyasaṃskārā bhārate@nyatra cāpi hi / dṛḍhaprāktanasaṃskārādīśecchātaḥ śubhāśubham // 81 AbhT_8.81 sthānāntare@pi karmāsti dṛṣṭaṃ tacca purātane / tatra tretā sadā kālo bhārate tu caturyugam // 82 AbhT_8.82 bhārate navakhaṇḍaṃ ca sāmudreṇāmbhasātra ca / sthalaṃ pañcaśatī tadvajjalaṃ ceti vibhajyate // 83 AbhT_8.83 indraḥ kaśerustāmrābho nāgīyaḥ prāggabhastimān / saumyagāndharvavārāhāḥ kanyākhyaṃ cāsamudrataḥ // 84 AbhT_8.84 kanyādvīpe ca navame dakṣiṇenābdhimadhyagāḥ / upadvīpāḥ ṣaṭ kulādrisaptakena vibhūṣite // 85 AbhT_8.85 aṅgayavamalayaśaṅkuḥ kumudavarāhau ca malayago@gastya / tatraiva ca trikūṭe laṅkā ṣaḍamī hyupadvīpāḥ // 86 AbhT_8.86 dvīpopadvīpagāḥ prāyo mlecchā nānāvidhā janāḥ / muktākāñcanaratnāḍhyā iti śrīruruśāsane // 87 AbhT_8.87 bhārate yatkṛtaṃ karma kṣapitaṃ vāpyavīcitaḥ / śivāntaṃ tena muktirvā kanyākhye tu viśeṣataḥ // 88 AbhT_8.88 mahākālādikā rudrakoṭiratraiva bhārate / gaṅgādipañcaśatikā janma tenātra durlabham // 89 AbhT_8.89 anyavarṣeṣu paśuvad bhogātkarmātivāhanam / prāpyaṃ manorathātītamapi bhāratajanmanām // 90 AbhT_8.90 nānāvarṇāśramācārasukhaduḥkhavicitratā / kanyādvīpe yatastena karmabhūḥ seyamuttamā // 91 AbhT_8.91 puṃsā sitāsitānyatra kurvatāṃ kila siddhyataḥ / parāparau svarnirayāviti rauravavārtike // 92 AbhT_8.92 evaṃ meroradho jambūrabhito yaḥ sa vistarāt / syāt saptadaśadhā khaṇḍairnavabhistu samāsataḥ // 93 AbhT_8.93 manoḥ svāyaṃbhuvasyāsan sutā daśa tatastrayaḥ / prāvrajannatha jambvākhye rājā yo@gnīdhranāmakaḥ // 94 AbhT_8.94 tasyābhavannava sutāstato@yaṃ navakhaṇḍakaḥ / nābhiryo navamastasya naptā bharata ārṣabhiḥ // 95 AbhT_8.95 tasyāṣṭau tanayāḥ sākaṃ kanyayā navamoṃ@śakaḥ / bhuktaistairnavadhā tasmāllakṣayojanamātrakāt // 96 AbhT_8.96 lakṣaikamātro lavaṇastadbāhye@sya puro@drayaḥ / ṛṣabho dundubhirdhūmraḥ kaṅkadroṇendavo hyudak // 97 AbhT_8.97 varāhanandanāśokāḥ paścāt sahabalāhakau / dakṣiṇa cakramainākau vāḍavo@ntastayoḥ sthitaḥ // 98 AbhT_8.98 abdherdakṣiṇataḥ khākṣisahasrātikramād giriḥ / vidyutvāṃstrisahasrocchridāyāmo@tra phalāśinaḥ // 99 AbhT_8.99 maladigdhā dīrghakeśaśmaśravo gosadharmakāḥ / nagnāḥ saṃvatsarāśītijīvinastṛṇabhojinaḥ // 100 AbhT_8.100 niryantrāṇi sadā tatra dvārāṇi bilasiddhaye / ityetad gurubhirgītaṃ śrīmadrauravaśāsane // 101 AbhT_8.101 itthaṃ ya eṣa lavaṇasamudraḥ pratipāditaḥ / tadbahiḥ ṣaḍamī dvīpāḥ pratyekaṃ svārṇavairvṛtāḥ // 102 AbhT_8.102 kramadviguṇitāḥ ṣaḍbhirmanuputrairadhiṣṭhitāḥ / śākakuśakrauñcāḥ śalmaligomedhābjamiti ṣaḍdvīpāḥ / kṣīradadhisarpiraikṣavamadirāmadhurāmbukāḥ ṣaḍambudhayaḥ // 103 AbhT_8.103 medhātithirvapuṣmāñjyotiṣmāndyutimatā havī rājā / saṃvara iti śākādiṣu jambudvīpe nyarūpi cāgnīdhraḥ // 104 AbhT_8.104 girisaptakaparikalpitatāvatkhaṇḍāstu pañca śākādyāḥ / puṣkarasaṃjño dvidalo hariyamavaruṇendavo@tra pūrvādau // 105 AbhT_8.105 tripañcāśacca lakṣāṇi dvikoṭyayutapañcakam / svādvarṇavāntaṃ mervardhādyojananāmiyaṃ pramā // 106 AbhT_8.106 saptamajaladherbāhye haimī bhūḥ koṭidaśakamatha lakṣam / ucchrityā vistārādayutaṃ loketarācalaḥ kathitaḥ // 107 AbhT_8.107 lokālokadigaṣṭaka saṃsthaṃ rudrāṣṭakaṃ salokeśam / kevalamityapi kecillokālokāntare ravirna bahiḥ // 108 AbhT_8.108 pitṛdevapathāvasyodagdakṣiṇagau svajātpare vīthyau / bhānoruttaradakṣiṇamayanadvayametadeva kathayanti // 109 AbhT_8.109 'sarveṣāmuttaro merurlokālokaśca dakṣiṇaḥ.' udayāstamayāvitthaṃ sūryasya paribhāvayet // 110 AbhT_8.110 ardharātro@marāvatyāṃ yāmyāyāmastameva ca / madhyandinaṃ tadvāruṇyāṃ saumye sūryodayaḥ smṛtaḥ // 111 AbhT_8.111 udayo yo@marāvatyāṃ so@rdharātro yamālaye / ke@staṃ saumye ca madhyāhna itthaṃ sūryagatāgate // 112 AbhT_8.112 pañcatriṃ śatkoṭisaṃkhyā lakṣāṇyekonaviṃśatiḥ / catvāriṃśatsahasrāṇi dhvāntaṃ lokācalādbahiḥ // 113 AbhT_8.113 saptasāgaramānastu garbhodākhyaḥ samudrarāṭ / lokālokasya parato yadgarbhe nikhilaiva bhūḥ // 114 AbhT_8.114 siddhātantre@tra garbhābdhestīre kauśeyasaṃjñitam / maṇḍalaṃ garuḍastatra siddhapakṣasamāvṛtaḥ // 115 AbhT_8.115 krīḍantiṃ parvatāgre te nava cātra kulādrayaḥ / tata uṣṇodakāstriṃśannadyaḥpātālagāstataḥ // 116 AbhT_8.116 caturdiṅnaimirodyānaṃ yoginīsevitaṃ sadā / tato merustato nāgā meghā hemāṇḍakaṃ tataḥ // 117 AbhT_8.117 brahmaṇo@ṇḍakaṭāhena merorardhena koṭayaḥ / pañcāśadevaṃ daśasu dicu bhūrlokasaṃjñitam // 118 AbhT_8.118 paśukhagamṛgatarumānuṣasarīsṛpaiḥ ṣaḍbhireṣa bhūrlokaḥ / vyāptaḥ piśācarakṣogandharvāṇāṃ sayakṣāṇām // 119 AbhT_8.119 vidyābhṛtāṃ ca kiṃ vā bahunā sarvasya bhūtasargasya / abhimānato yatheṣṭaṃ bhogasthānaṃ nivāsaśca // 120 AbhT_8.120 bhuvarlokastathā tvārkāllakṣamekaṃ tadantare / daśa vāyupathāste ca pratyekamayutāntarāḥ // 121 AbhT_8.121 ādyo vāyupathastatra vitataḥ paricarcyate / pañcāśadyojanordhve syādṛtarddhirnāma mārutaḥ // 122 AbhT_8.122 āpyāyakaḥ sa jantūnāṃ tataḥ prācetaso bhavet / pañcāśadyojanādūrdhva tasmādūrdhva śatena tu // 123 AbhT_8.123 senānīvāyuratraite mūkameghāstaḍinmucaḥ / ye mahyāḥ krośamātreṇa tiṣṭhanti jalavarṣiṇaḥ // 124 AbhT_8.124 tebhya ūrdhva śatānmeghā bhekādiprāṇivarṣiṇaḥ / pañcāśadūrdhvamogho@tra viṣavāripravarṣiṇaḥ // 125 AbhT_8.125 meghāḥ skandodbhavāścānye piśācā oghamārute / tataḥ pañcāśadūrdhvaṃ syurmeghā mārakasaṃjñakāḥ // 126 AbhT_8.126 tatra sthāne mahādevajanmānaste vināyakāḥ / ye haranti kṛtaṃ karma narāṇāmakṛtātmanām // 127 AbhT_8.127 pañcāśadūrdhvaṃ vajrāṅko vāyuratropalāmbudāḥ / vidyādharādhamāścātra vajrāṅke saṃpratiṣṭhitāḥ // 128 AbhT_8.128 ye vidyāpauruṣe ye ca śmaśānādiprasādhane / mṛtāstatsiddhisiddhāste vajrāṃke maruti sthitāḥ // 129 AbhT_8.129 pañcāśadūrdhvaṃ vajrāṃkādvaidyuto@śanivarṣiṇaḥ / abdā apsarasaścātra ye ca puṇyakṛto narāḥ // 130 AbhT_8.130 bhṛgau vahnau jale ye ca saṃgrāme cānivartinaḥ / gograhe vadhyamokṣe vā mṛtāste vaidyute sthitāḥ // 131 AbhT_8.131 vaidyutādraivatastāvāṃstatra puṣṭivahāmbudāḥ / ūrdhvaṃ ca rogāmbumucaḥ saṃvartāstadanantare // 132 AbhT_8.132 rocanāñjanabhasmādisiddhāstatraiva raivate / krodhodakamucāṃ sthānaṃ viṣāvartaḥ sa mārutaḥ // 133 AbhT_8.133 pañcāśadūrdhvaṃ tatraiva durdinābdā hutāśajāḥ / vidyādharaviśeṣāśca tathā ye parameśvaram // 134 AbhT_8.134 gāndharveṇa sadārcanti viṣāvarte@tha te sthitāḥ / viṣāvartācchatādūrdhva durjayaḥ śvāsasaṃbhavaḥ // 135 AbhT_8.135 brahmaṇo@tra sthitā meghāḥ pralaye vātakāriṇaḥ / puṣkarābdā vāyugamā gandharvāśca parāvahe // 136 AbhT_8.136 jīmūtameghāstatsaṃjñāstathā vidyādharottamāḥ / ye ca rūpavratā lokā āvahe te pratiṣṭhitāḥ // 137 AbhT_8.137 mahāvahe tvīśakṛtāḥ prajāhitakarāmbudāḥ / mahāparivahe meghāḥ kapālotthā maheśituḥ // 138 AbhT_8.138 mahāparivahānto@yamṛtarddheḥ prāṅmarutpathaḥ / agnikanyā mātaraśca rudraśaktyā tvadhiṣṭhitāḥ // 139 AbhT_8.139 dvitīye tatpare siddhacāraṇā nijakarmajāḥ / turye devāyudhānyaṣṭau diggajāḥ pañcame punaḥ // 140 AbhT_8.140 ṣaṣṭhe garutmānanyasmiṅgaṅgānyatra vṛṣo vibhuḥ / dakṣastu navame brahmaśaktyā samadhiti[ni]ṣṭhitaḥ // 141 AbhT_8.141 daśame vasavo rudrā ādityāśca marutpathe / navayojanasāhasro vigraho@rkasya maṇḍalam // 142 AbhT_8.142 triguṇaṃ jñānaśaktiḥ sā tapatyarkatayā prabhoḥ / svarlokastu bhuvarlokāddhruvāntaṃ paribhāṣyate // 143 AbhT_8.143 sūryāllakṣeṇa śītāṃśuḥ kriyāśaktiḥ śivasya sā / candrāllakṣeṇa nākṣatraṃ tato lakṣadvayena tu // 144 AbhT_8.144 pratyekaṃ bhaumataḥ sūryasutānte pañcakaṃ viduḥ / saurāllakṣeṇa saptarṣivargastasmāddhruvastathā // 145 AbhT_8.145 brahmaivāpararūpeṇa brahmasthāne dhruvo@calaḥ / medhībhūto vimānānāṃ sarveṣāmupari dhruvaḥ // 146 AbhT_8.146 atra baddhāni sarvāṇyapyūhyante@nilamaṇḍale / svassapta mārutaskandhā āmeghādyāḥ pradhānataḥ // 147 AbhT_8.147 itaśca kratuhotrādi kṛtvā jñānavivarjitāḥ / svaryānti tatkṣaye lokaṃ mānuṣyaṃ puṇyaśeṣataḥ // 148 AbhT_8.148 evaṃ bhūmerdhruvāntaṃ syāllakṣāṇi daśa pañca ca / dve koṭī pañca cāśītirlakṣāṇi svargato mahān // 149 AbhT_8.149 mārkaṇḍādyā ṛṣimunisiddhāstatra pratiṣṭhitāḥ / nivartitādhikārāśca devā mahati saṃsthitāḥ // 150 AbhT_8.150 mahāntarāle tatrānye tvadhikārabhujo janāḥ / aṣṭau koṭyo mahallokājjano@tra kapilādayaḥ // 151 AbhT_8.151 tiṣṭhanti sādhyāstatraiva bahavaḥ sukhabhāginaḥ / janāttaporkakoṭyo@tra sanakādyā mahādhiyaḥ // 152 AbhT_8.152 prajāpatīnāṃ tatrādhikāro brahmātmajanmanām / brahmālayastu tapasaḥ satyaḥ ṣoḍaśa koṭayaḥ // 153 AbhT_8.153 tatra sthitaḥ sa svayambhūrviśvamāviṣkarotyadaḥ / satye vedāstathā cānye karmadhyānena bhāvitāḥ // 154 AbhT_8.154 ānandaniṣṭhāstatrordhvekoṭirvairiñcamāsanam / brahmāsanātkoṭiyugmaṃ puraṃ viṣṇornirūpitam // 155 AbhT_8.155 dhyānapūjājapairviṣṇorbhaktā gacchanti tatpadam / vaiṣṇavātsaptakoṭībhirbhuvanaṃ parameśituḥ // 156 AbhT_8.156 rudrasya sṛṣṭisaṃhārakarturbrahmāṇḍavartmani / dīkṣājñānavihīnā ye liṅgārādhanatatparāḥ // 157 AbhT_8.157 te yāntyaṇḍāntare raudraṃ puraṃ nādhaḥ kadācana / tatsthāḥ sarve śivaṃ yānti rudrāḥ śrīkaṇṭhadīkṣitāḥ // 158 AbhT_8.158 adhikārakṣaye sākaṃ rudrakanyāgaṇena te / puraṃ puraṃ ca rudrordhvamuttarottaravṛddhitaḥ // 159 AbhT_8.159 brahmāṇḍādhaśca rudrordhva daṇḍapāṇeḥ puraṃ sa ca / śivecchayā dṛṇātyaṇḍaṃ mokṣamārga karoti ca // 160 AbhT_8.160 śarvarudrau bhīmabhavāvugro devo mahānatha / īśāna iti bhūrlokāt sapta lokeśvarāḥ śivāḥ // 161 AbhT_8.161 sthūlairviśeṣairārabdhāḥ sapta lokāḥ pare punaḥ / sūkṣmairiti guruścaiva rurau samyaṅnyarūpayat // 162 AbhT_8.162 ye brahmaṇādisarge svaśarīrānnirmitāḥ prabhūtākhyāḥ / sthūlāḥ pañca viśeṣāḥ saptāmī tanmayā lokāḥ // 163 AbhT_8.163 parato liṅgādhāraiḥ sūkṣmaistanmātrajairmahābhūtaiḥ / lokānāmāvaraṇairviṣṭabhya parasperaṇa gandhādyaiḥ // 164 AbhT_8.164 kālāgnerdaṇḍapāṇyantamaṣṭānavatikoṭayaḥ / ata ūrdhvaṃ kaṭāho@ṇḍe sa ghanaḥ koṭiyojanam // 165 AbhT_8.165 pañcāśatkoṭayaścordhvaṃ bhūpṛṣṭhādadharaṃ tathā / evaṃ koṭiśataṃ bhūḥ syāt sauvarṇastaṇḍulastataḥ // 166 AbhT_8.166 śatarudrāvadhirhuphaṭ bhedayettattu duḥśamam / pratidikkaṃ daśa daśetyevaṃ rudraśataṃ bahiḥ // 167 AbhT_8.167 brahmāṇḍādhārakaṃ tacca svaprabhāveṇa sarvataḥ / aṇḍasvarūpaṃ gurubhiścoktaṃ śrīrauravādiṣu // 168 AbhT_8.168 vyakterabhimukhībhūtaḥ pracyutaḥ śaktirūpataḥ / āvāpavānanirbhakto vastupiṇḍo@ṇḍa ucyate // 169 AbhT_8.169 tamoleśānuviddhasya kapālaṃ sattvamuttaram / rajo@nuviddhaṃ nirmṛṣṭaṃ sattvamasyādharaṃ tamaḥ // 170 AbhT_8.170 vastupiṇḍa iti proktaṃ śivaśaktisamūhabhāk / aṇḍaḥ syāditi tadvyaktau saṃmukhībhāva ucyate // 171 AbhT_8.171 tathāpi śivamagnānāṃ śaktīnāmaṇḍatā bhavet / tadartha vākyamaparaṃ tā hi na cyutaśaktitaḥ // 172 AbhT_8.172 tanvakṣādau mā prasāṅkṣīdaṇḍateti padāntaram / tanvakṣādiṣu naivāste kasyāpyāvāpanaṃ yataḥ // 173 AbhT_8.173 tanvakṣasamudāyatve kathamekatvamityataḥ / anirbhakta iti proktaṃ sājātyaparidarśakam // 174 AbhT_8.174 vināpi vastupiṇḍākhyapadenaikaikaśo bhavet / tattveṣvaṇḍasvabhāvatvaṃ nanvevamapi kiṃ na tat // 175 AbhT_8.175 guṇatanmātrabhūtaughamaye tattve prasajyate / ucyate vastuśabdena tanvakṣabhuvanātmakam // 176 AbhT_8.176 rūpamuktaṃ yatastena tatsamūho@ṇḍa ucyate / bhavecca tatsamūhatvaṃ patyurviśvavapurbhṛtaḥ // 177 AbhT_8.177 tadartha bhedakānyanyānyupāttānīti darśitam / tāvanmātrāsvavasthāsu māyādhīne@dhvamaṇḍale // 178 AbhT_8.178 mā bhūdaṇḍatvamityāhuranye bhedakayojanam / itthamuktaviriñcāṇḍamṛto rudrāḥ śataṃ hi yat // 179 AbhT_8.179 teṣāṃ sve patayo rudrā ekādaśa mahārciṣaḥ / ananto@tha kapālyāgniryamanairṛtakau balaḥ // 180 AbhT_8.180 śīghro nidhīśo vidyeśaḥ śambhuḥ savīrabhadrakaḥ / madhu madhukṛtaḥ kadambaṃ kesarajālāni yadvadāvṛṇate // 181 AbhT_8.181 tadvatte śivarudrā brahmāṇḍamasaṃkhyaparivārāḥ / śarāṣṭaniyutaṃ koṭirityeṣāṃ sanniveśanam // 182 AbhT_8.182 śrīkaṇṭhādhiṣṭhitāste ca sṛjanti saṃharanti ca / īśvaratvaṃ diviṣadāmiti rauravavārtike // 183 AbhT_8.183 siddhātantre tu hemāṇḍācchatakoṭerbahiḥ śatam / aṇḍānāṃ kramaśo dvidviguṇaṃ rūpyādiyojitam // 184 AbhT_8.184 teṣu krameṇa brahmāṇaḥ saṃsyurdviguṇajīvitāḥ / kṣīyante kramaśaste ca tadante tattvamammayam // 185 AbhT_8.185 dharāto@tra jalādi syāduttarottarataḥ kramāt / daśadhāhaṅkṛtāntaṃ dhīstasyāḥ syācchatadhā tataḥ // 186 AbhT_8.186 sahasradhā vyaktamataḥ pauṃsnaṃ daśasahasradhā / niyatirlakṣadhā tasmāttasyāstu daśalakṣadhā // 187 AbhT_8.187 kalāntaṃ koṭidhā tasmānmāyā viddaśakoṭidhā / īśvaraḥ śatakoṭiḥ syāttasmātkoṭisahasradhā // 188 AbhT_8.188 sādākhyaṃ vyaśnute tacca śaktirvṛndena saṃkhyayā / vyāpinī sarvamadhvānaṃ vyāpyadevī vyavasthitā // 189 AbhT_8.189 aprameyaṃ tataḥ śuddhaṃ śivatattvaṃ paraṃ viduḥ / jalādeḥ śivatattvāntaṃ na dṛṣṭaṃ kenacicchivāt // 190 AbhT_8.190 ṛte tataḥ śivajñānaṃ paramaṃ mokṣakāraṇam / tathā cāha mahādevaḥ śrīmatsvacchandaśāsane // 191 AbhT_8.191 nānyathā mokṣamāyāti paśurjñānaśatairapi / śivajñānaṃ na bhavati dīkṣāmaprāpya śāṅkarīm // 192 AbhT_8.192 prāktanī pārameśī sā pauruṣeyī ca sā punaḥ / śatarudrordhvato bhadrakālyā nīlaprabhaṃ jayam // 193 AbhT_8.193 na yajñadānatapasā prāpyaṃ kālyāḥ puraṃ jayam / tadbhaktāstatra gacchanti tanmaṇḍalasudīkṣitāḥ // 194 AbhT_8.194 nirbījadīkṣayā mokṣaṃ dadāti parameśvarī / vidyeśāvaraṇe dīkṣāṃ yāvatīṃ kurute nṛṇām // 195 AbhT_8.195 tāvatīṃ gatimāyānti bhuvane@tra niveśitāḥ / tataḥ koṭyā vīrabhadro yugāntāgnisamaprabhaḥ // 196 AbhT_8.196 vijayākhyaṃ puraṃ cāsya ye smaranto maheśvaram / jaleṣu maruṣu cāgnau śiraśchedena vā mṛtāḥ // 197 AbhT_8.197 te yānti bodhamaiśānaṃ vīrabhadraṃ mahādyutim / vairabhadrordhvataḥ koṭirviṣkambhādvistṛtaṃ tridhā // 198 AbhT_8.198 rudrāṇḍaṃ sālilaṃ tvaṇḍaṃ śakracāpākṛti sthitam / ā vīrabhadrabhuvanādbhadrakālyālayāttathā // 199 AbhT_8.199 trayodaśabhiranyaiśca bhuvanairupaśobhitam / tato bhuvaḥ sahādreḥ pūrgandhatanmātradhāraṇāt // 200 AbhT_8.200 mṛtā gacchanti tāṃ bhūmiṃ dharitryāḥ paramāṃ budhāḥ / abdheḥ puraṃ tatastvāpyaṃ rasatanmātradhāraṇāt // 201 AbhT_8.201 tataḥ śriyaḥ puraṃ rudrakrīḍāvataraṇeṣvatha / prayāgādau śrīgirau ca viśeṣānmaraṇena tat // 202 AbhT_8.202 sārasvataṃ puraṃ tasmācchabdabrahmavidāṃ padam / rudrocitāstā mukhyatvādrudrebhyo@nyāstathā sthitāḥ // 203 AbhT_8.203 pureṣu bahudhā gaṅgā devādau śrīḥ sarasvatī / lakulādyamareśāntā aṣṭāvapsu surādhipāḥ // 204 AbhT_8.204 tatastu taijasaṃ tattvaṃ śivāgneratra saṃsthitiḥ / te cainaṃ vahnimāyānti vāhnīṃ ye dhāraṇāṃ śritāḥ // 205 AbhT_8.205 bhairavādiharīndvantaṃ taijase nāyakāṣṭakam / prāṇasya bhuvanaṃ vāyordaśadhā daśadhā tu tat // 206 AbhT_8.206 dhyātvā tyaktvātha vā prāṇān kṛtvā tatraiva dhāraṇām / taṃ viśanti mahātmāno vāyubhūtāḥ khamūrtayaḥ // 207 AbhT_8.207 bhīmādigayaparyantamaṣṭakaṃ vāyutattvagam / khatattve bhuvanaṃ vyomnaḥ prāpyaṃ tadvyomadhāraṇāt // 208 AbhT_8.208 vastrāpadāntaṃ sthāṇvādi vyomatattve surāṣṭakam / adīkṣitā ye bhūteṣu śivatattvābhimāninaḥ // 209 AbhT_8.209 jñānahīnā api prauḍhadhāraṇāste@ṇḍato bahiḥ / dharābdhitejo@nilakhapuragā dīkṣitāśca vā // 210 AbhT_8.210 tāvatsaṃskārayogārthaṃ na paraṃ padamīhitum / tathāvidhāvatāreṣu mṛtāścāyataneṣu ye // 211 AbhT_8.211 tatpadaṃ te samāsādya kramādyānti śivātmatām / punaḥ punaridaṃ coktaṃ śrīmaddevyākhyayāmale // 212 AbhT_8.212 śrīkāmikāyāṃ kaśmīravarṇane coktavānvibhuḥ / sureśvarīmahādhāmni ye mriyante ca tatpure // 213 AbhT_8.213 brāhmaṇādyāḥ saṅkarāntāḥ paśavaḥ sthāvarāntagāḥ / rudrajātaya evaite ityāha bhagavāñchivaḥ // 214 AbhT_8.214 ākāśāvaraṇādūrdhvamahaṅkārādadhaḥ priye / tanmātrādimano@ntānāṃ purāṇi śivaśāsane // 215 AbhT_8.215 pañcavarṇayutaṃ gandhatanmātramaṇḍalaṃ mahat / ācchādya yojanānekakoṭibhiḥ sthitamantarā // 216 AbhT_8.216 evaṃ rasādimātrāṇāṃ maṇḍalāni svavarṇata / śarvo bhavaḥ paśupatirīśo bhīma iti kramāt // 217 AbhT_8.217 tanmātreśā yadicchātaḥ śabdādyāḥ khādikāriṇaḥ / tataḥ sūryenduvedānāṃ maṇḍalāni vibhurmahān // 218 AbhT_8.218 ugraścetyeṣu patayastebhyo@rkendū sayājakau / ityaṣṭau tanavaḥ śaṃbhoryāḥ parāḥ parikīrtitāḥ // 219 AbhT_8.219 aparā brahmaṇo@ṇḍe tā vyāpya sarvaṃ vyavasthitāḥ / kalpe kalpe prasūyante dharādyāstābhya eva tu // 220 AbhT_8.220 tato vāgādikarmākṣayuktaṃ karaṇamaṇḍalam / agnīndraviṣṇumitrāḥ sabrahmāṇasteṣu nāyakāḥ // 221 AbhT_8.221 prakāśamaṇḍalaṃ tasmācchrutaṃ buddhyakṣapañcakam / digvidyudarkavaruṇabhuvaḥ śrotrādidevatāḥ // 222 AbhT_8.222 prakāśamaṇḍalādūrdhvaṃ sthitaṃ pañcārthamaṇḍalam / manomaṇḍalametasmāt somenādhiṣṭhitaṃ yataḥ // 223 AbhT_8.223 bāhyadeveṣvadhiṣṭhātā sāmyaiśvaryasukhātmakaḥ / manodevastato divyaḥ somo vibhurudīritaḥ // 224 AbhT_8.224 tato@pi sakalākṣāṇāṃ yonerbuddhyakṣajanmanaḥ / sthūlādicchagalāntāṣṭayuktaṃ cāhaṅkṛteḥ puram // 225 AbhT_8.225 buddhitattvaṃ tato devayonyaṣṭakapurādhipam / paiśācaprabhṛtibrāhmaparyantaṃ tacca kīrtitam // 226 AbhT_8.226 etāni devayonīnāṃ sthānānyeva purāṇyataḥ / avatīryātmajanmānaṃ dhyāyantaḥ saṃbhavanti te // 227 AbhT_8.227 parameśaniyogācca codyamānāśca māyayā / niyāmitā niyatyā ca brahmaṇo@vyaktajanmanaḥ // 228 AbhT_8.228 vyajyante tena sargādau nāmarūpairanekadhā / svāṃśanaiva mahātmāno na tyajanti svaketanam // 229 AbhT_8.229 uktaṃ ca śivatanāvidamadhikārapadasthitena guruṇā naḥ / aṣṭānāṃ devānāṃ śaktyāvirbhāvayonayo hyetāḥ // 230 AbhT_8.230 tanubhogāḥ punareṣāmadhaḥ prabhūtātmakāḥ proktāḥ / catvāriṃśattulyopabhogadeśādhikāni bhuvanāni // 231 AbhT_8.231 sādhanabhedātkevalamaṣṭakapañcakatayoktāni / etāni bhaktiyogaprāṇatyāgādigamyāni // 232 AbhT_8.232 teṣūmāpatireva prabhuḥ svatantrendriyo vikaraṇātmā / taratamayogena tato@pi devayonyaṣṭakaṃ lakṣyaṃ tu // 233 AbhT_8.233 lokānāmakṣāṇi ca viṣayaparicchittikaraṇāni / gandhādermahadantādekādhikyena jātamaiśvaryam // 234 AbhT_8.234 aṇimādyātmakamasminpaiśācādye viriñcānte / jñātvaivaṃ śodhayedbuddhiṃ sārdhaṃ puryaṣṭakendriyaiḥ // 235 AbhT_8.235 krodheśāṣṭakamānīlaṃ saṃvartādyaṃ tato viduḥ / tejoṣṭakaṃ balādhyakṣaprabhṛtikrodhanāṣtakāt // 236 AbhT_8.236 akṛtādi tato buddhau yogāṣṭakamudāhṛtam / svacchandaśāsane tattu mūle śrīpūrvaśāsane // 237 AbhT_8.237 yogāṣṭakapade yattu some śraikaṇṭhameva ca / tato māyāpuraṃ bhūyaḥ śrīkaṇṭhasya ca kathyate // 238 AbhT_8.238 tena dvitīyaṃ bhuvanaṃ tayoḥ pratyekamucyate / tatra māyāpuraṃ devyā yayā viśvamadhiṣṭhitam // 239 AbhT_8.239 pratikalpaṃ nāmabhedairbhaṇyate sā maheśvarī / umāpateḥ puraṃ paścānmātṛbhiḥ parivāritam // 240 AbhT_8.240 śrīkaṇṭha eva parayā mūrtyomāpatirucyate / brāhmyaiśī skandajā hārī vārāhyaindrī saviccikā [carcikā] // 241 AbhT_8.241 pītā śuklā pītanīle nīlā śuklāruṇā kramāt / agnīśasaumyayāmyāpyapūrvanairṛtagāstu tāḥ // 242 AbhT_8.242 aṃśena mānuṣe loke dhātrā tā hyavatāritāḥ / svacchandāstāḥ parāścānyāḥ pare vyomni vyavasthitāḥ // 243 AbhT_8.243 svacchandaṃ tā niṣevante saptadheyamumā yataḥ / umāpatipurasyordhva sthitaṃ mūrtyaṣṭakaṃ param // 244 AbhT_8.244 śarvādikaṃ yasya sṛṣṭirdharādyā yājakāntataḥ / tābhya īśānamūrtiryā sā merau saṃpratiṣṭhitā // 245 AbhT_8.245 śrīkaṇṭhaḥ sphaṭikādrau sā vyāptā tanvaṣṭakairjagat / ye yogaṃ saguṇaṃ śambhoḥ saṃyatāḥ paryupāsate // 246 AbhT_8.246 tanmaṇḍalaṃ vā dṛṣṭvaiva muktadvaitā hṛtatrayāḥ / guṇānāmādharauttaryācchuddhāśuddhatvasaṃsthiteḥ // 247 AbhT_8.247 tāratamyācca yogasya bhedātphalavicitratā / tato bhogaphalāvāptibhedādbhedo@yamucyate // 248 AbhT_8.248 mūrtyaṣṭakopariṣṭāttu suśivā dvādaśoditāḥ / vāmādyekaśivāntāste kuṅkumābhāḥ sutejasaḥ // 249 AbhT_8.249 tadūrdhva vīrabhadrākhyo maṇḍalādhipatiḥ sthitaḥ / yatta [sta] tsāyujyamāpannaḥ sa tena saha modate // 250 AbhT_8.250 tato@pyaṅguṣṭhamātrāntaṃ mahādevāṣṭakaṃ bhavet / buddhitattvamidaṃ proktaṃ devayonyaṣṭakāditaḥ // 251 AbhT_8.251 mahādevāṣṭakānte tad yogāṣṭakamihoditam / tatra śraikaṇṭhamuktaṃ yat tasyaivomāpatistathā // 252 AbhT_8.252 mūrtayaḥ suśivā vīro mahādevāṣṭakaṃ vapuḥ / upariṣṭāddhiyo@dhaśca prakṛterguṇasaṃjñitam // 253 AbhT_8.253 tattvaṃ tatra tu saṃkṣubdhā guṇāḥ prasuvate dhiyam / na vaiṣamyamanāpannaṃ kāraṇaṃ kāryasūtaye // 254 AbhT_8.254 guṇasāmyatmikā tena prakṛtiḥ kāraṇaṃ bhavet / nanvevaṃ sāpi saṃkṣobhaṃ vinā tānviṣamānguṇān // 255 AbhT_8.255 kathaṃ suvīta tatrādye kṣobhe syādanavasthitiḥ / sāṃkhyasya doṣa evāyaṃ yadi vā tena te guṇāḥ // 256 AbhT_8.256 avyaktamiṣṭāḥ sāmyaṃ tu saṅgamātraṃ na cetarat / asmākaṃ tu svatantreśatathecchākṣobhasaṃgatam // 257 AbhT_8.257 avyaktaṃ buddhitattvasya kāraṇaṃ kṣobhitā guṇāḥ / nanu tattveśvarecchāto yaḥ kṣobhaḥ prakṛteḥ purā // 258 AbhT_8.258 tadeva buddhitattvaṃ syāt kimanyaiḥ kalpitairguṇaiḥ / naitatkāraṇatārūpaparāmarśāvarodhi yat // 259 AbhT_8.259 kṣobhāntaraṃ tataḥ kārya bījocchūnāṅkurādivat / kramāttamorajaḥsattve gurūṇāṃ paṅktayaḥ sthitāḥ // 260 AbhT_8.260 tisro dvātriṃśadekātastriṃśadapyekaviṃśatiḥ / svajñanayogabalataḥ krīḍanto daiśikottamāḥ // 261 AbhT_8.261 trinetrāḥ pāśanirmuktāste@trānugrahakāriṇaḥ / buddheśca guṇaparyantamubhe saptādhike śate // 262 AbhT_8.262 rudrāṇāṃ bhuvanānāṃ ca mukhyato@nye tadantare / yogāṣṭakaṃ guṇaskandhe proktaṃ śivatanau punaḥ // 263 AbhT_8.263 yonīratītya gauṇe skandhe syuryogadātāraḥ / akṛtakṛtavibhuviriñcā harirguhaḥ kramavaśāttato devī // 264 AbhT_8.264 karaṇānyaṇimādiguṇāḥ kāryāṇi pratyayaprapañcaśca / avyaktādutpannā guṇāśca sattvādayo@mīṣām // 265 AbhT_8.265 dharmajñānavirāgānaiśvaryaṃ tatphalāni vividhāni / yacchanti guṇebhyo@mī puruṣebhyo yogadātāraḥ // 266 AbhT_8.266 tebhyaḥ parato bhuvanaṃ sattvādiguṇāsanasya devasya / sakalajagadekamāturbhartuḥ śrīkaṇṭhanāthasya // 267 AbhT_8.267 yenomāguhanīlabrahmaṛbhukṣakṛtākṛtādibhuvaneṣu / graharūpiṇyā śaktyā prābhvyādhiṣṭhāni bhūtāni // 268 AbhT_8.268 upasaṃjihīrṣuriha yaścaturānanapaṅkajaṃ samāviśya / dagdhvā caturo lokāñjanalokānnirmiṇoti punaḥ // 269 AbhT_8.269 yasyecchātaḥ sattvādiguṇaśarīrā visṛjati rudrāṇī / anukalpo rudrāṇyā vedī tatrejyate@nukalpena // 270 AbhT_8.270 paśupatirindropendraviriñcairatha tadupalambhato devaiḥ / gandharvayakṣarākṣasapitṛmunibhiścitritāstathā yāgāḥ // 271 AbhT_8.271 guṇānāṃ yatparaṃ sāmyaṃ tadavyaktaṃ guṇordhvataḥ / krodheśacaṇḍasaṃvartā jyotiḥpiṅgalasūrakau // 272 AbhT_8.272 pañcāntakaikavīrau ca śikhodaścāṣṭa tatra te / gahanaṃ puruṣanidhānaṃ prakṛtirmūlaṃ pradhānamavyaktam // 273 AbhT_8.273 guṇakāraṇamityete māyāprabhavasya paryāyāḥ / yāvantaḥ kṣetrajñāḥ sahajāgantukamalopadigdhacitaḥ // 274 AbhT_8.274 te sarve@tra vinihitā rudrāśca tadutthabhogabhujaḥ / mūḍhavivṛttavilīnaiḥ karaṇaiḥ kecittu vikaraṇakāḥ // 275 AbhT_8.275 akṛtādhiṣṭhānatayā kṛtyāśaktāni mūḍhāni / pratiniyataviṣayabhāñji sphuṭāni śāstre vivṛttāni // 276 AbhT_8.276 bhagnāni mahāpralaye sṛṣṭau notpāditāni līnāni / icchādhīnāni punarvikaraṇasaṃjñāni kāryamapyevam // 277 AbhT_8.277 puṃstattve tuṣṭinavakaṃ siddhayo@ṣṭau ca tatpuraḥ / tāvatya evāṇimādibhuvanāṣṭakameva ca // 278 AbhT_8.278 atattve tattvabuddhyā yaḥ santoṣastuṣṭiratra sā / heye@pyādeyadhīḥ siddhiḥ tathā coktaṃ hi kāpilaiḥ // 279 AbhT_8.279 ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ / pañca viṣayoparamato@rjanarakṣāsaṅgasaṃkṣayavighātaiḥ // 280 AbhT_8.280 ūhaḥ śabdo@dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ / dānaṃ ca siddhayo@ṣṭau siddheḥ pūrvo@ṅkuśastrividhaḥ // 281 AbhT_8.281 aṇimādyūrdhvatastisraḥ paṅktayo guruśiṣyagāḥ / tatrāpi triguṇacchāyāyogāt tritvamudāhṛtam // 282 AbhT_8.282 nāḍīvidyāṣṭakaṃ cordhvaṃ paṅktīnāṃ syādiḍādikam / puṃsi nādamayī śaktiḥ prasarākhyā ca yatsthitā // 283 AbhT_8.283 na hyakartā pumānkartuḥ kāraṇatvaṃ ca saṃsthitam / akartaryapi vā puṃsi sahakāritayā sthite // 284 AbhT_8.284 śeṣakāryātmataiṣṭavyānyathā satkāryahānitaḥ / tasmāttathāvidhe kārye yā śaktiḥ puruṣasya sā // 285 AbhT_8.285 tāvanti rūpāṇyādāya pūrṇatāmadhigacchati / nāḍyaṣṭakordhve kathitaṃ vigrahāṣṭakamucyate // 286 AbhT_8.286 kāryaṃ heturduḥkhaṃ sukhaṃ ca vijñānasādhyakaraṇāni / sādhanamiti vigrahatāyugaṣṭakaṃ bhavati puṃstattve // 287 AbhT_8.287 bhuvanaṃ dehadharmāṇāṃ daśānāṃ vigrahāṣṭakāt / ahiṃsā satyamasteyaṃ brahmākalkākrudho guroḥ // 288 AbhT_8.288 śuśrūṣāśaucasantoṣā ṛjuteti daśoditāḥ / puṃstattva eva gandhāntaṃ sthitaṃ ṣoḍaśakaṃ punaḥ // 289 AbhT_8.289 ārabhya dehapāśākhyaṃ puraṃ buddhiguṇāstataḥ / tatraivāṣṭāvahaṃkārastridhā kāmādikāstathā // 290 AbhT_8.290 pāśā āgantukagāṇeśavaidyeśvarabheditāḥ / trividhāste sthitāḥ puṃsi mokṣamārgoparodhakāḥ // 291 AbhT_8.291 yatkiṃcitparamādvaitasaṃvitsvātantryasundarāt / parācchivāduktarūpādanyattatpāśa ucyate // 292 AbhT_8.292 tadevaṃ puṃstvamāpanne pūrṇe@pi parameśvare / tatsvarūpāparijñānaṃ citraṃ hi puruṣāstataḥ // 293 AbhT_8.293 uktānuktāstu ye pāśāḥ paratantroktalakṣaṇāḥ / te puṃsi sarve tāṃstatra śodhayanmucyate bhavāt // 294 AbhT_8.294 puṃsa ūrdhva tu niyatistatrasthāḥ śaṃkarā daśa / hemābhāḥ susitāḥ kālatattve tu daśa te śivāḥ // 295 AbhT_8.295 koṭiḥ ṣoḍaśasāhasraṃ pratyekaṃ parivāriṇaḥ / rāge vīreśabhuvanaṃ gurvantevāsināṃ puram // 296 AbhT_8.296 puraṃ cāśuddhavidyāyāṃ syācchaktinavakojjvalam / manonmanyantagāstāśca vāmādyāḥ parikīrtitāḥ // 297 AbhT_8.297 kalāyāṃ syānmahādevatrayasya puramuttamam / tato māyā tripuṭikā mukhyato@nantakoṭibhiḥ // 298 AbhT_8.298 ākrāntā sā bhagabilaiḥ proktaṃ śaivyāṃ tanau punaḥ / aṅguṣṭhamātraparyantaṃ mahādevāṣṭakaṃ niśi // 299 AbhT_8.299 cakrāṣṭakādhipatyena tathā śrīmālinīmate / vāmādyāḥ puruṣādau ye proktāḥ śrīpūrvaśāsane // 300 AbhT_8.300 te māyātattva evoktāstanau śaivyāmanantataḥ / kapālavratinaḥ svāṅgahotāraḥ kaṣṭatāpasāḥ // 301 AbhT_8.301 sarvābhayāḥ khaḍgadhārāvratāstattattvavedinaḥ / kramāttattattvamāyānti yatreśo@nanta ucyate // 302 AbhT_8.302 uktaṃ ca tasya parataḥ sthānamanantādhipasya devasya / sthitivilayasargakarturguhābhagadvārapālasya // 303 AbhT_8.303 dharmānaṇimādiguṇāñjñānāni tapaḥsukhāni yogāṃśca / māyābilātpradatte puṃsāṃ niṣkṛṣya niṣkṛṣya // 304 AbhT_8.304 tacchaktīddhasvabalā guhādhikārāndhakāraguṇadīpāḥ / sarve@nantapramukhā dīpyante śatabhavapramukhāntāḥ // 305 AbhT_8.305 so@vyaktamadhiṣṭhāya prakaroti jaganniyogataḥ śambhoḥ / śuddhāśuddhasroto@dhikārahetuḥ śivo yasmāt // 306 AbhT_8.306 śivaguṇayoge tasmin mahati pade ye pratiṣṭhitāḥ prathamam / te@nantāderjagataḥ sargasthitivilayakartāraḥ // 307 AbhT_8.307 māyābilamidamuktaṃ paratastu guhā jagadyoniḥ / utpattyā teṣvasyāḥ patiśaktikṣobhamanuvidhīyamāneṣu // 308 AbhT_8.308 yonivivareṣu nānākāmasamṛddheṣu bhagasaṃjñā / kāmayate patirenāmicchānuvidhāyinīṃ yadā devīm // 309 AbhT_8.309 pratibhagamavyaktādyāḥ prajāstadāsyāḥ prajāyante / teṣāmatisūkṣmāṇāmetāvattvaṃ na varṇyate vidhiṣu // 310 AbhT_8.310 avavarakāṇyekasminyadvatsāle bahūni baddhāni / yonibilānyekasmiṃstadvanmāyāśiraḥsāle // 311 AbhT_8.311 māyāpaṭalaiḥ sūkṣmaiḥ kuḍyaiḥ pihitāḥ parasparamadṛśyāḥ / nivasanti tatra rudrāḥ sukhinaḥ pratibilamasaṃkhyātāḥ // 312 AbhT_8.312 sthāne sāyujyagatāḥ sāmīpyagatāḥ pare salokasthāḥ / pratibhuvanamevamayaṃ nivāsināṃ gurubhiruddiṣṭaḥ // 313 AbhT_8.313 api sarvasiddhavācaḥ kṣīyerandīrghakālamudgīrṇāḥ / na punaryonyānantyāducyante srotasāṃ saṃkhyāḥ // 314 AbhT_8.314 tasmānnirayādyekaṃ yatproktaṃ dvārapālaparyantam / srotastenānyānyapi tulyavidhānāni vedyāni // 315 AbhT_8.315 avyaktakale guhayā prakṛtikalābhyāṃ vikāra ātmīyaḥ / otaḥ proto vyāptaḥ kalitaḥ pūrṇaḥ parikṣiptaḥ // 316 AbhT_8.316 madhye puṭatrayaṃ tasyā rudrāḥ ṣaḍadhare@ntare / eka ūrdhve ca pañceti dvādaśaite nirūpitāḥ // 317 AbhT_8.317 gahanāsādhyau hariharadaśeśvarau trikalagopatī ṣaḍime / madhye@nantaḥ kṣemo dvijeśavidyeśaviśvaśivāḥ // 318 AbhT_8.318 iti pañca teṣu pañcasu ṣaṭsu ca puṭageṣu tatparāvṛttyā / parivarttate sthitiḥ kila devo@nantastu sarvathā madhye // 319 AbhT_8.319 ūrdhvādharagakapālakapuṭaṣaṭkayugena tatparāvṛttyā / madhyato@ṣṭābhirdiksthairvyāpto granthirmataṅgaśāstroktaḥ // 320 AbhT_8.320 śrīsāraśāsane punareṣā ṣaṭpuṭatayā vinirdiṣṭā / granthyākhyamidaṃ tattvaṃ māyākāryaṃ tato māyā // 321 AbhT_8.321 māyātattvaṃ vibhu kila gahanamarūpaṃ samastavilayapadam / tatra na bhuvanavibhāgo yukto granthāvasau tasmāt // 322 AbhT_8.322 māyātattvādhipatiḥ so@nantaḥ samuditānvicāryāṇūn / yugapatkṣobhayati niśāṃ sā sūte saṃpuṭairanantaiḥ svaiḥ // 323 AbhT_8.323 tena kalādidharāntaṃ yaduktamāvaraṇajālamakhilaṃ tat / niḥsaṃkhyaṃ ca vicitraṃ māyaivaikā tvabhinneyam // 324 AbhT_8.324 uktaṃ śrīpūrvaśāstre ca dharāvyaktātmakaṃ dvayam / asaṃkhyātaṃ niśāśaktisaṃjñaṃ tvekasvarūpakam // 325 AbhT_8.325 pāśāḥ puroktāḥ praṇavāḥ pañcamānāṣṭakaṃ muneḥ / kulaṃ yoniśca vāgīśī yasyāṃ jāto na jāyate // 326 AbhT_8.326 dīkṣākāle@dharādhvasthaśuddhau yaccādharādhvagam / anantasya samīpe tu tatsarvaṃ pariniṣṭhitam // 327 AbhT_8.327 sādhyo dātā damano dhyāno bhasmeti bindavaḥ pañca / pañcārthaguhyarudrāṅkuśahṛdayalakṣaṇaṃ ca savyūham // 328 AbhT_8.328 ākarṣādarśau cetyaṣṭakametatpramāṇānām / aluptavibhavāḥ sarve māyātattvādhikāriṇaḥ // 329 AbhT_8.329 māyāmayaśarīrāste bhogaṃ svaṃ paribhuñjate / pralayānte hyanantena saṃhṛtāste tvaharmukhe // 330 AbhT_8.330 anyānantaprasādena vibudhā api taṃ param / suptabuddhaṃ manyamānāḥ svatantrammanyatājaḍāḥ // 331 AbhT_8.331 svātmānameva jānanti hetuṃ māyāntarālagāḥ / ataḥ paraṃ sthitā māyā devī jantuvimohinī // 332 AbhT_8.332 devadevasya sā śaktiratidurghaṭakāritā / nirvairaparipanthinyā tayā bhramitabuddhayaḥ // 333 AbhT_8.333 idaṃ tattvamidaṃ neti vivadantīha vādinaḥ / gurudevāgniśāstreṣu ye na bhaktā narādhamāḥ // 334 AbhT_8.334 satpathaṃ tānparityājya sotpathaṃ nayati dhruvam / asadyuktivicārajñāñchuṣkatarkāvalambinaḥ // 335 AbhT_8.335 bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā / śivadīkṣāsinā cchinnā śivajñānāsinā tathā // 336 AbhT_8.336 na prarohetpunarnānyo hetustacchedanaṃ prati / mahāmāyordhvataḥ śuddhā mahāvidyātha mātṛkā // 337 AbhT_8.337 vāgīśvarī ca tatrasthaṃ vāmādinavasatpuram / vāmā jyeṣṭhā raudrī kālī kalavikaraṇībalavikārike tathā // 338 AbhT_8.338 mathanī damanī manonmanī ca tridṛśaḥ pītāḥ samastāstāḥ / saptakoṭyo mukhyamantrā vidyātattve@tra saṃsthitāḥ // 339 AbhT_8.339 ekaikārbudalakṣāṃśāḥ padmākārapurā iha / vidyārājñyastriguṇyādyāḥ sapta saptārbudeśvarāḥ // 340 AbhT_8.340 vidyātattvordhvamaiśaṃ tu tattvaṃ tatra kramordhvagam / śikhaṇḍyādyamanantāntaṃ purāṣṭakayutaṃ puram // 341 AbhT_8.341 śikhaṇḍī śrīgalo mūrtirekanetraikarudrakau / śivottamaḥ sūkṣmarudro@nanto vidyeśvarāṣṭakam // 342 AbhT_8.342 kramādūrdhvordhvasaṃsthānaṃ saptānāṃ nāyako vibhuḥ / ananta eva dhyeyaśca pūjyaścāpyuttarottaraḥ // 343 AbhT_8.343 mukhyamantreśvarāṇāṃ yat sārdhaṃ koṭitrayaṃ sthitam / tannāyakā ime tena vidyeśāścakravartinaḥ // 344 AbhT_8.344 uktaṃ ca gurubhiritthaṃ śivatanvādyeṣu śāsaneṣvetat / bhagabilaśatakalitaguhāmūrdhāsanago@ṣṭaśaktiyugdevaḥ // 345 AbhT_8.345 gahanādyaṃ nirayāntaṃ sṛjati ca rudrāṃśca viniyuṅkte / uddharati manonmanyā puṃsasteṣveva bhavati madhyasthaḥ // 346 AbhT_8.346 te tenodastacitaḥ paratattvālocane@bhiniviśante / sa punaradhaḥ pathavartiṣvadhikṛta evāṇuṣu śivena // 347 AbhT_8.347 avasitapativiniyogaḥ sārdhamanekātmamantrakoṭībhiḥ / nirvātyanantanāthastaddhāmāviśati sūkṣmarudrastu // 348 AbhT_8.348 anugṛhyāṇumapūrvaṃ sthāpayati patiḥ śikhaṇḍinaḥ sthāne / ityaṣṭau paripāṭyā yāvaddhāmāni yāti gururekaḥ // 349 AbhT_8.349 tāvadasaṃkhyātānāṃ jantūnāṃ nirvṛtiṃ kurute / te@ṣṭāvapi śaktyaṣṭakayogāmalajalaruhāsanāsīnāḥ // 350 AbhT_8.350 ālokayanti devaṃ hṛdayasthaṃ kāraṇaṃ paramam / taṃ bhagavantamanantaṃ dhyāyantaḥ svahṛdi kāraṇaṃ śāntam // 351 AbhT_8.351 saptānudhyāyantyapi mantrāṇāṃ koṭayaḥ śuddhāḥ / māyādiravīcyanto bhavastvanantādirucyate@pyabhavaḥ // 352 AbhT_8.352 śivaśuddhaguṇādhīkārāntaḥ so@pyeṣa heyaśca / atrāpi yato dṛṣṭānugrāhyāṇāṃ niyojyatā śaivī // 353 AbhT_8.353 iṣṭā ca tannivṛttirhyabhavastvadhare na bhūyate yasmāt / patyurapasarpati yataḥ kāraṇatā kāryatā ca siddhebhyaḥ // 354 AbhT_8.354 kañcukavacchivasiddhau tāvatibhavasaṃjñayātimadhyasthau / dharmajñānavirāgaiśyacatuṣṭayapuraṃ tu yat // 355 AbhT_8.355 rūpāvaraṇasaṃjñaṃ tattattve@sminnaiśvare viduḥ / vāmā jyeṣṭhā ca raudrīti bhuvanatrayaśobhitam // 356 AbhT_8.356 sūkṣmāvaraṇamākhyātamīśatattve gurūttamaiḥ / aiśātsādāśivaṃ jñānakriyāyugalamaṇḍitam // 357 AbhT_8.357 śuddhāvaraṇamityāhuruktā śuddhāvṛteḥ param / vidyāvṛtistato bhāvābhāvaśaktidvayojjvalā // 358 AbhT_8.358 śaktyāvṛtiḥ pramāṇākhyā tataḥ śāstre nirūpitā / śaktyāvṛtestu tejasvidhruveśābhyāmalaṅkṛtam // 359 AbhT_8.359 tejasvyāvaraṇaṃ vedapurā mānāvṛtistataḥ / mānāvṛteḥ suśuddhāvṛtpuratritayaśobhitā // 360 AbhT_8.360 suśuddhāvaraṇādūrdhva śaivamekapuraṃ bhavet / śivāvṛterūrdhvamāhurmokṣāvaraṇasaṃjñitam // 361 AbhT_8.361 asyāṃ mokṣāvṛtau rudrā ekādaśa nirūpitāḥ / mokṣāvaraṇatastvekapuramāvaraṇaṃ dhruvam // 362 AbhT_8.362 ūrdhve dhruvāvṛtericchāvaraṇaṃ tatra te śivāḥ / īśvarecchāgṛhāntasthāstatpuraṃ caikamucyate // 363 AbhT_8.363 icchāvṛteḥ prabuddhākhyaṃ digrudrāṣṭakacarcitam / prabuddhāvaraṇādūrdhva samayāvaraṇaṃ mahat // 364 AbhT_8.364 bhuvanaiḥ pañcabhirgarbhīkṛtānantasamāvṛti / sāmayātsauśivaṃ tatra sādākhyaṃ bhuvanaṃ mahat // 365 AbhT_8.365 tasminsadāśivo devastasya savyāpasavyayoḥ / jñānakriye parecchā tu śaktirutsaṅgagāminī // 366 AbhT_8.366 sṛṣṭyādipañcakṛtyāni kurute sa tayecchayā / pañca brahmāṇyaṅgaṣaṭkaṃ sakalādyaṣṭakaṃ śivāḥ // 367 AbhT_8.367 daśāṣṭādaśa rudrāśca taireva suśivo vṛtaḥ / sadyo vāmāghorau puruṣeśau brahmapañcakaṃ hṛdayam // 368 AbhT_8.368 mūrdhaśikhāvarmadṛgastramaṅgāni ṣaṭ prāhuḥ / sakalākalaśūnyaiḥ saha kalāḍhyakhamalaṅkṛte kṣapaṇamantyam // 369 AbhT_8.369 kaṇṭhyauṣṭhyamaṣṭamaṃ kila sakalāṣṭakametadāmnātam / oṃ kāraśivau dīpto hetvīśadaśeśakau suśivakālau // 370 AbhT_8.370 sūkṣmasutejaḥśarvāḥ śivāḥ daśaite@tra pūrvādeḥ / vijayo niḥśvāsaśca svāyambhuvo vahnivīrarauravakāḥ // 371 AbhT_8.371 mukuṭavisarenduvinduprodgītā lalitasiddharudrau ca / santānaśivau parakiraṇapārameśā iti smṛtā rudrāḥ // 372 AbhT_8.372 sarveṣāmeteṣāṃ jñānāni viduḥ svatulyanāmāni / mantramunikoṭiparivṛta matha vibhuvāmādirudratacchaktiyutam // 373 AbhT_8.373 tārādiśaktijuṣṭaṃ suśivāsanamatisitakajamasaṃkhyadalam / yaḥ śaktirudravargaḥ parivāre viṣṭare ca suśivasya // 374 AbhT_8.374 pratyekamasya nijanijaparivāre parārdhakoṭayo@saṃkhyāḥ / māyāmalanirmuktāḥ kevalamadhikāramātrasaṃrūḍhāḥ // 375 AbhT_8.375 suśivāvaraṇe rudrāḥ sarvajñāḥ sarvaśaktisampūrṇāḥ / adhikārabandhavilaye śāntāḥ śivarūpiṇo punarbhavinaḥ // 376 AbhT_8.376 ūrdhve bindvāvṛtirdīptā tatra tatra padmaṃ śaśiprabham / śāntyatītaḥ śivastatra tacchaktyutsaṅgabhūṣitaḥ // 377 AbhT_8.377 nivṛttyādikalāvargaparivārasamāvṛtaḥ / asaṃkhyarudratacchaktipurakoṭibhirāvṛtaḥ // 378 AbhT_8.378 śrīmanmataṅgaśāstre ca layākhyaṃ tattvamuttamam / pāribhāṣikamityetannāmnā bindurihocyate // 379 AbhT_8.379 caturmūrtimayaṃ śubhraṃ yattatsakalaniṣkalam / tasminbhogaḥ samuddiṣṭa ityatredaṃ ca varṇitam // 380 AbhT_8.380 nivṛttyādeḥ susūkṣmatvāddharādyārabdhadehatā / mātuḥ sphūrjanmahājñānalīnatvānna vibhāvyate // 381 AbhT_8.381 udrikta taijasatvena hemno bhūparamāṇavaḥ / yathā pṛthaṅna bhāntyevamūrdhvādhorudradehagāḥ // 382 AbhT_8.382 bindūrdhve@rdhenduretasya kalā jyotsnā ca tadvatī / kāntiḥ prabhā ca vimalā pañcaitā rodhikāstataḥ // 383 AbhT_8.383 rundhanī rodhanī roddhrī jñānabodhā tamopahā / etāḥ pañca kalāḥ prāhurnirodhinyāṃ gurūttamāh // 384 AbhT_8.384 ardhamātraḥ smṛto bindurvyomarūpī catuṣkalaḥ / tadardhamardhacandrastadaṣṭāṃśena nirodhikā // 385 AbhT_8.385 hetūnbrahmādikān runddhe rodhikāṃ tāṃ tyajettataḥ / nirodhikāmimāṃ bhittvā sādākhyaṃ bhuvanaṃ param // 386 AbhT_8.386 pararūpeṇa yatrāste pañcamantramahātanuḥ / ityardhendunirodhyantabindvāvṛtyūrdhvato mahān // 387 AbhT_8.387 nādaḥ kiñjalkasadṛśo mahadbhiḥ puruṣairvṛtaḥ / catvāri bhuvanānyatra dikṣu madhye ca pañcamam // 388 AbhT_8.388 indhikā dīpikā caiva rodhikā mocikordhvagā / madhye@tra padmaṃ tatrordhvagāmī tacchaktibhirvṛtaḥ // 389 AbhT_8.389 nādordhvatastu sauṣumnaṃ tatra tacchaktibhṛtprabhuḥ / tadīśaḥ piṅgalelābhyāṃ vṛtaḥ savyāpasavyayoḥ // 390 AbhT_8.390 yā prabhoraṅkagā devī suṣumnā śaśisaprabhā / grathito@dhvā tayā sarva ūrdhvaścādhastanastathā // 391 AbhT_8.391 nādaḥsuṣumnādhārastu bhittvā viśvamidaṃ jagat / adhaḥśaktyā vinirgacchedūrdhvaśaktyā ca mūrdhataḥ // 392 AbhT_8.392 nāḍyā brahmabile līnaḥ so@vyaktadhvanirakṣaraḥ / nadansarveṣu bhūteṣu śivaśaktyā hyadhiṣṭhitaḥ // 393 AbhT_8.393 suṣumnordhve brahmabilasaṃjñayāvaraṇaṃ tridṛk / tatra brahmā sitaḥ śūlī pañcāsyaḥ śaśiśekharaḥ // 394 AbhT_8.394 tasyotsaṅge parā devī brahmāṇī mokṣamārgagā / roddhrī dātrī ca mokṣasya tāṃ bhittvā cordhvakuṇḍalī // 395 AbhT_8.395 śaktiḥ suptāhisadṛśī sā viśvādhāra ucyate / tasyāṃ sūkṣmā susūkṣmā ca tathānye amṛtāmite // 396 AbhT_8.396 madhyato vyāpinī tasyāṃ vyāpīśo vyāpinīdharaḥ / śaktitattvamidaṃ yasya prapañco@yaṃ dharāntakaḥ // 397 AbhT_8.397 śivatattvaṃ tatastatra caturdikkaṃ vyavasthitāḥ / vyāpī vyomātmako@nanto@nāthastacchaktibhāginaḥ // 398 AbhT_8.398 madhye tvanāśritaṃ tatra devadevo hyanāśritaḥ / tacchaktyutsaṅgabhṛtsūryaśatakoṭisamaprabhaḥ // 399 AbhT_8.399 śivatattvordhvataḥ śaktiḥ parā sā samanāhvayā / sarveṣāṃ kāraṇānāṃ sā kartṛbhūtā vyavasthitā // 400 AbhT_8.400 bibhartyaṇḍānyanekāni śivena samadhiṣṭhitā / tadārūḍhaḥ śivaḥ kṛtyapañcakaṃ kurute prabhuḥ // 401 AbhT_8.401 samanā karaṇaṃ tasya hetukarturmahośituḥ / anāśritaṃ tu vyāpāre nimittaṃ heturucyate // 402 AbhT_8.402 tayādhitiṣṭhati vibhuḥ kāraṇānāṃ tu pañcakam / anāśrito@nāthamayamanantaṃ khavapuḥ sadā // 403 AbhT_8.403 sa vyāpinaṃ prerayati svaśaktyā karaṇena tu / karmarūpā sthitā māyā yadadhaḥ śaktikuṇḍalī // 404 AbhT_8.404 nādabindvādikaṃ kāryamityādijagadudbhavaḥ / yatsadāśivaparyantaṃ pārthivādyaṃ ca śāsane // 405 AbhT_8.405 tatsarva prākṛtaṃ proktaṃ vināśotpattisaṃyutam / atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ // 406 AbhT_8.406 tadvakṣyate samāsādbuddhau yenāśu saṅkrāmet / aṇḍasyāntaranantaḥ kālaḥ kūṣmāṇḍahāṭakau brahmaharī // 407 AbhT_8.407 rudrāḥ śataṃ savīraṃ bahirnivṛttistu sāṣṭaśatabhuvanā syāt / jalatejaḥsamīranabho@haṃkṛddhīmūlasaptake pratyekam // 408 AbhT_8.408 aṣṭau ṣaṭpañcāśadbhuvanā tena pratiṣṭheti kalā kathitā / atra prāhuḥ śodhyānaṣṭau kecinnijāṣṭakādhipatīn // 409 AbhT_8.409 anye tu samastānāṃ śodhyatvaṃ varṇayanti bhuvanānām / śrībhūtirājamiśrā guravaḥ prāhuḥ punarbahī rudraśatam // 410 AbhT_8.410 aṣṭāvantaḥ sākaṃ śarveṇetīdṛśī nivṛttiriyaṃ syāt / rudrāḥ kālī vīro dharābdhilakṣmyaḥ sarasvatī guhyam // 411 AbhT_8.411 ityaṣṭakaṃ jale@nau vahnyatiguhyadvayaṃ maruti vāyoḥ / svapuraṃ gayādi khe ca vyoma pavitrāṣṭakaṃ ca bhuvanayugam // 412 AbhT_8.412 abhimāne@haṅkāracchagalādyaṣṭakamathāntarā nabho@haṃkṛt / tanmātrārkenduśratipurāṣṭakaṃ buddhikarmadevānām // 413 AbhT_8.413 daśa tanmātrasamūhe bhuvanaṃ punarakṣavargavinipatite / manasaścetyabhimāne dvāviṃśatireva bhuvanānām // 414 AbhT_8.414 dhiyi daivīnāmaṣṭau kruttejoyogasaṃjñakaṃ trayaṃ tadumā / tatpatiratha mūrtyaṣṭakasuśivadvādaśakavīrabhadrāḥ syuḥ // 415 AbhT_8.415 tadatha mahādevāṣṭakamiti buddhau saptadaśa saṃkhyā / guṇatattve paṅktitrayamiti ṣaṭpañcāśataṃ purāṇi viduḥ // 416 AbhT_8.416 yadyapi guṇasāmyātmani mūle krodheśvarāṣṭakaṃ tathāpi dhiyi / tacchodhitamiti gaṇanāṃ na punaḥ prāptaṃ pratiṣṭhāyām // 417 AbhT_8.417 iti jalatattvānmūlaṃ tattvacaturviṃśatiḥ pratiṣṭhāyām / ambādituṣṭivargastārādyāḥ siddhayo@ṇimādigaṇaḥ // 418 AbhT_8.418 guravo guruśiṣyā ṛṣivarga iḍādiśca vigrahāṣṭakayuk / gandhādivikārapuraṃ buddhiguṇāṣṭakamahaṃkriyā viṣayaguṇāḥ // 419 AbhT_8.419 kāmādisaptaviṃśakamāgantu tathā gaṇeśavidyeśamayau / iti pāśeṣu puratrayamitthaṃ puruṣe@tra bhuvanaṣoḍaśakam // 420 AbhT_8.420 niyatau śaṅkaradaśakaṃ kāle śivadaśakamiti puradvitayam / rāge suhṛṣṭabhuvanaṃ guruśiṣyapuraṃ ca vitkalāyugale // 421 AbhT_8.421 bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram / iti saptaviṃśatipurā vidyā puruṣāditattvasaptakayuk // 422 AbhT_8.422 vāmeśarūpasūkṣmaṃ śuddhaṃ vidyātha śaktitejasvimitiḥ / suviśuddhiśivau mokṣa dhuveṣisaṃbuddhasamayasauśivasaṃjñāḥ // 423 AbhT_8.423 saptadaśapurā śāntā vidyeśasadāśivapuratritayayuktā / bindvardhendunirodhyaḥ parasauśivamindhikādipurasauṣumne // 424 AbhT_8.424 paranādo brahmabilaṃ sūkṣmādiyutordhvakuṇḍalī śaktiḥ / vyāpivyomānantānāthānāśritapurāṇi pañca tataḥ // 425 AbhT_8.425 ṣaṣṭhaṃ ca paramamanāśritamatha samanābhuvanaṣoḍaśī yadi vā / bindvāvaraṇaṃ parasauśivaṃ ca pañcendhikādibhuvanāni // 426 AbhT_8.426 sauṣumnaṃ brahmabilaṃ kuṇḍalinī vyāpipañcakaṃ samanā / iti ṣoḍaśabhuvaneyaṃ tattvayugaṃ śāntyatītā syāt // 427 AbhT_8.427 śrīmanmataṅgaśāstre ca kramo@yaṃ purapūgagaḥ / kālāgnirnarakāḥ khābdhiyutaṃ mukhyatayā śatam // 428 AbhT_8.428 kūṣmāṇḍaḥ saptapātālī saptalokī maheśvaraḥ / ityaṇḍamadhyaṃ tadbāhye śataṃ rudrā iti sthitāḥ // 429 AbhT_8.429 sthānānāṃ dviśatī bhūmiḥ saptapañcāśatā yutā / pañcāṣṭakasya madhyāddvātriṃśadbhūtacatuṣṭaye // 430 AbhT_8.430 tanmātreṣu ca pañca syurviśvedevāstato@ṣṭakam / pañcamaṃ sendriye garve buddhau devāṣṭakaṃ guṇe // 431 AbhT_8.431 yogāṣṭakaṃ krodhasaṃjñaṃ mūle kāle sanaiyate / patadrugādyāścāṅguṣṭhamātrādyā rāgatattvagāḥ // 432 AbhT_8.432 dvādaśaikaśivādyāḥ syurvidyāyāṃ kalane daśa / vāmādyāstriśatī seyaṃ triparvaṇyabdhirasyayuk // 433 AbhT_8.433 śaivāḥ kecidihānantāḥ śraikaṇṭhā iti saṃgrahaḥ / yatra yadā parabhogān bubhukṣate tatra yojanaṃ kāryam // 434 AbhT_8.434 śodhanamatha taddhānau śeṣaṃ tvantargataṃ kāryam / ityāgamaṃ prathayituṃ darśitametadvikalpitaṃ tena // 435 AbhT_8.435 anye@pi bahuvikalpāḥ svadhiyācāryaiḥ samabhyūhyāḥ / śrīpūrvaśāsane punaraṣṭādaśādhikaṃ śataṃ kathitam // 436 AbhT_8.436 tadiha pradhānamadhikaṃ saṃkṣepeṇocyate śodhyam / kālāgniḥ kūṣmāṇḍo narakeśo hāṭako@tha bhūtalapaḥ // 437 AbhT_8.437 brahmā munilokeśo rudrāḥ pañcāntarālasthāḥ / adhare@nantaḥ prācyāḥ kapālivahnyantanirṛtibalākhyāḥ // 438 AbhT_8.438 laghunidhipatividyādhipaśambhūrdhvāntaṃ savīrabhadrapati / ekādaśabhirbāhye brahmāṇḍaṃ pañcabhistathāntarikaiḥ // 439 AbhT_8.439 iti ṣoḍaśapurametannivṛttikalayeha kalanīyam / lakulīśabhārabhūtī diṇḍyāṣāḍhī ca puṣkaranimeṣau // 440 AbhT_8.440 prabhāsasureśāviti salile pratyātmakaṃ saparivāre / bhairavakedāramahākālā madhyāmrajalpākhyāḥ // 441 AbhT_8.441 śrīśailahariścandrāviti guhyāṣṭakamidaṃ mahasi / bhīmendrāṭṭahāsavimalakanakhalanākhalakurusthitigayākhyāḥ // 442 AbhT_8.442 atiguhyāṣṭakametanmaruti ca satanmātrake ca sākṣe ca / sthāṇusuvarṇākhyau kila bhadro gokarṇako mahālayakaḥ // 443 AbhT_8.443 avimuktarudrakoṭī vastrāpada ityadaḥ pavitraṃ khe / sthūlasthūleśaśaṅkuśrutikālañjarāśca maṇḍalabhṛt // 444 AbhT_8.444 mākoṭāṇḍadvitayacchagalāṇḍā aṣṭakaṃ hyahaṅkāre / anye@haṅkārāntastanmātrāṇīndriyāṇi cāpyāhuḥ // 445 AbhT_8.445 dhiyi yonyaṣṭakamuktaṃ prakṛtau yogāṣṭakaṃ kilākṛtaprabhṛti / iti saptāṣṭakabhuvanā pratiṣṭhitiḥ salilato hi mūlāntā // 446 AbhT_8.446 nari vāmo bhīmograu bhaveśavīrāḥ pracaṇḍagaurīśau / ajasānantaikaśivau vidyāyāṃ krodhacaṇḍayugmaṃ syāt // 447 AbhT_8.447 saṃvarto jyotiratho kalāniyatyāṃ ca sūrapañcāntau / vīraśikhīśaśrīkaṇṭhasaṃjñametattrayaṃ ca kāle syāt // 448 AbhT_8.448 samahātejā vāmo bhavodbhavaścaikapiṅgaleśānau / bhuvaneśapuraḥsarakāvaṅguṣṭha ime niśi sthitā hyaṣṭau // 449 AbhT_8.449 aṣṭāviṃśatibhuvanā vidyā puruṣānniśāntamiyam / hālāhalarudrakrudambikāghorikāḥ savāmāḥ syuḥ // 450 AbhT_8.450 vidyāyāṃ vidyeśāstvaṣṭāvīśe sadāśive pañca / vāmā jyeṣṭhā raudrī śaktiḥ sakalā ca śontayam // 451 AbhT_8.451 aṣṭādaśa bhuvanā syāt śāntyatītā tvabhuvanaiva / iti deśādhvavibhāgaḥ kathitaḥ śrīśambhunā samādiṣṭaḥ // 452 AbhT_8.452 :c9 śrītantrālokasya navamamāhnikam atha tattvapravibhāgo vistarataḥ kathyate kramaprāptaḥ // 1b AbhT_9.1 yānyuktāni purāṇyamūni vividhaibhadairyadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ / tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṃ yadrūpaṃ bahudhānugāmi tadidaṃ tattvaṃ vibhoḥ śāsane // 2 AbhT_9.2 tathāhi kālasadanādvīrabhadrapurāntagam / dhṛtikāṭhinyagarimādyavabhāsāddharātmatā // 3 AbhT_9.3 evaṃ jalāditattveṣu vācyaṃ yāvatsadāśive / svasminkārye@tha dharmaughe yadvāpi svasadṛgguṇe // 4 AbhT_9.4 āste sāmānyakalpena tananādvyāptṛbhāvataḥ / tattattvaṃ kramaśaḥ pṛthvīpradhānaṃ puṃśivādayaḥ // 5 AbhT_9.5 dehānāṃ bhuvanānāṃ ca na prasaṅgastato bhavet / śrīmanmataṅgaśāstrādau taduktaṃ parameśinā // 6 AbhT_9.6 tatraiṣāṃ darśyate dṛṣṭaḥ siddhayogīśvarīmate / kāryakāraṇabhāvo yaḥ śivecchāparikalpitaḥ // 7 AbhT_9.7 vastutaḥ sarvabhāvānāṃ karteśānaḥ paraḥ śivaḥ / asvatantrasya kartṛtvaṃ nahi jātūpapadyate // 8 AbhT_9.8 svatantratā ca cinmātravapuṣaḥ parameśituḥ / svatantraṃ ca jaḍaṃ ceti tadanyonyaṃ virudhyate // 9 AbhT_9.9 jāḍyaṃ pramātṛtantratvaṃ svātmasiddhimapi prati / na kartṛtvādṛte cānyat kāraṇatvaṃ hi labhyate // 10 AbhT_9.10 tasminsati hi tadbhāva ityapekṣaikajīvitam / nirapekṣeṣu bhāveṣu svātmaniṣṭhatayā katham // 11 AbhT_9.11 sa pūrvamatha paścātsa iti cetpūrvapaścimau / svabhāve@natiriktau cetsama ityavaśiṣyate // 12 AbhT_9.12 bījamaṅkura ityasmin satattve hetutadvatoḥ / ghaṭaḥ paṭaśceti bhavet kāryakāraṇatā na kim // 13 AbhT_9.13 bījamaṅkurapatrāditayā pariṇameta cet / atatsvabhāvavapuṣaḥ sa svabhāvo na yujyate // 14 AbhT_9.14 sa tatsvabhāva iti cet tarhi bījāṅkurā nije / tāvatyeva na viśrāntau tadanyātyantasaṃbhavāt // 15 AbhT_9.15 tataśca citrākāro@sau tāvānkaścitprasajyate / astu cet na jaḍe@nyonyaviruddhākārasaṃbhavaḥ // 16 AbhT_9.16 krameṇa citrākāro@stu jaḍaḥ kiṃ nu viruddhyate / kramo@kramo vā bhāvasya na svarūpādhiko bhavet // 17 AbhT_9.17 tathopalambhamātraṃ tau upalambhaśca kiṃ tathā / upalabdhāpi vijñānasvabhāvo yo@sya so@pi hi // 18 AbhT_9.18 kramopalambharūpatvāt krameṇopalabheta cet / tasya tarhi kramaḥ ko@sau tadanyānupalambhataḥ // 19 AbhT_9.19 svabhāva iti cennāsau svarūpādadhiko bhavet / svarūpānadhikasyāpi kramasya svasvabhāvataḥ // 20 AbhT_9.20 svātantryādbhāsanaṃ syāccet kimanyadbrūmahe vayam / itthaṃ śrīśiva evaikaḥ karteti paribhāṣyate // 21 AbhT_9.21 kartṛtvaṃ caitadetasya tathāmātrāvabhāsanam / tathāvabhāsanaṃ cāsti kāryakāraṇabhāvagam // 22 AbhT_9.22 yathā hi ghaṭasāhityaṃ paṭasyāpyavabhāsate / tathā ghaṭānantaratā kiṃ tu sā niyamojjhitā // 23 AbhT_9.23 ato yanniyamenaiva yasmādābhātyanantaram / tattasya kāraṇaṃ brūmaḥ sati rūpānvaye@dhike // 24 AbhT_9.24 niyamaśca tathārūpabhāsanāmātrasārakaḥ / bījādaṅkura ityevaṃ bhāsanaṃ nahi sarvadā // 25 AbhT_9.25 yogīcchānantarodbhūtatathābhūtāṅkuro yataḥ / iṣṭe tathāvidhākāre niyamo bhāsate yataḥ // 26 AbhT_9.26 svapne ghaṭapaṭādīnāṃ hetutadvatsvabhāvatā / bhāsate niyamenaiva bādhāśūnyena tāvati // 27 AbhT_9.27 tato yāvati yādrūpyānniyamo bādhavarjitaḥ / bhāti tāvati tādrūpyāddṛḍhahetuphalātmatā // 28 AbhT_9.28 tathābhūte ca niyame hetutadvattvakāriṇi / vastutaścinmayasyaiva hetutā taddhi sarvagam // 29 AbhT_9.29 ata eva ghaṭodbhūtau sāmagrī heturucyate / sāmagrī ca samagrāṇāṃ yadyekaṃ neṣyate vapuḥ // 30 AbhT_9.30 hetubhedānna bhedaḥ syāt phale taccāsamañjasam / yadyasyānuvidhatte tāmanvayavyatirekitām // 31 AbhT_9.31 tattasya hetu cetso@yaṃ kuṇṭhatarko na naḥ priyaḥ / samagrāśca yathā daṇḍasūtracakrakarādayaḥ // 32 AbhT_9.32 dūrāśca bhāvinaścetthaṃ hetutveneti manmahe / yadi tatra bhavenmerurbhaviṣyanvāpi kaścana // 33 AbhT_9.33 na jāyeta ghaṭo nūnaṃ tatpratyūhavyapohitaḥ / yathā ca cakraṃ niyate deśe kāle ca hetutām // 34 AbhT_9.34 yāti karkisumervādyāstadvatsvasthāvadhi sthitāḥ / tathā ca teṣāṃ hetunāṃ saṃyojanaviyojane // 35 AbhT_9.35 niyate śiva evaikaḥ svatantraḥ kartṛtāmiyāt / kumbhakārasya yā saṃvit cakradaṇḍādiyojane // 36 AbhT_9.36 śiva eva hi sā yasmāt saṃvidaḥ kā viśiṣṭatā / kaumbhakārī tu saṃvittiravacchedāvabhāsanāt // 37 AbhT_9.37 bhinnakalpā yadi kṣepyā daṇḍacakrādimadhyataḥ / tasmādekaikanirmāṇe śivo viśvaikavigrahaḥ // 38 AbhT_9.38 karteti puṃsaḥ kartṛtvābhimāno@pi vibhoḥ kṛtiḥ / ata eva tathābhānaparamārthatayā sthiteḥ // 39 AbhT_9.39 kāryakāraṇabhāvasya loke śāstre ca citratā / māyāto@vyaktakalayoriti rauravasaṃgrahe // 40 AbhT_9.40 śrīpūrve tu kalātattvādavyaktamiti kathyate / tata eva niśākhyānātkalībhūtādaliṅgakam // 41 AbhT_9.41 iti vyākhyāsmadukte@sminsati nyāye@tiniṣphalā / loke ca gomayātkīṭāt saṃkalpātsvapnataḥ smṛteḥ // 42 AbhT_9.42 yogīcchāto dravyamantraprabhāvādeśca vṛścikaḥ / anya eva sa cet kāmaṃ kutaścitsvaviśeṣataḥ // 43 AbhT_9.43 sa tu sarvatra tulyastatparāmarśaikyamasti tu / tata eva svarūpe@pi krame@pyanyādṛśī sthitiḥ // 44 AbhT_9.44 śāstreṣu yujyate citrāt tathābhāvasvabhāvataḥ / puṃrāgavitkalākālamāyā jñānottare kramāt // 45 AbhT_9.45 niyatirnāsti vairiñce kalordhve niyatiḥ śratā / puṃrāgavittrayādūrdhvaṃ kalāniyatisaṃpuṭam // 46 AbhT_9.46 kālo māyeti kathitaḥ kramaḥ kiraṇaśāstragaḥ / pumānniyatyā kālaśca rāgavidyākalānvitaḥ // 47 AbhT_9.47 ityeṣa krama uddiṣṭo mātaṅge pārameśvare / kāryakāraṇabhāvīye tattve itthaṃ vyavasthite // 48 AbhT_9.48 śrīpūrvaśāstre kathitāṃ vacmaḥ kāraṇakalpanām / śivaḥ svatantradṛgrūpaḥ pañcaśaktisunirbharaḥ // 49 AbhT_9.49 svātantryabhāsitabhidā pañcadhā pravibhajyate / cidānandeṣaṇājñānakriyāṇāṃ susphuṭatvataḥ // 50 AbhT_9.50 śivaśaktisadeśānavidyākhyaṃ tattvapañcakam / ekaikatrāpi tattve@smin sarvaśaktisunirbhare // 51 AbhT_9.51 tattatprādhānyayogena sa sa bhedo nirūpyate / tathāhi svasvatantratvaparipūrṇatayā vibhuḥ // 52 AbhT_9.52 niḥsaṃkhyairbahubhī rūpairbhātyavacchedavarjanāt / śāṃbhavāḥ śaktijā mantramaheśā mantranāyakāh // 53 AbhT_9.53 mantrā iti viśuddhāḥ syuramī pañca gaṇāḥ kramāt / svasminsvasmin gaṇe bhāti yadyadrūpaṃ samanvayi // 54 AbhT_9.54 tadeṣu tattvamityuktaṃ kālāgnyāderdharādivat / tena yatprāhurākhyānasādṛśyena viḍambitāḥ // 55 AbhT_9.55 gurūpāsāṃ vinaivāttapustakābhīṣṭadṛṣṭayaḥ / brahmā nivṛttyadhipatiḥ pṛthaktattvaṃ na gaṇyate // 56 AbhT_9.56 sadāśivādyāstu pṛthag gaṇyanta iti ko nayaḥ / brahmaviṣṇuhareśānasuśivānāśritātmani // 57 AbhT_9.57 ṣaṭke kāraṇasaṃjñe@rdhajaratīyamiyaṃ kutaḥ / iti tanmūlato dhvastaṃ gaṇitaṃ nahi kāraṇam // 58 AbhT_9.58 yathā pṛthivyadhipatirnṛpastattvāntaraṃ nahi / tathā tattatkaleśānaḥ pṛthak tattvāntaraṃ katham // 59 AbhT_9.59 tadevaṃ pañcakamidaṃ śuddho@dhvā paribhāṣyate / tatra sākṣācchivecchaiva kartryābhāsitabhedikā // 60 AbhT_9.60 īśvarecchāvaśakṣubdhabhogalolikacidgaṇān / saṃvibhaktumaghoreśaḥ sṛjatīha sitetaram // 61 AbhT_9.61 aṇūnāṃ lolikā nāma niṣkarmā yābhilāṣitā / apūrṇaṃmanyatājñānaṃ malaṃ sāvacchidojjhitā // 62 AbhT_9.62 yogyatāmātramevaitadbhāvyavacchedasaṃgrahe / malastenāsya na pṛthaktattvabhāvo@sti rāgavat // 63 AbhT_9.63 niravacchedakarmāṃśamātrāvacchedatastu sā / rāgaḥ puṃsi dhiyo dharmaḥ karmabhedavicitratā // 64 AbhT_9.64 apūrṇamanyatā ceyaṃ tathārūpāvabhāsanam / svatantrasya śivasyecchā ghaṭarūpo yathā ghaṭaḥ // 65 AbhT_9.65 svātmapracchādanecchaiva vastubhūtastathā malaḥ / yathaivāvyatiriktasya dharāderbhāvitātmatā // 66 AbhT_9.66 tathaivāsyeti śāstreṣu vyatiriktaḥ sthito malaḥ / vyatiriktaḥ svatantrastu na ko@pi śakaṭādivat // 67 AbhT_9.67 tatsadvitīyā sāśuddhiḥ śivamuktāṇugā na kim / malasya roddhrī kāpyasti śaktiḥ sa cāpyamuktagā // 68 AbhT_9.68 iti nyāyojjhito vādaḥ śraddhāmātraikakalpitaḥ / roddhrī śaktirjaḍasyāsau svayaṃ naiva pravartate // 69 AbhT_9.69 svayaṃ pravṛttau viśvaṃ syāttathā ceśanikā pramā / malasya roddhrīṃ tāṃ śaktimīśaścetsaṃyunakti tat // 70 AbhT_9.70 kīdṛśaṃ pratyaṇumiti praśne nāstyuttaraṃ vacaḥ / malaścāvaraṇaṃ tacca nāvāryasya viśeṣakam // 71 AbhT_9.71 upalambhaṃ vihantyetadghaṭasyeva paṭāvṛtiḥ / malenāvṛtarūpāṇāmaṇūnāṃ yatsatattvakam // 72 AbhT_9.72 śiva eva ca tatpaśyettasyaivāsau malo bhavet / vibhorjñānakriyāmātrasārasyāṇugaṇasya ca // 73 AbhT_9.73 tadabhāvo malo rūpadhvaṃsāyaiva prakalpate / dharmāddharmiṇi yo bhedaḥ samavāyena caikatā // 74 AbhT_9.74 na tadbhavadbhiruditaṃ kaṇabhojanaśiṣyavat / nāmūrtena na mūrtena prāvarītuṃ ca śakyate // 75 AbhT_9.75 jñānaṃ cākṣuṣaraśmīnāṃ tathābhāve saratyapi / sa eva ca malo mūrtaḥ kiṃ jñānena na vedyate // 76 AbhT_9.76 sarvageṇa tataḥ sarvaḥ sarvajñatvaṃ na kiṃ bhajet / yaśca dhvāntātprakāśasyāvṛtistatpratighātibhiḥ // 77 AbhT_9.77 mūrtānāṃ pratighastejo@ṇūnāṃ nāmūrta īdṛśam / na ca cetanamātmānamasvatantro malaḥ kṣamaḥ // 78 AbhT_9.78 āvarītuṃ na cācyaṃ ca madyāvṛtinidarśanam / uktaṃ bhavadbhirevetthaṃ jaḍaḥ kartā nahi svayam // 79 AbhT_9.79 svatantrasyeśvarasyaitāḥ śaktayaḥ prerikāḥ kila / ataḥ karmavipākajñaprabhuśaktibaleritam // 80 AbhT_9.80 madyaṃ sūte madaṃ duḥkhasukhamohaphalātmakam / na ceśapreritaḥ puṃso mala āvṛṇuyādyataḥ // 81 AbhT_9.81 nirmale puṃsi neśasya prerakatvaṃ tathocitam / tulye nirmalabhāve ca prerayeyurna te katham // 82 AbhT_9.82 tamīśaṃ prati yuktaṃ yad bhūyasāṃ syātsadharmatā / tena svarūpasvātantryamātraṃ malavijṛmbhitam // 83 AbhT_9.83 nirṇītaṃ vitataṃ caitanmayānyatretyalaṃ punaḥ / malo@bhilāṣaścājñānamavidyā lolikāprathā // 84 AbhT_9.84 bhavadoṣo@nuplavaśca glāniḥ śoṣo vimūḍhatā / ahaṃmamātmatātaṅko māyāśaktirathāvṛtiḥ // 85 AbhT_9.85 doṣabījaṃ paśutvaṃ ca saṃsārāṅkurakāraṇam / ityādyanvarthasaṃjñābhistatra tatraiṣa bhaṇyate // 86 AbhT_9.86 asmin sati bhavati bhavo duṣṭo bhedātmaneti bhavadoṣaḥ / mañcavadasmin duḥkhasroto@ṇūn vahati yatplavastena // 87 AbhT_9.87 śeṣāstu sugamarūpāḥ śabdāstatrārthamūhayeducitam / saṃsārakāraṇaṃ karma saṃsārāṅkura ucyate // 88 AbhT_9.88 caturdaśavidhaṃ bhūtavaiciatryaṃ karmajaṃ yataḥ / ata eva sāṃkhyayogapāñcarātrādiśāsane // 89 AbhT_9.89 ahaṃmameti saṃtyāgo naiṣkarmyāyopadiśyate / niṣkarmā hi sthite mūlamale@pyajñānanāmani // 90 AbhT_9.90 vaicitryakāraṇābhāvānnordhva sarati nāpyadhaḥ / kevalaṃ pārimityena śivābhedamasaṃspṛśan // 91 AbhT_9.91 vijñānakevalī proktaḥ śuddhacinmātrasaṃsthitaḥ / sa punaḥ śāṃbhavecchātaḥ śivābhedaṃ parāmṛśan // 92 AbhT_9.92 kramānmantreśatannetṛrūpo yāti śivātmatām / nanu kāraṇametasya karmaṇaścenmalaḥ katham // 93 AbhT_9.93 sa vijñānākalasyāpi na sūte karmasaṃtatim / maivaṃ sa hi malo jñānākale didhvaṃsiṣuḥ katham // 94 AbhT_9.94 hetuḥ syāddhvaṃsamānatvaṃ svātantryādeva codbhavet / didhvaṃsiṣudhvaṃsamānadhvastākhyāsu tisṛṣvatha // 95 AbhT_9.95 daśāsvantaḥ kṛtāvasthāntarāsu svakramasthiteḥ / vijñānākalamantreśatadīśāditvakalpanā // 96 AbhT_9.96 tataśca supte turye ca vakṣyate bahubhedatā / ataḥ pradhvaṃsanaunmukhyakhilībhūtasvaśaktikaḥ // 97 AbhT_9.97 karmaṇo hetutāmetu malaḥ kathamivocyatām / kiṃ ca karmāpi na malādyataḥ karma kriyātmakam // 98 AbhT_9.98 kriyā ca kartṛtārūpāt svātantryānna punarmalāt / yā tvasya karmaṇaścitraphaladatvena karmatā // 99 AbhT_9.99 prasiddhā sā na saṃkocaṃ vinātmani malaśca saḥ / vicitraṃ hi phalaṃ bhinnaṃ bhogyatvenābhimanyate // 100 AbhT_9.100 bhoktaryātmani teneyaṃ bhedarūpā vyavasthitiḥ / iti svakāryaprasave sahakāritvamāśrayan // 101 AbhT_9.101 sāmarthyavyañjakatvena karmaṇaḥ kāraṇaṃ malaḥ / nanvevaṃ karmasadbhāvānmalasyāpi sthiteḥ katham // 102 AbhT_9.102 vijñānākalatā tasya saṃkoco hyasti tādṛśaḥ / maivamadhvastasaṃkoco@pyasau bhāvanayā dṛḍham // 103 AbhT_9.103 nāhaṃ karteti manvānaḥ karmasaṃskāramujjhati / phaliṣyatīdaṃ karmeti yā dṛḍhā vṛttirātmani // 104 AbhT_9.104 sa saṃskāraḥ phalāyeha na tu smaraṇakāraṇam / apradhvaste@pi saṃkoce nāhaṃ karteti bhāvanāt // 105 AbhT_9.105 na phalaṃ kṣīvamūḍhādeḥ prāyaścitte@tha vā kṛte / yanmayādya tapastaptaṃ tadasmai syāditi sphuṭam // 106 AbhT_9.106 abhisaṃdhimataḥ karma na phaledabhisandhitaḥ / tathābhisaṃdhānākhyāṃ tu mānase karma saṃskriyām // 107 AbhT_9.107 phaloparaktāṃ vidadhatkalpate phalasampade / yastu tatrāpi dārḍhyena phalasaṃskāramujjhati // 108 AbhT_9.108 sa tatphalatyāgakṛtaṃ viśiṣṭaṃ phalamaśnute / anayā paripāṭyā yaḥ samastāṃ karmasaṃtatim // 109 AbhT_9.109 anahaṃyutayā projjhet sasaṃkoco@pi so@kalaḥ / nanvitthaṃ duṣkṛtaṃ kiṃcidātmīyamabhisaṃdhitaḥ // 110 AbhT_9.110 parasmai syānna vijñātaṃ bhavatā tāttvikaṃ vacaḥ / tasya bhoktustathā cetsyādabhisaṃdhiryathātmani // 111 AbhT_9.111 tadavaśyaṃ parasyāpi satastadduṣkṛtaṃ bhavet / parābhisaṃdhisaṃvittau svābhisaṃdhirdṛḍhībhavet // 112 AbhT_9.112 abhisaṃdhānavirahe tvasya no phalayogitā / na me duṣkṛtamityeṣā rūḍhistasyāphalāya sā // 113 AbhT_9.113 parābhisandhivicchede svātmanānabhisaṃhitau / dvayorapi phalaṃ na syānnāśahetuvyavasthiteḥ // 114 AbhT_9.114 sukhahetau sukhe cāsya sāmānyādabhisaṃdhitaḥ / nirviśeṣādapi nyāyyā dharmādiphalabhoktṛtā // 115 AbhT_9.115 duḥkhaṃ me duḥkhaheturvā stādityeṣa punarna tu / sāmānyo@pyabhisaṃdhiḥ syāttadadharmasya nāgamaḥ // 116 AbhT_9.116 prakṛtaṃ brūmahe jñānākalasyoktacarasya yat / anahaṃyutayā sarvā vilīnāḥ karmasaṃskriyāḥ // 117 AbhT_9.117 tasmādasya na karmāsti kasyāpi sahakāritām / malaḥ karotu tenāyaṃ dhvaṃsamānatvamaśnute // 118 AbhT_9.118 apadhvastamalastvantaḥśivāveśavaśīkṛtaḥ / ahaṃbhāvaparo@pyeti na karmādhīnavṛttitām // 119 AbhT_9.119 uktaṃ śrīpūrvaśāstre ca tadetatparameśinā / malamajñānamicchanti saṃsārāṅkurakāraṇam // 120 AbhT_9.120 dharmādharmātmakaṃ karma sukhaduḥkhādilakṣaṇam / lakṣayetsukhaduḥkhādi svaṃ kārya hetubhāvataḥ // 121 AbhT_9.121 nahi hetuḥ kadāpyāste vinā kārya nijaṃ kvacit / hetutā yogyataivāsau phalānantaryabhāvitā // 122 AbhT_9.122 pūrvakasya tu hetutvaṃ pāramparyeṇa kiṃ ca tat / lakṣyate sukhaduḥkhādyaiḥ samāne dṛṣṭakāraṇe // 123 AbhT_9.123 citrairhetvantaraṃ kiṃcittacca karmeha darśanāt / svāṅge prasādaraukṣyādi jāyamānaṃ svakarmaṇā // 124 AbhT_9.124 dṛṣṭamityanyadehasthaṃ kāraṇaṃ karma kalpyāte / ihāpyanyānyadehasthe sphuṭaṃ karmaphale yataḥ // 125 AbhT_9.125 kṛṣikarma madhau bhogaḥ śaradyanyā ca sā tanuḥ / anusaṃdhāturekasya saṃbhavastu yatastataḥ // 126 AbhT_9.126 tasyaiva tatphalaṃ citraṃ karma yasya purātanam / kṣīvo@pi rājā sūdaṃ cedādiśetprātarīdṛśam // 127 AbhT_9.127 bhojayetyanusaṃdhānādvinā prāpnoti tatphalam / itthaṃ janmāntaropāttakarmāpyadyānusaṃdhinā // 128 AbhT_9.128 vinā bhuṅkte phalaṃ hetustatra prācyā hyakampatā / ata eva kṛtaṃ karma karmaṇā tapasāpi vā // 129 AbhT_9.129 jñānena vā nirudhyeta phalapākeṣvanunmukham / ārabdhakāryaṃ dehe@smin yatpunaḥ karma tatkatham // 130 AbhT_9.130 ucchidyatāmantyadaśaṃ niroddhuṃ nahi śakyate / tatraiva dehe yattvanyadadyagaṃ vā purātanam // 131 AbhT_9.131 karma tajjñānadīkṣādyaiḥ śaṇḍhīkartuṃ prasahyate / tathā saṃskāradārḍhya hi phalāya dṛḍhatā punaḥ // 132 AbhT_9.132 yadā yadā vinaśyeta karmadhvastaṃ tadā tadā / ato mohaparādhīno yadyapyakṛta kiṃcana // 133 AbhT_9.133 tathāpi jñānakāle tatsarvameva pradahyate / uktaṃ ca śrīpare@hānādānaḥ sarvadṛgulvaṇaḥ // 134 AbhT_9.134 muhūrtānnirdahetsarva dehasthamakṛtaṃ kṛtam / dehasthamiti dehena saha tādātmyamāśritā // 135 AbhT_9.135 svācchandyātsaṃvidevoktā tatrasthaṃ karma dahyate / dehaikyavāsanātyāgāt sa ca viśvātmatāsthiteḥ // 136 AbhT_9.136 akālakalite vyāpinyabhinne yā hi saṃskriyā / saṃkoca eva sānena so@pi dehaikatāmayaḥ // 137 AbhT_9.137 etatkārmamalaṃ proktaṃ yena sākaṃ layākalāḥ / syurguhāgahanāntaḥsthāḥ suptā iva sarīsṛpāḥ // 138 AbhT_9.138 tataḥ prabuddhasaṃskārāste yathocitabhāginaḥ / brahmādisthāvarānte@smin saṃsranti punaḥ punaḥ // 139 AbhT_9.139 ye punaḥ karmasaṃskārahānyai prārabdhabhāvanāḥ / bhāvanāpariniṣpattimaprāpya pralayaṃ gatāḥ // 140 AbhT_9.140 mahāntaṃ te tathāntaḥsthabhāvanāpākasauṣṭhavāt / mantratvaṃ pratipadyante citrāccitraṃ ca karmataḥ // 141 AbhT_9.141 asya kārmamalasyeyanmāyāntādhvavisāriṇaḥ / pradhānaṃ kāraṇaṃ proktamajñānātmāṇavo malaḥ // 142 AbhT_9.142 kṣobho@sya lolikākhyasya sahakāritayā sphuṭam / tiṣṭhāsāyogyataunmukhyamīśvarecchāvaśācca tat // 143 AbhT_9.143 na jaḍaścidadhiṣṭhānaṃ vinā kvāpi kṣamo yataḥ / aṇavo nāma naivānyatprakāśātmā maheśvaraḥ // 144 AbhT_9.144 cidacidrūpatābhāsī pudgalaḥ kṣetravitpaśuḥ / cidrūpatvācca sa vyāpī nirguṇo niṣkriyastataḥ // 145 AbhT_9.145 yogopāyepsako nityo mūrtivandhyaḥ prabhāṣyate / acittvādajñatā bhedo bhogyādbhoktrantarādatha // 146 AbhT_9.146 teṣāmaṇūnāṃ sa mala īśvarecchāvaśādbhṛśam / prabudhyate tathā coktaṃ śāstre śrīpūrvanāmani // 147 AbhT_9.147 īśvarecchāvaśādasya bhogecchā saṃprajāyate / bhogecchorupakārārthamādyo mantramaheśvaraḥ // 148 AbhT_9.148 māyāṃ vikṣobhya saṃsāraṃ nirmimīte vicitrakam / māyā ca nāma devasya śaktiravyatirekiṇī // 149 AbhT_9.149 bhedāvabhāsasvātantryaṃ tathāhi sa tayā kṛtaḥ / ādyo bhedāvabhāso yo vibhāgamanupeyivān // 150 AbhT_9.150 garbhīkṛtānantabhāvivibhāsā sā parā niśā / sā jaḍā bhedarūpatvāt kāryaṃ cāsyā jaḍaṃ yataḥ // 151 AbhT_9.151 vyāpinī viśvahetutvāt sūkṣmā kāryaikakalpanāt / śivaśaktyavinābhāvānnityaikā mūlakāraṇam // 152 AbhT_9.152 acetanamanekātma sarva kārya yathā ghaṭaḥ / pradhānaṃ ca tathā tasmāt kārya nātmā tu cetanaḥ // 153 AbhT_9.153 ata evādhvani proktā pūrvaṃ māyā dvidhā sthitā / yathā ca māyā devasya śaktirabhyeti bhedinam // 154 AbhT_9.154 tattvabhāvaṃ tathānyo@pi kalādistattvavistaraḥ / niruddhaśakteryā kiṃcitkartṛtodvalanātmikā // 155 AbhT_9.155 nāthasya śaktiḥ sādhastātpuṃsaḥ kṣeptrī kalocyate / evaṃ vidyādayo@pyete dharāntāḥ paramārthataḥ // 156 AbhT_9.156 śivaśaktimayā eva proktanyāyānusārataḥ / tathāpi yatpṛthagbhānaṃ kalāderīśvarecchayā // 157 AbhT_9.157 tato jaḍatve kāryatve pṛthaktattvasthitau dhruvam / upādānaṃ smṛtā māyā kvacittatkāryameva ca // 158 AbhT_9.158 tathāvabhāsacitraṃ ca rūpamanyonyavarjitam / yadbhāti kila saṃkalpe tadasti ghaṭavadvahiḥ // 159 AbhT_9.159 khapuṣpādyastitāṃ brūmastato na vyabhicāritā / khapuṣpaṃ kāladiṅmātṛsāpekṣaṃ nāstiśabdataḥ // 160 AbhT_9.160 dharādivat tathātyantābhāvo@pyevaṃ vivicyatām / yatsaṃkalpyaṃ tathā tasya bahirdeho@sti cetanaḥ // 161 AbhT_9.161 caitravatsauśivāntaṃ tat sarva tādṛśadehavat / yasya deho yathā tasya tajjātīyaṃ puraṃ bahiḥ // 162 AbhT_9.162 ataḥ suśivaparyantā siddhā bhuvanapaddhatiḥ / ātmanām tatpuraṃ prāpyaṃ deśatvādanyadeśavat // 163 AbhT_9.163 ātmanāmadhvabhoktṛtvaṃ tato@yatnena siddhyati / sā māyā kṣobhamāpannā viśvaṃ sūte samantataḥ // 164 AbhT_9.164 daṇḍāhatevāmalakī phalāni kila yadyapi / tathāpi tu tathā citrapaurvāparyāvabhāsanāt // 165 AbhT_9.165 māyākārye@pi tattvaughe kāryakāraṇatā mithaḥ / sā yadyapyanyaśāstreṣu bahudhā dṛśyate sphuṭam // 166 AbhT_9.166 tathāpi mālinīśāstradṛśā tāṃ saṃpracakṣmahe / kalādivasudhāntaṃ yanmāyāntaḥ saṃpracakṣate // 167 AbhT_9.167 pratyātmabhinnamevaitat sukhaduḥkhādibhedataḥ / ekasyāmeva jagati bhogasādhanasaṃhatau // 168 AbhT_9.168 sukhādīnāṃ samaṃ vyakterbhogabhedaḥ kuto bhavet / na cāsau karmabhedena tasyaivānupapattitaḥ // 169 AbhT_9.169 tasmāt kalādiko vargo bhinna eva kadācana / aikyametīśvarecchāto nṛttagītādivādane // 170 AbhT_9.170 eṣāṃ kalāditattvānāṃ sarveṣāmapi bhāvinām / śuddhatvamasti teṣāṃ ye śaktipātapavitritāḥ // 171 AbhT_9.171 kalā hi śuddhā tattādṛk karmatvaṃ saṃprasūyate / mitamapyāśu yenāsmāt saṃsārādeṣa mucyate // 172 AbhT_9.172 rāgavidyākālayatiprakṛtyakṣārthasaṃcayaḥ / itthaṃ śuddha iti procya gururmānastutau vibhuḥ // 173 AbhT_9.173 evameṣā kalādīnāmutpattiḥ pravivicyate / māyātattvāt kalā jātā kiṃcitkartṛtvalakṣaṇā // 174 AbhT_9.174 māyā hi cinmayādbhedaṃ śivādvidadhatī paśoḥ / suṣuptatāmivādhatte tata eva hyadṛkkriyaḥ // 175 AbhT_9.175 kalā hi kiṃcitkartṛtvaṃ sūte svāliṅganādaṇoḥ / tasyāścāpyaṇunānyonyaṃ hyañjane sā prasūyate // 176 AbhT_9.176 sadyonirvāṇadīkṣotthapuṃviśleṣe hi sā satī / śliṣyantyapi ca no sūte tathāpi svaphalaṃ kvacit // 177 AbhT_9.177 ucchūnateva prathamā sūkṣmāṅkurakaleva ca / bījasyāmbvagnimṛtkambutuṣayogāt prasūtikṛt // 178 AbhT_9.178 kalā māyāṇusaṃyogajāpyeṣā nirvikārakam / nāṇuṃ kuryādupādānaṃ kiṃtu māyāṃ vikāriṇīm // 179 AbhT_9.179 malaścāvārako māyā bhāvopādānakāraṇam / karma syāt sahakāryeva sukhaduḥkhodbhavaṃ prati // 180 AbhT_9.180 ataḥ saṃcchannacaitanyasamudbalanakāryakṛt / kalaivānantanāthasya śaktyā saṃpreritā jaḍā // 181 AbhT_9.181 na ceśaśaktirevāsya caitanyaṃ balayiṣyati / tadupodbalitaṃ taddhi na kiṃcitkartṛtāṃ vrajet // 182 AbhT_9.182 seyaṃ kalā na karaṇaṃ mukhyaṃ vidyādikaṃ yathā / puṃsi kartari sā kartrī prayojakatayā yataḥ // 183 AbhT_9.183 alakṣyāntarayoritthaṃ yadā puṃskalayorbhavet / māyāgarbheśaśaktyāderantarajñānamāntaram // 184 AbhT_9.184 tadā māyāpuṃvivekaḥ sarvakarmakṣayādbhavet / vijñānākalatā māyādhastānno yātyadhaḥ pumān // 185 AbhT_9.185 dhīpuṃviveke vijñāte pradhānapuruṣāntare / api na kṣīṇakarmā syāt kalāyāṃ taddhi saṃbhavet // 186 AbhT_9.186 ataḥ sāṃkhyadṛśā siddhaḥ pradhānādho na saṃsaret / kalāpuṃsorviveke tu māyādho naiva gacchati // 187 AbhT_9.187 malādviviktamātmānaṃ paśyaṃstu śivatāṃ vrajet / sarvatra caiśvaraḥ śaktipāto@tra sahakāraṇam // 188 AbhT_9.188 māyāgarbhādhikārīyo dvayorantye tu nirmalaḥ / seyaṃ kalā kāryabhedādanyaiva hyanumīyate // 189 AbhT_9.189 anyathaikaṃ bhavedviśvaṃ kāryāyetyanyanihnavaḥ / iti mataṅgaśāstrādau yā proktā sā kalā svayam // 190 AbhT_9.190 kiṃcidrūpatayākṣipya kartṛtvamiti bhaṅgitaḥ / kiṃcidrūpaviśiṣṭaṃ yat kartṛtvaṃ tatkathaṃ bhavet // 191 AbhT_9.191 ajñasyeti tataḥ sūte kiṃcijjñatvātmikāṃ vidam / buddhiṃ paśyati sā vidyā buddhidarpaṇacāriṇaḥ // 192 AbhT_9.192 sukhādīn pratyayān mohaprabhṛtīn kāryakāraṇe / karmajālaṃ ca tatrasthaṃ vivinakti nijātmanā // 193 AbhT_9.193 buddhistu guṇasaṃkīrṇā vivekena kathaṃ sukham / duḥkhaṃ mohātmakaṃ vāpi viṣayaṃ darśayedapi // 194 AbhT_9.194 svacchāyāṃ dhiyi saṃkrāmanbhāvaḥ saṃvedyatāṃ katham / tayā vinaiti sāpyanyatkaraṇaṃ puṃsi kartari // 195 AbhT_9.195 nanu cobhayataḥ śubhrādarśadaśīyadhīgatāt / puṃsprakāśādbhāti bhāvaḥ maivaṃ tatpratibimbanam // 196 AbhT_9.196 jaḍameva hi mukhyo@tha puṃsprakāśo@sya bhāsanam / bahiḥsthasyaiva tasyāstu buddheḥ kiṃkalpanā kṛtā // 197 AbhT_9.197 abhedabhūmireṣā ca bhedaśceha vicāryate / tasmādbuddhigato bhāvo vidyākaraṇagocaraḥ // 198 AbhT_9.198 bhāvānāṃ pratibimbaṃ ca vedyaṃ dhīkalpanā tataḥ / kiṃcittu kurute tasmānnūnamastyaparaṃ tu tat // 199 AbhT_9.199 rāgatattvamiti proktaṃ yattatraivoparañjakam / na cāvairāgyamātraṃ tattatrāpyāsaktivṛttitaḥ // 200 AbhT_9.200 viraktāvapi tṛptasya sūkṣmarāgavyavasthiteḥ / kālastuṭyādibhiścaitat kartṛtvaṃ kalayatyataḥ // 201 AbhT_9.201 kāryāvacchedi kartṛtvaṃ kālo@vaśyaṃ kaliṣyati / niyatiryojanāṃ dhatte viśiṣṭe kāryamaṇḍale // 202 AbhT_9.202 vidyā rāgo@tha niyatiḥ kālaścaitaccatuṣṭayam / kalākāryaṃ bhoktṛbhāve tiṣṭhadbhoktṛtvapūritam // 203 AbhT_9.203 māyā kalā rāgavidye kālo niyatireva ca / kañcukāni ṣaḍuktāni saṃvidastatsthitau paśuḥ // 204 AbhT_9.204 dehapuryaṣṭakādyeṣu vedyeṣu kila vedanam / etatṣaṭkasasaṃkocaṃ yadavedyamasāvaṇuḥ // 205 AbhT_9.205 uktaṃ śivatanuśāstre tadidaṃ bhaṅgyantareṇa punaḥ / āvaraṇaṃ sarvātmagamaśuddhiranyāpyananyarūpeva // 206 AbhT_9.206 śivadahanakiraṇajālairdāhyatvāt sā yato@nyarūpaiva / anidaṃpūrvatayā yadrañjayati nijātmanā tato@nanyā // 207 AbhT_9.207 sahajāśuddhimato@ṇorīśaguhābhyāṃ hi kañcukastrividhaḥ / tasya dvitīyacitiriva svacchasya niyujyate kalā ślakṣṇā // 208 AbhT_9.208 anayā vidvasya paśorupabhogasamarthatā bhavati / vidyā cāsya kalātaḥ śaraṇāntardīpakaprabhevābhūt // 209 AbhT_9.209 sukhaduḥkhasaṃvidaṃ yā vivinakti paśorvibhāgena / rāgaśca kalātattvācchucivastrakaṣāyavat samutpannaḥ // 210 AbhT_9.210 tyaktuṃ vāñchati na yataḥ saṃsṛtisukhasaṃvidānandam / evamavidyāmalinaḥsamarthitastriguṇakañcukabalena // 211 AbhT_9.211 gahanopabhogagarbhe paśuravaśamadhomukhaḥ patati / etena malaḥ kathitaḥ kambukavadaṇoḥ kalādikaṃ tuṣavat // 212 AbhT_9.212 evaṃ kalākhyatattvasya kiṃcitkartṛtvalakṣaṇe / viśeṣabhāge kartṛtvaṃ carcitaṃ bhoktṛpūrvakam // 213 AbhT_9.213 viśeṣaṇatayā yo@tra kiñcidbhāgastadotthitam / vedyamātraṃ sphuṭaṃ bhinnaṃ pradhānaṃ sūyate kalā // 214 AbhT_9.214 samameva hi bhogyaṃ ca bhoktāraṃ ca prasūyate / kalā bhedābhisaṃdhānādaviyuktaṃ parasparam // 215 AbhT_9.215 bhoktṛbhogyātmatā na syādviyogācca parasparam / vilīnāyāṃ ca tasyāṃ syānmāyāsyāpi na kiṃcana // 216 AbhT_9.216 nanu śrīmadrauravādau rāgavidyātmakaṃ dvayam / sūte kalā hi yugapattato@vyaktamiti sthitiḥ // 217 AbhT_9.217 uktamatra vibhātyeṣa kramaḥ satyaṃ tathā hyalam / rajyamāno veda sarva vidaṃścāpyatra rajyate // 218 AbhT_9.218 tathāpi vastusatteyamihāsmābhirnirūpitā / tasyāṃ ca na kramaḥ ko@pi syādvā so@pi viparyayāt // 219 AbhT_9.219 tasmādvipratipattiṃ no kuryācchāstrodite vidhau / evaṃ saṃvedyamātraṃ yat sukhaduḥkhavimohataḥ // 220 AbhT_9.220 bhotsyate yattataḥ proktaṃ tatsāmyātmakamāditaḥ / sukhaṃ sattvaṃ prakāśatvāt prakāśo hlāda ucyate // 221 AbhT_9.221 duḥkhaṃ rajaḥ kriyātmatvād kriyā hi tadatatkramaḥ / mohastamo varaṇakaḥ prakāśābhāvayogataḥ // 222 AbhT_9.222 ta ete kṣobhamāpannā guṇāḥ kārya pratanvate / akṣubdhasya vijātīyaṃ na syāt kāryamadaḥ purā // 223 AbhT_9.223 uktameveti śāstre@smin guṇāṃstattvāntaraṃ viduḥ / bhuvanaṃ pṛthagevātra darśitaṃ guṇabhedataḥ // 224 AbhT_9.224 īśvarecchāvaśakṣubdhalolikaṃ puruṣaṃ prati / bhoktṛtvāya svatantreśaḥ prakṛtiṃ kṣobhayed bhṛśam // 225 AbhT_9.225 tena yaccodyate sāṃkhyaṃ muktāṇuṃ prati kiṃ na sā / sūte puṃso vikāritvāditi tannātra bādhakam // 226 AbhT_9.226 guṇebhyo buddhitattvaṃ tat sarvato nirmalaṃ tataḥ / puṃsprakāśaḥ sa vedyo@tra pratibimbatvamārchati // 227 AbhT_9.227 viṣayapratibimbaṃ ca tasyāmakṣakṛtaṃ bahiḥ / ataddvāraṃ samutprekṣāpratibhādiṣu tādṛśī // 228 AbhT_9.228 vṛttirbodho bhavedbuddheḥ sā cāpyālambanaṃ dhruvam / ātmasaṃvitprakāśasya bodho@sau tajjaḍo@pyalam // 229 AbhT_9.229 buddherahaṃkṛt tādṛkṣe pratibimbitapuṃskṛteḥ / prakāśe vedyakaluṣe yadahaṃmananātmatā // 230 AbhT_9.230 tayā pañcavidhaścaiṣa vāyuḥ saṃrambharūpayā / prerito jīvanāya syādanyathā maraṇaṃ punaḥ // 231 AbhT_9.231 ata eva viśuddhātmasvātantryāhaṃsvabhāvataḥ / akṛtrimādidaṃ tvanyadityuktaṃ kṛtiśabdataḥ // 232 AbhT_9.232 ityayaṃ karaṇaskandho@haṃkārasya nirūpitaḥ / tridhāsya prakṛtiskandhaḥ sāttvarājasatāmasaḥ // 233 AbhT_9.233 sattvapradhānāhaṃkārādbhoktraṃśasparśinaḥ sphuṭam / manobuddhyakṣaṣaṭkaṃ tu jātaṃ bhedastu kathyate // 234 AbhT_9.234 mano yatsarvaviṣayaṃ tenātra pravivakṣitam / sarvatanmātrakartṛtvaṃ viśeṣaṇamahaṃkṛteḥ // 235 AbhT_9.235 buddhyahaṃkṛnmanaḥ prāhurbodhasaṃrabhaṇaiṣaṇe / karaṇaṃ bāhyadevairyannaivāpyantarmukhaiḥ kṛtam // 236 AbhT_9.236 prāṇaśca nāntaḥkaraṇaṃ jaḍatvāt preraṇātmanaḥ / prayatnecchāvibodhāṃśahetutvāditi niścitam // 237 AbhT_9.237 avasāyo@bhimānaśca kalpanā ceti na kriyā / ekarūpā tatastritvaṃ yuktamantaḥkṛtau sphuṭam // 238 AbhT_9.238 na ca buddhirasaṃvedyā karaṇatvānmano yathā / pradhānavadasaṃvedyabuddhivādastadujjhitaḥ // 239 AbhT_9.239 śabdatanmātrahetutvaviśiṣṭā yā tvahaṃkṛtiḥ / sā śrotre karaṇaṃ yāvadghrāṇe gandhatvabhoditā // 240 AbhT_9.240 bhautikatvamato@pyastu niyamādviṣayeṣvalam / ahaṃ śṛṇomi paśyāmi jighrāmītyādisaṃvidi // 241 AbhT_9.241 ahaṃtānugamādāhaṃkārikatvaṃ sphuṭaṃ sthitam / karaṇatvamato yuktaṃ kartraśaspṛktvayogataḥ // 242 AbhT_9.242 karturvibhinnaṃ karaṇaṃ preryatvāt karaṇaṃ kutaḥ / karaṇāntaravāñchāyāṃ bhavettatrānavasthitiḥ // 243 AbhT_9.243 tasmāt svātantryayogena kartā svaṃ bhedayan vapuḥ / karmāśasparśinaṃ svāṃśaṃ karaṇīkurute svayam // 244 AbhT_9.244 karaṇīkṛtatatsvāṃśatanmayībhāvanāvaśāt / karaṇīkurute@tyantavyatiriktaṃ kuṭhāravat // 245 AbhT_9.245 tenāśuddhaiva vidyāsya sāmānyaṃ karaṇaṃ purā / jñaptau kṛtau tu sāmānyaṃ kalā karaṇamucyate // 246 AbhT_9.246 nanu śrīmanmataṅgādau kalāyāḥ kartṛtoditā / tasyāṃ satyāṃ hi vidyādyāḥ karaṇatvārhatājuṣaḥ // 247 AbhT_9.247 ucyate kartṛtaivoktā karaṇatve prayojikā / tayā vinā tu nānyeṣāṃ karaṇānāṃ sthitiryataḥ // 248 AbhT_9.248 ato@sāmānyakaraṇavargāt tatra pṛthak kṛtā / vidyāṃ vinā hi nānyeṣāṃ karaṇānāṃ nijā sthitiḥ // 249 AbhT_9.249 kalāṃ vinā na tasyāśca kartṛtve jñātṛtā yataḥ / kalāvidye tataḥ puṃso mukhyaṃ tatkaraṇaṃ viduḥ // 250 AbhT_9.250 ata eva vihīne@pi buddhikarmendriyaiḥ kvacit / andhe paṅgau rūpagatiprakāśo na na bhāsate // 251 AbhT_9.251 kiṃtu sāmānyakaraṇabalādvedye@pi tādṛśi / rūpasāmānya evāndhaḥ pratipattiṃ prapadyate // 252 AbhT_9.252 tata eva tvahaṃkārāt tanmātrasparśino@dhikam / karmendriyāṇi vākpāṇipāyūpasthāṅghri jajñire // 253 AbhT_9.253 vacmyādade tyajāmyāśu visṛjāmi vrajāmi ca / iti yāhaṃkriyā kāryakṣamā karmendriyaṃ tu tat // 254 AbhT_9.254 tena cchinnakarasyāsti hastaḥ karmendriyātmakaḥ / tasya pradhānādhiṣṭhānaṃ paraṃ pañcāṅguliḥ karaḥ // 255 AbhT_9.255 mukhenāpi yadādānaṃ tatra yat karaṇaṃ sthitam / sa pāṇireva karaṇaṃ vinā kiṃ saṃbhavet kriyā // 256 AbhT_9.256 tathābhāve tu buddhyakṣairapi kiṃ syātprayojanam / darśanaṃ karaṇāpekṣaṃ kriyātvāditi cocyate // 257 AbhT_9.257 parairgamau tu karaṇaṃ neṣyate ceti vismayaḥ / gamanotkṣepaṇādīni mukhyaṃ karmopalambhanam // 258 AbhT_9.258 punarguṇaḥ kriyā tveṣā vaiyākaraṇadarśane / kriyā karaṇapūrveti vyāptyā karaṇapūrvakam // 259 AbhT_9.259 jñānaṃ nādānamityetat sphuṭamāndhyavijṛmbhitam / tasmāt karmendriyāṇyāhustvagvadvyāptṝṇi mukhyataḥ // 260 AbhT_9.260 tatsthāne vṛttimantīti mataṅge guravo mama / nanvanyānyapi karmāṇi santi bhūyāṃsi tatkṛte // 261 AbhT_9.261 karaṇānyapi vācyāni tathā cākṣeṣvaniṣṭhitiḥ / nanvetat kheṭapālādyairnirākāri na karmaṇām // 262 AbhT_9.262 yatsādhanaṃ tadakṣaṃ syāt kiṃtu kasyāpi karmaṇaḥ / etannāsmatkṛtapraśnatṛṣṇāsaṃtāpaśāntaye // 263 AbhT_9.263 nahyasvacchamitaprāyairjalaistṛpyanti barhiṇaḥ / ucyate śrīmatādiṣṭaṃ śaṃbhunātra mamottaram // 264 AbhT_9.264 svacchasaṃvedanodāravikalāprabalīkṛtam / iha karmānusaṃdhānabhedādekaṃ vibhidyate // 265 AbhT_9.265 tatrānusaṃdhiḥ pañcātmā pañca karmendriyāṇyataḥ / tyāgāyādānasaṃpattyai dvayāya dvitayaṃ vinā // 266 AbhT_9.266 svarūpaviśrāntikṛte caturdhā karma yadbahiḥ / pāyupāṇyaṅghrijananaṃ karaṇaṃ taccaturvidham // 267 AbhT_9.267 antaṃ prāṇāśrayaṃ yattu karmātra karaṇaṃ hi vāk / uktāḥ samāsataścaiṣāṃ citrāḥ kāryeṣu vṛttayaḥ // 268 AbhT_9.268 tadetadvyatiriktaṃ hi na karma kvāpi dṛśyate / tatkasyārthe prakalpyeyamindriyāṇāmaniṣṭhitiḥ // 269 AbhT_9.269 etatkartavyacakraṃ tadasāṃkaryeṇa kurvate / akṣāṇi sahavṛttyā tu buddhyante saṃkaraṃ jaḍāḥ // 270 AbhT_9.270 ukta indriyavargo@yamahaṃkārāt tu rājasāt / tamaḥpradhānāhaṃkārād bhoktraṃśacchādanātmanaḥ // 271 AbhT_9.271 bhūtādināmnastanmātrapañcakaṃ bhūtakāraṇam / manobuddhyakṣakarmākṣavargastanmātravargakaḥ // 272 AbhT_9.272 ityatra rājasāhaṃkṛdyogaḥ saṃśleṣako dvaye / anye tvāhurmano jātaṃ rājasāhaṃkṛteryataḥ // 273 AbhT_9.273 samastendriyasaṃcāracaturaṃ laghu vegavat / anye tu sāttvikāt svāntaṃ buddhikarmendriyāṇi tu // 274 AbhT_9.274 rājasādgrāhakagrāhyabhāgasparśīni manvate / kheṭapālāstu manyante karmendriyagaṇaḥ sphuṭam // 275 AbhT_9.275 rājasāhaṃkṛterjāto rajasaḥ karmatā yataḥ / śrīpūrvaśāstre tu mano rājasāt sāttvikātpunaḥ // 276 AbhT_9.276 indriyāṇi samastāni yuktaṃ caitadvibhāti naḥ / tathāhi bāhyavṛttīnāmakṣāṇāṃ vṛttibhāsane // 277 AbhT_9.277 ālocane śaktirantaryojane manasaḥ punaḥ / uktaṃ ca guruṇā kuryānmano@nuvyavasāyi sat // 278 AbhT_9.278 taddvayālambanā mātṛvyāpārātmakriyā iti / tānmātrastu gaṇo dhvāntapradhānāyā ahaṃkṛteḥ // 279 AbhT_9.279 atrāvivādaḥ sarvasya grāhyopakrama eva hi / pṛthivyāṃ saurabhānyādivicitre gandhamaṇḍale // 280 AbhT_9.280 yatsāmānyaṃ hi gandhatvaṃ gandhatanmātranāma tat / vyāpakaṃ tata evoktaṃ sahetutvāttu na dhruvam // 281 AbhT_9.281 svakāraṇe tirobhūtirdhvaso yattena nādhruvam / evaṃ rasādiśabdāntatanmātreṣvapi yojanā // 282 AbhT_9.282 viśeṣāṇāṃ yato@vaśyaṃ daśā prāgaviśeṣiṇī / kṣubhitaṃ śabdatanmātraṃ citrākārāḥ śratīrdadhat // 283 AbhT_9.283 nabhaḥ śabdo@vakāśātmā vācyādhyāsasaho yataḥ / tadetatsparśatanmātrayogāt prakṣobhamāgatam // 284 AbhT_9.284 vāyutāmeti tenātra śabdasparśobhayātmatā / anye tvāhurdhvaniḥ khaikaguṇastadapi yujyate // 285 AbhT_9.285 yato vāyurnijaṃ rūpaṃ labhate na vināmbarāt / uttarottarabhūteṣu pūrvapūrvasthitiryataḥ // 286 AbhT_9.286 tata eva marudvyomnoraviyogo mithaḥ smṛtaḥ / śabdasparśau tu rūpeṇa samaṃ prakṣobhamāgatau // 287 AbhT_9.287 tejastattvaṃ tribhirdharmaiḥ prāhuḥ pūrvavadeva tat / taistribhiḥ sarasairāpaḥ sagandhairbhūriti kramaḥ // 288 AbhT_9.288 tatra pratyakṣataḥ siddho dharādiguṇasaṃcayaḥ / nahi gandhādidharmaughavyatiriktā vibhāti bhūḥ // 289 AbhT_9.289 yathā guṇaguṇidvaitavādināmekamapyadaḥ / citraṃ rūpaṃ paṭe bhāti kramāddharmāstathā bhuvi // 290 AbhT_9.290 yathā ca vistṛte vastre yugapadbhāti citratā / tathaiva yogināṃ dharmasāmastyenāvabhāti bhūḥ // 291 AbhT_9.291 gandhādiśabdaparyantacitrarūpā dharā tataḥ / upāyabhedādbhātyeṣā kramākramavibhāgataḥ // 292 AbhT_9.292 tata eva kramavyaktikṛto dhībheda ucyate / ṣaṣṭhīprayogo dhībhedādbhedyabhedakatā tathā // 293 AbhT_9.293 tena dharmātirikto@tra dharmī nāma na kaścana / tatrānekaprakārāḥ syurgandharūparasāḥ kṣitau // 294 AbhT_9.294 saṃsparśaḥ pākajo@nuṣṇāśītaḥ śabdo vicitrakaḥ / śauklyaṃ mādhuryaśītatve citrāḥ śabdāśca vāriṇi // 295 AbhT_9.295 śuklabhāsvaratoṣṇatvaṃ citrāḥ śabdāśca pāvake / apākajaścāśītoṣṇo dhvaniścitraśca mārute // 296 AbhT_9.296 varṇātmako dhvaniḥ śabdapratibimbānyathāmbare / yattu na sparśavaddharmaḥ śabda ityādi bhaṇyate // 297 AbhT_9.297 kāṇādaistatsvapratītiviruddhaṃ kena gṛhyatām / paṭahe dhvanirityeva bhātyabādhitameva yat // 298 AbhT_9.298 na ca hetutvamātreṇa tadādānatvavedanāt / śrotraṃ cāsmanmate@haṃkṛtkāraṇaṃ tatra tatra tat // 299 AbhT_9.299 vṛttibhāgīti taddeśaṃ śabdaṃ gṛhṇātyalaṃ tathā / yastvāha śrotramākāśaṃ karṇasaṃyogabheditam // 300 AbhT_9.300 śabdajaḥ śabda āgatya śabdabuddhiṃ prasūyate / tasya mande@pi murajadhvanāvākarṇake sati // 301 AbhT_9.301 amutra śrutireṣeti dūre saṃvedanaṃ katham / nahi śabdajaśabdasya dūrādūraravoditeḥ // 302 AbhT_9.302 śrotrākāśagatasyāsti dūrādūrasvabhāvatā / na cāsau prathamaḥ śabdastāvadvyāpīti yujyate // 303 AbhT_9.303 tatrasthaiḥ saha tīvrātmā śrūyamāṇastvanena tu / kathaṃ śrūyeta mandaḥsannahi dharmāntarāśrayaḥ // 304 AbhT_9.304 etaccānyairapākāri bahudheti vṛthā punaḥ / nāyastaṃ patitāghātadāne ko hi na paṇḍitaḥ // 305 AbhT_9.305 amīṣāṃ tu dharādīnāṃ yāvāṃstattvagaṇaḥ purā / guṇādhikatayā tiṣṭhan vyāptā tāvān prakāśate // 306 AbhT_9.306 vyāpyavyāpakatā yaiṣā tattvānāṃ darśitā kila / sā guṇādhikyataḥ siddhā na hetutvānna lāghavāt // 307 AbhT_9.307 ahetunāpi rāgo hi vyāpto vidyādinā sphuṭam / tadvinā na bhavedyattadvyāptamityucyate yataḥ // 308 AbhT_9.308 na lāghavaṃ ca nāmāsti kiṃcidatra svadarśane / guṇādhikyādato jñeyā vyāpyavyāpakatā sphuṭā // 309 AbhT_9.309 yo hi yasmādguṇotkṛṣṭaḥ sa tasmādūrdhva ucyate / ūrdhvatā vyāptṛtā śrīmanmālinīvijaye sphuṭā // 310 AbhT_9.310 ataḥ śivatvātprabhṛti prakāśatāsvarūpamādāya nijātmani dhruvam / samastatattvāvalidharmasaṃcayairvibhāti bhūrvyāptṛtayā sthitairalam // 311 AbhT_9.311 evaṃ jalāderapi śaktitattvaparyantadhāmno vapurasti tādṛk / kiṃ tūttaraṃ śaktitayaiva tattvaṃ pūrva tu taddharmatayeti bhedaḥ // 312 AbhT_9.312 anuttaraprakriyāyāṃ vaitatyena pradarśitam / etat tasmāt tataḥ paśyedvistarārthī vivecakaḥ // 313 AbhT_9.313 iti tattvasyarūpasya kṛtaṃ samyak prakāśanam // 314 AbhT_9.314 :c10 atha śrītantrāloke daśamamāhnikam ucyate trikaśāstrekarahasyaṃ tattvabhedanam // 1b AbhT_10.1 teṣāmamīṣāṃ tattvānāṃ svavargeṣvanugāminām / bhedāntaramapi proktaṃ śāstre@tra śrītrikābhidhe // 2 AbhT_10.2 śaktimacchaktibhedena dharādyaṃ mūlapaścimam / bhidyate pañcadaśadhā svarūpeṇa sahānarāt // 3 AbhT_10.3 kalāntaṃ bhedayugghīnaṃ rudravatpralayākalaḥ / tadvanmāyā ca navadhā jñākalāḥ saptadhā punaḥ // 4 AbhT_10.4 mantrāstadīśāḥ pāñcadhye mantreśapatayastridhā / śivo na bhidyate svaikaprakāśaghanacinmayaḥ // 5 AbhT_10.5 śivo mantramaheśeśamantrā akalayukkalī / śaktimantaḥ sapta tathā śaktayastaccaturdaśa // 6 AbhT_10.6 svaṃ svarūpaṃ pañcadaśaṃ tadbhūḥ pañcadaśātmikā / tathāhi tisro devasya śaktayo varṇitāḥ purā // 7 AbhT_10.7 tā eva mātṛmāmeyatrairūpyeṇa vyavasthitāḥ / parāṃśo mātṛrūpo@tra pramāṇāṃśaḥ parāparaḥ // 8 AbhT_10.8 meyo@paraḥ śaktimāṃśca śaktiḥ svaṃ rūpamityadaḥ / tatra svarūpaṃ bhūmeryatpṛthagjaḍamavasthitam // 9 AbhT_10.9 mātṛmānādyupadhibhirasaṃjātoparāgakam / sakalādiśivāntaistu mātṛbhirvedyatāsya yā // 10 AbhT_10.10 śaktimadbhiranudbhūtaśaktibhiḥ sapta tadbhidaḥ / sakalādiśivāntānāṃ śaktiṣūdrecitātmasu // 11 AbhT_10.11 vedyatājanitāḥ sapta bhedā iti caturdaśa / sakalasya pramāṇāṃśo yo@sau vidyākalātmakaḥ // 12 AbhT_10.12 sāmānyātmā sa śaktitve gaṇito natu tadbhidaḥ / layākalasya mānāṃśaḥ sa eva paramasphuṭaḥ // 13 AbhT_10.13 jñānākalasya mānaṃ tu galadvidyākalāvṛti / aśuddhavidyākalanādhvaṃsasaṃskārasaṃgatā // 14 AbhT_10.14 prabubhutsuḥ śuddhavidyā santrāṇāṃ karaṇaṃ bhavet / prabuddhā śuddhavidyā tu tatsaṃskāreṇa saṃgatā // 15 AbhT_10.15 mānaṃ mantreśvarāṇāṃ syāttatsaṃskāravivarjitā / mānaṃ mantramaheśānāṃ karaṇaṃ śaktirucyate // 16 AbhT_10.16 svātantryamātrasadbhāvā yā tvicchā śaktiraiśvarī / śivasya saiva karaṇaṃ tayā vetti karoti ca // 17 AbhT_10.17 ā śivātsakalāntaṃ ye mātāraḥ sapta te dvidhā / nyagbhūtodriktaśaktitvāttadbhedo vedyabhedakaḥ // 18 AbhT_10.18 tathāhi vedyatā nāma bhāvasyaiva nijaṃ vapuḥ / caitreṇa vedyaṃ vedmīti kiṃhyatra pratibhāsatām // 19 AbhT_10.19 nanu caitrīyavijñānamātramatra prakāśate / vedyatākhyastu no dharmo bhāti bhāvasya nīlavat // 20 AbhT_10.20 vedyatā ca svabhāvena dharmo bhāvasya cettataḥ / sarvānpratyeva vedyaḥ syāddhaṭanīlādidharmavat // 21 AbhT_10.21 atha vedakasaṃvittibalādvedyatvadharmabhāk / bhāvastathāpi doṣo@sau kuvindakṛtavastravat // 22 AbhT_10.22 vedyatākhyastu yo dharmaḥ so@vedyaścetkhapuṣpavat / vedyaścedasti tatrāpi vedyetatyanavasthitiḥ // 23 AbhT_10.23 tato na kiṃcidvedyaṃ syānmūrchitaṃ tu jagadbhavet / nanu vijñātrupādhyaṃ śo paskṛtaṃ vapurucyatām // 24 AbhT_10.24 bhāvasyārthaprakāśātma yathā jñānamidaṃ tvasat / ekavijñātṛvedyatve na jñātrantaravedyatā // 25 AbhT_10.25 samastajñātṛvedyatve naikavijñātṛvedyatā / tasmānna vedyatā nāma bhāvadharmo@sti kaścana // 26 AbhT_10.26 bhāvasya vedyatā saiva saṃvido yaḥ samudbhavaḥ / arthagrahaṇarūpaṃ hi yatra vijñānamātmani // 27 AbhT_10.27 samavaiti prakāśyo@rthastaṃ pratyeṣaiva vedyatā / atra brūmaḥ padārthānāṃ na dharmo yadi vedyatā // 28 AbhT_10.28 avedyā eva te saṃsyurjñāne satyapi varṇite / yathāhi pṛthubudhnādirūpe kumbhasya satyapi // 29 AbhT_10.29 atadātmā paṭo naiti pṛthubudhnādirūpatām / tathā satyapi vijñāne vijñātṛsamavāyini // 30 AbhT_10.30 avedyadharmakā bhāvāḥ kathaṃ vedyatvamāpnuyuḥ / anarthaḥ sumahāṃścaiṣa dṛśyatāṃ vastu yatsvayam // 31 AbhT_10.31 prakāśātma na tatsaṃviccāprakāśā tadāśrayaḥ / aprakāśo manodīpacakṣurādi tathaiva tat // 32 AbhT_10.32 kiṃ tatprakāśatāṃ nāma supte jagati sarvataḥ / jñānasyārthaprakāśatvaṃ nanu rūpaṃ pradīpavat // 33 AbhT_10.33 apūrvamatra viditaṃ narīnṛtyāmahe tataḥ / arthaprakāśo jñānasya yadrūpaṃ tannirūpyatām // 34 AbhT_10.34 arthaḥ prakāśaścedrūpamartho vā jñānameva vā / athārthasya prakāśo yastadrūpamiti bhaṇyate // 35 AbhT_10.35 ṣaṣṭhī kartari cedukto doṣa eva duruddharaḥ / atha karmaṇi ṣaṣṭhyeṣā ṇyarthastatra hṛdi sthitaḥ // 36 AbhT_10.36 tathā cedaṃ darśayāmaḥ kiṃ prakāśaḥ prakāśate / aprakāśo@pi naivāsau tathāpi ca na kiṃcana // 37 AbhT_10.37 tarhi loke kathaṃ ṇyarthaḥ ucyate cetanasthitau / mukhyo ṇyarthasya viṣayo jaḍeṣu tvaupacārikaḥ // 38 AbhT_10.38 tathāhi gantuṃ śakto@pi caitro@nyāyattatāṃ gateḥ / manvāna eva vaktyasmi gamitaḥ svāmineti hi // 39 AbhT_10.39 svāmyapyasya gatau śaktiṃ buddhvā svādhīnatāṃ sphuṭam / paśyannivṛttimāśaṃkya gamayāmīti bhāṣate // 40 AbhT_10.40 preryaprerakayorevaṃ maulikī ṇyarthasaṃgatiḥ / tadabhiprāyato@nyo@pi loke vyavaharettathā // 41 AbhT_10.41 śaraṃ gamayatītyatra punarvegākhyasaṃskriyām / vidadhatprerakammanya upacāreṇa jāyate // 42 AbhT_10.42 vāyuradriṃ pātayatītyatra dvāvapi tau jaḍau / draṣṭṛbhiḥ prerakapreryavapuṣā parikalpitau // 43 AbhT_10.43 itthaṃ jaḍena saṃbandhe na mukhyā ṇyarthasaṃgatiḥ / āstāmanyatra vitatametadvistarato mayā // 44 AbhT_10.44 arthe prakāśanā seyamupacārastato bhavet / astu cedbhāsate tarhi sa eva patadadrivat // 45 AbhT_10.45 upacāre nimittena kenāpi kila bhūyate / vāyuḥ pātayatītyatra nimittaṃ tatkṛtā kriyā // 46 AbhT_10.46 girau yenaiṣa saṃyoganāśādbhraṃśaṃ prapadyate / iha tu jñānamarthasya na kiṃcitkarameva tat // 47 AbhT_10.47 upacāraḥ kathaṃ nāma bhavetso@pi hyavastusan / aprakāśita evārthaḥ prakāśatvopacārataḥ // 48 AbhT_10.48 tādṛgeva śiśuḥ kiṃ hi dahatyagnyupacārataḥ / śiśau vahnyupacāre yadbījaṃ taikṣṇyādi tacca sat // 49 AbhT_10.49 prakāśatvopacāre tu kiṃ bījaṃ yatra satyatā / siddhe hi cetane yukta upacāraḥ sa hi sphuṭam // 50 AbhT_10.50 adhyāropātmakaḥ so@pi pratisaṃdhānajīvitaḥ / na cādyāpi kimapyasti cetanaṃ jñānamapyadaḥ // 51 AbhT_10.51 aprakāśaṃ tadanyena tatprakāśe@pyayaṃ vidhiḥ / nanu pradīpo rūpasya prakāśaḥ kathamīdṛśam // 52 AbhT_10.52 atrāpi na vahantyetāḥ kiṃ nu yuktivikalpanāḥ / yādṛśā svena rūpeṇa dīpo rūpaṃ prakāśayet // 53 AbhT_10.53 tādṛśā svayamapyeṣa bhāti jñānaṃ tu no tathā / pradīpaścaiṣa bhāvānāṃ prakāśatvaṃ dadā[dhā]tyalam // 54 AbhT_10.54 anyathā na prakāśerannabhede cedṛśo vidhiḥ / tasmātprakāśa evāyaṃ pūrvoktaḥ paramaḥ śivaḥ // 55 AbhT_10.55 yathā yathā prakāśeta tattadbhāvavapuḥ sphuṭam / evaṃ ca nīlatā nāma yathā kācitprakāśate // 56 AbhT_10.56 tadvaccakāsti vedyatvaṃ tacca bhāvāṃśapṛṣṭhagam / phalaṃ prakaṭatārthasya saṃvidveti dvayaṃ tataḥ // 57 AbhT_10.57 vipakṣato rakṣitaṃ ca saṃdhānaṃ cāpi tanmithaḥ / tathāhi nibhṛtaścauraścaitravedyamiti sphuṭam // 58 AbhT_10.58 buddhvā nādatta evāśu parīpsāvivaśo@pi san / seyaṃ paśyati māṃ netratribhāgeneti sādaram // 59 AbhT_10.59 svaṃ dehamamṛteneva siktaṃ paśyati kāmukaḥ / na caitajjñānasaṃvittimātraṃ bhāvāṃśapṛṣṭhagam // 60 AbhT_10.60 arthakriyākaraṃ taccenna dharmaḥ konvasau bhavet / yaccoktaṃ vedyatādharmā bhāvaḥ sarvānapi prati // 61 AbhT_10.61 syādityetatsvapakṣaghnaṃ duṣprayogāstravattava / asmākaṃ tu svaprakāśaśivatāmātravādinām // 62 AbhT_10.62 anyaṃ prati cakāstīti vaca eva na vidyate / sarvānprati ca tannīlaṃ sa ghaṭaśceti yadvacaḥ // 63 AbhT_10.63 tadapyaviditaprāyaṃ gṛhītaṃ mugdhabuddhibhiḥ / nahi kālāgnirudrīyakāyāvagatanīlimā // 64 AbhT_10.64 tava nīlaḥ kiṃ nu pīto maivaṃ bhūnnatu nīlakaḥ / na kaṃcitprati nīlo@sau nīlo vā yaṃ prati sthitaḥ // 65 AbhT_10.65 taṃ pratyeva sa vedyaḥ syātsaṃkalpadvārako@ntataḥ / yathā cārthaprakāśātma jñānaṃ saṃgīryate tvayā // 66 AbhT_10.66 tathā tajjñātṛvedyatvaṃ bhāvīyaṃ rūpamucyatām / na ca jñātātra niyataḥ kaścijjñāne yathā tava // 67 AbhT_10.67 arthe jñātā yadā yo yastadvedyaṃ vapurucyatām / tattadvijñātṛvedyatvaṃ sarvānpratyeva bhāsatām // 68 AbhT_10.68 ityevaṃ codayanmanye vrajedbadhiradhuryatām / nahyanyaṃ prati vai kaṃcidbhāti sā vedyatā tathā // 69 AbhT_10.69 bhāvasya rūpamityukte keyamasthānavaidhurī / anena nītimārgeṇa nirmūlamapasāritā // 70 AbhT_10.70 anavasthā tathā hyanyairnīlādyaiḥ sadṛśī na sā / vedyatā kiṃtu dharmo@sau yadyogātsarvadharmavān // 71 AbhT_10.71 dharmī vedyatvamabhyeti sa sattāsamavāyavat / brūṣe yathā hi kurute sattā satyasataḥ sataḥ // 72 AbhT_10.72 samavāyo@pi saṃśliṣṭaḥ śliṣṭānaśliṣṭatājuṣaḥ / antyo viśeṣo vyāvṛttirūpo vyāvṛttivarjitān // 73 AbhT_10.73 vyāvṛttān śvetimā śuklamaśuklaṃ gamanaṃ tathā / tadvannīlādidharmāṃśayukto dharmī svayaṃ sthitaḥ // 74 AbhT_10.74 avedyo vedyatārūpāddharmādvedyatvamāgataḥ / vedyatā bhāsamānā ca svayaṃ nīlādidharmavat // 75 AbhT_10.75 aprakāśā svaprakāśāddharmādeti prakāśatām / prakāśe khalu viśrāntiṃ viśvaṃ śrayati cettataḥ // 76 AbhT_10.76 nānyā kācidapekṣāsya kṛtakṛtyasya sarvataḥ / yathā ca śivanāthena svātantryādbhāsyate bhidā // 77 AbhT_10.77 nīlādivattathaivāyaṃ vedyatā dharma ucyate / evaṃ siddhaṃ hi vedyatvaṃ bhāvadharmo@stu kā ghṛṇā // 78 AbhT_10.78 idaṃ tu cintyaṃ sakalaparyantoktapramātṛbhiḥ / vedyatvamekarūpaṃ syāccāturdaśyamataḥ kutaḥ // 79 AbhT_10.79 ucyate paripūrṇaṃ cedbhāvīyaṃ rūpamucyate / tadvibhurbhairavo devo bhagavāneva bhaṇyate // 80 AbhT_10.80 atha tannijamāhātmyakalpitoṃ@śāṃśikākramaḥ / sahyate kiṃ kṛtaṃ tarhi proktakalpanayānayā // 81 AbhT_10.81 ata eva yadā yena vapuṣā bhāti yadyathā / tadā tathā tattadrūpamityeṣopaniṣatparā // 82 AbhT_10.82 caitreṇa vedyaṃ jānāmi dvābhyāṃ bahubhirapyatha / mantreṇa tanmaheśena śivenodriktaśaktinā // 83 AbhT_10.83 anyādṛśena vetyevaṃ bhāvo bhāti yathā tathā / arthakriyādivaicitryamabhyetyaparisaṃkhyayā // 84 AbhT_10.84 tathā hyekāgrasakalasāmājikajanaḥ khalu / nṛttaṃ gītaṃ sudhāsārasāgaratvena manyate // 85 AbhT_10.85 tata evocyate mallanaṭaprekṣopadeśane / sarvapramātṛtādātmyaṃ pūrṇarūpānubhāvakam // 86 AbhT_10.86 tāvanmātrārthasaṃvittituṣṭāḥ pratyekaśo yadi / kaḥ saṃbhūya guṇasteṣāṃ pramātraikyaṃ bhavecca kim // 87 AbhT_10.87 yadā tu tattadvedyatvadharmasaṃdarbhagarbhitam / tadvastu śuṣkātprāgrūpādanyadyuktamidaṃ tadā // 88 AbhT_10.88 śāstre@pi tattadvedyatvaṃ viśiṣṭārthakriyākaram / bhūyasaiva tathāca śrīmālinīvijayottare // 89 AbhT_10.89 tathā ṣaḍvidhamadhvānamanenādhiṣṭhitaṃ smaret / adhiṣṭhānaṃ hi devena yadviśvasya pravedanam // 90 AbhT_10.90 tadīśavedyatvenetthaṃ jñātaṃ prakṛtakāryakṛt / evaṃ siddhaṃ vedyatākhyo dharmo bhāvasya bhāsate // 91 AbhT_10.91 tadanābhāsayoge tu svarūpamiti bhaṇyate / upādhiyogitāśaṅkāmapahastayato@sphuṭam // 92 AbhT_10.92 svātmano yena vapuṣā bhātyarthastatsvakaṃ vapuḥ / jānāmi ghaṭamityatra vedyatānuparāgavān // 93 AbhT_10.93 ghaṭa eva svarūpeṇa bhāta ityapadiśyate / nanu tatra svayaṃvedyabhāvo mantrādyapekṣayā // 94 AbhT_10.94 api cāstyeva nanvastu natu sanpratibhāsate / avedyameva kālāgnivapurmeroḥ parā diśaḥ // 95 AbhT_10.95 mameti saṃvidi paraṃ śuddhaṃ vastu prakāśate / bhātatvādvedyamapi tanna vedyatvena bhāsanāt // 96 AbhT_10.96 avedyameva bhānaṃ hi tathā kamanuyuñjmahe / evaṃ pañcadaśātmeyaṃ dharā tadvajjalādayaḥ // 97 AbhT_10.97 avyaktāntā yato@styeṣāṃ sakalaṃ prati vedyatā / yattūcyate kalādyena dharāntena samanvitāḥ // 98 AbhT_10.98 sakalā iti tatkośaṣaṭkodrekopalakṣaṇam / udbhūtāśuddhacidrāgakalādirasakañcukāḥ // 99 AbhT_10.99 sakalālayasaṃjñāstu nyagbhūtākhilakañcukāḥ / jñānākalāstu dhvastaitatkañcukā iti nirṇayaḥ // 100 AbhT_10.100 tena pradhāne vedye@pi pumānudbhūtakañcukaḥ / pramātāstyeva sakalaḥ pāñcadaśyamataḥ sthitam // 101 AbhT_10.101 pāñcadaśyaṃ dharādhantarniviṣṭe sakale@pi ca / sakalāntaramastyeva prameye@trāpi mātṛ hi // 102 AbhT_10.102 sthūlāvṛtādisaṃkocatadanyavyāptṛtājuṣaḥ / pītādyāḥ sthirakampratvāccaturdaśa dharādiṣu // 103 AbhT_10.103 svarūpībhūtajaḍatāḥ prāṇadehapathe tataḥ / pramātṛtājuṣaḥ proktā dhāraṇā vijayottare // 104 AbhT_10.104 yadā tu meyatā puṃsaḥ kalāntasya prakalpyate / tadudbhūtaḥ kañcukāṃśo meyo nāsya pramātṛtā // 105 AbhT_10.105 ataḥ sakalasaṃjñasya pramātṛtvaṃ na vidyate / trayodaśatvaṃ tacchaktiśaktimaddvayavarjanāt // 106 AbhT_10.106 nyagbhūtakañcuko mātā yukta[yata]statra layākalaḥ / māyāniviṣṭo vijñānākalādyāḥ prāgvadeva tu // 107 AbhT_10.107 māyātattve jñeyarūpe kañcukanyagbhavo@pi yaḥ / so@pi meyaḥ kañcukaikyaṃ yato māyā susūkṣmikā // 108 AbhT_10.108 vijñānākala evātra tato mātāpakañcukaḥ / māyāniviṣṭe@pyakale tathetyekādaśātmatā // 109 AbhT_10.109 vijñānakevale vedye kañcukadhvaṃsasusthite / udbubhūṣuprabodhānāṃ mantrāṇāmeva mātṛtā // 110 AbhT_10.110 te@pi mantrā yadā meyāstadā mātā tadīśvaraḥ / sa hyudbhavātpūrṇabodhastasminprāpte tu meyatām // 111 AbhT_10.111 udbhūtapūrṇarūpo@sau mātā mantramaheśvaraḥ / tasminvijñeyatāṃ prāpte svaprakāśaḥ paraḥ śivaḥ // 112 AbhT_10.112 pramātā svakatādātmyabhāsitākhilavedyakaḥ / śivaḥ pramātā no meyo hyanyādhīnaprakāśatā // 113 AbhT_10.113 meyatā sā na tatrāsti svaprakāśo hyasau prabhuḥ / svaprakāśe@tra kasmiṃścidanabhyupagate sati // 114 AbhT_10.114 aprakāśātprakāśatve hyanavasthā duruttarā / tataśca suptaṃ viśvaṃ syānna caivaṃ bhāsate hi tat // 115 AbhT_10.115 anyādhīnaprakāśaṃ hi tadbhātyanyastvasau śivaḥ / ityasya svaprakāśatve kimanyairyuktiḍambaraiḥ // 116 AbhT_10.116 mānānāṃ hi paro jīvaḥ sa evetyuktamāditaḥ / nanvasti svaprakāśe@pi śive vedyatvamīdṛśaḥ // 117 AbhT_10.117 upadeśo[śyo]padeṣṭṛtvavyavahāro@nyathā katham / satyaṃ sa tu tathā sṛṣṭaḥ parameśena vedyatām // 118 AbhT_10.118 nīto mantramaheśādikakṣyāṃ samadhiśāyyate / tathābhūtaśca vedyo@sau nānavacchinnasaṃvidaḥ // 119 AbhT_10.119 pūrṇasya vedyatā yuktā parasparavirodhataḥ / tathā vedyasvabhāve@pi vastuto na śivātmatām // 120 AbhT_10.120 ko@pi bhāvaḥ projjhatīti satyaṃ tadbhāvanā phalet / śrīpūrvaśāstre tenoktaṃ śivaḥ sākṣānna bhidyate // 121 AbhT_10.121 sākṣātpadenāyamarthaḥ samastaḥ prasphuṭīkṛtaḥ / nanvekarūpatāyuktaḥ śivastadvaśato bhavet // 122 AbhT_10.122 trivedatāmantramahānāthe kātra vivāditā / maheśvareśamantrāṇāṃ tathā kevalinordvayoḥ // 123 AbhT_10.123 anantabhedataikaikaṃ sthitā sakalavatkila / tato layākale meye pramātāsti layākalaḥ // 124 AbhT_10.124 atastrayodaśatvaṃ syāditthaṃ naikādaśātmatā / vijñānākalavedyatve@pyanyo jñānākalo bhavet // 125 AbhT_10.125 mātā tadekādaśatā syānnaiva tu navātmatā / evaṃ mantratadīśānāṃ mantreśāntarasaṃbhave // 126 AbhT_10.126 vedyatvānnava sapta syuḥ sapta pañca tu te katham / ucyate satyamastyeṣā kalanā kiṃtu susphuṭaḥ // 127 AbhT_10.127 yathātra sakale bhedo na tathā tvakalādike / anantāvāntaredṛkṣayonibhedavataḥ sphuṭam // 128 AbhT_10.128 caturdaśavidhasyāsya sakalasyāsti bheditā / layākale tu saṃskāramātrātsatyapyasau bhidā // 129 AbhT_10.129 akalena viśeṣāya sakalasyaiva yujyate / vijñānakevalādīnāṃ tāvatyapi na vai bhidā // 130 AbhT_10.130 śivasvācchandyamātraṃ tu bhedāyaiṣāṃ vijṛmbhate / ityāśayena saṃpaśyanviśeṣaṃ sakalādiha // 131 AbhT_10.131 layākalādau novāca trāyodaśyādikaṃ vibhuḥ / nanvastu vedyatā bhāvadharmaḥ kiṃtu layākalau // 132 AbhT_10.132 manvāte neha vai kiṃcittadapekṣā tvasau katham / śrūyatāṃ saṃvidaikātmyatattve@sminsaṃvyavasthite // 133 AbhT_10.133 jaḍe@pi citirastyeva bhotsyamāne tu kā kathā / svabodhāvasare tāvadbhotsyate layakevalī // 134 AbhT_10.134 dvividhaśca prabodho@sya mantratvāya bhavāya ca / bhāvanādibalādanyavaiṣṇavādinayoditāt // 135 AbhT_10.135 yathāsvamādharauttaryavicitrātsaṃskṛtastathā / līnaḥ prabuddho mantratvaṃ tadīśatvamathaiti vā // 136 AbhT_10.136 svātantryavarjitā ye tu balānmohavaśīkṛtāḥ / layākalātsvasaṃskārātprabuddhyante bhavāya te // 137 AbhT_10.137 jñānākalo@pi mantreśamaheśatvāya budhyate / mantrāditvāya vā jātu jātu saṃsṛtaye@pi vā // 138 AbhT_10.138 avatāro hi vijñāniyogibhāve@sya bhidyate / uktaṃ ca bodhayāmāsa sa sisṛkṣurjagatprabhuḥ // 139 AbhT_10.139 vijñānakevalānaṣṭāviti śrīpūrvaśāsane / ataḥ prabhotsyamānatve yānayorbodhayogyatā // 140 AbhT_10.140 tadbalādvedyatāyogyabhāvenaivātra vedyatā / tathāhi gāḍhanidre@pi priye@nāśaṅkitāgatām // 141 AbhT_10.141 māṃ drakṣyatīti nāṅgeṣu sveṣu mātyabhisārikā / evaṃ śivo@pi manute etasyaitatpravedyatām // 142 AbhT_10.142 yāsyatīti sṛjāmīti tadānīṃ yogyataiva sā / vedyatā tasya bhāvasya bhoktṛtā tāvatī ca sā // 143 AbhT_10.143 layākalasya citro hi bhogaḥ kena vikalpyate / yathā yathā hi samvittiḥ sa hi bhogaḥ sphuṭo@sphuṭaḥ // 144 AbhT_10.144 smṛtiyogyo@pyanyathā vā bhogyabhāvaṃ na tūjjhati / gāḍhanidrāvimūḍho@pi kāntāliṅgitavigrahaḥ // 145 AbhT_10.145 bhoktaiva bhaṇyate so@pi manute bhoktṛtāṃ purā / utprekṣāmātrahīno@pi kāṃcitkulavadhūṃ puraḥ // 146 AbhT_10.146 saṃbhokṣyamāṇāṃ dṛṣṭvaiva rabhasādyāti saṃmadam / tāmeva dṛṣṭvā ca tadā samānāśayabhāgapi // 147 AbhT_10.147 anyastathā na saṃvitte kamatropalabhāmahe / loke rūḍhamidaṃ dṛṣṭirasminkāraṇamantarā // 148 AbhT_10.148 prasīdatīva magneva nirvātīvetivādini / itthaṃ vistaratastattvabhedo@yaṃ samudāhṛtaḥ // 149 AbhT_10.149 śaktiśaktimatāṃ bhedādanyonyaṃ tatkṛteṣvapi / bhedeṣvanyonyato bhedāttathā tattvāntaraiḥ saha // 150 AbhT_10.150 bhedopabhedagaṇanāṃ karvato nāvadhiḥ kvacit / tata eva vicitro@yaṃ bhuvanādividhiḥ sthitaḥ // 151 AbhT_10.151 pārthivatve@pi no sāmyaṃ rudravaiṣṇavalokayoḥ / kā kathānyatra tu bhavedbhoge vāpi svarūpake // 152 AbhT_10.152 sa ca no vistaraḥ sākṣācchakyo yadyapi bhāṣitum / tathāpi mārgamātreṇa kathyamāno vivicyatām // 153 AbhT_10.153 saptānāṃ mātṛśaktīnāmanyonyaṃ bhedane sati / rūpamekānnapañcāśatsvarūpaṃ cādhikaṃ tataḥ // 154 AbhT_10.154 sarvaṃ sarvātmakaṃ yasmāttasmātsakalamātari / layākalādiśaktīnāṃ saṃbhavo@styeva tattvataḥ // 155 AbhT_10.155 sa tvasphuṭo@stu bhedāṃśaṃ dātuṃ tāvatprabhurbhavet / teṣāmapi ca bhedānāmanyonyaṃ bahubhedatā // 156 AbhT_10.156 mukhyānāṃ bhedabhedānāṃ jalādyairbhedane sati / mukhyabhedaprakāreṇa vidherānantyamucyate // 157 AbhT_10.157 sakalasya samudbhūtāścakṣurādisvaśaktayaḥ / nyagbhūtāśca pratanvanti bhedāntaramapi sphuṭam // 158 AbhT_10.158 evaṃ layākalādīnāṃ tatsaṃskārapadoditāt / pāṭavātprakṣayādvāpi bhedāntaramudīyate // 159 AbhT_10.159 nyakkṛtāṃ śaktimāsthāyāpyudāsīnatayā sthitim / anāviśyeva yadvetti tatrānyā vedyatā khalu // 160 AbhT_10.160 āviśyeva nimajjyeva vikāsyeva vighūrṇya ca / vidato vedyatānyaiva bhedo@trārthakriyocitaḥ // 161 AbhT_10.161 anyaśaktitirobhāve kasyāścitsusphuṭodaye / bhedāntaramapi jñeyaṃ vīṇāvādakadṛṣṭivat // 162 AbhT_10.162 tirobhāvodbhavau śakteḥ svaśaktyantarato@nyataḥ / cetyamānādacetyādvā tanvāte bahubhedatām // 163 AbhT_10.163 evametaddharādīnāṃ tattvānāṃ yāvatī daśā / kācidasti ghaṭākhyāpi tatra saṃdarśitā bhidaḥ // 164 AbhT_10.164 atrāpi vedyatā nāma tādātmyaṃ vedakaiḥ saha / tataḥ sakalavedyo@sau ghaṭaḥ sakala eva hi // 165 AbhT_10.165 yāvacchivaikavedyo@sau śiva evāvabhāsate / tāvadekaśarīro hi bodho bhātyeva yāvatā // 166 AbhT_10.166 adhunātra samastasya dharātattvasya darśyate / sāmastya evābhihitaṃ pāñcadaśyaṃ puroditam // 167 AbhT_10.167 dharātattvāvibhedena yaḥ prakāśaḥ prakāśate / sa eva śivanātho@tra pṛthivī brahma tanmatam // 168 AbhT_10.168 dharātattvagatāḥ siddhīrvitarītuṃ samudyatān / prerayanti śivecchāto ye te mantramaheśvarāḥ // 169 AbhT_10.169 preryamāṇāstu mantreśā mantrāstadvācakāḥ sphuṭam / dharātattvagataṃ yogamabhyasya śivavidyayā // 170 AbhT_10.170 na tu pāśavasāṃkhyīyavaiṣṇavādidvitādṛśā / aprāptadhruvadhāmāno vijñānākalatājuṣaḥ // 171 AbhT_10.171 tāvattattvopabhogena ye kalpānte layaṃ gatāḥ / sauṣuptāvasthayopetāste@tra pralayakevalāḥ // 172 AbhT_10.172 sauṣupte tattvalīnatvaṃ sphuṭameva hi lakṣyate / anyathā niyatasvapnasaṃdṛṣṭirjāyate kutaḥ // 173 AbhT_10.173 sauṣuptamapi citraṃ ca svacchāsvacchādi bhāsate / asvāpsaṃ sukhamityādismṛtivaicitryadarśanāt // 174 AbhT_10.174 yadaiva sa kṣaṇaṃ sūkṣmaṃ nidrāyaiva prabuddhyate / tadaiva smṛtireṣeti nārthajajñānajā smṛtiḥ // 175 AbhT_10.175 tena mūḍhairyaducyeta prabuddhasyāntarāntarā / tūlikādisukhasparśasmṛtireṣeti tatkutaḥ // 176 AbhT_10.176 māhākarmasamullāsasaṃmiśritamalābilāḥ / dharādhirohiṇo jñeyāḥ sakalā iha pudgalāḥ // 177 AbhT_10.177 asyaiva saptakasya svasvavyāpāraprakalpane / prakṣobho yastadevoktaṃ śaktīnāṃ saptakaṃ sphuṭam // 178 AbhT_10.178 śivo hyacyutacidrūpastisrastacchaktayastu yāḥ / tāḥ svātantryavaśopāttagrahītrākāratāvaśāt // 179 AbhT_10.179 tridhā mantrāvasānāḥ syurudāsīnā iva sthitāḥ / grāhyākāroparāgāttu grahītrākāratāvaśāt // 180 AbhT_10.180 sakalāntāstu tāstisra icchājñānakriyā matāḥ / saptadhetthaṃ pramātṛtvaṃ tatkṣobho mānatā tathā // 181 AbhT_10.181 yattu grahītṛtārūpasaṃvitsaṃsparśavarjitam / śuddhaṃ jaḍaṃ tatsvarūpamitthaṃ viśvaṃ trikātmakam // 182 AbhT_10.182 evaṃ jalādyapi vadedbhedairbhinnaṃ mahāmatiḥ / anayā tu diśā prāyaḥ sarvabhedeṣu vidyate // 183 AbhT_10.183 bhedo mantramaheśānteṣveṣa pañcadaśātmakaḥ / tathāpi sphuṭatābhāvātsannapyeṣa na carcitaḥ // 184 AbhT_10.184 etacca sūtritaṃ dhātrā śrīpūrve yadbravīti hi / savyāpārādhipatvenetyādinā jāgradāditām // 185 AbhT_10.185 abhinne@pi śive@ntaḥsthasūkṣmabodhānusārataḥ / adhunā prāṇaśaktisthe tattvajāle vivicyate // 186 AbhT_10.186 bhedo@yaṃ pāñcadaśyādiryathā śrīśaṃbhurādiśat / samaste@rthe@tra nirgrāhye tuṭayaḥ ṣoḍaśa kṣaṇāḥ // 187 AbhT_10.187 ṣaṭtriṃśadaṅgule cāre sāṃśadvyaṅgulakalpitāḥ / tatrādyaḥ paramādvaito nirvibhāgarasātmakaḥ // 188 AbhT_10.188 dvitīyo grāhakollāsarūpaḥ prativibhāvyate / antyastu grāhyatādātmyātsvarūpībhāvamāgataḥ // 189 AbhT_10.189 pravibhāvyo na hi pṛthagupāntyo grāhakaḥ kṣaṇaḥ / tṛtīyaṃ kṣaṇamārabhya kṣaṇaṣaṭkaṃ tu yatsthitam // 190 AbhT_10.190 tannirvikalpaṃ prodgacchadvikalpācchādanātmakam / tadeva śivarūpaṃ hi paraśaktyātmakaṃ viduḥ // 191 AbhT_10.191 dvitīyaṃ madhyamaṃ ṣaṭkaṃ parāparapadātmakam / vikalparūḍhirapyeṣā kramātprasphuṭatāṃ gatā // 192 AbhT_10.192 ṣaṭke@tra prathame devyastisraḥ pronmeṣavṛttitām / nimeṣavṛttitāṃ cāśu spṛśantyaḥ ṣaṭkatāṃ gatāḥ // 193 AbhT_10.193 evaṃ dvitīyaṣaṭke@pi kiṃ tvatra grāhyavartmanā / uparāgapadaṃ prāpya parāparatayā sthitāḥ // 194 AbhT_10.194 ādye@tra ṣaṭke tā devyaḥ svātantryollāsamātrataḥ / jighṛkṣite@pyupādhau syuḥ pararūpādavicyutāḥ // 195 AbhT_10.195 asti cātiśayaḥ kaścittāsāmapyuttarottaram / yo vivekadhanairdhīraiḥ sphuṭīkṛtyāpi darśyate // 196 AbhT_10.196 kecittvekāṃ tuṭiṃ grāhye caikāmapi grahītari / tādātmyena vinikṣipya saptakaṃ saptakaṃ viduḥ // 197 AbhT_10.197 tadasyāṃ sūkṣmasaṃvittau kalanāya samudyatāḥ / saṃvedayante yadrūpaṃ tatra kiṃ vāgvikatthanaiḥ // 198 AbhT_10.198 evaṃ dharādimūlāntaṃ prakriyā prāṇagāminī / guruparvakramātproktā bhede pañcadaśātmake // 199 AbhT_10.199 kramāttu bhedanyūnatve nyūnatā syāttuṭiṣvapi / tasyāṃ hrāso vikalpasya sphuṭatā cāvikalpinaḥ // 200 AbhT_10.200 yathā hi ciraduḥkhārtaḥ paścādāttasukhasthitiḥ / vismaratyeva tadduḥkhaṃ sukhaviśrāntivartmanā // 201 AbhT_10.201 tathā gatavikalpe@pi rūḍhāḥ saṃvedane janāḥ / vikalpaviśrāntibalāttāṃ sattāṃ nābhimanvate // 202 AbhT_10.202 vikalpanirhrāsavaśena yāti vikalpavandhyā paramārthasatyā / saṃvitsvarūpaprakaṭatvamitthaṃ tatrāvadhāne yatatāṃ subuddhiḥ // 203 AbhT_10.203 grāhyagrāhakasaṃvittau saṃbandhe sāvadhānatā / iyaṃ sā tatra tatroktā sarvakāmadughā yataḥ // 204 AbhT_10.204 evaṃ dvayaṃ dvayaṃ yāvannyūnībhavati bhedagam / tāvattuṭidvayaṃ yāti nyūnatāṃ kramaśaḥ sphuṭam // 205 AbhT_10.205 ata eva śivāveśe dvituṭiḥ parigīyate / ekā tu sā tuṭistatra pūrṇā śuddhaiva kevalam // 206 AbhT_10.206 dvitīyā śiva(śakti)rūpaiva sarvajñānakriyātmikā / tasyāmavahito yogī kiṃ na vetti karoti vā // 207 AbhT_10.207 tathā coktaṃ kallaṭena śrīmatā tuṭipātagaḥ / lābhaḥ sarvajñakartṛtve tuṭeḥ pāto@parā tuṭiḥ // 208 AbhT_10.208 ādyāyāṃ tu tuṭau sarvaṃ sarvataḥ pūrṇamekatām / gataṃ kiṃ tatra vedyaṃ vā kāryaṃ vā vyapadeśabhāk // 209 AbhT_10.209 ato bhedasamullāsakalāṃ prāthamikīṃ budhāḥ / cinvanti pratibhāṃ devīṃ sarvajñatvādisiddhaye // 210 AbhT_10.210 saiva śaktiḥ śivasyoktā tṛtīyādituṭiṣvatha / mantrādi(dhi)nāthatacchaktimantreśādyāḥ kramoditāḥ // 211 AbhT_10.211 tāsu saṃdadhataścittamavadhānaikadharmakam / tattatsiddhisamāveśaḥ svayamevopajāyate // 212 AbhT_10.212 ata eva yathā bhedabahutvaṃ dūratā tathā / saṃvittau tuṭibāhulyādakṣārthāsaṃnikarṣavat // 213 AbhT_10.213 yathā yathā hi nyūnatvaṃ tuṭīnāṃ hrāsato bhidaḥ / tathā tathātinaikaṭyaṃ saṃvidaḥ syācchivāvadhi // 214 AbhT_10.214 śivatattvamataḥ proktamantikaṃ sarvato@mutaḥ / ata eva prayatno@yaṃ tatpraveśe na vidyate // 215 AbhT_10.215 yathā yathā hi dūratvaṃ yatnayogastathā tathā / bhāvanākaraṇādīnāṃ śive niravakāśatām // 216 AbhT_10.216 ata eva hi manyante saṃpradāyadhanā janāḥ / tathā hi dṛśyatāṃ loko ghaṭādervedane yathā // 217 AbhT_10.217 prayatnavānivābhāti tathā kiṃ sukhavedane / āntaratvamidaṃ prāhuḥ saṃvinnaikaṭyaśālitām // 218 AbhT_10.218 tāṃ ca cidrūpatonmeṣaṃ bāhyatvaṃ tannimeṣatām / bhavināṃ tvantiko@pyevaṃ na bhātītyatidūratā // 219 AbhT_10.219 dūre@pi hyantikībhūte bhānaṃ syāttvatra tatkatham / na ca bījāṅkuralatādalapuṣpaphalādivat // 220 AbhT_10.220 kramikeyaṃ bhavetsaṃvitsūtastatra kilāṅkuraḥ / bījāllatā tvaṅkurānno bījādiha sarvataḥ // 221 AbhT_10.221 saṃvittattvaṃ bhāsamānaṃ paripūrṇaṃ hi sarvataḥ / sarvasya kāraṇaṃ proktaṃ sarvatraivoditaṃ yataḥ // 222 AbhT_10.222 tata eva ghaṭe@pyeṣā prāṇavṛttiryadi sphuret / viśrāmyeccāśu tatraiva śivabīje layaṃ vrajet // 223 AbhT_10.223 na tu kramikatā kācicchivātmatve kadācana / anyanmantrādi(dhi)nāthādi kāraṇaṃ tattu saṃnidheḥ // 224 AbhT_10.224 śivābhedācca kiṃ cātha dvaite naikaṭyavedanāt / anayā ca diśā sarva sarvadā pravivecayan // 225 AbhT_10.225 bhairavāyata eva drāk ciccakreśvaratāṃ gataḥ / sa itthaṃ prāṇago bhedaḥ khecarīcakragopitaḥ // 226 AbhT_10.226 mayā prakaṭitaḥ śrīmacchāmbhavājñānuvartinā / atraivādhvani vedyatvaṃ prāpte yā saṃvidudbhavet // 227 AbhT_10.227 tasyāḥ svakaṃ yadvaicitryaṃ tadavasthāpadābhidham / jāgratsvapnaḥ suṣuptaṃ ca turyaṃ ca tadatītakam // 228 AbhT_10.228 iti pañca padānyāhurekasminvedake sati / tatra yaiṣā dharātattvācchivāntā tattvapaddhatiḥ // 229 AbhT_10.229 tasyāmekaḥ pramātā cedavaśyaṃ jāgradādikam / taddarśyate śaṃbhunāthaprasādādviditaṃ mayā // 230 AbhT_10.230 yadadhiṣṭheyameveha nādhiṣṭhātṛ kadācana / saṃvedanagataṃ vedyaṃ tajjāgratsamudāhṛtam // 231 AbhT_10.231 caitramaitrādibhūtāni tattvāni ca dharāditaḥ / abhidhākaraṇībhūtāḥ śabdāḥ kiṃ cābhidhā pramā // 232 AbhT_10.232 pramātṛmeyatanmānapramārūpaṃ catuṣṭayam / viśvametadadhiṣṭheyaṃ yadā jāgrattadā smṛtam // 233 AbhT_10.233 tathā hi bhāsate yattannīlamantaḥ pravedane / saṃkalparūpe bāhyasya tadadhiṣṭhātṛ bodhakam // 234 AbhT_10.234 yattu bāhyatayā nīlaṃ cakāstyasya na vidyate / kathaṃcidapyadhiṣṭhātṛbhāvastajjāgraducyate // 235 AbhT_10.235 tatra caitre bhāsamāne yo dehāṃśaḥ sa kathyate / abuddho yastu mānāṃśaḥ sa buddho mitikārakaḥ // 236 AbhT_10.236 prabuddhaḥ suprabuddhaśca pramāmātreti ca kramaḥ / cāturvidhyaṃ hi piṇḍasthanāmni jāgrati kīrtitam // 237 AbhT_10.237 jāgradādi catuṣkaṃ hi pratyekamiha vidyate / jāgrajjāgradabuddhaṃ tajjāgratsvapnastu buddhatā // 238 AbhT_10.238 ityādi turyātītaṃ tu sarvagatvātpṛthakkutaḥ / uktaṃ ca piṇḍagaṃ jāgradabuddhaṃ buddhameva ca // 239 AbhT_10.239 prabuddhaṃ suprabuddhaṃ ca caturvidhamidaṃ smṛtam / meyabhūmiriyaṃ mukhyā jāgradākhyānyadantarā // 240 AbhT_10.240 bhūtatattvābhidhānānāṃ yoṃ@śo@dhiṣṭheya ucyate / piṇḍasthamiti taṃ prāhuriti śrīmālinīmate // 241 AbhT_10.241 laukikī jāgradityeṣā saṃjñā piṇḍasthamityapi / yogināṃ yogasiddhyarthaṃ saṃjñeyaṃ paribhāṣyate // 242 AbhT_10.242 adhiṣṭheyasamāpattimadhyāsīnasya yoginaḥ / tādātmyaṃ kila piṇḍasthaṃ mitaṃ piṇḍaṃ hi piṇḍitam // 243 AbhT_10.243 prasaṃkhyānaikarūḍhānāṃ jñānināṃ tu taducyate / sarvatobhadramāpūrṇaṃ sarvato vedyasattayā // 244 AbhT_10.244 sarvasattāsamāpūrṇa viśvaṃ paśyedyato yataḥ / jñānī tatastataḥ saṃvittatvamasya prakāśate // 245 AbhT_10.245 lokayogaprasaṃkhyānatrairūpyavaśataḥ kila / nāmāni trīṇi bhaṇyante svapnādiṣvapyayaṃ vidhiḥ // 246 AbhT_10.246 yattvadhiṣṭhānakaraṇabhāvamadhyāsya vartate / vedyaṃ satpūrvakathitaṃ bhūtatattvābhidhāmayam // 247 AbhT_10.247 tatsvapno mukhyato jñeyaṃ tacca vaikalpike pathi / vaikalpikapathārūḍhavedyasāmyāvabhāsanāt // 248 AbhT_10.248 lokarūḍho@pyasau svapnaḥ sāmyaṃ cābāhyarūpatā / utprekṣāsvapnasaṃkalpasmṛtyunmādādidṛṣṭiṣu // 249 AbhT_10.249 vispaṣṭaṃ yadvedyajātaṃ jāgranmukhyatayaiva tat / yattu tatrāpyavispaṣṭaṃ spaṣṭādhiṣṭhātṛ bhāsate // 250 AbhT_10.250 vikalpāntaragaṃ vedyaṃ tatsvapnapadamucyate / tadaiva tasya vettyeva svayameva hyabāhyatām // 251 AbhT_10.251 pramātrantarasādhārabhāvahānyasthirātmate / tatrāpi cāturvidhyaṃ tat prāgdiśaiva prakalpayet // 252 AbhT_10.252 gatāgataṃ suvikṣiptaṃ saṃgataṃ susamāhitam / atrāpi pūrvavannāma laukikaṃ svapna ityadaḥ // 253 AbhT_10.253 bāhyābhimatabhāvānāṃ svāpo hyagrahaṇaṃ matam / sarvādhvanaḥ padaṃ prāṇaḥ saṃkalpo@vagamātmakaḥ // 254 AbhT_10.254 padaṃ ca tatsamāpatti padasthaṃ yogino viduḥ / vedyasattāṃ bahirbhūtāmanapekṣyaiva sarvataḥ // 255 AbhT_10.255 vedye svātantryabhāg jñānaṃ svapnaṃ vyāptitayā bhajet / mānabhūmiriyaṃ mukhyā svapno hyāmarśanātmakaḥ // 256 AbhT_10.256 vedyacchāyo@vabhāso hi meye@dhiṣṭhānamucyate / yattvadhiṣṭhātṛbhūtādeḥ pūrvoktasya vapurdhruvam // 257 AbhT_10.257 bījaṃ viśvasya tattūṣṇīṃbhūtaṃ sauṣuptamucyate / anubhūtau vikalpe ca yo@sau draṣṭā sa eva hi // 258 AbhT_10.258 na bhāvagrahaṇaṃ tena suṣṭhu suptatvamucyate / tatsāmyāllaukikīṃ nidrāṃ suṣuptaṃ manvate budhāḥ // 259 AbhT_10.259 bījabhāvo@thāgrahaṇaṃ sāmyaṃ tūṣṇīṃsvabhāvatā / mukhyā mātṛdaśā seyaṃ suṣuptākhyā nigadyate // 260 AbhT_10.260 rūpakatvācca rūpaṃ tattādātmyaṃ yoginaḥ punaḥ / rūpasthaṃ tatsamāpattyaudāsīnyaṃ rūpiṇāṃ viduḥ // 261 AbhT_10.261 prasaṃkhyānavataḥ kāpi vedyasaṃkocanātra yat / nāsti tena mahāvyāptiriyaṃ tadanusārataḥ // 262 AbhT_10.262 udāsīnasya tasyāpi vedyaṃ yena caturvidham / bhūtādi tadupādhyutthamatra bhedacatuṣṭayam // 263 AbhT_10.263 uditaṃ vipulaṃ śāntaṃ suprasannamathāparam / yattu pramātmakaṃ rūpaṃ pramāturupari sthitam // 264 AbhT_10.264 pūrṇatāgamanaunmukhyamaudāsīnyātparicyutiḥ / tatturyamucyate śaktisamāveśo hyasau mataḥ // 265 AbhT_10.265 sā saṃvitsvaprakāśā tu kaiściduktā prameyataḥ / mānānmātuśca bhinnaiva tadarthaṃ tritayaṃ yataḥ // 266 AbhT_10.266 meyaṃ māne mātari tat so@pi tasyāṃ mitau sphuṭam / viśrāmyatīti saivaiṣā devī viśvaikajīvitam // 267 AbhT_10.267 rūpaṃ dṛśāhamityaṃśatrayamuttīrya vartate / dvāramātrāśritopāyā paśyāmītyanupāyikā // 268 AbhT_10.268 pramātṛtā svatantratvarūpā seyaṃ prakāśate / saṃvitturīyarūpaivaṃ prakāśātmā svayaṃ ca sā // 269 AbhT_10.269 tatsamāveśatādātmye mātṛtvaṃ bhavati sphuṭam / tatsamāveśoparāgānmānatvaṃ meyatā punaḥ // 270 AbhT_10.270 tatsamāveśanaikaṭyāttrayaṃ tattadanugrahāt / vedyādibhedagalanāduktā seyamanāmayā // 271 AbhT_10.271 mātrādyanugrahādā(dhā)nātsavyāpāreti bhaṇyate / jāgradādyapi devasya śaktitvena vyavasthitam // 272 AbhT_10.272 aparaṃ parāparaṃ ca dvidhā tatsā parā tviyam / rūpakatvādudāsīnāccyuteyaṃ pūrṇatonmukhī // 273 AbhT_10.273 daśā tasyāṃ samāpattī rūpātītaṃ tu yoginaḥ / pūrṇataunmukhyayogitvādviśvaṃ paśyati tanmayaḥ // 274 AbhT_10.274 prasaṃkhyātā pracayatasteneyaṃ pracayo matā / naitasyāmaparā turyadaśā saṃbhāvyate kila // 275 AbhT_10.275 saṃvinna kila vedyā sā vittvenaiva hi bhāsate / jāgradādyāstu saṃbhāvyāstisro@syāḥ prāgdaśā yataḥ // 276 AbhT_10.276 tritayānugrahātseyaṃ tenoktā trikaśāsane / manonmanamanantaṃ ca sarvārthamiti bhedataḥ // 277 AbhT_10.277 yattu pūrṇānavacchinnavapurānandanirbharam / turyātītaṃ tu tatprāhustadeva paramaṃ padam // 278 AbhT_10.278 nātra yogasya sadbhāvo bhāvanāderabhāvataḥ / aprameye@paricchinne svatantre bhāvyatā kutaḥ // 279 AbhT_10.279 yogādyabhāvatastena nāmāsminnādiśadvibhuḥ / prasaṃkhyānabalāttvetadrūpaṃ pūrṇatvayogataḥ // 280 AbhT_10.280 anuttarādiha proktaṃ mahāpracayasaṃjñitam / pūrṇatvādeva bhedānāmasyāṃ saṃbhāvanā na hi // 281 AbhT_10.281 tannirāsāya naitasyāṃ bheda ukto viśeṣaṇam / satatoditamityetatsarvavyāpitvasūcakam // 282 AbhT_10.282 na hyeka eva bhavati bhedaḥ kvacana kaścana / turyātīte bheda ekaḥ satatodita ityayam // 283 AbhT_10.283 mūḍhavādastena siddhamavibheditvamasya tu / śrīpūrvaśāstre tenoktaṃ padasthamaparaṃ viduḥ // 284 AbhT_10.284 mantrāstatpatayaḥ seśā rūpasthamiti kīrtyate / rūpātītaṃ parā śaktiḥ savyāpārāpyanāmayā // 285 AbhT_10.285 niṣprapañco nirābhāsaḥ śuddhaḥ svātmanyavasthitaḥ / sarvātītaḥ śivo jñeyo yaṃ viditvā vimucyate // 286 AbhT_10.286 iti śrīsumatiprajñācandrikāśāntatāmasaḥ / śrīśaṃbhunāthaḥ sadbhāvaṃ jāgradādau nyarūpayat // 287 AbhT_10.287 anye tu kathayantyeṣāṃ bhaṅgīmanyādṛśīṃ śritāḥ / yadrūpaṃ jāgradādīnāṃ tadidānīṃ nirūpyate // 288 AbhT_10.288 tatrākṣavṛttimāśritya bāhyākāragraho hi yaḥ / tajjāgratsphuṭamāsīnamanubandhi punaḥ punaḥ // 289 AbhT_10.289 ātmasaṃkalpanirmāṇaṃ svapno jāgradviparyayaḥ / layākalasya bhogo@sau malakarmavaśānnatu // 290 AbhT_10.290 sthirībhavenniśābhāvātsuptaṃ saukhyādyavedane / jñānākalasya malataḥ kevalādbhogamātrataḥ // 291 AbhT_10.291 bhedavantaḥ svato@bhinnāścikīrṣyante jaḍājaḍāḥ / turye tatra sthitā mantratannāthādhīśvarāstrayaḥ // 292 AbhT_10.292 yāvadbhairavabodhāntaḥpraveśanasahiṣṇavaḥ / bhāvā vigaladātmīyasārāḥ svayamabhedinaḥ // 293 AbhT_10.293 turyātītapade saṃsyuriti pañcadaśātmake / yasya yadyatsphuṭaṃ rūpaṃ tajjāgraditi manyatām // 294 AbhT_10.294 yadevāsthiramābhāti sapūrvaṃ svapna īdṛśaḥ / asphuṭaṃ tu yadābhāti suptaṃ tattatpuro@pi yat // 295 AbhT_10.295 trayasyāsyānusaṃdhistu yadvaśādupajāyate / sraksūtrakalpaṃ tatturyaṃ sarvabhedeṣu gṛhyatām // 296 AbhT_10.296 yattvadvaitabharollāsadrāvitāśeṣabhedakam / turyātītaṃ tu tatprāhuritthaṃ sarvatra yojayet // 297 AbhT_10.297 layākale tu svaṃ rūpaṃ jāgrattatpūrvavṛtti tu / svapnādīti kramaṃ sarvaṃ sarvatrānusaredbudhaḥ // 298 AbhT_10.298 ekatrāpi prabhau pūrṇe citturyātītamucyate / ānandasturyamicchaiva bījabhūmiḥ suṣuptatā // 299 AbhT_10.299 jñānaśaktiḥ svapna uktaḥ kriyāśaktistu jāgṛtiḥ / na caivamupacāraḥ syātsarvaṃ tatraiva vastutaḥ // 300 AbhT_10.300 na cenna kvāpi mukhyatvaṃ nopacāro@pi tatkvacit / etacchrīpūrvaśāstre ca sphuṭamuktaṃ maheśinā // 301 AbhT_10.301 tatra svarūpaṃ śaktiśca sakalaśceti tattrayam / iti jāgradavastheyaṃ bhede pañcadaśātmake // 302 AbhT_10.302 akalau svapnasauṣupte turyaṃ mantrādivargabhāk / turyātītaṃ śaktiśaṃbhū trayodaśābhidhe punaḥ // 303 AbhT_10.303 svarūpaṃ jāgradanyattu prāgvatpralayakevale / svaṃ jāgratsvapnasupte dve turyādyatra ca pūrvavat // 304 AbhT_10.304 vijñānākalabhede@pi svaṃ mantrā mantranāyakāḥ / tadīśāḥ śaktiśaṃbhvitthaṃ pañca syurjāgradādayaḥ // 305 AbhT_10.305 saptabhede tu mantrākhye svaṃ mantreśā maheśvarāḥ / śaktiḥ śaṃbhuśca pañcoktā avasthā jāgradādayaḥ // 306 AbhT_10.306 svarūpaṃ mantramāheśī śaktirmantramaheśvaraḥ / śaktiḥ śaṃbhurimāḥ pañca mantreśe pañcabhedake // 307 AbhT_10.307 svaṃ kriyā jñānamicchā ca śaṃbhuratra ca pañcamī / maheśabhede trividhe jāgradādi nirūpitam // 308 AbhT_10.308 vyāpārādādhipatyācca taddhānyā prerakatvataḥ / icchānivṛtteḥ svasthatvācchiva eko@pi pañcadhā // 309 AbhT_10.309 ityeṣa darśito@smābhistattvādhvā vistarādatha / AbhT_10.310 :c11 atha śrītantrāloke ekādaśamāhnikam kalādhvā vakṣyate śrīmacchāṃbhavājñānusārataḥ // 1b AbhT_11.1 yathā pūrvoktabhuvanamadhye nijanijaṃ gaṇam / anuyatparato bhinnaṃ tattvaṃ nāmeti bhaṇyate // 2 AbhT_11.2 tathā teṣvapi tattveṣu svavarge@nugamātmakam / vyāvṛttaṃ paravargācca kaleti śivaśāsane // 3 AbhT_11.3 kecidāhuḥ punaryāsau śaktirantaḥ susūkṣmikā / tattvānāṃ sā kaletyuktā dharaṇyāṃ dhārikā yathā // 4 AbhT_11.4 atra pakṣadvaye vastu na bhinnaṃ bhāsate yataḥ / anugāmi na sāmānyamiṣṭaṃ naiyāyikādivat // 5 AbhT_11.5 anye vadanti dīkṣādau sukhasaṃgrahaṇārthataḥ / śivena kalpito vargaḥ kaleti samayāśrayaḥ // 6 AbhT_11.6 kṛtaśca devadevena samayo@paramārthatām / na gacchatīti nāsatyo na cānyasamayodayaḥ // 7 AbhT_11.7 nivṛttiḥ pṛthivītattve pratiṣṭhāvyaktagocare / vidyā niśānte śāntā ca śaktyante@ṇḍamidaṃ catuḥ // 8 AbhT_11.8 śāntātītā śive tattve kalātītaḥ paraḥ śivaḥ / nahyatra vargīkaraṇaṃ samayaḥ kalanāpi vā // 9 AbhT_11.9 yujyate sarvatodikkaṃ svātantryollāsadhāmani / svātantryāttu nijaṃ rūpaṃ boddhṛdharmādavicyutam // 10 AbhT_11.10 upadeśatadāveśaparamārthatvasiddhaye / bodhyatāmānayandevaḥ sphuṭameva vibhāvyate // 11 AbhT_11.11 yato@taḥ śivatattve@pi kalāsaṃgatirucyate / aṇḍaṃ ca nāma bhuvanavibhāgasthitikāraṇam // 12 AbhT_11.12 prāhurāvaraṇaṃ tacca śaktyantaṃ yāvadasti hi / yadyapi prāk śivākhye@pi tattve bhuvanapaddhatiḥ // 13 AbhT_11.13 uktā tathāpyapratighe nāsminnāvṛtisaṃbhavaḥ / nanvevaṃ dharaṇīṃ muktvā śaktau prakṛtimāyayoḥ // 14 AbhT_11.14 api cāpratighatve@pi kathamaṇḍasya saṃbhavaḥ / atrāsmadguravaḥ prāhuryatpṛthivyādipañcakam // 15 AbhT_11.15 pratyakṣamidamābhāti tato@nyannāsti kiṃcana / meyatve sthūlasūkṣmatvānmānatve karaṇatvataḥ // 16 AbhT_11.16 kartṛtollāsataḥ kartṛbhāve sphuṭatayoditam / triṃśattattvaṃ vibhedātma tadabhedo niśā matā // 17 AbhT_11.17 kāryatvakaraṇatvādivibhāgagalane sati / vikāsotkasvatantratve śivāntaṃ pañcakaṃ jaguḥ // 18 AbhT_11.18 śrīmatkālottarādau ca kathitaṃ bhūyasā tathā / pañcaitāni tu tattvāni yairvyāptamakhilaṃ jagat // 19 AbhT_11.19 pañcamantratanau tena sadyojātādi bhaṇyate / īśānāntaṃ tatra tatra dharādigaganāntakam // 20 AbhT_11.20 śivatattvamataḥ śūnyātiśūnyaṃ syādanāśri[vṛ]tam / yattu sarvāvibhāgātma svatantraṃ bodhasundaram // 21 AbhT_11.21 saptatriṃśaṃ tu tatprāhustattvaṃ paraśivābhidham / tasyāpyuktanayādvedyabhāve@tra parikalpite // 22 AbhT_11.22 yadāste hyanavacchinnaṃ tadaṣṭātriṃśamucyate / na cānavasthā hyevaṃ syāddṛśyatāṃ hi mahātmabhiḥ // 23 AbhT_11.23 yadvedyaṃ kiṃcidābhāti tatkṣaye yatprakāśate / tattattvamiti nirṇītaṃ ṣaṭtriṃśaṃ hṛdi bhāsate // 24 AbhT_11.24 tatkiṃ na kiṃcidvā kiṃcidityākāṅkṣāvaśe vapuḥ / cidānandasvatantraikarūpaṃ taditi deśane // 25 AbhT_11.25 saptatriṃśaṃ samābhāti tatrākāṅkṣā ca nāparā / taccāpi klṛptavedyatvaṃ yatra bhāti sa cinmayaḥ // 26 AbhT_11.26 aṣṭātriṃśattamaḥ so@pi bhāvanāyopadiśyate / yadi nāma tataḥ saptatriṃśa eva punarbhavet // 27 AbhT_11.27 avibhāgasvatantratvacinmayatvādidharmatā / samaiva vedyīkaraṇaṃ kevalaṃ tvadhikaṃ yataḥ // 28 AbhT_11.28 dharāyāṃ guṇatattvānte māyānte kramaśaḥ sthitāḥ / gandho raso rūpamantaḥ sūkṣmabhāvakrameṇa tu // 29 AbhT_11.29 iti sthite naye śaktitattvānte@pyasti saukṣmyabhāk / sparśaḥ ko@pi sadā yasmai yoginaḥ spṛhayālavaḥ // 30 AbhT_11.30 tatsparśānte tu saṃvittiḥ śuddhacidvyomarūpiṇī / yasyāṃ rūḍhaḥ samabhyeti svaprakāśātmikāṃ parām // 31 AbhT_11.31 ato vindurato nādo rūpamasmādato rasaḥ / ityuktaṃ kṣobhakatvena spande sparśastu no tathā // 32 AbhT_11.32 mataṃ caitanmaheśasya śrīpūrve yadabhāṣata / dhārikāpyāyinī boddhrī pavitrī cāvakāśadā // 33 AbhT_11.33 ebhiḥ śabdairvyavaharan nivṛttyādernijaṃ vapuḥ / pañcatattvavidhiḥ proktastritattvamadhunocyate // 34 AbhT_11.34 vijñānākalaparyantamātmā vidyeśvarāntakam / śeṣe śivastritattve syādekatattve śivaḥ param // 35 AbhT_11.35 imau bhedāvubhau tattvabhedamātrakṛtāviti / tattvādhvaivāyamitthaṃ ca na ṣaḍadhvasthiteḥ kṣatiḥ // 36 AbhT_11.36 prakṛt pumānyatiḥ kālo māyā vidyeśasauśivau / śivaśca navatattve@pi vidhau tattvādhvarūpatā // 37 AbhT_11.37 evamaṣṭādaśākhye@pi vidhau nyāyaṃ vadetsudhīḥ / yatra yatra hi bhogecchā tatprādhānyopayogataḥ // 38 AbhT_11.38 anyāntarbhāvanātaśca dīkṣānantavibhedabhāk / tena ṣaṭtriṃśato yāvadekatattvavidhirbhavet // 39 AbhT_11.39 tattvādhvaiva sa devena prokto vyāsasamāsataḥ / ekatattvavidhiścaiṣa suprabuddhaṃ guruṃ prati // 40 AbhT_11.40 śiṣyaṃ ca gatabhogāśamuditaḥ śaṃbhunā yataḥ / bhedaṃ visphārya visphārya śaktyā svacchandarūpayā // 41 AbhT_11.41 svātmanyabhinne bhagavānnityaṃ viśramayan sthitaḥ / itthaṃ tryātmādhvano bhedaḥ sthūlasūkṣmaparatvataḥ // 42 AbhT_11.42 meyabhāgagataḥ proktaḥ puratattvakalātmakaḥ / adhunā mātṛbhāgasthaṃ rūpaṃ tredhā nirūpyate // 43 AbhT_11.43 yatpramāṇātmakaṃ rūpamadhvano mātṛbhāgagam / padaṃ hyavagamātmatvasamāveśāttaducyate // 44 AbhT_11.44 tadeva ca padaṃ mantraḥ prakṣobhātpracyutaṃ yadā / guptabhāṣī yato mātā tūṣṇīṃbhūto vyavasthitaḥ // 45 AbhT_11.45 tathāpi na vimarśātma rūpaṃ tyajati tena saḥ / pramāṇātmavimarśātmā mānavatkṣobhabhāṅnatu // 46 AbhT_11.46 mantrāṇāṃ ca padānāṃ ca tenoktaṃ trikaśāsane / abhinnameva svaṃ rūpaṃ niḥspandakṣobhite param // 47 AbhT_11.47 audāsīnyaparityāge prakṣobhānavarohaṇe / varṇādhvā mātṛbhāge syāt pūrvaṃ yā kathitā pramā // 48 AbhT_11.48 sā tu pūrṇasvarūpatvādavibhāgamayī yataḥ / tata ekaikavarṇatvaṃ tattve tattve kṣamāditaḥ // 49 AbhT_11.49 kṛtvā śaive pare proktāḥ ṣoḍaśārṇā visargataḥ / tatra śaktiparispandastāvān prāk ca nirūpitaḥ // 50 AbhT_11.50 saṃkalayyocyate sarvamadhunā sukhasaṃvide / padamantravarṇamekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ / tattvārṇamagninayanaṃ rasaśarapuramastramantrapadamanyā // 51 AbhT_11.51 munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanamaparakalā / agnyarṇatattvamekakapadamantraṃ sainyabhuvanamiti turyā // 52 AbhT_11.52 ṣoḍaśa varṇāḥ padamantratattvamekaṃ ca śāntyatīteyam / abhinavaguptenāryātrayamuktaṃ saṃgrahāya śiṣyebhyaḥ // 53 AbhT_11.53 so@yaṃ samasta evādhvā bhairavābhedavṛttimān / tatsvātantryātsvatantratvamaśnuvāno@vabhāsate // 54 AbhT_11.54 tathāhi mātṛrūpastho mantrādhveti nirūpitaḥ / tathāhi cidvimarśena grastā vācyadaśā yadā // 55 AbhT_11.55 śivajñānakriyāyattamananatrāṇatatparā / aśeṣaśaktipaṭalīlīlālāmpaṭyapāṭavāt // 56 AbhT_11.56 cyutā mānamayādrūpāt saṃvinmantrādhvatāṃ gatā / pramāṇarūpatāmetya prayātyadhvā padātmatām // 57 AbhT_11.57 tathā hi māturviśrāntirvarṇānsaṃghaṭya tānbahūn / saṃghaṭṭanaṃ ca kramikaṃ saṃjalpātmakameva tat // 58 AbhT_11.58 vikalpasya svakaṃ rūpaṃ bhogāveśamayaṃ sphuṭam / ataḥ pramāṇatārūpaṃ padamasmadgururjagau // 59 AbhT_11.59 pramāṇarūpatāveśamaparityajya meyatām // 60 AbhT_11.60 gacchankalanayā yogādadhvā proktaḥ kalātmakaḥ / śuddhe prameyatāyoge sūkṣmasthūlatvabhāgini // 61 AbhT_11.61 tattvādhvabhuvanādhvatve krameṇānusaredguruḥ / prameyamānamātṝṇāṃ yadrūpamupari sthitam // 62 AbhT_11.62 pramātmātra sthito@dhvāyaṃ varṇātmā dṛśyatāṃ kila / ucchalatsaṃvidāmātraviśrāntyāsvādayoginaḥ // 63 AbhT_11.63 sarvābhidhānasāmarthyādaniyantritaśaktayaḥ / sṛṣṭāḥ svātmasahotthe@rthe dharāparyantabhāgini // 64 AbhT_11.64 āmṛśantaḥ svacidbhūmau tāvato@rthānabhedataḥ / varṇaughāste pramārūpāṃ satyāṃ bibhrati saṃvidam // 65 AbhT_11.65 bālāstiryakpramātāro ye@pyasaṃketabhāginaḥ / te@pyakṛtrimasaṃskārasārāmenāṃ svasaṃvidam // 66 AbhT_11.66 bhinnabhinnāmupāśritya yānti citrāṃ pramātṛtām / asyā cākṛtrimānantavarṇasaṃvidi rūḍhatām // 67 AbhT_11.67 saṃketā yānti cette@pi yāntyasaṃketavṛttitām / anayā tu vinā sarve saṃketā bahuśaḥ kṛtāḥ // 68 AbhT_11.68 aviśrāntatayā kuryuranavasthāṃ duruttarām / bālo vyutpādyate yena tatra saṃketamārgaṇāt // 69 AbhT_11.69 aṅgulyādeśane@pyasya nāvikalpā tathā matiḥ / vikalpaḥ śabdamūlaśca śabdaḥ saṃketajīvitaḥ // 70 AbhT_11.70 tenānanto hyamāyīyo yo varṇagrāma īdṛśaḥ / saṃvidvimarśasacivaḥ sadaiva sa hi jṛmbhate // 71 AbhT_11.71 yata eva ca māyīyā varṇāḥ sūtiṃ vitenire / ye ca māyīyavarṇeṣu vīryatvena nirūpitāḥ // 72 AbhT_11.72 saṃketanirapekṣāste prameti parigṛhyatām / tathā hi paravākyeṣu śruteṣvāvriyate nijā // 73 AbhT_11.73 pramā yasya jaḍo@sau no tatrārthe@bhyeti mātṛtām / śukavatsa paṭhatyeva paraṃ tatkramitaikabhāk // 74 AbhT_11.74 svātantryalābhataḥ svākyapramālābhe tu boddhṛtā / yasya hi svapramābodho vipakṣodbhedanigrahāt // 75 AbhT_11.75 vākyādivarṇapuñje sve sa pramātā vaśībhavet / yathā yathā cākṛtakaṃ tadrūpamatiricyate // 76 AbhT_11.76 tathā tathā camatkāratāratamyaṃ vibhāvyate / ādyāmāyīyavarṇāntarnimagne cottarottare // 77 AbhT_11.77 sakete pūrvapūrvāṃśamajjane pratibhābhidaḥ / ādyodrekamahattve@pi pratibhātmani niṣṭhitāḥ // 78 AbhT_11.78 dhruvaṃ kavitvavaktṛtvaśālitāṃ yānti sarvataḥ / yāvaddhāmani saṃketanikārakalanojjhite // 79 AbhT_11.79 viśrāntaścinmaye kiṃ kiṃ na vetti kurute na vā / ata eva hi vāksiddhau varṇānāṃ samupāsyatā // 80 AbhT_11.80 sarvajñatvādisiddhau vā kā siddhiryā na tanmayī / taduktaṃ varadena śrīsiddhayogīśvarīmate // 81 AbhT_11.81 tena guptena guptāste śeṣā varṇāstviti sphuṭam / evaṃ māmātṛmānatvameyatvairyo@vabhāsate // 82 AbhT_11.82 ṣaḍvidhaḥ svavapuḥśuddhau śuddhiṃ so@dhvādhigacchati / ekena vapuṣā śuddhau tatraivānyaprakāratām // 83 AbhT_11.83 antarbhāvyācarecchuddhimanusaṃdhānavān guruḥ / anantarbhāvaśaktau tu sūkṣmaṃ sūkṣmaṃ tu śodhayet // 84 AbhT_11.84 tadviśuddhaṃ bījabhāvāt sūte nottarasaṃtatim / śodhanaṃ bahudhā tattadbhogaprāptyekatānatā // 85 AbhT_11.85 tadādhipatyaṃ tattyāgastacchivātmatvavedanam / tallīnatā tannirāsaḥ sarvaṃ caitatkramākramāt // 86 AbhT_11.86 ata eva ca te mantrāḥ śodhakāścitrarūpiṇaḥ / siddhāntavāmadakṣādau citrāṃ śuddhiṃ vitanvate // 87 AbhT_11.87 anuttaratrikānāmakramamantrāstu ye kila / te sarve sarvadāḥ kintu kasyācit kvāpi mukhyatā // 88 AbhT_11.88 ataḥ śodhakabhāvena śāstre śrīpūrvasaṃjñite / parāparādimantrāṇāmadhvanyuktā vyavasthitiḥ // 89 AbhT_11.89 śodhakatvaṃ ca mālinyā devīnāṃ tritayasya ca / devatrayasya vaktrāṇāmaṅgānāmaṣṭakasya ca // 90 AbhT_11.90 kiṃ vātibahunā dvāravāstvādhāragurukrame / lokapāstravidhau mantrān muktvā sarvaṃ viśodhakam // 91 AbhT_11.91 yaccaitadadhvanaḥ proktaṃ śodhyatvaṃ śoddhṛtā ca yā / sā svātantryācchivābhede yuktetyuktaṃ ca śāsane // 92 AbhT_11.92 sarvametadvibhātyeva parameśitari dhruve / pratibimbasvarūpeṇa na tu bāhyatayā yataḥ // 93 AbhT_11.93 cidvyomnyeva śive tattaddehādimatirīdṛśī / bhinnā saṃsāriṇāṃ rajjau sarpasragvīcibuddhivat // 94 AbhT_11.94 yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ / dehāntarādirmaraṇe kīdṛgvā dehasaṃbhavaḥ // 95 AbhT_11.95 svapne@pi pratibhāmātrasāmānyaprathanābalāt / viśeṣāḥ pratibhāsante na bhāvyante@pi te yathā // 96 AbhT_11.96 śālagrāmopalāḥ keciccitrākṛtibhṛto yathā / tathā māyādibhūmyantalekhācitrahṛdaścitaḥ // 97 AbhT_11.97 nagarārṇavaśailādyāstadicchānuvidhāyinaḥ / na svayaṃ sadasanto no kāraṇākāraṇātmakāḥ // 98 AbhT_11.98 niyateścirarūḍhāyāḥ samucchedātpravartanāt / arūḍhāyāḥ svatantro@yaṃ sthitaścidvyomabhairavaḥ // 99 AbhT_11.99 ekacinmātrasaṃpūrṇabhairavābhedabhāgini / evamasmītyanāmarśo bhedako bhāvamaṇḍale // 100 AbhT_11.100 sarvapramāṇairno siddhaṃ svapne kartrantaraṃ yathā / svasaṃvidaḥ svasiddhāyāstathā sarvatra buddhyatām // 101 AbhT_11.101 cittacitrapurodyāne krīḍedevaṃ hi vetti yaḥ / ahameva sthito bhūtabhāvatattvapurairiti // 102 AbhT_11.102 evaṃ jāto mṛto@smīti janmamṛtyuvicitratāḥ / ajanmanyamṛtau bhānti cittabhittau svanirmitāḥ // 103 AbhT_11.103 parehasaṃvidāmātraṃ paralokehalokate / vastutaḥ saṃvido deśaḥ kālo vā naiva kiṃcana // 104 AbhT_11.104 abhaviṣyadayaṃ sargo mūrtaścenna tu cinmayaḥ / tadavekṣyata tanmadhyāt kenaiko@pi dharādharaḥ // 105 AbhT_11.105 bhūtatanmātravargāderādhārādheyatākrame / ante saṃvinmayī śaktiḥ śivarūpaiva dhāriṇī // 106 AbhT_11.106 tasmātpratītirevetthaṃ kartrī dhartrī ca sā śivaḥ / tato bhāvāstatra bhāvāḥ śaktirādhārikā tataḥ // 107 AbhT_11.107 sāṃkalpikaṃ nirādhāramapi naiva patatyadhaḥ / svādhāraśaktau viśrāntaṃ viśvamitthaṃ vimṛśyatām // 108 AbhT_11.108 asyā ghanāhamityādirūḍhireva dharāditā / yāvadante cidasmīti nirvṛttā bhairavātmatā // 109 AbhT_11.109 maṇāvindrāyudhe bhāsa iva nīlādayaḥ śive / paramārthata eṣāṃ tu nodayo na vyayaḥ kvacit // 110 AbhT_11.110 deśe kāle@tra vā sṛṣṭirityetadasamañjasam / cidātmanā hi devena sṛṣṭirdikkālayorapi // 111 AbhT_11.111 jāgarābhimate sārdhahastatritayagocare / prahare ca pṛthak svapnāścitradikkālamāninaḥ // 112 AbhT_11.112 ata eva kṣaṇaṃ nāma na kiṃcidapi manmahe / kriyākṣaṇe vāpyekasmin bahvyaḥ saṃsyurdrutāḥ kriyāḥ // 113 AbhT_11.113 tena ye bhāvasaṃkocaṃ kṣaṇāntaṃ pratipedire / te nūnamenayā nāḍyā śūnyadṛṣṭyavalambinaḥ // 114 AbhT_11.114 tadya eṣa sato bhāvāñ śūnyīkartuṃ tathāsataḥ / sphuṭīkartuṃ svatantratvādīśaḥ so@smatprabhuḥ śivaḥ // 115 AbhT_11.115 taditthaṃ parameśāno viśvarūpaḥ pragīyate / na tu bhinnasya kasyāpi dharāderupapannatā // 116 AbhT_11.116 uktaṃ caitatpuraiveti na bhūyaḥ pravivicyate / bhūyobhiścāpi bāhyārthadūṣaṇaiḥ pravyaramyata // 117 AbhT_11.117 taditthameṣa nirṇītaḥ kalādervistaro@dhvanaḥ // 118 AbhT_11.118 :c12 atha śrītantrāloke dvādaśamāhnikam athādhvano@sya prakṛta upayogaḥ prakāśyate // 1b AbhT_12.1 itthamadhvā samasto@yaṃ yathā saṃvidi saṃsthitaḥ / taddvārā śūnyadhīprāṇanāḍīcakratanuṣvatho // 2 AbhT_12.2 bahiśca liṅgamūrtyagnisthaṇḍilādiṣu sarvataḥ / tathā sthitaḥ samastaśca vyastaścaiṣa kramākramāt // 3 AbhT_12.3 āsaṃvittattvamābāhyaṃ yo@yamadhvā vyavasthitaḥ / tatra tatrocitaṃ rūpaṃ svaṃ svātantryeṇa bhāsayet // 4 AbhT_12.4 sarvaṃ sarvatra rūpaṃ ca tasyāpi na na bhāsate / nahyavaccheditāṃ kvāpi svapne@pi viṣahāmahe // 5 AbhT_12.5 evaṃ viśvādhvasaṃpūrṇaṃ kālavyāpāracitritam / deśakālamayaspandasadma dehaṃ vilokayet // 6 AbhT_12.6 tathā vilokyamāno@sau viśvāntardevatāmayaḥ / dhyeyaḥ pūjyaśca tarpyaśca tadāviṣṭo vimucyate // 7 AbhT_12.7 itthaṃ ghaṭaṃ paṭaṃ liṅgaṃ sthaṇḍilaṃ pustakaṃ jalam / yadvā kiṃcitkvacitpaśyettatra tanmayatāṃ vrajet // 8 AbhT_12.8 tatrārpaṇaṃ hi vastūnāmabhedenārcanaṃ matam / tathā saṃpūrṇarūpatvānusaṃdhirdhyānamucyate // 9 AbhT_12.9 saṃpūrṇatvānusaṃdhānamakampaṃ dārḍhyamānayan / tathāntarjalpayogena vimṛśañjapabhājanam // 10 AbhT_12.10 tatrārpitānāṃ bhāvānāṃ svakabhedavilāpanam / kurvaṃstadraśmisadbhāvaṃ dadyāddhomakriyāparaḥ // 11 AbhT_12.11 tathaivaṃkurvataḥ sarvaṃ samabhāvena paśyataḥ / niṣkampatā vrataṃ śuddhaṃ sāmyaṃ nandiśikhoditam // 12 AbhT_12.12 tathārcanajapadhyānahomavratavidhikramāt / paripūrṇāṃ sthitiṃ prāhuḥ samādhiṃ guravaḥ purā // 13 AbhT_12.13 atra pūjājapādyeṣu bahirantardvayasthitau / dravyaughe na vidhiḥ ko@pi na kāpi pratiṣiddhatā // 14 AbhT_12.14 kalpanāśuddhisaṃdhyādernopayogo@tra kaścana / uktaṃ śrītrikasūtre ca jāyate yajanaṃ prati // 15 AbhT_12.15 avidhijño vidhijñaścetyevamādi suvistaram / yadā yathā yena yatra svā samvittiḥ prasīdati // 16 AbhT_12.16 tadā tathā tena tatra tattadbhogyaṃ vidhiśca saḥ / laukikālaukikaṃ sarvaṃ tenātra viniyojayet // 17 AbhT_12.17 niṣkampatve sakampastu kampaṃ nirhrāsayedbalāt / yathā yenābhyupāyena kramādakramato@pi vā // 18 AbhT_12.18 vicikitsā galatyantastathāsau yatnavānbhavet / dhīkarmākṣagatā devīrniṣiddhaireva tarpayet // 19 AbhT_12.19 vīravrataṃ cābhinandediti bhargaśikhāvacaḥ / tathāhi śaṅkā mālinyaṃ glāniḥ saṃkoca ityadaḥ // 20 AbhT_12.20 saṃsārakārāgārāntaḥ sthūlasthūṇāghaṭāyate / mantrā varṇasvabhāvā ye dravyaṃ yatpāñcabhautikam // 21 AbhT_12.21 yaccidātma prāṇijātaṃ tatra kaḥ saṃkaraḥ katham / saṃkarābhāvataḥ keyaṃ śaṅkā tasyāmapi sphuṭam // 22 AbhT_12.22 na śaṅketa tathā śaṅkā vilīyetāvahelayā / śrīsarvācāravīrālīniśācarakramādiṣu // 23 AbhT_12.23 śāstreṣu vitataṃ caitattatra tatrocyate yataḥ / śaṅkayā jāyate glāniḥ śaṅkayā vighnabhājanam // 24 AbhT_12.24 uvācotpaladevaśca śrīmānasmadgurorguruḥ / sarvāśaṅkāśaniṃ mārgaṃ numo māheśvaraṃ tviti // 25 AbhT_12.25 anuttarapadāptaye tadidamāṇavaṃ darśitābhyupāyamativistarānnanu vidāṃkurudhvaṃ budhāḥ / AbhT_12.26 :c13 atha śrītantrāloke trayodaśamāhnikam athādhikṛtibhāhanaṃ ka iha vā kathaṃ vetyalaṃ vivecayitumucyate vividhaśaktipātakramaḥ // 1b AbhT_13.1 tatra kecidiha prāhuḥ śaktipāta imaṃ vidhim / taṃ pradarśya nirākṛtya svamataṃ darśayiṣyate // 2 AbhT_13.2 tatredaṃ dṛśyamānaṃ satsukhaduḥkhavimohabhāk / viṣamaṃ sattathābhūtaṃ samaṃ hetuṃ prakalpayet // 3 AbhT_13.3 so@vyaktaṃ tacca sattvādinānārūpamacetanam / ghaṭādivatkāryamiti hetureko@sya sā niśā // 4 AbhT_13.4 sā jaḍā kāryatādrūpyātkāryaṃ cāsyāṃ sadeva hi / kalādidharaṇīprāntaṃ jāḍyātsā sūtaye@kṣamā // 5 AbhT_13.5 teneśaḥ kṣobhayedenāṃ kṣobho@syāḥ sūtiyogyatā / puṃsaḥ prati ca sā bhogyaṃ sūte@nādīn pṛthagvidhān // 6 AbhT_13.6 puṃsaśca nirviśeṣatve muktāṇūn prati kiṃ na tat / nimittaṃ karmasaṃskāraḥ sa ca teṣu na vidyate // 7 AbhT_13.7 iti cetkarmasaṃskārābhāvasteṣāṃ kutaḥ kila / na bhogādanyakarmāṃśaprasaṅgo hi duratyayaḥ // 8 AbhT_13.8 yugapatkarmaṇāṃ bhogo naca yuktaḥ krameṇa hi / phaledyatkarma tatkasmātsvaṃ rūpaṃ saṃtyajetkvacit // 9 AbhT_13.9 jñānātkarmakṣayaścettatkuta īśvaracoditāt / dharmādyadi kutaḥ so@pi karmataścettaducyatām // 10 AbhT_13.10 nahi karmāsti tādṛkṣaṃ yena jñānaṃ pravartate / karmajatve ca tajjñānaṃ phalarāśau pateddhruvam // 11 AbhT_13.11 anyakarmaphalaṃ prācyaṃ karmarāśiṃ ca kiṃ dahet / īśasya dveṣarāgādiśūnyasyāpi kathaṃ kvacit // 12 AbhT_13.12 tathābhisaṃdhirnānyatra bhedahetorabhāvataḥ / nanvitthaṃ pradahejjñānaṃ karmajālāni karma hi // 13 AbhT_13.13 ajñānasahakārīdaṃ sūte svargādikaṃ phalam / ajñānaṃ jñānato naśyedanyakarmaphalādapi // 14 AbhT_13.14 upavāsādikaṃ cānyadduṣṭakarmaphalaṃ bhavet / niṣphalīkurute duṣṭaṃ karmetyaṅgīkṛtaṃ kila // 15 AbhT_13.15 ajñānamiti yatproktaṃ jñānābhāvaḥ sa cetsa kim / prāgabhāvo@thavā dhvaṃsa ādye kiṃ sarvasaṃvidām // 16 AbhT_13.16 kasyāpi vātha jñānasya prācyaḥ pakṣastvasaṃbhavī / na kiṃcidyasya vijñānamudapādi tathāvidhaḥ // 17 AbhT_13.17 nāṇurasti bhave hyasminnanādau ko@nvayaṃ kramaḥ / bhāvinaḥ prāgabhāvaśca jñānasyeti sthite sati // 18 AbhT_13.18 muktāṇorapi so@styeva janmataḥ prāgasau naca / jñānaṃ bhāvi vimukte@sminniti ceccarcyatāmidam // 19 AbhT_13.19 kasmājjñānaṃ na bhāvyatra nanu dehādyajanmataḥ / tatkasmātkarmaṇaḥ kṣaiṇyāttatkuto@jñānahānitaḥ // 20 AbhT_13.20 ajñānasya kathaṃ hāniḥ prāgabhāve hi saṃvidaḥ / ajñānaṃ prāgabhāvo@sau na bhāvyutpattyasaṃbhavāt // 21 AbhT_13.21 kasmānna bhāvi tajjñānaṃ nanu dehādyajanmataḥ / ityeṣa sarvapakṣaghno niśitaścakrakabhramaḥ // 22 AbhT_13.22 atha pradhvaṃsa evedamajñānaṃ tatsadā sthitam / muktāṇuṣviti teṣvastu māyākāryavijṛmbhitam // 23 AbhT_13.23 athājñānaṃ nahyabhāvo mithyājñānaṃ tu tanmatam / tadeva karmaṇāṃ svasminkartavye sahakāraṇam // 24 AbhT_13.24 vaktavyaṃ tarhi kiṃ karma yadā sūte svakaṃ phalam / tadaiva mithyājñānena satā hetutvamāpyate // 25 AbhT_13.25 atha yasminkṣaṇe karma kṛtaṃ tatra svarūpasat / mithyājñānaṃ yadi tatastādṛśātkamarṇaḥ phalam // 26 AbhT_13.26 prākpakṣe pralaye vṛtte prācyasṛṣṭipravartane / dehādyabhāvānno mithyājñānasya kvāpi saṃbhavaḥ // 27 AbhT_13.27 uttarasminpunaḥ pakṣe yadā yadyena yatra vā / kriyate karma tatsarvamajñānasacivaṃ tadā // 28 AbhT_13.28 avaśyamiti kasyāpi na karmaprakṣayo bhavet / yadyapi jñānavānbhūtvā vidhatte karma kiṃcana // 29 AbhT_13.29 viphalaṃ syāttu tatpūrvakarmarāśau tu kā gatiḥ / atha pralayakāle @pi citsvabhāvatvayogataḥ // 30 AbhT_13.30 aṇūnā saṃbhavatyeva jñānaṃ mithyeti tatkutaḥ / svabhāvāditi cenmukte śive vā kiṃ tathā nahi // 31 AbhT_13.31 yaccādarśanamākhyātaṃ nimittaṃ pariṇāmini / pradhāne taddhi saṃkīrṇavaivittayobhayayogataḥ // 32 AbhT_13.32 darśanāya pumarthaikayogyatāsacivaṃ dhiyaḥ / ārabhya sate dharaṇīparyantaṃ tatra yaccitaḥ // 33 AbhT_13.33 buddhivṛttyaviśiṣṭatvaṃ puṃsprayāśarprasādataḥ / prakāśanāddhiyo@rthena saha bhogaḥ sa bhaṇyate // 34 AbhT_13.34 buddhirevāsmi vikṛtidharmikānyastu ko@pyasau / madvilakṣaṇa ekātmetyevaṃ vaivi yasaṃvidi // 35 AbhT_13.35 pumarthasya kṛtatvena sahakāriviyogataḥ / taṃ pumāṃsaṃ prati naiva sūte kiṃtvanyameva hi // 36 AbhT_13.36 atra puṃso@tha mūlasya dharmo@darśanatā dvayoḥ / athaveti vikalpo@yamāstāmetattu bhaṇyatām // 37 AbhT_13.37 bhogo vivekaparyanta iti yattatra ko@vadhiḥ / vivekalābhe nikhilasūtidṛgyadi sāpi kim // 38 AbhT_13.38 sāmānyena viśeṣairvā prācye syādekajanmataḥ / uttare na kadācitsyādbhāvikālasya yogataḥ // 39 AbhT_13.39 kaiścideva viśeṣaiścetsarveṣāṃ yugapadbhavet / viveko@nādisaṃyogātkā hyanyonyaṃ vicitratā // 40 AbhT_13.40 tasmātsāṃkhyadṛśāpīdamajñānaṃ naiva yujyate / ajñānena vinā bandhamokṣau naiva vyavasthayā // 41 AbhT_13.41 yujyete tacca kathitayuktibhirnopapadyate / bhāyākarmāṇudevecchāsadbhāve@pi sthite tataḥ // 42 AbhT_13.42 na bandhamokṣayoryogo bhedahetorasaṃbhavāt / tasmādajñānaśabdena jñatvakartṛtvadharmaṇām // 43 AbhT_13.43 cidaṇūnāmāvaraṇaṃ kiṃcidvācyaṃ vipaścitā / āvāraṇātmanā siddhaṃ tatsvarūpādabhedavat // 44 AbhT_13.44 bhede pramāṇābhāvācca tadekaṃ nikhilātmasu / tacca kasmātprasūtaṃ syānmāyātaścetkathaṃ nu sā // 45 AbhT_13.45 kvacideva suvītaitanna tu muktātmanītyayam / prācyaḥ paryanuyogaḥ syānnimittaṃ cenna labhyate // 46 AbhT_13.46 utpattyabhāvatastena nityaṃ naca vinaśyati / tata evaikatāyāṃ cānyātmasādhāraṇatvataḥ // 47 AbhT_13.47 na vāvastvarthakāritvānna cittatsaṃvṛtitvataḥ / na caitenātmanāṃ yogo hetumāṃstadasaṃbhavāt // 48 AbhT_13.48 tenaikaṃ vastu sannityaṃ nityasaṃbaddhamātmabhiḥ / jaḍaṃ malaṃ tadajñānaṃ saṃsārāṅkurakāraṇam // 49 AbhT_13.49 tasya roddhrī yadā śaktirudāste śivaraśmibhiḥ / tadāṇuḥ spṛśyate spṛṣṭaḥ svake jñānakriye sphuṭe // 50 AbhT_13.50 samāviśedayaṃ sūryakānto@rkeṇeva coditaḥ / roddhryāśca śaktermādhyasthyatāratamyavaśakramāat // 51 AbhT_13.51 vicitratvamataḥ prāhurabhivyaktau svasaṃvidaḥ / sa eṣa śaktipātākhyaḥ śāstreṣu paribhāṣyate // 52 AbhT_13.52 atrocyate malastāvaditthameṣa na yujyate / iti pūrvāhṇike proktaṃ punaruktau tu kiṃ phalam // 53 AbhT_13.53 malasya pākaḥ ko @yaṃ syānnāśaśceditarātmanām / sa eko mala ityukternairmalyamanuṣajyate // 54 AbhT_13.54 atha pratyātmaniyato@nādiśca prāgabhāvavat / malo naśyettathāpyeṣa nāśo yadi sahetukaḥ // 55 AbhT_13.55 hetuḥ karmeśvarecchā vā karma tāvanna tādṛśam / īśvarecchā svatantrā ca kvacideva tathaiva kim // 56 AbhT_13.56 ahetuko@sya nāśaścetprāgevaiṣa vinaśyatu / kṣaṇāntaraṃ sadṛk sūte iti cetsthirataiva sā // 57 AbhT_13.57 na ca nityasya bhāvasya hetvanāyattajanmanaḥ / nāśo dṛṣṭaḥ prāgabhāvastvavastviti tathāstu saḥ // 58 AbhT_13.58 athāsya pāko nāmaiṣa svaśaktipratibaddhatā / sarvānprati tathaiṣa syādruddhaśaktirviṣāgnivat // 59 AbhT_13.59 punarudbhūtaśaktau ca svakāryaṃ syādviṣāgnivat / muktā api na muktāḥ syuḥ śaktiṃ cāsya na manmahe // 60 AbhT_13.60 roddhrīti cetkasya nṛṇāṃ jñatvakartṛtvayoryadi / sadbhāvamātrādroddhṛtve śivamuktāṇvasaṃbhavaḥ // 61 AbhT_13.61 saṃnidhānātiriktaṃ ca na kiṃcitkurute malaḥ / ātmanā pariṇāmitvādanityatvaprasaṅgataḥ // 62 AbhT_13.62 jñatvakartṛtvamātraṃ ca pudgalā na tadāśrayāḥ / taccedāvāritaṃ hanta rūpanāśaḥ prasajyate // 63 AbhT_13.63 āvāraṇaṃ cādṛśyatvaṃ na ca tadvastuno@nyatām / karoti ghaṭavajjñānaṃ nāvarītuṃ ca śakyate // 64 AbhT_13.64 jñānenāvaraṇīyena tadevāvaraṇaṃ katham / na jñāyate tathā ca syādāvṛtirnāmamātrataḥ // 65 AbhT_13.65 roddhryāśca śakteḥ kastasya pratibandhaka īśvaraḥ / yadyapekṣāvirahitastatra prāgdattamuttaram // 66 AbhT_13.66 karmasāmyamapekṣyātha tasyecchā saṃpravartate / tasyāpi rūpaṃ vaktavyaṃ samatā karmaṇāṃ hi kā // 67 AbhT_13.67 bhogaparyāyamāhātmyātkāle kvāpi phalaṃ prati / virodhātkarmaṇī ruddhe tiṣṭhataḥ sāmyamīdṛśam // 68 AbhT_13.68 taṃ ca kālāṃśakaṃ devaḥ sarvajño vīkṣya taṃ malam / runddhe lakṣyaḥ sa kālaśca sukhaduḥkhādivarjanaiḥ // 69 AbhT_13.69 naitatkramikasaṃśuddhavyāmiśrākārakarmabhiḥ / tathaiva deye svaphale keyamanyonyaroddhṛtā // 70 AbhT_13.70 rodhe tayośca jātyāyurapi na syādataḥ patet / deho bhogadayoreva nirodha iti cennanu // 71 AbhT_13.71 jātyāyuṣpradakarmāṃśasaṃnidhau yadi śaṃkaraḥ / malaṃ runddhe bhogadātuḥ karmaṇaḥ kiṃ bibheti saḥ // 72 AbhT_13.72 śataśo@pi hlādatāpaśūnyāṃ saṃcinvate daśām / na ca bhaktirasāveśamiti bhūmnā vilokitam // 73 AbhT_13.73 athāpi kālamāhātmyamapekṣya parameśvaraḥ / tathā karoti vaktavyaṃ kālo@sau kīdṛśastviti // 74 AbhT_13.74 kiṃ cānādirayaṃ bhogaḥ karmānādi sapudgalam / tataśca bhogaparyāyakālaḥ sarvasya niḥsamaḥ // 75 AbhT_13.75 ādimattve hi kasyāpi vargādasmādbhavediyam / vaicitrī bhuktametena kalpametena tu dvayam // 76 AbhT_13.76 iyato bhogaparyāyātsyātsāmyaṃ karmaṇāmiti / anena nayabījena manye vaicitryakāraṇam // 77 AbhT_13.77 jagataḥ karma yatklaptaṃ tattathā nāvakalpate / anādimalasaṃcchannā aṇavo dṛkkriyātmanā // 78 AbhT_13.78 sarve tulyāḥ kathaṃ citrāṃ śritāḥ karmaparamparām / bhogalolikayā cetsā vicitreti kuto nanu // 79 AbhT_13.79 anādi karmasaṃskāravaicitryāditi cetpunaḥ / vācyaṃ tadeva vaicitryaṃ kuto niyatirāgayoḥ // 80 AbhT_13.80 mahimā cedayaṃ tau kiṃ nāsamañjasyabhāginau / īśvarecchānapekṣā tu bhedaheturna kalpate // 81 AbhT_13.81 athānāditvamātreṇa yuktihīnena sādhyate / vyavastheyamalaṃ tarhi malenāstu vṛthāmunā // 82 AbhT_13.82 tathāhi karma tāvanno yāvanmāyā na pudgale / vyāpriyeta na cāhetustadvṛttistanmito malaḥ // 83 AbhT_13.83 itthaṃ ca kalpite māyākārye karmaṇi hetutām / anādi karma cedgacchetkiṃ malasyopakalpanam // 84 AbhT_13.84 nanu mābhūnmalastarhi citrākāreṣu karmasu / santatyāvartamāneṣu vyavasthā na prakalpate // 85 AbhT_13.85 ādau madhye ca citratvātkarmaṇāṃ na yathā samaḥ / ātmākāro@pi ko@pyeṣa bhāvikāle tathā bhavet // 86 AbhT_13.86 itthamucchinna evāyaṃ bandhamokṣādikaḥ kramaḥ / ajñānādbandhanaṃ mokṣo jñānāditi parīkṣitam // 87 AbhT_13.87 virodhe svaphale caite karmaṇī samaye kvacit / udāsāte yadi tataḥ karmaitatpratibudhyatām // 88 AbhT_13.88 śivaśaktinipātasya ko@vakāśastu tāvatā / kvāpi kāle tayoretadaudāsīnyaṃ yadā tataḥ // 89 AbhT_13.89 kālāntare tayostadvadvirodhasyānivṛttitaḥ / ataśca na phaletānte tābhyāṃ karmāntaraṇi ca // 90 AbhT_13.90 ruddhāni prāptakālatvādgatābhyāmupabhogyatām / evaṃ sadaiva vārtāyāṃ dehapāte tathaiva ca // 91 AbhT_13.91 jāte vimokṣa ityāstāṃ śaktipātādikalpanā / athodāsīnatatkarmadvayayogakṣaṇāntare // 92 AbhT_13.92 karmāntaraṃ phalaṃ sūte tatkṣaṇe@pi tathā na kim / kṣaṇāntare@tha te eva pratibandhavivarjite // 93 AbhT_13.93 phalataḥ pratibandhasya varjanaṃ kiṃkṛtaṃ tayoḥ / karmasāmyaṃ svarūpeṇa na ca tattāratamyabhāk // 94 AbhT_13.94 na śiveccheti tatkārye śaktipāte na tadbhavet / tirobhāvaśca nāmāyaṃ sa kasmādudbhavetpunaḥ // 95 AbhT_13.95 karmasāmyena yatkṛtyaṃ prāgevaitatkṛtaṃ kila / hetutve ceśvarecchāyā vācyaṃ pūrvavadeva tu // 96 AbhT_13.96 etenānye@pi ye@pekṣyā īśecchāyāṃ prakalpitāḥ / dhvastāste@pi hi nityānyahetvahetvādidūṣaṇāt // 97 AbhT_13.97 vairāgyaṃ bhogavairasyaṃ dharmaḥ ko@pi vivekitā / satsaṅgaḥ parameśānapūjādyabhyāsanityatā // 98 AbhT_13.98 āpatprāptistannirīkṣā dehe kiṃcicca lakṣaṇam / śāstrasevā bhogasaṃghapūrṇatā jñānamaiśvaram // 99 AbhT_13.99 ityapekṣyaṃ yadīśasya dūṣyametacca pūrvavat / vyabhicāraśca sāmastyavyastatvābhyāṃ svarūpataḥ // 100 AbhT_13.100 anyonyānupraveśaścānupapattiśca bhūyasī / tasmānna manmahe ko@yaṃ śaktipātavidheḥ kramaḥ // 101 AbhT_13.101 itthaṃ bhrāntiviṣāveśamūrcchānirmokadāyinīm / śrīśaṃbhuvadanodgīrṇāṃ vacmyāgamamahauṣadhīm // 102 AbhT_13.102 devaḥ svatantraścidrūpaḥ prakāśātmā svabhāvataḥ / rūpapracchādanakrīḍāyogādaṇuranekakaḥ // 103 AbhT_13.103 sa svayaṃ kalpitākāravikalpātmakakarmabhiḥ / badhnātyātmānameveha svātantryāditi varṇitam // 104 AbhT_13.104 svātantryamahimaivāyaṃ devasya yadasau punaḥ / svaṃ rūpaṃ pariśuddhaṃ satspṛśatyapyaṇutāmayaḥ // 105 AbhT_13.105 na vācyaṃ tu kathaṃ nāma kasmiṃścitpuṃsyasau tathā / nahi nāma pumānkaścidyasminparyanuyujyate // 106 AbhT_13.106 deva eva tathāsau cet svarūpaṃ cāsya tādṛśam / tādṛkprathāsvabhāvasya svabhāve kānuyojyatā // 107 AbhT_13.107 āhāsmatparameṣṭhī ca śivadṛṣṭau gurūttamaḥ / pañcaprakārakṛtyoktiśivatvānnijakarmaṇe // 108 AbhT_13.108 pravṛttasya nimittānāmapareṣāṃ kva mārgaṇam / channasvarūpatābhāse puṃsi yadyādṛśaṃ phalam // 109 AbhT_13.109 tatrāṇoḥ sata evāsti svātantryaṃ karmatohi tat / īśvarasya ca yā svātmatirodhitsā nimittatām // 110 AbhT_13.110 sābhyeti karmamalayorato@nādivyavasthitiḥ / tirodhiḥ pūrṇarūpasyāpūrṇatvaṃ tacca pūraṇam // 111 AbhT_13.111 prati bhinnena bhāvena spṛhāto lolikā malaḥ / viśuddhasvaprakāśātmaśivarūpatayā vinā // 112 AbhT_13.112 na kiṃcidyujyate tena heturatra maheśvaraḥ / itthaṃ sṛṣṭisthitidhvaṃsatraye māyāmapekṣate // 113 AbhT_13.113 kṛtyai malaṃ tathā karma śivecchaiveti susthitam / yattu kasmiṃścana śivaḥ svena rūpeṇa bhāsate // 114 AbhT_13.114 tatrāsya nāṇuge tāvadapekṣye malakarmaṇī / aṇusvarūpatāhānau tadgataṃ hetutāṃ katham // 115 AbhT_13.115 vrajenmāyānapekṣatvamata evopapādayet / tena śuddhaḥ svaprakāśaḥ śiva evātra kāraṇam // 116 AbhT_13.116 sa ca svācchandyamātreṇa tāratamyaprakāśakaḥ / kulajātivapuṣkarmavayonuṣṭhānasaṃpadaḥ // 117 AbhT_13.117 anapekṣya śive bhaktiḥ śaktipāto@phalārthinām / yā phalārthitayā bhaktiḥ sā karmādyamapekṣate // 118 AbhT_13.118 tato@tra syātphale bhedo nāpavarge tvasau tathā / bhogāpavargadvitayābhisaṃdhāturapi sphuṭam // 119 AbhT_13.119 prāgbhāge@pekṣate karma citratvānnottare punaḥ / anābhāsitarūpo@pi tadābhāsitayeva yat // 120 AbhT_13.120 sthitvā mantrādi saṃgṛhya tyajetso@sya tirobhavaḥ / śrīsāraśāstre bhagavānvastvetatsamabhāṣata // 121 AbhT_13.121 dharmādharmātmakairbhāvairanekairveṣṭayetsvayam / asandehaṃ svamātmānamavīcyādiśivāntake // 122 AbhT_13.122 tadvacchaktisamūhena sa eva tu viveṣṭayet / svayaṃ badhnāti deveśaḥ svayaṃ caiva vimuñcati // 123 AbhT_13.123 svayaṃ bhoktā svayaṃ jñātā svayaṃ caivopalakṣayet / svayaṃ bhuktiśca muktiśca svayaṃ devī svayaṃ prabhuḥ // 124 AbhT_13.124 svayamekākṣarā caiva yathoṣmā kṛṣṇavartmanaḥ / vastūktamatra svātantryātsvātmarūpaprakāśanam // 125 AbhT_13.125 śrīmanniśākule@pyuktaṃ mithyābhāvitacetasaḥ / malamāyāvicāreṇa kliśyante svalpabuddhayaḥ // 126 AbhT_13.126 sphaṭikopalago reṇuḥ kiṃ tasya kurutāṃ priye / vyomnīva nīlaṃ hi malaṃ malaśaṃkāṃ tatastyajet // 127 AbhT_13.127 śrīmānvidyāguruścāha pramāṇastutidarśane / dharmādharmavyāptivināśāntarakāle śakteḥ pāto gāhanikairyaḥ pratipannaḥ // 128 AbhT_13.128 taṃ svecchātaḥ saṃgiramāṇāḥ stavakādyāḥ svātantryaṃ tattvayyanapekṣaṃ kathayeyuḥ / tāratamyaprakāśo yastīvramadhyamamandatāḥ // 129 AbhT_13.129 tā eva śaktipātasya pratyekaṃ traidhamāsthitāḥ / tīvratīvraḥ śaktipāto dehapātavaśātsvayam // 130 AbhT_13.130 mokṣapradastadaivānyakāle vā tāratamyataḥ / madhyatīvrātpunaḥ sarvamajñānaṃ vinivartate // 131 AbhT_13.131 svayameva yato vetti bandhamokṣatayātmatām / tatprātibhaṃ mahājñānaṃ śāstrācāryānapekṣi yat. // 132 AbhT_13.132 pratibhācandrikāśāntadhvāntaścācāryacandramāḥ / tamastāpau hanti dṛśaṃ visphāryānandanirbharām // 133 AbhT_13.133 sa śiṣṭaḥ karmakartṛtvācchiṣyo@nyaḥ karmabhāvataḥ / śiṣṭaḥ sarvatra ca smārtapadakālakulādiṣu // 134 AbhT_13.134 uktaḥ svayaṃbhūḥ śāstrārthapratibhāpariniṣṭhitaḥ / yanmūlaṃ śāsanaṃ tena na riktaḥ ko@pi jantukaḥ // 135 AbhT_13.135 tatrāpi tāratamyotthamānantyaṃ dārḍhyakamprate / yuktiḥ śāstraṃ gururvādo@bhyāsa ityādyapekṣate // 136 AbhT_13.136 kampamānaṃ hi vijñānaṃ svayameva punarvrajet / kasyāpi dārḍhyamanyasya yuktyādyaiḥ kevaletaraiḥ // 137 AbhT_13.137 yathā yathā parāpekṣātānavaṃ prātibhe bhavet / tathā tathā gururasau śreṣṭho vijñānapāragaḥ // 138 AbhT_13.138 anyataḥ śikṣitānantajñāno@pi pratibhābalāt / yadvetti tatra tatrāsya śivatā jyāyasī ca sā // 139 AbhT_13.139 na cāsya samayitvādikramo nāpyabhiṣecanam / na santānādi no vidyāvrataṃ prātibhavartmanaḥ // 140 AbhT_13.140 ādividvānmahādevastenaiṣo@dhiṣṭhito yataḥ / saṃskārāstadadhiṣṭhānasiddhyai tattasya tu svataḥ // 141 AbhT_13.141 devībhirdīkṣitastena sabhaktiḥ śivaśāsane / dṛḍhatākampratābhedaiḥ so@pi svayamatha vratāt // 142 AbhT_13.142 tapojapādergurutaḥ svasaṃskāraṃ prakalpayet / yato vājasineyākhya uktaṃ siñcetsvayaṃ tanum // 143 AbhT_13.143 ityādyupakramaṃ yāvadante tatpariniṣṭhitam / abhiṣikto bhavedevaṃ na bāhyakalaśāmbubhiḥ // 144 AbhT_13.144 śrīsarvavīraśrībrahmayāmalādau ca tattathā / nirūpitaṃ maheśena kiyadvā likhyatāmidam // 145 AbhT_13.145 itthaṃ prātibhavijñānaṃ kiṃ kiṃ kasya na sādhayet / yatprātibhādvā sarvaṃ cetyūce śeṣamahāmuniḥ // 146 AbhT_13.146 anye tvāhurakāmasya prātibho gururīdṛśaḥ / sāmagrījanyatā kāmye tenārimansaṃskṛto guruḥ // 147 AbhT_13.147 niyatermahimā naiva phale sādhye nivartate / abhiṣiktaścīrṇavidyāvratastena phalapradaḥ // 148 AbhT_13.148 asadetaditi prāhurguravastattvadarśinaḥ / śrīsomānandakalyāṇabhavabhūtipurogamāḥ // 149 AbhT_13.149 tathāhi trīśikāśāstravivṛtau te@bhyadhurbudhāḥ / sāṃsiddhikaṃ yadvijñānaṃ taccintāratnamucyate // 150 AbhT_13.150 tadabhāve tadarthaṃ tadāhṛtaṃ jñānamādṛtam / evaṃ yo veda tattvena tasya nirvāṇagāminī // 151 AbhT_13.151 dīkṣā bhavatyasandigdhā tilājyāhutivarjitā / adṛṣṭamaṇḍalo@pyevaṃ yaḥ kaścidvetti tattvataḥ // 152 AbhT_13.152 sa siddhibhāgbhavennityaṃ sa yogī sa ca dīkṣitaḥ / avidhijño vidhānajño jāyate yajanaṃ prati // 153 AbhT_13.153 ityādibhistrīśikoktairvākyairmāheśvaraiḥ sphuṭam / jñānaṃ dīkṣādisaṃskārasatattvamiti varṇitam // 154 AbhT_13.154 jñānopāyastu dīkṣādikriyā jñānaviyoginām / ityetadadhunaivāstā svaprastāve bhaviṣyati // 155 AbhT_13.155 guruśāstrapramāṇāderapyupāyatvamaṃjasā / pratibhā paramevaiṣā sarvakāmadughā yataḥ // 156 AbhT_13.156 upāyayogakramato nirupāyamathākramam / yadrūpaṃ tatparaṃ tattvaṃ tatra tatra suniścitam // 157 AbhT_13.157 yastu prātibhabāhyātmasaṃskāradvayasundaraḥ / ukto@nanyopakāryatvātsa sākṣādvarado guruḥ // 158 AbhT_13.158 svamuktimātre kasyāpi yāvadviśvavimocane / pratibhodeti khadyotaratnatārendusūryavat // 159 AbhT_13.159 tataḥ prātibhasaṃvittyai śāstramasmatkṛtaṃ tvidam / yo@bhyasyetsa gururnaiva vastvarthā hi viḍambakāḥ // 160 AbhT_13.160 paropajīvitābuddhyā sarva itthaṃ na bhāsate / taduktyā na vinā vetti śaktipātasya māndyataḥ // 161 AbhT_13.161 sphuṭametacca śāstreṣu teṣu teṣu nirūpyate / kiraṇāyāṃ tathoktaṃ ca gurutaḥ śāstrataḥ svataḥ // 162 AbhT_13.162 jñānayogyāstathā keciccaryāyogyāstathāpare / śrīmannandiśikhātantre vitatyaitannirūpitam // 163 AbhT_13.163 praśnottaramukheneti tadabhagnaṃ nirūpyate / anirdeśyaḥ śivastatra ko@bhyupāyo nirūpyatām // 164 AbhT_13.164 iti praśne kṛte devyā śrīmāñchaṃbhurnyarūpayam / upāyo@tra vivekaikaḥ sa hi heyaṃ vihāpayan // 165 AbhT_13.165 dadātyasya ca suśroṇi prātibhaṃ jñānamuttamam / yadā pratibhayā yuktastadā muktaśca mocayet // 166 AbhT_13.166 paraśaktinipātena dhvastamāyāmalaḥ pumān / nanu prāgdīkṣayā mokṣo@dhunā tu prātibhātkatham // 167 AbhT_13.167 iti devyā kṛte praśne prāvartata vibhorvacaḥ / dīkṣayā mucyate jantuḥ prātibhena tathā priye // 168 AbhT_13.168 gurvāyattā tu sā dīkṣā badhyabandhanamokṣaṇe / prātibho@sya svabhāvastu kevalībhāvasiddhidaḥ // 169 AbhT_13.169 kevalasya dhruvaṃ muktiḥ paratattvena sā nanu / nṛśaktiśivamuktaṃ hi tattvatrayamidaṃ tvayā // 170 AbhT_13.170 nā badhyo bandhane śaktiḥ karaṇaṃ kartṛtāṃ spṛśat / śivaḥ karteti tatproktaṃ sarvaṃ gurvāgamādaṇoḥ // 171 AbhT_13.171 punarvivekāduktaṃ taduttarottaramucyatām / kathaṃ vivekaḥ kiṃ vāsya devadeva vivicyate // 172 AbhT_13.172 ityukte parameśānyā jagādādiguruḥ śivaḥ / śivāditattvatritayaṃ tadāgamavaśādguroḥ // 173 AbhT_13.173 adhrottaragairvākyaiḥ siddhaṃ prātibhatāṃ vrajet / dīkṣāsicchinnapāśatvādbhāvanābhāvitasya hi // 174 AbhT_13.174 vikāsaṃ tattvamāyāti prātibhaṃ tadudāhṛtam / bhasmacchannāgnivatsphauṭyaṃ prātibhe gauravāgamāt // 175 AbhT_13.175 bījaṃ kāloptasaṃsiktaṃ yathā vardheta tattathā / yogayāgajapairuktairguruṇā prātibhaṃ sphuṭet // 176 AbhT_13.176 viveko@tīndriyastveṣa yadāyāti vivecanam / paśupāśapatijñānaṃ svayaṃ nirbhāsate tadā // 177 AbhT_13.177 prātibhe tu samāyāte jñānamanyattu sendriyam / vāgakṣiśrutigamyaṃ cāpyanyāpekṣaṃ varānane // 178 AbhT_13.178 tattyajedbuddhimāsthāya pradīpaṃ tu yathā divā / prādurbhūtavivekasya syāccidindriyagocare // 179 AbhT_13.179 dūrācchrutyādivedhādivṛddhikrīḍāvicitritā / sarvabhāvavivekāttu sarvabhāvaparāṅmukhaḥ // 180 AbhT_13.180 krīḍāsu suviraktātmā śivabhāvaikabhāvitaḥ / māhātmyametatsuśroṇi prātibhasya vidhīyate // 181 AbhT_13.181 svacchāyādarśavatpaśyedbahirantargataṃ śivam / heyopādeyatattvajñastadā dhyāyennijāṃ citim // 182 AbhT_13.182 siddhijālaṃ hi kathitaṃ parapratyayakāraṇam / ihaiva siddhāḥ kāyānte mucyeranniti bhāvanāt // 183 AbhT_13.183 parabhāvanadārḍhyāttu jīvanmukto nigadyate / etatte prātibhe bhede lakṣaṇaṃ samudāhṛtam // 184 AbhT_13.184 śāpānugrahakāryeṣu tathābhyāsena śaktayā / teṣūdāsīnatāyāṃ tu mucyate mocayetparān // 185 AbhT_13.185 bhūtendriyādiyogena baddho@ṇuḥ saṃsareddhruvam / sa eva pratibhāyuktaḥ śaktitattvaṃ nigadyate // 186 AbhT_13.186 tatpātāveśato muktaḥ śiva eva bhavārṇavāt / nanvācāryātsendriyaṃ tajjñānamuktamatīndriyam // 187 AbhT_13.187 vivekajaṃ ca tadbuddhyā tatkathaṃ syānnirindriyam / iti pṛṣṭo@bhyadhātsvāntadhiyorjāḍyaikavāsanāt // 188 AbhT_13.188 akṣatvaṃ pravivekena tacchittau bhāsakaḥ śivaḥ / saṃskāraḥ sarvabhāvānāṃ paratā parikīrtitā // 189 AbhT_13.189 manobuddhī na bhinne tu kasmiṃścitkāraṇāntare / viveke kāraṇe hyete prabhuśaktyupavṛṃhite // 190 AbhT_13.190 na manobuddhihīnastu jñānasyādhigamaḥ priye / parabhāvāttu tatsūkṣmaṃ śaktitattvaṃ nigadyate // 191 AbhT_13.191 vivekaḥ sarvabhāvānāṃ śuddhabhāvānmahāśayaḥ / buddhitattvaṃ tu triguṇamuttamādhamamadhyamam // 192 AbhT_13.192 aṇimādigataṃ cāpi bandhakaṃ jaḍamindriyam / nanu prātibhato muktau dīkṣayā kiṃ śivādhvare // 193 AbhT_13.193 ūce@jñānā hi dīkṣāyāṃ bālavāliśayoṣitaḥ / pāśacchedādvimucyante prabuddhyante śivādhvare // 194 AbhT_13.194 tasmāddīkṣā bhavatyeṣu kāraṇatvena sundari / dīkṣayā pāśamokṣe tu śuddhabhāvādvivekajam // 195 AbhT_13.195 ityeṣa paṭhito granthaḥ svayaṃ ye boddhumakṣamāḥ / teṣāṃ śivoktisaṃvādādbodho dārḍhyaṃ vrajediti // 196 AbhT_13.196 śrīmanniśāṭane cātmaguruśāstravaśāttridhā / jñānaṃ mukhyaṃ svopalabdhi vikalpārṇavatāraṇam // 197 AbhT_13.197 mantrātmabhūtadravyāśadivyatattvādigocarā / śaṃkā vikalpamūlā hi śāmyetsvapratyayāditi // 198 AbhT_13.198 enamevārthamantaḥsthaṃ gṛhītvā mālinīmate / evamasyātmanaḥ kāle kasmiṃścidyogyatāvaśāt // 199 AbhT_13.199 śaivī saṃbadhyate śaktiḥ śāntā muktiphalapradā / tatsaṃbandhāttataḥ kaścittatkṣaṇādapavṛjyate // 200 AbhT_13.200 ityuktvā tīvratīvrākhyaviṣayaṃ bhāṣate punaḥ / ajñānena sahaikatvaṃ kasyacidvinivartate // 201 AbhT_13.201 rudraśaktisamāviṣṭaḥ sa yiyāsuḥ śivecchayā / bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati // 202 AbhT_13.202 tamārādhya tatastuṣṭāddīkṣāmāsādya śāṅkarīm / tatkṣaṇādvopabhogādvā dehapātācchivaṃ vrajet // 203 AbhT_13.203 asyārthā ātmanaḥ kācitkalanāmarśanātmikā / svaṃ rūpaṃ prati yā saiva ko@pi kāla ihoditaḥ // 204 AbhT_13.204 yogyatā śivatādātmyayogārhatvamihocyate / pūrvaṃ kiṃ na tathā kasmāttadaiveti na saṃgatam // 205 AbhT_13.205 tathābhāsanamujjhitvā na hi kālo@sti kaścana / svātantryāttu tathābhāse kālaśaktirvijṛmbhatām // 206 AbhT_13.206 natu paryanuyuktyai sā śive tanmahimoditā / nanu śaivī mahāśaktiḥ saṃbaddhaivātmabhiḥ sthitā / satyaṃ sācchādanātmā tu śāntā tveṣā svarūpadṛk // 207 AbhT_13.207 kṣobho hi bheda evaikyaṃ praśamastanmayī tataḥ // 208 AbhT_13.208 tayā śāntyā tu saṃbaddhaḥ sthitaḥ śaktisvarūpabhāk / tyaktāṇubhāvo bhavati śivastacchaktidārḍhyataḥ // 209 AbhT_13.209 tatrāpi tāratamyādivaśācchīghracirāditaḥ / dehapāto bhavedasya yadvā kāṣṭhāditulyatā // 210 AbhT_13.210 samastavyavahāreṣu parācīnitacetanaḥ / tīvratīvramahāśaktisamāviṣṭaḥ sa sidhyati // 211 AbhT_13.211 evaṃ prāgviṣayo grantha iyānanyatra tu sphuṭam / granthāntaraṃ madhyatīvraśaktipātāṃśasūcakam // 212 AbhT_13.212 ajñānarūpatā puṃsi bodhaḥ saṃkocite hṛdi / saṃkoce vinivṛtte tu svasvabhāvaḥ prakāśate // 213 AbhT_13.213 rudraśaktisamāviṣṭa ityanenāsya varṇyate / cihnavargo ya ukto@tra rudre bhaktiḥ suniścalā // 214 AbhT_13.214 mantrasiddhiḥ sarvatattvavaśitvaṃ kṛtyasaṃpadaḥ / kavitvaṃ sarvaśāstrārthaboddhṛtvamiti tatkramāt // 215 AbhT_13.215 svatāratamyayogātsyādeṣāṃ vyastasamastatā / tatrāpi bhuktau muktau ca prādhānyaṃ carcayedbudhaḥ // 216 AbhT_13.216 sa ityanto grantha eṣa dvitīyaviṣayaḥ sphuṭaḥ / anyastu mandatīvrākhyaśaktipātavidhiṃ prati // 217 AbhT_13.217 mandatīvrācchaktibalādyiyāsāsyopajāyate / śivecchāvaśayogena sadguruṃ prati so@pi ca // 218 AbhT_13.218 atraiva lakṣitaḥ śāstre yaduktaṃ parameṣṭhinā / yaḥ punaḥ sarvatattvāni vettyetāni yathārthataḥ // 219 AbhT_13.219 sa gururmatsamaḥ prokto mantravīryaprakāśakaḥ / dṛṣṭāḥ saṃbhāvitāstena spṛṣṭāśca prītacetasā // 220 AbhT_13.220 narāḥ pāpaiḥ pramucyante saptajanmakṛtairapi / ye punardīkṣitāstena prāṇinaḥ śivacoditāḥ // 221 AbhT_13.221 te yatheṣṭaṃ phalaṃ prāpya padaṃ gacchantyanāmayam / kiṃ tattvaṃ tattvavedī ka ityāmarśanayogataḥ // 222 AbhT_13.222 pratibhānātsuḥṛtsaṅgādgurau jigamiṣurbhavet / evaṃ jigamiṣāyogādācāryaḥ prāpyate sa ca // 223 AbhT_13.223 tāratamyādiyogena saṃsiddhaḥ saṃskṛto@pi ca / prāgbhedabhāgī jhaṭiti kramātsāmastyatoṃśataḥ // 224 AbhT_13.224 ityādibhedabhinno hi gurorlābha ihoditaḥ / tasmāddīkṣāṃ sa labhate sadya eva śivapradām // 225 AbhT_13.225 jñānarūpāṃ yathā vetti sarvameva yathārthataḥ / jīvanmuktaḥ śivībhūtastadaivāsau nigadyate // 226 AbhT_13.226 dehasaṃbandhitāpyasya śivatāyai yataḥ sphuṭā / asyāṃ bhedo hi kathanātsaṅgamādavalokanāt // 227 AbhT_13.227 śāstrātsaṃkramaṇātsāmyacaryāsaṃdarśanāccaroḥ / mantramudrādimāhātmyātsamastavyastabhedataḥ // 228 AbhT_13.228 kriyayā vāntarākārarūpaprāṇapraveśataḥ / tadā ca dehasaṃstho@pi sa mukta iti bhaṇyate // 229 AbhT_13.229 uktaṃ ca śāstrayoḥ śrīmadratnamālāgamākhyayoḥ / yasminkāle tu guruṇā nirvikalpaṃ prakāśitam // 230 AbhT_13.230 tadaiva kila mukto@sau yantraṃ tiṣṭhati kevalam / prārabdhṛkarmasaṃbandhāddehasya sukhiduḥkhite // 231 AbhT_13.231 na viśaṅketa tacca śrīgamaśāstre nirūpitam / avidyopāsito deho hyanyajanmasamudbhuvā // 232 AbhT_13.232 karmaṇā tena bādhyante jñānino@pi kalevare / jātyāyurbhogadasyaikapraghaṭṭakatayā sthitiḥ // 233 AbhT_13.233 uktaikavacanāddhiśca yatastenetisaṃgatiḥ / abhyāsayuktisaṃkrāntivedhaghaṭṭanarodhataḥ // 234 AbhT_13.234 hutervā mantrasāmarthyātpāśacchedaprayogataḥ / sadyonirvāṇadāṃ kuryātsadyaḥprāṇaviyojikām // 235 AbhT_13.235 tatra tveṣo@sti niyama āsanne maraṇakṣaṇe / tāṃ kuryānnānyathārabdhṛ karma yasmānna śuddhyati // 236 AbhT_13.236 uktaṃ ca pūrvamevaitanmaṃtrasāmarthyayogataḥ / prāṇairviyojito@pyeṣa bhuṅkte śeṣaphalaṃ yataḥ // 237 AbhT_13.237 tajjanmaśeṣaṃ vividhamativāhya tataḥ sphuṭam / karmāntaranirodhena śīghramevāpavṛjyate // 238 AbhT_13.238 tasmātprāṇaharīṃ dīkṣāṃ nājñātvā maraṇakṣaṇam / vidadhyātparameśājñālaṅghanaikaphalā hi sā // 239 AbhT_13.239 ekastriko@yaṃ nirṇītaḥ śaktipāte@pyathāparaḥ / tīvramadhye tu dīkṣāyāṃ kṛtāyāṃ na tathā dṛḍhām // 240 AbhT_13.240 svātmano vetti śivatāṃ dehānte tu śivo bhavet / uktaṃ ca niśisaṃcārayogasaṃcāraśāstrayoḥ // 241 AbhT_13.241 vikalpāttu tanau sthitvā dahānte śivatāṃ vrajet / madhyamadhye śaktipāte śivalābhotsuko@pi san // 242 AbhT_13.242 bubhukṣuryatra yuktastadbhuktvā dehakṣaye śivaḥ / mandamadhye tu tatraiva tattve kvāpi niyojitaḥ // 243 AbhT_13.243 dehānte tattvagaṃ bhogaṃ bhuktvā paścācchivaṃ vrajet / tatrāpi tāratamyasya saṃbhavācciraśīghratā // 244 AbhT_13.244 bahvalpabhogayogaśca dehabhūmālpatākramaḥ / tīvramande madhyamande mandamande bubhukṣutā // 245 AbhT_13.245 kramānmukhyātimātreṇa vidhinaityantataḥ śivam / anye yiyāsurityādigranthaṃ prāggranthasaṃgatam // 246 AbhT_13.246 kurvanti madhyatīvrākhyaśaktisaṃpātagocaram / yadā pratibhayāviṣṭo@pyeṣa saṃvādayojanām // 247 AbhT_13.247 icchanyiyāsurbhavati tadā nīyeta sadgurum / na sarvaḥ pratibhāviṣṭaḥ śaktyā nīyeta sadgurum // 248 AbhT_13.248 iti brūte yiyāsutvaṃ vaktavyaṃ nānyathā dhruvam / rudraśaktisamāviṣṭo nīyate sadguruṃ prati // 249 AbhT_13.249 tena prāptavivekotthajñānasaṃpūrṇamānasaḥ / dārḍhyasaṃvādarūḍhyāderyiyāsurbhavati sphuṭam // 250 AbhT_13.250 uktaṃ nandiśikhātantre prācyaṣaṭke maheśinā / abhilāṣaḥ śive deve paśūnāṃ bhavate tadā // 251 AbhT_13.251 yadā śaivābhimānena yuktā vai paramāṇavaḥ / tadaiva te vimuktāstu dīkṣitā guruṇā yataḥ // 252 AbhT_13.252 prāptimātrācca te siddhasādhyā iti hi gamyate / tamārādhyeti tu grantho mandatīvraikagocaraḥ // 253 AbhT_13.253 navadhā śaktipāto@yaṃ śaṃbhunāthena varṇitaḥ / idaṃ sāramiha jñeyaṃ paripūrṇacidātmanaḥ // 254 AbhT_13.254 prakāśaḥ paramaḥ śaktipāto@vacchedavarjitaḥ / tathāvidho@pi bhogāṃśāvacchedenopalakṣitaḥ // 255 AbhT_13.255 aparaḥ śaktipāto@sau paryante śivatāpradaḥ / ubhayatrāpi karmādermāyāntarvartino yataḥ // 256 AbhT_13.256 nāsti vyāpāra ityevaṃ nirapekṣaḥ sa sarvataḥ / tena māyāntarāle ye rudrā ye ca tadūrdhvataḥ // 257 AbhT_13.257 svādhikārakṣaye taistairbhairavībhūyate haṭhāt / ye māyayā hyanākrāntāste karmādyanapekṣiṇaḥ // 258 AbhT_13.258 śaktipātavaśādeva tāṃ tāṃ siddhimupāśritāḥ / nanu pūjājapadhyānaśaṃkarāsevanādibhiḥ // 259 AbhT_13.259 te mantrāditvamāpannāḥ kathaṃ karmānapekṣiṇaḥ / maivaṃ tathāvidhottīrṇaśivadhyānajapādiṣu // 260 AbhT_13.260 pravṛttireva prathamameṣāṃ kasmādvivicyatām / karmatatsāmyavairāgyamalapākādi dūṣitam // 261 AbhT_13.261 īśvarecchā nimittaṃ cecchaktipātaikahetutā / japādikā kriyāśaktirevetthaṃ natu karma tat // 262 AbhT_13.262 karma tallokarūḍhaṃ hi yadbhogamavaraṃ dadat / tirodhatte bhoktṛrūpaṃ saṃjñāyā tu na no bharaḥ // 263 AbhT_13.263 teṣāṃ bhogotkatā kasmāditi ceddattamuttaram / citrākāraprakāśo@yaṃ svatantraḥ parameśvaraḥ // 264 AbhT_13.264 svātantryāttu tirobhāvabandho bhoge@sya bhoktṛtām / puṣṇansvaṃ rūpameva syānmalakarmādivarjitam // 265 AbhT_13.265 uktaṃ seyaṃ kriyāśaktiḥ śivasya paśuvartinī / bandhayitrīti tatkarma kathyate rūpalopakṛt // 266 AbhT_13.266 jñātā sā ca kriyāśaktiḥ sadyaḥ siddhyupapādikā / avicchinnasvātmasaṃvitprathā siddhirihocyate // 267 AbhT_13.267 sā bhogamokṣasvātantryamahālakṣmīrihākṣayā / viṣṇvādirūpatā deve yā kācitsā nijātmanā // 268 AbhT_13.268 bhedayogavaśānmāyāpadamadhyavyavasthitā / tena tadrūpatāyogācchaktipātaḥ sthito@pi san // 269 AbhT_13.269 tāvantaṃ bhogamādhatte paryante śivatāṃ natu / yathā svātantryato rājāpyanugṛhṇāti kaṃcana // 270 AbhT_13.270 īśaśaktisamāveśāttathā viṣṇvādayo@pyalam / māyāgarbhādhikārīyaśaktipātavaśāttataḥ // 271 AbhT_13.271 ko@pi pradhānapuruṣavivekī prakṛtergataḥ / utkṛṣṭāttata evāśu ko@pi buddhā vivekitām // 272 AbhT_13.272 kṣaṇātpuṃsaḥ kalāyāśca puṃmāyāntaravedakaḥ / kalāśrayasyāpyatyantaṃ karmaṇo vinivartanāt // 273 AbhT_13.273 jñānākalaḥ prāktanastu karmī tasyāśrayasthiteḥ / sa paraṃ prakṛterbudhne sṛṣṭiṃ nāyāti jātucit // 274 AbhT_13.274 māyādhare tu sṛjyetānanteśena pracodanāt / vijñānākalatāṃ prāptaḥ kevalādadhikārataḥ // 275 AbhT_13.275 malānmantratadīśādibhāvameti sadā śivāt / patyuḥ parasmādyastveṣa śaktipātaḥ sa vai malāt // 276 AbhT_13.276 ajñānākhyādviyokteti śivabhāvaprakāśakaḥ / nānyena śivabhāvo hi kenacitsaṃprakāśate // 277 AbhT_13.277 svacchandaśāstre tenoktaṃ vādināṃ tu śatatrayam / triṣaṣṭyabhyadhikaṃ bhrāntaṃ vaiṣṇavādyaṃ niśāntare // 278 AbhT_13.278 śivajñānaṃ kevalaṃ ca śivatāpattidāyakam / śivatāpattiparyantaḥ śaktipātaśca carcyate // 279 AbhT_13.279 anyathā kiṃ hi tatsyādyacchaivyā śaktyānadhiṣṭhitam / teneha vaiṣṇavādīnāṃ nādhikāraḥ kathaṃcana // 280 AbhT_13.280 te hi bhedaikavṛttitvādabhede dūravarjitāḥ / svātantryāttu maheśasya te@pi cecchivatonmukhāḥ // 281 AbhT_13.281 dviguṇā saṃskriyāstyeṣāṃ liṅgoddhṛtyātha dīkṣayā / duṣṭādhivāsavigame puṣpaiḥ kumbho@dhivāsyate // 282 AbhT_13.282 dviguṇo@sya sa saṃskāro netthaṃ śuddhe ghaṭe vidhiḥ / itthaṃ śrīśaktipāto@yaṃ nirapekṣa ihoditaḥ // 283 AbhT_13.283 anayaiva diśā neyaṃ mataṅgakiraṇādikam / granthagauravabhītyā tu tallikhitvā na yojitam // 284 AbhT_13.284 purāṇe@pi ca tasyaiva prasādādbhaktiriṣyate / yayā yānti parāṃ siddhiṃ tadbhāvagatamānasāḥ // 285 AbhT_13.285 evakāreṇa karmādisāpekṣatvaṃ niṣidhyate / prasādo nirmalībhāvastena saṃpūrṇarūpatā // 286 AbhT_13.286 ātmanā tena hi śivaḥ svayaṃ pūrṇaḥ prakāśate / śivībhāvamahāsiddhisparśavandhye tu kutracit // 287 AbhT_13.287 vaiṣṇavādau hi yā bhaktirnāsau kevalataḥ śivāt / śivo bhavati tatraiṣa kāraṇaṃ na tu kevalaḥ // 288 AbhT_13.288 nirmalaścāpi tu prāptāvacchitkarmādyapekṣakaḥ / yayā yānti parāṃ siddhimityasyedaṃ tu jīvitam // 289 AbhT_13.289 śrīmānutpaladevaścāpyasmākaṃ paramo guruḥ / śaktipātasamaye vicāraṇaṃ prāptamīśa na karoṣi karhicit // 290 AbhT_13.290 adya māṃ prati kimāgataṃ yataḥ svaprakāśanavidhau vilambase / karhicitprāptaśabdābhyāmanapekṣitvamūcivān // 291 AbhT_13.291 durlabhatvamarāgitvaṃ śaktipātavidhau vibhoḥ / aparārdhena tasyaiva śaktipātasya citratām // 292 AbhT_13.292 vyavadhānacirakṣiprabhedādyairupavarṇitaiḥ / śrīmatāpyaniruddhena śaktimunmīlinīṃ vibhoḥ // 293 AbhT_13.293 vyācakṣāṇena mātaṅge varṇitā nirapekṣatā / sthāvarānte@pi devasya svarūponmīlanātmikā // 294 AbhT_13.294 śaktiḥ patantī sāpekṣā na kvāpīti suvistarāt / evaṃ vicitre@pyetasmiñchaktipāte sthite sati // 295 AbhT_13.295 tāratamyādibhirbhedaiḥ samayyādivicitratā / kaścidrudrāśatāmātrāpādanāttatprasādataḥ // 296 AbhT_13.296 śivatvaṃ kramaśo gacchet samayī yo nirūpyate / kaścicchuddhādhvabandhaḥ san putrakaḥ śīghramakramāt // 297 AbhT_13.297 bhogavyavadhinā ko@pi sādhakaściraśīghrataḥ / kaścitsaṃpūrṇakartavyaḥ kṛtyapañcakabhāgini // 298 AbhT_13.298 rūpe sthito guruḥ so@pi bhogamokṣādibhedabhāk / samayyādicatuṣkasya samāsavyāsayogataḥ // 299 AbhT_13.299 kramākramādibhirbhedaiḥ śaktipātasya citratā / kramikaḥ śaktipātaśca siddhānte vāmake tataḥ // 300 AbhT_13.300 dakṣe mate kule kaule ṣaḍardhe hṛdaye tataḥ / ullaṅghanavaśādvāpi jhaṭityakramameva vā // 301 AbhT_13.301 uktaṃ śrībhairavakule pañcadīkṣāsusaṃskṛtaḥ / gururullaṅghitādhaḥsthasrotā vai trikaśāstragaḥ // 302 AbhT_13.302 jñānācārādibhedena hyuttarādharatā vibhuḥ / śāstreṣvadīdṛśacchrīmatsarvācārahṛdādiṣu // 303 AbhT_13.303 vāmamārgābhiṣiktastu daiśikaḥ paratattvavit / tathāpi bhairave tantre punaḥ saṃskāramarhati // 304 AbhT_13.304 śaivavaimalasiddhāntā ārhatāḥ kārukāśca ye / sarve te paśavo jñeyā bhairave mātṛmaṇḍale // 305 AbhT_13.305 kulakālīvidhau coktaṃ vaiṣṇavānā viśeṣataḥ / bhasmaniṣṭhāprapannānāmityādau naiva yogyatā // 306 AbhT_13.306 svacchandaśāstre saṃkṣepāduktaṃ ca śrīmaheśinā / anyaśāstrarato yastu nāsau siddhiphalapradaḥ // 307 AbhT_13.307 samayyādikramāllabdhābhiṣeko hi gururmataḥ / sa ca śaktivaśāditthaṃ vaiṣṇavādiṣu ko@nvayaḥ // 308 AbhT_13.308 chadmāpaśravaṇādyaistu tajjñānaṃ gṛhṇato bhavet / prāyaścittamatastādṛgadhikāryatra kiṃ bhavet // 309 AbhT_13.309 phalākāṅkṣāyutaḥ śiṣyastadekāyattasiddhikaḥ / dhruvaṃ pacyeta narake prāyaścittyupasevanāt // 310 AbhT_13.310 tirobhāvaprakāro@yaṃ yattādṛśi niyojitaḥ / gurau śivena tadbhaktiḥ śaktipāto@sya nocyate // 311 AbhT_13.311 yadātu vaicitryavaśājjānīyāttasya tādṛśam / viparītapravṛttatvaṃ jñānaṃ tasmādupāharet // 312 AbhT_13.312 taṃ ca tyajetpāpavṛttiṃ bhavettu jñānatatparaḥ / yathā caurādgṛhītvārthaṃ taṃ nigṛhṇāti bhūpatiḥ // 313 AbhT_13.313 vaiṣṇavādestathā śaivaṃ jñānamāhṛtya sanmatiḥ / sa hi bhedaikavṛttitvaṃ śivajñāne śrute@pyalam // 314 AbhT_13.314 nojjhatīti dṛḍhaṃ vāmādhiṣṭhitastatpaśūttamaḥ / śivenaiva tirobhāvya sthāpito niyaterbalāt // 315 AbhT_13.315 kathaṅkāraṃ patipadaṃ prayātu paratantritaḥ / svacchandaśāstre proktaṃ ca vaiṣṇavādiṣu ye ratāḥ // 316 AbhT_13.316 bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā / vaiṣṇavādiḥ śaivaśāstraṃ melayannijaśāsane // 317 AbhT_13.317 dhruvaṃ saṃśayamāpanna ubhayabhraṣṭatāṃ vrajet / svadṛṣṭau paradṛṣṭau ca samayollaṅghanādasau // 318 AbhT_13.318 pratyavāyaṃ yato@bhyeti carettannedṛśaṃ kramam / uktaṃ śrīmadgahvare ca parameśena tādṛśam // 319 AbhT_13.319 nānyaśāstrābhiyuktaṣu śivajñānaṃ prakāśate / tanna saiddhāntiko vāme nāsau dakṣe sa no mate // 320 AbhT_13.320 kulakaule trike nāsau pūrvaḥ pūrvaḥ paratra tu / avacchinno@navacchedaṃ no vettyānantyasaṃsthitaḥ // 321 AbhT_13.321 sarvaṃsahastato@dhaḥstha ūrdhvastho@dhikṛto guruḥ / svātmīyādharasaṃsparśātprāṇayannadharāḥ kriyāḥ // 322 AbhT_13.322 saphalīkurute yattadūrdhvastho gururuttamaḥ / adhaḥsthadṛkstho@pyetādṛggurusevī bhavetsa yaḥ // 323 AbhT_13.323 tādṛkśaktinipāteddho yo drāgūrdhvamimaṃ nayet / tattadgirinadīprāyāvacchinne kṣetrapīṭhake // 324 AbhT_13.324 uttarottaravijñāne nādhikāryadharo@dharaḥ / uttarottaramācāryaṃ vidannapyadharo@dharaḥ // 325 AbhT_13.325 kurvannadhikriyāṃ śāstralaṅghī nigrahabhājanam / śaktipātabalādeva jñānayogyavicitratā // 326 AbhT_13.326 śrautaṃ cintāmayaṃ dvyātma bhāvanāmayameva ca / jñānaṃ taduttaraṃ jyāyo yato mokṣaikakāraṇam // 327 AbhT_13.327 tattvebhya uddhṛtiṃ kvāpi yojanaṃ sakale@kale / kathaṃ kuryādvinā jñānaṃ bhāvanāmayamuttamam // 328 AbhT_13.328 yogī tu prāptatattattvasiddhirapyuttame pade / sadāśivādye svabhyastajñānitvādeva yojakaḥ // 329 AbhT_13.329 adhareṣu ca tattveṣu yā siddhiryogajāsya sā / vimocanāyāṃ nopāyaḥ sthitāpi dhanadāravat // 330 AbhT_13.330 yastūtpannasamastādhvasiddhiḥ sahi sadāśivaḥ / sākṣādeṣa kathaṃ martyānmocayedgurutāṃ vrajan // 331 AbhT_13.331 tenoktaṃ mālinītantre vicārya jñānayogite / yataśca mokṣadaḥ proktaḥ svabhyastajñānavānbudhaiḥ // 332 AbhT_13.332 tasmātsvabhyastavijñānataivaikaṃ gurulakṣaṇam / vibhāgastveṣa me proktaḥ śaṃbhunāthena darśyate // 333 AbhT_13.333 mokṣajñānaparaḥ kuryādguruṃ svabhyastavedanam / anyaṃ tyajetprāptamapi tathācoktaṃ śivena tat // 334 AbhT_13.334 āmodārthī yathā bhṛṅgaḥ puṣpātpuṣpāntaraṃ vrajet / vijñānārthī tathā śiṣyo gurorgurvantaraṃ vrajet // 335 AbhT_13.335 śaktihīnaṃ guruṃ prāpya mokṣajñāne kathaṃ śrayet / naṣṭamūle drume devi kutaḥ puṣpaphalādikam // 336 AbhT_13.336 uttarottaramutkarṣalakṣmīṃ paśyannapi sthitaḥ / adhame yaḥ pade tasmātko@nyaḥ syāddaivadagdhakaḥ // 337 AbhT_13.337 yastu bhogaṃ ca mokṣaṃ ca vāñchedvijñānameva ca / svabhyastajñāninaṃ yogasiddhaṃ sa gurumāśrayet // 338 AbhT_13.338 tadabhāve tu vijñānamokṣayorjñāninaṃ śrayet / bhuktyaṃśe yoginaṃ yastatphalaṃ dātuṃ bhavetkṣamaḥ // 339 AbhT_13.339 phaladānākṣame yoginyapāyaikopadeśini / varaṃ jñānī yo@bhyupāyaṃ diśedapica mocayet // 340 AbhT_13.340 jñānī na pūrṇa evaiko yadi hyaṃśāṃśikākramāt / jñānānyādāya vijñānaṃ kurvītākhaṇḍamaṇḍalam // 341 AbhT_13.341 tenāsaṃkhyāngurūnkuryātpūraṇāya svasaṃvidaḥ / dhanyastu pūrṇavijñānaṃ jñānārthī labhate gurum // 342 AbhT_13.342 nānāgurvāgamasrotaḥpratibhāmātramiśritam / kṛtvā jñānārṇavaṃ svābhirvipruṅgiḥ plāvayenna kim // 343 AbhT_13.343 ā tapanānmoṭakāntaṃ yasya me@sti gurukramaḥ / tasya me sarvaśiṣyasya nopadeśadaridratā // 344 AbhT_13.344 śrīmatā kallaṭenetthaṃ guruṇā tu nyarūpyata / ahamapyata evādhaḥśāstradṛṣṭikutūhalāt // 345 AbhT_13.345 tārkikaśrautabauddhārhadvaiṣṇavādīnnaseviṣi / lokādhyātmātimārgādikarmayogavidhānataḥ // 346 AbhT_13.346 saṃbodhotkarṣabāhulyātkramotkṛṣṭānvibhāvayet / śrīpūrvaśāstre praṣṭāro munayo nāradādayaḥ // 347 AbhT_13.347 prāgvaiṣṇavāḥ saugatāśca siddhāntādividastataḥ / kramāttrikārthavijñānacandrotsukitadṛṣṭayaḥ // 348 AbhT_13.348 tasmānna gurubhūyastve viśaṅketa kadācana / gurvantararate mūḍhe āgamāntarasevake // 349 AbhT_13.349 pratyavāyo ya āmnātaḥ sa itthamiti gṛhyatām / yo yatra śāstre@dhikṛtaḥ sa tatra gururucyate // 350 AbhT_13.350 tatrānadhikṛto yastu tadgurvantaramucyate / yathā tanmaṇḍalāsīno maṇḍalāntarabhūpatim // 351 AbhT_13.351 svamaṇḍalajigīṣuḥ sansevamāno vinaśyati / tathottarottarajñānasiddhiprepsuḥ samāśrayan // 352 AbhT_13.352 adharādharamācāryaṃ vināśamadhigacchati / evamevordhvavartiṣṇorāgamātsiddhivāñchakaḥ // 353 AbhT_13.353 māyīyaśāstranirato vināśaṃ pratipadyate / uktaṃ ca śrīmadānande karma saṃśritya bhāvataḥ // 354 AbhT_13.354 jugupsate tattasmiṃśca viphale@nyatsamāśrayet / dināddinaṃ hrasaṃstvevaṃ pacyate rauravādiṣu // 355 AbhT_13.355 yastūrdhvordhvapathaprepsuradharaṃ gurumāgamam / jihāsecchaktipātena sa dhanyaḥ pronmukhīkṛtaḥ // 356 AbhT_13.356 ata eveha śāstreṣu śaiveṣveva nirūpyate / śāstrāntarārthānāśvastānprati saṃskārako vidhiḥ // 357 AbhT_13.357 ataścāpyuttamaṃ śaivaṃ yo@nyatra patitaḥ sahi / ihānugrāhya ūrdhvordhvaṃ netastu patitaḥ kvacit // 358 AbhT_13.358 ata eva hi sarvajñairbrahmaviṣṇvādibhirnije / na śāsane samāmnātaṃ liṅgoddhārādi kiṃcana // 359 AbhT_13.359 itthaṃ viṣṇvādayaḥ śaivaparamārthaikavedinaḥ / kāṃścitprati tathādikṣuste mohādvimatiṃ śritāḥ // 360 AbhT_13.360 tathāvidhāmeva matiṃ satyasaṃsparśanākṣamām / dṛṣṭvaiṣāṃ brahmaviṣṇvādyairbuddhairapi tathoditam // 361 AbhT_13.361 ityeṣa yuktyāgamataḥ śaktipāto vivecitaḥ / AbhT_13.362 :c14 atha śrītantrāloke caturdaśamāhnikam tirobhāvasvarūpaṃ tu kathyamānaṃ vivicyatām / svabhāvāt parameśāno niyatyaniyatikramam // 1 AbhT_14.1 spṛśanprakāśate yena tataḥ svacchanda ucyate / niyatiṃ karmaphalayorāśrityaiṣa maheśvaraḥ // 2 AbhT_14.2 sṛṣṭisaṃsthitisaṃhārānvidhatte@vāntarasthitīn / mahāsarge punaḥ sṛṣṭisaṃhārānantyaśālini // 3 AbhT_14.3 ekaḥ sa devo viśvātmā niyatityāgataḥ prabhuḥ / avāntare yā ca sṛṣṭiḥ sthitiścātrāpyayantritam // 4 AbhT_14.4 nojjhatyeṣa vapustyaktaniyatiśca sthito@tra tat / niyatyaiva yadā caiṣa svarūpācchādanakramāt // 5 AbhT_14.5 bhuṅkte duḥkhavimohādi tadā karmaphalakramaḥ / tyaktvā tu niyamaṃ kārmaṃ duḥkhamohaparītatām // 6 AbhT_14.6 bibhāsayiṣurāste@yaṃ tirodhāne@napekṣakaḥ / yathā prakāśasvātantryāt pratibuddho@pyabuddhavat // 7 AbhT_14.7 āste tadvadanuttīrṇo@pyuttīrṇa iva ceṣṭate / yathā ca buddhastāṃ mūḍhaceṣṭāṃ kurvannapi dviṣan // 8 AbhT_14.8 hṛdyāste mūḍha evaṃ hi prabuddhānāṃ viceṣṭitam / śrīvidyādhipatiścāha mānastotre tadīdṛśam // 9 AbhT_14.9 ye yauṣmāke śāsanamārge kṛtadīkṣāḥ saṃgacchanto mohavaśādvipratipattim / nūnaṃ teṣā nāsti bhavadbhānuniyogaḥ saṅkocaḥ kiṃ sūryakaraistāmarasānām // 10 AbhT_14.10 jñātajñeyā dhātṛpadasthā api santo ye tvanmārgātkāpathagāste@pi na samyaka / prāyasteṣāṃ laiṅgikabuddhyādisamuttho mithyābodhaḥ sarpavasādīpajakalpaḥ // 11 AbhT_14.11 yasmādviddhaṃ sūtakamukhyena nu tāmraṃ tadyadbhūyaḥ svāṃ prakṛtiṃ no samupeyāt / no taiḥ pītaṃ bhūtalasaṃsthairamṛtaṃ tadyeṣāṃ tṛṭkṣudduḥkhavibādhāḥ punarasmin // 12 AbhT_14.12 tataḥ prabuddhaceṣṭāsau mantracaryārcanādikā / dveṣeddhāntardahatyenaṃ dāhaḥ śaṅkaiva sā yataḥ // 13 AbhT_14.13 na cāsya karmamahimā tādṛgyenetthamāsta saḥ / kiṃ hi tatkarma kasmādvā pūrveṇātra samo vidhiḥ // 14 AbhT_14.14 tasmātsā parameśecchā yayāyaṃ mohitastathā / anantakālasaṃvedyaduḥkhapātratvamīhate // 15 AbhT_14.15 tatrāpi cecchāvaicitryādihāmutrobhayātmakaḥ / duḥkhasyāpi vibhedo@sti ciraśaighryakṛtastathā // 16 AbhT_14.16 kālakāmāndhakādīnāṃ paulastyapuravāsinām / tathānyeṣāṃ tirobhāvastāvadduḥkho hyamutra ca // 17 AbhT_14.17 anyo@pi ca tirobhāvaḥ samayollaṅghanātmakaḥ / yaduktaṃ parameśena śrīmadānandagahvare // 18 AbhT_14.18 samayollaṅghanāddevi kravyādatvaṃ śataṃ samāḥ / tatrāpi mandatīvrādibhedādbahuvidhaḥ kramaḥ // 19 AbhT_14.19 svātantryācca maheśasya tirobhūto@pyasau svayam / paradvāreṇa vābhyeti bhūyo@nugrahamapyalam // 20 AbhT_14.20 bhūyo@nugrahataḥ prāyaścittādyācaraṇe sati / anusāreṇa dīkṣādau kṛte syācchivatāmayaḥ // 21 AbhT_14.21 tirobhūtaḥ paretāsurapi bandhusuhṛdgurūn / ālambya śaktipātena dīkṣādyairanugṛhyate // 22 AbhT_14.22 tatrāpi kālaśīghratvaciratvādivibhedatām / tathaiti śaktipāto@sau yenāyāti śivātmatām // 23 AbhT_14.23 itthaṃ sṛṣṭisthitidhvaṃsatirobhāvamanugrahaḥ / iti pañcasu kartṛtvaṃ śivatvaṃ saṃvidātmanaḥ // 24 AbhT_14.24 pañcakṛtyasvatantratvasaṃpūrṇasvātmamāninaḥ / yogino@rcājapadhyānayogāḥ saṃsyuḥ sadoditāḥ // 25 AbhT_14.25 aindrajālikavṛttānte na rajyeta kadācana / sādāśivo@pi yo bhogo bandhaḥ so@pyucitātmanām // 26 AbhT_14.26 jñātṛtvameva śivatā svātantryaṃ tadihocyate / kulālavattu kartṛtvaṃ na mukhyaṃ tadadhiṣṭhiteḥ // 27 AbhT_14.27 iti jñātvā grahītavyā naiva jātvapi khaṇḍanā / śivo@haṃ cenmadicchānuvarti kiṃ na jagattviti // 28 AbhT_14.28 mamecchāmanuvartantāmityatrāhaṃvidi sphuret / śivo vā parameśāno dehādiratha nirmitaḥ // 29 AbhT_14.29 śivasya tāvadastyetaddehastveṣa tathā tvayā / kṛtaḥ kānyā dehatāsya tatkiṃ syādvācyatāpadam // 30 AbhT_14.30 uktaṃ ca siddhasantānaśrīmadūrmimahākule / pavanabhramaṇaprāṇavikṣepādikṛtaśramāḥ // 31 AbhT_14.31 kuhakādiṣu ye bhrāntāste bhrāntāḥ parame pade / sarvatra bahumānena yāpyutkrāntirvimuktaye // 32 AbhT_14.32 proktā sā sāraśāstreṣu bhogopāyatayoditā / yadi sarvagatā devo vadotkramya kva yāsyati // 33 AbhT_14.33 athāsarvagatastarhi ghaṭatulyastadā bhavet / utkrāntividhiyogo@yamekadeśena kathyate // 34 AbhT_14.34 niraṃśe śivatattve tu kathamutkrāntisaṃgatiḥ / yathā dharādau vāyvante bhṛgvambvagnyupavāsakaiḥ // 35 AbhT_14.35 ātmano yojanaṃ vyomni tadvadutkrāntivartanā / tasmānnotkramayejjīvaṃ paratattvasamīhayā // 36 AbhT_14.36 śrīpūrvaśāstre tūktaṃ yadutkrānterlakṣaṇaṃ na tat / muktyupāyatayā kiṃtu bhogahānyai tathaiṣaṇāt // 37 AbhT_14.37 japadhyānādisaṃsiddhaḥ svātantryācchaktipātataḥ / bhogaṃ prati viraktaśceditthaṃ dehaṃ tyajediti // 38 AbhT_14.38 svacchandamṛtyorapi yad bhīṣmādeḥ śrūyate kila / bhogavairasyasaṃprāptau jīvitāntopasarpaṇam // 39 AbhT_14.39 yogamantrāmṛtadravyavarādyaiḥ siddhibhāktanuḥ / hātuṃ nahyanyathā śakyā vinoktakramayogataḥ // 40 AbhT_14.40 uktaṃ ca mālinītantre parameśena tādṛśam / sarvamapyathavā bhogaṃ manyamāno virūpakam // 41 AbhT_14.41 ityādi vadatā sarvairalakṣyāntaḥsatattvakam / evaṃ sṛṣṭyādikartavyasvasvātantryopadeśanam // 42 AbhT_14.42 yatsaiva mukhyadīkṣā syācchiṣyasya śivadāyinī / uktaṃ śrīniśicāre ca bhairavīyeṇa tejasā // 43 AbhT_14.43 vyāptaṃ viśvaṃ prapaśyanti vikalpojjhitacetasaḥ / vikalpayuktacittastu piṇḍapātācchivaṃ vrajet // 44 AbhT_14.44 bāhyadīkṣādiyogena caryāsamayakalpanaiḥ / avikalpastathādyaiva jīvanmukto na saṃśayaḥ // 45 AbhT_14.45 saṃsārajīrṇatarumūlakalāpakalpasaṃkalpasāntaratayā paramārthavahneḥ / syurvisphuliṅgakaṇikā api cettadante dedīpyate vimalabodhahutāśarāśiḥ // 46 AbhT_14.46 itthaṃ dīkṣopakramo@yaṃ darśitaḥ śāstrasaṃmataḥ / AbhT_14.47 :c15 atha śrītantrāloke pañcadaśamāhnikam athaitadupayogāya yāgastāvannirūpyate / tatra dīkṣaiva bhoge ca muktau cāyātyupāyatām // 1 AbhT_15.1 svayaṃ saṃskārayogādvā tadaṅgaṃ tatpradarśyate / yo yatrābhilaṣedbhogān sa tatraiva niyojitaḥ // 2 AbhT_15.2 siddhibhāṅmantraśaktyeti śrīmatsvāyaṃbhuve vibhuḥ / yogyatāvaśato yatra vāsanā yasya tatra saḥ // 3 AbhT_15.3 yojyo na cyavate tasmāditi śrīmālinīmate / vadanbhogādyupāyatvaṃ dīkṣāyāḥ prāha no guruḥ // 4 AbhT_15.4 na cādhikāritā dīkṣāṃ vinā yoge@sti śāṅkare / na ca yogādhikāritvamekamevānayā bhavet // 5 AbhT_15.5 api mantrādhikāritvaṃ muktiśca śivadīkṣayā / ityasminmālinīvākye sākṣānmokṣābhyupāyatā // 6 AbhT_15.6 dīkṣāyāḥ kathitā prācyagranthena punarucyate / pāramparyeṇa saṃskṛtyā mokṣabhogābhyupāyatā // 7 AbhT_15.7 yeṣāmadhyavasāyo@sti na vidyāṃ pratyaśaktitaḥ / sukhopāyamidaṃ teṣāṃ vidhānamuditaṃ guroḥ // 8 AbhT_15.8 iti śrīmanmataṅgākhye hyuktā mokṣābhyupāyatā / samyagjñānasvabhāvā hi vidyā sākṣādvimocikā // 9 AbhT_15.9 uktaṃ tatraiva tattvānāṃ kāryakāraṇabhāvataḥ / heyādeyatvakathane vidyāpāda iti sphuṭam // 10 AbhT_15.10 tatrāśaktāstu ye teṣāṃ dīkṣācaryāsamādhayaḥ / te vidyāpūrvakā yasmāttasmājjñānyuttamottamaḥ // 11 AbhT_15.11 jñānaṃ ca śāstrāttaccāpi śrāvyo nādīkṣito yataḥ / ato@sya saṃskriyāmātropayogo dīkṣayā kṛtaḥ // 12 AbhT_15.12 yatra tatrāstu guruṇā yojito@sau phalaṃ punaḥ / svavijñānocitaṃ yāti jñānītyuktaṃ purā kila // 13 AbhT_15.13 yasya tvīśaprasādena divyā kācana yogyatā / guroḥ śiśośca tau naiva prati dīkṣopayogitā // 14 AbhT_15.14 jñānameva tadā dīkṣā śrītraiśikanirūpaṇāt / sarvaśāstrārthavettṛtvamakasmāccāsya jāyate // 15 AbhT_15.15 iti śrīmālinīnītyā yaḥ sāṃsiddhikasaṃvidaḥ / sa uttamādhikārī syājjñānavānhi gururmataḥ // 16 AbhT_15.16 ātmane vā parebhyo vā hitārthī cetayedidam / ityuktyā mālinīśāstre tatsarvaṃ prakaṭīkṛtam // 17 AbhT_15.17 jñānayogyāstathā keciccaryāyogyāstathāpare / dīkṣāyogyā yogayogyā iti śrīkairaṇe vidhau // 18 AbhT_15.18 tatroktalakṣaṇaḥ karmayogajñānaviśāradaḥ / uttarottaratābhūmyutkṛṣṭo gururudīritaḥ // 19 AbhT_15.19 sa ca prāguktaśaktyanyatamapātapavitritam / parīkṣya pṛṣṭvā vā śiṣyaṃ dīkṣākarma samācaret // 20 AbhT_15.20 uktaṃ svacchandaśāstre ca śiṣyaṃ pṛcchedguruḥ svayam / phalaṃ prārthayase yādṛktādṛksādhanamārabhe // 21 AbhT_15.21 vāsanābhedataḥ sādhyaprāptirmantrapracoditā / mantramudrādhvadravyāṇāṃ home sādhāraṇā sthitiḥ // 22 AbhT_15.22 vāsanābhedato bhinnaṃ śiṣyāṇāṃ ca guroḥ phalam / sādhako dvividhaḥ śaivadharmā lokojjhitasthitiḥ // 23 AbhT_15.23 lokadharmī phalākāṃkṣī śubhasthaścāśubhojjhitaḥ / dvidhā mumukṣurnirbījaḥ samayādivivarjitaḥ // 24 AbhT_15.24 bālabāliśavṛddhastrībhogabhugvyādhitādikaḥ / anyaḥ sabījo yasyetthaṃ dīkṣoktā śivaśāsane // 25 AbhT_15.25 vidvaddvandvasahānāṃ tu sabījā samayātmikā / dīkṣānugrāhikā pālyā viśeṣasamayāstu taiḥ // 26 AbhT_15.26 abhāvaṃ bhāvayetsamyakkarmaṇāṃ prācyabhāvinām / mumukṣornirapekṣasya prārabdhrekaṃ na śādhayet // 27 AbhT_15.27 sādhakasya tu bhūtyarthamitthameva viśodhayet / śivadharmiṇyasau dīkṣā lokadharmāpahāriṇī // 28 AbhT_15.28 adharmarūpiṇāmeva na śubhānāṃ tu śodhanam / lokadharmiṇyasau dīkṣā mantrārādhanavarjitā // 29 AbhT_15.29 prārabdhadehabhede tu bhuṅkte@sāvaṇimādikam / bhuktvordhvaṃ yāti yatraiṣa yukto@tha sakale@kale // 30 AbhT_15.30 samayācārapāśaṃ tu nirbījāyāṃ viśodhayet / dīkṣāmātreṇa muktiḥ syādbhaktyā deve gurau sadā // 31 AbhT_15.31 sadyonirvāṇadā seyaṃ nirbījā yeti bhaṇyate / atītānāgatārabdhapāśatrayaviyojikā // 32 AbhT_15.32 dīkṣāvasāne śuddhasya dehatyāge paraṃ padam / dehatyāge sabījāyāṃ karmābhāvādvipadyate // 33 AbhT_15.33 samayācārapāśaṃ tu dīkṣitaḥ pālayetsadā / evaṃ pṛṣṭvā parijñāya vicārya ca guruḥ svayam // 34 AbhT_15.34 ucitāṃ saṃvidhitsustāṃ vāsanāṃ tādṛśīṃ śrayet / āyātaśaktipātasya dīkṣāṃ prati na daiśikaḥ // 35 AbhT_15.35 avajñāṃ vidadhīteti śaṃbhunājñā nirūpitā / svadhanena daridrasya kuryāddīkṣāṃ guruḥ svayam // 36 AbhT_15.36 api dūrvāmbubhiryadvā dīkṣāyai bhikṣate śiśuḥ / bhikṣopāttaṃ nijaṃ vātha dhanaṃ prāggurave śiśuḥ // 37 AbhT_15.37 dadyādyena viśuddhaṃ tadyāgayogyatvamaśnute / tatrādau śivatāpattisvātantryāveśa eva yaḥ // 38 AbhT_15.38 sa eva hi guruḥ kāryastato@sau dīkṣaṇe kṣamaḥ / śivatāveśitā cāsya bahūpāyā pradarśitā // 39 AbhT_15.39 kramikā bāhyarūpā tu snānanyāsārcanādibhiḥ / bahvīṣu tāsu tāsveṣa kriyāsu śivatāṃ hṛdi // 40 AbhT_15.40 saṃdadhaddṛḍhamabhyeti śivabhāvaṃ prasannadhīḥ / śivībhūto yadyadicchettattatkartuṃ samīhate // 41 AbhT_15.41 śivābhimānitopāyo bāhyo heturna mokṣadaḥ / śivo@yaṃ śiva evāsmītyevamācāryaśiṣyayoḥ // 42 AbhT_15.42 hetutadvattayā dārḍhyābhimāno mocako hyaṇoḥ / nādhyātmena vinā bāhyaṃ nādhyātmaṃ bāhyavarjitam // 43 AbhT_15.43 siddhyejjñānakriyābhyāṃ taddvitīyaṃ saṃprakāśate / śrībrahmayāmale deva iti tena nyarūpayat // 44 AbhT_15.44 śrīmadānandaśāstre ca nāśuddhiḥ syādvipaścitaḥ / kintu snānaṃ suvastratvaṃ tuṣṭisaṃjananaṃ bhavet // 45 AbhT_15.45 tatra prasiddhadehādimātṛnirmalatākramāt / ayatnato@ntarantaḥ syānnairmalya snāyatāṃ tataḥ // 46 AbhT_15.46 snānaṃ ca devadevasya yanmūrtyaṣṭakamucyate / tatraivaṃ mantradīpte@ntarmaladāhe nimajjanam // 47 AbhT_15.47 tatreṣṭamantrahṛdayo gorajo@ntaḥ padatrayam / gatvāgatya bhajetsnānaṃ pārthivaṃ dhṛtidāyakam // 48 AbhT_15.48 astramantritamṛddhūtamalaḥ pañcāṅgamantritaiḥ / jalairmūrdhādipādāntaṃ kramādākṣālayettataḥ // 49 AbhT_15.49 nimajjetsāṅgamūlākhyaṃ japannā tanmayatvataḥ / utthāyāśeṣasajjyotirdevatāgarbhamambare // 50 AbhT_15.50 sūryaṃ jalena mālinyā tarpayedviśvatarpakam / devānpitṝnmunīnyakṣān rakṣāṃsyanyacca bhautikam // 51 AbhT_15.51 sarvaṃ saṃtarpayetprāṇo vīryātmā sa ca bhāskaraḥ / tato japetparāmekāṃ prāguktoccārayogataḥ // 52 AbhT_15.52 ā tanmayatvasaṃvitterjalasnānamidaṃ matam / agnyutthaṃ bhasma śastreṇa japtvā malanivarhaṇam // 53 AbhT_15.53 kavaktrahṛdguhyapade pañcāṅgairbhasma mantritam / bhasmamuṣṭiṃ sāṅgamūlajaptāṃ mūrdhni kṣipettataḥ // 54 AbhT_15.54 hastapādau jalenaiva prakṣālyācamanādikam / tarpaṇaṃ japa ityevaṃ bhasmasnānaṃ hi taijasam // 55 AbhT_15.55 gorajovatyanudrikte vāyau hlādini mantravāk / gatyāgatiprayoge vā vāyavyaṃ snānamācaret // 56 AbhT_15.56 amale gagane vyāpinyekāgrībhūtadṛṣṭikaḥ / smaranmantraṃ yadāsīta kānyā nirmalatā tataḥ // 57 AbhT_15.57 yadi vā nirmalādvyomnaḥ patatā vāriṇā tanum / sparśayenmantrajapayuṅ nābhasaṃ snānamīdṛśam // 58 AbhT_15.58 evaṃ somārkatejaḥsu śivabhāvena bhāvanāt / nimajjandhautamālinyaḥ kva vā yogyo na jāyate // 59 AbhT_15.59 ātmaiva parameśāno nirācāramahāhradaḥ / viśvaṃ nimajjya tatraiva tiṣṭhecchuddhaśca śodhakaḥ // 60 AbhT_15.60 iti snānāṣṭakaṃ śuddhāvuttarottaramuttamam / sarvatra paścāttaṃ mantramekībhūtamupāharet // 61 AbhT_15.61 ghṛtyāpyāyamalaploṣavīryavyāptimṛjisthitīḥ / abhedaṃ ca kramādeti snānāṣṭakaparo muniḥ // 62 AbhT_15.62 etā hyanugrahātmāno mūrtayo@ṣṭau śivātmikāḥ / svarūpaśivarūpābhyāṃ dhyānāttattatphalapradāḥ // 63 AbhT_15.63 anena vidhinārcāyāṃ kandādhārādiyojanām / kurvanvyāsasamāsābhyāṃ dharādestatphalaṃ bhajet // 64 AbhT_15.64 tathāhi yogasaṃcāre mantrāḥ syurbhuvi pārthivāḥ / āpye āpyā yāvadamī śive śivamayā iti // 65 AbhT_15.65 śrīnirmaryādaśāstre@pi taditthaṃ sunirūpitam / dharādeśca viśeṣo@sti vīrasādhakasaṃmataḥ // 66 AbhT_15.66 raṇareṇurvīrajalaṃ vīrabhasma mahāmarut / śmaśānāraṇyagaganaṃ candrārkau tadupāhitau // 67 AbhT_15.67 ātmā nirdhūtaniḥśeṣavikalpātaṅkasusthitaḥ / snānārcādāvityupāsyaṃ vīrāṇāṃ vigrahāṣṭakam // 68 AbhT_15.68 śrīmantriśirasi proktaṃ madyaśīdhusurādinā / susvādunā prasannena tanunā susugandhinā // 69 AbhT_15.69 kandalādigatenāntarbahiḥ saṃskārapañcakam / kṛtvā nirīkṣaṇaṃ prokṣya tāḍanāpyāyaguṇṭhanam // 70 AbhT_15.70 mantracakrasya tanmadhye pūjāṃ vipruṭpratarpaṇam / tenātmasekaḥ kalaśamudrayā cābhiṣecanam // 71 AbhT_15.71 devatātarpaṇaṃ dehaprāṇobhayapathāśritam / sarvatīrthatapoyajñadānādi phalamaśnute // 72 AbhT_15.72 madyasnāne sādhakendro mumukṣuḥ kevalībhavet / yataḥ śivamayaṃ madyaṃ sarve mantrāḥ śivodbhavāḥ // 73 AbhT_15.73 śivaśaktyorna bhedo@sti śaktyutthāstu marīcayaḥ / tāsāmānandajanakaṃ madyaṃ śivamayaṃ tataḥ // 74 AbhT_15.74 prabuddhe saṃvidaḥ pūrṇe rūpe@dhikṛtibhājanam / mantradhyānasamādhānabhedātsnānaṃ tu yanna tat // 75 AbhT_15.75 yuktaṃ snānaṃ yato nyāsakarmādau yogyatāvaham / asya snānāṣṭakasyāsti bāhyāntaratayā dvitā // 76 AbhT_15.76 āntaraṃ tadyathordhvendudhārāmṛtapariplavaḥ / yato randhrordhvagāḥ sārdhamaṅgulaṃ vyāpya saṃsthitāḥ // 77 AbhT_15.77 mūrtayo@ṣṭāvapi proktāḥ pratyekaṃ dvādaśāntataḥ / eṣāmekatamaṃ snānaṃ kuryāddvitryādiśo@pivā // 78 AbhT_15.78 iti snānavidhiḥ prokto bhairaveṇāmalīkṛtau / snānānantarakartavyamathedamupadiśyate // 79 AbhT_15.79 bhāvaṃ prasannamālocya vrajedyāgagṛhaṃ tataḥ / parvatāgranadītīraikaliṅgādi yaducyate // 80 AbhT_15.80 tadbāhyamiha tatsiddhiviśeṣāya na muktaye / ābhyantaraṃ nagāgrādi dehāntaḥ prāṇayojanam // 81 AbhT_15.81 sādhakānāmupāyaḥ syātsiddhaye natu muktaye / pīṭhasthānaṃ sadā yāgayogyaṃ śāstreṣu bhaṇyate // 82 AbhT_15.82 tacca bāhyāntarādrūpādbahirdehe ca susphuṭam / yataḥ śrīnaiśasañcāre parameśo nyarūpayat // 83 AbhT_15.83 tasyecchā pīṭhamādhāro yatrasthaṃ sacarācaram / agryaṃ tatkāmarūpaṃ syādbindunādadvayaṃ tataḥ // 84 AbhT_15.84 nādapīṭhaṃ pūrṇagirirdakṣiṇe vāmataḥ punaḥ / pīṭhamuḍḍayanaṃ bindurmukhyaṃ pīṭhatrayaṃ tvidam // 85 AbhT_15.85 jñeyaṃ saṃkalpanārūpamardhapīṭhamataḥ param / śāktaṃ kuṇḍalinī vedakalaṃ ca tryupapīṭhakam // 86 AbhT_15.86 devīkoṭṭojjayinyau dve tathā kulagiriḥ paraḥ / lālanaṃ baindavaṃ vyāptiriti saṃdohakatrayam // 87 AbhT_15.87 puṇḍravardhanavārendre tathaikāmramidaṃ bahiḥ / navadhā kathitaṃ pīṭhamantarbāhyakrameṇa tat // 88 AbhT_15.88 kṣetrāṣṭakaṃ kṣetravido hṛdambhojadalāṣṭakam / prayāgo varaṇā paścādaṭṭahāso jayantikā // 89 AbhT_15.89 vārāṇasī ca kāliṅgaṃ kulūtā lāhulā tathā / upakṣetrāṣṭakaṃ prāhurhṛtpadmāgradalāṣṭakam // 90 AbhT_15.90 virajairuḍikā hālā elā pūḥ kṣīrikā purī / māyākhyā marudeśaśca bāhyābhyantararūpataḥ // 91 AbhT_15.91 hṛtpadmadalasandhīnāmupasaṃdohakāṣṭatā / jālandharaṃ ca naipālaṃ kaśmīrā gargikā haraḥ // 92 AbhT_15.92 mlecchadigdvāravṛttiśca kurukṣetraṃ ca kheṭakam / dvipathaṃ dvayasaṃghaṭṭāttripathaṃ trayamelakāt // 93 AbhT_15.93 catuṣpathaṃ śaktimato layāttatraiva manvate / nāsāntatālurandhrāntametaddehe vyavasthitam // 94 AbhT_15.94 bhrūmadhyakaṇṭhahṛtsaṃjñaṃ madhyamaṃ tadudāhṛtam / nābhikandamahānandadhāma tatkaulikaṃ trayam // 95 AbhT_15.95 parvatāgraṃ nadītīramekaliṅgaṃ tadeva ca / kiṃ vātibahunā sarvaṃ saṃvittau prāṇagaṃ tataḥ // 96 AbhT_15.96 tato dehasthitaṃ tasmāddehāyatanago bhavet / bāhye tu tādṛśāntaḥsthayogamārgaviśāradāḥ // 97 AbhT_15.97 devyaḥ svabhāvājjāyante pīṭhaṃ tadvāhyamucyate / yathā svabhāvato mlecchā adharmapathavartinaḥ // 98 AbhT_15.98 tatra deśe niyatyetthaṃ jñānayogau sthitau kvacit / yathācātanmayo@pyeti pāpitāṃ taiḥ samāgamāt // 99 AbhT_15.99 tathā pīṭhasthito@pyeti jñānayogādipātratām / mukhyatvena śarīre@ntaḥ prāṇe saṃvidi paśyataḥ // 100 AbhT_15.100 viśvametatkimanyaiḥ syādbahirbhramaṇaḍambaraiḥ / ityevamantarbāhye ca tattaccakraphalārthinām // 101 AbhT_15.101 sthānabhedo vicitraśca sa śāstre saṃkhyayojjhitaḥ / śrīvīrāvalihṛdaye sapta sthānāni śaktikamalayugam // 102 AbhT_15.102 surapathacatuṣpathākhyaśmaśānamekāntaśūnyavṛkṣau ca / iti nirvacanaguṇasthityupacāradṛśā vibodha evoktaḥ // 103 AbhT_15.103 tadadhiṣṭhite ca cakre śārīre bahiratho bhavedyāgaḥ / muktaye tanna yāgasya sthānabhedaḥ prakalpyate // 104 AbhT_15.104 deśopāyā na sā yasmātsā hi bhāvaprasādataḥ / uktaṃ ca śrīniśācāre siddhisādhanakāṅkṣiṇām // 105 AbhT_15.105 sthānaṃ mumukṣuṇā tyājyaṃ sarpakañcukavattvidam / muktirna sthānajanitā yadā śrotrapathaṃ gatam // 106 AbhT_15.106 gurostattvaṃ tadā muktistaddārḍhyāya tu pūjanam / yatra yatra hṛdambhojaṃ vikāsaṃ pratipadyate // 107 AbhT_15.107 tatraiva dhāmni bāhye@ntaryāgaśrīḥ pratitiṣṭhati / nānyatragatyā mokṣo@sti so@jñānagranthikartanāt // 108 AbhT_15.108 tacca saṃvidvikāsena śrīmadvīrāvalīpade / guravastu vimuktau vā siddhau vā vimalā matiḥ // 109 AbhT_15.109 heturityubhayatrāpi yāgauko yanmanoramam / niyatiprāṇatāyogātsāmagrītastu yadyapi // 110 AbhT_15.110 siddhayo bhāvavaimalyaṃ tathāpi nikhilottamam / vimalībhūtahṛdayo yattatra pratibimbayet // 111 AbhT_15.111 sādhyaṃ tadasya dārḍhyena saphalatvāya kalpate / uktaṃ śrīsāraśāstre ca nirvikalpo hi sidhyati // 112 AbhT_15.112 kliśyante savikalpāstu kalpokte@pi kṛte sati / tadākramya balaṃ mantrā ayamevodayaḥ sphuṭaḥ // 113 AbhT_15.113 ityādibhiḥ spandavākyairetadeva nirūpitam / tasmātsiddhyai vimuktyai vā pūjājapasamādhiṣu // 114 AbhT_15.114 tatsthānaṃ yatra viśrāntisundaraṃ hṛdayaṃ bhavet / yāgaukaḥ prāpya śuddhātmā bahireva vyavasthitaḥ // 115 AbhT_15.115 nyāsaṃ sāmānyataḥ kuryādbahiryāgaprasiddhaye / mātṛkāṃ mālinīṃ vātha dvitayaṃ vā kramākramāt // 116 AbhT_15.116 sṛṣṭyapyayadvayaiḥ kuryādekaikaṃ saṃghaśo dviśaḥ / lalāṭavaktre dṛkkarṇanāsāgaṇḍaradauṣṭhage // 117 AbhT_15.117 dvaye dvaye śikhājihve visargāntāstu ṣoḍaśa / dakṣānyayoḥ skandhabāhukarāṅgulinakhe kacau // 118 AbhT_15.118 vargau ṭatau kramātkaṭyāmūrvādiṣu niyojayet / pavargaṃ pārśvayoḥ pṛṣṭhe jaṭhare hṛdyatho nava // 119 AbhT_15.119 tvagraktamāṃsasūtrāsthivasāśukrapurogamān / ityeṣa mātṛkānyāso mālinyāstu nirūpyate // 120 AbhT_15.120 na śikhā ṛ ṝ ḷ ḷḷ ca śiromālā tha mastakam / netrāṇi cordhve dho@nye ī ghrāṇaṃ mudre ṇu ṇū śrutī // 121 AbhT_15.121 bakavarga+i+ā vaktradantajihvāgiri kramāt / vabhayāḥ kaṇṭhadakṣādiskandhayorbhujayorḍaḍhau // 122 AbhT_15.122 ṭho hastayorjhañau śākhā jraṭau śūlakapālake / pa hṛcchalau stanau kṣīramā sa jīvo visargayuk // 123 AbhT_15.123 prāṇo havarṇaḥ kathitaḥ ṣakṣāvudaranābhigau / maśāntā kaṭiguhyoruyugmagā jānunī tathā // 124 AbhT_15.124 eaikārau tatparau tu jaṅghe caraṇagau daphau / ityeṣā mālinī devī śaktimatkṣobhitā yataḥ // 125 AbhT_15.125 kṛtyāveśāttataḥ śāktī tanuḥ sā paramārthataḥ / anyonyaṃ bījayonīnāṃ kṣobhādvaisargikodayāt // 126 AbhT_15.126 kāṃ kāṃ siddhiṃ na vitaretkiṃ vā nyūnaṃ na pūrayet / yonibījārṇasāṃkaryaṃ bahudhā yadyapi sthitam // 127 AbhT_15.127 tathāpi nādiphānto@yaṃ kramo mukhyaḥ prakīrtitaḥ / phakārādisamuccārānnakārānte@dhvamaṇḍalam // 128 AbhT_15.128 saṃhṛtya saṃvidyā pūrṇā sā śabdairvarṇyate katham / ataḥ śāstreṣu bahudhā kulaputtalikādibhiḥ // 129 AbhT_15.129 bhedairgītā hi mukhyeyaṃ nādiphānteti mālinī / śabdarāśerbhairavasya yānucchūnatayāntarī // 130 AbhT_15.130 sā māteva bhaviṣyattvāttenāsau mātṛkoditā / mālinī mālitā rudrairdhārikā siddhimokṣayoḥ // 131 AbhT_15.131 phaleṣu puṣpitā pūjyā saṃhāradhvaniṣaṭpadī / saṃhāradānādānādiśaktiyuktā yato ralau // 132 AbhT_15.132 ekatvena smarantīti śaṃbhunātho nirūcivān / śabdarāśirmālinī ca śivaśaktyātmakaṃ tvidam // 133 AbhT_15.133 ekaikatrāpi pūrṇatvācchivaśaktisvabhāvatā / tena bhraṣṭe vidhau vīrye svarūpe vānayā param // 134 AbhT_15.134 mantrā nyastāḥ punarnyāsātpūryante tatphalapradāḥ / uktaṃ śrīpūrvatantre ca viśeṣavidhihīnite // 135 AbhT_15.135 nyasyecchāktaśarīrārthaṃ bhinnayoni tu mālinīm / viśeṣaṇamidaṃ hetau hetvarthaśca nirūpitaḥ // 136 AbhT_15.136 yatheṣṭaphalasiddhyai cetyatraivedamabhāṣata / sāñjanā api ye mantrā gāruḍādyā na te param // 137 AbhT_15.137 mālinyā pūritāḥ sidhdyai balādeva tu muktaye / tasmātphalepsurapyanya mantraṃ nyasyātra mālinīm // 138 AbhT_15.138 nyasyejjaptvāpica japedayatnādapavṛktaye / ityevaṃ mātṛkāṃ nyasyenmālinīṃ vā kramāddvayam // 139 AbhT_15.139 siddhimuktyanusārādvā varṇānvā yugapaddvayoḥ / akṣahrīṃ naphahrīmetau piṇḍau saṃghāvihānayoḥ // 140 AbhT_15.140 vācakau nyāsa etābhyāṃ kṛte nyāse@thavaikakaḥ / eṣa cāṅgatanubrahmayukto vā tadviparyayaḥ // 141 AbhT_15.141 sāmudāyikavinyāse pṛthak piṇḍāvimau kramāt / akramādathavā nyasyedekamevātha yojayet // 142 AbhT_15.142 kriyayā siddhikāmo yaḥ sa kriyāṃ bhūyasīṃ caret / anīpsurapi yastasmai bhūyase svaphalāya sā // 143 AbhT_15.143 yastu dhyānajapābhyāsaiḥ siddhīpsuḥ sa kriyāṃ param / saṃskṛtyai svecchayā kuryāt prāṅnayenātha bhūyasīm // 144 AbhT_15.144 mumukṣuratha tasmai vā yathābhīṣṭaṃ samācaret / śivatāpattirevārtho hyeṣāṃ nyāsādikarmaṇām // 145 AbhT_15.145 evaṃ nyāsaṃ vidhāyārghapātre vidhimupācaret / uktanītyaiva tatpaścāt pūjayennyastavācakaiḥ // 146 AbhT_15.146 yataḥ samastabhāvānāṃ śivātsiddhimayādatho / pūrṇādavyatirekitvaṃ kārakāṇāmihārcayā // 147 AbhT_15.147 samastaṃ kārakavrātaṃ śivābhinnaṃ pradarśitam / pūjodāharaṇe sarvaṃ vyaśnute gamanādyapi // 148 AbhT_15.148 yathāhi vāhakaṭakabhramasvātantryamāgataḥ / aśvaḥ saṃgrāmarūḍho@pi tāṃ śikṣāṃ nātivartate // 149 AbhT_15.149 tathārcanakriyābhyāsaśivībhāvitakārakaḥ / gacchaṃstiṣṭhannapi dvaitaṃ kārakāṇāṃ vyapojjhati // 150 AbhT_15.150 tathaikyābhyāsaniṣṭhasyākramādviśvamidaṃ haṭhāt / saṃpūrṇaśivatākṣobhanarīnartadiva sphuret // 151 AbhT_15.151 uvāca pūjanastotre hyasmākaṃ paramo guruḥ / aho svādurasaḥ ko@pi śivapūjāmayotsavaḥ // 152 AbhT_15.152 ṣaṭtriṃśato@pi tattvānāṃ kṣobho yatrollasatyalam / tadetādṛkpūrṇaśivaviśvāveśāya ye@rcanam // 153 AbhT_15.153 kurvanti te śivā eva tānpūrṇānprati kiṃ phalam / vināpi jñānayogābhyāṃ kriyā nyāsārcanādikā // 154 AbhT_15.154 itthamaikyasamāpattidānātparaphalapradā / sādhakasyāpi tatsadvipradamantraikatāṃ gatam // 155 AbhT_15.155 viśvaṃ vrajadavighnatvaṃ svāṃ siddhiṃ śīghramāvahet / uktaṃ ca parameśena na vidhirnārcanakramaḥ // 156 AbhT_15.156 kevalaṃ smaraṇātsiddhirvāñchiteti matādiṣu / tadevaṃ tanmayībhāvadāyinyarcākriyā yataḥ // 157 AbhT_15.157 samastakārakaikātmyaṃ tenāsyāḥ paramaṃ vapuḥ / yaṣṭrādhārasya tādātmyaṃ sthānaśuddhividhikramāt // 158 AbhT_15.158 yaṣṭṛyājyatadādhārakaraṇādānasaṃpradāḥ / nyāsakrameṇa śivatātādātmyamadhiśerate // 159 AbhT_15.159 arghapātramapādānaṃ tasmādādīyate yataḥ / yacca tatsthaṃ jalādyetatkaraṇaṃ śodhane@rcane // 160 AbhT_15.160 arghapātrāmbuvipruḍbhiḥ spṛṣṭaṃ sarvaṃ hi śudhyati / śivārkakarasaṃsparśātkānyā śuddhirbhaviṣyati // 161 AbhT_15.161 ūce śrīpūrvaśāstre tadarghapātravidhau vibhuḥ / na cāsaṃśodhitaṃ vastu kiṃcidapyupakalpayet // 162 AbhT_15.162 tena śuddhaṃ tu sarvaṃ yadaśuddhamapi tacchuci / aśuddhatā ca vijñeyā paśutacchāsanāśayāt // 163 AbhT_15.163 svatādavasthyātpūrvasmādathavāpyupakalpitāt / tena yadyadihāsannaṃ saṃvidaścidanugrahāt // 164 AbhT_15.164 kiyato@pi tadatyantaṃ yogyaṃ yāge@tra jīvavat / anena nayayogena yadāsattividūrate // 165 AbhT_15.165 saṃvideti tadā tatra yogyāyogyatvamādiśet / vīrāṇāmata eveha mithaḥ svapratimāmṛtam // 166 AbhT_15.166 tattadyāgavidhāviṣṭaṃ gurubhirbhāvitātmabhiḥ / unmajjayati nirmagnāṃ saṃvidaṃ yattu suṣṭhu tat // 167 AbhT_15.167 arcāyai yogyamānando yasmādunmagnatā citaḥ / tenācidrūpadehādiprādhānyavinimajjakam // 168 AbhT_15.168 ānandajananaṃ pūjāyogyaṃ hṛdayahāri yat / ataḥ kulakramottīrṇatrikasāramatādiṣu // 169 AbhT_15.169 madyakādambarīśīdhudravyādermahimā param / lokasthitiṃ racayituṃ madyādeḥ paśuśāsane // 170 AbhT_15.170 proktā hyaśuddhistatraiva tasya kvāpi viśuddhatā / pañcagavye pavitratvaṃ somacarṇanapātrayoḥ // 171 AbhT_15.171 vidhiścāvabhṛthasnānaṃ haste kṛṣṇaviṣāṇitā / na patnyā ca vinā yāgaḥ sarvadaivatatulyatā // 172 AbhT_15.172 surāhutirbrahmasatre vapāntrahṛdayāhutiḥ / pāśaveṣvapi śāstreṣu tadadarśi maheśinā // 173 AbhT_15.173 ghorāndhyahaimananiśāmadhyagāciradīptivat / bhakṣyo haṃso na bhakṣyo@sāviti ripratipattiṣu // 174 AbhT_15.174 smārtīṣu vijayatyeko yaḥ śivābhedaśuddhikaḥ / ajñatvavedādarśitvarāgadveṣādayo hyamī // 175 AbhT_15.175 munīnāṃ vacasi svasminprāmāṇyonmūlanakṣamāḥ / vede@pi yadabhakṣyaṃ tadbhakṣyamityupadiśyate // 176 AbhT_15.176 na vidhipratiṣedhākhyadharmayorekamāspadam / atha tatra na tadbhakṣyaṃ tadā tena tathā tataḥ // 177 AbhT_15.177 evaṃ viṣayabhedānno śivokterbādhikā śrutiḥ / kvacidviṣayatulyatvādbādhyabādhakatā yadi // 178 AbhT_15.178 tadbādhyā śrutireveti prāgevaitannirūpitam / prakṛtaṃ brūmahe kṛtvā nyāsaṃ dehārghapātrayoḥ // 179 AbhT_15.179 sāmānyamarghapātrāmbhovipruḍbhiḥ prokṣya cākhilam / yāgopakaraṇaṃ paścādbāhyayāgaṃ samācaret // 180 AbhT_15.180 prabhāmaṇḍalake khe vā suliptāyāṃ ca vā bhuvi / triśūlārkavṛṣāndikasthā mātaraḥ kṣetrapaṃ yajet // 181 AbhT_15.181 yoginīśca pṛthaṅmantrairoṃnamonāmayojitaiḥ / ekoccāreṇa vā bāhyaparivāretiśabditāḥ // 182 AbhT_15.182 tāro nāma caturthyantaṃ namaścetyarcane manuḥ / evaṃ bahiḥ pūjayitvā dvāraṃ prokṣya prapūjayet // 183 AbhT_15.183 triśiraḥśāsanādau ca sa dṛṣṭo vidhirucyate / gaṇeśalakṣmyau dvārordhve dakṣe vāme tayoḥ punaḥ // 184 AbhT_15.184 madhye vāgīśvarīṃ diṇḍimahodarayugaṃ tathā / kramātsvadakṣavāmasthaṃ tathaitena krameṇa ca // 185 AbhT_15.185 ekaikaṃ pūjayetsamyaṅ nandikālau trimārgagām / kālindīṃ chāgameṣāsyau svadakṣāddvāḥsthaśākhayoḥ // 186 AbhT_15.186 adhodehalyananteśādhāraśaktīśca pūjayet / dvāramadhye sarasvatyā mahāstraṃ pūjayedamī // 187 AbhT_15.187 padmādhāragatāḥ sarve@pyuditā vighnanāśakāḥ / pūjane pūrvavanmantro dīpakadvayakalpitaḥ // 188 AbhT_15.188 arghapuṣpasamālambhadhūpanaivedyavandanaiḥ / pūjāṃ kuryādihārghaścāpyuttamadravyayojitaḥ // 189 AbhT_15.189 ekoccāreṇa vā kuryāddvāḥsthadaivatapūjanam / rahasyapūjāṃ cetkuryāttadbāhyaparivārakam // 190 AbhT_15.190 dvāḥsthāṃśca pūjayedantardevāgre kalpanākramāt / kṣiptvāstrajaptaṃ kusumaṃ jvaladveśmani vghnanut // 191 AbhT_15.191 praviśya śivaraśmīddhadṛśā veśmāvalokayet / diśo@streṇa ca badhnīyācchādayedvarmaṇākhilāḥ // 192 AbhT_15.192 tatrottarāśābhimukho mumukṣustādṛśāya vā / viśettathā hyaghorāgniḥ pāśānpluṣyati bandhakān // 193 AbhT_15.193 yadyapyasti na diṅnāma kācitpūrvāparādikā / pratyayo hi na tasyāḥ syādekasyā anupāhiteḥ // 194 AbhT_15.194 upādhiḥ pūrvatādiṣṭa iti cettatkṛtaṃ diśā / upādhimātraṃ tu tathā vaicitryāya kathaṃ bhavet // 195 AbhT_15.195 tasmātsaṃvitprakāśo@yaṃ mūrtyābhāsanabhāgataḥ / pūrvādidigvibhāgākhyavaicitryollekhadurmadaḥ // 196 AbhT_15.196 tatra yadyatprakāśena sadā svīkaraṇe kṣamam / tadevordhvaṃ prakāśātma sparśāyogyamadhaḥ punaḥ // 197 AbhT_15.197 kiṃcitprakāśatā madhyaṃ tato vai diksamudbhavaḥ / kiṃcitprakāśayogyasya saṃmukhaṃ prasaratpuraḥ // 198 AbhT_15.198 parāṅmukhaṃ tu tatpaścāditi digdvayamāgatam / prakāśaḥ saṃmukhaṃ vastu gṛhītvodriktaraśmikaḥ // 199 AbhT_15.199 yatra tiṣṭhoddakṣiṇaṃ tatprakāśasyānukūlyataḥ / dakṣiṇasya puraḥsaṃsthaṃ vāmamityupadiśyate // 200 AbhT_15.200 tatprakāśitameyendusparśasaumyaṃ tadeva hi / evamāśācatuṣke@sminmadhyaviśrāntiyogataḥ // 201 AbhT_15.201 catuṣkamanyattenāṣṭau diśastattadadhiṣṭhitāḥ / evaṃ prakāśamātre@sminvarade parame śive // 202 AbhT_15.202 digvibhāgaḥ sthito loke śāstre@pica tathocyate / kramātsadāśivādhīśaḥ pañcamantratanuryataḥ // 203 AbhT_15.203 īśanraghoravāmākhyasadyo@dhobhedato diśaḥ / īśa ūrdhvaṃ prakāśatvātpūrvaṃ vaktraṃ prasāri yat // 204 AbhT_15.204 puruṣo dakṣiṇācaṇḍo vāmā vāmastu saumyakaḥ / parāṅmukhatayā sadyaḥ paścimā paribhāṣyate // 205 AbhT_15.205 pātālavaktramadharamaprakāśatayā sthiteḥ / khamarudvahnijalabhūkhāni vaktrāṇyamuṣya hi // 206 AbhT_15.206 mukhyatvena khamevordhvaṃ prakāśamayamucyate / tadeva mukhyato@dhastādaprakāśaṃ yataḥ sphuṭam // 207 AbhT_15.207 madhye tu yatprakāśaṃ tanna prakāśyaṃ na cetarat / prakāśatvāddiśyamānamato@smindikcatuṣṭayam // 208 AbhT_15.208 pañcamantratanurnātha itthaṃ viśvadigīśvaraḥ / tato@pīśastathā rudro viṣṇurbrahmā tathā sthitaḥ // 209 AbhT_15.209 ūrdhvābhivyaktyayogyatvādviṣṇordhātuśca pañcamam / na vaktraṃ tau bhedamayau sṛṣṭisthitiprabhū yataḥ // 210 AbhT_15.210 digvibhāgastu tajjo@sti vadanānāṃ catuṣṭayāt / pañcamasya yujitve tau parityaktanijātmakau // 211 AbhT_15.211 tato brahmāṇḍamadhye@pi jñānaśaktirvibho raviḥ / diśāṃ vibhāgaṃ kurute prakāśaghanavṛttimān // 212 AbhT_15.212 tathāhi viṣuvadyoge yataḥ pūrvaṃ pradṛśyate / tatpūrva yatra tacchāyā tatpaścimamudāhṛtam // 213 AbhT_15.213 tasmiñjigamiṣorasya yatsavyaṃ tattu dakṣiṇam / tatraiṣa caṇḍatejobhirbhāti jājvalyamānavat // 214 AbhT_15.214 tatpurovarti vāmaṃ tu tadbhāsā khacitaṃ manāk / tata eva hi somyaṃ tannacāpi hyaprakāśakam // 215 AbhT_15.215 yatrāsāvastamabhyeti tatpaścimamiti sthitiḥ / tatraiva paścime yeṣāṃ prākprakāśāvalokanam // 216 AbhT_15.216 tadeva pūrvameteṣāṃ yathādhvani nirūpitam / sā sā dikca tathā tasya phaladāpi viparyaye // 217 AbhT_15.217 vicitre phalasaṃpattiḥ prakāśādhīnikā yataḥ / itthaṃ sūryāśrayā diksyātsā vicitrāpi tādṛśī // 218 AbhT_15.218 adhiṣṭhitā maheśena citratadrūpadhāriṇā / kiṃ vātibahunā yo@sau yaṣṭā tatsaṃmukhāditaḥ // 219 AbhT_15.219 diśo@pi pravibhajyante prāksavyottarapaścimāḥ / svānusārakṛtaṃ taṃ ca digvibhāgaṃ sadā śivaḥ // 220 AbhT_15.220 adhitiṣṭhatyarkamiva sa vicitravapuryataḥ / svotthā api diśaḥ sveśāḥ śakrādyā hyadhiśerate // 221 AbhT_15.221 te hi prakāśaśaktyaṃśāḥ prakāśānuvidhāyinaḥ / prakāśasya yadaiśvaryaṃ sa indro yattu tanmahaḥ // 222 AbhT_15.222 so@gniryantṛtvabhīmatve yamo rakṣastadūnimā / prakāśyaṃ varuṇastacca cāñcalyādvāyurucyate // 223 AbhT_15.223 bhāvasañcayayogena vitteśastatkṣaye vibhuḥ / adṛṣṭavigraho@nanto brahmordhve vṛṃhako vibhuḥ // 224 AbhT_15.224 prakāśasyaiva śaktyaṃśā lokapāstena kīrtitāḥ / itthaṃ svādhīnarūpāpi diksaurī tūpadiśyate // 225 AbhT_15.225 tatra sarvo hi niṣkampaṃ prakāśatvaṃ prapadyate / sarvago@pyanilo yadvadvyajanenopavījitaḥ // 226 AbhT_15.226 prabuddhaḥ svāṃ kriyāṃ kuryāddharmanirṇodanādikām / tadvatsarvagatāḥ sarvā aindyādyāḥ śaktayaḥ sphuṭam // 227 AbhT_15.227 sādhakāśvāsasaṃbuddhāstattatsveṣṭaphalapradāḥ / evaṃ saurī digīśānabrahmaviṣṇvīśasauśivaiḥ // 228 AbhT_15.228 adhiṣṭhitā samāśvāsadārḍhyāttattatphalapradā / sādhako yacca vā kṣetraṃ maṇḍalaṃ veśma vā bhajet // 229 AbhT_15.229 sthitastadanusāreṇa madhyībhavati śaṃkaraḥ / sa hi sarvamadhiṣṭhātā mādhyasthyeneti tasya yaḥ // 230 AbhT_15.230 sauraḥ prakāśastatpūrvamitthaṃ syāddigvyavasthitiḥ / tanmadhyasthitanāthasya grahītuṃ dakṣiṇaṃ mahaḥ // 231 AbhT_15.231 udaṅmukhaḥ syāt pāścātyaṃ grahītuṃ pūrvatomukhaḥ / upaviśya nijasthāne dehaśuddhiṃ samācaret // 232 AbhT_15.232 aṅguṣṭhāgrātkālavahnijvālābhāsvaramutthitam / astraṃ dhyātvā tacchikhābhirbahirantardahettanum // 233 AbhT_15.233 dāhaśca dhvaṃsa evokto dhvaṃsakaṃ mantrasaṃjñitam / tejastathābhilāpākhyasvavikalparasombhitam // 234 AbhT_15.234 tena mantrāgninā dāho dehe puryaṣṭake tathā / dehapuryaṣṭakāhantāvidhvaṃsādeva jāyate // 235 AbhT_15.235 nahi sadbhāvamātreṇa deho@sāvanyadehavat / ahantāyāṃ hi dehatvaṃ sā dhvastā taddaheddhruvam // 236 AbhT_15.236 taddehasaṃskārabharo bhasmatvenātha yaḥ sthitaḥ / taṃ varmavāyunādhūya tiṣṭhecchuddhacidātmani // 237 AbhT_15.237 tasmindhruve nistaraṅge samāpattimupāgataḥ / saṃvidaḥ sṛṣṭidharmitvādādyāmeti taraṅgitām // 238 AbhT_15.238 saiva mūrtiriti khyātā tārasadbinduhātmikā / tato navātmadevena nyāsastattvodayātmakaḥ // 239 AbhT_15.239 aṅgavaktrāṇi tasyaiva svasthāneṣu niyojayet / atha mātṛkayā prāgvattattattvasphuṭatātmakaḥ // 240 AbhT_15.240 tritattvanyāsatā cāsya pṛṣṭhe kakṣyātrayāgate / tato@ghorāṣṭakanyāsaḥ śirastaccaraṇātmakam // 241 AbhT_15.241 tato@pi śivasadbhāvanyāsaḥ svāṃgasya saṃyutaḥ / ittha kṛte pañcake@sminyattanmukhyatayā bhavet // 242 AbhT_15.242 upāsyamarcyaṃ tatsāṅgaṃ ṣaṣṭhe nyāse niyojayet / tenātra nyāsayogyo@sau bhagavānratiśekharaḥ // 243 AbhT_15.243 ūrdhve nyāsyo navākhyasya mukhyatve@nyonyadhāmatā / evaṃ bhairavasadbhāvanāthe mukhyatayā yadi // 244 AbhT_15.244 upāsyatā tattatsthāna prāṅnyāsyo ratiśekharaḥ / itthaṃ śrīpūrvaśāstre me saṃpradāyaṃ nyarūpayat // 245 AbhT_15.245 śaṃbhunātho nyāsavidhau devo hi kathamanyathā / nyāsa vivarjyate@muṣminnaṅgānyapyasya santi hi // 246 AbhT_15.246 mūrtiḥ sṛṣṭistritattvaṃ cetyaṣṭau mūrtyaṅgasaṃyutāḥ / śivaḥ sāṅgaśca vijñeyo nyāsaḥ ṣoḍhā prakīrtitaḥ // 247 AbhT_15.247 asyopari tataḥ śāktaṃ nyāsaṃ kuryācca ṣaḍvidham / parāparāṃ savaktrāṃ prāktataḥ prāgiti mālinīm // 248 AbhT_15.248 paścātparāditritayaṃ śikhāhṛtpādagaṃ kramāt / tataḥ kavaktrakaṇṭheṣu hṛnnābhīguhya+ūrutaḥ // 249 AbhT_15.249 jānupāde@pyaghoryādyaṃ tato vidyāṅgapañcakam / tatastvāvāhayecchaktiṃ mātṛsadbhāvarūpiṇīm // 250 AbhT_15.250 yogeśvarīṃ parāṃ pūrṇāṃ kālasaṃkarṣiṇīṃ dhruvām / aṅgavaktraparīvāraśaktidvādaśakādhikām // 251 AbhT_15.251 sādhyānuṣṭhānabhedena nyāsakāle smaredguruḥ / paraiva devītritayamadhye yābhedinī sthitā // 252 AbhT_15.252 sānavacchedacinmātrasadbhāveyaṃ prakīrtitā / sāraśāstre yāmale ca devyāstena prakīrtitaḥ // 253 AbhT_15.253 mūrtiḥ savaktrā śaktiśca śaktitrayamathāṣṭakam / pañcāṅgāni parā śaktirnyāsaḥ śākto@pi ṣaḍvidhaḥ // 254 AbhT_15.254 yāmalo@yaṃ mahānyāsaḥ siddhimuktiphalapradaḥ / muktyekārthī punaḥ pūrvaṃ śāktaṃ nyāsaṃ samācaret // 255 AbhT_15.255 guravastvāhuritthaṃ yannyāsadvayamudāhṛtam / mumukṣuṇā tu pādādi tatkāryaṃ saṃhṛtikramāt // 256 AbhT_15.256 yāvantaḥ kīrtitā bhedāḥ śaṃbhuśaktyaṇuvācakāḥ / tāvatsvapyeṣu mantreṣu nyāsaḥ ṣoḍhaiva kīrtitaḥ // 257 AbhT_15.257 kiṃtvāvāhyastu yo mantraḥ sa tatrāṅgasamanvitaḥ / ṣaṣṭhaḥ syāditi sarvatra ṣoḍhaivāyamudāhṛtaḥ // 258 AbhT_15.258 mudrāpradarśanaṃ paścātkāyena manasā girā / pañcāvasthā jāgradādyāḥ ṣaṣṭhyanuttaranāmikā // 259 AbhT_15.259 ṣaṭkāraṇaṣaḍātmatvātṣaṭtriṃśattattvayojanam / evaṃ ṣoḍhāmahānyāse kṛte viśvamidaṃ haṭhāt // 260 AbhT_15.260 dehe tādātmyamāpannaṃ śuddhāṃ sṛṣṭiṃ prakāśayet / mūrtinyāsātsamārabhya yā sṛṣṭiḥ prasṛtātra sā // 261 AbhT_15.261 abhedamānīya kṛtā śuddhā nyāsabalakramāt / tena ye@codayanmūḍhāḥ pāśadāhavidhūnane // 262 AbhT_15.262 kṛte śānte śive rūḍhaḥ punaḥ kimavarohati / iti te dūrato dhvastāḥ paramārthaṃ hi śāṃbhavam // 263 AbhT_15.263 na vidusta svasaṃvittisphurattāsāravarjitāḥ / na khalveṣa śivaḥ śānto nāma kaścidvibhedavān // 264 AbhT_15.264 sarvetarādhvavyāvṛtto ghaṭatulyo@sti kutracit / mahāprakāśarūpā hi yeyaṃ saṃvidvijṛmbhate // 265 AbhT_15.265 sa śivaḥ śivataivāsya vaiśvarūpyāvabhāsitā / tathābhāsanayogo@taḥ svarasenāsya jṛmbhate // 266 AbhT_15.266 bhāsyamāno@tra cābhedaḥ svātmano bheda eva ca / bhede vijṛmbhite māyā māyāmāturvijṛmbhate // 267 AbhT_15.267 abhede jṛmbhate@syaiva māyāmātuḥ śivātmatā / māyāpramātā tadrūpavikalpābhyāsapāṭavāt // 268 AbhT_15.268 śiva eva tadabhyāsaphalaṃ nyāsādi kīrtitam / yathāhi duṣṭakarmāsmītyevaṃ bhāvayatastathā // 269 AbhT_15.269 tathā śivo@haṃ nānyo@smītyevaṃ bhāvayatastathā / etadevocyate dārḍhyaṃ vimarśahṛdayaṅgamam // 270 AbhT_15.270 śivaikātmyavikalpaughadvārikā nirvikalpatā / anyathā tasya śuddhasya vimarśaprāṇavartinaḥ // 271 AbhT_15.271 kathaṃ nāmāvimṛṣṭaṃ syādrūpaṃ bhāsanadharmaṇaḥ / tenātidurghaṭaghaṭāsvatantrecchāvaśādayam // 272 AbhT_15.272 bhānapi prāṇabuddhyādiḥ svaṃ tathā na vikalpayet / pratyutātisvatantrātmaviparītasvadharmatām // 273 AbhT_15.273 vināśyanīśāyattatvarūpāṃ niścitya majjati / tataḥ saṃsārabhāgīyatathāniścayaśātinīm // 274 AbhT_15.274 nityādiniścayadvārāmavikalpāṃ sthitiṃ śrayet / ye tu tīvratamodriktaśaktinirmalatājuṣaḥ // 275 AbhT_15.275 na te dīkṣāmanunyāsakāriṇaśceti varṇitam / evaṃ viśvaśarīraḥ sanviśvātmatvaṃ gataḥ sphuṭam // 276 AbhT_15.276 nyāsamātrāt tathābhūtaṃ dehaṃ puṣpādinārcayet / pṛthaṅmantrairvistareṇa saṃkṣepānmūlamantrataḥ // 277 AbhT_15.277 dhūpanaivedyatṛptyādyaistathā vyāsasamāsataḥ / saṃsāravāmācāratvātsarvaṃ vāmakareṇa tu // 278 AbhT_15.278 kuryāttarpaṇayogaṃ ca daiśikastadanāmayā / vāmaśabdena guhyaṃ śrīmataṅgādāvapīritam // 279 AbhT_15.279 vāmācāraparo mantrī yāgaṃ kuryāditi sphuṭam / śrīmadbhargaśikhāśāstre tathā śrīgamaśāsane // 280 AbhT_15.280 sarvatīrtheṣu yatpuṇyaṃ sarvayajñeṣu yatphalam / tatphalaṃ koṭiguṇitamanāmātarpaṇātpriye // 281 AbhT_15.281 śrīmannandiśikhāyāṃ ca śrīmadānandaśāsane / taduktaṃ srukca pūrṇāyāṃ sruvaśvājyāhutau bhavet // 282 AbhT_15.282 śeṣaṃ vāmakareṇaiva pūjāhomajapādikam / evamānandasaṃpūrṇaṃ sarvaunmukhyavivarjitam // 283 AbhT_15.283 yāgena dehaṃ miṣpādya bhāvayeta śivātmakam / galite viṣayaunmukhye pārimitye vilāpite // 284 AbhT_15.284 dehe kimavaśiṣyeta śivānandarasādṛte / śivānandarasāpūrṇaṃ ṣaṭtriṃśattattvanirbharam // 285 AbhT_15.285 dehaṃ divāniśaṃ paśyannarcayansyācchivātmakaḥ / viśvātmadehaviśrāntitṛptastalliṅganiṣṭhitaḥ // 286 AbhT_15.286 bāhyaṃ liṅgavratakṣetracaryādi nahi vāñchati / tāvanmātrāttvaviśrānteḥ saṃvidaḥ kathitāḥ kriyāḥ // 287 AbhT_15.287 uttarā bāhyayāgāntāḥ sādhyā tvatra śivātmatā / tato@rghapātraṃ kartavyaṃ śivābhedamayaṃ param // 288 AbhT_15.288 ānandarasasaṃpūrṇaṃ viśvadaivatatarpaṇam / yathaiva dehe dāhādipūjāntaṃ tadvadeva hi // 289 AbhT_15.289 arghapātre@pi kartavyaṃ samāsavyāsayogataḥ / kāni dravyāṇi yāgāya ko nvargha iti noditam // 290 AbhT_15.290 siddhikāmasya tatsiddhau sādhanaiva hi kāraṇam / muktikāmasya no kiṃcinniṣiddhaṃ vihitaṃ ca no // 291 AbhT_15.291 yadeva hṛdyaṃ tadyogyaṃ śivasaṃvidabhedane / kṛtvārghapātraṃ tadvipruṭprokṣitaṃ kusumādikam // 292 AbhT_15.292 kṛtvā ca tena svātmānaṃ pūjayetparamaṃ śivam / arghapātrārcanādattapuṣpasaṃkīrṇatābhayāt // 293 AbhT_15.293 nārghapātre@tra kusumaṃ kuryāddevārcanākṛte / arghapātre tadamṛtībhūtamambveva pūjitam // 294 AbhT_15.294 mantrāṇāṃ tṛptaye yāgadravyaśuddhyai ca kevalam / evaṃ dehaṃ pūjayitvā prāṇadhīśūnyavigrahān // 295 AbhT_15.295 anyonyatanmayībhūtān pūjayecchivatādṛśe / tatra prāṇāśraye nayāse buddhyā viracite sati // 296 AbhT_15.296 śūnyādhiṣṭhānataḥ sarvamekayatnena pūjyate / nyasyedādhāraśaktiṃ tu nābhyadhaścaturaṅgulām // 297 AbhT_15.297 dharāṃ surodaṃ tejaśca meyapārapratiṣṭhiteḥ / potarūpaṃ marutkandasvabhāvaṃ viśvasūtraṇāt // 298 AbhT_15.298 pratyekamaṅgulaṃ nyasyeccatuṣkaṃ vyomagarbhakam / īṣatsamantādamalamidamāmalasārakam // 299 AbhT_15.299 tato daṇḍamanantākhyaṃ kalpayellambikāvadhi / tanmātrādikalāntaṃ tadūrdhve granthirniśātmakaḥ // 300 AbhT_15.300 tatra māyāmaye granthau dharmādharmādyamaṣṭakam / vahniprāgādi māyā hi tatsūtirvibhavastu dhīḥ // 301 AbhT_15.301 māyāgrantherūrdhvabhūmau triśūlādhaścatuṣkikām / śuddhavidyātmikāṃ dhyāyecchadanadvayasaṃyutām // 302 AbhT_15.302 tacca tattvaṃ sthitaṃ bhāvyaṃ lambikābrahmarandhrayoḥ / prakāśayogo hyatraivaṃ dṛkśrotrarasanādikaḥ // 303 AbhT_15.303 dakṣānyāvartato nyasyecchaktīnāṃ navakadvayam / vidyāpadme@tra taccoktamapi prāgdarśyate punaḥ // 304 AbhT_15.304 vāmā jyeṣṭhā raudrī kālī kalabalavikarike balamathanī / bhūtadamanī ca manonmanikā śāntā śakracāparuciratra syāt // 305 AbhT_15.305 vibhvī jñaptikṛtīcchā vāgīśī jvālinī tathā vāmā / jyeṣṭhā raudrītyetāḥ prāgdalataḥ kāladahanavatsarvāḥ // 306 AbhT_15.306 dalakesaramadhyeṣu sūryendudahanatrayam / nijādhipairbrahmaviṣṇuharaiścādhiṣṭhitaṃ smaret // 307 AbhT_15.307 māyottīrṇaṃ hi yadrūpaṃ brahmādīnāṃ puroditam / āsanaṃ tvetadeva syānnatu māyāñjanāñjitam // 308 AbhT_15.308 rudrordhve ceśvaraṃ devaṃ tadūrdhve ca sadāśivam / nyasyetsa ca mahāpreta iti śāstreṣu bhaṇyate // 309 AbhT_15.309 samastatattvavyāptṛtvānmahāpretaḥ prabodhataḥ / prakarṣagamanāccaiṣa līno yannādharaṃ vrajet // 310 AbhT_15.310 vidyāvidyeśinaḥ sarve hyuttarottaratāṃ gatāḥ / sadāśivībhūya tataḥ paraṃ śivamupāśritāḥ // 311 AbhT_15.311 ataḥ sadāśivo nityamūrdhvadṛgbhāsvarātmakaḥ / kṛśo meyatvadaurbalyātpreto@ṭṭahasanāditaḥ // 312 AbhT_15.312 tasya nābhyutthitaṃ mūrdharandhratrayavinirgatam / nādāntātma smarecchaktivyāpinīsamanojjvalam // 313 AbhT_15.313 arātrayaṃ dviṣaṭkāntaṃ tatrāpyaunmanasaṃ trayam / paṅkajānāṃ sitaṃ saptatriṃśadātmedamāsanam // 314 AbhT_15.314 atra sarvāṇi tattvāni bhedaprāṇāni yattataḥ / āsanatvena bhinnaṃ hi saṃvido viṣayaḥ smṛtaḥ // 315 AbhT_15.315 etānyeva tu tattvāni līnāni parabhairave / tādātmyenātha sṛṣṭāni bhidevārcyatvayojane // 316 AbhT_15.316 śrīmadbhairavabodhaikyalābhasvātantryavanti tu / etānyeva tu tattvāni pūjakatvaṃ prayāntyalam // 317 AbhT_15.317 pūjakaḥ paratattvātmā pūjyaṃ tattvaṃ parāparam / sṛṣṭatvādaparaṃ tattvajālamāsanatāspadam // 318 AbhT_15.318 vidyākalāntaṃ siddhānte vāmadakṣiṇaśāstrayoḥ / sadāśivāntaṃ samanāparyantaṃ matayāmale // 319 AbhT_15.319 unmanāntamihākhyātamityetatparamāsanam / arcayitvāsanaṃ pūjyā gurupaṅktistu bhāvivat // 320 AbhT_15.320 tatrāsane purā mūrtibhūtāṃ sārdhākṣarāṃ dvayīm / nyasyedvyāptṛtayetyuktaṃ siddhayogīśvarīmate // 321 AbhT_15.321 sadāśivaṃ mahāpretaṃ mūrtiṃ sārdhākṣarāṃ yajet / paratvena parāmūrdhve gandhapuṣpādibhistviti // 322 AbhT_15.322 vidyāmūrtimathātmākhyāṃ dvitīyāṃ parikalpayet / madhye bhairavasadbhāvaṃ dakṣiṇe ratiśekharam // 323 AbhT_15.323 navātmānaṃ vāmatastaddevīvadbhairavatrayam / madhye parāṃ pūrṇacandrapratimāṃ dakṣiṇe punaḥ // 324 AbhT_15.324 parāparāṃ raktavarṇāṃ kiṃcidagrāṃ na bhīṣaṇām / aparāṃ vāmaśṛṅge tu bhīṣaṇāṃ kṛṣṇapiṅgalām // 325 AbhT_15.325 prāgvaddvidhātra ṣoḍhaiva nyāso dehe yathā kṛtaḥ / tataḥ sāṃkalpikaṃ yuktaṃ vapurāsāṃ vicintayet // 326 AbhT_15.326 kṛtyabhedānusāreṇa dvicatuḥṣaḍbhujādikam / kapālaśūlakhaṭvāṅgavarābhayaghaṭādikam // 327 AbhT_15.327 vāmadakṣiṇasaṃsthānacitratvātparikalpayet / vastuto viśvarūpāstā devyo bodhātmikā yataḥ // 328 AbhT_15.328 anavacchinnacinmātrasārāḥ syurapavṛktaye / sarvaṃ tato@ṅgavaktrādi lokapālāstrapaścimam // 329 AbhT_15.329 madhye devyabhidhā pūjyā trayaṃ bhavati pūjitam / tato madhyagatāttasmādbodharāśeḥ sadaivatāt // 330 AbhT_15.330 aṅgādi niḥsṛtaṃ pūjyaṃ visphuliṅgātmakaṃ pṛthak / madhyagā kila yā devī saiva sadbhāvarūpiṇī // 331 AbhT_15.331 kālasaṃkarṣiṇī ghorā śāntā miśrā ca sarvataḥ / siddhātantre ca saikārṇā parā devīti kīrtitā // 332 AbhT_15.332 parā tu mātṛkā devī mālinī madhyagoditā / madhye nyasyetsūryaruciṃ sarvākṣaramayīṃ parām // 333 AbhT_15.333 tasyāḥ śikhāgre tvaikārṇāṃ tasyāścāṅgādikaṃ tviti / tato viśvaṃ viniṣkrāntaṃ pūjitaṃ dakṣiṇottare // 334 AbhT_15.334 syādeva pūjitaṃ tena sakṛnmadhye prapūjayet / śrīdevyāyāmale coktaṃ yāge ḍāmarasaṃjñite // 335 AbhT_15.335 nāsāgre trividhaṃ kālaṃ kālasaṃkarṣiṇī sadā / mukhasthā śvāsaniḥśvāsakalanī hṛdi karṣati // 336 AbhT_15.336 pūrakaiḥ kumbhakairdhatte grasate recakena tu / kālaṃ saṃgrasate sarvaṃ recakenotthitā kṣaṇāt // 337 AbhT_15.337 icchāśaktiḥ parā nāmnā śaktitritayabodhinī / yājyā karṣati yatsarvaṃ kālādhāraprabhañjanam // 338 AbhT_15.338 iha kila dṛkkarmecchāḥ śiva uktāstāstu vedyakhaṇḍanake / sthūle sūkṣme kramaśaḥ sakalapralayākalau bhavataḥ // 339 AbhT_15.339 śuddhā eva tu suptā jñānākalatāṃ gatāḥ prabuddhāstu / pravibhinnakatipayātmakavedyavido mantra ucyante // 340 AbhT_15.340 bhinne tvakhile vedye mantreśāstanmaheśāstu / bhinnābhinne tadiyān suśivānto@dhvoditaḥ prete // 341 AbhT_15.341 tā eva galati bhedaprasare kramaśo vikāsamāyāntyaḥ / anyonyāsaṃkīrṇāstvarātrayaṃ galitabhedikāstu tataḥ // 342 AbhT_15.342 padmatrayyaunmanasī tadidaṃ syādāsanatvena / tā evānyonyātmakabhedāvacchedanājihāsutayā // 343 AbhT_15.343 kila śaktitadvadādiprabhidā pūjyatvamāyātāḥ / bhedagalanādyakoṭerārabhya yato nijaṃ nijaṃ rūpam // 344 AbhT_15.344 bibhrati tāstu tritvaṃ tāsāṃ sphuṭameva lakṣyeta / saṃbhāvyavedyakāluṣyayogato@nyonyalabdhasaṃkarataḥ // 345 AbhT_15.345 prāk prasphuṭaṃ tribhāvaṃ nāgacchannatra tu tathā na / anyonyātmakabhedāvacchedanakalanasaṃgrasiṣṇutayā / svātantryamātrasārā saṃvitsā kālakarṣiṇī kathitā // 346 AbhT_15.346 saiva ca bhūyaḥ svasmātsaṃkarṣati kālamiha bahiṣkurute / saṃkarṣiṇīti kathitā mātṛṣveteṣu sadbhāvaḥ // 347 AbhT_15.347 tattvaṃ sattā prāptirmātṛṣu meyo@nayā saṃśca / viśvajananīṣu śaktiṣu paramārtho hi svatantratāmātram // 348 AbhT_15.348 eṣaṇavidikriyātmakametatpūjyaṃ yato@navacchinnam / yasminsarvāvacchedadiśo@pi syuḥ samākṣiptāḥ // 349 AbhT_15.349 avikalpamiha na yāti hi pūjyatvaṃ naca vikalpa ekatra / bahavo dharmāstasmād yo dharmastāvato dharmān // 350 AbhT_15.350 ākṣipati tatra rūḍhaḥ sarvotkṛṣṭo@dharasthitāstvanye / iti bhairavaparapūjātattvaṃ śrīḍāmare mahāyāge // 351 AbhT_15.351 svayameva suprasannaḥ śrīmān śaṃbhurmamādikṣat / bāhyayāge tu padmānāṃ tritaye@pi prapūjayet // 352 AbhT_15.352 astrāntaṃ parivāraughamiti no daiśikāgamaḥ / agnīśarakṣovāyvantadikṣu vidyāṅgapañcakam // 353 AbhT_15.353 śaktyaṅgāni śivāṅgāni tathaivātra punardvaye / astraṃ nyasyeccaturdikkaṃ madhye locanasaṃjñakam // 354 AbhT_15.354 patrāṣṭake@ṣṭakayugamaghorādeḥ svayāmalam / tathā dvādaśakaṃ ṣaṭkaṃ catuṣkaṃ miśritaṃ dviśaḥ // 355 AbhT_15.355 sarvaśo dviguṇādītthamāvṛtitvena pūjayet / lokapālāṃstataḥ sāstrānsvadikṣu daśasu kramāt // 356 AbhT_15.356 itthaṃ triśūlaparyantadevītādātmyavṛttitaḥ / tiṣṭhannatrārpayanviśvaṃ tarpayeddevatāgaṇam // 357 AbhT_15.357 tato japaṃ prakurvīta pratimantraṃ dvipañcadhā / ekaikasya tryātmakatvādabhedāccāpi sarvaśaḥ // 358 AbhT_15.358 nābhihṛtkaṇṭhatālūrdhvakuṇḍe jvalanavatsmaran / mantracakraṃ tatra viśvaṃ jvahvansaṃpādayeddhutim // 359 AbhT_15.359 dīkṣākarmaṇi kartavye dīkṣāṃ yenādhvanā guruḥ / cikīrṣurdeha evādau bhūyastaṃ mukhyato@rpayet // 360 AbhT_15.360 dvādaśāntamidaṃ prāgraṃ triśūlaṃ mūlataḥ smaran / devīcakrāgragaṃ tyaktakramaḥ khecaratāṃ vrajet // 361 AbhT_15.361 mūlādhārāddviṣaṭkāntavyomāgrāpūraṇātmikā / khecarīyaṃ khasaṃcārasthitibhyāṃ khāmṛtāśanāt // 362 AbhT_15.362 amuṣmācchāmbhavācchūlāddhrāsayeccaturaṅgulam / śākte tato@pyāṇave tattriśūlatritayaṃ sthitam // 363 AbhT_15.363 tattriśūlatrayordhvordhvadevīcakrārpitātmakaḥ / kiṃ kiṃ na jāyate kiṃ vā na vetti na karoti vā // 364 AbhT_15.364 ekaikāmathavā devīṃ mantraṃ vā padmagaṃ yajet / yāmalaikyāṅgavaktrādisadasattāvikalpataḥ // 365 AbhT_15.365 itthaṃ prāṇādvyomapadaparyantaṃ cetanaṃ nijam / śivībhāvyārcanāyogāttato bāhyaṃ vidhiṃ caret // 366 AbhT_15.366 bahiryāgasya mukhyatve siddhyādiparikalpite / antaryāgaḥ saṃskriyāyai hyanyathārcayitā paśuḥ // 367 AbhT_15.367 yastu siddhyādivimukhaḥ sa bahiryajati prabhum / antarmahāyāgarūḍhyai tayaivāsau kṛtārthakaḥ // 368 AbhT_15.368 kṛtvāntaryāgamādāya dhānyādyastreṇa mantritam / dikṣu kṣipedvighnanude saṃhṛtyaiśīṃ diśaṃ nayet // 369 AbhT_15.369 nirīkṣaṇaṃ prokṣaṇaṃ ca tāḍanāpyāyane tathā / viguṇṭhanaṃ ca saṃskārāḥ sādhārāstriśiromate // 370 AbhT_15.370 gomūtragomayadadhikṣīrājyaṃ mantrayenmukhaiḥ / ūrdhvāntairaṅgaṣaṭkena kuśāmbvetena cokṣayet // 371 AbhT_15.371 bhūmiṃ śeṣaṃ ca śiṣyārthaṃ sthāpayetpañcagavyakam / pañca gavyāni yatrāsminkuśāmbuni taducyate // 372 AbhT_15.372 pañcagavyaṃ jalaṃ śāstre bāhyāśuddhivimardakam / laukikyāmaviśuddhau hi mṛditāyāmathāntarīm // 373 AbhT_15.373 aśuddhiṃ dagdhumāstheyaṃ mantrādi yadalaukikam / phādināntāṃ smareddevīṃ pṛthivyādiśivāntagām // 374 AbhT_15.374 puṣpāñjaliṃ kṣipenmadhye dhūpagandhāsavādi ca / tathaiva dadyādyāgaukomadhye tenāśu vigraham // 375 AbhT_15.375 samastaṃ devatācakramadhiṣṭhātṛ prakalpyate / anantanāle dharmādipatre sadvaidyakarṇike // 376 AbhT_15.376 ṣaḍutthe gandhapuṣpādyairgaṇeśaṃ hyaiśagaṃ yajet / atthitaṃ vighnasaṃśāntyai pūjayitvā visarjayet // 377 AbhT_15.377 ................................................. / ................................................. / / tataḥ kumbhaṃ parāmodidravadravyaprapūritam // 378 AbhT_15.378 pūjitaṃ carcitaṃ mūlamanunā mantrayecchatam / asinā karkarīṃ pūrvamastrayāgo na cetkṛtaḥ // 379 AbhT_15.379 tamaiśānyāṃ yajetkumbhaṃ vāmasthakalaśānvitam / tataḥ sauradigāśrityā sāstrāṃllokeśvarānyajet // 380 AbhT_15.380 gandhapuṣpopahārādyairvidhinā mantrapūrvakam / tataḥ śiṣyo@sikalaśīhasto dhārāṃ prapātayan // 381 AbhT_15.381 guruṇā kumbhahastenānuvrajyo vadatā tvidam / bho bhoḥ śakra tvayā svasyāṃ diśi vighnapraśāntaye // 382 AbhT_15.382 sāvadhānena karmāntaṃ bhavitavyaṃ śivājñayā / tryakṣare nirṛtiprāye nāmni bhoḥśabdamekakam // 383 AbhT_15.383 apāsayedyato mantraśchandobaddho@yamīritaḥ / tata aiśyāṃ diśi sthāpyaḥ sa kumbho vikiropari // 384 AbhT_15.384 dakṣiṇe cāstravārdhānī sthāpyā kumbhasya sāṃpratam / kumbhasthāmbusamāpattivṛṃhitaṃ mantravṛndakam // 385 AbhT_15.385 tejomātrātmanā dhyātaṃ sarvamāpyāyayedvidhim / ataḥ kumbhe mantragaṇaṃ sarvaṃ saṃpūjayedguruḥ // 386 AbhT_15.386 pūrveṇa vidhināstraṃ ca karkaryāṃ vighnanudyajet / madhyegṛhaṃ tato gandhamaṇḍale pūjayedguruḥ // 387 AbhT_15.387 trikaṃ yāmalataikyābhyāmekaṃ vā mantradaivatam / agnikāryavidhānāya tataḥ kuṇḍaṃ prakalpayet // 388 AbhT_15.388 śuddhamantrādisaṃjalpasaṃkalpotthamapūrvakam / śivasya yā kriyāśaktistatkuṇḍamiti bhāvanāt // 389 AbhT_15.389 paramaḥ khalu saṃskāro vināpyanyaiḥ kriyākramaiḥ / evaṃ dehe sthaṇḍile vā liṅge pātre jale@nale // 390 AbhT_15.390 puṣpādiṣu śiśau mukhyaḥ saṃskāraḥ śivatādṛśe / uktaṃ śrīyogasaṃcāre tathāhi parameśinā // 391 AbhT_15.391 caturdaśavidhe bhūte puṣpe dhūpe nivedane / dīpe jape tathā home sarvatraivātra caṇḍikā // 392 AbhT_15.392 juhoti japati preddhe pūjayedvihasedvrajet / āhāre maithune saiva dehasthā karmakāriṇī // 393 AbhT_15.393 tādṛśīṃ ye tu no rūḍhāṃ saṃvittimadhiśerate / akramāttatprasiddhyarthaṃ kramiko vidhirucyate // 394 AbhT_15.394 ahaṃ śivo mantramayaḥ saṃkalpā me tadātmakāḥ / tajjaṃ ca kuṇḍavahnyādi śivātmeti sphuṭaṃ smaret // 395 AbhT_15.395 ata eva hi tatrāpi dārḍhyādārḍhyāvalokanāt / kriyamāṇe kṛte vāpi saṃskriyālpetarāpivā // 396 AbhT_15.396 yathāhi kaścitpratibhādaridro@bhyāsapāṭavāt / vākyaṃ gṛhṇāti ko@pyādau tathātrāpyavabudhyatām // 397 AbhT_15.397 ullekhasekakuṭṭanalepacaturmārgamakṣavṛtiparikalanam / staraparidhiviṣṭarasthitisaṃskārā daśāstrataḥ kuṇḍagatāḥ // 398 AbhT_15.398 madhyagrahaṇaṃ darbhadvayena kuśasaṃvṛtiśca bhittīnām / prāṅmukharekhātritayordhvarekhikāḥ kuśasamāvṛtiśca bahiḥ // 399 AbhT_15.399 śastalatāścaturaśraṃ daśalokeśārcanāsanavidhiśca / sadmāsādanamastrāgnitejasā rakṣaṇaṃ ca kuṇḍasya // 400 AbhT_15.400 bhūmeḥ śivāgnidhṛtyai śaktirvighnāpasāraṇaṃ cārthāḥ / tatastu pūjite kuṇḍe kriyāśaktitayā sphuṭam // 401 AbhT_15.401 mātṛkāṃ mālinīṃ vāpi nyasyetsaṃkalparūpiṇīm / saṃkalpadevyā yatsṛṣṭidhāma tryaśraṃ kriyātmakam // 402 AbhT_15.402 jñānaśukrakaṇaṃ tatra triḥ prakṣobhya vinikṣipet / icchātaḥ kṣubhitaṃ jñānaṃ vimarśātmakriyāpade // 403 AbhT_15.403 rūḍhaṃ jñatvādipañcāṅgavispaṣṭaṃ jājvalītyalam / tenāṅgapañcakaireva hutiṃ dadyātsakṛtsakṛt // 404 AbhT_15.404 janmādyakhilasaṃskāraśuddho@gnistāvatā bhavet / pañcāṅgameva pṛthvyādirūpaṃ kaṭhinatādikāḥ // 405 AbhT_15.405 śaktīrdadhadvahnigatāḥ kuryādgarbhādikāḥ kriyāḥ / tato@khilādhvasaddevīcakragarbhāṃ parāparām // 406 AbhT_15.406 smaranpūrṇāhutivaśātpūrayedagnisaṃskriyāḥ / tathā mantreśayuksatyasaṃkalpamahasā jvalan // 407 AbhT_15.407 vahnistacchivasaṃkalpatādātmyācchivatātmakaḥ / ityetatsaṃskriyātattvaṃ śrīśaṃbhurme nyarūpayat // 408 AbhT_15.408 mayāpi darśitaṃ śuddhabuddhayaḥ praviviñcatām / tenātra ye codayanti yathā bālasya saṃskriyā // 409 AbhT_15.409 bahnau vahnestathānyatretyanavasthaiva saṃskṛteḥ / te nirutthānavihatā naye@smingurudarśane // 410 AbhT_15.410 jāte@gnau saṃskṛte śaive śabdarāśiṃ ca mālinīm / pitarau pūjayitvā svaṃ śuddhaṃ dhāma visarjayet // 411 AbhT_15.411 śuddhāgnerbhāgamādāya carvarthaṃ sthāpayetpṛthak / athavāgneḥ śikhāṃ vāmaprāṇenādāya hṛjjuṣā // 412 AbhT_15.412 cidagninaikyamānīya kṣipeddakṣeṇa saṃskṛtām / śiva ityabhimānena dṛḍhena hi vilokanam // 413 AbhT_15.413 sarvasya saṃskriyā tattvaṃ tattasmai yadyato@malam / navāhutīratho dadyānnavātmasahitena tu // 414 AbhT_15.414 śivāgnaye tārapūrvaṃ svāhāntaṃ saṃskriyā bhavet / śivacaitanyasāmānyavyoparūpe@nale tataḥ // 415 AbhT_15.415 prāgvadādhāramādheyaṃ devīcakraṃ ca yojayet / sruvaṃ srucaṃ ca saṃpaśyedadhovaktrau kramādguruḥ // 416 AbhT_15.416 śivaśaktitayābhyarcyau tathetthaṃ saṃskriyānayoḥ / tattvasaṃdarśanānnānyatsaṃskārasyāsti jīvitam // 417 AbhT_15.417 iti vaktuṃ sruvādīśaḥ śrīpūrve na samaskarot / tatastilairmṛgīṃ madhyānāmāṅguṣṭhavaśādguruḥ // 418 AbhT_15.418 kṛtvā mūlaṃ tarpayet śatenājyasruvaistathā / aṅgavaktraṃ ṣaḍaṃśena śeṣāṃścāpi daśāṃśataḥ // 419 AbhT_15.419 sahasrādikahomo@pi tṛptyai vittānusārataḥ / sati vitte@pi lobhādigrasto bāhyapradhānatām // 420 AbhT_15.420 prathayaṃścidguṇībhāvācchaktipātaṃ na vindati / uktaṃ svacchandatantre taddīkṣito@pi na mokṣabhāk // 421 AbhT_15.421 nanu yattasya dīkṣāyāṃ kṛtaṃ karmāsya kiṃ phalam / tatrāhurgamaśāstrajñā vāmāśaktimayāstadā // 422 AbhT_15.422 mantrā badhnanti taṃ samyagbhavakārāmahāgṛhe / yā tvanugrāhikā śaktisteṣāṃ sā gurudīpitā // 423 AbhT_15.423 śodhayeta svaśāstrasthaniṣkāmollaṅghanakriyām / tata ūrdhvādharanyāsādanyonyaunmukhyasundaram // 424 AbhT_15.424 sruksruvaṃ śivaśaktyātmādāyājyāmṛtapūritam / samacittaprāṇatanuraikātmyavidhiyogataḥ // 425 AbhT_15.425 vāmaṃ srugdaṇḍagaṃ hastaṃ dakṣiṇaṃ sopayāmakam / kaṇṭhādhogaṃ vinikṣipya dṛḍhamāpīḍya yatnavān // 426 AbhT_15.426 adhaḥ kuryātsrucaṃ prāṇamūrdhvordhvaṃ saṃniyojayan / yāvaddviṣaṭkaparyante bodhāgnau candracakrataḥ // 427 AbhT_15.427 srugagrātparamaṃ hlādi patedamṛtamuttamam / tāvadvahnau mantramukhe vauṣaḍantāṃ hutiṃ kṣipet // 428 AbhT_15.428 ya ūrdhve kila saṃbodhaḥ kuṇḍe sa pratibimbitaḥ / vahniḥ prāṇaḥ sruksruvau ca snehaḥ saṃkalpacidrasaḥ // 429 AbhT_15.429 itthaṃ jñātvāditaḥ kuṇḍasruksruvājyamanūnbhṛśam / dvādaśāntavibodhāgnau ruddhvā pūrṇāhutiṃ kṣipet // 430 AbhT_15.430 yathā yathā hi gaganamutpatetkalahaṃsakaḥ / jale binbaṃ bruḍatyasya tathetyatrāpyayaṃ vidhiḥ // 431 AbhT_15.431 svābhāvikaṃ sthiraṃ caiva dravaṃ dīptaṃ calaṃ nabhaḥ / māyā bindustathaivātmā nādaḥ śaktiḥ śivastathā // 432 AbhT_15.432 itthaṃ vyāpyavyāpakato vibhedyābhyantarāntam / tadadhaḥsthāni pṛthvyādimūlāntāni tathā pumān // 433 AbhT_15.433 avidyārāganiyatikālamāyākalāstathā / aṇurvidyā tadīśeśau sādākhyaṃ śaktikuṇḍalī // 434 AbhT_15.434 vyāpinī samanaunmanyaṃ tato@nāmani yojayet / recakastho madhyanāḍīsandhividgururityadaḥ // 435 AbhT_15.435 proktaṃ traiśirase tantre parayojanavarṇane / tataḥ prāksthāpitānyastamantrasaṃskṛtavahninā // 436 AbhT_15.436 caruḥ sādhyo@thavā śiṣyairhomena samakālakaḥ / carau ca vīradravyāṇi laukikānyathavecchayā // 437 AbhT_15.437 carusiddhau samastāśca kriyā hṛnmantrayogataḥ / tataścaruṃ samādāya gururājyena pūritām // 438 AbhT_15.438 srucaṃ sruvaṃ vā kṛtvaiva bhuktimuktyanusārataḥ / devānāmatha śaktīnāṃ yantrāṇāṃ tu trayaṃ trayam // 439 AbhT_15.439 saptamaṃ mātṛsadbhāvaṃ kramādekaikaśaḥ paṭhan / svā ityamṛtavarṇena vahnau hutvājyaśeṣakam // 440 AbhT_15.440 carau hetyagnirūpeṇa juhuyāttatpunaḥ punaḥ / bhojyabhojakacarvagnyoritthamekānusandhitaḥ // 441 AbhT_15.441 svāhāpratyavamarśātsyātsamantrādadvayaṃ param / eṣa saṃpātasaṃskāraścarorbhoktā hyadhiṣṭhitaḥ // 442 AbhT_15.442 bhogyasya paramaṃ sāraṃ bhogyaṃ narnarti yatnataḥ / samamekānusandhānātpātato bhoktṛbhogyayoḥ // 443 AbhT_15.443 anyo@nyatra ca saṃpātātsaṃgamāccetthamucyate / sthaṇḍile kubhbhakarkaryorbhāgaṃ bhāgaṃ nivedayet // 444 AbhT_15.444 bhāgenāgnau mantratṛptirdvayaṃ śiṣyātmanoratha / itthaṃ vihitakartavyo vijñāpyeśaṃ tadīritaḥ // 445 AbhT_15.445 śaktipātakramācchiṣyānsaṃskartuṃ niḥsaredbahiḥ / tatraiṣāṃ pañcagavyaṃ ca caruṃ daśanamārjanam // 446 AbhT_15.446 tasya pātaḥ śubhaḥ prācīsaumyaiśāpyordhvadiggataḥ / aśubho@nyatra tatrāstrahomo@pyaṣṭaśataṃ bhavet // 447 AbhT_15.447 netramantritasadvastrabaddhanetrānacañcalān / ananyahṛdayībhūtānbalāditthaṃ nirodhataḥ // 448 AbhT_15.448 muktāratnādikusumasaṃpūrṇāñjalikānguruḥ / praveśya sthaṇḍilopāgra upaveśyaiva jānubhiḥ // 449 AbhT_15.449 prakṣepayedañjaliṃ taṃ taiḥ śiṣyairbhāvitātmabhiḥ / añjali punarāpūrya teṣāṃ lāghavataḥ paṭam // 450 AbhT_15.450 dṛśornivārayetso@pi śiṣyo jhaṭiti paśyati / jhaṭityālokite māntraprabhāvollāsite sthale // 451 AbhT_15.451 tadāveśavaśācchiṣyastanmayatvaṃ prapadyate / yathā hi raktahṛdayastāṃstānkāntāguṇānsvayam // 452 AbhT_15.452 paśyatyevaṃ śaktipātasaṃskṛto mantrasannidhim / cakṣurādīndriyāṇāṃ hi sahakāriṇi tādṛśe // 453 AbhT_15.453 satyatyantamadṛṣṭe prāgapi jāyeta yogyatā / kṛtaprajñā hi vinyastamantraṃ dehaṃ jalaṃ sthalam // 454 AbhT_15.454 pratimādi ca paśyanto viduḥ saṃnidhyasaṃnidhī / nyastamantrāṃśusubhagātkiṃcidbhūtādimudritāḥ // 455 AbhT_15.455 trasyantīveti tattaccidakṣaistatsahakāribhiḥ / tataḥ sa dakṣiṇe haste dīptaṃ sarvādhvapūritam // 456 AbhT_15.456 mantracakraṃ yajedvāmapāṇinā pāśadāhakam / taṃ śiṣyasya karaṃ mūrdhni dehanyastādhvasaṃtateḥ // 457 AbhT_15.457 nyasyetkrameṇa sarvāṃṅgaṃ tenaivāsya ca saṃspṛśet / uktaṃ dīkṣottare caitajjvālāsaṃpātaśobhinā // 458 AbhT_15.458 dattena śivahastena samayī sa vidhīyate / sāyujyamīśvare tattve jīvato@dhītiyogyatā // 459 AbhT_15.459 śrīdevyāthāmale tūktamaṣṭārāntastriśūlake / cakre bhairavasannābhāvaghorādyaṣṭakārake // 460 AbhT_15.460 bāhyāpare parānemau madhyaśūlaparāpare / jvālākule@ruṇe bhrāmyanmātṛpraṇavabhīṣaṇe // 461 AbhT_15.461 cintite tu bahirhaste saṃdṛṣṭe samayī bhavet / pāśastobhādyastu sadya uccikramiṣurasya tam // 462 AbhT_15.462 prāṇairviyojakaṃ mūrdhni kṣipetsaṃpūjya tadbahiḥ / anena śivahastena samayī bhavati sphuṭam // 463 AbhT_15.463 tasyaiva bhāvividhivattattvapāśaviyojane / putrakatvaṃ sa ca pare tattve yojyastu daiśikaiḥ // 464 AbhT_15.464 sa eva mantrajātijño japahomāditattvavit / nirvāṇakalaśenādau tata īśvarasaṃjñinā // 465 AbhT_15.465 abhiṣiktaḥ sādhakaḥ syādbhogānte@sya pare layaḥ / etairguṇaiḥ samāyukto dīkṣitaḥ śivaśāsane // 466 AbhT_15.466 catuṣpātsaṃhitābhijñastantrāṣṭādaśatatparaḥ / daśatantrātimārgajña ācāryaḥ sa vidhīyate // 467 AbhT_15.467 pṛthivīmāditaḥ kṛtvā nirvāṇānte@sya yojanām / abhiṣekavidhau kuryādācāryasya gurūttamaḥ // 468 AbhT_15.468 etairvākyairidaṃ coktaṃ samayī rājaputravat / sarvatraivādhikārī syātputrakādipadatraye // 469 AbhT_15.469 putrako daiśikatve tu tulyayojaniko bhavet / adhikārī sa na punaḥ sādhane bhinnayojane // 470 AbhT_15.470 etattantre samayyādikramādāptottarakriyaḥ / ācāryo na punarbauddhavaiṣṇavādiḥ kadācana // 471 AbhT_15.471 evaṃ prasaṅgānnirṇītaṃ prakṛtaṃ tu nirūpyate / śivahastavidhiṃ kṛtvā tena saṃpluṣṭapāśakam // 472 AbhT_15.472 śiṣyaṃ vidhāya viśrāntiparyantaṃ dhyānayogataḥ / tataḥ kumbhe@strakalaśe vahnau svātmani taṃ śiśum // 473 AbhT_15.473 praṇāmaṃ kārayetpaścādbhūtamātṛbaliṃ kṣipet / tataḥ śaṃkaramabhyarcya śayyāmastrābhimantritām // 474 AbhT_15.474 kṛtvāsyāṃ śiṣyamāropya nyastamantraṃ vidhāya ca / śiṣyahṛccakraviśrāntiṃ kṛtvā taddvādaśāntagaḥ // 475 AbhT_15.475 bhavetkṣīṇakalājālaḥ svaradvādaśakodayāt / tataḥ praveśapracitakalāṣoḍaśakojjvalaḥ // 476 AbhT_15.476 saṃpūrṇasvātmaciccandro viśrāmyeddhṛdaye śiśoḥ / svayaṃ vyutthānaparyantaṃ dvādaśāntaṃ tato vrajet // 477 AbhT_15.477 punarviśecca hṛccakramitthaṃ nidrāvidhikramaḥ / āyātanidraḥ śiṣyo@sau nirmalau śaśibhāskarau // 478 AbhT_15.478 hṛccakre pratisaṃdhatte balātpūrṇakṛśātmakau / haṭhanirmalacandrārkaprakāśaḥ satyamīkṣate // 479 AbhT_15.479 svapnaṃ bhāviśubhānyatvasphuṭībhāvanakovidam / uktaṃ ca pūrṇāṃ ca kṛśāṃ dhyātvā dvādaśagocare // 480 AbhT_15.480 praviśya hṛdaye dhyāye tsuptaḥ svācchandyamāpnuyāt / āyātanidre ca śiśau gururabhyarcya śaṅkaram // 481 AbhT_15.481 caruṃ bhuñjīta sasakhā tato@dyāddantadhāvanam / svapyācca mantraraśmīddhahṛccakrārpitamānasaḥ // 482 AbhT_15.482 prātarguruḥ kṛtāśeṣanityo@bhyarcitaśaṃkaraḥ / śiṣyātmanoḥ svapnadṛṣṭāvarthau vitte balābalāt // 483 AbhT_15.483 svadṛṣṭaṃ balavannānyatsaṃbodhodrekayogataḥ / bodhasāmye punaḥ svapnasāmyaṃ syādguruśiṣyayoḥ // 484 AbhT_15.484 devāgnigurutatpūjākāraṇopaskarādikam / hṛdyā strī madyapānaṃ cāpyāmamāṃsasya bhakṣaṇam // 485 AbhT_15.485 raktapānaṃ śiraśchedo raktaviṇmūtralepanam / parvatāśvagajaprāyahṛdyayugyādhirohaṇam // 486 AbhT_15.486 yatprītyai syādapi prāyastattacchubhamudāhṛtam / taṃ khyāpayettuṣṭivṛddhyai hlādo hi paramaṃ phalam // 487 AbhT_15.487 ato@nyadaśubhaṃ tatra homo@ṣṭaśatako@strataḥ / aśubhaṃ nāśubhamiti śiṣyebhyo kathayedguruḥ // 488 AbhT_15.488 rūḍhāṃ hi śaṅkāṃ vicchettuṃ yatnaḥ saṃghaṭate mahān / yeṣāṃ tu śaṅkāvilayasteṣāṃ svapnavaśotthitam // 489 AbhT_15.489 śubhāśubhaṃ na kiṃcitsyāt syuścetthaṃ citratāvaśāt / sphuṭaṃ paśyati sattvātmā rājaso liṅgamātrataḥ // 490 AbhT_15.490 na kiṃcittāmasastasya sukhaduḥkhācchubhāśubham / nanvatra tāmaso nāma kathaṃ yogyo vidhau bhavet // 491 AbhT_15.491 maiva mā vigrahaṃ kaścitkvacitkasyāpi vai guṇaḥ / sarvasāttvikaceṣṭo@pi bhojane yadi tāmasaḥ // 492 AbhT_15.492 kiṃ tataḥ so@dhamaḥ kivāpyutkṛṣṭastadviparyayaḥ / āyātaśaktipāto@pi dīkṣito@pi guṇasthiteḥ // 493 AbhT_15.493 vicitrātmā bhavedeva mukhye tvarthe samāhitaḥ / tato guruḥ śiśormantrapūrvakaṃ devatārcanam // 494 AbhT_15.494 deśayetsa ca tatkuryātsaṃskuryāttaṃ tato guruḥ / hṛdādicakraṣaṭkasthānbrahmādīn ṣaṭ samāhitaḥ // 495 AbhT_15.495 spṛśecchiśoḥ prāṇavṛttyā pratyekaṃ cāṣṭa saṃskriyāḥ / hṛdayādidviṣaṭkāntaṃ bodhasparśapavitritaḥ // 496 AbhT_15.496 āhārabījabhāvādidoṣadhvaṃsādbhaveddvijaḥ / vasuvedākhyasaṃskārapūrṇa itthaṃ dvijaḥ sthitaḥ // 497 AbhT_15.497 garbhādhānaṃ puṃsavanaṃ sīmanto jātakarma ca / nāma niṣkrāmaṇaṃ cānnapraśaścūḍā tathāṣṭamī // 498 AbhT_15.498 vratabandhaiṣṭike maujjībhautike saumikaṃ kramāt / godānamiti vedendusaṃskriyā brahmacaryataḥ // 499 AbhT_15.499 pratyudvāhaḥ pañcadaśaḥ sapta pākamakhāstvataḥ / aṣṭakāḥ pārvaṇī śrāddhaṃ śrāvaṇyāgrāyaṇīdvayam // 500 AbhT_15.500 caitrī cāśvayujī paścāt saptaiva tu havirmakhāḥ / ādheyamagnihotraṃ ca paurṇamāsaḥ sadarśakaḥ // 501 AbhT_15.501 cāturmāsyaṃ paśūdbandhaḥ sautrāmaṇyā saha tvamī / agniṣṭomo@tipūrvo@tha sokyyaḥ ṣoḍaśivājapau // 502 AbhT_15.502 āptoryāmātirātrau ca saptaitāḥ somasaṃsthitāḥ / hiraṇyapādādimakhaḥ sahasreṇa samāvṛtaḥ // 503 AbhT_15.503 aṣṭatriṃśastvaśvamedho gārhasthyamiyatā bhavet / vānasthyapārivrājye ca catvāriṃśadamī matāḥ // 504 AbhT_15.504 dayā kṣamānasūyā ca śuddhiḥ satkṛtimaṅgale / akārpaṇyāspṛhe cātmaguṇāṣṭakamidaṃ smṛtam // 505 AbhT_15.505 mekhalā daṇḍamajinatryāyuṣe vahnyupāsanam / saṃdhyā bhikṣeti saṃskārāḥ sapta sapta vratāni ca // 506 AbhT_15.506 bhauteśapāśupatye dve gāṇeśaṃ gāṇapatyakam / unmattakāsidhārākhyaghṛteśāni caturdaśa // 507 AbhT_15.507 ete tu vratabandhasya saṃskārā aṅginaḥ smṛtāḥ / pārivrājyasya garbhe syādantyeṣṭiriti saṃskṛtaḥ // 508 AbhT_15.508 dvijo bhavettato yogyo rudrāṃśāpādanāya saḥ / etānprāṇakrameṇaiva saṃskārānyojayedguruḥ // 509 AbhT_15.509 athavāhutiyogena tilādyairmantrapūrvakaiḥ / praṇavo hṛdayaṃ nāma śodhayāmyagnivallabhā // 510 AbhT_15.510 evaṃ krameṇa mūrdhādyairaṅgairatatpunaḥ punaḥ / yataściddharma evāsau śāntyādyātmā dvijanmatā // 511 AbhT_15.511 tena rudratayā saṃvittatkrameṇaiva jāyate / yathā hemādidhātūnāṃ pāke kramavaśādbhavet // 512 AbhT_15.512 rajatādi tathā saṃvitsaṃskāre dvijatāntare / yonirna kāraṇaṃ tatra śāntātmā dvija ucyate // 513 AbhT_15.513 muninā mokṣadharmādāvetacca pravivecitam / mukuṭādiṣu śāstreṣu devenāpi nirūpitam // 514 AbhT_15.514 saṃvido dehasaṃbhedātsadṛśātsadṛśodayāt / bhūmābhiprāyataḥ smārte dvijanmā dvijayoḥ sutaḥ // 515 AbhT_15.515 antyajātīyadhīvādijananījanmalābhataḥ / utkṛṣṭacittā ṛṣayaḥ kiṃ brāhmaṇyena bhājanam // 516 AbhT_15.516 ata evārthasattattvadeśinyasminna diśyate / rahasyaśāstre jātyādisamācāro hi śāmbhave // 517 AbhT_15.517 pāśavāni tu śāstrāṇi vāmaśaktyātmakānyalam / sṛṣṭyāṃcisiddhaye śaṃbhoḥ śaṅkātatphalakḷptaye // 518 AbhT_15.518 āpāditadvijatvasya dvādaśānte nijaikyataḥ / sparśamātrānna viśrāntyā jhaṭityevāvarohataḥ // 519 AbhT_15.519 rudrāṃśāpādanaṃ yena samayī saṃskṛto bhavet / adhītau śravaṇe nityaṃ pūjāyāṃ gurusevane // 520 AbhT_15.520 samayyadhikṛto@nyatra guruṇā vibhumarcayet / tamāpāditarudrāṃśaṃ samayān śrāvayedguruḥ // 521 AbhT_15.521 aṣṭāṣṭakātmakāndevyāyāmalādau nirūpitān / avādo@karaṇaṃ gūḍhiḥ pūjā tarpaṇabhāvane // 522 AbhT_15.522 hananaṃ mohanaṃ ceti samayāṣṭakamaṣṭadhā / svabhāvaṃ mantratantrāṇāṃ samayācāramelakam // 523 AbhT_15.523 asatpralāpaṃ paruṣamanṛtaṃ nāṣṭadhā vadet / aphalaṃ ceṣṭitaṃ hiṃsāṃ paradārābhimarśanam // 524 AbhT_15.524 garvaṃ dambhaṃ bhūtaviṣavyādhitantraṃ nacācaret / svaṃ mantramakṣasūtraṃ ca vidyāṃ jñānasvarūpakam // 525 AbhT_15.525 samācārānguṇānkleśānsiddhiliṅgāni gūhayet / guruṃ śāstraṃ devavahnī jñānavṛddhāṃstriyo vratam // 526 AbhT_15.526 guruvargaṃ yathāśaktyā pūjayedaṣṭakaṃ tvidam / dīnānkliṣṭānpitṝnkṣetrapālānprāṇigaṇān khagān // 527 AbhT_15.527 śmāśānikaṃ bhūtagaṇaṃ dehadevīśca tarpayet / śivaṃ śaktiṃ tathātmānaṃ mudrāṃ mantrasvarūpakam // 528 AbhT_15.528 saṃsārabhuktimuktīśca guruvaktrāttu bhāvayet / rāgaṃ dveṣamasūyāṃ ca saṃkocerṣyābhimānitāḥ // 529 AbhT_15.529 samayapratibhettṝṃstadanācārāṃśca ghātayet / paśumārgasthitānkrūrāndveṣiṇaḥ piśunāñjaḍān // 530 AbhT_15.530 rājñaścānucarānpāpānvighnakartṝṃśca mohayet / śākinyaḥ pūjanīyāśca tāścetthaṃ śrīgamoditāḥ // 531 AbhT_15.531 sāhasaṃ dviguṇaṃ yāsāṃ kāmaścaiva caturguṇaḥ / lobhaścāṣṭaguṇastāsāṃ śaṅkyaṃ śākinya ityalam // 532 AbhT_15.532 kulāmnāyasthitā vīradravyabāhyāstu ye na taiḥ / paśubhiḥ saha vastavyamiti śrīmādhave kule // 533 AbhT_15.533 devatācakragurvagniśāstraṃ sāmyātsadārcayet / aniveditametebhyo na kiṃcidapi bhakṣayet // 534 AbhT_15.534 etaddravyaṃ nāpaharedguruvargaṃ prapūjayet / sa ca tadbhrātṛbhāryātukprāyo vidyākṛto bhavet // 535 AbhT_15.535 na yonisaṃbandhakṛto laukikaḥ sa paśuryataḥ / tasyābhiṣvaṅgabhūmistu gurvārādhanasiddhaye // 536 AbhT_15.536 arcyo na svamahimnā tu tadvargo guruvatpunaḥ / gurornindāṃ na kurvīta tasyai hetuṃ nacācaret // 537 AbhT_15.537 naca tāṃ śṛṇuyānnainaṃ kopayennāgrato@sya ca / vinājñayā prakurvīta kiṃcittatsevanādṛte // 538 AbhT_15.538 laukikālaukikaṃ kṛtyaṃ krodhaṃ krīḍāṃ tapo japam / gurūpabhuktaṃ yatkiṃcicchayyāvastrāsanādikam // 539 AbhT_15.539 nopabhuñjīta tatpadbhyāṃ na spṛśetkiṃtu vandayet / śrīmattraiśirase@pyuktaṃ kṛcchracāndrāyaṇādibhiḥ // 540 AbhT_15.540 araṇye kāṣṭhavattiṣṭhedasidhārāvrato@pi san / niyamastho yamastho@pi tatpadaṃ nāśnute param // 541 AbhT_15.541 gurvārādhanasaktastu manasā karmaṇā girā / prāpnoti gurutastuṣṭāt pūrṇaṃ śreyo mahādbhutam // 542 AbhT_15.542 himapātairyathā bhūmiśchāditā sā samantataḥ / mārutaśleṣasaṃyogādaśmavattiṣṭhate sadā // 543 AbhT_15.543 yamādau niścale tadvadbhāva ekastu gṛhyate / gurostvārādhitātpūrṇaṃ prasarajjñānamāpyate // 544 AbhT_15.544 sarvato@vasthitaṃ cittvaṃ jñeyasthaṃ yasya tatkathā / sadya eva nayedūrdhvaṃ tasmādārādhayedgurum // 545 AbhT_15.545 śrīsāre@pyasya saṃbhāṣātpātakaṃ naśyati kṣaṇāt / tasmātparīkṣya yatnena śāstroktyā jñānalakṣaṇaiḥ // 546 AbhT_15.546 śāstrācāreṇa varteta tena saṅgaṃ tathā kuru / snehājjātu vadejjñānaṃ lobhānna hriyate hi saḥ // 547 AbhT_15.547 tena tuṣṭena tṛpyanti devāḥ pitara evaca / uttīrya narakādyānti sadyaḥ śivapuraṃ mahat // 548 AbhT_15.548 bhuṅkte tiṣṭhedyatra gṛhe vrajecchivapuraṃ tu saḥ / iti jñātvā sadā pitrye śrāddhe svaṃ gurumarcayet // 549 AbhT_15.549 bhuñjīta sa svayaṃ cānyānādiśettatkṛte guruḥ / yo dīkṣitastu śrāddhādau svatantraṃ vidhimācaret // 550 AbhT_15.550 tasya tanniṣphalaṃ sarvaṃ samayena ca laṅghyate / saiddhāntikārpitaṃ caṇḍīyogyaṃ dravyaṃ vivarjayet // 551 AbhT_15.551 śākinīvācakaṃ śabdaṃ na kadācitsamuccaret / striyaḥ pūjyā virūpāstu vṛddhāḥ śilpopajīvikāḥ // 552 AbhT_15.552 antyā vikāritāṅgyaśca veśyāḥ svacchandaceṣṭitāḥ / tathāca śrīgame proktaṃ pūjanīyāḥ prayatnataḥ // 553 AbhT_15.553 nirācārāḥ sarvabhakṣyā dharmādharmavivarjitāḥ / svacchandagāḥ palāśinyo lampaṭā devatā iva // 554 AbhT_15.554 veśyāḥ pūjyāstadgṛhaṃ ca prayāgo@tra yajetkramam / strīṣu tannācaretkicidyena tābhyo jugupsate // 555 AbhT_15.555 ato na nagnāstāḥ paśyennacāpi prakaṭastanīḥ / vṛddhāyāḥ saṃsthitāyā vā na jugupseta mudrikām // 556 AbhT_15.556 vaikṛtyaṃ tatra saurūpyaṃ melakaṃ na prakāśayet / devamūrtiṃ śūnyatanuṃ pūjayettripathādiṣu // 557 AbhT_15.557 sarvaparvasu sāmānyaviśeṣeṣu viśeṣataḥ / pūjā guroranadhyāyo melake lobhavarjanam // 558 AbhT_15.558 na jugupseta madyādi vīradravyaṃ kadācana / na nindedatha vandeta nityaṃ tajjoṣiṇastathā // 559 AbhT_15.559 upadeśāya na doṣā hṛdayaṃ cenna vidviṣet / vijātīyavikalpāṃśotpuṃsanāya yateta ca // 560 AbhT_15.560 guroḥ śāstrasya devīnāṃ nāma mantre yatastataḥ / arcāto@nyatra noccāryamāhūtaṃ tarpayettataḥ // 561 AbhT_15.561 āgatasya ca mantrasya na kuryāttarpaṇaṃ yadi / haratyardhaśarīraṃ tadityūce bhagavānyataḥ // 562 AbhT_15.562 śrīmadūrmau ca devīnāṃ vīrāṇāṃ ceṣṭitaṃ na vai / prathayenna jugupseta vadennādravyapāṇikaḥ // 563 AbhT_15.563 śrīpūrvaṃ nāma vaktavyaṃ gurordravyakareṇa ca / gurvādīnāṃ na laṅghyā ca chāyā na tairthikaiḥ saha // 564 AbhT_15.564 jalpaṃ kurvansvaśāstrārthaṃ vadennāpica sūcayet / nityādviśeṣapūjāṃ ca kuryānnaimittike vidhau // 565 AbhT_15.565 tato@pi madhye varṣasya tato@pi hi pavitrake / anyastamantro nāsīta sevyaṃ śāstrāntaraṃ ca no // 566 AbhT_15.566 aprarūḍhaṃ hi vijñānaṃ kampetetarabhāvanāt / gṛhopaskaraṇāstrāṇi davatāyāgayogataḥ // 567 AbhT_15.567 arcyānīti na padbhyāṃ vai spṛśennāpi vilaṅghyet / guruvarge gṛhāyāte viśeṣaṃ kaṃcidācaret // 568 AbhT_15.568 dīkṣitānāṃ na nindādi kuryādvidveṣapūrvakam / upadeśāya no doṣaḥ sa hyavidveṣapūrvakaḥ // 569 AbhT_15.569 na vaṣṇavādikādhaḥsthadṛṣṭibhiḥ saṃvasedalam / sahabhojanaśayyādyarnaiṣāṃ prakaṭayetsthitim // 570 AbhT_15.570 uktaṃ śrīṃmādhavakule śāsanāntarasaṃsthitān / vedoktiṃ vaiṣṇavoktiṃ ca tairuktaṃ varjayetsadā // 571 AbhT_15.571 akulīneṣu saṃparkāttatkulātpatanādbhayam / ekapātre kulāmnāye tasmāttānparivarjayet // 572 AbhT_15.572 pramādācca kṛte sakhye goṣṭhyāṃ cakraṃ tu pūjayet / śrīmadūrmau ca kathitamāgamāntarasevake // 573 AbhT_15.573 gurvantararate mūḍhe devadravyopajīvake / śaktihiṃsākare duṣṭe saṃparkaṃ naiva kārayet // 574 AbhT_15.574 na vikalpena dīkṣādau vrajedāyatanādikam / uktāsthāśithilatve yannimittaṃ naiva taccaret // 575 AbhT_15.575 śāsanasthānpurājātyā na paśyennāpyudīrayet / naca vyavaharetsarvāñchivābhedena kevalam // 576 AbhT_15.576 sadvidyaiḥ sākamāsīta jñānadīptyai yateta ca / nāsaṃskṛtāṃ vrajettajjaṃ viphalatvaṃ nacānayet // 577 AbhT_15.577 melakārdhaniśācaryā janavarjaṃ ca tannahi / māṃsādidāhagandhaṃ ca jighreddevīpriyo hyasau // 578 AbhT_15.578 gurvājñāṃ pālayansarvaṃ tyajenmantramayo bhavet / śāstrapūjājapadhyānavivekatadupakriyāḥ // 579 AbhT_15.579 akurvanniṣphalāṃ naiva ceṣṭeta trividhāṃ kriyām / mantratantrairna vādaṃ ca kuryānno bhakṣayedviṣam // 580 AbhT_15.580 samayānāṃ vilope ca guruṃ pṛcchedasannidhau / tadvargaṃ nijasantānamanyaṃ tasyāpyasaṃnidhau // 581 AbhT_15.581 tenoktamanutiṣṭhecca nirvikalpaṃ prayatnataḥ / yataḥ śāstrādisaṃbodhatanmayīkṛtamānasaḥ // 582 AbhT_15.582 śiva eva gururnāsya vāgasatyā viniḥsaret / śivasya svātmasaṃskṛtyai prahvībhāvo guroḥ punaḥ // 583 AbhT_15.583 hlādāyetyubhayārthāya tattuṣṭiḥ phaladā śiśoḥ / gurvāyattaikasiddhirhisamayyapi vibodhabhāk // 584 AbhT_15.584 tadbodhabahumānena vidyādgurutamaṃ gurum / ataḥ saṃprāpya vijñānaṃ yo gurau bāhyamānavān // 585 AbhT_15.585 nāsau vijñānaviśvasto nāsatyaṃ bhraṣṭa eva saḥ / jñānānāśvastacittaṃ taṃ vacomātreṇa śāstritam // 586 AbhT_15.586 bhaktaṃ ca nārcayejjātu hṛdā vijñānadūṣakam / tādṛk ca na guruḥ kāryastaṃ kṛtvāpi parityajet // 587 AbhT_15.587 mukhyabuddhyā na saṃpaśyedvaiṣṇavādigatāngurūn / tathāca śrīmadūrmyākhye guroruktaṃ viśeṣaṇam // 588 AbhT_15.588 gurvājñā prāṇasaṃdehe nopekṣyā no vikalpyate / kauladīkṣā kaulaśāstraṃ tattvajñānaṃ prakāśitam // 589 AbhT_15.589 yenāsau gururityukto hyanye vai nāmadhāriṇaḥ / śrīmadānandaśāstre ca tathaivoktaṃ viśeṣaṇam // 590 AbhT_15.590 yasmāddīkṣā mantraśāstraṃ tattvajñānaṃ sa vai guruḥ / tiṣṭhedavyaktaliṅgaśca na liṅgaṃ dhārayet kvacit // 591 AbhT_15.591 na liṅgibhiḥ samaṃ kaiścitkuryādācāramelanam / kevalaṃ liṅginaḥ pālyā na bībhatsyā virūpakāḥ // 592 AbhT_15.592 śrīmadrātrikule coktaṃ mokṣaḥ śaṅkāpahānitaḥ / aśuddhavāsasnayaiṣā mokṣavārtāpi durlabhā // 593 AbhT_15.593 na likhenmantrahṛdayaṃ śrīmanmāloditaṃ kila / tadaṅgāduddharenmantraṃ natu lekhe vilekhayet // 594 AbhT_15.594 atattve@bhiniveśaṃ ca na kuryātpakṣapātataḥ / jātividyākulācāradehadeśaguṇārthajān // 595 AbhT_15.595 grahāngrahānivāṣṭau drāktyajedgahvararśitān / tathā śrīniśicārādau hayatvenopadarśitān // 596 AbhT_15.596 brāhmaṇo@haṃ mayā vedaśāstroktādaparaṃ katham / anuṣṭheyamayaṃ jātigrahaḥ paranirodhakaḥ // 597 AbhT_15.597 evamanye@pyudāhāryāḥ kulagahvaravartmanā / atatsvabhāve tādrūpyaṃ darśayannavaśe@pi yaḥ // 598 AbhT_15.598 svarūpācchādakaḥ so@tra graho graha ivoditaḥ / saṃvitsvabhāve no jātiprabhṛtiḥ kāpi kalpanā // 599 AbhT_15.599 rūpaṃ sā tvasvarūpeṇa tadrūpaṃ chādayatyalam / yā kācitkalpanā saṃvittattvasyākhaṇḍitātmanaḥ // 600 AbhT_15.600 saṃkocakāriṇī sarvaḥ sa grahastāṃ parityajet / śrīmadānandaśāstre ca kathitaṃ parameṣṭhinā // 601 AbhT_15.601 nirapekṣaḥ prabhurvāmo na śuddhyā tatra kāraṇam / devītṛptirmakhe raktamāṃsairno śaucayojanāt // 602 AbhT_15.602 dvijāntyajaiḥ samaṃ kāryā carcānte@pi marīcayaḥ / avikārakṛtastena vikalpānnirayo bhavet // 603 AbhT_15.603 sarvadevamayaḥ kāyaḥ sarvaprāṇiṣviti sphuṭam / śrīmadbhirnakuleśādyairapyetatsunirūpitam // 604 AbhT_15.604 śarīramevāyatanaṃ nānyadāyatanaṃ vrajet / tīrthamekaṃ smarenmantramanyatīrthāni varjayet // 605 AbhT_15.605 vidhimenaṃ sukhaṃ jñātvā vidhijālaṃ parityajet / samādhirniścayaṃ muktvā na cānyenopalabhyate // 606 AbhT_15.606 iti matvā vidhānajñaḥ saṃmohaṃ parivarjayet / mantrasya hṛdayaṃ muktvā na cānyatparamaṃ kvacit // 607 AbhT_15.607 iti matvā vidhānajño mantrajālaṃ parityajet / naivedyaṃ prāśayennadyāstaccheṣaṃ ca jale kṣipet // 608 AbhT_15.608 tairbhukte na bhaveddoṣo jalajaiḥ pūrvadīkṣitaiḥ / avayaśpālanīyatvātparattvena saṃgamāt // 609 AbhT_15.609 jñānaprāptyabhyupāyatvātsamayāste prakīrtitāḥ / evaṃ saṃśrāvya samayāndevaṃ saṃpūjya daiśikaḥ // 610 AbhT_15.610 visarjayetsvacidvyomni śānte mūrtivilāpanāt / yadi putrakadīkṣāsya na kāryā samanantaram // 611 AbhT_15.611 tadābhiṣiñcetsāstreṇa śivakumbhena taṃ śiśum / ātmānaṃ ca tato yasmājjalamūrtirmaheśvaraḥ // 612 AbhT_15.612 mantrayuṅnikhilāpyāyī kāryaṃ tadabhiṣecanam / iti samayadīkṣaṇamidaṃ prakāśitaṃ vistarācca saṃkṣepāt // AbhT_15.613 :c16 atha śrītantrāloke ṣoḍaśamāhnikam atha putrakatvasiddhyai nirūpyate śivanirūpito @tra vidhiḥ / yadā tu samayasthasya putrakatve niyojanam / gurutve sādhakatve vā kartumicchati daiśikaḥ // 1 AbhT_16.1 tadādhivāsaṃ kṛtvāhni dvitīye maṇḍalaṃ likhet / sāmudāyikayāge@tha tathānyatra yathoditam // 2 AbhT_16.2 ṣaḍaṣṭataddviguṇitacaturviṃśatisaṃkhyayā / cakrapañcakamākhyātaṃ śāstre śrīpūrvasaṃjñite // 3 AbhT_16.3 dvātriṃśattaddviguṇitaṃ śrīmattraiśirase mate / asaṃkhyacakrasaṃbandhaḥ śrīsiddhādau nirūpitaḥ // 4 AbhT_16.4 tasmādyathātathā yāgaṃ yāvaccakreṇa saṃmitam / pūjayedyena tenātra triśūlatrayamālikhet // 5 AbhT_16.5 triśūlatritaye devītrayaṃ paryāyavṛttitaḥ / madhyasavyānyabhedena pūrṇaṃ saṃpūjitaṃ bhavet // 6 AbhT_16.6 vartanā maṇḍalasyāgre saṃkṣepādupadekṣyate / ālikhya maṇḍalaṃ gandhavastreṇaivāsya mārjanam // 7 AbhT_16.7 kṛtvā snāto guruḥ prāgvanmaṇḍalāgre@tra devatāḥ / bāhyagāḥ pūjayeddvāradeśe ca dvāradevatāḥ // 8 AbhT_16.8 maṇḍalasya purobhāge tadaiśānadiśaḥ kramāt / āgneyyantaṃ gaṇeśādīn kṣetrapāntānprapūjayet // 9 AbhT_16.9 gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ / iti saptakamākhyātaṃ gurupaṅktividhau prapūjyamasmadgurubhiḥ // 10 AbhT_16.10 tata ājñāṃ gṛhītvā tu puṣpadhūpādipūjitam / pūjyamādhāraśaktyādi śūlamūlātprabhṛtyalam // 11 AbhT_16.11 śivāntaṃ sitapadmānte triśūlānāṃ traye kramāt / madhyaśūle madhyagaḥ syātsadbhāvaḥ parayā saha // 12 AbhT_16.12 vāme cāparayā sākaṃ navātmā dakṣagaṃ param / triśūle dakṣiṇe madhyaśṛṅgastho ratiśekharaḥ // 13 AbhT_16.13 syātparāparayā sākaṃ dakṣe bhairavasatpare / vāme triśūle madhyastho navātmāparayā saha // 14 AbhT_16.14 syātpare parayā sākaṃ vāmāre saṃśca bhairavaḥ / itthaṃ sarvagatatve śrīparādevyāḥ sthite sati // 15 AbhT_16.15 yāgo bhavetsusaṃpūrṇastadadhiṣṭhānamātrataḥ / ekaśūle@pyato yāge cintayettadadhiṣṭhitam // 16 AbhT_16.16 avidhijño vidhānajña ityevaṃ trīśikoditam / tato madhye tathā dakṣe vāme śṛṅge ca sarvataḥ // 17 AbhT_16.17 lokapālāstraparyantamekātmatvena pūjayet / paratvena ca sarvāsāṃ devatānāṃ prapūjayet // 18 AbhT_16.18 śrīmantaṃ mātṛsadbhāvabhaṭṭārakamanāmayam / tato@pi bhogayāgena vidyāṅgaṃ bhairavāṣṭakam // 19 AbhT_16.19 yāmalaṃ cakradevīśca svasthāne pūjayedbahiḥ / lokapālānastrayutāngandhapuṣpāsavādibhiḥ // 20 AbhT_16.20 pūjayetparayā bhaktyā vittaśāṭhyavivarjitaḥ / tataḥ kumbhāstrakalaśīmaṇḍalasthānalātmanām // 21 AbhT_16.21 pañcānāmanusandhānaṃ kuryādadvayabhāvanāt / ye tu tāmadvayavyāptiṃ na vindanti śivātmikām // 22 AbhT_16.22 mantranāḍīprayogeṇa te viśantyadvaye pathi / svadakṣiṇena niḥsṛtya maṇḍalasthasya vāmataḥ // 23 AbhT_16.23 praviśyānyena niḥsṛtya kumbhasthe karkarīgate / vahnisthe ca krameṇetthaṃ yāvatsvasminsvavāmataḥ // 24 AbhT_16.24 mūlānusandhānabalātprāṇatantūmbhane sati / itthamaikyasphurattātmā vyāptisaṃvitprakāśate // 25 AbhT_16.25 tato viśeṣapūjāṃ ca kuryādadvayabhāvitām / yacchivādvayapīyūṣasaṃsiktaṃ paramaṃ hi tat // 26 AbhT_16.26 tenārghapuṣpagandhāderāsavasya paśoratha / yā śivādvayatādṛṣṭiḥ sā śuddhiḥ paramīkṛtiḥ // 27 AbhT_16.27 nivedayedvibhoragre jīvāndhātūṃstadutthitān / siddhānasiddhānvyāmiśrānyadvā kiṃciccarācaram // 28 AbhT_16.28 dṛṣṭaprokṣitasaṃdraṣṭṛprālabdhopāttayojitaḥ / nirvāpito vīrapaśuḥ so@ṣṭadhottaratottamaḥ // 29 AbhT_16.29 yathottaraṃ na dātavyamayogyebhyaḥ kadācana / śivopayuktaṃ hi havirna sarvo bhoktumarhati // 30 AbhT_16.30 yastu dīkṣāvihīno@pi śivecchāvidhicoditaḥ / bhaktyāśnāti sa saṃpūrṇaḥ samayī syātsubhāvitaḥ // 31 AbhT_16.31 dṛṣṭo@valokitaścaiva kiraṇeddhadṛgarpaṇāt / prokṣitaḥ kevalaṃ hyarghapātravipruḍbhirukṣitaḥ // 32 AbhT_16.32 saṃdraṣṭā darśitāśeṣasamyakpūjitamaṇḍalaḥ / prālabdha uktatritayasaṃskṛtaḥ so@pi dhūnayet // 33 AbhT_16.33 kampeta prasravetstabdhaḥ pralīno vā yathottaram / upātto yāgasānnidhye śamitaḥ śastramārutaiḥ // 34 AbhT_16.34 yojitaḥ kāraṇatyāgakrameṇa śivayojanāt / nirvāpitaḥ kṛtābhyāsaguruprāṇamanorpaṇāt // 35 AbhT_16.35 dakṣiṇenāgninā saumyakalājālavilāpanāt / tathāhyādau paraṃ rūpamekībhāvena saṃśrayet // 36 AbhT_16.36 tasmādāgneyacāreṇa jvālāmālāmucāviśet / paśorvāmena candrāṃśujālaṃ tāpena gālayet // 37 AbhT_16.37 nābhicakre@tha viśrāmyetprāṇaraśmigaṇaiḥ saha / paro bhūtvā svaśaktyātra jīvaṃ jīvena veṣṭayet // 38 AbhT_16.38 svacitsūryeṇa saṃtāpya drāvayet kalāṃ kalām / tato drutaṃ kalājālaṃ prāpayyaikatvamātmani // 39 AbhT_16.39 samastatattvasaṃpūrṇamāpyāyanavidhāyinam / unmūlayeta saṃrambhātkarmabaddhamamuṃ rasāt // 40 AbhT_16.40 tata unmūlanodveṣṭayogādvāmaṃ paribhraman / kuṇḍalyamṛtasaṃpūrṇasvakaprāṇaprasevakaḥ // 41 AbhT_16.41 vāmāvartakramopāttahṛtpadmāmṛtakesaraḥ / hṛtkarṇikārūḍhilābhādojodhātuṃ vilāpitam // 42 AbhT_16.42 śuddhasomātmakaṃ sāramīṣallohitapītalam / ādāya karihastāgrasadṛśe prāṇavigrahe // 43 AbhT_16.43 niḥsṛtya jhaṭiti svātmavāmamārgeṇa saṃviśet / āpyāyayannapānākhyacandracakrahṛdambuje // 44 AbhT_16.44 sthitaṃ taddevatācakraṃ tena sāreṇa tarpayet / anena vidhinā sarvānrasaraktādikāṃstathā // 45 AbhT_16.45 dhātūnsamāharetsaṃghakramādekaikaśo@thavā / kevalaṃ tvathavāgnīnduravisaṃghaṭṭamadhyagam // 46 AbhT_16.46 jyotīrūpamatha prāṇaśaktyākhyaṃ jīvamāharet / jīvaṃ samarasīkuryāddevīcakreṇa bhāvanāt // 47 AbhT_16.47 tadeva tarpaṇaṃ mukhyaṃ bhogyabhoktrātmataiva sā / agnisaṃpuṭaphullārṇatryaśrakālātmako mahān // 48 AbhT_16.48 piṇḍo raktādisāraughacālanākarṣaṇādiṣu / itthaṃ viśrāntiyogena ghaṭikārdhakrame sati // 49 AbhT_16.49 āvṛttiśatayogena paśornirvāpaṇaṃ bhavet / kṛtvā katipayaṃ kālaṃ tatrābhyāsamananyadhīḥ // 50 AbhT_16.50 yathā cintāmaṇau proktaṃ tena rūpeṇa yogavit / niḥśaṅkaḥ siddhimāpnoti gopyaṃ tatprāṇavatsphuṭam // 51 AbhT_16.51 parokṣe@pi paśāvevaṃ vidhiḥ syādyojanaṃ prati / praveśito yāgabhuvi hatastatraiva sādhitaḥ // 52 AbhT_16.52 cakrajuṣṭaśca tatraiva sa vīrapaśurucyate / yastvanyatrāpi nihataḥ sāmastyenāṃśato@pivā // 53 AbhT_16.53 devāya vinivedyeta sa vai bāhyapaśurmataḥ / rājyaṃ lābho@tha tatsthairyaṃ śive bhaktistadātmatā // 54 AbhT_16.54 śivajñānaṃ mantralokaprāptistatparivāratā / tatsāyujyaṃ paśoḥ sāmyādbāhyādervīradharmaṇaḥ // 55 AbhT_16.55 puṣpādayo@pi tallābhabhāginaḥ śivapūjayā / ekopāyena deveśo viśvānugrahaṇātmakaḥ // 56 AbhT_16.56 yāgenaivānugṛhṇāti kiṃ kiṃ yanna carācaram / tenāvīro@pi śaṅkādiyuktaḥ kāruṇiko@pica // 57 AbhT_16.57 na hiṃsābuddhimādadhyātpaśukarmaṇi jātucit / paśormahopakāro@yaṃ tadātve@pyapriyaṃ bhavet // 58 AbhT_16.58 vyādhicchedauṣadhatapoyojanātra nidarśanam / śrīmanmṛtyuñjaye proktaṃ pāśacchede kṛte paśoḥ // 59 AbhT_16.59 malatrayaviyogena śarīraṃ na prarohati / dharmādharmaughavicchedāccharīraṃ cyacate kila // 60 AbhT_16.60 tenaitanmāraṇaṃ noktaṃ dīkṣeyaṃ citrarūpiṇī / rūḍhapāśasya yaḥ prāṇairviyogo māraṇaṃ hi tat // 61 AbhT_16.61 iyaṃ tu yojanaiva syātpaśordevāya tarpaṇe / tasmāddevoktimāśritya paśūndadyādbahūniti // 62 AbhT_16.62 niveditaḥ punaḥprāptadeho bhūyoniveditaḥ / ṣaṭkṛtva itthaṃ yaḥ so@tra ṣaḍjanmā paśuruttamaḥ // 63 AbhT_16.63 yathā pākakramācchuddhaṃ hema tadvatsa kīrtitaḥ / kāṃ siddhiṃ naiva vitaretsvayaṃ kiṃvā na mucyate // 64 AbhT_16.64 uktaṃ tvānandaśāstre yo mantrasaṃskāravāṃstyajet / samayānkutsayeddevīrdadyānmantrānvinā nayāt // 65 AbhT_16.65 dīkṣāmantrādikaṃ prāpya tyajetputrādimohitaḥ / tato manuṣyatāmetya punarevaṃ karotyapi // 66 AbhT_16.66 itthamekādisaptāntajanmāsau dvividho dvipāt / catuṣpādvā paśurdevīcarukārthaṃ prajāyate // 67 AbhT_16.67 dātrarpito@sau taddvārā yāti sāyujyataḥ śivam / iti saṃbhāvya citraṃ tatpaśūnāṃ praviceṣṭitam // 68 AbhT_16.68 bhogyīcikīrṣitaṃ naiva kuryādanyatra taṃ paśum / nāpi naiṣa bhavedyogya iti buddhvāpasārayet // 69 AbhT_16.69 taṃ paśuṃ kiṃtu kāṅkṣā cedviśeṣe taṃ tu ḍhaukayet / tāvatastānpaśūndadyāttathācoktaṃ maheśinā // 70 AbhT_16.70 paśorvapāmedasī ca gālite vahnimadhyataḥ / arpayecchakticakrāya paramaṃ tarpaṇaṃ matam // 71 AbhT_16.71 hṛdantramuṇḍāṃsayakṛtpradhānaṃ vinivedayet / karṇikākuṇḍalīmajjaparśu mukhyataraṃ ca vā // 72 AbhT_16.72 tato@gnau tarpaṇaṃ kuryānmantracakrasya daiśikaḥ / tannivedya ca devāya tato vijñāpayetprabhum // 73 AbhT_16.73 gurutvena tvayaivāhamājñātaḥ parameśvara / sākṣātsvapnopadeśādyairjapairgurumukhena vā // 74 AbhT_16.74 anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ / tadete tadvidhāḥ prāptāstvamebhyaḥ kurvanugraham // 75 AbhT_16.75 samāveśaya māṃ svātmaraśmibhiryadahaṃ śivaḥ / evaṃ bhavatviti tataḥ śivoktimabhinandayet // 76 AbhT_16.76 śivābhinnamathātmānaṃ pañcakṛtyakaraṃ smaret / svātmanaḥ karaṇaṃ mantrānmūrtiṃ cānujighṛkṣayā // 77 AbhT_16.77 tato baddhvā sitoṣṇīṣaṃ hastayorarcayetkramāt / anyonyaṃ pāśadāhāya śuddhatattvavisṛṣṭaye // 78 AbhT_16.78 tejorūpeṇa mantrāṃśca śivahaste samarcayet / garbhāvaraṇagānaṅgaparivārāsanojjhitān // 79 AbhT_16.79 ātmānaṃ bhāvayetpaścādekakaṃ jalacandravat / kṛtyopādhivaśādbhinnaṃ ṣoḍhābhinnaṃ tu vastutaḥ // 80 AbhT_16.80 maṇḍalastho@hamevāyaṃ sākṣī cākhilakarmaṇām / śuddhā hi draṣṭṛtā śambhormaṇḍale kalpitā mayā // 81 AbhT_16.81 homādhikaraṇatvena vahnāvahamavasthitaḥ / yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam // 82 AbhT_16.82 sāmānyatejorūpāntarāhūtā bhuvaneśvarāḥ / tarpitāḥ śrāvitāścāṇornādhikāraṃ pratanvate // 83 AbhT_16.83 ā yāgāntamahaṃ kumbhe saṃsthito vighnaśāntaye / sāmānyarūpatā yena viśeṣāpyāyakāriṇī // 84 AbhT_16.84 śiṣyadehe ca tatpāśaśithilatvaprasiddhaye / sa hi svecchāvaśātpāśānvidhunvanniva vartate // 85 AbhT_16.85 sākṣātsvadehasaṃstho@haṃ kartānugrahakarmaṇām / jñānakriyāsvatantratvāddīkṣākarmaṇi peśalaḥ // 86 AbhT_16.86 bhinnakāryākṛtivrātendriyacakrānusandhimān / eko yathāhaṃ vahnyādiṣaḍrūpo@smi tathā sphuṭam // 87 AbhT_16.87 evamālocya yenaiṣo@dhvanā dīkṣāṃ cikīrṣati / anusaṃhitaye śiṣyavarjaṃ pañcasu taṃ yajet // 88 AbhT_16.88 anusandhibalānte ca samāsavyāsabhedataḥ / kuryādatyantamabhyastamanyāntarbhāvapūritam // 89 AbhT_16.89 tato@pi cintayā bhūyo@nusandadhyācchivātmatām / ahameva paraṃ tattvaṃ naca paddhaṭavat kvacit // 90 AbhT_16.90 mahāprakāśastattena mayi sarvamidaṃ jagat / naca tatkenacidbāhyapratibimbavadarpitam // 91 AbhT_16.91 kartāhamasya tannānyādhīnaṃ ca madadhiṣṭhitam / itthaṃbhūtamahāvyāptisaṃvedanapavitritaḥ // 92 AbhT_16.92 matsamatvaṃ gato janturmukta ityabhidhīyate / tāpanirgharṣasekādipāramparyeṇa vahnitām // 93 AbhT_16.93 yathāyogolako yāti gururevaṃ śivātmatām / tataḥ puraḥsthitaṃ yadvā purobhāvitavigraham // 94 AbhT_16.94 parokṣadīkṣaṇe yadvā darbhādyaiḥ kalpite mṛte / śiṣye vīkṣyārcya puṣpādyairnyasedadhvānamasya tam // 95 AbhT_16.95 yenādhvanā mukhyatayā dīkṣāmicchati daiśikaḥ / taṃ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ // 96 AbhT_16.96 śodhyādhvani ca vinyaste tatraiva pariśodhakam / nyasedyathepsitaṃ mantraṃ śodhyaucityānusārataḥ // 97 AbhT_16.97 kvacicchodhyaṃ tvavinyasya śodhakanyāsamātrataḥ / svayaṃ śuddhyati saṃśodhyaṃ śodhakasya prabhāvataḥ // 98 AbhT_16.98 aparaṃ parāparaṃ ca paraṃ ca vidhimicchayā / tadyojanānusāreṇa śritvā nyāsaḥ ṣaḍadhvanaḥ // 99 AbhT_16.99 lalāṭāntaṃ vedavasau randhrāntaṃ rasarandhrake / vasukhendau dvādaśāntamityeṣa trividho vidhiḥ // 100 AbhT_16.100 krameṇa kathyate dṛṣṭaḥ śāstre śrīpūrvasaṃjñite / tatra tattveṣu vinyāso gulphānte caturaṅgule // 101 AbhT_16.101 dharā jalādimūlāntaṃ pratyekaṃ dvyaṅgulaṃ kramāt / rasaśrutyaṅgulaṃ nābherūrdhvamitthaṃ ṣaḍaṅgule // 102 AbhT_16.102 puṃsaḥ kalāntaṃ ṣaṭtattvīṃ pratyekaṃ tryaṅgule kṣipet / aṣṭādaśāṅgulaṃ tvevaṃ kaṇṭhakūpāvasānakam // 103 AbhT_16.103 sadāśivāntaṃ māyādicatuṣkaṃ caturaṅgule / pratyekamityabdhivasusaṃkhyamālikadeśataḥ // 104 AbhT_16.104 śivatattvaṃ tataḥ paścāttejorūpamanākulam / sarveṣāṃ vyāpakatvena sabāhyābhyantaraṃ smaret // 105 AbhT_16.105 jalāddhyantaṃ sārdhayugmaṃ mūlaṃ tryaṅgulamityataḥ / dvādaśāṅgulatādhikyādvidhireṣa parāparaḥ // 106 AbhT_16.106 jalāddhyantaṃ tryaṅgule cedavyaktaṃ tu catuṣṭaye / taccaturviṃśatyādhikyātparo@pyaṣṭaśate vidhiḥ // 107 AbhT_16.107 trividhonmānakaṃ vyaktaṃ vasudigbhyo ravikṣayāt / mayatantre tathācoktaṃ tattatsvaphalavāñchayā // 108 AbhT_16.108 navapañcacatustryekatattvanyāse svayaṃ dhiyā / nyāsaṃ prakalpayettāvattattvāntarbhāvacintanāt // 109 AbhT_16.109 kalāpañcakavedāṇḍanyāso@nenaiva lakṣitaḥ / uktaṃ ca triśirastantre svādhārasthaṃ yathāsthitam // 110 AbhT_16.110 dvādaśāṅgulamutthānaṃ dehātītaṃ samaṃ tataḥ / dvāsaptatirdaśa dve ca dehasthaṃ śiraso@ntataḥ // 111 AbhT_16.111 pādādārabhya suśroṇi anāhatapadāvadhi / dehātīte@pi viśrāntyā saṃvitteḥ kalpanāvaśāt // 112 AbhT_16.112 dehatvamiti tasmātsyādutthānaṃ dvādaśāṅgulam / iti nirṇetumatraitaduktamaṣṭottaraṃ śatam // 113 AbhT_16.113 puranyāso@tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa / tasmādekāṅgulavyāptyā pratyekaṃ lakulāditaḥ // 114 AbhT_16.114 dviraṇḍāntaṃ tryaṅgulaṃ tu cchagalāṇḍamathābdhiṣu / devayogāṣṭake dve hi pratyekāṅgulapādataḥ // 115 AbhT_16.115 iti pradhānaparyantaṃ ṣaṭcatvāriṃśadaṅgulam / ṣaṭpañcāśatpurāṇītthaṃ prāgdharāyāṃ tu ṣoḍaśa // 116 AbhT_16.116 tato@pyardhāṅgulavyāptyā ṣaṭpurāṇyaṅgulatraye / catvāri yugma ekasminnekaṃ ca puramaṅgule // 117 AbhT_16.117 sarāge puṃspurāṇīśasaṃkhyānītthaṃ ṣaḍaṅgule / krodheśapuramekasmindvaye cāṇḍamiyaṃ ca vit // 118 AbhT_16.118 saṃvartajyotiṣorevaṃ kalātattvagayoḥ kramāt / śūrapañcāntapurayorniyatau caikayugmatā // 119 AbhT_16.119 śrīpūrvaśāstre taccoktaṃ parameśena śaṃbhunā / uttarādikramādadvyekabhedo vidyādike traye // 120 AbhT_16.120 asāratvātkramasyādau niyatiḥ parataḥ kalā / athavānyonyasaṃjñābhyāṃ tattvayorvyapadeśyatā // 121 AbhT_16.121 ekavīraśikheśaśrīkaṇṭhāḥ kāle trayastraye / kālasya pūrvaṃ vinyāso niyaterabhidhīyate // 122 AbhT_16.122 athavānyonyasaṃjñābhirvyapadeśo hi dṛśyate / evaṃ pumādiṣaṭtattvī vinyastāṣṭādaśāṅgule // 123 AbhT_16.123 tato@pyaṅguṣṭhamātrāntaṃ māyātattvasthamaṣṭakam / pratyekamardhāṅgulataḥ syādaṅgulacatuṣṭaye // 124 AbhT_16.124 itthaṃ dvyakṣṇi purāṇyaṣṭāviṃśatiḥ puruṣānniśi / puratrayaṃ dvayostryaṃśanyūnāṅgulamiti kramāt // 125 AbhT_16.125 dvayordvayaṃ pañcapurī vaidyīye caturaṅgule / tata aiśapurāṇyaṣṭau catuṣke@rdhāṅgulakramāt // 126 AbhT_16.126 tatastrīṇi dvaye dve ca dvayoritthaṃ catuṣṭaye / sādāśivaṃ pañcakaṃ syāditthaṃ vasvekakaṃ ravau // 127 AbhT_16.127 ṣoḍaśakaṃ rasaviśikhaṃ vasudvikaṃ vasuśaśīti puravargāḥ / vedā rasābdhi yugmākṣi ca ravayastatra cāṅgulāḥ kramaśaḥ // 128 AbhT_16.128 aṣṭādaśādhikaśataṃ purāṇi dehe@tra caturaśītimite / vinyastāni taditthaṃ śeṣe tu vyāpakaṃ śivaṃ tattvam // 129 AbhT_16.129 iti vidhiraparaḥ kathitaḥ parāparākhyo rasaśrutisthāne / aṣṭaśaraṃ saṃkhyānaṃ khamunikṛtaṃ tatpare vidhau jñeyam // 130 AbhT_16.130 lakulāderyogāṣṭakaparyantasyātra bhuvanapūgasya / adhikīkuryādgaṇanāvaśena bhāgaṃ vidhidvaye kramaśaḥ // 131 AbhT_16.131 aparādividhitraitādatha nyāsaḥ padādhvanaḥ / pūrvaṃ daśapadī coktā svatantrā nyasyate yadā // 132 AbhT_16.132 tayaiva dīkṣā kāryā cettadeyaṃ nyāsakalpanā / tattvādimukhyatāyogāddīkṣāyāṃ tu padāvalī // 133 AbhT_16.133 tattattvādyanusāreṇa tatrāntarbhāvyate tathā / svapradhānatvayoge tu dīkṣāyāṃ padapaddhatim // 134 AbhT_16.134 nyasyetkrameṇa tattvādivadanānavalokinīm / caturṣvaṣṭāsu cāṣṭāsu daśasvatha daśasvatha // 135 AbhT_16.135 daśasvatho pañcadaśasvatha vedaśarenduṣu / dharāpadānnavapadīṃ mātṛkāmālinīgatām // 136 AbhT_16.136 yojayedvyāptṛ daśamaṃ padaṃ tu śivasaṃjñitam / dharāpadaṃ varjayitvā pañca yāni padāni tu // 137 AbhT_16.137 vidhidvayaṃ syānnikṣipya dvādaśa dvādaśāṅgulān / mantrādhvano@pyeṣa eva vidhirvinyāsayojane // 138 AbhT_16.138 vyāptimātraṃ hi bhidyetetyuktaṃ prāgeva tattathā / varṇādhvano@tha vinyāsaḥ kathyate@tra vidhitraye // 139 AbhT_16.139 ekaṃ caturṣu pratyekaṃ dvayoraṅgulayoḥ kramāt / trayoviṃśativarṇī syāt ṣaḍvarṇyekaikaśastriṣu // 140 AbhT_16.140 pratyekamatha catvāraścaturṣviti vilomataḥ / mālinīmātṛkārṇāḥ syurvyāptṛ śaivaṃ rasendutaḥ // 141 AbhT_16.141 varjayitvādyavarṇaṃ tu tattvavatsyādravīnnavīn / tāṃ trayoviṃśatau varṇeṣvapyanyatsyādvidhidvayam // 142 AbhT_16.142 śrīpūrvaśāstre tenādau tattveṣūktaṃ vidhitrayam / atidiṣṭaṃ tu tadbhinnābhinnavarṇadvaye samam // 143 AbhT_16.143 dvividho@pi hi varṇānāṃ ṣaḍvidho bheda ucyate / tattvamārgavidhānena jñātavyaḥ paramārthataḥ // 144 AbhT_16.144 upadeśātideśābhyāṃ yaduktaṃ tatpadādiṣu / bhūyo@tidiṣṭaṃ tatraiva śāstre@smaddhṛdayeśvare // 145 AbhT_16.145 padamantrakalādīnāṃ pūrvasūtrānusārataḥ / tritayatvaṃ prakurvīta tattvavarṇoktavartmanā // 146 AbhT_16.146 uktaṃ tatpadamantreṣu kalāsvatha nirūpyate / caturṣu rasavede dvāviṃśatau dvādaśasvatha // 147 AbhT_16.147 nivṛttyādyāścatasraḥ syurvyāptrī syācchāntyatītikā / dvitīyasyāṃ kalāyāṃ tu dvādaśa dvādaśāṅgulān // 148 AbhT_16.148 kramātkṣiptvā vidhidvaitaṃ parāparaparātmakam / caturaṇḍavidhistvādiśabdeneha pragṛhyate // 149 AbhT_16.149 kalācatuṣkavattena tasminvācyaṃ vidhitrayam / evaṃ ṣaḍvidhamadhvānaṃ śodhyaśiṣyatanau purā // 150 AbhT_16.150 nyasyaikatamamukhyatvānnyasyecchodhakasaṃmatam / adhvanyāsanamantraughaḥ śodhako hyeka āditaḥ // 151 AbhT_16.151 śabdarāśirmālinī ca samastavyastato dvidhā / ekavīratayā yadvā ṣaṭkaṃ yāmalayogataḥ // 152 AbhT_16.152 pañcavaktrī śaktitadvadbhedātṣoḍhā punardvidhā / ekākiyāmalatvenetyevaṃ sā dvādaśātmikā // 153 AbhT_16.153 ṣaḍaṅgī sakalānyatvāddvividhā vaktravatpunaḥ / dvādaśatvena guṇitā caturviṃśatibhedikā // 154 AbhT_16.154 aghorādyaṣṭake dve ca tṛtīyaṃ yāmalodayāt / mātṛsadbhāvamantraśca kevalaḥ śruticakragaḥ // 155 AbhT_16.155 ekadvitricaturbhedāttrayodaśabhidātmakaḥ / ekavīratayā so@yaṃ caturdaśatayā sthitaḥ // 156 AbhT_16.156 anāmasaṃhṛtisthairyasṛṣṭicakraṃ caturvidham / devatābhirnijābhistanmātṛsadbhāvavṛṃhitam // 157 AbhT_16.157 itthaṃ śodhakavargo@yaṃ mantrāṇāṃ saptatiḥ smṛtā / ṣaḍardhaśāstreṣu śrīmatsāraśāstre ca kathyate // 158 AbhT_16.158 aghorādyaṣṭakeneha śodhanīyaṃ vipaścitā / athavaikākṣarāmantrairathavā mātṛkākramāt // 159 AbhT_16.159 bhairavīyahṛdā vāpi khecarīhṛdayena vā / bhairaveṇa mahādevi tvatha vaktrāṅgapañcakaiḥ // 160 AbhT_16.160 yena yena hi mantreṇa tantre@sminnudbhavaḥ kṛtaḥ / tenaiva dīkṣayenmantrī ityājñā pārameśvarī // 161 AbhT_16.161 evaṃ śodhakabhedena saptatiḥ kīrtitā bhidaḥ / śodhyanyāsaṃ vinā mantrairetairdīkṣā yadā bhavet // 162 AbhT_16.162 tadā saptatidhā jñeyā jananādivivarjitā / śodhyabhedo@tha vaktavyaḥ saṃkṣepātso@pi kathyate // 163 AbhT_16.163 ekatripañcaṣaṭtriṃśadbhedāttāttvaścaturvidhaḥ / pañcaikabhedāccādhvānastathaivāṇḍacatuṣṭayam // 164 AbhT_16.164 evaṃ daśavidhaṃ śodhyaṃ triṃśaddhā tadvidhitrayāt / śodhyaśodhakabhedena śatāni tvekaviṃśatiḥ // 165 AbhT_16.165 atrāpi nyāsayogena śodhye@dhvani tathākṛteḥ / śataikaviṃśatibhidā jananādyujjhitā bhavet // 166 AbhT_16.166 jananādimayī tāvatyevaṃ śatadṛśi śrutiḥ / syātsaptatyadhikā sāpi dravyavijñānabhedataḥ // 167 AbhT_16.167 dvidheti pañcāśītiḥ syācchatānyadhikakhābdhikā / bhogamokṣānusandhānāddvividhā sā prakīrtitā // 168 AbhT_16.168 aśubhasyaiva saṃśuddhyā śubhasyāpyatha śodhanāt / dvidhā bhogaḥ śubhe śuddhiḥ kālatrayavibhedini // 169 AbhT_16.169 ekadvisāmastyavaśātsaptadhetyaṣṭadhā bhujiḥ / guruśiṣyakramātso@pi dvidhetyevaṃ vibhidyate // 170 AbhT_16.170 pratyakṣadīkṣaṇe yasmāddvayorekānusandhitaḥ / tādṛgdīkṣāphalaṃ pūrṇaṃ visaṃvāde tu viplavaḥ // 171 AbhT_16.171 parokṣamṛtadīkṣādau gururevānusandhimān / kriyājñānamahimnā taṃ śiṣyaṃ dhāmnīpsite nayet // 172 AbhT_16.172 avibhinne kriyājñāne karmaśuddhau tathaiva te / anusandhiḥ punarbhinnaḥ karma yasmāttadātmakam // 173 AbhT_16.173 śrīmatsvacchandaśāstre ca vāsanābhedataḥ phalam / śiṣyāṇāṃ ca guroścoktamabhinne@pi kriyādike // 174 AbhT_16.174 bhogasya śodhakācchodhyādanusandheśca tādṛśāt / vaicitryamasti bhedasya vaicitryaprāṇatā yataḥ // 175 AbhT_16.175 tathāhi vaktrairyasyādhvā śuddhastaireva yojitaḥ / bhoktumiṣṭe kvacittattve sa bhoktā tadbalānvitaḥ // 176 AbhT_16.176 śubhānāṃ karmaṇāṃ cātra sadbhāve bhogacitratā / tādṛgeva bhavetkarmaśuddhau tvanyaiva citratā // 177 AbhT_16.177 bhogaśca sadya+utkrāntyā dehenaivātha saṃgataḥ / tadaivābhyāsato vāpi dehānte vetyasau catuḥ // 178 AbhT_16.178 prāktanāṣṭabhidā yogāddvātriṃśadbheda ucyate / mokṣa eko@pi bījasya samayākhyasya tādṛśam // 179 AbhT_16.179 bālādikaṃ jñātaśīghramaraṇaṃ śaktivarjitam / vṛddhaṃ voddiśya śaktaṃ vā śodhanāśodhanāddvidhā // 180 AbhT_16.180 sadya+utkrāntitastraidhaṃ sā cāsannamṛtau guroḥ / kāryetyājñā maheśasya śrīmadgahvarabhāṣitā // 181 AbhT_16.181 dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam / utkramayya tatastvenaṃ paratattve niyojayet // 182 AbhT_16.182 pañcatriṃśadamī bhedā gurorvā guruśiṣyayoḥ / uktadvaividhyakalanātsaptatiḥ parikīrtitāḥ // 183 AbhT_16.183 etairbhedaiḥ puroktāṃstānbhedāndīkṣāgatānguruḥ / hatvā vadetprasaṃkhyānaṃ svabhyastajñānasiddhaye // 184 AbhT_16.184 pañcāśītiśatī yā catvāriṃśatsamuttarā kathitā / tāṃ saptatyā bhittvā dīkṣābhedānsvayaṃ kalayet // 185 AbhT_16.185 pañcakamiha lakṣāṇāṃ ca saptanavatiḥ sahasraparisaṃkhyā / aṣṭau śatāni dīkṣābhedo@yaṃ mālinītantre // 186 AbhT_16.186 saptatidhā śoddhṛgaṇastriṃśaddhā śodhya ekatattvādiḥ / sāṇḍaḥ ṣaḍadhvarūpastathetikartavyatā caturbhedā // 187 AbhT_16.187 dravyajñānamayī sā jananādivivarjitātha tadyuktā / pañcatriṃśaddhā punareṣā bhogāpavargasandhānāt // 188 AbhT_16.188 yasmāddvātriṃśaddhā bhogaḥ śubhaśuddhyaśuddhikālabhidā / mokṣastredhā dviguṇā saptatiritikāryatābhedāḥ // 189 AbhT_16.189 śodhanaśodhyavibhedāditikartavyatvabhedataścaiṣā / dīkṣā bahudhā bhinnā śodhyavihīnā tu saptatidhā // 190 AbhT_16.190 mantrāṇāṃ sakaletarasāṅganiraṅgādibhedasaṃkalanāt / śyodhyasya ca tattvādeḥ pañcadaśādyuktabhedaparigaṇanāt // 191 AbhT_16.191 bhedānāṃ parigaṇanā na śakyate kartumityasaṃkīrṇāḥ / bhedāḥ saṃkīrṇāḥ punaranye bhūyastvakāriṇo bahudhā // 192 AbhT_16.192 śodhakaśodhyādīnāṃ dvitrādivibhedasadbhāvāt / bhoge sādhye yadyadbahu kartavyaṃ tadāśrayenmatimān // 193 AbhT_16.193 kāraṇabhūyastvaṃ kila phalabhūyastvāya kiṃ citram / apavarge natu bhedastenāsminvāsanādṛḍhatvajuṣā // 194 AbhT_16.194 alpāpyāśrayaṇīyā kriyātha vijñānamātre vā / abhinavaguptaguruḥ punarāha hi sati vittadeśakālādau // 195 AbhT_16.195 apavarge@pi hi vistīrṇakarmavijñānasaṃgrahaḥ kāryaḥ / cidvṛttervaicitryāccāñcalye@pi krameṇa sandhānāt // 196 AbhT_16.196 tasmiṃstasminvastuni rūḍhiravaśyaṃ śivātmikā bhavati / tattvamidametadātmakametasmātproddhṛto mayā śiṣyaḥ // 197 AbhT_16.197 itthaṃ kramasaṃvittau mūḍho@pi śivātmako bhavati / kramikatathāvidhaśivatānugrahasubhagaṃ ca daiśikaṃ paśyan // 198 AbhT_16.198 śiśurapi tadabhedadṛśā bhaktibalāccābhyupaiti śivabhāvam / yadyapi vikalpavṛtterapi mokṣaṃ dīkṣayaiva dehānte // 199 AbhT_16.199 śāstre provāca vibhustathāpi dṛḍhavāsanā yuktā / mokṣe@pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ // 200 AbhT_16.200 iti kecittadayuktaṃ sa vicitro bhoga eva kathitaḥ syāt / saṃskāraśeṣavartanajīvitamadhye@sya samayalopādyam // 201 AbhT_16.201 nāyāti vighnajālaṃ kriyābahutvaṃ mumukṣostat / yasmāt sabījadīkṣāsaṃskṛtapuruṣasya samayalopādye // 202 AbhT_16.202 bhukte bhogānmokṣo naivaṃ nirbījadīkṣāyām / iti kecinmanyante yuktaṃ taccāpi yatsmṛtaṃ śāstre // 203 AbhT_16.203 samayollaṅghanāddevi kravyādatvaṃ śataṃ samāḥ // 204 AbhT_16.204 tasmāduruśiṣyamatau śivabhāvanirūḍhivitaraṇasamartham / kramikaṃ tattvoddharaṇādi karma mokṣe@pi yuktamativitatam // 205 AbhT_16.205 yastu sadā bhāvanayā svabhyastajñānavānguruḥ sa śiśoḥ / apavargāya yathecchaṃ yaṃ kaṃcidupāyamanutiṣṭhet // 206 AbhT_16.206 evaṃ śiṣyatanau śodhyaṃ nyasyādhvānaṃ yathepsitam / śodhakaṃ mantramupari nyasyettattvānusārataḥ // 207 AbhT_16.207 dvayormātṛkayostattvasthityā varṇakramaḥ purā / kathitastaṃ tathā nyasyettattattattvaviśuddhaye // 208 AbhT_16.208 varṇādhvā yadyapi proktaḥ śodhyaḥ pāśātmakastu saḥ / māyīyaḥ śodhakastvanyaḥ śivātmā paravāṅmayaḥ // 209 AbhT_16.209 uvāca sadyojyotiśca vṛttau svāyambhuvasya tat / bāḍhameko hi pāśātmā śabdo@nyaśca śivātmakaḥ // 210 AbhT_16.210 tasmāttasyaiva varṇasya yuktā śodhakaśodhyatā / śrīpūrvaśāstre cāpyuktaṃ te tairāliṅgitā iti // 211 AbhT_16.211 sadyojātādivaktrāṇi hṛdādyaṅgāni pañca ca / ṣaṭkṛtvo nyasya ṣaṭtriṃśannyāsaṃ kuryāddharāditaḥ // 212 AbhT_16.212 parāparāyā vailomyāddharāyāṃ syātpadatrayam / tato jalādahaṅkāre pañcāṣṭakasamāśrayāt // 213 AbhT_16.213 padāni pañca dhīmūlapuṃrāgākhye traye trayam / ekaṃ tvaśuddhavitkāladvaye caikaṃ niyāmake // 214 AbhT_16.214 kalāmāyādvaye caikaṃ padamuktamiha kramāt / vidyeśvarasadāśaktiśiveṣu padapañcakam // 215 AbhT_16.215 ekonaviṃśatiḥ seyaṃ padānāṃ syātparāparā / sārdhaṃ caikaṃ caikaṃ sārdhaṃ dve dve śaśī dṛgatha yugmam // 216 AbhT_16.216 trāṇi dṛgabdhiścandraḥ śrutiḥ śaśī pañca vidhumahaścandrāḥ / ekānnaviṃśatau syādakṣarasaṃkhyā padeṣviyaṃ devyāḥ // 217 AbhT_16.217 haldvayayutavasucitraguparisaṃkhyātasvavarṇāyāḥ / mūlāntaṃ sārdhavarṇaṃ syānmāyāntaṃ varṇamekakam // 218 AbhT_16.218 śaktyantamekamaparānyāse vidhirudīritaḥ / māyāntaṃ haltataḥ śaktiparyante svara ucyate // 219 AbhT_16.219 niṣkale śivatattve vai paro nyāsaḥ paroditaḥ / parāparāpadānyeva hyaghoryādyaṣṭakadvaye // 220 AbhT_16.220 mantrāstadanusāreṇa tattveṣvetaddvayaṃ kṣipet / piṇḍākṣarāṇāṃ sarveṣāṃ varṇasaṃkhyā vibhedataḥ // 221 AbhT_16.221 avyaktāntaṃ svare nyasyā śeṣaṃ śeṣeṣu yojayet / bījāni sarvatattveṣu vyāptṛtvena prakalpayet // 222 AbhT_16.222 piṇḍānāṃ bījavannyāsamanye tu pratipedire / akṛte vātha śodhyasya nyāse vastubalāt sthiteḥ // 223 AbhT_16.223 śodhakanyāsamātreṇa sarvaṃ śodhyaṃ viśudhyati / śrīmanmṛtyuñjayādau ca kathitaṃ parameṣṭhinā // 224 AbhT_16.224 adhunā nyāsamātreṇa bhūtaśuddhiḥ prajāyate / dehaśuddhyarthamapyetattulyametena vastutaḥ // 225 AbhT_16.225 anyaprakaraṇoktaṃ yadyuktaṃ prakaraṇāntare / jñāpakatvena sākṣādvā tatkiṃ nānyatra gṛhyate // 226 AbhT_16.226 mālinīmātṛkāṅgasya nyāso yo@rcāvidhau purā / proktaḥ kevalasaṃśoddhṛmantranyāse sa eva tu // 227 AbhT_16.227 tripadī dvayordvayoḥ syātpratyekamathāṣṭasu śrutipadāni / dikcandracandrarasaraviśaraśaradṛgdṛṅmṛgāṅkaśaśigaṇane // 228 AbhT_16.228 aṅgulamāne devyā aṣṭādaśa vaibhavena padamanyat / aparaṃ mānamidaṃ syāt kevalaśodhakamanunyāse // 229 AbhT_16.229 turyapadātpadaṣaṭke mānadvitayaṃ parāparaparākhyam / dvādaśakaṃ dvādaśakaṃ tattvopari pūrvavattvanyat // 230 AbhT_16.230 kevalaśodhakamantranyāsābhiprāyato mahādevaḥ / tattvakramoditamapi nyāsaṃ punarāha tadviruddhamapi // 231 AbhT_16.231 niṣkale padamekārṇaṃ yāvattrīṇi tu pārthive / ityādinā tattvagatakramanyāsa udīritaḥ // 232 AbhT_16.232 punaśca mālinītantre vargavidyāvibhedataḥ / dvidhā padānītyuktvākhyannyāsamanyādṛśaṃ vibhuḥ // 233 AbhT_16.233 ekaikaṃ dvyaṅgulaṃ jñeyaṃ tatra pūrvaṃ padatrayam / aṣṭāṅgulāni catvāri daśāṅgulamataḥ param // 234 AbhT_16.234 dvyaṅgule dve pade cānye ṣaḍaṅgulamataḥ param / dvādaśāṅgulamanyacca dve@nye pañcāṅgule pṛthak // 235 AbhT_16.235 padadvayaṃ catuṣparva tathānye dve dviparvaṇī / evaṃ parāparādevyāḥ svatantro nyāsa ucyate // 236 AbhT_16.236 vidyādvayaṃ śiṣyatanau vyāptṛtvenaiva yojayet / iti darśayituṃ nāsya pṛthaṅnyāsaṃ nyarūpayat // 237 AbhT_16.237 evaṃ śodhakamantrasya nyāse tadraśmiyogataḥ / pāśajālaṃ vilīyeta taddhyānabalato guroḥ // 238 AbhT_16.238 śodhyatattve samastānāṃ yonīnāṃ tulyakālataḥ / jananādbhogataḥ karmakṣaye syādapavṛktatā // 239 AbhT_16.239 dehaistāvadbhirasyāṇościtraṃ bhokturapi sphuṭam / mano@nusandhirno viśvasaṃyogapravibhāgavat // 240 AbhT_16.240 niyatyā manaso dehamātre vṛttistataḥ param / nānusandhā yataḥ saikasvāntayuktākṣakalpitā // 241 AbhT_16.241 pradeśavṛtti ca jñānamātmanastatra tatra tat / bhogyajñānaṃ nānyadeheṣvanusandhānamarhati // 242 AbhT_16.242 yadā tu manasastasya dehavṛtterapi dhruvam / yogamantrakriyādeḥ syādvaimalyaṃ tadvidā tadā // 243 AbhT_16.243 yathāmalaṃ mano dūrasthitamapyāśu paśyati / tathā pratyayadīkṣāyāṃ tattadbhuvanadarśanam // 244 AbhT_16.244 jananādiviyuktāṃ tu yadā dīkṣāṃ cikīrṣati / tadāsmāduddharāmīti yuktamūhaprakalpanam // 245 AbhT_16.245 yadā śodhyaṃ vinā śoddhṛnyāsastatrāpi mantrataḥ / jananādikramaṃ kuryāttattvasaṃśleṣavarjitam // 246 AbhT_16.246 ekākiśoddhṛnyāse ca jananādivivarjane / tacchoddhṛsaṃpuṭaṃ nāma kevalaṃ parikalpayet // 247 AbhT_16.247 dravyayogena dīkṣāyāṃ tilājyākṣatataṇḍulam / tattanmantreṇa juhuyājjanmayogaviyogayoḥ // 248 AbhT_16.248 yadā vijñānadīkṣāṃ tu kuryācchiṣyaṃ tadā bhṛśam / tanmantrasaṃjalpabalāt paśyedā cāvikalpakāt // 249 AbhT_16.249 vikalpaḥ kila saṃjalpamayo yatsa vimarśakaḥ / mantrātmāsau vimarśaśca śuddho@pāśavatātmakaḥ // 250 AbhT_16.250 nityaścānādivaradaśivābhedopakalpitaḥ / tadyogāddaiśikasyāpi vikalpaḥ śivatāṃ vrajet // 251 AbhT_16.251 śrīsāraśāstre tadidaṃ parameśena bhāṣitam / arthasya pratipattiryā grāhyagrāhakarūpiṇī // 252 AbhT_16.252 sā eva mantraśaktistu vitatā mantrasantatau / parāmarśasvabhāvetthaṃ mantraśaktirudāhṛtā // 253 AbhT_16.253 parāmarśo dvidhā śuddhāśuddhatvānmantrabhedakaḥ / uktaṃ śrīpauṣkare@nye ca brahmaviṣṇvādayo@ṇḍagāḥ // 254 AbhT_16.254 prādhānikāḥ sāñjanāste sāttvarājasatāmasāḥ / tairaśuddhaparāmarśāttanmayībhāvito guruḥ // 255 AbhT_16.255 vaiṣṇavādiḥ paśuḥ prokto na yogyaḥ patiśāsane / ye mantrāḥ śuddhamārgasthāḥ śivabhaṭṭārakādayaḥ // 256 AbhT_16.256 śrīmanmataṅgādidṛśā tanmayo hi guruḥ śivaḥ / nanu svatantrasaṃjalpayogādastu vimarśitā // 257 AbhT_16.257 prākkutaḥ sa vimarśāccetkutaḥ so@pi nirūpaṇe / ādyastathāvikalpatvapradaḥ syādupadeṣṭṛtaḥ // 258 AbhT_16.258 yaḥ saṃkrānto@bhijalpaḥ syāttasyāpyanyopadeṣṭṛtaḥ / pūrvapūrvakramāditthaṃ ya evādiguroḥ purā // 259 AbhT_16.259 saṃjalpo hyabhisaṃkrāntaḥ so@dyāpyastīti gṛhyatām / yastathāvidhasaṃjalpabalātko@pi svatantrakaḥ // 260 AbhT_16.260 vimarśaḥ kalpyate so@pi tadātmaiva suniścitaḥ / ghaṭakumbha itītthaṃ vā yadi bhedo nirūpyate // 261 AbhT_16.261 so@pyanyakalpanādāyī hyanādṛtyaḥ prayatnataḥ / paṇāyate karotīti vikalpasyocitau sphuṭam // 262 AbhT_16.262 karapāṇyabhijalpau tau saṃkīryetāṃ kathaṃ kila / śabdācchabdāntare tena vyutpattirvyavadhānataḥ // 263 AbhT_16.263 vyavahārāttu sā sākṣāccitropākhyāvimarśinī / tadvimarśodayaḥ prācyasvavimarśamayaḥ sphuret // 264 AbhT_16.264 yāvadbālasya saṃvittirakṛtrimavimarśane / tena tanmantraśabdārthaviśeṣotthaṃ vikalpanam // 265 AbhT_16.265 śabdāntarotthādbhedena paśyatā mantra ādṛtaḥ / yaccāpi bījapiṇḍāderuktaṃ prāgbodharūpakam // 266 AbhT_16.266 tattasyaiva kuto@nyasya tatkasmādanyakalpanā / etadarthaṃ guroryatnāllakṣaṇe tatra tatra tat // 267 AbhT_16.267 lakṣaṇaṃ kathitaṃ hyeṣa mantratantraviśāradaḥ / tena mantrārthasaṃbodhe mantravārtikamādarāt // 268 AbhT_16.268 ūhāpohaprayogaṃ vā sarvathā gururācaret / mantrārthavidabhāve tu sarvathā mantratanmayam // 269 AbhT_16.269 guruṃ kuryāt tadabhyāsāttatsaṃkalpamayo hyasau / tatsamānābhisaṃjalpo yadā mantrārthabhāvanāt // 270 AbhT_16.270 gurorbhavettadā sarvasāmye ko bheda ucyatām / aṃśenāpyatha vaiṣamye na tato@rthakriyā hi sā // 271 AbhT_16.271 gomayātkīṭataḥ kīṭa ityevaṃ nyāyato yadā / saṃjalpāntarato@pyarthakriyāṃ tāmeva paśyati // 272 AbhT_16.272 tadaiṣa satyasaṃjalpaḥ śiva eveti kathyate / sa yadvakti tadeva syānmantro bhogāpavargadaḥ // 273 AbhT_16.273 naiṣo@bhinavaguptasya pakṣo mantrārpitātmanaḥ / yo@rthakriyāmāha bhinnāṃ kīṭayorapi tādṛśoḥ // 274 AbhT_16.274 mantrārpitamanāḥ kiṃcidvadanyattu viṣaṃ haret / tanmantra eva śabdaḥ sa paraṃ tatra ghaṭādivat // 275 AbhT_16.275 kāntāsaṃbhogasaṃjalpasundaraḥ kāmukaḥ sadā / tatsaṃskṛto@pyanyadeṣa kurvansvātmani tṛpyati // 276 AbhT_16.276 tathā tanmantrasaṃjalpabhāvito@nyadapi bruvan / anicchurapi tadrūpastathā kāryakaro dhruvam // 277 AbhT_16.277 vikalpayannapyekārthaṃ yato@nyadapi paśyati / viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane // 278 AbhT_16.278 yadi vā viṣanāśe@pi hetubhedādvicitratā / dhātvāpyāyādikānantakāryabhedādbhaviṣyati // 279 AbhT_16.279 tadevaṃ mantrasaṃjalpavikalpābhyāsayogataḥ / bhāvyavastusphuṭībhāvaḥ saṃjalpahrāsayogataḥ // 280 AbhT_16.280 vastveva bhāvayatyeṣa na saṃjalpamimaṃ punaḥ / gṛhṇāti bhāsanopāyaṃ bhāte tatra tu tena kim // 281 AbhT_16.281 evaṃ saṃjalpanirhrāse suparisphuṭatātmakam / akṛttrimavimarśātma sphuredvastvavikalpakam // 282 AbhT_16.282 nirvikalpā ca sā saṃvidyadyathā paśyati sphuṭam / tattathaiva tathātmatvādvastuno@pi bahiḥsthiteḥ // 283 AbhT_16.283 viśeṣatastvamāyīyaśivatābhedaśālinaḥ / mokṣe@bhyupāyaḥ saṃjalpo bandhamokṣau tataḥ kila // 284 AbhT_16.284 vikalpe@pi guroḥ samyagabhinnaśivatājuṣaḥ / avikalpakaparyantapratīkṣā nopayujyate // 285 AbhT_16.285 tadvimarśasvabhāvā hi sā vācyā mantradevatā / mahāsaṃvitsamāsannetyuktaṃ śrīgamaśāsane // 286 AbhT_16.286 nikaṭasthā yathā rājñāmanyeṣāṃ sādhayantyalam / siddhiṃ rājopagāṃ śīghramevaṃ mantrādayaḥ parām // 287 AbhT_16.287 uktābhiprāyagarbhaṃ taduktaṃ śrīmālinīmate / mantrāṇāṃ lakṣaṇaṃ kasmādityukte munibhiḥ kila // 288 AbhT_16.288 yogamekatvamicchanti vastuno@nyena vastunā / tadvastu jñeyamityuktaṃ heyatvādiprasiddhaye // 289 AbhT_16.289 tatprasiddhyai śivenoktaṃ jñānaṃ yadupavarṇitam / sabījayogasaṃsiddhyai mantralakṣaṇamapyalam // 290 AbhT_16.290 na cādhikāritā dīkṣāṃ vinā yoge@sti śāṅkare / kriyājñānavibhedena sā ca dvedhā nigadyate // 291 AbhT_16.291 dvividhā sā prakartavyā tena caitadudāhṛtam / naca yogādhikāritvamekamevānayā bhavet // 292 AbhT_16.292 api mantrādhikāritvaṃ muktiśca śivadīkṣayā / anenaitadapi proktaṃ yogī tattvaikyasiddhaye // 293 AbhT_16.293 mantramevāśrayenmūlaṃ nirvikalpāntamādṛtaḥ / mantrābhyāsena bhogaṃ vā mokṣaṃ vāpi prasādhayan // 294 AbhT_16.294 tatrādhikāritālabdhyai dīkṣāṃ gṛhṇīta daiśikāt / tena mantrajñānayogabalādyadyatprasādhayet // 295 AbhT_16.295 tatsyādasyānyatattve@pi yuktasya guruṇā śiśoḥ / dīkṣā hyasyopayujyeta saṃskriyāyāṃ sa saṃskṛtaḥ // 296 AbhT_16.296 svabalenaiva bhogaṃ vā mokṣaṃ vā labhate budhaḥ / tena vijñānayogādibalī prāk samayī bhavan // 297 AbhT_16.297 putrako vā na tāvānsyādapitu svabalocitaḥ / yastu vijñānayogādivandhyaḥ so@ndho yathā pathi // 298 AbhT_16.298 daiśikāyatta eva syādbhoge muktau ca sarvathā / dīkṣā ca kevalā jñānaṃ vināpi nijamāntaram // 299 AbhT_16.299 mocikaiveti kathitaṃ yuktyā cāgamataḥ purā / yastu dīkṣākṛtāmevāpekṣya yojanikāṃ śiśuḥ // 300 AbhT_16.300 sphuṭībhūtyai taducitaṃ jñānaṃ yogamathāśritaḥ / so@pi yatraiva yuktaḥ syāttanmayatvaṃ prapadyate // 301 AbhT_16.301 gurudīkṣāmantraśāstrādhīnasarvasthitistataḥ / duṣṭānāmeva sarveṣāṃ bhūtabhavyabhaviṣyatām // 302 AbhT_16.302 karmaṇāṃ śodhanaṃ kāryaṃ bubhukṣorna śubhātmanām / yaḥ punarlaukikaṃ bhogaṃ rājyasvargādikaṃ śiśuḥ // 303 AbhT_16.303 tyaktvā lokottaraṃ bhogamīpsustasya śubheṣvapi / tatra dravyamayīṃ dīkṣāṃ kurvannājyatilādikaiḥ // 304 AbhT_16.304 karmāsya śodhayāmīti juhuyāddaiśikottamaḥ / jñānamayyāṃ tu dīkṣāyāṃ tadviśuddhyati sandhitaḥ // 305 AbhT_16.305 guroḥ svasaṃvidrūḍhasya balāttatprakṣayo bhavet / yadāsyāśubhakarmāṇi śuddhāni syustadā śubham // 306 AbhT_16.306 svatāratamyāśrayaṇādadhvamadhye prasūtidam / śubhapākakramopāttaphalabhogasamāptitaḥ // 307 AbhT_16.307 yatraiṣa yojitastatstho bhāvikarmakṣaye kṛte / bhāvināṃ cādyadehasthadehāntaravibhedinām // 308 AbhT_16.308 aśubhāṃśaviśuddhau syādbhogasyaivānupakṣayaḥ / bhuñjānasyāsya satataṃ bhogānmāyālayāntataḥ // 309 AbhT_16.309 na duḥkhaphaladaṃ dehādyadhvamadhye@pi kiṃcana / tato māyālaye bhuktasamastasukhabhogakaḥ // 310 AbhT_16.310 niṣkale sakale vaiti layaṃ yojanikābalāt / iti prameyaṃ kathitaṃ dīkṣā kāle guroryathā // 311 AbhT_16.311 :c17 atha śrītantrāloke saptadaśamāhnikam atha bhairavatādātmyadāyinīṃ prakriyāṃ bruve / evaṃ maṇḍalakumbhāgniśiṣyasvātmasu pañcasu // 1 AbhT_17.1 gṛhītvā vyāptimaikyena nyasyādhvānaṃ ca śiṣyagam / karmamāyāṇumalinatrayaṃ bāhau gale tathā // 2 AbhT_17.2 śikhāyāṃ ca kṣipetsūtragranthiyogena daiśikaḥ / tasyātadrūpatābhānaṃ malo granthiḥ sa kīrtyate // 3 AbhT_17.3 itipratītidārḍhyārthaṃ bahirgranthyupakalpanam / bāhū karmāspadaṃ viṣṇurmāyātmā galasaṃśritaḥ // 4 AbhT_17.4 adhovahā śikhāṇutvaṃ tenetthaṃ kalpanā kṛtā / naraśaktiśivākhyasya trayasya bahubhedatām // 5 AbhT_17.5 vaktuṃ tristriguṇaṃ sūtraṃ granthaye parikalpayet / tejojalānnatritayaṃ tredhā pratyekamapyadaḥ // 6 AbhT_17.6 śrutyante ke@pyataḥ śuklakṛṣṇaraktaṃ prapedire / tato@gnau tarpitāśeṣamantre cidvyomamātrake // 7 AbhT_17.7 sāmānyarūpe tattvānāṃ kramācchuddhiṃ samācaret / tatra svamantrayogena dharāmāvāhayetpurā // 8 AbhT_17.8 iṣṭvā puṣpādibhiḥ sarpistilādyairatha tarpayet / tattattvavyāpikāṃ paścānmāyātattvādhidevatām // 9 AbhT_17.9 māyāśaktiṃ svamantreṇāvāhyābhyarcya pratarpayet / āvāhane mātṛkārṇaṃ mālinyarṇaṃ ca pūjane // 10 AbhT_17.10 kuryāditi guruḥ prāha svarūpāpyāyanadvayāt / tāro varṇo@tha saṃbuddhipadaṃ tvāmityataḥ param // 11 AbhT_17.11 uttamaikayutaṃ karmapadaṃ dīpakamapyataḥ / tabhyaṃ nāma caturthyantaṃ tato@pyucitadīpakam // 12 AbhT_17.12 ityūhamantrayogena tattatkarma pravartayet / āvāhanānantaraṃ hi karma sarvaṃ nigadyate // 13 AbhT_17.13 āvāhanaṃ ca saṃbodhaḥ svasvabhāvavyavasthiteḥ / bhāvasyāhaṃmayasvātmatādātmyāveśyamānatā // 14 AbhT_17.14 śāktī bhūmiśca saivoktā yasyāṃ mukhyāsti pūjyatā / abhātatvādabhedācca nahyasau nṛśivātmanoḥ // 15 AbhT_17.15 jaḍābhāseṣu tattveṣu saṃvitsthityai tato guruḥ / āvāhanavibhaktiṃ prāk kṛtvā turyavibhaktitaḥ // 16 AbhT_17.16 namaskārāntatāyogātpūrṇāṃ sattāṃ prakalpayet / tataḥ pūrṇasvabhāvatvaṃ tadrūpodrekayogataḥ // 17 AbhT_17.17 dhyeyodreko bhaveddhyātṛprahvībhāvavaśādyataḥ / āvāhyeṣṭvā pratarpyeti śrīsvacchande nirūpitam // 18 AbhT_17.18 anenaiva pathāneyamityasmadguravo jaguḥ / paratvena tu yatpūjyaṃ tatsvatantracidātmakam // 19 AbhT_17.19 anavacchitprakāśatvānna prakāśyaṃ tu kutracit / tasya hyetatprapūjyatvadhyeyatvādi yadullaset // 20 AbhT_17.20 tasyaiva tatsvatantratvaṃ yātidurghaṭakāritā / saṃbodharūpe tattasmin kathaṃ saṃbodhanā bhavet // 21 AbhT_17.21 prakāśanāyāṃ na syātprakāśasya prakāśatā / saṃbodhanavibhaktyaiva vinā karmādiśaktitām // 22 AbhT_17.22 svātantryāttaṃ darśayituṃ tatrohamimamācaret / devamāvāhayāmīti tato devāya dīpakam // 23 AbhT_17.23 prāgyuktyā pūrṇatādāyi namaḥsvāhādikaṃ bhavet / nutiḥ pūrṇatvamagnīndusaṃghaṭṭāpyāyatā param // 24 AbhT_17.24 āpyāyakaṃ ca procchālaṃ vauṣaḍādi pradīpayet / tatra bāhye@pi tādātmyaprasiddhaṃ karma codyate // 25 AbhT_17.25 yadi karmapadaṃ tanno gururabhyūhayetkvacit / anābhāsitatadvastubhāsanāya niyujyate // 26 AbhT_17.26 mantraḥ kiṃ tena tatra syātsphuṭaṃ yatrāvabhāsi tat / tena prokṣaṇasaṃsekajapādividhiṣu dhruvam // 27 AbhT_17.27 tatkarmābhyūhanaṃ kuryātpratyuta vyavadhātṛtām / bahistathātmatābhāve kāryaṃ karmapadohanam // 28 AbhT_17.28 tṛptāvāhutihutabhukpāśaploṣacchidādiṣu / yatroddiṣṭe vidhau paścāttadanantaiḥ kriyātmakaiḥ // 29 AbhT_17.29 aṃśaiḥ sādhyaṃ na tatroho dīkṣaṇādividhiṣviva / tataḥ śiṣyasya tattattvasthāne@streṇa pratāḍanam // 30 AbhT_17.30 kṛtvātha śivahastena hṛdayaṃ parimarśayet / tataḥ svanāḍīmārgeṇa hṛdayaṃ prāpya vai śiśoḥ // 31 AbhT_17.31 śiṣyātmanā sahaikatvaṃ gatvādāya ca taṃ hṛdā / puṭitaṃ haṃsarūpākhyaṃ tatra saṃhāramudrayā // 32 AbhT_17.32 kuryādātmīyahṛdayasthitamapyavabhāsakam / śiṣyadehasya tejobhī raśmimātrāviyogataḥ // 33 AbhT_17.33 svabandhasthānacalanāt svatantrasthānalābhataḥ / svakarmāparatantratvātsarvatrotpattimarhati // 34 AbhT_17.34 tenātmahṛdayānītaṃ prākkṛtvā pudgalaṃ tataḥ / māyāyāṃ taddharātattvaśarīrāṇyasya saṃsṛjet // 35 AbhT_17.35 tatrāsya garbhādhānaṃ ca yuktaṃ puṃsavanādibhiḥ / garbhaniṣkrāmaparyantairekāṃ kurvīta saṃskriyām // 36 AbhT_17.36 jananaṃ bhogabhoktṛtvaṃ militvaikātha saṃskriyā / tato@sya teṣu bhogeṣu kuryāttanmayatāṃ layam // 37 AbhT_17.37 tatastattattvapāśānāṃ vicchedaṃ samupācaret / saṃskārāṇāṃ catuṣke@sminnaparāṃ ca parāparām // 38 AbhT_17.38 mantrāṇāṃ pañcadaśakaṃ parāṃ vā yojayetkramāt / pivanyādyaṣṭakaṃ śastrādikaṃ ṣaṭkaṃ parā tathā // 39 AbhT_17.39 iti pañcadaśaite syuḥ kramāllīnatvasaṃskṛtau / aparāmantramuktvā prāgamukātmana ityatha // 40 AbhT_17.40 garbhādhānaṃ karomīti punarmantraṃ tameva ca / svāhāntamuccarandadyādāhutitritayaṃ guruḥ // 41 AbhT_17.41 paraṃ parāparāmantramamukātmana ityatha / jātasya bhogabhoktṛtvaṃ karomyatha parāparām // 42 AbhT_17.42 ante svāheti proccārya vitarettisra āhutīḥ / uccārya pivanīmantramamukātmana ityatha // 43 AbhT_17.43 bhoge layaṃ karomīti punarmantraṃ tameva ca / svāhāntamāhutīstisro dadyādājyatilādibhiḥ // 44 AbhT_17.44 eṣa eva vamanyādau vidhiḥ pañcadaśāntake / pūrvaṃ parātmakaṃ mantramamukātmana ityatha // 45 AbhT_17.45 pāśācchedaṃ karomīti parāmantraḥ punastataḥ / huṃ svāhā phaṭ samuccārya dadyāttisro@pyathāhutīḥ // 46 AbhT_17.46 saṃskārāṇāṃ catuṣke@sminye mantrāḥ kathitā mayā / teṣu karmapadātpūrvaṃ dharātattvapadaṃ vadet // 47 AbhT_17.47 tato dharātattvapatimāmantryeṣṭvā pratarpya ca / śivābhimānasaṃrabdho gururevaṃ samādiśet // 48 AbhT_17.48 tattveśvara tvayā nāsya putrakasya śivājñayā / pratibandhaḥ prakartavyo yātuḥ padamanāmayam // 49 AbhT_17.49 tato yadi samīheta dharātattvāntarālagam / pṛthak śodhayituṃ mantrī bhuvanādyadhvapañcakam // 50 AbhT_17.50 aparāmantrataḥ prāgvattisrastisrastadāhutīḥ / dadyātpuraṃ śodhayāmītyūhayuktaṃ prasannadhīḥ // 51 AbhT_17.51 evaṃ kalāmantrapadavarṇeṣvapi vicakṣaṇaḥ / tisrastisro hutīrdadyāt pṛthak sāmastyato@pivā // 52 AbhT_17.52 tataḥ pūrṇāhutiṃ dattvā parayā vauṣaḍantayā / aparāmantrataḥ śiṣyamuddhṛtyātmahṛdaṃ nayet // 53 AbhT_17.53 yadā tvekena śuddhena tadantarbhāvacintanāt / na pṛthak śodhayettattvanāthasaṃśravaṇātparam // 54 AbhT_17.54 tadā pūrṇāṃ vitīryāṇumutkṣipyātmani yojayet / tātsthyātmasaṃsthyayogāya tayaivāparayāhutīḥ // 55 AbhT_17.55 sakarmapadayā dadyāditi kecittu manvate / anye tu guravaḥ prāhurbhāvanāmayamīdṛśam // 56 AbhT_17.56 nātra bāhyāhutirdeyā daiśikasya pṛthak punaḥ / dadyādvā yadi no doṣaḥ syādupāyaḥ sa bhāvane // 57 AbhT_17.57 evaṃ prāktanatātsthyātmasaṃsthatve yojayedguruḥ / tataḥ śiṣyahṛdaṃ neyaḥ sa ātmā tāvato@dhvanaḥ // 58 AbhT_17.58 śuddhastaddārḍhyasiddhyai ca pūrṇā syātparayā punaḥ / mahāpāśupataṃ pūrvaṃ vilomasya viśuddhaye // 59 AbhT_17.59 juhomi punarastreṇa vauṣaḍanta iti kṣipet / punaḥ pūrṇāṃ tato māyāmabhyarcyātha visarjayet // 60 AbhT_17.60 dharātattvaṃ viśuddhaṃ sajjalena śuddharūpiṇā / bhāvayenmiśritaṃ vāri śuddhiyogyaṃ tato bhavet // 61 AbhT_17.61 tathā tattatpurātattvamiśraṇāduttarottaram / sarvā śivībhavettattvāvalī śuddhānyathā pṛthak // 62 AbhT_17.62 pṛthaktvaṃ ca malo māyābhidhānastasya saṃbhave / karmakṣaye@pi no muktirbhavedvidyeśvarādivat // 63 AbhT_17.63 tato@pi jalatattvasya vahnau vyomni cidātmake / āhvānādyakhilaṃ yāvattejasyasya vimaśraṇam // 64 AbhT_17.64 evaṃ kramātkalātattve śuddhe pāśaṃ bhujāśritam / chindyātkalā hi sā kiṃcitkartṛtvonmīlanātmikā // 65 AbhT_17.65 karmākhyamalajṛmbhātmā taṃ ca granthiṃ srugagragam / pūrṇāhutyā samaṃ vahnimantratejasi nirdahet // 66 AbhT_17.66 mantro hi viśvarūpaḥ sannupāśrayavaśāttathā / vyaktarūpastato vahnau pāśaploṣavidhāyakaḥ // 67 AbhT_17.67 pluṣṭo līnasvabhāvo@sau pāśastaṃ prati śambhuvat / parameśamahātejaḥśeṣamātratvamaśnute // 68 AbhT_17.68 karmapāśe@tra hotavye pūrṇayāsya śubhāśubham / aśubhaṃ vā bhavadbhūtaṃ bhāvi vātha samastakam // 69 AbhT_17.69 dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ vinikṣipet / evaṃ māyāntasaṃśuddhau kaṇṭhapāśaṃ ca homayet // 70 AbhT_17.70 pūrṇasya tasya māyākhyaṃ pāśabhedaprathātmakam / dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ kṣipedguruḥ // 71 AbhT_17.71 nirbījā yadi kāryā tu tadātraivāparāṃ kṣipet / pūrṇāṃ samayapāśākhyabījadāhapadānvitām // 72 AbhT_17.72 gurau deve tathā śāstre bhaktiḥ kāryāsya nahyasau / samayaḥ śaktipātasya svabhāvo hyeṣa no pṛthak // 73 AbhT_17.73 māyānte śuddhimāyāte vāgīśī yā purābhavat / māyā śaktimayī saiva vidyāśaktitvamaśnute // 74 AbhT_17.74 tacchuddhavidyāmāhūya vidyāśaktiṃ niyojayet / evaṃ krameṇa saṃśuddhe sadāśivapade@pyalam // 75 AbhT_17.75 śikhāṃ granthiyutāṃ chittvā malamāṇavakaṃ dahet / yato@dhikārabhogākhyau dvau pāśau tu sadāśive // 76 AbhT_17.76 ityuktyāṇavapāśo@tra māyīyastu niśāvadhiḥ / śiṣyo yathocitaṃ snāyādācāmeddaiśikaḥ svayam // 77 AbhT_17.77 āṇavākhye vinirdagdhe hyadhovāhiśikhāmale / tataḥ prāguktasakalaprameyaṃ paricintayan // 78 AbhT_17.78 śiṣyadehādimātmīyadehaprāṇādiyojitam / kṛtvātmadehaprāṇāderviśvamantaranusmaret // 79 AbhT_17.79 uktaprakriyayā caivaṃ dṛḍhabuddhirananyadhīḥ / prāṇasthaṃ deśakālādhvayugaṃ prāṇaṃ ca śaktigam // 80 AbhT_17.80 tāṃ ca saṃvidgatāṃ śuddhāṃ saṃvidaṃ śivarūpiṇīm / śiṣyasaṃvidabhinnāṃ ca mantravahnyādyabhedinīm // 81 AbhT_17.81 dhyāyan prāgvatprayogeṇa śivaṃ sakalaniṣkalam / dvyātmakaṃ vā kṣipetpūrṇāṃ praśāntakaraṇena tu // 82 AbhT_17.82 uktaṃ traiśirase tantre sarvasaṃpūraṇātmakam / mūlādudayagatyā tu śivenduparisaṃplutam // 83 AbhT_17.83 janmāntamadhyakuharamūlasrotaḥsamutthitam / śivārkaraśmibhistīvraiḥ kṣubdhaṃ jñānāmṛtaṃ tu yat // 84 AbhT_17.84 tena saṃtarpayetsamyak praśāntakaraṇena tu / śūnyadhāmābjamadhyasthaprabhākiraṇabhāsvaraḥ // 85 AbhT_17.85 ādheyādhāraniḥspandabodhaśāstraparigrahaḥ / janmādheyaprapañcaikasphoṭasaṃghaṭṭaghaṭṭanaḥ // 86 AbhT_17.86 mūlasthānātsamārabhya kṛtvā someśamantagam / khamivātiṣṭhate yāvatpraśāntaṃ tāvaducyate // 87 AbhT_17.87 uktaṃ śrīpūrvaśāstre ca srucamāpūrya sarpiṣā / kṛtvā śiṣyaṃ tathātmasthaṃ mūlamantramanusmaran // 88 AbhT_17.88 śivaṃ śaktiṃ tathātmānaṃ śiṣyaṃ sarpistathānalam / ekīkurvañchanairgaccheddvādaśāntamananyadhīḥ // 89 AbhT_17.89 tatra kumbhakamāsthāya dhyāyansakalaniṣkalam / tiṣṭhettāvadanudvigno yāvadājyakṣayo bhvet // 90 AbhT_17.90 evaṃ yuktaḥ pare tattve guruṇā śivamūrtinā / na bhūyaḥ paśutāmeti dagdhamāyānibandhanaḥ // 91 AbhT_17.91 dehapāte punaḥ prepsedyadi tattveṣu kutracit / bhogān samastavyastatvabhedairante paraṃ padam // 92 AbhT_17.92 tadā tattattvabhūmau tu tatsaṃkhyāyāmananyadhīḥ / punaryojanikāṃ kuryātpūrṇāhutyantareṇa tu // 93 AbhT_17.93 muktipradā bhogamokṣapradā vā yā prakīrtitā / dīkṣā sā syātsabījatvanirbījātmatayā dvidhā // 94 AbhT_17.94 bāle nirjñātamaraṇe tvaśakte vā jarādibhiḥ / kāryā nirbījikā dīkṣā śaktipātabalodaye // 95 AbhT_17.95 nirbījāyāṃ sāmayāṃstu pāśānapi viśodhayet / kṛtanirbījadīkṣastu devāgnigurubhaktibhāk // 96 AbhT_17.96 iyataiva śivaṃ yāyāt sadyo bhogān vibhujya vā / śrīmaddīkṣottare coktaṃ cāre ṣaṭtriṃśadaṅgule // 97 AbhT_17.97 tattvānyāpādamūrdhāntaṃ bhuvanāni tyajetkramāt / tuṭimātraṃ niṣkalaṃ tadadehaṃ tadahaṃparam // 98 AbhT_17.98 śaktyā tatra kṣipāmyenamiti dhyāyaṃstu dīkṣayet / sabījāyāṃ tu dīkṣāyāṃ samayānna viśodhayet // 99 AbhT_17.99 viśeṣastvayametasyāṃ yāvajjīvaṃ śiśorguruḥ / śeṣavṛttyai śuddhatattvasṛṣṭiṃ kurvīta pūrṇayā // 100 AbhT_17.100 abhinnācchivasaṃbodhajaladheryugapatsphurat / pūrṇāṃ kṣipaṃstattvajālaṃ dhyāyedbhārūpakaṃ sṛtam // 101 AbhT_17.101 viśuddhatattvasṛṣṭiṃ vā kuryātkumbhābhiṣecanāt / tathā dhyānabalādeva yadvā pūrṇābhiṣecanaiḥ // 102 AbhT_17.102 pṛthivī sthirarūpāsya śivarūpeṇa bhāvitā / sthirīkaroti tāmeva bhāvanāmiti śuddhyati // 103 AbhT_17.103 jalamāpyāyayatyenāṃ tejo bhāsvaratāṃ nayet / marudānandasaṃsparśaṃ vyoma vaitatyamāvahet // 104 AbhT_17.104 evaṃ tanmātravargo@pi śivatāmaya iṣyate / parānandamahāvyāptiraśeṣamalavicyutiḥ // 105 AbhT_17.105 śive gantṛtvamādānamupādeyaśivastutiḥ / śivāmodabharāsvādadarśanasparśanānyalam // 106 AbhT_17.106 tadākarṇanamityevamindriyāṇāṃ viśuddhatā / saṃkalpādhyavasāmānāḥ prakāśo raktisaṃsthitī // 107 AbhT_17.107 śivātmatvena yatseyaṃ śuddhatā mānasādike / niyamo rañjanaṃ kartṛbhāvaḥ kalanayā saha // 108 AbhT_17.108 vedanaṃ heyavastvaṃśaviṣaye suptakalpatā / itthaṃ śivaikyarūḍhasya ṣaṭkañcukagaṇo@pyayam // 109 AbhT_17.109 śuddha eva pumān prāptaśivabhāvo viśuddhyati / vidyeśādiṣu tattveṣu naiva kācidaśuddhatā // 110 AbhT_17.110 ityevaṃ śuddhatattvānāṃ sṛṣṭyā śiṣyo@pi tanmayaḥ / bhaveddhyetatsūcitaṃ śrīmālinīvijayottare // 111 AbhT_17.111 bandhamokṣāvubhāvetāvindriyāṇi jagurbudhāḥ / nigṛhītāni bandhāya vimuktāni vimuktaye // 112 AbhT_17.112 etāni vyāpake bhāve yadā syurmanasā saha / muktāni kvāpi viṣaye rodhādbandhāya tāni tu // 113 AbhT_17.113 ityevaṃ dvividho bhāvaḥ śuddhāśuddhaprabhedataḥ / indriyāṇāṃ samākhyātaḥ siddhayogīśvare mate // 114 AbhT_17.114 śrīmān vidyāgurustvāha pramāṇastutidarśane / samastamantrairdīkṣāyāṃ niyamastveṣa kathyate // 115 AbhT_17.115 māyāntaśuddhau sarvāḥ syuḥ kriyā hyaparayā sadā / dvyātmayā sakalānte tu niṣkale parayaiva tu // 116 AbhT_17.116 īśānte ca pivanyādi sakalānte@ṅgapañcakam / ityevaṃvidhimālocya karma kuryādgurūttamaḥ // 117 AbhT_17.117 purādhvani hutīnāṃ yā saṃkhyeyaṃ tattvavarṇayoḥ / tāmeva dviguṇīkuryātpadādhvani caturguṇām // 118 AbhT_17.118 kramānmantrakalāmārge dviguṇā dviguṇā kramāt / yāvattritattvasaṃśuddhau syādviṃśatiguṇā tataḥ // 119 AbhT_17.119 pratikarma bhavetṣaṣṭirāhutīnāṃ tritattvake / ekatattve śataṃ prāhurāhutīnāṃ tu sāṣṭakam // 120 AbhT_17.120 vilomakarmaṇā sākaṃ yāḥ pūrṇāhutayaḥ smṛtāḥ / tāsāṃ sarvādhvasaṃśuddhau saṃkhyānyatvaṃ na kiṃcana // 121 AbhT_17.121 ityeṣā kathitā dīkṣā jananādisamanvitā // 122 AbhT_17.122 :c18 atha śrītantrāloke aṣṭādaśamāhnikam atha saṃkṣiptadīkṣeyaṃ śivatāpattidocyate / na rajo nādhivāso@tra na bhūkṣetraparigrahaḥ / yatra tatra pradeśe tu pūjayitvā guruḥ śivam // 1 AbhT_18.1 adhvānaṃ manasā dhyātvā dīkṣayettattvapāragaḥ / jananādivihīnāṃ tu yena yenādhvanā guruḥ // 2 AbhT_18.2 kuryātsa ekatattvāntāṃ śivabhāvaikabhāvitaḥ / parāmantrastato@syeti tattvaṃ saṃśodhayāmyatha // 3 AbhT_18.3 svāheti pratitattvaṃ syācchuddhe pūrṇāhutiṃ kṣipet / evaṃ mantrāntaraiḥ kuryātsamastairathavoktavat // 4 AbhT_18.4 parāsaṃpuṭitaṃ nāma svāhāntaṃ prathamāntakam / śataṃ sahasraṃ sāṣṭaṃ vā tena śaktyaiva homayet // 5 AbhT_18.5 tataḥ pūrṇeti saṃśodhyahīnamuttamamīdṛśam / dīkṣākarmoditaṃ tatra tatra śāstre maheśinā // 6 AbhT_18.6 pratyekaṃ mātṛkāyugmavarṇaistattvāni śodhayet / yadi vā piṇḍamantreṇa sarvamantreṣvayaṃ vidhiḥ // 7 AbhT_18.7 yathā yathā ca svabhyastajñānastanmayatātmakaḥ / gurustathā tathā kuryāt saṃkṣiptaṃ karma nānyathā // 8 AbhT_18.8 śrībrahmayāmale coktaṃ saṃkṣipte@pi hi bhāvayet / vyāptiṃ sarvādhvasāmānyāṃ kiṃtu yāge na vistaraḥ // 9 AbhT_18.9 atanmayībhūtamiti vikṣiptaṃ karma sandadhat / kramāttādātmyametīti vikṣiptaṃ vidhimācaret // 10 AbhT_18.10 saṃkṣipto vidhirukto@yaṃ kṛpayā yaḥ śivoditaḥ / dīkṣottare kairaṇe ca tatra tatrāpi śāsane // 11 AbhT_18.11 :c19 atha śrītantrāloke ekānnaviṃśamāhnikam atha sadyaḥsamutkrāntipradā dīkṣā nirūpyate / tatkṣaṇāccopabhogādvā dehapāte śivaṃ vrajet / ityuktyā mālinīśāstre sūcitāsau maheśinā // 1 AbhT_19.1 dehapāte samīpasthe śaktipātasphuṭatvataḥ / āsādya śāṃkarīṃ dīkṣāṃ tasmāddīkṣākṣaṇātparam // 2 AbhT_19.2 śivaṃ vrajedityartho@tra pūrvāparavivecanāt / vyākhyātaḥ śrīmatāsmākaṃ guruṇā śambhumūrtinā // 3 AbhT_19.3 yadā hyāsannamaraṇe śaktipātaḥ prajāyate / tatra mande@tha gurvādisevayāyuḥ kṣayaṃ vrajet // 4 AbhT_19.4 athavā bandhumitrādidvārā sāsya vibhoḥ patet / pūrvaṃ vā samayī naiva parāṃ dīkṣāmavāptavān // 5 AbhT_19.5 āptadīkṣo@pi vā prāṇāñjihāsuḥ kleśavarjitam / antyāngurustadā kuryātsadya+utkrāntidīkṣaṇam // 6 AbhT_19.6 natvapakvamale nāpi śeṣakārmikavigrahe / kuryādutkramaṇaṃ śrīmadgahvare ca nirūpitam // 7 AbhT_19.7 dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam / utkramayya tatastvenaṃ paratattve niyojayet // 8 AbhT_19.8 viśeṣaṇaviśeṣyatve kāmacāravidhānataḥ / pūrvoktamarthajātaṃ śrīśambhunātra nirūpitam // 9 AbhT_19.9 vidhiṃ pūrvoditaṃ sarvaṃ kṛtvā samayaśuddhitaḥ / kṣurikāmasya vinyasyejjvalantīṃ marmakartarīm // 10 AbhT_19.10 kṛtvā pūrvoditaṃ nyāsaṃ kālānalasamaprabham / saṃhṛtikramataḥ sārdhaṃ sṛkchindiyugalena tu // 11 AbhT_19.11 āgneyīṃ dhāraṇāṃ kṛtvā sarvamarmapratāpanīm / pūrayedvāyunā dehamaṅguṣṭhānmastakāntakam // 12 AbhT_19.12 tamutkṛṣya tato@ṅguṣṭhādūrdhvāntaṃ vakṣyamāṇayā / kṛntenmarmāṇi randhrāntāt kālarātryā visarjayet // 13 AbhT_19.13 anena kramayogena yojito hutivarjitaḥ / samayyapyeti tāṃ dīkṣāmiti śrīmālinīmate // 14 AbhT_19.14 ṣoḍaśādhāraṣaṭcakralakṣyatrayakhapañcakāt / kvacidanyataratrātha prāguktapaśukarmavat // 15 AbhT_19.15 praviśya mūlaṃ kandādeśchindannaikyavibhāvanāt / pūrṇāhutiprayogeṇa sveṣṭe dhāmni niyojayet // 16 AbhT_19.16 jñānatriśūlaṃ saṃdīptaṃ dīptacakratrayojjvalam / cintayitvāmunā tasya vedanaṃ bodhanaṃ bhramam // 17 AbhT_19.17 dīpanaṃ tāḍanaṃ todaṃ calanaṃ ca punaḥ punaḥ / kandādicakragaṃ kuryādviśeṣeṇa hṛdambuje // 18 AbhT_19.18 dvādaśānte tataḥ kṛtvā binduyugmagate kṣipet / nirlakṣye vā pare dhāmni saṃyuktaḥ parameśvaraḥ // 19 AbhT_19.19 na tasya kuryātsaṃskāraṃ kaṃcidityāha gahvare / devaḥ kimasya pūrṇasya śrāddhādyairiti bhāvitaḥ // 20 AbhT_19.20 śrīmaddīkṣottare tveṣa vidhirvahnipuṭīkṛtaḥ / haṃsaḥ pumānadhastasya rudrabindusamanvitaḥ // 21 AbhT_19.21 śiṣyadehe niyojyaitadanudvagnaḥ śataṃ japet / utkramyordhvanimeṣeṇa śiṣya itthaṃ paraṃ vrajet // 22 AbhT_19.22 eṣa eva vidhiḥ śrīmatsiddhayogīśvarīmate / iyamutkrāmaṇī dīkṣā kartavyā yogino guroḥ // 23 AbhT_19.23 anabhyastaprāṇacāraḥ kathamenāṃ kariṣyati / vakṣyamāṇāṃ brahmavidyāṃ sakalāṃ niṣkalombhitām // 24 AbhT_19.24 karṇe@sya vā paṭhedbhūyo bhūyo vāpyatha pāṭhayet / svayaṃ ca karma kurvīta tattvaśuddhyādikaṃ guruḥ // 25 AbhT_19.25 mantrakriyābalātpūrṇāhutyetthaṃ yojayetpare / yogābhyāsamakṛtvāpi sadya+utkrāntidāṃ guruḥ // 26 AbhT_19.26 jñānamantrakriyādhyānabalātkartuṃ bhavetprabhuḥ / anayotkramyate śiṣyo balādevaikakaṃ kṣaṇam // 27 AbhT_19.27 kālasyollaṅghya bhogo hi kṣaṇiko@syāstu kiṃ tataḥ / sadya+utkrāntidā cānyā yasyāṃ pūrṇāhutiṃ tadā // 28 AbhT_19.28 dadyādyadāsya prāṇāḥ syurdhruvaṃ niṣkramaṇecchavaḥ / vināpi kriyayā bhāvibrahmavidyābalādguruḥ // 29 AbhT_19.29 karṇajāpaprayogeṇa tattvakañcukajālataḥ / niḥsārayanyathābhīṣṭe sakale niṣkale dvaye // 30 AbhT_19.30 tattve vā yatra kutrāpi yojayetpudgalaṃ kramāt / samayī putrako vāpi paṭhedvidyāmimāṃ tathā // 31 AbhT_19.31 tatpāṭhāttu samayyuktāṃ rudrāṃśāpattimaśnute / etau jape cādhyayane yasmādadhikṛtāvubhau // 32 AbhT_19.32 nādhyāpanopadeśe vā sa eṣo@dhyayanādṛte / paṭhatostvanayorvastusvabhāvāttasya sā gatiḥ // 33 AbhT_19.33 yathā niṣiddhabhūtādikarmā mantraṃ smaransvayam / āviṣṭe@pi kvacinnaiti lopaṃ kartṛtvavarjanāt // 34 AbhT_19.34 yathā ca vācayañśāstraṃ samayī śūnyaveśmani / na lupyate tadantaḥsthaprāṇivargopakārataḥ // 35 AbhT_19.35 tathā svayaṃ paṭhanneṣa vidyāṃ vastusvabhāvataḥ / tasminmukte na lupyeta yato kiṃcitkaro@tra saḥ // 36 AbhT_19.36 nanu cādīkṣitāgre sa noccarecchāstrapaddhatim // 37 AbhT_19.37 hanta kuḍyāgrato@pyasya niṣedhastvatha kathyate / paryudāsena yaḥ śrotumavadhārayituṃ kṣamaḥ // 38 AbhT_19.38 sa evātra niṣiddho no kuḍyakīṭapatatriṇaḥ / tarhi pāṣāṇatulyo@sau vilīnendriyavṛttikaḥ // 39 AbhT_19.39 tasyāgre paṭhatastasya niṣedhollaṅghanā katham / sa tu vastusvabhāvena galitākṣo@pi budhyate // 40 AbhT_19.40 akṣānapekṣayaivāntaścicchaktyā svaprakāśayā / prāgdehaṃ kila tityakṣurnottaraṃ cādhitaṣṭhivān // 41 AbhT_19.41 madhye prabodhakabalāt pratibudhyet pudgalaḥ / mantrāḥ śabdamayāḥ śuddhavimarśātmatayā svayam // 42 AbhT_19.42 arthātmanā cāvabhāntastadarthapratibodhakāḥ / tenāsya galitākṣasya prabodho jāyate svayam // 43 AbhT_19.43 svacitsamānajātīyamantrāmarśanasaṃnidheḥ / yathā hyalpajavo vāyuḥ sajātīyavimiśritaḥ // 44 AbhT_19.44 javī tathātmā saṃsuptāmarśo@pyevaṃ prabudhyate / prabuddhaḥ sa ca saṃjāto na cādīkṣita ucyate // 45 AbhT_19.45 dīkṣā hi nāma saṃskāro na tvanyatso@sti cāsya hi / ata eva nijaṃ śāstraṃ paṭhati kvāpi sāmaye // 46 AbhT_19.46 tacchrutvā ko@pi dhanyaścenmucyate nāsya sā kṣatiḥ / śāstranindāṃ maiṣa kārṣīddvayoḥ pātityadāyinīm // 47 AbhT_19.47 ityevaṃparametannādīkṣitāgre paṭhediti / yathā ca samayī kāṣṭhe loṣṭe vā mantrayojanām // 48 AbhT_19.48 kurvaṃstasmiṃścalatyeti na lopaṃ tadvadatra hi / yato@sya pratyayaprāptiprepsoḥ samayinastathā // 49 AbhT_19.49 pravṛttasya svabhāvena tasminmukte na vai kṣatiḥ / sādhakastu sadā sādhye phale niyatiyantraṇāt // 50 AbhT_19.50 makṣikāśrutamantro@pi prāyaścittaucitīṃ caret / itthaṃ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ // 51 AbhT_19.51 samayyādirapi proktakāle proktārthasiddhaye / svayaṃ kuryātsamabhyastaprāṇacāragamāgamaḥ // 52 AbhT_19.52 akṛtādhikṛtirvāpi guruḥ samayaśuddhaye / adhastanapadāvastho natu jñāneddhacetanaḥ // 53 AbhT_19.53 itīyaṃ sadya+utkrāntiḥ sūcitā mālinīmate / svayaṃ vā guruṇā vātha kāryatvena maheśinā // 54 AbhT_19.54 sarvaṃ bhogaṃ virūpaṃ tu matvā dehaṃ tyajedyadi / tadā tena krameṇāśu yojitaḥ samayī śivaḥ // 55 AbhT_19.55 ukteyaṃ sadya+utkrāntiryā gopyā prāṇavadbudhaiḥ // 56 AbhT_19.56 :c20 atha śrītantrāloke viṃśatitamamāhnikam atha dīkṣāṃ bruve mūḍhajanāśvāsapradāyinīm // 1 AbhT_20.1 trikoṇe vahnisadane vahnivarṇojjvale@bhitaḥ / vāyavyapuranirdhūte kare savye sujājvale // 2 AbhT_20.2 bījaṃ kiṃcidgṛhītvaitattathaiva hṛdayāntare / kare ca dahyamānaṃ saccintayettajjapaikayuk // 3 AbhT_20.3 vahnidīpitaphaṭkāradhoraṇīdāhapīḍitam / bījaṃ nirbījatāmeti svasūtikaraṇākṣamam // 4 AbhT_20.4 taptaṃ naitatprarohāya tenaiva pratyayena tu / malamāyākhyakarmāṇi mantradhyānakriyābalāt // 5 AbhT_20.5 dagdhāni na svakāryāya nirbījapratyayaṃ tvimam / sa śrīmānsuprasanno me śaṃbhunātho nyarūpayat // 6 AbhT_20.6 bījasyāpyatra kāryā ca yojanā kṛpayā guroḥ / yato dīkṣā sudīptatvātsthāvarāṇyapi mocayet // 7 AbhT_20.7 yo gururjapahomārcādhyānasiddhatvamātmani / jñātvā dīkṣāṃ carettasya dīkṣā sapratyayā smṛtā // 8 AbhT_20.8 avadhūte nirācāre tattvajñe natvayaṃ vidhiḥ / sācāraiḥ kriyate dīkṣā yā dṛṣṭapratyayānvitā // 9 AbhT_20.9 nirācāreṇa dīkṣāyāṃ pratyayastu na gadyate / jñānaṃ svapratyayaṃ yasmānna phalāntaramarhati // 10 AbhT_20.10 dhyānādi tu phalātsādhyamiti siddhāmatoditam / tulāśuddhiparīkṣāṃ vā kuryātpratyayayoginīm // 11 AbhT_20.11 yathā śrītantrasadbhāve kathitā parameśinā / śrīpūrvaśāstre@pyeṣā ca sūcitā parameśinā // 12 AbhT_20.12 ānanda udbhavaḥ kampo nidrā ghūrṇiśca pañcamī / ityevaṃvadatā śaktitāratamyābhidhāyinā // 13 AbhT_20.13 udbhavo laghubhāvena dehagrahatirohiteḥ / deho hi pārthivo mukhyastadā mukhyatvamujjhati // 14 AbhT_20.14 bhāvilāghavamantreṇa śiṣyaṃ dhyātvā samutplutam / karmāṇi tatrāśeṣāṇi pūrvoktānyācaredguruḥ // 15 AbhT_20.15 uktā seyaṃ tulāśuddhidīkṣā pratyayadāyinī / AbhT_20.16 :c21 atha śrītantrāloke ekaviṃśatitamamāhnikam parokṣasaṃsthitasyātha dīkṣākarma nigadyate // 1 AbhT_21.1 bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati / ityasminmālinīvākye pratiḥ sāṃmukhyāvācakaḥ // 2 AbhT_21.2 sāṃmukhyaṃ cāsya śiṣyasya tatkṛpāspadatātmakam / tamārādhyeti vacanaṃ kṛpāhetūpalakṣaṇam // 3 AbhT_21.3 tatsaṃbandhāttataḥ kaścittatkṣaṇādapavṛjyate / ityasyāyamapi hyartho mālinīvākyasanmaṇeḥ // 4 AbhT_21.4 tatkṣaṇāditi nāsyāsti yiyāsādikṣaṇāntaram / kiṃtvevameva karuṇānighnastaṃ gururuddharet // 5 AbhT_21.5 gurusevākṣīṇatanordīkṣāmaprāpya pañcatām / gatasyātha svayaṃ mṛtyukṣaṇoditatathāruceḥ // 6 AbhT_21.6 athavādharatantrādidīkṣāsaṃskārabhāginaḥ / prāptasāmayikasyātha parāṃ dīkṣāmavindataḥ // 7 AbhT_21.7 ḍimbāhatasya yogeśībhakṣitasyābhicārataḥ / mṛtasya guruṇā yantratantrādinihatasya vā // 8 AbhT_21.8 bhraṣṭasvasamayasyātha dīkṣāṃ prāptavato@pyalam / bandhubhāryāsuhṛtputragāḍhābhyarthanayogataḥ // 9 AbhT_21.9 svayaṃ tadviṣayotpannakaruṇābalato@pi vā / vijñātatanmukhāyātaśaktipātāṃśadharmaṇaḥ // 10 AbhT_21.10 gururdīkṣāṃ mṛtoddhārīṃ kurvīta śivadāyinīm / śrīmṛtyuñjayasiddhādau taduktaṃ parameśinā // 11 AbhT_21.11 adīkṣite nṛpatyādāvalase patite mṛte / bālāturastrīvṛddhe ca mṛtoddhāraṃ prakalpayet // 12 AbhT_21.12 vidhiḥ sarvaḥ pūrvamuktaḥ sa tu saṃkṣipta iṣyate / gurvādipūjārahito bāhye bhogāya sā yataḥ // 13 AbhT_21.13 adhivāsacarukṣetraṃ śayyāmaṇḍalakalpane / nopayogyatra tacchiṣyasaṃskriyāsvapnadṛṣṭaye // 14 AbhT_21.14 mantrasaṃnidhisaṃtṛptiyogāyātra tu maṇḍalam / bhūyodine ca devārcā sākṣānnāsyopakāri tat // 15 AbhT_21.15 kriyopakaraṇasthānamaṇḍalākṛtimantrataḥ / dhyānayogaikatadbhaktijñānatanmayabhāvataḥ // 16 AbhT_21.16 tatpraviṣṭasya kasyāpi śiṣyāṇāṃ ca gurostathā / ekādaśaite kathitāḥ saṃnidhānāya hetavaḥ // 17 AbhT_21.17 uttarottaramutkṛṣṭāstathā vyāmiśraṇāvaśāt / kriyātibhūyasī puṣpādyuttamaṃ lakṣaṇānvitam // 18 AbhT_21.18 ekaliṅgādi ca sthānaṃ yatrātmā saṃprasīdati / maṇḍalaṃ tritriśūlābjacakraṃ yanmantramaṇḍale // 19 AbhT_21.19 anāhūte@pi dṛṣṭaṃ satsamayitvaprasādhanam / taduktaṃ mālinītantre siddhaṃ samayamaṇḍalam // 20 AbhT_21.20 yena saṃdṛṣṭamātreti siddhamātrapadadvayāt / ākṛtirdīptarūpā yā mantrastadvatsudīptikaḥ // 21 AbhT_21.21 śiṣṭaṃ spaṣṭamato neha kathitaṃ vistarātpunaḥ / kṛtvā maṇḍalamabhyarcya tatra devaṃ kuśairatha // 22 AbhT_21.22 gomayenākṛtiṃ kuryācchiṣyavattāṃ nidhāpayet / tatastasyāṃ śodhyamekamadhvānaṃ vyāptibhāvanāt // 23 AbhT_21.23 prakṛtyantaṃ vinikṣipya punarenaṃ vidhiṃ caret / mahājālaprayogeṇa sarvasmādadhvamadhyataḥ // 24 AbhT_21.24 cittamākṛṣya tatrasthaṃ kuryāttadvidhirucyate / mūlādhārādudetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipan vyāptumīṣṭe / yāvaddhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ // 25 AbhT_21.25 etenācchādanīyaṃ vrajati paravaśaṃ saṃmukhīnatvamādau pañcādānīyate cetsakalamatha tato@pyadhvamadhyādyatheṣṭam / ākṛṣṭāvuddhṛtau vā mṛtajanaviṣaye karṣaṇīye@tha jīve yogaḥ śrīśaṃbhunāthāgamaparigamito jālanāmā mayoktaḥ // 26 AbhT_21.26 ciravighaṭite senāyugmeyathāmilite punarhayagajanaraṃ svāṃ svāṃ jātiṃ rasādabhidhāvati / karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasādekībhāvyaṃ svajālavaśīkṛtaiḥ // 27 AbhT_21.27 mahājālasamākṛṣṭo jīvo vijñānaśālinā / svaḥpretatiryaṅnirayāṃstadaivaiṣa vimuñcati // 28 AbhT_21.28 tajjñānamantrayogāptaḥ puruṣaścaiṣa kṛtrimam / yogīva sādhyahṛdayāttadā tādātmyamujjhati // 29 AbhT_21.29 sthāvarādidaśāścitrāstatsalokasamīpatāḥ / tyajecceti na citraṃ sa evaṃ yaḥ karmaṇāpi vā // 30 AbhT_21.30 adhikāriśarīratvānmānuṣye tu śarīragaḥ / na tadā mucyate dehāddehānte tu śivaṃ vrajet // 31 AbhT_21.31 tasmindehe tu kāpyasya jāyate śāṅkarī parā / bhaktirūhācca vijñānādācāryādvāpyasevitāt // 32 AbhT_21.32 taddehasaṃsthito@pyeṣa jīvo jālabalādimam / dārbhādidehaṃ vyāpnoti svādhiṣṭhityāpyacetayan // 33 AbhT_21.33 yogamantrakriyājñānabhūyobalavaśātpunaḥ / manuṣyadehamapyeṣa tadaivāśu vimuñcati // 34 AbhT_21.34 suptakalpo@pyadeho@pi yo jīvaḥ so@pi jālataḥ / ākṛṣṭo dārbhamāyāti dehaṃ phalamayaṃ ca vā // 35 AbhT_21.35 jātīphalādi yatkiṃcittena vā dehakalpanā / antarbahirdvayaucityāttadatrotkṛṣṭamucyate // 36 AbhT_21.36 tato jālakramānītaḥ sa jīvaḥ suptavatsthitaḥ / manoviśiṣṭadehādisāmagrīprāptyabhāvataḥ // 37 AbhT_21.37 na spandate na jānāti na vakti na kilecchati / tādṛśasyaiva saṃskārān sarvān prāgvatprakalpayet // 38 AbhT_21.38 nirbījadīkṣāyogena sarvaṃ kṛtvā puroditam / vidhiṃ yojanikāṃ pūrṇāhutyā sākaṃ kṣipecca tam // 39 AbhT_21.39 dārbhādidehe mantrāgnāvarpite pūrṇayā saha / muktapāśaḥ śivaṃ yāti punarāvṛttivarjitaḥ // 40 AbhT_21.40 sapratyayā tviyaṃ yatra spandate darbhajā tanuḥ / tatra prāṇamanomantrārpaṇayogāttathā bhavet // 41 AbhT_21.41 sābhyāsasya tadapyuktaṃ balāśvāsi na tatkṛte / mṛtoddhāroditaireva yathāsaṃbhūti hetubhiḥ // 42 AbhT_21.42 jīvatparokṣadīkṣāpi kāryā nirbījikā tu sā / tasyāṃ darbhākṛtiprāyakalpane jālayogataḥ // 43 AbhT_21.43 saṃkalpamātreṇākarṣo jīvasya mṛtibhītitaḥ / śiṣṭaṃ prāgvatkuśādyutthākāraviploṣavarjitam // 44 AbhT_21.44 pārimityādanaiśvaryātsādhye niyatiyantraṇāt / jālākṛṣṭirvinābhyāsaṃ rāgadveṣānna jāyate // 45 AbhT_21.45 parokṣa evātulyābhirdīkṣābhiryadi dīkṣitaḥ / tatrottaraṃ syādbalavatsaṃskārāya tvadhastanam // 46 AbhT_21.46 bhuktiyojanikāyāṃ tu bhūyobhirgurubhistathā / kṛtāyāṃ bhogavaicitryaṃ hetuvaicitryayogataḥ // 47 AbhT_21.47 parokṣadīkṣaṇe māyottīrṇe bhogāya yojayet / bhogānīpsā durlabhā hi satī vā bhogahānaye // 48 AbhT_21.48 uktaṃ hi svānyasaṃvittyoḥ svasaṃvidbalavattarā / bādhakatve bādhikāsau sāmyaudāsīnyayostathā // 49 AbhT_21.49 śrīmān dharmaśivo@pyāha pārokṣyāṃ karmapaddhatau / parokṣadīkṣaṇe samyak pūrṇāhutividhau yadi // 50 AbhT_21.50 agniściṭiciṭāśabdaṃ sadhūmaṃ pratimuñcati / dhatte nīlāmbudacchāyāṃ muhurjvalati śāmyati // 51 AbhT_21.51 vistaro ghorarūpaśca mahīṃ dhāvati cāpyadhaḥ / dhvāṃkṣādyaśravyaśabdo vā tadā taṃ lakṣayedguruḥ // 52 AbhT_21.52 brahmahatyādibhiḥ pāpaistatsaṅgaiścopapātakaiḥ / tadā tasya na kartavyā dīkṣāsminnakṛte vidhau // 53 AbhT_21.53 navātmā phaṭpuṭāntaḥsthaḥ punaḥ pañcaphaḍanvitaḥ / amukasyeti pāpāni dahāmyanu phaḍaṣṭakam // 54 AbhT_21.54 iti sāhasriko homaḥ kartavyastilataṇḍulaiḥ / ante pūrṇā ca dātavyā tato@smai dīkṣayā guruḥ // 55 AbhT_21.55 parayojanaparyantaṃ kuryāttattvaviśodhanam / pratyakṣe@pi sthitasyāṇoḥ pāpino bhagavanmayīm // 56 AbhT_21.56 śaktiṃ prāptavato jyeṣṭhāmevameva vidhiṃ caret / yadi vā daiśikaḥ samyaṅ na dīptastasya tatpurā // 57 AbhT_21.57 prāyaścittaistathā dānaiḥ prāṇāyāmaiśca śodhanam / kṛtvā vidhimimāṃ cāpi dīkṣāṃ kuryādaśaṅkitaḥ // 58 AbhT_21.58 sarvathā vartamāno@pi tattvavinmocayetpaśūn / icchayaiva śivaḥ sākṣāttasmāttaṃ pūjayetsadā // 59 AbhT_21.59 śāṭhyaṃ tatra na kāryaṃ ca tatkṛtvādho vrajecchiśuḥ / na punaḥ kīrtayettasya pāpaṃ kīrtayitā vrajet // 60 AbhT_21.60 nirayaṃ varjayettasmāditi dīkṣottare vidhiḥ / eṣā parokṣadīkṣā dvidhoditā jīvaditarabhedena // 61 AbhT_21.61 :c22 atha śrītantrāloke dvāviṃśatitamamāhnikam liṅgoddhārākhyāmatha vacmaḥ śivaśāsanaikanirdiṣṭām // 1 AbhT_22.1 uktaṃ śrīmālinītantre kila pārthivadhāraṇām / uktvā yo yojito yatra sa tasmānna nivartate // 2 AbhT_22.2 yogyatāvaśasaṃjātā yasya yatraiva śāsanā / sa tatraiva niyoktavyo dīkṣākāle tatastvasau // 3 AbhT_22.3 phalaṃ sarvaṃ samāsādya śive yukto@pavṛjyate / ayukto@pyūrdhvasaṃśuddhiṃ saṃprāpya bhuvaneśataḥ // 4 AbhT_22.4 śuddhaḥ śivatvamāyāti dagdhasaṃsārabandhanaḥ / uktvā puṃdhāraṇāṃ coktametadvaidāntikaṃ mayā // 5 AbhT_22.5 kapilāya purā proktaṃ prathame paṭale tathā / anena kramayogena saṃprāptaḥ paramaṃ padam // 6 AbhT_22.6 na bhūyaḥ paśutāmeti śuddhe svātmani tiṣṭhati / ato hi dhvanyate@rtho@yaṃ śivatattvādhareṣvapi // 7 AbhT_22.7 tattveṣu yojitasyāsti punaruddharaṇīyatā / samastaśāstrakathitavastuvaiviktyadāyinaḥ // 8 AbhT_22.8 śivāgamasya sarvebhyo@pyāgamebhyo viśiṣṭatā / śivajñānena ca vinā bhūyo@pi paśutodbhavaḥ // 9 AbhT_22.9 kramaśca śaktisaṃpāto malahāniryiyāsutā / dīkṣā bodho heyahānirupādeyalayātmatā // 10 AbhT_22.10 bhogyatvapāśavatyāgaḥ patikartṛtvasaṃkṣayaḥ / svātmasthitiścetyevaṃ hi darśanāntarasaṃsthiteḥ // 11 AbhT_22.11 proktamuddharaṇīyatvaṃ śivaśaktīritasya hi / atha vaiṣṇavabauddhāditantrāntādharavartinām // 12 AbhT_22.12 yadā śivārkaraśmyoghairvikāsi hṛdayāmbujam / liṅgoddhṛtistadā pūrvaṃ dīkṣākarma tataḥ param // 13 AbhT_22.13 prāgliṅgāntarasaṃstho@pi dīkṣātaḥ śivatāṃ vrajet / tatropavāsya taṃ cānyadine sādhāramantrataḥ // 14 AbhT_22.14 sthaṇḍile pūjayitveśaṃ śrāvayettasya vartanīm / eṣa prāgabhavalliṅgī coditastvadhunā tvayā // 15 AbhT_22.15 prasannena tadetasmai kuru samyaganugraham / svaliṅgatyāgaśaṅkotthaṃ prāyaścittaṃ ca māsya bhūt // 16 AbhT_22.16 acirāttvanmayībhūya bhogaṃ mokṣaṃ prapadyatām / evamastvityathājñāṃ ca gṛhīrvā vratamasya tat // 17 AbhT_22.17 apāsyāmbhasi nikṣipya snapayedanurūpataḥ / snātaṃ saṃprokṣayedarghapātrāmbhobhiranantaram // 18 AbhT_22.18 pañcagavyaṃ dantakāṣṭhaṃ tatastasmai samarpayet / tatastaṃ baddhanetraṃ ca praveśya praṇipātayet // 19 AbhT_22.19 praṇavo mātṛkā māyā vyomavyāpī ṣaḍakṣaraḥ / bahurūpo@tha netrākhyaḥ sapta sādhāraṇā amī // 20 AbhT_22.20 teṣāṃ madhyādekatamaṃ mantramasmai samarpayet / so@pyahorātramevainaṃ japedalpabhugapyabhuk // 21 AbhT_22.21 mantramasmai samarpyātha sādhāravidhisaṃskṛte / vahnau tarpitatanmantre vrataśuddhiṃ samācaret // 22 AbhT_22.22 pūjitenaiva mantreṇa kṛtvā nāmāsya saṃpuṭam / prāyaścittaṃ śodhayāmi phaṭsvāhetyūhayogataḥ // 23 AbhT_22.23 śataṃ sahasraṃ vā hutvā punaḥ pūrṇāhutiṃ tathā / prayogādvauṣaḍantāṃ ca kṣiptvāhūya vrateśvaram // 24 AbhT_22.24 tāro vrateśvarāyeti namaścetyenamarcayet / śrāvayecca tvayā nāsya kāryaṃ kiṃcicchivājñayā // 25 AbhT_22.25 tato vrateśvarastarpyaḥ svāhāntena tataśca saḥ / kṣamayitvā visṛjyaḥ syāttato@gneśca visarjanam // 26 AbhT_22.26 tacchrāvaṇaṃ ca devāya kṣamasveti visarjanam / tatastṛtīyadivase prāgvatsarvo vidhiḥ smṛtaḥ // 27 AbhT_22.27 adhivāsādikaḥ sveṣṭadīkṣākarmāvasānakaḥ / prāgliṅgināṃ mokṣadīkṣā sādhikāravivarjitā // 28 AbhT_22.28 sādhakācāryatāmārge na yogyāste punarbhuvaḥ / punarbhuvo@pi jñāneddhā bhavanti gurutāspadam // 29 AbhT_22.29 mokṣāyaiva na bhogāya bhogāyāpyabhyupāyataḥ / ityuktavānsvapaddhatyāmīśānaśivadaiśikaḥ // 30 AbhT_22.30 śrīdevyā yāmalīyoktitattvasamyakpravedakaḥ / gurvantasyāpyadhodṛṣṭiśāyinaḥ saṃskriyāmimām // 31 AbhT_22.31 kṛtvā rahasyaṃ kathayennānyathā kāmike kila / anyatantrābhiṣikte@pi rahasyaṃ na prakāśayet // 32 AbhT_22.32 svatantrastho@pi gurvanto gurumajñamupāśritaḥ / tatra paścādanāśvastastatrāpi vidhimācaret // 33 AbhT_22.33 ajñācāryamukhāyātaṃ nirvīryaṃ mantrameṣa yat / japtavānsa guruścātra nādhikāryuktadūṣaṇāt // 34 AbhT_22.34 tato@sya śuddhiṃ prākkṛtvā tato dīkṣāṃ samācaret / adhodarśanasaṃsthena guruṇā dīkṣitaḥ purā // 35 AbhT_22.35 tīvraśaktivaśātpaścādyadā gacchetsa sadgurum / tadāpyasya śiśorevaṃ śuddhiṃ kṛtvā sa sadguruḥ // 36 AbhT_22.36 dīkṣādikarma nikhilaṃ kuryāduktavidhānataḥ / prāpto@pi sadgururyogyabhāvamasya na vetti cet // 37 AbhT_22.37 vijñānadāne tacchiṣyo yogyatāṃ darśayennijām / sarvathā tvabruvanneṣa bruvāṇo vā viparyayam // 38 AbhT_22.38 ajño vastuta eveti tattyaktvetthaṃ vidhiṃ caret / na tirobhāvaśaṅkātra kartavyā buddhiśālinā // 39 AbhT_22.39 adhaḥspṛktvaṃ tirobhūtirnordhvopāyavivecanam / siddhānte dīkṣitāstantre daśāṣṭādaśabhedini // 40 AbhT_22.40 bhairavīye catuḥṣaṣṭau tānpaśūndīkṣayettrike / siddhavīrāvalīsāre bhairavīye kule@pi ca // 41 AbhT_22.41 pañcadīkṣākramopāttā dīkṣānuttarasaṃjñitā / tena sarvo@dharastho@pi liṅgoddhṛtyānugṛhyate // 42 AbhT_22.42 yo@pi hṛtsthamaheśānacodanātaḥ suvistṛtam / śāstrajñānaṃ samanvicchetso@pi yāyādbahūngurūn // 43 AbhT_22.43 taddīkṣāścāpi gṛhṇīyādabhiṣecanapaścimāḥ / jñānopodbalikāstā hi tattajjñānavatā kṛtāḥ // 44 AbhT_22.44 uktaṃ ca śrīmate śāstre tatra tatra ca bhūyasā / āmodārthī yathā bhṛṅgaḥ puṣpātpuṣpāntaraṃ vrajet // 45 AbhT_22.45 vijñānārthī tathā śiṣyo gurorgurvantaraṃ tviti / gurūṇāṃ bhūyasāṃ madhye yato vijñānamuttamam // 46 AbhT_22.46 prāptaṃ so@sya gururdīkṣā nātra mukhyā hi saṃvidi / sarvajñānanidhānaṃ tu guruṃ saṃprāpya susthitaḥ // 47 AbhT_22.47 tamevārādhayeddhīmāṃstattajjijñāsanonmukhaḥ / iti dīkṣāvidhiḥ prokto liṅgoddharaṇapaścimaḥ // 48 AbhT_22.48 :c23 atha śrītantrāloke trayoviṃśatitamamāhnikam athābhiṣekasya vidhiḥ kathyate pārameśvaraḥ // 1 AbhT_23.1 yaiṣā putrakadīkṣoktā gurusādhakayorapi / saivādhikāriṇī bhogyatattvayuktimatī kramāt // 2 AbhT_23.2 svabhyastajñāninaṃ santaṃ bubhūṣumatha bhāvinam / yogyaṃ jñātvā svādhikāraṃ gurustasmai samarpayet // 3 AbhT_23.3 yo naivaṃ veda naivāsāvabhiṣikto@pi daiśikaḥ / samayyādikrameṇeti śrīmatkāmika ucyate // 4 AbhT_23.4 yo na vedādhvasandhānaṃ ṣoḍhā bāhyāntarasthitam / sa gururmocayenneti siddhayogīśvarīmate // 5 AbhT_23.5 sarvalakṣaṇahīno@pi jñānavān gururiṣyate / jñānaprādhānyamevoktamiti śrīkacabhārgave // 6 AbhT_23.6 padavākyapramāṇajñaḥ śivabhaktyekatatparaḥ / samastaśivaśāstrārthaboddhā kāruṇiko guruḥ // 7 AbhT_23.7 na svayaṃbhūstasya coktaṃ lakṣaṇaṃ parameśinā / abhakto jīvitadhiyā kurvannīśānadhiṣṭhitaḥ // 8 AbhT_23.8 paścātmanā svayaṃbhūṣṇurnādhikārī sa kutracit / bhasmāṅkuro vratisuto duḥśīlātanayastathā // 9 AbhT_23.9 kuṇḍo golaśca te duṣṭā uktaṃ devyākhyayāmale / punarbhūścānyaliṅgo yaḥ punaḥ śaive pratiṣṭhitaḥ // 10 AbhT_23.10 śrīpūrvaśāstre na tveṣa niyamaḥ ko@pi coditaḥ / yathārthatattvasaṃghajñastathā śiṣye prakāśakaḥ // 11 AbhT_23.11 yaḥ punaḥ sarvatattvāni vettītyādi ca lakṣaṇam / yogacāre ca yadyatra tantre coditamācaret // 12 AbhT_23.12 tathaiva siddhaye seyamājñeti kila varṇitam / yastu karmitayācāryastatra kāṇādivarjanam // 13 AbhT_23.13 yataḥ kārakasāmagryātkarmaṇo nādhikaḥ kvacit / devyā yāmalaśāstre ca kāñcyādiparivarjanam // 14 AbhT_23.14 taddṛṣṭadoṣātkrodhādeḥ samyakjñātaryasau kutaḥ / guravastu svayaṃbhvādi varjyaṃ yadyāmalādiṣu // 15 AbhT_23.15 karmyabhiprāyataḥ sarvaṃ taditi vyācacakṣire / ato deśakulācāradehalakṣaṇakalpanām // 16 AbhT_23.16 anādṛtyaiva saṃpūrṇajñānaṃ kuryādgururgurum / prāgvatsaṃpūjya hutvā ca śrāvayitvā cikīrṣitam // 17 AbhT_23.17 tato@bhiṣiñcettaṃ śiṣyaṃ catuḥṣaṣṭyā tataḥ sakṛt / tanmantrarasatoyena pūrvoktavidhinā guruḥ // 18 AbhT_23.18 vibhavena suvistīrṇaṃ tatastasmai vadetsvakam / sarvaṃ kartavyasāraṃ yacchāstrāṇāṃ paramaṃ rahaḥ // 19 AbhT_23.19 anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ / uktaṃ jñānottare caitadbrāhmaṇāḥ kṣatriyā viśaḥ // 20 AbhT_23.20 napuṃsakāḥ striyaḥ śūdrā ye cānye@pi tadarthinaḥ / te dīkṣāyāṃ na mīmāṃsyā jñānakāle vicārayet // 21 AbhT_23.21 jñānamūlo guruḥ proktaḥ saptasatrīṃ pravartayet / dīkṣā vyākhyā kṛpā maitrī śāstracintā śivaikatā // 22 AbhT_23.22 annādidānamityetatpālayetsaptasatrakam / abhiṣekavidhau cāsmai karaṇīkhaṭikādikam // 23 AbhT_23.23 sarvopakaraṇavrātamarpaṇīyaṃ vipaścite / so@bhiṣikto guruṃ paścāddakṣiṇābhiḥ prapūjayet // 24 AbhT_23.24 jñānahīno guruḥ karmī svādhikāraṃ samarpya no / dīkṣādyadhikṛtiṃ kuryādvinā tasyājñayā punaḥ // 25 AbhT_23.25 ityevaṃ śrāvayetso@pi namaskṛtyābhinandayet / tataḥ prabhṛtyasau pūrvo gurustyaktādhikārakaḥ // 26 AbhT_23.26 yathecchaṃ vicaredvyākhyādīkṣādau yantraṇojjhitaḥ / kurvanna bādhyate yasmāddīpāddīpavadīdṛśaḥ // 27 AbhT_23.27 santāno nādhikārasya cyavo@kurvanna bādhyate / prāk ca kurvanvihanyeta siddhātantre taducyate // 28 AbhT_23.28 yathārthamupadeśaṃ tu kurvannācārya ucyate / na cāvajñā kriyākāle saṃsāroddharaṇaṃ prati // 29 AbhT_23.29 na dīkṣeta guruḥ śiṣyaṃ tattvayuktastu garvataḥ / yo@sya syānnarake vāsa iha ca vyādhito bhavet // 30 AbhT_23.30 prāptābhiṣekaḥ sa guruḥ ṣaṇmāsānmantrapaddhatim / sarvāṃ tantroditāṃ dhyāyejjapeccātanmayatvataḥ // 31 AbhT_23.31 yadaiva tanmayībhūtastadā vīryamupāgataḥ / chindyātpāśāṃstato yatnaṃ kuryāttanmayatāsthitau // 32 AbhT_23.32 hṛccakrādutthitā sūkṣmā śaśisphaṭikasaṃnibhā / lekhākārā nādarūpā praśāntā cakrapaṅktigā // 33 AbhT_23.33 dvādaśānte nirūḍhā sā sauṣumne tripathāntare / tatra hṛccakramāpūrya japenmantraṃ jvalatprabham // 34 AbhT_23.34 cakṣurlomādirandhraughavahajjvālaurvasaṃnibham / yāvacchāntaśikhākīrṇaṃ viśvājyapravilāpakam // 35 AbhT_23.35 tadājyadhārāsaṃtṛptamānābhikuharāntaram / evaṃ mantrā mokṣadāḥ syurdīptā buddhāḥ sunirmalāḥ // 36 AbhT_23.36 mūlakandanabhonābhihṛtkaṇṭhālikatālugam / ardhendurodhikānādatadantavyāpiśaktigam // 37 AbhT_23.37 samanonmanaśuddhātmaparacakrasamāśritam / yatra yatra japeccakre samastavyastabhedanāt // 38 AbhT_23.38 tatra tatra mahāmantra iti devyākhyayāmale / vidyāvratamidaṃ proktaṃ mantravīryaprasiddhaye // 39 AbhT_23.39 tacca tādātmyameveti yaduktaṃ spandaśāsane / tadākramya balaṃ mantrāḥ sarvajñabalaśālinaḥ // 40 AbhT_23.40 pravartante@dhikārāya karaṇānīva dehinām / kṛtavidyāvrataḥ paścāddīkṣāvyākhyādi sarvataḥ // 41 AbhT_23.41 kuryādyogyeṣu śiṣyeṣu nāyogyeṣu kadācana / rahasye yojayedvipraṃ parīkṣya viparītataḥ // 42 AbhT_23.42 ācārācchaktimapyeva nānyathetyūrmiśāsane / nityādyalpālpakaṃ kuryādyaduktaṃ brahmayāmale // 43 AbhT_23.43 cīrṇavidyāvrataḥ sarvaṃ manasā vā smaretpriye / dehasaṃbandhasaṃchannasārvajñyo dambhabhājanam // 44 AbhT_23.44 avidandīkṣamāṇo@pi na duṣyeddaiśikaḥ kvacit / jñātvā tvayogyatāṃ nainaṃ dīkṣeta pratyavāyitām // 45 AbhT_23.45 buddhvā jñāne śāstrasiddhigurutvādau ca taṃ punaḥ / bhūya eva parīkṣeta tattadaucityaśālinam // 46 AbhT_23.46 tatra tatra niyuñjīta natu jātu viparyayāt / nanu tadvastvayogyasya tatrecchā jāyate kutaḥ // 47 AbhT_23.47 tadīśādhiṣṭhitecchaiva yogyatāmasya sūcayet / satyaṃ kāpi prabuddhāsāvicchā rūḍhiṃ na gacchati // 48 AbhT_23.48 vidyudvatpāpaśīlasya yathā pāpāpavarjane / rūḍhyarūḍhī tadicchāyā api śaṃbhuprasādataḥ // 49 AbhT_23.49 aprarūḍhatathecchākastata eva na bhājanam / yaḥ samyagjñānamādāya guruviśvāsavarjitaḥ // 50 AbhT_23.50 lokaṃ viplāvayennāsmiñjñāte vijñānamarpayet / ajñāte@pi punarjñāte vijñānaharaṇaṃ caret // 51 AbhT_23.51 punaḥpunaryadā jñāto viśvāsaparivarjitaḥ / tadā tamagrato dhyāyetsphurantaṃ candrasūryavat // 52 AbhT_23.52 tato nijahṛdambhojabodhāmbarataloditām / svarbhānumalināṃ dhyāyedvāmāṃ śaktiṃ vimohanīm // 53 AbhT_23.53 vāmācārakrameṇaināṃ niḥsṛtāṃ sādhyagāminīm / cintayitvā tayā grastaprakāśaṃ taṃ vicintayet // 54 AbhT_23.54 anena kramayogena mūḍhabuddherdurātmanaḥ / vijñānamantravidyādyāḥ prakurvantyapakāritām // 55 AbhT_23.55 nanu vijñānamātmasthaṃ kathaṃ hartuṃ kṣamaṃ bhavet / ato vijñānaharaṇaṃ kathaṃ śrīpūrva ucyate // 56 AbhT_23.56 ucyate nāsya śiṣyasya vijñānaṃ rūḍhimāgatam / tathātve haraṇaṃ kasmātpūrṇayogyatvaśālinaḥ // 57 AbhT_23.57 kiṃtveṣa vāmayā śaktyā mūḍho gāḍhaṃ vibhoḥ kṛtaḥ / svabhāvādeva tenāsya vidyādyamapakārakam // 58 AbhT_23.58 guruḥ punaḥ śivābhinnaḥ sanyaḥ pañcavidhāṃ kṛtim / kuryādyadi tataḥ pūrṇamadhikāritvamasya tat // 59 AbhT_23.59 ato yathā śuddhatattvasṛṣṭisthityormalātyaye / yojanānugrahe kāryacatuṣke@dhikṛto guruḥ // 60 AbhT_23.60 śivābhedena tatkuryāttadvatpañcamamapyayam / tirobhāvābhidhaṃ kṛtyaṃ tathāsau śivatātmakaḥ // 61 AbhT_23.61 ata eva śive śāstre jñāne cāśvāsabhājanam / gurormūḍhatayā kopadhāmāpi na tirohitaḥ // 62 AbhT_23.62 gururhi kupito yasya sa tirohita ucyate / saṃsārī satu devo hi gururna ca mṛṣāvidaḥ // 63 AbhT_23.63 tata eva ca śāstrādidūṣako yadyapi krudhā / na dahyate@sau guruṇā tathāpyeṣa tirohitaḥ // 64 AbhT_23.64 asmadgurvāgamastveṣa tirobhūte svayaṃ śiśau / na kupyenna śapeddhīmān sa hyanugrāhakaḥ sadā // 65 AbhT_23.65 īśecchācoditaḥ pāśaṃ yadi kaṇṭhe nipīḍayet / kimācāryeṇa tatrāsya kāryā syātsahakāritā // 66 AbhT_23.66 śivābhinno@pi hi gururanugrahamayīṃ vibhoḥ / mukhyāṃ śaktimupāsīno@nugṛhṇīyātsa sarvathā // 67 AbhT_23.67 svātantryamātrajñaptyai tu kathitaṃ śāstra īdṛśam / na kāryaṃ patatāṃ hastālambaḥ sahyo na pātanam // 68 AbhT_23.68 ata eva svatantratvādicchāyāḥ punarunmukham / prāyaścittairviśodhyainaṃ dīkṣeta kṛpayā guruḥ // 69 AbhT_23.69 ūrdhvadṛṣṭau prapannaḥ sannanāśvastastataḥ param / adhaḥśāstraṃ prapadyāpi na śreyaḥpātratāmiyāt // 70 AbhT_23.70 adhodṛṣṭau prapannastu tadanāśvastamānasaḥ / ūrdhvaśāsanabhāk pāpaṃ taccojjhecca śivībhavet // 71 AbhT_23.71 rājñe druhyannamātyāṅgabhūto@pi hi vihanyate / viparyayastu netyevamūrdhvāṃ dṛṣṭiṃ samāśrayet // 72 AbhT_23.72 śrīpūrvaśāstre tenoktaṃ yāvattenaiva noddhṛtaḥ / atra hyartho@yametāvatpūrvoktajñānavṛṃhitaḥ // 73 AbhT_23.73 gurustāvatsa evātra tacchabdenāvamṛśyate / tādṛksvabhyastavijñānabhājordhvapadaśālinā // 74 AbhT_23.74 anuddhṛtasya na śreya etadanyagurūddhṛteḥ / ata evāmbujanmārkadṛṣṭānto@tra nirūpitaḥ // 75 AbhT_23.75 trijagajjyotiṣo hyanyattejo@nyacca niśākṛtaḥ / jñānamanyattrikaguroranyattvadharavartinām // 76 AbhT_23.76 ata eva purābhūtagurvabhāvo yadā tadā / tadanyaṃ lakṣaṇopetamāśrayetpunarunmukhaḥ // 77 AbhT_23.77 sati tasmiṃstūnmukhaḥ sankasmājjahyādyadi sphuṭam / syādanyatarago doṣo yo@dhikārāpaghātakaḥ // 78 AbhT_23.78 doṣaśceha na lokastho doṣatvena nirūpyate / ajñānakhyāpanāyuktakhyāpanātmā tvasau mataḥ // 79 AbhT_23.79 śiṣyasyāpi tathābhūtajñānānāśvastarūpatā / mukhyo doṣastadanye hi doṣāstatprabhavā yataḥ // 80 AbhT_23.80 na dhvastavyādhikaḥ ko hi bhiṣajaṃ bahu manyate / asūyurnūnamadhvastavyādhiḥ svasthāyate balāt // 81 AbhT_23.81 evaṃ jñānasamāśvastaḥ kiṃ kiṃ na gurave caret / no cennūnamaviśvasto viśvasta iva tiṣṭhati // 82 AbhT_23.82 ajñānādaya evaite doṣā na laukikā guroḥ / iti khyāpayituṃ proktaṃ mālinīvijayottare // 83 AbhT_23.83 na tasyānveṣayedvṛttaṃ śubhaṃ vā yadi vāśubham / sa eva tadvijānāti yuktaṃ cāyuktameva vā // 84 AbhT_23.84 akāryeṣu yadā saktaḥ prāṇadravyāpahāriṣu / tadā nivāraṇīyo@sau praṇatena vipaścitā // 85 AbhT_23.85 viśeṣaṇamakāryāṇāmuktābhiprāyameva yat / tenātivāryamāṇo@pi yadyasau na nivartate // 86 AbhT_23.86 tadānyatra kvacidgatvā śivamevānucintayet / na hyasya sa gurutve syāddoṣo yenoṣare kṛṣim // 87 AbhT_23.87 kuryādvrajenniśāyāṃ vā sa tvarthaprāṇahārakaḥ / tadīyāpriyabhīrustu paraṃ tādṛśamācaret // 88 AbhT_23.88 yatastadapriyaṃ naiṣa śṛṇuyāditi bhāṣitam / śrīmātaṅge taduktaṃ ca nādhītaṃ bhūmabhītitaḥ // 89 AbhT_23.89 yaccaitaduktametāvatkartavyamiti taddhruvam / tīvraśaktigṛhītānāṃ svayameva hṛdi sphuret // 90 AbhT_23.90 upadeśastvayaṃ mandamadhyaśakternijāṃ kramāt / śaktiṃ jvalayituṃ proktaḥ sā hyevaṃ jājvalītyalam // 91 AbhT_23.91 dṛḍhānurāgasubhagasaṃrambhābhogabhāginaḥ / svollāsi smarasarvasyaṃ dārḍhyāyānyatra dṛśyate // 92 AbhT_23.92 nanveṣa kasmāddṛṣṭāntaḥ kimetenāśubhaṃ kṛtam / citspandaḥ sarvago bhinnādupādheḥ sa tathā tathā // 93 AbhT_23.93 bhavetko@pi tirobhūtaḥ punarunmukhito@pi san / vināpi daiśikātprāgvatsvayameva vimucyate // 94 AbhT_23.94 prakārastveṣa nātroktaḥ śaktipātabalādgataḥ / asaṃbhāvyatayā cātra dṛḍhakopaprasādavat // 95 AbhT_23.95 ityeṣa yo guroḥ prokto vidhistaṃ pālayedguruḥ / anyathā na śivaṃ yāyācchrīmatsāre ca varṇitam // 96 AbhT_23.96 anyāyaṃ ye prakurvanti śāstrārthaṃ varjayantyalam / te@rdhanārīśapuragā guravaḥ samayacyutāḥ // 97 AbhT_23.97 anyatrāpyadhikāraṃ ca neyādvidyeśatāṃ vrajet / anyatra samayatyāgātkravyādatvaṃ śataṃ samāḥ // 98 AbhT_23.98 iyattatratyatātparyaṃ siddhāntagururunnayaḥ / bhavetpiśācavidyeśaḥ śuddha eva tu tāntrikaḥ // 99 AbhT_23.99 ṣaḍardhadaiśikaścārdhanārīśabhuvanasthitiḥ / eṣā karmapradhānānāṃ gurūṇāṃ gatirucyate // 100 AbhT_23.100 jñānināṃ caiṣa no bandha iti sarvatra varṇitam / sādhakasyābhiṣeke@pi sarvo@yaṃ kathyate vidhiḥ // 101 AbhT_23.101 adhikārārpaṇaṃ nātra naca vidyāvrataṃ kila / sādhyamantrārpaṇaṃ tvatra svopayogikriyākrame // 102 AbhT_23.102 samaste@pyupadeśaḥ syānnijopakaraṇārpaṇam / abhiṣekavidhirnirūpitaḥ parameśena yathā nirūpitaḥ // 103 AbhT_23.103 :c24 atha śrītantrāloke caturviṃśatitamamāhnikam atha śāmbhavaśāsanoditāṃ sarahasyāṃ śṛṇutāntyasaṃskriyām // 1b AbhT_24.1 sarveṣāmadharasthānāṃ gurvantānāmapi sphuṭam / śaktipātātpurāproktātkuryādantyeṣṭidīkṣaṇam // 2 AbhT_24.2 ūrdhvaśāsanagānāṃ ca samayopahatātmanām / antyeṣṭidīkṣā kartavyā guruṇā tattvavedinā // 3 AbhT_24.3 samayācāradoṣeṣu pramādātskhalitasya hi / antyeṣṭidīkṣā kāryeti śrīdīkṣottaraśāsane // 4 AbhT_24.4 yatkiṃcitkathitaṃ pūrvaṃ mṛtoddhārābhidhe vidhau / pratimāyāṃ tadevātra sarvaṃ śavatanau caret // 5 AbhT_24.5 śrīsiddhātantrakathito vidhireṣa nirūpyate / antimaṃ yadbhavetpūrvaṃ tatkṛtvāntimamādimam // 6 AbhT_24.6 saṃhṛtyaikaikamiṣṭiryā sāntyeṣṭirdvitayī matā / pūjādhyānajapāpluṣṭasamaye natu sādhake // 7 AbhT_24.7 piṇḍapātādayaṃ muktaḥ khecaro vā bhavetpriye / ācārye tattvasaṃpanne yatra tatra mṛte sati // 8 AbhT_24.8 antyeṣṭirnaiva vidyeta śuddhacetasyamūrdhani / mantrayogādibhirye ca māritā narake tu te // 9 AbhT_24.9 kāryā teṣāmihāntyeṣṭirguruṇātikṛpālunā / na maṇḍalādikaṃ tvatra bhavecchamāśānike vidhau // 10 AbhT_24.10 kecittadapi kartavyamūcire pretasadmani / pūjayitvā vibhuṃ sarvaṃ nyāsaṃ pūrvavadācaret // 11 AbhT_24.11 saṃhārakramayogena caraṇānmūrdhapaścimam / tathaiva bodhayedenaṃ kriyājñānasamādhibhiḥ // 12 AbhT_24.12 bindunā rodhayettattvaṃ śaktibījena vedhayet / ghaṭṭayennādadeśe tu triśūlena tu tāḍayet // 13 AbhT_24.13 suṣumnāntargatenaiva visargeṇa punaḥ punaḥ / tāḍayeta kalāḥ sarvāḥ kampate@sau tataḥ paśuḥ // 14 AbhT_24.14 utkṣipedvāmahastaṃ vā tatastaṃ yojayetpare / pratyayena vinā mokṣo hyaśraddheyo vimohitaiḥ // 15 AbhT_24.15 tadarthametaduditaṃ natu mokṣopayogyadaḥ / ityūce parameśaḥ śrīkulagahvaraśāsane // 16 AbhT_24.16 sādhyo@numeyo mokṣādiḥ pratyayairyadatīndriyaḥ / dīkṣottare ca puryaṣṭavargārpaṇamihoditam // 17 AbhT_24.17 tadvidhiḥ śrutipatre@bje madhye devaṃ sadāśivam / īśarudraharibrahmacatuṣkaṃ prāgdigāditaḥ // 18 AbhT_24.18 pūjayitvā śrutisparśau rasaṃ gandhaṃ vapurdvayam / dhyahaṃkṛtī manaśceti brahmādiṣvarpayetkramāt // 19 AbhT_24.19 eteṣāṃ tarpaṇaṃ kṛtvā śatahomena daiśikaḥ / eṣā sāṃnyāsikī dīkṣā puryaṣṭakaviśodhanī // 20 AbhT_24.20 puryaṣṭakasyābhāve ca na svarganarakādayaḥ / tathā kṛtvā na kartavyaṃ laukikaṃ kiṃcanāpi hi // 21 AbhT_24.21 uktaṃ śrīmādhavakule śāsanastho mṛteṣvapi / piṇḍapātodakāsrvādi laukikaṃ parivarjayet // 22 AbhT_24.22 śivaṃ saṃpūjya cakrārcāṃ yathāśakti samācaret / kramāttridaśamatriṃśatriṃśavatsaravāsare // 23 AbhT_24.23 ityukto@ntyeṣṭiyāgo@yaṃ parameśvarabhāṣitaḥ // 24 AbhT_24.24 :c25 atha śrītantrāloke pañcaviṃśatitamamāhnikam atha śrāddhavidhiḥ śrīmatṣaḍardhokto nigadyate // 1b AbhT_25.1 siddhātantre sūcito@sau mūrtiyāganirūpaṇe / antyeṣṭyā suviśuddhānāmaśuddhānāṃ ca tadvidhiḥ // 2 AbhT_25.2 tryahe turye@hni daśame māsi māsyādyavatsare / varṣe varṣe sarvakālaṃ kāryastatsvaiḥ sa pūrvavat // 3 AbhT_25.3 tatra prāgvadyajeddevaṃ homayedanale tathā / tato naivedyameva prāggṛhītvā hastagocare // 4 AbhT_25.4 gururannamayīṃ śaktiṃ vṛṃhikāṃ vīryarūpiṇīm / dhyātvā tayā samāviṣṭaṃ taṃ sādhyaṃ cintayetsudhīḥ // 5 AbhT_25.5 tato@sya yaḥ pāśavoṃ@śo bhogyarūpastamarpayet / bhoktaryekātmabhāvena śiṣya itthaṃ śivībhavet // 6 AbhT_25.6 bhogyatānyā tanurdeha iti pāśātmakā matāḥ / śrāddhe mṛtoddhṛtāvantayāge teṣāṃ śivīkṛtiḥ // 7 AbhT_25.7 ekenaiva vidhānena yadyapi syātkṛtārthatā / tathāpi tanmayībhāvasiddhyai sarvaṃ vidhiṃ caret // 8 AbhT_25.8 bubhukṣostu kriyābhyāsabhūmānau phalabhūmani / hetu tato mṛtoddhāraśrāddhādyasmai samācaret // 9 AbhT_25.9 tattvajñānārkavidhvastadhvāntasya tu na ko@pyayam / antyeṣṭiśrāddhavidhyādirupayogī kadācana // 10 AbhT_25.10 teṣāṃ tu guru tadvargavargyasabrahmacāriṇām / tatsantānajuṣāmaikyadinaṃ parvadinaṃ bhavet // 11 AbhT_25.11 yadāhi bodhasyodrekastadā parvāha pūraṇāt / janmaikyadivasau tena parvaṇī bodhasiddhitaḥ // 12 AbhT_25.12 putrako@pi yadā kasmaicana syādupakārakaḥ / tadā mātuḥ pituḥ śaktervāmadakṣāntarālagāḥ // 13 AbhT_25.13 nāḍīḥ pravāhayeddevāyārpayeta niveditam / śrīmadbharuṇatantre ca tacchivena nirūpitam // 14 AbhT_25.14 tadvāhakālāpekṣā ca kāryā tadrūpasiddhaye / svācchandyenātha tatsiddhiṃ vidhinā bhāvinā caret // 15 AbhT_25.15 yasya kasyāpi vā śrāddhe gurudevāgnitarpaṇam / sacakreṣṭi bhavecchrauto natu syātpāśavo vidhiḥ // 16 AbhT_25.16 śrīmaukuṭe tathā coktaṃ śivaśāstre sthito@pi yaḥ / pratyeti vaidike bhagnaghaṇṭāvanna sa kiṃcana // 17 AbhT_25.17 tathoktadevapūjādicakrayāgāntakarmaṇā / rudratvametyasau janturbhogāndivyānsamaśnute // 18 AbhT_25.18 atha vacmaḥ sphuṭaṃ śrīmatsiddhaye nāḍicāraṇam / yā vāhayitumiṣyeta nāḍī tāmeva bhāvayet // 19 AbhT_25.19 bhāvanātanmayībhāve sā nāḍī vahati sphuṭam / yadvā vāhayituṃ yeṣṭā tadaṅgaṃ tena pāṇinā // 20 AbhT_25.20 āpīḍya kukṣiṃ namayetsā vahennāḍikā kṣaṇāt / evaṃ śrāddhamukhenāpi bhogamokṣobhayasthitim // 21 AbhT_25.21 kuryāditi śivenoktaṃ tatra tatra kṛpālunā / śaktipātodaye jantoryenopāyena daiśikaḥ // 22 AbhT_25.22 karotyuddharaṇaṃ tattannirvāṇāyāsya kalpate / uddhartā devadevo hi sa cācintyaprabhāvakaḥ // 23 AbhT_25.23 upāyaṃ gurudīkṣādidvāramātreṇa saṃśrayet / uktaṃ śrīmanmataṅgākhye munipraśnādanantaram // 24 AbhT_25.24 muktirvivekāttattvānāṃ dīkṣāto yogato yadi / caryāmātrātkathaṃ sā syādityataḥ samamuttaram // 25 AbhT_25.25 prahasyoce vibhuḥ kasmādbhrāntiste parameśituḥ / sarvānugrāhakatvaṃ hi saṃsiddhaṃ dṛśyatāṃ kila // 26 AbhT_25.26 prāptamṛtyorviṣavyādhiśastrādi kila kāraṇam / alpaṃ vā bahu vā tadvadanudhyā muktikāraṇam // 27 AbhT_25.27 muktyarthamupacaryante bāhyaliṅgānyamūni tu / iti jñātvā na sandeha itthaṃ kāryo vipaścitā // 28 AbhT_25.28 iyataiva kathaṃ muktiriti bhaktiṃ parāṃ śrayet / uktaḥ śrāddhavidhirbhrāntigarātaṅkavimardanaḥ // 29 AbhT_25.29 :c26 atha śrītantrāloke ṣaḍviṃśamāhnikam athocyate śeṣavṛttirjīvatāmupayoginī // 1b AbhT_26.1 dīkṣā bahuprakāreyaṃ śrāddhāntā yā prakīrtitā / sā saṃskriyāyai mokṣāya bhogāyāpi dvayāya vā // 2 AbhT_26.2 tatra saṃskārasiddhyai yā dīkṣā sākṣānna mocanī / anusaṃdhivaśādyā ca sākṣānmoktrī sabījikā // 3 AbhT_26.3 tayobhayyā dīkṣitā ye teṣāmājīvavartanam / vaktavyaṃ putrakādīnāṃ tanmayatvaprasiddhaye // 4 AbhT_26.4 bubhukṣorvā mumukṣorvā svasaṃvidguruśāstrataḥ / pramāṇādyā saṃskriyāyai dīkṣā hi guruṇā kṛtā // 5 AbhT_26.5 tataḥ sa saṃskṛtaṃ yogyaṃ jñātvātmānaṃ svaśāsane / taduktavastvanuṣṭhānaṃ bhuktyai muktyai ca sevate // 6 AbhT_26.6 ācāryapratyayādeva yo@pi syādbhuktimuktibhāk / tatpratyūhodayadhvastyai brūyāttasyāpi vartanam // 7 AbhT_26.7 svasaṃvidgurusaṃvittyostulyapratyayabhāgapi / śeṣavṛttyā samādeśyastadvighnādipraśāntaye // 8 AbhT_26.8 yaḥ sarvathā parāpekṣāmujjhitvā tu sthito nijāt / pratyayādyo@pi cācāryapratyayādeva kevalāt // 9 AbhT_26.9 tau sāṃsiddhikanirbījau ko vadeccheṣavṛttaye / kramāttanmayatopāyagurvarcanaratau tu tau // 10 AbhT_26.10 tatraiṣāṃ śeṣavṛttyarthaṃ nityanaimittike dhruve / kāmyavarjaṃ yataḥ kāmāścitrāścitrābhyupāyakāḥ // 11 AbhT_26.11 tatra nityo vidhiḥ sandhyānuṣṭhānaṃ devatāvraje / gurvagniśāstrasahite pūjā bhūtadayetyayam // 12 AbhT_26.12 naimittikastu sarveṣāṃ parvaṇāṃ pūjanaṃ japaḥ / viśeṣavaśataḥ kiṃca pavitrakavidhikramaḥ // 13 AbhT_26.13 ācāryasya ca dīkṣeyaṃ bahubhedā vivecitā / vyākhyādikaṃ ca tattasyādhikaṃ naimittikaṃ dhruvam // 14 AbhT_26.14 tatrādau śiśave vrūyādgururnityavidhiṃ sphuṭam / tadyogyatāṃ samālokya vitatāvitatātmanām // 15 AbhT_26.15 mukhyetarādimantrāṇāṃ vīryavyāptyādiyogyatām / dṛṣṭvā śiṣye tamevāsmai mūlamantraṃ samarpayet // 16 AbhT_26.16 tacchāstradīkṣito hyeṣa niryantrācāraśaṅkitaḥ / na mukhye yogya ityanyasevātaḥ syāttu yogyatā // 17 AbhT_26.17 sādhakasya bubhukṣostu sādhakībhāvino@pivā / puṣpapātavaśātsiddho mantro@rpyaḥ sādhyasiddhaye // 18 AbhT_26.18 vitate guṇabhūte vā vidhau diṣṭe punarguruḥ / jñātvāsmai yogyatāṃ sāraṃ saṃkṣiptaṃ vidhimācaret // 19 AbhT_26.19 tatraiṣa niyamo yadyanmāntraṃ rūpaṃ na tadguruḥ / likhitvā prathayecchiṣye viśeṣādūrdhvaśāsane // 20 AbhT_26.20 mantrā varṇātmakāste ca parāmarśātmakāḥ saca / gurusaṃvidabhinnaśvetsaṃkrāmetsā tataḥ śiśau // 21 AbhT_26.21 lipisthitastu yo mantro nirvīryaḥ so@tra kalpitaḥ / saṃketabalato nāsya pustakātprathate mahaḥ // 22 AbhT_26.22 pustakādhītavidyāścetyuktaṃ siddhāmate tataḥ / ye tu pustakalabdhe@pi mantre vīryaṃ prajānate // 23 AbhT_26.23 te bhairavīyasaṃskārāḥ proktāḥ sāṃsiddhikā iti / iti jñātvā guruḥ samyak paramānandaghūrṇitaḥ // 24 AbhT_26.24 tādṛśe tādṛśe dhāmni pūjayitvā vidhiṃ caret / yathānyaśiṣyānuṣṭhānaṃ nānyaśiṣyeṇa budhyate // 25 AbhT_26.25 tathā kuryādgururguptihānirdoṣavatī yataḥ / devīnāṃ tritayaṃ śuddhaṃ yadvā yāmalayogataḥ // 26 AbhT_26.26 devīmekāmatho śuddhāṃ vadedvā yāmalātmikām / tatra mantraṃ sphuṭaṃ vaktrādguruṇopāṃśu coditam // 27 AbhT_26.27 avadhāryā pravṛttestamabhyasyenmanasā svayam / tataḥ suśikṣitāṃ sthānadehāntaḥśodhanatrayīm // 28 AbhT_26.28 nyāsaṃ dhyānaṃ japaṃ mudrāṃ pūjāṃ kuryātprayatnataḥ / tatra prabhāte saṃbudhya sveṣṭāṃ prāgdevatāṃ smaret // 29 AbhT_26.29 kṛtāvaśyakakartavyaḥ śuddho bhūtvā tato gṛham / āśrityottaradigvaktraḥ sthānadehāntaratraye // 30 AbhT_26.30 śuddhiṃ vidhāya mantrāṇāṃ yathāsthānaṃ niveśanam / mudrāpradarśanaṃ dhyānaṃ bhedābhedasvarūpataḥ // 31 AbhT_26.31 dehāsudhīvyomabhūṣu manasā tatra cārcanam / japaṃ cātra yathāśakti devāyaitannivedanam // 32 AbhT_26.32 tanmayībhāvasiddhyarthaṃ pratisandhyaṃ samācaret / anye tu prāgudakpaścāddaśadikṣu catuṣṭayīm // 33 AbhT_26.33 sandhyānāmāhuretacca tāntrikīyaṃ na no matam / yāsau kālādhikāre prāk sandhyā proktā catuṣṭayī // 34 AbhT_26.34 tāmevāntaḥ samādhāya sāndhyaṃ vidhimupācaret / sandhyācatuṣṭayīkṛtyamekasyāmathavā śiśuḥ // 35 AbhT_26.35 kuryātsvādhyāyavijñānagurukṛtyāditatparaḥ / sandhyādhyānoditānantatanmayībhāvayuktitaḥ // 36 AbhT_26.36 tatsaṃskāravaśātsarvaṃ kālaṃ syāttanmayo hyasau / tato yatheṣṭakāle@sau pūjāṃ puṣpāsavādibhiḥ // 37 AbhT_26.37 sthaṇḍilādau śiśuḥ kuryādvibhavādyanurūpataḥ / suśuddhaḥ sanvidhiṃ sarvaṃ kṛtvāntarajapāntakam // 38 AbhT_26.38 arghapātraṃ purā yadvadvidhāya sveṣṭamantrataḥ / tena sthaṇḍilapuṣpādi sarvaṃ saṃprokṣayedbudhaḥ // 39 AbhT_26.39 tatastatraiva saṃkalpya dvārāsanagurukramam / pūjayecchivatāviṣṭaḥ svadehārcāpuraḥsaram // 40 AbhT_26.40 tatastatsthaṇḍilaṃ vīdhravyomasphaṭikanirmalam / bodhātmakaṃ samālokya tatra svaṃ devatāgaṇam // 41 AbhT_26.41 pratibimbatayā paśyedbimbatvena ca bodhataḥ / etadāvāhanaṃ mukhyaṃ vyajanānmarutāmiva // 42 AbhT_26.42 sarvago@pi marudyadvadvyajanenopajīvitaḥ / arthakṛtsarvagaṃ mantracakraṃ rūḍhestathā bhavet // 43 AbhT_26.43 catuṣkapañcāśikayā tadetattattvamucyate / śrīnirmaryādaśāstre ca tadetadvibhunoditam // 44 AbhT_26.44 devaḥ sarvagato deva nirmaryādaḥ kathaṃ śivaḥ / āvāhyate kṣamyate vetyevaṃpṛṣṭo@bravīdvibhuḥ // 45 AbhT_26.45 vāsanāvāhyate devi vāsanā ca visṛjyate / paramārthena devasya nāvāhanavisarjane // 46 AbhT_26.46 āvāhito mayā devaḥ sthaṇḍile ca pratiṣṭhitaḥ / pūjitaḥ stuta ityevaṃ hṛṣṭvā devaṃ visarjayet // 47 AbhT_26.47 prāṇināmaprabuddhānāṃ santoṣajananāya vai / āvāhanādikaṃ teṣāṃ pravṛttiḥ kathamanyathā // 48 AbhT_26.48 kālena tu vijānanti pravṛttāḥ patiśāsane / anukrameṇa devasya prāptiṃ bhuvanapūrvikām // 49 AbhT_26.49 jñānadīpadyutidhvastasamastājñānasañcayāḥ / kuto vānīyate devaḥ kutra vā nīyate@pi saḥ // 50 AbhT_26.50 sthūlasūkṣmādibhedena sa hi sarvatra saṃsthitaḥ / āvāhite mantragaṇe puṣpāsavanivedanaiḥ // 51 AbhT_26.51 dhūpaiśca tarpaṇaṃ kāryaṃ śraddhābhaktibalocitaiḥ / dīptānāṃ śaktinādādimantrāṇāmāsavaiḥ palaiḥ // 52 AbhT_26.52 raktaiḥ prāk tarpaṇa paścāt puṣpadhūpādivistaraiḥ / āgatasya tu mantrasya na kuryāttarpaṇaṃ yadi // 53 AbhT_26.53 haratyardhaśarīraṃ sa ityuktaṃ kila śambhunā / yadyadevāsya manasi vikāsitvaṃ prayacchati // 54 AbhT_26.54 tenaiva kuryātpūjāṃ sa iti śambhorviniścayaḥ / sādhakānāṃ bubhukṣūṇāṃ vidhirniyatiyantritaḥ // 55 AbhT_26.55 mumukṣūṇāṃ tattvavidāṃ sa eva tu nirargalaḥ / kārye viśeṣamādhitsurviśiṣṭaṃ kāraṇaṃ spṛśet // 56 AbhT_26.56 raktakarpāsatūlecchustulyatadbījapuñjavat / santi bhoge viśeṣāśca vicitrāḥ kāraṇeritāḥ // 57 AbhT_26.57 deśakālānusandhānaguṇadravyakriyādibhiḥ / svalpā kriyā bhūyasī vā hṛdayāhlādadāyibhiḥ // 58 AbhT_26.58 bāhyaiḥ saṃkalpajairvāpi kārakaiḥ parikalpitā / mumukṣorna viśeṣāya naiḥśreyasavidhiṃ prati // 59 AbhT_26.59 nahi brahmaṇi śaṃsanti bāhulyālpatvadurdaśāḥ / citaḥ svātantryasāratvāt tasyānandaghanatvataḥ // 60 AbhT_26.60 kriyā syāttanmayībhūtyai hṛdayāhlādadāyibhiḥ / śivābhedabharādbhāvavargaḥ ścyotati yaṃ rasam // 61 AbhT_26.61 tameva parame dhāmni pūjanāyārpayedbudhaḥ / stotreṣu bahudhā caitanmayā proktaṃ nijāhnike // 62 AbhT_26.62 adhiśayya pāramārthikabhāvaprasaraprakāśamullasati / yā paramāmṛtadṛk tvāṃ tayārcayante rahasyavidaḥ // 63 AbhT_26.63 kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitāmāttairmānasataḥ svabhāvakusumaiḥ svāmodasandohibhiḥ / ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye@harniśam // 64 AbhT_26.64 nānāsvādarasāmimāṃ trijagatīṃ hṛccakrayantrārpitāmūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam / yatsaṃvitparamāmṛtaṃ mṛtijarājanmāpahaṃ jṛmbhate tena tvāṃ haviṣā pareṇa parame saṃtarpaye@harniśam // 65 AbhT_26.65 iti ślokatrayopāttamarthamantarvibhāvayan / yena kenāpi bhāvena tarpayeddevatāgaṇam // 66 AbhT_26.66 mudrāṃ pradarśayetpaścānmanasā vāpi yogataḥ / vacasā mantrayogena vapuṣā saṃniveśataḥ // 67 AbhT_26.67 kṛtvā japaṃ tataḥ sarvaṃ devatāyai samarpayet / taccoktaṃ kartṛtātattvanirūpaṇavidhau purā // 68 AbhT_26.68 tato visarjanaṃ kāryaṃ bodhaikātmyaprayogataḥ / kṛtvā vā vahnigāṃ mantratṛptiṃ proktavidhānataḥ // 69 AbhT_26.69 dvārapīṭhaguruvrātasamarpitanivedanāt / ṛte@nyatsvayamaśnīyādagādhe@mbhasyatha kṣipet // 70 AbhT_26.70 prāṇino jalajāḥ pūrvadīkṣitāḥ śambhunā svayam / vidhinā bhāvinā śrīmanmīnanāthāvatāriṇā // 71 AbhT_26.71 mārjāramūṣikādyairyadadīkṣaiścāpi bhakṣitam / tacchaṅkātaṅkadānena vyādhaye narakāya ca // 72 AbhT_26.72 atastattvavidā dhvastaśaṅkātaṅko@pi paṇḍitaḥ / prakaṭaṃ nedṛśaṃ kuryāllokānugrahavāñchayā // 73 AbhT_26.73 śrīmanmatamahāśāstre taduktaṃ vibhunā svayam / svayaṃ tu śaṅkāsaṅkocaniṣkāsanaparāyaṇaḥ // 74 AbhT_26.74 bhavettathā yathānyeṣāṃ śaṅkā no manasi sphuret / mārjayitvā tataḥ snānaṃ puṣpeṇātha prapūjayet // 75 AbhT_26.75 puṣpādi sarvaṃ tatsthaṃ tadagādhāmbhasi nikṣipet / uktaḥ sthaṇḍilayāgo@yaṃ nityakarmaṇi śambhunā // 76 AbhT_26.76 :c27 atha śrītantrāloke saptaviṃśatitamamāhnikam athocyate liṅgapūjā sūcitā mālinīmate // 1b AbhT_27.1 eteṣāmūrdhvaśāstroktamantrāṇāṃ na pratiṣṭhitam / bahiṣkuryāttato hyete rahasyatvena siddhidāḥ // 2 AbhT_27.2 svavīryānandamāhātmyapraveśavaśaśālinīm / ye siddhiṃ dadate teṣāṃ bāhyatvaṃ rūpavicyutiḥ // 3 AbhT_27.3 kiṃca coktaṃ samāveśapūrṇo bhoktrātmakaḥ śivaḥ / bhogalāmpaṭyabhāgbhogavicchede nigrahātmakaḥ // 4 AbhT_27.4 śāntatvanyakkriyodbhūtajighatsāvṛṃhitaṃ vapuḥ / svayaṃ pratiṣṭhitaṃ yena so@syābhoge vinaśyati // 5 AbhT_27.5 uktaṃ jñānottarāyāṃ ca tadetatparameśinā / śivo yāgapriyo yasmādviśeṣānmātṛmadhyagaḥ // 6 AbhT_27.6 tasmādrahasyaśāstreṣu ye mantrāstānbudho bahiḥ / na pratiṣṭhāpayejjātu viśeṣādvyaktarūpiṇaḥ // 7 AbhT_27.7 ata eva mṛtasyārthe pratiṣṭhānyatra yoditā / sātra śāstreṣu no kāryā kāryā sādhāraṇī punaḥ // 8 AbhT_27.8 ā tanmayatvasaṃsiddherā cābhīṣṭaphalodayāt / putrakaḥ sādhako vyaktamavyaktaṃ vā samāśrayet // 9 AbhT_27.9 putrakairgururabhyarthyaḥ sādhakastu svayaṃ vidan / yadi tatsthāpayenno cettenāpyarthyo gururbhavet // 10 AbhT_27.10 guruścātra nirodhākhye kāla itthaṃ vibhau vadet / jīvatyasminphalāntaṃ tvaṃ tiṣṭherjīvāvadhīti vā // 11 AbhT_27.11 liṅgaṃ ca bāṇaliṅgaṃ vā ratnajaṃ vātha mauktikam / pauṣpamānnamatho vāstraṃ gandhadravyakṛtaṃ ca vā // 12 AbhT_27.12 natu pāṣāṇajaṃ liṅgaṃ śilpyutthaṃ parikalpayet / dhātūtthaṃ ca suvarṇotthavarjamanyadvivarjayet // 13 AbhT_27.13 na cātra liṅgamānādi kvacidapyupayujyate / udāravīryairmantrairyadbhāsitaṃ phaladaṃ hi tat // 14 AbhT_27.14 tasyāpi sthaṇḍilādyuktavidhinā śuddhimācaret / mantrārpaṇaṃ tathaiva syānnirodhastūktayuktitaḥ // 15 AbhT_27.15 agnau ca tarpaṇaṃ bhūriviśeṣāddakṣiṇā guroḥ / dīnāditṛptirvibhavādyāga ityadhiko vidhiḥ // 16 AbhT_27.16 sarveṣvavyaktaliṅgeṣu pradhānaṃ syādakalpitam / tathā ca tatra tatroktaṃ lakṣaṇe pārameśvare // 17 AbhT_27.17 sūtre pātre dhvaje vastre svayambhūbāṇapūjite / nadīprasravaṇotthe ca nāhvānaṃ nāpi kalpanā // 18 AbhT_27.18 pīṭhaprasādamantrāṃśavelādiniyamo naca / vyaktaṃ vā citrapustādau devadārusuvarṇajam // 19 AbhT_27.19 atha dīkṣitasacchilpikṛtaṃ sthāpayate guruḥ / athavā lakṣaṇopetamūrdhatatkarparāśritam // 20 AbhT_27.20 paṅkticakrakaśūlābjavidhinā tūramāśrayet / tallakṣaṇaṃ bruve śrīmatpicuśāstre nirūpitam // 21 AbhT_27.21 tūre yogaḥ sadā śastaḥ siddhido doṣavarjite / jālakairjarjarai randhrairdantairūnādhikai rujā // 22 AbhT_27.22 yukte ca tūre hāniḥ syāt taddhīne yāga uttamaḥ / kāmya eva bhavettūramiti kecitprapedire // 23 AbhT_27.23 guravastu vidhau kāmye yatnāddoṣāṃstyajediti / vyācakṣate picuproktaṃ na nitye karmaṇītyadaḥ // 24 AbhT_27.24 śrīsiddhātantra uktaṃ ca tūralakṣaṇamuttamam / ekādikacatuṣkhaṇḍe gomukhe pūrṇacandrake // 25 AbhT_27.25 padmagorocanāmuktānīrasphaṭikasaṃnibhe / ekādipañcasadrandhravidyārekhānvite śubhe // 26 AbhT_27.26 na rūkṣavakraśakaladīrghanimnasabinduke / ślakṣṇayā vajrasūcyātra sphuṭaṃ devīgaṇānvitam // 27 AbhT_27.27 sarvaṃ samālikhetpūjyaṃ sarvāvayavasundaram / etadevānusartavyamarghapātre@pi lakṣaṇam // 28 AbhT_27.28 śrībrahmayāmale@pyuktaṃ pātraṃ gomukhamuttamam / gajakūrmatalaṃ kumbhavṛttaśaktikajākṛti // 29 AbhT_27.29 akṣasūtramatho kuryāttatraivābhyarcayetkramam / vīradhātujalodbhūtamuktāratnasuvarṇajam // 30 AbhT_27.30 akṣasūtraṃ kramotkṛṣṭaṃ raudrākṣaṃ vā viśeṣataḥ / śataṃ tithyuttaraṃ yadvā sāṣṭaṃ yadvā tadardhakam // 31 AbhT_27.31 tadardhaṃ vātha pañcāśadyuktaṃ tatparikalpayet / vaktrāṇi pañca citspandajñānecchākṛtisaṃgateḥ // 32 AbhT_27.32 pañcadhādyantagaṃ caikyamityupāntyākṣago vidhiḥ / śaktitadvatprabhedena tatra dvairūpyamucyate // 33 AbhT_27.33 tato dviguṇamāne tu dvirūpaṃ nyāsamācaret / tato@pi dviguṇe sṛṣṭisaṃhṛtidvitayena tam // 34 AbhT_27.34 mātṛkāṃ mālinīṃ vātha nyasyetkhaśarasaṃmite / uttame tu dvayīṃ nyasyennyasya pūrvaṃ pracoditān // 35 AbhT_27.35 dīkṣāyāṃ mukhyato mantrāṃstānpañcadaśa daiśikaḥ / yadi vā tattvabhuvanakalāmantrapadārṇajaiḥ // 36 AbhT_27.36 saṃkhyābhedaiḥ kṛte sūtre taṃ taṃ nyāsaṃ guruścaret / kṛtvākṣasūtraṃ tasyāpi sarvaṃ sthaṇḍilavadbhavet // 37 AbhT_27.37 pūjitena ca tenaiva japaṃ kuryādatandritaḥ / vidhiruktastvayaṃ śrīmanmālinīvijayottare // 38 AbhT_27.38 cakravadbhramayannetadyadvakti sa japo bhavet / yadīkṣate juhotyetadbodhāgnau saṃpraveśanāt // 39 AbhT_27.39 athavārghamahāpātraṃ kuryāttaccottaraṃ param / nārikelamatho bailvaṃ sauvarṇaṃ rājataṃ ca vā // 40 AbhT_27.40 tasyāpyeṣa vidhiḥ sarvaḥ pratiṣṭhādau prakīrtitaḥ / tanniṣkamparasaiḥ pūrṇaṃ kṛtvāsminpūjayetkramam // 41 AbhT_27.41 adhomukhaṃ sadā sthāpyaṃ pūjitaṃ pūjane punaḥ / tatpātramunmukhaṃ tacca riktaṃ kuryānna tādṛśam // 42 AbhT_27.42 pūjānte tadrasāpūrṇamātmānaṃ pravidhāya tat / adhomukhaṃ ca saṃpūjya sthāpayet vicakṣaṇaḥ // 43 AbhT_27.43 khaṅgaṃ kṛpāṇikāṃ yadvā kartarīṃ makuraṃ ca vā / vimalaṃ tattathā kuryācchrīmatkālīmukhoditam // 44 AbhT_27.44 śrībhairavakule@pyuktaṃ kulaparvaprapūjane / sthaṇḍile@gnau paṭe liṅge pātre padme@tha maṇḍale // 45 AbhT_27.45 mūrtau ghaṭe@strasaṃghāte dhaṭe sūtre@tha pūjayet / svena svenopacāreṇa saṅkaraṃ varjayediti // 46 AbhT_27.46 yathāpsu śāntaye mantrāstadvadastrādiṣu dhruvam / śatrucchedādikartāraḥ kāmyo@taḥ saṅkarojjhitaḥ // 47 AbhT_27.47 akāmasya tu te tattatsthānopādhivaśāddhruvam / pāśakartanasaṃśuddhatattvāpyāyādikāriṇaḥ // 48 AbhT_27.48 athavā pustakaṃ tādṛgrahaḥśāstrakramombhitam / suśuddhaṃ dīkṣitakṛtaṃ tatrāpyeṣa vidhiḥ smṛtaḥ // 49 AbhT_27.49 itthaṃ svayaṃpratiṣṭheṣu yāvadyāvatsthitirbhavet / vibhavaistarpaṇaṃ śuddhistāvadvicchedavarjanam // 50 AbhT_27.50 ata eva yadā bhūridinaṃ maṇḍalakalpanam / tadā dine dine kuryādvibhavaistarpaṇaṃ bahu // 51 AbhT_27.51 pratiṣṭhāyāṃ ca sarvatra guruḥ pūrvoditaṃ param / satattvamanusandhāya saṃnidhiṃ sphuṭamācaret // 52 AbhT_27.52 siddhe tu tanmayībhāve phale putrakasādhakaiḥ / anyasmai taddvayādanyatarasmai tatsamarpyate // 53 AbhT_27.53 tasyāpyeṣa vidhiḥ sarvastadalābhe tu sarvathā / agādhe@mbhasi tatkṣepyaṃ kṣamayitvā visṛjya ca // 54 AbhT_27.54 ityeṣa svapratiṣṭhānavidhiḥ śivanirūpitaḥ / parapratiṣṭhite liṅge bāṇīye@tha svayaṃbhuvi // 55 AbhT_27.55 sarvamāsanapakṣe prāṅnyasya saṃpūjayetkramam / śuddhāśuddhādhvajāḥ sarve mantrāḥ sarvaḥ śivāntakaḥ // 56 AbhT_27.56 adhvā cehāsane proktastatsarvatrārcayedidam / āvāhanavisṛṣṭī tu tatra prāgvatsamācaret // 57 AbhT_27.57 uktaṃ tantre@pyaghoreśe svacchande vibhunā tathā / athavā pratyahaṃ proktamānārdhārdhaniyogataḥ // 58 AbhT_27.58 kṛtveṣṭaṃ maṇḍalaṃ tatra samastaṃ kramamarcayet / bahuprakārabhinnasya liṅgasyārcā nirūpitā // 59 AbhT_27.59 :c28 atha śrītantrāloke aṣṭāviṃśamāhnikam iti nityavidhiḥ prokto naimittikamathocyate // 1b AbhT_28.1 niyataṃ bhāvi yannityaṃ tadityasminvidhau sthite / mukhyatvaṃ tanmayībhūtiḥ sarvaṃ naimittikaṃ tataḥ // 2 AbhT_28.2 dinādikalpanotthe tu naiyatye sarvanityatā / dinamāsarkṣavarṣādinaiyatyāducyate tadā // 3 AbhT_28.3 aśaṅkitavyāvaśyantāsattākaṃ jātucidbhavam / pramātraniyataṃ prāhurnaimittikamidaṃ budhāḥ // 4 AbhT_28.4 sandhyādi parvasaṃpūjā pavitrakamidaṃ sadā / nityaṃ niyatarūpatvātsarvasmin śāsanāśrite // 5 AbhT_28.5 jñānaśāstragurubhrātṛtadvargaprāptayastathā / tajjanmasaṃskriyābhedāḥ svajanmotsavasaṃgatiḥ // 6 AbhT_28.6 śrāddhaṃ vipatpratīkāraḥ pramodo@dbhutadarśanam / yoginīmelakaḥ svāṃśasantānādyaiśca melanam // 7 AbhT_28.7 śāstravyākhyāpurāmadhyāvasānāni kramodayaḥ / devatādarśanaṃ svāpnamājñā samayaniṣkṛtiḥ // 8 AbhT_28.8 iti naimittikaṃ śrīmattantrasāre nirūpitam / trayoviṃśatibhedena viśeṣārcānibandhanam // 9 AbhT_28.9 tatra parvavidhiṃ brūmo dvidhā parva kulākulam / kulāṣṭakakṛtaṃ pūrvaṃ proktaṃ śrīyogasaṃcare // 10 AbhT_28.10 abdhīndu munirityetanmāheśyā brahmasantateḥ / pratipatpañcadaśyau dve kaumāryā rasavahniyuk // 11 AbhT_28.11 abdhirakṣīndu vaiṣṇavyā aindryāstvastraṃ trayodaśī / vārāhyā randhrarudrau dve caṇḍyā vasvakṣiyugmakam // 12 AbhT_28.12 dve dve tithī tu sarvāsāṃ yogeśyā daśamī punaḥ / tasyā apyaṣṭamī yasmāddvitithiḥ sā prakīrtitā // 13 AbhT_28.13 anyāścākulaparvāpi vaiparītyena lakṣitam / kulaparveti tadbrūmo yathoktaṃ bhairave kule // 14 AbhT_28.14 haiḍare trikasadbhāve trikakālīkulādike / yo@yaṃ prāṇāśritaḥ pūrvaṃ kālaḥ proktaḥ suvistarāt // 15 AbhT_28.15 sa cakrabhedasaṃcāre kāṃcit sūte svasaṃvidam / svasaṃvitpūrṇatālābhasamayaḥ parva bhaṇyate // 16 AbhT_28.16 parva pūraṇa ityeva yadvā pṝ pūraṇārthakaḥ / parvaśabdo niruktaśca parva tatpūraṇāditi // 17 AbhT_28.17 haiḍare@tra ca śabdo@yaṃ dvidhā nāntetaraḥ śrutaḥ / taccakracāraniṣṇātā ye kecit pūrṇasaṃvidaḥ // 18 AbhT_28.18 tanmelakasamāyuktāste tatpūjāparāḥ sadā / yo@pyatanmaya eṣo@pi tatkāle svakramārcanāt // 19 AbhT_28.19 tadyoginīsiddhasaṅghamelakāt tanmayībhavet / yathā prekṣaṇake tattaddraṣṭṛsaṃvidabheditām // 20 AbhT_28.20 kramoditāṃ sadya eva labhate tatpraveśanāt / yogābhyāsakramopāttāṃ tathā pūrṇāṃ svasaṃvidam // 21 AbhT_28.21 labhante sadya evaitatsaṃvidaikyapraveśanāt / tatkālaṃ cāpi saṃvitteḥ pūrṇatvāt kāmadogdhṛtā // 22 AbhT_28.22 tena tattatphalaṃ tatra kāle saṃpūjayācirāt / yathā ciropāttadhanaḥ kurvannutsavamādarāt // 23 AbhT_28.23 atithiṃ so@nugṛhṇāti tatkālābhijñamāgatam / tathā suphalasaṃsiddhyai yoginīsiddhanāyakāḥ // 24 AbhT_28.24 yatnavanto@pi tatkālābhijñaṃ tamanugṛhṇate / uktaṃ ca tatra teneha kule sāmānyatetyalam // 25 AbhT_28.25 yasya yaddhṛdaye devi vartate daiśikājñayā / mantro yogaḥ kramaścaiva pūjanāt siddhido bhavet // 26 AbhT_28.26 kulācāreṇa deveśi pūjyaṃ siddhivimuktaye / ye parvasveṣu deveśi tarpaṇaṃ tu viśeṣataḥ // 27 AbhT_28.27 gurūṇāṃ devatānāṃ ca na kurvanti pramādataḥ / durācārā hi te duṣṭāḥ paśutulyā varānane // 28 AbhT_28.28 abhāvānnityapūjāyā avaśyaṃ hyeṣu pūjayet / aṭanaṃ jñānaśaktyādilābhārthaṃ yatprakīrtitam // 29 AbhT_28.29 śaktiyāgaśca yaḥ prokto vaśyākarṣaṇamāraṇam / tatsarvaṃ parvadivaseṣvayatnenaiva siddhyati // 30 AbhT_28.30 tatsāmānyaviśeṣābhyāṃ ṣoḍhā parva nirūpitam / māsasyādyaṃ pañcamaṃ ca śrīdinaṃ paribhāṣyate // 31 AbhT_28.31 utkṛṣṭatvāt parvadinaṃ śrīpūrvatvena bhāṣyate / samayo hyeṣa yadguptaṃ tannānupapadaṃ vadet // 32 AbhT_28.32 turyāṣṭamānyabhuvanacaramāṇi dvayorapi / pakṣayoriha sāmānyasāmānyaṃ parva kīrtitam // 33 AbhT_28.33 yadeteṣu dineṣveva bhaviṣyadgrahabhātmakaḥ / ubhayātmā viśeṣaḥ syāttatsāmānyaviśeṣatā // 34 AbhT_28.34 sā caikādaśadhaikasminnekasminvibhunoditā / sajātīyā tu sotkṛṣṭetyevaṃ śambhurnyarūpayat // 35 AbhT_28.35 kṛṣṇayugaṃ vahnisitaṃ śrutikṛṣṇaṃ vahnisitamiti pakṣāḥ / arkendujīvacandrā budhayugmendvarkakaviguruvidhu syāt // 36 AbhT_28.36 paraphalguścaitramaghe tiṣyaḥ prākphalgukarṇaśatabhiṣajaḥ / mūlaprājāpatye viśākhikā śravaṇasaṃjñayā bhāni // 37 AbhT_28.37 randhre tithyarkapare vasurandhre śaśivṛṣāṅkarasarandhrayugam / prathamaniśāmadhyaniśe madhyāhnaśarā dinodayo madhyadinam // 38 AbhT_28.38 prathamaniśeti ca samayo mārgaśiraḥprabhṛtimāseṣu / kanyāntyajātha veśyā rāgavatī tattvavedinī dūtī // 39 AbhT_28.39 vyāsasamāsāt kramaśaḥ pūjyāścakre@nuyāgākhye / sarvatra ca parvadine kuryādanuyāgacakramatiśayataḥ // 40 AbhT_28.40 guptāguptavidhānādiyāgacaryākrameṇa sampūrṇam / anuyāgaḥ kila mukhyaḥ sarvasminneva karmaviniyoge // 41 AbhT_28.41 anuyāgakālalābhe tasmātprayateta tatparamaḥ / bhagrahasamayaviśeṣo nāśvayuje ko@pi tena tadvarjam // 42 AbhT_28.42 velābhagrahakalanā kathitaikādaśasu māseṣu / phālgunamāse śuklaṃ yatproktaṃ dvādaśīdinaṃ parva // 43 AbhT_28.43 agratithivedhayogo mukhyatamo@sau viśeṣo@tra / divasaniśe kila kṛtvā tribhāgaśaḥ prathamamadhyamāparavibhāgaḥ // 44 AbhT_28.44 pūjākālastatra tribhāgite mukhyatamaḥ kālaḥ / yadi saṃghaṭeta velā mukhyatamā bhagrahau tathā cakram // 45 AbhT_28.45 tadyāga ādiyāgastatkāmyaṃ pūjayaiva parvasu siddhyet / dinavelābhagrahakalpanena tatrāpi saumyaraudratvam // 46 AbhT_28.46 jñātvā sādhakamukhyastattatkāryaṃ tadā tadā kuryāt / ukto yo@rcākālastaṃ cedullaṅghya bhagrahatithiḥ syāt // 47 AbhT_28.47 tamanādṛtya viśeṣaṃ pradhānayetsāmayamiti kecit / neti tvasmadguravo viśeṣarūpā hi tithiriha na velā // 48 AbhT_28.48 saṃvedyarūpaśaśadharabhāgaḥ saṃvedakārkakaranikaraiḥ / yāvānyāvati pūrṇaḥ sā hi tithirbhagrahaiḥ sphuṭībhavati // 49 AbhT_28.49 tasmānmukhyātra tithiḥ sā ca viśeṣyā graharkṣayogena / velātra na pradhānaṃ yuktaṃ caitattathāhi parameśaḥ // 50 AbhT_28.50 śrītrikabhairavakulaśāstreṣūce na parvadivaseṣu / velāyogaṃ kaṃcana tithibhagrahayogato hyanyam // 51 AbhT_28.51 tithistu pūjyā pradhānarūpatvāt / śvetābhāve kṛṣṇacchāgālambhaṃ hi kathayanti // 52 AbhT_28.52 yatpunarūrmiprabhṛtini śāstre veloditāpi tatkāmyam / mukhyatayoddiśya vidhiṃ tathāca tatra pauṣaparvadine // 53 AbhT_28.53 kṛtvārcanamardhaniśi dhyātvā japtvā bahirgatasya yathā / ādeśaḥ phalati tathā māghe cakrādvacaḥ phalati // 54 AbhT_28.54 acirādabhīṣṭasiddhiḥ pañcasu maitrī dhanaṃ ca melāpaḥ / cakrasthāne krodhāt pāṣāṇasphoṭanena ripunāśaḥ // 55 AbhT_28.55 siddhādeśaprāptirmārgāntaṃ kathyate vibhunā / bhagrahayogābhāve velāṃ tu titheravaśyamīkṣeta // 56 AbhT_28.56 sā hi tathā sphuṭarūpā titheḥ svabhāvodayaṃ dadyāt / bhagrahatithivelāṃśānuyāyi sarvāṅgasundaraṃ tu dinam // 57 AbhT_28.57 yadi labhyeta tadāsminviśeṣatamapūjanaṃ racayet / naca kāmyameva kevalametatparivarjane yataḥ kathitaḥ // 58 AbhT_28.58 samayavilopaḥ śrīmadbhairavakula ūrmiśāstre ca / duṣṭā hi durācārāḥ paśutulyāḥ parva ye na viduḥ // 59 AbhT_28.59 naca kāmyasyākaraṇe syājjātu pratyavāyitvam / tatrānuyāgasiddhyarthaṃ cakrayāgo nirūpyate // 60 AbhT_28.60 mūrtiyāga iti prokto yaḥ śrīyogīśvarīmate / nityaṃ naimittikaṃ karma yadatroktaṃ maheśinā // 61 AbhT_28.61 sarvatra cakrayāgo@tra mukhyaḥ kāmye viśeṣataḥ / jñānī yogī ca puruṣaḥ strī vāsminmūrtisaṃjñake // 62 AbhT_28.62 yoge prayatnato yojyastaddhi pātramanuttaram / tatsaṃparkātpūrṇatā syāditi traiśirasādiṣu // 63 AbhT_28.63 tena sarvaṃ hutaṃ ceṣṭaṃ trailokyaṃ sacarācaram / jñānine yogine vāpi yo dadāti karoti vā // 64 AbhT_28.64 dīkṣottare@pi ca proktamannaṃ brahmā raso hariḥ / bhoktā śiva iti jñānī śvapacānapyathoddhareat // 65 AbhT_28.65 sarvatattvamayo bhūtvā yadi bhuṅkte sa sādhakaḥ / tena bhojitamātreṇa sakṛtkoṭistu bhojitā // 66 AbhT_28.66 atha tattvavidetasminyadi bhuñjīta tat priye / parisaṃkhyā na vidyeta tadāha bhagavāñchivaḥ // 67 AbhT_28.67 bhojyaṃ māyātmakaṃ sarvaṃ śivo bhoktā sa cāpyaham / evaṃ yo vai vijānāti daiśikastattvapāragaḥ // 68 AbhT_28.68 taṃ dṛṣṭvā devamāyāntaṃ krīḍantyoṣadhayo gṛhe / nivṛttamadyaivāsmābhiḥ saṃsāragahanārṇavāt // 69 AbhT_28.69 yadasya vaktraṃ saṃprāptā yāsyāmaḥ paramaṃ padam / anye@pānabhujo hyūrdhve prāṇo@pānastvadhomukhaḥ // 70 AbhT_28.70 tasminbhoktari deveśi dātuḥ kulaśatānyapi / āśveva parimucyante narakādyātanārṇavāt // 71 AbhT_28.71 śrīmanniśāṭane@pyuktaṃ kathanānveṣaṇādapi / śrotrābhyantarasaṃprāpte guruvaktrādvinirgate // 72 AbhT_28.72 muktastadaiva kāle tu yantraṃ tiṣṭhati kevalam / surāpaḥ steyahārī ca brahmahā gurutalpagaḥ // 73 AbhT_28.73 antyajo vā dvijo vātha bālo vṛddho yuvāpi vā / paryantavāsī yo jñānī deśasyāpi pavitrakaḥ // 74 AbhT_28.74 tatra saṃnihito devaḥ sadevīkaḥ sakiṅkaraḥ / tasmātprādhānyataḥ kṛtvā guruṃ jñānaviśāradam // 75 AbhT_28.75 mūrtiyāgaṃ carettasya vidhiryogīśvarīmate / pavitrārohaṇe śrāddhe tathā parvadineṣvalam // 76 AbhT_28.76 sūryacandroparāgādau laukikeṣvapi parvasu / utsave ca vivāhādau viprāṇāṃ yajñakarmaṇi // 77 AbhT_28.77 dīkṣāyāṃ ca pratiṣṭhāyāṃ samayānāṃ viśodhane / kāmanārthaṃ ca kartavyo mūrtiyāgaḥ sa pañcadhā // 78 AbhT_28.78 kevalo yāmalo miśraścakrayugvīrasaṅkaraḥ / kevalaḥ kevalaireva gurubhirmiśritaḥ punaḥ // 79 AbhT_28.79 sādhakādyaiḥ sapatnīkairyāmalaḥ sa dvidhā punaḥ / patnīyogāt krayānītaveśyāsaṃyogato@thavā // 80 AbhT_28.80 cakriṇyādyāśca vakṣyante śaktiyogādyathocitāḥ / tatsaṃyogāccakrayukto yāgaḥ sarvaphalapradaḥ // 81 AbhT_28.81 sarvaistu sahito yāgo vīrasaṅkara ucyate / madhye gururbhavetteṣāṃ guruvargastadāvṛtiḥ // 82 AbhT_28.82 tisra āvṛtayo bāhye samayyantā yathākramam / paṅktikrameṇa vā sarve madhye teṣāṃ guruḥ sadā // 83 AbhT_28.83 tadā tadgandhadhūpasraksamālambhanavāsasā / pūjyaṃ cakrānusāreṇa tattaccakramidaṃ tviti // 84 AbhT_28.84 ekārake yathā cakre ekavīravidhiṃ smaret / dvyare yāmalamanyatra trikamevaṃ ṣaḍasrake // 85 AbhT_28.85 ṣaḍyoginīḥ saptakaṃ ca saptāre@ṣṭāṣṭake ca vā / anyadvā tādṛśaṃ tatra cakre tādṛksvarūpiṇi // 86 AbhT_28.86 tataḥ pātre@lisaṃpūrṇe pūrvaṃ cakraṃ yajetsudhīḥ / ādhārayukte nādhārarahitaṃ tarpaṇaṃ kvacit // 87 AbhT_28.87 ādhāreṇa vinā bhraṃśo naca tuṣyanti raśmayaḥ / pretarūpaṃ bhavetpātraṃ śāktāmṛtamathāsavaḥ // 88 AbhT_28.88 bhoktrī tatra tu yā śaktiḥ sa śambhuḥ parameśvaraḥ / aṇuśaktiśivātmetthaṃ dhyātvā saṃmilitaṃ trayam // 89 AbhT_28.89 tatastu tarpaṇaṃ kāryamāvṛterāvṛteḥ kramāt / pratisaṃcarayogena punarantaḥ praveśayet // 90 AbhT_28.90 yāvadgurvantikaṃ taddhi pūrṇaṃ bhramaṇamucyate / tatrādau devatāstarpyāstato vīrā iti kramaḥ // 91 AbhT_28.91 vīraśca vīraśaktiścetyevamasmadgurukramaḥ / tato@vadaṃśānvividhān māṃsamatsyādisaṃyutān // 92 AbhT_28.92 agre tatra pravikiret tṛptyantaṃ sādhakottamaḥ / pātrābhāve punarbhadraṃ vellitāśuktimeva ca // 93 AbhT_28.93 pātre kurvīta matimāniti siddhāmate kramaḥ / dakṣahastena bhadraṃ syādvellitā śuktirucyate // 94 AbhT_28.94 dakṣahastasya kurvīta vāmopari kanīyasīm / tarjanyaṅguṣṭhayogena dakṣādho vāmakāṅgulīḥ // 95 AbhT_28.95 niḥsandhibandhau dvāvitthaṃ vellitā śuktirucyate / ye tatra pānakāle tu bindavo yānti medinīm // 96 AbhT_28.96 taistuṣyanti hi vetālaguhyakādyā gabhastayaḥ / dhārayā bhairavastuṣyet karapānaṃ paraṃ tataḥ // 97 AbhT_28.97 praveśo@tra na dātavyaḥ pūrvameva hi kasyacit / pramādāttu praviṣṭasya vicāraṃ naiva carcayet // 98 AbhT_28.98 evaṃ kṛtvā kramādyāgamante dakṣiṇayā yutam / samālambhanatāmbūlavastrādyaṃ vitaredbudhaḥ // 99 AbhT_28.99 rūpakārdhāt paraṃ hīnāṃ na dadyāddakṣiṇāṃ sudhīḥ / samayibhyaḥ kramāddvidviguṇā gurvantakaṃ bhavet // 100 AbhT_28.100 eṣa syānmūrtiyāgastu sarvayāgapradhānakaḥ / kāmye tu saṃvidhau saptakṛtvaḥ kāryastathāvidhaḥ // 101 AbhT_28.101 jānanti prathamaṃ gehaṃ tatastasya samarthatām / balābalaṃ tataḥ paścādvismayante@tra mātaraḥ // 102 AbhT_28.102 tato@pi saṃnidhīyante prīyante varadāstataḥ / devīnāmatha nāthasya parivārayujo@pyalam // 103 AbhT_28.103 vallabho mūrtiyāgo@yamataḥ kāryo vipaścitā / rāktau gupte gṛhe vīrāḥ śaktayo@nyonyamapyalam // 104 AbhT_28.104 asaṃketayujo yojyā devatāśabdakīrtanāt / alābhe mūrticakrasya kumārīreva pūjayet // 105 AbhT_28.105 kāmyārthe tu na tāṃ vyaṅgāṃ stanapuṣpavatīṃ tathā / pratipacchrutisaṃjñe ca caturthī cottarātraye // 106 AbhT_28.106 haste ca pañcamī ṣaṣṭhī pūrvāsvatha punarvasau / saptamī tatparā pitrye rohiṇyāṃ navamī tathā // 107 AbhT_28.107 mūle tu dvādaśī brāhme bhūtāśvinyāṃ ca pūrṇimā / dhaniṣṭhāyāmamāvasyā so@yamekādaśātmakaḥ // 108 AbhT_28.108 arkāditrayaśukrānyatamayukto@pyahargaṇaḥ / yogaparveti vikhyāto rātrau vā dina eva vā // 109 AbhT_28.109 yogaparvaṇi kartavyo mūrtiyāgastu sarvathā / yaḥ sarvānyogaparvākhyān vāsarān pūjayetsudhīḥ // 110 AbhT_28.110 mūrtiyāgena so@pi syāt samayī maṇḍalaṃ vinā / ityeṣa mūrtiyāgaḥ śrīsiddhayogīśvarīmate // 111 AbhT_28.111 athocyate śivenoktaḥ pavitrakavidhiḥ sphuṭaḥ / śrīratnamālātriśiraḥśāstrayoḥ sūcitaḥ punaḥ // 112 AbhT_28.112 śrīsiddhāṭanasadbhāvamālinīsāraśāsane / tatra prādhānyataḥ śrīmanmālokto vidhirucyate // 113 AbhT_28.113 kṣīrābdhimathanodbhūtaviṣanidrāvimūrcchitaḥ / nāgarājaḥ svabhuvane meghakāle sma nāvasat // 114 AbhT_28.114 kevalaṃ tu pavitro@yaṃ vāyubhakṣaḥ samāḥ śatam / divyaṃ daśaguṇaṃ nāthaṃ bhairavaṃ paryapūjayat // 115 AbhT_28.115 vyajijñapacca taṃ tuṣṭaṃ nāthaṃ varṣāsvahaṃ nije / pātāle nāsituṃ śaktaḥ so@pyenaṃ parameśvaraḥ // 116 AbhT_28.116 nāgaṃ nijajaṭājūṭapīṭhagaṃ paryakalpayat / tataḥ samastadevaughairdhārito@sau svamūrdhani // 117 AbhT_28.117 mahatāṃ mahitānāṃ hi nādbhuta viśvapūjyatā / tasmānmaheśiturmūrdhni devatānāṃ ca sarvaśaḥ // 118 AbhT_28.118 ātmanaśca pavitraṃ taṃ kuryādyāgapuraḥsaram / daśa koṭyo na pūjānāṃ pavitrārohaṇe samāḥ // 119 AbhT_28.119 vṛthā dīkṣā vṛthā jñānaṃ gurvārādhanameva ca / vinā pavitrādyenaitaddharennāgaḥ śivājñayā // 120 AbhT_28.120 tasmātsarvaprayatnena sa kāryaḥ kulavedibhiḥ / āṣāḍhaśuklānmithunakarkaṭasthe ravau vidhiḥ // 121 AbhT_28.121 kartavyaḥ so@nirodhena yāvatsā tulapūrṇimā / tulopalakṣitasyāntyaṃ kārtikasya dinaṃ matam // 122 AbhT_28.122 kulaśabdaṃ paṭhanto@nye vyākhyābhedaṃ prakurvate / nityātantravidaḥ kṛṣṇaṃ kārtikāccaramaṃ dinam // 123 AbhT_28.123 kulasya nityācakrasya pūrṇatvaṃ yatra tanmatam / māghaśuklāntyadivasaḥ kulaparveti tanmatam // 124 AbhT_28.124 pūrṇatvaṃ tatra candrasya sā tithiḥ kulapūrṇimā / dakṣiṇottaragaḥ kālaḥ kulākulatayoditaḥ // 125 AbhT_28.125 kulasya tasya carame dine pūrṇatvamucyate / dakṣiṇāyanaṣaṇmāsakartavyatvamato vidhau // 126 AbhT_28.126 pavitrake prakāśatvasiddhyai kṛṣṇasya vartmanaḥ / tadetadbahuśāstroktaṃ rūpaṃ devo nyarūpayat // 127 AbhT_28.127 ekenaiva padena śrīratnamālākulāgame / tadatra samaye sarvavidhisaṃpūraṇātmakaḥ // 128 AbhT_28.128 pavitrakavidhiḥ kāryaḥ śuklapakṣe tu sarvathā / pūraṇaṃ śaktiyogena śaktyātma ca sitaṃ dalam // 129 AbhT_28.129 dakṣiṇāyanasājātyāt tena tadvidhirucyate / ekadvitricatuḥpañcaṣaḍlataikatamaṃ mahat // 130 AbhT_28.130 hemaratnāṅkitagranthi kuryānmuktāpavitrakam / sauvarṇasūtraṃ triguṇaṃ saikagranthiśataṃ gurau // 131 AbhT_28.131 pare gurau tu tryadhikamadhyabdhi parameṣṭhini / prāksiddhācāryayogeśa viṣaye tu rasādhikam // 132 AbhT_28.132 aṣṭādhikaṃ śivasyoktaṃ citraratnaprapūritam / vidyāpīṭhākṣasūtrādau guruvacchivavat punaḥ // 133 AbhT_28.133 vaṭuke kanakābhāve raupyaṃ tu parikalpayet / pāṭṭasūtramatha kṣaumaṃ kārpāsaṃ tritritānitam // 134 AbhT_28.134 tasmānnavaguṇāt sūtrāttriguṇādikramāt kuru / caṇḍāṃśuguṇaparyantaṃ tato@pi triguṇaṃ ca vā // 135 AbhT_28.135 tenāṣṭādaśatantūtthamadhamaṃ madhyamaṃ punaḥ / aṣṭottaraśataṃ tasmāt triguṇaṃ tūttamaṃ matam // 136 AbhT_28.136 granthayastattvasaṃkhyātāḥ ṣaḍadhvakalanāvaśāt / yadvā vyāsasamāsābhyāṃ citrāḥ sadgandhapūritāḥ // 137 AbhT_28.137 viśeṣavidhinā pūrvaṃ pūjayitvārpayettataḥ / pavitrakaṃ samastādhvaparipūrṇatvabhāvanāt // 138 AbhT_28.138 gurvātmanorjānunābhikaṇṭhamūrdhāntagaṃ ca vā / tato mahotsavaḥ kāryo gurupūjāpuraḥsaraḥ // 139 AbhT_28.139 tarpyāḥ śāsanagāḥ sarve dakṣiṇāvastrabhojanaiḥ / mahotsavaḥ prakartavyo gītanṛttātmako mahān // 140 AbhT_28.140 cāturmāsyaṃ saptadinaṃ tridinaṃ vāpyalābhataḥ / tadante kṣamayeddevaṃ maṇḍalādi visarjayet // 141 AbhT_28.141 vahniṃ ca paścātkartavyaścakrayāgaḥ puroditaḥ / māse māse caturmāse varṣe vāpi pavitrakam // 142 AbhT_28.142 sarvathaiva prakartavyaṃ yathāvibhavavistaram / vittābhāve punaḥ kāryaṃ kāśairapi kuśombhitaiḥ // 143 AbhT_28.143 sati vitte punaḥ śāṭhyaṃ vyādhaye narakāya ca / nityapūjāsu pūrṇatvaṃ parvapūjāprapūraṇāt // 144 AbhT_28.144 tatrāpi paripūrṇatvaṃ pavitrakasamarcanāt / pavitrakavilope tu prāyaścittaṃ japetsudhīḥ // 145 AbhT_28.145 suśuddhaḥ sanpunaḥ kuryādityājñā parameśituḥ / atha triśirasi prokto likhyate tadvidhiḥ sphuṭaḥ // 146 AbhT_28.146 triprameyasya śaivasya pañcapañcātmakasya vā / daśāṣṭādaśabhedasya ṣaṭsrotasa ihocyate // 147 AbhT_28.147 ye narāḥ samayabhraṣṭā guruśāstrādidūṣakāḥ / nityanaimittikādyanyaparvasandhivivarjitāḥ // 148 AbhT_28.148 akāmāt kāmato vāpi sūkṣmapāpapravartinaḥ / teṣāṃ praśamanārthāya pavitraṃ kriyate śive // 149 AbhT_28.149 śrāvaṇādau kārtikānte śuklapakṣe śubhaprade / natu duḥkhaprade kṛṣṇe kartṛrāṣṭranṛpādiṣu // 150 AbhT_28.150 pāṭṭasūtraṃ tu kauśeyaṃ kārpāsaṃ kṣaumameva ca / cāturāśramikāṇāṃ tu subhruvā kartitokṣitam // 151 AbhT_28.151 tridhā tu triguṇīkṛtya mānasaṃkhyāṃ tu kārayet / aṣṭottaraṃ tantuśataṃ tadardhaṃ vā tadardhakam // 152 AbhT_28.152 hrāsastu pūrvasaṃkhyāyā daśabhirdaśabhiḥ kramāt / navabhiḥ pañcabhiḥ saptaviṃśatyā vā śivāditaḥ // 153 AbhT_28.153 yādṛśastantuvinyāso granthīnkuryāttu tāvataḥ / catuḥsamaviliptāṃstānathavā kuṅkumena tu // 154 AbhT_28.154 vyakte jānutaṭāntaṃ syālliṅge pīṭhāvasānakam / arcāsu śobhanaṃ mūrghni tritattvaparikalpanāt // 155 AbhT_28.155 dvādaśagranthiśaktīnāṃ brahmavaktrārciṣāmapi / vidyāpīṭhe cale liṅge sthaṇḍile ca gurorgaṇe // 156 AbhT_28.156 ghaṇṭāyāṃ sruksruve śiṣyaliṅgiṣu dvāratoraṇe / svadehe vahnipīṭhe ca yathāśobhaṃ tadiṣyate // 157 AbhT_28.157 prāsāde yāgagehe ca kārayennavaraṅgikam / vidyāpīṭhe tu khaśarāḥ pratimāliṅgapīṭhagam // 158 AbhT_28.158 vasuvedaṃ ca ghaṇṭāyāṃ śarākṣyaṣṭādaśa sruve / vedākṣi sruci ṣaṭtriṃśat prāsāde maṇḍape raviḥ // 159 AbhT_28.159 rasendu snānagehe@bdhinetre dhyānagṛhe gurau / sapta sādhakagāḥ pañca putrake sapta sāmaye // 160 AbhT_28.160 catvāro@thānyaśāstrasthe śiṣye pañcakamucyate / liṅgināṃ kevalo granthistoraṇe daśa kalpayet // 161 AbhT_28.161 dvāreṣvaṣṭau granthayaḥ syuḥ kṛtvetthaṃ tu pavitrakam / pūjayitvā mantrajālaṃ tatsthatvātmasthate tataḥ // 162 AbhT_28.162 pavitrakāṇāṃ saṃpādya kuryātsaṃpātasaṃskriyām / tataḥ saṃvatsaraṃ dhyāyedbhairavaṃ chidrasākṣiṇam // 163 AbhT_28.163 dattvā pūrṇāhutiṃ devi praṇamenmantrabhairavam / oṃ samastakriyādoṣapūraṇeśa vrataṃ prati // 164 AbhT_28.164 yatkiṃcidakṛtaṃ duṣṭaṃ kṛtaṃ vā mātṛnandana / tatsarvaṃ mama deveśa tvatprasādātpraṇaśyatu // 165 AbhT_28.165 sarvathā raśmicakreśa namastubhyaṃ prasīda me / anena dadyāddevāya nimantraṇapavitrakam // 166 AbhT_28.166 yoginīkṣetramātṝṇāṃ baliṃ dadyāttato guruḥ / pañcagavyaṃ caruṃ dantakāṣṭhaṃ śiṣyaiḥ samantataḥ // 167 AbhT_28.167 ācārya nidrāṃ kurvīta prātarutthāya cāhnikam / tato vidhiṃ pūjayitvā pavitrāṇi samāharet // 168 AbhT_28.168 dantakāṣṭhaṃ mṛcca dhātrī samṛddhātrī sahāmbunā / catuḥsamaṃ ca taiḥ sārdhaṃ bhasma pañcasu yojayet // 169 AbhT_28.169 prāgdakṣapaścimordhvasthavāmavaktreṣu vai kramāt / pañcaitāni pavitrāṇi sthāpayecceśagocare // 170 AbhT_28.170 kuśedhma pañcagavyaṃ ca śarvāgre viniyojayet / vāmāmṛtādisaṃyuktaṃ naivedyaṃ trividhaṃ tataḥ // 171 AbhT_28.171 dadyādasṛk tathā madyaṃ pānāni vividhāni ca / tato homo mahākṣmājamāṃsaistilayutairatho // 172 AbhT_28.172 tilairghṛtayutairyadvā taṇḍulairatha dhānyakaiḥ / śarkarākhaṇḍasaṃyuktapañcāmṛtapariplutaiḥ // 173 AbhT_28.173 mūlaṃ sahasraṃ sāṣṭoktaṃ triśaktau brahmavaktrakam / arciṣāṃ tu śataṃ sāṣṭaṃ tataḥ pūrṇāhutiṃ kṣipet // 174 AbhT_28.174 tato@ñjalau pavitraṃ tu gṛhītvā prapaṭhedidam / akāmādathavā kāmādyanmayā na kṛtaṃ vibho // 175 AbhT_28.175 tadacchidraṃ mamāstvīśa pavitreṇa tavājñayā / mūlamantraḥ pūrayeti kriyāniyamamityatha // 176 AbhT_28.176 vauṣaḍantaṃ pavitraṃ ca dadyādbindvavasānakam / nādāntaṃ samanāntaṃ cāpyunmanāntaṃ kramāttrayam // 177 AbhT_28.177 evaṃ catuṣṭayaṃ dadyādanulomena bhautikaḥ / naiṣṭhikastu vilomena pavitrakacatuṣṭayam // 178 AbhT_28.178 yatkiñcidvividhaṃ vastracchatrālaṅkaraṇādikam / tannivedyaṃ dīpamālāḥ suvarṇatilabhājanam // 179 AbhT_28.179 vastrayugmayutaṃ sarvasampūraṇanimittataḥ / bhojanīyāḥ pūjanīyāḥ śivabhaktāstu śaktitaḥ // 180 AbhT_28.180 catustridvyekamāsādidinaikāntaṃ mahotsavam / kuryāttato na vrajeyuranyasthānaṃ kadācana // 181 AbhT_28.181 tatastu daiśikaḥ pūjyo gāmasmai kṣīriṇīṃ navām / dadyātsuvarṇaratnādirupyavastravibhūṣitām // 182 AbhT_28.182 vadedguruśca saṃpūrṇo vidhistava bhavatviti / vaktavyaṃ devadevasya punarāgamanāya ca // 183 AbhT_28.183 tato visarjanaṃ kāryaṃ guptamābharaṇādikam / naivedyaṃ gururādāya yāgārthe tanniyojayet // 184 AbhT_28.184 caturṇāmapi sāmānyaṃ pavitrakamiti smṛtam / nāsmādvrataṃ paraṃ kiñcit kā vāsya stutirucyate // 185 AbhT_28.185 śeṣaṃ tvagādhe vāryoghe kṣipenna sthāpayetsthiram / atha naimittikavidhiryaḥ purāsūtrito mayā // 186 AbhT_28.186 sa bhaṇyate tatra kāryā devasyārcā viśeṣataḥ / cakrayāgaśca kartavyaḥ pūrvoktavidhinā budhaiḥ // 187 AbhT_28.187 tatra yadyannijābhīṣṭabhogamokṣopakārakam / pāramparyeṇa sākṣādvā bhaveccidacidātmakam // 188 AbhT_28.188 tatpūjyaṃ tadupāyāśca pūjyāstanmayatāptaye / tadupāyo@pi saṃpūjyo mūrtikālakriyādikaḥ // 189 AbhT_28.189 upeyasūtisāmarthyamupāyatvaṃ tadarcanāt / tadrūpatanmayībhāvādupeyaṃ śīghramāpnuyāt // 190 AbhT_28.190 yathā yathā ca naikaṭyamupāyeṣu tathā tathā / avaśyaṃbhāvi kāryatvaṃ viśeṣāccārcanādike // 191 AbhT_28.191 jñānasya kasyacitprāptirbhogamokṣopakāriṇaḥ / yadā tanmukhyamevoktaṃ naimittikadinaṃ budhaiḥ // 192 AbhT_28.192 tadupāyaḥ śāstramatra vaktāpyaupayiko guruḥ / tadvidyo@pi gurubhrātā saṃvādājjñānadāyakaḥ // 193 AbhT_28.193 guroḥ patnī tathā bhrātā putra ityādiko gaṇaḥ / na yonisaṃbandhavaśādvidyāsaṃbandhajastu saḥ // 194 AbhT_28.194 vīryāruṇaparīṇāmadehāhantāpratiṣṭhitāḥ / dehopakārasantānā jñāteye pariniṣṭhitāḥ // 195 AbhT_28.195 tathāca smṛtiśāstreṣu santaterdāyahāritā / yuktaiva tāvānsa hyukto bhedāddūrāntikatvataḥ // 196 AbhT_28.196 ye tu tyaktaśarīrāsthā bodhāhambhāvabhāginaḥ / bodhopakārasantānadvayātte bandhutājuṣaḥ // 197 AbhT_28.197 tatretthaṃ prāgyadā paśyecchaktyunmīlitadṛkkriyaḥ / dehastāvadayaṃ pūrvapūrvopādānanirmitaḥ // 198 AbhT_28.198 ātmā vikārarahitaḥ śāśvatatvādahetukaḥ / svātantryāt punarātmīyādayaṃ channa iva sthitaḥ // 199 AbhT_28.199 punaśca prakaṭībhūya bhairavībhāvabhājanam / tatrāsya prakaṭībhāve bhuktimuktyātmake bhṛśam // 200 AbhT_28.200 ya upāyaḥ samucito jñānasantāna eṣa saḥ / kramasphuṭībhavattādṛksadṛśajñānadhārayā // 201 AbhT_28.201 galadvijātīyatayā prāpyaṃ śīghraṃ hi labhyate / evaṃ cānādisaṃsārocitavijñānasantateḥ // 202 AbhT_28.202 dhvaṃse lokottaraṃ jñānaṃ santānāntaratāṃ śrayet / asaṃsārocitodāratathāvijñānasantateḥ // 203 AbhT_28.203 kāraṇaṃ mukhyamādyaṃ tadguruvijñānamātmagam / atyantaṃ svaviśeṣāṇāṃ tatrārpaṇavaśāt sphuṭam // 204 AbhT_28.204 upādānaṃ hi tadyuktaṃ dehabhede hi satyapi / dehasantatigau bhedābhedau vijñānasantateḥ // 205 AbhT_28.205 na tathātvāya yogīcchāviṣṭaśāvaśarīravat / yoginaḥ paradehādijīvattāpādane nijam // 206 AbhT_28.206 dehamatyajato nānājñānopādānatā na kim / tena vijñānasantānaprādhānyādyaunasantateḥ // 207 AbhT_28.207 anyonyaṃ gurusantāno yaḥ śivajñānaniṣṭhitaḥ / itthaṃ sthite trayaṃ mukhyaṃ kāraṇaṃ sahakāri ca // 208 AbhT_28.208 ekakāraṇakāryaṃ ca vastvityeṣa gurorgaṇaḥ / guruḥ kāraṇamatroktaṃ tatpatnī sahakāriṇī // 209 AbhT_28.209 yato niḥśaktikasyāsya na yāge@dhikṛtirbhavet / antaḥsthodārasaṃvittiśakterbāhyāṃ vināpi tām // 210 AbhT_28.210 sāmarthyaṃ yogino yadvadvināpi sahakāriṇam / ekajanyā bhrātaraḥ syustatsadṛgyastu ko@pi saḥ // 211 AbhT_28.211 punaḥ paramparāyogādguruvargo@pi bhaṇyate / mukhya eṣa tu santānaḥ pūjyo mānyaśca sarvadā // 212 AbhT_28.212 gurvādīnāṃ ca sambhūtau dīkṣāyāṃ prāyaṇe@pi ca / yadahastaddhi vijñānopāyadehādikāraṇam // 213 AbhT_28.213 evaṃ svajanmadivaso vijñānopāya ucyate / tādṛgbhogāpavargādihetordehasya kāraṇam // 214 AbhT_28.214 dīkṣādikaśca saṃskāraḥ svātmano yatra cāhni tat / bhavejjanmadinaṃ mukhyaṃ jñānasantānajanmataḥ // 215 AbhT_28.215 svakaṃ mṛtidinaṃ yattu tadanyeṣāṃ bhaviṣyati / naimittikaṃ mṛto yasmācchivābhinnastadā bhavet // 216 AbhT_28.216 tatra prasaṅgānmaraṇasvarūpaṃ brūmahe sphuṭam / vyāpako@pi śivaḥ svecchākḷptasaṅkocamudraṇāt // 217 AbhT_28.217 vicitraphalakarmaughavaśāttattaccharīrabhāk / śarīrabhāktvaṃ caitāvadyattadgarbhasthadehagaḥ // 218 AbhT_28.218 saṃvitteḥ śūnyarūḍhāyāḥ prathamaḥ prāṇanodayaḥ / garbhasthadehanirmāṇe tasyaiveśvaratā punaḥ // 219 AbhT_28.219 asaṅkocasya tanvādikartā teneśa ucyate / sa vāyvātmā dṛḍhe tasmindehayantre cidātmanā // 220 AbhT_28.220 preryamāṇo vicarati bhastrāyantragavāyuvat / ataḥ prāggāḍhasaṃsuptotthitavatsa prabuddhyate // 221 AbhT_28.221 kramāddehena sākaṃ ca prāṇanā syādbalīyasī / tatrāpi karmaniyatibalātsā prāṇanākṣatām // 222 AbhT_28.222 gṛhṇāti śūnyasuṣirasaṃvitsparśādhikatvataḥ / evaṃ krameṇa saṃpuṣṭadehaprāṇabalo bhṛśam // 223 AbhT_28.223 bhogānkarmakṛtānbhuṅkte yonyayonijadehagaḥ / uktaṃ ca gahvarābhikhye śāstre śītāṃśumaulinā // 224 AbhT_28.224 yathā gṛhaṃ viniṣpādya gṛhī samadhitiṣṭhati / tathā dehī tanuṃ kṛtvā kriyādiguṇavarjitaḥ // 225 AbhT_28.225 kiñcitsphuraṇamātraḥ prāgniṣkalaḥ so@pi śabdyate / sphuṭendriyāditattvastu sakalātmeti bhaṇyate // 226 AbhT_28.226 ityādi śrīgahvaroktaṃ tata eva paṭhedbahu / kṣaye tu karmaṇāṃ teṣāṃ dehayantre@nyathāgate // 227 AbhT_28.227 prāṇayantraṃ vighaṭate dehaḥ syātkuḍyavattataḥ / nāḍīcakreṣu saṅkocavikāsau viparītataḥ // 228 AbhT_28.228 bhaṅgaḥ śoṣaḥ klidirvātaśleṣmāgnyapacayoccayaiḥ / ityevamādi yatkiñcit prāksaṃsthānopamardakam // 229 AbhT_28.229 dehayantre vighaṭanaṃ tadevoktaṃ manīṣibhiḥ / tasminvighaṭite yantre sā saṃvitprāṇanātmatām // 230 AbhT_28.230 gṛhṇāti yonije@nyatra vā dehe karmacitrite / sa dehaḥ pratibudhyeta prasuptotthitavattadā // 231 AbhT_28.231 tasyāpi bhogataddhānimṛtayaḥ prāgvadeva hi / visṛṣṭisthitisaṃhārā ete karmabalādyataḥ // 232 AbhT_28.232 ato niyatikālādivaicitryānuvidhāyinaḥ / anugrahastu yaḥ so@yaṃ svasvarūpe vikasvare // 233 AbhT_28.233 jñaptyātmeti kathaṃ karmaniyatyādi pratīkṣate / karmakālaniyatyādi yataḥ saṅkocajīvitam // 234 AbhT_28.234 saṅkocahānirūpe@sminkathaṃ heturanugrahe / anugrahaśca kramikastīvraśceti vibhidyate // 235 AbhT_28.235 prāk caiṣa vistarātprokta iti kiṃ punaruktibhiḥ / tena dīkṣāśivajñānadagdhasaṅkocabandhanaḥ // 236 AbhT_28.236 dehānte śiva eveti nāsya dehāntarasthitiḥ / ye@pi tattvāvatīrṇānāṃ śaṃkarājñānuvartinām // 237 AbhT_28.237 svayambhūmunidevarṣimanujādibhuvāṃ gṛhe / mṛtāste tatpuraṃ prāpya pureśairdīkṣitāḥ kramāt // 238 AbhT_28.238 martye@vatīrya vā no vā śivaṃ yāntyapunarbhavāḥ / tatra svayambhuvo dvedhā ke@pyanugrahatatparāḥ // 239 AbhT_28.239 ke@pi svakṛtyāyātāṃśasthānamātropasevinaḥ / ye@nugrahārthamājñaptāsteṣu yo mriyate naraḥ // 240 AbhT_28.240 so@nugrahaṃ sphuṭaṃ yāti vinā martyāvatārataḥ / yastu svakāryaṃ kurvāṇastatsthānaṃ nāṃśatastyajet // 241 AbhT_28.241 yathā gaurī tapasyantī kaśmīreṣu guhāgatā / tatraiva vā yathā dhyānoḍḍāre naraharirvibhuḥ // 242 AbhT_28.242 vitastāṃ nayato daityāṃstrāsayandṛpta utthitaḥ / sāligrāme yathā viṣṇuḥ śivo vā svopabhoginaḥ // 243 AbhT_28.243 tapasyantau badaryāṃ ca naranārāyaṇau tathā / ityevamādayo devāḥ svakṛtyāṃśasthitāstathā // 244 AbhT_28.244 ārādhitāḥ svocitaṃ tacchīghraṃ vidadhate phalam / svakṛtyāṃśasthitānāṃ ca dhāmni ye@ntaṃ vrajanti te // 245 AbhT_28.245 tatra bhogāṃstathā bhuktvā martyeṣvavatarantyapi / martyāvatīrṇāste tattadaṃśakāstanmayāḥ punaḥ // 246 AbhT_28.246 taddīkṣājñānacaryādikramādyānti śivātmatām / sthāvarādyāstiryagantāḥ paśavo@smindvaye mṛtāḥ // 247 AbhT_28.247 svakarmasaṃskriyāvedhāttalloke citratājuṣaḥ / puṃsāṃ ca paśumātrāṇāṃ sālokyamavivekataḥ // 248 AbhT_28.248 avivekastadviśeṣānunmeṣānmauḍhyatastathā / sthāvarādyāstathābhāvamuttarottaratāṃ ca vā // 249 AbhT_28.249 prapadyante na te sākṣādrudratāṃ tāṃ kramātpunaḥ / haṃsakāraṇḍavākīrṇe nānātarukulākule // 250 AbhT_28.250 ityetadāgameṣūktaṃ tata eva pure pure / kṣetramānaṃ bruve śrīmatsarvajñānādiṣūditam // 251 AbhT_28.251 liṅgāddhastaśataṃ kṣetramācāryasthāpite sati / svayambhūte sahasraṃ tu tadardhamṛṣiyojite // 252 AbhT_28.252 tattvavitsthāpite liṅge svayambhūsadṛśaṃ phalam / atattvavidyadācāryo liṅgaṃ sthāpayate tadā // 253 AbhT_28.253 punarvidhirbhaveddoṣo hyanyathobhayadūṣakaḥ / ahamanyaḥ parātmānyaḥ śivo@nya iti cenmatiḥ // 254 AbhT_28.254 na mocayenna muktaśca sarvamātmamayaṃ yataḥ / tasmāttattvavidā yadyatsthāpitaṃ liṅgamuttamam // 255 AbhT_28.255 tadevāyatanatvena saṃśrayedbhuktimuktaye / uktaṃ śrīratnamālāyāṃ jñātvā kālamupasthitam // 256 AbhT_28.256 mokṣārthī na bhayaṃ gacchettyajeddehamaśaṅkitaḥ / tīrthāyatanapuṇyeṣu kālaṃ vā vañcayetpriye // 257 AbhT_28.257 ayogināmayaṃ panthā yogī yogena vañcayet / vañcane tvasamarthaḥ san kṣetramāyatanaṃ vrajet // 258 AbhT_28.258 tīrthe samāśrayāttasya vañcanaṃ tu vijāyate / anena ca dharādyeṣu tattveṣvabhyāsayogataḥ // 259 AbhT_28.259 tāvatsiddhijuṣo@pyuktā muktyai kṣetropayogitā / samyagjñānini vṛttāntaḥ purastāttūpadekṣyate // 260 AbhT_28.260 paśūnāmeṣa vṛttānto ye tu tattattvadīkṣitāḥ / te tadīśasamīpatvaṃ yānti svaucityayogataḥ // 261 AbhT_28.261 yogyatāvaśasaṃjātā yasya yatraiva vāsanā / sa tatraiva niyoktavyaḥ pureśāccordhvaśuddhibhāk // 262 AbhT_28.262 iti śrīpūrvakathitaṃ śrīmatsvāyambhuve@pica / yo yatrābhilaṣedbhogānsa tatraiva niyojitaḥ // 263 AbhT_28.263 siddhibhāṅmantrasāmarthyādityādyanyatra varṇitam / ye tu tattattvavijñānamantracaryādivartinaḥ // 264 AbhT_28.264 mṛtāste tatra tadrudrasayuktvaṃ yānti kovidāḥ / teṣāṃ sayuktvaṃ yātānāmapi saṃskārato nijāt // 265 AbhT_28.265 tathā tathā vicitraḥ syādavatārastadaṃśataḥ / siddhāntādau purāṇeṣu tathāca śrūyate bahu // 266 AbhT_28.266 tulye rudrāvatāratve citratvaṃ karmabhogayoḥ / anekaśaktikhacitaṃ yato bhāvasya yadvapuḥ // 267 AbhT_28.267 śaktibhyo@rthāntaraṃ naiṣa tatsamūhādṛte bhavet / tena śaktisamūhākhyāt tasmādrudrādyadaṃśataḥ // 268 AbhT_28.268 kṛtyaṃ taducitaṃ siddhyet soṃ@śo@vatarati sphuṭam / ye cādharaprāptadīkṣāstadāsthānujjhitāḥ pare // 269 AbhT_28.269 tattve mṛtāḥ kāṣṭhavatte@dhare@pyutkarṣabhāginaḥ / ye tūjjhitatadutkarṣāste taduttarabhāginaḥ // 270 AbhT_28.270 ye@pyūrdhvatattvadīkṣāste vinā tāvadvivekataḥ / prāptādharāntā api taddīkṣāphalasubhāginaḥ // 271 AbhT_28.271 atyaktāsthā hi te tatra dīkṣāyāmapi śāstritāt / vinā vivekādāsthāṃ te śritā lokaprasiddhitaḥ // 272 AbhT_28.272 paśumātrasya sālokyaṃ sāmīpyaṃ dīkṣitasya tu / tatparasya tu sāyujyamityuktaṃ parameśinā // 273 AbhT_28.273 yastūrdhvaśāstragastatra tyaktāsthaḥ saṃśayena saḥ / vrajannāyatanaṃ naiva phalaṃ kiñcitsamaśnute // 274 AbhT_28.274 uktaṃ tadviṣayaṃ caitaddevadevena yadvṛthā / dīkṣā jñānaṃ tathā tīrthaṃ tasyetyādi savistaram // 275 AbhT_28.275 yastu tāvadayogyo@pi tathāste sa śivālaye / paścādāsthānibandhena tāvadeva phalaṃ bhajet // 276 AbhT_28.276 nadīnagahradaprāyaṃ yacca puṇyaṃ na tanmṛtau / utkṛṣṭaṃ tanmṛtānāṃ tu svargabhogopabhogitā // 277 AbhT_28.277 ye punaḥ prāptavijñānavivekā maraṇāntike / adharāyataneṣvāsthāṃ śritāste@tra tirohitāḥ // 278 AbhT_28.278 tajjñānadūṣaṇoktaṃ yatteṣāṃ syātkila pātakam / tattatpureśadīkṣādikramānnaśyediti sthitiḥ // 279 AbhT_28.279 dīkṣāyatanavijñānadūṣiṇo ye tu cetasā / ācaranti ca tatte@tra sarve nirayagāminaḥ // 280 AbhT_28.280 jñānāyatanadīkṣādāvāsthābandhaparicyutiḥ / vyāpāravyāhṛtairjñeyā tānyapi dvividhāni ca // 281 AbhT_28.281 yāni jātucidapyeva svāsthye nodamiṣanpunaḥ / asvāsthye dhātudoṣotthānyeva tadbhogamātrakam // 282 AbhT_28.282 dhātudoṣācca saṃsārasaṃskārāste prabodhitāḥ / chidragā api bhūyiṣṭhajñānadagdhā na rohiṇaḥ // 283 AbhT_28.283 ye tu kaivalyabhāgīyāḥ svāsthye@nunmiṣitāḥ sadā / asvāsthye conmiṣantyete saṃskārāḥ śaktipātataḥ // 284 AbhT_28.284 yataḥ sāṃsārikāḥ pūrvagāḍhābhyāsopasaṃskṛtāḥ / ityūce bhujagādhīśastacchidreṣviti sūtrataḥ // 285 AbhT_28.285 ye tu kaivalyabhāgīyāḥ pratyayāste na jātucit / abhyastāḥ saṃsṛterbhāvāttenaite śaktipātataḥ // 286 AbhT_28.286 vyāpāravyāhṛtaistena dhātudoṣaprakopitaiḥ / aprāptaniścayāmarśaiḥ suptamattopamānakaiḥ // 287 AbhT_28.287 viparītairapi jñānadīkṣāgurvādidūṣakaiḥ / tirobhāvo na vijñeyo hṛdaye rūḍhyabhāvataḥ // 288 AbhT_28.288 ata eva prabuddho@pi karmotthānbhogarūpiṇaḥ / yamakiṅkarasarpādipratyayāndehago bhajet // 289 AbhT_28.289 naitāvatā na mukto@sau mṛtirbhogo hi janmavat / sthitivacca tato duḥkhasukhābhyāṃ maraṇaṃ dvidhā // 290 AbhT_28.290 ato yathā prabuddhasya sukhaduḥkhavicitratāḥ / sthitau na ghnanti muktatvaṃ maraṇe@pi tathaiva tāḥ // 291 AbhT_28.291 ye punaryoginaste@pi yasmiṃstattve subhāvitāḥ / cittaṃ niveśayantyeva tattattvaṃ yāntyaśaṅkitāḥ // 292 AbhT_28.292 śrīsvacchande tataḥ proktaṃ gandhadhāraṇayā mṛtāḥ / ityādi mālinīśāstre dhāraṇānāṃ tathā phalam // 293 AbhT_28.293 eteṣāṃ maraṇābhikhyo bhogo nāsti tu ye tanum / dhāraṇābhistyajantyāśu paradehapraveśavat // 294 AbhT_28.294 etāvānmṛtibhogo hi marmacchinmūḍhatākṣagā / dhvāntābilatvaṃ manasi taccaiteṣu na vidyate // 295 AbhT_28.295 tathāhi mānasaṃ yatnaṃ tāvatsamadhitiṣṭhati / ahaṃrūḍhyā pare dehe yāvatsyādbuddhisaṃcaraḥ // 296 AbhT_28.296 prāṇacakraṃ tadāyattamapi saṃcarate pathā / tenaivātaḥ prabuddhyeta paradehe@kṣacakrakam // 297 AbhT_28.297 makṣikā makṣikārājaṃ yathotthitamanūtthitāḥ / sthitaṃ cānuviśantyevaṃ cittaṃ sarvākṣavṛttayaḥ // 298 AbhT_28.298 ato@sya paradehādisaṃcāre nāsti melanam / akṣāṇāṃ madhyagaṃ sūkṣmaṃ syādetaddehavatpunaḥ // 299 AbhT_28.299 evaṃ paraśarīrādicāriṇāmiva yoginām / tattattattvaśarīrāntaścāriṇāṃ nāsti mūḍhatā // 300 AbhT_28.300 te cāpi dvividhā jñeyā laukikā dīkṣitāstathā / pūrve śivāḥ syuḥ kramaśaḥ pare tadbhogamātrataḥ // 301 AbhT_28.301 dīkṣāpyūrdhvādharānekabhedayojanikāvaśāt / bhidyamānā yogināṃ syādvicitraphaladāyinī // 302 AbhT_28.302 ye tu vijñāninaste@tra dvedhā kampretaratvataḥ / tatra ye kampravijñānāste dehānted śivāḥ sphuṭam // 303 AbhT_28.303 yato vijñānameteṣāmutpannaṃ naca susphuṭam / vikalpāntarayogena nacāpyunmūlitātmakam // 304 AbhT_28.304 ato dehe pramādottho vikalpo dehapātataḥ / naśyedavaśyaṃ taccāpi budhyate jñānamuttamam // 305 AbhT_28.305 saṃskārakalpanātiṣṭhadadhvastīkṛtamantarā / prāptapākaṃ saṃvarīturapāye bhāsate hi tat // 306 AbhT_28.306 ye tu svabhyastavijñānamayāḥ śivamayāḥ sadā / jīvanmuktā hi te naiṣāṃ mṛtau kāpi vicāraṇā // 307 AbhT_28.307 yathāhi jīvanmuktānāṃ sthitau nāsti vicāraṇā / sukhiduḥkhivimūḍhatve, mṛtāvapi tathā na sā // 308 AbhT_28.308 śrīratnamālāśāstre taduvāca parameśvaraḥ / svaśāstre cāpyahīśāno viśvādhāradhurandharaḥ // 309 AbhT_28.309 rathyāntare mūtrapurīṣamadhye caṇḍālagehe niraye śmaśāne / sacintako vā gatacintako vā jñānī vimokṣaṃ labhate@pi cānte // 310 AbhT_28.310 apiceti dhvanirjīvanmuktatāmasya bhāṣate / sacintācintakatvoktiretāvatsaṃbhavasthitim // 311 AbhT_28.311 tīrthe śvapacagṛhe vā naṣṭasmṛtirapi parityajeddeham / jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ // 312 AbhT_28.312 anantakārikā caiṣā prāhedaṃ bandhakaṃ kila / sukṛtaṃ duṣkṛtaṃ cāsya śaṅkyaṃ taccāsya no bhavet // 313 AbhT_28.313 apiśabdādaluptasmṛtyā vā saṃbhāvyate kila / mṛtirnaṣṭasmṛtereva mṛteḥ prāk sāstu kiṃ tayā // 314 AbhT_28.314 liṅca saṃbhāvanāyāṃ syādiyatsaṃbhāvyate kila / saca kāladhvaniḥ prāha mṛtermuktāvahetutām // 315 AbhT_28.315 kaivalyamiti cāśaṅkāpadaṃ yāpyabhavattanuḥ / bhedapradatvenaiṣāpi dhvastā tena viśokatā // 316 AbhT_28.316 paradehādisaṃbandho yathā nāsya vibhedakaḥ / tathā svadehasaṃbandho jīvanmuktasya yadyapi // 317 AbhT_28.317 ataśca na viśeṣo@sya viśvākṛtinirākṛteḥ / śivābhinnasya dehe vā tadabhāve@pi vā kila // 318 AbhT_28.318 tathāpi prācyatadbhedasaṃskārāśaṅkanasthiteḥ / adhunoktaṃ kevalatvaṃ yadvā mātrantarāśrayāt // 319 AbhT_28.319 tānyenaṃ na vidurbhinnaṃ taiḥ sa mukto@bhidhīyate / śrīmattraiśirase@pyuktaṃ sūryendupuṭavarjite // 320 AbhT_28.320 jugupsābhāvabhaṅgasthe sarvataḥ stambhavatsthite / sarvavyāpattirahite pramāṇapratyayātige // 321 AbhT_28.321 tasminbodhāntare līnaḥ karmakartāpyanañjanaḥ / pradhānaṃ ghaṭa ākāśa ātmā maṣṭe ghaṭe@pi kham // 322 AbhT_28.322 na naśyettadvadevāsāvātmā śivamayo bhavet / svatantro@vasthito jñānī prasaretsarvavastuṣu // 323 AbhT_28.323 tasya bhāvo nacābhāvaḥ saṃsthānaṃ naca kalpanā / etadevāntarāgūrya gururgītāsvabhāṣata // 324 AbhT_28.324 yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram / taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ // 325 AbhT_28.325 tasmātsarveṣu kāleṣu māmanusmara yudhya ca / yadā sattve vivṛddhe tu pralīnastvūrdhvagastadā // 326 AbhT_28.326 kramādrajastamolīnaḥ karmayonivimūḍhagaḥ / tatrendriyāṇāṃ saṃmohaśvāsāyāsaparītatā // 327 AbhT_28.327 ityādimṛtibhogo@yaṃ dehe na tyajanaṃ tanoḥ / yastvasau kṣaṇa evaikaścaramaḥ prāṇanātmakaḥ // 328 AbhT_28.328 yadanantaramevaiṣa dehaḥ syātkāṣṭhakuḍyavat / sā dehatyāgakālāṃśakalā dehaviyoginī // 329 AbhT_28.329 tata eva hi taddehasukhaduḥkhādikojjhitā / tasyāṃ yadeva smarati prāksaṃskāraprabodhataḥ // 330 AbhT_28.330 adṛṣṭābhyāsabhūyastvaśaktipātādihetukāt / tadeva rūpamabhyeti sukhiduḥkhivimūḍhakam // 331 AbhT_28.331 yadvā niḥsukhaduḥkhādi yadi vānandarūpakam / kasmādeti tadevaiṣa yataḥ smarati saṃvidi // 332 AbhT_28.332 prāk prasphuredyadadhikaṃ deho@sau cidadhiṣṭhiteḥ / yadeva prāgadhiṣṭhānaṃ citā tādātmyavṛttitaḥ // 333 AbhT_28.333 saivātra līnatā proktā sattve rajasi tāmase / nīlapītādike jñeye yataḥ prākkalpitāṃ tanum // 334 AbhT_28.334 adhiṣṭhāyaiva saṃvittiradhiṣṭhānaṃ karotyalam / ato@dhiṣṭheyamātrasya śarīratve@pi kuḍyataḥ // 335 AbhT_28.335 dehasyāsti viśeṣo yatsarvādhiṣṭheyapūrvatā / tādātmyavṛttiranyeṣāṃ tanna satyapi vedyate // 336 AbhT_28.336 vedyānāṃ kintu dehasya nityāvyabhicaritvataḥ / sā ca tasyaiva dehasya pūrvamṛtyantajanmanā // 337 AbhT_28.337 smṛtyā prācyānubhavanakṛtasaṃskāracitrayā / yuktyānayāsmatsantānaguruṇā kallaṭena yat // 338 AbhT_28.338 dehāviśeṣe prāṇākhyadārḍhyaṃ heturudīritam / tadyuktamanyathā prāṇadārḍhye ko heturekataḥ // 339 AbhT_28.339 dehatvasyāviśeṣe@pītyeṣa praśno na śāmyati / smaranniti śatā hetau tadrūpaṃ pratipadyate // 340 AbhT_28.340 prāk smaryate yato dehaḥ prākcitādhiṣṭhitaḥ sphuran / ataḥ smaraṇamantyaṃ yattadasarvajñamātṛṣu // 341 AbhT_28.341 na jātu gocaro yasmāddehāntaraviniścayaḥ / yattu bandhupriyāputrapānādismaraṇaṃ sphuṭam // 342 AbhT_28.342 na taddehāntarāsaṅgi na tadantyaṃ yato bhavet / kasyāpi tu śarīrānte vāsanā yā prabhotsyate // 343 AbhT_28.343 dehasattve tadaucityājjāyetānubhavaḥ sphuṭaḥ / yathā purāṇe kathitaṃ mṛgapotakatṛṣṇayā // 344 AbhT_28.344 muniḥ ko@pi mṛgībhāvamabhyuvāhādhivāsitaḥ / tatra so@nubhavo heturna janmāntarasūtaye // 345 AbhT_28.345 tasyaitadvāsanā hetuḥ kākatālīyavat sa tu / nanu kasmāttadevaiṣa smarati ityāha yatsadā // 346 AbhT_28.346 tadbhāvabhāvitastena tadevaiṣa smaratyalam / evamasmi bhaviṣyāmītyeṣa tadbhāva ucyate // 347 AbhT_28.347 bhaviṣyato hi bhavanaṃ bhāvyate na sataḥ kvacit / kramātsphuṭatvakaraṇaṃ bhāvanaṃ parikīrtyate // 348 AbhT_28.348 sphuṭasya cānubhavanaṃ na bhāvanamidaṃ sphuṭam / tadaharjātabālasya paśoḥ kīṭasya vā taroḥ // 349 AbhT_28.349 mūḍhatve@pi tadānīṃ prāgbhāvanā hyabhavatsphuṭā / sā tanmūḍhaśarīrānte saṃskārapratibodhanāt // 350 AbhT_28.350 smṛtidvāreṇa taddehavaicitryaphaladāyinī / deśādivyavadhāne@pi vāsanānāmudīritāt // 351 AbhT_28.351 ānantaryaikarūpatvātsmṛtisaṃskārayorataḥ / tathānubhavanārūḍhyā sphuṭasyāpi tu bhāvitā // 352 AbhT_28.352 bhāvyamānā na kiṃ sūte tatsantānasadṛgvapuḥ / tattādṛktādṛśairbandhuputramitrādibhiḥ saha // 353 AbhT_28.353 bhāsate@pi pare loke svapnavadvāsanākramāt / nanu mātrantarairbandhuputrādyaistattathā na kim // 354 AbhT_28.354 vedyate ka idaṃ prāha sa tāvadveda vedyatām / vyāpāravyāhṛtivrātavedye mātrantaravraje // 355 AbhT_28.355 svapne nāsti sa ityeṣā vākpramāṇavivarjitā / ya evaite tu dṛśyante jāgratyete mayekṣitāḥ // 356 AbhT_28.356 svapna ityastu mithyaitattatpramātṛvacobalāt / yānapaśyamahaṃ svapne pramātṝṃste na kecana // 357 AbhT_28.357 na śocanti na cekṣante māmityatrāsti kā pramā / yataḥ sarvānumānānāṃ svasaṃvedananiṣṭhitau // 358 AbhT_28.358 pramātrantarasadbhāvaḥ saṃvinniṣṭho na tadgataḥ / ghaṭāderastitā saṃvinniṣṭhitā natu tadgatā // 359 AbhT_28.359 tadvanmātrantare@pyeṣā saṃvinniṣṭhā na tadgatā / tena sthitamidaṃ yadyadbhāvyate tattadeva hi // 360 AbhT_28.360 dehānte budhyate no cet syādanyādṛkprabodhanam / tathāhyantyakṣaṇe brahmavidyākarṇanasaṃskṛtaḥ // 361 AbhT_28.361 mucyate janturityuktaṃ prāksaṃskārabalatvataḥ / nipātābhyāmantaśabdātsmaraṇācchaturantyataḥ // 362 AbhT_28.362 pādācca nikhilādardhaślokācca samanantarāt / līnaśabdācca sarvaṃ taduktamarthasatattvakam // 363 AbhT_28.363 ajñātvaitattu sarve@pi kuśakāśāvalambinaḥ / yattadorvyatyayaṃ kecitkecidanyādṛśaṃ kramam // 364 AbhT_28.364 bhinnakramau nipātau ca tyajatīti ca saptamīm / vyācakṣate tacca sarvaṃ nopayogyuktayojane // 365 AbhT_28.365 naca taddarśitaṃ mithyā svāntasammohadāyakam / taditthaṃprāyaṇasyaitattattvaṃ śrīśambhunāthataḥ // 366 AbhT_28.366 adhigamyoditaṃ tena mṛtyorbhītirvinaśyati / viditamṛtisatattvāḥ saṃvidambhonidhānādacalahṛdayavīryākarṣaniṣpīḍanottham / amṛtamiti nigīrṇe kālakūṭe@tra devā yadi pivatha tadānīṃ niścitaṃ vaḥ śivatvam // 367 AbhT_28.367 utsavo@pi hi yaḥ kaścillaukikaḥ so@pi saṃmadam / saṃvidabdhitaraṅgābhaṃ sūte tadapi parvavat // 368 AbhT_28.368 etena ca vipaddhvaṃsapramodādiṣu parvatā / vyākhyātā tena tatrāpi viśeṣāddevatārcanam // 369 AbhT_28.369 purakṣobhādyadbhutaṃ yattatsvātantrye svasaṃvidaḥ / dārḍhyadāyīti tallābhadine vaiśeṣikārcanam // 370 AbhT_28.370 yoginīmelako dvedhā haṭhataḥ priyatastathā / prācye cchidrāṇi saṃrakṣetkāmacāritvamuttare // 371 AbhT_28.371 sa ca dvayo@pi mantroddhṛtprasaṅge darśayiṣyate / yoginīmelakāccaiṣo@vaśyaṃ jñānaṃ prapadyate // 372 AbhT_28.372 tena tatparva tadvacca svasantānādimelanam / saṃvitsarvātmikā dehabhedādyā saṅkucettu sā // 373 AbhT_28.373 melake@nyonyasaṅghaṭṭapratibimbādvikasvarā / ucchalannijaraśmyoghaḥ saṃvitsu pratibimbitaḥ // 374 AbhT_28.374 bahudarpaṇavaddīptaḥ sarvāyetāpyayatnataḥ / ata eva gītagītaprabhṛtau bahuparṣadi // 375 AbhT_28.375 yaḥ sarvatanmayībhāve hlādo natvekakasya saḥ / ānandanirbharā saṃvitpratyekaṃ sā tathaikatām // 376 AbhT_28.376 nṛttādau viṣaye prāptā pūrṇānandatvamaśnute / īrṣyāsūyādisaṅkocakāraṇābhāvato@tra sā // 377 AbhT_28.377 vikasvarā niṣpratighaṃ saṃvidānandayoginī / atanmaye tu kasmiṃścittatrasthe pratihanyate // 378 AbhT_28.378 sthapuṭasparśavatsaṃvidvijātīyatayā sthite / ataścakrārcanādyeṣu vijātīyamatanmayam // 379 AbhT_28.379 naiva praveśayetsaṃvitsaṅkocananibandhanam / yāvantyeva śarīrāṇi svāṅgavatsyuḥ sunirbharām // 380 AbhT_28.380 ekāṃ saṃvidamāviśya cakre tāvanti pūjayet / praviṣṭaścetpramādena saṅkocaṃ na vrajettataḥ // 381 AbhT_28.381 prastutaṃ svasamācāraṃ tena sākaṃ samācaret / sa tvanugrahaśaktyā cedviddhastattanmayībhavet // 382 AbhT_28.382 vāmāviddhastu tannindetpaścāttaṃ ghātayedapi / śrīmatpicumate coktamādau yatnena rakṣayet // 383 AbhT_28.383 praveśaṃ saṃpaviṣṭasya na vicāraṃ tu kārayet / lokācārasthito yastu praviṣṭe tādṛśe tu saḥ // 384 AbhT_28.384 akṛtvā taṃ samācāraṃ punaścakraṃ prapūjayet / atha vacmi guroḥ śāstravyākhyākramamudāhṛtam // 385 AbhT_28.385 devyāyāmalaśāstrādau tuhinābhīśumaulinā / kalpavittatsamūhajñaḥ śāstravitsaṃhitārthavit // 386 AbhT_28.386 sarvaśāstrārthavicceti gururbhinno@padiśyate / yo yatra śāstre svabhyastajñāno vyākhyāṃ carettu saḥ // 387 AbhT_28.387 nānyathā tadabhāvaścetsarvathā so@pyathācaret / śrībhairavakule coktaṃ kalpādijñatvamīdṛśam // 388 AbhT_28.388 gurorlakṣaṇametāvatsaṃpūrṇajñānataiva yā / tatrāpi yāsya cidvṛttikarmibhit sāpyavāntarā // 389 AbhT_28.389 devyāyāmala uktaṃ taddvāpañcāśāhva āhnike / deva eva gurutvena tiṣṭhāsurdaśadhā bhavet // 390 AbhT_28.390 ucchuṣmaśavaracaṇḍagumataṅgaghorāntakograhalahalakāḥ / krodhī huluhulurete daśa guravaḥ śivamayāḥ pūrve // 391 AbhT_28.391 te svāṃśacittavṛttikrameṇa pauruṣaśarīramāsthāya / anyonyabhinnasaṃvitkriyā api jñānaparipūrṇāḥ // 392 AbhT_28.392 sarve@limāṃsanidhuvanadīkṣārcanaśāstrasevane niratāḥ / abhimānaśamakrodhakṣamādiravāntaro bhedaḥ // 393 AbhT_28.393 itthaṃ vijñāya sadā śiṣyaḥ sampūrṇaśāstraboddhāram / vyākhyāyai gurumabhyarthayeta pūjāpuraḥsaraṃ matimān // 394 AbhT_28.394 so@pi svaśāsanīye paraśiṣye@pivāpi tādṛśaṃ śāstram / śrotuṃ yogye kuryādvyākhyānaṃ vaiṣṇavādyadhare // 395 AbhT_28.395 karuṇārasaparipūrṇo guruḥ punarmarmadhāmaparivarjam / adhame@pi hi vyākuryātsambhāvya hi śaktipātavaicitryam // 396 AbhT_28.396 liptāyāṃ bhuvi pīṭhe caturasre paṅkajatrayaṃ kajage / kuryādvidyāpīṭhaṃ syādrasavahnyaṅgulaṃ tvetat // 397 AbhT_28.397 madhye vāgīśānīṃ dakṣottarayorgurūngaṇeśaṃ ca / adhare kaje ca kalpeśvaraṃ prapūjyārghapuṣpatarpaṇakaiḥ // 398 AbhT_28.398 sāmānyavidhiniyuktārghapātrayogena cakramatha samyak / santarpya vyākhyānaṃ kuryātsambandhapūrvakaṃ matimān // 399 AbhT_28.399 sūtrapadavākyapaṭalagranthakramayojanena sambandhāt / avyāhatapūrvāparamupavṛhya nayeta vākyāni // 400 AbhT_28.400 maṇḍūkaplavasiṃhāvalokanādyairyathāyathaṃ nyāyaiḥ / avihatapūrvāparakaṃ śāstrārthaṃ yojayedasaṅkīrṇam // 401 AbhT_28.401 tantrāvartanabādhaprasaṅgatarkādibhiśca sannyāyaiḥ / vastu vadedvākyajño vastvantarato viviktatāṃ vidadhat // 402 AbhT_28.402 yadyadvyāhṛtipadavīmāyāti tadeva dṛḍhatarairnyāyaiḥ / balavatkuryāddūṣyaṃ yadyapyagre bhaviṣyatsyāt // 403 AbhT_28.403 dṛḍharacitapūrvapakṣaproddharaṇapathena vastu yadvācyam / śiṣyamatāvārohati tadāśu saṃśayaviparyayairvikalam // 404 AbhT_28.404 bhāṣā nyāyo vādo layaḥ kramo yadyadeti śiṣyasya / sambodhopāyatvaṃ tathaiva gururāśrayedvyākhyām // 405 AbhT_28.405 vācyaṃ vastu samāpya pratarpaṇaṃ pūjanaṃ bhaveccakre / punaraparaṃ vastu vadetpaṭalādūrdhvaṃ tu no jalpet // 406 AbhT_28.406 vyākhyānte kṣamayitvā visṛjya sarvaṃ kṣipedagādhajale / śāstrādimadhyanidhane viśeṣataḥ pūjanaṃ kuryāt // 407 AbhT_28.407 viśeṣapūjanaṃ kuryātsamayebhyaśca niṣkṛtau / avikalpamaterna syuḥ prāyaścittāni yadyapi // 408 AbhT_28.408 tathāpyatattvavidvargānugrahāya tathā caret / śrīpicau ca smṛtereva pāpaghnatve kathaṃ vibho // 409 AbhT_28.409 prāyaścittavidhiḥ prokta iti devyā pracodite / satyaṃ smaraṇameveha sakṛjjaptaṃ vimocayet // 410 AbhT_28.410 sarvasmātkarmaṇo jālātsmṛtitattvakalāvidaḥ / tathāpi sthitirakṣārthaṃ kartavyaścodito vidhiḥ // 411 AbhT_28.411 atattvavedino ye hi caryāmātraikaniṣṭhitāḥ / teṣāṃ dolāyite citte jñānahāniḥ prajāyate // 412 AbhT_28.412 tasmādvikalparahitaḥ saṃvṛtyuparato yadi / śāstracaryāsadāyattaiḥ saṅkaraṃ tadvivarjayet // 413 AbhT_28.413 saṅkaraṃ vā samanvicchetprāyaścittaṃ samācaret / yathā teṣāṃ na śāstrārthe dolārūḍhā matirbhavet // 414 AbhT_28.414 yatsvayaṃ śivahastākhye vidhau saṃcoditaṃ purā / śataṃ japtvāsya cāstrasya mucyate strīvadhādṛte // 415 AbhT_28.415 śaktināśānmahādoṣo narakaṃ śāśvataṃ priye / iti śrīratnamālāyāṃ samayollaṅghane kṛte // 416 AbhT_28.416 kulajānāṃ samākhyātā niṣkṛtirduṣṭakartarī / śrīpūrve samayānāṃ tu śodhanāyoditaṃ yathā // 417 AbhT_28.417 mālinī mātṛkā vāpi japyā lakṣatrayāntakam / pratiṣṭhitasya pūrāderdarśane@nadhikāriṇā // 418 AbhT_28.418 prāyaścittaṃ prakartavyamiti śrībrahmayāmale / brahmaghno gurutalpastho vīradravyaharastathā // 419 AbhT_28.419 devadravyahṛdākāraprahartā liṅgabhedakaḥ / nityādilopakṛdbhraṣṭasvakamātrāparicchadaḥ // 420 AbhT_28.420 śaktivyaṅgatvakṛdyogijñānihantā vilopakaḥ / naimittikānāṃ lakṣādikramāddvidviguṇaṃ japet // 421 AbhT_28.421 vratena kenacidyukto mitabhugbrahmacaryavān / dūtīparigrahe@nyatra gataścetkāmamohitaḥ // 422 AbhT_28.422 lakṣajāpaṃ tataḥ kuryādityuktaṃ brahmayāmale / dīkṣābhiṣekanaimittavidhyante gurupūjanam // 423 AbhT_28.423 aparedyuḥ sadā kāryaṃ siddhayogīśvarīmate / pūrvoktalakṣaṇopetaḥ kavistrikasatattvavit // 424 AbhT_28.424 sa guruḥ sarvadā grāhyastyaktvānyaṃ tatsthitaṃ tvapi / maṇḍale svastikaṃ kṛtvā tatra haimādikāsanam // 425 AbhT_28.425 kṛtvārcayeta tatrasthamadhvānaṃ sakalāntakam / tato vijñapayedbhaktyā tadadhiṣṭhitaye gurum // 426 AbhT_28.426 sa tatra pūjyaḥ svairmantraiḥ puṣpadhūpārghavistaraiḥ / samālambhanasadvastrairnaivedyaistarpaṇaiḥ kramāt // 427 AbhT_28.427 āśāntaṃ pūjayitvainaṃ dakṣiṇābhiryajecchiśuḥ / sarvasvamasmai saṃdadyādātmānamapi bhāvitaḥ // 428 AbhT_28.428 atoṣayitvā tu guruṃ dakṣiṇābhiḥ samantataḥ / tattvajño@pyṛṇabandhena tena yātyadhikāritām // 429 AbhT_28.429 gurupūjāmakurvāṇaḥ śataṃ janmāni jāyate / adhikārī tato muktiṃ yātīti skandayāmale // 430 AbhT_28.430 tasmādavaśyaṃ dātavyā gurave dakṣiṇā punaḥ / pūrvaṃ hi yāgāṅgatayā proktaṃ tattuṣṭaye tvidam // 431 AbhT_28.431 tajjuṣṭamatha tasyājñāṃ prāpyāśnīyātsvayaṃ śiśuḥ / tataḥ prapūjayeccakraṃ yathāvibhavasambhavam // 432 AbhT_28.432 akṛtvā guruyāgaṃ tu kṛtamapyakṛtaṃ yataḥ / tasmātprayatnataḥ kāryo guruyāgo yathābalam // 433 AbhT_28.433 atatrastho@pi hi guruḥ pūjyaḥ saṃkalpya pūrvavat / taddravyaṃ devatākṛtye kuryādbhaktajaneṣvatha // 434 AbhT_28.434 parvapavitraprabhṛtiprabhedi naimittikaṃ tvidaṃ karma / AbhT_28.435 :c29 atha śrītantrāloke ekonatriṃśamāhnikam atha samucitādhikāriṇa uddiśya rahasya ucyate@tra vidhiḥ / atha sarvāpyupāseyaṃ kulaprakriyayocyate // 1 AbhT_29.1 tathā dhārādhirūḍheṣu guruśiṣyeṣu yocitā / uktaṃ ca parameśena sāratvaṃ kramapūjane // 2 AbhT_29.2 siddhakramaniyuktasya māsenaikena yadbhavet / na tadvarṣasahasraiḥ syānmantraughairvividhairiti // 3 AbhT_29.3 kulaṃ ca parameśasya śaktiḥ sāmarthyamūrdhvatā / svātantryamojo vīryaṃ ca piṇḍaḥ saṃviccharīrakam // 4 AbhT_29.4 tathātvena samastāni bhāvajātāni paśyataḥ / dhvastaśaṅkāsamūhasya yāgastādṛśa eva saḥ // 5 AbhT_29.5 tādṛgrūpanirūḍhyarthaṃ manovākkāyavartmanā / yadyatsamācaredvīraḥ kulayāgaḥ sa sa smṛtaḥ // 6 AbhT_29.6 bahiḥ śaktau yāmale ca dehe prāṇapathe matau / iti ṣoḍhā kulejyā syātpratibhedaṃ vibhedinī // 7 AbhT_29.7 snānamaṇḍalakuṇḍādi ṣoḍhānyāsādi yanna tat / kiñcidatropayujyeta kṛtaṃ vā khaṇḍanāya no // 8 AbhT_29.8 ṣaṇmaṇḍalavinirmuktaṃ sarvāvaraṇavarjitam / jñānajñeyamayaṃ kaulaṃ proktaṃ traiśirase mate // 9 AbhT_29.9 atra yāge ca yaddravyaṃ niṣiddhaṃ śāstrasantatau / tadeva yojayeddhīmānvāmāmṛtapariplutam // 10 AbhT_29.10 śrībrahmayāmale@pyuktaṃ surā śivaraso bahiḥ / tāṃ vinā bhuktimuktī no piṣṭakṣaudraguḍaistu sā // 11 AbhT_29.11 strīnapuṃsakapuṃrūpā tu pūrvāparabhogadā / drākṣotthaṃ tu paraṃ tejo bhairavaṃ kalpanojjhitam // 12 AbhT_29.12 etatsvayaṃ rasaḥ śuddhaḥ prakāśānandacinmayaḥ / devatānāṃ priyaṃ nityaṃ tasmādetatpivetsadā // 13 AbhT_29.13 śrīmatkramarahasye ca nyarūpi parameśinā / arghapātraṃ yāgadhāma dīpa ityucyate trayam // 14 AbhT_29.14 rahasyaṃ kaulike yāge tatrārghaḥ śaktisaṃgamāt / bhūvastrakāyapīṭhākhyaṃ dhāma cotkarṣabhāk kramāt // 15 AbhT_29.15 dīpā ghṛtotthā gāvo hi bhūcaryo devatāḥ smṛtāḥ / iti jñātvā traye@muṣminyatnavānkauliko bhavet // 16 AbhT_29.16 tenārghapātraprādhānyaṃ jñātvā dravyāṇi śambhunā / yānyuktānyaviśaṅko@tra bhavecchaṅkā hi dūṣikā // 17 AbhT_29.17 yāgauko gandhadhūpāḍhyaṃ praviśya prāgudaṅmukhaḥ / parayā vā@tha mālinyā vilomāccānulomataḥ // 18 AbhT_29.18 dāhāpyāyamayīṃ śuddhiṃ dīptasaumyavibhedataḥ / krameṇa kuryādathavā mātṛsadbhāvamantrataḥ // 19 AbhT_29.19 dīkṣāṃ cetpracikīrṣustacchodhyādhvanyāsakalpanam / tataḥ saṃśodhyavastūni śaktyaivāmṛtatāṃ nayet // 20 AbhT_29.20 parāsampuṭagā yadvā mātṛsampuṭagāpyatho / kevalā mālinī yadvā tāḥ samasteṣu karmasu // 21 AbhT_29.21 nandahetuphalairdravyairarghapātraṃ prapūrayet / tatroktamantratādātmyādbhairavātmatvamānayet // 22 AbhT_29.22 tena nirbharamātmānaṃ bahiścakrānucakragam / vipruḍbhirūrdhvādharayorantaḥ pītyā ca tarpayet // 23 AbhT_29.23 tathā pūrṇasvaraśmyoghaḥ procchaladvṛttitāvaśāt / bahistādṛśamātmānaṃ didṛkṣurbahirarcayet // 24 AbhT_29.24 arkāṅgule@tha taddvitriguṇe raktapaṭe śubhe / vyomni sindūrasubhage rājavarttabhṛte@thavā // 25 AbhT_29.25 nārikelātmake kādye madyapūrṇe@tha bhājane / yadvā samudite rūpe maṇḍalasthe ca tadṛśi // 26 AbhT_29.26 yāgaṃ kurvīta matimāṃstatrāyaṃ krama ucyate / diśyudīcyāṃ rudrakoṇādvāyavyantaṃ gaṇeśvaram // 27 AbhT_29.27 vaṭukaṃ trīn gurūnsiddhānyoginīḥ pīṭhamarcayet / prācyāṃ diśi gaṇeśādha ārabhyābhyarcayettataḥ // 28 AbhT_29.28 siddhacakraṃ dikcatuṣke gaṇeśādhastanāntakam / khagendraḥ sahavijjāmba illā+ī+ambayā saha // 29 AbhT_29.29 vaktaṣṭirvimalo@nantamekhalāmbāyutaḥ purā / śaktyā maṅgalayā kūrma illā+ī+ambayā saha // 30 AbhT_29.30 jaitro yāmye hyavijitastathā sānandamekhalaḥ / kāmamaṅgalayā meṣaḥ kullā+ī+ambayā saha // 31 AbhT_29.31 vindhyo@jito@pyajarayā saha mekhalayā pare / macchandaḥ kuṅkuṇāmbā ca ṣaḍyugmaṃ sādhikārakam // 32 AbhT_29.32 saumye marutta īśāntaṃ dvitīyā paṅktirīdṛśī / amaravaradevacitrālivindhyaguḍikā iti kramātṣaḍamī // 33 AbhT_29.33 sillā+ī eruṇayā tathā kumārī ca bodhā+ī / samahālacchī cāparamekhalayā śaktayaḥ ṣaḍimāḥ // 34 AbhT_29.34 ete hi sādhikārāḥ pūjyā yeṣāmiyaṃ bahuvibhedā / santatiranavacchinnā citrā śiṣyapraśiṣyamayī // 35 AbhT_29.35 ānandāvalibodhiprabhupādāntātha yogiśabdāntā / etā ovallyaḥ syurmudrāṣaṭkaṃ kramāttvetat // 36 AbhT_29.36 dakṣāṅguṣṭhādikaniṣṭhikāntamatha sā kanīyasī vāmāt / dvidaśāntordhvagakuṇḍalibaindavahṛnnābhikandamiti chu mmāḥ // 37 AbhT_29.37 śavarāḍabillapaṭṭillāḥ karabillāmbiśarabillāḥ / aḍabīḍombīdakṣiṇabillāḥ kumbhārikākṣarākhyāca // 38 AbhT_29.38 devīkoṭṭakulādritripurīkāmākhyamaṭṭahāsaśca / dakṣiṇapīṭhaṃ caitatṣaṭkaṃ gharapallipīṭhagaṃ kramaśaḥ // 39 AbhT_29.39 iti saṅketābhijño bhramate pīṭheṣu yadi sa siddhīpsuḥ / acirāllabhate tattatprāpyaṃ yadyoginīvadanāt // 40 AbhT_29.40 bhaṭṭendravalkalāhīndragajendrāḥ samahīdharāḥ / ūrdhvaretasa ete ṣaḍadhikārapadojjhitāḥ // 41 AbhT_29.41 adhikāro hi vīryasya prasaraḥ kulavartmani / tadaprasarayogena te proktā ūrdhvaretasaḥ // 42 AbhT_29.42 anyāśca gurutatpatnyaḥ śrīmatkālīkuloditāḥ / anāttadehāḥ krīḍanti taistairdehairaśaṅkitāḥ // 43 AbhT_29.43 prabodhitatathecchākaistajje kaulaṃ prakāśate / tathārūpatayā tatra gurutvaṃ paribhāṣitam // 44 AbhT_29.44 te viśeṣānna saṃpūjyāḥ smartavyā eva kevalam / tato@bhyantarato vāyuvahnyormātṛkayā saha // 45 AbhT_29.45 mālinī kramaśaḥ pūjyā tato@ntarmantracakrakam / mantrasiddhaprāṇasaṃvitkaraṇātmani yā kule // 46 AbhT_29.46 cakrātmake citiḥ prabhvī proktā seha kuleśvarī / sā madhye śrīparā devī mātṛsadbhāvarūpiṇī // 47 AbhT_29.47 pūjyātha tatsamāropādaparātha parāparā / ekavīrā ca sā pūjyā yadivā sakuleśvarā // 48 AbhT_29.48 prasarecchaktirucchūnā sollāso bhairavaḥ punaḥ / saṅghaṭṭānandaviśrāntyā yugmamitthaṃ prapūjayet // 49 AbhT_29.49 mahāprakāśarūpāyāḥ saṃvido visphuliṅgavat / yo raśmyoghastamevātra pūjayeddevatāgaṇam // 50 AbhT_29.50 antardvādaśakaṃ pūjyaṃ tato@ṣṭāṣṭākameva ca / catuṣkaṃ vā yathecchaṃ vā kā saṅkhyā kila raśmiṣu // 51 AbhT_29.51 māheśī vairiñcī kaumārī vaiṣṇavī caturdikkam / aindrī yāmyā muṇḍā yogeśīrīśatastu koṇeṣu // 52 AbhT_29.52 pavanāntamaghorādikamaṣṭakamasminnathāṣṭake kramaśaḥ / saṅghaṭṭānandadṛśā sampūjyaṃ yāmalībhūtam // 53 AbhT_29.53 aṣṭāṣṭake@pi hi vidhau nānānāmaprapañcite bahudhā / vidhireṣa eva vihitastatsaṃkhyā dīpamālā syāt // 54 AbhT_29.54 śrīratnamālāśāstre tu varṇasaṃkhyāḥ pradīpakāḥ / varṇāṃśca mukhyapūjyāyā vidyāyā gaṇayetsudhīḥ // 55 AbhT_29.55 pīṭhakṣetrādibhiḥ sākaṃ kuryādvā kulapūjanam / yathā śrīmādhavakule parameśena bhāṣitam // 56 AbhT_29.56 sṛṣṭisaṃsthitisaṃhārānāmakramacatuṣṭayam / pīṭhaśmaśānasahitaṃ pūjayedbhogamokṣayoḥ // 57 AbhT_29.57 ātmano vāthavā śakteścakrasyātha smaredimam / nyasyatvena vidhiṃ dehe pīṭhākhye pārameśvaram // 58 AbhT_29.58 aṭṭahāsaṃ śikhāsthāne caritraṃ ca karandhrake / śrutyoḥ kaulagiriṃ nāsārandhrayośca jayantikām // 59 AbhT_29.59 bhruvorujjayinīṃ vaktre prayāgaṃ hṛdaye punaḥ / vārāṇasīṃ skandhayuge śrīpīṭhaṃ virajaṃ gale // 60 AbhT_29.60 eḍābhīmudare hālāṃ nābhau kande tu gośrutim / upasthe marukośaṃ ca nagaraṃ pauṇḍravardhanam // 61 AbhT_29.61 elāpuraṃ purastīraṃ sakthyūrvordakṣiṇāditaḥ / kuḍyākeśīṃ ca sopānaṃ māyāpūkṣīrake tathā // 62 AbhT_29.62 jānujaṅghe gulphayugme tvāmrātanṛpasadmanī / pādādhāre tu vairiñcīṃ kālāgnyavadhidārikām // 63 AbhT_29.63 nāhamasmi nacānyo@sti kevalāḥ śaktayastvaham / ityevaṃvāsanāṃ kuryātsarvadā smṛtimātrataḥ // 64 AbhT_29.64 na tithirna ca nakṣatraṃ nopavāso vidhīyate / grāmyadharmarataḥ siddhyetsarvadā smaraṇena hi // 65 AbhT_29.65 mātaṅgakṛṣṇasaunikakārmukacārmikavikoṣidhātuvibhedāḥ / mātsyikacākrikadayitāsteṣāṃ patnyo navātra navayāge // 66 AbhT_29.66 saṅgamavaruṇākulagiryaṭṭahāsajayantīcaritrakāmrakakoṭṭam / haimapuraṃ navamaṃ syānmadhye tāsāṃ ca cakriṇī mukhyā // 67 AbhT_29.67 bījaṃ sā pīḍayate rasaśalkavibhāgato@tra kuṇḍalinī / adhyuṣṭapīṭhanetrī kandasthā viśvato bhramati // 68 AbhT_29.68 iṣṭvā cakrodayaṃ tvitthaṃ madhye pūjyā kuleśvarī / saṅkarṣiṇī tadantānte saṃhārāpyāyakāriṇī // 69 AbhT_29.69 ekavīrā cakrayuktā cakrayāmalagāpi vā / īśendrāgniyamakravyātkavāyūdakṣu hāsataḥ // 70 AbhT_29.70 trikaṃ trikaṃ yajedetadbhāvisvatrikasaṃyutam / hṛtkuṇḍalī bhruvormadhyametadeva kramāttrayam // 71 AbhT_29.71 śmaśānāni kramātkṣetrabhavaṃ sadyoginīgaṇam / vasvaṅgulonnatānūrdhvavartulān kṣāmamadhyakān // 72 AbhT_29.72 raktavartīñśrutidṛśo dīpānkurvīta sarpiṣā / yatkiñcidathavā madhye svānuṣṭhānaṃ prapūjayet // 73 AbhT_29.73 advaitameva na dvaitamityājñā parameśituḥ / siddhāntavaiṣṇavādyuktā mantrā malayutāstataḥ // 74 AbhT_29.74 tāvattejo@sahiṣṇutvānnirjīvāḥ syurihādvaye / kalaśaṃ netrabandhādi maṇḍalaṃ sruksruvānalam // 75 AbhT_29.75 hitvātra siddhiḥ sanmadye pātre madhye kṛśāṃ yajet / ahorātramimaṃ yāgaṃ kurvataścāpare@hani // 76 AbhT_29.76 vīrabhojye kṛte@vaśyaṃ mantrāḥ siddhyantyayatnataḥ / pīṭhastotraṃ paṭhedatra yāge bhāgyāvahāhvaye // 77 AbhT_29.77 mūrtīrevāthavā yugmarūpā vīrasvarūpiṇīḥ / avadhūtā nirācārāḥ pūjayetkramaśo budhaḥ // 78 AbhT_29.78 eka evātha kauleśaḥ svayaṃ bhūtvāpi tāvatīḥ / śaktīryāmalayogena tarpayedviśvarūpavat // 79 AbhT_29.79 kramo nāma na kaścitsyātprakāśamayasaṃvidi / cidabhāvo hi nāstyeva tenākālaṃ tu tarpaṇam // 80 AbhT_29.80 atra krame bhedataroḥ samūlamunmūlanādāsanapakṣacarcā / pṛthaṅna yuktā parameśvaro hi svaśaktidhāmnīva viśaṃśramīti // 81 AbhT_29.81 tato japaḥ prakartavyastrilakṣādivibhedataḥ / uktaṃ śrīyogasañcāre sa ca citrasvarūpakaḥ // 82 AbhT_29.82 udaye saṅgame śāntau trilakṣo japa ucyate / āsye gamāgame sūtre haṃsākhye śaivayugmake // 83 AbhT_29.83 pañcalakṣā ime proktā daśāṃśaṃ homamācaret / netre gamāgame vaktre haṃse caivākṣasūtrake // 84 AbhT_29.84 śivaśaktisamāyoge ṣaḍlakṣo japa ucyate / netre gamāgame karṇe haṃse vaktre ca bhāmini // 85 AbhT_29.85 haste ca yugmake caiva japaḥ saptavidhaḥ smṛtaḥ / netre gamāgame karṇāvāsyaṃ guhyaṃ ca guhyakam // 86 AbhT_29.86 śatāreṣu ca madhyasthaṃ sahasrāreṣu bhāmini / japa eṣa rudralakṣo homo@pyatra daśāṃśataḥ // 87 AbhT_29.87 netre gamāgame karṇau mukhaṃ brahmabilāntaram / stanau hastau ca pādau ca guhyacakre dvirabhyaset // 88 AbhT_29.88 yatra yatra gataṃ cakṣuryatra yatra gataṃ manaḥ / haṃsastatra dvirabhyasyo vikāsākuñcanātmakaḥ // 89 AbhT_29.89 sa ātmā mātṛkā devī śivo dehavyavasthitaḥ / anyaḥ so@nyo@hamityevaṃ vikalpaṃ nācaredyataḥ // 90 AbhT_29.90 yo vilpayate tasya siddhimuktī sudūrataḥ / atha ṣoḍaśalakṣādiprāṇacāre puroktavat // 91 AbhT_29.91 śuddhāśuddhavikalpānāṃ tyāga ekānta ucyate / tatrasthaḥ svayamevaiṣa juhoti ca japatyapi // 92 AbhT_29.92 japaḥ sañjalpavṛttiśca nādāmarśasvarūpiṇī / tadāmṛṣṭasya cidvahnau layo homaḥ prakīrtitaḥ // 93 AbhT_29.93 āmarśaśca purā prokto devīdvādaśakātmakaḥ / dve antye saṃvidau tatra layarūpāhutikriyā // 94 AbhT_29.94 daśānyāstadupāyāyetyevaṃ home daśāṃśatām / śrīśambhunātha ādikṣattrikārthāmbhodhicandramāḥ // 95 AbhT_29.95 sākaṃ bāhyasthayā śaktyā yadā tveṣa samarcayet / tadāyaṃ parameśokto rahasyo bhaṇyate vidhiḥ // 96 AbhT_29.96 uktaṃ śrīyogasañcāre brahmacarye sthitiṃ bhajet / ānando brahma paramaṃ tacca dehe tridhā sthitam // 97 AbhT_29.97 upakāri dvayaṃ tatra phalamanyattadātmakam / oṣṭhyāntyatritayāsevī brahmacārī sa ucyate // 98 AbhT_29.98 tadvarjitā ye paśava ānandaparivarjitāḥ / ānandakṛttrimāhārāstadvarjaṃ cakrayājakāḥ // 99 AbhT_29.99 dvaye@pi niraye yānti raurave bhīṣaṇe tviti / śakterlakṣaṇametāvattadvato hyavibheditā // 100 AbhT_29.100 tādṛśīṃ tena tāṃ kuryānnatu varṇādyapekṣaṇam / laukikālaukikadvyātmasaṅgāttādātmyato@dhikāt // 101 AbhT_29.101 kāryahetusahotthā sā tridhoktā śāsane guroḥ / sākṣātparamparāyogāttattulyeti tridhā punaḥ // 102 AbhT_29.102 śrīsarvācārahṛdaye tadetadupasaṃhṛtam / ṣaḍetāḥ śaktayaḥ proktā bhuktimuktiphalapradāḥ // 103 AbhT_29.103 dvābhyāṃ tu sṛṣṭisaṃhārau tasmānmelakamuttamam / tāmāhṛtya mitho@bhyarcya tarpayitvā parasparam // 104 AbhT_29.104 antaraṅgakrameṇaiva mukhyacakrasya pūjanam / yadevānandasandohi saṃvido hyantaraṅgakam // 105 AbhT_29.105 tatpradhānaṃ bhaveccakramanucakramato@param / vikāsāttṛptitaḥ pāśotkartanātkṛtiśaktitaḥ // 106 AbhT_29.106 cakraṃ kaseścakeḥ kṛtyā karoteśca kiloditam / yāgaśca tarpaṇaṃ bāhye vikāsastacca kīrtyate // 107 AbhT_29.107 cakrānucakrāntaragācchaktimatparikalpitāt / prāṇagādapyathānandasyandino@bhyavahārataḥ // 108 AbhT_29.108 gandhadhūpasragādeśca bāhyāducchalanaṃ citaḥ / itthaṃ svocitavastvaṃśairanucakreṣu tarpaṇam // 109 AbhT_29.109 kurvīyātāmihānyonyaṃ mukhyacakraikatākṛte / uktaṃ ca triśirastantre vimalāsanagocaraḥ // 110 AbhT_29.110 akṣaṣaṭkasya madhye tu rudrasthānaṃ samāviśet / nijanijabhogābhogapravikāsinijasvarūpaparimarśe // 111 AbhT_29.111 kramaśo@nucakradevyaḥ saṃviccakraṃ hi madhyamaṃ yānti / svasthatanoraparasya tu tā dehādhiṣṭhitaṃ vihāya yataḥ // 112 AbhT_29.112 āsata iti tadahaṃyurno pūrṇo nāpi cocchalati / anucakradevatātmakamarīciparipūraṇādhigatavīryam // 113 AbhT_29.113 tacchaktiśaktimadyugamanyonyasamunmukhaṃ bhavati / tadyugalamūrdhvadhāmapraveśasaṃsparśajātasaṅkṣobham // 114 AbhT_29.114 kṣubhnātyanucakrāṇyapi tāni tadā tanmayāni na pṛthaktu / itthaṃ yāmalametadgalitabhidāsaṃkathaṃ yadeva syāt // 115 AbhT_29.115 kramatāratamyayogātsaiva hi saṃvidvisargasaṅghaṭṭaḥ / taddhruvadhāmānuttaramubhayātmakajagadudārasānandam // 116 AbhT_29.116 no śāntaṃ nāpyuditaṃ śāntoditasūtikāraṇaṃ paraṃ kaulam / anavacchinnapadepsustāṃ saṃvidamātmasātsadā kuryāt // 117 AbhT_29.117 anavacchinnaṃ paramārthato hi rūpaṃ cito devyāḥ / īdṛktādṛkprāyapraśamodayabhāvavilayaparikathayā // 118 AbhT_29.118 anavacchinnaṃ dhāma praviśedvaisargikaṃ subhagaḥ / śāntoditātmakaṃ dvayamatha yugapadudeti śaktiśaktimatoḥ // 119 AbhT_29.119 rūpamuditaṃ parasparadhāmagataṃ śāntamātmagatameva / ubhayamapi vastutaḥ kila yāmalamiti tathoditaṃ śāntam // 120 AbhT_29.120 śaktistadvaducitāṃ sṛṣṭiṃ puṣṇāti no tadvān / śāntoditātmakobhayarūpaparāmarśasāmyayoge@pi // 121 AbhT_29.121 pravikasvaramadhyapadā śaktiḥ śāstre tataḥ kathitā / tasyāmeva kulārthaṃ samyak saṃcārayedgurustena // 122 AbhT_29.122 taddvāreṇa ca kathitakrameṇa saṃcārayeta nṛṣu / svaśarīrādhikasadbhāvabhāvitāmiti tataḥ prāha // 123 AbhT_29.123 śrīmatkallaṭanāthaḥ proktasamastārthalabdhaye vākyam / tanmukhyacakramuktaṃ maheśinā yoginīvaktram // 124 AbhT_29.124 tatraiṣa sampradāyastasmātsaṃprāpyate jñānam / tadidamalekhyaṃ bhaṇitaṃ vaktrādvaktrasthamuktayuktyā ca // 125 AbhT_29.125 vaktraṃ pradhānacakraṃ svā saṃvillikhyatāṃ ca katham / atha sṛṣṭe dvitaye@smin śāntoditadhāmni ye@nusaṃdadhate // 126 AbhT_29.126 prācyāṃ visargasattāmanavacchidi te pade rūḍhāḥ / ye siddhimāptukāmāste@bhyuditaṃ rūpamāhareyuratho // 127 AbhT_29.127 tenaiva pūjayeyuḥ saṃvinnaikaṭyaśuddhatamavapuṣā / tadapica mitho hi vaktrātpradhānato vaktragaṃ yato bhaṇitam // 128 AbhT_29.128 ajarāmarapadadānapravaṇaṃ kulasaṃjñitaṃ paramam / ye@pyaprāptavibodhāste@bhyuditotphullayāgasaṃrūḍhāḥ // 129 AbhT_29.129 tatparikalpitacakrasthadevatāḥ prāpnuvanti vijñānam / te tatra śakticakre tenaivānandarasamayena bahiḥ // 130 AbhT_29.130 dikṣu catasṛṣu proktakrameṇa gaṇanāthataḥ prabhṛti sarvam / saṃpūjya madhyamapade kuleśayugmaṃ tvarātraye devīḥ // 131 AbhT_29.131 bāhye pratyaramatha kila catuṣkamiti raśmicakramarkāram / aṣṭakamaṣṭāṣṭakamatha vividhaṃ saṃpūjayetkrameṇa muniḥ // 132 AbhT_29.132 nijadehagate dhāmani tathaiva pūjyaṃ samabhyasyet / yattacchāntaṃ rūpaṃ tenābhyastena hṛdayasaṃvittyā // 133 AbhT_29.133 śāntaṃ śivapadameti hi galitataraṅgārṇavaprakhyam / tacchāntapadādhyāsāccakrastho devatāgaṇaḥ sarvaḥ // 134 AbhT_29.134 tiṣṭhatyuparatavṛttiḥ śūnyālambī nirānandaḥ / yo@pyanucakradṛgādisvarūpabhāk so@pi yattadāyattaḥ // 135 AbhT_29.135 tenānande magnastiṣṭhatyānandasākāṅkṣaḥ / paratatsvarūpasaṅghaṭṭamantareṇaiṣa karaṇaraśmigaṇaḥ // 136 AbhT_29.136 āste hi niḥsvarūpaḥ svarūpalābhāya conmukhitaḥ / raṇaraṇakarasānnijarasabharitabahirbhāvacarvaṇavaśena // 137 AbhT_29.137 viśrāntidhāma kiñcillabdhvā svātmanyathārpayate / tannijaviṣayārpaṇataḥ pūrṇasamucchalitasaṃvidāsāraḥ // 138 AbhT_29.138 anucakradevatāgaṇaparipūraṇajātavīryavikṣobhaḥ / cakreśvaro@pi pūrvoktayuktitaḥ procchaledrabhasāt // 139 AbhT_29.139 trividho visarga itthaṃ saṅghaṭṭaḥ proditastathā śāntaḥ / visṛjati yato vicitraḥ sargo vigataśca yatra sarga iti // 140 AbhT_29.140 śrītattvarakṣaṇe śrīnigame triśiromate ca tatproktam / kuṇḍaṃ śaktiḥ śivo liṅgaṃ melakaṃ paramaṃ padam // 141 AbhT_29.141 dvābhyāṃ sṛṣṭiḥ saṃhṛtistadvisargastrividho game / srotodvayasya niṣṭhāntamūrdhvādhaścakrabodhanam // 142 AbhT_29.142 viśrāmaṃ ca samāveśaṃ suṣīṇāṃ marutāṃ tathā / gatabhedaṃ ca yantrāṇāṃ sandhīnāṃ marmaṇāmapi // 143 AbhT_29.143 dvāsaptatipade dehe sahasrāre ca nityaśaḥ / gatyāgatyantarā vittī saṅghaṭṭayati yacchivaḥ // 144 AbhT_29.144 tatprayatnātsadā tiṣṭhetsaṅghaṭṭe bhairave pade / ubhayostannirākārabhāvasaṃprāptilakṣaṇam // 145 AbhT_29.145 mātrāvibhāgarahitaṃ susphuṭārthaprakāśakam / abhyasyedbhāvasaṃvittiṃ sarvabhāvanivartanāt // 146 AbhT_29.146 sūryasomau tu saṃrudhya layavikṣepamārgataḥ / evaṃ trividhavimarśāveśasamāpattidhāmni ya udeti // 147 AbhT_29.147 saṃvitparimarśātmā dhvanistadeveha mantravīryaṃ syāt / tatraivoditatādṛśaphalalābhasamutsukaḥ svakaṃ mantram // 148 AbhT_29.148 anusandhāya sadā cedāste mantrodayaṃ sa vai vetti / atraiva japaṃ kuryādanucakraikatvasaṃvidāgamane // 149 AbhT_29.149 yugapallakṣavibhedaprapañcitaṃ nādavṛttyaiva / śrīyogasañcare@pica mudreyaṃ yoginīpriyā paramā // 150 AbhT_29.150 koṇatrayāntarāśritanityonmukhamaṇḍalacchade kamale / satatāviyutaṃ nālaṃ ṣoḍaśadalakamalakalitasanmūlam // 151 AbhT_29.151 madhyasthanālagumphitasarojayugaghaṭṭanakramādagnau / madhyasthapūrṇasundaraśaśadharadinakarakalaughasaṅghaṭṭāt // 152 AbhT_29.152 tridalāruṇavīryakalāsaṅgānmadhye@ṅkuraḥ sṛṣṭiḥ / iti śaśadharavāsarapaticitragusaṃghaṭṭamudrayā jhaṭiti // 153 AbhT_29.153 sṛṣṭyādikramamantaḥ kurvaṃsturye sthitiṃ labhate / etatkhecaramudrāveśe@nyonyasya śaktiśaktimatoḥ // 154 AbhT_29.154 pānopabhogalīlāhāsādiṣu yo bhavedvimarśamayaḥ / avyaktadhvanirāvasphoṭaśrutinādanādāntaiḥ // 155 AbhT_29.155 avyucchinnānāhatarūpaistanmantravīryaṃ syāt / iti cakrāṣṭakarūḍhaḥ sahajaṃ japamācaran pare dhāmni // 156 AbhT_29.156 yadbhairavāṣṭakapadaṃ tallabhate@ṣṭakakalābhinnam / gamanāgamane@vasitau karṇe nayane dviliṅgasaṃparke // 157 AbhT_29.157 tatsaṃmelanayoge dehāntākhye ca yāmale cakre / kucamadhyahṛdayadeśādoṣṭhāntaṃ kaṇṭhagaṃ yadavyaktam // 158 AbhT_29.158 taccakradvayamadhyagamākarṇya kṣobhavigamasamaye yat / nirvānti tatra caivaṃ yo@ṣṭavidho nādabhairavaḥ paramaḥ // 159 AbhT_29.159 jyotirdhvanisamirakṛtaḥ sā māntrī vyāptirucyate paramā / sakalākaleśaśūnyaṃ kalāḍhyakhamale tathā kṣapaṇakaṃ ca // 160 AbhT_29.160 antaḥsthaṃ kaṇṭhyoṣṭhyaṃ candrādvyāptistathonmanānteyam / evaṃ karmaṇi karmaṇi yatra kvāpi smaran vyāptim // 161 AbhT_29.161 satatamalepo jīvanmuktaḥ parabhairavībhavati / tādṛṅmelakakalikākalitatanuḥ ko@pi yo bhavedgarbhe // 162 AbhT_29.162 uktaḥ sa yoginībhūḥ svayameva jñānabhājanaṃ rudraḥ / śrīvīrāvaliśāstre bālo@pi ca garbhago hi śivarūpaḥ // 163 AbhT_29.163 ādīyate yataḥ sāraṃ tasya mukhyasya caiṣa yat / mukhyaśca yāgastenāyamādiyāga iti smṛtaḥ // 164 AbhT_29.164 tatra tatra ca śāstre@sya svarūpaṃ stutavān vibhuḥ / śrīvīrāvalihārdeśakhamatārṇavavartiṣu // 165 AbhT_29.165 śrīsiddhotphullamaryādāhīnacaryākulādiṣu / yugmasyāsya prasādena vratayogavivarjitaḥ // 166 AbhT_29.166 sarvadā smaraṇaṃ kṛtvā ādiyāgaikatatparaḥ / śaktidehe nije nyasyedvidyāṃ kūṭamanukramāt // 167 AbhT_29.167 dhyātvā candranibhaṃ padmamātmānaṃ bhāskaradyutim / vidyāmantrātmakaṃ pīṭhadvayamatraiva melayet // 168 AbhT_29.168 na paṭhyate rahasyatvātspaṣṭaiḥ śabdairmayā punaḥ / kutūhalī tūktaśāstrasaṃpāṭhādeva lakṣayet // 169 AbhT_29.169 yadbhajante sadā sarve yadvān devaśca devatā / taccakraṃ paramaṃ devīyāgādau saṃnidhāpakam // 170 AbhT_29.170 deha eva paraṃ liṅgaṃ sarvatattvātmakaṃ śivam / devatācakrasaṃjuṣṭaṃ pūjādhāma taduttamam // 171 AbhT_29.171 tadeva maṇḍalaṃ mukhyaṃ tritriśūlābjacakrakham / tatraiva devatācakraṃ bahirantaḥ sadā yajet // 172 AbhT_29.172 svasvamantraparāmarśapūrvaṃ tajjanmabhī rasaiḥ / ānandabahulaiḥ sṛṣṭisaṃhāravidhinā spṛśet // 173 AbhT_29.173 tatsparśarabhasodbuddhasaṃviccakraṃ tadīśvaraḥ / labhate paramaṃ dhāma tarpitāśeṣadaivataḥ // 174 AbhT_29.174 anuyāgoktavidhinā dravyairhṛdayahāribhiḥ / tathaiva svasvakāmarśayogādantaḥ pratarpayet // 175 AbhT_29.175 kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitāmāttairmānasataḥ svabhāvakusumaiḥ svāmodasandohibhiḥ / ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye@harniśam // 176 AbhT_29.176 śrīvīrāvalyamaryādaprabhṛtau śāstrasañcaye / sa eṣa paramo yāgaḥ stutaḥ śītāṃśumaulinā // 177 AbhT_29.177 athavā prāṇavṛttisthaṃ samastaṃ devatāgaṇam / paśyetpūrvoktayuktyaiva tatraivābhyarcayedguruḥ // 178 AbhT_29.178 prāṇāśritānāṃ devīnāṃ brahmanāsādibhedibhiḥ / karandhrairviśatāpānacāndracakreṇa tarpaṇam // 179 AbhT_29.179 evaṃ prāṇakrameṇaiva tarpayeddevatāgaṇam / acirāttatprasādena jñānasiddhīrathāśnute // 180 AbhT_29.180 saṃvinmātrasthitaṃ devīcakraṃ vā saṃvidarpaṇāt / viśvābhogaprayogeṇa tarpaṇīyaṃ vipaścitā // 181 AbhT_29.181 yatra sarve layaṃ yānti dahyante tattvasañcayāḥ / tāṃ citiṃ paśya kāyasthāṃ kālānalasamaprabhām // 182 AbhT_29.182 śūnyarūpe śmaśāne@smin yoginīsiddhasevite / krīḍāsthāne mahāraudre sarvāstamitavigrahe // 183 AbhT_29.183 svaraśmimaṇḍalākīrṇe dhvaṃsitadhvāntasantatau / sarvairvikalpairnirmukte ānandapadakevale // 184 AbhT_29.184 asaṃkhyacitisaṃpūrṇe śmaśāne citibhīṣaṇe / samastadevatādhāre praviṣṭaḥ ko na siddhyati // 185 AbhT_29.185 śrīmadvīrāvalīśāstre itthaṃ provāca bhairavī / itthaṃ yāgaṃ vidhāyādau tādṛśaucityabhāginam // 186 AbhT_29.186 lakṣaikīyaṃ svaśiṣyaṃ taṃ dīkṣayettādṛśi krame / rudraśaktyā tu taṃ prokṣya devābhyāśe niveśayet // 187 AbhT_29.187 bhujau tasya samālokya rudraśaktyā pradīpayet / tayaivāsyārpayetpuṣpaṃ karayorgandhadigdhayoḥ // 188 AbhT_29.188 nirālambau tu tau tasya sthāpayitvā vicintayet / rudraśaktyākṛṣyamāṇau dīptayāṅkuśarūpayā // 189 AbhT_29.189 tataḥ sa svayamādāya vastraṃ baddhadṛśirbhavet / svayaṃ ca pātayetpuṣpaṃ tatpātāllakṣayetkulam // 190 AbhT_29.190 tato@sya mukhamuddhāṭya pādayoḥ praṇipātayet / hastayormūrdhni cāpyasya devīcakraṃ samarcayet // 191 AbhT_29.191 ākarṣyākarṣakatvena preryaprerakabhāvataḥ / uktaṃ śrīratnamālāyāṃ nābhiṃ daṇḍena saṃpuṭam // 192 AbhT_29.192 vāmabhūṣaṇajaṅghābhyāṃ nitambenāpyalaṅkṛtam / śiṣyahaste puṣpabhṛte codanāstraṃ tu yojayet // 193 AbhT_29.193 yāvatsa stobhamāyātaḥ svayaṃ patati mūrdhani / śivahastaḥ svayaṃ so@yaṃ sadyaḥpratyayakārakaḥ // 194 AbhT_29.194 anenaiva prayogeṇa carukaṃ grāhayedguruḥ / śiṣyeṇa dantakāṣṭhaṃ ca tatpātaḥ prāgvadeva tu // 195 AbhT_29.195 karastobho netrapaṭagrahāt prabhṛti yaḥ kila / dantakāṣṭhasamādānaparyantastatra lakṣayet // 196 AbhT_29.196 tīvramandādibhedena śaktipātaṃ tathāvidham / ityeṣa samayī proktaḥ śrīpūrve karakampataḥ // 197 AbhT_29.197 samayī tu karastobhāditi śrībhogahastake / carveva vā gururdadyādvāmāmṛtapariplutam // 198 AbhT_29.198 niḥśaṅkaṃ grahaṇācchaktigotro māyojjhito bhavet / sakampastvādadānaḥ syāt samayī vācanādiṣu // 199 AbhT_29.199 kālāntare@dhvasaṃśuddhyā pālanātsamayasthiteḥ / siddhipātramiti śrīmadānandeśvara ucyate // 200 AbhT_29.200 yadā tu putrakaṃ kuryāttadā dīkṣāṃ samācaret / uktaṃ śrīratnamālāyāṃ nādiphāntāṃ jvalatprabhām // 201 AbhT_29.201 nyasyecchikhāntaṃ patati tenātredṛk kramo bhavet / prokṣitasya śiśornyastaproktaśodhyādhvapaddhateḥ // 202 AbhT_29.202 ṛjudehajuṣaḥ śaktiṃ pādānmūrdhāntamāgatām / pāśāndahantīṃ saṃdīptāṃ cintayettanmayo guruḥ // 203 AbhT_29.203 upaviśya tatastasya mūlaśodhyāt prabhṛtyalam / antaśodhyāvasānāntāṃ dahantīṃ cintayetkramāt // 204 AbhT_29.204 evaṃ sarvāṇi śodhyāni tattvādīni puroktavat / dagdhvā līnāṃ śive dhyāyenniṣkale sakale@thavā // 205 AbhT_29.205 yoginā yojitā mārge sajātīyasya poṣaṇam / kurute nirdahatyantadbhinnajātikadambakam // 206 AbhT_29.206 anayā śodhyamānasya śiśostīvrādibhedataḥ / śaktipātāccitivyomaprāṇanāntarbahistanūḥ // 207 AbhT_29.207 āviśantī rudraśaktiḥ kramātsūte phalaṃ tvidam / ānandamudbhavaṃ kampaṃ nidrāṃ ghūrṇiṃ ca dehagām // 208 AbhT_29.208 evaṃ stobhitapāśasya yojitasyātmanaḥ śive / śeṣabhogāya kurvīta sṛṣṭiṃ saṃśuddhatattvagām // 209 AbhT_29.209 athavā kasyacinnaivamāveśastaddahedimam / bahirantaścoktaśaktyā pateditthaṃ sa bhūtale // 210 AbhT_29.210 yasya tvevamapi syānna tamatropalavattyajet / atha sapratyayāṃ dīkṣāṃ vakṣye tuṣṭena dhīmatā // 211 AbhT_29.211 śaṃbhunāthenopadiṣṭāṃ dṛṣṭāṃ sadbhāvaśāsane / sudhāgnimaruto mandaparakālāgnivāyavaḥ // 212 AbhT_29.212 vahnisaudhāsukūṭāgnivāyuḥ sarve saṣaṣṭhakāḥ / etatpiṇḍatrayaṃ stobhakāri pratyekamucyate // 213 AbhT_29.213 śaktibījaṃ smṛtaṃ yacca nyasyetsārvāṅgikaṃ tu tat / hṛccakre nyasyate mantro dvādaśasvarabhūṣitaḥ // 214 AbhT_29.214 japākusumasaṃkāśaṃ caitanyaṃ tasya madhyataḥ / vāyunā preritaṃ cakraṃ vahninā paridīpitam // 215 AbhT_29.215 taddhyāyecca japenmantraṃ nāmāntaritayogataḥ / nimeṣārdhāttu śiṣyasya bhavetstobho na saṃśayaḥ // 216 AbhT_29.216 ātmānaṃ prekṣate devi tattve tattve niyojitaḥ / yāvatprāptaḥ paraṃ tattvaṃ tadā tveṣa na paśyati // 217 AbhT_29.217 anena kramayogena sarvādhvānaṃ sa paśyati / athavā sarvaśāstrāṇyapyudgrāhayati tatkṣaṇāt // 218 AbhT_29.218 pṛthaktattvavidhau dīkṣāṃ yogyatāvaśavartinaḥ / tattvābhyāsavidhānena siddhayogī samācaret // 219 AbhT_29.219 iti saṃdīkṣitasyāsya mumukṣoḥ śeṣavartane / kulakrameṣṭirādeśyā pañcāvasthāsamanvitā // 220 AbhT_29.220 jāgradādiṣu saṃvittiryathā syādanapāyinī / kulayāgastathādeśyo yoginīmukhasaṃsthitaḥ // 221 AbhT_29.221 sarvaṃ jāgrati kartavyaṃ svapne pratyekamantragam / nivārya supte mūlākhyaḥ svaśaktiparibṛṃhitaḥ // 222 AbhT_29.222 turye tvekaiva dūtyākhyā tadatīte kuleśitā / svaśaktiparipūrṇānāmitthaṃ pūjā pravartate // 223 AbhT_29.223 piṇḍasthādi ca pūrvoktaṃ sarvātītāvasānakam / avasthāpañcakaṃ proktabhedaṃ tasmai nirūpayet // 224 AbhT_29.224 sādhakasya bubhukṣostu samyagyogābhiṣecanam / tatreṣṭvā vibhavairdevaṃ hemādimayamavraṇam // 225 AbhT_29.225 dīpāṣṭakaṃ raktavartisarpiṣāpūrya bodhayet / kulāṣṭakena tatpūjyaṃ śaṅkhe cāpi kuleśvarau // 226 AbhT_29.226 ānandāmṛtasaṃpūrṇe śivahastoktavartmanā / tenābhiṣiñcettaṃ paścāt sa kuryānmantrasādhanam // 227 AbhT_29.227 ācāryasyābhiṣeko@yamadhikārānvitaḥ sa tu / kuryātpiṣṭādibhiścāsya catuṣṣaṣṭiṃ pradīpakān // 228 AbhT_29.228 aṣṭāṣṭakena pūjyāste madhye prāgvat kuleśvarau / śivahastoktayuktyaiva gurumapyabhiṣecayet // 229 AbhT_29.229 abhiṣiktāvimāvevaṃ sarvayogigaṇena tu / viditau bhavatastatra gururmokṣaprado bhavet // 230 AbhT_29.230 tātparyamasya pādasya sa siddhīḥ saṃprayacchati / gururyaḥ sādhakaḥ prāksyādanyo mokṣaṃ dadātyalam // 231 AbhT_29.231 anayoḥ kathayejjñānaṃ trividhaṃ sarvamapyalam / svakīyājñāṃ ca vitaret svakriyākaraṇaṃ prati // 232 AbhT_29.232 ṣaṭkaṃ kāraṇasaṃjñaṃ yattathā yaḥ paramaḥ śivaḥ / sākaṃ bhairavanāthena tadaṣṭakamudāhṛtam // 233 AbhT_29.233 pratyekaṃ tasya sārvātmyaṃ paśyaṃstāṃ vṛttimātmagām / cakṣurādau saṃkramayedyatra yatrendriye guruḥ // 234 AbhT_29.234 sa eva pūrṇaiḥ kalaśairabhiṣekaḥ paraḥ smṛtaḥ / vinā bāhyairapītyuktaṃ śrīvīrāvalibhairave // 235 AbhT_29.235 sadya eva tu bhogepsoryogātsiddhatamo guruḥ / kuryātsadyastathābhīṣṭaphaladaṃ vedhadīkṣaṇam // 236 AbhT_29.236 vedhadīkṣā ca bahudhā tatra tatra nirūpitā / sā cābhyāsavatā kāryā yenordhvordhvapraveśataḥ // 237 AbhT_29.237 śiṣyasya cakrasaṃbhedapratyayo jāyate dhruvaḥ / yenāṇimādikā siddhiḥ śrīmālāyāṃ ca coditā // 238 AbhT_29.238 ūrdhvacakradaśālābhe piśācāveśa eva sā / mantranādabinduśaktibhujaṅgamaparātmikā // 239 AbhT_29.239 ṣoḍhā śrīgahvare vedhadīkṣoktā parameśinā / jvālākulaṃ svaśāstroktaṃ cakramaṣṭārakādikam // 240 AbhT_29.240 dhyātvā tenāsya hṛccakravedhanānmantravedhanam / ākāraṃ navadhā dehe nyasya saṃkramayettataḥ // 241 AbhT_29.241 nyāsayogena śiṣyāya dīpyamānaṃ mahārciṣam / pāśastobhāttatastasya paratattve tu yojanam // 242 AbhT_29.242 iti dīkṣottare dṛṣṭo vidhirme śaṃbhunoditaḥ / nādoccāreṇa nādākhyaḥ sṛṣṭikramaniyogataḥ // 243 AbhT_29.243 nādena vedhayeccittaṃ nādavedha udīritaḥ / bindusthānagataṃ cittaṃ bhrūmadhyapathasaṃsthitam // 244 AbhT_29.244 hṛllakṣye vā maheśāni binduṃ jvālākulaprabham / tena saṃbodhayetsādhyaṃ bindvākhyo@yaṃ prakīrtitaḥ // 245 AbhT_29.245 śāktaṃ śaktimaduccārādgandhoccāreṇa sundari / śṛṅgāṭakāsanasthaṃ tu kuṭilaṃ kuṇḍalākṛtim // 246 AbhT_29.246 anuccāreṇa coccārya vedhayennikhilaṃ jagat / evaṃ bhramaravedhena śāktavedha udāhṛtaḥ // 247 AbhT_29.247 sā caiva paramā śaktirānandapravikāsinī / janmasthānātparaṃ yāti phaṇapañcakabhūṣitā // 248 AbhT_29.248 kalāstattvāni nandādyā vyomāni ca kulāni ca / brahmādikāraṇānyakṣāṇyeva sā pañcakātmikā // 249 AbhT_29.249 evaṃ pañcaprakārā sā brahmasthānavinirgatā / brahmasthāne viśantī tu taḍillīnā virājate // 250 AbhT_29.250 praviṣṭā vedhayetkāyamātmānaṃ pratibhedayet / evaṃ bhujaṅgavedhastu kathito bhairavāgame // 251 AbhT_29.251 tāvadbhāvayate cittaṃ yāvaccittaṃ kṣayaṃ gatam / kṣīṇe citte sureśāni parānanda udāhṛtaḥ // 252 AbhT_29.252 nendriyāṇi na vai prāṇā nāntaḥkaraṇagocaraḥ / na mano nāpi mantavyaṃ na mantā na manikriyā // 253 AbhT_29.253 sarvabhāvaparikṣīṇaḥ paravedha udāhṛtaḥ / manuśaktibhuvanarūpajñāpiṇḍasthānanāḍiparabhedāt // 254 AbhT_29.254 navadhā kalayantyanye vedaṃ guravo rahasyavidaḥ / māyāgarbhāgnivarṇaughayukte tryaśriṇi maṇḍale // 255 AbhT_29.255 dhyātvā jvālākarālena tena granthīn vibhedayet / puṣpairhanyādyojayecca pare mantrābhidho vidhiḥ // 256 AbhT_29.256 nāḍyāviśyānyatarayā caitanyaṃ kandadhāmani / piṇḍīkṛtya paribhramya pañcāṣṭaśikhayā haṭhāt // 257 AbhT_29.257 śaktiśūlāgragamitaṃ kvāpi cakre niyojayet / śaktyeti śākto vedho@yaṃ sadyaḥpratyayakārakaḥ // 258 AbhT_29.258 ādhārānnirgatayā śikhayā jyotsnāvadātayā rabhasāt / aṅguṣṭhamūlapīṭhakrameṇa śiṣyasya līnayā vyomni // 259 AbhT_29.259 dehaṃ svacchīkṛtya kṣādīnāntān smaranpuroktapuryoghān / nijamaṇḍalanirdhyānātpratibimbayate bhuvanavedhaḥ // 260 AbhT_29.260 bhrūmadhyoditabaindavadhāmāntaḥ kāṃcidākṛtiṃ rucirām / tādātmyena dhyāyecchiṣyaṃ paścācca tanmayīkuryāt // 261 AbhT_29.261 iti rūpavedha uktaḥ sā cehākṛtirupaiti dṛśyatvam / ante tatsāyujyaṃ śiṣyaścāyāti tanmayībhūtaḥ // 262 AbhT_29.262 vijñānamaṣṭadhā yaddhrāṇādikabuddhisaṃjñakaraṇāntaḥ / tat svasvanāḍisūtrakrameṇa saṃcārayecchiṣye // 263 AbhT_29.263 abhimānadārḍhyabandhakrameṇa vijñānasaṃjñako vedhaḥ / hṛdayavyomani sadyo divyajñānārkasamudayaṃ dhatte // 264 AbhT_29.264 piṇḍaḥ paraḥ kalātmā sūkṣmaḥ puryaṣṭako bahiḥ sthūlaḥ / chāyātmā sa parāṅmukha ādarśādau ca saṃmukho jñeyaḥ // 265 AbhT_29.265 iti yaḥ piṇḍavibhedastaṃ rabhasāduttarottare śamayet / tattadnalane kramaśaḥ paramapadaṃ piṇḍavedhena // 266 AbhT_29.266 yadyaddehe cakraṃ tatra śiśoretya viśramaṃ kramaśaḥ / ujjvalayettaccakraṃ sthānākhyastatphalaprado vedhaḥ // 267 AbhT_29.267 nāḍyaḥ pradhānabhūtāstisro@nyāstadgatāstvasaṃkhyeyāḥ / ekīkārastābhirnāḍīvedho@tra tatphalakṛt // 268 AbhT_29.268 abhilaṣitanāḍivāho mukhyābhiścakṣurādiniṣṭhābhiḥ / adbodhaprāptiḥ syānnāḍīvedhe vicitrabahurūpā // 269 AbhT_29.269 lāṅgūlākṛtibalavat svanāḍisaṃvoṣṭitāmaparanāḍīm / āsphoṭya siddhamapi bhuvi pātayati haṭhānmahāyogī // 270 AbhT_29.270 paravedhaṃ samasteṣu cakreṣvadvaitamāmṛśan / paraṃ śivaṃ prakurvīta śivatāpattido guruḥ // 271 AbhT_29.271 śrīmadvīrāvalikule tathā cetthaṃ nirūpitam / abhedyaṃ sarvathā jñeyaṃ madhyaṃ jñātvā na lipyate // 272 AbhT_29.272 tadvibhāgakrame siddhaḥ sa gururmocayet paśūn / guroragre viśecchiṣyo vaktraṃ vaktre tu vedhayet // 273 AbhT_29.273 rūpaṃ rūpe tu viṣayairyāvatsamarasībhavet / citte samarasībhūte dvayoraunmanasī sthitiḥ // 274 AbhT_29.274 ubhayośconmanogatyā tatkāle dīkṣito bhavet / śaśibhāskarasaṃyoge jīvastanmayatāṃ vrajet // 275 AbhT_29.275 atra brahmādayo devā muktaye mokṣakāṅkṣiṇaḥ / nirudhya raśmicakraṃ svaṃ bhogamokṣāvubhāvapi // 276 AbhT_29.276 grasate yadi taddīkṣā śārvīyaṃ parikīrtitā / sa eṣa mokṣaḥ kathito niḥspandaḥ sarvajantuṣu // 277 AbhT_29.277 agnīṣomakalāghātasaṅghātāt spandanaṃ haret / bāhyaṃ prāṇaṃ bāhyagataṃ timirākārayogataḥ // 278 AbhT_29.278 niryātaṃ romakūpaistu bhramantaṃ sarvakāraṇaiḥ / madhyaṃ nirlakṣyamāsthāya bhramayedvisṛjettataḥ // 279 AbhT_29.279 saṃghaṭṭotpāṭayogena vedhayedgranthipañcakam / saṃghaṭṭavṛttiyugalaṃ madhyadhāma vicintayet // 280 AbhT_29.280 nātmavyomabahirmantradehasaṃdhānamācaret / dīkṣeyaṃ sarvajantūnāṃ śivatāpattidāyikā // 281 AbhT_29.281 dīkṣānte dīpakān paktvā samastaiḥ sādhakaiḥ saha / caruḥ prāśyaḥ kulācāryairmahāpātakanāśanaḥ // 282 AbhT_29.282 iti śrīratnamālāyāmūnādhikavidhistu yaḥ / sa eva pātakaṃ tasya praśamo@yaṃ prakīrtitaḥ // 283 AbhT_29.283 pare@hani guroḥ kāryo yāgastena vinā yataḥ / na vidhiḥ pūrṇatāṃ yāti kuryādyatnena taṃ tataḥ // 284 AbhT_29.284 yena yena gurustuṣyettattadasmai nivedayet / cakracaryāntarāle@syā vidhiḥ saṃcāra ucyāte // 285 AbhT_29.285 alipātraṃ susaṃpūrṇaṃ vīrendrakarasaṃsthitam / avalokya paraṃ brahma tatpivedājñayā guroḥ // 286 AbhT_29.286 tarpayitvā tu bhūtāni gurave vinivedayet / kṛtvā bhuvi guruṃ natvādāya saṃtarpya khecarīḥ // 287 AbhT_29.287 svaṃ mantraṃ tacca vanditvā dūtīṃ gaṇaptiṃ gurūn / kṣetrapaṃ vīrasaṅghātaṃ gurvādikramaśastataḥ // 288 AbhT_29.288 vīraspṛṣṭaṃ svayaṃ dravyaṃ pivennaivānyathā kvacit / parabrahmaṇyavettāro@gamāgamavivarjitāḥ // 289 AbhT_29.289 lobhamohamadakrodharāgamāyājuṣaśca ye / taiḥ sākaṃ na ca kartavyametacchreyorthinātmani // 290 AbhT_29.290 yāgādau yāgamadhye ca yāgānte gurupūjane / naimittikeṣu prokteṣu śiṣyaḥ kuryādimaṃ vidhim // 291 AbhT_29.291 iti rahasyavidhiḥ paricarcito gurumukhānubhavaiḥ suparisphuṭaḥ / AbhT_29.292 :c30 atha śrītantrāloke triṃśamāhnikam atha yathocitamantrakadambakaṃ trikakulakramayogi nirūpyate / tāvadvimarśānārūḍhadhiyāṃ tātsiddhaye kramāt // 1 AbhT_30.1 pratibuddhā hi te mantrā vimarśaikasvabhāvakāḥ / svatantrasyaiva ciddhāmnaḥ svātantryāt kartṛtāmayāḥ // 2 AbhT_30.2 yamāviśanti cācāryaṃ taṃ tādātmyanirūḍhitaḥ / svatantrīkurvate yānti karaṇānyapi kartṛtām // 3 AbhT_30.3 ādhāraśaktau hrīṃ pṛthvīprabhṛtau tu catuṣṭaye / kṣlāṃ kṣvīṃ vaṃ kṣamiti prāhuḥ kramādvarṇacatuṣṭayam // 4 AbhT_30.4 haṃ nāle yaṃ tathā raṃ laṃ vaṃ dharmādicatuṣṭaye / ṛṃ ṝṃ ḷṃ ḷḷṃ catuṣke ca viparītakramādbhavet // 5 AbhT_30.5 oṃ auṃ hastrayamityetadvidyāmāyākalātraye / anusvāravisargau ca vidyeśeśvaratattvayoḥ // 6 AbhT_30.6 kādibhāntāḥ kesareṣu prāṇo@ṣṭasvarasaṃyutaḥ / sabinduko daleṣvaṣṭasvatha svaṃ nāma dīpitam // 7 AbhT_30.7 śaktīnāṃ navakasya syācchaṣasā maṇḍalatraye / sabindukāḥ kṣmaṃ prete jraṃ śūlaśṛṅgeṣu kalpayet // 8 AbhT_30.8 pṛthagāsanapūjāyāṃ kramānmantrā ime smṛtāḥ / saṃkṣepapūjane tu prāgādyamantyaṃ ca bījakam // 9 AbhT_30.9 ādāyādhāraśaktyādiśūlaśṛṅgāntamarcayet / agnimārutapṛthvyambusaṣaṣṭhasvarabindukam // 10 AbhT_30.10 ratiśekharamantro@sya vaktrāṅgaṃ hrasvadīrghakaiḥ / agniprāṇāgnisaṃhārakālendrāmbusamīraṇāḥ // 11 AbhT_30.11 saṣaṣṭhasvarabirndvadhacandrādyāḥ syurnavātmanaḥ / bindunādādikā vyāptiḥ śrīmattraiśirase mate // 12 AbhT_30.12 kṣepākrānticidudbodhadīpanasthāpanānyatha / tatsaṃvittistadāpattiriti saṃjñābhiśabditā // 13 AbhT_30.13 etāvatī mahāvyāptirmūrtitvenātra kīrtitā / pariṇāmastallayaśca namaskāraḥ sa ucyate // 14 AbhT_30.14 eṣa tryarṇojjhito@dhastāddīrghaiḥ ṣaḍbhiḥ svarairyutaḥ / ṣaḍaṅgāni hṛdādīni vaktrāṇyasya ca kalpayet // 15 AbhT_30.15 kṣayaravalabījaistu dīptairbinduvibhūṣitaiḥ / jhakārasaṃhṛtiprāṇāḥ saṣaṣṭhasvarabindukāḥ // 16 AbhT_30.16 eṣa bhairavasadmāvaścandrārdhādivibhūṣitaḥ / mātṛkāmālinīmantrau prāgeva samudāhṛtau // 17 AbhT_30.17 oṃkāro@tha caturthyantā saṃjñā natiriti kramāt / gaṇeśādiṣu mantraḥ syādbījaṃ yeṣu na coditam // 18 AbhT_30.18 nāmādyakṣaramākārabinducandrādidīpitam / sarveṣāmeva bījānāṃ taccaturdaśaṣaṣṭhayuk // 19 AbhT_30.19 āmantritānyaghoryāditritayasya kramoditaiḥ / bījairvisargiṇī māyā huṃ hakāro visargavān // 20 AbhT_30.20 punardevītrayasyāpi kramādāmantraṇatrayam / dvitīyasminpade@kāra ekārasyeha ca smṛtaḥ // 21 AbhT_30.21 tataḥ śaktidvayāmantro luptaṃ tatrāntyamakṣaram / he@gnivarṇāvubhau pañcasvarayuktau parau pṛthak // 22 AbhT_30.22 akārayuktāvastraṃ huṃ ha visargī punaḥ śaraḥ / tāreṇa saha vasvagnivarṇārdhārṇadvayādhikā // 23 AbhT_30.23 eṣā parāparādevyā vidyā śrītrikaśāsane / pañcaṣaṭpañcavedākṣivahninetrākṣaraṃ padam // 24 AbhT_30.24 aghoryādau saptake syāt pivanyāḥ pariśiṣṭakam / pratyekavarṇago@pyuktaḥ siddhayogīśvarīmate // 25 AbhT_30.25 devatācakravinyāsaḥ sa bahutvānna lipyate / māyā visargiṇī huṃ phaṭ ceti mantro@parātmakaḥ // 26 AbhT_30.26 parāyāstūktasadvyāptirjīvaḥ sahacaturdaśaḥ / sānekabhedā triśiraḥśāstre proktā maheśinā // 27 AbhT_30.27 svarūpato vibhinnāpi racanānekasaṅkulā / jīvaḥ prāṇastha evātra prāṇo vā jīvasaṃsthitaḥ // 28 AbhT_30.28 ādhārādheyabhāvena avinābhāvayogataḥ / haṃsaṃ cāmṛtamadhyasthaṃ kālarudravibheditam // 29 AbhT_30.29 bhuvaneśaśiroyuktamanaṅgadvayayojitam / dīptāddīptataraṃ jñeyaṃ ṣaṭcakrakramayojitam // 30 AbhT_30.30 prāṇaṃ daṇḍāsanasthaṃ tu guhyaśaktīcchayā yutam / pareyaṃ vācikoddiṣṭā mahājñānasvarūpataḥ // 31 AbhT_30.31 sphuṭaṃ bhairavahṛjjñānamidaṃ tvekākṣaraṃ param / amṛtaṃ kevalaṃ khasthaṃ yadvā sāvitrikāyutam // 32 AbhT_30.32 śūnyadvayasamopetaṃ parāyā hṛdayaṃ param / yugmayāge prasiddhaṃ tu kartavyaṃ tattvavedibhiḥ // 33 AbhT_30.33 anye@pyekākṣarā ye tu ekavīravidhānataḥ / guptā guptatarāste tu aṃgābhijanavarjitāḥ // 34 AbhT_30.34 yaṣṭavyāḥ sādhakendraistu kulasthāḥ siddhidāyakāḥ / kulakramavidhānena sūkṣmavijñānayogataḥ // 35 AbhT_30.35 anuṣṭheyāḥ sadā devi striyā vā puruṣeṇa vā / sakāro dīrghaṣaṭkena yukto@ṅgānyānanāni tu // 36 AbhT_30.36 syāt sa eva paraṃ hrasvapañcasvarakhasaṃyutaḥ / oṃkāraiḥ pañcabhirmantro vidyāṅgahṛdayaṃ bhavet // 37 AbhT_30.37 praṇavaścāmṛte tejomālini svāhayā saha / ekādaśākṣaraṃ brahmaśirastanmālinīmate // 38 AbhT_30.38 vedavedani hūṃ phaṭca praṇavādiyutā śikhā / vajriṇe vajradharāya svāhetyoṃkārapūrvakam // 39 AbhT_30.39 ekādaśākṣaraṃ varma puruṣṭutamiti smṛtam / tāro dvijihvaḥ khaśarasvarayugjīva eva ca // 40 AbhT_30.40 netrametatprakāśātma sarvasādhāraṇaṃ smṛtam / tāraḥ ślīṃ paśu huṃ phat ca tadastraṃ rasavarṇakam // 41 AbhT_30.41 laraṭakṣavayairdīrghaiḥ samayuktaiḥ sabindukaiḥ / indrādayastadastrāṇi hrasvairviṣṇuprajāpatī // 42 AbhT_30.42 smṛtau turyadvitīyābhyāṃ hrasvābhyāṃ padmacakrake / namaḥ svāhā tathā vauṣaṭ huṃ vaṣaṭ phaṭ ca jātayaḥ // 43 AbhT_30.43 aṅgeṣu kramaśaḥ ṣaṭsu karmasvatha tadātmikāḥ / jape home tathāpyāye samuccāṭe@tha śāntike // 44 AbhT_30.44 abhicāre ca mantrāṇāṃ namaskārādijātayaḥ / akṣiṣaṇmunivargebhyo dvitīyāḥ saha bindunā // 45 AbhT_30.45 yonyarṇena ca mātṝṇāṃ sadmāvaḥ kālakarṣiṇī / ādyojjhito vāpyantena varjito vātha saṃmataḥ // 46 AbhT_30.46 jīvaḥ prāṇapuṭāntaḥsthaḥ kālānalasamadyutiḥ / atidīptastu vāmāṃghrirbhūṣito mūrdhni bindunā // 47 AbhT_30.47 dakṣajānugataścāyaṃ sarvamātṛgaṇārcitaḥ / anena prāṇitāḥ sarve dadate vāñchitaṃ phalam // 48 AbhT_30.48 sadbhāvaḥ paramo hyeṣa mātṝṇāṃ bhairavasya ca / tasmādenaṃ japenmantrī ya icchetsiddhimuttamām // 49 AbhT_30.49 rudraśaktisamāveśo nityamatra pratiṣṭhitaḥ / yasmādeṣā parā śaktirbhedenānyena kīrtitā // 50 AbhT_30.50 yāvatyaḥ siddhayastantre tāḥ sarvāḥ kurute tviyam / aṅgavaktrāṇi cāpyasyāḥ prāgvatsvaraniyogataḥ // 51 AbhT_30.51 daṇḍo jīvastriśūlaṃ ca dakṣāṅgulyaparastanau / nābhikaṇṭhau marudrudrau visargaḥ satriśūlakaḥ // 52 AbhT_30.52 sarvayoginicakrāṇāmadhipo@yamudāhṛtaḥ / asyāpyuccāraṇādeva saṃvittiḥ syātpuroditā // 53 AbhT_30.53 mahācaṇḍeti tu yogeśvaṛ ityaṣṭavarṇakam / navārṇeyaṃ guptatarā sadbhāvaḥ kālakarṣiṇī // 54 AbhT_30.54 śrīḍāmare mahāyāge parātparataroditā / sudhācchedakaṣaṇṭhādyairbījaṃ chedakamasvaram // 55 AbhT_30.55 adhyardhārṇā kālarātriḥ kṣurikā mālinīmate / śatāvartanayā hyasyā jāyate mūrdhni vedanā // 56 AbhT_30.56 evaṃ pratyayamālocya mṛtyujiddhyānamāśrayet / naināṃ samuccareddevi ya iccheddīrghajīvitam // 57 AbhT_30.57 dvirdaṇḍāgnī śūlanabhaḥprāṇāśchettranalau tathā / kūṭāgnī savisargāśca pañcāpyete@tha pañcasu // 58 AbhT_30.58 vyomasviti śivenoktaṃ tantrasadbhāvaśāsane / chedinī kṣurikeyaṃ syādyayā yojayate pare // 59 AbhT_30.59 bindvindvanalakūṭāgnimarutṣaṣṭhasvarairyutam / āpādatalamūrdhāntaṃ smaredastramidaṃ jvalat // 60 AbhT_30.60 kuñcanaṃ cāṅgulīnāṃ tu kartavyaṃ codanaṃ tataḥ / jānvādiparacakrāntaṃ cakrāccakraṃ tu kuñcayet // 61 AbhT_30.61 kathitaṃ sarahasyaṃ tu sadyonirvāṇakaṃ param / athocyate brahmavidyā sadyaḥpratyayadāyinī // 62 AbhT_30.62 śivaḥ śrībhūtirājo yāmasmabhyaṃ pratyapādayat / sarveṣāmeva bhūtānāṃ maraṇe samupasthite // 63 AbhT_30.63 yayā paṭhitayotkramya jīvo yāti nirañjanam / yā jñānino@pi saṃpūrṇakṛtyasyāpi śrutā satī // 64 AbhT_30.64 prāṇādicchedajāṃ mṛtyuvyathāṃ sadyo vyapohati / yāmākarṇya mahāmohavivaśo@pi kramādgataḥ // 65 AbhT_30.65 prabodhaṃ vaktṛsāṃmukhyamabhyeti rabhasātsvayam / paramapadāttvamihāgāḥ sanātanastvaṃ jahīhi dehāntam // 66 AbhT_30.66 pādāṅguṣṭhādi vibho nibandhanaṃ bandhanaṃ hyugram / āryāvākyamidaṃ pūrvaṃ bhuvanākhyaiḥ padairbhavet // 67 AbhT_30.67 gulphānte jānugataṃ jatrusthaṃ bandhanaṃ tathā meḍhre / jahihi puramagryamadhyaṃ hṛtpadmāttvaṃ samuttiṣṭha // 68 AbhT_30.68 etāvadbhiḥ padairetadāryāvākyaṃ dvitīyakam / haṃsa hayagrīva vibho sadāśivastvaṃ paro@si jīvākhyaḥ // 69 AbhT_30.69 ravisomavahnisaṅghadṛbindudeho hahaha samutkrāma / tṛtīyamāryāvākyaṃ prāksaṃkhyairekādhikaiḥ padaiḥ // 70 AbhT_30.70 haṃsamahāmantramayaḥ sanātanastvaṃ śubhāśubhāpekṣī / maṇḍalamadhyaniviṣṭaḥ śaktimahāsetukāraṇamahārthaḥ // 71 AbhT_30.71 kamalobhayaviniviṣṭaḥ prabodhamāyāhi devatādeha / āryāvākyamidaṃ sārdhaṃ rudrasaṃkhyapaderitam // 72 AbhT_30.72 niḥśvāse tvapaśabdasya sthāne@styupa iti dhvaniḥ / ajñānāttvaṃ baddhaḥ prabodhitottiṣṭha devāde // 73 AbhT_30.73 etatpañcamamāryārdhavākyaṃ syātsaptabhiḥ padaiḥ / vraja tālusāhvayāntaṃ hyauḍambaraghaṭṭitaṃ mahādvāram // 74 AbhT_30.74 prāpya prayāhi haṃho haṃho vā vāmadevapadam / āryyāvākyamidaṃ ṣaṣṭhaṃ syāccaturdaśabhiḥ padaiḥ // 75 AbhT_30.75 granthīśvara paramātman śānta mahātālurandhramāsādya / utkrama he deheśvara nirañjanaṃ śivapadaṃ prayāhyāśu // 76 AbhT_30.76 āryāvākyaṃ saptamaṃ syāttaccaturdaśabhiḥ padaiḥ / prabhañjanastvamityevaṃ pāṭho niḥśvāsaśāsane // 77 AbhT_30.77 ākramya madhyamārgaṃ prāṇāpānau samāhṛtya / dharmādharmau tyaktvā nārāyaṇa yāhi śāntāntam // 78 AbhT_30.78 āryāvākyamidaṃ proktamaṣṭamaṃ navabhiḥ padaiḥ / he brahman he viṣṇo he rudra śivo@si vāsudevastvam // 79 AbhT_30.79 agnīṣomasanātanamṛtpiṇḍaṃ jahihi he mahākāśa / etadbhuvanasaṃkhyātairāryyāvākyaṃ prakīrtitam // 80 AbhT_30.80 sanātma tripiṇḍamiti mahākośamiti sthitam / padatrayaṃ tu niḥśvāsamukuṭottarakādiṣu // 81 AbhT_30.81 aṅguṣṭhamātramamalamāvaraṇaṃ jahihi he mahāsūkṣma / āryyāvākyamidaṃ ṣaḍbhiḥ padairdaśamamucyate // 82 AbhT_30.82 alaṃ dviriti sūkṣmaṃ cetyevaṃ śrīmukuṭottare / puruṣastvaṃ prakṛtimayairbaddho@haṅkāratantunā bandhaiḥ // 83 AbhT_30.83 abhavābhava nityodita paramātmaṃstyaja sarāgamadhvānam / etattrayodaśapadaṃ syādāryāvākyamuttamam // 84 AbhT_30.84 hrīṃhūṃmantraśarīramavilambamāśu tvamehi dehāntam / āryārdhavākyametatsyād dvādaśaṃ ṣaṭpadaṃ param // 85 AbhT_30.85 tadidaṃ guṇabhūtamayaṃ tyaja sva ṣoṭkośikaṃ piṇḍam / syāt trayodaśamāryārdhaṃ padaiḥ saptabhirīdṛśam // 86 AbhT_30.86 mā dehaṃ bhūtamayaṃ pragṛhyatāṃ śāśvataṃ mahādeham / āryārdhavākyaṃ tāvadbhiḥ padairetaccaturdaśam // 87 AbhT_30.87 maṇḍalamamalamanantaṃ tridhā sthitaṃ gaccha bhittvaitat / āryārdhavākyamaṣṭābhiḥ padaiḥ pañcadaśaṃ tvidam // 88 AbhT_30.88 sakaleyaṃ brahmavidyā syātpañcadaśabhiḥ sphuṭaiḥ / vākyaiḥ pañcākṣaraistvasyā niṣkalā parikīrtyate // 89 AbhT_30.89 prativākyaṃ yayādyantayojitā paripaṭhyate / tāro māyā vedakalo mātṛtāro navātmakaḥ // 90 AbhT_30.90 iti pañcākṣarāṇi syuḥ proktavyāptyanusārataḥ / binduprāṇāmṛtajalaṃ marutṣaṣṭhasvarānvitam // 91 AbhT_30.91 etena śaktyuccārasthabījenālabhyate paśuḥ / kṛtadīkṣāvidhiḥ pūrvaṃ brahmaghno@pi viśuddhyati // 92 AbhT_30.92 laghutvena tulāśuddhiḥ sadyaḥpratyayakāriṇī / tāraḥ śamarayaiḥ piṇḍo natiśca caturarṇakam // 93 AbhT_30.93 śākinīstobhanaṃ marma hṛdayaṃ jīvitaṃ tvidam / ṣaṣṭhaprāṇatrikūṭordhvabāhuśūlākhyabindubhiḥ // 94 AbhT_30.94 anackanāsādhovaktracandrakhaṇḍaiśca maṇḍitam / hṛdayaṃ bhairavākhyaṃ tu sarvasaṃhārakārakam // 95 AbhT_30.95 agnimaṇḍalamadhyasthabhairavānalatāpitāḥ / vaśamāyānti śākinyaḥ sthānametena ceddahet // 96 AbhT_30.96 visarjayettāḥ prathamamanyathā cchidrayanti tāḥ / hrīṃ klīṃ vleṃ kleṃ ebhirvarṇairdvādaśasvarabhūṣitaiḥ // 97 AbhT_30.97 priyamelāpanaṃ nāma hṛdayaṃ sampuṭaṃ japet / pratyekamathavā dvābhyāṃ sarvairvā vidhiruttamaḥ // 98 AbhT_30.98 tulāmelakayogaḥ śrītantrasadbhāvaśāsane / ya uktaḥ śambhunāthena sa mayā darśitaḥ kramāt // 99 AbhT_30.99 atha vittavihīnānāṃ prapannānāṃ ca tattvataḥ / deśakālādidoṣeṇa na tathādhyavasāyinām // 100 AbhT_30.100 prakartavyā yathā dīkṣā śrīsantatyāgamoditā / kathyate hāṭakeśānapātālādhipacoditā // 101 AbhT_30.101 śrīnātha ārya bhagavannetattritayaṃ hi kanda ādhāre / varuṇo macchando bhagavatta iti trayamidaṃ hṛdaye // 102 AbhT_30.102 dharmādivargasaṃjñāścatvāraḥ kaṇṭhadeśagāḥ pūjyāḥ / hrīṃśrīṃpūrvāḥ sarve sambodhajuṣaśca pādaśabdāntāḥ // 103 AbhT_30.103 mūrdhatale vidyātrayamuktaṃ bhāvyatha mano@bhiyogena / kusumairānandairvā bhāvanayā vāpi kevalayā // 104 AbhT_30.104 guruṇā tattvavidā kila śiṣyo yadi mokṣamātrakṛtahṛdayaḥ / mokṣaikadānacaturā dīkṣā seyaṃ paropaniṣaduktā // 105 AbhT_30.105 etaddīkṣādīkṣita etadvidyātrayaṃ smaran hṛdaye / bāhyārcādi vinaiva hi vrajati paraṃ dhāma dehānte // 106 AbhT_30.106 praṇavo māyā bindurvarṇatrayamāditaḥ kuryāt / padapañcakasya saṃbodhanayuktasyāgnidayitānte // 107 AbhT_30.107 siddhasādhani tatpūrvaṃ śabdabrahmasvarūpiṇi / samastabandhaśabdena sahitaṃ ca nikṛntani // 108 AbhT_30.108 bodhani śivasadbhāvajananyāmantritaṃ ca tat / pañcāṣṭarandhratryaṣṭārṇakrameṇa padapañcakam // 109 AbhT_30.109 khapañcārṇā parabrahmavidyeyaṃ mokṣadā śivā / anuttarecche ghāntaśca satrayodaśasusvaraḥ // 110 AbhT_30.110 asya varṇatrayasyānte tvantaḥsthānāṃ catuṣṭayam / vargādyaśvau tryasrabinduyuk pānto@rṇatrayādataḥ // 111 AbhT_30.111 mahāhāṭakaśabdādyamīśvarītyarṇasaptakam / āmantritaṃ kṣamasveti tryarṇaṃ pāpāntakāriṇi // 112 AbhT_30.112 ṣaḍarṇaṃ pāpaśabdādivimohanipadaṃ tataḥ / pāpaṃ hana dhuna dvirdvirdaśārṇaṃ padamīdṛśam // 113 AbhT_30.113 pañcamyantaṃ ṣaḍarṇaṃ syādrudraśaktivaśāditi / tata ekākṣaraṃ yattadvisargabrahma kīrtitam // 114 AbhT_30.114 tadanackatakāreṇa sahaikībhāvataḥ paṭhet / randhrābdhivarṇā vidyeyaṃ dīkṣāvidyeti kīrtitā // 115 AbhT_30.115 māyārṇañca pare brahme caturvidye padatrayam / aṣṭārṇamatha pañcārṇaṃ yogadhāriṇisaṃjñitam // 116 AbhT_30.116 ātmāntarātmaparamātmarūpaṃ ca padatrayam / ekārāntaṃ bodhanasthaṃ daśārṇaṃ parikīrtitam // 117 AbhT_30.117 rudraśaktīti vedārṇaṃ syādrudradayite@tha me / pāpaṃ dahadahetyeṣā dvādaśārṇā catuṣpadī // 118 AbhT_30.118 saumye sadāśive yugmaṃ ṣaṭkaṃ bindviṣusāvahā / sārdhavarṇacatuṣkaṃ tadityeṣā samayāpahā // 119 AbhT_30.119 vidyā sārdhārṇakhaśarasaṃkhyā sā pārameśvarī / etadvidyātrayaṃ śrīmadbhūtirājo nyarūpayat // 120 AbhT_30.120 yaḥ sākṣādabhajacchrīmāñśrīkaṇṭho mānuṣīṃ tanum / atra vīryaṃ puraivoktaṃ sarvatrānusaredguruḥ // 121 AbhT_30.121 arthabījapraveśāntaruccārādyanusārataḥ / nahi tatkiṃcanāpyasti yatpurā na nirūpitam // 122 AbhT_30.122 niṣphalā punaruktistu nāsmabhyaṃ jātu rocate / ityevaṃ mantravidyādisvarūpamupavarṇitam // 123 AbhT_30.123 :c31 atha śrītantrāloke ekatriṃśamāhnikam atha maṇḍalasadbhāvaḥ saṃkṣepeṇābhidhīyate / sādhayitvā diśaṃ pūrvāṃ sūtramāsphālayetsamam // 1 AbhT_31.1 tadardhayitvā madhyaprākpratīcīṣvaṅkayetpunaḥ / tato@pyardhatadardhārdhamānataḥ pūrvapaścimau // 2 AbhT_31.2 aṅkayettāvatā dadyāt sūtreṇa bhramayugmakam / matsyasandhidvayaṃ tvevaṃ dakṣiṇottarayorbhavet // 3 AbhT_31.3 tanmadhye pātayetsūtraṃ dakṣiṇottarasiddhaye / yadi vā prākparāktulyasūtreṇottaradakṣiṇe // 4 AbhT_31.4 aṅkayedaparādaṅkāt pūrvādapi tathaiva te / matsyamadhye kṣipetsūtramāyataṃ dakṣiṇottare // 5 AbhT_31.5 matakṣetrārdhamānena madhyāddikṣvaṅkayettataḥ / sūtrābhyāṃ digdvayotthābhyāṃ matsyaḥ syātpratikoṇagaḥ // 6 AbhT_31.6 matsyeṣu vedāḥ sūtrāṇītyevaṃ syāccaturasrakam / ekasmātprabhṛti proktaṃ śatāntaṃ maṇḍalaṃ yataḥ // 7 AbhT_31.7 siddhātantre maṇḍalānāṃ śataṃ tatpīṭha ucyate / yattanmadhyagataṃ mukhyaṃ maṇḍalānāṃ trayaṃ smṛtam // 8 AbhT_31.8 madhyaśūlaṃ tritriśūlaṃ navaśūlamiti sphuṭam / tatra śūlavidhānaṃ yaduktaṃ bhedairanantakaiḥ // 9 AbhT_31.9 tadyoni maṇḍalaṃ brūmaḥ sadbhāvakramadarśitam / vedāśrite caturhaste tribhāgaṃ sarvatastyajet // 10 AbhT_31.10 bhāgaiḥ ṣoḍaśabhiḥ sarvaṃ tattatkṣetraṃ vibhājayet / brahmasūtradvayasyātha madhyaṃ brahmapadaṃ sphuṭam // 11 AbhT_31.11 kṛtvāvadhiṃ tato lakṣyaṃ caturthaṃ sūtramāditaḥ / tatastiryagvrajet sūtraṃ caturthaṃ tadanantare // 12 AbhT_31.12 koṣṭhe cendudvayaṃ kuryādbahirbhāgārdhabhāgataḥ / tayorlagnaṃ brahmasūtrāttṛtīye marmaṇi sthitam // 13 AbhT_31.13 koṣṭhakārdhe@paraṃ ceti yugmamantarmukhaṃ bhavet / brahmasūtrāddvitīyasmin haste marmaṇi niścalam // 14 AbhT_31.14 kṛtvā pūrṇenduyugalaṃ vartayeta vicakṣaṇaḥ / brahmasūtragatāt ṣaṣṭhāt tiryagbhāgāttṛtīyake // 15 AbhT_31.15 kṛtvārdhakoṣṭhake sūtraṃ pūrṇacandrāgralambitam / bhramayedunmukhaṃ khaṇḍacandrayugvahnibhāgagam // 16 AbhT_31.16 tiryagbhāgadvayaṃ tyaktvā khaṇḍendoḥ paścimāttataḥ / koṇaṃ yāvattathā syācca kuryāt khaṇḍaṃ bhramadvayam // 17 AbhT_31.17 sutīkṣṇakuṭilāgraṃ tadekaṃ śṛṅgaṃ prajāyate / dvitīyasminnapi proktaḥ śṛṅga eṣa vidhiḥ sphuṭaḥ // 18 AbhT_31.18 madhyaśṛṅge@tha kartavye tṛtīye ūrdhvakoṣṭhake / caturthārdhe ca candrārdhadvayamantarmukhaṃ bhavet // 19 AbhT_31.19 tacca pūrṇendumekaṃ prāgvartitaṃ prāpnuyādyathā / anyonyagranthiyogena baddhāratvaṃ prajāyate // 20 AbhT_31.20 evaṃ dvitīyapārśve@sya khaṇḍendudvayavartanāt / madhyābhyāṃ gaṇḍikā śliṣṭā parābhyāmagrato nayet // 21 AbhT_31.21 sūtraṃ pārśvadvaye yena tīkṣṇaṃ syānmadhyaśṛṅgagam / pārśvadvayādhare paścādbrahmasūtraṃ dvitīyakam // 22 AbhT_31.22 avadhānena saṃgrāhyamācāryeṇohavedinā / bhavetpaścānmukho mantrī tasmiṃśca brahmasūtrake // 23 AbhT_31.23 madhyaśṛṅgaṃ varjayitvā sarvaḥ pūrvodito vidhiḥ / tato yadunmukhaṃ khaṇḍacandrayugmaṃ puroditam // 24 AbhT_31.24 tato dvayena kartavyā gaṇḍikāntaḥsusaṃgatā / dvayenāgragasūtrābhyāṃ madhyaśṛṅgadvayaṃ bhavet // 25 AbhT_31.25 adho bhāgavivṛddhyāsya padmaṃ vṛttacatuṣṭayam / tataścakraṃ ṣoḍaśāraṃ dvādaśāraṃ dvidhātha tat // 26 AbhT_31.26 madhye kuleśvarīsthānaṃ vyoma vā tilakaṃ ca vā / padmaṃ vātha ṣaḍaraṃ vā viyaddvādaśakaṃ ca vā // 27 AbhT_31.27 tritriśūle@tra saptāre śliṣṭamātreṇa madhyataḥ / padmānāmatha cakrāṇāṃ vyomnāṃ vā saptakaṃ bhavet // 28 AbhT_31.28 miśritaṃ vātha saṃkīrṇaṃ samāsavyāsabhedataḥ / tataḥ kṣetrārdhamānena kṣetraṃ tatrādhikaṃ kṣipet // 29 AbhT_31.29 tatra daṇḍaḥ smṛto bhāgaḥ ṣaḍarāmalasārakaḥ / sutīkṣṇāgraḥ suraktābhaḥ kṣaṇādāveśakārakaḥ // 30 AbhT_31.30 yā sā kuṇḍalinī devī taraṅgākhyā mahormiṇī / sā ṣaḍaśreṇa kandākhye sthitā ṣaḍdevatātmikā // 31 AbhT_31.31 aṣṭabhāgaiśca vistīrṇo dīrghaścāpi tadardhataḥ / tato dvārāṇi kāryāṇi citravartanayā kramāt // 32 AbhT_31.32 vedāśrāyatarūpāṇi yadivā vṛttamātrataḥ / spaṣṭaśṛṅgamatho kuryādyadivā vaiparītyataḥ // 33 AbhT_31.33 unmukhaṃ candrayugmaṃ vā bhaṅktvā kuryāccatuṣṭayam / kuṭilo madhyataḥ spaṣṭo@dhomukhaḥ pārśvagaḥ sthitaḥ // 34 AbhT_31.34 uttāno@rdho@samaḥ pūrṇaḥ śliṣṭo granthigatastathā / candrasyetthaṃ dvādaśadhā vartanā bhramabhedinī // 35 AbhT_31.35 antarbahirmukhatvena sā punardvividhā matā / tadbhedānmaṇḍalānāṃ syādasaṅkhyo bhedavistaraḥ // 36 AbhT_31.36 pīṭhavīthībahiarbhūmikaṇṭhakarṇakapolataḥ / śobhopaśobhāsaṃbhedādguṇarekhāvikalpataḥ // 37 AbhT_31.37 svastikadvitayādyaṣṭatayāparyantabhedataḥ / bhāvābhāvavikalpena maṇḍalānāmanantatā // 38 AbhT_31.38 tato rajāṃsi deyāni yathāśobhānusārataḥ / sindūraṃ rājavartaṃ ca khaṭikā ca sitottamā // 39 AbhT_31.39 uttamāni rajāṃsīha devatātrayayogataḥ / parā candrasamaprakhyā raktā devī parāparā // 40 AbhT_31.40 aparā sā parā kālī bhīṣaṇā caṇḍayoginī / dṛṣṭvaitanmaṇḍalaṃ devyaḥ sarvā nṛtyanti sarvadā // 41 AbhT_31.41 anarcite@pyadīkṣeṇa dṛṣṭe dīkṣyeta mātṛbhiḥ / kiṃvātibahunoktena tritriśūlārasaptakāḥ // 42 AbhT_31.42 śūlayāgāḥ ṣaṭ sahasrāṇyevaṃ sārdhaśatadvayam / yā sā devī parā śaktiḥ prāṇavāhā vyavasthitā // 43 AbhT_31.43 viśvāntaḥ kuṇḍalākārā sā sākṣādatra vartitā / tattvāni tattvadevyaśca viśvamasminpratiṣṭhitam // 44 AbhT_31.44 atrordhve tantumātreṇa tisraḥ śūlāragāḥ sthitāḥ / āsanatvena cecchādyā bhogamokṣaprasādhikāḥ // 45 AbhT_31.45 tāstu mokṣaikakāmasya śūlārāviddhamadhyakāḥ / tasmādenaṃ mahāyāgaṃ mahāvibhavavistaraiḥ // 46 AbhT_31.46 pūjayedbhūtikāmo vā mokṣakāmo@pivā budhaḥ / asya darśanamātreṇa bhūtavetālaguhyakāḥ // 47 AbhT_31.47 palāyante daśa diśaḥ śivaḥ sākṣātprasīdati / mandaśaktibalāviddho@pyetanmaṇḍalapūjanāt // 48 AbhT_31.48 satataṃ māsaṣaṭkena trikajñānaṃ samaśnute / yatprāpya heyopādeyaṃ svayameva vicārya saḥ // 49 AbhT_31.49 dehānte syādbhairavātmā siddhikāmo@tha siddhyati / maṇḍalasyāsya yo vyāptiṃ devatānyāsameva ca // 50 AbhT_31.50 vartanāṃ ca vijānāti sa gurustrikaśāsane / tasya pādarajo mūrdhni dhāryaṃ śivasamīhinā // 51 AbhT_31.51 atra sṛṣṭisthitidhvaṃsān kramāt trīnapi pūjayet / turyaṃ tu madhyato yadvā sarveṣu paripūrakam // 52 AbhT_31.52 catustriśūlaṃ vā guptadaṇḍaṃ yāgaṃ samācaret / tatra tat pūjayetsamyak sphuṭaṃ kramacatuṣṭayam // 53 AbhT_31.53 ityetatkathitaṃ gupte ṣaḍardhahṛdaye pare / ṣaṭke proktaṃ sūcitaṃ śrīsiddhayogīśvarīmate // 54 AbhT_31.54 agrataḥ sūtrayitvā tu maṇḍalaṃ sarvakāmadam / mahāśūlasamopetaṃ padmacakrādibhūṣitam // 55 AbhT_31.55 dvāre dvāre likhecchūlaṃ varjayitvā tu paścimam / koṇeṣvapica vā kāryaṃ mahāśūlaṃ drumānvitam // 56 AbhT_31.56 amṛtāmbhobhavārīṇāṃ śūlāgre tu trikaṃ trikam / śūla itthaṃ prakartavyamaṣṭadhā tat tridhāpivā // 57 AbhT_31.57 evaṃ saṃsūcitaṃ divyaṃ khecarīṇāṃ puraṃ tviti / sthānāntare@pi kathitaṃ śrīsiddhātantraśāsane // 58 AbhT_31.58 kajaṃ madhye tadardhena śūlaśṛṅgāṇi tāni tu / śūlāṅkaṃ maṇḍalaṃ kalpyaṃ kamalāṅkaṃ ca pūraṇe // 59 AbhT_31.59 atha śūlābjavinyāsaḥ śrīpūrve triśiromate / siddhātantre trikakule devyāyāmalamālayoḥ // 60 AbhT_31.60 yathoktaḥ sāraśāstre ca tantrasadbhāvaguhyayoḥ / tathā pradarśyate spaṣṭaṃ yadyapyuktakramādgataḥ // 61 AbhT_31.61 vedāśrite trihaste prāk pūrvamardha vibhājayet / hastārdhaṃ sarvatastyaktvā pūrvodagyāmyadiggatam // 62 AbhT_31.62 tryaṅgulaiḥ koṣṭhakairūrdhvaistiryak cāṣṭadvidhātmakaiḥ / dvau dvau bhāgau parityajya punardakṣiṇasaumyagau // 63 AbhT_31.63 brahmaṇaḥ pārśvayorjīvāccaturthāt pūrvatastathā / bhāgārdhabhāgamānaṃ tu khaṇḍacandradvayaṃ dvayam // 64 AbhT_31.64 tayorantastṛtīye tu dakṣiṇottarapārśvayoḥ / jīve khaṇḍenduyugalaṃ kuryādantarbhramādbudhaḥ // 65 AbhT_31.65 tayoraparamarmasthaṃ khaṇḍendudvayakoṭigam / bahirmukhaṃ bhramaṃ kuryāt khaṇḍacandradvayaṃ dvayam // 66 AbhT_31.66 tadvadbrahmaṇi kurvīta bhāgabhāgārdhasaṃmitam / tato dvitīyabhāgānte brahmaṇaḥ pārśvayordvayoḥ // 67 AbhT_31.67 dve rekhe pūrvage neye bhāgatryaṃśaśame budhaiḥ / ekārdhendūrdhvakoṭisthaṃ brahmasūtrāgrasaṅgatam // 68 AbhT_31.68 sūtradvayaṃ prakurvīta madhyaśṛṅgaprasiddhaye / tadagrapārśvayorjīvāt sūtramekāntare dhṛtam // 69 AbhT_31.69 ādidvitīyakhaṇḍendukoṇāt koṇāntamānayet / tayorevāparājjīvāt prathamārdhendukoṇataḥ // 70 AbhT_31.70 tadvadeva nayetsūtraṃ śṛṅgadvitayasiddhaye / kṣetrārdhe cāpare daṇḍo dvikaraśchannapañcakaḥ // 71 AbhT_31.71 ṣaḍvistṛtaṃ caturdīrghaṃ tadadho@malasārakam / vedāṅgulaṃ ca tadadho mūlaṃ tīkṣṇāgramiṣyate // 72 AbhT_31.72 ādikṣetrasya kurvīta dikṣu dvāracatuṣṭayam / hastāyāmaṃ tadardhaṃ vā vistārādapi tatsamam // 73 AbhT_31.73 dviguṇaṃ bāhyataḥ kuryāttataḥ padmaṃ yathā śṛṇu / ekaikabhāgamānāni kuryādvṛttāni vedavat // 74 AbhT_31.74 dikṣvaṣṭau punarapyaṣṭau jīvasūtrāṇi ṣoḍaśa / dvayordvayoḥ punarmadhye tatsaṃkhyātāni pātayet // 75 AbhT_31.75 eṣāṃ tṛtīyavṛttasthaṃ pārśvajīvasamaṃ bhramam / etadantaṃ prakurvīta tato jīvāgramānayet // 76 AbhT_31.76 yatraiva kutracitsaṅgastatsaṃbandhe sthirīkṛte / tatra kṛtvā nayenmantrī patrāgrāṇāṃ prasiddhaye // 77 AbhT_31.77 ekaikasmindale kuryātkesarāṇāṃ trayaṃ trayam / dviguṇāṣṭāṅgulaṃ kāryaṃ tadvacchṛṅgakajatrayam // 78 AbhT_31.78 karṇikā pītavarṇena mūlamadhyāgrabhedataḥ / sitaṃ raktaṃ tathā pītaṃ kāryaṃ kesarajālakam // 79 AbhT_31.79 dalāni śuklavarṇāni prativāraṇayā saha / pīṭhaṃ tadvaccatuṣkoṇaṃ karṇikārdhasamaṃ bahiḥ // 80 AbhT_31.80 sitaraktapītakṛṣṇaistatpādān vahnitaḥ kramāt / caturbhirapi śṛṅgāṇi tribhirmaṇḍalamiṣyate // 81 AbhT_31.81 daṇḍaḥ syānnīlaraktena pītamāmalasārakam / raktaṃ śūlaṃ prakurvīta yattatpūrvaṃ prakalpitam // 82 AbhT_31.82 paścāddvārasya pūrveṇa tyaktvāṅgulacatuṣṭayam / dvāraṃ vedāśri vṛttaṃ vā saṃkīrṇaṃ vā vicitritam // 83 AbhT_31.83 ekadvitripuraṃ tulyaṃ sāmudgamathavobhayam / kapolakaṇṭhaśobhopaśobhādibahucitritam // 84 AbhT_31.84 vicitrākārasaṃsthānaṃ vallīsūkṣmagṛhānvitam / śrīdevyāyāmale tūktaṃ kṣetre vedāśrite sati // 85 AbhT_31.85 ardhaṃ dvādaśadhā kṛtvā tiryagūrdhvaṃ ca tiryajam / bhāgamekaṃ svapārśvordhvaṃ guruḥ samavatārayet // 86 AbhT_31.86 madhyasthaṃ taṃ tribhāgaṃ ca tadante bhramayedubhau / bhāgamekaṃ parityajya tanmadhye bhramayetpunaḥ // 87 AbhT_31.87 tṛtīyāṃśordhvato bhrāmyamūrdhvāṃśaṃ yāvadantataḥ / caturthāṃśāttadūrdhvaṃ tu ūrdhvādho yojayetpunaḥ // 88 AbhT_31.88 tanmānādūrdhvamābhrāmya caturthena niyojayet / ūrdhvādyojayate sūtraṃ brahmasūtrāvadhi kramāt // 89 AbhT_31.89 kramādvaipulyataḥ kṛtvā aṃśaṃ vai hrāsayet punaḥ / ardhabhāgapramāṇastu daṇḍo dviguṇa iṣyate // 90 AbhT_31.90 bhāgaṃ bhāgaṃ gṛhītvā tu ubhayoratha gocarāt / bhrāmyaṃ pippalavat patraṃ vartanaiṣā tvadho bhavet // 91 AbhT_31.91 ṣoḍaśāṃśe likhetpadmaṃ dvādaśāṅgulalopanāt / tadūrdhvaṃ madhyabhāge tu vārijanma samālikhet // 92 AbhT_31.92 madhyaśṛṅgāvasāne tu tṛtīyaṃ vilikhettataḥ / savyāsavye tathaiveha kaṭisthābje samālikhet // 93 AbhT_31.93 karṇikā pītalā raktapītaśuklaṃ ca kesaram / dalāni padmabāhyasthā śuklā ca prativāraṇī // 94 AbhT_31.94 śūlaṃ kṛṣṇena rajasā brahmarekhā sitā punaḥ / śūlāgraṃ jvālayā yuktaṃ śūladaṇḍastu pītalaḥ // 95 AbhT_31.95 śūlamadhye ca yatpadmaṃ tatreśaṃ pūjayetsadā / asyordhve tu parāṃ dakṣe@nyāṃ vāme cāparāṃ budhaḥ // 96 AbhT_31.96 yā sā kālāntakā devī parātītā vyavasthitā / grasate śūlacakraṃ sā tvicchāmātreṇa sarvadā // 97 AbhT_31.97 śāntirūpā kalā hyeṣā vidyārūpā parā bhavet / aparā tu pratiṣṭhā syānnivṛttistu parāparā // 98 AbhT_31.98 bhairavaṃ daṇḍa ūrdhvasthaṃ rūpaṃ sādāśivātmakam / catasraḥ śaktayastvasya sthūlāḥ sūkṣmāstvanekadhā // 99 AbhT_31.99 eṣa yāgaḥ samākhyāto ḍāmarākhyastriśaktikaḥ / atha traiśirase śūlābjavidhirdṛṣṭo@bhilikhyate // 100 AbhT_31.100 vāmāmṛtādibhirmukhyaiḥ pavitraiḥ sumanoramaiḥ / bhūmiṃ rajāṃsi karaṇīṃ khaṭikāṃ mūlato@rcayet // 101 AbhT_31.101 caturaśre caturhaste madhye śūlaṃ karatrayam / caṇḍo dvihasta ūrdhvādhaḥpīṭhayugvipulastvasau // 102 AbhT_31.102 vasvaṅgulaḥ prakartavyaḥ sūtratrayasamanvitaḥ / dvādaśāṅgulamānena daṇḍamūle tu pīṭhikā // 103 AbhT_31.103 dairghyāttūcchrāyāccordhve ca caturaṅgulamānataḥ / ūrdhve@pyucchrāyato vedāṅgulā dairghyāddaśāṅgulā // 104 AbhT_31.104 śūlamūlagataṃ pīṭhīmadhyaṃ khābdhisamāṅgulam / kṛtvā daṇḍaṃ triśūlaṃ tu tribhirbhāgaiḥ samantataḥ // 105 AbhT_31.105 aṣṭāṅgulapramāṇaiḥ syāddhastamātraṃ samantataḥ / śūlāgraṃ śūlamadhyaṃ tacchūlamūlaṃ tu tadbhavet // 106 AbhT_31.106 vedī madhye prakartavyā ubhayośca ṣaḍaṅgulam / dvādaśāṅguladīrghā tu ubhayoḥ pārśvayostathā // 107 AbhT_31.107 caturaṅgulamucchrāyānmūle vedīṃ prakalpayet / ubhayoḥ pārśvayoścaivamardhacandrākṛtiṃ tathā // 108 AbhT_31.108 bhrāmayet khaṭikāsūtraṃ kaṭiṃ kuryāddviraṅgulām / vaipulyāddairghyato devi caturaṅgulamānataḥ // 109 AbhT_31.109 yādṛśaṃ dakṣiṇe bhāge vāme tadvatprakalpayet / madhye śūlāgravaipulyādaṅgulaśca adhordhvataḥ // 110 AbhT_31.110 caturaṅgulamānena vaipulyāttu ṣaḍaṅgulā / ucchrāyāttu tataḥ kāryā gaṇḍikā tu svarūpataḥ // 111 AbhT_31.111 pīṭhordhve tu prakartavyaṃ śūlamūlaṃ tu suvrate / śūlāgramaṅgulaṃ kāryaṃ sutīkṣṇaṃ tu ṣaḍaṅgulam // 112 AbhT_31.112 arāmadhyaṃ prakartavyamarādhastu ṣaḍaṅgulam / caturaṅgulanimnaṃ tu madhyaṃ tu parikalpayet // 113 AbhT_31.113 pūrvāparaṃ tadeveha madhye śūlaṃ tu tadbahiḥ / kārayeta tribhiḥ sūtrairekaikaṃ vartayeta ca // 114 AbhT_31.114 kajatrayaṃ tu śūlāgraṃ vedāṃśairdvādaśāṅgulam / kramāddakṣānyamadhyeṣu tryaṣṭadvādaśapatrakam // 115 AbhT_31.115 cakratrayaṃ vātapuraṃ padmamaṣṭāṅgulārakam / vidyābhikhyaṃ śūlamūle rajaḥ paścātprapātayet // 116 AbhT_31.116 triśūlaṃ daṇḍaparyantaṃ rājavartena pūrayet / sūtratrayasya pṛṣṭhe tu śuklaṃ cārātrayaṃ bhavet // 117 AbhT_31.117 śuklena rajasā śūlamūle vidyāmbujaṃ bhavet / raktaṃ raktāsitaṃ śuklaṃ kramādūrdhvāmbujatrayam // 118 AbhT_31.118 śuklena vyomarekhā syāt sā sthaulyādaṅgulaṃ bahiḥ / tāṃ tyaktvā vedikā kāryā hastamātraṃ pramāṇātaḥ // 119 AbhT_31.119 vaipulyatriguṇaṃ dairghyāt prākāraṃ caturaśrakam / samantato@tha dikṣu syurdvārāṇi karamātrataḥ // 120 AbhT_31.120 tridhā vibhajya kramaśo dvādaśāṅgulamānataḥ / kaṇṭhaṃ kapolaṃ śobhāṃ tu upaśobhāṃ tadantataḥ // 121 AbhT_31.121 prākāraṃ caturaśraṃ tu sabhūrekhāsamanvitam / sitaraktapītakṛṣṇai rajobhiḥ kārayettataḥ // 122 AbhT_31.122 raktai rajobhirmadhyaṃ tu yathāśobhaṃ tu pūrayet / asyā vyāptau purā coktaṃ tatraivānusarecca tat // 123 AbhT_31.123 arātrayavibhāgastu praveśo nirgamo bhramaḥ / anāhatapadavyāptiḥ kuṇḍalyā udayaḥ paraḥ // 124 AbhT_31.124 hṛdi sthāne gatā devyastriśūlasya sumadhyame / nābhisthaḥ śūladaṇḍastu śūlamūlaṃ hṛdi sthitam // 125 AbhT_31.125 śaktisthānagataṃ prāntaṃ prānte cakratrayaṃ smaret / utkṣipyotkṣipya kalayā dehamadhyasvarūpataḥ // 126 AbhT_31.126 śūladaṇḍāntamadhyasthaśūlamadhyāntagocaram / praviśenmūlamadhyāntaṃ prāntānte śaktiveśmani // 127 AbhT_31.127 aspandakaraṇaṃ kṛtvā ekadā spandavartanam / mūlamānandamāpīḍya śaktitrayapadaṃ viśet // 128 AbhT_31.128 tatra pūjyaṃ prayatnena jāyante sarvasiddhayaḥ / samastādhvasamāyogāt ṣoḍhādhvavyāptibhāvataḥ // 129 AbhT_31.129 samastamantracakrādyairevamādiprayatnataḥ / ṣaṭtriṃśattattvaracitaṃ triśūlaṃ paribhāvayet // 130 AbhT_31.130 viṣuvatsthena vinyāso mantrāṇāṃ maṇḍalottame / kāryo@smin pūjite yatra sarveśvarapadaṃ bhajet // 131 AbhT_31.131 svastikenātha kartavyaṃ yuktaṃ tasyocyate vidhiḥ / nāḍikāḥ sthāpayetpūrvaṃ muhūrtaṃ parimāṇataḥ // 132 AbhT_31.132 śakravāruṇadiksthāśca yāmyasaumyagatāstathā / ekonatriṃśadvaṃśāḥ syurṛjutiryaggatāstathā // 133 AbhT_31.133 aṣṭau marmaśatānyekacatvāriṃśacca jāyate / vaṃśairviṣayasaṃkhyaiśca padmaṃ yugmendumaṇḍalam // 134 AbhT_31.134 rasasaṃkhyairbhavetpīṭhaṃ svastikaṃ sarvakāmadam / vasusaṃkhyairdvāravīthāvevaṃ bhāgaparikramaḥ // 135 AbhT_31.135 randhravipraśarāgnīṃśca lupyedbāhyāntaraṃ kramāt / marmāṇi ca caturdikṣu madhyāddvāreṣu sundari // 136 AbhT_31.136 vahnibhūtamunivyomabāhyagarbhe purīṣu ca / lopayeccaiva marmāṇi antarnāḍivivarjitān // 137 AbhT_31.137 dvāraprākārakoṇeṣu netrānalaśarānṛtūn / nāḍayo brahmavaṃśasya lopyā netrādrasasthitāḥ // 138 AbhT_31.138 vahnernetrānalau lopyau vedānnetrayugaṃ rasāt / netraṃ saumyagataṃ lopyaṃ pūrvādvedānalau rasāt // 139 AbhT_31.139 lokasthā nāḍikā hitvā netrādvedāgnayaḥ kramāt / śarairvahnigataṃ caiva yugaṃ netrāgnayo rasāt // 140 AbhT_31.140 netrāt pūrvagatāccaiva sumerurdvārasaṃjñitaḥ / svastikā ca purī ramyā caturdikṣu sthitāvubhau // 141 AbhT_31.141 marmaṇāṃ ca śate dve ca ṛṣibhirguṇitā diśaḥ / netrādikāṃśca saṃmārjya mārgamadhyāt suśobhane // 142 AbhT_31.142 ṛṣitrayakṛte madhye viṣayaiḥ karṇikā bhavet / netrīkṛtānvasūn patraṃ netraṃ sakṛdvibhājitam // 143 AbhT_31.143 vahniṃ vasugataṃ kṛtvā śaśāṅkasthāṃśca lopayet / vahnīṣuṛṣimadhyācca lopyaṃ pīṭhendukāvadhi // 144 AbhT_31.144 brahmaṇo netraviṣayānnetrādvedānalau haret / sāgare netrakaṃ lopyaṃ nāḍayaḥ pūrvadiggatāḥ // 145 AbhT_31.145 bhūtanetragatānmūrdhnā netrāddvivahnidṛktrikāt / saumyagāt pīṭhakoṇeṣu lopayeta caturṣvapi // 146 AbhT_31.146 dalāni kāryāṇi sitaiḥ kesaraṃ raktapītalaiḥ / karṇikā kanakaprakhyā pallavāntāśca lohitāḥ // 147 AbhT_31.147 vyomarekhā tu susitā vartulābjāntanīlabhāḥ / pīṭhaṃ rekhātrayopetaṃ sitalohitapītalam // 148 AbhT_31.148 svastikāśca caturvarṇā agnerīśānagocarāḥ / vīthī vidrumasaṃkāśā svadikṣvastrāṇi bāhyataḥ // 149 AbhT_31.149 indranīlanibhaṃ vajraṃ śaktiṃ padmamaṇiprabhām / daṇḍaṃ hāṭakasaṃkāśaṃ vaktraṃ tasyātilohitam // 150 AbhT_31.150 nīladyutisamaṃ khaḍgaṃ pāśaṃ vatsakasaprabham / dhvajaṃ puṣpaphalopetaṃ pañcaraṅgaiśca śobhitam // 151 AbhT_31.151 gadā hemanibhātyugrā nānāratnavibhūṣitā / śūlaṃ nīlāmbujasamaṃ jvaladvahnyugraśekharam // 152 AbhT_31.152 tasyopari sitaṃ padmamīṣatpītāruṇaprabham / cakraṃ hemanibhaṃ dīptamarā vaiḍūryasaṃnibhāḥ // 153 AbhT_31.153 arāmadhyaṃ supītaṃ ca bāhyaṃ jvālāruṇaṃ bhavet / mandiraṃ devadevasya sarvakāmaphalapradam // 154 AbhT_31.154 śrīsiddhāyāṃ śūlavidhiḥ prāk kṣetre caturaśrite / hastamātraṃ tridhā sūryānnavakhaṇḍaṃ yathā bhavet // 155 AbhT_31.155 madhye śūlaṃ ca tatretthaṃ madhyabhāgaṃ tridhā bhajet / navabhiḥ koṣṭhakairyuktaṃ tato@yaṃ vidhirucyate // 156 AbhT_31.156 madhyabhāgatrayaṃ tyaktvā madhye bhāgadvayasya tu / adhastādbhrāmayetsūtraṃ śaśāṅkaśakalākṛti // 157 AbhT_31.157 ubhayato bhrāmayettatra yathāgre hākṛtirbhavet / koṭyāṃ tatra kṛtaṃ sūtraṃ nayedrekhāṃ tu pūrvikām // 158 AbhT_31.158 aparadvārapūrveṇa tyaktvāṅgulacatuṣṭayam / rekhāṃ vināśayetprājño yathā śūlākṛtirbhavet // 159 AbhT_31.159 śūlāgre tvardhahastena tyaktvā padmāni kārayet / adhaḥ śṛṅgatrayaṃ hastamadhye padmaṃ sakarṇikam // 160 AbhT_31.160 mukhāgre dhārayetsūtraṃ tribhirhastaistu pātayet / madhye cordhvaṃ tataḥ kuryādadhastādaṅguladvayam // 161 AbhT_31.161 rekhādvayaṃ pātayeta yathā śūlaṃ bhavatyapi / adhobhāgādibhiścordhvaṃ tatra rekhā prapadyate // 162 AbhT_31.162 samīkṛtya tataḥ sūtre ūrdhve dve evameva tu / madhyaṃ padmaṃ pratiṣṭhāpyaṃ śūlādhastādyaśasvini // 163 AbhT_31.163 ityeṣa maṇḍalavidhiḥ kathitaḥ saṃkṣepayogato mahāgurubhiḥ / AbhT_31.164 :c32 atha śrītantrāloke dvātriṃśamāhnikam atha kathaye mudrāṇāṃ gurvāgamagītamatra vidhim / 0b mudrā ca pratibimbātmā śrīmaddevyākhyayāmale / uktā bimbodayaśrutyā vācyadvayavivecanāt // 1 AbhT_32.1 bimbātsamudayo yasyā ityuktā pratibimbatā / vimbasya yasyā udaya ityuktā tadupāyatā // 2 AbhT_32.2 mudaṃ svarūpalābhākhyaṃ dehadvāreṇa cātmanām / rātyarpayati yattena mudrā śāstreṣu varṇitā // 3 AbhT_32.3 tatra pradhānabhūtā śrīkhecarī devatātmikā / niṣkalatvena vikhyātā sākalyena triśūlinī // 4 AbhT_32.4 karaṅkiṇī krodhanā ca bhairavī lelihānikā / mahāpretā yogamudrā jvālinī kṣobhiṇī dhruvā // 5 AbhT_32.5 ityevaṃbahubhedeyaṃ śrīkhecaryeva gīyate / anyāstadaṅgabhūtāstu padmādyā mālinīmate // 6 AbhT_32.6 tāsāṃ bahutvāmukhyatvayogābhyāṃ neha varṇanam / śrīkhecarīsamāviṣṭo yadyatsthānaṃ samāśrayet // 7 AbhT_32.7 devīsaṃnidhaye tatsyādalaṃ kiṃ ḍambarairvṛthā / kāmye karmaṇi tāśca syurmukhyāḥ kasyāpi jātucit // 8 AbhT_32.8 mudrā caturvidhā kāyakaravākcittabhedataḥ // 9 AbhT_32.9 tatra pūrṇena rūpeṇa khecarīmeva varṇaye / baddhvā padmāsanaṃ yogī nābhāvakṣeśvaraṃ kṣipet // 10 AbhT_32.10 daṇḍākāraṃ tu taṃ tāvannayedyāvatkakhatrayam / nigṛhya tatra tattūrṇaṃ prerayet khatrayeṇa tu // 11 AbhT_32.11 etāṃ baddhvā khe gatiḥ syāditi śrīpūrvaśāsane / dhvanijyotirmarudyuktaṃ cittaṃ viśramya copari // 12 AbhT_32.12 anenābhyāsayogena śivaṃ bhittvā paraṃ vrajet / jatrvadhastātkarau kṛtvā vāmapādaṃ ca dakṣiṇe // 13 AbhT_32.13 vidāryāsyaṃ kaniṣṭhābhyāṃ madhyamābhyāṃ tu nāsikām / anāme kuñcayetprājño bhrūbhaṅgaṃ tarjanīdvayam // 14 AbhT_32.14 jihvāṃ ca cālayenmantrī hāhākāraṃ ca kārayet / triśūlena prayogeṇa brahmarandhramupasthitaḥ // 15 AbhT_32.15 padaṃ santyajya tanmātraṃ sadyastyajati medinīm / śūnyāśūnyalaye kṛtvā ekadaṇḍe@nilānalau // 16 AbhT_32.16 śaktitritayasambaddhe adhiṣṭhātṛtridaivate / triśūlaṃ tadvijānīyādyena vyomotpatedbudhaḥ // 17 AbhT_32.17 ākāśabhāvaṃ santyajya sattāmātramupasthitaḥ / śūlaṃ samarasaṃ kṛtvā rase rasa iva sthitaḥ // 18 AbhT_32.18 ekadaṇḍaṃ sa vijñāya triśūlaṃ khacaraṃ priye / baddhvā tu khecarīṃ mudrāṃ dhyātvātmānaṃ ca bhairavam // 19 AbhT_32.19 khecarīcakrasaṃjuṣṭaṃ sadyastyajati medinīm / tyaktāṃśako nirācāro niḥśaṅko lokavarjitaḥ // 20 AbhT_32.20 avadhūto nirācāro nāhamasmīti bhāvayam / mantraikaniṣṭhaḥ saṃpaśyan dehasthāḥ sarvadevatāḥ // 21 AbhT_32.21 hlādodvegāsmitākruṣṭanidrāmaithunamatsare / rūpādau vā kartṛkarmakaraṇeṣu ca sarvaśaḥ // 22 AbhT_32.22 nāhamasmīti manvāna ekībhūtaṃ vicintayan / karṇākṣimukhanāsādicakrasthaṃ devatāgaṇam // 23 AbhT_32.23 grahītāraṃ sadā paśyan khecaryā siddhyati sphuṭam / vidyāśaṅkī malāśaṅkī śāstraśaṅkī na siddhyati // 24 AbhT_32.24 śivo raviḥ śivo vahniḥ paktṛtvātsa purohitaḥ / tatrasthā devatāḥ sarvā dyotayantyo@khilaṃ jagat // 25 AbhT_32.25 kaniṣṭhayā vidāryāsyaṃ tarjanībhyāṃ bhruvau tathā / anāme madhyame vaktre jihvayā tālukaṃ spṛśet // 26 AbhT_32.26 eṣā karaṅkiṇī devī jvālinīṃ śṛṇu sāṃpratam / hanurlalāṭagau hastau prasāryāṅgulitaḥ sphuṭau // 27 AbhT_32.27 cālayedvāyuvegena kṛtvāntarbhrukuṭīṃ budhaḥ / vidāryāsyaṃ sajihvaṃ ca hāhākāraṃ tu kārayet // 28 AbhT_32.28 eṣā jvālinyagnicakre tayā cāṣṭottaraṃ śatam / japedyadi tataḥ siddhyettrailokyaṃ sacarācaram // 29 AbhT_32.29 paradeheṣu cātmānaṃ paraṃ cātmaśarīrataḥ / paśyeccarantaṃ hānādādgamāgamapadasthitam // 30 AbhT_32.30 navacchidragataṃ caikaṃ nadantaṃ vyāpakaṃ dhruvam / anayā hi khacārī śrīyogasañcāra ucyate // 31 AbhT_32.31 kulakuṇḍalikāṃ baddhvā aṇorantaravedinīm / vāmo yo@yaṃ jagatyasmiṃstasya saṃharaṇodyatām // 32 AbhT_32.32 svasthāne nirvṛtiṃ labdhvā jñānāmṛtarasātmakam / vrajetkandapadaṃ madhye rāvaṃ kṛtvā hyarāvakam // 33 AbhT_32.33 yāvajjīvaṃ catuṣkoṇaṃ piṇḍādhāraṃ ca kāmikam / tatra tāṃ bodhayitvā tu gatiṃ buddhvā kramāgatām // 34 AbhT_32.34 cakrobhayanibaddhāṃ tu śākhāprāntāvalambinīm / mūlasthānādyathā devi tamogranthiṃ vidārayet // 35 AbhT_32.35 vajrākhyāṃ jñānajenaiva tathā śākhobhayāntataḥ / koṇamadhyaviniṣkrāntaṃ liṅgamūlaṃ vibhedayet // 36 AbhT_32.36 tatra saṅghaṭṭitaṃ cakrayugmamaikyena bhāsate / vaiparītyāttu nikṣipya dvidhābhāvaṃ vrajatyataḥ // 37 AbhT_32.37 ūrvādyaṅguṣṭhakālāgniparyante sā vinikṣipet / gamāgamanasañcāre caretsā liṅgaliṅginī // 38 AbhT_32.38 tatra tatpadasaṃyogādunmīlanavidhāyinī / yo jānāti sa siddhyettu rasādānavisargayoḥ // 39 AbhT_32.39 sasaṅgamamidaṃ sthānamūrmiṇyunmīlanaṃ param / eṣa kramastato@nyo@pi vyutkramaḥ khecarī parā // 40 AbhT_32.40 yonyādhāreti vikhyātā śūlamūleti śabdyate / varṇāstatra layaṃ yānti hyavarṇe varṇarūpiṇi // 41 AbhT_32.41 nādiphāntaṃ samuccārya kauleśaṃ dehasaṃnibham / ākramya prathamaṃ cakraṃ khe yantre pādapīḍitam // 42 AbhT_32.42 nādaṃ vai śaktisadgarbhaṃ sadgarbhātkaulinīpadam / bījapañcakacāreṇa śūlabhedakrameṇa tu // 43 AbhT_32.43 hṛcchūlagranthibhedaiścidrudraśaktiṃ prabodhayet / vāyucakrāntanilayaṃ bindvākhyaṃ nābhimaṇḍalam // 44 AbhT_32.44 āgacchellambikāsthānaṃ sūtradvādaśanirgatam / candracakravilomena praviśedbhūtapañjare // 45 AbhT_32.45 bhūyastu kurute līlāṃ māyāpañjaravartinīm / punaḥ sṛṣṭiḥ saṃhṛtiśca khecaryā kriyate budhaiḥ // 46 AbhT_32.46 śrīmadvīrāvalīyoga eṣa syātkhecarīvidhiḥ / cumbākāreṇa vaktreṇa yattattvaṃ śrūyate param // 47 AbhT_32.47 grasamānamidaṃ viśvaṃ candrārkapuṭasaṃpuṭe / tenaiva syātkhagāmīti śrīmatkāmika ucyate // 48 AbhT_32.48 bhavānmuktvā drāvayanti pāśānmudrā hi śaktayaḥ / mukhyāsāṃ khecarī sā ca tridhoccāreṇa vācikī // 49 AbhT_32.49 triśiromudgaro devi kāyikī paripaṭhyate / nāsāṃ netradvayaṃ cāpi hṛtstanadvayameva ca // 50 AbhT_32.50 vṛṣaṇadvayaliṅgaṃ ca prāpya kāyaṃ gatā tviyam / bhavasthānābhavasthānamuccāreṇāvadhārayet // 51 AbhT_32.51 mānasīyamitastvanyāḥ padmādyā aṣṭa mudrikāḥ / mātṛvyūhakule tāḥ syurasyāstu parivāragāḥ // 52 AbhT_32.52 śarīraṃ tu samastaṃ yatkūṭākṣarasamākṛti / eṣā mudrā mahāmudrā bhairavasyeti gahvare // 53 AbhT_32.53 sūpaviṣṭaḥ padmake tu hastāgrāṅguliraśmibhiḥ / parāṅmukhairjhaṭityudyadraśmibhiḥ pṛṣṭhasaṃsthitaiḥ // 54 AbhT_32.54 antaḥsthitiḥ khecarīyaṃ saṃkocākhyā śaśāṅkinī / tasmādeva samuttambya bāhū caivāvakuñcitau // 55 AbhT_32.55 samyagvyomasu saṃsthānādvyomākhyā khecarī matā / muṣṭidvitayasaṅghaṭṭāddhṛdi sā hṛdayāhvāyā // 56 AbhT_32.56 śāntākhyā sā hastayugmamūrdhvādhaḥ sthitamudgatam / samadṛṣṭyāvalokyaṃ ca bahiryojitapāṇikam // 57 AbhT_32.57 eṣaiva śaktimudrā cedadhodhāvitapāṇikā / daśānāmaṅgulīnāṃ tu muṣṭibandhādanantaram // 58 AbhT_32.58 drākkṣepātkhecarī devī pañcakuṇḍalinī matā / saṃhāramudrā caiṣaiva yadyūrdhvaṃ kṣipyate kila // 59 AbhT_32.59 utkrāmaṇī jhagityeva paśūnāṃ pāśakartarī / śvabhre sudūre jhaṭiti svātmānaṃ pātayanniva // 60 AbhT_32.60 sāhasānupraveśena kuñcitaṃ hastayugmakam / adhovīkṣaṇaśīlaṃ ca samyagdṛṣṭisamanvitam // 61 AbhT_32.61 vīrabhairavasaṃjñeyaṃ khecarī bodhavardhinī / aṣṭadhetthaṃ varṇitā śrībhargāṣṭakaśikhākule // 62 AbhT_32.62 evaṃ nānāvidhānbhedānāśrityaikaiva yā sthitā / śrīkhecarī tayāviṣṭaḥ paraṃ bījaṃ prapadyate // 63 AbhT_32.63 ekaṃ sṛṣṭimayaṃ bījaṃ yadvīryaṃ sarvamantragam / ekā mudrā khecarī ca mudraughaḥ prāṇito yayā // 64 AbhT_32.64 tadevaṃ khecarīcakrarūḍhau yadrūpamullaset / tadeva mudrā mantavyā śeṣaḥ syāddehavikriyā // 65 AbhT_32.65 yāgādau tanmadhye tadavasitau jñānayogaparimarśe / vighnapraśame pāśacchede mudrāvidheḥ samayaḥ // 66 AbhT_32.66 bodhāveśaḥ sannidhiraikyena visarjanaṃ svarūpagatiḥ / śaṅkādalanaṃ cakrodayadīptiriti kramātkṛtyam // 67 AbhT_32.67 iti mudrāvidhiḥ proktaḥ sugūḍho yaḥ phalapradaḥ / AbhT_32.68 :c33 atha śrītantrāloke trayastriṃśamāhnikam athāvasarasaṃprāpta ekīkāro nigadyate / 0b yaduktaṃ cakrabhedena sārdhaṃ pūjyamiti trikam / tatraiṣa cakrabhedānāmekīkāro diśānayā // 1 AbhT_33.1 viśvā tadīśā hāraudrī vīranetryambikā tathā / gurvīti ṣaḍare devyaḥ śrīsiddhāvīradarśitāḥ // 2 AbhT_33.2 māheśī brāhmaṇī skāndī vaiṣṇavyaindrī yamātmikā / cāmuṇḍā caiva yogīśītyaṣṭāghoryādayo@thavā // 3 AbhT_33.3 agninirṛtivāyvīśamātṛbhirdvādaśānvitāḥ / nandā bhadrā jayā kālī karālī vikṛtānanā // 4 AbhT_33.4 kroṣṭukī bhīmamudrā ca vāyuvegā hayānanā / gambhīrā ghoṣaṇī ceti caturviṃśatyare vidhiḥ // 5 AbhT_33.5 siddhirvṛddhirdyutirlakṣmīrmedhā kāntiḥ sudhā dhṛtiḥ / dīptiḥ puṣṭirmatiḥ kīrtiḥ susthitiḥ sugatiḥ smṛtiḥ // 6 AbhT_33.6 suprabhā ṣoḍaśī ceti śrīkaṇṭhādikaśaktayaḥ / baliśca balinandaśca daśagrīvo haro hayaḥ // 7 AbhT_33.7 mādhavaḥ ṣaḍare cakre dvādaśāre tvamī smṛtāḥ / dakṣaścaṇḍo haraḥ śauṇḍī pramatho bhīmamanmathau // 8 AbhT_33.8 śakuniḥ sumatirnando gopālaśca pitāmahaḥ / śrīkaṇṭho@nantasūkṣmau ca trimūrtiḥ śaṃbareśvaraḥ // 9 AbhT_33.9 arghīśo bhārabhūtiśca sthitiḥ sthāṇurharastathā / jhaṇṭhibhautikasadyojānugrahakrūrasainikāḥ // 10 AbhT_33.10 dvyaṣṭau yadvāmṛtastena yuktāḥ pūrṇābhataddravāḥ / oghormisyandanāṅgāśca vapurudgāravaktrakāḥ // 11 AbhT_33.11 tanusecanamūrtīśāḥ sarvāmṛtadharo@paraḥ / śrīpāṭhācchaktayaścaitāḥ ṣoḍaśaiva prakīrtitāḥ // 12 AbhT_33.12 saṃvartalakulibhṛgusitabakakhaṅgipinākibhujagabalikālāḥ / dviśchagalāṇḍau śikhiśoṇameṣamīnatridaṇḍi sāṣāḍhi // 13 AbhT_33.13 devīkāntatadardhau dārukahalisomanāthaśarmāṇaḥ / jayavijayajayantājitasujayajayarudrakīrtanāvahakāḥ // 14 AbhT_33.14 tanmūrtyutsāhadavardhanāśca balasubalabhadradāvahakāḥ / tadvāndātā ceśo nandanasamabhadratanmūrtiḥ // 15 AbhT_33.15 śivadasumanaḥspṛhaṇakā durgo bhadrākhyakālaśca / ceto@nugakauśikakālaviśvasuśivāstathāparaḥ kopaḥ // 16 AbhT_33.16 śrutyagnyare syurete strīpāṭhācchaktayastvetāḥ / juṃkāro@thāgnipatnīti ṣaḍare ṣaṇṭhavarjitāḥ // 17 AbhT_33.17 dvādaśāre tatsahitāḥ ṣoḍaśāre svarāḥ kramāt / halastaddviguṇe@ṣṭāre yādyaṃ hāntaṃ tu tattrike // 18 AbhT_33.18 dvātriṃśadarake sāntaṃ binduḥ sarveṣu mūrdhani / evamanyānbahūṃścakrabhedānasmātprakalpayet // 19 AbhT_33.19 eka eva cidātmaiṣa viśvāmarśanasārakaḥ / śaktistadvānato mātā śabdarāśiḥ prakīrtitau // 20 AbhT_33.20 tayoreva vibhāge tu śaktitadvatprakalpane / śabdarāśirmālinī ca kṣobhātma vapurīdṛśam // 21 AbhT_33.21 tathāntaḥsthaparāmarśabhedane vastutastrikam / anuttarecchonmeṣākhyaṃ yato viśvaṃ vimarśanam // 22 AbhT_33.22 ānandeśormiyoge tu tatṣaṭkaṃ samudāhṛtam / antaḥsthoṣmasamāyogāttadaṣṭakamudāhṛtam // 23 AbhT_33.23 tadāmṛtacatuṣkonabhāve dvādaśakaṃ bhavet / tadyoge ṣoḍaśākhyaṃ syādevaṃ yāvadasaṃkhyatā // 24 AbhT_33.24 viśvamekaparāmarśasahatvātprabhṛti sphuṭam / aṃśāṃśikāparāmarśān paryante sahate yataḥ // 25 AbhT_33.25 ataḥ pañcāśadaikātmyaṃ svaravyaktivirūpatā / vargāṣṭakaṃ varṇabheda ekāśītikalodayaḥ // 26 AbhT_33.26 iti pradarśitaṃ pūrvam ardhamātrāsahatvataḥ / svarārdhamapyasti yataḥ svaritasyārdhamātrakam // 27 AbhT_33.27 tasyādita udāttaṃ tatkathitaṃ padavedinā / itthaṃ saṃvidiyaṃ yājyasvarūpāmarśarūpiṇī // 28 AbhT_33.28 abhinnaṃ saṃvidaścaitaccakrāṇāṃ cakravālakam / svāmyāvaraṇabhedena bahudhā tatprayojayet // 29 AbhT_33.29 parāparā parā cānyā sṛṣṭisthititirodhayaḥ / mātṛsadbhāvarūpā tu turyā viśrāntirucyate // 30 AbhT_33.30 tacca prakāśaṃ vaktrasthaṃ sūcitaṃ tu pade pade / turye viśrāntirādheyā mātṛsadbhāvasāriṇi // 31 AbhT_33.31 tathāsya viśvamābhāti svātmatanmayatāṃ gatam / ityeṣa śāstrārthasyokta ekīkāro gurūditaḥ // 32 AbhT_33.32 :c34 atha śrītantrāloke catustriṃśamāhnikam ucyate@tha svasvarūpapraveśaḥ kramasaṅgataḥ / 0b yadetadbahudhā proktamāṇavaṃ śivatāptaye / tatrāntarantarāviśya viśrāmyetsavidhe pade // 1 AbhT_34.1 tato@pyāṇavasaṃtyāgācchāktīṃ bhūmimupāśrayet / tato@pi śāmbhavīmevaṃ tāratamyakramātsphuṭam // 2 AbhT_34.2 itthaṃ kramoditavibodhamahāmarīcisaṃpūritaprasarabhairavabhāvabhāgī / ante@bhyupāyanirapekṣatayaiva nityaṃ svātmānamāviśati garbhitaviśvarūpam // 3 AbhT_34.3 kathito@yaṃ svasvarūpapraveśaḥ parameṣṭhinā / AbhT_34.4 :c35 atha śrītantrāloke pañcatriṃśamāhnikam athocyate samastānāṃ śāstrāṇāmiha melanam / iha tāvatsama sto@yaṃ vyavahāraḥ purātanaḥ // 1 AbhT_35.1 prasiddhimanusandhāya saiva cāgama ucyate / anvayavyatirekau hi prasiddherupajīvakau // 2 AbhT_35.2 svāyattatve tayorvyaktipūge kiṃ syāttayorgatiḥ / pratyakṣamapi netrātmadīpārthādiviśeṣajam // 3 AbhT_35.3 apekṣate tatra mūle prasiddhiṃ tāṃ tathātmikām / abhitaḥsaṃvṛte jāta ekākī kṣudhitaḥ śiśuḥ // 4 AbhT_35.4 kiṃ karotu kimādattāṃ kena paśyatu kiṃ vrajet / nanu vastuśatākīrṇe sthāne@pyasya yadeva hi // 5 AbhT_35.5 paśyato jighrato vāpi spṛśataḥ saṃprasīdati / cetastadevādāya drāk so@nvayavyatirekabhāk // 6 AbhT_35.6 hanta cetaḥprasādo@pi yo@sāvarthaviśeṣagaḥ / so@pi prāgvāsanārūpavimarśaparikalpitaḥ // 7 AbhT_35.7 na pratyakṣānumānādibāhyamānaprasādajaḥ / prāgvāsanopajīvyetat pratibhāmātrameva na // 8 AbhT_35.8 na mṛdabhyavahārecchā puṃso bālasya jāyate / prāgvāsanopajīvī cedvimarśaḥ sā ca vāsanā // 9 AbhT_35.9 prācyā cedāgatā seyaṃ prasiddhiḥ paurvakālikī / naca cetaḥprasattyaiva sarvo vyavahṛtikramaḥ // 10 AbhT_35.10 mūlaṃ prasiddhistanmānaṃ sarvatraiveti gṛhyatām / pūrvapūrvopajīvitvamārgaṇe sā kvacitsvayam // 11 AbhT_35.11 sarvajñarūpe hyekasminniḥśaṅkaṃ bhāsata purā / vyavahāro hi naikatra samastaḥ ko@pi mātari // 12 AbhT_35.12 tenāsarvajñapūrvatvamātreṇaiṣā na siddhyati / bahusarvajñapūrvatve na mānaṃ cāsti kiṃcana // 13 AbhT_35.13 bhogāpavargataddhetuprasiddhiśataśobhitaḥ / tadvimarśasvabhāvo@sau bhairavaḥ parameśvaraḥ // 14 AbhT_35.14 tataścāṃśāṃśikāyogātsā prasiddhiḥ paramparām / śāstraṃ vāśritya vitatā lokānsaṃvyavahārayet // 15 AbhT_35.15 tayaivāśaiśavātsarve vyavahāradharājuṣaḥ / santaḥ samupajīvanti śaivamevādyamāgamam // 16 AbhT_35.16 apūrṇāstu pare tena na mokṣaphalabhāginaḥ / upajīvanti yāvattu tāvattatphalabhāginaḥ // 17 AbhT_35.17 bālyāpāye@pi yadbhoktumannameṣa pravartate / tatprasiddhyaiva nādhyakṣānnānumānādasambhavāt // 18 AbhT_35.18 naca kāpyatra doṣāśāśaṅkāyāśca nivṛttitaḥ / prasiddhiścāvigānotthā pratītiḥ śabdanātmikā // 19 AbhT_35.19 mātuḥ svabhāvo yattasyāṃ śaṅkate naiṣa jātucit / svakṛtatvavaśādeva sarvavitsa hi śaṅkaraḥ // 20 AbhT_35.20 yāvattu śivatā nāsya tāvatsvātmānusāriṇīm / tāvatīmeva tāmeṣa prasiddhiṃ nābhiśaṅkate // 21 AbhT_35.21 anyasyāmabhiśaṅkī syādbhūyastāṃ bahu manyate / evaṃ bhāviśivatvo@mūṃ prasiddhiṃ manyate dhruvam // 22 AbhT_35.22 eka evāgamaścāyaṃ vibhunā sarvadarśinā / darśito yaḥ pravṛtte ca nivṛtte ca pathi sthitaḥ // 23 AbhT_35.23 dharmārthakāmamokṣeṣu pūrṇāpūrṇādibhedataḥ / vicitreṣu phaleṣveka upāyaḥ śāmbhavāgamaḥ // 24 AbhT_35.24 tasminviṣayavaiviktyādvicitraphaladāyini / citropāyopadeśo@pi na virodhāvaho bhavet // 25 AbhT_35.25 laukikaṃ vaidikaṃ sāṅkhyaṃ yogādi pāñcarātrakam / bauddhārhatanyāyaśāstraṃ padārthakramatantraṇam // 26 AbhT_35.26 siddhāntatantraśāktādi sarvaṃ brahmodbhavaṃ yataḥ / śrīsvacchandādiṣu proktaṃ sadyojātādibhedataḥ // 27 AbhT_35.27 yathaikatrāpi vedādau tattadāśramagāminaḥ / saṃskārāntaramatrāpi tathā liṅgoddhṛtādikam // 28 AbhT_35.28 yathāca tatra pūrvasminnāśrame nottarāśramāt / phalameti tathā pāñcarātrādau na śivātmatām // 29 AbhT_35.29 eka evāgamastasmāttatra laukikaśāstrataḥ / prabhṛtyāvaiṣṇavādbauddhācchaivātsarvaṃ hi niṣṭhitam // 30 AbhT_35.30 tasya yattat paraṃ prāpyaṃ dhāma tat trikaśabditam / sarvāvibhedānucchedāt tadeva kulamucyate // 31 AbhT_35.31 yathordhvādharatābhāksu dehāṅgeṣu vibhediṣu / ekaṃ prāṇitamevaṃ syāt trikaṃ sarveṣu śāstrataḥ // 32 AbhT_35.32 śrīmatkālīkule coktaṃ pañcasrotovivarjitam / daśāṣṭādaśabhedasya sārametatprakīrtitam // 33 AbhT_35.33 puṣpe gandhastile tailaṃ dehe jīvo jale@mṛtam / yathā tathaiva śāstrāṇāṃ kulamantaḥ pratiṣṭhitam // 34 AbhT_35.34 tadeka evāgamo@yaṃ citraścitre@dhikāriṇi / tathaiva sā prasiddhirhi svayūthyaparayūthyagā // 35 AbhT_35.35 sāṃkhyaṃ yogaṃ pāñcarātraṃ vedāṃścaiva na nindayet / yataḥ śivodbhavāḥ sarva iti svacchandaśāsane // 36 AbhT_35.36 ekasmādāgamāccaite khaṇḍakhaṇḍā vyapoddhṛtāḥ / loke syurāgamāstaiśca jano bhrāmyati mohitaḥ // 37 AbhT_35.37 anekāgamapakṣe@pi vācyā viṣayabheditā / avaśyamūrdhvādharatāsthityā prāmāṇyasiddhaye // 38 AbhT_35.38 anyathā naiva kasyāpi prāmāṇyaṃ siddhyati dhruvam / nityatvamavisaṃvāda iti no mānakāraṇam // 39 AbhT_35.39 asminnaṃśe@pyamuṣyaiva prāmāṇyaṃ syāttathoditeḥ / anyathāvyākṛtau kḷptāvasatyatve prarocane // 40 AbhT_35.40 atiprasaṅga sarvasyāpyāgamasyāpabādhakaḥ / avaśyopetya ityasminmāna āgamanāmani // 41 AbhT_35.41 avaśyopetyamevaitacchāstraniṣṭhānirūpaṇam / pradhāne@ṅge kṛto yatnaḥ phalavānvastuto yataḥ // 42 AbhT_35.42 ato@smin yatnavān ko@pi bhavecchaṃbhupracoditaḥ / tatra tatra ca śāstreṣu nyarūpyata maheśinā // 43 AbhT_35.43 etāvatyadhikārī yaḥ sa durlabha iti sphuṭam / itthaṃ śrīśambhunāthena mamoktaṃ śāstramelanam // 44 AbhT_35.44 :c36 atha śrītantrāloke ṣaṭtriṃśamāhnikam āyātiratha śāstrasya kathyate@vasarāgatā /0b śrīsiddhādivinirdiṣṭā gurubhiśca nirūpitā / bhairavo bhairavī devī svacchando lākulo@ṇurāṭ // 1 AbhT_36.1 gahaneśo@bjajaḥ śakro guruḥ koṭyapakarṣataḥ / navabhiḥ kramaśo@dhītaṃ navakoṭipravistaram // 2 AbhT_36.2 etaistato guruḥ koṭimātrāt pādaṃ vitīrṇavān / dakṣādibhya ubhau pādau saṃvartādibhya eva ca // 3 AbhT_36.3 pādaṃ ca vāmanādibhyaḥ pādārdhaṃ bhārgavāya ca / pādapādaṃ tu balaye pādapādastu yo@paraḥ // 4 AbhT_36.4 siṃhāyārdhaṃ tataḥ śiṣṭāddvau bhāgau vinatābhuve / pādaṃ vāsukināgāya khaṇḍāḥ saptadaśa tvamī // 5 AbhT_36.5 svargādardhaṃ rāvaṇo@tha jahre rāmo@rdhamapyataḥ / vibhīṣaṇamukhādāpa guruśiṣyavidhikramāt // 6 AbhT_36.6 khaṇḍairekānnaviṃśatyā vibhaktaṃ tadabhūttataḥ / khaṇḍaṃ khaṇḍaṃ cāṣṭakhaṇḍaṃ proktapādādibhedataḥ // 7 AbhT_36.7 pādo mūloddhārāvuttaravṛhaduttare tathā kalpaḥ / sāṃhitakalpaskandāvanuttaraṃ vyāpakaṃ tridhā tisraḥ // 8 AbhT_36.8 devyo@tra nirūpyante kramaśo vistāriṇaiva rūpeṇa / navame pade tu gaṇanā na kāciduktā vyavacchidāhīne // 9 AbhT_36.9 rāmācca lakṣmaṇastasmāt siddhāstebhyo@pi dānavāḥ / guhyakāśca tatastebhyo yogino nṛvarāstataḥ // 10 AbhT_36.10 teṣāṃ krameṇa tanmadhye bhraṣṭaṃ kālāntarādyadā / tadā śrīkaṇṭhanāthājñāvaśāt siddhā avātaram // 11 AbhT_36.11 tryambakāmardakābhikhyaśrīnāthā advaye dvaye / dvayādvaye ca nipuṇāḥ krameṇa śivaśāsane // 12 AbhT_36.12 ādyasya cānvayo jajñe dvitīyo duhitṛkramāt / sa cārdhatryambakābhikhyaḥ saṃtānaḥ supratiṣṭhitaḥ // 13 AbhT_36.13 ataścārdhacatasro@tra maṭhikāḥ saṃtatikramāt / śiṣyapraśiṣyairvistīrṇāḥ śataśākhaṃ vyavasthitaiḥ // 14 AbhT_36.14 adhyuṣṭasaṃtatisrotaḥsārabhūtarasāhṛtim / vidhāya tantrāloko@yaṃ syandate sakalānrasān // 15 AbhT_36.15 uktāyātirupādeyabhāvo nirṇīyate@dhunā / AbhT_36.16 :c37 atha śrītantrāloke saptatriṃśamāhnikam uktanītyaiva sarvatra vyavahāre pravartite / prasiddhāvupajīvyāyāmavaśyagrāhya āgamaḥ // 1 AbhT_37.1 yathā laukikadṛṣṭyānyaphalabhāk tatprasiddhitaḥ / samyagvyavaharaṃstadvacchivabhāk tatprasiddhitaḥ // 2 AbhT_37.2 tadavaśyagrahītavye śāstre svāṃśopadeśini / manākphale@bhyupādeyatamaṃ tadviparītakam // 3 AbhT_37.3 yathā khageśvarībhāvaniḥśaṅkatvādviṣaṃ vrajet / kṣayaṃ karmasthitistadvadaśaṅkādbhairavatvataḥ // 4 AbhT_37.4 yadārṣe pātahetūktaṃ tadasminvāmaśāsane / āśusiddhyai yataḥ sarvamārṣaṃ māyodarasthitam // 5 AbhT_37.5 tacca yatsarvasarvajñadṛṣṭaṃ taccāpi kiṃ bhavet / yadaśeṣopadeśena sūyate@nuttaraṃ phalam // 6 AbhT_37.6 yathādharādharaproktavastutattvānuvādataḥ / uttaraṃ kathitaṃ saṃvitsiddhaṃ taddhi tathā bhavet // 7 AbhT_37.7 yaduktādhikasaṃvittisiddhavastunirūpaṇāt / apūrṇasarvavitproktirjñāyate@dharaśāsane // 8 AbhT_37.8 ūrdhvaśāsanavastvaṃśe dṛṣṭvāpica samujjhite / adhaḥ śāstreṣu māyātvaṃ lakṣyate sargarakṣaṇāt // 9 AbhT_37.9 śrīmadānandaśāstrādau proktaṃ ca parameśinā / ṛṣivākyaṃ bahukleśamadhruvālpaphalaṃ mitam // 10 AbhT_37.10 naiva pramāṇayedvidvān śaivamevāgamaṃ śrayet / tadārṣe pātahetūktaṃ tadasmin vāmaśāsane // 11 AbhT_37.11 āśusiddhyai yataḥ sarvamārṣaṃ māyodarasthitam / yathā khageśvarībhāvaniḥśaṅkatvādviṣaṃ vrajet // 12 AbhT_37.12 kṣayaṃ karmasthitistadvadaśaṅkādbhairavatvataḥ / ajñatvānupadeṣṭṛtvasaṃdaṣṭe@dharaśāsane // 13 AbhT_37.13 etadviparyayādgrāhyamavaśyaṃ śivaśāsanam / dvāvāptau tatra ca śrīmacchrīkaṇṭhalakuleśvarau // 14 AbhT_37.14 dvipravāhamidaṃ śāstraṃ mamyaṅniḥśreyasapradam / prācyasya tu yathābhīṣṭabhogadatvamapi sthitam // 15 AbhT_37.15 tacca pañcavidhaṃ proktaṃ śaktivaicitryacitritam / pañcasrota iti proktaṃ śrīmacchrīkaṇṭhaśāsanam // 16 AbhT_37.16 daśāṣṭādaśadhā srotaḥpañcakaṃ yattato@pyalam / utkṛṣṭaṃ bhairavābhikhyaṃ catuḥṣaṣṭivibheditam // 17 AbhT_37.17 śrīmadānandaśāstrādau proktaṃ bhagavatā kila / samūhaḥ pīṭhametacca dvidhā dakṣiṇavāmataḥ // 18 AbhT_37.18 mantro vidyeti tasmācca mudrāmaṇḍalagaṃ dvayam / mananatrāṇadaṃ yattu mantrākhyaṃ tatra vidyayā // 19 AbhT_37.19 upodbalanamāpyāyaḥ sā hi vedyārthabhāsinī / mantrapratikṛtirmudrā tadāpyāyanakārakam // 20 AbhT_37.20 maṇḍalaṃ sāramuktaṃ hi maṇḍaśrutyā śivāhvayam / evamanyonyasaṃbhedavṛtti pīṭhacatuṣṭayam // 21 AbhT_37.21 yatastasmādbhavetsarvaṃ pīṭhe pīṭhe@pi vastutaḥ / pradhānatvāttasya tasya vastuno bhinnatā punaḥ // 22 AbhT_37.22 kathitā sādhakendrāṇāṃ tattadvastuprasiddhaye / pratyekaṃ taccaturdhaivaṃ maṇḍalaṃ mudrikā tathā // 23 AbhT_37.23 mantro vidyeti ca pīṭhamutkṛṣṭaṃ cottarottam / vidyāpīṭhapradhānaṃ ca siddhayogīśvarīmatam // 24 AbhT_37.24 tasyāpi paramaṃ sāraṃ mālinīvijayottaram / uktaṃ śrīratnamālāyāmetacca parameśinā // 25 AbhT_37.25 aśeṣatantrasāraṃ tu vāmadakṣiṇamāśritam / ekatra militaṃ kaulaṃ śrīṣaḍardhakaśāsane // 26 AbhT_37.26 siddhānte karma bahulaṃ malamāyādirūṣitam / dakṣiṇaṃ raudrakarmāḍhyaṃ vāmaṃ siddhisamākulam // 27 AbhT_37.27 svalpapuṇyaṃ bahukleśaṃ svapratītivivarjitam / mokṣavidyāvihīnaṃ ca vinayaṃ tyaja dūrataḥ // 28 AbhT_37.28 yasminkāle ca guruṇā nirvikalpaṃ prakāśitam / muktastenaiva kālena yantraṃ tiṣṭhati kevalam // 29 AbhT_37.29 mayaitatsrotasāṃ rūpamanuttarapadāddhruvāt / ārabhya vistareṇoktaṃ mālinīślokavārtike // 30 AbhT_37.30 jijñāsustata evedamavadhārayituṃ kṣamaḥ / vayaṃ tūktānuvacanamaphalaṃ nādriyāmahe // 31 AbhT_37.31 itthaṃ dadadanāyāsājjīvanmuktimahāphalam / yathepsitamahābhogadātṛtvena vyavasthitam // 32 AbhT_37.32 ṣaḍardhasāraṃ sacchāstramupādeyamidaṃ sphuṭam / ṣaṭtriṃśatā tattvabalena sūtā yadyapyanantā bhuvanāvalīyam / brahmāṇḍamatyantamanoharaṃ tu vaicitryavarjaṃ nahi ramyabhāvaḥ // 33 AbhT_37.33 bhūrādisaptapurapūrṇatame@pi tasmin manye dvitīyabhuvanaṃ bhavanaṃ sukhasya / kvānyatra citragatisūryaśaśāṅkaśobhirātrindivaprasarabhogavibhāgabhūṣā // 34 AbhT_37.34 tatrāpica tridivabhogamahārghavarṣadvīpāntarādadhikameva kumārikāhvam / yatrādharādharapadātparamaṃ śivāntamāroḍhumapyadhikṛtiḥ kṛtināmanarghā // 35 AbhT_37.35 prākkarmabhogipaśutocitabhogabhājā kiṃ janmanā nanu sukhaikapade@pi dhāmni / sarvo hi bhāvini paraṃ paritoṣameti saṃbhāvite natu nimeṣiṇi vartamāne // 36 AbhT_37.36 kanyāhvaye@pi bhuvane@tra paraṃ mahīyān deśaḥ sa yatra kila śāstravarāṇi cakṣuḥ / jātyandhasadmani na janma na ko@bhinindedbhinnāñjanāyitaravipramukhaprakāśe // 37 AbhT_37.37 niḥśeṣaśāstrasadanaṃ kila madhyadeśastasminnajāyata guṇābhyadhiko dvijanmā / ko@pyatrigupta iti nāmaniruktagotraḥ śāstrābdhicarvaṇakalodyadagastyagotraḥ // 38 AbhT_37.38 tamatha lalitādityo rājā nijaṃ puramānayat praṇayarabhasāt kaśmīrākhyaṃ himālayamūrdhagam / adhivasati yadgaurīkāntaḥ karairvijayādibhiryugapadakhilaṃ bhogāsāraṃ rasāt paricarcitum // 39 AbhT_37.39 sthāne sthāne munibhirakhilaiścakrire yannivāsā yaccādhyāste pratipadamidaṃ sa svayaṃ candracūḍaḥ / tanmanye@haṃ samabhilaṣitāśeṣasiddhernasiddhyai kaśmīrebhyaḥ paramatha puraṃ pūrṇavṛtterna tuṣṭyai // 40 AbhT_37.40 yatra svayaṃ śāradacandraśubhrā śrīśāradeti prathitā janeṣu / śāṇḍilyasevārasasuprasannā sarvaṃ janaṃ svairvibhavairyunakti // 41 AbhT_37.41 nāraṅgāruṇakānti pāṇḍuvikacadballāvadātacchavi prodbhinnāmalamātuluṅgakanakacchāyābhirāmaprabham / kerīkuntalakandalīpratikṛtiśyāmaprabhābhāsvaraṃ yasmiñśakticatuṣṭayojjvalamalaṃ madyaṃ mahābhairavam // 42 AbhT_37.42 trinayanamahākopajvālāvilīna iha sthito madanaviśikhavrāto madyacchalena vijṛmbhate / kathamitarathā rāgaṃ mohaṃ madaṃ madanajvaraṃ vidadhadaniśaṃ kāmātaṅkairvaśīkurute jagat // 43 AbhT_37.43 yatkāntānāṃ praṇayavacasi prauḍhimānaṃ vidatte yannirvighnaṃ nidhuvanavidhau sādhvasaṃ saṃdhunoti / yasmin viśvāḥ kalitarucayo devatāścakracaryastanmārdvīkaṃ sapadi tanute yatra bhogāpabargau // 44 AbhT_37.44 udyadgaurāṅkuravikasitaiḥ śyāmaraktaiḥ palāśairantargāḍhāruṇarucilasatkesarālīvicitraiḥ / ākīrṇā bhūḥ pratipadamasau yatra kāśmīrapuṣpaiḥ samyagdevītritayayajanodyānamāviṣkaroti // 45 AbhT_37.45 sarvo lokaḥ kaviratha budho yatra śūro@pi vāgmī candroddyotā masṛṇagatayaḥ pauranāryaśca yatra / yatrāṅgārojjvalavikasitānantasauṣumṇamārgagrastārkendurgaganavimalo yoginīnāṃ ca vargaḥ // 46 AbhT_37.46 śrīmatparaṃ pravaranāma puraṃ ca tatra yannirmame pravarasena iti kṣitīśaḥ / yaḥ svapratiṣṭhitamaheśvarapūjanānte vyomotpatannudasṛjatkila dhūpaghaṇṭām // 47 AbhT_37.47 āndolanoditamanoharavīranādaiḥ sā cāsya tatsucaritaṃ prathayāṃbabhūva / sadvṛttasāragurutaijasamūrtayo hi tyaktā api prabhuguṇānadhikaṃ dhvananti // 48 AbhT_37.48 saṃpūrṇacandravimaladyutivīrakāntāgāḍhāṅgarāgaghanakuṅkumapiñjaraśrīḥ / proddhūtavetasalatāsitacāmaraughairājyābhiṣekamaniśaṃ dadatī smarasya // 49 AbhT_37.49 rodhaḥpratiṣṭhitamaheśvarasiddhaliṅgasvāyaṃbhuvārcanavilepanagandhapuṣpaiḥ / āvarjyamānatanuvīcinimajjanaughavidhvastapāpmamunisiddhamanuṣyavandyā // 50 AbhT_37.50 bhogāpavargaparipūraṇakalpavallī bhogaikadānarasikāṃ surasiddhasindhum / nyakkurvatī harapinākakalāvatīrṇā yadbhūṣayatyavirataṃ taṭinī vitastā // 51 AbhT_37.51 tasmin kuverapuracārisiṃtāṃśumaulisāṃmukhyadarśanavirūḍhapavitrabhāve / vaitastarodhasi nivāsamamuṣya cakre rājā dvijasya parikalpitabhūrisaṃpat // 52 AbhT_37.52 tasyānvaye mahati ko@pi varāhaguptanāmā babhūva bhagavān svayamantakāle / gīrvāṇasindhulaharīkalitāgramūrdhā yasyākarot paramanugrahamāgraheṇa // 53 AbhT_37.53 tasyātmajaścukhalaketi jane prasiddhaścandrāvadātadhiṣaṇo narasiṃhaguptaḥ / yaṃ sarvaśāstrarasamajjanaśubhracittaṃ māheśvarī paramalaṃkurute sma bhaktiḥ // 54 AbhT_37.54 tāruṇyasāgarataraṅgabharānapohya vairāgyapotamadhiruhya dṛḍhaṃ haṭhena / yo bhaktirohaṇamavāpya maheśacintāratnairalaṃ dalayati sma bhavāpadastāḥ // 55 AbhT_37.55 tasyātmajo@bhinavagupta iti prasiddhaḥ śrīcandracūḍacaraṇābjaparāgapūtaḥ / mātā vyayūyujadamuṃ kila bālya eva daivaṃ hi bhāviparikarmaṇi saṃskaroti // 56 AbhT_37.56 mātā paraṃ bandhuriti pravādaḥ snoho@tigāḍhīkurute hi pāśān / tanmūlabandhe galite kilāsya manye sthitā jīvata eva muktiḥ // 57 AbhT_37.57 pitrā sa śabdagahane kṛtasaṃpraveśastarkārṇavormipṛṣatāmalapūtacittaḥ / sāhityasāndrarasabhogaparo maheśabhaktyā svayaṃgrahaṇadurmadayā gṛhītaḥ // 58 AbhT_37.58 sa tanmayībhūya na lokavartanīmajīgaṇat kāmapi kevalaṃ punaḥ / tadīyasaṃbhogavivṛddhaye purā karoti dāsyaṃ guruveśmasu svayam // 59 AbhT_37.59 ānandasaṃtatimahārṇavakarṇadhāraḥ saddaiśikairakavarātmajavāmanāthaḥ / śrīnāthasaṃtatimahāmbaragharmakāntiḥ śrībhūtirājatanayaḥ svapitṛprasādaḥ // 60 AbhT_37.60 traiyambakaprasarasāgaraśāyisomānandātmajotpalajalakṣmaṇaguptanāthaḥ / turyākhyasaṃtatimahodadhipūrṇacandraḥ śrīsomataḥ sakalavitkila śaṃbhunāthaḥ // 61 AbhT_37.61 śrīcandraśarmabhavabhaktivilāsayogānandābhinandaśivaśaktivicitranāthāḥ / anye@pi dharmaśivavāmanakodbhaṭaśrībhūteśabhāskaramukhapramukhā mahāntaḥ // 62 AbhT_37.62 ete sevārasaviracitānugrahāḥ śāstrasārapauḍhādeśaprakaṭasubhagaṃ svādhikāraṃ kilāsmai / yat saṃprāduryadapi ca janānnaikṣatākṣetrabhūtān svātmārāmastadayamaniśaṃ tattvasevāraso@bhūt // 63 AbhT_37.63 so@nugrahītumatha śāṃbhavabhaktibhājaṃ svaṃ bhrātaramakhilaśāstravimarśapūrṇam / yāvanmanaḥ praṇidadhāti manorathākhyaṃ tāvajjanaḥ katipayastamupāsasāda // 64 AbhT_37.64 śrīśaurisaṃjñatanayaḥ kila karṇanāmā yo yauvane viditaśāṃbhavatattvasāraḥ / dehaṃ tyajan prathayati sma janasya satyaṃ yogacyutaṃ prati mahāmunikṛṣṇavākyam // 65 AbhT_37.65 tadbālamitramatha mantrisutaḥ prasiddhaḥ śrīmandra ityakhilasāraguṇābhirāmaḥ / lakṣmīsarasvati samaṃ yamalaṃcakāra sāpatnakaṃ tirayate subhagaprabhāvaḥ // 66 AbhT_37.66 anye pitṛvyatanayāḥ śivaśaktiśubhrāḥ kṣemotpalābhinavacakrakapadmaguptāḥ / ye saṃpadaṃ tṛṇamamaṃsata śaṃbhusevāsaṃpūritaṃ svahṛdayaṃ hṛdi bhāvayantaḥ // 67 AbhT_37.67 ṣaḍardhaśāstreṣu samastameva yenādhijagme vidhimaṇḍalādi / sa rāmagupto guruśaṃbhuśāstrasevāvidhivyagrasamagramārgaḥ // 68 AbhT_37.68 anyo@pi kaścana janaḥ śivaśaktipātasaṃpreraṇāparavaśasvakaśaktisārthaḥ / abhyarthanāvimukhabhāvamaśikṣitena tenāpyanugrahapadaṃ kṛta eṣa vargaḥ // 69 AbhT_37.69 ācāryamabhyarthayate sma gāḍhaṃ saṃpūrṇatantrādhigamāya samyak / jāyeta daivānugṛhītabuddheḥ saṃpatprabandhaikarasaiva saṃpat // 70 AbhT_37.70 so@pyabhyupāgamadabhīpsitamasya yadvā svātodyameva hi ninartiṣato@vatīrṇam / so@nugrahapravaṇa eva hi sadgurūṇāmājñāvaśena śubhasūtimahāṅkureṇa // 71 AbhT_37.71 vikṣiptabhāvaparihāramatho cikīrṣan mandraḥ svake puravare sthitimasya vavre / ābālagopamapi yatra maheśvarasya dāsyaṃ janaścarati pīṭhanivāsakalpe // 72 AbhT_37.72 tasyābhavat kila pitṛvyavadhūrvidhātrā yā nirmame galitasaṃsṛticitracintā / śītāṃśumaulicaraṇābjaparāgamātrabhūṣāvidhirvihitavatsalikocitākhyā // 73 AbhT_37.73 mūrtā kṣameva karuṇeva gṛhītadehā dhāreva vigrahavatī śubhaśīlatāyāḥ / vairāgyasāraparipākadaśeva pūrṇā tattvārtharatnarucirasthitirohaṇorvī // 74 AbhT_37.74 bhrātāpi tasyāḥ śaśiśubhramaulerbhaktyā paraṃ pāvitacittavṛttiḥ / sa śaurirātteśvaramantribhāvastatyāja yo bhūpatimantribhāvam // 75 AbhT_37.75 tasya snuṣā karṇavadhūrvidhūtasaṃsāravṛttiḥ sutamekameva / yāsūta yogeśvaridattasaṃjñaṃ nāmānurūpasphuradarthatattvam // 76 AbhT_37.76 yāmagrage vayasi bhartṛviyogadīnāmanvagrahīt trinayanaḥ svayameva bhaktyā / bhāviprabhāvarabhaseṣu janeṣvanarthaḥ satyaṃ samākṛṣati so@rthaparamparāṇām // 77 AbhT_37.77 bhaktyullasatpulakatāṃ sphuṭamaṅgabhūṣāṃ śrīśaṃbhunāthanatimeva lalāṭikāṃ ca / śaivaśrutiṃ śravaṇabhūṣaṇamapyavāpya saubhāgyamabhyadhikamudvahati sma yāntaḥ // 78 AbhT_37.78 ambābhidhānā kila sā guruṃ taṃ svaṃ bhrātaraṃ śaṃbhudṛśābhyapaśyat / bhāviprabhāvojjvalabhavyabuddhiḥ sato@vajānāti na bandhubuddhyā // 79 AbhT_37.79 bhrātā tadīyo@bhinavaśca nāmnā na kevalaṃ saccaritairapi svaiḥ / pītena vijñānarasena yasya tatraiva tṛṣṇā vavṛdhe nikāmam // 80 AbhT_37.80 so@nyaśca śāṃbhavamarīcicayapraṇaśyatsaṃkocahārdanalinīghaṭitojjvalaśrīḥ / taṃ lumpakaḥ paricacāra samudyameṣu sādhuḥ samāvahati hanta karāvalambam // 81 AbhT_37.81 itthaṃ gṛhe vatsalikāvitīrṇe sthitaḥ samādhāya matiṃ bahūni / pūrvaśrutānyākalayan svabuddhyā śāstrāṇi tebhyaḥ samavāpa sāram // 82 AbhT_37.82 sa tannibandhaṃ vidadhe mahārthaṃ yuktyāgamodīritatantratattvam / ālokamāsādya yadīyameṣa lokaḥ sukhaṃ saṃcaritā kriyāsu // 83 AbhT_37.83 santo@nugṛhṇīta kṛtiṃ tadīyāṃ hṛhṇīta pūrvaṃ vidhireṣa tāvat / tato@pi gṛhṇātu bhavanmatiṃ sā sadyo@nugṛhṇātu ca tattvadṛṣṭyā // 84 AbhT_37.84 idamabhinavaguptaprombhitaṃ śāstrasāraṃ śiva niśamaya tāvat sarvataḥśrotratantraḥ / tava kila nutireṣā sā hi tvadrūpacarcetyabhinavaparituṣṭo lokamātmīkuruṣva // 85 AbhT_37.85