Abhinanda: Kādambarīkathāsāra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_abhinanda-kAdambarIkathAsAra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Harunaga Isaacson ## Contribution: Harunaga Isaacson ## Date of this version: 2020-07-31 ## Source: - Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [second series], vol. 11, 1888. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Kādambarīkathāsāra = AKad, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from akadambu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Abhinanda: Kadambarikathasara (a kavya giving the story of Bana's Kadambari) Based on the edition by Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [second series], vol. 11, 1888. Input by Harunaga Isaacson. NOTE: Interlinear *yugmam* or *yugalakam* / *tilakam* / *cakkalakam* indicates a group of 2 / 3 / 4 verses respectively. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text abhinanda: kādambarīkathāsāra śriyaṃ diśantu vaḥ śaurer dvaye tulyaśramāḥ kramāḥ / ye cādau goṣpadaṃ paścāt trailokyaṃ krāmyataś ca ye // AKad_1.1 sarasāḥ sadalaṅkārāḥ prasādamadhurā giraḥ / kāntās tātajayantasya jayanti jagatīguroḥ // AKad_1.2 guṇoddyotanadīpānāṃ satāṃ na param ujjvalam / yāvan malinam apy eṣāṃ karma dṛṣṭeḥ prasādhanam // AKad_1.3 guṇaḥ kṛśo 'pi prathate pṛthur apy apacīyate / prāpya sādhukhalau candraḥ pakṣāv iva sitāsitau // AKad_1.4 śaktināmābhavad gauḍo bhāradvājakule dvijaḥ / dārvābhisāram āsādya kṛtadāraparigrahaḥ // AKad_1.5 tasya mitrābhidhāno 'bhūd ātmajas tejasāṃ nidhiḥ / janena doṣoparamaprabuddhenārcitodayaḥ // AKad_1.6 sa śaktisvāminaṃ putram avāpa śrutaśālinam / rājñaḥ karkoṭavaṃśasya muktāpīḍasya mantriṇam // AKad_1.7 kalyāṇasvāmināmāsya yājñavalkya ivābhavat / tanayaḥ śuddhayogarddhinirdhūtabhavakalmaṣaḥ // AKad_1.8 agādhahṛdayāt tasmāt parameśvaramaṇḍanam / ajāyata sutaḥ kāntaś candro dugdhodadher iva // AKad_1.9 putraṃ kṛtajanānandaṃ sa jayantam ajījanat / āsīt kavitvavaktṛtvaphalā yasya sarasvatī // AKad_1.10 vṛttikāra iti vyaktaṃ dvitīyaṃ nāma bibhrataḥ / vedavedāṅgaviduṣaḥ sarvaśāstrārthavādinaḥ // AKad_1.11 jayantanāmnaḥ sudhiyaḥ sādhusāhityatattvavit / sūnuḥ samudabhūt tasmād abhinanda iti śrutaḥ // AKad_1.12 yugmam kāvyavistarasaṃdhānakhedālasadhiyaḥ prati / tena kādambarīsindhoḥ kathāmātraṃ samuddhṛtam // AKad_1.13 puruhūtapuraspardhivibhavā bhūṣaṇaṃ bhuvaḥ / babhūva vidiśā nāma purī vetravatītaṭe // AKad_1.14 yā puṇyakarmiṇāṃ tejaḥśālināṃ dyaur ivāspadam / reje ratnagṛhajyotir jālair indrāyudhaprabhaiḥ // AKad_1.15 *yugmam* tasyāṃ nijabhujodyogavijitārātimaṇḍalaḥ / ākhaṇḍala iva śrīmān rājā śūdraka ity abhūt // AKad_1.16 aṣṭānāṃ lokapālānāṃ rūpaṃ bibhrad api prajāḥ / śaśvad ānandayaṃs tābhiś candramā ity avedi yaḥ // AKad_1.17 *yugmam* sa medinīṃ vinirjitya caturambhodhimekhalām / sacivārpitatadbhāras tasyām āsta yathāsukham // AKad_1.18 tenānudvejitajanair arthadharmāvirodhibhiḥ / vinodair atyanīyanta nave vayasi vāsarāḥ // AKad_1.19 tasya cānanyalabhyānāṃ sukhānāṃ pāradṛśvanaḥ / yūno 'pi suratakrīḍāparāṅ mukham abhūn manaḥ // AKad_1.20 prayatnenāpi nāvāpi sā yoṣid viṣameṣuṇā / hartuṃ śaśāka yā tasya hṛdayaṃ cakṣur eva vā // AKad_1.21 atha bāhyāṅgaṇasthānavartinaṃ taṃ kadācana / prasṛtya praṇayaprahvā pratīhārī vyajijñapat // AKad_1.22 dūrād upāyanīkṛtya śukam āścaryaceṣṭitam / caṇḍāladārikā kācid āgatā darśanārthinī // AKad_1.23 śrutvā kṣaṇaṃ parāmṛśya mukham ālokya mantriṇām / samādideśa tāṃ rājā ko doṣaḥ praviśatv iti // AKad_1.24 nijena lakṣmaṇā lokasparśaṃ pariharanty atha / mātaṅgakanyakāvikṣad anujñātā nṛpāṅgaṇam // AKad_1.25 tayā ca saha hastasthasaśukasvarṇapañjaraḥ / vahann ahiṃsram ākāraṃ caṇḍālasthaviro 'viśat // AKad_1.26 praviśantīṃ tu tāṃ dṛṣṭvā kanyām adbhutadarśanām / paraṃ vyasmayata kṣmāpaḥ kṣaṇaṃ caivam acintayat // AKad_1.27 idaṃ rūpam iyaṃ kāntir ime lāvaṇyaśīkarāḥ / martyatām api na prāhurmātaṅgatve tu kā kathā // AKad_1.28 tat satyam eva paśyāmi nūnaṃ mātaṅgamāyayā / channeyaṃ devatā kācin martyalokam upāgatā // AKad_1.29 ityādi cintayantaṃ sā pragalbhavaniteva tam / praṇanāma mahīpālam anākulavilokinī // AKad_1.30 tataḥ kṣititalanyastajānuḥ praṇatakandharaḥ / gāḍhobhayakarāsaktapañjaraḥ sthaviro 'bravīt // AKad_31 vaiśampāyananāmāyaṃ ratnam atyadbhutaṃ śukaḥ / ratnānāṃ cāspadaṃ devo dugdhodadhir ivāparaḥ // AKad_1.32 ity ādareṇa naḥ svāmiduhitrāyam upāhṛtaḥ / prasādaḥ kriyatām asyā vihagaḥ parigṛhyatām // AKad_1.33 ity uktvā so 'grato rājñaḥ pañjaraṃ maṇikuṭṭime / vinidhāya praṇamyainaṃ sapraśrayam apāsarat // AKad_1.34 iṅgitajñā pratīhārī vivṛtadvārasampuṭam / akarot pañjaraṃ tasmān niryayau ca vihaṅgamaḥ // AKad_1.35 utkṣipya dakṣiṇaṃ pādaṃ jayaśabdam udīrya saḥ / prayuktavedamantrāśīr imām āryām athāpaṭhat // AKad_1.36 stanayugamaśrusnātaṃ samīpataravarti hṛdayaśokāgneḥ / carati vimuktāhāraṃ vratam iva bhavato ripustrīṇām // AKad_1.37 tām ākarṇya mahīpālo vismayotphullalocanaḥ / kumārapālanāmānaṃ pradhānāmātyam abravīt // AKad_1.38 dṛṣṭaṃ bhavadbhir āścaryam īdṛśaṃ śrutam eva vā / tiryaktve 'tiśayaḥ ko 'yaṃ yo manuṣyeṣu durlabhaḥ // AKad_1.39 śrutādhyayanasaṃskāro mātaṅgajanasaṃgatiḥ / mātaṅgeṣu ca kanyeyam ity āścaryaparamparā // AKad_1.40 amātyas tv abhyadhād deva pūrvasaṃskārakāritāḥ / bhavanty atiśayāḥ prāyaḥ prāṇināṃ ko 'tra vismayaḥ // AKad_1.41 etāni tāni liṅgāni paralokānumāṃ prati / tārkikair upapādyante lokāyatanirākṛtau // AKad_1.42 vicitrā vedhasaḥ sṛṣṭirvicitrā karmavāsanā / vicitras tadvipākaś ca vicitraḥ kālaparyayaḥ // AKad_1.43 ityādiśukasambandhikathāvicchedakāraṇam / udabhūt tāragambhīro madhyāhṇapaṭahadhvaniḥ // AKad_1.44 bahiḥ prakalpyatām asyāḥ sukhāyāvasathādikam / ayaṃ cābhyantaraṃ patrarathabhūpaḥ praveśyatām // AKad_1.45 ity ādiśya pratīhārīṃ sabhām aujjhan mahīpatiḥ / visasarja ca rājanyacakraṃ sevārtham āgatam // AKad_1.46 tataḥ kṛtālpavyāyāmaḥ snātaḥ pūjitadaivataḥ / hutāgniḥ śrutaviprāśīr bhuktvā śayyāgṛhaṃ yayau // AKad_1.47 tatra paryaṅkam āruhya dhyātvaiva kim api kṣaṇam / tam antaḥpuraviśrāntaṃ śukam ānāyayat punaḥ // AKad_1.48 taṃ ca kañcukinānītamādau pṛṣṭvā sukhāsikām / papraccha kautukākṣiptas tadvṛttāntam anantaram // AKad_1.49 vaiśampāyana ko nu tvaṃ kva jātaḥ kvoṣitaś ciram / kutastyam idam īdṛk te kalāśāstrādikauśalam // AKad_1.50 manye jātismaraḥ ko 'pi bhavān bhūmim imāṃ gataḥ / na hy asty atiśayaprāptir iyatī pakṣijātiṣu // AKad_1.51 kena vā bhavato nāma kṛtaṃ viprajanocitam / īdṛśānyabhidhānāni kuto 'ntyajanaveśmasu // AKad_1.52 kathaṃ caṇḍālasamparka iha vā katham āgamaḥ / iti kārtsnyena vṛttāntam ātmano vaktum arhasi // AKad_1.53 iti pṛṣṭaḥ kṣitīśena bahumānapuraḥsaram / kṣaṇaṃ buddhyānusaṃdhāya śuko vaktuṃ pracakrame // AKad_1.54 deva vindhyāṭavī tāvattava śrutipathaṃ gatā / pūrvāparapayorāśivelāsaṃsparśaśālinī // AKad_1.55 yadekadeśe kaṇḍūlagaṇḍebhadalitadrume / uṣitau daṇḍakāraṇye sasītau rāmalakṣmaṇau // AKad_1.56 *yugmam* yatrāgastyamuner āsīd āśramaḥ śamināṃ mataḥ / lopāmudrākarākṣiptajalasaṃvardhitadrumaḥ // AKad_1.57 tasyopakaṇṭhe pampākhyam asti puṇyajalaṃ saraḥ / sītākaratalollūnaśravaṇābharaṇotpalam // AKad_1.58 tasyāsti paścime tīre jīrṇaḥ śālmalipādapaḥ / ārohapariṇāhābhyāṃ vyāptavyomadigantaraḥ // AKad_1.59 tasmin kṛtakulāyāni vītabhītīni durgame / vihaṅgamasahasrāṇi nivasanti nirantaram // AKad_1.60 divā tāny abhinirvartya prāṇayātrām itas tataḥ / tatrāgatya svanīḍeṣu sukhaṃ rātriṣu śerate // AKad_1.61 tatraiva baddhavasatī abhūtāṃ pitarau mama / jāto 'ham ekas tanayas tayor vayasi paścime // AKad_1.62 udvoḍhumasamarthā sā tīvrāṃ prasavavedanām / tayaiva pañcatāṃ nītā jananī me durātmanaḥ // AKad_1.63 jāyāviyogadagdho 'pi tātaḥ putraiṣaṇāturaḥ / śokamutsṛjya matprāṇapoṣaṇe yatnam agrahīt // AKad_1.64 na śaśāka kvacid gantum ātmanaḥ prāṇavṛttaye / māṃ vakṣasi nidhāyāsta nīḍa eva divāniśam // AKad_1.65 anyapatrarathānītabhuktojjhitaphalādinā / madāpyāyanaśiṣṭena so 'karod vṛttim ātmanaḥ // AKad_1.66 atikrāmati kāle 'tha kiñcidudbhinnapakṣatau / tātavakṣaḥsthalasthe 'pi mayy uḍḍayanalālase // AKad_1.67 akasmād eva sambhrāntamṛgapakṣikulaśrutaḥ / abhūt kalakalas tasminn araṇye yamadundubhiḥ // AKad_1.68 yugmam tatas tātorasaḥ kiñcid unnamayya śirodharām / kutūhalavaśāc cakṣur dikṣu nikṣiptavānaham // AKad_1.69 athāpaśyam asaṃkhyātakirātaparivāritam / vane śabarasenānyam āyāntaṃ mṛgayārasāt // AKad_1.70 tato mṛtam ivātmānam utkhātam iva śālmalim / parivṛttam ivāraṇyaṃ bhayenāham acintayam // AKad_1.71 hataprāṇisahasrāṅgasravadrudhiracarcitaiḥ / murhūrtād eva tadvyādhair athāraṇyam apūryata // AKad_1.72 senāpatiḥ sa nistriṃśo mṛgayājanitaśramaḥ / niṣasāda tataḥ pampāsarasas tīraśādvale // AKad_1.73 kṣaṇaṃ viśramya pītvāpaḥ prāśya bālamṛṇālikāḥ / pulindaiḥ saha senānīḥ sa jagāma yathāgatam // AKad_1.74 eko jaratpulindas tu pāpas tatra vyalambata / prāṃśur bhayaṅkarākāraḥ kṛtāntasyeva kiṅkaraḥ // AKad_1.75 ajātapiśitaprāptir anubhūtavṛthāśramaḥ / yamadūtīm iva dṛśaṃ sa dadau tatra śālmalau // AKad_1.76 sa durārohatāṃ tasya jānann api mahātaroḥ / jātānadhyavasāyo 'pi yatnam ārohaṇe 'karot // AKad_1.77 athāham asamatrāsaviparyāsitamānasaḥ / aviśaṃ pitur utsaṅgaṃ tatpakṣāvṛtavigrahaḥ // AKad_1.78 sa tu pāpas tam āruhya taruṃ nīḍanivāsinaḥ / hatvā hatvā yathāśakti śukān bhūmāv apātayat // AKad_1.79 krameṇa sa durācāras tātasyāpi śirodharam / babhañja taṃ ca cikṣepa kṣitau vigatajīvitam // AKad_1.80 tadā mama na tacchoko nānyat kiñcic ca cetasi / kevalaṃ sahajātena bhayenaivāsmi viplutaḥ // AKad_1.81 tato 'haṃ pitur utsaṅgādvinirgatya sasādhvasam / antaraṃ taruśīrṇānāṃ parṇānāṃ tūrṇamāviśam // AKad_1.82 pāpaḥ so 'py avaruhyātha śālmaler mūlavartinaḥ / śukān gatāsūn ādāya vyādhān anusarann agāt // AKad_1.83 ahaṃ vidhiniyogāt tu tena duṣkṛtakāriṇā / jīrṇaparṇasavarṇatvāttadānīṃ nāvadhāritaḥ // AKad_1.84 tato dūram atikrānte tasmin dāruṇakarmaṇi / saṃjātajīvitāśaṃ māṃ pipāsā paryabādhata // AKad_1.85 anuḍḍayanasāmarthyāt padbhyām eva yathātathā / pampāpulinaparyantaṃ gantum aicchaṃ pipāsitaḥ // AKad_1.86 tathāpy atinirutsāhaḥ patan muhur itas tataḥ / tam eva pāpakarmāṇaṃ śaṅkamānaḥ pade pade // AKad_1.87 ciraṃ hā tāta tāteti śocan kaṇṭhāntavartibhiḥ / prāṇair āyāsyamāno 'ham atiṣṭham atiniṣṭhuraḥ // AKad_1.88 *yugmam* tasmād anatidūre 'sti sarasas tapasāṃ nidheḥ / nirdhūtakleśajālasya jābāler āśramo muneḥ // AKad_1.89 tatas tasmin sutas tasya sarasi snātum āgataḥ / hārītanāmā māṃ tatra tadavasthaṃ vyalokayat // AKad_1.90 kaṣṭaṃ kenāpi pāpena pātitaḥ śukaśāvakaḥ / kulāyātklāmyatītyuktvā kṛpayā māṃ kare 'grahīt // AKad_1.91 apāyayat payobindūn marutāśvāsayan muhuḥ / kṛtāhnikaś ca kāruṇyād anayat pitur āśramam // AKad_1.92 samāśvastasya hārītatātaṃ dṛṣṭyaiva paśyataḥ / padaṃ sthiram iva nyastaṃ hṛdi me jīvitāśayā // AKad_1.93 nīḍacyuto 'yamānīto mayā vihagapotakaḥ / iti pitre praṇamyāsau pāṇisthaṃ māmadarśayat // AKad_1.94 atha jābālim adrākṣaṃ sākṣād iva pitāmaham / mahātmabhiḥ parivṛtaṃ sānukampais tapodhanaiḥ // AKad_1.95 jarādhavalamūrdhānaṃ dhāmnā prasaratā bahiḥ / anatisphuṭasaṃlakṣyaśarīrāvayavākṛtim // AKad_1.96 sa tu māṃ kṣaṇam udvīkṣya smayamāna ivāvadat / idaṃ hi bhujyate 'nena phalaṃ svasyaiva karmaṇaḥ // AKad_1.97 trikāladarśī bhagavānsa hi divyena cakṣuṣā / viśvaṃ paśyati pāṇisthabadarāmalakādivat // AKad_1.98 vacas tad ākarṇya kutūhalākulāḥ sametya sarve munayas ta mabruvan / babhūva ko 'yaṃ bhagavan bhavāntare kim asya vā duścaritaṃ tad ucyatām // AKad_1.99 abhyarthito munibhir ity uparudhyamānas tān abravīt kuruta tāvadahaḥkriyāḥ svāḥ / sāṃdhyaṃ vidhāya vidhim askhalitāvadhānam ākarṇayiṣyatha kathāṃ pṛthum etadīyām // AKad_1.100 uktās tathā bhagavatā munayo nijena karmakrameṇa divasaṃ gamayāṃbabhūvuḥ / hārītahastavihitaiś ca manovinodais tais tair ānīyata mayāpi dināvaśeṣaḥ // AKad_1.101 iti śrīvipaścidvarāgragaṇayācāryabhaṭṭaśrījayantasūnorabhinandasya kṛtau kādambarīkathāsāre prathamaḥ sargaḥ dvitīyaḥ sargaḥ atha saṃdhyāsamādhyantāḥ samāpya munayaḥ kriyāḥ / śuśrūṣavaḥ samāgamya yathāsthānam upāviśan // AKad_2.1 aham apy ātmavṛttāntavistaraśravaṇotsukaḥ / saṃhṛtya cāpalaṃ sarvam āsaṃ sthiramanās tadā // AKad_2.2 atha dugdhābdhikalloladhavalair amṛtāñcitaiḥ / siñcann iva karair indur udagādāśramasthalīm // AKad_2.3 bhagavānatha jābāliḥ sukhāsīnaḥ svaviṣṭare / valkalāhitaparyaṅkabandho vaktuṃ pracakrame // AKad_2.4 sarve dattāvadhānāḥ stha śṛṇutemāṃ tapodhanāḥ / amuṣya pūrvavṛttāntaprastāvopanatāṃ kathām // AKad_2.5 asty avantiṣu saṃsāralakṣmyāḥ prasavabhūr iva / nidhir ujjayinī nāma nagarī guṇasampadām // AKad_2.6 laṅkālakāmarāvatyo yeṣāṃ vasatayaḥ priyāḥ / te 'pi yām abhipaśyantaḥ sukhaṃ tāsu na śerate // AKad_2.7 kim anyad yatra kailāsanivāsaprītim ujjhatā / mahākālābhidhānena rudreṇa svayam āsyate // AKad_2.8 tilakam tasyāṃ bharatamāndhātṛbhagīrathapṛthūpamaḥ / tārāpīḍa iti śrīmān babhūva pṛthivīpatiḥ // AKad_2.9 parasparavirodhena viprakīrṇair itas tataḥ / visrabdham āsyate yatra sambhūya sakalair guṇaiḥ // AKad_2.10 *yugmam* vihasan buddhivibhavair bhṛgūdvahabṛhaspatī / amātyaḥ śukanāsākhyo brāhmaṇas tasya cābhavat // AKad_2.11 trivikramapadākramya sa rājā pṛthivīm imām / tasmin mantriṇi tadbhāraṃ nicikṣepa bharakṣame // AKad_2.12 tathā ca pālayāmāsa sa mantrī sakalāḥ prajāḥ / yathā trividham apy etā na duḥkhaṃ kiñcid aspṛśan // AKad_2.13 yathā yathā ca loko 'smin pitarīvānvarajyata / rājā tathā tathātmānaṃ kṛtakṛtyam amanyata // AKad_2.14 akleśamarpitaṃ tena svabhuje jagadarjanam / sambhogavighnakārīti pālanaṃ mantrisātkṛtam // AKad_2.15 kṛtakṛtyatayā cāsau kāryaśeṣam acintayan / viṣayeṣvāhitaprītir āsāṃcakre yathāsukham // AKad_2.16 śobhā hi kṛtakṛtyasya rājño bhogavibhūtayaḥ / asamāptajigīṣasya tā eva tu viḍambanāḥ // AKad_2.17 sa yuvā madhurākāras taruṇīnayanotsavaḥ / kalāsu kuśalaḥ kāmī bubhuje bhogasampadaḥ // AKad_2.18 na te bhogā na tāḥ krīḍā na tā goṣṭhyo na te rasāḥ / na te vilāsā yeṣv asya pāragaṃ nābhavan manaḥ // AKad_2.19 samagrasukhasambhogabhūmijño 'pi sa bhūpatiḥ / sukham ekaṃ tu nājñāsīd apatyālokanodbhavam // AKad_2.20 yathā yathāsya kālena vyatīyāya navaṃ vayaḥ / nirapatyatayā śoko vardhate sma tathā tathā // AKad_2.21 mukhyabhūtā ca sarvasminn antaḥpurakadambake / rājñī vilāsavatyākhyā tasya prāṇasamābhavat // AKad_2.22 sā rājamahiṣī gaurīm abhyarcayitum ekadā / devatāyatanaṃ bāhyaṃ yayau bhartur anujñayā // AKad_2.23 purāṇe vācyamāne 'tha prasaṅgapatitāṃ śrutim / aputrasya kuto lokā iti śuśrāva tatra sā // AKad_2.24 prataptalohasūcīva sā śrutiḥ śravaṇāntaram / viveśa dadatī tasyāḥ parāṃ kām api vedanām // AKad_2.25 tataḥ pratinivṛttātha praviśya bhavanaṃ nijam / vastrāvṛtamukhī bhūmāvupaviśya ruroda sā // AKad_2.26 sakhībhiḥ prārthyamānāpi na svām abhajata sthitim / nodasthāt kartum āhāraṃ virarāma na rodanāt // AKad_2.27 athopalabhya tatpīḍāv ārtāṃ parijanān nṛpaḥ / praviśyāntaḥpuraṃ prāha svairam enāṃ prasādayan // AKad_2.28 priye kim idam ārabdhaṃ rudyate kim akāraṇam / na tvayā matkṛte manyur anubhūtaḥ kadācana // AKad_2.29 anyo 'pi manmukhaprekṣī madadhīnātmajīvitaḥ / kas tavotpādayen manyuṃ yasmai kupyasi sundari // AKad_2.30 iti prasādyamānā sā yadā novāca kiñcana / tadā viditavṛttāntas tatsakhyā nṛpatiḥ kṛtaḥ // AKad_2.31 tena vyatikareṇātha so 'pi śokaparāyaṇaḥ / ruroda vakṣasi nyastasabāṣpadayitāmukhaḥ // AKad_2.32 ciraṃ ruditvā niḥśabdaṃ svayam unmṛjya locane / jagāda gadgadaṃ rājā mahiṣīm upasāntvayan // AKad_2.33 mamāpi nanv iyaṃ devi cirāt prabhṛti duḥsahā / dunoti hṛdayaṃ cintā niṣpratīkārarogavat // AKad_2.34 viphalaṃ bata me rājyaṃ viphalā mama sampadaḥ / viphalā mama sambhogā viphalaṃ mama jīvitam // AKad_2.35 kuto 'smākam abhavyānām iyatyo bhāgyasampadaḥ / yad drakṣyāmas tavotsaṅgaṃ bālakālatyamaṇḍitam // AKad_2.36 vāñchan krīḍanakaṃ kiñcit kadā me pāpakarmaṇaḥ / ākṛṣyati sutaḥ kūrcaṃ kim apy avyaktam ālapan // AKad_2.37 ityādi vilapaty asmin bāṣpākulitalocane / śukanāsa imāṃ vārtāṃ śrutvā satvaramāyayau // AKad_2.38 nirapatyaḥ kṛtaḥ so 'pi rājeva hatavedhasā / tasyāpy anena śokena gṛhe roditi gehinī // AKad_2.39 sa tu svāmigataṃ duḥkhaṃ duḥkham ity avadhārayan / tadduḥkhāpanayopāyapravaṇo dhīram abhyadhāt // AKad_2.40 kva dhīraprakṛtirdevaḥ kveyaṃ vilkavacittatā / śoko 'vakāśaṃ labhate hṛdaye na bhavādṛśām // AKad_2.41 yadi hi strīsvabhāvena devī viklavatāṃ gatā / tat kiṃ pralambakūrcasya yuktaṃ devasya roditum // AKad_2.42 ko 'yaṃ hitāhitaprāptipārihārakriyākramaḥ / yat kapolatalanyastahastaṃ niḥśvasyate ciram // AKad_2.43 yadi duḥkhāsikā satyamanapatyatayā tava / buddhirādhīyatāṃ dharme dharmotsavamavāpyate // AKad_2.44 dīyatāṃ vasu viprebhyaḥ pūjyantāṃ sarvadevatāḥ / pravartyantāṃ prapārāmāḥ khanyantāṃ salilāśayāḥ // AKad_2.45 nāsti nāma jagaty asmin puruṣārthaḥ sa kaścana / yo dharmaniratair dhīrais tvādṛśair nādhigamyate // AKad_2.46 ityādi śukanāsoktam ākarṇya vigatajvarau / utthāya svasthavat sarvā dampatī cakratuḥ kriyāḥ // AKad_2.47 tataḥ prabhṛti dānāni yāgahomatapāṃsi tau / citrāṇy akurutāṃ sarvā vyasmayanta tataḥ prajāḥ // AKad_2.48 kadācid atha bhūpālaḥ svapne 'paśyan niśākaram / vilāsavatyā vadanaṃ praviśantam akhaṇḍitam // AKad_2.49 tathā manoramā nāma śukanāsasya gehinī / svapne sapuṇḍarīkāṅkā sāpi tena vyalokyata // AKad_2.50 anyedyurudaye bhānormaṅgalācārapūrvakam / taṃ svapnaṃ kathayāmāsa śukanāsāya bhūpatiḥ // AKad_2.51 sānandaṃ so 'bhyadhād enaṃ sampannās te manorathāḥ / acirāt soṣyate devī putraṃ pūrṇendusundaram // AKad_2.52 dineṣv atha vyatīteṣu keṣucid garbham agrahīt / mahiṣī tatsakhībhyaś ca tam ajñāsīn nareśvaraḥ // AKad_2.53 tābhyaḥ prādāt sa vāsāṃsi citrāṇy ābharaṇāni ca / krameṇa garbhaliṅgeṣu vyakteṣu mumudetarām // AKad_2.54 śukanāsāya covāca praharṣotphullalocanaḥ / cakāṅkṣa cātako meghān iva prasavavāsarān // AKad_2.55 sampūrṇe daśame māsi devī sutam asūta sā / harṣeṇa ca jagat sarvaṃ parivṛttam ivābhavat // AKad_2.56 rājā mahotsavānandapūrṇapātram upāhṛtam / dṛṣṭvā lokeṣu māti sma na trivikramavat triṣu // AKad_2.57 śukanāsas tu rājānaṃ kaṇṭhe jagrāha nirbharam / autsukyāt sūtikāvāsaṃ tāv ubhāv api jagmatuḥ // AKad_2.58 tato dadṛśatur vyaktasakalāṅgaṃ kumārakam / indor udayarāgārdraṃ navaṃ bimbam ivoditam // AKad_2.59 śukanāso nirūpyāṅgamekaikaṃ nipuṇaṃ śiśoḥ / haste bhūpālam ālambya harṣagarbham abhāṣata // AKad_2.60 ayaṃ śaṅkha idaṃ cakram iyam ūrṇedam ambujam / paśya bālasya cihnāni dṛśyante cakravartinām // AKad_2.61 yo 'sau svapne tvayā dṛṣṭaś candro devīmukhaṃ viśan / sa evāyam ihotpanna iti mā saṃśayaṃ kṛthāḥ // AKad_2.62 iti taddarśanānandasudhāplāvitayos tayoḥ / śukanāsasya rājñaś ca harṣābdhir vavṛdhetarām // AKad_2.63 atrāntare mantrigṛhād āgatya dvārarakṣakaḥ / śukanāsagṛhe putrajanmotsavam acīkathat // AKad_2.64 śukanāsam athābhīkṣṇam āliliṅga mahīpatiḥ / uttarīyaṃ jahārāsya pūrṇapātram iti svayam // AKad_2.65 uvāca cainaṃ paśyedaṃ sukhasyopari naḥ sukham / ime te patitāḥ satyaṃ tuhine somaraśmayaḥ // AKad_2.66 sādhv idaṃ vedhasārabdhaṃ cittānuguṇam āvayoḥ / sahaiva pātratāṃ nītau yad āvāṃ sukhaduḥkhayoḥ // AKad_2.67 tatas tūryaravair nṛtyaiś carcarītālaniḥsvanaiḥ / sindūraghanasārādikṣodaiḥ kuṅkumakardamaiḥ // AKad_2.68 anapekṣitanīcoccavyavahāranirargalā / keliḥ pravavṛte tatra rājagehamahotsave // AKad_2.69 rājā tu svagṛhe kelivimardaṃ vīkṣya tādṛśam / śukanāsagṛhaṃ gatvā dviguṇaṃ tam akārayat // AKad_2.70 kṛte 'tha jātakarmādau vṛtte ṣaṣṭhīprajāgare / vilāsavatyāṃ snātāyāṃ śucau kāla upasthite // AKad_2.71 praśaste 'hani daivajñair anujñāto mahīpatiḥ / snātaḥ suvarṇalakṣeṇa pūjayitvā dvijottamān // AKad_2.72 sa bhūṣaṇāni vāsāṃsi varṣan parijane śiśoḥ / candrāpīḍa iti svapnasadṛśaṃ nāma nirmame // AKad_2.73 śukanāso 'pi sampūjya viprān viprajanocitam / vaiśampāyana ity ātmasūnor nāma praṇītavān // AKad_2.74 krameṇa vardhamāno 'tha kṛtacūḍādimaṅgalaḥ / candrāpīḍo 'bhavat pitroḥ param utsaṅgamaṇḍanam // AKad_2.75 ākāreṇendukāntena madhurair bālavalgitaiḥ / avyaktavarṇair ālāpair aharat sa tayor manaḥ // AKad_2.76 prāpte 'tha saptame varṣe vidyāgṛham akārayat / candrāpīḍasya nagarādbahirbahuguṇaṃ nṛpaḥ // AKad_2.77 kṛtopanayanaṃ cainam kāle kṣatrajanocite / tatra nyaveśayadrājā vidyādhigamasiddhaye // AKad_2.78 tarkavyākaraṇābhijñān dhanurvedaviśāradān / daṇḍanītyādinipuṇān ācāryān paryakalpayat // AKad_2.79 śukanāso 'pi taṃ putram upanīya yathāvidhi / rājaputrānugaṃ cakre vidyāgṛhanivāsinam // AKad_2.80 nṛpatis tv agamad draṣṭuṃ putraṃ gurukule sthitam / prārthito 'pi sa tanmātrā nainam ānāyayad gṛham // AKad_2.81 pūrṇaṣoḍaśavarṣo 'tha rājaputraḥ kuśāgradhīḥ / sakṛdadhyāpito vidyāḥ pūrvābhyastā ivāgrahīt // AKad_2.82 sarvaśāstrārthatattvajñaḥ sarvabhāṣāsu satkaviḥ / sarvavādeṣu vaktābhūtsarvaśāstreṣu kovidaḥ // AKad_2.83 prauḍhaḥ kalāsu sarvāsu dakṣaḥ sarveṣu karmasu / sarveṣu vyavahāreṣu so 'bhūd askhalitakramaḥ // AKad_2.84 krameṇa vardhamānaś ca sa vyāyāmam asevata / śuśubhe ca tadabhyāsaprāptasarvāṅgasauṣṭhavaḥ // AKad_2.85 pralambabāhuḥ pīnāṃsaḥ pṛthuvakṣās tanūdaraḥ / gambhīrabāhur vṛttorus taruṇaḥ karisadgatiḥ // AKad_2.86 śukanāsasutas tasya pratibimba ivābhavat / guṇair aśeṣair anyatra śarīraprāṇagauravāt // AKad_2.87 rājā tu taṃ sutaṃ buddhvā kṛtārthaṃ guruveśmanaḥ / śukanāsagirā geham ānetum upacakrame // AKad_2.88 sa balāhakanāmānam āhūya dhvajinīpatim / puṇye 'hni prāhiṇot putram ānetuṃ kṛtamaṅgalaḥ // AKad_2.89 sahasraṃ rājaputrāṇāṃ vinītaṃ bāhuśālinām / visasarja ca tenaiva saha putrānuvartinam // AKad_2.90 tathendrāyudhanāmānaṃ preṣayāmāsa vājinam / jitoccaiḥśravasaṃ tais tair ananyasadṛśair guṇaiḥ // AKad_2.91 balāhakas tato gatvā vidyāgṛhanivāsinam / adrākṣīdrājaputraṃ taṃ praṇanāma ca sādaram // AKad_2.92 ācacakṣe ca rājājñāṃ gṛham āgamyatām iti / sanāmagrahaṇaṃ cāsmai rājaputrān nyavedayat // AKad_2.93 tato balāhakākhyātaśauryādiguṇagauravāḥ / rājaputrāḥ praṇemustaṃ purandaram ivāmarāḥ // AKad_2.94 paryāṇaratnajyotirbhir janitendrāyudhaprabham / indrāyudhaṃ praveśyāśvaṃ punar āha balāhakaḥ // AKad_2.95 imam āroha sindhūttham aśvaratnam ayonijam / pārasīkādhipatinā devasyopāyanīkṛtam // AKad_2.96 candrāpīḍas tu taṃ dṛṣṭvā turaṅgamam anuttamam / paraṃ vismayam āpede ciraṃ caivam acintayat // AKad_2.97 hṛdayaṃ me bravīty evaṃ naiṣa satyaṃ turaṅgamaḥ / ko 'pi kenāpi śāpena nūnaṃ turagatāṃ gataḥ // AKad_2.98 ayonijatvavārteyam etat saṃkalpasākṣiṇī / rambhā kilāpsaraḥkanyā śāpena vaḍavābhavat // AKad_2.99 garutmatīdam uccatvam uccaiḥśravasi vā bhavet / tejasām ākṛter vāpi na sāmānyeṣu vājiṣu // AKad_2.100 iti buddhyā vikalpyātha balāhakasamarpitaiḥ / kusumasragalaṅkāradukūlaiḥ kṛtamaṇḍanaḥ // AKad_2.101 gurūn āmantrya dattāśīrbrāhmaṇair bandibhiḥ stutaḥ / vaiśampāyanam ārūḍham ālokya turagāntaram // AKad_2.102 yo 'si so 'si namas tubhyam ārohātikramas tvayā / marṣaṇīyo 'yam asmākam āruroheti taṃ vadan // AKad_2.103 tilakam sa indrāyudham āruhya vainateyam ivācyutaḥ / api trijagatīṃ kṛtsnāṃ mene hastagatām iva // AKad_2.104 savaiśampāyanaḥ so 'tha nirgatya bhavanāt tataḥ / rājaputraiḥ parivṛto viveśa nagarīṃ śanaiḥ // AKad_2.105 tam atha purataruṇyo rājamārgeṇa yāntaṃ dadṛśur atulakāntiṃ saudhavātāyanasthāḥ / vyapagatagurulajjāḥ sambhramotkampitāṅgyaḥ smarajanitavikārair locanair arcayantyaḥ // AKad_2.106 iti śrīvipaścidvarāgragaṇyācāryabhaṭṭaśrījayantasūnorabhinandasya kṛtau kādambarīkathāsāre dvitīyaḥ sargaḥ tṛtīyaḥ sargas sa prāpya nṛpatidvāram avatīrya turaṅgamāt / rājadhānīṃ sasenānīḥ savaiśampāyano 'viśat // AKad_3.1 praviśya ca sabhāmadhye harṣabāṣpārdracakṣuṣaḥ / nyastajānuḥ kṣitau mūrdhnā vavande caraṇau pituḥ // AKad_3.2 āliliṅga ca taṃ rājā cucumba śirasi kṣaṇāt / grahītum aicchad utsaṅge sa tu bhūmāv upāviśat // AKad_3.3 draṣṭuṃ punaḥ punaḥ spraṣṭum atṛptenāpi bhūbhujā / visṛṣṭo 'tha kṣaṇaṃ sthitvā mātaraṃ vandituṃ yayau // AKad_3.4 tāṃ sutālokanānandakṣaratkṣīrapayodharām / praṇamya jananīḥ sarvā nandayāmāsa vandanaiḥ // AKad_3.5 abhinandya kṛtaṃ tābhir avatāraṇamaṅgalam / śukanāsam atha draṣṭum ayāsīt tasya mandiram // AKad_3.6 dvāri vājinam utsṛjya praviśya praśrayeṇa tam / pitṛvat praṇanāmāsau maulinā medinīṃ spṛśan // AKad_3.7 namantam enam utthāpya svayam utthāya sādaram / śukanāsas tu jagrāha kaṇṭhe pulakitānanaḥ // AKad_3.8 kṛtayatno 'pi nādhyāsta cārucāmīkarāsanam / candrāpīḍaḥ kṣitāv eva tasya nyaviśatāgrataḥ // AKad_3.9 śukanāsaṃ ca muñcantam āsanaṃ svaṃ nyavārayat / tatra kṣaṇam iva sthitvā draṣṭum āgān manoramām // AKad_3.10 sapraśrayaṃ praṇamyātha tāṃ vilāsavatīm iva / tato 'vāptavicitrāśīrmaṅgalo niriyāya saḥ // AKad_3.11 yādṛk ca candrāpīḍasya darśanāliṅganakramaḥ / sa vaiśampāyanasyāpi tādṛg eva gṛhadvaye // AKad_3.12 na kaścana sutasnehe viśeṣaś ca tayor abhūt / mantriṇo rājaputre vā mantriputra nṛpasya vā // AKad_3.13 sarvopakaraṇopetaṃ pitrā pūrvaṃ prakalpitam / jagāma candrāpīḍo 'tha kumārabhavanaṃ mahat // AKad_3.14 susaṃniveśam ālokya reme tatra cirāya saḥ / sthitim indrāyudhasyāpi svavāse paryakalpayat // AKad_3.15 tataḥ snātānuliptāṅgaṃ kṛtāhāraṃ sukhasthitam / mātrā visṛṣṭa āgatya kañcukī tam abhāṣata // AKad_3.16 iyaṃ hi patralekhākhyā kulūteśvarakanyakā / kenāpi daivayogena paribhraṣṭā pitur gṛhāt // AKad_3.17 bālaiva vardhitā devyā svayam antaḥpure nije / yogyā sakalavisrambhabhūmis te pārśvavartinī // AKad_3.18 matveti devyā prahitā kumāra pratigṛhyatām / ity uktvopāharat kanyāṃ vinītāṃ priyadarśanām // AKad_19 tilakam sā tu tenārpitā kanyā tataḥ prabhṛti taṃ tathā / asevata yathā cāsya nijaṃ cittam ivābhavat // AKad_3.20 cakāra tāṃ ca tāmbūlakaraṅkasyādhikāriṇīm / tutoṣa ca guṇair asyāḥ śīlācāranayādibhiḥ // AKad_3.21 kiyatsv api vyatīteṣu divaseṣv atha pārthivaḥ / yauvarājyavidhau sūnor abhiyogam aśiśriyat // AKad_3.22 saṃmantrya śukanāsena saha visrambhanirbharam / sambhārasaṃgrahārambham akarot kṛtamaṅgalaḥ // AKad_3.23 saṃnikṛṣṭābhiṣekaṃ ca darśanārtham upāgatam / candrāpīḍam athovāca śukanāsaḥ savistaram // AKad_3.24 tāta vijñātaśāstrasya vinayācāraśālinaḥ / nālpam apy upadeṣṭavyam asti sthiramates tava // AKad_3.25 kiṃ tu lokottarā lakṣmīr abhirāmam idaṃ vapuḥ / navaṃ vayaḥ parā śaktir iti durviṣaho bharaḥ // AKad_3.26 lakṣmīr nāma paraṃ puṃsām anyathābhāvakāraṇam / viralās te vikārāya na yeṣāṃ tatparigrahaḥ // AKad_3.27 puṣṇāti tīvram ūṣmāṇaṃ hinasti vyaktavāditām / karoti bhaktavidveṣam asamaḥ śrīkṛto jvaraḥ // AKad_3.28 na paśyanti na śṛṇvanti nāpekṣante hitāhitam / na vidmaḥ kiṃ nu ceṣṭante kaṣṭaṃ śrīviplutā narāḥ // AKad_3.29 kramāgateti naitasyām āśvāsaḥ ko 'pi vidyate / hyo 'pi yatroṣitā lakṣmīs tatraivādya na dṛśyate // AKad_3.30 vātaraktābhibhūteva bhinnapādeva kaṇṭakaiḥ / lakṣmīr nidhātuṃ śaknoti na kvacin nirbharaṃ padam // AKad_3.31 śrīḥ sapatnīm iva dveṣṭi dṛṣṭiṃ satpathavartinīm / tāṃ vinā yatra tatraiva patanty andhā iveśvarāḥ // AKad_3.32 satpathasyopadeṣṭāras teṣāṃ praviralā narāḥ / dhūrtair ete hi bhujyante hṛdayānupraveśibhiḥ // AKad_3.33 āpātaramaṇīyeṣu viṣayeṣu nirargalam / tair eva hi pravartyante mukhamādhuryapaṇḍitaiḥ // AKad_3.34 dhūrtapratāritāś caite viṣayāsaktacetasaḥ / akasmāt pralayaṃ yānti gītaraktā mṛgā iva // AKad_3.35 viṣayeṣv atikaṣṭo 'yaṃ viṣayaḥ strīti nāma yaḥ / jīvaty anyaiḥ kilākṛṣṭas tenākṛṣṭo na jīvati // AKad_3.36 khaleṣv akṛtavisrambho viṣayeṣv animagnadhīḥ / sādhuṣv abhimukho nityaṃ mahatīṃ śriyam aśnute // AKad_3.37 sa tvaṃ na vañcyase dhūrtair na sādhubhir upekṣyase / yathā na bādhyase kāmaiḥ prayatethās tathā sadā // AKad_3.38 kāmaṃ bhavān prakṛtyaiva dhīraḥ pitrā ca saṃskṛtaḥ / tvadguṇeṣv atisaṃtoṣo mukharīkurute sma mām // AKad_3.39 yugarāja dhuraṃ pitrā kalpitām udvaha sthirām / vijitām api cānena punar jaya vasuṃdharām // AKad_3.40 ity uktvā virarāmāsau tatkalyāṇaparāyaṇaḥ / candrāpīḍas tu tadvāgbhir alaṅkṛta ivābhavat // AKad_3.41 atha puṇye 'hani snātaṃ vidhivat kṛtamaṅgalam / yauvarājye priyaṃ putram abhyaṣiñcan mahīpatiḥ // AKad_3.42 abhiṣekotsavas tasya janmalābhotsavād api / adhikaḥ sarvalokasya babhūvānandavardhanaḥ // AKad_3.43 sarvābhyo digbhya ājagmur gṛhītopāyanā nṛpāḥ / dvijāś ca tutuṣuḥ prāptagobhūkanakadakṣiṇāḥ // AKad_3.44 anyatrāhani daivajñaślāghyayogyaguṇānvite / dadau digvijaye yātrāṃ yuvarājo nṛpājñayā // AKad_3.45 kṛtaprasthānahomo 'sau vidhijñeya purodhasā / śastrāstracakram abhyarcya śāstroktair mantravistaraiḥ // AKad_3.46 kṛtasvastyayano vipraiḥ pracurasvarṇatoṣitaiḥ / yatnaruddhāsrayā mātrā kṛtaprasthānamaṅgalaḥ // AKad_3.47 śaṅkhadundubhinirghoṣamukharīkṛtadiṅmukhaḥ / stutas tāraṃ paṭhadbhiś ca sūtamāgadhabandibhiḥ // AKad_3.48 sragvilepanadīpādisambhārārcitadaivataḥ / pitarau śukanāsaṃ ca praṇamya niragādgṛhāt // AKad_3.49 *cakkalakam* indrāyudham athāruhya paurajānapadāśiṣaḥ / śṛṇvan nagaryāḥ pūrveṇa dvāreṇa niriyāya saḥ // AKad_3.50 tato 'nugamyamāno 'sau balāhakaniveditaiḥ / sahasrasaṃkhyaiḥ kṣitipair ullasacchattracāmaraiḥ // AKad_3.51 vaiśampāyanam ekatra pārśve śvetāśvavartinam / anyatra patralekhāṃ ca paśyann aśvaratīsthitām // AKad_3.52 tasminn ahani sa stokaṃ prasthāyocchritatoraṇam / citraṃ nivāsam adhyāsta siprākūle prakalpitam // AKad_3.53 *tilakam* athāparedyur utthāyāśeṣābharaṇabhūṣitaḥ / prāvartata prabandhena prasthātum atulodyamaḥ // AKad_3.54 pīḍayann atha sainyena pātālatalavāsinaḥ / rajasā ca tadutthena sthagayan gaganasthitān // AKad_3.55 namayann unnatān bhūpān ānatān paripālayan / avaśān utkhanan kāṃścid utkhātān pratiropayan // AKad_3.56 viśvāsayann aviśvastān saṃrakṣañ charaṇāgatān / dasyūn utsādayan daṇḍaiḥ sādhūn saṃmānayan dhanaiḥ // AKad_3.57 brāhmaṇebhyo dadad grāmān kurvan devakulāvalīḥ / navāni nijacihnāni tatra tatra pravartayan // AKad_3.58 varṣatritayamātreṇa samagrāmarṇavāvadhim / sa babhrāma prabandhena māndhāteva vasuṃdharām // AKad_3.59 kulakam jigāya prathamaṃ prācīṃ diśaṃ tadanu dakṣiṇām / tataḥ pratīcīṃ paścāc ca pratāpanidhiruttarām // AKad_3.60 atha hemajaṭākhyānāṃ kirātānāṃ niketanam / sa suvarṇapuraṃ jitvā daṇḍaṃ jagrāha helayā // AKad_3.61 yā ca kailāsasīmāntarbhūrnitāntamanoramā / tasyāṃ digvijayaśrāntaḥ kiyato 'pyāsta vatsarān // AKad_3.62 ekadā tu sa tatsthānād āruhyendrāyudhaṃ vane / mṛgayānirgato 'paśyat kiṃnaryā saha kiṃnaram // AKad_3.63 ālokya kautukākṛṣṭadṛṣṭiraśvamukhau ca tau / āditsuḥ prerayāmāsa tāv eva prati vājinam // AKad_3.64 apūrvapuruṣālokatrāsāt kailāsakandaram / praveṣṭukāmau mahatā vegenānusasāra tau // AKad_3.65 pārṣṇipraharaṇābhyāsagrāhitodagraraṃhasā / pañcayojanamānā bhūs tenāśvena vyalaṅghyata // AKad_3.66 tau ca parvatam ārūḍhāv agratas tasya kiṃnarau / tatas tadgrahaṇākāṅkṣāṃ hṛdayād utsasarja saḥ // AKad_3.67 aśaknod anusartuṃ ca kaścit parijano na tam / tārkṣyeṇāpy anugamyeta dhāvann indrāyudhaḥ kutaḥ // AKad_3.68 atha valgāṃ samākṛṣya śramasvedārdravigraham / dṛṣṭvaikākinam ātmānaṃ śvasantaṃ ca turaṅgamam // AKad_3.69 nirvarṇayaṃs tam uddeśaṃ mānuṣāṇām agocaram / vihasyaivātmanātmānaṃ sānutāpam acintayat // AKad_3.70 aho kim api me maurkhyam asthānābhiniveśinaḥ / yad ātmā bālakeneva vyartham āyāsito mayā // AKad_3.71 agṛhītena ko vārthaḥ ko 'rthaḥ prāptena vāmunā / kiṃnaradvitayeneti mayā mūḍhena nekṣitam // AKad_3.72 panthā nirūpito nāyam āviṣṭeneva dhāvatā / na cātra labhyate martyo mama mārgasya deśikaḥ // AKad_3.73 śrūyate kila varṣasya bhāratasyāvasānabhūḥ / kailāsasaṃnikṛṣṭeyam iha martyasya kā kathā // AKad_3.74 vane parṇatṛṇākīrṇe pādamudrāś ca vājinaḥ / na syur yadanusāreṇa yāsyāmi śibiraṃ nijam // AKad_3.75 kevalaṃ dakṣiṇām āśāṃ puraskṛtya yathātathā / gantavyaṃ kiṃ tu madhyāhnasamayo 'yam upasthitaḥ // AKad_3.76 anubhūto 'timātraṃ ca khedas tad iha sāmpratam / labdhvā kuto 'py apastābhir yāsyāmi vigataśramaḥ // AKad_3.77 iti saṃcintya pānīyam anveṣitum itas tataḥ / paribhraman ghanasnigdhaṃ śākhināṃ khaṇḍam aikṣata // AKad_3.78 tatas tadanukūlena pathā gacchan samīraṇaiḥ / āhlādyata navotphullakamalāmodavāhibhiḥ // AKad_3.79 mattadvipapadāsaktamṛṇāladaladanturam / sa panthānam athāpaśyad ambhasām anumāpakam // AKad_3.80 tena gatvāgakhaṇḍasya madhye jaladhisaṃnibham / adṛṣṭapāraparyantam āluloke mahatsaraḥ // AKad_3.81 tadālokanamātreṇa dūrādapagataklamaḥ / prāpya tatpulinopāntaṃ vājino 'vatatāra saḥ // AKad_3.82 kṛtvāpanītaparyāṇaṃ taṃ sthalīluṭhitotthitam / gṛhītaśādvalagrāsamāplutādhūtakesaram // AKad_3.83 uttārya sarasastīratarau saṃyamya vājinam / kṣiptvāsidhenulūnāni tṛṇānyetasya cāgrataḥ // AKad_3.84 svayaṃ sasnau papau vāri bubhuje bisakandalīḥ / uttarīyaśirodhāno niṣasāda śilātale // AKad_3.85 *tilakam* tato muhūrtaviśrānta uttarasmin sarastaṭe / samuccarantaṃ śuśrāva gītadhvanim amānuṣam // AKad_3.86 tasyāṃ diśi dṛḍhāsaktacakṣur utkṣiptakandharaḥ / tam ādau nibiḍaśrotraśuktir indrāyudho 'śṛṇot // AKad_3.87 kuto 'tra vijane gītam ity āviṣkṛtakautukaḥ / utthāya candrāpīḍo 'tha tām eva diśam abhyagāt // AKad_3.88 gītaśravaṇalubdhena salīlam abhidhāvatā / apṛṣṭenāpi mārgo 'sya mārgeṇaiva nyavedyata // AKad_3.89 gatvā prāsādam aikṣiṣṭa sphāṭikaṃ nātidūrataḥ / hasantam iva kailāsaśobhāvibhavamaṃśubhiḥ // AKad_3.90 devaṃ caturmukhaṃ tatra ratnapīṭhapratiṣṭhitam / bhagavantam umākāntaṃ dadarśa praṇanāma ca // AKad_3.91 tasyātha dakṣiṇāṃ mūrtim āśritya vihitāsanā / utsaṅganihitāṃ vīṇāṃ vādayantī kalasvanam // AKad_3.92 dehaprabhāvitānena kundagaureṇa sarpatā / sākṣāl lakṣmīr iva kṣīrajaladher madhyavartinī // AKad_3.93 kopāgniśamitānaṅgapratyujjīvanavāñchayā / ratiḥ prasādayantīva tapasā pārvatīpatim // AKad_3.94 nave 'pi vayasi prāptavairāgyābhyāsavāsanā / vyaloki kanyakā tena dhṛtapāśupatavratā // AKad_3.95 candrāpīḍo 'tha tāṃ dṛṣṭvā vismayāviṣṭamānasaḥ / keyaṃ syāt kanyakā nāsyā divyatāṃ prati saṃśayaḥ // AKad_3.96 *cakkalakam* nāntardhānam iyaṃ gacchen na vā gaganam utpatet / na maunam avalambeta martyasaṃdarśanena vā // AKad_3.97 ityādi cintayann āsta stambhācchāditavigrahaḥ / gītāvasānasamayapratīkṣaṇaparāyaṇaḥ // AKad_3.98 *tilakam* sātha gītaṃ samāpayya vinidhāya ca vallakīm / praṇamya candracūḍāya candrāpīḍam abhāṣata // AKad_3.99 atithe svāgataṃ te 'stu saumya viśramyatām iha / prāpto 'si svām imāṃ bhūmim ita āgamyatām iti // AKad_3.100 candrāpīḍas tad ākarṇya bahv ātmānam amanyata / vrajantīm anu vavrāja devatāvat praṇamya tām // AKad_3.101 viveśa nātidūre 'tha nijāśramaguhām asau / sthitājinakuśālābupātradaṇḍakamaṇḍalum // AKad_3.102 tatra darbhāsanāsīnam upaviṣṭā mṛgājine / papraccha candrāpīḍaṃ sā svarūpāgamanādikam // AKad_3.103 sa tu sarvaṃ yathāvṛttamācacakṣe savistaram / sā ca vijñātavṛttāntā nirjagāma tato bahiḥ // AKad_3.104 gṛhītabhikṣāpātrā ca kṣaṇam āsta taror adhaḥ / āpūryata svayaṃ śīrṇaiḥ phalais tad amṛtopamaiḥ // AKad_3.105 tatas tadupayogāya candrāpīḍaṃ nyayuṅkta sā / anvatiṣṭhad vacas tasyāḥ sa ca vismayamānadhīḥ // AKad_3.106 tasminn atha kṛtāhāre giriprasravaṇāntikam / gatvā sāpi phalāhāraprakriyāmātram ācarat // AKad_3.107 āgatya ca punas tasminn upaviṣṭā mṛgājine / tārāpīḍojjayinyādikathayā kṣaṇam āsta sā // AKad_3.108 api nāma svavṛttāntaṃ madvad eṣāpi varṇayet / pṛṣṭety evaṃ kṣaṇaṃ dadhyau candrāpīḍaḥ sakautukaḥ // AKad_3.109 dṛṣṭvā cāsyāḥ praśamamadhurām ākṛtiṃ bhāvaśuddhiṃ dākṣiṇyaṃ ca prakṛtisaralaṃ labdhavākyāvakāśaḥ / ātmodantaṃ niyatam akhilaṃ vakṣyati prārthiteyaṃ candrāpīḍaḥ kṣaṇam atha kṛtapraśnasampratyayo 'bhūt // AKad_3.110 iti śrīvipaścidvarāgragaṇyācāryabhaṭṭaśrījayantasūnor abhinandasya kṛtau kādambarīkathāsāre tṛtīyaḥ sargaḥ caturthaḥ sargaḥ sa tadguṇaprabhāvarddhivardhamānakutūhalaḥ / tām avocata mādhuryavinayodārayā girā // AKad_4.1 tvatprasādakṛtenaiva prāgalbhyena mamāmunā / mano bhagavati praśnacāpale viniyujyate // AKad_4.2 na mādṛśadṛśāṃ bhūmir iyam āścaryasaṃtatiḥ / tadākhyānaprasādena jano 'yam anugṛhyatām // AKad_4.3 katamo munigandharvasiddhavidyādharādiṣu / puṇyena janmanā vaṃśo bhagavatyā vibhūṣitaḥ // AKad_4.4 pañcabhūtātmakaṃ cedaṃ dhatte dhavalatāṃ vapuḥ / kathaṃ kām api digdantidantakāntyatiśāyinīm // AKad_4.5 nave vayasi kiṃ cātitīvravairāgyakāraṇam / yenāraṇyanivāsādi duḥkham īdṛg viṣahyate // AKad_4.6 iti tasmin vadaty eva sthūlāśrukaṇavarṣiṇī / ruroda valkalacchannavadanā divyakanyakā // AKad_4.7 akampata manaś caināṃ candrāpīḍasya paśyataḥ / iyam apy ākṛtir nāma duḥkhair yad abhibhūyate // AKad_4.8 asau ciraṃ ruditvā tu valkalonmṛṣṭalocanā / dīrgham uṣṇaṃ ca niḥśvasya vyāhartum upacakrame // AKad_4.9 rājaputra kim etena śokaikavasater mama / pāpāyā mandabhāgyāyā vṛttāntena śrutena te // AKad_4.10 tathāpi yadi te cittaṃ kutūhalavaśīkṛtam / tad idaṃ varṇyate sarvam ākarṇaya yathākramam // AKad_4.11 suprasiddham idaṃ tāvat tava śrutipathaṃ gatam / yat santy apsaraso nāma surasadmani kanyakāḥ // AKad_4.12 caturdaśa ca tadvaṃśāḥ pṛthakpṛthagavasthitāḥ / somāmṛtasamīrārkadakṣakanyādisambhavāḥ // AKad_4.13 dakṣakanyodbhavaṃ teṣu gandharvāṇāṃ kuladvayam / kanye munir ariṣṭeti dve dakṣasya babhūvatuḥ // AKad_4.14 tatra citraratho nāma gandharvāṇām adhīśvaraḥ / muneḥ śrutayaśāḥ putraś citrasenādipūrvajaḥ // AKad_4.15 tumburuprabhṛtīnāṃ tu jyeṣṭho 'riṣṭhāsutaḥ kṛtī / haṃsābhidhāno gandharvarājaḥ prathitapauruṣaḥ // AKad_4.16 akṛtrimam anutpannam anyukāluṣyadūṣaṇam / rūḍhaṃ parasparaṃ prema tayor gandharvarājayoḥ // AKad_4.17 itaś ca nātidūre 'sti nānāratnojjvalo giriḥ / hemakūṭa iti khyātaḥ sa nivāsas tayor dvayoḥ // AKad_4.18 tasmin vasanty asaṃkhyātās tadbhujastambhasaṃśritāḥ / gandharvās tau ca visrambhabhūmir janmadviṣaḥ parā // AKad_4.19 atha yat somasambhūtam ekam apsarasāṃ kulam / gaurī nāmodabhūt kanyā tasmin pratikṛtir vidhoḥ // AKad_4.20 haṃso gandharvarājas tām udūhe tuhinaprabhām / tato yathārthaṃ nāmāpa sarvathā haṃsagāminī // AKad_4.21 cirasambhṛtavisrambhanirbharaṃ gṛhavāsinoḥ / tayor udabhavat sūnur eko 'pi na mahātmanoḥ // AKad_4.22 ahaṃ tu mandabhāgyaikā kanyā duṣkṛtakāriṇī / udabhūvaṃ tayor asya duḥkhabhārasya bhājanam // AKad_4.23 anapatyatayā tāto majjanma sutajanmavat / abhyanandatkṛtānandaḥ kṛtodāramahotsavaḥ // AKad_4.24 dehacchāyām imāṃ vīkṣya tātaḥ somakramāgatām / cakre varṇānurūpaṃ sa mahāśveteti nāma me // AKad_4.25 sāhaṃ pitṛgṛhe bālā vallakīva kalasvanā / saṃcarantī svabandhūnāmaṅkādaṅkamaharniśam // AKad_4.26 anavāptarasāsvādasnehādidvandvasaṃtatiḥ / atyavāhayamakleśapeśalasthiti śaiśavam // AKad_4.27 yugalakam atha bālyāt paraṃ prāpam ahaṃ nānārasāspadam / manobhavavikārāṇām ekam āyatanaṃ vayaḥ // AKad_4.28 kadācid atha ramyeṣu madhumāsadineṣv aham / acchodasarasi snātum āgateha sahāmbayā // AKad_4.29 adṛṣṭapūrvām anyatra vibhūtim iha mādhavīm / sakhībhiḥ saha paśyantī kānane vyaciraṃ ciram // AKad_4.30 ekasmiṃstu pradeśe 'nyapuṣpagandhābhibhāvinam / abhyajighramanāghrātapūrvamāmodamadbhutam // AKad_4.31 tasya prabhavajijñāsārasena vihitatvarā / nātidūraṃ tato gatvāpaśyaṃ munikumārakam // AKad_4.32 aspṛṣṭam iva kandarpam īśānanayanārciṣā / kalaṅkavipruṣā bimbam adūṣitam ivaindavam // AKad_4.33 viruddhair api rūpasya mekhalājinavalkalaiḥ / kṛtādhikamanohārirūpātiśayavibhramam // AKad_4.34 tena karṇe kṛtā kācid apūrvatarumañjarī / tataḥ pravṛttam āmodaṃ samāghrātavatī muhuḥ // AKad_4.35 taṃ kuto 'py āgataṃ kāntaṃ lāvaṇyāmṛtanirjharam / cakṣuṣā sampibantīva kautukotkṣiptapakṣmaṇā // AKad_4.36 rūpaikapakṣapātena guṇadoṣānapekṣiṇā / tataḥ kusumabāṇena nītāsi vaśam ātmanaḥ // AKad_4.37 tato 'pasartukāmāham apragalbhatayā muhuḥ / kenāpi preryamāṇeva tadantikam upāgamam // AKad_4.38 vandyo munijanaś ceti pracalanmaṇikuṇḍalam / akārṣaṃ vandanaṃ tasmai tanmukhanyastalocanā // AKad_4.39 tataḥ kṛtapraṇāmāyāṃ mayi so 'pi manobhuvaḥ / patito gocare citram alaṅghyā bhavitavyatā // AKad_4.40 smaropadiṣṭayevātha buddhvā tadvikṛtiṃ dhiyā / labdhāsthā tatsvarūpādipraśnaprāgalbhyam āgamam // AKad_4.41 atha pārśvastham aprākṣam anyaṃ munikumārakam / tulyatejas tapoveṣaṃ tasya sabrahmacārinam // AKad_4.42 bhagavan kathyatāṃ ko 'yaṃ kimākhyaḥ kim ihāgataḥ / karṇe ca nihitānena kasyeyaṃ mañjarī taroḥ // AKad_4.43 so 'bravīt suraloke 'sti surāsuraśirorcitaḥ / śvetaketur iti khyāto rūpeṇāpratimo muniḥ // AKad_4.44 puṇḍarīkasaraḥ snātum agamat sa kadācana / nityaṃ saṃnihitā tatra lakṣmīr enaṃ vyalokayat // AKad_4.45 sā tadāliṅganeneva darśanenaiva kevalam / puṇḍarīke kṛtārthatvam avāpa svāsanīkṛte // AKad_4.46 udapādi tadaivāsya kumāraḥ sa tayā śriyā / tava putro 'yam ity uktvā nyavedi śvetaketave // AKad_4.47 so 'pi yogadṛśā dṛṣṭvā yathāvat sutam agrahīt / nāma janmocitaṃ cāsya puṇḍarīka iti vyadhāt // AKad_4.48 yojayāmāsa saṃskārair enaṃ munijanocitaiḥ / atīte bālabhāve ca nyayuṅkta tapase pitā // AKad_4.49 ayaṃ sa puṇḍarīkas te varṇitaḥ śṛṇu mañjarīm / caturdaśīti kṛtvādya prasthito 'yaṃ śivālayam // AKad_4.50 vrajato nandanenāsya vanadevatayā svayam / tvadākṛter alaṅkāras tulyo 'yam iti sādaram // AKad_4.51 pārijātadrumād eṣā dugdhodadhisamudbhavāt / ādāya mañjarī karṇe 'nicchato 'pi niveśitā // AKad_4.52 *yugalakam* iti tasmin vadaty eva capale gṛhyatām iyam / kim anena tava praśnalobhenety abhidhāya mām // AKad_4.53 anāyi muninā tena sā suradrumamañjarī / apanīya nijāt karṇān mama karṇāvataṃsatām // AKad_4.54 *yugalakam* matkapolatalasparśaprakampataralāṅguleḥ / tena praskhalitā hastād akṣamālā na lakṣitā // AKad_4.55 aprāptaiva ca sā bhūmiṃ gṛhītā sahasā mayā / asminn avasare chattragrāhiṇī mām avocata // AKad_4.56 snātā devī ciraṃ bhartṛdārike gamyatām iti / tataḥ pratinivṛttāyāṃ mayi taṃ sa sakhāvadat // AKad_4.57 vayasya kim idaṃ cetas tava viplutam īdṛśam / hṛtām apy anayājñāsīr akṣamālāṃ na kanyayā // AKad_4.58 hṛtā nāmeyam anayā hṛdayaṃ nanu rakṣyatām / tato 'sau punar āgatya kṛtakopam ivāvadat // AKad_4.59 apahṛtyākṣamālāṃ me kva cauri nanu gamyate / atha mandaṃ vihasyeva mayāsya nihitā kare // AKad_4.60 avamucyākṣamāleti kaṇṭhān muktāvalī nijāt / sāpy alakṣyata nānena manmukhāsaktadṛṣṭinā // AKad_4.61 *yugalakam* sakhībhir api me dṛṣṭam idaṃ cāpalam ity aham / kiñcitsaṃjātalajjeva sarasastīram āgamam // AKad_4.62 atrāham asvatantraiva kṣaṇaṃ snātvā yathā tathā / agaccham ambayā sākaṃ tadguṇādhyāyinī gṛham // AKad_4.63 gatvā savedanāsmīti visṛjya sakalāḥ sakhīḥ / praviśyaikākinī geham āsaṃ mohavisaṃsthulā // AKad_4.64 kva gatāsmi kim uktāsmi tena ko 'sāvahaṃ ca kā / kim idaṃ kaḥ prakāro 'yam iti nājñāsiṣaṃ tadā // AKad_4.65 muhūrtād eva tāmbūlakaraṅkagrāhiṇī mama / priyā taralikā nāma praviśyedam athābravīt // AKad_4.66 karṇe munikumāreṇa kṛtā te yena mañjarī / tvayyāgatāyāṃ pṛṣṭāsmi svarūpaṃ tena tāvakam // AKad_4.67 tacchrutvā ca svayaṃ tena likhitvā vastrapaṭṭikā / ekākinyai tvayā tasyai deyetyuktvā samarpitā // AKad_4.68 tatas taralikāyās tāṃ hastād ādāya paṭṭikām / tasyāṃ tu likhitām āryām imām aham avācayam // AKad_4.69 dūraṃ muktālatayā bisasitayā vipralobhyamāno me / haṃsa iva darśitāśo mānasajanmā tvayā nītaḥ // AKad_4.70 sā tu taimirikasyeva babhūva bahulakṣapā / mohāyāryāpy anāryeva sutarāṃ manaso mama // AKad_4.71 vada tena kim uktāsi sa kim uktas tvayāpi vā / tadantike ca visrabdham uṣiṭāsi kiyacciram // AKad_4.72 itthaṃ taralikāṃ tat tad ālapantī punaḥ punaḥ / kāñcid ahnas tato mātrām unmattevātyavāhayam // AKad_4.73 atha pralambamāne 'rke pratīhārī praviśya me / bhartṛdārikayā dṛṣṭau yau tau munikumārakau // AKad_4.74 tayor anyataro dvāri tiṣṭhatīti nyavedayat / śīghraṃ praveśayety uktā mayā tadabhiśaṅkayā // AKad_4.75 sā ca praveśayāmāsa tasya taṃ sahacāriṇam / satkāreṇocitenāhaṃ bhaktyā cainam apūjayam // AKad_4.76 muhūrtam iva viśramya paryaṅke madupāhṛte / maduttarīyasaṃmṛṣṭasudhautacaraṇadvayaḥ // AKad_4.77 dṛṣṭiṃ taralikāyāṃ sa vaktukāmaḥ kṣaṇaṃ nyadhāt / mayā so 'jñāyi pṛṣṭas tu lajjamāna ivābhyadhāt // AKad_4.78 ahaṃ kapiñjalo nāma tasya bālasuhṛn muneḥ / na vāk pravartate me 'sminn anabhyasta ivādhvani // AKad_4.79 kvāyaṃ munijanaḥ śāntaḥ kva cāmī rāgavibhramāḥ / tathāpi vyavasāyo 'yaṃ suhṛtsnehavaśānugaḥ // AKad_4.80 tad ucyate prayātāyāṃ rājaputri tadā tvayi / haste muktāvalīṃ bibhrat sa madantikam āgataḥ // AKad_4.81 aho ramyākṣamāleyaṃ tvayānīteti tatkṣaṇam / vihasya sa mayā noktaḥ kiñcic cintopaśāntaye // AKad_4.82 nopadeśaprakāro 'sau na sa dṛṣṭāntavistaraḥ / na so 'sty upāyo mantro vā yo mayā nābhyadhīyata // AKad_4.83 vacobhiḥ khidyamāno me trapānataśirodharaḥ / kṣaṇam antarhito mattaḥ sutarāṃ mām apīḍayat // AKad_4.84 kṛcchrād iva mayā labdho vicitya sakalaṃ vanam / anya eva sa saṃvṛtto vacasāṃ yo na gocaraḥ // AKad_4.85 tadavasthaṃ samālokya vigatāśaḥ prabodhane / ahaṃ tatprāṇarakṣārtham evaṃ yatnaparo 'bhavam // AKad_4.86 āstīrya nalinīpattraśayanaṃ candanokṣitam / tatrasthasyāsya karpūrapāṃsūn aṅgeṣv avākiram // AKad_4.87 trapayā tadavastho 'pi sa kiñcid vaktum akṣamaḥ / sabāṣpamalināṃ dīnāṃ mayi dṛṣṭim apātayat // AKad_4.88 tato 'ham idam evātra prāptakālam acintayam / rājaputri suhṛtprāṇadakṣiṇārtham upāgataḥ // AKad_4.89 ataḥ paraṃ tu sāmarthyagatārthā mama yā giraḥ / kaṇṭhe viparivartante nūnaṃ tvam api vettha tāḥ // AKad_4.90 iti tasmin vadaty eva praviśya prāha kañcukī / tvam asvasthaśarīreti jñātvā devī samāgatā // AKad_4.91 tac chrutvā janasaṃmardabhīrur yātaḥ kapiñjalaḥ / na sa prativacaḥ kiñcin māmakīnam apaikṣata // AKad_4.92 taduktāṃ tu daśāṃ tasya janasyāvetya tādṛśīm / āgatāṃ nāgatāṃ vāpi nāham ambām alakṣayam // AKad_4.93 tataḥ kamalinīṃ raktāṃ tyaktvā kvāpi gate ravau / udite sarvathā vāme vidhau vaidhuryadāyini // AKad_4.94 unmūliteva kāmena dagdheva virahāgninā / punas taralikām eva sāśrukaṇṭham avādiṣam // AKad_4.95 ahaṃ yathā tathā vāpi bhaveyaṃ sa tu matkṛte / kathaṃ bhaviṣyatīty eṣā cintā dalayatīva mām // AKad_4.96 itaḥ śāstraṃ kulācāro lajjā gurujanādbhayam / itaḥ kāmo vasanto 'pi viraho maraṇād bhayam // AKad_4.97 vada kiṃ karavāṇy atra muhyatīva mano mama / mā bhūn me varake vipraprāṇabādhena majjanam // AKad_4.98 ityādi vilapantyā me tatkālasulabhodayā / jahāra cetanāṃ mūrchā nidreva nayanadyutim // AKad_4.99 atha māṃ grāhayitvāsau saṃjñāṃ śītajalānilaiḥ / nipatya pādayoḥ sāśrunetrā taralikābravīt // AKad_4.100 kiṃ śāstraṃ guravaḥ ke ca kā lajjā kā kulasthitiḥ / rakṣyantām ātmanaḥ prāṇā yūnas tasya ca sarvathā // AKad_4.101 gandharvāṇāṃ vivāho 'yam icchayānyonyasaṃgamaḥ / śāstreṣu paṭhitas tasmāt tūrṇam uttiṣṭha gamyatām // AKad_4.102 tayaivam uktā tatkālayogyaveṣagrahā gṛhāt / tām ekām agrataḥ kṛtvā nirgatāham alakṣitā // AKad_4.103 abhyāgamam imāṃ bhūmim autsukyacaṭulaiḥ padaiḥ / tadā me dakṣiṇaṃ cakṣur aspandata muhur muhuḥ // AKad_4.104 avyaktam iva cāśrauṣaṃ kānane ruditadhvanim / tena cotpannaśaṅkāham agaccham adhikatvaram // AKad_4.105 padāni katicidgatvā hā vayasya taponidhe / puṇḍarīka kva yāto 'si śūnyaṃ kṛtvā jagattrayam // AKad_4.106 hā hato 'smi vilīno 'smi dagdho 'smi karavāṇi kim / gatvā tātasya vakṣyāmi śvetaketoḥ kim agrataḥ // AKad_4.107 ayi pāpe mahāśvete na tuṣṭāsyakṣamālayā / hṛtā me suhṛdo 'muṣya prāṇavṛttir api tvayā // AKad_4.108 vayasya dehi me vācaṃ na jīvāmi tvayā vinā / tato 'śṛṇavam ityādi vilapantaṃ kapiñjalam // AKad_4.109 *cakkalakam* atha pravepamānāṅgī visaṃsthulapadakramā / kenāpyutkṣipya nīteva taṃ pradeśamayāśiṣam // AKad_4.110 gatvā tam aham adrākṣaṃ tatkṣaṇotkrāntajīvitam / kiṃ cireṇāgatāsīti ruṣitveva tathā sthitam // AKad_4.111 etāvad uktvā mūrchādhiṃ svavṛttāntam ataḥ param / vivakṣantīva sā kanyā nipapāta śilātale // AKad_4.112 pranaṣṭacetanāṃ caināṃ candrāpīḍo 'valokayan / praśnakāriṇam ātmānaṃ kṛtāgasam amanyata // AKad_4.113 sasambhramaṃ samutthāya kadalīdalamārutaiḥ / toyaiś ca śiśirasvacchaiḥ saṃjñām enām ajigrahat // AKad_4.114 avāpya cetanām eṣā smṛtvā tadvyasanaṃ nijam / tad evānubhavantīva ruroda vilalāpa ca // AKad_4.115 tarūṇām apy abhajyanta hṛdayāni tadā śucā / pratiśabdanibhenoccaiḥ kakubho 'py arudann iva // AKad_4.116 candrāpīḍo 'tha tām āha bāṣparuddhavilocanaḥ / āstāṃ na śakyate vaktuṃ śrotuṃ cānyad ataḥ param // AKad_4.117 katham apy upasaṃhṛtya śokāvegaṃ tu sāvadat / kim ataḥ param asty anyad vācyaṃ śrotavyam eva vā // AKad_4.118 kiṃ tu kleśāya yenāśāleśena hatajīvitam / rājaputra bibharmīdaṃ tad āścaryaṃ bravīmi te // AKad_4.119 tadā tasyātitīvrasya duḥkhabhārasya tādṛśī / na kācin maraṇādanyā mayāgrāhi pratikriyā // AKad_4.120 maraṇavyavasāyaniścalā kṛtavaty asmi ca saṃvidhānakam / niriyāya ca candramaṇḍalāt puruṣaḥ ko 'pi himopamadyutiḥ // AKad_4.121 so 'vatīrya gaganān mahītale taṃ nidhāya bhujapañjarāntare / utpatan divam udārayā girā mām avocata piteva sāntvayan // AKad_4.122 virama maraṇodyogād asmāt priyeṇa tavāmunā punar api mahāśvete vatse bhaviṣyati saṃgamaḥ / iti giram ahaṃ tasmāc chrutvā sasambhramavismayā kim idam iti taṃ tatrāpṛcchaṃ prasṛtya kapiñjalam // AKad_4.123 priyasakham apahṛtya kvādhunā gacchasīti sphuritavikaṭakopāṭopamuktordhvadṛṣṭiḥ / mama vacanam adattvā kiñcid evātivegā kṛtaparikarabandhaḥ so 'py agād antarikṣam // AKad_4.124 paśyantyāṃ mayi te trayo 'pi viviśuḥ śītatviṣo maṇḍalaṃ tatsampratyayasaṃhṛtocitavidhiḥ sāhaṃ śritedaṃ vratam / tātenaitya tataḥ prabhṛty aham ihāsīnātha netuṃ gṛhaṃ yatnenāpi na pāriteti suciraṃ sthitvā gataḥ svān gṛhān // AKad_4.125 iti śrīvipaścidvarāgragaṇyācāryabhaṭṭaśrījayantasūnor abhinandasya kṛtau kādambarīkathāsāre caturthaḥ sargaḥ pañcamaḥ sargaḥ ity āveditanirvyājanijavṛttāntavistarā / virarāma mahāśvetā niḥśvāsaglapitādharā // AKad_5.1 candrāpīḍas tu taddhyāyanmanobhavavijṛmbhitam / sakampavismayo 'py antas tām avocata sāntvayan // AKad_5.2 mayā te ciravṛtto 'pi pariṇāmamapaśyatā / śokaḥ pratyagratāṃ nītaḥ kautukāviṣṭacetasā // AKad_5.3 sā tvamarhasi kalyāṇi na śokaṃ kartum īdṛśam / āśvāsitāsi devena nūnaṃ candramasā svayam // AKad_5.4 ko 'nyas tathāvidhākāras tacchaktir maṇḍalāt tataḥ / nirgatya tatraiva viśan niśi sambhāvyate naraḥ // AKad_5.5 śrūyante gatayaś citrā devatānām anekaśaḥ / varaśāpatapaḥśaktiyogavaicitryanirmitāḥ // AKad_5.6 śvetaketuś ca tasyāste prajāpatisamaḥ pitā / nāsty eva tasya tapasām asādhyaṃ nāma kiñcana // AKad_5.7 ityādiyuktyupanyāsair itihāsanidarśanaiḥ / mahāśvetāṃ samāśvāsya punaḥ papraccha tām asau // AKad_5.8 sā te taralikā nāma visrambhanibhṛtā sakhī / gatā bhagavati kvādya na hi sā tvāṃ vimuñcati // AKad_5.9 athovāca mahāśvetā kvāsau yāti tapasvinī / śṛṇvannāpi nimittaṃ te yathā sā prahitā mayā // AKad_5.10 yaḥ sa citraratho nāma gandharvādhipatirmayā / varṇito yena devo 'yaṃ pratyaṣṭāpi maheśvaraḥ // AKad_5.11 yena khānitam atyaccham acchodākhyam idaṃ saraḥ / yena caitrarathaṃ nāma kṛtam etac ca kānanam // AKad_5.12 tasyāmṛtasamudbhūte prasūtāpsarasāṃ kule / mahiṣī madirā nāma jīvitād api vallabhā // AKad_5.13 tayoḥ kādambarī nāma kanyāsti navayauvanā / lakṣmīm upahasantīva rūpalāvaṇyavibhramaiḥ // AKad_5.14 tayā saha mahat prema bālyāt prabhṛti me tathā / yathaikam eva jānāti jano jīvitam āvayoḥ // AKad_5.15 viditvā dagdhavṛttāntam imaṃ sapadi māmakam / sāgrahīn niyamaṃ bālā vāryamāṇāpi bandhubhiḥ // AKad_5.16 mahāśvetāsya duḥkhasya yāvan na labhate 'vadhim / tāvan mayā na kartavyaṃ pāṇigrahaṇam ātmanaḥ // AKad_5.17 ato yathā yathā tasyā yauvanaśrīr vijṛmbhate / tathā tathā tato dhatte khedaṃ citrarathaḥ param // AKad_5.18 saṃdiṣṭaṃ tena me putri yatasvāvahitā tathā / yathemaṃ durgrahagranthiṃ vimuñcati tava svasā // AKad_5.19 atas taralikā tatra mayā prakaraṇocitam / prahitā bahu saṃdiśya śvaś cāganteha sā punaḥ // AKad_5.20 itītthaṃ kathayā nītvā mahāśvetāśrame dinam / candrāpīḍaḥ prayāte 'stam arke saṃdhyāvidhiṃ vyadhāt // AKad_5.21 tatrendrāyudham ānīya saṃyamya nicule kvacit / mahāśvetodite deśe parṇaśayyām akalpayat // AKad_5.22 tasyāṃ tasya niṣaṇṇasya śrāntasyāpi yathāśrutām / kathām āścaryabahulāṃ tām eva dhyāyataś ciram // AKad_5.23 punaś cintayataḥ senāṃ vaiśampāyanam eva ca / pattralekhāṃ ca sā rātrir gatā prāyeṇa jāgrataḥ // AKad_5.24 indrāyudhas tu bāṣpārdrāṃ mahāśvetāmukhe dṛśam / sapratyabhijñam aśvo 'pi bhṛśaṃ mānuṣavad dadau // AKad_5.25 prayātāyāṃ tu yāminyāṃ kṛtaprābhātikakriye / samādher utthitāṃ buddhvā mahāśvetāṃ tadantikam // AKad_5.26 candrāpīḍe praviṣṭe 'tha nātidūrodite ravau / sagandharvakumārāsau tatas taralikā yayau // AKad_5.27 sā praviśya mahāśvetāṃ praṇipatyopaviśya ca / siddhārthāsīti tatpṛṣṭā valitagrīvam abravīt // AKad_5.28 tvatsaṃdeśaṃ niśamyoktaṃ yattayā bhartṛdārike / tattvaṃ tacchāsanāyātakeyūrakamukhācchṛṇu // AKad_5.29 atha keyūrakaḥ prāha nānabhijñāsi cetasaḥ / svasya svameva cedaṃ te manmanaḥ kiṃ parīkṣase // AKad_5.30 athavā bhūmir asyāham upālambhasya bhūyasaḥ / tapovananivāsinyāṃ tvayi svagṛhavartinī // AKad_5.31 ākarṇya tava saṃdeśavacas taralikāmukhāt / eṣa te pratisaṃdeśaḥ priyasakhyā niveditaḥ // AKad_5.32 iti śrutvā mahāśvetā kṣaṇaṃ niścalalocanā / cintayitvā kim apy antaś candrāpīḍam abhāṣata // AKad_5.33 rājaputra tavākāraḥ sadācāraś ca peśalaḥ / tanoti sarvabhāvena niḥspṛhāṇām api spṛhām // AKad_5.34 kādambarīvacaś cedaṃ śrutaṃ keyūrakāt tvayā / tatra ko vā pratīkāraḥ svayaṃ madgamanād ṛte // AKad_5.35 ito na dūre gandharvarājadhānī tadadya tām / paśyāsmadanusedhena śvo gantāsi svavāhinīm // AKad_5.36 udāttamadhurāmetāṃ darśayantyā tavākṛtim / bahu gandharvalokasya mayāpyupakṛtaṃ bhavet // AKad_5.37 candrāpīḍas tu tāṃ prāha bahūktvā bhavagaty alam / anatikramaṇīyaṃ me munīnām api śāsanam // AKad_5.38 prāvartata tato gantuṃ sa mahāśvetayā saha / padbhyām eva niyujyāśvaṃ prati keyūrakaṃ dṛśā // AKad_5.39 keyūrako 'grato gatvā kādambaryai nyavedayat / tasyāgamanam ākāraṃ guṇāṃś cāhitavismayān // AKad_5.40 sa gatvā kiñcid adhvānaṃ candrāpīḍaḥ samāsadat / gandharvarājanagarīm aparām amarāvatīm // AKad_5.41 āsādya rājadhānīṃ ca tuṅgasphaṭikatoraṇām / sapta kakṣā atikramya kanyāntaḥpuram abhyagāt // AKad_5.42 keyūrakopadiṣṭena vartmanātha praviśya saḥ / bhāsvanmaṇimayastambhaṃ śrīmaṇḍapam alokayat // AKad_5.43 tanmadhye maṇiparyaṅkamadhyāsīnāṃ mahīyasā / ratnābharaṇacitreṇa straiṇena parivāritām // AKad_5.44 dehaprabhāvitānena ratnakāntyabhibhāvinā / prataptakanakoddyotadhautā vidadhatīṃ diśaḥ // AKad_5.45 taṭastham apy ārdrayataḥ sadācāram abhindataḥ / sthitāṃ navasya lāvaṇyasindhor antas taraṅgiṇaḥ // AKad_5.46 sarvopameyabhāvānām upamānatvam āgatām / kādambarīṃ dadarśāsau dūravisphāritekṣaṇaḥ // AKad_5.47 parātiśayakoṭistharūpalāvaṇyasampadam / tasyāṃ nirūpayann antar acintayad atha kṣaṇam // AKad_5.48 satyaṃ na kaścid āścaryanirmāṇeṣv avadhir vidheḥ / īdṛśāny api ratnāni sraṣṭuṃ prabhavati sma yaḥ // AKad_5.49 moghaṃ yāti hareḥ kālo lakṣmīṃ vakṣasi bibhrataḥ / dehārdhena vahan gaurīṃ vañcitaś candraśekharaḥ // AKad_5.50 kṛtam akṣṇāṃ sahasreṇa nirnimeṣeṇa vajriṇaḥ / ananyakarmaṇā yena nityam eṣā na dṛśyate // AKad_5.51 ityādi cintayaty asminn atha citrarathātmajā / pratyudyayau mahāśvetām abhyutthāya sasambhramam // AKad_5.52 mahāśvetā tu niḥśaṅkam āliṅgya snehanirbharam / tāṃ candrāpīḍanirdeśapuraḥsaram abhāṣata // AKad_5.53 ayaṃ hi bhārate varṣe sārvabhaumasya bhūpateḥ / tārāpīḍasya tanayaś candrāpīḍa ihāgataḥ // AKad_5.54 aneneha praviṣṭena dṛṣṭer viṣayavartinā / bhavatv akhilagandharvakuṭumbakamahotsavaḥ // AKad_5.55 atha kādambarī tasmin pakṣmotkṣepavikāsinīm / ākarṇaprasṛtāpāṅgāṃ ciraṃ dṛśam apātayat // AKad_5.56 dvāreṇa vivṛtenātha tenaiva nijamāyayā / madano 'ntaḥ praviśyāsyā babandha hṛdaye padam // AKad_5.57 ratnapīṭhopaviṣṭe tu candrāpīḍe tadantike / adhyāsātāṃ kathām ekāṃ haṃsacitrarathātmaje // AKad_5.58 lajjāstimitam āsīnām atha kādambarīṃ balāt / mahāśvetā gṛhācāraṃ candrāpīḍe nyadhāpayat // AKad_5.59 śarīranirviśeṣāsyāḥ kādambaryāḥ priyā sakhī / madalekhābhidhānāsya caraṇākṣālanaṃ vyadhāt // AKad_5.60 kādambarī tu sasvedaprakampikarapallavā / tāmbūlacchadmanātmānaṃ svayam asmai nyavedayat // AKad_5.61 tadaṅgulitalasparśamādhuryahṛtamānasā / nālakṣayata sā ratnavalayaṃ skhalitaṃ karāt // AKad_5.62 candrāpīḍo 'pi tatpāṇisaṃsparśasukhasampadā / tadā tribhuvanādhīśam ivātmānam amanyata // AKad_5.63 tatas tūṣṇīm upāsīne sarvasmin kanyakājane / śukaśārikayor āsit kalahaḥ kelikāraṇam // AKad_5.64 tatprasaṅge ca sotprāsaṃ tayoḥ kalahavṛddhaye / candrāpīḍo 'bravīd yena sarvā jahasuraṅganāḥ // AKad_5.65 tāś ca dantaprabhādhautadiṅmukhā madhurasvarāḥ / candrāpīḍagiro jahrustarāṃ kādambarīmanaḥ // AKad_5.66 kṣaṇamātre vyatīte 'tha praviśya prāha kañcukī / rājaputryau yuvāṃ draṣṭuṃ devī nirvighnam icchati // AKad_5.67 krīḍāparvatake kṛtvā sutāramaṇimandire / candrāpīḍaṃ sukhāsīnam āyātaṃ mātur antikam // AKad_5.68 tatrādhyāsitaparyaṅkaṃ keyūrakapuraḥsarāḥ / mukhyāḥ kādambarīsakhyaś candrāpīḍaṃ siṣevire // AKad_5.69 snānānulepanāhārakriyāḥ sa tadupāhṛtaiḥ / cakre 'martyapuraprāpyair vibhavair upapāditāḥ // AKad_5.70 atha mandaprabhe bhānau bheje kādabarī nijam / madalekhādvitīyaiva mahāprāsādamastakam // AKad_5.71 candrāpīḍaṃ ca tatrasthā krīḍāparvatavartinam / niravarṇayadākarṇaprasṛtāpāṅgayā dṛśā // AKad_5.72 candrāpīḍe tadā tasyāḥ kaṭākṣās tīkṣṇakoṭayaḥ / samaṃ nipetus tasyāṃ ca kusumāyudhasāyakāḥ // AKad_5.73 kaṭākṣair upanītaṃ ca kṣipraṃ kṛtasamāgamaiḥ / tallāvaṇyaṃ pibantīva madalekhām uvāca sā // AKad_5.74 na mayā madano nāma kathāsvapi sakhi śrutaḥ / adya pratyakṣato dṛṣṭaḥ sa candrāpīḍavigrahaḥ // AKad_5.75 na mahāśvetayā kiñcid uktaṃ prakṛtavastuni / atha cehānayantyāmuṃ sarvam uktam anakṣaram // AKad_5.76 api nāma vikāro me tadānīṃ lakṣitas tayā / kiṃ vā na lakṣayed eṣā dṛṣṭamanmathavikriyā // AKad_5.77 adyāpi nijasaṃkalpaviruddhāṃ vikriyām imām / manasaḥ saṃharāmy eva sthūlām api yathātathā // AKad_5.78 kiṃ tv asau śeṣahāro 'syāstulyaṃ maṇḍanam ākṛteḥ / urasy anicchato 'py asya tūrṇam āmucyatāṃ tvayā // AKad_5.79 madalekhā gṛhītvā taṃ hāraṃ gatvā tadantike / tathovāca yathā tena pratyuktā sā na kiñcana // AKad_5.80 āmucyata tataḥ kaṇṭhe hāro 'sya madalekhayā / śaradindukarodāraprabhāpūritadiṅmukhaḥ // AKad_5.81 candrāpīḍaś ca hāreṇa rarāja kṛtamaṇḍanaḥ / pūrṇendur iva nakṣatrakalāpaparivāritaḥ // AKad_5.82 kādambarī ciraṃ tv enam avalokya niśāgame / prāsādaśikharāt tasmān mandamandam avātarat // AKad_5.83 utthāya candrāpīḍo 'tha kṛtasaṃdhyāvidhis tataḥ / avālambata dehena śayyāṃ cintāṃ ca cetasā // AKad_5.84 kiṃ syur gandharvakanyāyā vilāsāḥ sahajā ime / utemaṃ janam uddiśya bālāṃ nartayati smaraḥ // AKad_5.85 dṛṣṭirnipuṇadūtīva yathā tvasyā viceṣṭate / tathā sambhāvanā hīyaṃ mama cetasi vartate // AKad_5.86 avaimi puṣpitas tāvat kiṃnarānusṛtikramaḥ / sa kālapariṇāmena na jāne kiṃ phaliṣyati // AKad_5.87 athavā yauvanonmādakṛta eṣa mama bhramaḥ / kva mānuṣyaḥ kva gandharva iti kiṃ tena saṃgatam // AKad_5.88 ātmasambhāvanā ceyamāstāmasadṛśakramā / kālena vyajyate sarvaṃ kathaṃ ca mama sainikāḥ // AKad_5.89 iti cintayatas tasya nidrā sucirasambhṛtā / cakāra mukulākāre cakṣuṣī ā niśātyayāt // AKad_5.90 aparedyur athotthāya kṛtaprābhātikakramaḥ / kādambarīmahāśvete dṛṣṭvā labdhvā cirād iva // AKad_5.91 tadanujñāṃ tadādiṣṭagandharvaparivāritaḥ / sa indrāyudham āruhya pratasthe pṛtanāṃ prati // AKad_5.92 atha kenāpy upāyena labdhamārgam asau nijam / saṃniviṣṭaṃ sarastīre skandhāvāraṃ vyalokayat // AKad_5.93 tatra dṛṣṭvā nṛpān sarvān mantriputraṃ rahasy asau / svavṛttāntavidaṃ cakre pattralekhāṃ viśeṣataḥ // AKad_5.94 niśi tasyām atītāyām anyedyur udite ravau / keyūrakastam āgatya hemakūṭād abhāṣata // AKad_5.95 kādambarī na paṭvīti tvām abhīṣṇaṃ didṛkṣate / vismṛtaṃ śayanīye ca śeṣahāram upāharat // AKad_5.96 keyūrakavacaḥ śrutvā sametaḥ pattralekhayā / candrāpīḍaḥ punas tūrṇaṃ hemakūṭam athāgamat // AKad_5.97 abhivandya mahāśvetāṃ ślāghitāgamanas tayā / kādambarīm athāpaśyat pattralekhāpuraḥsaraḥ // AKad_5.98 udyānanalinītīrakalpite himamandire / kadalīdalaśayyāntarniṣaṇṇāṃ mlānavigrahām // AKad_5.99 tadālokanamātreṇa muhur āśvāsiteva sā / tata utthātum icchantī śayānaivāsta tadgirā // AKad_5.100 tataḥ kuśalasampraśnasukhamātrapavitritāḥ / nānānarmavilāsārdrāḥ prāvartanta tayor giraḥ // AKad_5.101 tathā tatra ciraṃ sthitvā tāṃ tathā vaśavartinīm / bhaṅgībhaṇitibhir vyaktam āvedya nijam āśayam // AKad_5.102 tadabhyarthanayādiśya pattralekhāṃ tadantike / keyūrakadvitīyo 'sau jagāma kaṭakaṃ punaḥ // AKad_5.103 tatrojjayinyāḥ samprāptaṃ pūrvedyur lekhahārakam / avalokya tadānīṃ taṃ lekhaṃ svayam avācayat // AKad_5.104 pitur ājñāṃ tato jñātvā śīghrāgamanaśaṃsinīm / keyūrakakare nyasya taṃ lekhaṃ kūṇitekṣaṇaḥ // AKad_5.105 tadartham atha saṃmantrya saha mantrisutena saḥ / evam etad iti dhyāyan prasthānasthairyam agrahīt // AKad_5.106 satyaṃ vacmi bhavatprasādarasikaṃ ceto mamaitatpadaṃ gantuṃ necchati kiṃ tu śāsanam idaṃ nollaṅghanīyaṃ guroḥ / manyuḥ samprati sahyatāṃ punar ihāgantāsmi kādambarīṃ saṃdiśyeti sabāṣpagadgadam asau keyūrakaṃ prāhiṇot // AKad_5.107 vaiśampāyanam abhyabhāṣata bhavān saṃvāhayan vāhinīṃ paścād eṣyati yāmi satvaram ahaṃ svalpair ito vājibhiḥ / niścityeti tadā prayāṇapaṭahe datte pratasthe tato gatvā kiñcana caṇḍikāśramataṭīm adhyāsta tasmin dine // AKad_5.108 tatroddhatadraviḍadhārmikarūpaveṣabhāṣātapaścaraṇasiddhikathāvinodaiḥ / nītvā niśāṃ satatamaskhalitaprayāṇaiḥ svalpair dinais tvaritamujjayinīmavāpa // AKad_5.109 iti śrīvipaścidvarāgragaṇyācāryabhaṭṭajayantasūnor abhinandasya kṛtau kādambarīkathāsāre pañcamaḥ sargaḥ ṣaṣṭhaḥ sargaḥ atha praviśya nagarīmupāsya pitarau ciram / śukanāsaṃ ca so 'dhyāsta kumārabhavanaṃ punaḥ // AKad_6.1 tatra kādambarīdhyānanirataikāgracetasaḥ / babhūva rataye nāsya kiñcitsthāsnu cariṣṇu ca // AKad_6.2 nākarot priyam āhāraṃ nābodhi madhuraṃ rasam / na cādriyata vāsāṃsi na siṣeve vilepanam // AKad_6.3 sārthacyuta ivādhvanyo yūthabhraṣṭa iva dvipaḥ / vāgurāpāśasaṃruddha iva sāraṅgaśāvakaḥ // AKad_6.4 divā vibhāvarīṃ dhyāyan niśi vāñchan dināgamam / udīcīm eva sāsrākṣo vīkṣamāṇo 'niśaṃ diśam // AKad_6.5 keyūrakādihāyātaṃ jñātvā māṃ kiṃ bhajedasau / kiṃ vadet pattralekhāṃ vā sāpi kiṃ vocyate tayā // AKad_6.6 iti naktandinaṃ dhyāyann anavāpitanirvṛtiḥ / kālaṃ kiyantam apy evaṃ candrāpīḍo 'tyavāhayat // AKad_6.7 ākāraḥ saṃvṛtas tv īdṛg asya gūḍhātmano 'bhavat / yathā tāṃ śūnyatāṃ tasya pitarau nādhijagmatuḥ // AKad_6.8 dineṣv atha vyatīteṣu pattralekhā tadantikam / prāpad balāhakāśvīyanirvṛttapathasauṣṭhavā // AKad_6.9 candrāpīḍo 'pi tāṃ dṛṣṭvā samucchvasitamānasaḥ / kādambarīm ivāmaṃsta pasparśa ca muhurmuhuḥ // AKad_6.10 atha visrabdham aprākṣīd vada kādambarīkathām / kim asmākaṃ smaraty eṣā ruṣitehāgamanena kim // AKad_6.11 sābhyasūyam ivālokya candrāpīḍam uvāca sā / kim etaccintayā deva gurūn ārādhaya sthiram // AKad_6.12 asau hi suprasannena svayaṃ makaraketunā / tvayyarpitā vidhivaśācchrīpatau śrīrivābdhinā // AKad_6.13 tāṃ cābhinavabhāvārdrāṃ bālāṃ tarulatām iva / tīvre virahadāvāgnau kṣiptavānasi kiṃ vṛthā // AKad_6.14 keyūrakamukhād buddhvāgamanaṃ deva tāvakam / vajrāśanihatā śālivallarīva vyakampata // AKad_6.15 labdhasthairyāvadan māṃ ca pattralekhe kim īdṛśam / yuktam etasya yanmanye rakṣāṃsy api na kurvate // AKad_6.16 tataḥ prabhṛti niḥśvāsair vardhamānair dinair iva / krāntā grīṣmaniśevāsāvakṣīyata śanaiḥ śanaiḥ // AKad_6.17 alabdhakusumāmodāḥ prāgabhyāsādupāgatāḥ / dūrātpariharantyasyāḥ kabarīmadya ṣaṭpadāḥ // AKad_6.18 rodanāruṇitāpāṅge ciraṃ vismṛtakajjale / netre mādhuryamutsṛjya gate tasyāḥ kaṣāyatām // AKad_6.19 ciraṃ pattralatālekhyaṃ vihāya kriyate navam / maṇḍanaṃ gaṇḍayor aśrukaṇamuktāvalī tayā // AKad_6.20 mṛduḥ svabhāvaraktaś ca pravṛddhair asamoṣmabhiḥ / mlānim ānīyate tasyā niḥśvāsair adharaḥ svaraiḥ // AKad_6.21 stanau ca virahe tasyāḥ śokān na hi bahiṣkṛtau / dāhapratikriyābhyastair hārakarpūracandanaiḥ // AKad_6.22 virahajvalanas tasyā lāvaṇyarasanirjharaiḥ / vāḍavaś cābdhinā naiti śamam ity adbhutadvayam // AKad_6.23 muhuḥ sarasi haṃsīva mṛgīvopavane muhuḥ / puline cakravākīva muhur luṭhati vihvalā // AKad_6.24 muhur bhavantam āliṅgya puraḥ saṃkalpakalpitam / śūnye bhujalate vīkṣya vilakṣā patati kṣitau // AKad_6.25 mā gād ayam upālabdhaḥ saṃkalpād api dūrataḥ / ity upālabhate na tvāṃ bhīteva manasāpi sā // AKad_6.26 tvadākāramayaṃ dhyānaṃ tvadgotrapravaṇā giraḥ / tvadgātrakīlitā dṛṣṭis tasyāḥ samprati vartate // AKad_6.27 kiyatī varṇyate tasyāḥ pareṇa virahavyathā / svasaṃvedanagamyā hi sā tayaivānubhūyate // AKad_6.28 kim apy ākhyātukāmeva bahuśaḥ sphuritādharā / hṛdayasthena kenāpi guruṇeva niṣidhyate // AKad_6.29 bhūmau viveṣṭamānāṅgī bhujaṅgīva kadāpy asau / diśo vīkṣya madutsaṅge nidhāya mukham abravīt // AKad_6.30 uttiṣṭhānaya taṃ gatvā jīvantīṃ māṃ yadīcchasi / ahaṃ gantum aśaktā hi sudūram idam antaram // AKad_6.31 sthitāyāṃ tvayi jīvāmi tvatsparśena yathā tathā / gatāyāṃ tu ciraṃ kālaṃ na sahante mamāsavaḥ // AKad_6.32 iti śrutvā ca dṛṣṭvā ca samāyātāsmy ataḥ param / devaḥ pramāṇam ity uktvā rudatī virarāma sā // AKad_6.33 candrāpīḍas tad ākarṇya gatasmṛtir ivābhavat / labdhasmṛtiś ciraṃ dadhyau gamane hetum ātmanaḥ // AKad_6.34 dineṣv atha vyatīteṣu vaktuṃ kādambarīdaśām / āgāt keyūrako 'py āśu dīrghādhvaśrāntavāhanaḥ // AKad_6.35 sa cojjayinyā vibhavaṃ praviśan vīkṣya vismitaḥ / sthāne nanu mano lagnaṃ svāminyā ity amanyata // AKad_6.36 praviśya dadṛśe tena candrāpīḍaḥ kṛśākṛtiḥ / cakravāka ivaikākī priyāvirahavihvalaḥ // AKad_6.37 dadhatyā pārśvavartinyā cāmaraṃ pattralekhayā / saṃvījyamānaḥ paryaṅkaniṣaṇṇaglānavigrahaḥ // AKad_6.38 praṇipatyopaviṣṭo 'sau gāḍhaṃ śirasi paspṛśe / kurvatā kuśalapraśnaṃ candrāpīḍena sādaram // AKad_6.39 tataḥ kādambarīvārtāṃ pṛṣṭaḥ keyūrako 'munā / pattralekhāmukhaṃ vīkṣya saṃkṣiptam idam abravīt // AKad_6.40 ukto 'si nānayā kiñcid uktaś cet kim iha sthitaḥ / uktaś ceha sthitaś cāsi kṛtam āgamanena me // AKad_6.41 tathāpi vada saṃdeśam iti tena tu coditaḥ / punaḥ keyūrakaḥ prāha na hi vijñāpyase mṛṣā // AKad_6.42 kathaṃ jīvatsu yuṣmāsu viraho hanti mām iti / tasyāḥ sākūtayā dṛṣṭyā visṛṣṭo 'smi na tadgirā // AKad_6.43 kim atra bahunoktena tathāsyā virahavyathā / adyāpi jīvatīty atra yathā dolāyate manaḥ // AKad_6.44 tatkathābhis tathā sthitvā tasminn atha dine ciram / candrāpīḍaḥ sukhāvāsaṃ keyūrakam akārayat // AKad_6.45 na rākṣaso na cāṇḍālo na kirātaś ca yady aham / acchodasarasas tīraṃ prāptaṃ māṃ vettha sarvathā // AKad_6.46 anyedyur iti saṃdiśya sahitaṃ pattralekhayā / keyūrakam asau ratnaiḥ prāhiṇot kṛtamaṇḍanam // AKad_6.47 tayos tu gatayor āsta sutarāṃ khinnamānasaḥ / gamanāya dhiyā kiñcin nimittam anusaṃdadhat // AKad_6.48 śuśrāvātha niyuktebhyaḥ skandhāvāram upāgatam / yojanadvayamātraṃ ca punaḥ kṛtaniveśanam // AKad_6.49 vaiśampāyanato lapsye kiñcit kāraṇam ity asau / pratyudgantum agād enaṃ kaṭakaṃ pitur ājñayā // AKad_6.50 tatra rājakam ālokya balāhakaniveditam / kva vaiśampāyanāvāsa iti senānyam abhyadhāt // AKad_6.51 balāhakas tv adhodṛṣṭir ullikhan medinīṃ muhuḥ / na vaiśampāyano 'treti sannakaṇṭham abhāṣata // AKad_6.52 tato 'vatīrya turagādupaviśya taror adhaḥ / hā vayasyeti vilapanprāvartata sa roditum // AKad_6.53 balāhako nipatyātha candrāpīḍasya pādayoḥ / deva maivaṃ kṛthāḥ so 'sti jīvann evety avocata // AKad_6.54 candrāpīḍas tu taṃ prāha naiva śraddhīyate maya / na vaiśampāyano jīvan muhūrtaṃ māṃ vimuñcati // AKad_6.55 iti sambhrāntacittaṃ taṃ punar āha balāhakaḥ / śrūyatāṃ deva tadvṛttaṃ yathāsāv iha nāgataḥ // AKad_6.56 deva tādṛśam ādiśya prasthitaṃ tvām anuvrajat / tataḥ pratinivṛtto 'sau tatraivāsta yathāsthiti // AKad_6.57 aparedyur athotthāya vidhāya prakṛtāḥ kriyāḥ / vinodayitum ātmānaṃ sa cacāra vanasthalīḥ // AKad_6.58 tatra sapratyabhijñānaṃ sthānaṃ sthānaṃ nirūpayan / kiñcin naṣṭam ivānveṣṭum aicchad uttrastalocanaḥ // AKad_6.59 tato 'stābhimukhe bhānāv asmābhiḥ so 'bhyadhīyata / sthīyatām adya śiṣṭās tu śvo draṣṭāsi vanasthalīḥ // AKad_6.60 athāsau vicarann eva sābhyasūyam ivāvadat / yāta yūyaṃ na gantavyaṃ yāvajjīvam ito mayā // AKad_6.61 sa bahūni dināny āsta tatraiva vicaran vane / na ca kenāpyupāyena śaktaś calayituṃ tataḥ // AKad_6.62 kṛtaprāyopaveśena pādayoḥ patatāniśam / iyatā rājacakreṇa nārthito 'py atyajad graham // AKad_6.63 tatas tatra ciraṃ sthitvā kāryaśeṣam apaśyatā / āyātam iha sainyena tvaṃ pramāṇam ataḥ param // AKad_6.64 iti śrutvā nipatitaḥ śokavismayasaṃkaṭe / candrāpīḍastathaivāsta tarumūle kṛtāsanaḥ // AKad_6.65 atha vārtāṃ viditvemāṃ sāmātyāntaḥpuro nṛpaḥ / anapekṣitavṛttāntas tam evoddeśam āgamat // AKad_6.66 tatra kṣaṇam iva sthitvā svayaṃ pṛṣṭvā balāhakam / adhikṣipann iva prāha candrāpīḍaṃ kṣitīśvaraḥ // AKad_6.67 nūnamutpādito manyur avinīta tvayāsya saḥ / yenāntaḥsphuratā so 'dya tvāṃ vihāya vanaṃ śritaḥ // AKad_6.68 viyuktau na purā dṛṣṭau yuvāṃ kṣaṇam api kvacit / kiṃ jātamadhunā yena tvaṃ gṛhe sa tapovane // AKad_6.69 vinā na hi nimittena śakyā soḍhuṃ garīyasī / mātāpitṛsuhṛdbandhudeśavittaviyogitā // AKad_6.70 ity uktavati bhūpāle śukanāsas tataḥ param / antaḥ sphuritaśoko 'pi stambhitakṣobham abhyadhāt // AKad_6.71 kim etad avicāryaiva vastutattvam atarkayan / śaṅkānumānamātreṇa kṛtadhīr api bhāṣase // AKad_6.72 alātavṛṣṭir indor vā kṣīrād vā kaṇṭakodgamaḥ / tasya manyuḥ kumārād vā kasya sambhāvanāspadam // AKad_6.73 pāpaḥ sa eva durjātaḥ suciraṃ pāṭhitaḥ śukaḥ / yatrāmṛtaraso 'py uptaḥ phalitaḥ kālakūṭavat // AKad_6.74 sa tvaṃ kumāra sarvasyāḥ pṛthivyā ekajīvitam / durātmano na tasyārthe śokam udvoḍhum arhasi // AKad_6.75 tasmin viratavākye tu patitvā pādayoḥ pituḥ / sāśrukaṇṭham athovāca candrāpīḍaḥ kṛtāñjaliḥ // AKad_6.76 tāta śaṅkitadoṣasya prāyaścittam idaṃ mama / gatvā tam ānayāmīha tvam anujñātum arhasi // AKad_6.77 tam āgatam ihālokya pṛṣṭvā śapathapūrvakam / tato guṇaṃ vā doṣaṃ vā krameṇa mama vetsyasi // AKad_6.78 tatrasthaṃ tam anānīya mayaitat svagṛhaṃ punaḥ / na praveṣṭavyam ity eṣa gṛhyatāṃ mama niścayaḥ // AKad_6.79 tathoktavati tasmiṃs tu rājā bāṣpākulekṣaṇaḥ / apaśyan mantriṇo vaktraṃ sa ca tatra bahūktavān // AKad_6.80 sarvopāyaprayogeṇa pitrā tena ca mantriṇā / candrāpīḍo niruddho 'pi nācalan niścayāt tataḥ // AKad_6.81 siñcantī bāṣpadhārābhir maulim asya manoramā / karuṇaṃ vilapantī ca ciram enam abodhayat // AKad_6.82 tvayi sthite nijotsaṅgasthitaṃ paśyāmi putrakam / nūnam andhībhavāmy eva tvayi putra gate punaḥ // AKad_6.83 itthaṃ vilāsavatyā ca tayā ca karuṇoktibhiḥ / ciram ārdrīkṛto 'pyeṣa na jahāti sma niścayam // AKad_6.84 tato 'śrubharasaṃruddhagadgadākṣarayā girā / yathā jānāsi putreti katham apy avadan nṛpaḥ // AKad_6.85 dattānujñas tataḥ pitrā praṇamya sakalān gurūn / śrutvā ca yatnasaṃruddhabāṣpadhārās tadāśiṣaḥ // AKad_6.86 candrāpīḍaḥ pathi śrāntān vinivartya yathā tathā / pārthivān parivāreṇa prātiṣṭhata laghīyasā // AKad_6.87 kiṃ tan mayābhyadhāyīti dūyamānamanāḥ śucā / senayā saha rājāpi viveśa nagarīṃ śanaiḥ // AKad_6.88 balāhakas tu senānīr vāryamāṇo 'pi bhūbhujā / svagṛhān apraviśyaiva sa candrāpīḍam anvagāt // AKad_6.89 candrāpīḍas tato gacchan dayitādarśanotsukaḥ / amanyata tṛṇāyaiva madhyaṃ kailāsavindhyayoḥ // AKad_6.90 nājīgaṇad drumān adrīn na nadīr na vanasthalīḥ / na rātriṃ nāpi divasaṃ dhāvann indrāyudhena saḥ // AKad_6.91 tataḥ prāvartata prāvṛṭ pīnonnatapayodharā / kāntā navarasārdreva pratyudgantum ivāgatā // AKad_6.92 tām apy agaṇayitvāsau vrajan katipayair dinaiḥ / acchodasarasas tīram avāpākaluṣāmbhasaḥ // AKad_6.93 apanītasamāyogaḥ parivartya ca vāsasī / mahāśvetām atha draṣṭuṃ sa jagāma tadāśramam // AKad_6.94 tatrāpaśyanmahāśvetāṃ tadālokanalajjitām / vadantīṃ nijadaurātmyaṃ pralāpakaruṇasvanām // AKad_6.95 tatkāraṇāparijñānamohaniṣpandapakṣmaṇā / nirīkṣya cakṣuṣā pṛṣṭā candrāpīḍena sābravīt // AKad_6.96 keyūrakamukhād buddhvāgataṃ tvāṃ pitur ājñayā / dināni katicit sthitvā kādambaryā niketane // AKad_6.97 tata etya yathānyāyam āsīnātra tapovane / vipraṃ yuvānam adrākṣaṃ vicinvantaṃ vanasthalīḥ // AKad_6.98 *yugalakam* sapratyabhijñam ālokya mām asau manmathonmukhaḥ / tīvram udvejayāmāsa narmavakrokticāpalaiḥ // AKad_6.99 tato nirbhartsyamāno 'pi vāryamāṇo 'pi yatnataḥ / sa bahūni dināny āsta tathā mām upapīḍayan // AKad_6.100 ekadā tu śayānāṃ mām āgatya niśi nistrapaḥ / kṛtāñjalir anaṅgārto yayāce ratidakṣiṇām // AKad_6.101 tato dhigiti sakrodham abhidhāya kamaṇḍaloḥ / jalam uddhṛtya śapto 'sau mayānudhyāya devatāḥ // AKad_6.102 śukavanmukharāgeṇa vaktum evāsi śikṣitaḥ / gaccha dūraṃ durācāra śuka eva bhaviṣyasi // AKad_6.103 śāpena tena mahatā madanāgninā vā janmāntaropacitaduṣkṛtakarmaṇā vā / citreṇa vā bhagavataś caritena dhātuḥ prāṇān asāv udasṛjan nipapāta corvyām // AKad_6.104 ākrandataḥ parijanātmaśuco 'paredyur jñāto mayā sa śukanāsasutaḥ sakhā te / tat paśya māṃ priyavayasyaviyogahetum astatrapām akaruṇāṃ prakhalām abhavyām // AKad_6.105 iti śrutvā bhinnaḥ prasabham iva śūlāgraśikhayā kadā tvāṃ paśyeyaṃ kamalamukhi kādambari punaḥ / vadann evaṃ śokasphuṭitahṛdayas tatkṣaṇam asūñ jahac candrāpīḍas tarur iva papāta kṣititale // AKad_6.106 tato bhugnagrīvaṃ mukulitasitāpāṅganayanaṃ prabhāṃ tanvīṃ dīnām iva vidadhataṃ dikṣu śanakaiḥ / kṣitau visrastāṅgaṃ patitam amum ālokya vivaśā mahāśvetā sadyaḥ katham api na yāti sma dalaśaḥ // AKad_6.107 draṣṭuṃ dīnām iva vasumatīm akṣamas tena śūnyāṃ kurvannudyandviradakaruṇākrandinaś cakravākān / abrahmaṇyadhvanim iva karaurūrdhvaśākhair vimuñcann astaṃ tigmadyutir api tataḥ kṣāmadhāmā jagāma // AKad_6.108 iti śrīvipaścidvarāgragaṇyācāryaśrībhaṭṭajayantasūnor abhinandasya kṛtau kādambarīkathāsāre ṣaṣṭhaḥ sargaḥ // saptamaḥ sargaḥ tasminn avasare bālā kādambary api vedhasā / tatraivānīyatānekamāyāvaicitryakāriṇā // AKad_7.01 asau hi pattralekhāyā mukhāt keyūrakasya ca / asaṃśayaṃ samāyātaṃ candrāpīḍam abudhyata // AKad_7.02 tataḥ sakalavisrambhayogyaṃ vigatayantraṇam / mahāśvetāśramaṃ prāptaṃ pratyudgantum iyeṣa tam // AKad_7.03 vaiśampāyanavidhvaṃsavṛttāntasamanantaram / candrāpīḍamanaḥpīḍāṃ vayasyavirahodbhavām // AKad_7.04 śaṅkamānā mahāśvetā tatsamāśvāsakāraṇam / kādambarīṃ parijñāya tadāgamanasatvarā // AKad_7.05 tasyās taralikāṃ gehaṃ śīghram āgamyatām iti / saṃdiśya prāhiṇot sā ca tūrṇaṃ gatvā tathāvadat // AKad_7.06 tilakam jātotsāhā mahāśvetāsaṃdeśena garīyasīm / gamanotkalikāṃ dadhre buddhau kādambarī tataḥ // AKad_7.07 tāmbūlapaṭavāsādisaṃvidhānavidagdhayā / hṛdayaprakhyayā sakhyā sahitā madalekhayā // AKad_7.08 patralekhāṃ puraskṛtya priyacarcāvicakṣaṇām / keyūrakaṃ ca tatraiva dine tāṃ bhuvamāyayau // AKad_7.09 āyāntyāś ca tadā tasyā durnimittaparamparā / prādurbabhūva bālāyā hṛdayotkampakāriṇī // AKad_7.10 mahāśvetāśramopāntamāpadastaṃ gate ravau / udite ca niśānāthe saṃtaptakaruṇāhrade // AKad_7.11 āsādya ca tam uddeśaṃ karuṇaṃ rodanadhvanim / vanāntakandarodbhūtapratiśabdam athāśṛṇot // AKad_7.12 manye saiva mahāśvetāvartmanīyam upasthitā / ity asau śaṅkamāneva viveśa drutam āśramam // AKad_7.13 tataḥ praviśya sāpaśyat prāṇanāthaṃ tathāsthitam / mahāśvetāṃ ca tām ārtaninādaṃ rudatīṃ bhṛśam // AKad_7.14 tāmudvīkṣya mahāśvetāṃ vikasacchokavihvalā / nitāntatāḍitoraskaṃ rudatī moham āgamat // AKad_7.15 patralekhāpi tadrūpacandrāpīḍavilokinī / mumoca sahasā prajñāṃ nipatantī śilātake // AKad_7.16 kādambaryā tu dhairyeṇa pṛṣṭā taralikā tadā / ācacakṣe yathāvṛttaṃ sarvaṃ tanmaraṇakramam // AKad_7.17 tad ākarṇya vihāyaiva vaiklavyaṃ strījanocitam / labdhasaṃjñāṃ mahāśvetāṃ madalekhāṃ ca sāvadat // AKad_7.18 saṃtatasthūladhāreṇa cirāt prabhṛti rohatā / khinnāham adhunānena rodanena garīyasā // AKad_7.19 yathāyogyena gacchāmi na hi śaknomi roditum / sakhi me darśitaḥ panthā nāthenaiva mahātmanā // AKad_7.20 ayaṃ suhṛdviyogena nārodīdvilalāpa vā / prāṇāneva priyānaujjhītsa panthāḥ kva gato mama // AKad_7.21 yuktaṃ sakhi mahāśvete tava prāṇitum īdṛśam / jīvitā devatābhis tvaṃ punas tatsaṃgamāśayā // AKad_7.22 ahaṃ sarvaprakāraṃ tu vidhibhagnamanorathā / karomi durbhagaiḥ prāṇaiḥ kiṃ kalyāṇabahiṣkṛtā // AKad_7.23 madalekhe tathā kuryās tāto 'mbā ca kule sthitau / madviyogopatāpena yathā na dhṛtim ujjhataḥ // AKad_7.24 svayam evāsitavyaṃ tu madvāsabhavane tvayā / yathā maṇigavākṣeṣu śerate noṇanābhayaḥ // AKad_7.25 kumāras tatra citrastho mayaiva likhitaḥ svayam / rakṣaṇīyo yathā nāstam eti citrasthito 'py asau // AKad_7.26 śayanīyaśirobhāge ratnabhittiniveśitaḥ / kāmadevapaṭaḥ kvāpi nikṣeptavyo vṛthārcitaḥ // AKad_7.27 krīḍāparvatako deyaḥ praśāntāya tapasvine / tatroṣitaṃ kumāreṇa na hi so 'nyasya śobhate // AKad_7.28 dīrghikārāmamadhye me padminīkhaṇḍamaṇḍitā / tatrāste kṛtavāstavyaṃ rājahaṃsakadambakam // AKad_7.29 dhārāyantraiḥ prapūrṇā ca krīḍāvāpī tadantike / snehān mayā svayaṃ siktam asti līlāvanaṃ navam // AKad_7.30 tasmin kṛtanavodvāhā bakule mālatī mayā / muktaḥ kaṅkaṇako nāsyā mocanīyas tvayaiva saḥ // AKad_7.31 mayā putrīkṛtaś cāsāv aśokatarubālakaḥ / vardhanīyaḥ svahastāmbusekaiḥ stanyapayonibhaiḥ // AKad_7.32 gṛhe muhur apaśyantī mām asau capalekṣaṇā / nūnaṃ hariṇikā cāste prāpayes tāṃ ca kānanam // AKad_7.33 śukaḥ sa parihāso me kālinī sā ca śārikā / yathā na kalahāyete tathā kuryāḥ pratikṣaṇam // AKad_7.34 nityam eva madutsaṅgalālitā nakulāṅganā / svāṅke śāyayitavyāsau yathā yāti na dūrataḥ // AKad_7.35 kiṃ kāryam athavā gehe cintayā dīrghayānayā / sampādaya citām āśu prajvalajjātavedasam // AKad_7.36 keyūraka ciraṃ kiṃ mām atidīnām avekṣase / uttiṣṭha cinu kāṣṭhāni samāhāra hutāśanam // AKad_7.37 lāvaṇyāmbumayo dehaḥ kriyate katham agnisāt / kumāram amum ādāya patāmi varam ambhasi // AKad_7.38 kumāre mitraduḥkhena tatkṣaṇojjhitajīvite / iyantam api jīvantī kālaṃ lajje 'ham ātmanā // AKad_7.39 draṣṭavyāsi kadety evam abhidhāyaiva māṃ gataḥ / seyaṃ cirayatīty evam adhunābhidadhīta saḥ // AKad_7.40 iti kādambarīṃ sadyo maraṇavyavasāyinīm / śiśirajyotirālokya kampamāna ivābhavat // AKad_7.41 yena dugdhābdhikallolaplāvyamāna ivābhavat / pravṛttadantavīṇaś ca sakalaḥ kanyakājanaḥ // AKad_7.42 atha divyākṛtiḥ ko 'pi puruṣo gaganasthitaḥ / garjadghanaghaṭādhīragambhīradhvanirabhyadhāt // AKad_7.43 tvaṃ hi vatse mahāśvete pūrvamāśvāsitā mayā / sthito madantike 'dyāpi puṇḍarīkastava priyaḥ // AKad_7.44 candrāpīḍas tv ayaṃ kiñcitkālaṃ nidrāyamāṇavat / atraivāvicalatkāntir āstāṃ kādambarīpriyaḥ // AKad_7.45 anena hi punar labdhanirāpāyasthirāyuṣā / gāḍhakaṇṭhagrahānandaḥ kādambaryāḥ kariṣyate // AKad_7.46 bhavatyor ayam evāstu cittasampratyayo dṛḍhaḥ / na sprakṣyati vikāro yad enaṃ bhūtasvabhāvajaḥ // AKad_7.47 ity uktvā jyotiṣā tena sahasaiva tirodadhe / savismayas tadā cābhūd akhilaḥ kanyakājanaḥ // AKad_7.48 pattralekhā ca tenaiva jyotiṣo vacanena sā / labdhasaṃjñā samutthāya gatvā ca tvaritaiḥ padaiḥ // AKad_7.49 tam indrāyudhanāmānam aśvam ādāya kesarāt / tenaiva sahitāgādham aviśan madhyam ambhasaḥ // AKad_7.50 śaṅkiteva ca tāṃ vegayātāṃ taralikānvagāt / sā dadarśa payomadhyād udgacchantaṃ kapiñjalam // AKad_7.51 prasṛtya vyācacakṣe ha yathālokitamadbhutam / tenāpi vismayastāsāṃ kanyānāṃ vavṛdhetarām // AKad_7.52 atha bibhraj jaṭās tanvīḥ srutāmbukaṇadanturāḥ / jalārdravalkalas tābhir adṛśyata kapiñjalaḥ // AKad_7.53 svayam evopasṛtyāsau mahāśvetām abhāṣata / rājaputry api nāmāyaṃ pratyabhijñāyate janaḥ // AKad_7.54 ahaṃ kapiñjalas tasya vayasyo dayitasya te / cirāgamanadaurātmyād upālabhyo 'smi na tvayā // AKad_7.55 kādambaryā tvayā caitāḥ śrutāś candramaso giraḥ / madīyam api vṛttāntam adhunā śṛṇutaṃ yuvām // AKad_7.56 apy utkṣipya tathā nīte vayasye tena tatkṣaṇam / ahaṃ gaganam utplutya tam evānusarann agām // AKad_7.57 tato 'sau dūram utplutya praviśya śaśimaṇḍalam / paścād eva praviṣṭaṃ mām avalokyedam abravīt // AKad_7.58 kapiñjala mṛgāṅkaṃ māṃ viddhi so 'haṃ tavāmunā / vayasyena vṛthā śapto hemakūṭagate tvayi // AKad_7.59 voḍhavyā lokayātrā hi lokapālatayā mayā / udito 'haṃ nije kāle tataḥ pravikiran karān // AKad_7.60 ayaṃ madaṃśusaṃsparśapravṛddhādhikamanmathaḥ / kaṇṭopāntagalaprāṇo rūkṣaṃ māṃ vīkṣya śaptavān // AKad_7.61 yathādya virahārto 'hametya vyāpāditas tvayā / mariṣyasi tathaiva tvamindo janmani janmani // AKad_7.62 pratiśapto mayāpyeṣa tvam apy evaṃ mariṣyasi / madvad evety anāgaskaśāpatāpoditakrudhā // AKad_7.63 tataḥ pratanumanyor me paritāpa ivābhavat / jāmātāyaṃ mahāśvetāsambandhād iti paśyataḥ // AKad_7.64 kuryādapi pratīkāraṃ śvetaketurmahātapāḥ / śarīramasya rakṣāmi sāmṛtair aham aṃśubhiḥ // AKad_7.65 ity utkṣipya mayehāyam ānītas tvaṃ ca satvaram / gatvā nivedayemaṃ tu vṛttāntaṃ śvetaketave // AKad_7.66 iti candramaso vākyaṃ śrutvāhaṃ divamutpatan / tvaritaprasṛtaḥ kañcidvaimānikamalaṅghayam // AKad_7.67 sa ca mām aśapat kopād aśveneva tapobalāt / tvayāhaṃ laṅghitas tasmād aśva eva bhaviṣyasi // AKad_7.68 sa mayā praṇipatyoktaḥ suhṛc chokāndhacetasaḥ / pramādān na tapodarpān mama tat saṃhara krudham // AKad_7.69 sa tv abhāṣata datto 'yaṃ śāpo bhavati nānyathā / tārāpīḍasya putrārtham ujjayinyāṃ tapasyataḥ // AKad_7.70 rājño yāsyati putratvaṃ candramāḥ sanidarśanam / puṇḍarīkastadīyasya śukanāsasya mantriṇaḥ // AKad_7.71 tārāpīḍasutasyendorgantā vāhanatāṃ bhavān / tasyāvasāne snātvaiva śāpasyānto bhaviṣyati // AKad_7.72 tad ākarṇyārṇave tūrṇam apataṃ śāpamūrchitaḥ / tato 'śvībhūta evāham udatiṣṭham ayonijaḥ // AKad_7.73 smṛtis turagabhāve 'pi na me naṣṭā kadācana / mamaivāyam ihānītaḥ kiṃnarānusṛtikramāt // AKad_7.74 vīpsānvitaś ca śāpo 'yaṃ parasparam abhūt tayoḥ / dvitīyajanmayogena tayor bhāvyam ato dhruvam // AKad_7.75 tad gacchāmi yathāvṛttam ākhyātuṃ śvetaketave / dvitīyajanmagrahaṇaṃ kva tayoś ceti veditum // AKad_7.76 kapiñjalakathātas taṃ vaiśampāyanavigraham / puṇḍarīkaṃ parijñāya mahāśvetānvatapyata // AKad_7.77 dvitīye 'py aham evāsya jātā janmani mṛtyave / śapto madanurakto 'sau mayeti vilalāpa sā // AKad_7.78 kapiñjalas tadā tv evaṃ rudatīṃ tām avārayat / abravīc cāvadhiḥ pūrṇaḥ prāyo duḥkhasya vartate // AKad_7.79 alpenaiva hi kālena puṇḍarīkasya sasmitam / akṣamālāṃ punaḥ pāṇipallave vinidhāsyasi // AKad_7.80 kādambary api mādhuryamugdhasmitasudhāñcitaiḥ / pramodayiṣyate sāndraiś candrāpīḍasya bhāṣitaiḥ // AKad_7.81 kādambarī tam aprākṣīd bhagavan sā kva vartate / pattralekheti sa tv āha mayā nājñāyi tadgatiḥ // AKad_7.82 ity uktvodapatad vyoma romakūpāmbuvipruṣaḥ / acchodabindusaṃdigdhāḥ kirann atha kapiñjalaḥ // AKad_7.83 tasmin gate mahāśvetākādambaryau tathaiva tām / saśokavismayotkampe kathayā ninyatur niśām // AKad_7.84 mahāśvetākathāvṛtte tatrāpy adhikaniścayā / kādambaryāḥ sthiraṃ citte sā pratyayam ajījanat // AKad_7.85 aparedyur atha sphītasphaṭikopalavedikām / hṛdyām āropya karpūratuṣārakaṇadanturaiḥ // AKad_7.86 abhiṣicya jalaiḥ svacchair anulipya ca candanaiḥ / ānarca candrāpīḍasya dehaṃ kādambarī ciram // AKad_7.87 yadi satyo 'yam āśvāsaḥ sarvaṃ svastham athānyathā / kva gato me tadā mṛtyur ity antar niścikāya sā // AKad_7.88 jagāda ca mahāśvetām idānīṃ nanu na trape / sakhīti vyāharantī tvāṃ duḥkhasabrahmacāriṇīm // AKad_7.89 vidhinā vidadhānena samānasukhaduḥkhatām / āvayoś cirasaṃrūḍhaṃ sakhīprema na dūṣitam // AKad_7.90 tataḥ prabhṛti sā mūrtim arcayantyāsta tāpasī / candrāpīḍasya candrārdhacūḍasyeva divāniśam // AKad_7.91 divaseṣv atha gacchatsu nirvikāraśarīratām / candrāpīḍasya paśyantī sthirām āśāṃ babandha sā // AKad_7.92 tataḥ senānyamā hūya balāhakam abhāṣata / viditas tava sarvo 'rtho vṛttānto bahuvismayaḥ // AKad_7.93 dehakāntyavināśena jātaḥ sampratyayaś ca naḥ / arhasy ujjayinīṃ gantuṃ prabhor āśvāsakāraṇāt // AKad_7.94 so 'bravīd devi tatrānyaṃ prajñātaṃ prahiṇomy aham / yuvarājam ihotsṛjya na gantuṃ svayam utsahe // AKad_7.95 tatas tvaritako nāma rājño nikaṭasevakaḥ / prahitas tena lekhaś ca svahastalikhitākṣaraḥ // AKad_7.96 sa gatvojjayinīṃ prāpya sarvaṃ rājñe nyavedayat / rājā sāntaḥpurāmātyas tad aśrauṣīd yathākramam // AKad_7.97 tatas tanayahṛdbhaṅgaśrutivyāmūḍhacetanaḥ / uttarasmiṃś ca vṛttānte na dṛḍhapratyayo 'bhavat // AKad_7.98 śukanāsas tu taṃ prāha karmavaicitryavedinaḥ / śrutetihāsaśāstrasya deva ko 'tra tava bhramaḥ // AKad_7.99 devatānām ṛṣīṇāṃ ca martyadehaparigrahaḥ / śrūyate hi purāṇeṣu smṛtāv api ca paṭhyate // AKad_7.100 citrāś cātiśayāḥ puṃsām amānuṣajanocitāḥ / kim apy alaukikaṃ bījam anumāpayituṃ kṣamāḥ // AKad_7.101 kumāraś ca guṇair indor atidūraṃ na bhidyate / sā kāntir ākṛtiḥ śaktiḥ kva dṛṣṭā cānyamānuṣe // AKad_7.102 svapne devīmukhe dṛṣṭaś candramās tu viśaṃs tvayā / mayā ca puṇḍarīkāṅkā brāhmaṇī samadṛśyata // AKad_7.103 śāpa eva tayor āsīd āvayos tu paro varaḥ / devatāḥ putratāṃ yānti yadgṛhe martyadharmiṇām // AKad_7.104 kapiñjalaḥ punas tādṛg aviluptagatir divi / ācakṣīta kathaṃ mithyā turago nu kva tādṛśaḥ // AKad_7.105 idaṃ kvānyatra dṛṣṭaṃ vā jīvitenojjhito 'pi yaḥ / pañcabhūtātmako dehaḥ sa yad eti na vikriyām // AKad_7.106 brūyāttvaritako mithyā likhenmithyā balāhakaḥ / suparīkṣitabhṛtyasya neyaṃ śaṅkā tavocitā // AKad_7.107 vidadhatamasamollasatpramodaṃ jagad acirād avalokayiṣyasi tvam / śaśinam iva vidhuntudena muktaṃ vyapagataśāpakadarthanaṃ kumāram // AKad_7.108 iti mantrivacāṃsi śṛṇvato 'pi svasutasnehavisaṃsthulasya rājñaḥ / na dhṛtiṃ pratipadyate sma ceto gamane ca vyavasāyam ālalambe // AKad_7.109 atha saha mahiṣībhir bāṣpapūrṇekṣaṇābhir nijasacivasameto 'gacchadacchodatīram / śithilitasakalāsthaḥ pārthivas taṃ ca yāntaṃ janapadapuralokaḥ sarva evānvagacchat // AKad_7.110 tasmin gate 'tha vijanāpaṇavīthikāntā kāntārabhūr iva tadojjayinī babhūva / yāte divaṃ sakalalokamanobhirāme rāme yathā hatasamṛddhir abhūd ayodhyā // AKad_7.111 gatvā nṛpaḥ sutam avekṣya ciraṃ ruditvā tat tad vilapya saha tatra vilāsavatyā / utsṛjya rājyavibhavaṃ yativad vyadhatta tatraiva valkaladharaḥ sthitim adya tāvat // AKad_7.112 ity uktvā kṛtajṛmbhikaḥ kṣaṇam iva sthitvācacakṣe punar jābalir bhagavān aho bata rasād dīrghā kathā varṇitā / tadyo 'sau śukanāsasūnur anayā śapto mahāśvetayā vaiśampāyana eṣa so 'dya śukatāṃ tenāgataḥ karmaṇā // AKad_7.113 api cāvinayena kopitaḥ śukanāso 'sya pitā yad abravīt / śuka eva vṛthā sa pāṭhitaḥ phalitaṃ tac ca vaco 'dya śāpavat // AKad_7.114 śrutvaitāṃ tu kathāṃ tapodhanagaṇaiḥ pṛṣṭaḥ punar vismitaiḥ ko hetur bhagavan yad asya madanas tāvān muner apy abhūt / jābāliḥ punar āha nanv abhihitaṃ strīvīryataḥ kevalād utpanno 'yam ato rajasvalatayā nārīsvabhāvo 'bhavat // AKad_7.115 viratavacasi tasminn etad uktvā maharṣau rajanir api samāptiṃ sā kathāvat prapede / tadanu munijanenākāri pūrvāhṇasaṃdhyāsamayasamuciteṣu dhyānakāryeṣu siddhiḥ // AKad_7.116 iti śrīvipaścidvarāgragaṇyācāryaśrībhaṭṭajayantasūnor abhinandasya kṛtau kādambarīkathāsāre saptamaḥ sargaḥ aṣṭamaḥ sargaḥ atha māṃ śrutajābāliproktākhilakathākramam / aspṛśad bālabhāve 'pi prāgjanmacaritasmṛtiḥ // AKad_8.1 śvetaketusuto bhūtvā śukanāsasuto 'bhavam / sa vaiśampāyano 'dyāhaṃ jātaḥ putraḥ patattriṇaḥ // AKad_8.2 mama jātasmṛter vyaktā prāvartata sarasvatī / svayaṃ prāgjanmavidyāś ca hṛdayaṃ pratipedire // AKad_8.3 yathaiva cānye saṃskārāḥ prāktanā mām upāgaman / mahāśvetānurāgo 'pi tathaiva samupāgamat // AKad_8.4 athābhyadhikahārītasnehasaṃvardhitaḥ kramāt / gaganākramaṇe śaktim avāpaṃ jātapakṣatiḥ // AKad_8.5 divaseṣv atha gacchatsu śanair ārūḍhayauvanaḥ / gantum aicchaṃ mahāśvetāśramaṃ taddarśanotsukaḥ // AKad_8.6 acintayaṃ ca janmedaṃ vihagasyāpi yātu me / mahāśvetāśramopānte tarukoṭaraśāyinaḥ // AKad_8.7 ekadā tv atha jābāler āśramaṃ samupāgamat / tātājñayā suhṛtsnehaparādhīnaḥ kapiñjalaḥ // AKad_8.8 sa ca papraccha hārītaṃ kva vaiśampāyanaḥ śukaḥ / utpannapratyabhijño 'ham ayam asmīty avādiṣam // AKad_8.9 tataś ciram arodīt sa svavakṣasi nidhāya mām / vayasyapuṇḍarīkasya dhig iyaṃ vartate daśā // AKad_8.10 mayāpi rudatokto 'sau kiṃ rodiṣi kapiñjala / tvayāpi matkṛte dṛṣṭā sakhe kaṣṭatarā daśā // AKad_8.11 kva heṣā kva japābhyāsaḥ kva paryāṇaṃ kva valkalam / kvopavītaṃ kva vā valgā kva muniḥ kva turaṅgamaḥ // AKad_8.12 tataḥ kṣaṇam iva sthitvā tātasaṃdeśam abravīt / kapiñjalaḥ samāsena punar gamanasatvaraḥ // AKad_8.13 tātas tvām ādideśaivaṃ vatsa doṣas tavātra kaḥ / rajovikṛtayo yuktāḥ śuddhastrībījajanmanām // AKad_8.14 alpāyuṣaṃ viditvāpi jāte tvayi na yan mayā / kṛtā pratikriyā tatra tadālasyaṃ hi māmakam // AKad_8.15 adyāyuṣkāmayāgas tu prastutaḥ sa samāpyate / na yāvad bhavatā tāvan na gantavyam itaḥ kvacit // AKad_8.16 ahaṃ tvadantike sthātum icchann api nivāritaḥ / tātena tatra karmaikadeśaleśāṅgatāṃ gataḥ // AKad_8.17 ity ākhyāya pariṣvajya kriyābhyāvartanena mām / krameṇāmantrya sa munīn pratasthe divam utpatan // AKad_8.18 gṛhītatātādeśo 'pi kāle gacchaty ahaṃ balāt / nīto vāritavāmena kāmena vaśam ātmanaḥ // AKad_8.19 anubhūya ciraṃ tatra citrāḥ smarabibhīṣikāḥ / akārṣaṃ dhiyam utkrāntagurvājño gamanaṃ prati // AKad_8.20 ekadā tv āśramaṃ śūnyaṃ vīkṣya nirgatatāpasam / ekākī sahasoḍḍīya prasthito 'smy uttarāṃ diśam // AKad_8.21 adūroḍḍīna evāham anabhyastādhvalaṅghanaḥ / krāntas tṛṣā ca klāntyā ca jalaṃ kvacid atarkayam // AKad_8.22 tataḥ kvāpi payaḥ pītvā kiñcid ādaśya cañcunā / viśrāntaye 'viśaṃ śrāntas taroḥ kasyāpi koṭare // AKad_8.23 kṣaṇaṃ tatra niṣaṇṇasya tadā me nidrayā manaḥ / gāḍhayā pāśapaṅktyā ca śarīrakam agṛhyata // AKad_8.24 atha suptotthito 'paśyam agrato nātidūragam / kṛtārtham iva mātaṅgayuvānaṃ mama bandhanāt // AKad_8.25 ākṛtyā karmaṇā cāsya samarthyāpiśitārthitām / prārthanāpeśalaṃ kiñcid ātmamokṣārtham abhyadhām // AKad_8.26 bhadra saumyākṛtis tvaṃ hi na māṃsārthīva dṛśyase / na hi māṃsārthino yuktaṃ nidrāchedapratīkṣaṇam // AKad_8.27 tad unmuñcatu māṃ bhadraḥ sukhaṃ yāmi yathepsitam / mayā baddhena ko 'rthas te kā vimuktena vā kṣatiḥ // AKad_8.28 so 'bravīn na svatantreṇa gṛhīto 'si mayā śuka / prathitas tvaṃ hi jālāber āśrame suciraṃ sthitaḥ // AKad_8.29 sa tvaṃ gato mama svāmiduhituḥ karṇagocaram / tanniyogād gṛhīto 'si katham unmucyase mayā // AKad_8.30 punar ākhyām amuṃ saumya yuvāsi smaravedanām / jānāsi na priyotkaṇṭhākṛṣṭaṃ māṃ roddhum arhasi // AKad_8.31 so 'bhāṣata na bhṛtyena taruṇenāpi śāsanam / svāmino 'laṅghanīyaṃ tat kathaṃ tvāṃ tyaktum utsahe // AKad_8.32 avocaṃ punar apy enaṃ śāpāj jātismaro muniḥ / śukībhūto 'smi māṃ muñca paraṃ puṇyam avāpsyasi // AKad_8.33 sa tvāha nāhaṃ jānāmi muniṃ gandharvameva vā / rākṣasaṃ vā piśācaṃ vā nīta evāsi pakvaṇam // AKad_8.34 ity uktvādāya pāṇau mām anaiṣīt pakvaṇaṃ balāt / prāveśayac ca caṇḍālakumārīveśma kaśmalam // AKad_8.35 dṛṣṭvā tadārdragomāṃsavasāsṛkpaṅkapicchalam / procchalatkrimi matprāṇair utkrāntam iva durbhagaiḥ // AKad_8.36 atha mātaṅgakanyāyai sa mām asyai nyavedayat / svāminy ayam ihānītaḥ sa vaiśampāyanaḥ śukaḥ // AKad_8.37 sākūtam iva māṃ vīkṣya snehabāṣpārdrayā dṛśā / kṣaṇaṃ vakṣasi dhṛtvaiṣā nyakṣipad baddhapañjare // AKad_8.38 tato 'timahatā cakre śokena hṛdi me padam / munir bhūtvādya caṇḍālyā ahaṃ krīḍāśukaḥ sthitaḥ // AKad_8.39 vyaktāṃ vidadhatā vācaṃ jātiṃ smarayatā nijām / aho jābālinā divyadṛṣṭināpakṛtaṃ mama // AKad_8.40 aho bata mahat kaṣṭam aviṣahyam upasthitam / brāhmaṇena mayā neyaḥ kālaś caṇḍālaveśmani // AKad_8.41 bhavatvanaśanenaiva tyajāmi hatajīvitam / tāḍyamāno 'pi nāśnāmi na vācaṃ visṛjāmi ca // AKad_8.42 evamudvejitaiṣā māṃ hanyādvā yadi vā tyajet / bhavaty ubhayathāpy eṣa panthāḥ śreyaskaro mama // AKad_8.43 ity upārūḍhasaṃkalpam upāhṛtaphalodakā / eṣā caṇḍālakanyā mām ākhyan madhurayā girā // AKad_8.44 phalāny aśāna pānīyam upayuṅkṣva kim īkṣase / bhagnamaunavrato 'py adya kiṃ maunam avalambase // AKad_8.45 munir jātismaro 'si tvaṃ yadi ko 'pi tathāpi te / tiryagjātyucitā prāṇavṛttir evādya saṃmatā // AKad_8.46 na tiryagadhikāraṃ hi śāstraṃ śāstravido viduḥ / tiraścāṃ kva ca saṃskārāś cauḍopanayanādayaḥ // AKad_8.47 bhakṣyābhakṣyavicārādi yadi cādya cikīrṣasi / tat kim ucchiṣṭaśaucādi nāśrame 'py āśritaṃ tvayā // AKad_8.48 āpatkāle dvijātīnām apy anāśyaṃ na vidyate / hastād asmākam ādatta viśvāmitraḥ śvajāghanīm // AKad_8.49 kṛtadvitropavāso 'pi jihāsur iva jīvitam / lakṣyase vatsa mā maivaṃ kṛthā bhuṅkṣva phalodakam // AKad_8.50 ity acaṇḍālasadṛśair vākyair astrījanocitaiḥ / tasyā vismayamāno 'haṃ ciram evam acintayam // AKad_8.51 nūnam eṣā na caṇḍālī madvat kenāpi karmaṇā / manye gatim imāṃ prāptā madarthenaiva vā punaḥ // AKad_8.52 bibharty urasi māteva paśyati snigdhayā dṛśā / vakti caivam ato 'muṣyāḥ karomi vacanaṃ varam // AKad_8.53 iti matvāsṛjaṃ vācam abhavaṃ bhojanonmukhaḥ / abhojayac ca mām eṣā jananīva dine dine // AKad_8.54 tattvam asyāḥ parijñātum anvahaṃ prārthanāṃ vyadhām / na tv eṣā prārthyamānāpi nijaṃ rūpam adīdṛśat // AKad_8.55 nityam āśaṅkamāno 'ham etāṃ kām api devatām / poṣyamāṇo 'nayā kālam anaiṣaṃ tatra pakvaṇe // AKad_8.56 ekadā ca triyāmānte parityakto 'smi nidrayā / adrākṣaṃ pakvaṇaṃ sarvam āryaprāyajanāvṛtam // AKad_8.57 ātmānaṃ ca navodārahemapañjaravarṇitam / kanyakām īdṛśīṃ caitāṃ dṛṣṭā devena yādṛśī // AKad_8.58 yugalakam tat ko 'haṃ kim ahaṃ tatra rakṣitaś ciram enayā / kasya hetor ihānīta iti rājan na vedmy aham // AKad_8.59 ity ākarṇya kathām etāṃ vaiśampāyanavarṇitām / sa rājā śūdrakaḥ śayyāgṛhād aṅganam āgamat // AKad_8.60 sasambhramaṃ ca nirgatya tūrṇam ānāyayat punaḥ / āsthānāvasare dṛṣṭāṃ tāṃ mātaṅgakumārikām // AKad_8.61 atha sā praviśya vitatena tejasā dadatīva dikṣu śaradinducandrikām / jitāraveṇuravabhinnavallakīdhvaninā svareṇa gadituṃ pracakrame // AKad_8.62 he rohiṇīramaṇa sarvakalāniketa tārāpate rajaninātha sudhānidhāna / kādambarīrasaguṇeṣu nibaddhabhāvam ātmānam arpitaśarīram anusmarendoḥ // AKad_8.63 māṃ ca viddhi śaśaketana śriyaṃ sāham asya jananī durātmanaḥ / pūrvaceṣṭitam avaitv ato bhavān ity amuṃ tava samīpam ānayam // AKad_8.64 ayam api guruśāsanāṃ vilaṅghya smaraparatantramanāḥ prayātukāmaḥ / avinayapariśaṅkinā tadānīm avikalayogadṛśā vyaloki pitrā // AKad_8.65 tasyājñayaivam anubhāvayituṃ vipākam āsannam eva guruśāsanalaṅghanasya / atrāvatīrya vipine janasaṅgabhītyā mātaṅgabhaṅgim avalambya tathā sthitāsmi // AKad_8.66 gacchantam enaṃ viniyamya pāśais tīvrāṇi duḥkhāny anubhāvayantī / śāpāvasānaṃ yuvayoḥ kratoś ca samāptim āsaṃ ciram īkṣamāṇā // AKad_8.67 muner avabhṛthāvadhiḥ pitur amuṣya siddhaḥ kratuḥ kṛtas tvam api saṃsmṛtasvatanur adya tacchāsanāt / tadujjhitamalīmasedṛśaśarīrayogau yuvāṃ nijena vapuṣādhunānubhavatāṃ priyāsaṃgamam // AKad_8.68 ity uktvoccair gamanarabhasapraślathībhūtabandhasragvisrastaiḥ kusumavidalair arcayitveva pṛthvīm / dikcakraṃ ca pracalaraśanānūpurotthair ninādair āmantryeva drutam udapatad dyām asau divyakāntiḥ // AKad_8.69 svatanukāntitiraskṛtacandrikāṃ gaganam utpatitām avalokya tām / suciram ūrdhvaniveśitalocanaḥ kam api vismayam āpa jano 'khilaḥ // AKad_8.70 athāsya rājño hṛdi śūdrakasya nirastadhairyādiguṇaprabandhaḥ / kādambarīsaṃsmaraṇānubandhalabdhāvakāśo madano jajṛmbhe // AKad_8.71 na rājalakṣmīṃ bahu manyate sma norvīṃ na kīrtīṃ na sarasvatīṃ ca / sa tadrasakṣība ivālalambe kādambarīm eva nitāntam antaḥ // AKad_8.72 parāṅmukhaḥ sparśaraseṣv ajasraṃ nādatta karṇau madhure 'pi sa dhvanau / jagāma nirlakṣyaniviṣṭalocanaḥ krameṇa sarvendriyavṛttiśūnyatām // AKad_8.73 na guror upadeśam agrahīd bubudhe vastu tato na mūḍhadhīḥ / yatate sma na tasya siddhaye na parispanditum apy apārayat // AKad_8.74 bhūtābhibhūta iva mūḍha iva krameṇa niḥsaṃjñatāṃ virahavedanayopanītaḥ / muktvā manobhavarujaṃ suciraṃ sa rājā prāṇān mumoca sahasaiva vihaṅgamo 'pi // AKad_8.75 jīvātmakaṃ cāndramasaṃ ca tejaḥ kṛtāspadaṃ tasya tanau yadāsīt / tad eva saṃkrānamathānyadehe citrā hi viśvaprakṛter vikārāḥ // AKad_8.76 atrāntare citrarathātmajāyās tanuṃ priyasyānvaham arcayantyāḥ / tathaiva kālaḥ sumahānagacchad āchodatīre tapasi sthitāyāḥ // AKad_8.77 atha madhusamaye vijṛmbhite sā madanamahotsavavāsare sarāgam / malayajaghanasārahārapuṣpais tanum atimātram alañcakāra bhartuḥ // AKad_8.78 taṃ vīkṣya tāpasadṛśāpi tadā jagāma kāmasya gocaram asau madhujṛmbhitasya / ekākinī sapad dikṣu nidhāya cakṣuḥ kāntaṃ svapantam iva nirbharamāliliṅga // AKad_8.79 candrāpīḍaṃ sā ca jagrāha gāḍhaṃ kaṇṭhasthāne jīvitaṃ ca prapede / tenāpūrvāṃ sā samullāsalakṣmīm induspṛṣṭā sindhuveleva bheje // AKad_8.80 śilāśayyāṃ tyaktvā tadanu cirasuptotthita iva kṣaṇaṃ sthitvā jṛmbhālasavadanam unmīlya nayane / tataś candrāpīḍaḥ prahatamurajadhvānapaṭunā svareṇa svenaiva smitamadhuram āha priyatamām // AKad_8.81 tvagamṛtaprabhave 'psarasāṃ kule sutanu janma samarthitavaty asi / yad amunā parirambhalavena te sapadi jīvitam āpad ayaṃ janaḥ // AKad_8.82 mām anvabībhavad imām iyatīm avasthāṃ śāpaḥ kalaṅka iva kāntiharo dvitīyaḥ / tvadviprayogakṛta eva babhūva tāpas tanvaṅgi śūdrakatanor api mṛtyave me // AKad_8.83 saṃrakṣitā tanur iyaṃ tu tava priyeti śāpaḥ kṛśodari virāmam avāpa pāpaḥ / adyaprabhṛty akhilam eva hi candralokaṃ śādhi svapādakṛtamudram imaṃ ca lokam // AKad_8.84 sakhyāḥ priyaṃ pitṛtapobhir avāptadivyajīvaṃ kapiñjalakarārpitapāṇipadmam / manmaṇḍalād avatarantam akhaṇḍakāntim āpāṇḍugaṇḍam avalokaya puṇḍarīkam // AKad_8.85 kautūhalāt saha mayaiva gatendulokam ālokayiṣyasi kadācana pattralekhām / kāpi priye sahacarī mama sā tatastyā mā te 'dya bhūt tadanavāptikṛto viṣādaḥ // AKad_8.86 śrutveti tasya giram utsukatāṃ gatāsau romāñcakañcukamakṛtrimam udvahantī / kādambarī caraṇayor nipapāta patyur ānandabāṣpakaṇaśīkaritekṣaṇaśrīḥ // AKad_8.87 utthāya tvaritopasṛtya ca mahāśvetāṃ pariṣvajya sā pratyakṣīkṛtapuṇḍarīkapadavīṃ kṛtvā ca labdhotsavām / diṣṭyā vardhayituṃ nyayuṅkta rabhasenāhūya keyūrakaṃ tārāpīḍatapovane parijanaṃ pitror gṛhe cāparam // AKad_8.88 tārāpīḍaḥ kṛśapariṇato 'py āyayau tatra tūrṇasānandāntaḥpuraparijanāmātyavargānuyātaḥ / tasmin kāle sakhisahacaraḥ puṇḍarīko 'pi nākāt kiñcillajjāvanatavadano vallabhāṃ svām upetaḥ // AKad_8.89 candrāpīḍaḥ svām api jānann atha mūrtiṃ tārāpīḍaṃ putravad eva praṇanāma / tadvat taṃ ca praśrayaśīlaḥ śukanāsaṃ dattānando 'vandata sarvāś ca janitrīḥ // AKad_8.90 māyā dhātur iyaṃ bhaved bhagavataḥ kiṃ śvetaketor idaṃ sāmarthyaṃ tapasām athendumahasām atrendrajālāyitam / vaiśampāyana ity avedi yad asāv eko 'pi tadbandhubhir yac cāsau sa tu puṇḍarīka iti te tasmin bhave saṃsthitāḥ // AKad_8.91 sa puṇḍarīko munir apy apaśyad ātmānam antaḥ śukanāsaputram / praṇamya bhūmau pitaraṃ krameṇa manoramādyā jananīr vavande // AKad_8.92 atha vilāsavatī samanoramā stanayugasrutadugdhakaṇāvaliḥ / sutavapuḥparirambhamahotsavaṃ phalitasarvamanoratham anvabhūt // AKad_8.93 tārāpīḍas tu pādānatam anavarataprasrutānandabāṣpaś candrāpīḍaṃ bhujābhyāṃ katham api sahasotthāpya kaṇṭhe gṛhītvā / śāpenātrāvatīrṇo yadi tad api bhavān uttamo lokapālaḥ prakhyāpyeti pratīpaṃ praṇatatanur asāv asya pādau vavande // AKad_8.94 tasmai nivedya nṛpacakram anicchate 'pi yatnāt kramopanatayā saha rājalakṣmyā / nojjhāñcakāra cirasaṃcitam āśramaṃ sat tatprārthito 'pi mahiṣīsahitaś caturtham // AKad_8.95 ājagmus tatra valgatturagakhurapuṭoddhūtadhūlīkaḍāraiś cūḍāpratyuptabhāsvanmaṇiruciruciraiḥ śobhamānāḥ śirobhiḥ / candrāpīḍendusaṃdarśanarabhasasamutphullalolekṣaṇābjā nirvyājautsukyasajjīkṛtaniratiśayopāyanāḥ pārthivendrāḥ // AKad_8.96 saṃkalpādhikalābhaharṣarabhasojjṛmbhāvilolībhavadgandharvapramadākadambakṛtakrīḍākarāsphālanām / sārdhaṃ citrarathas tato madirayā haṃsaś ca gauryā saha draṣṭuṃ nṛttamayīm iva vyavasitām ājagmatur medinīm // AKad_8.97 tābhyām etya nirasya tāpasatanucchāyāṃ duhitroḥ kṛte bhāsvatkautukamaṅgale navavadhūveṣe manohāriṇi / nirvṛtte ca samantrahomasubhagārambhe vivāhotsave tatrānyonyasamāgamapramuditāḥ sarve mudaṃ lebhire // AKad_8.98 iti vitatavilāsaḥ puṇḍarīkeṇa sākaṃ divi bhuvi ca vicitrodyānalīlāvihāraḥ / abhimataphalasampadvardhamānābhinandaḥ śriyam abhajata candrāpīḍamūrtir mṛgāṅkaḥ // AKad_8.99 iti śrīsakalavipaściccakravartiśrībhaṭṭajayantasūnor abhinandasya kṛtau kādambarīkathāsāre 'ṣṭamaḥ sargaḥ ||