Abhidharmasamuccayabhāṣya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_abhidharmasamuccayabhASya.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - N. Tatia: Abhidharmasamuccayabhāṣyam. Patna 1976 (Tibetan Sanskrit Works Series, 17). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Abhidharmasamuccayabhāṣya = Abhsbh, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from abhsubhu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Abhidharmasamuccayabhasya (= Abhidh-s-bh) Based on the edition by N. Tatia: Abhidharmasamuccayabhāṣyam. Patna 1976 (Tibetan Sanskrit Works Series, 17). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. BOLD for pagination of N. Tatia's edition (added) (...) = corrections [...] = unclear / restored passages (?) ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text abhidharmasamuccayabhāṣyam i [lakṣaṇasamuccayo nāma prathamaḥ samuccayaḥ] oṃ namo ratnatrayāya / kimarthamidaṃ śāstramārabdham / skandhādīnārabhya kati kasmādityevamādiṣu cintāsthāneṣu kauśalyakaraṇārtham / tathāhyanena kauśalyena dvividho 'nuśaṃso labhyate - manaskārānuśaṃsaṃḥ sāṃkathyaviniścayānuśaṃsaśca / tatra manaskārānuśaṃsaḥ śamathānukūlyādvipaśyanāvṛddhayānukūlyācca veditavyaḥ / śamathānukūlyaṃ punareṣu sthāneṣu kṛtakauśalasya niḥsaṃdehatayā yatheṣṭamālaṃbane aikāgrayayogena sukhaṃ cittasamādhānataḥ / vipaśyanāvṛddhayānu kūlyaṃ bahubhiḥ prakāraiḥ jñeyaparīkṣayā prajñāprakarṣagamanataḥ / sāṃkathyaviniścayānuśaṃsa eṣu sthāneṣu kuśalasya sarvapraśnavyākaraṇaśaktiyogādvaiśāradyapratilaṃbhato draṣṭavyaḥ // pañcākārātmavastūdbhāvanatāmupādāyetyatracaturākāramātmano vastvityātmavastu / pañcamaṃ tvātmalakṣaṇameva vastvityātmavastviti veditavyam / saparigrahadehagrahaṇena bāhyasyādhyātmikasya ca rūpaskandhasya grahaṇaṃ veditavyam / vedanādīnāmupabhogāditvaṃ tallakṣaṇanirdeśe jñāpayiṣyate / tadāśrayātmasvavastu vijñānam, teṣāṃ saparigrahadehādīnāmāśrayamātmalakṣaṇaṃ vastvityarthaḥ / tathāhi loke prāyeṇa vijñāne ātmagrāhaḥ, śeṣeṣvātmīyagrāha iti // dehaparigrahābhyāmiti cakṣu[rādī] ndriyaṣaṭkena rūpādiviṣayaṣaṭkena ca / ṣaḍākāro 'tīto vartamānaścopabhogo vijñānaṣaṭkam, tasya dhāraṇamāśrayālaṃbana bhāvataḥ / ityevaṃ taddhā raṇatvena dvādaśānāmindriyaviṣayāṇāṃ dhātutvam / (abhidh-s-bh 2) vijñānānāṃ punarupabhogalakṣaṇa dhāraṇatvena dhātutvaṃ veditavyam / yathātītapratyutpannāḥ cakṣurādaya upabhogalakṣaṇadhārakā naivamanāgatāḥ - 2 // āyadvāramātratvādindriyārthamātragrahaṇena dvādaśaivāyatanāni vyavasthā pitāni, na tūpabhogalakṣaṇaṃ vijñānaṣaṭkamiti // upādānaṃ chando rāgaśca / tatra chando 'bhilāṣaḥ, rāgo 'dhyavasānam / chandenānāgatamātmabhāvamabhilāṣamukhenopādatte, yenānāgatān skandhānabhinirvarttayati / rāgena vartamānamātmabhāvamadhyavasānamukhenopādatte, yena vartamānān skandhānna parityajati / tasmādetadeva dvayamupādānamityucyate / tatra skandhavannirdeśa iti / upādānena yuktāstasmātsopādānadharmā iti veditavyam // sparśena rūpāṇāmanyathībhāvo veditavyaḥ / yā deśe ityabhi mukhapradeśe / idaṃ cedaṃ cetyasthiśaṃkalādikaṃ jñeyavastusabhāgaṃ pratibimbam / evaṃ caivaṃ ceti varṇasaṃsthānabhedaiḥ citrīkārateti tathāsaṃjñā / śubhānāṃ karmaṇāṃ sukho 'nubhavaḥ phalavipākaḥ / aśubhānāṃ duḥkhaḥ / ubhayeṣāmaduḥkhāsukhaḥ / tathāhi śubhānāmaśubhānāṃ vā vipāka ālayavijñānaṃ nityamupekṣayaiva saṃprayuktaṃ bhavati / saiva cātropekṣā vipākaḥ / sukhaduḥkhayostu vipākajatvādvipākopacāraḥ / dṛṣṭaśrutatamavijñātānarthāniti dṛṣṭaṃ yacca kṣuṣānubhūtam, śrutaṃ yacchrotreṇānubhūtam, mataṃ yatsvayamabhyūhitamevaṃ caivaṃ ca bhavitavyamiti, vijñātaṃ yatpratyātmamanubhūtamiti / vyavaharatītyabhilāpaiḥ prāpa[ya]tītyarthaḥ // nānāvasthāsu ceti sukhaduḥkhādyāsu // yena cakṣuṣā rūpāṇi dṛṣṭavānityatītavijñānopabhogadhārakatvena dhātutva darśayati / paśyatīti vartamānavijñānopabhogadhārakatvena / yacca tasya cakṣuṣo bījamupacitamālayavijñānaṃ yata āyatyāṃ cakṣunirvartiṣyate, vaipākyaṃ ca yato nirvṛttam, tadapi dvividhaṃ bījaṃ cakṣurdhāturityucyate, cakṣuṣo hetutvāt / yaccakṣurdhātoḥ rūpe ādhipatyamiti rūpīndriyādhipatyena bāhyaviṣayanirvartanāt / taddhātuvaddraṣṭavyaṃ tacca yathāyogamiti yena cakṣuṣā rūpāṇi drakṣyati yacca tadbījamityevamādi yojayitavyam // catvāri ca mahābhūtānyupādāyeti / kathamupādāyarūpam / catvāri mahābhūtānyupādāya jananasaṃniśrayapratiṣṭhopastaṃbhopabṛṃhaṇahetutvena / jananādi hetutvaṃ punarbhūtānāmupādāyarūpe pañcavidhaṃ hetutvamadhikṛtya / utpattihetutvaṃ tairvinā tadanutpatteḥ / vṛttihetutvaṃ bhūtāni pratyākhyāyopādāyarūpasya pṛthagdeśāvaṣṭambhasāmarthyābhāvāt / anuvṛttihetutvaṃ bhūtavikāreṇa tatpratiṣṭhitopādāyarūpavikriyāgamanāt / sthitihetutvaṃ sadṛśotpattikāle bhūtairupādāyarūpasaṃtānasyānupacchedayogena saṃdhāraṇāt / upacayahetutvaṃ vṛttikāle bhūtairūpādāyarūpāpyāyanāditi / nīlādīnāṃ pañcaviṃśatīnāṃ rūpāṇāṃ vyavasthānaṃ ṣaḍbhirākārairveditavyam / lakṣaṇataḥ saṃniveśato 'nugrahopaghātataḥ kriyāsaṃniśrayataḥ kriyālakṣaṇataḥ maṇḍanataśca caturṇā daśānāmaṣṭānāmekaikasya ca yathākramam / tatrābhyavakāśastadanyaprativārakaspraṣṭavyarahito yo deśaḥ / nabho yadupariṣṭānnīlaṃ dṛśyate // śabdavyavasthānaṃ lakṣaṇato 'nugrahopaghātataḥ hetuprabhedato deśanāprabhedato vyavahāraprabhedataśca / lakṣaṇataḥ śrotrendriyagrāhyo yo 'rtha iti / deśanāprabhedato lokaprasiddhādayastrayaḥ / śeṣaṃ yathāyogaṃ veditavyam / tatropāttamahābhūtahetukastadyathā vākchabdaḥ / anupāttamahābhūtahetukastadyathā vṛkṣaśabdaḥ / tadubhayastadyathā hastamṛdaṅgaśabdaḥ / lokaprasiddho laukikabhāṣāsaṃgṛhītaḥ / siddhopanīta āryerdeśitaḥ / parikalpitastīrthyerdeśitaḥ / āryānāryavyāvahārikau tudṛṣṭādīnaṣṭau vyavahārānadhikṛtya veditavyau // gandhavyavasthānaṃ svalakṣaṇato 'nugrahopaghātataḥ prabhedataśca // rasavyavasthānamapyevameva veditavyam // tatra sahajo gandhaścandanādonām, sāṃyogiko dhūpayuktyadīnām, pāriṇāmikaḥ pakvaphalādīnāmiti / spraṣṭavyaikadeśavyavasthānamāmarśanata ātulanataḥ sparśanata āpīḍanataḥ saṃsargato dhātuvaiṣamyasāmyataśca / abvāyusaṃsargācchītam / (abhidh-s-bh 4) appṛthavīsaṃsargātpicchalam / viśrāmo balamūrjā ca dhātusāmyāt / ūrjā punarvaiśāradyaṃ veditavyam / tṛptirubhayathā / śeṣā jighatsādayo dhātuvaiṣamyādveditavyāḥ // ābhisāṃkṣepikaṃ paramāṇurūpam / ābhyavakāśikaṃ tadeva yathoktaṃ tadanyaprativārakaspraṣṭavyarahitam / sāmādānikamavijñaptirūpam / parikalpitaṃ pratibimbarūpam / vaibhūtvikaṃ vimokṣadhyāyigocaraṃ yadrūpam / vedanāskandhavyavasthānamāśrayataḥ svabhāvata āśrayasaṃkalanataḥ saṃkleśavyavadānataśca / tatra rūpāśrayasaṃkalanataḥ kāyikīvedanāvyavasthānam / arūpyāśrayasaṃkalanataścaitasikīvedanāvyavasthānam / saṃkleśataḥ sāmiṣādīnām, vyavadānato nirāmiṣādīnāṃ vyavasthānaṃ veditavyam / tattṛṣṇāviyukteti visaṃyuktā visaṃyogyānukūlā ca veditavyā // avyavahārakuśalasyāśikṣitabhāṣatayā rūpe saṃjñā bhavati na tu rūpamiti / tasmādanimittasaṃjñetyucyate / animittadhātusamāpannasya rūpādisarvanimittāpagate 'nimitte nirvāṇe saṃjñānimittasaṃjñā / bhavāgrasamāpannasyāpaṭutvenālaṃbanānimittīkaraṇādanimittasaṃjñā / parīttaḥ kāmadhātuḥ nikṛṣṭa tvāt / mahadgato rūpadhātustata utkṛṣṭatvāt / apramāṇe ākāśa vijñānānantyāyatane 'paryantatvāt / tasmāttadālaṃbanāḥ saṃjñāḥ parīttādisaṃjñā veditavyāḥ / vedanāsaṃjñāvarjyānāṃ sarveṣāṃ caitasikānāṃ cittaviprayuktānāṃ ca saṃskāraskandhalakṣaṇatve cetanāmātrasyaiva tannidaśe grahaṇaṃ tatpūrvakatvāditareṣāmiti kāraṇajñāpanārthamāha - yayā kuśalatvāya cetayata ityevamādi / tatra kuśalā vakṣyamāṇāḥ śraddhādayaḥ / saṃkleśā rāgādayaḥ kleśopakleśāḥ / avasthābhedataḥ cetanāpreritasaṃskārāvasyāsu prajñaptāḥ cittaviprayuktāḥ saṃskārāḥ // cetanādīnāṃ caitasikānāṃ lakṣaṇataḥ karmataśca nirdeśo veditavyaḥ / tatra cetanāyāḥ cittābhisaṃskāro manaskarmeti lakṣaṇanirdeśaḥ / kuśalākuśalāvyākṛteṣu cittapreraṇakarmiketi karmanirdeśaḥ / tathāhi (abhidh-s-bh 5) yathābhisaṃskāraṃ kuśalādiṣu dharmeṣu cittasya pravṛttirbhavatīti / ālaṃbane cittadhāraṇaṃ tatraiva punaḥ punarāvarjanaṃ veditavyam / ata eva samādhilābhī mana(ḥ) saṃskāralābhītyucyate / vijñānotpattāvindriyasya sukhādivedanotpattyanukūlo yo vikārastadākāraḥ sparśo veditavyaḥ / tattadupasaṃhitā kartukāmateti darśanaśravaṇādisarvakriyecchāsaṃgrahārtham / yathāniścayaṃ dhāraṇā evametannānyathetyadhimuktiḥ / ata eva tatpradhāno 'nyaiḥ saṃhartu na śakyate saṃstutaṃ vastu pūrvānubhūtaṃ veditavyam / avikṣepakarmikatvaṃ punaḥ smṛterālaṃbanābhilapane sati cittāvikṣepatāmupādāya / cittasyaikāgratāvikṣepaḥ / jñānasaṃniśrayadānaṃ samāhitacittasya yathābhūtajñānāt / saṃśayavyāvartanaṃ prajñayā dharmān pravicinvato niścayalābhāt / astitve 'bhisaṃpratyayākārā śraddhā / guṇatve prasādākārā / śakyatve 'bhilāṣākārā, śakyaṃ mayā prāptuṃ niṣpādayituṃ veti / hryādayaḥ sugamatvānna vibhajyante / upapattiprātilambhikaṃ śrutacintāmayaṃ bhāvanāmayaṃ ca yathākramaṃ vipākāgamādhigamarūpaṃ veditavyam / pratisaṃkhyāprajñā dhairyasahitā / sthāmavānvīryavānutsāhī dṛḍhaparākramo 'nikṣiptadhuraḥ kuśaleṣu dharmeṣvityevamādisūtrapadāni yathākramaṃ saṃnāhādiṣvabhyutsāhavastuṣu yojayitavyāni / paripūraṇaṃ yathā maulaṃ praveśaḥ / niṣpādanaṃ tasyaiva suparikarmakṛtatvam / sarvāvaraṇaniṣkarṣaṇaṃ tadvaśenāśrayaparivṛttito draṣṭavyam / sarvakuśalabhāvanāyā vīryādipūrvakatvātteṣvapramādaprajñapti / sāsravā dharmā āsravā āsravasthānīyāśca viṣayā iha veditavyāḥ / cittasamatādibhirupekṣāyā ādimadhyāvasānāvasthā vyākhyātāḥ / tathāhyupekṣayā yuktaṃ cittaṃ layādiveṣamyābhāvādāditaḥ samam / tato 'nabhisaṃskāreṇa vahanātpraśaṭham / tataḥ saṃkleśāśaṅkābhāvādanābhogāvasthitamiti / a vihiṃsā pyadveṣāvyatirekāt prajñaptisatī veditavyā / duḥkhasaṃjananakarmaka iti tṛṣṇāvaśena pañcopādānaskandha nirvartanāt / asparśavihāra āghātacittasya duḥkhavihārāt / agauravaṃ guruṣu guṇavatsu ca stabdhatā / duḥkhotpattiḥ (abhidh-s-bh 6) punarbhavotpattirvedi tavyā / mithyāniścayairviparītaṃ jñānam / vicikitsā saṃśayaḥ / saṃkleśotpattiḥ rāgādikleśasamudācāraḥ / tatsaṃniśrayadānaṃ mūḍhasya sarvakleśapravṛtteriti / ratneṣu vimatirmārgasatye nirodhasatye ca yathāyogam / tayā kuśalapakṣe 'pravṛttiralabdhaniścayasyānārambhāt // madhyamā pratipacchāśvatocchedagrāhavarjitaṃ pratītyasamutpādajñānam / śīlavrataṃ kudṛṣṭipūrvakaṃ veditavyama / śramavaiphalyaṃ tenāniryāṇāt / nāsti dattaṃ nāstīṣṭaṃ nāsti kṛtaṃ nāsti sucaritaṃ nāsti duścaritamityayaṃ hetvapavādaḥ / nāsti duścaritasucaritānāṃ karmaṇāṃ phalavipāka iti phalāpavādaḥ / nāstyayaṃ loko nāsti paraloko nāsti mātā nāsti pitā nāsti sattva upapāduka iti kriyāpavādaḥ, lokāntaragamanāgamanakriyāyā bījādhānakriyāyāḥ pratisaṃdhibandhakriyāyāścāpavādāt / na santi loke 'rhanta ityevamādi sadvastunāśanam / tadanyadyat kiṃcidviparītadarśanaṃ tanmithyāparikalpanaṃ veditavyam / kuśalamūlasamucchedo viśiṣṭāyā eva mithyādṛṣṭerna sarvasyāḥ / pañcaskandhātmake jñeye ātmātmīyasvabhāvasamāropikā satkāyadṛṣṭiḥ / ātmanityānityaviśeṣasamāropikāntagrāhadṛṣṭiḥ / kudṛṣṭāvagratā samāropako dṛṣṭiparāmarśaḥ / tatraiva śuddhisamāropakaḥ śīlavrataparāmarśaḥ / ekā yadbhūyaseti mithyāvikalpikā yā nāvaśyamapavādikatvāt / lakṣaṇato dvābhyāmantagrāhamithyādṛṣṭibhyām, saparivārataḥ sarvābhyaḥ / rūpādayo nātmā, tadvilakṣaṇatvāt na hi te ātmalakṣaṇā iti / na teṣvātmā, anityatādoṣāt / na hyāśrayābhāve āśritaṃ bhavatīti / na rūpavānātmā, asvātantryadoṣaprasaṅgāt / na tebhyo 'nyatrātmā, nirdehatādoṣāt / na hi vinā dehenā tmaparikalpa upalabhyata iti / asvātantryatādoṣaḥ teṣvavaśavartanāt / athaivaṃvidhamātmānaṃ (abhidh-s-bh 7) kaścitparikalpayet tathāpi nopapadyate 'rūpādika ātmā, ayatnato mokṣadoṣāt / dehādibandhanābhāve hi svarasenaiva mokṣaḥ syāditi // rūpāmātmeti samanupaśyati vedanāṃ saṃjñāṃ saṃskārān vijñānamātmeti samanupaśyatītyetāḥ pañcātmadṛṣṭayaḥ / śeṣāḥ pañcadaśātmīyadṛṣṭayaḥ // rūpavān yāvadvijñānavāniti saṃbandhenātmīyatā, sā hi tatsaṃvandhāttadvān bhavatīti / ātmīyaṃ rūpaṃ yāvadvijñānamiti vaśavarttyātmīyatāmupādāya, yasya hi yadvaśena vartate dāne viniyoge vā tasya tadātmīyamityucyate / rūpe yāvadvijñāne ātmetyavinirbhāgavṛttyātmīyatā, ayamātmāeṣvanusṛto vistṛtaḥ prakṣipto 'ṅgāṅgānusārigata iti parikalpanāt // anirūpitavastukatvaṃ punā rūpamityevamādilakṣaṇaṃ nirūpayata ātmadṛṣṭeranavakāśāt / tadyathā rajjuṃ sarpato gṛhṇāti kaścit sahasā, na punā rajjuriti nirūpayaṃstāṃ sarpato gṛhṇīyāditi // krodhādayaḥ prajñaptisanto veditavyāḥ, pratighātādivyatirekeṇābhāvāt // tadūrdhvamiti krodhādūrdhvam / akṣāntirapakārāmarṣaṇam / dharmataiṣā yadavadyaṃ praticchādayataḥ kaukṛtyam, ataścāsparśavihāra iti / uccapragāḍhapāruṣyavacanaṃ paramarmaghaṭṭanayogena pratyakṣaravāditā / asaṃlekho mātsaryeṇānupayujyamānānāmapyupakaraṇānāṃ saṃnicayādveditavyaḥ / bhūtadoṣavimālanā anyenānyasya pratisaraṇaṃ veditavyam / samyagavavādalābhaparipanthakarmakatvaṃ yathābhūtamātmānamanāviṣkṛtyāvavādāyogyatvāt / dīrghāyuṣkalakṣaṇagrahaṇaṃ tadvikalpanādamaravitarkapūrvakaṃ jīvitamadotpatteḥ / anyatamānyatamā sāsravā saṃpattiḥ kulavalarūpamedhābuddhibhogaiśvaryādikā veditavyā / rāgāṃśikaṃ nāndīsaumanasyaṃ saṃkliṣṭo harṣaviśeṣaḥ / śubhanimittamanusarato rāgānukūlaṃ pūrvahasitaramitakrīḍitānusmaraṇāt cittasyānupaśamo veditavyaḥ kausīdyasaṃniśrayadānakarmakatvamaśraddadhānasya (abhidh-s-bh 8) prayogacchandābhāvāt / asaṃviditā kāyavākcittacaryābhikramapratikramādiṣu samyagapratyavekṣitatayā veditavyā / evaṃ hyasya karaṇīyākaraṇīyājñānā dāpattayo bhavantīti // svabhāvavikṣepaḥ pañcavijñānakāyāḥ, prakṛtyaivādhyātmaṃ samādhātumaśakyatvāt / bahirdhāvikṣepaḥ śrutādikuśale prayuktasya tadālaṃbanādbahiḥ kāmaguṇeṣu cittagamanaṃ veditavyam / adhyātmavikṣepaḥ samādhiprayuktasyaiva taccyutikarau layauddhatyamāsvādanā ca / nimittavikṣepaḥ pare māṃ guṇavattayā saṃbhāvayiṣyantītyetannimittametadartha kuśalaprayuktasya śanaiḥ tatparihāṇito veditavyaḥ / dauṣṭhulya vikṣepo 'haṃkārādidauṣṭhulyavaśādutpannotpanneṣu sukhādiṣu vediteṣvahaṃ mama asmīti vā karaṇāt kuśalapakṣāpariśuddhito veditavyaḥ / āditastathodgrahaṇamudgrahaḥ / vyavakiraṇā tadūrdhvaṃ tena cittasaṃtānasya miśrībhāvaḥ / nimittīkāraḥ tasyaiva veditasya punaḥ punaścitrīkāro veditavyaḥ / manaskāravikṣepaḥ samāpattyantaraṃ vā samāpadyamānasya dhyānāntaraṃ vā saṃśrayataḥ pūrvasmāddhyutthānato veditavyaḥ / vairāgyaparipanthakarmaka ityupakleśātmakaṃ vikṣepamadhikṛtya // middhanimittaṃ tadyathā daurbalyam, śramaḥ, kāyagauravaḥ, andhakāranimittasya manasikaraṇam, sarvārambhāṇāmadhyupekṣaṇam punaḥ punastatkālanidrābhyāsaḥ, mantrabalena parainidropasaṃhārastathā saṃvāhanādibhirveti / mohāṃśika iti samādhito viśeṣaṇārtham / kuśalā(di)bhāvavacanaṃ na tvavaśyaṃ mohātmaka iti kṛtvā / kāla iti rātryā madhyame yāme / akālastato 'nyaḥ / yuktaṃ kāle yathānujñam, akāle 'pi glānasya karmaṇyatārtha vā / ayuktastato 'nyaḥ / kṛtyātipattisaṃniśrayadānamupakleśātmakasya middhasya veditavyaḥ / anabhipretaṃ karaṇamabhipretapūrvikā sucaritaduścaritakriyā, anabhipretaṃ karaṇaṃ parairbalādavaṣṭabhya kāryamāṇasya kleśābhibhavādvā yathāyogaṃ veditavyam / mohāṃśika ityupakleśasaṃgṛhītaḥ / kāle yāvanna prativiramati, akāle tadūrdhvam / yuktaṃ sthāne, ayuktamasthāne / cetanāṃ vā niśritya prajñāṃ vetyanabhyūhābhyūhāvasthāyāṃ yathākramam / (abhidh-s-bh 9) paryeṣaṇākārā manaso 'bhijalpanā vitarkaḥ pratyavekṣaṇākārā manaso 'bhijalpanānuvicāra iti // tāveva vitarkavicārau saṃvadhyete, audārikasūkṣmavyavasthānādanayoḥ // tadyathālobhasya lobhaprahāṇam, śraddhāyā āśraddhayaprahāṇam / rāgapratipakṣo vairāgyam, tasya paripanthakaraṇam, tasya tena tadutpattāvantarāyakaraṇāt / evaṃ krodhādīnāmapyupakleśānāṃ maitryādyātmīyaratipakṣāntarāyakaraṇaṃ veditavyam // cittaviprayuktānāṃ saṃskārāṇāmadhiṣṭhānataḥ svabhāvataḥ prajñaptitaśca nirdeśo veditavyaḥ / asaṃjñisamāpattinirodhasamāpattī bhūmito 'pi niḥsaraṇavihārasaṃjñāpūrvakābhyāṃ manaskārābhyāmapi nirdiṣṭe / āsaṃjñikaṃ manaskāravarjyairebhireva / śeṣā adhiṣṭhānādibhistribhireva / tatra kuśalākuśalānāṃ dharmāṇāmityadhiṣṭhānanirdeśaḥ / ācayāpacaya iti svabhāvanirdeśaḥ / tathāhyācaye 'dhimātraiḥ śraddhādibhiḥ samanvāgata ityucyate / apacaye sati mṛdubhiriti / prāptiḥ pratilambhaḥ samāgama iti prajñaptiriti prajñaptinirdeśaḥ / evamanyeṣvapi yathāyogaṃ yojayitavyam // śubhakṛtsnavītarāgasyeti tṛtīyadhyānavītarāgasya / uparyavītarāgasyeti caturthadhyānāvītarāgasya / niḥsaraṇasaṃjñāpūrvakeṇeti mokṣasaṃjñāpūrvakeṇa / asthāvarāṇāmiti pravṛttivijñānasaṅgṛhītānām / nirodha iti samāpatticittakṛtaḥ kālāntaramasthāvaracittacaittasamudācāranirodho āśrayasyāvasthāviśeṣo nirudhyate 'neneti kṛtvā / nirodhasamāpattāvuparyavītarāgasyetyavacanai bhavāgravīta rāgasyārhato 'pi tatsaṃbhavāt / tadekatyānāṃ ca sthāvarāṇāmiti kliṣṭamanaḥsaṃgṛhītānām / ete ca samāpattī bhūmitaḥ manaskārato 'dhiṣṭhānataḥ svabhāvataḥ prajñaptitaśca nirdeṣṭe āsaṃjñikaṃ manaskāravarjairebhireva / śeṣā adhiṣṭhānādibhistribhireva // nikāyasabhāga ekajanmikaḥ skandhasaṃtānaḥ / sthitikālaniyama iyantaṃ kālamanenāsmin nikāyasabhāge 'vasthātavyaṃ varṣaśataṃ varṣasahasraṃ veti karmakṛtaḥ sāmarthyaviśeṣaḥ / tasmistasmin sattvanikāya iti devamanuṣyādiṣu sattvajātiṣu / ātmabhāvasadṛśatāyāmityekajātīyatāyām / bāhyasyāpi rūpasya jātimattve nikāyasabhāgamātragrahaṇaṃ sattvasaṃtāne lakṣaṇaprajñaptijñāpanārtham / bāhyaṃ hi rūpaṃ saṃvarttavivarttaprabhāvitamā dhyātmikāstu jātijarādiprabhāvitā iti / prabandhavināśo maraṇaṃ veditavyam / ete ca jātyādayo na pratikṣaṇaṃ veditavyāḥ kiṃtarhi prabandhāvasthāsviti / svabhāvādhivacanaṃ cakṣuḥ śrotraṃ devo manuṣya ityevamādi / viśeṣādhivacanaṃ sarvasaṃskārā anityāḥ sarvasattvā mariṣyantītyevamādi / tadubhayāśrayeṣvi ti svabhāvaviśeṣādhivacanāśrayeṣvakṣareṣu a i u ityevamādiṣu / etāvacca sarvaṃ yaduta svabhāvo viśeṣastadubhayavyavahāraśca, tatsarvamebhiranuvyavahriyata iti / ata ete nāmapadavyañjanakāyā vyavasthāpitāḥ / paryāyākṣaraṇatāmupādāyeti yathā cakṣuścakṣurityetasmātparyāyādanyeṣvapi netrākṣinayanalocanādiṣu paryāyāntareṣu kṣarati, tairapi tatsaṃjñānāt / naivaṃ a ityetadakṣaraṃ a ityetaṃ paryāyaṃ mukttvā paryāyāntareṇa śakyate jñāpayitum, ataḥ paryāyākṣaraṇādakṣarāaṇi / kṣaraṇaṃ punargamanaṃ veditavyam // prabandhānupacchede pravṛttivyavasthānamekasmin kṣaṇe vyavacchinne vā tadupacārābhāvāt hetuphalanānātvamiṣṭasya phalasya sucaritamaniṣṭasya duścaritamityevamādi / phalānāṃ pṛthak pṛthaganyonyahetukatvam / hetuphalasārūpyamanyatve 'pi yadyasya phalaṃ yujyate / tadyathā dānasya bhogasaṃpadityevamādi / ekaikasyaiva pravṛttirayugapatpravṛttirveditavyā / hetuphalasya prabandhena pravṛttau satyāṃ yattatra hetuphalamutpannaniruddhaṃ so 'tītaḥ kāla iti prajñapyate, yadanutpannaṃ so 'nāgataḥ kālaḥ, yadutpannāniruddhaṃ sa pratyutpannaḥ kāla iti / hetuphalasya digvyāptau deśopacāraḥ / rūpasaṃgṛhītaṃ cātra hetuphalaṃ veditavyamarūpiṇāṃ digvyāpanasāmarthyābhāvāt / pratyekaśo bhede saṃkhyetyabhinnaikātmakatve dvitrisaṃkhyādyanupapatteḥ / hetuphalapratyayānāṃ (abhidh-s-bh 11) samavadhānaṃ tadyathā vijñānākhyasya hi hetuphalasyendriyāparibhedo vipayābhāsagamanaṃ tajjñānaṃ manaskārapratyupasthānaṃ ceti / evamanyatrāpi yojitavyam // ityevamete cittaviprayuktāḥ saṃskārāṇāṃ dharmāṇāmavasthāsu prajñapanātsarve prajñaptisanto veditavyāḥ / tatra kuśalākuśalādyācayāpacayāvasthāyāmekaḥ / cittacaitasikāpravṛttyavasthāyāṃ trayaḥ / sthityavasthāyāmekaḥ / sādṛśyāvasthāyāmekaḥ / lakṣaṇāvasthāyāṃ catvāraḥ / vyavahārāvasthāyāṃ trayaḥ / alābhāvasthāyāmekaḥ / hetuphalāvasthāyāṃ śeṣā iti / hetuphalaṃ punaratra sarva saṃskṛtaṃ veditavyam / tato 'nyasyotpādāddhetuḥ / anyatastadutpādāt phalamiti // skandhādīnāṃ samudācāre tadbījaparipuṣṭirvāsanetyucyate / sarvabījakaṃ teṣāmeva skandhādīnāmutpattibījairyuktatvāt / ālīyante tasmin dharmā bījataḥ, sattvā vātmagrāheṇetyālayavijñānam / pūrvakarmanirmitatvāt vipākavijñānam / punaḥ punaḥ pratisaṃdhibandhe ātmabhāvopādānā dādānavijñānam / tatpunaretaccittamityucyate, sarvadharmavāsanācittatvāt // tadetadālayavijñānamastīti kathaṃ vijñāyate / yasmāttena vinā upāttamādi spaṣṭatvaṃ bījaṃ karma na yujyate / kāyiko 'nubhavo 'citte samāpattī cyutistathā // etasyāścoddānagāthāyā vibhāgastadyathā viniścayasaṃgrahaṇyāma ṣṭābhirākārairālayavijñānasyāstitā pratyetavyā / tadyathāntareṇālayavijñānaṃ āśrayopādānāsaṃbhavataḥ ādipravṛtyasaṃbhavataḥ spaṣṭapravṛttyasaṃbhavato bījatvāsaṃbhavataḥ karmāsaṃbhavataḥ kāyikānubhavāsaṃbhavatācittakasamāpattyasaṃbhavato vijñānacyutyasaṃbhavataśca // kena kāraṇenāśrayopādānaṃ na yujyate / āha pañcabhiḥ kāraṇaiḥ / tathāhi ālayavijñānaṃ pūrvasaṃskārahetukam / cakṣurādipravṛttivijñānaṃ punarvartamānapratyayahetukam / yathoktam indriyaviṣayamanaskāravaśādvijñānānāṃ pravṛttirbhavatīti vistareṇa / idaṃ prathamaṃ kāraṇam / api ca kuśalākuśalāḥ ṣaḍvijñānakāyā upalabhyante / idaṃ dvitīyaṃ kāraṇam / api ca ṣaṇṇāṃ vijñānakāyānāṃ sā jātirnopalabhyate yāvyākṛtavipākasaṃgṛhītā syāt / idaṃ tṛtīyaṃ kāraṇam / api ca pratiniyatāśrayāḥ ṣaḍvijñānakāyāḥ pravartante, tatra yena yenāśrayeṇa yadvijñānaṃ pravartate tadeva tenopāttaṃ syādavaśiṣṭasyānupāttateti na yujyate, upāttatāpi na yujyate vijñānavirahitatayā / idaṃ caturtha kāraṇam / api ca punaḥ punarāśrayasyopādāna doṣaḥ prasajyate / tathāhi cakṣurvijñānamekadā pravartate ekadā na pravarttate evamavaśiṣṭāni / idaṃ pañcamaṃ kāraṇam / iti pūrvakarmapravarttamānapratyahetuto 'pi kuśalākuśalato 'pi tajjātyanupalaṃbhato 'pi pratiniyatāśrayato 'pi punaḥ punarupādānadoṣato 'pi na yujyate // kena kāraṇenādipravṛttisaṃbhavo na yujyate / sa cetkaścidvadedyadyālaya vijñānamasti tena dvayoḥ vijñānayoḥ yugapatpravṛttirbhaviṣyati / sa idaṃ syādvacanīyaḥ - adoṣa eva bhavāndoṣasaṃjñī / tathāhi bhavatyeva dvayorvijñānayoryugapatpravṛttiḥ / tatkasya hetoḥ / tathāhyekatyasya yugapadradṣṭukāmasya yāvadvijñātukāmasyādita itaretaravijñānapravṛttirna yujyate / tathāhi tatra manaskāro 'pi nirviśiṣṭa indriyamapi viṣayo 'pi // kena kāraṇenāsatyāṃ yugapadvijñānapravṛttau manovijñānasya cakṣurādivijñānasahānucarasya spaṣṭatvaṃ na saṃbhavati / tathāhi yasmin samaye 'tītamanubhūtaṃ viṣayaṃ samanusmarati tasmin samaye 'vispaṣṭo manovijñānapracāro bhavati na tu tathā vartamānaviṣayo manaḥpracāro 'vispaṣṭo bhavati / ato 'pi yugapatpravṛttirvā yujyate 'vispaṣṭatvaṃ vā manovijñānasya // kena kāraṇena bījatvaṃ na saṃbhavati ṣaṇṇāṃ vijñānakāyānāmanyonyam / tathāhi kuśalānantaramakuśalamutpadyate, akuśalānantaraṃ kuśalam, tadubhayānantaramavyākṛtam, hīnadhātukānantaraṃ madhyadhātukam, madhyadhātukānantaraṃ praṇītadhātukam, evaṃ praṇītadhātukānantaraṃ yāvaddhīnadhātukam, sāsravānantaramanāsravam, anāsravānantaraṃ (abhidh-s-bh 13) sāsravam, laukikānantaraṃ lokottaram, lokottarānantaraṃ laukikam / na ca teṣāṃ tathā bījatvaṃ yujyate / dīrghakālasamucchinnāpi ca saṃtatiścireṇa kālena pravartate, tasmādapi na yujyate // kena kāraṇenāsatyāṃ yugapadvijñānapravṛttau karma na saṃbhavati / tathāhi samāsataścaturvidhaṃ karma - bhājanavijñaptirāśrayavijñaptirahamiti vijñaptirviṣayavijñaptiśceti / etā vijñaptayaḥ kṣaṇe kṣaṇe yugapatpravartamānā upalabhyante / na caikasya vijñānasyaikasmin kṣaṇe idamevaṃrūpaṃ vyatibhinnaṃ karma yujyate // kena kāraṇenāsatyālayavijñāne kāyiko 'nubhavo na yujyate / tathāhyekatyasya yoniśo vāyoniśo vā cintayato vānuvitarkayato vā samāhitacetaso vāsamāhitacetaso vā ye kāye kāyānubhavā utpadyante 'nekavidhā bahunānāprakārāste na bhaveyurupalabhyante ca / tasmādapyastyālayavijñānam // kena kāraṇe nāsatyālayavijñāne 'cittā samāpattirna saṃbhavati / tathāhya saṃjñisamāpannasya vā nirodhasamāpannasya vā vijñānameva kāyādapakrāntaṃ syāt / nānapakrāntaṃ tataḥ kālakriyaiva bhavet / yathoktam bhagavatā - "vijñānaṃ cāsya kāyādanapakrāntaṃ bhavatī"ti // kena kāraṇenāsatyālayavijñāne cyutirapi na yujyate / tathāhi cyavamānasya vijñāna mūrdhvadehaṃ vā śotikurvan vijahāti, adhodehaṃ vā / na ca manovijñānaṃ kadācinna pravartate / ato 'pyālayavijñānasyaiva dehopādāna kasya vigamāddehaśītatā upa[la]bhyate dehāpratisaṃvedanā ca / na tu manovijñānasya / ato 'pi na yujyate // mano nirvacanata ālaṃbanataḥ saṃprayogataḥ pravṛttikālataśca nirdiṣṭaṃ veditavyam / mārgasaṃmukhībhāve tadabhāvaḥ, paramārthajñānasyātmadṛṣṭisamudācāreṇātyantavirodhāt / tadūrdhvamālayavijñānātpravṛttiḥ, śaikṣasyāprahīṇatvāt / asaṃjñisamāpattito (abhidh-s-bh 14) nirodhasamāpatteḥ śāntataratvaṃ tadasamudācārādeva veditavyam / samanantaraniruddhaṃ mano 'numatamiti kṛtvānantaraṃ matamityarthaḥ // vijñānasyāśrayata ālaṃbanataḥ svabhāvataśca vyavasthānaṃ veditavyam // dhātvāyatanānāṃ nāsti pṛthaglakṣaṇavyavasthānam, skandhanirdeśa eva cakṣurādīnāmuktalakṣaṇatvāt / tasmātskandhebhya eva niṣkṛṣya dhātavo vyavasthāpyante, dhātubhya āyatanāni // yattu skandhairasaṃgṛhītamasaṃskṛtaṃ tadaṣṭadhāvyavasthāpya iti / tathatāyāstraividhyamāśrayaprakārabhedānna svabhāvabhedāditi veditavyam / ananyathīma vatā sadaiva bhāvanāṃ nirātmatayā draṣṭavyā / saṃkleśāpracāratāmupādāyeti tenālabanena saṃkleśavastunaḥ saṃkleśaśūnyīkaraṇāt / yadāpi saṃkliṣṭetyucyate tadāpyāgantukastatropakleśo veditavyaḥ / katamaḥ punarāgantukastatropakleśaḥ / anapoddhṛtagrāhyagrāhakabījasya paratantracittasya dvayākārā pravṛttiḥ / na dharmatā cittasya / prakṛtiprabhāsvarā hi sarvadharmāṇāṃ dharmateti / nimittāni rūpaṃ vedanā yāvadbodhiriti prapañcitāni, teṣāṃ tatropaśamādanimittam / bhūtaṃ yadaviparītam, tasya koṭiḥ paryantaḥ, nairātmyātpareṇa tattvāparyepaṇāt / ākāśaṃ rūpābhāva iti rūpasyava viparyayeṇābhāvalakṣaṇo yo dharmo manovijñānaviṣayastadākāśam / manovijñānaviṣayatva punaḥ dharmadhātvadhikāratvena veditavyam / rūpasyaivetyavadhāraṇādvedanādisādhāraṇāstathatāpratisaṃkhyāpratisaṃkhyāni[ro]dhānityatāḥ paryudāsyante / śaśavipāṇādīnāmatyantamabhāvo na teṣāṃ viparyayeṇa vijñāyate / yasmātta evātyantaṃ na saṃbhavantīti / te 'pi śaśaviṣāṇādayo nāsyaiva vidyamānasya rūpasya viparyayeṇa, (abhidh-s-bh 15) vedanādisādhāraṇatvāt / tasmādrūpasyaiva viparyayeṇetyucyate / abhāvalakṣaṇavacanena vedanādonāmarūpiṇāṃ paryudāsaḥ / na hi te 'bhāvalakṣaṇā iti / yo nirodho na ca visaṃyoga ityanuśayāsamuddhātāt / viparyayādvisaṃyogaḥ // dvayamidaṃ prahātavyam - kleśāśca tadāśrayabhūtaṃ ca vastu veditam / tatpunarveditaṃ dvividham - vaikārikamavaikārikaṃ ca, sukhaduḥkhamaduḥkhāsukhaṃ ca yathākramam / tatra kleśaprahāṇāt pratisaṃkhyānirodhavyavasthānam / dvividhaveditaprahāṇādyathākramamāniñjyasya saṃjñāvedayitanirodhasya ca vyavasthānam / tatra kleśaprahāṇaṃ tatpakṣadauṣṭhulyāpagamādāśrayaparivṛttiḥ, veditaprahāṇaṃ tatpratipakṣabhūtāyāḥ samāpatterāvaraṇāpagamādāśrayaparivṛttiḥ / ata eva dvitīye dhyāne duḥkhanirodhasyāsaṃskṛtā[vya]vasthānam, vaikārikasya veditasyāśeṣamaprahāṇāt // rūpaskandhena daśarūpiṇo dhātavaḥ saṃgṛhītāḥ, dharmadhātunā sa eva, mana āyatanena sapta vijñānadhātava ityevaṃ sarvadharmāstrayo bhavanti // evaṃ vyavasthāpiteṣu skandhadhātvāyataneṣvānuṣaṃgikametadvayutpādyate // cakṣuḥśrotraghrāṇānāṃ pratyekaṃ dvitve sati kathaṃ dhātūnāṃ naikaviṃśatitvam / yadyapi caiṣāṃ dvitvaṃ na tu dhātvantaratvam, lakṣaṇasādharmyeṇobhayoścakṣurlakṣaṇatvāt, kṛtyasādharmyeṇobhayoścakṣurvijñānakṛtyatvāt / evaṃ śrotraghrāṇayoryojyam / dvayordvayostu nirvṛttirāśrayaśobhārtham / evaṃ suvibhaktasamobhayapārśva āśrayaḥ śobhano nānyathā // kimekaikameva cakṣurniśritya cakṣurvijñānamutpadyate nityamāhosviddva api / dve apītyucyate, spaṣṭagrahaṇāt / yathā dvayoścakṣuṣorunmiṣitayoḥ rūpagrahaṇaṃ spaṣṭaṃ bhavati na tathaikasminneveti / tadyathā ekasminnapavarake dvayoḥ pradīpayorekaṃ prabhāpratānaṃ spaṣṭataraṃ dvau pradīpau niśritya varttate / tadvadatrāpi nayo draṣṭavyaḥ // ekaikenendriyadvāreṇa vicitraviṣayapratyupasthāne tatprakāreṣu kiṃ krameṇa vijñānānyutpadyante āhosyidyugapadekam / yugapadekameva vicitrākāraṃ vijñānaṃ veditavyam / jihvāsaṃprāpte kavaḍe jihvākāyavijñānayornityaṃ yugapadutpattirveditavyā // śabdasyoccheditvānna deśāntareṣvaparāparotpattisaṃtānena deśāntaragamanamasti kiṃtarhi sakṛt / yathā svaprade śamavaṣṭabhya pradīpapratānavat śabdapratānasyotpādo draṣṭavyaḥ / yattvāsannatiraskṛtasya śabdasyāspaṣṭaṃ śravaṇaṃ bhavati tacchabdasya pratighātitvādāvaraṇasauṣiryasvalpoktito veditavyam // ṣaṇṇāṃ vijñānānāṃ kati vijñānāni savikalpakāni katyavikalpakāni / tribhistāvadvikalpaiḥ manovijñānamekaṃ savikalpakam / trayo vikalpāḥsvabhāvavikalpo 'nusmaraṇavikalpo 'bhinirūpaṇāvikalpaśca / tatra svabhāvavikalpaḥ pratyutpanneṣu saṃskāreṣvanubhūyamāneṣu yaḥ svalakṣaṇākāro vikalpaḥ / anusmaraṇavikalpo yo 'nubhūtapūrvasaṃskārākāraḥ / abhinirūpaṇāvikalpo yo 'tītānāga tapratyutpanneṣu viparokṣeṣvabhyūhanākāro vikalpaḥ // api khalu sapta vikalpāḥ ālaṃbane svarasavāho vikalpaḥ sanimitto 'nimittaḥ paryeṣakaḥ pratyavekṣakaḥ kliṣṭo 'kliṣṭaśca vikalpaḥ / tatra ādyo vikalpaḥ pañca vijñānakāyāḥ, acitrayitvālaṃbanaṃ yathāsvaṃ viṣayeṣu svarasenaiva vahanāt / sanimittaḥ svabhāvānusmaraṇavikalpo vartamānātītaviṣayacitrīkaraṇāt / animitto 'nāgataviṣayo manorathākāro vikalpaḥ śeṣā abhinirūpaṇāvikalpasvabhāvā veditavyāḥ / tathāhyekadābhyūhamānaḥ paryeṣate, ekadā pratyavekṣate, ekadā kliṣṭo bhavati, ekadākliṣṭa iti // yadā rūpādiprativijñaptikaṃ vijñānaṃ tatkena kāraṇena cakṣurādivijñānamityucyate na rūpādibhijñānamiti / pañcavidhavigrahopapatteḥ rūpādivacanānupapattiḥ / kathamiti / cakṣuṣi vijñānaṃ cakṣurvijñānam, āśrayadeśe vijñānotpattitaḥ, sati ca tasmistadbhāvāt / tathāhi sati cakṣuṣi cakṣurvijñānamavaśyamutpadyate anandhānāmanandhato 'ndhakārasyāpi darśanāt / na rūpe satyavaśyam, andhānāmadarśanāditi / cakṣuṣā vijñānaṃ cakṣuvijñānam, tadvaśenāvikṛte 'pi rūpe vijñānasya vikriyāgamanatvāt / tadyathā kāmalavyādhyupahatena (abhidh-s-bh 17) cakṣuṣā nīlādirūpeṣvapi pītadarśanameva bhavatīti / cakṣuṣo vijñānaṃ cakṣurvijñānam, vijñānabījānubandhāccakṣuṣastannirvṛtteḥ / cakṣuṣe vijñānam, tasmai hitāhi[ta]tvāt / tathāhi vijñānasaṃprayuktenānubhavenendriyasyānugraha upaghāto vā bhavati, na viṣayasyeti / cakṣurvijñānaṃ cakṣurvijñānam, ubhayoḥ sattvasaṃkhyātatvāt na tvavaśyaṃ rūpasyeti // kiṃ tāvaccakṣū rūpāṇi paśyatīti veditavyamatha vijñānam / naikaṃ nāparaṃ paśyatīti veditavyam, nirvyāpāratvāt dharmāṇām / sāmagrayāṃ tu satyāṃ darśanaprajñaptiḥ / api khalu ṣaḍbhirākāraiḥ cakṣuṣo rūpadarśane prādhānyaṃ veditavyaṃ na vijñānasya / katamaiḥ ṣaḍbhiḥ / utpattikāraṇa (ta)ḥ, cakṣuṣastadutpatteḥ / tatpadasthānataḥ, darśanasya cakṣurāśrayaṇāt / acalavṛttitaḥ, cakṣuṣo nityamekajātīyatvāt / svatantravṛttitaḥ, pratikṣaṇamutpattipratyayasāmagryanapekṣatvāt / śobhāvṛttitaḥ, tenāśrayaśobhanāt / āgamataḥ, "cakṣuṣā rūpāṇi dṛṣṭve" ti vacanāt / etacca yathoktaṃ sarva vijñānasya na saṃbhavatīti / calavṛttitvaṃ tvasya bahuprakārotpattito veditavyam // yathā dhātuṣvāyataneṣu cāsaṃskṛtaṃ vyavasthāpitamevaṃ kasmānna skandheṣvapi vyavasthāpitam / skandhārthāsaṃbhavāt / rūpādīnāmatītādiprakārābhisaṃkṣepeṇa rāśyarthaḥ skandhārtho nirdiṣṭaḥ / sa ca nityasya na saṃbhavatīti na skandheṣvasaṃskṛtavyavasthānam // kena kāraṇena ta eva dharmā skandhadhātvāyatanamukhaiḥ pṛthagdeśitāḥ / vineyānāṃ samāsavyāsanirdeśakauśalyotpādanārtham / tathāhi skandhanirdeśe ye rūpavijñāne samāsena nirdiṣṭe te dhātvāyataneṣvekādaśadhā / saptadhā ca bhittvā vyāsena (abhidh-s-bh 18) nirdiṣṭe yathāyogam / ye tu tatra vedanādayo vyastāḥ te dhātvāyataneṣu dharmadhātvāyatanatvena samastā iti / api khalu lakṣaṇamātravyavasthānataḥ skandhanirdeśaḥ, grāhyagrāhakagrahaṇavyavasthānato dhātunirdeśaḥ, grahaṇāya dvārabhūtasya grāhyagrāhakamātrasya vyavasthānata āyatananirdeśo veditavyaḥ / samāptamānuṣaṃgikam // ataḥ paraṃ mūlagranthasyaivārthanirdeśo draṣṭavyaḥ / arhataścaramaṃ cakṣuḥ parinirvāṇakāle paścimam / tatra dhātuḥ, cakṣurantarasyāhetutvāt / ārūpyopapannasya pṛthagjanasya cakṣurheturiti tataḥ pracyutya rūpiṇi dhātāvupapadyamānasya yasmādālayavijñānasaṃniviṣṭāccakṣurbījācca kṣurnirvartiṣyate, na tvāryasya punaranāgamanāditi // kāyadhāturna kāya ārūpyopapannasya pṛthagjanasya yaḥ kāyadhāturityetadatra vaktavyam, aṇḍagatādīnāṃ kāyasaṃbhavāt pranaṣṭakāyasya cājīvi[ta]svāditi // syānmanodhāturna mana ityatrāsaṃjñisamāpanna syāgrahaṇam, kliṣṭamanaḥsadbhāvāt // jāto bhūtaḥ nirvṛtti vṛddhi cādhikṛtya yathākramam // ārūpyāvacareṇa manasārūpyāvacarān svabhūmikānanāsravāṃśca dharmān vijānātītyāryaśrāvakamadhikṛtya / bāhyakaḥ pṛthagjanaḥ svabhūmikāneva vijānātīti / iha dhārmikastu kaścitpūrvaśrutaparibhāvanāvaśādūrdhvabhūmikānapyālaṃbate tadutpādanārtham // yathā rūpaṃ tathānubhava iti sukhādivedanīyādindriyārthadvayātsukhādivedanotpatteḥ / yathā vedayate tathā saṃjānīta iti yathānubhavaṃ nimittodgrahaṇāt / yathā saṃjānīte tathā cetayati yathāsaṃjñaṃ karmābhisaṃskaraṇāt / yathā cetayate tathā vijñānaṃ tatra tatropagaṃ bhavatīti yathābhisaṃskāraṃ viṣayeṣu gatyantareṣu ca vijñānapariṇāmāt // yatra saṃkliśyate vyavadāyate ceti sendriye kāye / yenānubhaveneti sāmiṣanirāmiṣādyena yathākramam / yena nimittagrahaṇābhisaṃskāreṇetyayoniśo yoniśaśca pravṛttena / yatsaṃkliśyate vyavadāyate ceti cittadauṣṭhulyādauṣṭhulyopapattitaḥ // ekādaśavidhāttṛṣṇāprakārādrūpādīnāmatītādiprakāravyavasthāna veditavyam / sā punaḥ apekṣātṛṣṇā abhinandanātṛṣṇā adhyavasānatṛṣṇā āmatṛṣṇā viṣayatṛṣṇā kāmatṛṣṇā samāpattitṛṣṇā duścaritaduḥkhatṛṣṇā sucaritasukhatṛṣṇā viprakṛṣṭatṛṣṇā sanikṛṣṭatṛṣṇā ca / asyāḥ tṛṣṇāyā ālaṃbanatvena yathākramamatītādayaḥ prakārā yojitavyāḥ / aparaḥ paryāyaḥ / utpannānutpannabhedato grāhakagrāhyabhedato bahirmukhāntarmukhabhedataḥ kliṣṭākliṣṭabhedato viprakṛṣṭasaṃnikṛṣṭabhedataśvātītādīni yathāyogaṃ veditavyāni / tatrotpannamatītaṃ pratyutpannaṃ ca / anutpannamanāgatam / vahirmukhamasamāhitabhūmikam / antarmukhaṃ samāhitabhūmikam / śiṣṭaḥ sugamatvānna vibhaktaḥ / duḥkhavaipulyalakṣaṇatāmupādāyeti rūpādisaṃniśrayeṇa jātthādiduḥkhapratānāt / saṃkleśabhārodvahanaṃ rūpādyāśritatvāt kleśādisaṃkleśasya / tadyathā loke yena śarīrapradeśena bhāra uhyate tatra skandhopacāro dṛṣṭaḥ, skandhena bhāramuddhahatīti // sarvadharmabījārtha iti hetvarthamadhikṛtyālayavijñāne / kāryakāraṇabhāvadhāraṇamaṣṭādaśasu dhātuṣu ṣaṇṇāṃ vijñānadhātūnāmindriyārthadhātūnāṃ, ca yathākramam / sarvaprakāradharmasaṃgrahaṇena sūtrāntaranirdiṣṭānāṃ pṛthivīdhātvādīnāmanyeṣāmapi dhātūnāmeṣvevāṣṭādaśasu yathāyogaṃ saṃgrahaṇādveditavyam // bījārthaḥ sarvaprakāradharmasaṃgrahārthaścāyatanārtho 'pi veditavyaḥ // rūpādānāṃ phenapiṇḍo pamatvamasato riktataḥ tucchato 'sārataśca (abhidh-s-bh 20) khyānādveditavyam / eteṣāṃ punaḥ sūtrapadānāmartha ātmaśucisukhanityaviparyāsapratipakṣeṇa yathākramamanātmatāmupādāyetyevamādibhiḥ padarveditavyaḥ // kathaṃ kati kimarthibhiriti praśnatrayavyavasthāpanaṃ lakṣaṇavastusaṃmohayoḥ samāropasya ca prahāṇārtham / tatra kathaṃ dravyasaditi dravyasato lakṣaṇanirdeśena tatsaṃmohaḥ prahīyate / sarvāṇi dravyasantītyanena vastusaṃmohaḥ prahīyate ātmadravyābhiniveśatyājanārthamityanena samāropaḥ prahīyate / evamanyatrāpi yojyam / abhilāpanirapekṣa indriyagocarastadyathā rūpaṃ vedanetyevamādikaṃ nāmnācitrayitvā yasyārthasya grahaṇaṃ bhavati / tadanyanirapekṣastadyathārthāntaramanapekṣya yatra tadbuddhirbhavati / na yathā ghaṭādiṣu rūpādīnapekṣya ghaṭādibuddhiriti // saṃkleśālaṃbanaṃ saṃvṛtisat saṃkleśavṛttyarthena / ātmā saṃkleśasya nimittamityabhiniveśatyājanārtham // viśuddhaye ālaṃbanaṃ paramārthasat paramajñānagocarārthena / sarvāṇi ṣaramārthasantītiti tathatāvyatirekātsarvadharmāṇām // yena saṃkliśyate vyavadāyate ceti rāgādibhiścetasikaiḥ śraddhādibhiśceti veditavyam / yā ca tatrāvastheti rūpacittacetasikāvasthāsu prajñaptāścittaviprayuktāḥ saṃskārāḥ / yacca vyavadānamityasaṃskṛtaṃ vyavadānaṃ veditavyam / tacca yathāyogam / punastrayodaśavidhasya vijñānasya yo viṣayaḥ tajjñeyamanena pradarśitam / tatpunaḥ śrutamayaṃ jñānaṃ cintāmayaṃ jñānaṃ laukikabhāvanāmayaṃ jñānaṃ paramārthajñānaṃ paracittajñānaṃ dharmajñānam anvayajñānaṃ duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānaṃ kṣayānutpādajñānaṃ mahāyānajñānaṃ ca / ete 'nye ca yathākramamadhimuktijñānādīni veditavyāni / tatra paracittajñānaṃ parātma jñānam, parātmacittaviṣayāt / dharmajñānamadharajñānam, satyeṣvādita (abhidh-s-bh 21) utpādāt / anvayajñānamūrdhvajñānam, dharmajñānādūrdhvamutpādāt / vidūṣaṇāyāsamutthāpanāyānutpāde jñāne niṣṭhāyāṃ mahārtheṣu jñānaṃ tadvidūṣaṇajñānaṃ yāvanmahārthajñānamiti yojayitavyam / mahārthatvaṃ punaḥ svaparārthatvāt // tatra avikalpanataḥ pañcabhirvijñānakāyaiḥ / vikalpanataḥ manovijñānena / hetuta ālayavijñānam / pravṛttitastadanyadvijñānam nimittata indriyārthāḥ / naimittikato vijñānāni / vipakṣapratipakṣataḥ sarāgaṃ vigatarāgaṃ sadveṣaṃ vigatadveṣamityevamādi / sūkṣmaprabhedataḥ saptavidhadurvijñānavijñaptibhedāt / saptavidhādurvijñānā vijñāptistadyathā asaṃviditavijñaptiḥ bhājanavijñaptiḥ, sarvakālamaparicchinnākāratvāt citrākāravijñaptirekasyāneka ākāro vicitraśceti durvyavasthāpanādasyāḥ sūkṣmatvam / sahabhāvavijñaptirekakālotpannāti vijñānāni kathaṃ pṛthagyathāsvaṃ viṣayaṃ paricchindantīti durvyavasthāpanātsūkṣmatvam / sūkṣmatvamiti sarvatrādhikṛtaṃ veditavyam / vipakṣapratipakṣalaghuparivṛttivijñaptiḥ kathaṃ rāgādisamastabandhanaṃ cittaṃ tanmuhureva sakṛdvītarāgādikaṃ bhavatīti / vāsanāvijñaptiḥ kathaṃ karmabhiḥ samudācaradbhiḥ cittaṃ vāsyate, na ca tasmādanyā sā vāsanā, nāpi tanmātrameva, phaladānaṃ ca prati krameṇa vṛttilābha iti / pratisaṃdhivijñaptiḥ kathamanekaprakārātmabhāvanirvartakakarmaparibhāvitaṃ sadvijñānaṃ tathāpyaparisphuṭāyāṃ maraṇāvasthāyāṃ sahasā prabuddhayānyatarakarmavāsanāmanyatarasyāṃ gatau pratisaṃdhi vadhnānīti / muktavijñaptiḥ kathamarhataścittaṃ paramaṃ niṣprapañcaṃ dharmatāprāptaṃ saṃsārocitasarvaprakārasāśravacaryā samatikrāntamanenākāreṇa vartata iti durvyavasthāpanādasyāḥ sūkṣmatvaṃ veditavyam / draṣṭādigrahaṇena draṣṭā śrotā ghrātā svādayitā spraṣṭā vijñātā cetyeṣāṃ grahaṇaṃ veditavyam // abhijñeyaṃ ṣaṇṇāmabhijñānāṃ viṣaya / gamanaviśeṣaprabhāvitatvādṛddhayabhijñāyāstadviṣayasya saṃkrāntito 'bhijñeyatvam / (abhidh-s-bh 22) sarāgādinimittajñānāccaritapraveśāt / atītajanmaparaṃparāgamanajñānādāgatitaḥ / anāgatotpattigamanajñānāt gatitaḥ / traidhātukanirmokṣopāyajñānānnisaraṇataḥ / sarvāṇyabhijñeyānyantyānāṃ tisṛṇāṃ savaṃviṣayatvāt / tatra rūpīti rūpaṃ tasya dharmasyātmasvabhāvastasmādasau rūpī, na tu rūpāntareṇa yuktatvāt / yāvaduktaṃ syādrūpasvabhāva iti / bhūtāśrayato 'pīti rūpāntarayogādapi rūpitvamiti darśayati, upādāyarūpasya bhūtarūpeṇa yogādbhatarūpāṇāṃ ca parasparamiti / nāndīsamudaya iti nāndyeva yasya samudayastadrūpi, na tu yathā vedanādīnāṃ pūrvikā ca nāndo samudayaḥ, pratyutpannaśca sparśādiriti / sapradeśataḥ sāvayavatvāt / deśavyāptito dikṣu pratyāsparaṇāt / deśopadeśato 'muṣyāṃ diśīti vyavadeṣṭuṃ śakyatvāt deśagocarataḥ kasmiścitpradeśe sthitasyālaṃbanībhāvāt / dvayasamagocarataḥ sattvadvayasya kasmiścitpradeśe sthitasyālaṃ vanobhāvāt / dvayasamagocarataḥ sattvadvayasya samamālaṃ vanībhāvānna tvevamarūpiṇo yathātmānubhavaṃ paraiḥ parigrahītumaśakyatvāditi / saṃbandhataścakṣurvijñānā dīnāmapi paryāyeṇa rūpitvam, rūpīndriyasaṃbandhāt / anubandhata ārūpyāṇāṃ pṛthagjanānāṃ rūpabījānubandhāt / prarūpaṇato vitarkavicārāṇāmālaṃbanaprarūpaṇāt / vyābādhanataḥ pañcānāṃ skandhānāṃ pāṇyādisaṃsparśaiḥ śokādibhiśca yathāyogaṃ rūpaṇāt bādhanādityarthaḥ / saṃprāpaṇato deśanāyā arthanirūpaṇāt / saṃcayavyavasthānataḥ paramāṇorūrdhvarūpasya sāvayavavyavasthānāt / bahirmukhataḥ kāmāvacarasya rūpasya kāmaguṇatṛṣṇāsaṃbhūtatvāt / antarmukhato rūpāvacarasya rūpasya samāpatticittatṛṣṇāsaṃbhūtatvādata evāsya manomayatvaṃ veditavyam / āyatataḥ pṛthagjanasya pūrvāntāparāntayoḥ paryantavyavasthānābhāvāt / paricchinnataḥ śaikṣasya rūpasya paryantīkṛtasaṃsāratvāt / tatkālato 'śaikṣarūpasya pratyutatpannabhavamātrāvaśeṣāt / (abhidh-s-bh 23) nidarśanato buddhādirūpasya saṃdarśanamātratvādaniṣpannatāmupādāya // tatra sarvāṇi rūpīṇi vyāvādhanarūpitvena / yathāyogaṃ śeṣairveditavyam / bahirmukhatādayastu ṣaḍ rūpibhedā vedanādisādhāraṇā veditavyāḥ / śiṣṭasya rūpivat prabheda iti / iti katham / yathā rūvitadātmato 'pīti vistareṇa rūpītyuktaṃ tathā sanidarśanatadātmato 'pi sanidarśanaṃ vistareṇa yojayitavyam / tatra sarvāṇi sanidarśanāni sarvanidarśanasaṃbandhādinārūpiṇāmapi sanidarśanatvāt // āvṛṇotyāvri yata iti gamanapratibandhārthena / āvṛṇotītyetāvati vaktavye āvriyate ceti vacanaṃ prabhādirūpasya sapratighatvavyavasthāpanārtham / taddhyāvriyata eva nāvṛṇotītyeṣā tasya jātireṣa svabhāva ityarthaḥ / paramāṇorūrdhvamityekasya paramāṇorapratighatvāt / yanna samādhivaśavarti rūpamiti samādhivaśena vartamānasyāpratighatvāt samacittakadevatāvata / prakopapadasthānaṃ yatrāśraya ālaṃbane vā dveṣa utpadyate / anena ca sapratighārthena sarvāṇisapratighāni / yathāyogaṃ veti śeṣaiḥ // āsravatadātmata āsravāṇāṃ sāsravatvamāsravasvabhāvena yuktatvāt / āsravasaṃbandhatastatsahabhuvāṃ citacaittānāṃ cakṣurādīnāṃ cāsravasaṃprayuktatvādāsrava [śraya]tvācca yathākramam / āsravabandhataḥ kuśalasāsravāṇāṃ tadvaśena punarbhavanirvartanāt / āsravānubandhato 'nyabhūmikānāmapyanyabhūmikāsravadauṣṭhulyāśrayatvāt / āsravānukūlyata iti kleśadauṣṭhulyānugatatve 'pi nirvedyabhāgīyānāmanāsravatvavyavasthāpanārtham, sarvabhavavaimukhyena (abhidh-s-bh 24) tatpratipakṣatvāt / āsravānvayato 'rhatāṃ skandhānāṃ paurvajānmikakleśasaṃbhūtatvāt // pañcaskandhāḥ sāsravāḥ / pañcadaśa ghātavo 'ntyāṃstrīn hitvā / daśāyatanānyantye dve hitvāḥ / trayāṇāṃ dhātūnāṃ dvayoścāyatanayoḥ pradeśaḥ saparivāramāryamārgamasaṃskṛtaṃ ca hitvā // śastrādānādiraṇahetavo rāgādayo raṇāḥ / yāvanti sāsravāṇi tāvanti saraṇāṇītyevamādi tadānubaṃdhyārthena veditavyam // punarbhavādhyavasānahetavo rāgādaya āmiṣam / kathaṃ dveṣasya - punarbhavādhyavasānahetutvam / vyāvadānikadharmadveṣeṇa punarbhavādhyavasānāt // kāmaguṇādhyavasānahetavo rāgādayo gredhaḥ / kīdṛśena dveṣeṇa tadadhyavasānam / naiṣkramyadveṣeṇa // kāmakāreṇa saṃmukhībhāvo vimukhībhāvaśca nāsaṃskṛtasya saṃbhavati nityatvāt / naivasaṃskṛtanāsaṃskṛtasya dvayāvyatirekādyaduktam - dvayamidaṃ saṃskṛtaṃ cāsaṃskṛtaṃ ceti / tatkathaṃ dvayamevameva bhavatīti / kāmakārasaṃmukhībhāvārthena saṃskṛtameveti vaktavyam / karmakleśānabhisaṃskṛtatārthenāsaṃskṛtameveti / na dvayādvayatiricyate // tatpratibhāsamiti traidhātukaparyāpannākāram, tathatādipratibhāsasyaikāntenānucitatvena lokottaratvāt / skandhānāmekadeśaṃ samyagjñānasaṃgṛhītaṃ lokottarapratibhāsāṃśca pṛṣṭhalabdhān sthāpayitvā / taccāsaṃskṛtaṃ ca sthāpayitvā trayāṇāṃ dhātūnāṃ dvayoścāyatanayoḥ pradeśo draṣṭavyaḥ // traidhātukapratipakṣa āryamārgaḥ / sa punaḥ śrāvakapratyekabuddhānāṃ nityādicaturvidhaviparyāsapratipakṣatvādaviparyāsanirvikalpatayā nirvikalpaḥ / bodhisattvānāṃ rūpādisarvadharmaprapañcapratipakṣatvānniṣprapañcanirvikalpatayā nirvikalpaḥ / asaṃskṛtaṃ tu sarvavikalpāpasthānānnirvikalpaḥ / ādyutpannaṃ pratisaṃdhikāle / prabandhotpannaṃ tata ūrdhvam / upacayotpannaṃ caturvidhenopacayena svapnāhārabrahmacaryasamāpattihetukena / āśrayatvotpannamadhyātmakamindriyam / vikārotpannaṃ sukhā divedanotpattau tadanukūla indriyapariṇāmaḥ / paripākotpannaṃ jīrṇāvastham / hānyutpannaṃ sugateścyutvādurgatāvutpadyamānasya / viśeṣotpannaṃ viparyayāt / prabhāsvarotpannaṃ krīḍāpramoṣakāṇāṃ manaḥpradūṣakāṇāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ rūpārūpyāvacarāṇāṃ ca devānāṃ pramodabāhulyādbhogeṣu vihāre ca svavaśavarttanādyathāyogam / aprabhāsvarotpannaṃ tadanyat / saṃkrāntyutpannaṃ gamanāvasthāyām / sabījotpannamarhataścaramān skandhān varjayitvā / abījotpannaṃ caramāḥ skandhāḥ / pratibimbavibhutvanidarśanotpannaṃ jñeyaṃ vastu sabhāgaṃ vaimokṣikaṃ tāthāgataṃ ca rūpaṃ yathākramam / paraṃparotpannaṃ janmaprabandhe / kṣaṇabhaṅgotpannaṃ pratikṣaṇaṃ saṃskārāṇāṃ lakṣaṇam / saṃyogaviyogotpannaṃ priyāpriyasaṃyogaviyogāvasthāyāṃ cittasya ca sarāgavigatarāgādyavasthāyām / avasthāntarotpannaṃ kalalādyavasthāsu vyādhyādyavasthāsu ca / cyutopapādotpannaṃ sattvalokaḥ / saṃvartavivartotpannaṃ bhājanalokaḥ / pūrvakālotpannaṃ pūrvakālabhavaḥ / maraṇakālotpannaṃ maraṇakālabhavaḥ / antarotpanamantarābhavaḥ / pratisaṃdhikālotpannamupapattibhavaḥ // rūpasaṃskāraskandhaikadeśa itīndriyalakṣaṇaḥ saṃprayuktalakṣaṇaśca yathākramam / dharmadhātvāyatanaikadeśaḥ saṃprayuktasvabhāvaḥ / bhoktātmā iṣṭāniṣṭānāṃ viṣayāṇāmupalaṃbhārthena veditavyaḥ / aprāptagrāhakaṃ cakṣuḥ śrotraṃ manaśca / prāptagrāhakaṃ tadanyadindriyam / svalakṣaṇasya vartamānasya pratyekaṃ pratiniyatasya viṣayasya grāhakaṃ pañcendriyajam / svasāmānyalakṣaṇasya (abhidh-s-bh 26) sarvakālasya sarvasya viṣayasya grāhakaṃ ṣaṣṭhendriyajam // pratyayasāmagrayā vijñānasyotpattimadhikṛtya prajñaptyāṃ grāhakopacāro veditavyaḥ, na tu bhūtārthena vyāpāratvād dharmāṇāmiti / yattāvadgrāhakaṃ grāhyamapi tat cakṣurādīnāmapi manovijñānena grāhyatvāt / grāhakagocara evetyavadhāraṇaṃ caitasikavyudāsārtham // śrutacintāmayatadanudharmapratipattisaṃgṛhītasyābahirmukhatvam, niṣyandadharmahetukatvāt, tadvaśena nirvāṇādyālaṃbanato draṣṭavyam / niṣyandadharmaḥ punarbuddhādīnāmadhigamānvayā deśanā veditavyā / catvāro dhātavo ghrāṇavijñānadhāturgandhadhāturjihvāvijñānadhātuḥ rasadhātuśca / dve āyatane gandharasāyatane tadanyeṣāmekadeśaḥ kāmadhātusaṃgṛhītaḥ // daśānāṃ dhātūnāmiti saptānāṃ vijñānadhātūnāṃ rūpaśabdadharmadhātūnāṃ ca / caturṇāmāyatanānāmiti rūpaśabdamanodharmāyatanānām // hetuphalopayogata ityutpannatvānniruddhatvācca yathākramam / saṃkleśavyavadānakāritrasamatikrāntata iti pratyutpannarāgādiśraddhādivaccittasaṃkleśavyavadānasāmarthyābhāvāt / hetuparigrahavināśato vāsanāṃ sthāpayitvā vinaṣṭatvāt / phalasvalakṣaṇabhāvābhāvato vartamāne kāle tadāhitavāsanāsadbhāvāttadādhāyakadravyābhāvācca / smarasaṃkalpādīnāṃ nimittatvamālaṃbanamātra bhāvādaveditavyam / sarveṣāmekadeśo 'nāgatapratyutpannāsaṃskṛtavarjaḥ // hetau satyanutpannata ityasaṃskṛtādviśeṣaṇārtham, taddhayanutpannamapi sanna hetumaditi / labdhasvalakṣaṇato 'nirvṛttasvabhāvatvāt / hetuphalānupayogatastadbījasyākṛtakṛtyatvāt tasya cānutpannatvāt // hetuphalopayogānupayogataḥ punaranivartyatvādasthitatvācca / atītānāgataprabhāvananimittataḥ pratyutpannamadhiṣṭhāyātītānāgataprajñapteḥ / yattāmavasthāṃ (abhidh-s-bh 27) prāpsyati tadanāgatam / yatprāptaṃ tadatītamiti / kāritrapratyupasthānataścakṣurādīnāṃ vijñānāśrayādibhāvāt // atītanirdeśādhikāreṇedamapi jñāpyate - kimartha bhagavatātītādīnyeva trīṇi kathāvastūni vyavasthāpitāni na nirvāṇamiti / nirvāṇasya pratyātmavedanīyatayā nirabhilāpyatāmupādāya kathayitumaśakyatvādityarthaḥ, dṛṣṭaśrutamatavijñātavyavahārāṇāṃ bhūtabhavyavartamānādhiṣṭhānatvāt / daśānāṃ dhātūnāṃ vijñānadhātūnāṃ rūpaśabdadharmadhātūnāṃ ca / caturṇāmāyatanānāṃ rūpaśabdamanodharmāyatanānām / teṣveveti śraddhādiṣu / prakṛtyāpratisaṃkhyāyeti svarasena, vinā kalyāṇamitrādibalenetyarthaḥ / ruciḥ saṃtiṣṭhata iti na kevalaṃ rucirevopapattiprātilambhikā kiṃ tarhi saha taiḥ śraddhādibhiriti / kuśalasya bhāvanā sarve śrutamayādayaḥ kuśalā dharmāveditavyāḥ / svargāḍhyakulopapattiparigrahābhyāmabhyudayahetuṃ darśyati / vyavadānānukalyaparigraheṇa prāptihetumiti / vidūṣaṇāpratipakṣādayaḥ parastānnirdekṣyante / tadanyaḥ kleśopakleśo duścaritasamutthāpaka iti sa punaryaḥ kāmā[va]caro 'naiḥsargikaḥ, naiḥsargikastu yo duścaritasamutthāpakaḥ so 'ku[śa]laḥ / tadanyo nivṛtāvyākṛto veditavyaḥ / hiṃsāpūrvakaṃ caityaṃ pratiṣṭhāpayati yatrorabhramahiṣādayo hanyante / kudṛṣṭipūrvakaṃ yatrānaśanādibhiḥ puṇyārthino varārthinaśca kliśyanta iti / ākṣepakaṃ vā paripūrakaṃ veti durgatimadhikṛtya / sugatau tu paripūrakameva, yenātropapanno dāridrayādikaṃ vyasanaṃ pratyanubhavati / kuśalāntarāyikā dharmā abhīkṣṇaṃ gaṇasaṃnipātādayaḥ // aṣṭau dhātavaścakṣuḥ śrotraghrāṇājihvākāyagandharasaspraṣṭavyadhātavaḥ / aṣṭāvāyatanāni tānyeva / aduṣṭāprasannacitasyeti kuśalākuśalaviparyayaṃ darśa[ya]ti / taireva parigṛhītā iti tadākāratvena manojalpasukhavṛttatvāt / teṣāmevābhilāpavāsaneti nāma kāyādibhiścitavāsanāyatyāmabhilāpapravṛttaye / tatparigṛhīteścittacaitasikairdharmairyatsamutthāpitamityapraduṣṭāprasannacittasya nāmādyabhilāpākārai[ḥ] / akliṣṭākuśalacetaso yadyasya (abhidh-s-bh 28) na kliṣṭaṃ nāpi kuśalaṃ ceto bhavati, tata airyāpathikādyavyākṛtaṃ bhavatyanyathā kuśalākuśalaṃ yathāyogamiti / yathāpi tadapratisaṃkhyāyeti kuśalatvādviśepayati, akliṣṭacitta ityakuśalatvāt / pratisaṃkhyāya bhaiṣajyaṃ niṣevate sarvavyādhipratipakṣeṇārogyārtham / adhigamaniṣyandato 'vyākṛtaṃ nirmāṇacittaṃ sahajāmiti yaiścittacaitasikaiḥ vikrīḍanārthaṃ nirmāṇaṃ nirmemīyate / sattvahitārtha tu kuśalaṃ veditavyamiti // nidarśanataḥ kuśalādikaṃ yadbuddhādayo vineyārthavaśātsaṃdarśayanti / aku[śa]lasya kathaṃ saṃdarśanam / corādi nirmāya tadanyasattvabhīṣaṇārtha karacaraṇaśiraśchedādisaṃdarśanāt // avītarāgasyeti pradeśavairāgyeṇāpyayuktasyāsamādhilābhina ityarthaḥ / itarathā hyanāgamyaṃ kāmapratisaṃyuktaṃ prāpnuyāt / saha samādhilābhāt prahāṇābhirativipakṣabhūtasya dauṣṭhu[lya]sya prahāṇāt pradeśavairāgyamastīti veditavyam / bāhyaṃ tviha rūpādikamavītarāgakarmādhipatyanirvṛttatvāt kāmapratisaṃyuktam / sarvasattvasādhāraṇakarmādhipatyasaṃbhūtavacanamavītarāgakarmaṇā rūpārūpyāvacareṣvapi vījino 'stitvāt / catvāro dhātavo gandharasaghrāṇajihvāvijñānadhātavaḥ / dve āyatane gandharasāyatane / tadanyeṣāmekadeśaḥ rūpārūpyāvacarānāsravavarjaḥ / caturo dhātūn dve cāyatane sthāpayitvānantaroktāni / tadanyeṣāṃ skandhadhātvāyatanānāmekadeśaḥ kāmarūpyāvacarānāsravavarjyaḥ / caturṇā skandhānāṃ vedanādīnām / trayāṇāṃ dhātūnāṃ manodharmamanovijñānadhātūnām / dvayorāyatanayormanodharmāyatanayoḥ / pradeśaḥ kāmarūpāvacarānāsravavarjyaḥ / ekadeśavairāgyaṃ bhūmimadhikṛtya yāvadaṣṭamasya kleśaprakārasya prahāṇāt / sakalavairāgyaṃ nava [ma]sya prahāṇāt / satkāyavairāgyaṃ vā punaradhikṛtya śaikṣasyaikadeśavairāgyamaśaikṣasya sakalavairāgyaṃ veditavyam / prativedhavairāgyaṃ darśanamārgeṇa / upaghātavairāgyaṃ laukikena mārgeṇa / samuddhātavairāgyaṃ lokottareṇeti veditavyam / daśavairāgyāṇītyatra prātikūlyārtho vairāgyārtho veditavyo nāvaśyaṃ prahāṇārthaḥ / uccataraṃ sthānaṃ prāptavato nihīnesthāne ityuccataraṃ nagaraśraiṣṭhayādisthānaṃ prāptavato grāmamahattarādisthāne nihīne / bālānāṃ nirvāṇa iti tasya śāntatvājñānāt satkāyābhiṣvaṅgācca / pratilabdhadarśanamārgasya traidhātuka iti saṃskāraduḥkhatāṃ parijñātavataḥ sarvasāsrava[va]stunirvedāt / prakṛtyā vairāgyaṃ prakṛtivairāgyaṃ yāvatprahāṇena vairāgyaṃ prahāṇavairāgyamiti padavigrahajātirveditavyā // mokṣaprayuktasya kuśalaṃ śaikṣamiti saṃbhṛtasaṃbhārāvasthāyāḥ prabhṛtimokṣārtha prayuktasya veditavyam / saṃbhṛtasaṃbhārāvasthā punarādhigāmikamokṣabhāgīyāvasthā veditavyā / daśānāṃ dhātūnāṃ vijñānarūpaśabdadharmadhātūnām / caturṇāmāyatanānāṃ rūpaśabdamanodharmāyatanānām / śikṣāyāṃ niṣṭhāgatasyetyadhiśīlamadhicittamadhiprajñaṃ ca śikṣāyāṃ niṣṭhāgatasyārhata ityarthaḥ // pṛthagjanasya kuśalādikamiti mokṣaprayuktavarjasya / sa hi śikṣāyā[ma]bhiśikṣaṇācchaikṣa ucyata iti / śaikṣasya kliṣṭāvyākṛtamityatra kliṣṭamakuśalaṃ nivṛtāvyākṛtaṃ ca yathāsaṃbhavam / avyākṛtaṃ punaranivṛtāvyākṛtaṃ veditavyam // parikalpitā kliṣṭā dṛṣṭirasaddharmaśravaṇapūrvikā pañca daṣṭayaḥ / parikalpitagrahaṇaṃ sahajasatkāyāntagrāhadṛṣṭivyudāsārtham / antagrāhadṛṣṭiḥ kīdṛśī sahajā / ucchedadṛṣṭiryato 'bhisamayaprayuktasyottrāso bhavatyatha kastarhi me ātmeti / dṛṣṭisthānaṃ dṛṣṭisahabhuvo dharmāstadvījaṃ ca tathaiva vicikitsāsthānamapi veditavyam / ye ca dṛṣṭau vipratipannāḥ kleśopakleśā iti ye dṛṣṭimukhena pravṛttā tadālaṃbanāśca rāgādayaḥ / sarveṣāmekadeśo bhāvanāprahātavyānāsravavarjaḥ // darśanaprahātavyāviparyayeṇa sāsravā iti parikalpitakliṣṭadṛṣṭayādikādanye sāsravā ityarthaḥ / atra punaḥ sāsravagrahaṇena nirvedhabhāgīyānāmapi grahaṇaṃ veditavyaṃ dauṣṭhulyānubandhārthena / sarveṣāmekadeśaḥ darśanaprahātavyānāsravavarjaḥ // skandhānāmekadeśo 'prahātavyaḥ, lokottaro mārgastatpṛṣṭalabdhaśca / daśānāṃ [dhātūnāṃ caturṇā cāyatanānām (ekadeśa) iti] sa cā saṃskṛtaṃ ca / kīdṛśo rūpaśabdadhātū na prahātavyau / aśaikṣasya kuśala kāyavākkarmasvabhāvau / avidyāpratyayāḥ saṃskārā ityevamādi / tatra asmin satīdaṃ bhavati nirīhapratyayotpattitāmupādāya / sati kevalaṃ pratyaye phalaṃ bhavati, na tu phalotpādanaṃ prati pratyayasya kācidīhetyarthaḥ / asyotpādādidamutpadyate anityapratyayotpattitāmupādāya, na hyanutpādikāraṇāt kiṃcidutpadyamānaṃ kārya siddhamiti kṛtvā / avidyāpratyayāḥ saṃskārā ityevamādi samarthapratyayotpattitāmupādāya nirīhakatvānityatve 'pi sati na yataḥ kutaścit pratyayāt sarvameva phalamutpadyate, kiṃtarhi samarthāt / tadyathāvidyātaḥ saṃskārā yāvajjātito jarāmaraṇamiti // yānyavidyādīni dvādaśāṅgāni vibhaktāni tānyeva punaḥ samasya catvāryaṅgāni bhavantyākṣepā ṅgādīni / etāvacca pravṛttinirdeśe nirdeṣṭavyam yaduta hetukāle yenākṣipyate yaccākṣipyate phalakāle yenābhinirvartyate yaccābhinirvatyate tadetatsarvamebhiraṅgainirdiṣṭaṃ veditavyam / tatra ākṣepakāṅgamavidyāsaṃskārā vijñānaṃ ca, anāgatajanmābhinirvṛttaye satyeṣvajñānapūrvakeṇa karmaṇā cittavāsanārthena / ākṣiptāṅgaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā ca, tayā cittavāsanayā nāmarūpādīnā māyatyāṃ pūrvotarasaṃniśrayakrameṇābhinirvṛtaye bījapuṣṭitaḥ / abhinirvartakāṅgaṃ tṛṣṇā upādānaṃ bhavaśca, aprahīṇakāmādi tṛṣṇādivasena kāmādiṣu sucaritaduścaritaprakāraratipūrvakeṇa chandarāgeṇa sopādāne vijñāne sati maraṇāvasthāyāṃ phaladānaṃ prati chandarāgānurūpyāntarakarmavāsanābhimukhībhāvāt / abhinirvṛttyaṅgaṃ jātirjarāmaṇaṃ ca, tena prakāreṇa karmāntaravāsanābhimukhye satyanyatarasmin gatiyonyādibhedabhinne nikāyasabhāge yathākṣipte nāmarūpādinirvṛtteḥ / jātijarāmaraṇavacanaṃ saṃskṛtalakṣaṇatrayādhikāreṇodvejanārtham / (abhidh-s-bh 32) jarāmaraṇasyaikāṅgakaraṇaṃ vināpi jarāṃ maraṇasaṃbhavāt / na tvevaṃ jarāyujāyāṃ yonau vinā nāmarūpādibhiḥ ṣaḍāyatanādīnāṃ saṃbhava ityeṣāṃ pṛthagaṅgīkaraṇaṃ veditavyam // aṅgapratya[yatvavya]vasthānaṃ caturaḥ pratyayānadhikṛtya / tatra tāvadavidyā saṃskārāṇāṃ pūrvotpannāvāsanato hetupratyayaḥ, tatparibhāvitasaṃtānotpannānāṃ karmaṇāṃ punarbhavābhisaṃskaraṇasāmarthyāt tatkālasamudācāriṇī / āvedhataḥ samanantarapratyayaḥ, tadākṣepakaviśeṣeṇa saṃskārasrotānupravṛtteḥ / manaskārata ālaṃbanapratyayaḥ, mūḍhāvasthāyā agratādibhirayoniśomanaskārālaṃbanībhāvāt / sahabhāvato 'dhipatipratyayaḥ, tadādhipatyena tatsaṃprayuktāyāścetanāyā viparītālaṃbanābhisaṃskaraṇāt / avidyā bhave sattvān saṃmohayati, tadāvṛtteḥ pūrvāntāparāntamadhyāntānāṃ yathābhūtāparijñānāt / yata evaṃ vicikitsati - kiṃ nvahamabhūvamati[te] 'dhvanyāhosvinnābhūvamityevamādi / pratyayaśca bhavati saṃskārāṇām tadvaśena punarbhavikakarmopacayāt / saṃskārā gatiṣu sattvāna vibhajanti, karmavaśena sattvānāṃ gatyantaragamanavaicitryāt / pratyayāśca bhavanti vijñānasya vāsanāyāḥ, āyatyā nāmarūpābhinirvṛttaye bījapoṣaṇāt / vijñānaṃ karmabandhaṃ dhārayati, saskārā hitavāsanāsahotpatteḥ / pratyayaśca bhavati nāmarūpasya, mātuḥ kukṣau vijñānāvakrāntyā nāmarūpavivṛddhigamanāt / nāmarūpamātmabhāvaṃ sattvān grāhayati tannivṛttyā sattvānāṃ nikāyasabhāgāntarabha janāt / nāmarūpādīnāṃ ṣaḍāyatanādipratyayabhāvaḥ pūrvāṅgasaṃniśrayeṇottarāṅganirvṛttito draṣṭavyaḥ / ṣaḍāyatanamātmabhāvaparipūriṃ (abhidh-s-bh 33) ca sattvān grāhayati, tannivṛttāvindriyāntarāvaikalyāt / pratyayaśca bhavati sparśasya / sparśo viṣayopabhoge sattvān pravartayati, tanmukhena sukhavedanīyāditrividhaviṣayopabhogāt / pratyayaśca bhavati vedanāyāḥ / vedanā janmopabhoge ca sattvān pravartayati, tadadhiṣṭhāneneṣṭādikarmavipākopabhogāt / pratyayaśca bhavati tṛṣṇāyāḥ, tatsaṃprayogādyabhilāṣamukhena tṛṣṇotpatteḥ / tṛṣṇā janmani sattvānākarṣati, tadvaśena janmāntarasroto 'nupacchedāt / pratyayaśca bhavatyupādānasya, āsvādaprārthanāmukhena kāmādiṣu chandarāgapravṛtteḥ / upādānaṃ punarbhavādānāya sopādānaṃ ca sattvānāṃ vijñānaṃ karoti, narakādigativiśiṣṭapunarbhavapratisaṃdhaye karmavāsanāniyamāt / pratyayaśca bhavati bhavasya, tadvaśena saṃskāravāsanayovṛttilābhāt / bhavaḥ punarbhave sattvānabhimukhīkaroti, anantaragatyantarāvāhanāt pratyayaśca bhavati jāteḥ, tato nikāyasabhāgāntaranirvṛtteḥ / jātirnāmarūpādyānupūrvyā sattvānabhinirvartayati, uttarottarāvasthāntarāvāhanāt / pratyayaśca bhavati jarāmaraṇasya, jātau satyāṃ tatprabandhasyānyathātvavināśasaṃbhavāt / jarāmaraṇaṃ punaḥpunarvayaḥ pariṇāmena jīvitapariṇāmena ca sattvān yojayati, yauvanāyuṣovināśena yojanāt // vijñānasya karma[saṃ]kleśasaṃgrahaṇaṃ saṃskāravāsanāprabhāvitatvādvijñānāṅgasyaḥ niṣkartṛkārtha īśvarādikartṛrahitatvāt / sahetukārtho 'vidyādihetukatvāt / niḥsatvārthaḥ svayamanātmatvāt / paratantrārthaḥ pratyayādhīnatvāt / nirīhakārthaḥ pratyayānāṃ nirvyāpāratvāt / anityārtho 'śāśvatatvāt / kṣaṇikārtha utpattikālāt pareṇānavasthānāt / hetuphalaprabandhānupacchedārthaḥ kāraṇakṣaṇa nirodhasamakālaṃ kāryakṣaṇotpādāt / (abhidh-s-bh 34) anurūpahetuphalaparigrahārthaḥ sarvataḥ sarvasyāsaṃbhavāt / vicitrahetuphalārtho 'nekaikajātīyātkāraṇādekānekajātīyakāryotpatteḥ / pratiniyatahetuphalārthaḥ saṃtānāntarāphalanāt // punarebhirevārthaḥ pratītyasamutpādasya pañcavidhaṃ gāmbhīrya veditavyam / hetugāmbhīrya viṣamahetvahetuvādapratipakṣena dvābhyāmarthābhyām / lakṣaṇagāmbhīrya nirātmakatayaikārthena / utpattigāmbhīrya pratyayebhyaḥ phalotpattāvapyatatkṛtatayā dvābhyāmarthābhyām / sthitigāmbhīryamavyavasthitānāṃ sthityābhāsanāddvābhyāmarthābhyām / pravṛttigāmbhīryaṃ hetuphalapravṛttidurvijñānatvāccaturbhirarthairiti // antareṇa eva kartāraṃ karma kriyā cāsti tatphalopabhogaścetyayamatra karmaphalāvipraṇāśo veditavyaḥ // na svayaṃkṛto dharmo 'nutpannasyābhāvādyenāsau kriyeta / na parakṛtaḥ pratyayānāmakartṛkatvāt / nobhayakṛta etenaiva kāraṇadvayena / nāsvayaṃkārāpa[ra]kārahetusamutpannaḥ hetupratyayānāṃ phalotpattau sāmarthyāt // aparaḥ paryāyaḥ / na svayaṃkṛtaḥ pratyayāpekṣaṇāt / na parakṛtaḥ satsvapi pratyayeṣu nirvījasyānutpādāt / nobhayakṛtastadubhayonirīhakatvāt / nāhetusamutpanno bījapratyayānāṃ śaktisadbhā[vā]diti / bhavati hyapi- svabījatvānna parataḥ na svayaṃ tadapekṣaṇāt / niśceṣṭatvānna ca dvābhyāṃ tacchakternāpyahetutaḥ // iti / na svayaṃ na parato dvividhakoṭipratikṣepe 'pi gambhīraḥ pratītyasamutpādaḥ syāt prāgeva yatra catasro 'pi koṭayaḥ pratikṣipyante, tasmādetasya paramagāmbhīrya veditavyam // vijñānotpattiprabhedataścakṣuḥpratītyarūpāṇi cotpadyate cakṣurvijñānamityevamādi / vyutpattiprabhedataḥ satvalokamadhikṛtya, avidyāpratyayāḥ saṃskārā ityevamādi / bāhyavasyotpattiprabhedato bījaṃ pratītyāṅkuraḥ, aṅkuraṃ pratītya kāṇḍaḥ / tathā nāpatrapuṣpaphalāni yojyāni / saṃvartavivartaprabhedataḥ sarvasattvasādhāraṇakarmādhipatyaṃ pratītya mahāpṛthivyādīnāmutpādāt / āhāropastambhaprabhedataścatura āhārān pratītya traidhātuke satvānāmavasthānāt / iṣṭāniṣṭagativibhāgaprabhedataḥ sucaritaduścarite pratītya sugatidurgatigamanāt / viśuddhiprabhedato mokṣabhāgīyāni pratītya nirvedhabhāgīyotpattito yāvaddarśanabhāvanāmārgānupūrvyārhattvaprāptitaḥ, parato vā ghoṣaṃ pratītyādhyātmaṃ ca yoniśo manaskāraṃ samyagdṛṣṭistato yāvatsarvāsravakṣaya iti / prabhāvaprabhedato 'dhigamaṃ pratītyābhijñādayo vaiśeṣikā guṇā iti / ebhiḥ prabhedaivistareṇa saṃskārāṇāṃ pratītyasamutpādo 'nusartavyaḥ // [saṃ]kleśānulomapratiloma iti pravṛtyānupūrvīmadhikṛtya, avidyāpratyayāḥ saṃskārā ityevamādyanulomanirdeśaḥ / jarāmaraṇaṃjarāmara[ṇa]samudayo [jarāmaraṇanirodho] jarāmaraṇanirodhagāminī pratipaditi satyavyavasthānamadhikṛtya pratilomanirdeśo veditavyaḥ / [vyavadānānulomapratilomata iti] tadyathāvidyānirodhāt saṃskāranirodha ityevamādi vyavadānānulomanirdeśaḥ / kasminnasati na jarāmaraṇaṃ bhavati kasya nirodhājjarāmaraṇanirodha iti pratilomanirdeśataḥ // hetupratyaya ālayavijñānaṃ kuśalavāsanā ca sāsravānāsravāṇāṃ ca saṃskārāṇāṃ yathākramam / ālayavijñānaṃ punardvividham - vaipākikamābhisaṃskārikaṃ ca / tatra vaipākikamupapattiprātilambhikānāṃ hetupratyayaḥ / ābhisaṃskārikaṃ prāyogikānāmāyatyāṃ cālayavijñānāntarasya hetupratyayo draṣṭavyaḥ / ābhisaṃskārikaṃ punarālayavijñānaṃ tajjānmikapravṛttivijñānasamudācāravāsitaṃ veditavyam / kuśalavāsanā mokṣabhāgīyānāṃ vāsanā (abhidh-s-bh 36) draṣṭavyā / teṣāṃ lokottarābhyupagamaniṣyandadharmanaimittikatastadvāsanāyā lokottaradharmahetutvaṃ veditavyam // api khalu svabhāvato 'pītyevamādinā ṣaḍḍhetavo hetupratyaya iti darśayati / tatra svabhāvataḥ prabhedataśca kāraṇahetorvyavasthānam / śeṣaiḥ padaiḥ yathākramaṃ sahabhūsaṃprayuktasabhāgasarvatragavipākahetūnāṃ vyavasthānaṃ veditavyam / hetusvabhāvamadhikṛtya kāraṇahetuvyavasthānātsarvahetavaḥ kāraṇahetāvantarbhūtā veditavyāḥ / sahāyādiviśeṣaprabhāvanārtha tu pṛthagvyavasthānam / kāraṇahetuprabhede vijñānasāmagrayādikaṃ yannirdiṣṭamudāharaṇamātraṃ taddraṣṭavyam, tayā diśānyasyāpi tajjātīyasyābhyūhanārtham / tatra utpattikāraṇaṃ tataḥ kāryasyābhūtvā prādurbhāvāt / sthitikāraṇamutpannasya prabandhānupacchedāt / dhṛtikāraṇaṃ pātapratibandhāt / prakāśanakāraṇamāvṛtasyābhivyañjanāt / vikārakāraṇaṃ tatsaṃtānasyānyathātvāpādanāt / viyogakāraṇaṃ saṃbandhasya dvaidhīkaraṇāt / pariṇatikāraṇaṃ tadavayavānāṃ deśāntarasaṃcaraṇāt / saṃpratyayakāraṇaṃ tena viparokṣānumānāt / saṃpratyāyanakāraṇaṃ tena samyaṅniścayāt / prāpaṇakāraṇaṃ tenādhigamāt / vyavahārakāraṇaṃ yathānāmadheyaṃ nimittodgrahaṇenābhiniviśyānuvyavaharaṇāt / apekṣākāraṇamanyatrecchotpattinimittatvāt / ākṣepakāraṇaṃ tadanvayāvasthāntaraparāparabhāvina āvedhakatvāt / ābhinirvṛttikāraṇamanantarabhāvino janakatvāt / parigrahakāraṇaṃ svabījotpādina upodvalatvāt / āvāhanakāraṇaṃ tadānukūlyenākarṣaṇāt / pratiniyamakāraṇaṃ bhinnasvabhāvatayānyonyaphalatvāt / sahakārikāraṇaṃ svakāryanirvartane (abhidh-s-bh 37) kāraṇāntarāpekṣaṇāt / virodhikāraṇaṃ vidhnakaraṇāt / avirodhikāraṇaṃ tadviparyayeṇa veditavyam // tadyathā bhūtāni bhautikaṃ ceti yathāsaṃbhavaṃ na tvavaśyaṃ sarvatra saṃghāte catvāri mahābhūtāni bhavanti rūpādikaṃ vā bhautikam / ityato yadyatrāsti tattena sahotpadyate nānyonyaṃ vineti // sahāyanaiyamyena sahabhūheturvyavasthāpitaḥ / bhūtāni bhautikaṃ cetyudāharaṇamātrametadveditavyam, cittacaitasikānāmanyonyamavinābhāvaniyamāt / yadyevaṃ saṃprayuktahetoḥ pṛthagvyavasthānaṃ na prāpnoti, cittacaitasikānāṃ sahabhūhetāvantarbhāvāt / yadyapyetadevaṃ tathāpyanyenārthena / ye dharmāḥ sahabhāvenālaṃbanaṃ pratipadyante nānyatama vaikalyena te saṃpratipattitaḥ saṃprayuktakaheturvyavasthāpyate, na sahabhāvamātreṇa, tadyathā cittai caitasikāśca // pūrvabhāvitānāmiti pūrvābhyastānāṃ pūrvaṃ samudācaritānāmityarthaḥ / yā aparānte uttarottarā puṣṭataratamā pravṛttiriti taiḥ paripoṣitabījānāṃ tadanvayānāmanāgate kāle viśiṣṭotpattito draṣṭavyā / evamayaṃ sabhāgahetuḥ sadṛśānāṃ puṣṭinimittatvena vyavasthāpitaḥ // sarvatragaheturna kevalaṃ sadṛśasyaiva puṣṭaye kiṃ tarhi yasya kasyacidrāgādeḥ kleśasyābhyāsena sarveṣāṃ dveṣādīnāṃ prabandhapuṣṭayā dṛḍhīkāro bhavatyato vandhanagāḍhīkaraṇānmokṣaprāptiparipanthārthenāsya vyavasthānaṃ veditavyam // vipākahetuḥ punarāyatyāmekāntavisadṛśasyaivānivṛttāvyākṛtasyātmabhāvasaṃgra hītavyavipākasyākṣepakatvāt parigrahārthena vyavasthāpitaḥ / kuśalasāsravagrahaṇamanāsravāṇāṃ janmavirodhitvenānākṣepakatvāt // nairantaryasamanantarato 'pīti nāvaśyaṃ kṣaṇanairantarya kiṃtarhi cittāntaranairantaryamapyatra nairantarya draṣṭavyam / itarathā hyacittikasamāpattau vyutthānacittasya samāpatticittaṃ na samanantarapratyayaḥ syāt / bhavati ca / tasmādekasmin saṃtāne paścimasya cittasya pūrvakaṃ cittaṃ cittāntareṇānantaritaṃ (abhidh-s-bh 38) samanantarapratyayaḥ / yathā cittamevaṃ caitasikā api veditavyāḥ / sabhāgavisabhāgacittacaittotpattisama[na]ntarato 'pīti kuśalāḥ cittacettāḥ kuśalānāṃ sabhāgānāmakuśalāvyākṛtānāṃ ca visabhāgānāmanantarotpannānāṃ samanantarapratyayaḥ / evaṃ kuśalāvyākṛtāḥ svānyaprakārāṇāṃ yojayitavyāḥ / tadyathā kāmāvacarā kāmāvacarāṇāṃ rūpārūpyāvacarānāsravāṇāṃ cānantarotpannānāṃ samanantarapratyayaḥ / evaṃ rūpāvacarādayo 'pi pṛthagpṛthagrūpāvacarādonāṃ kāmāvacarādīnāṃ cā[na]ntarotpannānāmiti yojayitavyam // kiṃ khalu sarvasya cintasyānantaraṃ sarva cittamutpadyate, ahosvidasti pratiniyamaḥ / astītyucyate / avaitasya cittasyānantaramidaṃ cedaṃ ca cittamutpadyata ityucyamāne bahuvaktavyaṃ jāyate / tasmātsāmānyena cittotpattau lakṣaṇamātraṃ vyavasthāpyate / tadyathā daśabhirbalaiścittasyotpādo veditavyaḥ - paricayabalena chandabalena prayogabalena samāpattibalena ''vedhabalena hetubalena viṣayabalena smṛtibalena manaskārabalena pratisaṃdhibalena ca / paricayabalaṃ punastrividham - mṛdu madhyamadhimātraṃ ca / samāpattisthitivyutthānanimittānāmanupalakṣitatvānmṛdu / upalakṣitānāṃ svaparicitta tvānmadhyam / suparicitatopalakṣitatvādadhimātram / tatra mṛdunā paricayabalena dhyānārūpyāṇāma[nu]pūrvyasamāpattirveditavyā / madhyena vyutkrāntakasamāpattirekāntarikayogena / adhimātreṇa yatheṣṭaṃ sarvāṇi vā vyutkrāmyānulomaṃ pratilomaṃ ca samāpattirveditavyā / chandabalena dvitīyadhyānalābhī prathamaṃ dhyānaṃ samāpanno yadyākāṃkṣati dvitīyadhyānabhūmikaṃ vyutthānacittamāmukhīkarotyatha nā kāṃkṣati kāmāvacaraṃ kuśalamanivṛtāvyākṛtaṃ vā / evamanyatrāpi vistareṇa yojyam / prayogabalena kāmāvacarasya kuśalasyavānantaraṃ tatprathamato rūpāvacaraṃ cittamutpadyate / anāgamyasya kuśalasyānantaraṃ maulam / maulasya kuśalasyānantaraṃ dvitīyadhyānasamāpannakamityevamādi vistareṇa yāvadbhavāgrāt veditavyam / samāpattibalena śuddhakaṃ samāpannasya kadācicchuddhakamevotpadyate (abhidh-s-bh 39) kadācitkliṣṭam / āvedhavalena samādhervyutthāya caratastāvatsamāhitabhūmikaṃ cittam[a]samāhitakṣaṇānantaravyatibhinnamanuvartate yāvattadvirodhikleśasamudācārātparihīṇa iti / tadvirodhi kleśasaṃprayuktasya punaścittasya hetvādibhiśca turbhirbalaiḥ samudācāro veditavyaḥ - tatra tāvaddhetubalena yadyavaśyaṃ bhūmiparihāṇisaṃvartanīyamāvaraṇaṃ pūrvamupacitaṃ bhavati, viṣayabalena yadi rāgādyutpatyanukūlaḥ śubhādinimittaḥ prabhāvotkaṭaviṣaya ābhāsasamāgato bhavati, smṛtivalena yadi smaraṇasaṃkalpairatītānviṣayān prapañcayati, manaskārabalena yadi mīmāṃsāmanaskāreṇānyatarānyataracchubhanimittaṃ manasikarotīti / pratisaṃdhibalena nava maraṇacittānyātmabhāvatṛṣṇāsaṃprayuktāni triṣu dhātuṣupratyekaṃ kāmarūpārūpyāvacarāṇi / tatra kāmadhātoścyutvā kāmadhātāveva pratisaṃdhi vadhnataḥ kāmāvacaramātmabhāvatṛṣṇāsaṃprayuktaṃ maraṇacittaṃ veditavyam / rūpārūpyadhātvoḥ pratisaṃdhi badhnato rūpārūpyāvacaram / tathā rūpārūpyadhātubhyāṃ cyutvā tatra vānyatra votpadyamānasya ṣaṭcittāni yojayitavyāni / sā punarātmabhāvatṛṣṇā sahajānirūpitālaṃbanānivṛtāvyākṛtā ca / ātmabhāvajātiścāsyāḥ prakārāparicchedenālaṃbanaṃ veditavyam / tadvaśenā[na]ntaraṃ pṛthagjanānāmantarābhavapratisaṃdhiḥ / āryāṇāmapyavītarāgāṇāṃ maraṇakāle yāvadaspaṣṭasaṃjñāvasthāṃ na gacchati tāvadasau tṛṣṇā samudācarati / te tvenāṃ paricchidya pratipakṣeṇābhinigṛhṇanti / vītarāgāṇāṃ tvāryāṇāṃ pratipakṣasya valīyastvānnaivāsau samudācaratyaprahīṇāpi satī / tadanuśayavaśena tu teṣāṃ pratisaṃdhiḥ / antarābhavapratisaṃdhikṣaṇaḥ punarnityamanivṛtāvyākṛta eva vipākatvāt / tata ūrdhva kuśalo 'pyakuśalo (abhidh-s-bh 40) 'pyavyākṛto 'pi yathāsaṃbhavam, cyuticittaṃ sthāpayitvā / antarābhavacyuticittaṃ tu nityaṃ kliṣṭaṃ maraṇabhavavat / upapattipratisaṃdhiḥ punarnityamanivṛtāvyākṛta eveti veditavyam / bodhisattvānāṃ tu praṇidhānabalenopapadyamānānāṃ maraṇacittādikamekāntena sarva kuśalaṃ veditavyam / samāptaḥ samanantara pratyayaprasaṅgaḥ // paricchinnaviṣayālaṃbanataḥ pañcānāṃ vijñānakāyānāmālaṃbanam, pratiniyataviṣayatvāt pañcānāṃ vijñānakāyānām / aparicchinnaviṣayālaṃbanataḥ manovijñānasyālaṃbanam, sarvadharmaviṣayatvānmanovijñānasya / acitrīkāraviṣayālaṃbanato 'vyutpannasaṃjñānāṃ manovijñānasyālaṃbanam, nāmato 'kṣarīkartumaśakyatvāt / citrīkāraviṣayālaṃbanatastadviparya[yā]dveditavyam / savastukaviṣayālaṃbanato dṛṣṭimasmimānaṃ tatsaṃprayuktāṃśca dharmān sthāpayitvā tadanyeṣāmālaṃbanam / avastukaviṣayālaṃbanataḥ sthāpitānāmālaṃbanam, ātmādhiṣṭhānatvāt / vastvālaṃbanato 'nāsravālaṃbanān visabhāgadhātubhūmisarvatragānanivāritavastukāṃścātītānāgatālaṃbanān sthāpayitvā tadanyeṣāmālaṃbanam / parikalpālaṃbanataḥ sthāpitānāmālaṃbanam, svaparikalpamātrālaṃbanāt / viparyastālaṃbanaṃ nityādyākārāṇām / aviparyastālaṃbanamanityādyākārāṇām / savyāghātālaṃbanamaprahīṇajñeyāvaraṇānām / avyāghātālaṃbanaṃ prahīṇajñeyāvaraṇānāmiti // ālaṃbanapratyaye viniścayaḥ - lakṣaṇato 'pi prabhedato 'pi sthitito 'pi parijñānato 'pi prahāṇato 'pyālavanavyavasthānaṃ veditavyam // kathaṃ lakṣaṇataḥ / yo 'rthastatpratibhāsānāṃ cittacaitasikānāṃ dharmāṇāmutpattinimittama, te cotpannāstadarthābhiniveśavyavahārapratyātmāvagamāya bhavanti tadālaṃbanalakṣaṇam // kathaṃ prabhedataḥ / asadālaṃbanaṃ tadyathā viparyastānāṃ cittacaitasikānāmatītānāgatasvapnapratirbibamāyādyālaṃbanaṃ ca / sadālaṃbanaṃ tadanyeṣām / anālaṃbanamālaṃbanaṃ rūpaṃ cittaviprayuktā asaṃskṛtaṃ ca / sālaṃbanamālaṃbanaṃ cittacaitasikā dharmāḥ / samyaktvālaṃbanaṃ tadyathā kuśalam / (abhidh-s-bh 41) mithyātvālaṃbanaṃ tadyathā kliṣṭam / naivasamyakratvanamithyātvālaṃbanaṃ tadyathānivṛtāvyākṛtam / yoniśa ālaṃbanaṃ tadyathā kuśalānāṃ cittacaitasikānām / ayoniśa ālaṃbanaṃ tadyathā kliṣṭānām / naivayoniśonāyoniśastadvinirmuktānām / sabhāgamālaṃbanaṃ tadyathā kuśalādīnāṃ kuśalādīni svabhūmikānāṃ ca svabhūmikaṃ sāsravāṇāṃ ca sāsravamanāsravāṇāṃ cānāsravam / visabhāgamālaṃbanaṃ tadyathā kuśalādīnāmakuśalādīnyanyabhūmikānāṃ cānyabhūmikaṃ sāsravānāsravayoścānāsravasāsravam / nānātvamālaṃbanaṃ tadyathā savitarkavicārāṇāṃ cittacaitasikānām / ekatvamālaṃbanaṃ tadyathāvitarkāvicārāṇām / vibhūtyālaṃbanaṃ tadyathāsaṃjñikaprāyogikānāṃ cittacaitasikānāmākāśavijñānānantyāyatanikānāṃ ca / abhisaṃkṣiptaṃ sūkṣmamālaṃbanaṃ tadyathākiṃcanyāyatanikānām / paryantikaṃ sūkṣmamālaṃbanaṃ tadyathā naivasaṃjñānāsaṃjñāyatanikānām / kleśa ālaṃbanaṃ tenālaṃbyata iti kṛtvā / dharma ālaṃbanaṃ tadyathāryāṇāṃ nāmakāyapadakāyavyañjanakāyāḥ / artha ālaṃbanaṃ tadāśrito 'rthaḥ / parīttamālaṃbanaṃ tadyathā śrāvakayānam / vipulamālaṃbanaṃ tadyathā mahāyānam / nimittamālavanaṃ tadyathā śamathapragrahopekṣānimittāni / animittamālaṃbanaṃ tadyathā nirvāṇaṃ bhavāgrayaṃ ca / tattvamālaṃbanaṃ tadyathā tathatā ṣoḍaśānāṃ cākārāṇāṃ satyāni / vaihārikamālaṃbanaṃ tadyathā nirodhasamāpattiḥ / vaśavartyālaṃbanaṃ tadyathā vimokṣādīnāṃ sarvākārajñatāvasānānāṃ guṇānām / kṣaṇikamālaṃbanaṃ tadyathāśaikṣāṇāṃ tajjanmikameva / anuvartyālaṃbanaṃ tadyathā buddhabodhisattvānām // kathaṃ sthititaḥ / ālaṃbanasyāpariniṣpattitastathā vyavasthāpanāt / caturbhiśca kāraṇairapariniṣpannamālaṃbanaṃ veditavyam - viruddhavijñānanimittatayā, (abhidh-s-bh 42) a[n]ālaṃbanavijñānopalabdhyā, yatnamantareṇāviparyāsaprasaṅgatayā, trividhajñānānuvartanatayā ca / tataśca grāhakasyāpyapariniṣpattiḥ / trividhaṃ jñānaṃ vaśitājñānaṃ vipaśyanājñāna nirvikalpajñānaṃ ca / tatra caturṇā kāraṇānāmudāharaṇāni / pretatiryagmanuṣyāṇāṃ devānāṃ ca yathārha taḥ / tulyavastumanobhedādarthāniṣpattiriṣyate // v1 atītādau tathā svapne pratibiṃbadvaye 'pi ca / asannālaṃbanatvācca tadālaṃbanayogataḥ // v2 arthasyārthatvaniṣpattau jñānaṃ na syādakalpakam / tadabhāvācca buddhatvaprāptirnaivopapadyate // v3 bodhisattve vaśiprāpte 'dhimuktivaśādyataḥ / tathābhāvaḥ pṛthivyādau dhyāyināṃ copalabhyate // v4 niṣpannavicayasyeha dhīmataḥ samādhilābhinaḥ / sarvadharmamanaskāre tathārthakhyānato 'pi ca // v5 jñānacāre 'vikalpe hi sarvārthākhyānato 'pi ca / arthābhāvopagantavyo vijñaptestadabhāvataḥ // v6 kathaṃ parijñānataḥ / lakṣaṇaprabhedasthitīnāṃ yathābhūtajñānataḥ // kathaṃ prahāṇataḥ / śrāvakayānamahāyānābhyāmāśrayaparivṛttitaḥ / śrāvakayānāśrayaparivṛttyā skandhadhātvāyatanālaṃbanebhyo vimokṣo na tu teṣu vibhutvalābhaḥ / mahāyānāśrayaparivṛttyā tūbhayamiti / samāpta ālaṃbanapratyaye yathāgranthaṃ viniścayaḥ / pratiṣṭhādhipatitaḥ vāyumaṇḍalādīnyammaṇḍalādīnām, bhājanalokaḥ sattvalokasya, bhūtāni bhautikānām, indriyāṇi vijñānānāmityevamādi / āvedhādhipatitaḥ sarvasattvasādhāraṇaṃ karma bhājanalokasya, paurāṇaṃ sāsravakarma vipākasyetyevamādi sahabhāvādhipatitaḥ cittaṃ caitasānām, manaskāraḥ cittasya, sparśī vedanāyā ityevamādi / ataḥ paraṃ dvāviśati mindriyāṇyadhikṛtyādhipativyavasthānaṃ veditavyam / tatra viṣayādhipatitaḥ cakṣuḥśrotraghrāṇajihvākāyamanaindriyānām, tadādhipatyena rūpādyabhinirvṛtteḥ / (abhidh-s-bh 43) prasavādhipatitaḥ strīpuruṣendriyayoḥ, tadādhipatyena garbhāvakramaṇāt / sthānādhipatito jīvitendriyasya, tadvaśena nikāyasabhāgasthānāt / phalopabhogādhipatitaḥ sukhaduḥkhasaumanasyopekṣendriyāṇām, tadadhiṣṭhāneneṣṭāniṣṭavipākapratisaṃvedanāt / laukikaviśudhyadhipatitaḥ śraddhāvīryasmṛtisamādhiprajñendriyāṇām, taiḥ kleśaviṣkambhaṇāt / lokottaraviśudhyadhipatito 'nājñātamājñāsyāmīndriyasyājñendriyasyājñātāvīndriyasya ca vyavasthānaṃ veditavyam, tairanuśayasamudghātāditi // vijñānāvirahitatatsādṛśyendriyaviṣayaprabandhotpattitaḥ sabhāgaṃ veditavyam, vijñānasahitasya vijñānasādṛśyenendriyasya viṣayeṣu prabandhenotpatteḥ vijñānavṛttisādṛśyārthena tadindriyaṃ sabhāgamityucyate / vijñānavirahitasvasādṛśyaprabandhotpattitastatsabhāgam, vijñānena viprayuktasyendriyasya svātmasādṛśyena prabandhotpattirindriyalakṣaṇasādṛśyārthena tatsabhāgaṃ veditavyam / rūpaskandhaikadeśaścakṣurādipañcendriyalakṣaṇaḥ / pañca rūpīṇi dhātvāyatanāni cakṣurādīnītyeva / vedanotpattyāśrayarūpata iti yadrūpamāśritya vedanotpadyate tadupāttamityucyate / rūpaskandhaikadeśaḥ sādhiṣṭhānendriyasaṃgahītaḥ / pañca rūpīṇi dhātvāyatanāni cakṣurādīni / caturṇāṃ caikadeśaḥ rūpagandharasaspraṣṭavyānāmindriyāvinirbhāgī // viṣayagrahaṇādhipatitaścakṣurādīnāṃ ṣaṇṇām, tadādhipatyena rūpādyālaṃbane cittacaitapravṛteḥ / kulaprabandhādhipatitaḥ strīpuruṣendriyayoḥ, tataḥ putrapautrādyanvayapravṛtteḥ / śeṣaṃ yathādhipatipratyaye nirdiṣṭaṃ tathānugantavyam / rūpaskandhaikadeśaścakṣuḥ śrotraghrāṇajihvākāyastrīpuruṣendriyalakṣaṇaḥ / saṃskāraskandhaikadeśo jīvitaśraddhāvīryasmṛtisamādhiprajñendriyalakṣaṇaḥ / dvādaśa dhātava indriyavijñānadhātavaḥ / ṣaḍāyatanānyādhyātmikāni / dharmadhātvāyatanaikadeśaśca jīvitendriyaṃ sukhādīni śraddhādāni pañca // duḥkhā vedanā duḥkhātmikā satī svenaiva lakṣaṇena duḥkhaduḥkhatāḥ / tadutpattinimittabhūtāstvindriyārthāstatsaṃprayuktāśca duḥkhavedanīyatvādduḥkhaduḥkhatā draṣṭavyā // sukhāyā vedanāyāstadvedanīyānāṃ ca dharmāṇāṃ vipariṇāmena daurmanasyotpādāt tadvipariṇatirvipariṇāmaduḥkhatā / tatra cānunayena cittasya vipariṇamanaṃ vipariṇāmaduḥkhatā veditavyā / yathoktamavadīrṇo vipariṇatena citteneti // aduḥkhāsukhā vedanālayavijñānasaṃprayuktā tadvedanīyāśca saṃskārā duḥkhavipariṇāmaduḥkhatayodauṣṭhulyenānugatatvāttena duḥkhatādvayenāvinirmuktatvādekadā duḥkhāvasthāṃ bhajante ekadā sukhāvasthāṃ, na nityakālamaduḥkhāsukhāvasthā eva bhavanti / tasmādanityatānubandhārthenāyogakṣematvātsaṃskāraduḥkhatā veditavyā / skandhānām / trayāṇāṃ dhātūnāṃ manodharmamanovijñānadhātūnām / dvayoścāyatanayormanodharmāyatanayoḥ / ekadeśaṃ sthāpayitvānāsravalakṣaṇam, tadanyāni sarvāṇīti // akuśalasya kuśalasāsravasya cāyatyā sasaṃprayogamālayavijñānaṃ vipākaḥ / atastena vipākena tadubhayaṃ savipākamityucyate / skandhānām / daśānāṃ dhātūnāṃ vijñānarūpaśabdadharma dhātūnām / caturṇā cāyatanānāṃ rūpaśabdamanodharmāyatanānām / ekadeśo 'vyākṛtānāsravavarjaḥ / ālayavijñānāttadanyattu cakṣurādikaṃ ca sukhaduḥkhādikaṃ ca tadvipākrajamityākhyāṃ labhate tato jātamiti kṛtvā / pariṇatitaḥ pāriṇāmikaḥ kavaḍīkāra āhāraḥ, pariṇāmakāle indriyamahābhūtapoṣaṇāt / viṣayato vaiṣayikaḥ sparśāhāraḥ, iṣṭaviṣayā dhiṣṭhānena sparśenāśrayānugrahaṇāt / āśāta āśikaḥ manaḥ saṃcetanāhāraḥ, abhipretavastuprativaddhāśāvaśenāśrayānugrahaṇāt / upādānata aupādānikaḥ vijñānamāhāraḥ, ālayavijñānopādānavaśenātmabhā vopasthānāt / tathāhi tadviyukta āśrayaḥ pūtībhavatīti / punaścatvāro 'pyāhārāḥ samasya caturbhiḥ prabhedairvyavasthāpyante / tadyathā aśuddhāśrayasthitikaḥ kāmāvacarāṇāṃ pṛthagjanānām, sakalabandhanatvāt / śuddhāśuddhāśrayasthitikaḥ śaikṣāṇāṃ rūpārūpyāvacarāṇāṃ ca pṛthagjanānām, sāvaśeṣavandhanatvāt / śuddhāśrayasthitiko 'rhatām, sarvabandhanavinirmuktatvāt / sthitisāṃdarśiko buddhānāṃ bodhisattvānāṃ ca mahāprabhāvaprāptānām, āhāravaśena sthitiriti saṃdarśanamātratvāt // asaṃskṛtaikadeśaḥ niṣpannasvabhāvaḥ sottaramiti nirvāṇaṃ muktvā, tasya sarvadharmāgratvādiśuddhāyāśca tathatāyāstallakṣaṇatvāt // samāsataḥ prabhedastrividhaḥ, trividhaṃ svabhāvamadhikṛtya pudgalanairātmyanayena veditavyaḥ / tatra parikalpitaḥ svabhāvaḥ skandhādīnyadhiṣṭhāyāvidyamāna ātmādisvabhāvo yaḥ parikalpitaḥ / paratantraḥ svabhāvastānyeva skandhādīni yatrāsāvātmadyabhūtavikalpaḥ pravṛttaḥ / pariniṣpannaḥ svabhāvo bhāvābhāvaviyuktalakṣaṇā hi tathatā, skandhādiṣvātmādyabhāvanairātmyāstitālakṣaṇatvāt // lakṣaṇaprabhedo dharmāṇāṃ svabhāvamadhikṛtya, rūpaṃ vedanetyevamādi / prakāra[pra]bhedo viśeṣamadhikṛtya, dravyasantaḥ prajñaptisanta ityevamādi / āśrayaprabhedaḥ pratyātmabhāvaṃ skandhādīnāṃ nānātvamadhikṛtya / saṃtatiprabheda ekasminapyātmabhāve skandhādīnāṃ pratilakṣaṇamanyathātvamadhikṛtya // bahirmukhaprabhedo yadbhūyasā kāmāvacara iti bhūyograhaṇaṃ niṣpandadharmahetukaśrutacintāmayavyudāsārtham // samāptaḥ prabhedaḥ // lakṣaṇasaṃgraheṇa rūpaskandho rūpaskandhenaiva saṃgṛhīto vistareṇa yāvaddharmāyatanaṃ dharmāyata[ne]naiva / dhātusaṃgraheṇa sarvāṇi skandhadhātvāyatanānyālayavijñānena saṃgṛhītāni, sarveṣāṃ tatra bījato 'stitvāt / jātisaṃgraheṇa skandhaiḥ rāśyādyarthayuktā rūpādayaḥ sarve saṃgṛhītā vilakṣaṇā apyanyonyaṃ svalakṣaṇenaikajātīyatvāt / evaṃ dhātubhiścāyatanaiścopabhogadhāraṇārthayuktā āyadvārārthayuktāścakṣurādayaḥ saṃgṛhītā veditavyāḥ / avasthāsaṃgraheṇa skandhā ekajātīyā api sukhādyavasthāṃ niyamayya sukhāvasthāḥ sukhāvasthaireva saṃgṛhītā na duḥkhādyavasthaiḥ / evaṃ duḥkhāvasthāduḥkhāsukhāvasthāśca tadavasthai[re]va saṃgṛhītāḥ / yathā skandhā evaṃ dhātava āyatanāni ca / sahāyasaṃgraheṇa rūpaskandhaḥ saha tadāśritairvedanādibhiḥ sahāyairgṛhyamāṇaḥ pañcabhiḥ skandhaiḥ saṃgṛhītaḥ / evaṃ vedanādayāpi pratyekaṃ saparivārā gṛhyamāṇāḥ pañcabhiḥ skandhaiḥ saṃgṛhītā bhavanti / tathā dhātava āyatanāni ca saparivārāṇi pratyekaṃ sarvardhātubhirāyataneśca saṃgṛhītāni veditavyāni / ekadeśasaṃgraheṇa śīlaskandho rūpaskandhaikadeśena saṃgṛhītaḥ / samādhiprajñāskandhau saṃskāraskandhaikadeśena / kāmavyāpādahiṃsādhātavo dharmadhātvekadeśena saṃgṛhītāḥ / ākāśānantyāyatanādīni manodharmāyatanaikadeśena saṃgṛhītāni / evaṃ kṛtvā yāvanto dharmāḥ skandhadhātvāyatanaiḥ saṃgṛhītāḥ sūtrāntareṣu teṣāmanyatamasaṃgraha ekadeśasaṃgraho veditavyaḥ / sakalasaṃgraheṇa duḥkhaskandhaḥ pañcabhirupādānaskandhaiḥ saṃgṛhītaḥ, kāmadhāturaṣṭādaśabhirdhātubhiḥ, asaṃjñi sattvāyatanaṃ daśabhirāyatanaṃgandharasāyatanavarjaiḥ saṃgṛhītam / evaṃ kṛtvā yāvanto dharmāḥ skandhadhātvāyatanaṃḥ saṃgṛhītāḥ sūtrāntareṣu teṣāmaśeṣataḥ saṃgrahaḥ sakalasaṃgraho veditavyaḥ / itaretarasaṃgraheṇa skandhāḥ pratyekaṃ dhātubhirāyatanaiśca saṃgṛhītāḥ, yathāyogamevaṃ dhātavaḥ skandhāyatanarāyatanāni skandhadhātubhiḥ saṃgṛhītāni [iti] vistareṇāvagantavyam // saṃgrahalakṣaṇaṃ punarlokaprasiddhasaṃgrahānusāreṇa ṣaḍidvadhaṃ draṣṭavyam / tatpunaḥ katamat / padasthānasaṃgraho yathā jambūdvīpasaṃgṛhītā manuṣyāḥ, araṇyasaṃgṛhītā mṛgā iti loke ucyate tathehāpi cakṣurādibhiḥ cakṣurvijñānādīnāṃ saṃgraho veditavyaḥ / nibandhasaṃgraho yathā rajjvādinā kāṣṭhabhārādikasya tathā kāyena cakṣurādonāmindriyāṇām / tulyārthasaṃgraho yathā samānasarvaprayojanānāṃ visrambhiṇāṃ manuṣyāṇāṃ parasparaṃ tarthakālaṃbanapravṛttānāṃ saṃprayuktānāmānyonyam / upādānasaṃgraho yathā svāminā ātmīyataḥ parigrahītādīnā dāsādīnāṃ tathālayavijñānenātmabhāvasya / avisārasaṃgraho yathā ghaṭenodakasya tathā samādhinā tadanyeṣāṃ cittacaitasikānām / abhisaṃkṣepa[saṃ]graho yathā samudreṇa nadīnāṃ tathā rūpaskandhena cakṣurādonāmiti / tadatrābhisakṣapasaṃgrahamadhikṛtyakādaśavidhaḥ saṃgraho veditavyaḥ // paramāṇudeśe sarveṣāṃ deśināmityekaparamāṇuparyāpannānāṃ rūpādīnāmavinirbhāgaḥ samānadeśatvena veditavyaḥ / paramāṇorūrdhva sarveṣāṃ deśināṃ miśrībhāvaḥ tadyathā kaluṣe pānīye appṛthivīparamāṇūnāṃ paramparam / deśināmeva samudāyināmanyonyaṃ samavadhānaṃ tadyathā bhittau mṛtpiṇḍena mṛtpiṇḍāntarasya / sahabhāvasaṃ[pra]yoga ekātmabhāve kṣaṇikānāṃ skandhādīnām / kṛtyānuṣṭhānasaṃprayoga ekasmin prayojane prayuktānāmanyonyam / saṃpratipattisaṃprayogaḥ parabhāvena na svabhāvena tadyathā cittaṃ cittāntareṇa na saṃprayujyate, vedanā vedanāntareṇetyavamādi / na viruddhayostadyathā rāgadveṣayoḥ kuśalākuśalayorvetyevamādi / na visadṛśakālayostadyathā vartamānānāgatayoratītavartamānayorvā / na visabhāgadhātubhūmikayostadyathā kāmāvacararūpāvacarayoḥ prathamadvitīyadhyānabhūmikayorvetyevamādi / sarvatragaḥ saṃpratipattisaṃprayoga vedanādīnāṃ ṣaṇṇāṃ sarvāsvavasthāsveṣāṃ vinānyonyamabhāvāt / ucitastadekatyānāṃ ca śaikṣāśaikṣāṇāmityekāntalaukikānāṃ kuśalānāmakuśalāvyākṛtānāṃ ca yathāsaṃbhavam / ādyataduttarāṇāmityapūrvajātīyatvena prathamakṣaṇotpannānāṃ dvitīyādikṣaṇotpannānāṃ ca lokottarāṇāmanucitatvajñāpanārtham // samanvāgamo lakṣaṇataḥ pūrvavattadyathā kuśalādīnāṃ dharmāṇāmācayāpacaye prāptiḥ pratilambhaḥ samanvāgama iti prajñaptiḥ / bījasamanvāgama iti kāmadhātau jātau bhūtastraidhātukaiḥ kleśopakleśaiḥ samanvāgata ityavītarāgaṃ pṛthagjanamadhikṛtyaitadvaiditavyam / vītarāgastu tatrordhvaṃ vā jāto yato bhūmervītarāgastadbhūmikairasamanvāgataḥ samanvāgataśca, pratipakṣeṇopahatatvādasamuddhātitatvāccānuśayato yathākramam / upapattiprātilambhikaṃśca kuśalariti yatra jātastadbhūmikaireva / traidhātukapratipakṣalābhīti lokottaramārgalābhī / yasya yasya prakārasya pratipakṣa utpanna iti bhāvanāprahātavyasyādhimātrādeḥ kleśasya / tasya tasya bījasamanvāgamenāsamanvāgato 'nuśayataḥ samuddhātitatvāt / vaśitāsamanvāgamaḥ prāyogikānāṃ kuśalānāmiti śrutamayādīnāṃ satyapi bīje tadabhyāsakṛtāṃ tajjanmikīṃ bījapuṣṭimantareṇa saṃmukhīkartumaśakyatvāt / tadekatyānāṃ cāvyākṛtānāṃ śaṃlpasthānikanairmāṇikacittaprabhṛtīnām // mokṣahetuvaikalyādātyantika eṣāṃ hetvasamanvāgama iti / mokṣaprāptihetvasamanvāgama ityarthaḥ / kaḥ punarmokṣaprāptihetuḥ / yasyaivaṃ tathatāyāṃ kleśadauṣṭhulyaṃ saṃniviṣṭaṃ bhavati tatsati pratipakṣānukūlapratyayalābhe śakyate samuddhātayitum, sa bhavyatā rthena heturityucyate / viparyayāddhetuvaikalyaṃ veditavyam // ii satyaviniścayo nāma dvitīyaḥ samuccayaḥ tatsattvajanmato janmādhiṣṭhānataśceti yaśca jāyate sattvalokaḥ, yatra ca jāyate bhājanaloke, tadubhayaṃ duḥkha mityuktaṃ bhavati / yaśca sattvaloko yaśca bhājanalokaḥ karmakleśajanitaḥ karmakleśādhipateya ityābhyāṃ tayoḥ sattvabhājanalokayorduḥkhatvakāraṇaṃ jñāpayati // api khalu jātirduḥkhamityevamādi pūrvaṃ samasya duḥkhasatyalakṣaṇaṃ vyutpādyādhunā duḥkhasatyamārabhya sūtroktasya nirdeśasyārtha vibhaktumārabhate // jātirduḥkhaṃ saṃvādaduḥkhatāṃ tadanyadukhasvāśrayatāṃ copādāyeti mātuḥ kukṣāvāmapakvāśayayorantarāle āsīnasya niṣkrāmato vā kukṣervividhāśucidravyāsaṃpīḍāṅgasaṃmardaduḥkhānubhavanārthena, jātau satyāṃ jarādiduḥkhābhyanuṣaṅgārthena ca yathākramam // ṣaṭ samānānyaṣṭau bhavanti vipariṇatidukhaṃ tridhā kṛtvā // jātyādibhirduḥkhaduḥkhatāparidīpanavacanaṃ duḥkhavedanīyadharmasvalakṣaṇārthena / priyavināmāvādinā vipariṇāmaduḥkhatāparidīpanavacanaṃ prāptāprāptasukhavedanīyadharmavipariṇatisvalakṣaṇārthena / pañcopādānaskandhā duḥkhamityanena (abhidh-s-bh 50) saṃskāraduḥkhatāparidīpanavacanaṃ dvayāvinirmokṣānityetā nubandhayogakṣemārthena // jātirdukhamityevamādi saṃvṛtisatyena dukham, laukikajñānaviṣayatvāt / pañcopādānaskandhā duḥkhamiti paramārthasatyena dukham, saṃniveśatathatāmukhena lokottarajñānaviṣayatvāt // duḥkhasāmānyalakṣaṇe yairākārairyogine duḥkhasatyaṃ vyavacārayanti, tadyathānityato duḥkhataḥ śūnyato 'nātmataśca // tatra dvādaśavidhena lakṣaṇenānityaṃ duḥkhasatyaṃ veditavyam / tatpuna rasallakṣaṇaṃ yathā nāsti sarvadā duḥkhasatyamā[tmā]tmoyasvabhāvamiti yo 'rthaḥ so 'rtho 'nityaṃ duḥkhasatyamiti / akārasya pratiṣedhārthatvāt nityaśabdasya ca sarvakālārthatvāditi / vināśalakṣaṇaṃ saṃskārāṇāṃ bhūtvābhāvaḥ / vipariṇatilakṣaṇaṃ prabandhāsādṛśyena pravṛttiḥ / viyogalakṣaṇaṃ tadavastheṣveva vastuṣu svabhāvavaśitvabhraṃśaḥ kvacitparaiḥ svīkaraṇamapi veditavyam / saṃnihitalakṣaṇaṃ yattadānīmevānubhūyamānānityatā / dharmatālakṣaṇaṃ yāmavaśyamanubhaviṣyati / kṣaṇalakṣaṇamātmalābhānantaramavaśyavināśitā / prabandhalakṣaṇamanādimati saṃsāre ājavaṃjavībhāvena vṛttiḥ / vyādhijarāmaraṇalakṣaṇaṃ dhātuvaiṣamyaṃ khalityādikaṃ sthitikālāvedhopayogaśca / cittacittākāravṛttilakṣaṇaṃ vipakṣapratipakṣāvasthānāvasthitatvam / bhogasaṃpattilakṣaṇaṃ sarvalaukikasamṛddho nāmanātyantikatayā durantatvam / bhājanasaṃvartavivartalakṣaṇaṃ mahāpṛthivyādināmagnyādibhiḥ punaḥ punarvināśa[ta] utpādataśca, agnyambuvāyusaṃvartanībhirdahanakledanaśoṣaṇātmikābhiryathākramam / prathamadvitīyatṛtīyadhyānasthānāvasāne lokasaṃniveśe saṃvṛtte tadūrdhvaṃ yānyavaśiṣyante dvitīyatṛtīyacaturthadhyānasyānāntarāṇi tāni tāsāṃ śīrṣāṇi veditavyāni / caturthadhyānabhūmikānāṃ tarhi vimānānāṃ kena saṃvartavivartaḥ / na kena cidbāhyena, taireva tu sarvairjāyamānaiḥ saha tāni vimānāni nirvartante cyavamānaiḥ saha (abhidh-s-bh 51) tāni nirudhyanta iti / sa eva teṣāṃ saṃvartavivarto veditavyaḥ / yaiḥ kalpasya niryāṇaṃ bhavatīti parisamāptirbhavatītyarthaḥ / eko 'ntarakalpo 'pakarṣaḥ vivartakāle ekānnaviṃśati[ta]maḥ / aṣṭādaśa utkarṣāpakarṣāḥ / tata ūrdhvameka utkarṣaḥ paścimaḥ / āyukṣayānmaraṇaṃ kālacyutimadhikṛtya yāvadākṣepamāyuṣaḥ parisamāptatvāt / puṇyakṣayādakālacyuti[madhikṛtya] samāpattyāsvādanatayā tadāyurākṣepakakarmabhāvanopadhātāt / karmakṣayātprabandhacyutimadhikṛtya, tasminnāyatane upapadyāparaparyāyavedanīyakarmaṇa upayuktatvādabhāvādvā tatra bhūyo 'nutpattito veditavyam // aṣṭākāraṃ vā duḥkhamiti saṃbādhaduḥkhatādi / utpādāṃśikī anityatā abhūtvā bhāvaḥ, sa ca duḥkhapakṣyāṇāṃ saṃskārāṇāṃ bādhanātmakaḥ / iti tāmanityatāṃ pratītya duḥkhaduḥkhatā prajñāyate / vyayāṃśikī bhūtvābhāvaḥ, sa ca sukhapakṣyāṇāṃ saṃskārāṇāmanabhipretaḥ / iti tāṃ pratītya vipariṇāmaduḥkhatā prajñāyate / sadauṣṭhulyānāṃ saṃskārāṇāṃ prabandhenodayo 'pyanabhipretaḥ, vyayo 'pīti tadubhayāṃśikīmanityatāṃ pratītya saṃskāraduḥkhatā prajñāyate / saṃskārānityatāṃ saṃskāravipariṇāmatāṃ ca saṃdhāyoktam - mayā yatkiṃcidveditamidamatra duḥkhasyetyayamaduḥkhāsukhasya sukhasya ca veditasya duḥkha vacane 'bhisaṃdhirveditavyaḥ / duḥkhasya tu veditasya duḥkhatvena prasiddhatvālloke na tatra punarabhisaṃdhirucyata iti / yeṣu cānityeṣu saṃskāreṣu jātyādikaṃ prajñāyate [teṣām] anityatvāt duḥkhamityabhisaṃdhirveditavyaḥ / anyathā mārgo 'pyanityatvādduḥkhaṃ syāditi // śūnyatālakṣaṇaṃ nityādilakṣaṇasyātmanaḥ saṃskārebhyo 'rthāntarabhūtasya teṣvabhāvaḥ / teṣāṃ ca saṃskārāṇāṃ nityakālaṃ tadrahitaprakṛtikalakṣaṇasya (abhidh-s-bh 52) nairātmyasya bhāvastadubhayaṃ śūnyatetyucyate / svabhāvaśūnyatā parikalpitaṃ svabhāvamu[pā]dāya, tasya svalakṣaṇenaivābhāvāt / tathābhāvaśūnyatā paratantraṃ svabhāvamupādāya, tasya yena yena prakāreṇa parikalpyate tena tena prakāreṇābhāvāt / prakṛtiśūnyatā pariniṣpannaṃ svabhāvamupādāya tasya śūnyatāprakṛtikatvāt // anātmalakṣaṇaṃ punasteṣāmeva saṃskārāṇāmātmavādibhiḥ parikalpitenātmalakṣaṇenānātmalakṣaṇatā // vināśādilakṣaṇānityatā prasiddhā, kṣaṇikalakṣaṇā tu na prasiddhā sarvasaṃskārāṇāmataḥ sā prasādhayitavyā / tatra cittacaitasikānāṃ kṣaṇikatvaṃ loke prasiddhamataḥ tenāprasiddhaṃ rūpasya kṣaṇikatvaṃ prasādhyate / kathamiti / cittopāttatāmupādāya, kṣaṇikena hi cittena kāya upātta / kenārthena / cittaikayogakṣematāmupādāya, tathāhi kāyaḥ savijñānaka eva samudāgacchati vijñānāpakrāntyā ca pūtībhavati / tasmāccittenaikayogakṣematvāttadivāsya kṣaṇikatvaṃ veditavyam / kiṃ ca cittāśrayatāmupādāya, cittasya hi [vi]kāreṇa kāyasya vikāro dṛśyate sukhaduḥkharāgadveṣādyavasthāsu / ataḥ pratikṣaṇaṃ vikāriṇaścetaso 'nuvidhānāt kāyasya kṣaṇikatvaṃ siddham / cittādhipatyasaṃbhūtatāmupādāya, cittasya hi sendriyaḥ kāya āśrayaḥ prasiddhaḥ, yasya ca ya utpatyāśrayo nāsau svavināśamantareṇa tasyāśrayībhavandṛṣṭaḥ / tadyathāgnyaṃkurādīnāmindhanabījādikaḥ / tasmātpratikṣaṇaṃ cittasyāśrayabhāvātpratikṣaṇameva vinaśyatīti siddham / cittasyādhipatyasaṃbhūtatāmupādāya, sarvaṃ hyādhyātmikabāhyaṃ rūpaṃ cittasyādhipatyena saṃbhavati / ataḥ kāraṇasya kṣaṇikatvātkāryasya kṣaṇikatvaṃ veditavyam, ye hetavo ye pratyayāḥ rūpasyātpādāya te 'pyanityāḥ, anityān khalu hetupratyayān pratītyotpannaṃ rūpaṃ kuto nityaṃ bhaviṣyatīti sūtrapadānusāreṇa / cittavaśavarttitāṃ copādāya, prabhāvaviśiṣṭasya ca cittasya (abhidh-s-bh 53) rūpaṃ vaśe vartate, tena yatheṣṭaṃ pariṇāmāt / ataḥ pratikṣaṇamanyathādhimokṣe satyanyathotpādātkṣaṇikatvasiddhiḥ / api khalu ante vikāropalabdhitāmupādāya, na hi pratikṣaṇaprakṛtivikāritāmantareṇākasmiko rūpasyānte vikāro yuktaḥ, sa copalabhyate / tasmātsvāsāṃtānikapratikṣaṇavikārābhivṛddhihetukatvādantyasya rūpavikārasya kṣaṇikaṃ rūpamiti siddham / utpannasya cānapekṣya pratyayaṃ svarasavināśitāmupādāya, sarvasyotpannasya vināśaḥ pratyayamanapekṣya svarasenaiva bhavati / ataḥ pratyayāntaranirapekṣo 'vaśyaṃbhāvī vināśa utpannamātrasyaiva bhāvasya na bhavati paścādbhatīti [na] kiṃcidviśeṣaṇamasti / tasmātsarveṇa vināśinotpannamātreṇa vinaṣṭamiti siddhaṃ kṣaṇikatvam // ekapradeśāśrayibhāvārtha upādāyārthaḥ, bhūtadeśanirapekṣasya pṛthak svatantravṛttitāsāmārthyābhāvāt / asti samudāya ekabhautikastadyathā śuṣko mṛtpiṇḍaḥ / asti dvibhūtikaḥ sa evārdraḥ / asti tribhūtikaḥ sa evoṣṇaḥ / asti sarvabhūtikaḥ sa evārdra uṣṇaśca mṛtpiṇḍo gamanāvasthāyāmiti / asti samudāya ekopādāyarūpikastadyathā prabhā / dvyupādāyarūpikastadyathā śabdagandho vāyuḥ / tryupādāyarūpikastadyathā dhūmaḥ, tasya rūpagandhaspraṣṭavyaviśeṣaprabhāvitatvāt / spraṣṭavyaviśeṣaḥ punaratra laghutvaṃ veditavyam / caturupādāyarūpikastadyathā guḍapiṇḍaḥ / pañcopādāyarūpikastadyathā sa eva saśabdaḥ / itya[nya]trāpi yadyatropalabhyate bhūtaṃ bhautikaṃ vā tatra tadastīti veditavyaṃ nānyatra / niḥśarīraḥ paramāṇuriti niḥsvabhāvo vyavasthānamātramityarthaḥ, apakarṣamaryādābhāvāt / buddhyā paryantabhedatastu paramāṇuvyavasthānaṃ buddhyā yāvānavayapāpakarṣaparyantaḥ śakyate prabhettuṃ tāvatā paramāṇuvyavasthānaṃ kriyate / kiṃ punaḥ kāraṇaṃ yadevaṃ niḥśarīro 'pi paramāṇurvyavasthāpyate / piṇḍasaṃjñāvibhā[va]natāmupādāya, avayavaśo hi buddhyā bhidyamāne rūpe sarvametadekaṃ rūpamiti piṇḍasaṃjñā vigacchati, yataḥ pudgalanairātmyapraveśasyānukūlyaṃ bhavatīti / (abhidh-s-bh 54) rūpadravyāpariniṣpattipraveśatāṃ copādāya, evaṃ hi buddhyā bhidyamānaṃ rūpaṃ na kiṃcidbhavatīti matvā rūpadravyasyāpariniṣpattiṃ praviśati, yato vijñaptimātrāvatāreṇa dharmanairātmyapraveśasyānukūlyaṃ bhavatīti // vipuladuḥkhamasaṃlikhitaṃ kāmāvacaramanupacitakuśalamūlānām, sarvaduḥkhatāgatiyoniprabhāvitatvāt kāmadhātoranupacittakuśalamūlatvenānāvṛtaṃ sarvagatigamanatvācca yathākramaṃ tadvipulamasaṃlikhitaṃ ca veditavyam saṃlikhitaṃ tadevotpannamokṣabhāgīyānām, avaśyaṃ parinirvāṇaniyamāt / saṃlikhitāsaṃlikhitaṃ tadeva kāmāvacaraṃ duḥkhaṃ laukikavairāgyāvaropitakuśalamūlānām, duḥkhaduḥkhatādisamatikramaniyamitatvādanātyantikatvācca yathākramam / evaṃ madhyāsaṃlikhitādīni yathāyogaṃ yojayitavyāni / mahāsaṃlekhapratyupasthānamanekasattvasaṃtānikaduḥkhāpanayanapratyupasthānāt // kuśalādicittasya maraṇamityātmasnehasaṃprayuktāccyuticittāpavargāvasthāmadhikṛtya veditavyam / manomaya upapādukatvena, cittamātrahetukatvāt / gandharvo gandhenārvaṇāt gandhānusāreṇo papattideśa[ga]manādityarthaḥ / paraṃ saptāhaṃ tiṣṭhatyantareṇa ca cyavate yadyupapattipratyayān labhate / atha na labhate saptāhātpareṇa cyutvā punarantarābhava eva nivartate / evaṃ yāva[t] saptakṛtvaḥ tataḥ pareṇa ekadā ca vyāvartate yadi tadavasthā syādyatropapattipratya[ya] / balavanta āmukhībhūtā bhavanti caturthadhyānalābhino 'rhattvābhimānino bhikṣostadbhūmikāntarābhavābhinirvṛttau mokṣāpavādi kamithyādṛṣṭipratilambhānnārakāntarābhavābhinirvṛttivat / tatrasthaśca karmopacinoti, pūrvāvedhavaśena kuśalādicetanāsamudācārāt / sabhāgāṃśca sattvānpaśyati yaiḥ saha pūrva tatkuśalamakuśalaṃ vā caritaṃ bhavati taiḥ saha vartamānamātmānaṃ svapna iva saṃjānīte / yatra cāsāvupapanno tatpūrvakālabhavākṛtirnirvartate / tata ūrdhvamindriyābhinirvṛttiryathā pratītyasamutpāda iti nāmarūpādyānupūrvyā / yathoktam - kalalaṃ prathamaṃ bhavati kalalājjāyate 'rbudam / arbudājjāyate peśī peśīto jāyate dhanam // ghanātpraśākhā jāyante keśalomanakhādayaḥ / indriyāṇi ca rūpīṇi vyañjanādyanupūrvaśaḥ // samudayasatyaṃ yato duḥkhaṃ samudeti / tatpunaḥ katamat / kleśāḥ kleśādhipateyaṃ ca karma iti sāsravamityarthaḥ / yadyevaṃ kimartha bhagavatā tṛṣṇaiva samudayanirdeśe nirdiṣṭā / sarvatragatvena prādhānyāt / tṛṣṇā vastusarvatragā prāptāprāptasarvātmabhāvaviṣayavastuvyāpanāt / prāpte ātmabhāve tṛṣṇā, aprāpte paunarbhavikī / prāpteṣu viṣayeṣu [nandīrāgasahagatā / aprāpteṣu viṣayeṣu] tatratatrābhinandinī veditavyā / avasthāsarvatragā duḥkhaduḥkhatāditryavastheṣu saṃskāreṣvanuga[ta]tvāt / tatra duḥkhaduḥkhatāvastheṣu prāpteṣu viyogatṛṣṇā, aprāpteṣvasaṃyogatṛṣṇā / vipariṇāmaduḥkhatāvastheṣu aviyogatṛṣṇā saṃyogatṛṣṇā ca, prāptāprāptabhedāt / saṃskāraduḥkhatāvastheṣu saṃmohatṛṣṇā, kleśadauṣṭhulyaprabhāvitatvādaduḥkhāsukhavedanāprabhāvitatvācca / ālayavijñānaṃ viśeṣeṇa saṃskāraduḥkhatāvasthaṃ tatra cātmasaṃmohasukhena tṛṣṇā pravṛttā veditavyā / adhvasarvatragā triṣvapyadhvasvanugatatvāt / atīte tāvadadhvanyapekṣākāreṇānugatā, anāgate abhinandanākāreṇa, pratyutpanne adhyavasānākāreṇa / dhātusarvatrikā traidhātukaspharaṇātkāmarūpārūpyatṛṣṇābhiḥ / eṣaṇāsarvatrikā tayā kāmabhavamithyābrahmacaryaiṣaṇāt / kāmaiṣaṇayā kāmadhātoraparimucyamānastatraiva duḥkhaṃ nirvartayati / tathā bhavaiṣaṇayā rūpārūpyadhātvoḥ dukhaṃ nirvartayati / mithyābrahmacaryaiṣaṇayā saṃsārādaparimucyamānastatra saṃsaratīti / prakārasarvatrikā śāśvatocchedaprakārānugatatvādbhavavibhava tṛṣṇābhyām // dṛṣṭeḥ prañcākāro bhedaḥ - satkāyadṛṣṭirantagrāhadṛṣṭimithyādṛṣṭiḥ dṛṣṭiparāmarśaḥ śīlavrataparāmarśa iti // apraśāntalakṣaṇatā kleśānāṃ sāmānyalakṣaṇaṃ veditavyam / sā punaḥ ṣaḍākārā tadyathā vikṣepāpraśāntatā viparyāsāpraśāntatā auddhatyāpraśāntatā styānamiddhāpraśāntatā pramādāpraśāntatālajjāpraśāntatā ca // kleśānuśayaścāprahīṇo bhavatīti tatpakṣasya dauṣṭhulyasyāsamudghāti tatvāt / kleśasthānīyaśca dharma ābhāsagato bhavati raṃjanīyādiḥ / tatra cāyo niśomanaskāraḥ pratyavasthito bhavatīti tasminviṣaye śubhanimittādyudgrāhako rāgādyutpattyanukūlaḥ // avidyā dṛṣṭivicikitsā ūrdhvabhūmyālaṃbanā api santi na punarāsāṃ sā bhūmiḥ sākṣādālaṃbanaṃ veditavyaṃ yathā svabhūmiḥ, tatparikalpamukhapravṛttatvāt tu tadālaṃbanavyavasthānaṃ veditavyam / tatrāvidyā ūrdhvabhūmyālaṃbanā yā dṛṣṭisaṃprayuktā / dṛṣṭiḥ satkāyadṛṣṭi sthāpayitvā, na hi parabhūmikān saṃskārānahamityabhiniviśamāno dṛṣṭa iti / ūrdhvabhūmikasya tu kleśasyādhobhūmirālaṃbanaṃ na bhavati, tato vītarāgatvāt / nirodhamārgālaṃbanasya tau nālaṃbanam, lokottareṇa jñānena tatpṛṣṭhalabdhena vā pratyātmavedanīyatvāt / tat parikalpitaṃ tvasyālaṃbanamiti vaktavye tatparikalpastvasyālaṃbanamiti vacanam, tadavyatirekātparikalpitasya // rāgaḥ pratidhena na saṃ[pra]yujyate, ekāntaviruddhayorekatra vṛttyayogāt / vicikitsayāpi na saṃ[pra]yujyate, na hi vicikitsāvyavasthitabuddhiradhyavasyatīti / śiṣṭaistvasya mānādibhiraviruddhatvātsaṃprayogo veditavyaḥ / pratigho mānena dṛṣṭyā ca na saṃprayujyate, na hi yo yatra vastuni pratihatastena sa unnatiṃ gacchati tadvā saṃtīrayituṃ śaknotīti, evamanyadapi yojayitavyam // krodhādaya anyonyaṃ na saṃprayujyanta iti viruddhā viruddhairna saṃ[pra]yujyante / tadyathā rāgāṃśikāḥ pratighāṃsikaiḥ / aviruddhāstu kleśavadeva saṃprayujyanta iti (abhidh-s-bh 57) veditavyam / āhrīkyānapatrāpyaṃ sarvatrākuśale saṃprayujyate, svaparanirapekṣatāmantareṇākuśalasatsamudācārā saṃbhavāt / evaṃ styānādayaḥ sarvatra kliṣṭe yojayitavyāḥ, akarmaṇyādikamantareṇa kliṣṭatvā saṃbhavāditi // yadyena prakāreṇa yasmin vastuni saṃprayojayati tannirdeśena saṃyojananirdeśo veditavyaḥ / kiṃ saṃyojayati / anunayasaṃyojanaṃ tāvattraidhātukarāgasvabhāvaṃ saṃyojayati / kena prakāreṇa saṃyojayati / tadvataḥ traidhātukānudvege satyakuśalasamudācarataḥ kuśalāsamudācarataśca / kasmin saṃyojayati / āyatyāṃ duḥkhābhinirvṛttau / evaṃ pratighasaṃyojanādiṣu yojayitavyaḥ / avidyāsaṃyojanena saṃprayukto duḥkhadharmān samudayadharmānnādhyavasyati, phalahetubhūtānsāsravānsaṃskārāstadādīnavāparijñānāt / dṛṣṭisaṃyojanena saṃprayukto mithyāni saraṇaṃ paryeṣata ityaha mokṣo mama mokṣo muktaśca nityo bhaviṣyāsyucchetsyāmi veti, na ca bauddhānāmasti mokṣa iti / parāmarśasaṃyojanena saṃ[pra]yukto mithyāniḥsaraṇopāyaṃ kalpayatyabhiniviśate, āryāṣṭāṅgaṃ mārgaṃ hitvā satkāyadṛṣṭayā tatpūrvakeṇa ca śīlavratena śuddhipratyayanāt // rāgādibandhanaivipariṇāmaduḥkhatādibandhanavacanaṃ sukhādivedanānuśayitatvāt / bāhyena hi bandhanena baddho dvayaṃ na labhate - gantuṃ ca na labhate, āsīno 'pi yatheṣṭamabhipretaceṣṭāyāṃ kāmakāraṃ na labhate / tatsādharmyeṇādhyātmikaṃ rāgādibandhanaṃ veditavyam // kāmaiṣaṇāyā aviratasya kāmarāgapratighānuśayāvanuśayā te, tanmukhena tayoḥ puṣṭigamanāt / mithyā mokṣaṃ mokṣopāyaṃ ca santīrayantīti yathākramaṃ tisṛbhirdṛṣṭibhirdvābhyāṃ ca parāmarśābhyāṃ yathā saṃyojaneṣūktamiti // ṣaḍ rāgādīn kleśān sthāpayitvā tadanyaḥ kliṣṭaścaitasikaḥ saṃskāraskandhaḥ krodhādiko veditavyaḥ / kuśalapakṣāntarāyāya yogināṃ punaḥpunarudvegena cittaṃ paryavanahyantīti paryavasthānāni / kuśalapakṣaḥ punaryathākālaṃ śamathapragrahopekṣānimittabhāvanā tatsaṃniśrayaśca brahmacaryādiśuddhisaṃgṛhītaṃ śīlam / tatra śamathakāle styānamiddhamantarāyaṃ karoti, ādhyātmaṃ saṃkṣepāvāhanāt / pragrahakāle auddhatyakaukṛtyam, bahirdhā vikṣepāvāhanāt / upekṣākāle īrṣyāmātsaryam, tadvataḥ parātmasaṃpattyamarśagrahamukhena muhurmuhuścittakaṃpanāt / śīlaviśuddhikāle āhvīkyānapatrāpyam, tadubhayavataḥ sarvathāpattisthāneṣvalajjanāditi // saṃkleśavyavadānaguṇavaiguṇyārthena yathākramamoghayogavyavasthānaṃ veditavyam / āśritāśrayasaṃbandhayogeneti dṛṣṭayaugha āśritaḥ, avidyaugha āśrayaḥ, saṃmohe sati mokṣatadupāyaviparītaṃ saṃtīraṇāt // dṛṣṭiśīlavratopādānābhyāṃ tīrthyā anyonyaṃ vivadanti, tatrānekamatyāt / ātmavādopādāne[na] tvanyonyaṃ na vivadanti, ātmano 'stitvaṃ prati sarveṣāṃ matasāmyāt / ātmavādopādānena tīrthyāihadhārmikaiḥ sārddhaṃ vivadanti, eṣāṃ nairātmyavāditvāt // abhidhyādayaḥ kāyagranthā iti na rūpakāyasyaite granthā veditavyāḥ kiṃtarhi samāhitacittasvabhāvasya kāyasya parigranthārthena granthāḥ / pṛthagdṛṣṭisaṃniśrayeṇedameva satyaṃ moghamanyadityabhiniviśya jñeyaṃ saṃtīrayatāmayoniśo jñeyasaṃtīraṇahetoḥ cittaṃ vikṣipyate / kuto vikṣipyate / samāhitacittasya yathābhūtajñānadarśanataḥ // kuśalapakṣasyāsaṃprakhyānāya cittaṃ nivṛṇvantīti nivaraṇāni kuśalapravṛtterantarāyaṃ kurvantītyarthaḥ / kāmacchandaṃ pravrajyābhiraterantarāyaṃ karoti, viṣayopabhogābhilāṣamukhena tatra tatrābhiramaṇāt / vyāpādaścodanāyāṃ samyakpratipatteḥ, sabrahmacāribhiḥ śikṣāsthāneṣu codyamānasya (abhidh-s-bh 59) vyāpannacittatayāsamyakśaikṣaṇāt / styānamiddhamoddhatyakaukṛtyaṃ ca śamathapragrahayoḥ, pūrvavatsaṃkṣepavikṣepāvāhanādibhiḥ / vicikitsā upekṣāyām, niścaya mantareṇābhyupekṣitumaśakyatvāt // pratipakṣalāṃgarlaidurbhedārthena khilavyavasthānaṃ veditavyam, janmāntarābhyāsena khilībhūtatvāt // dauḥśīlyāśucisaṃbhāvanānimittatvānmalāḥ // punaḥ punaḥ saṃsāre jātijarāmaraṇayogena nidhnantīti nighāḥ // bhavabhogeṣu ratneṣu ca tṛṣṇāvicikatsāmukhenānupraviśya todanācchalyāḥ // bahūpakaraṇaparigraheṇa sakiṃcanaṃ kṛtvā bhayādibhiryojanāt kiṃcanāḥ // prāṇātipātādyakuśalacaryāvāhanādduścaritāni / lobhadveṣamohānāmevākuśalamūlatvena vyavasthānam, ebhirmukhaiḥ sattvānāṃ duścaritacaraṇāt / tatrāmiṣakiṃcitkahetoḥ bhogārthino lobhena duścaritaṃ caranti / apakāranimittaparikalpahetoḥ parāparādhāmarṣiṇo dveṣeṇa, mithyādharmābhiniveśahetoḥ viparītadarśino mohena duścaritaṃ caranti yājñikādaya iti // cittavisāraṃ srutaṃ kurvantītyāsravāḥ // kāyikacaitasikavighātakaratvādvighātāḥ // ayoniśonimittamanuvyañjanaṃ ca grāhayitvā kāyaṃ cittaṃ ca paridahantīti paridāhāḥ // rūpādike vastuni ratyadhyavasānaṃ kārayitvā tadvipariṇāme śokādibhiḥ sattvānāyāsantītyu pāyāsāḥ // raṇayanti śastrādānādibhiriti raṇāḥ // adharmarāgādimahāparidāhakaratvāt jvarā iva jvarā veditavyāḥ // tatrādharmarāgaḥ yo 'kuśaleṣu karmapatheṇānurāgaḥ / viṣamalobho 'nyāyenādharmeṇa viṣayaparyaṣṭiḥ / mithyādharmo durākhyāto dharmavinayo veditavyaḥ // jātimūlaka saṃskārataruvanaṃ saṃjānayantīti vanasāḥ // kāyasāpekṣāditayā kuśalaprayogavibandhanādvibandhāḥ / kāyasāpekṣatādīni punaḥ pañca cetovinibandhānadhikṛtya // rāgo viṣaye dṛṣṭau ca vipratipanna iti bhāvanāprahātavyo darśanaprahātavyaśca yathākramam / śubhatāmātrālaṃbanatvādrāgasya yo 'pi sattveṣu rāgaḥ so 'pi viṣayamukhenaiva vipratipanno veditavyaḥ / evaṃ pratikūlamātrālaṃbanatvāt pratighasya sattveṣvapi pravartamāno viṣayamukhenaiva vipratipanno veditavyaḥ // mānaḥ sattveṣu dṛṣṭau ca [vi]pratipannaḥ hīnādasmi śreyānityevamādyākārapravṛttatvātsatveṣu vipratipanno veditavyaḥ / satkāyāntagrāhamithyādṛṣṭayo jñeye vipratipannāḥ samāropāpavādamukhena yathāyogam / śīlavrataparāmarśādiḥ dṛṣṭau vipratipannaḥ dṛṣṭidoṣeṇaiva śīlavratasya śuddhitaḥ parāmarśanāt / vicikitsā pratipakṣe vipratipannā satyeṣu buddhirdvaghāpādanāt / te duḥkhasamudayayordaśāpi kleśā nidānaṃ bhavanti / tau ca teṣāṃ padasthānam / ataste tannidānapadasthānato vipratipannā ityucyante / nirodhe mārge cottrāsasaṃjananato vipratipannāḥ kleśavaśātsaṃsāre 'bhiratasya vyavadānataḥ prapātasaṃjñātrāsāt / viparītakalpanataśca nirodhe mārge ca vipratipannā draṣṭavyāḥ, tīrthyairanyathā parikalpya tatra [vi]pratipatteḥ // kāmāvacaro rāgaḥ pañcavijñānakāyikaḥ sukhena saṃprayujyate / manovijñānakāyikaḥ saumanasyena / sarva upekṣayāprabandhoparatikāle / duḥkhadaurmanasyābhyāṃ tu na saṃprayujyate, harṣākārapravṛttatvāt // pratigho duḥkhena saṃprayujyate pañcavijñānakāyikaḥ, ṣaṣṭho daurmanasyena, sarva upekṣayā pūrvavat sukhasaumanasyābhyāṃ na saṃprayujyate, dainyākārapravṛttatvāt // mānaḥ kāmadhatau sukhena na saṃprayujyate, pañcavijñānakāyikābhāvāt / prathamadvitīyayostarhi dhyānayoḥ kathaṃ sukhena saṃprayujyate / manobhūmikena sukhena / (abhidh-s-bh 61) kathaṃ tatra manobhūmikaṃ sukham / yattaducyate prītisukhamiti, yathoktam - "prītiḥ katamā / yā parivṛttāśrayasya parivṛttivijñānāśritā cittatuṣṭiḥ cittaudvilyaṃ cittaharṣaḥ cittakalpatā sātaṃ veditaṃ vedanāgatam / sukhaṃ katamat / yatparivṛttāśrayasyālayavijñānāśrita āśrayānugrahata āśrayahlādaḥ sātaṃ veditaṃ vedanāgatamiti /" tadetaduktaṃ bhavati / sukhā vedanā prathamadvitīyayordhyānayorutpadyamānā yena cittacaitakalāpena saṃprayujyate taṃ ca harṣākāreṇa prīṇayati, āśrayaṃ cālayavijñānasvabhāvaṃ prasrabdhisukhena hlādayati / atastadubhayakṛtyakaratvādubhayathaivāsyā vyavasthānaṃ veditavyaṃ prītiḥ sukhaṃ ceti / tasmāttayā saṃprayujyamāno mānaḥ sukhena saumanasyena ca saṃprayujyata ityucyate / mithyādṛṣṭiḥ kāmadhātau daurmanasyena saumanasyena ca saṃprayujyate, sukṛtaduṣkṛtakāriṇāṃ tadvaiphalyadarśanenādhṛtiharṣotpādāt / sukhaduḥkhābhyāṃ na saṃprayujyate, manobhūmikatvāt sarvasyā dṛṣṭeḥ // vicikitsā kāmadhātau saumanasyena na saṃprayujyate, aniścitacittasya nairvṛttyamantareṇa saumanasyābhāvāt / rūpadhātau vicikitsottaradhyāyināmapi prītisukhaṃ samādhivalādhānenānuvartata eveti tatra sukhasaumanasyābhyāmapi saṃprayujyate // āveṇikāyā apyavidyāyā eṣa eva nayo draṣṭavyaḥ sukhasaumanasyābhyāṃ saṃprayogāsaṃprayogamārabhya // sarvakleśā upekṣayā saṃprayujyante audāsīnyamāgamyāstagamanatāmupādāyeti kleśapravandhasya mandataratamatāgamanenoparatavegasyoparamaṇādante 'vaśyamaudāsīnyamukhenopekṣāyāḥ saṃprayogo veditavyaḥ // rūpadhātau caturvijñānakāyikastatra ghrāṇajihvāvijñānābhāvāt / mānādayo manovijñānakāyikā eva, paritulanatāmukhapravṛttitvāt / mānasyaikadeśapravṛttitvaṃ kenacidevāṃśenonnatigamanāt // kāmadhatau daśa dukhadarśanaprahātavyā iti ye tatra tannidānapadasthānato vipratipannāḥ / evaṃ samudayādiṣu yathāyogaṃ vipratipannāstaddarśanaprahātavyā iti veditavyāḥ / kiṃ khalu ye yadālaṃbanāste tatra (abhidh-s-bh 62) vipratipannā iti veditavyāḥ / nāvaśyam, anāsravālaṃbanānāṃ sāsrave vastunyanuśayāditi / rūpadhātau pratidhābhāvānnava eva duḥkhādidarśanaprahātavyā veditavyāḥ / evamārūpyadhātau / sahajā satkāyadṛṣṭiḥ kā bhāvanāprahātavyā / yāmadhiṣṭhāyotpannadarśanamārgasyāpyāryaśrāvakasyāsmimānaḥ samudācarati / yathoktam - "nāhamāyuṣmandāsakemān pañcopādānaskandhānātmata [ā]tmīyato vā samanupaśyāmyapi tvasti me eṣu pañcasūpādānaskandheṣvasmīti māno 'smīti chando 'smītyanuśayo 'prahīṇo 'parijñāto 'nirodhito 'vāntīkṛta iti /" yathā kliṣṭasya dhātrīcailasyoṣādibhiḥ sudhautasya nirmalasyāpi satastadadhivāsanākṛtaṃ gandhamātramanuvartate yattatsugandhadravyaparibhāvanayā bhūyo 'pyapanetavyaṃ bhavatyevameva darśanamārgeṇa prahīṇaparikalpitasatkāyadṛṣṭimalasyāpyāryaśrāvakasya pūrvābhiniveśābhyāsakṛtamaparicchinnavastukamātmadarśanamanuvartate yattatpunarmārgabhāvanayā prahātavyaṃ bhavatīti / antagrāhadṛṣṭiḥ sahajocchedadṛṣṭisaṃgṛhītā veditavyā, yayā nirvāṇāt pratyudāvartate mānasaṃ paritrasanamupādāyātha kastarhi me ātmeti / rāgādayo bhāvanāprahātavyā dṛṣṭipakṣān muktvā // tannidānavastuparijñānaṃ kleśānuśayaścāprahīṇo bhavatyevamādi pūrvavat / svabhāvaparijñānaṃ kleśa eṣa utpannaḥ cittasaṃkleśātmaka iti / ādīnavaparijñānamātmāvyāvādhāya saṃvartate paravyābādhāyobhayavyā[bā]dhāya, dṛṣṭadhāmikamavadyaṃ prasavati sāṃparāyikaṃ dṛṣṭadharmasāṃparāyikamavadyaṃ prasavati tajjaṃ caitasikaṃ duḥkhadaurmanasyaṃ pratisaṃvedayata ityevaṃ tribhiḥ prakāraiḥ parijñāyotpannaḥ kleśo 'nadhivāsanayogena parivarjyate / anutpannasya tvanutpādāya mārgo bhāvyate // asaṃbhinnālaṃbanena manaskāreṇeti miśrālaṃbanena sarvadharmasāmānya lakṣaṇākāreṇetyarthaḥ / yadi sarvadharmā anātmana iti nairātmyajñānenaiva kleśaprahāṇaṃ bhavatyanityādyākārāḥ kimarthamupadiśyante / na te kleśaprahāṇārthaṃ kiṃtarhyanātmākāraparikarmārtham / anityākāraṃ hi niḥsṛtyānātmākāraḥ / yathoktam - "yadanityaṃ taddukhaṃ yaddukhaṃ tadanātmeti" / ata evānātmākārasyānuttaryavyavasthānam / ānuttaryāṇyārabhya trīṇyānuttaryāṇi - jñānānuttaryaṃ (abhidh-s-bh 63) pratipadānuttaryaṃ vimuktyānuttaryaṃ ca / tatra jñānānuttaryaṃ nairātmyajñānam, tataḥ pareṇa jñānāntarāparyeṣaṇā[t] / pratipadānuttarya sukhā kṣiprābhijñā, tasyāḥ sarvapratipadagratvāt / vimuktyānuttarya maśaikṣākopyā ca vimuktiḥ, sarvavimuktiprativiśiṣṭatvāt / etāni ca trīṇyānuttaryāṇi yathākramaṃ darśanabhāvanāniṣṭhāmārgānadhikṛtya veditavyāni // upalabdhikarma cakṣurādīnāṃ rūpadarśanādi / kāritrakarma pṛthivyādīnāṃ dhāraṇādi yadvā yasya svalakṣaṇakṛtyam / tadyathā rūpaṇā rūpasyetyevamādi / vyavasāyakarmābhisaṃdhipūrvakaṃ kāyādikarma / pariṇatikarma suvarṇakārādīnāmalaṃkārādi / prāptikarmāryamārgādīnāṃ nirvāṇādhigamādi // asmiṃstvarthe yadbhūyasyā vyavasā karmābhipretamiti prāptikāritrakarmaṇorapi saṃbhavāt // kāyādikarma karmapathā iti sūtrānusāreṇa yathāpradhānaṃ nirdeśo veditavyaḥ, tatprayogādīnāpi kāyādikarmāntarbhāvāt / trayaścatvārastrayaśca karmapathā yathākramaṃ kāyavāṅmanaḥkarmalakṣaṇā veditavyāḥ // prāṇātipātādīnāṃ vastu sattvasaṃkhyātamasattvasaṃkhyātaṃ vā yathāyogaṃ yadadhiṣṭhāya prāṇātipātādayaḥ pravartante / āśayastatra vastuni tatsaṃjñāśayastatkarmapathakriyecchāśayaśca / prayogastatkriyāyai svayaṃ parairvā kāyavāṅmanobhirārambhaḥ / kleśaḥ lobhadveṣamohā yathāyogaṃ samastavyastāḥ / niṣṭhāgamanaṃ tena tena prayogeṇa tasya tasya karmaṇaḥ paripūraṇaṃ tatkālamūrdhvakālaṃ vā // tatra prāṇātipātasya vastu sattvaḥ / āśayastatra tatsaṃjñino vadhābhiprāyaḥ / prayogo vadho yatpraharaṇādibhiḥ / kleśo lobhādikaḥ / niṣṭhāgamanaṃ tasya prāṇinastena prayogeṇānantaraṃ praścādvā maraṇam // adattādānādonāṃ vastu ca niṣṭhāgamanaṃ ca nirdhekṣyāmaḥ / śeṣaṃ yathāyogaṃ yojayitavyam / adattādānasya vastu paraparigṛhītaṃ sattvasaṃkhyātamasattvasaṃkhyātaṃ vā / niṣṭhāgamanaṃ tatsvīkaraṇam / kāmamithyācārasya vastvagamyā strī gamyā vānaṅgādeśākāle vamātrāyuktābhyāṃ ca sarvaśca pumānnapuṃsakaṃ ca / niṣṭhāgamanaṃ dvayadvayasamāpattiḥ / mṛṣāvādasya vastu dṛṣṭaṃ śrutaṃ mataṃ vijñātamadṛṣṭamaśrutamamatamavijñātaṃ ca / (abhidh-s-bh 64) āśayo 'nyathāvatkukāmatā / niṣṭhāgamanaṃ parṣatprativādivijñāpanam / paiśunyasya vastu samagravyagrāḥ sattvāḥ / āśayasteṣāmeva bhedāpratisaṃdhānābhiprāyaḥ / niṣṭhāgamanaṃ bhedyavijñāpanam / pāruṣyasya vastvāghātanimittabhūtāḥ sattvāḥ / niṣṭhāgamanaṃ pārūṣāṇām / saṃbhinnapralāpasya vastvanarthopasaṃgṛhītārthaḥ / niṣṭhāgamanaṃ tasya bhāṣaṇam / abhidhyāyā vastu parakīyaṃ vittopakaraṇam / āśayastatra tatsaṃjñinastathāruciḥ / prayogastatsvīkaraṇasaṃpradhāraṇam / niṣṭhāgamanaṃ tatsvīkaraṇaniścayaḥ / vyāpādasya vastvāghātanimittabhūtāḥ sattvāḥ / niṣṭhāgamanaṃ prahanananiścayaḥ / mithyādṛṣṭervastu sannarthaḥ / āśayaḥ satyatatsaṃjñinastathāruciḥ / niṣṭhāgamanamapavādaniścayaḥ // parājñaptisaṃcetanīyatā yathā kaścidanicchannapi parairbalādājñāpyamano 'bhisaṃghāyākuśalamācarati / parasaṃjñaptisaṃcetanīyatā yathā kaścidanicchanniva paraiḥ saṃjñāpyamānaḥ samādāpyamāno hitametaditi grāhyamāṇo 'bhisaṃghāyā kuśalamācarati / avijñāya saṃcetanīyatā yathā kaścidguṇadoṣānabhijño 'nabhiniviṣṭaḥ yadṛcchayābhisaṃdhāyākuśalamācarati / mūlābhiniveśasaṃceta nīyatā yathā kaścidkuśalamūlaiḥ lobhādibhirabhibhūta āviṣṭacittastīvreṇābhiniveśenābhisaṃghāyākuśalamācarati / viparyāsasaṃcetanīyatā yathā kaściddharmakāmo viṣamahetudṛṣṭirāyatyāmiṣṭaphalārthamabhisaṃdhāyākuśalamācarati / tatra pūrvikābhistisṛbhiḥ saṃcetanīyatābhiḥ kṛtamapi karma naivopacīyate yato 'sya nāvaśyaṃ vipākaḥ pratisaṃvedanīyaḥ / paścimābhyāṃ tu saṃcetanīyābhyāṃ yadi kṛtaṃ bhavatyupacitaṃ cāvaśyamevāsya vipākaḥ pratisaṃvedyate / upacayo vāsanāvṛddhirityālayavijñāne vipākabīja paripoṣaṇaṃ veditavyam // karmakriyāniyamaḥ pūrvakarmabhireva niyamya vipākasaṃtatirāviddhā bhavati / yadasmin janmanyanenedaṃ karma karaṇīyamiti sa tamavadhimalaṃghayitvā tatkarma karoti, yasyākaraṇāya pratibandhaṃ buddhā api bhagavanto na samarthāḥ kartum yathāhetuniyamanaṃ phalasaṃtānapariṇāmāditi / vipākapratisaṃvedanāniyamaḥ saṃcetanīyasya karmaṇaḥ pūrvavat / avasthāniyame dṛṣṭadharmavedanīyādibhiravasthāpi niyamitā bhavatīti / yathānena vipākena dṛṣṭe dharme bhavitavyamanenopapadyānenāparasmin paryāya iti // akuśalānāṃ karmapathānāṃ mṛdumadhyādhi mātrāṇāṃ vipākaphalaṃ tiryakpretanarakeṣu veditavyam / niṣyandaphalamapāyebhyaścyutvā manuṣyeṣūpapannānaṃ pratyekaṃ prāṇātipātādattādānādyānurūpyeṇātmabhāvaparigrahayorvipattiḥ / tadyathālpāyuṣkatā dāridrayamityevamādi yathāyogam / adhipatiphalaṃ pratyekaṃ tadānurūpyeṇaiva bāhyānāṃ bhāvānāṃ [sa]syādīnāṃ vipattiḥ / tadyathā prāṇātipātasyādhipatyenālpaujaso bhavantyevamādi // yathāsūtram - "sarvairdaśabhirakuśalaiḥ karmapathairāsevitairbhāvitairbahulīkṛtairnarakeṣūpapadyate / tadeṣāṃ vipākaphalam / sa cedicchatvamāgacchati manuṣyāṇāṃ sabhāgatām, prāṇātipātenālpāyurbhavati adattādānena bhogavyasanī bhavati / kāmamithyācāreṇa sasapatnadāraḥ / mṛṣāvādenābhyākhyānabahulaḥ / paiśūnyena mitrabhedo 'sya bhavati / pāruṣyeṇāmanojñaśabdaśravaṇaṃ bhavati / saṃbhinnapralāpenānādeyavākyaḥ / abhidhyayā tīvrarāgaḥ / vyāpādena tīvradveṣaḥ / mithyādṛṣṭyā tīvramohaḥ, tasyā mohabhūyastvāt / idameṣāṃ niṣyandaphalam / prāṇātipātenātyāsevitena bāhyābhāvā alpaujaso bhavanti / adattādānenāśanirajobahulāḥ / kāmamithyācāreṇa rajo 'vakīrṇāḥ / mṛṣāvādena dugandhāḥ / paśūnyenotkūlanikūlāḥ / pārūṣyeṇoṣarajaṅgalāḥ pratikrusṭāḥ pāpabhūmayaḥ / saṃbhinnapralāpena viṣamartupariṇāmāḥ / abhidhyayā sūkṣmaphalāḥ / vyāpādena kaṭukaphalāḥ / mithyādṛṣṭayālpaphalā aphalā vā / idameṣāmadhipatiphalam //" daśānāṃ kuśalānāṃ karmapathānāṃ vipākaphalaṃ devamanuṣyeṣu / niṣyandaphalaṃ teṣveva pratyekamānurūpyeṇātmabhāvaparigrahasaṃpattiḥ / yathākuśalānāṃ karmapathānāṃ vipākaphalādi triphalā vasthānaṃ kṛtam, evaṃ kuśalādīnāṃ karmapathānāṃ sāsravāṇāṃ devamanuṣyeṣu trīṇi phalāni yathāyogaṃ yojayitavyāni // ekena karmaṇā ekamātmabhāvamākṣipati, ekena karma[kṣa]ṇenaikajanmikasyaiva vipākasya bījapoṣaṇāt / ekenānekamākṣipati, tenaivānekajanmikavipākabījapoṣaṇāt / anekenaikamākṣipati, bahubhiḥ karmakṣaṇaiḥ tasyaivaikasya punaḥ punaḥ bījapoṣaṇāt / anekenānekamākṣipati, bahubhiranyonyāpekṣayā janmaparaṃparābījapoṣaṇāditi // kena kāraṇena rūpārūpyapratisaṃyuktaṃ kuśalamānijyamityucyate / yathā kāmāvacaramanyagatikamapi paripūrakaṃ kuśalamūlamanyatra vipākaṃ prayacchati, naivaṃ rūpyārūpyāvacaram, bhūminaiyamyena phaladānāt / ato vipākadānaṃ pratyakampanārthenānijyamuktaṃ samāhitabhūmikatvāccākampanārthe[ne]ti // phalavipākasaṃmūḍhasyāpuṇyāḥ saṃskārāḥ saṃbhavanti, teṣāmekāntakliṣṭatvenāvidyāsāṃnidhye sati phalavipākābhisaṃpratyayākārāyāḥ samyagdṛṣṭeranavakāśāt / tattvārthasaṃmūḍhasya puṇyāniṃjyāstattvārtha ucyate catvāryāryasatyāni / tatra saṃmohaḥ kuśalacittānāmapyadṛṣṭasatyānāmanuśayato 'nubuddho bhavati yadvaśena te duḥkhatastraidhātukasya yathābhūtamaparijñānāt punarbhavahetubhūtān puṇyānijyasaṃskārānutthāpayanti / na tvevaṃ dṛṣṭasatyāstattvārthasaṃmohābhāvāt / ataste taddhetukā ityucyante // prāṇātipātasya lobhena prayogo māṃsikādīnām / dveṣeṇaiva vairaniryātanakāmānām / mohena yājñikādīnām / dveṣeṇaiva niṣṭhā nirghṛṇatāmantareṇa parasattvavipādanāsaṃbhavāt / evaṃ pāruṣyādīnāṃ yathāyogaṃ yojayitavyam / (abhidh-s-bh 67) abhidhyādīnāṃ kathaṃ lobhādibhiḥ prayogaḥ / tatrābhidhyākarmapathaḥ paravittopakaraṇasvīkaraṇaniścaya ityuktam / tadyadi tenaiva vittopakaraṇenārthī bhava[ti] tatsvīkaraṇāyābhisaṃskarotyato 'sya lobhena prayogo vyavasthāpyate / atha maivāsya bhūdityevaṃ dveṣeṇa / atha parasvīkaraṇe na kaściddoṣa iti mohena prayogo veditavyaḥ / evamanyadapi yojayitavyam // anyonyādhipateyamapi karma sādhāraṇaṃ veditavyaṃ yadvaśātsattvā anyonyaṃ citacaittapariṇāmanimittaṃ bhavantīti // vaipakṣikāt karmaṇaḥ prātipakṣikai karma bala[va]ddraṣṭavyam, pratipakṣabalenākṣiptasyāpi vipakṣaphalasyānyathātvāpādanāt / sarvaṃ ca kuśalaṃ karma saṃcetanīyaṃ pratipakṣabalikasyākuśalād balavaddraṣṭavyam / pratipakṣabaladurbalasya tvakuśalaṃ kuśalādbalavat / sarvaṃ cāviśeṣeṇa kuśalākuśalaṃ niyatavipākamārya mārgeṇāprahīṇaṃ balavadityucyate / kāmapratisaṃyuktamakuśalaṃ prakṛtyā balavat, kleśopakleśādibahuparivāratvāt / yadyapi pūrvābhyastaṃ tadapi balavat, saṃtatestena bhāvitatvāt / yadapi padasthaṃ paripūrṇavayasām, tīvrābhiniveśaprasādakaraṇāt / yadapyasādhyamaparinirvāṇadharmakāṇām, pratipakṣeṇānuddhāryatvāt / kṣetrato 'pi mātṛbadhādikam / cittābhisaṃskārato 'pi mahābodhipraṇidhānādikaṃ balavatkarma veditavyam / punarnavabhirākārairbalavatkarma veditavyam / tadyathā kṣetrato yadi guṇavaddakṣiṇīyaṃ kṣetraṃ bhavati / vastuno yadi praṇītaṃ prabhūtaṃ deyavastu bhavati / svabhāvato dānācchīlaṃ śīlādbhāvanetyevamādiḥ / āśrayataḥ puṇyānāṃ kartā yadi vītarāgo bhavati / manaskārato yadi tīvraprasādasahagato manaskāro bhavati / āśayato yadi nirvāṇāśayo bhavati / sahāyato yadi tadanyapuṇyakriyāvastuparigṛhītaṃ bhavati / bahulīkārataḥ yadi paunaḥ punyena kṛtaṃ bhavatyanuvitarkitaṃ vā / bāhujanyato yadi svayaṃ ca kṛtaṃ bhavatyanyaiśca kāritamiti // ya evaṃ vadet - yathā yathāyaṃ puruṣapudgalaḥ karma karotyupacinoti tathā tathā vipākaṃ pratisaṃvedayata ityevaṃ sati brahmacaryavāso na bhavatyavakāśaśca (abhidh-s-bh 68) na prajñāyate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai / kathaṃ kṛtvā brahmacaryavāso na bhavati / tīvrakleśasya pratisaṃkhyāya sahaduḥkhena sahadaurmanasyena śīlaparipālanāt / yadi tadvipākastathaiva sahaduḥkhena sahadaurmanasyenānubhūyeta vṛthā tatparipālanaṃ syāt / pāradārikaprabhṛtīnāṃ ca sahasukhena sahasaumanasyena dauḥśīlyakaraṇādyadi tadvipākastathaivānubhūyeta vṛthā tadviratiḥ syādityevaṃ kṛtvā brahmacaryavāso na bhavati // kathamavakāśaśca na prajñāyate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai / ata eva tadupaniṣadbhatasya brahmacaryavāsasya duḥkhavipākatvāditi / evaṃ ca kṛtvā sukhasahagatasya karmaṇaḥ sukhasahagata eva vipāko duḥkhasahagatasya duḥkhasahagato 'duḥkhāsukhasahagatasya tatsahagata eveti niyamaḥ pratiṣiddhaḥ // atra yastvevaṃ yathāvedanīyaṃ yathāvedanīyamityevamādinā sukhasahagatasya kuśalākuśalasya yathāyogamāyatyāṃ sukhaduḥkhāduḥkhāsukhavedanīyasya sukhādiko vipāko 'nujñātaḥ / evaṃ duḥkhāduḥkhāsukhasahagatasya sukhādivedanīyasya sukhādiko vipāko 'nujñāyata iti // pravrajitasya saṃvaraḥ pañcavidho bhikṣusaṃvaro yāvacchāmaṇerīsaṃvara iti / sa duścaritavivekacaritaṃ kāmavivekacaritaṃ ca pudgalamadhikṛtya vyavasthāpitaḥ / tathāhi sa tādṛśaḥ śaknoti yāvajjīvaṃ prāṇātipātāda brahmacaryācca virantumiti / upāsakopāsikāsaṃvaro duścaritaviveka caritamadhikṛtya no tu kāmavivekacaritam / ataḥ evāsya yāvajjīvaṃ kāmamithyā cāraviratirvyavasthāpyate nābrahmacaryaviratiriti / upavāsasaṃvaro naiva duścaritavivekacaritaṃ na kāmavivekacaritam / ata evāsyāhorātrika upavāsasaṃvaraḥ prajñaptaḥ, śanaistadubhayābhyasanārthamiti / yathā paṇḍapaṇḍakānāṃ bhikṣubhikṣuṇī pakṣopāsanāyogyatvādupāsakatvapratiṣedhaḥ, evamubhayavyañjanānāmapi strīpuruṣakleśasamudācāreṇobhayapakṣopāsanāyogyateti na te pṛthaguktāḥ / dhyānasaṃvaro dauḥśīlyasamutthāpakānāṃ lobhādīnāṃ kāmāvacarāṇāṃ kleśopakleśānāṃ viṣkambhaṇapratipakṣeṇa bījopaghāte sati pradeśavairāgyeṇāpi kāmebhyo vītarāgasya yā tasmādauḥśīlyādviratiḥ / yāvattṛtīyadhyānavītarāgasya dūrībhāvapratipakṣeṇa teṣāmeva dauḥśīlyasamutthāpakānāṃ sutarāṃ bījopaghāto veditavyaḥ / caturthadhyānavītarāgasya tvārūpyeṣu rūpābhāvāccholasaṃvarāvyavasthānaṃ veditavyam // aurabhrikā ye paśūn hatvā tadvikrayeṇa jīvikāṃ kalpayanti / evaṃ kaukkuṭikādayo yathāsaṃbhavaṃ yojayitavyāḥ / nāgabandhakā araṇyāt hastino vaddhvā da[ma]yanti / nāgamaṇḍalikā ye sarpānādāya tatkrīḍanairjīvanti / mūtrakā ye parān paiśunyenopahatva jīvanti / abhijanmato vā tatkarmasamādānato veti tatkulīnasyānyakulīnasya ca yathākramam / kāyavākprayogapūrvakaḥ tatkarmādhyācāraniścayo 'saṃvara ityucyate / yathoktasaṃvarāsaṃvaravinirmuktasya dānapriyavacanādikaṃ khaṭacapeṭādikaṃ ca karma navasaṃvaronāsaṃvara ityucyate // dṛṣṭadharmavedanīyaṃ karma yatra janmani kṛtaṃ tatraiva yadvipacyate / upapadyavedanīyaṃ yadanantare janmani, tadyathā pañcānantaryāṇi karmāṇi / yasya tāvadekamevānantarya tasya tadvipāko 'nantaraṃ yuktaḥ, yasyedānīṃ saṃbahulāni tasya kathaṃ tadvipākapratisaṃvedanā / sarveṣāṃ yugapadvipākaḥ pratisaṃvidyate, tathāhyanekānantaryakāriṇa āśrayaḥ sukumārataro nirvartate, kāraṇāśca bahutīvravicitrā yadvaśādbhūyasīṃ vedanāṃ pratyanubhavati // ārambhaṃ ca pratyetāni dṛṣṭadharmavedanīyādīni vyavasthāpyante, na tanmātravedanīyatāmadhikṛtya / yasya tatraiva janmani vipāko vipaktumārabhate taddṛṣṭadharmavedanīyam / yasyānantare janmanyārabhate tadupapadyavedanīyam / yasyānantaraṃ janma laghayitvārabhate tadaparaparyāyavedanīyamityevaṃ ca kṛtvā hācittāvadāne - "ānantaryasya karmaṇo narake punaḥpunaścyutyupapādena vipākapratisaṃvedanam" - anulomitaṃ bhavatīti // kṛṣṇaṃ kṛṣṇavipākaṃ karmākuśalam, kliṣṭatvādaniṣṭavipākatvācca // viparyayācchuklaṃ śuklavipākaṃ traidhātukaṃ kuśalam // kṛṣṇaśuklaṃ kṛṣṇaśuklavipākaṃ yatkāmapratisaṃyuktaṃ vipākaṃ vyāmiśraṃ kuśalākuśalamityarthaḥ / kathamekaṃ kuśalaṃ bhavatyakuśalaṃ ca / nātra (abhidh-s-bh 70) pravṛttikṣaṇanaiyamyenocyate tadevobhayamityapi tu sahāśayaprayogeṇaikaṃ karmetyayamatrābhi saṃdhirvedivyaḥ / tayośca kṛṣṇaśuklatāṃ pratyanyonyāsādṛśye satyekaṃ karma kṛṣṇaśuklaṃ vyavasthāpyate / tatrāśayataḥ kṛṣṇaṃ prayogataḥ śuklaṃ yathāpi kaścitparān vañcayitukāmasteṣāṃ saṃpratyayananimittaṃ bhāvena dānāni dadāti yāvatpravrajatyapi / prayogataḥ kṛṣṇamāśayataḥ śuklaṃ yathāpi kaścitputraṃ vā śiṣyaṃ vāhitānnivārayitukāmo hite ca niyojayitukāmo 'nukampācittaḥ kāyena vācā vā paruṣayā tasminkāle saṃkliśyate // akṛṣṇaśuklāvipākaṃ karma karmakṣayāya saṃvartate prayogānantaryamārgeṣvanāsravaṃ karmaprayogamārgānantaryamārgāṇāṃ prahāṇapratipakṣatvāt / tatrākṛṣṇaṃ kleśamalābhāvāt / śuklamekāntavyavadānatvāt / avipākaṃ saṃsāravirodhitvāt / karmakṣayāya saṃvartate 'syaiva kṛṣṇādikasya trividhasya sāsravasya karmaṇastenānāsraveṇa karmaṇā vipākadānavāsanāsamudghātāt // aviśeṣeṇa ca sarvasyānāsravasya karmaṇaḥ paripanthamānukūlyaṃ svabhāvamadhikṛtya vaṃkadoṣakaṣāyāṇāṃ śauceyānāṃ mauneyānāṃ ca yathākramaṃ vyavasthānaṃ veditavyam // tatra vaṃkamṛjukamārgasyāṣṭāṅgasyotpattyāvaraṇabhūtaṃ kāyavāṅmanaḥkarma / doṣo yena kāyādikarmaṇā dūṣite saṃtāne tattādṛśamāvaraṇabhūtaṃ karmotpadyate / kaṣāyāḥ tīrthikadṛṣṭisaṃniśritaṃ kāyādi karma, buddhaśāsanaprasādavipakṣeṇāśraddhyakāluṣyaparigṛhītatvāt / aparaḥ paryāyaḥ - śāśvatocchedānupatitaṃ madhyamāpratipadvirodhārthena vaṃkam / apavādadṛṣṭiparigṛhītaṃ vyavadānavyavasthānapradveṣārthena doṣaḥ / satkāyadṛṣṭiparigṛhītaṃ nairātmyatattvadarśanaprativaddhārthena kaṣāya iti // śauceyāni suviśuddhaśīlasaṃgṛhītamṛjudṛṣṭisaṃgṛhītaṃ ca yatkāyavāṅmanaḥkarma, śīladṛṣṭivipattimalavarjitatvāt / mauneyāni śaikṣāśaikṣāṇāṃ yadanāsravaṃ kāyavāṅmanaḥkarma munīnāṃ tatkarmeti kṛtvā / dānasaṃpadamadhikṛtya dānaṃ dātā bhaviṣyatītyanenābhīkṣṇadānatāṃ darśayati, tacchīlatayā punaḥ punardānāt / śramaṇebhyo brāhmaṇebhya ityevamādināpakṣapātadānatām, aviśeṣeṇa sarvārthibhyo dānāta / (abhidh-s-bh 71) annapānamityevamādinecchāparipūraṇadānatām, yathābhiprāyaṃ sarvopakaraṇavastuparityāgāt / muktatyāgaḥ pratatapāṇirvyavasargarato yāyajūkastyāgasaṃpanno dānasaṃvibhāgarata ityebhiḥ padairyathākramamaniśritadānatādayo veditavyāḥ / aniśritadānatā punarbhavabhogāpariṇāmitatvena veditavyā // deyasaṃpadamadhikṛtyotthānavīryādhigatairityanenānabhidrugdhadeyavastutāṃ darśayati / abhidrugdhaṃ hyanutthānabīryādhigataṃ bhavati, svasthāne sthitvā paranikṣepā[pa]lapanena pratilabdhatvāt / bāhubalopārjitairityanenāparāpahṛtadeyavastutām / parebhyo hyapahṛtaṃ na bāhubalopārjitaṃ bhavati, taiḥ kṛcchreṇa vividhairūpāyairarjitasyāpaharaṇāt / svedamalāpakṣiptairityanenākuthitavimaladeyavastutām, svedamalābhyāmapakṣiptatvādujjhitatvādityarthaḥ / dhārmikairityanena kalpikadeyavastutām, śastraviṣamadyādyakalpikavastuvivarjitatvāt / dharmalabdhairityanena dharmārjitadeyavastutāṃ darśayati, tulākūlādimithyājīva parivarjanenopārjitatvāt // śīlaṃ samādāyākhaṇḍanena tadyogācchīlavān bhavati / mokṣaṃ prati yaḥ saṃvaraḥ sa prātimokṣasaṃvaraḥ / sa hi saṃsārānniryāṇāya bhavati / ācārasaṃpannaḥ sadbhiragarhiteryāpathāditvāt / gocarasaṃpannaḥ pañcāgocaraparivarjanāt / pañca bhikṣoragocarāḥ - ghoṣo veśaḥ pānāgāraṃ rājakulaṃ caṇḍālakaṭhinameva pañcamam / prajñaptisāvadyeṣvapi prakṛtisāvadyeṣviva tīvreṇa gauraveṇa śikṣaṇādaṇumātreṣvavadyeṣu bhayadarśī bhavati / samantāt paripūrṇa śikṣāmādāya śikṣate śikṣāpadeṣvityucyate // ataḥ paraṃ śīlamārabhya yadbhagavatā sūtrāntareṣu nirdiṣṭaṃ kāyena saṃvṛto bhavatītyevamādi tasyārtha ucyate / tatra kāyena vācā saṃvṛto bhavati saṃprajanyaparigṛhītatayā yathanujñātamabhikramapratikramādiṣu buddhipūrvaṃ samyagvartanāt / (abhidh-s-bh 72) kāyavāksaṃpattyā saṃpannaḥ āpattyanadhyāpannatayā śīlāvipādanāt / pariśuddhakāyavākasamudācāraḥ samādhisaṃniśrayatayā samādhibalena dauḥśīlyamaladūrīkaraṇāt / kuśala[kāya]vāksamudācāraḥ kliṣṭavitarkāvyavakīrṇatayaikāntaśubhatvāt / anavadyakāyavāksamudācāro bhavabhogāpariṇāmitatvena sadbhiḥ praśastatvāt / avyābadhyakāyavāksamudācāra ātmotkarṣaṇādibhiḥ pareṣāmavajñāduḥkhasaṃvāsenāghaṭṭanāt / ānulomikakāyavāksamudācāro nirvāṇānuprāptyanukūlatayāryamārgāvāhanāt / anucchavikakāyavāksamudācāraḥ svadoṣaguṇāviṣkambhaṇachādanārtham / aupayikakāyavāksamudācāraḥ sabrahmacāryupagrahaṇaśīlatayopagamanārhatvāt / pratirūpakāyavāksamudācāro guruṣu gurusthānīyeṣu ca nihitamānatayā yathārhamupacaraṇāt / pradakṣiṇakāyavāksamudācāro 'vavāde pradakṣiṇagrāhitayāsvayaṃdṛṣṭiparāmarśatvāt / ataptakāyavāksamudācāraḥ kaṣṭatapolūhādhimuktivivarjitatayānātmatapatvāt / ananutāpyakāyavāksamudācāraḥ samutsṛṣṭān bhogān karmāntāṃścārabhyāvipratisāritayā paścāttāpābhāvāt / avipratisārakāyavāksamudācāraḥ kuśalapakṣamārabhyālpamātreṇāsaṃtuṣṭasyā vipratisāritayā yāvacchakyaṃ saṃpādanāt // karma svakameṣāṃ ta ime karmasvakāḥ / kathaṃ punasteṣāṃ karma svakaṃ bhavati / svayaṃkṛtakarmavipākapratisaṃvedanatāmupādāya, taddhi nāma svakamityucyate yatparairasādhāraṇamiti / karmāṇi dāyāya eṣāṃ ta ime karmadāyādāḥ / kathaṃ karmaṇāṃ dāyādatvam / tasyāṃ svayaṃkṛtavipākapratisaṃvedanāyāṃ kuśalākuśalānāṃ karmaṇāmanyonyadāyādatāmupādāya yathāsvamiṣṭāniṣṭaphalasaṃvibhajanāt / te punaḥ svakṛtakarmeṣṭāniṣṭavipākapratisaṃvedinaḥ sattvāḥ kuta āditaḥ saṃbhūtāḥ kimahetukā āhosvit prakṛtīśvarādihetukā ityāha karmayonīyāḥ / karmeveṣāmahetuviṣamahetuvarjito yoniḥ sattvānāṃ saṃbhavāyetyarthaḥ / evaṃ tāvatpravṛttimārabhya nivṛttimapyārabhya karmapratisaraṇāḥ, sāsravakarmaprahāṇāyānāsravakarmasaṃśrayaṇāt karmaivaiṣāṃ pratisaraṇaṃ bhavatīti // yaduktamacintyaḥ sattvānāṃ karmavipāka iti na sarvaiḥ prakāraiḥ [a] sāvacintyo veditavyaḥ / kathaṃ tarhi cintyaḥ kathamacintyaḥ / (abhidh-s-bh 73) kuśalākuśalasyeṣṭāniṣṭo vipākaḥ sugatidurgatyoriti cintyaḥ, śakyatvāt samyagdṛṣṭyādiguṇāvāhanācca / anena karmaṇā sattvānāmātmabhāvasya varṇasaṃsthānādiprakārabhedavaicitryamityacintyaḥ, aśakyatvāt sarvajñādanyasyonmādādidoṣābāhanācca / tadeva karmasthānādibhiracintyam / [tatra sthānaṃ] yatra pradeśe sthitvā yatkarma kṛtvā grāme vā nagare vetyādi / vastu yadadhiṣṭhānaṃ sattvasaṃkhyātamasattvasaṃkhyātaṃ vā / hetuḥ kuśalākuśalādeḥ kuśalākuśalamūlāniyathāyogam / vipākastadevātmabhāvavaicitryam / bāhyabhāvavaicitryābhinirvartakaṃ karmācintyam, kīdṛśena khalu karmaṇā kaṇṭakādīnāṃ taikṣṇādikaṃ kṛtamiti lokacintā nantarbhūtatvāt / maṇimantrauṣadhimuṣṭiyogapratisaṃyuktaṃ karmācintyam / tatra maṇi[prati]saṃyuktaṃ candrakāntādīnāmudakakṣaraṇādi / mantrapratisaṃyuktaṃ tadabhimantritānāmadāhādi / auṣadhipratisaṃyuktaṃ tayā gṛhītayānturdhātādi / muṣṭiyogapratisaṃyuktaṃ tena tena muṣṭiyogena jvarāpagamādi / sarva ca yogināṃ prabhāvakarmācintyam / katham / te cittaprabhāvena mahāpṛthivī kampayantyākāśena votpatantītyevamādi / bodhisattvānāṃ vaśitābhiryat kriyate karma tadacintyam / tadyathā āyurvaśitayā bodhisattvā āyuḥsaṃskārānadhiṣṭhā ya yāvadicchanti tiṣṭhanti / cittavaśitayā yathecchaṃ samādhīn samāpadyante pariṣkāravaśitayāprameyamanardheyamupakaraṇavarṣa sattvānāṃ varṣanti / karmavaśitayānyadhātu bhūmigatiyonyavasthāvedanīyāni karmāṇyanyathā pariṇāmayanti / upapattivaśitayā dhyānairapi vihṛtyāparihīṇā eva kāmadhātāvupapadyante / adhimuktivaśitayā pṛthavyādīnavāditvenādhimucyante / praṇidhānavaśitayā yatheṣṭaṃ svaparārthasaṃpattikarāṇyasaṃkhyeyāni mahāpraṇidhānānyabhinirha[ra]nti / ṛddhivaśitayā sattvānāmāvaja nārthamaprameyamṛddhipratihārya saṃdarśa[ya]nti / jñānavaśitayā dharmārthaniruktipratibhānānāṃ prakarṣaparyantaṃ gacchanti / dharmavaśitayā yathārhaṃ yāvat sarvasatvānāmanyānyairnāmapadavyaṃjanakāryaḥ sūtrādīn dharmān vyavasthāpya yugapaccittaparitoṣaṇe samarthā bhavantīti // buddhānāṃ buddhakṛtyānuṣṭhānakarmācintyam / katham / anābhogapratigatā dharmadhātvekarasatāprāptā sarve buddhā bhagavantaḥ sattvānāṃ yathā yadā yāvatkṛtyamanuṣṭhātavyaṃ tatsarvamanutiṣṭhanti evaṃ buddhānāṃ buddhaviṣayo 'cintyaḥ // punarbhavasya vāsanāyā āhārakaṃ kāraṇamiti hetuḥ / upacitavāsanānāṃ sattvanāṃ devādisatvanikāye tadākṛtiprakṛtisādṛśyena samasyodayasya kāraṇamiti samudayam / pratyātmaṃsaṃtānanaiyabhyena gatiyonyādisarvaprakāraiḥ prakarṣeṇa yāvadbhavāgragatasyodbhavasya kāraṇamiti prabhavaḥ / apūrvasyānyasyātmabhāvasya prāptau pūrvātmabhāvātyayena kāraṇamiti pratyayaḥ // saṃskārāṇāmuparamātsa nirodho 'nyaḥ syāttadasaṃvadhyamāno 'rthāntarabhūtaḥ syāt / athānanyaḥ syātsaṃkleśalakṣaṇaḥ syāt / ata eva nobhayo nānubhayaśca / prapañcaḥ punarasminnarthe 'yoniśaścintyetyamārgeṇānyāyenānayena cintyetyarthaḥ, anyathā cintayitavye 'nyathācintanā[t] / kathaṃ punaścintyaḥ / śāntaḥ praṇīta ityevamādibhiḥ prakāraiḥ // niralaṃkāraḥ prajñāviktānāṃ vidyādivaiśeṣikaguṇālaṃkārābhāvāt // paryāyato 'śeṣaprahāṇamityuddeśaḥ, śeṣo nirdeśaḥ / ata eva tatpariśiṣṭāni padānyupādāyetyucyate, taistasya nirdeśāt / kathaṃ kṛtvāśeṣa prahāṇam / paryavasthānānuśayaprahāṇāt / tatra pratiniḥsargaḥ paryavasthānaprahāṇamadhikṛtya, utpannasya parivarjanāt / vyantībhāvo 'nuśayaprahāṇam, mūlābhāve 'tyantamanutpādāt / tatpunardarśanabhāvanāmārgapratipakṣabhedāddvidhā vyavasthāpyate - kṣayo virāga iti / tatra darśanamārgeṇa virāgatāmadhikṛtya kṣayaḥ, alpamātrāvaśiṣṭatvāt kleśarāśeḥ / bhāvanāmārgeṇa virāgaḥ, tasya bhūmivairāgyagamanapravibhāvitatvāt / tadubhayavisaṃyoge punaḥ satyāyatyāṃ ca duḥkhaṃ nirudhyate, anutpattidharmatāpādanāt / dṛṣṭe ca dharme daurmanasyaṃ vyupaśāmyati, asamudācārāt / atastatphalabhūtasya duḥkhasya prahāṇamadhikṛtyāha - nirodho vyupaśama iti / pūrvakarma kleśasamudāgatānāṃ tu sattvānāṃ svarasenaivoparama[ma]dhikṛtyāha - astaṃgama iti / evaṃ kṛtvāśeṣaprahāṇaṃ nirdiṣṭaṃ veditavyam // asaṃskṛtamutpādavyayasthityanyathātvābhāvātsaṃskṛtaviparyayeṇa / durdṛśamāryasyaivaikasya prajñā cakṣuṣo gocaratvāt / acalaṃ narakādigatyasaṃcāreṇa sthiratvāt / anataṃ kāmarūpārūpyatṛṣṇābhāvena bhaveṣvanamanāt / amṛtaṃ maraṇāśrayaskandhābhāvāt / anāsravamāsravābhāvāt / layanaṃ vimukti prītisukhasaṃniśrayatvāt / dvīpaṃ saṃsāramahārṇave sthalabhūtatvāt / trāṇaṃ tatprāptau jātyādisarvopadravāpagamanāt / śaraṇaṃ tatkṛtāśayaprayogayoravandhatvasya padasthānatayāśrayaṇī[ya]tvāt / parāyaṇaṃ paramasyāryatvasyāgamanāya padasthānatvādārhatyatvaprāptyupāyālaṃbanatvādityarthaḥ / acyutam[a]jātatvena bhraṃsāsaṃbhavāt / nirjvaraṃ sarvecchāvighātasaṃtāpābhāvāt / niṣparidāhaṃ śokādisarvaparidāhapratiprasrabdhyā śītalatvāt / kṣemaṃ vyādhijarāmaraṇabhayarahitārya vihārāśrayatvāt / śivaṃ sarvakuśaladharmāśrayatvāt / sauvarṇakaṃ lokottarasukhavastutvā[t] / svastyayanaṃ sukhena prayogeṇa tatpprāptaye ālaṃbanabhavāt / ārogyaṃ kleśādyāvaraṇarogarahitatvāt / āniñjyaṃ sarvaviṣayaprapañcavikṣeparahitatvāt / nirvāṇaṃ rūpādisaṃjñāpaga[ma]sya śāntasukhavihārasyālaṃbanatvāt // punarnirodhasatyamārabhyājātādayaḥ paryāyāḥ duḥkhalakṣaṇaviparyayārthena veditavyāḥ / dukhaṃ hi tatra tatra sattvanikāye pratisaṃdhibandhena jāyate / tata uttarakālamātmabhāvaparipūryā vardhate / tacca duḥkhaṃ pūrvakarmakleśāvedhena kṛtam / tacca vartamānaṃ duḥkhaṃ karmakleśānāṃ cānyabhavasaṃskaraṇe padasthānaṃ bhavati / tato 'vyucchedayogena punarbhavasya saṃtatyutpādo bhavati / atastadviparyayeṇa duḥkhanirodha āryasatyaṃ yathākramamajātamabhūtamakṛtamasamutpannaṃ veditavyam / api khalu nirodhasatyamadhikṛtya / śāntalakṣaṇaṃ (abhidh-s-bh 76) saṃskāraduḥkhatayāpraśāntalakṣaṇānāmupādānaskandhānāṃ visaṃyogamadhikṛtya / praṇītalakṣaṇaṃ kleśaduḥkhavisaṃyogāt svayaṃ śucisukhasvabhāvatāmadhikṛtya / niḥsaraṇalakṣaṇaṃ nityahitasvabhāvatāmadhikṛtya, apunarāvartanāt kṣematvācca yathākramaṃ hitaṃ kuśalamiti śakyatvāt // mārgasatyaṃ yena dukhaṃ parijānīta ityevamādi, satyeṣvasya kṛtyādhikāreṇa lakṣaṇanirdeśo veditavyaḥ / pañcavidho mārga iti prabhedādhikāreṇa / pañcaprabhedaḥ saparivāramārgasatyādhikārādveditavyam // tatra saṃbhāramārgaḥ śīlādiko yasya paripūrṇatvāduṣmagatādyānupūrvyā satyadarśanāya tadāvaraṇaprahāṇāya ca saṃtānasya yogyatāṃ pratilabhata iti / yadvā punaranyadaupaniṣadaṃ kuśalamityavipratisārādikaṃ veditavyam // uṣmagataṃ pratyātmaṃ satyeṣvālokalabdhaḥ samādhiḥ prajñā sasaṃyoga iti samāhitena cittena satyādhipateyasya sūtrādikasya dharmasya manojalpasya mukhairarthasaṃprakhyāne sati śamathaśca vipaśyanā coṣmagatamiti veditavyam // tadvṛddhirmūrdhānastadupari vyavasthāpanārthena / kṣāntirekadeśapraviṣṭānusṛtaḥ samādhiriti / kathamekadeśapraviṣṭo bhavati / ekāntena grāhyabhāvalakṣaṇāt / kathamekadeśānumṛtaḥ grāhakābhāvaprativedhānukūlyāvasthānāt / laukiko 'gradharmo yadantaramādito lokottaro mārgaḥ // darśanamārgo laukikāgradharmānantaraṃ nirvikalpaśamathavipaśyanālakṣaṇo veditavyaḥ / samasamālaṃbyālaṃbanajñānamapi taditi tena grāhya grāhakābhāvatathatāprativeghāt / pratyātmamapanīta sattvasaṃketadharmasaṃketa sarvato 'panītobhayasaṃketālaṃbanadharmajñānamapi taditi / kathaṃ pratyātmamapanītasattvasaṃketālaṃbanadharmajñānam / tena sva[sa]ntāne ātmanimittāvikalpanāt / kathaṃ pratyātmamapanītadharmasaṃketālaṃbanadharmajñānam / tena svasaṃtāna eva rūpādidharmanimittāvikalpanāt / kathaṃ sarvato 'panītobhayasaṃketālaṃbanadharmajñānam / sarvatrāviśeṣeṇātma dharmanimittāvikalpa[nā]diti // prabhedaśaḥ punardarśanamārgaḥ satyeṣu ṣoḍaśadharmānvayakṣāntijñānāni / tatra duḥkhe dharmajñānakṣāntiḥ prayogamārge duḥkhasatyādhikārikasūtrādidharmavicāraṇājñānaṃ yoniśo manaskārasaṃgṛhītamadhipati kṛtvā svasaṃtānikaduḥkhasatye tattathatāpratyakṣānubhāvino lokottarā prajñā samyagdṛṣṭisvabhāvotpadyate yayā duḥkhadarśanaprahātavyāṃstraidhātukānaṣṭāviṃśatimanuśayān prajahāti / tasmāducyate duḥkhe dharmajñānakṣāntiriti / tayā kṣāntyā duḥkhadarśanaprahātavyakleśaprahāṇāt parivartita āśraye tadanantaraṃ yena jñānena tāmāśrayaparivṛtti pratyanubhavati tadduḥkhe dharmajñānamityucyate / etaccobhayamādyaṃ kṣāntijñānamanvayaḥ sarveṣāṃ śaikṣāśaikṣāṇāmāryadharmāṇām, tatasteṣāṃ samudāgamāt / atastadālaṃbyānvaya eṣa āryadharmāṇāmiti pratyātmaṃ pratyakṣānubhāvinyanāsravā prajñā duḥkhe anvayajñānakṣānti / tāmanvayajñānakṣāntiṃ yena jñānena pratyanubhavati tadanvayajñānamityucyate / lokottarasya hi mārgasya dvayaṃ viṣayaḥ - tathatā samyagjñānaṃ ca / tatra dharmajñānapakṣasya mārgasya tathatā viṣayaḥ / anvayajñānapakṣasya samyagjñānam / ata idamucyate - dharmajñānakṣāntijñānairgrāhyāvabodhaḥ, anvayakṣāntijñānairgrāhakāvabodha iti / yo bhagavatā ṣaṣṭho '[ni]mittavihārī pudgala ākhyātaḥ sa eteṣu kṣāntijñāneṣu vartamāno veditavyaḥ, sarvanimittānupalaṃbhāt / ta ete kṣānti[jñāna]saṃgṛhītāḥ ṣoḍaśa cittakṣaṇā darśanamārgaḥ, tairadṛṣṭapūrvāṇāmāryasa tyānāṃ pratyekaṃ caturbhirdarśanāt / na cātra bhāvasyābhatvā prādurbhāvamātraṃ cittakṣaṇo veditavyaḥ / kiṃ tarhi yāvatā jñeye jñānātpatteḥ parisamāptirbhavati / tadyathā duḥkhaṃ parijñeyamityekaścittalakṣaṇaḥ / evaṃ samudayaḥ prahātavya ityevamādiḥ / yaccaitaddarśanamārgamārabhya vistareṇa vipaṃcittaṃ vyavasthānamātraṃ tatsarvaṃ veditavyam, pratyātmameva vedanīyatvāt lokottarāyā avasthāyāḥ // sarvaṃ hi mārgasatyaṃ caturbhiḥ prakārairanugantavyam - vyavasthānato vikalpanato 'nubhavataḥ paripūritaśca / tatra vyavasthānata, yathāsvamadhigamaniṣṭhāprāptā śrāvakādayastatpṛṣṭhalabdhena jñānena pareṣāṃ prāpaṇanimittaṃ nāmapadavyañjanakāyaiḥ mārgasatyaṃ vyavasthāpayanti, ityapi satyeṣu kṣāntayo jñānānī tyevamādi / vikalpanataḥ, abhisamayaprayuktā laukikena yathāvyavasthānaṃ vikalpayato yadabhyasya nti / anubhavataḥ, tathābhyasyanto yāmādito (abhidh-s-bh 78) darśanamārgākhyāṃ lokottarāṃ niṣprapañcāvasthāṃ pratyātmamanubhavanti paripūritaḥ tadūrdhva yāmāśrayaparivṛttiṃ paripūrya [yā]vadadhigamaniṣṭhāṃ prāpnuvanti / te punaradhigamaniṣṭhāprāptāstatpṛṣṭhalabdhena jñānena mārgasatyaṃ vyavasthāpayanti / ityevamādi tacca[tu]rākāraṃ mārgacakraṃ punaḥ punaranyonyāśrayeṇa pravartata iti veditavyam // yaduktaṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurutpadyata iti taddarśanamārgamadhikṛtyoktam, tatprathamataḥ satyeṣvāryaprajñācakṣuḥsvabhāvatvāt / tatra dharmakṣāntibhirvirajaḥ, tābhiḥ kleśarajaḥprahāṇāt / dharmajñānairvigatamalam, teṣāṃ prahāṇatadāvaraṇamalāśrayotpādāt / punaranayoreva kṣāntijñānāvasthayoryathākramaṃ parijñayā prahāṇena ca mārgasya viśuddhatāmadhikṛtya virajo vigatamalaṃ veditavyam // dṛṣṭetyevamādyāpi darśanamārgamevādhikṛtya veditavyam, vineyānāṃ satyābhisamayānantaraṃ vacanāt / tatra dharmakṣāntibhirdṛṣṭadharmāḥ, tābhistattvaprativedhāt / dharmajñānaiḥ prāptadharmāḥ, tairāśrayaparivṛttisākṣātkaraṇāt / anvayakṣāntibhirviditadharmāḥ, tābhirāryadharmānvaya eṣa iti tadubhayasaṃvedanāt / anvayajñānaiḥ paryavagāḍhadharmāḥ, tairyāvajjñeyaṃ parisamāpanāt / sarvaistīrṇakāṃkṣaḥ sarvaiḥ kṣāntijñānaiḥ, lokottareṇa mārgeṇa phalādhigame sati dīrgharātramabhikāṃkṣite svādhigame 'saṃdehāt / tīrṇavicikitsaḥ paridhigame sarvairiti vartate, parādhigame tadavasthasyānyeṣāmapi viśeṣādhigamaṃ prati vimatyabhāvāt / aparapratyayo mārgabhāvanāyāṃ paropadeśamantareṇāpi svayaṃkuśalatvāt / ananyaneyo 'vetya prasādapratilabhena śāstuḥ śāsane 'nyatīrthyairjanmāntare 'pyahāryatvāt / dharmeṣu vaiśāradyaprāpto 'dhigamamārabhya paripraśnadharmeṣu pāpecchābhimānikavadavalīnacittatābhāvāt // bhāvanāmārgo laukiko mārgaḥ / tatra laukiko mārgo dhyānā[nyā]rūpyāśca / (abhidh-s-bh 79) te punardhyānārūpyāḥ saṃkleśato vyavadānato vyavasthānato viśuddhitaśca veditavyāḥ // kathaṃ saṃkleśataḥ / catvāryavyākṛtamūlāni tṛṣṇā dṛṣṭirmāno 'vidyā ca, taiḥ saṃkliṣṭacittānāṃ kliṣṭadhyānamukhena rūpārūpyāvacarasarvanivṛtāvyākṛtakleśopakleśāvartanāt / tatra tṛṣṇayāsvādasaṃkleśena saṃkliśyate, prasrabdhisukhāsvādāt / dṛṣṭyā dṛṣṭyuttaradhyāyitayā saṃkliśyate, dhyānaṃ niścitya pūrvāntakalpādidṛṣṭisamutthāpanāt / mānena mānottara dhyāyitayā saṃkliśyate, tena viśeṣādhigamenonnatigamanāt / avidyayā vicikitsottaradhyāyitayā saṃkliśyate, tattvā prativedhena mokṣakāmasya tasminviśeṣādhigame mokṣo na mokṣa iti vicikitsotpādanāt // kathaṃ vyavadānataḥ / śuddhakā dhyānārūpyā laukikā api kuśalatvātparyavasthānamalāpagatatvena vyavadātā ityucyante // kathaṃ vyavasthānataḥ / dhyānānāṃ tāvaccaturdhā vyavasthānam, aṅgasamāpattimātrāsaṃjñākaraṇabhedāt / ārūpyāṇāṃ tridhāṅgavarjaiḥ // kiṃ punaradhikṛtya dhyāneṣu / vitarkādaya evāṅgatvena vyavasthāpitāḥ satsvanyeṣu dharmeṣu / tāvadbhiḥ pratipakṣānuśaṃsatadubhayāśrayāṅgaparisamāpteḥ / prathame tāvaddhyāne vitarko vicāraśca pratipakṣāṅgam, tābhyāṃ kāmavyāpādavihiṃsāvitarkādiprahāṇāt / prītiḥ sukhaṃ cānuśaṃsāṅgam, vitarkavicārābhyāṃ pratipakṣite vipakṣe tadvivekajaprītisukhalābhāt / cittaikāgratā tadubhayaniśrayāṅgam, samādhisaṃniśrayabalena vitarkādipravṛtteriti / tathā dvitīye dhyāne 'dhyātmasaṃprasādaḥ pratipakṣāṅgam, tena vitarkavicārapratipakṣaṇāt / prītisukhe cittaikāgratā ca śeṣe aṅge pūrvavat / tṛtīye dhyāne upekṣā smṛtiḥ saṃprajanyaśca pratipakṣāṅgam, taiḥ prītipratipakṣaṇāt / sukhaṃ cittaikāgratā ca śeṣe aṅge (abhidh-s-bh 80) yathākramam / caturthe dhyāne upekṣāpariśuddhiḥ smṛtipariśuddhiśca pratipakṣāṅgam, tābhyāṃ sukhapratipakṣaṇāt / aduḥkhāsukhā vedanānuśaṃsāṅgam / cittaikāgratā tadubhayāṅgamiti // kathaṃ punaḥ prathamaṃ dhyānaṃ samāpadyamānasya sapta manaskārā bhavanti / yena samāhitabhūmikena manaskāreṇa kameṣvādīnavādidarśanenaudārikalakṣaṇaṃ pratisavedayate / tadabhāvācca prathamadhyāne śāntalakṣaṇam / ayamucyate lakṣaṇapratisaṃvedanīya manaskāraḥ, sa ca śrutacintāvyavakīrṇo veditavyaḥ / tadūrdhva śrutaṃ cintāṃ cātikramyaikāntena bhāvanākāreṇa tadaudārikaśāntalakṣaṇanimittālaṃbanāṃ śamathavipaśyanāṃ bhāvayan punaḥ punaryathāparyeṣitāmaudārikaśāntatāmadhimucyate ityayamadhimokṣikaḥ / tadabhyāsāttatprathamataḥ prahāṇamārgasahagato manaskāraḥ prāvivekyaḥ, tenādhimātrakleśaprakāraprahāṇāttatpakṣadauṣṭhulyāpagamācca / sa yogī tadūrdhva prahāṇārāmo bhavati prahāṇe 'nuśaṃsadarśī parīttapravivekaprītisukhasaṃspṛṣṭaḥ kālena kālaṃ prasadanīyena manaskāreṇa saṃpraharṣayati yāvadeva styānamiddhauddhatyopaśamāya / ayaṃ ratisaṃgrāhakaḥ / tasyaivaṃ samyakprayuktasya kuśalapakṣaprayogopastabdhatvāt kāmāvacarakleśaparyavasthānāsamudācāre sati tatprahīṇāprahīṇatāvagamārtha tadutpattyanukūlaśubhanimittamanaskāreṇa pratyavekṣaṇaṃ mīmāṃsāmanaskāraḥ / tasyaivaṃ mīmāṃsāpratipakṣaṃ bhāvayataḥ tāvatkālikayogena sarvakāmāvacarakleśavisaṃyogāya prathamadhyānaprayogaparyavasānagataḥ pratipakṣamanaskāraḥ prayoganiṣṭhaḥ / tadanantaraṃ maulaprathamadhyānasahagataḥ prayoganiṣṭhāphala iti / tatra lakṣaṇapratisavedinā prahātavyaṃ prāptavyaṃ ca samyakparijñāya prahāṇāya prāptaye ca cittaṃ praṇighatte / ādhimokṣikena tadartha samyakprayogamārabhate / prāvivekyenādhimātrān kleśān jahāti / ratisaṃgrāhakeṇa madhyaṃ kleśaprakāraṃ jahāti / mīmāṃsakena prāptinirabhimānatāyāṃ cittamavasthāpayati / prayoganiṣṭhena mṛduṃ kleśaprakāraṃ jahāti / prayoganiṣṭhāphalena eṣāṃ manaskārāṇāṃ subhāvitānāṃ bhāvanāphalaṃ pratyanubhavati / yathā prathamadhyānasamāpattaye sapta manaskārā evaṃ yāvannaivasaṃjñānāsaṃjñāyatanasamāpattaye yathāyogaṃ yojayitavyāḥ / audārikalakṣaṇaṃ punaḥ sarvāsvadhobhūmiṣu yāvadākiṃcanyāyatanāt samāsena dvividhaṃ veditavyam - duḥkhataravihāritāpraśāntavihāritayā, alpāyuskataratā ca tadviparyayeṇordhvabhūmeḥ śāntalakṣaṇaṃ veditavyam // mātrāvyavasthānaṃ dhyānānāṃ tāvanmṛdumadhyādhimātraparibhāvitatvāt / pratyekaṃ tridhā dhyānopapattiḥ phalaṃ bhavati / tadyathā brahmakāyikā brahmapurohitā mahābrahmāṇaṃ ityevamādi yathāpūrvamuktam / ārūpyeṣu tu vimānasthānāntarasaṃniveśāsaṃbhavādevamupapatti bhedo na vyavasthāpyate / api tu teṣāmapyasti mṛdvādiparibhāvitānāmupapattāvuccanīcatā āyurādiviśeṣeṇa, hīnapraṇītatā ca kliṣṭākliṣṭatābāhulyaviśeṣeṇeti // saṃjñākaraṇavyavasthānaṃ caturthadhyānaprabhedānāṃ samādhīnāmasaṃkhyeyānyacintyāni ca nāmāni / tathāhi yāvataḥ prathamadhyānasaṃgṛhītān samādhīn buddhā bhagavanto bodhisattvāśca mahāprabhāvaprāptāḥ samāpadyante, teṣāṃ samādhīnāṃ śrāvakāḥ pratyekabuddhāśca nāmānyapi na jānanti / kutaścaiṣāṃ saṃkhyāṃ jñāsyanti samāpatsyante vā / yathā nirdiṣṭaṃ prajñāpāramitāyām - "sādhitaṃ samādhiśatam" / evamanyeṣvapi teṣu teṣu mahāyānasūtreṣviti // kathaṃ viśuddhitaḥ / prāntakoṭikā dhyānārūpyā viśuddhirityucyate, vaiśeṣikaguṇābhinirhārāya nikāmalā[bhā]dibhiḥ karmaṇyatāprakarṣanayanāt // lokottaramārgo bhāvanāmārge 'ṣṭau duḥkhā[didharmā]nvayajñānāni yathā darśanamārge nirdiṣṭāni / tatsaṃprayuktaśca samādhiranāgamyasaṃgṛhītaḥ prathamaṃ dhyānaṃ yāvadākiṃcanyāyatanam / naivasaṃjñānāsaṃjñāyatanamaparisphuṭaṃ saṃjñāpracāratayā paramapaṭupracārasyāryamārgasyāsaṃniḥśrayatvādekāntena laukikaṃ veditavyam / ata eva ca tatsaṃjñāmāndyādālambanānimittīkaraṇārthenānimittamityucyate / kutaḥ punaretat jñāyate naivasaṃjñānāsaṃjñāyatane āryamārgo nāstīti / yasmāduktaṃ bhagavatā "yāvadeva saṃjñāsamāpattistāvadājñāprativedha" iti / nirodhasamāpattirlokottarā, āryamārgapṛṣṭhalabhyatvāt / manuṣyeṣvabhi[ni]rhriyate utpādyata ādita ityarthaḥ, pūrvotpāditāyāḥ paścātsaṃmukhobhāvo manuṣyeṣu vā tasminneva janmani rūpadhātau vā upapadya / kathamārūpyalābhino rūpadhātuvītarāgasyāryaśrāvakasya rūpadhātāvupapatiḥ / nāvaśyaṃ rūpadhātuvītarāga evārūpyaṃ samāpadyate / ata evātra catuṣkoṭikaṃ bhavati - yo rūpavītarāgaḥ sarvaḥ sa ārūpyaśāntavimokṣasamāpattā, yo (abhidh-s-bh 82) vā ārūpyaśāntavimokṣasamāpattā sarvaḥ sa rūpavītarāga iti / prathamā koṭiḥ - anāgamyaṃ niśritya rūpavītarāgaḥ / dvitīyā koṭiḥ - caturthadhyānalābhī ārya āryopapattyānarthī prahāṇamārgaṃ nirākṛtya viśeṣamārgaṃ niśrityārūpyaśāntavimokṣasamāpattā / tṛtīyā koṭiḥ - sa eva vairāgyārthī prahāṇamārgaṃ niśrityārūpyaśāntavimokṣasamāpattā / caturthī - etānākārān sthāpayitvā / ārūpye ṣūpapannānāṃ kasmānna saṃmukhībhavati / śāntena vihāreṇa vihartukāmā āryā manuṣyeṣvenāmabhinirhṛtya saṃmukhīkurvanti / ārūpyeṣu tūpapannāste 'prayatnenaiva vaipākikaiḥ paramaśāntaiḥ vimokṣavihārairviharantītyatastatsaṃmukhīkaraṇārthaṃ na punaḥ prayatnamārabhanta iti // mṛdumadhyādhimātro mārgaḥ pratyekaṃ punaḥ mṛdvādibhistribhiḥ prakārairbhittvā navaprakāro vyavasthāpyate, bhāvanā heyānāṃ krameṇa prahāṇajñāpanārtham / kiṃ punaḥ kāraṇaṃ mṛdumṛdunā mārgeṇādhimātraḥ kleśaḥ prahīyate / sa hyatyarthaḥ vipannahrīvyapannāpyālajjinaḥ saṃtāne samudācarati sūpalakṣaścāsau suparicchedastasmādasau sthūlamalavadalpenāpi pratipakṣeṇāpanīyate / yastvayaṃ duṣparicchedasamudācāraḥ sūkṣmalīnaḥ saṃtāne mṛdumṛdukleśaḥ sūkṣmamalavanmahatā pratipakṣabalenāpanīyata ityado vipakṣaprakāraviparyayeṇa pratipakṣaprakāravyavasthānaṃ veditavyam // prayogamārgo yena mārgeṇa bhāvyamānena pratyekamadhimātrādhimātrādikleśaprakārādijātipakṣasya dauṣṭhulyāṅgasyāpagamātkrameṇāśrayaḥ parivartate sa bhāvanāmārge prayogamārge ityucyate // yasya tvanantaraṃ tatprakārakleśajātitatpakṣadauṣṭhulyāvaśeṣāpagamāttena dauṣṭhulyena nirdauṭhulya āśrayaḥ parivartate sa ānantaryamārgaḥ // vimuktimārgo yena nāmāśrayaparivṛtti pratyātma[ma]nubhavati / viśeṣamārgastadūrdhvāvaśeṣakleśaprahāṇaṃ kurvato ye prayogānantaryavimuktimārgāḥ / aparaḥ paryāya 'viśeṣamārgastasya kleśaprahāṇaprayogamadhyupekṣya sūtrādīn dharmāścintayataḥ, pūrvacintitādhigatadharmapratyavekṣaṇāvihāreṇa vā viharataḥ samāpattyantaraṃ vā samāpadyamānasya yo mārgaḥ / punarabhijñādīn vaiśeṣikān guṇānabhinirharatastairvā viharato yo mārgaḥ // ityevaṃ bhāvanāmārga vistareṇa nirdiśya tadanuṣaṃgeṇa mārgabhāvanā varṇyate / caturvidhā mārgabhāvanā samyak prahāṇānadhikṛtya yathāyogam / tatra pratilambhāya bhāvanā pratilambhabhāvanā, tayālabdhakuśaladharmapratilambhāt / niṣevaṇameva bhāvanā niṣevaṇabhāvanā, labdhakuśaladharmābhyasanāt / nirdhāvanāya bhāvanā nirdhāvanabhāvanā, samudācārāvasthākuśaladharmanirvāsanāt / pratipakṣasya bhāvanā pratipakṣabhāvanā, anāgatākuśaladharmānutpattidharmatāpādanāt // aparaḥ paryāyaḥ - mārga utpadyamānaḥ svāṃ vāsanāṃ sthāpayati[sā]dhāsanā pratilambhabhāvanā, tatastadanvayānāmuttaptatarāpatteḥ / asyaiva mārgasya saṃmukhībhāvo 'bhiniṣevaṇabhāvanā / tena svavipakṣadauṣṭhulyanirodhanānnirdhāvanabhāvanā / āśrayasya parivṛttatvādāyatyāmanutpattidharmatāyāmavasthāpanaṃ pratipakṣabhāvanā / punaḥ pratipakṣasya vidūṣaṇādikaḥ caturvidhaḥ prabhedo veditavyaḥ / tatra vidūṣaṇāpratipakṣaḥ sāsraveṣu saṃskāreṣvādīnavadarśanam, tena rogagaṇḍādibhirākārairupādānaskandhadūṣaṇāt / prahāṇapratipakṣaḥ prayogānantaryamārgāḥ, taiḥ kleśaprahāṇāt / ādhārapratipakṣo vimuktimārgāḥ, taiḥ prahāṇaprāptisaṃdhāraṇāt / dūrībhāvapratipakṣastaduparimo mārgaḥ, tena pūrvaprahīṇakleśadūrīkaraṇāt // punarbodhipakṣyādibhedenaikādaśavidho mārgo vyavasthāpyate / tadyathā vastuparīkṣāmārgaḥ smṛtyupasthānāni, āditastenāśubhādibhirākāraiḥ kāyavedanācittadharmavastuparīkṣaṇāt / (abhidh-s-bh 84) vyāvasāyiko mārgaḥ samyakprahāṇāni, tathā sarvāṇi vastūni parīkṣyānenāvaraṇaprahāṇāya vīryārambhāt / samādhiparikarmamārga ṛddhipādāḥ, tathāpariśodhitāvaraṇasyānena chandavīryacittamīmāṃsāmukhaiḥ samādheḥ karmaṇyatāpādanāt / abhisamayaprayogiko mārga indriyāṇi, tathākṛtasamādhiparikarmaṇo 'nenāryamārgasamudāgamāyādhipatibhūtoṣmagatordhvaprayogāt / abhisamayaśliṣṭo mārgo balāni, tathādhipatyaprāptasyānenā[na]ntaraṃ satyaprativedhāyāśraddhādivipakṣānabhibhūtakṣāntyagradharmaprayogāt / abhisamayamārgo bodhyaṅgāni, tenāditaḥ pratyātmaṃ tattvābhisaṃbodhāt / viśuddhinairyāṇiko mārga āryāṣṭāṅgo mārgaḥ, tadūrdhvaṃ tena bhāvanāprahātavyakleśaprahāṇāya viśuddhaye niryāṇāditi / ata evaiṣāṃ bodhipakṣāṇāmevānupūrvī veditavyā / niśrayendriyabhinno mārgaḥ catasraḥ pratipadaḥ / tatra duḥkhā pratipadanāgamyārūpyaniśritā yathākramaṃ śamathavipaśyanāmāndyāt / sukhā dhyānaniśritā yuganaddhavāhitvāt / dhandhābhijñā dvayorapyanayorduḥkhasukhaniśrayayormṛdvindriyāṇām / kṣiprābhijñā tayoreva tīkṣṇendriyāṇāmiti / śikṣā trayapariśodhano mārgaḥ catvāri dharmapadāni / tatrānabhidhyāvyāpādamadhiśīlaṃ śikṣāyāḥ pariśodhanam, ananunayāpratighamukhena śikṣāpadākhaṇḍanāt / samyaksmṛtyādhicittaṃ śikṣāyāḥ pariśodhanam, ālaṃbanāsaṃmoṣe sati cittasamādhānāt / samyaksamādhinādhiprajñaṃ śikṣāyāḥ pariśodhanam, samāhitacittasya yathābhūtajñānāditi // sarvaguṇābhinirhārako yo mārgaḥ śamathavipaśyanā, tataḥ sarvalaukikalokottaraguṇābhiniṣpatteḥ / mārgasaṃgrahamārgastrīṇīndriyāṇī, tatrānājñātamājñāsyāmīndriyeṇa prayogadarśanamārgayoḥ saṃgrahaḥ, ājñendriyeṇa bhāvanāmārgasya, ājñātāvīndriyeṇa niṣṭhāmārgasyeti // punarbodhipakṣyāṇāṃ dharmāṇāṃ pañcabhiḥ prakāraiḥ vyavasthānaṃ veditavyam - ālambanataḥ svabhāvataḥ sahāyato bhāvanāto bhāvanāphalataśca // tatra smṛtyupasthānānāmālaṃbanaṃ yathākramaṃ kāyo vedanā cittaṃ dharmāḥ / kimartha punaretadevamālaṃbanaṃ vyavasthāpyate / yasmādviparyastabuddhayo (abhidh-s-bh 85) bālāḥ prāyeṇa sendriyaṃ kāyamāśritya sukhādimupabhuñjānā upalabdhalakṣaṇā ātmarāgādibhiḥ śraddhādibhiśca saṃkliśyante vyavadāyante ceti vikalpayantyata āditaḥ samyaktadvastulakṣaṇaparīkṣārthamevaṃ caturdhālambanavyavasthānaṃ veditavyam // svabhāvataḥ prajñā smṛtiśca, kāyādyanupaśyanāvacanāt smṛtyupasthānavacanācca yathākramam // sahāyatastābhyāṃ saṃprayuktāścitacaitasikāḥ // bhāvanādhyātmaṃ bahirdhādhyātmabahirdhā ca kāyādiṣu kāyādyanupaśyanā // tatrādhyātmaṃ kāyaścakṣuśrotraghrāṇajihvākāyendriyāṇi, ādhyātmikāyatanasaṃgṛhītatvātsattvasaṃkhyātatvācca / bahirdhā kāyo bahirdhārūpaśabdagandharasaspraṣṭavyāni, bāhyāyatanasaṃgṛhītatvādasattvasaṃkhyātatvācca / adhyātmabahirdhā kāyaścakṣurādyāyatanasaṃbaddhāni rūpādīnyāyatanānīndriyādhiṣṭhānabhūtāni, sattvasaṃkhyātatvādvāhyāyatanasaṃgṛhītatvācca / pārasaṃtānikāni cādhyātmikāni rūpīṇyāyatanānyadhyātmabahirdhā kāyaḥ, āyatanavyavasthāṃ saṃtānavyavasthāṃ ca pramāṇayitvā // kāye kāyasya sādṛśyena paśyanā kāye kāyānupaśyanā, vikalpapratibimbakāyadarśanānusāreṇa prakṛtibimbakāyāvadhāraṇāt // adhyātmaṃ vedanādayo 'dhyātmaṃ kāyamupādāyotpannāḥ cakṣurādyālaṃbanatayā svāśrayotpannanatayā vā / bahirdhā vedanādayo bahirdhā kāyamupādāyotpannāḥ, rūpādyālambanatayā parāśrayotpannatayā vā / adhyātmabahirdhā vedanādayo dhyātmabahirdhākāyamupādāyotpannāḥ, svasantānikabāhyā[yatanā]lambanatayā pārasaṃtānikādhyātmikāyatanālaṃbanatayā vā // cetaso līnatvaṃ viśeṣādhigamapratyātmaparibhavamukhaiḥ viṣādaḥ / parisravaparikhedo daṃśamaśakādyupadravotpīḍanāsahanam / alpamātrasaṃtuṣṭiḥ alaṃ me tāvatā kuśalapakṣeṇeti prativāraṇam / āpattivipratisāro (abhidh-s-bh 86) 'bhikramapratikramādiṣvasaṃprajñānacāriṇaḥ śikṣāvyatikramapūrvaḥ paścāttāpaḥ / nikṣiptadhuratā pramādadoṣeṇa yathārambhaṃ kuśalapakṣaprayogāntānirvāha iti // phalaṃ yathākramaṃ smṛtyupasthānānāṃ śucisukhanityātmaviparyāsapraharaṇam, aśu[bha]bhāvanā[taḥ], yatkiṃcit veditamidamatra duḥkhasyeti jñānāt, āśrayālaṃbanādibhedaiḥ pratikṣaṇaṃ vijñānasyānyathāvagamāt, nirvyāpārasaṃkleśabyavadānadharmamātraparīkṣaṇācceti // punareṣāṃ yathākramaṃ catuḥsatyāvatāraḥ phalam / kāyasmṛtyupasthānena duḥkhasatyamavatarati, saṃskāraduḥkhatālakṣaṇena dauṣṭhulyena prabhāvitatvāt kāyasya / tathāhi tatpratipakṣabhūtā prasrabdhiḥ kāya eva viśeṣeṇotpadyata iti / vedanāsmṛtyupasthānena samudayasatyamavatarati, sukhādivedanādhiṣṭhānatvāt saṃyogāditṛṣṇāyāḥ / cittasmṛtyupasthānena nirodhasatyamavatarati, nirātmakaṃ vijñānamātraṃ na bhaviṣyatīti paśyata ātmocchedāśaṅkāmukhena nirvāṇottrāsābhāvāt / dharmasmṛtyupasthānena mārgasatyamavatarati, vipakṣadharmaprahāṇāya pratipakṣadharmabhāvanāditi / punareṣāṃ kāyavedanācittadharmavisaṃyogaḥ phalaṃ yathākramaṃ veditavyam, tadbhāvanayā kāyādipakṣadauṣṭhulyāpagamāditi // samyakprahāṇānāṃ prathamasyānutpanno vipakṣa ālaṃbanam, tenānutpannapāpakākuśaladharmānutpādāya chandajananāt / dvitīyasyotpanno vipakṣaḥ / tṛtīyasyānutpannaḥ pratipakṣaḥ / caturthasyotpanna ālaṃbanamiti yathāsūtraṃ yojayitavyam / chandaṃ janayatītyevamādibhiḥ sāśrayā vīryabhāvanā paridīpitā / atrāśrayaśchandaḥ, tatpūrvakatvādudyogasya / yadā śamathādinimittamanaskāreṇa nirapekṣālaṃbanaṃ kevalaṃ pratipakṣaṃ bhāvayati tadā vyāyaccjhata ityucyate / yadā tulayopakleśe utpanne tadapakarṣaṇārtha prasadanīyādimanaskāraiḥ cittamunnāmayati, (abhidh-s-bh 87) auddhatyopakleśe cotpanne pratyāsaṃkṣepamukhena cittaṃ dhārayati tadā vīryamārabhata ityucyate / ata eva layauddhatyāpakarṣaṇopāyasaṃdarśanārthamanantaramāha cittaṃ pragṛhṇāti pradadhātīti / phalaṃ prathamadvitīyayoḥ samyakprahāṇayoraśeṣavipakṣahāniḥ, tābhyāṃ yathāyogamutpannānutpannapāpakākuśaladharmaprahāṇāt / tṛtīyasya pratipakṣapratilambhaḥ, tenānutpannakuśaladharmotpādanāt / caturthasya pratipakṣavṛddhiḥ, tenotpannakuśaladharmavipulatāpādanāditi // ṛddhipādālaṃbanaṃ niṣpannena samādhinā yatkaraṇīyamṛddhayādikaṃ kṛtyam // chandasamādhiryat satkṛtyaprayogamāgamya spṛśati cittasyaikāgratāṃ tīvreṇa chandena tīvreṇādareṇa prayogaḥ satkṛtyaprayoga iti kṛtvā / vīryasamādhiryatsātatyaprayogamāgamya spṛśati cittasyaikāgratām / tadvīryamityucyate yannityaṃ prayujyata eva na kadācinna prayujyate / cittasamādhiryatpūrvajanmāntare samādhibhāvanāmāgamyatatparipuṣṭabījatvāccittasya svarasena samādhyanukūlapariṇāme sati spṛśati cittasyaikāgratām / api khalu ṛddhipādābhinirhārayornidarśanārthameva samyakprahāṇabhāvanāyāṃ chandaṃ janayatītyevamādinirdeśo veditavyaḥ / cittaṃ pradadhāti pragṛhṇātītyeṣā cātra pāṭhānupūrvī veditavyā / tatra cittasamādhiryaccitaṃ pradadhat spṛśatīti pratyātmaṃ cittameva cittaṃ dhārayan śamayannabhisaṃkṣipannadhigacchatītyarthaḥ / mīmāṃsāsamādhiryaccitaṃ pragṛhṇanniti dharmavipaśyanāmukhena cittamuttāpayatītyarthaḥ // bhāvanā chandādīnāmaṣṭānāṃ prahāṇasaṃskārāṇāmabhyāsaḥ / te punaraṣṭau prahāṇasaṃskārāścaturdhā kriyante / tadyathā vyāvasāyikaśchandavyāyāmaśraddhāḥ // tatra chando vyāyāmasyāśrayaḥ / chandasya punaḥ śraddhā nimittam / tathāhi yo yenārthī bhavati tatprāptyartha vyāyacchate / arthitvaṃ ca nāntareṇa tadasti tvādyabhisaṃpratyamiti / anugrāhikaḥ prasrabdhiḥ, tayā kāyacittānugrahakaraṇāt / aupanibandhikaḥ smṛtisaṃprajanye, ālaṃbanāsaṃpramoṣeṇa cittasyaikāgrāvasthānāt, tatpramāde ca sati paricchedāt yathākramam / prātipakṣikaścetanopekṣe, cittapragrahapradhānābhisaṃskārābhyāmutpannalayauddhatyaparivarjanānnirupakleśaśamathādinimittānukaraṇācceti // (abhidh-s-bh 88) saṃkṣepanidānaṃ vipaśyanārahitasya kausīdyamukhena layaḥ / vikṣepanidānamaśubhasaṃjñārahitasyauddhatyamukhena saṃpragrahaḥ / saṃkṣepaḥ styānanimittamukhe nāntaḥsaṃkocaḥ / vikṣepaḥ śubhanimittānusāramukhena viṣayeṣu visāraḥ / ālīnatvānukūlā bhāvanā pratyavekṣaṇānimittaṃ niśritya dharmavipaśyanā / avikṣepānukūlāśubhataḥ keśādidravyapratyavekṣā / tadubhayānukūlālokasaṃjñā / etacca yathā kramamadhikṛtyoktaṃ bhagavatā - naca me chando 'tilīno bhaviṣyati, nātipragṛhītaḥ, nādhyātmaṃ saṃkṣiptaḥ na bahirdhā vikṣiptaḥ, paścātpūrvasaṃjñī bhaviṣyati ūrdhvamadhaḥsaṃjñī ca, vivṛtena cetasāparyavanaddhena saprabhāsasahagataṃ cittaṃ bhāvayiṣyāmi na ca me 'ndhakārāyattatvaṃ bhaviṣyati cetasa iti / phalaṃ yatheṣṭamṛddhayādiguṇaniṣpādanāt // indriyāṇāṃ catvāryāryasatyānyālaṃbanam, satyābhisamayaprayogasaṃgṛhītatvena tadākāratvāt // phalaṃ tadādhipatyādacireṇa kālena darśanamārgasyotpādaḥ tasminneva ca kāle nirvedhabhāgīyabhajanaṃ ca saṃtānasya // balānāmālaṃbanādikamindriyaiḥ samānam // phale tu viśeṣaḥ / tathāhyeṣāṃ tacca yathoktam - āśradvyādivipakṣanirlekhaścādhika ityata evaiṣāṃ tulyānāmālaṃbanasvabhāvādikānāmapyanavamṛdyatārthaviśeṣeṇa bodhipakṣāntaratvam // bodhyaṅgānāmālaṃbanaṃ caturṇāmāryasatyānāṃ yathābhūtateti paramārtho viśuddhayālaṃbanamityarthaḥ / svabhāvaḥ smṛtyādayaḥ sapta dharmāḥ / tatra smṛtiḥ (abhidh-s-bh 89) saṃniśrayāṅgam, upasthitasmṛteḥ sarvakuśaladharmābhilapanāt / dharmavicayaḥ svabhāvāṅgam, saṃbodhilakṣaṇatvāt / vīryaṃ niryāṇāṅgam, tena yāvadgamyaṃ gamanāt / prītiranuśaṃsāṅgam, tayā saṃtānaprīṇanāt / prasrabdhiḥ samādhirupekṣā cāsaṃkleśāṅgam / tatra prasrabdhyā na saṃkliśyate, tayā dauṣṭhulyasrāvaṇāt / samādhau na saṃkliśyate, tatra sthitasyāśrayaparivartanāt / upekṣāsaṃkleśaḥ, abhidhyādaurmanasyāpagatākliṣṭāvasthāsvabhāvatvāt / bhāvanā smṛtisaṃbodhyaṅgaṃ bhāvayati vivekaniśritamityevamādirebhiḥ caturbhiḥ padairyathākramaṃ catuḥsatyālaṃbanā bodhyaṅgabhāvanā paridīpitā / tathāhi duḥkhaṃ duḥkhata ālaṃbamānasya tadvivekānveṣaṇādduḥkhālaṃbanaṃ vivekaniśritamityucyate / tṛṣṇālakṣaṇaṃ duḥkhasamudayaṃ duḥkhasamudayata ālaṃbamānasya tadvirāgānveṣaṇāttadālaṃbanaṃ virāganiśritam / duḥkhanirodhaṃ duḥkhanirodhata ālaṃbamānasya tatsākṣātkaraṇānveṣaṇāttadālaṃbanaṃ nirodhaniśritam / duḥkhanirodhagāminī pratipad vyavasarga ityucyate, tayā duḥkhavisarjanāt / tāṃ tathālaṃbamānasya tadbhāvanānveṣaṇāttadālaṃbanaṃ vyavasargapariṇatamityucyate / phalaṃ darśanaheyānāṃ kleśānāṃ prahāṇam, bodhyaṅgānāṃ darśanamārgasvabhāvatvāt // mārgāṅgānāmālaṃbanaṃ darśanamārgāduttarakālaṃ saiva yathādṛṣṭānāṃ satyānāṃ yathābhūtatā / svabhāvaḥ samyagdṛṣṭayādayo 'ṣṭau dharmāḥ / tatra samyagdṛṣṭiḥ paricchedāṅgam, tayā yathānubhavaṃ tattvāvadhāraṇāt / samyaksaṃkalpaḥ parasaṃprāpaṇāṅgam, tena yathādhigamaṃ vyavasthāpya vāksamutthāpanāt / samyagvākkarmāntājīvāḥ parasaṃpratyayāṅgam, tairyathākramamadhigantuḥ paraidṛṣṭayādiviśuddhiniścayanāt / tatra samyagvācādhigamānurūpapraśnavyākaraṇasāṃkathyaviniścayenāsya darśanaviśuddhirvijñāyate / samyakkarmāntenābhikramapratikramādiṣu saṃpannacāritratayā śīlaviśuddhiḥ samyagājīvena yathānujñaṃ dharmeṇa cīvarādiparyeṣaṇādājīvaviśuddhiriti / samyagvyāyāmaḥ kleśāvaraṇaviśodhanāṅgam, tenāśeṣa saṃyojanaprahāṇāt / samyaksmṛtirupakleśāvaraṇaviśodhanāṅgam, (abhidh-s-bh 90) tayā samyakśamathādinimittāsaṃpramoṣeṇa layādyupakleśānavakāśāt / samyaksamādhirvaiśeṣikaguṇāvaraṇaviśodhanāṅgam, tenābhijñādiguṇābhinirharaṇāt / bhāvanā bodhyaṅgavat, tadyathā samyagdṛṣṭiṃ bhāvayati vivekaniśritāmiti vistaraḥ / teṣāṃ ca padānāmarthaḥ yathānirdiṣṭaṃ purastāttathānugantavyaḥ // pratipadāṃ dharmapadānāṃ ca pūrvavadarthanirdeśo veditavyaḥ dukhā pratipadanāgamyārūpyaniśritā yathākramaṃ śamathavipaśyanāmāndhāt / sukhā dhyānaniśritā yuganaddhavāhitvāt dhandhābhijñā dvayorapyanayorduḥkhasukhaniśrayayormṛdvindriyāṇām / kṣiprābhijñā tayoreva tīkṣṇendriyāṇāmiti // śamathaḥ navakāracittasthitiḥ / tatra bāhyālaṃbanebhyaḥ pratisaṃhṛtyā dhyātmamavikṣepāpāditaścittasyopanibandhaḥ sthāpanā / tasya cittasyaivamādita upanibaddhasya calasyaudārikasya tasminnevālaṃbane saṃtatiyogena sūkṣmīkaraṇena cābhisaṃkṣepaḥ saṃsthāpanā / tasya smṛtisaṃpramoṣādvahirdhā vikṣiptasya punaḥ pratisaṃharaṇamavasthāpanā / ādita eva tasya cittasya bahiravisārāyopasthitasmṛtitopasthāpanā / pūrvameva vikṣepanimitteṣu rūpādiṣvādīnavasaṃjñāmadhipati kṛtvā cittasya prasarādānaṃ damanam / cetaḥsaṃkṣobhakareṣu vitarkopakleśeṣvādīnavadarśanena prasarādānaṃ śamanam / smṛtisaṃpramoṣādvitarkādisamudācāre sati tadanadhivāsanā vyupaśamanam / abhisaṃskāreṇa niśchidranirantarasamādhipravāhāvasthāpanā ekotīkaraṇam / svabhyastatvādanabhisaṃskāreṇānābhogena cittasamādhipravāhasyāvikṣepeṇa pravṛttiḥ samādhānamiti // vipaśyanā yathāpi taddharmānvicinotītyevamādiḥ / tatra caritaviśodhanamālaṃbanaṃ kauśalyālaṃbanaṃ vā kleśaviśodhanaṃ vā yāvadbhāvikatayā (abhidh-s-bh 91) vicinoti, yathāvadbhāvikatayā pravicinoti, savikalpenamanaskāreṇa prajñāsahagatena nimittīkurvan parivitarkayati, saṃntīrayan parimīmāṃsāmāpadyata iti // api khalu [śamatha]vipaśyanāmāgamya catvāro mārgā iti catvāro mārgopadeśanāmadhikṛtya / tatra prathamaḥ śamathasya lābhitvādabhiniṣīdanneva cittaṃ sthāpayati yāvatsamādhatte, vipaśyānāyā alābhitvāttu samādhiṃ niśritya paścāttathāniṣaṇṇastān dharmānvicinoti yāvatparimīmāṃsāmāpadyate / dvitīyo viparyayeṇa veditavyaḥ / tṛtīyā ubhayasyālābhyubhayatra yogaṃ karoti / kathaṃ kṛtvā, śrutodgrahaṇamukhena vivaśyanāyāṃ yogaṃ karoti tatpūrvakaṃ ca śamathe / caturtha ubhayasya lābhāt // ajñātamājñāsyāmīndriyaṃ prayogamārge nirvedhabhāgīyasaṃgṛhīte pañcadaśasu ca darśanamārgacittakṣaṇeṣu yadindriyam, tadyathā manaindriyam, pañca śraddhādīni, anāgamyādiniśrayabhedena yathāsaṃbhavaṃ sukhasaumanasya daurmanasyopekṣendriyāṇāṃ cānyatamam / daurmanasyendriyaṃ punaḥ prayogakāle nirvedhabhāgīyapṛṣṭhenottaravimokṣaspṛhāsaṃgṛhītaṃ veditavyam / tadetatsaṃbhavato daśavidhamindriyamanājñātapūrvasya tattvasyājñāyai pravṛttatvādanājñātamājñāsyāmīndriyamityucyate / etadeva daśavidhamindriyaṃ ṣoḍaśāddarśanamārgacittakṣaṇādyāvadvajropamaḥ samādhirityetasminśaikṣamārge ājñendriyamityucyate, apūrvajñeyābhāvāt / etadeva punarnavavidhamindriyaṃ daurmanasyendriyavarjamaśaikṣamārge ājñātāvīndriyamityucyate, ājñātāvino 'rhat indriyamiti kṛtvā // bhāvanā mārgādhikāreṇedamapi vakṣyate / ūrdhvabhūmike mārge saṃmukhībhāvena bhāvyamāne 'saṃmukhībhūtānyapyadhobhūmikāni kuśalamūlakāni (abhidh-s-bh 92) bhāvanāṃ gacchanti, teṣu vibhutvalābhāt / vibhutvaṃ punaruttaptasaṃmukhībhāvena taśitā veditavyā // niṣṭhāmārgaḥ sarvadauṣṭhulyānāṃ pratiprasrabdheriti vistaraḥ // tatra sarvadauṣṭhulyāni caturvitirbhavanti / tadyathā sarvatragamabhilāpadauṣṭhulyaṃ yā cakṣurādisarvadharmanāmābhiniveśavāsanālayavijñāne saṃniviṣṭānādikālānusṛtā, yāsāvucyate prapañcavāsaneti, yataścakṣurādayo dharmāḥ sanāmābhiniveśāḥ punaḥ punaḥ pravartanta iti / veditadauṣṭhulyaṃ sāsravāṇāṃ vedanānāṃ vāsanā / kleśadauṣṭhulyaṃ kleśānāmanuśayaḥ / karmadauṣṭhulyaṃ sāsravāṇāṃ karmaṇāṃ vāsanā / vipākadauṣṭhulyaṃ vipākasyā karmaṇyatā / kleśāvaraṇadauṣṭhulyaṃ tīvrāyatakleśatā / karmāvaraṇadauṣṭhalyaṃ mārgāntarāyikānantaryādikakarmāvṛtatā / vipākāvaraṇadauṣṭhulyaṃ satyābhisamayavidhuranārakādyātma bhāvapratilambhaḥ / nivaraṇadauṣṭhulyaṃ kuśalapakṣaprayogāntarāyikakāmachandādyabhibhūtatā / vitarkadauṣṭhulyaṃ pravrajyābhirati vibandhakāmavitarkādyabhibhūtatā / āhāradauṣṭhulyamatyalpabahubhojananena prayogāyogyatā / maithunadauṣṭhulyaṃ dvayadvayasamāpattikṛtā kāyacittavyathā / svapnadauṣṭhulyaṃ middhakṛtamāśrayajāḍyam / vyādhidauṣṭhulyaṃ dhātuvaiṣamyakṛtāsvasthatā / jarādauṣṭhulyaṃ bhūtavipariṇāmakṛtāvidheyatā / maraṇadauṣṭhulyaṃ mriyamāṇasya sarvendriyākulatā / pariśramadauṣṭhulyamatigamanādikṛto 'ṅgamardaḥ / dṛḍhadauṣṭhulyaṃ yathāsaṃbhavameta devābhilāpadauṣṭhulyādikamaparinirvāṇavatām / audārikamadhyasūkṣmadauṣṭhulyāni (abhidh-s-bh 93) yathākramaṃ kāmarūpārūpyāvacarāṇi veditavyāni / kleśāvaraṇadauṣṭhulyaṃ śrāvakapratyekabuddhabodhi[vi]pakṣaḥ / samāpattyāvaraṇadauṣṭhulyaṃ navā[nu]pūrvasamāpattyabhinirhāra[vi]pakṣaḥ / jñeyāvaraṇadauṣṭhulyaṃ sarvajñatāvipakṣaḥ / ityevameṣāṃ yathāyogaṃ sarvadauṣṭhulyānāṃ pratiprasravdheniṣṭhāmārgaḥ / yathoktaṃ - "tasya cetovimukteḥ pāripūryā prajñāvimukteḥ pāripūryā kāyadauṣṭhulyānāṃ pratiprasrabdheḥ / smṛtyā samanvāgamahetorevamasya prathamaṃ dvāraṃ sudāntaṃ bhavati suguptaṃ surakṣitaṃ susaṃvṛtaṃ subhāṣitam, yaduta cakṣurvijñeyeṣu rūpeṣvevaṃ yāvanmano vijñeyeṣu dharmeṣvi"ti // vajropamaḥ samādhirbhāvanāmārgasyāntyā prahāṇamārgāvasthā veditavyā / sa ca samādhirnirantarastatpravāharaya laukikena mārge ṇāntarākhaṇḍanāt / dṛḍhaḥ sarvāvaraṇairacchidraṇāt sarvāvaraṇabheditayā ca sāratvāt / ekarasa iti nirvikalpaikarasatvāt / vyāpī sarvajñeyasāmānyatathatālaṃbanatvāt / etadarthapratibimbanārtha bhagavatoktam - tadyathā mahāśailaḥ parvato 'khaṇḍo 'cchidro 'śuṣira ekadhanaḥ susaṃvṛta iti // nirantarāśrayaparivṛttividhārśakṣamārgalābhinaḥ / cittāśrayaparivṛttirdharmatā, cittasya prakṛtiprabhāsvarasyāśeṣāgantukopakleśāpagamādyā parivṛttiḥ, tathatāparivṛttirityarthaḥ / mārgāśrayaparivṛtiḥ pūrvaṃ laukiko mārgo 'bhisamayakāle lokottaratvena parivṛtaḥ śaikṣaścocyate sāvaśeṣakaraṇīyatvāt / yadā tu nirhatāśeṣavipakṣo bhavati traidhātukavairāgyāttadāsya mārgasvabhāvasyāśrayasya paripūrṇā parivṛttirvyavasthāpyate / dauṣṭhulyāśrayaparivṛttirālayavijñānasya sarvakleśānuśayāpagamena parivṛttirveditavyā // kṣaye sati, viṣaye vā tasmin yajjñānaṃ kṣayajñānametaduktaṃ bhavati / niravaśeṣaṃ prakṣīṇe samudaye yajjñānaṃ tadavasthasya hetunirodhālaṃbanaṃ vā kṣayajñānamiti // tathānutpāde sati viṣaye vā tasmin yajjñānamanutpādajñānam āyatyāṃ sarvasya duḥkhasyātyantamanutpattidharmatāyāṃ satyāṃ yajjñānamanyasatyālaṃbanamiti / yadvā duḥkhasatyānutpādālaṃbanaṃ tadanutpādajñānamityarthaḥ // daśāśaikṣā dharmā aśaikṣāñchīlādīn pañca skandhānadhikṛtya / tatra aśaikṣā samyagvākkarmāntājīvā aśaikṣaśīlaskandhaḥ / (abhidh-s-bh 94) samyaksmṛtisamādhiḥ samādhiskandhaḥ / samyagdṛṣṭisaṃkalpavyāyāmāḥ prajñāskandhaḥ / samyagvimuktirvimuktiskandhaḥ / samyagjñānaṃ vimuktirjñānadarśanaskandha iti // punarmārgasatyasya catvāra ākārāścatvāri lakṣaṇāni / tatra tattvārtha mārgayatyaneti mārgaḥ / aya[thā]bhūtānāṃ kleśānāṃ pratipakṣatvāt nyāyaḥ / tattvānavabodhadoṣeṇānityādiviparyāsairviparyastasya cittasyāviparyāse tattvāvabodhe pratipādanātpratipat / nitya ātyantike niḥsaraṇapade yānānnairyāṇika iti // duḥkhādisatyeṣvanityādayaḥ ṣoḍaśākārā laukikā lokottarāśca santi / tatra laukikā jñeye 'praviṣṭāḥ sāvaraṇāḥ savikalpāśca, tathatāyā aprativedhāt kleśānuśayitvādabhilāpamukhena prapañcanācca yathākramam / viparyayeṇa lokottarāḥ supraviṣṭā nirāvaraṇāśca santo nirvikalpatayā laukikebhyo viśiṣyante / kathaṃ punarete 'vikalpayanto jñeyeṣu praviṣṭā bhavanti / yasmādeteṣu vartamāno 'nityārtha paśyati sākṣādanubhavati, na tvanityamiti paśyatyabhilāpaprapañcamukheneti / evaṃ duḥkhādiṣvākāreṣu yojayitavyam // dharmaviniścaye dharmo dvādaśāṅgaṃ vacogatam // tatra sūtraṃ yadabhipretārthasūcanākāreṇa gadyabhāṣitam / kiṃ punaḥ kāraṇaṃ tathāgatastamabhipretamartha vivṛtyaiva na deśayatītyāha daśānuśaṃsān saṃpaśyaṃstathāgataḥ sūcanākāreṇa dharmaṃ deśayati / sukhaṃ vyavasthāpayati, daiśikairhi, bahudhā vyavasthāpya prāpaṇīyasyārthasya, saṃkṣipyākṛcchreṇa vyavasthāpanāt / sukhaṃ deśayati, alpena mahato 'rthavistarasya pratyāyanāt, tadyathā sthāpayati saṃsthāpayatītyevamādi / śrotāpi sukhamudgṛhṇāti / dharmagauravatayā kṣipraṃ saṃbhārān paripūrayati, bhāvagamyo 'yaṃ dharma ityavagamya jātāsthasya tasmin dharme ādaramukhena śraddhādisaṃbhāraparipūraṇāt / āśu dharmatāṃ pratividhyati, tathādaraprayogiṇaḥ prajñāyāḥ taikṣṇībhāvāt / ratneṣvavetya prasādaṃ pratilabhate, deśanāyāḥ suvyavasthitabhāvagamena daiśikādiṣvabhiprasādotpādāt / paramadṛṣṭadharmasukhavihāraṃ spṛśati, abhiprāyārtha tīvreṇa yogena cintayitvā labdhavataḥ prāmodyaviśeṣādhigamāt / sāṃkathyaviniścayena satāṃ cittamārādhayati, gūḍhārthavivaraṇāt, ata eva paṇḍitaḥ paṇḍita iti saṃkhyāṃ gacchati, yaśo 'sya samantānniścaratītyarthaḥ / ubhayaṃ caitatpaścimasabhisamayaiko 'nuśaṃso draṣṭavyaḥ // nītārtha sūtraṃ vyākaraṇam tena vivṛtyābhisaṃdhivyākaraṇāt // udānaṃ yadāttamanaskenodāhṛtam tadyathā yadā ime prādurbhavanti dharmā ityevamādi // nidānaṃ yatkiṃcideva pudgalamuddiśya bhāṣitaṃ sotpattikaśikṣā prajñaptikabhāṣitaṃ vā, tadyathāsminnidāne 'smin prakaraṇa iti vistaraḥ // avadānaṃ sadṛṣṭāntakaṃ bhāṣitam, tenārthavyavadānādabhivyañjanādityarthaḥ // vaipulyaṃ vaidalyaṃ vaitulyamityete mahāyānasya paryāyāḥ, tadetatsaptavidhamahattvayogānmahattvayānamityucyate / saptavidhaṃ mahatvam - ālaṃbanamahattvaṃ śatasāhasrikādisūtrāparimitadeśanādharmā laṃbanādbodhisattvamārgasya / pratipattimahattvaṃ sakalasvaparārthapratipatteḥ / jñānamahatvaṃ pudgaladharmanairātmyajñānāt / vīryamahattvaṃ triṣu mahākalpāsaṃkhyeyeṣvanekaduṣkaraśatasahasraprayogāt / upāyakauśalyamahattvaṃ saṃsāranirvāṇāpratiṣṭhānāt / prāptimahattvaṃ valavaiśāradyāveṇikabuddhadharmādyaprameyāsaṃkhyeyaguṇādhigamāt / karmamahattvaṃ yāvatsaṃsārabodhyādisandarśanena buddhakāryānuṣṭhānāditi // upadeśo yatrāviparītena dharmalakṣaṇena sūtrādīnāmarthanirdeśaḥ / nidānaṃ sotpattikaśikṣāprajñaptibhāṣitasaṃgṛhītaṃ vinayapiṭakam, avadānādikaṃ tasya parivāro veditavyaḥ / adbhutadharmāṇāṃ bodhisattvasūtrapiṭake saṃgrahaṇam, teṣāṃ viśeṣeṇācintyodāraprabhāvaviśeṣayogāt / upadeśa ubhayatra śrāvakayāne mahāyāne cābhidharmapiṭakam // sūtrapiṭakavyavasthānaṃ vicikitsopakleśapratipakṣeṇa vineyānāmutpannānutpannasaṃśayacchedādhikāreṇa sūtrageyādi deśanāt / vinayapiṭakavyavasthānamantadvayānuyogopakleśapratipakṣeṇa, saṃnidhikāraparibhogādipratikṣepāt śatasāhasrakavastrānujñānācca / antadvayaṃ punaḥ kāmasukhallikānta ātmaklemathāntaśca / abhidharmavyavasthānaṃ svayaṃdṛṣṭiparāmarśopakleśapratipakṣeṇa, tatra vistareṇa dharmalakṣaṇasthāpanāt // punaḥ sūtrapiṭakaṃ niśritya vineyāḥ śikṣātraye vyutpadyante, tatra tasya vistareṇodbhāvitatvāt / vinayaṃ niśrityādhiśīlamadhicittaṃ śikṣāṃ niṣpādayanti, tatra prātimokṣasaṃvaraśikṣāmārgopadeśaniśrayeṇa śīlapariśodhanāttatpariśuddhikṛtāvipratisārādyānupūrvyā ca cittasamādhānāt / abhidharmaniśrityādhiprajñaṃ śikṣāṃ niṣpādayanti, tatra vistareṇa dharmapravicayopāyopadeśāditi ato 'pi piṭakatrayavyavasthānam // punaḥ sūtrapiṭakaṃ niśritya granthārthavyutpattiḥ / vinayaṃ niśritya tadubhayasākṣātkriyā, śikṣāpratipattiprabhāvi[ta]tvādvinayasya / tato dharmārthayoḥ sākṣātkriyāyāḥ padasthānamityucyate āśrayārthena / abhidharmaṃ niśritya parasparaṃ sāṃkathyaviniścayakṛtena dharmasaṃbhogena sparśavihāro bhavati, tatra bahuprakāraṃ dharmāṇāṃ svalakṣaṇādidharmatāyā vyutpādanāt // etānyeva trīṇi piṭakāni caturaśītidharmaskandhasahasrāṇi bhavanti, śrāvakayānādhikāreṇa yāni sthavirānandenodgṛhītāni // kiṃ punarekasya dharmaskandha[sya] parimāṇam / daśaśatasaṃkhyo dharmaskandhaḥ sahasrasaṃkhya ityarthaḥ / yadyevaṃ sahasrasaṃkhya ityevaṃ ki nocyate / sāhasrikaikaskandhavyavasthāne prayojanajñāpanārtham / tathāhyekādivṛddhayā daśasaṃkhyā śatasaṃkhyā sahasrādisaṃkhyāḥ / taddaśaśatasaṃkhyā upaniṣado draṣṭavyāḥ / tadyathā daśa śatāni sahasram, śataṃ sahasrāṇāṃ śatasahasram, śataṃ śatasahasrāṇāṃ koṭirityevaṃ sarvāsūttarāsu saṃkhyāsvavaśyamanayoḥ daśaśatasaṃkhyayoranyataropaniṣadbhavati / ata ete eva samasya daśaśatānyeko dharmaskandho vyavasthāpyate / anayā ca gaṇanayā caturaśītidharmaskandhasahasrāṇyaṣṭau koṭyaḥ catvāriśacca lakṣā bhavanti // sa eṣa piṭakatrayasaṃgṛhīto dharmaḥ kasya gocaraḥ / śrutamayādīnāṃ cittacaitasikānāṃ gocara ālaṃbanamityarthaḥ / etatprasaṃgena sālaṃbanādilakṣaṇānāṃ cittacaitasikānāṃ dharmamārabhyālaṃbanādikaṃ vyavasthāpyate / tatra dharme teṣāṃ kimālaṃbanam / sūtrādi nāmapadavyañjanakāyasaṃgṛhītā (abhidh-s-bh 98) sūtrādideśanetyarthaḥ / ākāraḥ, yān skandhādīnartha prakārānārabhya sā deśanā, tadākārāste cittacaitasikā veditavyāḥ / āśrayaḥ paravijñaptismṛtirvāsanā ca / tatra deśanākāle paravijñaptirāśrayo yo 'sāvucyate parato ghoṣata iti tata uttarakālaṃ smṛtirāśrayo yathāśrutamanusmṛtyābhyasanāt / tata uttarakālaṃ vāsanāśrayastadanusmṛtimantareṇāpi paścādabhyāsabhāvanābalena pratibhāsanāditi / saṃprayogaḥ cittacaitasikānāmanyonyasahāyabhāvena sūtrādyālaṃbane skandhādipratisaṃyuktārthākāraiḥ saṃpratipattiḥ // qharme ālaṃbana prabhedo vyāpyālaṃbanādikaścaturvidhaḥ / vyāpyālaṃbanaṃ punaḥ savikalpapratibimbādibhedena caturbidham / tatra adhimuktimanaskāra ekāntalaukiko yo manaskāraḥ / tattvamanaskāro lokottarastatpṛṣṭhalabdhaśca / yāvadbhāvikatayā dharmāṇāmetāvanti sarvadharmavastuni yajjñeyavyavasthānam tadyathā skandhadhātvāyatanāni / yathāvadbhāvikatayā ebhiḥ prakāraiḥ sujñeyamiti / tadyathā satyamukhena tānyeva skandhadhātvāyatanāni yathāsaṃbhavaṃ duḥkhatojñeyāni yāvanmārgataḥ / ākāramukhenaikaikaṃ satyaṃ caturbhirākārairjñeyam, aviśeṣataśca sarvāṇi tathatākāreṇa / dharmoddānādhikāreṇa vānityataḥ sarvasaṃskārā jñeyā yāvacchāntato nirvāṇam / vimokṣādhikāreṇa vā śūnyato yāvadanimitta[ta] iti // kāryapariniṣpattirāśrayapariniṣpattiḥ, parinivṛttāśrayasyāviparītālaṃbanasaṃprakhyānāt / yathāvadbhāvikatāyā nirdaśe ṣoḍaśaprakārā uktāstrayaśca vimokṣākārāḥ teṣāṃ cānyonyasaṃgrahaḥ / katha kṛtvā / ṣoḍaśānāmākārāṇāṃ dvau śūnyatākārau - śūnyākārānātmākāraśca / ṣaḍapraṇihitākārāḥ - anityākārā duḥkhākāro hetusamudayaprabhavapratyayākārāśca, taistraidhātuke 'praṇidhānāt / aṣṭāvinimittākārāḥ śeṣāḥ nirodhamārgayornimittīkartumaśakyatvāt // caritaviśodhanamālaṃbanaṃ rāgacaritādīnāmaśubhādi, tenotsadarāgādyupaśamanāt // avidyādayo dharmāḥ saṃskārādīndharmānabhiṣyandayanti, na hyeṣāṃ nirhetuka utpādo nāpīśvarādiviṣamahetuka iti yajjñānamidaṃ pratītyasamutpādakauśalyam / (abhidh-s-bh 99) dharmamātrahetukatve 'pi satyanurūpāddhetoranurūpasyaiva phalasyotpattiḥ, tadyathā sucaritasyeṣṭo vipāko duścaritasyāniṣṭa ityevamādi yajjñānamidaṃ sthānāsthānakauśalyaṃ veditavyam // kleśaviśodhanamālaṃbanaṃ laukikamārgādhikāreṇādhaūrdhvabhūmīnāmaudārikaśāntatā, tena paryavasthānaviṣkambhaṇāt / lokottaramārgādhikāreṇa samāsatastathatā, vyāsena catvāryāryasatyāni, tenānuśayasamudghātāt // sūtrādidharmavicārāṇāṃ saṃbnadhena catasro yuktayo varṇyante, tābhistadvicāraṇāt // tatra apekṣāyuktiryā saṃskārāṇāmutpattau pratyayāpekṣā, tadyathāṅkurasyotpattau bījodakakṣetrāṇyapekṣyante, vijñānasyendriyārthamanaskārā ityevamādi / kāryakāraṇayuktistadyathā cakṣurādīnāṃ cakṣurvijñānādyāśrayabhāvaḥ rūpādīnāmālaṃbanabhāvaḥ, cakṣurvijñānādīnāṃ rūpādiprativijñāpanam, suvarṇakārādīnāṃ ca śilpināṃ suvarṇādighaṭanamityevamādi / upapattisādhanayuktisvabhāvaviśeṣasaṃgṛhītasya sādhyasyārthasya pratyakṣādipramāṇāviruddhaḥ pratijñādyupadeśaḥ / dharmatāyuktistadyathāgninā dāhaḥ, udakena kleda ityevamādikā prasiddhā dharmāṇāṃ dharmatā / yathoktaṃ cakṣuḥ samṛddhaṃ śūnyaṃ nityena yāvadātmīyena / tatkasya hetoḥ / prakṛtirasyaiṣeti // nāmaparyeṣaṇā nāmakāyādīnāṃ prajñaptisattvādapariniṣpannameṣāṃ svalakṣaṇamiti yā vicāraṇā / vastuparyeṣaṇā skandhādīnāṃ tathāpariniṣpattiryathā nāmakāyādibhirabhilapyanta iti yā saṃtīraṇā parīkṣaṇetyarthaḥ / svabhāvaprajñaptiparyeṣaṇā yābhidhānābhidheyasaṃbandhe svabhāvaprajñaptimātrasya vyavahāranimittatvena saṃtīraṇā / abhidhānābhidheyasaṃbandhaḥ / punaranyonyasaṃpratyayanimittatvam / tathāhi vyutpannavyavahārasyābhidhānamātraṃ śrutvā tadabhidheye saṃpratyaya utpadyate smṛtimukhena, abhidheyaṃ vā punarupalabhya tadabhidhāne / ityevaṃvidhe saṃbandhe prasiddhe cakṣurityevamādisvalakṣaṇaprajñaptimātraṃ tadākhyāmāsapiṇḍādivyavahārasya nimittaṃ bhavatīti yā parīkṣeyamucyate svabhāvaprajñaptiparyeṣaṇā / viśeṣaprajñaptiparyeṣaṇā yā tathaivābhidhānābhidheyasaṃbandhe (abhidh-s-bh 100) nityānityottarānuttararūpyasanidarśanānidarśanatādiviśeṣalakṣaṇaprajñaptimātrasya vyavahāranimittatā saṃtīraṇā // catvāri yathābhūtaparijñānāni yathāparyeṣitāni nāmādyanupalabdhijñānāni // samādhiprayuktasya yogabhūmiḥ pañcākārādhārādiḥ / tatra ādhāro yādṛśaṃ bāhuśrutyaṃ śamathavipaśyanayoḥ pratiṣṭhā bhavatyālaṃbanayogena tadādhāra ityucyate / tatpunaḥ saṃbhṛtasaṃbhārasya satyābhisamayamadhikṛtyodgṛhītaṃ yatsūtrādikaṃ śrutam / ādhānaṃ tadālaṃbano yoniśomanaskāraḥ, tena tasmin bāhuśrutye 'viparītārthacittākāreṇa cittākaraṇāt / ādarśastadbāhuśrutyālaṃbanaḥ sahanimittena samādhiḥ, jñeyavastusabhāgapratibimbākāra ityarthaḥ / ādarśatvaṃ punarasya tena jñeyabimbaparīkṣaṇādveditavyam / āloko grāhyagrāhakānupalabdhijñānaṃ darśanamārgasaṃgṛhītaṃ pratyakṣavṛttitvāditi / kathaṃ ca punaḥ bodhisattva ekasyāṃ yaugabhūmau prayukto nopalambhaṃ spṛśati saṃbhṛtapuṇyajñāna saṃbhāro bodhisattvaḥ kalpāsaṃkhyeyaniryātastathāprativedhānukūlaṃ śrutaṃ yoniśomanasikurvan samādhiṃ niṣpādayati / sa evaṃ samāhite citte yajjñeyapratibimbaṃ, niśritya dhyāyati tattasmātsamāhitāccittādananyaditi saṃpaśyaṃstasmin pratibimbe viṣayasaṃjñāṃ vyāvartya tadākāraṃ svasaṃjñāmātramavadhārayati / tadā cāsau svacittamātrāvasthānādadhyātma sthitacitto bhavan sarvathā grāhyabhāvaṃ prativedayate / tataśca grāhyābhāvādgrāhakamapi na pariniṣpannamiti tasyāpyabhāvaṃ parivedayate / tataḥ pratyātmaṃ tadubhayasvabhāvopalambhāpagatamanupalambhamadhigacchati / etadeva cādhikṛtyoktaṃ bhagavatā pratibimbaṃ manaḥ paśyanniti vistaraḥ / āśrayaḥ āśrayaparivṛttiḥ, dauṣṭhulyāpagamātpariśuddha āśraya ityarthaḥ / sā ceyaṃ yogabhūmirhetutaḥ phalataśca nirdiṣṭā veditavyā / tatrādhārādibhiścaturbhirhetunirdeśaḥ paścimenaikena phalanirdeśa iti // yaduktaṃ sthavirānandena - pañcabhirāyuṣmañchāriputradharmaiḥ samanvāgato bhikṣurlaghu ca gṛhṇātītyatra sūtre taireva pañcabhirdharmairlaghugrahaṇādīni catvāri yathāyogaṃ veditavyāni / catvāri kathaṃ kṛtvā / dharmakuśalo laghu gṛhṇāti bāhuśrutyātprāyeṇa bhinnapadavyañjanatayā / arthakuśalo bahu gṛhṇāti, abhidharmādilakṣaṇajñatvāt, skandhadhātvādikathāvastvadhikāreṇa prabhūtagranthasaṃkalanataḥ / vyañjanakuśalo niruktikulaśca sūdgṛhītaṃ gṛhṇāti, suniruktavyañjanajñatvādātmātmeti janapadaniruktimanabhiniviśyānuvyavahārajñatvācca granthārthayoraviparotagrahaṇataḥ / pūrvāntāparāntānusaṃdhikuśala udgṛhītaṃ na nāśayati, pūrvamudgahītāndharmānniśritya paścānniḥsartavyamiti buddhābhisaṃdhijñatvādadhigamena tatsārādānataḥ // dharmavihārī bhikṣurdharmavihāri bhikṣuriti bhadantocyata ityatra sūtre bhagavatā samastena śrutacintābhāvanāvihāreṇa dharmavihāro bhavati, nānyataraprayogamātreṇeti saṃdarśitam / tatra paryāptisvādhyāyadeśanābahulā vitarkaṇā bahulāścetyanena kevalaṃ śrutacintāprayuktā na bhāvanāprayuktā yogādiriñcanādato [na] dharmavihāriṇo vyavasthāpyante / yo 'pi kaścicchrutacintāmanāgamya kevalaṃ bhāvanāprayuktaḥ syātso 'pi na dharmavihārī vyavasthāpyate / tata eva tāvaddharmavihāriṇaṃ bhikṣumārabhya iha tu bhikṣurddharmaṃ paryāpnoti sūtraṃ geyamiti vistareṇoktvā paścādāha na riñcati yogamityevamādi, yathā vijñāyeta śrutaṃ cintāṃ bhāvanāṃ cāgamya tadubhayavihāreṇa dharmavihārīti / na riñcati yogamityevamādinā samādhiprayogāsaṃtuṣṭibhyāṃ bhāvanāmayaṃ saṃdarśitam / samādhiprayogaḥ (abhidh-s-bh 102) punardvividhaḥ saṃdarśitaḥ sātatyasatkṛtyaprayogasaṃgṛhītaśca na riñcati yogamityanena, aviparīta[pra]yogasaṃgṛhītaśca na riñcati manaskāramityanena / asaṃtuṣṭirna riñcatyadhyātmacetaḥ śamathamityanena saṃdarśitā, tadanāsvādanāduttaraśamathaprayogāccāsyāriñcanaṃ veditavyam // kena kāraṇena vaipulyaṃ sūtrāntare bodhisattvapāramitāpiṭakamityucyate / tatra pāramitānāṃ saṃkhyānirdeśādyāvadanyonyaviniścayanācca // tatra saṃkhyā dvividhā, gaṇanāsaṃkhyā tanmātrasaṃkhyā ca / ṣaṭpāramitā iti gaṇanāsaṃkhyā / sarvākārayorvodhisattvābhyudayaniḥśreyasamārgayostisṛbhistisṛbhiśca saṃgrahāt ṣaḍevapāramitā na bhūyasyo nālpoyasya itīyaṃ tanmātrasaṃkhyā // trividho 'bhyudayo mahābhogatā mahātmatā mahāpakṣatā ca / tatra dānapāramitāyā mahābhogatā phalam / śīlapāramitāyā mahātmatā phalam, śīlena sugatātmabhāvasaṃpattipratilambhāt / kṣāntipāramitāyā mahāpakṣatā phalam, kṣāntyā sarvajanābhigamanoyatāpratilambhāditi // trividho niḥśreyasamārgaḥ - kleśamabhibhūya kuśalapakṣaprayogopāyaḥ, sattvaparipācanopāyaḥ, buddhadharmasamudānayanopāyaśca, eṣāmanyatareṇāpi vinā bodhisattvasya niḥśreyasānupapatteḥ / tatra sattvaparipācanopāyo dhyānapāramitā, tatsaṃniśrayeṇābhijñābhiḥ sattvaparipācanāt // punarapratiṣṭhitanirvāṇopāyataḥ ṣaḍeva pāramitāḥ / bodhisattvena hi nirvāṇapratiṣṭhāviparyayeṇa saṃsāre 'bhyudayaḥ parigrahītavyaḥ / saṃsārapratiṣṭhāviparyayeṇa tasminnasaṃkleṣṭavyam / atastisro 'bhyudayalābhopāyāstisrastadasaṃkleśopāyā yathāyogaṃ pūrvānusāreṇaiva veditavyāḥ / asaṃkleśopāye tu vīryeṇa pratipakṣabhāvanā, dhyānena kleśaviṣkambhaṇam, prajñayā kleśānuśayasamudghāta iti // sarvānugrahatāṃ kleśapratipakṣatāṃ copā[dā]yetyaparaḥ paryāyaḥ / tatra dānena bodhisattvaḥ sattvānupakaraṇopasaṃhārānugraheṇānugṛhṇāti / śīlena vighātotpīḍāviheṭhākaraṇenānugṛhṇāti, yathākramaṃ bhogakāyacittopaghātānupasaṃhārāt / kṣāntyā vighātotpīḍāviheṭhāmarṣaṇenānugṛhṇāti, parebhya ātmano bhogādyupaghātasahanāt / ābhistisṛbhiranugṛhṇāti // vīryeṇāviṣkambhitakleśo 'pi kuśalapakṣe (abhidh-s-bh 103) prayujyate / dhyānena kleśaṃ viṣkambhayati / prajñayānuśayaṃ samudghātayati / imāstisraḥ kleśapratipakṣā veditavyā // tatra pāramitālakṣaṇam / bodhisattvasya dānapāramitā katamā / yadbodhisattvasya bodhisattvadharmatāyāṃ vyavasthitasya bodhicittaṃ niśritya karuṇāpuraḥsareṇa cetasā sarvāstiparityāge kāyavāṅmanaskarma / evaṃ ca kṛtvā dānapāramitāyāḥ lakṣaṇaṃ gotrataḥ praṇidhānata āśayato vastutaḥ svabhāvataśca nirdiṣṭaṃ veditavyam / tadyathā bodhisattvadharmatā gotram, bodhicittaṃ praṇidhānam, karuṇāpuraḥsaraṃ ceta āśayaḥ, sarvāstiparityāgo vastu, kāyavāṅmanaskarmasvabhāva ityevaṃ yāvat prajñāpāramitā vistareṇa veditavyāḥ / ayaṃ tu viśeṣaḥ / śīlakṣāntivīryapāramitāsu yathākramaṃ sarvasaṃvarasamādānānurakṣāyāṃ sarvāpakāraduḥkhamarṣaṇādhivāsanāyāṃ sarvakuśaladharmasamudānayanatāyāṃ yatkāyavāṅmanaskarmeti veditavyam / dhyānapāramitāyāṃ sarvākārakāyavāṅmanaskarmavibhutve sarvākārā cetasaḥ sthitiriti / prajñāpāramitā[yāṃ] sarvākārakāyavāṅmanaskarmavibhutve yaḥ sarvākāro dharmapravicaya iti vaktavyam / śeṣaṃ dānavadeva sarvaṃ veditavyam // punaryaddānaṃ sarvajñatāmārabhya sarvajñatāyai saṃvartate sarvajñatāṃ parigṛhṇāti sarvajñatākṛtyaṃ ca karoti taddānapārimitetyucyate / etāni punaścatvāri padāni yathākramamārambhato vāsanātaḥ kāyato nisyandataśca veditavyāni / tatrārambhataḥ sarvajñatāmārabhyotpannotpannasya tatra pariṇāmanāt / tadeva punardānaṃ saṃtati vāsayate, yata āyatyāṃ sarvajñatāyai saṃvartate / tadeva yadā paripūrṇaṃ bhavati tadā dharmakāyapariniṣpādanayogena sarvajñatāṃ parigṛhṇāti / tata uttarakālaṃ sāṃbhogikarnarmāṇikakāyanisyandamukhena sarvajñatākṛtyaṃ karoti / evaṃ yāvatprajñāpāramitā veditavyāḥ // anukramaḥ / uttarottarasaṃniśrayatāmupādāya dānapāramitayādhyātmikabāhyasarvavastuparityāgābhyāsātkāyajīvitanirapekṣo bodhisattvo mahāntamapi bhogaskandhaṃ prahāya śīlasamādānaṃ karoti / śīlānurakṣī - ākruṣṭena mayā na pratyākroṣṭavyam - ityevamādibhiḥ prakāraiḥ kṣamo bhavati / kṣamaḥ śītādīnām, tannidānaṃ prayogāsrasanādārabdhavīryā bhavati / (abhidh-s-bh 104) ārabdhavīryaḥ prayoganiṣṭhāphalādhigamādadhyānaṃ saṃpādayati / saṃpannadhyānaśca samāhitacitto yathābhūtajñānāllokottarāṃ prajñāṃ pratilabhata iti // punaruttarottarādhārataḥ, śīlaṃ dānasyādhāra evaṃ yāvatprajñā dhyānasya / tathāhi śīlavato dānaṃ viśuddhaṃ bhavati, dānenānugṛhītasya śīlena paghātākaraṇataḥ / evamasya pratigrāhakasya bodhisattvena viheṭhāvirahitopakaraṇasukhopasaṃhārācchīlabalena dānapāramitā viśuddhirveditavyā / evaṃ kṣamiṇaḥ śīlaviśuddhiḥ, parāpakāraiḥ śikṣāpadākhaṇḍanāt / ārabdhavīryasya kṣāntiviśuddhiḥ, utsāhabalenotpatya saṃsāramabhyupagatavato 'kṛcchreṇa sattvavipratipattiduḥkhasa[ha]nāt / dhyāyinī vīryaviśuddhiḥ, saha sukhena saumanasyena sarvakuśaladharmaprayogāt / prajñāvato dhyānaviśuddhiḥ, bahuprakārāndharmānvipaśyatyadhyātmaṃ śamathataḥ samādhyabhivṛddheḥ, nāsti dhyānamaprajñasyeti gāthāyāṃ vacanāditi // yathaudārikaścāparo 'nukramo veditavyaḥ / sarvaudārikaṃ hi dānamataḥ prathamato vyavasthāpyate / tadanantaraṃ kṣāntyādibhyaḥ śīlamaudārikamevaṃ yāvatprajñāyā dhyānamaudārikam / sarvasūkṣmā tu prajñā, ataḥ sarvapaścādvyavasthāpyata iti // nirvacanam / kena kāraṇena dānaṃ dānapāramitetyucyate / mahaddānaṃ nirdoṣaṃ nirmalaṃ dānapāramitetyucyate / tatra mahaddānaṃ sarvaprakārādhyātmikabāhyavastu dānato dīrghakāladānataśca / nirdoṣaṃ viṣamaparyeṣṭayādivivarjitatvāt nirmalaṃ mātsaryavipakṣaprahāṇāt / yathoktaṃ dānapāramitāmārabhyāryākṣayamatinirdeśasūtre nirmalaṃ savāsanavipakṣaprahāṇāt / tadanayā trividhayā paramatayā dānapāramitetyabhidyotitaṃ bhavati / trividhā paramatā - svabhāvaparamatā sahaparicayena, upāyaparamatā, phalaparamatā ca / paricayaḥ punardīrghakāladānato veditavyaḥ / evaṃ yāvatprajñāpāramitā veditavyā / śīlādīnāṃ punarnirdoṣatvamā tmasamāropavarjitatvādibhiryathāyogam, tadakṣayamatisūtreṣu draṣṭavyam // punardvādaśavidhena paramatvena yogātpāramitetyucyate / dvādaśavidhaṃ punaḥ paramatvam - audāryaparamatvaṃ sarvalokasampattyanarthitvādutkṛ[ṣṭa]tvācca / āyatatvaparamatvaṃ trikalpāsaṃkhyeyaparibhāvanāt / adhikāraparamatvaṃ sarvasattvārthakriyādhikārapravṛttatvāt / akṣayatvaparamatvaṃ mahābodhipariṇāmanayātyantamaparyādānāt / nairantaryaparamatvamātmaparasamatādhimokṣātsarvasattvadānādibhiḥ (abhidh-s-bh 105) pāramitāparipūraṇāt / akṛcchratvaparamatvamanumodanāmātreṇa paradānādīnāṃ pāramitāparipūraṇāt / vibhutvaparamatvaṃ gaganagañjasamādhyādibhirdānādiparipūraṇāt / parigrahaparamatvaṃ nirvikalpajñātaparigṛhītatvāt / ārambhaparamatvamadhimukticaryābhūmāvadhimātrāyāṃ kṣāntau / pratilambhaparamatvaṃ prathamāyāṃ bhūmau / nisyandaparamatvaṃ tadanyāsvaṣṭāsu / niṣpattiparamatvaṃ daśamyāṃ bhūmau tāthāgatyāṃ ca bodhisattvapariniṣpattyā buddhapariniṣpattyā ceti // punaḥ paramairīhitā itāśceti pāramitāḥ, buddhabodhisattvaiśceṣṭitā gatāścetyarthaḥ // punarjñeyapāraṃgatāḥ pāramitāḥ, buddhatve pratiṣṭhitā ityarthaḥ / punaḥ parānātmānaṃ ca paramāmīti tārayantoti pāramitāḥ, parānātmānaṃ ca duḥkhārṇavamatikrāmantītyarthaḥ // idaṃ tāvatsādhāraṇaṃ nirvacanam // pratyekaṃ punardāyakadāridrayāpanayatāddānam, dāhāpanayanādvā pratigrāhakānām // śāntendriyālambhanācchubhagatilīyanācchaityālayācca śīlaṃ yathākramamindriyeṣu guptadvāratāvāhanāt sugatigamanahetubhāvanādavipratisārādyānupūrvyā yāvannirvāṇāśrayatvāditi / krodhakṣāratiraskaraṇāt kṣaticittāgatitiraskaraṇāt kṣemāviṣkaraṇācca kṣatināṃ kṣāntiḥ / kṣaticittaṃ punaryenāpa kāriṇāṃ pratyapakāraḥ kriyate tasyāgatasyānayā vilopanaṃ tiraskaraṇaṃ veditavyam / kṣatameṣāṃ vairaṃ vidyata iti kṣatinasteṣāmabhayaprakāśanaṃ kṣemasyāviṣkaraṇaṃ veditavyam / vadhavṛddhohāyogādvoryam / tatra vadhāyehākuśaladharmavigamāya dvābhyāṃ samyakprahāṇābhyām, vṛddhaye īhā kuśaladharmasamudāgamāya dvābhyāṃ samyakprahāṇābhyāṃ ca / dhāraṇayamanasaṃyamanavinayananayanāddhyānam / tatra dhāraṇāmālaṃbane cittasya, yamanaṃ vikṣepataḥ, saṃyamanaṃ cittasya, vinayanaṃ paryavasthānānāṃ viṣkambhaṇam, nayanaṃ vibhutvasya prāpaṇaṃ veditavyam / parapraṇītajñānāt (abhidh-s-bh 106) pratyātmajñānāt prakārajñānāt śamaprāptiguṇaprakarṣajñānācca prajñā / tatra parapraṇītajñānaṃ parato ghoṣānvayā yoniśomanaskārasaṃprayuktā prajñā, pratyātmajñānaṃ lokottarā, prakārajñānaṃ lokottarapṛṣṭhalabdhā, śamaprāptaye jñānaṃ bhāvanāmārge kleśapratipakṣabhūtā, guṇaprakarṣāya jñānaṃ vaiśeṣikaguṇābhinirhārāya prajñā veditavyā // bhāvanā pañcavidhā, upadhisaṃniśritā yāvadvibhutvasaṃniśritā // tatropadhisaṃniśritā caturākārā / hetusaṃniśritā yo gotrabalena pāramitāsu pratipattyabhyāsaḥ vipākasaṃniśritā ya ātmabhāvasaṃpattibalena / prāṇidhānasaṃniśritā yaḥ pūrvapraṇidhānabalena / pratisaṃkhyānabalasaṃniśritā yaḥ prajñābalena pāramitāsu pratipattyabhyāsaḥ // manaskārasaṃniśritā pāramitābhāvanā caturākārā / adhimuktimanaskāreṇa sarvapāramitāpratisaṃyukta sūtrāntamadhimucyamānasya / āsvādanāmanaskāreṇa labdhāḥ pāramitāḥ, āsvādayato guṇadarśanayogena / anumodanāmanaskāreṇa sarvalokadhātuṣu sarvasattvānāṃ dānādikamanumodamānasya / abhinandanāmanaskāreṇātmanaḥ sattvānāṃ cānāgataṃ pāramitāviśeṣamabhinandamānasya // āśayasaṃniśritā pāramitābhāvanā ṣaḍākārā - atṛptāśayena vaipulyāśayena muditāśayenopakarāśayena nirlepāśayena kalyāṇāśayena ca / tatra bodhisattvasya dāne 'tṛptāśayo yadbodhisattvasyaikakṣaṇe gaṅgānadīvālikāsamānlokadhātūn saptaratnaparipūrṇān pratipādayato gaṅgānadīvālikāsamāṃścātmabhāvanevaṃ pratikṣaṇaṃ gaṅgānadīvālikāsamān kalpān pratipādayataḥ / yathā caikasattvasyaivaṃ yāvān sattvadhāturanuttarāyāṃ samyaksaṃbodhau paripācitavyaḥ / tamanena paryāyeṇa pratipādayedatṛpta eva bodhisattvasya dānāśaya iti / ya evaṃrūpaṃ āśayo 'yaṃ bodhisattvasya dāne 'tṛptāśayaḥ / na ca bodhisattva evaṃrūpāṃ dānaparaṃparāṃ kṣaṇamātramapi hāpayati vicchinattyābodhimaṇḍaniṣadanāditi / ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne vipulāśayaḥ / muditataraśca bodhisattvo (abhidh-s-bh 107) bhavati tānsattvāṃstathā dānenānugṛhṇan, na ca te sattvāstena dānenānugṛhyamāṇā iti / ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne muditāśayaḥ / upakaratarāṃśca bodhisattvastān sattvānātmanaḥ samanupaśyati yeṣāṃ tathā dānenopakaroti nātmānam, teṣāmanuttarasamyaksaṃbodhyupastambhatāmuṣā[dā]ya iti / ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne upakarāśayaḥ / na ca bodhisattvaḥ sattveṣu tathā vipulamapi dānamayaṃ puṇyamabhisaṃskṛtya pratikāreṇa vārthī bhavati vipākena veti / ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dānapāramitābhāvanāyāṃ nirlepāśayaḥ / yadbodhisattvastathā vipulasyāpi dānaskandhasya vipākaṃ sattveṣvevābhinandati nātmanaḥ, sarvasattvasādhāraṇaṃ ca kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayatīti / ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dānapāramitābhāvanāyāṃ kalyāṇāśayaḥ / tatra bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ, yadbodhisattvo gaṅgānadīvālikāsameṣvātmabhāveṣu gaṅgānadīvālikāsamakalpāyuḥpramāṇeṣu sarvopakaraṇanirantaravighātī trisāhasramahāsāhasre lokadhātāvāgniparipūrṇe caturvidhamīryāpathaṃ kalpayannekaṃ śīlapāramitākṣaṇaṃ yāvatprajñāpāramitākṣaṇaṃ bhāvayet, etena paryāyeṇa yāvacchīlaskandho yāvatprajñāskandho yenānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate, śīlaskandhaṃ yāvatprajñāskandhaṃ bhāvayet, atṛpta evaṃ bodhisattvasya śīlapāramitābhāvanāyāmāśayo yāvatprajñāpāramitābhāvanā[yā]māśaya iti / ya evaṃrūpa āśayo 'yaṃ bodhisattva[sya] śīlapāramitābhāvanāyāmatṛptāśayo yāvatprajñāpāramitāyāṃ bhāvanāyām / yadbodhisattvastāṃ śīlapāramitābhāvanāparaṃparāṃ yāvatprajñāpāramitābhāvanāparaṃparamā bodhimaṇḍaniṣadanānna bhraṃśayati na vicchinattīti / ya evaṃrūpa āśāyo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ vipulāśayaḥ / muditataraśca bodhisattvo bhavati tayā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā sattvānanugṛhṇan, na tveva te sattvā anugṛhyamāṇā iti / ya evaṃrūpaāśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ muditāśayaḥ / upakaratarāṃśca sa bodhisattvastān sattvānātmanaḥ samanupaśyati yeṣāṃ tathā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā upakarāti nātmānam, teṣāmanuttarāṃ samyaksaṃbodhyupastambhatāsu pādāyeti / ya evarūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāmupakarāśayaḥ / na ca bodhisattvastathā vipulamapi śīlapāramitāmayaṃ yāvatprajñāpāramitāmayaṃ puṇyamabhisaṃskṛtya tasya pratikāreṇa (abhidh-s-bh 108) vārthī bhavati vipākena veti / ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitāyāṃ yāvatprajñāpāramitāyāṃ nirlepāśayaḥ / tatra yadbodhisattva evaṃ śīlapāramitābhāvanāmayasya yāvatprajñāpāramitābhāvanāmayasya puṇyaskandhasya vipākaṃ sattveṣvevābhinandati nātmanaḥ, sarvasattvasādhāraṇaṃ ca kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayatīti / ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitāyāṃ bhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ kalyāṇāśayaḥ // upāyasaṃniśritā pāramitābhāvanā trayākārā nirvikalpena jñānena trimaṇḍalapariśuddhipratyavekṣaṇatāmupādāya / tathāhi sa [u]pāyaḥ sarvamanaskārāṇāmabhiniṣpattaye // vibhutvasaṃniśritā pāramitābhāvanā trayākārā kāyavibhutvataḥ, caryāvibhutvataḥ deśanāvibhutvaśca / tatra kāyavibhutvaṃ tāthāgatau dvau kāyau draṣṭavyau svābhāvikaḥ sāṃbhogikaśca / tatra caryāvibhutvaṃ nairmāṇikaḥ kāyo draṣṭavyo yena sarvākārāṃ sarvasattvānāṃ sahadhārmikacaryāṃ darśayati / deśanā vibhutvaṃ ṣaṭpāramitāsarvākāradeśanāyāmavyāghātataḥ // prabhedato 'ṣṭādaśabhirupastambhaiḥ ṣaṇṇāṃ pāramitānāṃ prabhedo veditavyaḥ / aṣṭādaśopastambhāḥ - kāyopastambhaḥ, cittopastambhaḥ, kuśalopastambhaḥ, sugatyupastambhaḥ, bodhyupastambhaḥ, karuṇopastambhaḥ, sattvāparityāgopastambhaḥ, hīnacittaparityāgopastambhaḥ / anutpattikadharmakṣāntyupastambhaḥ kuśalamūlaprayogopastambhaḥ, kuśalamūlasamudāgamopastambhaḥ, kuśalamūlākṣayatopastambhaḥ, aparikhedopastambhaḥ, sarvacintitārthasamṛddhayupastambhaḥ, gaṇaparikarṣaṇopastambhaḥ, bhūmipraveśopastambhaḥ, buddhadharmasamudānayanopastambhaḥ, buddhakṛtyānuṣṭhānopastambhaśca // pratyekaṃ dānādīnāṃ traivighyāt tribhistribhirupastambhairyathākramaṃ saṃgraho veditavyaḥ / tatra trividhaṃ dānam - abhayadānaṃ dharmadānamāmiṣadānaṃ ca / trividhaṃ śīlam - saṃvaraśīlaṃ kuśaladharmasaṃgrāhakaṃ śīlaṃ sattvārthakriyāśīlaṃ ca / trividhā (abhidh-s-bh 109) kṣāntiḥ - apakāramarṣaṇakṣāntirduḥkhādhivāsanākṣāntirdharmanidhyānakṣāntiśca / trividhaṃ vīryam - saṃnāhavīryaṃ prayogavīryaṃ sattvārthakriyāvīryaṃ ca / trividhaṃ dhyānam - dṛṣṭadharmasukhāvihārāya dhyānamabhijñānirhārāya dhyānaṃ sattvārthakriyāyai ca dhyānam / trividhā prajñā - saṃvṛtyālaṃbanā paramārthālaṃbanā sattvārthālambanā ca // tatrāmiṣadānaṃ kāyopastambhaḥ, annapānādyupakaraṇaiḥ pratigrāhakāśrayānugrahaṇāt / abhayadānaṃ cittopastambhaḥ daurmanasyaviśeṣā[pa]gamāya cetasa āśvāsāya saṃhārāt / ityevamanyadapi yojyam // hīnacittaṃ punarbodhisattvasya saṃsāraduḥkhaparikheditayā śrāvakapratyekabuddhacittam, tatparityāgopastambho duḥkhādhivāsanakṣāntirveditavyā // kuśalamūlākṣayatā sarvasattveṣu kriyārthādhikāritayā yāvatsāraṃ nirupadhiśeṣe 'pi nirvāṇadhātāvaparityāgaḥ, tadupastambhaḥ sattvārthakriyāyaṃ vīryaṃ veditavyam // gaṇaparikarṣaṇaṃ karmaṃ adhigamaṃ niśritya vineyānāmasamāhitasya cittasya samādhānāya samāhitasya vā cittasya vimokṣāyāvavādānuśāsanopradānam, tadupastambhaḥ sattvārthakriyāyai dhyānam // bhūmipraveśo yayā deśanayā dharmādhimuktipūrvikayāsaṃbhāraparipūryāpramuditāṃ bhūmiṃ praviśati, tadupastambhaḥ saṃvṛtisatyālaṃbanā prajñā // śeṣaṃ suyojyatvānna yojitam // punaḥ prabhedaḥ sapta dānāmi - mūladānaṃ gotrāvasthasya bodhisattvasya dānapāramitā, gotramātraṃ niśritya dānāt / ādhānadānaṃ cittotpādāvasthasya, praṇidhānasamādānaṃ niśritya dānāt / anugrahadānaṃ svaparārthapratyavasthasya / anavagrahadānaṃ tattvārthaparīkṣāvasthasya, dāyakādivikalpābhiniveśāvagrāhābhāvāt / niṣparigrahadānaṃ prabhāvāvasthasya, vinā vāhyenopakaraṇaparigraheṇa gaganagañjādisamādhibhirākāśe pāṇiṃ saṃcārya yatheṣṭaṃ ratnādivarṣaṇāt / pratyarhadānaṃ paripākāvasthasya, yathāvineyānurūpaṃ dānāt / mahādānaṃ paramabodhyavasthasya, niruttaratvāt / evaṃ yāvatprajñā yathāyogaṃ veditavyam // saṃgrahaḥ dānādabhirbodhisattvabhūmisaṃgrahārthena, tatredamudāharaṇamātraṃ pāramitādibhiḥ / gotrasaṃgraho dānapāramitādigotraṃ liṅgato 'nugantavyam / cittotpādasaṃgraho viśiṣṭacittotpādasaṃ[gra]haṇāt / dvividho hi cittotpādaḥ - aviśiṣṭo viśiṣṭaśca / tatrāviśiṣṭo 'ho vatāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyeti / viśiṣṭa evaṃ dānapāramitāṃ paripūrayeyaṃ yāvatprajñāpāramitāmiti / tadanena viśiṣṭena cittotpādena pāramitānāṃ saṃgraho veditavyaḥ, tāsāṃ kāraṇabhāvāt / svaparārthasaṃgraho yaddānenaiśvarya parigṛhaṇātyayaṃ svārthaḥ, yatpunaḥ parānupakaraṇopasaṃhāreṇānugṛhṇātyayaṃ svārthaḥ evamavaśiṣṭābhiḥ saṃgraho veditavyaḥ / paramārthasaṃgrahaḥ - dharmadhātumārabhya, tathatāyā dānādisāmānyalakṣa[ṇa]tvāt / jñānasaṃbhāramārabhya, sarvajñatābhājanatāpādanāt / jñānaparigrahamārabhya sarvajñatāpariniṣpādanāt / jñānānuparivartatāmārabhya, pañcānāṃ prajñāpāramitānuparivartanāt / jñānalakṣaṇamārabhya, prajñāpāramitāḥ samyagjñānasvabhāvatvāt / ityevaṃ tathatāsamyajjñānasvabhāvataḥ paramārtho dānādibhiḥ saṃgṛhīto veditavyaḥ / etenodāharaṇamātreṇa śeṣaḥ saṃgraho veditavyaḥ // vipakṣo dānādīnāṃ yathākramaṃ mātsaryadauḥśīlye krodhakauśīdye vikṣepadauḥprajñe / api khalu yāvantaḥ kuśalā dharmāḥ pāramitābhiḥ saṃgṛhītāsteṣāṃ yo vipakṣo jñeyāvaraṇaṃ ca sa tāsāṃ vipakṣo veditavyaḥ // anuśaṃsaḥ pañcavidhaphalādhikāreṇāprameyo veditavyaḥ / tadyathā yathāsvamāsāṃ vipakṣaprahāṇaṃ visaṃyogaphalam / dṛṣṭe dharme svaparānugrahaṇaṃ puruṣakāraphalam / āyatyāmuttarāttaraviśiṣṭattaratamotpattirniṣyandaphalam / mahābodhiradhipatiphalam / mahābhogatā sugatigamanamavarābhedasukhasaumanasya bahulatā sattvādhipapatyamavyābādhyātmabhāvatā maheśākhyatā ca yathākramaṃ dānādīnāṃ vipākaphalaṃ veditavyam // anyonyaviniścayastrividhaḥ - prāyogikaḥ, prābhedikaḥ, prabhidyasāṃdarśikaśca // tatra prāyogikaḥ dānaprayoge sarvāsāṃ vṛttirūpalabhyate / tadyathādhyātmikaṃ bāhyaṃ vastuparityajanataḥ dānaprayogaḥ / tatra yaḥ parityāgaḥ sa dānapāramitā / tatraiva yā maitracittasya paratravighātotpīḍāviheṭhasaṃvaraṇatā sā śīlapāramitā / tatraiva yoparodhavighātakhedamarṣaṇatā sā kṣāntipāramitā / tatraiva yā bhūyo bhūyaścittasyotsahanatā sā vīryapāramitā / tatraiva yā cittasyaikāgratā kuśalādbahiravisaraṇatā sā dhyānapāramitā / tatraiva yā yathāvaddhetu phalasugṛhītatā dṛṣṭyaparāmarṣaṇatā sā prajñāpāramitā / evaṃ yāvatprajñāpāramitāyāṃ yathāyogaṃ yojayitavyamubhayadānaṃ sarvajñajñānamiti kṛtvā // tatra prābhedikaḥ svabhāvaprabhedena, anukāraprabhedena ca / tatra dānādīnāṃ svabhāvo yathākramaṃ visargaḥ saṃvaro marṣaṇābhyutsāhaścitasthitiḥ pravicayaśca / tatra dānādiprayogeṣu tadanyapāramitānāmanuvṛttiḥ pūrvavat / tatra dānādīnāmupayogaḥ samādāpanā varṇavāditā sumanojñatā ca / tatra dānādīnāṃ ropaṇā yā parasaṃtāne pratiṣṭhāpanā / tadatra dānapāramitāmiṣadānam, tadanyāḥ pañcābhayadānam, sarvāḥ saddharmadānaṃ parasaṃtāne ropaṇāt // tatra prabhidyasāṃdarśika ekāvacārakādibhiḥ / tadyathā yā dānapāramitā śīlapāramitāpi sā, yā vā śīlapāramitā dānapāramitāpi sā, paścātpādakaḥ - yā yāvacchīlapāramitā dānapāramitāpi sā, syāddānapāramitā na śīlapāramitā śīlapāramitayāsaṃgṛhītā yā dānapāramitā / evaṃ yāvatyajñāpāramitayāsaṃgṛhītā dānapāramitā paścātpādakairyojayitavyā / yaddānaṃ sarvā sā pāramitā, yā dānapāramitā sarvaṃ taddānamiti catuṣkoṭikam / syāddānaṃ na pāramitā yanna mahobodhipariṇāmitam / syāt pāramitā na dānaṃ śīlādayo mahābodhipariṇāmitāḥ / syāddānaṃ ca pāramitā ca (abhidh-s-bh 112) bodhipariṇāmitāni dānādīni / syānna dānaṃ na pāramitā uktavinirmuktā dharmāḥ / evaṃ yāvatprajñāpāramitāmārabhya catuṣkoṭikaṃ pratyekaṃ yojayitavyam / yo dānaṃ samācarati sarvo 'sau dānapāramitānvayaṃ puṇyaṃ prasavatīti catuṣkoṭikam / prathamā koṭiḥ - mahābodhyapariṇāmitaṃ dānaṃ samācarati / dvitīyā koṭiḥ - dānapāramitāṃ yāṃ samādāpanavarṇabhāṣaṇasumanojñatābhiḥ / tṛtīyā koṭiḥ - mahābodhipariṇāmitena dānena / caturthī koṭiḥ - etānākārān sthāpayitvā / evaṃ yāvatprajñāpāramitāmārabhya pratyekaṃ catuṣkoṭikaṃ yojayitavyam // viśeṣato vaipulye audāryagāmbhīryadeśanā tatphalasya sarvajñatvasya paramodāragambhīratvātphalānurūpyeṇa hetunirdeśo draṣṭavyaḥ // ekatyānāṃ tadanadhimokṣe trāsaḥ bodhisattvagotravaikalyaṃ prakṛtyā hīnacittatayā gāmbhīryaudāryadeśanāṃ nādhimoktuṃ śaknuvanti / satyapi tadgotratve mahābodhimārabhya praṇidhānādīnāṃ kuśalamūlādīnāmanavaropaṇāt, satyapi tadavaropaṇe mahāyānapratikṣepakasattvaparigṛhītatvāditi / adhimucyamānānāmapyekatyānāmaniryāṇaṃ nītārtha sūtrama[na]nviṣya svayaṃ dṛṣṭiparāmarṣasthāyitayā yathārutamarthābhiniveśāta / tadyathā sarvadharmaniḥsvabhāvatāvacanāt sarvalakṣaṇena sarvabhāvāpavādinaḥ / evamanye 'pi yathārutārthābhiniveśino mahāyāne na niryāntotiveditavyaṃ nānābhiprāyabhāṣitatvāt mahāyānasyeti / idaṃ ca saṃdhāyoktaṃ bhagavatā mahādharmādarśe dharmaparyāye - bodhisattvasya yathārutamayoniśo dharmān vicinvato 'ṣṭāviṃśatirasaddṛṣṭaya utpadyante // aṣṭāviṃśatirasaddṛṣṭayaḥ katamāḥ / nimittadṛṣṭiryāvadabhimānadṛṣṭiśca / tatra nisvabhāvāḥ sarvadharmā anutpannā ityevamādikaṃ mahāyāne rutamupalabhya tadabhisaṃdhyakuśalāḥ yathārutamevāsyārthamadhimucyamānā abhāva evāyaṃ bhagavatā deśitaḥ sarvadharmāṇāmanutpāda evetyabhāvādinimittamabhiniviśante saiṣāṃ bhavati nimittadṛṣṭiḥ / ta evamabhāvādinimittamabhiniviśamānāstrīnsvabhāvānavadante parikalpitaṃ svabhāvaṃ paratantraṃ pariniṣpannaṃ ca / tatrāyaṃ parikalpitaḥ svabhāvo yadrūpamiti vā yāvannirvāṇāmiti vābhilāpaprajñaptimātrabhabhūto niḥśarīrārtho yadbālā rūpādilakṣaṇaṃ samāropattaḥ parikalpayanti / tatrāyaṃ paratantraḥ svabhāvā yattadevābhūtaparikalpamātram / tatrāyaṃ pariniṣpannaḥ svabhāvo yatsarvadharmāṇāṃ tattvaṃ (abhidh-s-bh 113) tathatā / tadapavādākārāstisro dṛṣṭayo bhavanti - prajñaptyapavādadṛṣṭiḥ parikalpāpavādadṛṣṭistattvāpavādadṛṣṭiśca / ta evaṃ sarvathā sarvadharmānapavadamānāstasyā apavādadṛṣṭeḥ pratiṣṭhāpanārthaṃ kāṃcideva yuktiṃ parigṛhṇanti, ye 'pi nītārthāḥ sūtrāntā nirabhilāpadharmatādyotakāstānapi sarvān svadṛṣṭayānulomyena pariṇāmayanti / te eva dve dṛṣṭo bhavataḥ parigrahadṛṣṭiḥ pariṇatidṛṣṭiśca / te punarevaṃdṛṣṭayo bhavanti - ya etāmīdṛśīṃ dṛṣṭiṃ niśritya kuśalamakuśalaṃ vā samācarati sa niravadya eva bhavati nirdoṣaḥ sarvamevāsya tatkalyāṇatāṃ yāti, pūrvopacitāccāvaraṇātsa niḥsaratotyevameṣāṃ dve dṛṣṭī anavadyatādṛṣṭirniḥsaraṇadṛṣṭiśca / te caivaṃ svadṛṣṭāvabhiniviṣṭāstad dṛṣṭiviparyayeṇa skandhādidharmavyavasthāpakaṃ śrāvakapiṭakamavajānanti, ye ca tāmapavādadṛṣṭimanadhimuktāḥ śrāvakayānīyāstān pradviṣanti / te ete dve dṛṣṭī bhavato 'vajñādṛṣṭiḥ prakopadṛṣṭiśca / svadṛṣṭyanusāreṇa caite yathāvacchūnyatānimittāpraṇihitāni vyavasthāpayamānā atallakṣaṇe tallakṣaṇasaṃjñino viparītameṣāṃ lakṣaṇaṃ vyavasthāpayanti, evaṃcittāśca bhavanti - yasyāmīdṛśyāṃ dharmatāyāmavatarantyavatārayanti vā sarve te 'prameyaṃ puṇyaṃ prasavantītyevamete dṛṣṭī viparītadṛṣṭiḥ prasavadṛṣṭiśca / yadā punaste tāṃ dṛṣṭimārabhya paraṃranuyujyante tadā na kiṃcitsvayamicchantyabhyupagantum, chalajātibhyāṃ ca parānanuyuñjante / te ete anabhyupagamadṛṣṭiḥ kusṛtidṛṣṭiśca / te caivamabhimānino bhavanti - ya evaṃ pratipadyante [te] samyagbuddhān bhagavataḥ pūjayanti satkurvantītyeṣāṃ satkāradṛṣṭiḥ / aviparītadharmatākuśalaiśca tatā dṛṣṭervivecyamānāḥ sūpapannayā prasiddhayā yuktayā pratyāyamānā api tāṃ dṛṣṭiṃ na kathaṃcit parityajanti, etadeva tathyaṃ mithyānyadityeṣā dṛḍhamūḍhatādṛṣṭiḥ / etāsāṃ ca yathānirdiṣṭānāṃ dṛṣṭīnāṃ yadvāsanādauṣṭhulyaṃ sā mūladṛṣṭiḥ / eta eva ca saptadaśadṛṣṭayo doṣodbhāvanāmukhenāvaśiṣṭābhiḥ dṛṣṭibhiḥ punarnidiśyante / tadyathā dṛṣṭāvadṛṣṭadṛṣṭi nimittadṛṣṭirityucyate, abhāvādinimittābhiniveśina eva sataḥ sarvanimittānabhiniveśasajñitvāt / prajñaptyapavādadṛṣṭiḥ parikalpāpavādadṛṣṭistattvāpavādadṛṣṭiśca prayoganirākaraṇadṛṣṭiḥ, sarvāpavādino vyāyāmaniḥ sāmarthyasaṃjñitvāt / parigrahadṛṣṭiḥ pariṇatidṛṣṭiścānairyāṇikadṛṣṭiḥ, (abhidh-s-bh 114) anupāyaprayuktasya tatphalānavāpteḥ / anavadyatādṛṣṭiniḥsaraṇadṛṣṭiścāvaraṇopacayadṛṣṭiḥ, mithyāpratipadyamānasyāvaraṇakṣayāsaṃbhavāt / avajñādṛṣṭiḥ prakopadṛṣṭiścāpuṇyaprasavadṛṣṭiḥ, saddharmasabrahmacārivipratipattimukhena mahākṣatisamāsādanāt / viparītadṛṣṭiḥ prasavadṛṣṭiśca vaiphalyadṛṣṭiḥ, [a]samyagdharmatāvyavasthāpanagrahaṇagrāhaṇairviśeṣā nadhigamāt, anabhyupagamadṛṣṭiḥ kusṛtidṛṣṭiśca nigrāhyadṛṣṭiḥ, [a]nyāyena vādaṃ kurvato jayāsaṃbhavāt / satkāradṛṣṭirabhyākhyānadṛṣṭiḥ, atadākhyāyini tatsamārāpaṇāt / dṛḍhamūḍhatādṛṣṭirakathyadṛṣṭiḥ, mithyābhiniveśinā saha sāṃ kathyapratiṣedhānnirathakatāmupādāya / mūladṛṣṭirmahādṛṣṭiḥ, tata āyatyāṃ puṣṭatarasarvadṛṣṭigatapratāpanāt / sarvā etāḥ saptaviṃśatidṛṣṭayo 'bhimānadṛṣṭiḥ, abhūtābhimānasamutthitatvāt / ata evānantaraṃ tatraiva sūtra uktamitīmāḥ saptadaśa samānāḥ daśa bhavanti, daśa samānāḥ saptadaśa bhavanti, saptaviṃśatiḥ samānā ekā bhavati, ekā samānā saptaviṃśatirbhavantīti // niḥsvabhāvāḥ sarvadharmāḥ yasmātsvayameṣāṃ bhāvo nāsti, pratyayāṃstvapekṣya bhāvo na pratiṣidhyate / yena vā svabhāvenaite pūrvamabhūvanna tena svena bhāvena bhūyaḥ śakyamebhirbhavitumiti niḥsvabhāvāḥ / prāptābhraṣṭalakṣaṇānāmapi pratyutpannānāṃ sve bhāve 'vasthānābhāvānniḥsvabhāvāḥ / yādṛśo vādṛṣṭasatyairdharmāṇāṃ svabhāvo lakṣaṇamabhilāpaprapañcavāsanāmukhena gṛhyate tena bālagrāhānurūpeṇa svabhāvena vi[ra]hitatvānniḥ svabhāvāḥ // api khalu sarvadharmā ucyante trayaḥ svabhāvāḥ / tatra parikalpitasya svalakṣaṇameva nāstyataḥ svalakṣaṇaniḥsvabhāvatayā niḥsvabhāvaḥ / paratantrasya svayamutpattirnāsti pratyayāpekṣaṇādato nāsya svena bhāvena bhāva ityutpattiniḥ svabhāvatayā niḥsvabhāvaḥ / pariniṣpanno viśuddhyālaṃbanatvāt paratantraparikalpitalakṣaṇābhāvasvabhāvatvācca paramārthaścaiṣa niḥsvabhāvatāprabhāvitaśceti paramārthaniḥsvabhāvatayā niḥsvabhāvaḥ / ityevaṃ ca kṛtvā niḥsvabhāvāḥ sarvadharmā draṣṭavyāḥ, na tu sarvathālakṣaṇābhāvamadhikṛtyeti // api khalu mahāyāne tathāgatasya sarve 'bhiprāyāḥ saṃkṣepeṇa catvāro bhavanti / tadyathā samatābhiprāyo yadāha - ahameva tasmin samaye vipaśyī (abhidh-s-bh 115) samyaksaṃbuddho 'bhūvamiti, avaśiṣṭadharmakāyatvāt / kālāntarābhiprāyoyadāha - ye sukhāvatyāṃ lokadhātau praṇidhānaṃ kariṣyanti te tatropa patsyanta iti, vimalacandraprabhavasya ca nāmadheyagrahaṇamātreṇa niyato bhavatyanuttarāyāṃ samyaksaṃbodhāviti, kālāntareṇetyabhiprāyaḥ / arthāntarābhiprāyo yadāha - niḥsvabhāvāḥ sarvadharmā anutpannā ityevamādi, ayathārutārthatvāt / pudgalāśayābhiprāyo yattadeva kuśalamūlaṃ kasyacitpraśaṃsanti kasyacidvigarha te 'lpamātrasaṃtuṣṭasya / tathā rāgacaritasya buddhakṣetravibhūti darśayati, mānacaritasya keṣāṃcideva buddhānāmadhikāṃ saṃpattiṃ varṇayanti / kaukṛtyenāvṛtasya ye buddhabodhisattveṣvapakāramapi kariṣyanti te sarve svargopagā bhaviṣyantītyāha / aniyatagotrasya mahāśrāvakā[n] buddhatve vyākaroti, ekaṃ ca yānaṃ na dvitīyamastīti deśayati śrāvakatvāśayatyājanārtham // punaḥ sarve 'bhisaṃghayo 'bhisamasya catvāro bhavantya vatāraṇābhisaṃdhyādayaḥ / tatra avatāraṇābhisaṃdhiḥ śrāvakeṣu draṣṭavyaḥ, śāsanā vatāraṇārthamanutrāsāya rūpādyastitvadeśanāt / lakṣaṇābhisaṃdhistriṣu parikalpitādisvabhāveṣu draṣṭavyaḥ, niḥsvabhāvānutpannādisarvadharmadeśanāt / pratipakṣābhisaṃdhiḥ doṣāṇāṃ vinaye draṣṭavyo yathāṣṭāvaraṇapratipakṣatāgrayānasaṃbhāṣā / aṣṭāvaraṇāni buddhadharmāvajñeti vistaraḥ / tadudāharaṇāni ca yathāyogaṃ caturabhiprāryānirdeśāni draṣṭavyāni / pariṇāmanābhisaṃdhirabhidhānagāmbhīrye draṣṭavyaḥ, yadāha - asāre sārama[ta]yo viparyāse ca susthitāḥ / kleśena ca susaṃkliṣṭā labhante bodhimuttamām // iti / atrāyamabhisaṃdhiḥ - avikṣepe yeṣāṃ sārabuddhiḥ pradhānabuddhiḥ, vikṣepo hi visāraścetasaḥ viparyāse ca susthitāḥ iti nityasukhaśucyātmaviparyayeṇānityādike viparyāse ca susthitā aparihāṇitaḥ kleśena ca susaṃkliṣṭāḥ iti dīrghaduṣkara vyāyāmaśrameṇātyartha parikliṣṭāḥ // vaipulye dharmasamādhikuśalabodhisattvanirdeśaḥ śamathānuśaṃsaṃ vipaśyanānuśaṃsaṃ tadubhayānuśaṃsaṃ cādhikṛtya veditavyaḥ / tatra śamathānuśaṃso dvividhaḥ / kṣaṇe kṣaṇe prakarṣagāminyā prasrabdhyā nirantaramāśrayaspharaṇāt pratikṣaṇaṃ sarvadauṣṭhulyāśraya drāvaṇam, aviśeṣeṇa sarvadeśanādharme karasatādhimokṣasamādhānādvividhaskandhādyarthākārasaṃjñāvigatāyāḥ sūtrādidharmārāmarateḥ (abhidh-s-bh 116) pratilambhaśca / vipaśyanānuśaṃso 'pi dvividhaḥ / yathāpravicittadharmanirantarāsaṃpramoṣātpratismṛtimātramukhenāparicchinnākāro 'pramāṇaḥ sūtrādidharmeṣu prajñāvabhāsaḥ, āśrayaparivṛttipūrvarūpabhūtānāṃ cāvikalpitānāmanabhisaṃskṛtānāṃ nimittānāṃ samudācāraśca / tadubhayānuśaṃso dharmakāyasya jñeyāvaraṇa prahāṇāśrayaparivṛttisaṃgṛhītasya paripūraye daśamyāṃ bhūmau pariniṣpattaye vā tāthāgatyāṃ bhūmāvuttarāduttaratara niṣyandavāsanādhānayogena hetuparigraha iti // tadetatpañcavidhāyā bhāvanāyāḥ phalaṃ pañcavidhaṃ nirvartata iti saṃdarśitam / pañcavidhā bhāvanā katamā / prasrabdhinimittabhāvanāsaṃbhinnabhāvanānimittabhāvanānābhogabhāvanā parinirvṛtinimittabhāvanā ca // kena kāraṇena tulye dharmakāyaniṣyandatve vaipulyadharmo dhūpamālyādibhiḥ pūjyo na tathā śrāvakayānadharmaḥ / vaipulyadharmasya sarvasattvahitasukhādhiṣṭhānatāmupādāya mahārthatayā niruttarāprameyapuṇyaprasavāyatanatvāt // prāptiviniścayo 'dhigantṛpudgalavyavasthānato 'dhigamavyavasthānataśca draṣṭavyaḥ // asatyapi pudgaladravye pudgalavyavasthānaṃ caturbhiḥ kāraṇaiḥ / tadyathā sukhasaṃvyavahārārtham, rūpādīnāṃ bahūnāṃ bahudhābhinnalakṣaṇasaṃjñānāmekayā sāmudāyikyā sattvaprajñaptyākṛcchreṇa ehi yāhi ityevamādisaṃvyavaharaṇāt / lokānuvṛttyartham, na hi loke dharmamātrasaṃjñābhiḥ sarvaḥ saṃvyavahāro nirūḍhaḥ kiṃtarhi prāyeṇa sattvasaṃjñayā / tasmāllokena saha saṃvyavaharadbhirāryairavaśyaṃ so 'nuvartitavya iti / anutrāsārtham, pratītyasamutpādadharmatāyāma kovidāḥ sahasāditaḥ sarvathā sattvābhāvaṃ śrutvottrasyeyuriti / ātmanaḥ pareṣāṃ ca doṣavattvaguṇavattvodbhāvanārthaṃ ca, itarathā hi sattvaprajñaptimantareṇa saṃkleśavyavadānalakṣaṇamātradeśanāyāṃ satyāmamuṣmin saṃtāne 'mī doṣāḥ prahīṇā amī vā guṇā utpannā iti na śakyate vijñātumiti // pudgalavyavasthānaṃ punaścaritādiprabhedena saptavidham // tatra rāgādicaritastīvrāyatarāgaḥ, hīne 'pi rañjanīye vastunyadhimātrarāgotpādādutpannasya ca ciramanubandhāt / ityevaṃ yāvadvitarkacarito yathāsvaṃ vastuni yojayitavyaḥ / samabhāgacaritaḥprakṛti[stha]ḥ saṃkleśaḥ autkaṭayamāndyavivarjitasamāvasthe kleśa ityarthaḥ, yathāvastvanurūpaṃ kleśasamudācārāt / mandarajaskaḥ prakṛtisthaḥ tanutarakleśaḥ, prakṛtisthebhya uktalakṣaṇebhyastanutarāḥ kleśā asya, so 'yaṃ prakṛtisthaḥ, utkaṭe 'pi vastuni pūrvapratipakṣābhyāsavaśena prakṛtyā mṛdukleśasamudācārāditi // śrāvakayāniko gotrendriyapraṇidhānāśayālaṃbanapratipattiphalaprabhedairnidiṣṭo veditavyaḥ / prakṛtyā mṛdvindriyatvaṃ punarasya pratyekabuddhabodhisattvendriyā pekṣayā, itarathā hi dharmānusāryādayastīkṣṇendriyā ityetadvirudhyeta / (abhidh-s-bh 118) tatrānutpāditapūrvanirvedhabhāgīyo 'prāptapūrvakaphalaśca khaḍgaviṣāṇakalpo bhavatyeka vihārī, tadanyaḥ pratyekajino vargacārī draṣṭavyaḥ / vyākaraṇaṃ ca pratyalabhata ityaṣṭābhyāṃ bhūmāvanutpattikeṣu dharmeṣu kṣāntiṃ pratilabhata ityarthaḥ // asaṃbhṛtasaṃbhārādayo mokṣabhāgīyānāṃ ca mṛdumadhyādhi mātratayā nirvedhabhāgīyotpādanaṃ satyābhisamayaṃ ca pratiniyatāniyatatajjanmakālikatvādyathākramaṃ veditavyāḥ / tatra satyādhipateye dharme 'dhimuktiprasādalakṣaṇāni mokṣabhāgīyāni, tatraiva dharmanidhyānakṣāntilakṣaṇāni nirvedhabhāgīyāni, śraddhāpradhānatvātprajñāpradhānatvācca yathākramam / laukikā gradharmaprakṛtyaiva kṣaṇika ityaprāvandhika ityarthaḥ / no tu vāsanāparihāṇita iti nirvāṇādhikārikasya kuśalamūlasyotpāditapūrvasyāpunarutpādyatvāt // mṛdu mokṣabhāgī yamadhikṛtyoktaṃ bhagavatā - samyagdṛṣṭiradhimātraṃ laukikī yasya vidyate / api jātisahasrāṇi nāsau gacchati durgatim // iti // api khalu caturvidhaṃ mokṣabhāgīyam - ādhikārikamādhimokṣikamādhikāmikamābhigāmikaṃ ca / kuśaladharmacchandamupādāya yāvanmokṣārthaṃ kriyate tadādhikārikam / tatpratisaṃyuktadeśanādhimokṣasahagataṃ yattadādhimokṣikam / prītiprasādasahagatamokṣālaṃbanamanaskārabahulaṃ yattadādhikāmikam / nirvedhabhāyīyotpāda niyataṃ tatraiva janmani yattadābhigāmikam // nirvedhamāgīyaṃ ṣaḍvidham - ānulomikaṃ prākarṣikaṃ prātivedhikamanyapāriṇāmikamaikajanmikamekāsanikaṃ ca / tatra yatsatyālambanakāramādito mṛdukaṃ kuśalamūlamutpadyate tadānulomikam / yanmadhyaṃ tatprākarṣikam, tataḥ tatprakṛṣṭataratvāt / yadadhimātraṃ satyaprativedhāya tatraiva janmani saṃvartate tatprātivedhikam / tatpunaryadaniyatagotrāṇāṃ bodhiviśeṣāya (abhidh-s-bh 119) pariṇāmyate tacca pratyekabuddhānāmanācāryakābhisaṃbodhāya janmāntare pariṇamati tadanyapāriṇāmikam / yattatraiva janmani satyaprativedhāya saṃvartate tadaikajanmikam / yattatraivāsane tadekāsanikamiti // kāyasākṣī vimokṣalābhyanāgāmī, aṣṭau vimokṣān kāyena sākṣātkṛtvopasaṃpadya viharaṇāt / aṣṭau vimokṣā rūpī rūpāṇi paśyatītyevamādayaḥ paścānnirdekṣyante / prajñāvimuktaḥ prajñāvipakṣakleśāvaraṇamātrāśeṣaprahāṇāt / ubhayato bhāgavimuktaḥ sarvakleśasamāpattyāvaraṇābhyāṃ yo vimuktaḥ / srotāpattiphalapratipannaka ekāsanikaṃ nirvedhabhāgīyamārabhya yāvadādyaṃ phalaṃ na prāpnoti // kaḥ punardarśanamārgāvasāne ādyaṃ phalaṃ prāpnoti / yaḥ pradeśavairāgyeṇāpi kāmebhyo 'vītarāgaḥ samyaktvaṃ niyāmamavakrāmati / yastu pūrvaṃ laukikena mārgeṇa kāmāvacarān bhāvanāprahātavyān ṣaṭprakārān prahāya yatra yo vītarāgo bhavan paścātsamyaktvaṃ niyāmamavakrāmati sa ṣoḍaśe cittakṣaṇe sakṛdāgāmyeva bhavati / navāpi prakārān prahāya kāmavītarāgo bhavan yo niyāmamavakrāmati so 'nāgāmyeva bhavati // sarvadarśanaprahātavyaprahāṇe 'pi trayāṇāmeva saṃyojanānāṃ prahāṇāt srotāpannavacanam, eṣāṃ mokṣaprāptibibandhanatvena prādhānyāt / tathāhi satkāyadṛṣṭayā pañcopādānaskandhānātmata ātmīyataścābhiniveśyālayārāmatayā duḥkhānnoccalati / uccalito 'pi kathaṃcinmokṣaṃ prati śīlavrataparāmarśena vicikitsayā cāsanmārgābhiniveśātsanmārgasaṃśayanācca mithyā niryāti samyaktvamaniryāti // punaḥ satkāyadṛṣṭayā jñeye vipratipadyate, duḥkhamātra [ā]tmātmīyalakṣaṇa samāropaṇāt / śīlavrataparāmarśena dṛṣṭau, tayā śuddhipratyayanāt / vicikitsayā pratipakṣe, ratnatrayāniścayanāditi // sakṛdā[gā]miphalapratipannakaḥ darśanamārgādūrdhvaṃ kāmāvacarasya yāvanmadhyamadhyasya kleśaprakārasya prahāṇamārge yaḥ pudgalaḥ / sakṛdāgāmī madhyamṛdoḥ kleśaprakārasya prahāṇa mārga parisamāptau yaḥ pudgalaḥ / anāgāmiphalapratipannakaḥ sakṛdāgāmiphalādūrdhvaṃ kāmāvacarāṇāṃ mṛdvadhimātramṛdumadhyayoḥ (abhidh-s-bh 120) kleśaprakārayoḥ prahāṇamārge yaḥ pudgalaḥ / anāgāmī navamasya mṛdumṛdoḥ kleśaprakārasya prahāṇāya mārgaparisamāptau yaḥ pudgalaḥ // sarvakāmāvacarabhāvanāprahātavyaprahāṇe 'pi pañcānāmavarabhāgīyānāṃ saṃyojanānāṃ prahāṇādanāgāmivacanaṃ sūtre eṣāṃ gatidhātvavarakāraṇatvena prādhānyāt / gatyavaraṃ punaḥ narakatiryakpretagatayaḥ / dhātvavaraṃ kāmadhātuḥ / tatra satkāyadṛṣṭiśīlavrataparāmarśavicikitsābhiḥ gatya varāsamatikrāntatvātkāraṇatvam / kāmacchandavyāpādābhyāṃ dhātvavarāsamatikramāditi // traidhātukasarvakleśaprahāṇe 'pi pañcānāmūrdhvabhāgīyānāṃ prahāṇādarhadvacanam, ūrdhvopādānāparityāgakāraṇatvena prādhānyam / tatra rūpārūpyarāgābhyāṃ kāmadhātau ūrdhvopādānaṃ rūpārūpyadhātūpapattirityarthaḥ / auddhatyamānāvidyābhirurdhvāparityāgaḥ, tṛṣṇāmānavicikitsottaradhyāyitvena satra saṃkleśāditi // kulaṃ kulaḥ kulaḥ srotāpanna eva sakṛdāgāmiphalapratipannako deveṣu vā manuṣyeṣu vā niyamena dvau bhavau saṃsṛtya parinirvāti / ekavīcikaḥ sakṛdāgāmyevānāgāmiphalapratipannako deveṣvevaikaṃ bhavaṃ saṃsṛtyaṃ parinirvāti / ekā vīcirantaraṃ janmāvakāśo 'sya so 'yamekavīcikaḥ / antarāparinirvāyī yena kleśāvedhenopapattideśaṃ gatvā pratisandadhyāttatparikṣaye sati yenānuśayamātreṇa maraṇādūrdhva skandhānabhinirvartayan tadavaśeṣe satyantarābhavamabhinirvartya pūrvābhyastamārgasaṃmukhībhāvādeva sa viśiṣṭānuśayaprahāṇe parinirvāti / sa punarupapattideśaṃ pratyanuccalitoccalitamātradūragabhāvasthatayā trividho veditavyaḥ satpuruṣagatisūtrānusāreṇa / anabhisaṃskāreṇa yo mārgaṃ saṃmukhīkṛtyeti pūrvaṃ svabhyastatvātsvarasavāhitayāprayatne[ne]tyarthaḥ / viparyayādabhisaṃskāraparinirvāyī / ūrdhvasrotā dvividhaḥ - akaniṣṭhago bhavāgragaśca / tatra akaniṣṭhaga āsvādanābahulatayotpannotpannamṛdvādidhyānaprakārāsvādanāt brahmakāyikānārabhya nirantaraṃ (abhidh-s-bh 121) sarveṣu sthānāntareṣu sakṛtsakṛdupapadyamāno yāvadakaniṣṭhānpraviśya parinirvāti / bhavāgragaścaturthasya dhyānasyāvyavakīrṇabhāvitvāt kevalaṃ śuddhāvāsān parihṛtya tathaiva yāvadbhavāgraṃ gatvā parinirvāti / vyavakīrṇabhāvitasya caturthasya dhyānasya mṛdvādipañcaprakārabhāvitatvādyathākramaṃ pañcasu śuddhāvāseṣūpapattirveditavyā / cetayitvācetayitveti svayamātmānamupakramamāṇo 'nu[pa]kramamāṇo vetyarthaḥ / dṛṣṭadharmasukhavihārātparihāṇameti laukikebhyo dhyānebhya ityarthaḥ / indriyottāpanaṃ punaradhimātratānayanaṃ tīkṣṇakaraṇamityarthaḥ / ata evākopyadharmā bhavyaścendriyāṇyuttāpayitumiti noktam, prakṛtyā tīkṣṇendriyatvāt // kāmāvacararūpāvacara eva bodhisattvo nārūpyāvacaraḥ, prabhāvaprāptasya sattvaparipācanānāyatanatāmupādāya tatrānupapattitaḥ / ārūpyadhātuvyavakarṣitena dhyāneneti paryudastārūpyopapattikena samādhinetyarthaḥ / dhyānasukhaviharatyaparihīṇa eva dhyānebhyaḥ, dhyānavyāvartanakuśalatvāt / sattvaparipācanārthaṃ kāmadhātāvapi bodhisattva upapadyata iti veditavyam // sarvāṃ bodhisattvacaryāmiti tuṣitabhavanavāsamupādāya yāvanmāraparājayam / buddhacaryāṃ ca darśayatītyabhisaṃbodhimupādāya yāvanmahāparinirvāṇam // adhimukticārī bodhisattvagotre vyavasthita ādito mahābodhiprasthānamupādāya yāvatpramuditāṃ bhūmiṃ na praviśati, pratyātmaṃ lokottarābhigamābhāvāt / adhyāśayacāro daśasu bhūmiṣu, lokottareṇādhigamena viśuddhāśayatvāt / nimittacārī ṣaṭsu bhūmiṣu, anicchato 'pi nimittavyavakiraṇāt / animittacārī saptamyām, yatnaṃ kurvato yāvadicchaṃ nimittāsamudācārāt / anabhisaṃskāracārī śeṣāsu bhūmiṣu, vaipākikanirvikalpajñānapratilambhāditi // sakṛnnairyāṇikaḥ sakṛttraidhātukāvacarānkleśān prajahāti / prakāraśa ityadhimātrādhimātrānkāmarūpārūpyāvacarānbhāvanāprahātavyānanuśayān prajahāti, evaṃ yāvan mṛdumṛdūn darśanaprahātavyān na tu laukikamārgavadbhūmiprakārabhedena pṛthakpṛthagityarthaḥ / tatredaṃ jñāpakaṃ yathoktamaṃgulyagrasūtre - "yatkiṃcidrūpaṃ yāvadvijñānamatītānāgatapratyutpannamiti vistareṇa yāvaddūre yadvāntike tatsarvamekadhyamasaṃkṣipyaikaṃ (abhidh-s-bh 122) bhāgaṃ karotyekaṃ piṇḍamekaṃ puñjamekaṃ rāśiṃ karotyekaṃ kṛtvātaḥ pratisaṃśikṣate sarvametadanityaṃ sarvaṃ duḥkhamiti vistaraḥ / dvayorevādyantayoḥ phalayoḥ prajñāpyate / tayostraidhātukasarvadarśanabhāvanāprahātavyāśeṣaprahāṇaprabhāvitatvādyathākramam / madhyayostu na prajñāpyate, tayordṛṣṭasatyasya kāmavacarāṇāmeva bhāvanāprahātavyānāṃ sāvaśeṣaniravaśeṣaprahāṇaprabhāvitatvāt / sakṛnnairyāṇikaṃ cādhikṛtya vibhaṅgasūtre srotāpannānantaramarhadvyavasthānaṃ veditavyam / sa dṛṣṭe dharme yadyājñāṃ tārāgayati sarvato niḥśeṣamavītarāgatvātpraṇidhānavaśena kāmadhātāvupapadyate kṣipraparinirvāṇārtham // abhisamayavyavasthānaṃ daśavidham / tatra dharmābhisamayaḥ satyādhipateyeṣu sūtrādiṣu dharmeṣu paratoghoṣamadhipatiṃ kṛtvā dhimātrasyādhimuktiprasādasya paścimamokṣabhāgīyasaṃgṛhītasya pratilambhaḥ / tathāhi tadadhimuktiprasādapratilambhāttāni satyāni dharmābhisamayenābhisamitānītyucyante / arthābhisamayasteṣveva dharmeṣu yoniśomanaskāramadhipatikṛtvādhimātrāyāḥ satyeṣu dharmanidhyānakṣānte[:] paścimanirvedhabhāgīya saṃgṛhī[tā]yāḥ pratilambhaḥ / sā punardharmanidhyānakṣāntistrividhena yoniśomanaskāreṇa prabhāvitā adhimātramṛdunā tajjanmakāleṣūṣmagateṣu, adhimātramadhyena mūrdhvasu kṣāntiṣu ca, adhimātrādhimātreṇa laukikeṣvagradharmeṣviti / tattvābhisamayo darśanamārgaḥ / tatra punaḥ satyavyavasthāpanānyabhisamayāntikāni saṃvṛtijñānāni pratilambhato lokottarajñānādhipatyena tadabījapoṣaṇānna tu sammukhīkaroti ṣoḍaśānāṃ darśanamārgacittakṣaṇānāṃ nirantaratvena laukikacittānavakāśāt / pṛṣṭhābhisamayo darśanamārgādūrdhvasarvabhāvanāmārgo laukiko lokottaro vā / ratnābhisamayaḥ samyaksaṃbuddho vata bhagavān, svākhyāto 'sya dharmavinayaḥ, supratipannaḥ śrāvakasaṃgha ityevamavetya niścityāryaśrāvakasya buddhādiṣu prasādaḥ / asamudācārābhisamayo yasyākaraṇasaṃvarasyāyaṃkāntaśīla saṃgṛhītasya lābhāttadvipakṣanarakādyasamudācāraṃ pratyevaṃ niścayaḥ pravarttate kṣoṇā me narakāḥ ityevamādiḥ so 'samudācārābhisamayaḥ / niṣṭhābhisamayaḥ sarvadauṣṭhulyānāṃ pratiprasrabdhirityevamādiryathā mārgasatye niṣṭhāmārgo nirdiṣṭaḥ / eta eva saptābhisamayāḥ śrāvakāṇāṃ paratoghoṣamāgamya pratilambhataḥ śrāvakābhisamaya ityucyate / paratoghoṣamanāgamya pratilambhataḥ pratyeka[buddha]bhisamaya iti / bodhisattvābhisamaya eṣu saptasvabhisamayeṣu bodhisattvasya yā samudāgamakṣāntiḥ śrāvakapratyekabuddhavinayopāyakauśalyārthaṃ (abhidh-s-bh 123) no tu sākṣātkriyā sattvāpekṣayā hīnayānāniryāṇāt / api khalu tatprathamato bodhisattvasya bhūmipraveśābhisamaya ityucyate // etaṃ cābhisamaya niśrityocyate - śrāvakābhisamayādbodhisattvābhisamasya kaḥ prativiśeṣaḥ ālaṃbanaviśeṣato vaipulyālaṃbanatvāt / upastambhaviśeṣataḥ paripūrṇamahākalpāsakhyeyamahāpuṇyajñānasaṃbhāraparipūraṇāt / prativedhaviśeṣataḥ pudgaladharmanairātmyādhipateyadharmaprayogavedhato lokottareṇa jñānena tadubhayaprativedhāt abhyupagamaviśeṣataḥ svātmasamatayā sarvasattvābhyupagamāt / niryāṇaviśeṣato daśabhirbhūmibhirniryāṇāt / parigrahaviśeṣato 'pratiṣṭhitanirvāṇaparigrahaṇāt / pratiṣṭhāparivāraviśeṣato buddhakṣatrapariśīdhanādvineyajanopagrahaṇācca / abhijanmaviśeṣataḥ pitṛvaṃśasaṃdhārakaurasaputralakṣaṇatvāt / janmaviśeṣataḥ pariṣanmaṇḍaleṣūpapannaḥ / phalaviśeṣaśca punaḥ [āśraya]parivṛttiviśeṣataḥ kliṣṭākliṣṭasarvaprakāradauṣṭhulyaprahāṇātsarvaniruttaraguṇāśrayatvenāśrayaparivartanāt / guṇasamṛddhiviśeṣato balavaṃśāradyāveṇikabuddhadharmādyaparimitaguṇaniṣpatteḥ / pañcākāraviśeṣato viśuddhyādiviśeṣāt / tatra viśuddhiviśeṣaḥ savāsanakleśaprahāṇāt / pariśuddhiviśeṣo buddhakṣetrapariśodhanāt / kāyaviśeṣo dharmakāyapariniṣpādanāt / bhogaviśeṣaḥ sadā bodhisattveḥ saha parṣanmaṇḍaleṣu vicitradharmasaṃbhogāt / kamaviśeṣo yathārhaṃ nirmāṇeḥ samantādanantāparyanteṣu lokadhātuṣu buddhakṛtyānuṣṭhānāditi / kāyatrayaviśeṣataḥ svabhāvikasāmbhāgikanairmāṇikāyapariniṣpattilābhāt / nirvāṇaviśeṣato nirupadhiśeṣe nirvāṇadhātau sarvasattvahitāya sarvaguṇāsamucchedāt / miśropamiśrajñānaśaktilābhaviśeṣataḥ suviśuddhadharmadhātvekarasatayā tadāśritāsu sarvākāravarajñatāsu pratyekaṃ sarvabuddhānāṃ sāmarthyāt / āvaraṇaviśuddhiviśeṣataḥ sarvakleśajñeyāvaraṇaprahāṇāt / miśropamiśrakarmakriyāviśeṣata ekaikasattvavinayanaṃ prati sarvabuddhādhipatyāt / abhisaṃbodhinirvāṇasaṃdarśanopāyaviśeṣato daśasu dikṣu yathāyogaṃ sarvalokadhātuṣu yāvadaparāntaṃ punaḥpunarbuddhotpādādi saṃdarśanena sarvavineyajanaparipācanavimocanāt / pañcākāraparitrāṇaviśeṣataśca (abhidh-s-bh 124) veditavya upadravādiparitrāṇāt / tatra upadravaparitrāṇaṃ nagarapraveśādibhi randhādīnāṃ cakṣurādipratilambhāt / anupāyaparitrāṇaṃ laukika samyagdṛṣṭipratilambhena sarvakudṛṣṭivivecanāt / apāyaparitrāṇaṃ darśanamārgotpādanena durgatisamatikramaṇāt satkāyaparitrāṇamarhattvasākṣātkaraṇena traidhātukavi mokṣāṇāt / yānaparitrāṇaṃ bodhisattvānāṃ hīnayānavicchandanāditi // vaiśaṃṣikaguṇā āryaśrāvakairbhāvanāmārge vābhinirhriyante 'śaikṣamārge vetyata eṣāṃ pṛṣṭhaniṣṭhābhisamayābhyāṃ saṃgraho veditavyaḥ / te punarmaitryādayo yathāsūtrāntareṣu nirdiṣṭāḥ śrāvakayāne mahāyāne ca tathaiva veditavyāḥ / teṣāṃ cāya samāsena pañcabhirākārairyathāyogaṃ lakṣaṇanirdeśo veditavyaḥ - niśrayata ālaṃbanata ākārataḥ svabhāvataḥ sahāyataśca // tatra tāvat maitryā dhyānaṃ niśrayaḥ, sattvā ālaṃbanam, sukhena saṃprayujyerannityākāraḥ, samādhiḥ prajñā ca svabhāvaḥ śamathavipaśyanāsaṃgṛhītatvātsarvaguṇānām, cittacaitasikāḥ sahāyā ityevaṃ karuṇādiṣu yathāyogaṃ yojayitavyam / upekṣayā sukhādiṣu sattveṣvanunayādyabhyupekṣaṇamaho vata saṃkleśādvimucyerannityayamākāro veditavyaḥ / sa ca hitāśayavihāra ityucyate // aṣṭau vimokṣāḥ / rūpī rūpāṇi paśyatyayaṃ prathamo vimokṣa iti vistaraḥ / tatra kathaṃ rūpītyucyate / svātmanyā rūpyasamāpattisaṃniśrayeṇa rūpasaṃjñāyā abhibhāvanādrūpasaṃjñāsaṃniveśanādvā draṣṭavyāni rūpasaṃjñāsaṃmukhī karaṇādityarthaḥ / kathaṃ rūpāṇi paśyatītyucyate / suvarṇadurvarṇādīni rūpāṇyadhimucyadarśanāt / kathaṃ vimokṣa ityucyate / vimucyate 'nena nirmāṇāvaraṇāditi kṛtvā / adhyātmamarūpasaṃjñārūpyasamāpattisaṃniśrayeṇa draṣṭari svātmani rūpasaṃjñāvibhāvanādarūpasaṃjñāsaṃniveśanādvādraṣṭari nāmasaṃjñāsaṃmukhīkaraṇādityarthaḥ / śeṣaṃ pūrvavat / śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharata, śubhāśubheṣu rūpeṣvanyonyāpekṣāsaṃjñāmanyonyānugamasaṃjñāṃ ca niśrityā[nyo]nyaikarasasaṃjñālābhāt / (abhidh-s-bh 125) tathāhi śubhāni rūpāṇyapekṣya tadanyeṣvaśubhānīti bhavatyaśubhāni vāpekṣya śubhānīti nānapekṣyaikajātīyānāmeva darśane śubhāśubhatābuddhyabhāvāt / tathāhi śubheṣvapyaśūbhatānugatāśubheṣvapi śubhatā, śubhasaṃmatasyāpi tvaṅmātrasya keśādiṣaṭtriśadaśucidravyāntarabhāvādityevamanyonyaṃ sarvarūpāṇi miśrayitvā śubhataikarasākārayā saṃjñayā vimucyate / tasyaivaṃ rūpādivimokṣavibhutvalābhinaḥ śubhāśubhanirmāṇāvaraṇaṃ ca prahīyate tatra ca saṃkleśotpattyāvaraṇam / kaḥ punarnirmāṇe saṃkleśaḥ / śubharūpanirmāṇe ābhogaḥ, aśubharūpanirmāṇe prātikūlyamiti / ākāśānantyāyatanādīni catvāryāryaśrāvakasya yānyanāśravānukūlāni śuddhāni tāni vimokṣakākhyāṃ labhante, tadāsvādanavimokṣaṇāt / ye te śāntā vimokṣā atikramya rūpāṇyārūpyāsteṣvasaktiḥ pariśuddhiḥ / tasyā āvaraṇamārūpyāsvādanamiti / saṃjñāvedayitanirodhasya niśrayo naivasaṃjñānāsaṃjñāyatanam, ālaṃbanākārasahāyā na santi cittacaitasikānāmabhāvāt / svabhāvastasya cittacaitasikānāṃ nirodhaḥ / sa ca mokṣānusadṛśo vihāraḥ, lokottareṇa mārgeṇa parivṛtyāśrayasyāryaśrāvakasya punaścitacaitasikānāmapyapravṛttyavasthāyāḥ paramaśāntatvāt kliṣṭamano 'samudācārācca / ete cāṣṭau vimokṣā vihārā ityucyante, ebhirāryāṇāṃ viharaṇāt / tatrāpi bahulamābhyāṃ vimokṣābhyāṃ viharanti, tṛtīyenāṣṭamena ca pradhānatvāt / ata eva cānayoḥ kāyena sākṣātkṛtyopasaṃpadya viharatīti vacanaṃ nānyeṣu rūpyarūpivimokṣāvaraṇāśeṣaprahāṇādyathākramam / tayoḥ saṃpūrṇāśrayaparivṛttisākṣātkaraṇamupādāyetyaparaḥ paryāyaḥ // aṣṭāvabhibhvāyatanāni tatra adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇāni hīnapraṇī tāni, tāni khalu (abhidh-s-bh 126) rūpāṇyabhibhūya jānātyabhibhūya paśyati tathā ca saṃjñī bhavati / idaṃ prathamamabhibhvāyatanam / adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyatyadhimātrāṇi suvarṇadurvarṇāni vistareṇa yāvattayā ca saṃjñī bhavati / idaṃ dvitīyamabhibhvāyatanam / ityete dve abhibhvāyatane rūpī rūpāṇi paśyatītyetasmādvimokṣādabhinirhriyete / adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni vistareṇa yāvattathāsaṃjñī ca bhavati / idaṃ tṛtīyamabhibhvāyatanam / adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatyadhimātrāṇi yathā tathāsaṃjñī ca bhavati / idaṃ caturthamabhibhvāyatanam / ityete dve abhibhvāyatane adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatītyeta smādvimokṣādabhinirhriyete / evaṃ kṛtvā dvābhyāṃ vimokṣābhyāṃ catvāryabhibhvāyatanāni veditavyāni / adhyātma[ma]rūpasaṃjñī bahirdhā rūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni / tadyathā umakāpuṣpaṃ saṃpannaṃ vā vārāṇasīyakaṃ vastraṃ nīlaṃ nīlavarṇa nīlanidarśanaṃ nīlanirbhāsamevamevādhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati nīlāni yāvannīlanirbhāsāni tāni khalu rūpāṇyabhibhūya jānātyābhibhūya paśyati tathāsaṃjñī ca bhavati / idaṃ pañcamamabhibhvāyatanam / adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati pītāni yāvatpītanirbhāsāni / tadyathā karṇikārapuṣpaṃ saṃpannaṃ vā vārāṇasīyakaṃ vastraṃ pītaṃ pītavarṇamiti vistaraḥ / idaṃ ṣaṣṭhamabhibhvāyatanam / adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyati lohitāni yāvallohitanirbhāsāni / tadyathā bandhujīvakapuṣpaṃ saṃpannaṃ vā vārāṇasīyaṃ vastraṃ lohitaṃ lohita[varṇa]miti vistaraḥ / idaṃ saptamamabhibhvāyatanam / adhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatyavadātānyavadātavarṇānyavadātanidarśanānyavadātanirbhāsāni / tadyathā uṣasi tārakāyā varṇaṃ saṃpannaṃ vā vārāṇasīyakaṃ vastramavadātamavadātavarṇamavadātanidarśanamavadātanirbhāsamevamevādhyātmamarūpasaṃjñī bahirdhā rūpāṇi paśyatya vadātānyavadātavarṇānyavadātanidarśanānyavadātanirbhāsāni tāni khalu rūpāṇyabhibhūya jānātyabhibhūya paśyati tathāsaṃjñī ca bhavati / idamaṣṭamamabhibhvāyatanam / etāni catvāri śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharatītyetasmādvimokṣādabhinirhriyate // tatra vimokṣairālaṃbanamadhimucyate parīttādikam, abhibhvāyatanaistvabhibhavati, tadantardhānādyatheṣṭaṃ vā karaṇādvaśavartamānatāmupādāya / tatra parīttāni rūpāṇi sattvasaṃkhyātānyalpapramāṇatvāt / adhimātrāṇyasattvasaṃkhyātāni gṛhavimānaparvatādīni (abhidh-s-bh 127) mahāpramāṇatvāt / suvarṇadurvarṇāni śubhāśubhavarṇasaṃgṛhītāni / hīnapraṇītāni mānuṣyakadivyāni yathākramam / tāni khalu rūpāṇyabhibhūyeti vaśe vartayitvā / jānātīti śamathamārgeṇa / paśyatīti vipaśyanāmārgeṇa / tathāsaṃjñī ca bhavatītyabhibhūte nābhibhūte vā tannirabhimānasaṃjñitāmupādāya / nīlānītyuddeśapadam / nīlavarṇāni sahajāṃ nīlatāmupādāya / nīlanidarśanāni saṃyoganīlatāmupādāya / nīlanirbhāsāni tadubhayoḥ prabhānirmokṣabhāsvaratāmupādāya / yathā nīlānyevaṃ pītalohitāvadātāni vistareṇa veditavyāni / dṛṣṭāntadvayaṃ caikaikasmin sahajasāṃyogikavarṇodbhāvanatāmupādāya / aparaḥ paryāyastadyathā nīlamiti puṣpavastrayoḥ samānamuddeśapadam / nīlavarṇamiti puṣpamevādhikṛtya, tasya sāṃyogikanīlatvasaṃbhavāt / nīlanirbhāsamityucyate puṣpavastre adhikṛtya, dvayorapi bhāsvaratvasaṃbhavāt / ityevaṃ kṛtvā dṛṣṭānte 'pi tadyathomakāpuṣpaṃ saṃpannaṃ vā vārāṇasīyakaṃ vastraṃ nīlaṃ nīlavarṇamityevamādinirdeśa upapanno bhavati / evaṃ pītādikaṃ yojayitavyam / śiṣṭaṃ yathādhimokṣeṣu / kiṃ śiṣṭam / adhyātmaṃ rūpasaṃjñī bahirdhā rūpāṇi paśyatītyevamādi / tatpunaryathā rūpī rūpāṇi paśyatītyevamādi nirdeśānusāreṇa draṣṭavyam // evamabhibhvāyatanairālaṃbanaṃ vaśe vartayitvā kṛtsnāyatanaiḥ kṛtsnaṃ spharati samantānantā paryantaṃ vistārayatītyarthaḥ / tāni punaḥ kṛtsnāyatanāni daśa bhavanti / tadyathā pṛthivīkṛtsnamapkṛtsnaṃ tejaḥkṛtsnaṃ vāyukṛtsnaṃ pītakṛtsnaṃ lohitakṛtsnamavadātakṛtsnamākāśānantyāyatanakṛtsnaṃ vijñānānantyāyatanakṛtsnaṃ ca / kṛtsnāyataneṣu pṛthivyādīni yadi na vyavasthāpyeran tenāśrayamahābhūtairvinā tadupādāyarūpaṃ nīlādiakaṃ spharituṃ na śakyeta / tasyāśrayasya rūpasya spharaṇasamṛddhimupādāyaiṣāṃ kṛtsneṣu vyavasthānaṃ veditavyam / śeṣaṃ yathāsaṃbhavaṃ vimokṣavadākāśānantyāyatanakṛtsnādi // tatra vimokṣairārambhaḥ, abhibhvāyataneḥ prayogaḥ, kṛtsnāyatanaiḥ pariniṣpattirvimokṣāṇāṃ veditavyāḥ // araṇā vihārī yeṣāṃ sattvānāmābhāsaṃ gantukāmo bhavati teṣāmātmani (abhidh-s-bh 128) kleśasamudācāramadhikṛtyānāgatavṛttāntaṃ vihāragata eva praṇidhijñāna balenāvalokya tathā tatsamīpamupasaṃkrāmati na vā yathā te tatrānunayapratidherṣyāmātsaryādikaṃ kleśopakleśasaraṇaṃ notpādayanti / ata idamucyate 'raṇā dhyānaṃ niśritya kleśotpattyanurakṣāvihārasamṛddhāviti vistaraḥ / praṇidhijñānaṃ tallābhī yadyadeva traiyadhvikādikajñeyavṛttāntaṃ jñātukāmobhavati, tatra tatra mānasaṃ praṇidhāyedaṃ jānīyāmiti dhyānaṃ samāpadyate, tato vyutthitasya tatpraṇidhānaṃ samṛdhyati, tajjñeyaṃ jānātītyarthaḥ // dharmapratisaṃvit paryāyeṣu, tadyathāvidyādīnārabhyājñānamadarśanamanabhisamaya ityevamādiṣvavyāghātasamṛddhau yaḥ samādhiriti vistaraḥ / arthapratisaṃvitsvasāmānyalakṣaṇe dharmāṇām, arthāntarādyabhiprāye cāvyāghātasamṛddhāviti vistaraḥ / niruktipratisaṃvijjanapadabhāṣāyāmiti prativiṣayaṃ yathāsvamanyonyasaṃjñāntarānuvyavahāre, dharmanirvacane ceti tadyathā lujyate pralujyate tasmāllokaḥ, rūpyate tasmādrūpa ityevamādike / pratibhānapratisaṃviddharmaprabhedeṣviti dravyasantaḥ prajñaptisantaḥ saṃvṛtisantaḥ paramārthasanta ityevamādiṣu // ṛddhayabhijñā vicitraddhivikuvitasamṛddhāviti tadyathā eko bhūtvā bahudhā bhavatītyevamādau / vicitrāṇāṃ śabdānāmanuśravasamṛddhāviti divyamānuṣyakādīnām / parasattveṣu cittacaritapraveśasamṛddhāviti sarāgādicittapracārayathābhūtajñānasamṛddhāvityarthaḥ / pūrvāntacaryāyā anusmaraṇasamṛddhāvityatītaṃ janmaparaṃparāmārabhya nāmajātigotrādiprakāravṛttāyā ityarthaḥ / cyutyutpādābhijñā divyena cakṣuṣā sattvānāṃ cyavamānānāmupapadyamānānāṃ suvarṇānāṃ durvarṇānāṃ sugatimapi gacchatāṃ durgatimapyaparāntamārabhya cyutyupapādasaṃdarśanasamṛddhau samādhyādayaḥ / āsravakṣayajñāna samṛddhāviti yenopāyenāsravāḥ parikṣoyante, yaścaiṣāṃ parikṣayastajjñānaniṣpattinimittamityarthaḥ // lakṣaṇānuvyañjanāni yatsamādhiprajñādhipatyena buddhā bhagavanto dvātriṃśatā lakṣaṇairaśītyānuvyañjanaiḥ vibhrājamānaṃ rūpakāyaṃ saṃdarśayanti vineyānām / (abhidh-s-bh 129) tatsvabhāvāni tāni teṣāṃ veditavyāni, dharmakāyaprabhāvitatvādbuddhānāṃ bhagavatāmiti / bodhisattvānāṃ tu tathāsaṃdarśanasamarthānāṃ samādhiprajñāsvabhāvāni / tadanyeṣāṃ parṣanmaṇḍaleṣūpapannānāṃ tatsamutthitavipākasvabhāvāni veditavyāni // catasraḥ sarvakārāḥ pariśuddhayo buddhānāṃ bhagavatāṃ mahābhijñāprāptānāṃ ca bodhisattvānām / tatra yathākāmamāśrayasyopādānasthānaparityāgānāṃ samṛddhāviti yatrecchati tatropapattigrahaṇataḥ, tasyāṃ copapattāvāyuḥsaṃskārānadhiṣṭhāya yāvadicchamavasthānataḥ, yadecchati tadāyuḥsaṃskārotsarjanataśca yathākramam / yathākāmamālaṃbanamadhikṛtya nirmāṇapariṇāmanajñānānāṃ samṛddhāvityapūrvarūpādinirmāṇataḥ, pūrvotpannānāṃ rūpādīnāṃ suvarṇāditvena pariṇāmataḥ, sarvaprakārāvagamanataśca yathākramam / yathākāmaṃ samādhimukhavaśavartisamṛddhāviti pratikṣaṇaṃ yatheṣṭamaparimitasamādhyantarasamāpattaye / yathākāmaṃ dhāraṇīmukhasaṃdhāraṇasamṛddhāviti dvācatvāriṃśato 'kṣarāṇāmanyatamākṣaramanasikāre tadādisarvadharmaparyāyābhilapanasāmarthyapratilambhāyetyarthaḥ // daśa balāni - sthānāsthānajñānabalaṃ karmasvakajñānabalaṃ dhyānavimokṣasamādhisamāpattijñānabalamindriyaparāparajñānabalaṃ nānādhimuktijñānabalaṃ nānādhātujñānabalaṃ sarvatragāminīpratipajjñānabalaṃ pūrvanivāsānusmṛtijñānabalaṃ cyutyupapādajñānabalamāsravakṣayajñānabalaṃ ca / tatra sthānāsthānajñānabalaṃ dhyānaṃ niśritya sarvaprakārahetvahetujñānāsaṃgāpratihatasaṃmukhībhāve samādhyādayaḥ / evaṃ karmasvakajñānabalādiṣu sarvākārakarmasvakatājñānāsaṃgāpratihatasaṃmukhībhāva iti yojayitavyam // catvāri vaiśāradyāni - samyaksaṃbuddhasya vata me sata ime te dharmā anabhisaṃbuddhā ityatra māṃ kaścicchramaṇo vā devo vā māro vā brahmā vā sahadharmeṇa codayedvā smārayedvā nimittamapi na samanupaśyāmyetacca nimitta[ma]samanupaśyan kṣemaprāptaśca vaiśāradyaprāptaścodāramārṣabhaṃ sthānaṃ prajānāmi, brahmacaryaṃ pravartayāmi, pariṣadi samyak siṃhanādaṃ nadāmi / kṣīṇāsravasya vata me sata ime āsravā aparikṣīṇā iti / ye vā punarme śrāvakā[ṇā]mantarāyikā dharmā ākhyātāḥ tān pratiṣevamānasya nālamantarāyāteti (abhidh-s-bh 130) yo vā punarme śrāvakāṇāṃ niryāṇāya mārga ākhyāta āryonairyāṇiko nairvedhikaḥ sa vata na samyaṅniryāti tatkarasya samyagduḥ[kha]kṣayāya duḥkhasyāntakriyāyai ityatra māṃ kaścit śramaṇo vā brāhmaṇo vā yāvatsiṃhanādaṃ nadāmīti vistareṇaikaikasmin vaktavyam / tānyetāni vaiśāradyāni svārthaṃ parārthaṃ cārabhya veditavyāni / tatra dvividhaḥ svārthaḥ - jñānaviśeṣaḥ prahāṇaviśeṣaśca / dvividhaḥ parārthaḥ - vipakṣadharmavivarjanaṃ pratipakṣadharmaniṣevaṇaṃ ca / tatrābhisaṃbodhivaiśāradyaṃ jñānātmakaṃ svārthamevārabhya sarvākāraṃ mayā saprabhedaparyantaṃ jñeyamabhisaṃbuddhamityetasyāḥ pratijñāyāḥ samyaṅniranuyojyatvena sarvasmin loke pratiṣṭhāpanasamṛddhau yaḥ samādhiriti pūrvavat / evaṃ śeṣāṇyapi vaiśāradyāni yojayitavyāni / sarvākārāḥ punarāsravāḥ savāsanāḥ kleśā draṣṭavyāḥ / sarvākārā antarāyikā dharmāḥ sarve sāṃkleśikāḥ vipakṣadharmā draṣṭavyāḥ / sarvākāro nairyāṇiko mārgaḥ prayogamārgamārabhya yāvanniṣṭhāmārgo draṣṭavyaḥ // trīṇyāveṇikāni smṛtyupasthānāni / iha śāstā śrāvakāṇāṃ dharmaṃ deśayatyanukampakaḥ kāruṇiko 'rthakāmo hitaiṣī karuṇāyamānaḥ - idaṃ vo bhikṣavo hitāya idaṃ sukhāya idaṃ hitasukhāyeti / tasya te śrāvakāḥ śuśrūṣante śrotramavadadhatyājñācittamupasthāpayanti pratipadyante dharmasyānudharmam / tatra tathāgatasya na nāndī bhavati na saumanasyaṃ na cetasa utplāvitatvamupekṣakastatra tathāgato viharati smṛtaḥ saṃprajānan / idaṃ prathamāveṇikaṃ smṛtyupasthānam / yadāryaḥ sevate yadāryaḥ sevamāno 'rhati gaṇamanuśāsitum / punaraparaṃ śāstā śrāvakāṇāṃ dharmaṃ deśayati yāvadidaṃ hitasukhāya / tasya te śrāvakā na śuśrūṣante yāvanna pratipadyante dharmasyānudharmam / tatra tathāgatasya nāghāto bhavati nākṣāntirnāpratyayo na cetaso 'nabhirāddhirupekṣakastatreti vistaraḥ / idaṃ dvitīyam / tṛtīye 'yaṃ viśeṣaḥ - asyaike śrāvakāḥ śuśrūṣante yāvatpratipadyante dharmasyānudharmameke na śuśrūṣante yāvanna pratipadyante dharmasyānudharmam / tatra tathāgatasya na nāndo bhavati yāvaccetaso nābhirāddhiriti / etā[ni] trīṇi smṛtyupasthānāni (abhidh-s-bh 131) śāsturgaṇaparikarṣaṇe yathākramaṃ sarvākārānunayapratighatadubhayasaṃkleśavāsanāyā asamudācārasamṛddhau samādhyādayaḥ // trīṇyarakṣāṇi / pariśuddhakāyasamudācārastathāgataḥ / nāsti tathāgatasyāpariśuddhakāyasamudācāratā yāṃ tathāgataḥ praticchādayitavyāṃ manyeta kaccinme pare vi[jā]nīyuriti / evaṃ vāṅmanaḥsamudācārate veditavye / ebhirnirvaktavyatayā nirāśaṅkatvātsvayaṃ śāstuvineyajanaparikarṣaṇamārabhya yatheṣṭaṃ nigṛhya prasajyāvavādānuśāsanīprayogaḥ samṛddhayatīti veditavyam // asaṃmoṣadharmatā sarvavineyakāryamārabhya yathāvatkṛtasya bhāṣitasya cābhilapanasamṛddhau samādhyādayaḥ // vāsanāsamudghātaḥ sarvajñasya sataḥ kleśajñeyāvaraṇaśeṣasūcakānāṃ kāyavākceṣṭitānāmasamudācārasamṛddhau samādhyādayaḥ // mahākaruṇā traidhātukāvacareṣu sarvasattveṣu nirantarasarvaprakāraduḥkhālaṃbana karuṇāvihārasamṛddhau samādhyādayaḥ // aṣṭādaśāveṇikā buddhadharmāstadyathā nāsti tathāgatasya skhalitam, nāsti ravitam, nāsti muṣitā smṛtiḥ, nāstyasamāhitaṃ cittam, nāsti nānātvasaṃjñā, nāstya pratisaṃkhyāyopekṣā, nāsti chandaparihāṇiḥ, nāsti vīryaparihāṇiḥ, nāsti smṛtiparihāṇiḥ, nāsti samādhiparihāṇiḥ, nāsti prajñārihāṇiḥ, nāsti vimuktiparihāṇiḥ, sarvaṃ tathāgatasya kāyakarma jñānapūrvagamaṃ jñānānuparivarti, sarvaṃ vākkarma jñānapūrvagamaṃ jñānānuparivarti, sarvaṃ manaskarma jñānapūrvagamaṃ jñānānuparivarti, atīte 'dhvanyasaṅgamapratihataṃ jñānam, anāgate 'dhvanyasaṅgamapratihataṃ jñānam, pratyutpanne 'dhvanyasaṅgamapratihataṃ jñānamiti // eṣāṃ punarvyavasthānam, tadyathā arhan bhikṣuḥ kṣīṇāsravaḥ grāmaṃ piṇḍāya carannekadā caṇḍena hastinā sārgha samāgacchati / yathā caṇḍena hastinevaṃ caṇḍanāśvena, (abhidh-s-bh 132) caṇḍayā gavā, caṇḍena kukkureṇa / gahanaṃ vā kaṇṭakabāṭaṃ vā mṛdnāti / alagardaṃ vā padābhyāṃ samākrāmati / tadrūpaṃ vāgāraṃ praviśati yatrainaṃ mātṛgrāmo 'yogavihitenopanimantrayati / araṇye vā punamārgaṃ hitvā kumārgeṇa gacchati / corairvā taskarairvā sārdhaṃ samāgacchati siṃhairvyāghrairvāparavṛkairvā ityevaṃbhāgīyaṃ skhalitamarhatastathāgatasya sarveṇa sarva nāsti / punarayamarhannekadāraṇye pravaṇe 'nvāhiṇḍanmārgādapanaśya śūnyāgāraṃ praviśya śabdamudīrayati, ghoṣamanuśrāvayati, mahārutaṃ ravati / vāsanādoṣaṃ vāgamya kliṣṭaṃ mahāhāsaṃ hasati, dantavidarśakaṃ saṃcagdhitamupadarśayati / ityevaṃbhāgīyamarhato ravitaṃ tathāgatasya sarveṇa sarvaṃ nāsti / nāsti tathāgatasya muṣitā smṛtirakliṣṭacirakṛtacirabhāṣitānusmaraṇatāmuṣādāya / punaraparamarhan samāpannaḥ samāhito bhavati vyutthito 'samāhitaḥ / tathāgatasya tu sarvāvasthaṃ nāstyasamāhitaṃ cittam / punaraparamarhannekāntenopadhā ca pratikramaṇasaṃjñī bhavati nirupadhike ca nirvāṇe śāntasaṃjñī / tathāgatasya upadhau nirvāṇe ca nānātvasaṃjñā nāsti, paramopekṣāvihāritāmupādāya / punaraparamarhannapratisaṃkhyāya sattvārthakriyāmadhyupekṣate / tathāgatasya tviyamevaṃbhāgīyāpratisaṃkhyāyopekṣā nāsti / punaraparamarhan jñeyāvaraṇaviśuddhimārabhyāprāptaparihāṇyā chandenāpi parihīyate vīrye ṇāpismṛtyā samādhinā prajñayā vimuktyā vimuktijñānadarśanenāpi parihīyate / itīyaṃ saptākārā parihāṇistathāgatasya nāsti / punaraparamarhannekadā kuśale kāyakarmaṇi pravartate, ekadāvyākṛte / yathā kāyakarmaṇyevaṃ vākkarmaṇi manaskarmaṇi ca / tathāgatasya trayāṇāmapi karmaṇāṃ jñānapūrvagamatvājjñānānuparivartitvācca nāstyavyākṛtaṃ karma tatra jñānasamutthāpanatāmupādāya jñānapūrvagamam / jñānasahacaratāmupādāya jñānānuparivarti / punaraparamarhan traiyadhvikaṃ jñeyavastu na cābhogamātrātpratipadyate yenāsya saktaṃ jñānadarśanaṃ bhavati / na ca sarvaṃ pratipadyate yenāsya pratihataṃ jñānadarśanaṃ bhavati / tathāgatastraiyadhvikamābhogamātrāt sarvaṃ vastu pratipadyate / tasmādete aṣṭādaśāveṇikā buddhadharmā ityucyante / tatraiṣāmādyāḥ ṣaṭ asādhāraṇakāyavāṅmanaskarmapariśuddhisamṛddhau samādhyādayaḥ / (abhidh-s-bh 133) tatra nāsti skhalitamityayaṃ kāyakarmapariśuddhimārabhya / nāsti ravitamityayaṃ vākkarmaparaśuddhimārabhya / tatra nāsti muṣitasmṛtiḥ nāstyasamānitaṃ cittaṃ nāsti nānātvasaṃjñā nāstyapratisaṃkhyāyopekṣetyetaccatuṣṭayaṃ manaskarmapariśuddhimadhikṛtya veditavyam / nāsti chandaparihāṇiryāvannāsti vimuktijñānadarśanaparihāṇiriti sāśrayāṇāṃ saphalānāṃ tathāgatendriyāṇāmaprāptyaparihāṇisamṛddhau samādhyādayaḥ / tatrāśrayaśchandaḥ / phalaṃ vimuktirvimuktijñānadarśanaṃ ca / indriyāṇi vīryādīni veditavyāni / sarvaṃ kāyakarma vākkarma manaskarma jñānapūrvagamaṃ jñānānuvartītyete trayo 'sādhāraṇakarmacārasamṛddhau samādhyādayaḥ / atīte 'dhvanyasaṅgamapratihataṃ jñānaṃ yāvatpratyutpanne 'dhvanītyete trayo 'sādhāraṇajñānavihārasamṛddhau samādhyādayaḥ // skandhadhātvāyataneṣu sarvākārajñatāsamṛddhāviti skandhādīnāṃ svabhāvaviśeṣalakṣaṇaprabhedaparyantajñānaniṣpattāvityarthaḥ // teṣāṃ punarabhinirhāro niśrayato 'bhinirhārakapudgalato 'bhinirhāropāyataśca paridīpitaḥ / abhinirhāropāyaḥ punaryathāvyavasthānaṃ manaskārabahulīkāratā yathādeśanaṃ samāhitasya cittasya punaḥpunastatra dhāraṇamityarthaḥ / tadyathāpramāṇānyabhinirhartukāmo maṃtrīsahagatena cittenāvaireṇāsapatnenetyevamādikāṃ deśanāṃ dhyānasaṃniśrayeṇa bhāvayan manasikurvan bahulīkaroti, evamabhijñādīnabhi nirhartukāma eko bhūtvā bahudhā bhavatītyevamādikaṃ vyavasthānaṃ manasikurvan bahulīkarotīti yojayitavyam // ta ete 'pramāṇādayo guṇā dviprakārāḥ / svakāritrapratyupasthānāśca yairāryo yathāyogaṃ vipakṣaprahāṇādikaṃ karma karoti, vaihārikāśca yaiḥ paramapraśāntanirvikalpajñānasaṃgṛhītairanālaṃbanāpramāṇādibhirdṛṣṭe dharme sukhaṃ viharati // tatrāpramāṇaivipakṣaṃ prajahātīti yathākramaṃ vyāpādaṃ vihiṃsāmaratimanunayapratighau ca / etāni ca catvāryapramāṇānyanukampetyucyate, ebhiḥ sattvārthaṃ pratyanuguṇaṃ pravartanāt / atastairviharamāṇaḥ sarvasattveṣvanukampāvihāritayā puṇyasaṃbhāraṃ paripūrayati / ata eva sattvaparipāke ca na parikhidyate, sarvasattvānukampitvena svātmanirapekṣatvāt // vimokṣeṣu dvābhyāṃ vimokṣābhyāṃ nirmāṇakarmābhinirharati / tṛtīyena śubhe nirmāṇe na saṃkliśyate / catubhirāryavimokṣaiḥ śānteṣu mokṣeṣu na sajjate / praścimena paramapraśāntenāryavihāreṇa viharati / tathā tathādhimokṣārthaśca vimokṣo veditavyaḥ // abhibhvāyatanādīnāṃ karma pūrvavat tannirdeśānusāreṇaiva yojayitavyam // araṇāyā ādeyavacano bhavati, paracittānurakṣaṇapradhānatayā yathānurūpaṃ vacanāt // praṇidhijñānena bahumataśca bhavati lokasya, sarvaṃ jānātīti gauravitatvāt // pratisaṃvidbhirdeśanayā sattvacittāni saṃtoṣayati, bahuvicitraiḥ prakāraiḥ saṃśayacchedanāt // ṛddhidivyaśrotraparacittajñānapūrvenivāsacyutyupapādāsravakṣayābhijñābhiryathākramaṃ kāyakarmādinā śāsane āvarjayati / divyaśrotrābhijñayā sarvarutaprakārābhyupapattito vākkarmaṇāvarjanaṃ veditavyam // āśrayapariśuddhayā yathākāmamāśrayasyopādānasthānaparityāgānadhikṛtya saṃcintya bhavopapattiparigrahaṇādīni trīṇi veditavyāni / ālaṃbanapariśuddhayā dharmavaśavartī bhavati, cittapariśuddhayā samādhivaśavartī, jñānapariśuddhyā saddharmaṃ dhārayati // baleṣu dvābhyāṃ balābhyāmabhyudayamārga deśayati śeṣairniḥśreyasamārgame tāvacca buddhānāṃ bhagavatāṃ karaṇīyam / tatra sthānāsthānajñānabalena bhagavannirhetuko 'bhyudayaḥ prakṛtīśvarādihetuko vetyevamahetuviṣamahetuvādaṃ pratikṣipati / karmasvakatājñānabalena svayamakṛtamapi karmāgacchatītyevamakṛtābhyāgamavādaṃ pratikṣipati, yataḥ samyagaviparītaṃ sugatimārga deśayati / dhyānavimokṣasamādhisamāpattijñānabalena sattvānāṃ cittacaritāni cetaḥ pracarānanupraviśati / indriyaparāparajñānabalena deśanābhājanatāṃ śraddhādīndriyaparipākamanupraviśati / nānādhimuktijñānabalenāśayaṃ hīnapraṇītādhimuktikatāmanupraviśati / nānādhātujñānabalenānuśayasamudghātanaśakyakleśatāmanupraviśati / sarvatragāminīpratipajjñānabalenālaṃbanaṃ śrāvakayānaṃ mahāyānaṃ vā deśanādharmasaṃgṛhītadharmamanupraviśati / (abhidh-s-bh 135) pūrvenivāsānusmṛtijñānabalena saṃbhāraṃ pūrvajanmasamudāyagatamāryamārgahetumanupraviśati // cyutyupapādajñānabalena bhavyatā māyatyāmanupraviśati / āsravakṣayajñānabalena niḥsaraṇaṃ ca sarvasmāttraidhātukādanupraviśati yato yathāvanmokṣamārga deśayati // balatvaṃ punareṣāmebhiḥ skandhakleśadevaputramaraṇamāranigrahaṇaviśeṣāt / viśeṣaḥ punarjñeyāvaraṇaprahāṇe 'pyanantarāyakṛtatvāt, sthānāsthāne yāvadāsravakṣaya iti sarvatra praśnaṃ pṛṣṭasya praśnavyākaraṇavyāghātācca // vaiśāradyaiḥ pariṣadi samyagātmanaḥ śāstṛtvamātmaparahitapratipannatvaṃ vyavasthāpayati / codakāṃścābhisaṃbodhau yāvanmārge tīrthyān sahadharmeṇa nigṛhṇāti // smṛtyupasthānairasaṃkliṣṭo gaṇaṃ parikarṣati, śūśrūṣamāṇādiṣvanunayādisaṃkleśābhāvāt // arakṣyairnirantaraṃ gaṇamavavadati samanuśāsti, svadoṣāvirbhāvanā śaṃkayānurakṣyābhāvāt // asaṃmoṣadharmatayā buddhakṛtyaṃ na hāpayati, upasthite sattvārthakṛtye pramādena kṣaṇamapyalaṃghanāt // vāsanāsamudghātena niḥkleśaḥ kleśapratirūpāṃ ceṣṭāṃ na darśayati yathārhan bhikṣuḥ skhalitādikaṃ darśayati // mahākaruṇayā ṣaṭkṛtvā rātriṃdivasena lokaṃ vyavalokayati, ko hīyate kaḥ parihīyata ityevamādibhiḥ prakāraiḥ pratyavekṣaṇāt // āveṇikānāṃ buddhadharmāṇāṃ karmāsādhāraṇakāyavāṅmanaskarmapariśuddhisamṛddhāvityevamādilakṣaṇanirdeśādhikāreṇayojayitavyam // sarvakārajñatayā sarvasattvānāṃ sarvasaṃśayān chinatti, sarvatrāvyāhatajñānatvāt / dharmanetrīṃ ca dīrghakālamavasthāpayati, tatra tatra vineyasaṃśayacchedanārtha deśitānāṃ dharmaparyāyāṇāṃ saṃgītikārairanukrameṇa saṃjñāpanāt / (abhidh-s-bh 136) dharmanetrīṃ nisrityāparipakvāḥ sattvāḥ paripacyante paripakvāśca vimucyante // viśiṣṭamārgalābhe hīnamārgavihānistadyathā phalasaṃgṛhītamārgalābhe pratipannakamārgo vihīna ityucyate, punarasaṃmukhīkaraṇāt / sakalaprahāṇaṃ ca sākṣātkaroti phalaprāptikāle tu tadvipakṣajātīyakleśapratipakṣadauṣṭhulyāśeṣaprahāṇādāśrayaparivṛttiviśeṣalābhataḥ samavasargavihānyā vijahātī[tya]tyantāsamudācāraṃ vijahā[tī]tyarthaḥ / no tu bodhisattvastathā vijahāti, sarvasattvaparinirvāṇābhiprāyapūrvakatvāttanmārgasya / ata eva bodhisattvā akṣayakuśalamūlā akṣayaguṇā ityucyante tadyathākṣamiti [sūtre] 'kṣayatānirdiṣṭeti // śāśvato loka aśāśvata ityevamādiṣu praśneṣvavyākṛtavastuvyavasthānamanarthopasaṃhitatvenāyoniśatvāt / teṣāṃ teṣāṃ praśnānāṃ kīdṛśaḥ punaḥ praśno 'rthopasaṃhitaḥ / tadyathā catvāryāryasatyānyārabhya yaḥ praśnaḥ / tathāhi sahetuphalasaṃkleśavyavadānacintāntarbhūta iti // bodhisattvasya nyāmāvakrāntāvapi śrotāpannatvāvyavasthānam, apratiṣṭhitamārgapratilambhāt pratiśrotaḥ pratipattyapariniṣpannatāmupādāya // jñeyaṃ ṣaḍvidhaṃ - bhrāntiryāvadabhrāntiniṣyandaśca / tatra bhrāntirgrāhyagrāhakābhiniveśaḥ / bhrāntyāśrayo yasminnāryajñā nagocare saṃskāranimittamātre 'bhūtaparikalpātmake sati bālānāṃ so 'bhiniveśaḥ pravartate / abhrāntyāśrayastathatā, nirvikalpasya jñānasya tadadhiṣṭhānatvāt / bhrāntyabhrāntilokottarajñānānukūlāḥ śrutamayyādayaḥ kuśalā dharmāḥ, jñeyavikalpanānnirvikalpajñānānukūlyācca / abhrāntirnirvikalpajñānam / abhrāntiniṣyanda āryamārgapṛṣṭhalabdhāḥ kuśalā dharmāḥ // upāyakauśalyaṃ punaścaturvidham / sattvaparipākakauśalyaṃ catvāri saṃgrahavastūni, taiḥ saṃgṛhya kuśaleṣu dharmeṣu niyojanāt / (abhidh-s-bh 137) buddhadharmaparipūraṇakauśalyaṃ prajñāpāramitā, dānapāramitāṃ yāvat sarvākāravarajñatāṃ paripūrayitukāmena bodhisattvena mahāsattvenāsyāmeva prajñāpāramitāyāṃ śikṣitavyamiti vacanāt / kṣiprābhijñatākauśalyaṃ ṣaṭkṛtvā rātridivasaṃ pāpapratideśanā puṇyānumodanā buddhādhyeṣaṇā kuśalamūlapariṇāmanā ca yathākra[ma]māryamaitreyaparipṛcchāyām / dharmānupacchedakauśalyaṃ cāpratiṣṭhitanirvāṇatayā punaḥpanaranuparatamatyantaṃ ca samantāllokadhātuṣu yathāvineyaṃ buddhabodhisattvacaryāsaṃdarśanāditi // abhūtaparikalpo daśavidhaḥ / tatra mūlavikalpa ālayavijñānam, sarvavikalpānāṃ bījabhūtatvāt / nimittavikalpo dehapratiṣṭhābhogapratibhāsā vijñaptayaḥ, grāhyanimittabhūtatvāt / tāḥ punaryathākramaṃ rūpīndriya bhājanalokarūpādiviṣayalakṣaṇā draṣṭavyāḥ / nimittapratibhāsasya vikalpaḥ ṣaḍvijñānakāyāḥ manaśca, yathoktagrāhyanimittākāratvāt / nimittavikāravikalpo yathoktadehādinimittasyānyathātvenotpādaḥ / nimittapratibhāsavikāra vikalpo yathoktasya cakṣarvijñānādinimittapratibhāsasya sukhādyavasthāntareṇotpādaḥ / paropanīto vikalpo deśanāsaṃgṛhītanāmapadavyañjanakāyalakṣaṇaḥ / sa punardvividhaḥ - durākhyātadharmavinayātmakaḥ svākhyādharmavinayātmakaśca / atastadadhipateyamanaskārasaṃgṛhītau yathākramaṃ yoniśovikalpo 'yoniśovikalpaśca veditavyaḥ / abhiniveśavikalpo 'yoniśovikalpādvāṣaṣṭidṛṣṭigatasaṃgṛhīto yo vikalpaḥ / vikṣepavikalpaḥ yoniśo vikalpādabhāvādigrāhalakṣaṇo yo vikalpaḥ // sa punardaśavidhaḥ - abhāvavikalpaḥ yāvadyathārthanāmavikalpaśca / sa eṣa daśavidho vikalpaḥ prajñāpāramitādinirdeśamadhikṛtya veditavyaḥ / yathoktam iha śāriputra bodhisattvo bodhisattva eva san bodhisattvaṃ na samanupaśyati / (abhidh-s-bh 138) bodhisattvanāma na samanupaśyati / prajñāpāramitāṃ na samanupaśyati / bodhiṃ na samanupaśyati / caratīti na samanupaśyati / na caratīti na samanupaśyati / tathāhi nāma svabhāvena śūnyaṃ na śūnyatayā, rūpaṃ svabhāvena śūnyaṃ na śūnyatayā yāvadvijñānaṃ svabhāvena śūnyaṃ na śūnyatayā / tatkasya hetoḥ / yā rūpasya śūnyatā na tadrūpam, nāpyanyatra, rūpācchanyatā, rūpameva śūnyatāḥ, śūnyataiva rūpam, evaṃ yāvadvijñānam / tatkasya hetoḥ / nāmamātramidaṃ yaduta bodhisattvanāmeti bodhisattva iti prajñāpāramiteti bodhiriti rūpamiti yāvadvijñānamiti / svabhāvasya hi notpādo na nirodho na saṃkleśo na vyavadānam / prajñāpāramitāyāṃ caran bodhisattva utpādamapi na samanupaśyati yāvadvayavadānamapi na samanupaśyati / tatkasya hetoḥ / kṛtrimaṃ nāma prati prati te dharmāḥ kalpitā āgantukena nāmnānuvyavahriyante / [yathā yathānuvyavahriyante] tathā tathābhiniviśanti / tāni bodhisattvaḥ sarvanāmāni na samanupaśyati, asamanupaśyannābhiniviśate / tatra abhāvavikalpapratipakṣeṇāha - bodhisattvo bodhisattva eva sannityevamādi, sacchabdasya bhāvārthatvāt / bhāvavikalpapratipakṣeṇāha - bodhisattvaṃ na samanupaśyati yāvadvayavadānamapi na samanupaśyati yāvanna caratīti na samanupaśyati pudgaladharmabhāvapratiṣedhāt / samāropavikalpapratipakṣeṇāha - tathāhi nāma svabhāvena śūnyamiti, abhūtaparikalpasya svabhāvapratiṣedhāt / apavādavikalpapratipakṣeṇāha - na śūnyatayeti, tasminnāmni tena parikalpitena parikalpita svabhāvena virahitatāyāḥ sarvadāstitvāt / ekatvavikalpaprati pakṣaiṇāha - yā rūpasya śūnyatā na tadrūpaṃ yāvadvijñānamiti, bhāvāntaratvāt / rūpādayo hi parikalpitaḥ svabhāvaḥ śūnyatā pariniṣpanna iti / pṛthakatvavikalpapratipakṣeṇāha - nāpyanyatra rūpācchūnyatāyā rūpam, yāvacchanyataiva vijñānamiti, parikalpitasvabhāvasyā lakṣaṇatvāttadvyatirekeṇa tadbhā vāsaṃbhavataḥ / svabhāvavikalpapratipakṣeṇāha - nāmamātramidaṃ yaduta rūpamiti yāvadvijñānamiti, abhilāpavyatirekeṇābhilāpyasvabhāvābhāvāt / viśeṣavikalpapratipakṣeṇāha - svabhāvasya notpādo yāvadvayavadānamapi na samanupaśyatīti, utpādādiviśeṣalakṣaṇapratiṣedhāt / yathānāmārthavikalpapratipakṣeṇāha - kṛtrimaṃ (abhidh-s-bh 139) nāma prati prati te dharmāḥ kalpitā āgantukena nāmnā vyavahriyante ityevamādi / yathārthanāmavikalpapratipakṣeṇāha - tāni bodhisattvaḥ sarvanāmāni na samanu paśyannābhiniviśata iti, yathārthaṃ nāmnāmadarśanā[na]bhiniveśāt // nirvikalpanāt tridhā saṃtuṣṭinirvikalpanādibhiḥ / tatra pṛthagjanā yadi [a]nityatādikāṃ kāṃcidevadharmatāmārabhya cittaparyavasānaṃ nītvā labdhaparitoṣā bhavantyevametaditi niścinvantaḥ sā teṣāṃ saṃtuṣṭinirvikalpatetyucyate, tatra sarvatarkākhyavikalpoparateḥ / śrāvakāḥ skandheṣu nityādiviparyāsapratipakṣeṇa yathāvadrūpādikaṃ dharmadhātuṃ parīkṣamāṇā lokottareṇa jñānena nairātmyaṃ pratividhyantyataḥ sā teṣāmaviparyāsanirvikalpatetyucyate / bodhisattvāstadapi rūpādidharmamātraṃ prapañca iti viditvā sarvadharmanimittāni vibhāvayantaḥ paramaśāntena lokottareṇa jñānena sarvatragāṃ tathatāṃ pratividhyantyataḥ sā teṣāṃ niṣprapañcanirvikalpatetyucyate / kathaṃ punarasau niṣprapañcanirvikalpatetyucyate / yadyamanaskāratastena suptamattādīnāṃ nirvikalpatāprasaṅgaḥ, teṣāṃ dharmanimittāmanaskārāt / atha samatikramatastena dvitīyadhyānāt prabhṛti sarvatra nirvikalpatā prāpnoti, [vi]tarkavicāravikalpānāṃ samatikramāt, tataśca vikalpasya śarīraṃ hi cittacaittāḥ traidhātukā ityasya virodhaḥ / atha vyupaśamatastena saṃjñāveditanirodhasamāpattirnivikalpatā prāpnoti, tatra cittacaitavikalpavyupaśamāt, tataśca jñānābhāvaḥ prasajyate / atha svabhāvatastena rūpaṃ nirvikalpatā prāpnoti, tasyāvikalpasvabhāvatvāt / athālaṃbane 'bhisaṃskārastena savikalpataiva nirvikalpatā prāpnoti, nirvikalpametadityetasyābhisaṃskārasya nimittavikalpalakṣaṇatvāt / tasmānnaibhiḥ prakāraiḥ nirvikalpatā draṣṭavyā / api tvālaṃbane 'nabhisaṃskāratādraṣṭavyā / kathaṃ kṛtvā / yadā hyasya bodhisattvasyānulomikamavavādamāgamya prakṛtyā sarvadharmanimittānyapariniṣpannānīti vicārayatastadvicāraṇābhyāsabalādhānāt pratyātmamanabhisaṃskāreṇaiva yathāvanniṣprapañcadhātau sarvadharmatathatāyāṃ cittaṃ samādhīyate sāsāvucyate niṣprapañcanirvikalpateti // prakṛtyā tīkṣṇendriyo bodhisattva ityuktaṃ prākkathaṃ tena kālena kālamindriyāṇyutāpayitavyānītyucyate / svajātīyānāṃ mṛdvāditraividhyāduttarottarābhinirhāratastaduttāpanaṃ veditavyam / anyathā tīkṣṇendriyagotrāṇāmindriyāṇāmaikavidhye sati bodhisattvānāmindriyakṛto viśeṣo naivopalabhyate / sa copalabhyata iti // sāṃkathyaviniścayo nāma pañcamaḥ samuccayaḥ saptavidhasāṃkathyaviniścaye 'rthaviniścayaḥ svabhāvārthādīn ṣaḍarthānārabhya veditavyaḥ / tatra - svabhāvastrayaḥ svabhāvāḥ parikalpitaḥ paratantraḥ pariniṣpannaśca // hetvarthastrayo hetavaḥ / utpattihetustathā hetusamanantarālaṃbanādhipatipratyayāḥ, tataḥ sarvasaṃskṛtanirvartanāt / pravṛttihetustadyathāvidyāpratyayāḥ saṃskārā yāvatsamudayo nirodhaśca bhavatītyetayānupūrvyā saṃkleśavyavadānapravṛtteḥ / siddhihetuḥ pratyakṣopalambhānupalambhasamākhyānasaṃgṛhītaḥ, tena sādhyasyāpratītasyārthasya sādhanāt // phalārthaḥ pañca phalāni / vipākaphalaṃ tadyathālayavijñānam / niṣpandaphalaṃ tadyathā pūrvotpannānāṃ kuśalādīnāṃ dharmāṇāṃ tatsāntānikā uttara kuśalādayo dharmāḥ / adhipatiphalaṃ tadyathā sarvasattvasādhāraṇaṃ karmādhipatyena bhājanalokaḥ / puruṣakāraphalaṃ tadyathā sasyādayaḥ visaṃyogaphalaṃ tadyathāryamārgeṇānuśayasamudghātaḥ // karmārthaḥ pūrvavaddraṣṭavyastadyathā karmasaṃkleśanirdeśe // yogārthaḥ pañca yogāḥ sāmūhiko yogastadyathā gṛhakāṣṭheṣṭakādīnām / ānubandhiko yogastadyathā[nu]śayādihetuḥ, tathāhi tasmin satyasamudācaradbhirapi kleśādibhiryukta ityucyate / sāmbandhiko yogastadyathā svajanmanāṃ parasparam / āvasthiko yogastadyathānugrahādyāḥ saṃtānavyavasthāḥ, tathāhi tāsu vartamānaḥ sukhena yukto yāvadduḥkhāsukhena yukta ityucyate / vaikāriko yoga āgantukopakleśādika saṃmukhībhāvaḥ, tathāhi tasmin sati rāgādibhiḥ śraddhādibhiśca yukta ityucyate // vṛttyarthaḥ pañca vṛttayaḥ / lakṣaṇavṛttiḥ saṃskṛtasya trīṇi lakṣaṇānyutpādādīni, taiḥ prakārairvartanāt / avasthānavṛttirādheyasyādhāre (abhidh-s-bh 142) vyavasthānam / viparyāsavṛttiḥ sāṃkleśikānāṃ dharmāṇāmayathābhūtaṃ vartanāt / aviparyāsavṛttirvyāvadānikānāṃ dharmāṇām / prabhedavṛttiḥ sarvasaṃskārāṇāmatītānāgatapratyutpannādhyātmikabāhyādiprakārairvartanāt // vyākhyāviniścayo yena sūtrāntānāmarthaṃ nirdiśati / sa punaḥ parijñeyavastvādīnāṃ ṣaṣṇāmarthānāṃ pratisūtraṃ yathāsaṃbhavaṃ pratipādanāt / tatra parijñeyaṃ vastu skandhādi / parijñeyo 'rtho 'nityatādi / parijñopaniṣacchīlendriyaguptadvāratādi / parijñā bodhipakṣyā dharmāḥ / parijñāphalaṃ vimuktiḥ / tatpravedanā vimuktijñānadarśanamiti // api khalu caturdaśa mukhāni vyākhyāyāḥ // vyākhyāsaṃgrahamukhaṃ yatra sūtrasyotpattiprayojanaṃ padārtho 'nusandhirabhiprāyaścodyaparihāraśca varṇyate // vastusaṃgrahamukhaṃ yatra sūtramukhaṃ śikṣāryasatyavastvādiṣu pratipādyate / tadyathā sarvapāpasyākaraṇamiti gāthā tisraḥ śikṣā[ma]dhikṛtyetyevamādi // aṅgopāṅgamukhaṃ yatraikena padenoddeśaḥ śeṣairnirdeśa iti pradarśyate / tadyathā dvādaśakṣaraṇasaṃnipātadeśanāyāmātmasampatparasampadityanayordvayoryathākramaṃ pañcabhiḥ pañcabhiruttaraiḥ padairnideśa iti // uttarottaranirhāramukhaṃ yatrottarasyottarasyābhinirharaṇāśrayatvādette dharmā evaṃ deśitā iti pradarśyate / tadyathā pañcendriyāṇi / tathāhi śraddadhāno vīryamārabhate, ārabdhavīryasya smṛtirupatiṣṭhate, upasthitasmṛteścitaṃ samādhīyate, samāhitacitto yathābhūtaṃ prajānātīti // pratikṣepamukhaṃ yatredamārabhyedaṃ pratikṣipyata iti pradarśyate / tadyathā vāsyaupamyasūtre āsravakṣayamārabhya catvāraḥ pudgalāḥ pratikṣipyante / ito bāhyaka ihadhārmikaḥ śrutacintāmātrasaṃtuṣṭaḥ bhāvanāyāṃ paritasyamāno 'paripūrṇasaṃbhāraśca / jānataścāhaṃ bhikṣavaḥ paśyataścāsravāṇāṃ kṣayaṃ vadāmītyevamādinā sūtrakhaṇḍenādyaḥ pudgalaḥ pratikṣiptaḥ / bhāvanāyogamanuyuktasyetyevamādinā dvitīyaḥ / vāsyaupamyadṛṣṭāntena tṛtīyaḥ / naudṛṣṭāntena caturtha iti // akṣarapaṇimamukhaṃ yatrānyasminnarthe prasiddhānyakṣarāṇyanyasmin pariṇāmyante / tadyathāśraddhaścākṛtajñaśceti gāthāyām / nāśānāśamukhaṃ tatra praṇāho 'praṇāśastadubhayopāyastadubhayaprabhedaśca pradarśyate / tadyathā sujātasūtre praṇāśo bāhyādhyātmikopadhyavasānam / tatra bāhya upadhirgṛhakalatrādilakṣaṇaḥ, ādhyātmikaḥ pañcopādānaskandhalakṣaṇaḥ / apraṇāśastadubhayādhyavasānavigamaḥ / praṇāśopāyo 'pravrajanaṃ pravrajitasya cāsravakṣayaṃ prati pramādaḥ / viparyayādapraṇāśopāyo draṣṭavyaḥ / tatrobhayato vatāyaṃ sujātaḥ kulaputraḥ śobhate yacca keśaśmaśrūṇyavahārya yāvat pravrajito yaccāsravāṇāṃ kṣayādyāvatprajānāmītyanenāpraṇāśatadupāyāpadeśena tadviparītalakṣaṇapraṇāśatadupāyau sūcitau bhavataḥ / apraṇāśaprabhedo gāthānugītena darśitaḥ - "śobhate vata bhikṣurayamupaśānto nirāśrava" iti / tadevaṃ pravrajanamāsravakṣayaśca paridīpitaḥ / sa punarāsravakṣayaḥ - vītarāgo visaṃyukto hyanupādāya nirvṛtaḥ / dhārayatyanti maṃ dehaṃ jitvā mārasya vāhinīm // ityanena laukikamārgavairāgyataḥ, lokottareṇa mārgeṇāvarabhāgīyasaṃyojanaprahāṇataḥ, ūrdhvabhāgīyasaṃyojanaprahāṇataḥ, ādhyātmikopadhiprahāṇataśca paridīpitaḥ / hetuphalakṣayādhikārāccāyaṃ nirdeśo draṣṭavyaḥ / etadviparyayeṇa praṇāśaprabhedaḥ sūcito draṣṭavyaḥ iti // pudgalavyavasthānamukhaṃ yatreyataḥ pudgalānadhikṛtyedaṃ bhāṣitamiti pradarśyate / tadyathā audakopame sūtre dvividhau pudgalau tricatuḥprabhedānadhikṛtya bhāṣitam - pṛthagjanaṃ dṛṣṭasatyaṃ ca / pṛthagjanastribhedaḥ - aśuklo 'lpaśuklaḥ bahuśuklaśca / dṛṣṭasatyaścatuḥprabhedaḥ - catvāraḥ pratipannakāḥ, catvāraḥ phalasthāḥ, trayaḥ śekṣāḥ, eko 'śaikṣaḥ // prabhedavyavasthānamukhaṃ yatra catuṣkoṭikadibhiḥ praśnairartho varṇyate / tadyathānityasūtre - yaḥ sadidaṃ samanupaśyati sarvo 'sau rūpaṃ samanupaśyati, yo vā rūpaṃ samanupaśyati sarvaḥ sa sadidaṃ samanupaśyatīti catuṣkoṭikaḥ / prathamā koṭirvedanārdīścaturaḥ skandhānnityaśucisukhātmaviparyāsairasamāropya parijñeyaprahātavyāṃśca samanupaśyataḥ / dvitīyā koṭī rūpaṃ nityaśucisukhātmaviparyāsaiḥ samāropyāparijñeyāprahātavyaṃ ca samanupaśyataḥ / tṛtīyā koṭī rūpaṃ nityaśucisukhātmaviparyāsairasamāropya parijñeyaprahātavyāṃśca samanupaśyataḥ caturthīkoṭirvedanādīṃścaturaḥ skandhānnityaśucisukhātmaviparyāsaiḥ samāropyāparijñeyāprahātavyaṃ ca samanupaśyataḥ / yathā rūpe catuṣkoṭika evaṃ vedanādau sarvatra vistareṇa draṣṭavyam / yāvadyasya kṛtaṃ karaṇīyaṃ sarvaḥ sa nāparamasmādbhavaṃ prajānāti, yāvannāparamasmādbhavaṃ prajānāti sarvasya tasya kṛtaṃ karaṇīyam / āha catuṣkoṭikam / prathamā koṭiryāvajjīvaṃ sucaritacāriṇaḥ pṛthagjanasya / dvitīyocchedadṛṣṭayādīnām / tṛtīyā aśaikṣasya / caturthī tānākārān sthāpayitvā // nayamukhaṃ yatra ṣaḍbhirnayairartho varṇyate - tattvārthanayena prāptinayena deśanānayenāntadvayavivarjanānayenācintyanayenābhiprāyanayena ca / eṣāṃ ca ṣaṇṇāṃ nayānāṃ pūrvakāstrayo nayā uttaraistribhirnayairyathākramamanugantavyāḥ / tadyathāsvādanasūtre - asti bhikṣavaḥ rūpe āsvāda ityevamādināpavādāntaṃ samāropāntaṃ ca varjayitvā tattvārthanayo 'bhidyotitaḥ / astyāsvāda ādīnavo niḥsaraṇamityanenāpavādānto varjitaḥ, rūpe yāvadvijñāna ityanena samāropāntaḥ, skandhamātre saṃkleśo vyavadānaṃ cānātmanīti pradarśayatā yāvaccāhaṃ bhikṣavaḥ yāvadanuttarāṃ samyaksaṃbodhimabhisaṃbuddho 'smītyadhyajñāsiṣamityanena prāptinayo 'cintyanayena paridīpitaḥ, pratyātmavedanīyādhigamasūcanāt / sarvamevedaṃ sūtraṃ deśanānayaḥ / sa cābhiprāyeṇānugantavyaḥ / sa parijñeyaṃ vastu, parijñeyamartham, parijñām, parijñāphalam, tatpravedanāṃ cābhipretyedaṃ sūtraṃ bhāṣitamiti / tatra parijñeyaṃ vastu rūpādikam / parijñeyo 'rtha āsvādādikaḥ, tena prakāreṇa tasya rūpādikasya vastunaḥ parijñānāt / parijñaiṣāṃ pañcānāmupādānaskandhānāmevaṃ triparivartena yathābhūtaparijñānam / parijñāphalamasmāt sadevakāllokādyāvat sadevamānuṣāyāḥ prajñāyā vimuktiryāvadvipramuktiḥ / tatpravedanānuttarāṃ samyaksaṃbodhimabhisaṃbuddho 'smītyadhyajñāsiṣamiti // parijñādimukhaṃ yatra tattvalakṣaṇamāramya parijñālakṣaṇena, prahāṇalakṣaṇena, sākṣātkriyālakṣaṇena, eṣāmeva tattvalakṣaṇādīnāṃ prakārabhedalakṣaṇena, āśrayāśritasaṃvandhalakṣaṇena, parijñādīnāmāntarāyikadharmalakṣaṇena, āmulomikadharmalakṣaṇena, aparijñādiṣu cādīnavānuśaṃsālakṣaṇena cārtho nirdiśyate / tadyathātraivāsvādanasūtre / tatra tattvalakṣaṇamupādānaskandhasaṃgṛhītaduḥkhasatyam / parijñālakṣaṇaṃ tasyaivāsvādādinā yathābhūtaṃ, parijñānam / prahāṇalakṣaṇaṃ sākṣātkriyālakṣaṇaṃ ca sarvasmāllokādvimuktiḥ, āvaraṇaprahāṇe nāśrayaparivṛttisākṣātkaraṇāt bhāvanālakṣaṇaṃ viparyāsāpagatena cetasā bahulavihāraḥ / prakārabhedalakṣaṇam - tattvalakṣaṇasya pañcadhā bhedo rūpaṃ yāvadvijñānamiti / parijñālakṣaṇasya tridhā bheda āsvādaṃ cāsvādayato yāvanniḥsaraṇaṃ ca niḥsarato yathābhūtaṃ prajānāti / prahāṇalakṣaṇasya sākṣātkriyālakṣaṇasya dvidhā bhedaḥ kleśavimuktirduḥkhavimuktiśca / tatra sadevakāllokādyāvatsadevamānuṣāyāḥ prajāyā vimuktiḥ kleśebhyo vimokṣādata eva tadviśeṣaṇārthamāha niḥsṛta iti / tadyathā hyanyatra sūtre - niḥsaraṇaṃ katamadbhayaḥ / chandarāgavinayaḥ chandarāgaprahāṇaṃ chandarāgasamatikrama ityuktam / evamanāgataduḥkhābhinirvartaka kleśavisaṃyoge sati duḥkhādapi vipramukto bhavatīti viśeṣaṇārthamāha - visaṃyukto vipramukta iti / bhāvanālakṣaṇasya dvidhā bhedo darśanamārgo bhāvanāmārgaśca / tatra viparyāsāpagatena cetaseti darśanamārgaṃ darśayati, bahulaṃ vyahārṣamityanena bhāvanāmārgam / āśrayāśritasaṃbandhalakṣaṇaṃ tatvalakṣaṇādīnāmuttarottarāṇāmāśrayatvasūcanāt / parijñādīnāmāntarāyikalakṣaṇamevaṃ triparivartena yathābhūtamaparijñānam / anulomikalakṣaṇaṃ yathāvyavasthānameṣāmeva rūpādīnāmāsvādādito vicāraṇā / aparijñānādīnavalakṣaṇamavimuktiryāvadanuttarāyāḥ samyaksaṃbodherasaṃbodhaḥ / viparyayādanuśaṃsalakṣaṇaṃ veditavyamiti // balābalamukhaṃ yatraikena padenānucyamānenāyamartho na gamitaḥ syāditi pratyekaṃ sarveṣāṃ padānāṃ sāmarthya pradarśyate / tadyathā pratītyotpādasūtre 'smin satīdaṃ bhavatyasyotpādādidamutpadyate, yadutāvidyāpratyayāḥ saṃskārā ityevamādi, eṣāṃ ca padānāṃ pratyekaṃ sāmarthya pūrvavadveditavya yathā pratītyasamutpādasya lakṣaṇanirdeśe // pratyāhāramukhaṃ yatra sūtrasyaikaṃ padaṃ gṛhītvā vistareṇārthaḥ pratinirdiśyate / tadyathā ṣaḍbhirdharmaiḥ samanvāgato bhikṣurhimavantamapi parvatarājaṃ mukhavāyunā cālayet, kaḥ punarvādaḥ savāsanāyā avidyā[yā]ḥ / katamaiḥ ṣaḍbhiḥ / iha bhikṣavo bhikṣuścittasyotpādakuśalo bhavati iha bhikṣurviviktaṃ kāmairyāvaccaturthadhyānamupasaṃpadya viharati / evaṃ hi bhikṣuścittasyotpādakuśalo bhavati / kathaṃ ca bhikṣuścittasya sthitikuśalo bhavati / iha bhikṣurāsevanānvayādyaddhānabhāgīyaṃ dhyānaṃ tat sthitibhāgīyaṃ karoti / evaṃ bhikṣuḥ sthitikuśalo bhavati / kathaṃ ca bhikṣurvyutthānakuśalo bhavati / iha bhikṣurāsevanānvayādyatsthitibhāgīyaṃ dhyānaṃ tadviśeṣabhāgīyaṃ karoti / evaṃ hi bhikṣurvyutthānakuśalo bhavati / kathaṃ ca bhikṣurāyakuśalo bhavati / iha bhikṣuranutpannānāṃ kuśalānāṃ dharmāṇāmiti vistareṇa dve samyakprahāṇe / evaṃ hi bhikṣurāyakuśalo bhavati / kathaṃ ca bhikṣurapāyakuśalo bhavati / iha hi bhikṣurutpannānāṃ pāpakā nāmakuśalānāmiti vistareṇa dve samyakprahāṇe / evaṃ hi bhikṣurapāyakuśalo bhavati / kathaṃ hi bhikṣurupāyakuśalo bhavati / iha hi bhikṣuśchandasamādhipradhānasaṃskārasamanvāgatamṛddhipādaṃ bhāvayatīti vistareṇa catvāra ṛddhipādāḥ / evaṃ hi bhikṣurupāyakuśalo bhavatīti // abhinirhāramukhaṃ yatra pratipadaṃ catuṣkādibhirnirdiśyate / teṣvapi catuṣkādiṣvekaikaṃ padamaparaiścatuṣkādibhiraparyanto hi nirhāro veditavyaḥ / tadyathā buddhākṣepasūtre - catvāra ime bodhisattvānāṃ bodhipariśodhakā dharmāḥ - śūnyatābhāvanā, sarvasattveṣvapratihatacittatā, bodhisattvānāṃ nityaṃ hitopasaṃharaṇatā, nirāmiṣeṇa cittena dharmadānasaṃprakāśanatā ceti / catuṣkaḥ svārtha paramārtha cārabhya bodhipariśodhanāya caturvipakṣapratipakṣeṇa veditavyaḥ / catvāro vipakṣāḥ - samāpattyāsvādanā, vyāpādaḥ, mānaḥ, tṛṣṇā ca lābhasatkāre // aparaḥ paryāyaḥ - prathamena dharmeṇa kleśaprahāṇapratipakṣaḥ / śeṣairhīnayānaparivarjanā paridīpitāstribhiḥ kāraṇaiḥ bodhicittena sarvasattvopādānataḥ, avatīrṇaparipācanataḥ, anavatīrṇāvatāraṇataśca // aparaḥ paryāyaḥ - prathamena jñānasaṃbhārastribhiḥ puṇyasaṃbhāraḥ paridīpitaḥ, upādānaparipācanāvatāraṇaiḥ, pratyekaṃ puṇyaviśeṣaprasavanataḥ // punardvābhyāṃ kāraṇābhyāmāśayataśca maitracittatayā, pratipattitaścādhigamāgamopadeśābhyām / caturbhirdharmaiḥ samanvāgatā bodhisattvāḥ śūnyatāṃ bhāvayanti - adhyātmaṃ cittāvikaṃpanatayādhimuktipravicayabalādhānatayā, sarvadharmāṇāṃ yathātmyaprativedhataḥ, sarvāvaraṇavimokṣataśca / yadāśritya yathā ca bhāvayanti tadetena paridīpitam / kimāśritya / dhyānapāramitām / kathaṃ bhāvayanti / pṛthagjanamārgeṇa śrutacintābalādhānataḥ śaikṣamārgeṇāśaikṣamārgeṇa ca // caturbhirdharmaiḥ samanvāgatā bodhisattvāḥ sarvasattveṣvapratihatacittā bhavanti maitrībhāvanayā, pratipatyavikopanatayā, nimittāvikalpanatayā, khedasahiṣṇutayā ca / atrāpi yadāśritya yathā cāpratihatacittā bhavanti tatparidīpitaṃ bhavati / kimāśritya / paurvajanmikīṃ maitrībhāvanām / kathamapratihatacittā bhavanti / mithyāpratipattisthiteṣu svacitāvikopanataḥ, apakāriṣvapakāranimittāvikalpanataḥ, parahitārthaṃ vyāyāmāparikhedataśca // caturbhirdharmaiḥ samanvāgatā bodhisattvā bodhisattvānāṃ nityaṃ hitamupasaṃharanti - ātmanaḥ paritulanatayā, samyagavavādapravartanatayā, saurabhyasukhasaṃvāsanatayā, pūjālābhasatkāraparicaryopasaṃharaṇatayā ca / atrāpi yadāśritya yathā copasaṃharati tatparidīpitam / kimāśritya / nihatamānatām / kathamupasaṃharati / yathoktaṃ tribhiḥ prakārairhīnasamaśiṣṭānāṃ bodhisattvānāṃ yathākramam // caturbhirdharmaiḥ samanvāgatā bodhisattvā nirāmiṣeṇa cittena dharmadānaṃ saṃprakāśayanti - antarāyasukhaprativedhatayā, mohalayāpanayanakauśalyatayā, nāthakaradharmārāmatayā ca / atrāpi yadāśritya / yathā ca saṃprakāśayanti tatparidīpitam / kimāśritya / lābhasatkārasyāntarāyakaratvaprativeghatām / kathaṃ saṃprakāśayanti / saṃdarśanato mūḍhānām, samādāpanataḥ samuttejanataśca pramādasaṅgānātmaparibhavena vā līnānām, saṃpraharṣaṇataḥ samyakpratipannānām, prakṛtyaiva ca dharmārāmatayā / prathamasyānyacatuṣkaḥ padaprabhedādibhirnirhāro veditavyaḥ // prabhidyasaṃdarśana[vi]niścayo yathānirdiṣṭeṣu skandhādiṣu dharmeṣu yathāyogamekāvacārakādīni / tatra - ekāvacārako nāma praśno yenaikaṃ dharmaṃ pariśiṣṭaiḥ saha pratyekaṃ praśnayitvā tamapahāya dvitīyaṃ tenānyaiśca saha praśnayatyevamekaikasyaiva sarvān praśnayati / tadyathā yaścakṣurāyatanena samanvāgato rūpāyatanenāpi saḥ, yo vā rūpāyatanena cakṣurāyatanenāpi sa iti pūrvapādakaḥ / yaścakṣurāyatanena samanvāgataḥ śrotrāyatanenāpi sa ityatra catuṣkoṭikam / evaṃ yāvanmanaāyatanenāpi sa ityatra yathāyogaṃ yojayitavyam / dharmāyatanenāpi sa ityatra pūrvapādakaḥ / yo rūpāyatanena samanvāgataścakṣurāyatanenāpi saḥ, yo vā cakṣurāyatanena rūpāyatanenāpi sa iti paścātpādakaḥ / yo rūpāyatanena samanvāgataḥ śrotrāyatanenāpi sa ityatra cāpi paścātpādakaḥ / evaṃ yāvaddharmāyatanena yathāyogaṃ yojayitavyam / yaḥ śrotrāyatanena samanvāgataścakṣurāyatanenāpi sa ityatra catuṣkoṭikam / evaṃ yāvaddharmāyatanenā[pi] yojyam / evamekaṃkāmarṣeṇānukramaśaḥ sarvāṇyāyatanāni parasparaṃ yojayitavyāni / pūrvapādakaṃ dvayordharmayoḥ kathaṃcideva dharmamārabhya parasparaṃ pṛṣṭayoḥ pūrvadharmamadhiṣṭhāya yadvayākriyate / tadyathā yajjñānaṃ jñeyamapi tadyadvā jñeyaṃ jñānamapi taditi / pūrvapādakam - yattāvajjñānaṃ jñeyamapi taditi / syājjñeyaṃ na jñānam, tadanye dharmā iti // paścātpādakaṃ tathaiva dvayordharmayoḥ parasparaṃ pṛṣṭayoryatpaścimamadhiṣṭhāya vyākriyate / tadyathā yadgrāhyaṃ grāhakamapi tadyadvā grāhakaṃ grāhyamapi taditi / paścātpādakam - yattāvadgrāhakaṃ grāhyamapi tat / syādgrāhyaṃ na grāhakam, rūpādayaḥ pañca viṣayā dharmāyatanaṃ ca saṃprayuktakavarjyam // dvikoṭikaṃ yatra dve koṭī vyākriyete tadanyāsaṃbhavāt tadyathā skandhasya vyavasthānaṃ dhātuvyavasthānaṃ ca nigamayyocyate - yā skandhasaṃkhyā dhātusaṃkhyāpi sā, yā vā dhātusaṃkhyā skandhasaṃkhyāpi seti / dvikoṭikam - syāt skandhasaṃkhyā na dhātusaṃkhyā, rūpaskandho vijñānaskandhaścaḥ / tathāhi naiko dhāturasti yaḥ sakalarūpaskandhalakṣaṇo vā syāt sakalavijñānaskandhalakṣaṇo vā / dhātusaṃkhyā na skandhasaṃkhyāḥ, dharmadhāturiti // trikoṭikaṃ yatra tisra eva koṭayo vyākriyante / tadyathā yā skandhasaṃkhyāyatanasaṃkhyāpi sā, yā vāyatanasaṃkhyā skandhasaṃkhyāpi seti / trikoṭikam - syāt skandhasaṃkhyā nāyatanasaṃkhyā, rūpaskandhaḥ / syādāyatanasaṃkhyā na skandhasaṃkhyā, dharmāyatanam / syāt skandhasaṃkhyāyatanasaṃkhyā ca vijñānaskandho manaāyatanaṃ ca / anubhayasaṃkhyāyāḥ skandhāyataneṣvasaṃbhava eveti // catuṣkoṭikaṃ yatra catasro 'pi koṭayo vyākriyante / tadyathā yaścakṣurindriyeṇa samanvāgataḥ śrotrendriyeṇāpi saḥ, yo vā śrotrendriyeṇa samanvāgataścakṣurindriyeṇāpi sa iti / catuṣkoṭikam - prathamā koṭirutpannāvihīnacakṣurbadhiraḥ / dvitīyotpannāvihīnaśrotro 'ndhaḥ / tṛtīyotpannāvihīnacakṣuḥśrotraḥ / caturthī tānākārān sthāpayitvā // oṃkāritaṃ yatra praśne vyākaraṇamomiti kriyate evametadityabhyupagamyata ityarthaḥ / tadyathā ye 'nityāḥ sarve te saṃskārāḥ, ye vā saṃskārāḥ sarve te 'nityā iti pṛṣṭena omiti vyākartavyam // prātikṣepikaṃ yatra neti pratikṣipyate / tadyathā skandhavinirmuktāḥ saṃskārāḥ katibhiḥ satyaiḥ saṃgṛhītā iti / prātikṣepikam - na santi skandhavinirmuktāḥ saṃskārā iti // saṃpraśnaviniścayaḥ - aṣṭākāraḥ kāpadeśastadyathā ko nopalabhate / prajñāpāramitālābhī bodhisattvaḥ / kiṃ nopalabhate / grāhyalakṣaṇaṃ grāhakalakṣaṇaṃ ca / kena nopalabhate / prajñāpāramitayā / kasmai nopalabhate / sarvasattvaparitrāṇārthamanuttarāyai samyaksaṃbodhaye / kuto nopalabhate / buddhotpādārāgaṇataḥ saddharmaśravaṇato yoniśomanaskārato dharmānudharmapratipattitaśca / kasya nopalabhate / sarvadharmāṇām / kutra nopalabhate / adhimukticaryābhūmau yāvaddaśamyāṃ bodhisattvabhūmau / kativighaścānupalambhaḥ / ekādaśavidhaḥ - utpannaviruddhaḥ, anutpannaḥ, saṃmukhībhūtaḥ, hetuvalotpannaḥ, mitrabalotpannaḥ, sarvadharmānupalambhaḥ, śūnyatānupalambhaḥ, sāsmimānaḥ, nirasmimānaḥ, asaṃbhṛtasaṃbhārasya, [saṃbhṛtasaṃbhārasya] ca / ete cānupalambhā yat kiṃcidatītānāgatapratyutpannaṃ yāvadyadvā dūre yadvāntika ityetadanukramānusāreṇa draṣṭavyāḥ // yathā kāpadeśa evaṃ yāpadeśaḥ / yo nopalabhate yadyena yasmai yato yasya yatra nopalabhate yāvadvividhaścānupalambha iti // api khalu catvāro viniścayamārgā dūṣakādayaḥ / tatra dūṣakaḥ durākhyātasya parapakṣasyāsādhurayamiti pratiṣedhakaḥ / sādhakaḥ svākhyātasya svapakṣasya sādhurayamiti pratiṣṭhāpakaḥ / chedakaḥ pareṣāmutpannotpanneṣu saṃśayeṣu niścayadāyakaḥ / bodhakasteṣvartheṣu samūḍhānāṃ tadarthavyutpādakaḥ // kṛtyānuṣṭhānaviniścayo laukikānāmanyonyaṃ jīvikopāyādisamarthanaprayojanam / avatāraviniścayastrayāṇāṃ yānānāṃ katamasminyāne 'vatareyamavatārayeyaṃ ceti vicāraṇā / adhimuktiviniścayaḥ śrutamayyā prajñayā yathādeśanaṃ saṃpratyayaḥ / yuktiviniścayaḥ cintāmayyā prajñayā paurvāparyeṇābhiprāyaparitulanam / sāṃkathyaviniścayo yathāśrutacintitānāṃ praśnapratipraśnakriyāyogenānyonyaṃ dharmasaṃbhogaḥ / prativedhaviniścayo darśanamārgastena satyaprativedhāt / viśuddhiviniścayo bhāvanāmārgastenāvaśeṣa kleśa viśoghanāt / abhinirhāraviniścayo viśeṣamārgastena vaiśeṣikaguṇābhinirhārāt / padaprabhedaviniścayo dvikatrikacatuṣkādiprakārābhinirhāramukhenāparyantā dharmadeśanā / anābhogābhogamātrasarvārthasiddhiviniścayastathāgataṃ jñānam, vinā pūrvābhogena sarveṣvartheṣvābhogasahakālamasaṃgāpratihatajñānadarśanapravṛtteḥ // vādaviniścayo vādavādādhikaraṇādiṣu kauśalyam // tatra sarvaṃ vacanaṃ vādaḥ / prakāraśo loke vādaḥ pravādaḥ / viruddhayorvādo vivādaḥ / apavādo garhito vādaḥ / anukūlo vādo 'nuvādaḥ sāṃkathyaviniścayaḥ / avagamāya vādo 'vavādaḥ // [vādādhikaraṇam] atra vādaḥ kriyata iti kṛtvā / rājakulaṃ yatra rājā svayaṃ saṃnihitaḥ yuktakulaṃ yatra rājñādhiyuktāḥ sabhā vaṇik sabhādi / prāmāṇikāḥ sahāyakāḥ yeṣāṃ vacanaṃ vādiprativādinau na saṃśayataḥ / dharmārthakuśalāśca śramaṇabrāhmaṇā ye teṣu śāstreṣu granthataścārthataśca vyutpannabuddhayaḥ // vādādhiṣṭhānaṃ yadadhiṣṭhāya vādaḥ kriyate tadyathā sādhyaṃ sādhanaṃ ca // tatra svabhāvaḥ sādhya ātmasvabhāvo dharmasvabhāvaśca nāstīti vāstīti vā // viśeṣaḥ sādhya ātmaviśeṣo dharmaviśeṣaśca sarvagato na sarvagato nityānityo rūpyarūpītyevamādibhiḥ prakāraiḥ // pratijñā sādhyasya svarucitārthasya parasaṃprāpaṇavijñāpanā / sādhyagrahaṇaṃ yadi na kriyeta siddhasyāpi svapakṣasya pareṣāṃ deśanā pratijñā prasajyeta / svarucitārthagrahaṇaṃ na kriyeta parapakṣasyāpi sādhyasya vacanaṃ pratijñā prasajyeta / paragrahaṇaṃ na kriyeta ekākino 'pi tadvacanaṃ pratijñā prasajyeta / saṃprāpaṇagrahaṇaṃ na kriyeta kāyenāpi tadarthābhinayanaṃ pratijñā prasajyeta / vijñāpanāgrahaṇaṃ na kriyetāvijñāte 'pi tadarthe śrotṛbhiḥ pratijñā prasajyeta / yathokte tu vyavasthāne sarva ete doṣā na bhavanti, tasmādevamasyā vyavasthānaṃ veditavyam / hetustasminneva sādhye 'pratītasyārthasya saṃpratyayanimittaṃ pratyakṣopalaṃbhānupalaṃbhasamākhyānama / saṃpratyayanimittārtha iha hetvartha iti darśayati / tathāhi pratyakṣānupalaṃbhādupalaṃbhādvetyanena samākhyānena tasmin sādhye 'pratītasyārthasya saṃpratyaya utpadyate / tena tatsamākhyātaṃ tannimittatvāddheturityucyate / pratyakṣopalaṃbhānupalaṃbhau punaḥ svabhāvaṃ liṅgaṃ cādhikṛtya veditavyau // dṛṣṭānto dṛṣṭenāntenādṛṣṭasyāntasya samīkaraṇasamākhyānam, pratītena bhāgenāpratītasya bhāgasya pratyāyanāya samākhyānamityarthaḥ // upanayaḥ śiṣṭatajjātīyataddharmopagamāya nayatvasamākhyānam / yathā sādhyo 'rthastribhiravayavaiḥ sādhitastathā śiṣṭānāmapi tajjātīyānāṃ sādhyānāṃ sādhitārthadharmopagamāya nayatvena samākhyānaṃ yuktyātideśa upanayaḥ // nigamanaṃ niṣṭhāgamanasamākhyānam / yasmādevaṃ yuktyā sūpapannaṃ tasmāditthamevedamityetannigamanaṃ veditavyam // eṣāṃ pratijñādīnāmidamudāharaṇamātraṃ pradarśyate // tadyathā nairātmyavādinastadrūpe 'dhikaraṇe saprativādike nāstyātmeti vacanaṃ pratijñā // skandhavijñaptau caturvidhadoṣopalaṃbhāditi hetuḥ / sa hyātmā prajñapyamānaḥ skandhalakṣaṇo vā prajñapyeta, skandheṣu vā, anyatra vā skandhebhyaḥ, askandhako vā / tadyadi skandhalakṣaṇastenāsvatantrāḥ skandhāḥ pratītyasamutpannā udagavyayadharmāṇastallakṣaṇa ātmānopapadyata iti doṣaḥ / atha skandheṣu tenānityaskandhāśrita ātmānityaḥ prāpnotīti doṣaḥ / athānyatra skandhebhyastena nirdehaka ātmā niṣprayojana iti doṣaḥ / athāskandhakastena prakṛtyaiva muktasya kevalino mokṣārthaprayatnavaiyarthyamiti doṣaḥ // vartamāne 'tītaprajñaptivaditi dṛṣṭāntaḥ / taddhayatītaṃ vidyamānalakṣaṇatvena prajñapyamānaṃ vartamānalakṣaṇaṃ vā prajñapyeta, vartamāne vā anyatra vā vartamānāt vartamānanirapekṣaṃ vā / tadyadi vartamānalakṣaṇaṃ tena vartamānamutpannāniruddhatallakṣaṇamatītamutpannā niruddhātmakamiti doṣaḥ / atha vartamāne tenāniruddhe niruddhātmakasya saṃbandho na yujyata iti doṣaḥ / athānyatra vartamānāttena vartamānaṃ hitvā na kiṃcittadvastūpalabhyate yatra tatprajñapyata iti doṣaḥ / atha vartamānanirapekṣaṃ tenāsaṃskṛtamapyatītaṃ prāpnotīti doṣaḥ / taccātītaṃ bhraṣṭalakṣaṇatvāllakṣaṇato nāstīti siddham / ato 'nena vartamānaprajñaptau caturdoṣeṇa siddhenāsiddha ātmā nāstīti skandhaprajñaptau caturvidhadoṣopalaṃbhāt prasādhyate nāstīti // evamātmaviparyāsaṃ pratiṣidhyaitayaiva yuktyā nityādayo 'pi na santītyatideśa upanayaḥ // yasmādetadevaṃ tasmādanityāḥ pañca skandhāḥ yāvadanātmāna iti nigamanamiti // pratyakṣaṃ svasatprakāśābhrānto 'rthaḥ / tatra svo 'rthastadyathā cakṣuṣo rūpam / sadgrahaṇaṃ ghaṭādidravyāṇāṃ loke pratyakṣasaṃmatānāṃ pratyakṣatvavyudāsārtha prajñaptimātratvāt / prakāśagrahaṇamāvṛtatvādibhiranupalabdhikāraṇairanābhāsagataviṣayavyudāsārtham / abhrāntagrahaṇamalātacakramāyāmarīcikādivyudāsārthamiti // anumānaṃ pratyakṣaśiṣṭasaṃpratyayaḥ / pratyakṣādyadanyacchiṣṭamapratyakṣaṃ niyamena tatsahavarti prasiddhaṃ draṣṭuḥ pūrvaṃ tasya tatpratyakṣamīkṣamāṇasya tadanyasmin śiṣṭasaṃpratyaya utpadyate tenāpyatra bhavitavyametat sahavartineti tatpratyakṣapūrvakamanumānam / tadyathā dhūmaṃ paśyato 'gnāviti // āptāgamastadubhayāviruddhopadeśaḥ / yatropadeśe tatpratyakṣamanumānaṃ ca sarvathā na virudhyete na vyabhicarataḥ sa āptāgamaḥ saṃpratyayitvāt // vādālaṃkāro yena yukto vādī vādaṃ kurvāṇo 'tyarthaṃ śobhate / sa punaḥ svaparasamayajñatādiḥ / tatra svaparasamayajñatā svasiddhāntaṃ parasiddhāntaṃ cārabhya granthataścārthataśca paurvāparyeṇa nirantaraṃ vyutpattiparipākaḥ / vākkaraṇasaṃpat śabdavādino vakṣyamāṇakathādoṣaviparyayeṇānākulādivāditā / vaiśāradyamanekodāhārābhiniviṣṭavidvajjanasamāvarte 'pi bruvato nirāsthatā gatavyathatā / sthairyaṃ prativādino vacanāvasānamāgamayyātvaramāṇabhāṣitā / dākṣiṇyaṃ prakṛtibhadratā prāśnikaprativādicittānuvartitā // vādanigraho yena vādī nigṛhīta ityucyate / sa punaḥ kathātyāgādibhiḥ / tatra kathātyāgo 'sādhu mama sādhu tavetyevamādibhiḥ prakāraiḥ svaparavādadoṣaguṇābhyupagamaḥ / kathāsādo 'nyenānyapratisaraṇādibhiḥ vikṣepa ityarthaḥ / yathoktaṃ sūtre - āyuṣmāṃścundikastīrthikaiḥ saha vādaṃ kurvannavajānitvā pratijānāti pratijānitvāvajānātīti / kathādoṣa ākulā divacanam / tatra ākulaṃ yadadhikāramutsṛjya vicitrakathāpratānanam / saṃrabdhaṃ yatkopoddhavaṃ dravoddhavam / agamakaṃ yaddharmato 'rthataśca parṣadvādibhyāmagṛhītam / amitaṃ yadadhikaṃ punaruktārthaṃ jñātārthaṃ ca / anarthamanarthayuktam, tatpañcākāraṃ draṣṭavyam / nirarthakam, apārthakam, yuktibhinnam, sādhyasamam, jāticchalopasaṃhitam, arthānupalabdhito 'saṃbaddhārthato 'naikānti[ka]taḥ sādhanasyāpi sādhyato 'yoniśo 'sabhyasarvavādānugamataśca / akālayuktavacanaṃ yatpūrvakaṃ vaktavyaṃpaścādabhihitam, paścādvaktavyaṃ pūrvamabhihitam / (abhidh-s-bh 154) asthiraṃ yatpratijñāyāvajñātamavajñāya pratijñātamatitvaramāṇayā vācā hi tūrṇaparāmṛṣṭaḥ / [a]pradīptavacanaṃ yacchandalakṣaṇasamatikrāntamapratyanubhāṣyottaravihittam, saṃskṛtenārabhya prākṛtenāvasitam, prākṛtenārabhya saṃskṛtena paryavasitaṃ ca / aprabaddhaṃ yadantarādhiṣṭhitavicchinnaṃ vākpratibhānamiti // vādaniḥsaraṇaṃ yena vādānniḥsarati, akaraṇena vā guṇadoṣau vicārya vādasya nigrahasthānānāsādanāt, karaṇena vā nirvahanāditi / tatra prativādinyabhājanatākuśalātsthānādvyutthāpya kuśale sthāne pratiṣṭhāpayitumaśakyatā / parṣado vaiguṇyamasabhyābhiniviṣṭapakṣapātitādinā / ātmano 'kauśalyaṃ vāde yāvadvādālaṅkāre 'vyutpattiḥ viparyayātprativādibhājanatādīni veditavyāni // vāde bahukarā dharmā ye vāde 'vaśyamupayujyante / tadyathā svaparasamayajñatā vāde bahukaro dharmo yena sarvatra kathāvastuni vādaṃ karoti / śeṣaṃ sugamam // kuśalapakṣaprayuktenetyuktvā pratipattisārakeṇeti vacanamāśayaviśuddhijñāpanārthaṃ na lābhasatkārādinimittaṃ śrutādikuśalapakṣe prayuktenetyarthaḥ / sattvasaṃgrāhakeṇeti śrāvakādiviśeṣaṇārthaṃ parahitapratipattipradhānenetyarthaḥ / evaṃ ca svahitaparahitapratipannaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyata ityayameṣāṃ padānāmanusaṃdhirveditavyaḥ / avigṛhyāpi tāvadvāde kriyamāṇe prakṛtigambhīratvānmahāyānadharmasya durlabhājñā prāgeva vigṛhya / yaiśca saha vigṛhya vādaḥ kriyate te 'pi pratipattāro nājñābhiprāyāḥ pratibruvanti kiṃtarhyupālambhābhiprāyāḥ / yeṣvapi prāśnikeṣu sa vādaḥ kriyate te vāsabhyā avyutpannā vā bhavantyabhiniviṣṭā vā / sarvo 'pi ca vādā prāyeṇa ṣaḍbhirdoṣairyukto bhavati / tathāhi vādaṃ kurvāṇaḥ kadācidatirabhasenāsatpakṣamapi parigṛhyābhiniveśena chalajātinigrahasthānānyapi prayukte / vacanaparyavasānamanigamayyāpyakālena vaktumārabhate / samyagapyuktāṃ prativādinaḥ kathāmapapātayati paṃsayatītyarthaḥ / paruṣamapi bruvate, yena prativādyādayaḥ cittaṃ pradūṣayanti / svayaṃ ca teṣu cittaṃ pradūṣayatītyebhiḥ ṣaḍbhirdoṣairyukto bhavati // upaśāntasya ca durlabho vādaḥ / sati cānupaśame durlabhaṃ paracittānurakṣaṇaṃ svacittānurakṣaṇaṃ ca yena pare prasādaṃ labheran vimuktyāyatanayogena svacittaṃ samādhīyate / prāyeṇa vāde kathamahaṃ jayeyaṃ pare parājīyerannityevaṃ cittaṃ samudācarati / sati ca tasmin paridāhaduḥkhasaṃkleśaḥ / tasminsatyasparśavihāraḥ / tato nirantarakuśalapakṣaprayogāsāmarthyāttato viśeṣādhigamaṃ pratyaprāptiparihāṇiriti // mātaraṃ pitaraṃ hatvā ityasyāṃ gāthāyāṃ loke yadatyarthamavadyaṃ pātakaṃ tadabhidhāyīnyakṣarāṇyetāni viśuddhau pariṇāmitāni / kiṃ ca loke 'tyarthamavadyaṃ saṃmatam / gurujanaghāto mahājanaghātaśca / sa punargurujano dvividhaḥ pratiniyato loka[sādhāraṇaśca] / lokasādhāraṇo 'pi punardvividhaḥ - paripālako dakṣiṇīyaśca / tatra pratiniyato gurujano mātā pitā ca, pālako rājā, dakṣiṇīyaḥ śrotriyabrāhmaṇāḥ, teṣāṃ śuddhatarasamatatvāt / tadeṣāṃ sarveṣāṃ ghāto gurujanaghāta ityucyate / mahājanaghāto rāṣṭrasya sānucarasya ghātaḥ / anucarāḥ punaḥ gavāśvamahiṣoṣṭrādayo veditavyāḥ // kathaṃ punaretānyakṣarāṇi viśuddhau pariṇāmyante / mātrādighātavacanasya tṛṣṇādiprahāṇapariṇāmanādyathākramaṃ tṛṣṇām, karmabhavam, sopādānaṃ vijñānam, dṛṣṭiśīlavrataparāmarśadvayam, ṣaḍāyatanaṃ ca sagocaramadhikṛtya mātrādayo draṣṭavyāḥ, tatsādharmyāt / tatra tṛṣṇā nirvṛttihetuḥ / karmabhava utpattihetuḥ / sa ca bhāvanābījāghānayogena pitṛbhūto draṣṭavyaḥ / ābhyāṃ hetubhyāṃ sopādānaṃ vijñānaṃ pravartate / tasyaivaṃ pravartamānasya satyapi mokṣābhilāṣe mokṣaprāptivighnakarāvanupāyāgraśuddhipratyāyakau parāmarśau / śrotriyasādharmyamanayoretadeva veditavyaṃ yadutāgraśuddhayabhiniveśaḥ / tasyaiva punarvijñānasyāśrayālaṃbanabhāvena ṣaḍāyatanaṃ sagocaraṃ veditavyamiti // aśrāddhaścākṛtajñaścetyasyāṃ gāthāyāṃ hīnārthābhidhāyīnyakṣarāṇyuttamārthe paridīpitāni / hīno loke caturvidhaḥ - manaskarmahīnaḥ kāyakarmahīno vākkarmahīna upabhogahīnaśca / manaskarmahīnaḥ punardvividhaḥ kuśalapravṛttivailomyena cāśrāddhaḥ, paralokādyasaṃpratyayena dānādiṣvaprayogāt / akuśalapravṛttyānukūlyena cākṛtajñaḥ, yatropakārānapekṣitvena mātṛvadhādiduścarite nirmaryādatvāt / kāyakarmahīnaścauraḥ saṃdhicchedakaḥ atyarthaṃ garhitajīvitatvāt / vākkarmahīno mṛṣāvādādipradhānaḥ, tadrūpasya sabhādiṣu praveśābhāvāt / upabhogahī naḥ śvā kā kaḥ preto vetyevamādikaḥ, charditabhakṣaṇāditi // kathaṃ punaretānyakṣarāṇyuttamārthe pariṇāmyante / aśrāddhādivacanānāmarhati pariṇāmanāt / tatrāśrāddho vimuktijñānadarśanayogena svapratyayatvāt / akṛtajño 'saṃskṛtanirmāṇajñānāt / saṃdhicchettā punarbhavapratisaṃdhihetukleśaprahāṇāt / hatāvakāśa āyatyāṃ sarvagatiṣu duḥkhānabhinirvartanāt / vāntāśo dṛṣṭe dharme upakaraṇabalena kāyaṃ saṃdhā rayato 'pi bhogajīvitāśābhāvāditi // yathā coktam - asāre sāramataya iti / asyā gāthāyāḥ pūrvavadarthanirdeśo draṣṭavyaḥ / śarīraṃ punarasyāḥ samādhiṃ niśritya bodhisattvā darśanabhāvanāmārgābhyāṃ mahābodhiṃ spṛśantīti // mātsaryadharmatāmanuvṛṃhayatīti savāsanamātsaryānuśayaprahāṇena tattathatāśrayaparivṛttisākṣātkaraṇāt / dānena ca parikhidyate, dīrghakālaṃ dānanimittaṃ paramaduṣkaraśramābhyupagamāt / yācanakaṃ ca dveṣṭi, svayaṃ grāhābhirucitatayā yācanakaprātikūlyāt / na kiṃcit kadāciddadāti, sarvasya vastunaḥ sarvadā dānāt / dūre ca bhavati dānasya, āsādyadānādiparivarjanāt // tatra parameṇa brahmacaryeṇa samanvāgata iti lokottareṇa mārgeṇetyarthaḥ / nānyatra maithunānmaithunasya niḥsaraṇaṃ paryeṣata iti tasyaiva yathābhūta parijñānena tatprahāṇāt / yathābhūtaparijñānaṃ punarasya tathatāpratibedhādveditavyam / maithunaprahāṇenopekṣako bhavati, abrahmacaryaprahāṇopekṣaṇāt / utpannaṃ ca maithunarāgamadhivāsayati, kāmarāgasyādhyātmamutpannasya bahiḥpravāsanāt / maithunapratipakṣeṇa ca dharmeṇottrasyati tatpratipakṣeṇa mārgeṇa sarvasattvottaraṇāya vyavasyatīti kṛtvā / abhīkṣṇaṃ ca dvayadvayaṃ samāpadyate saṃkleśavyavada nadvayena phalahetubhedena catuḥsatyātmakena [śamathavipaśyanādvayena] punaḥpunarlaukikalokottaramārgadvayaṃ samāpadyata iti kṛtvā // kimupādāyedaṃ śāstramabhidharmasamuccaya iti nāma labhate / niruktinyāyena / sametyoccayatāmupādāya tattvamabhisametyādhigamya bodhisattvaṃḥ saṃkalanādityarthaḥ / samantāduccayatāmupādāyābhidharmasūtrataḥ sarvacintāsthānasaṃgrahādityarthaḥ / samyaguccayatvāyāyatanatāṃ copādāyetyaviparītenopāyena yāvadbuddhatvaprāpaṇādityarthaḥ // ityabhidharmasamuccaye bhāṣyataḥ sāṃkathyaviniścayo nāma pañcamaḥ samuccayaḥ samāptaḥ // likhāpitamidaṃ paṇḍitavaidyaśrī amaracandreṇa jagadbuddhatvasaṃpada iti //