Aṣṭāvakragītā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_aSTAvakragItA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: John Richards ## Contribution: John Richards ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Aṣṭāvakragītā = Avg, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from astavgau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Astavakragita Input by John Richards with corrections by Robert Drecogna TEXT WITH PADA MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text aṣṭāvakragītā kathaṃ jñānam avāpto 'ti kathaṃ muktir bhaviṣyati vairāgyaṃ ca kathaṃ prāptam etad brūhi mama prabho // Avg_1.1 muktim icchasi cet tāta viṣayān viṣavat tyaja kṣamārjavadayātoṣasatyaṃ pīyūṣavad bhaja // Avg_1.2 na pṛthvī na jalaṃ nāgnir na vāyur dyaur na vā bhavān eṣāṃ sākṣiṇam ātmānaṃ cidrūpaṃ viddhi muktaye // Avg_1.3 yadi dehaṃ pṛthak kṛtya citi viśrāmya tiṣṭhasi adhunaiva sukhī śānto bandhamukto bhaviṣyasi // Avg_1.4 na tvaṃ viprādiko varṇo nāśramī nākṣagocaraḥ asaṅgo 'si nirākāro viśvasākṣī sukhī bhava // Avg_1.5 dharmādharmau sukhaṃ duḥkhaṃ mānasāni na te vibho na kartāsi na bhoktāsi mukta evāsi sarvadā // Avg_1.6 eko draṣṭāsi sarvasya muktaprāyo 'si sarvadā ayam eva hi te bandho draṣṭāraṃ paśyasītaram // Avg_1.7 ahaṃ kartety ahaṃmānamahākṛṣṇāhidaṃśitaḥ nāhaṃ karteti viśvāsāmṛtaṃ pītvā sukhī bhava // Avg_1.8 eko viśuddhabodho 'ham iti niścayavahninā prajvālyājñānagahanaṃ vītasokaḥ sukhī bhava // Avg_1.9 yatra viśvam idaṃ bhāti kalpitaṃ rajjusarpavat ānandaparamānandaḥ sa bodhas tvaṃ sukhaṃ cara // Avg_1.10 muktābhimānī mukto hi baddho baddhābhimāny api kiṃ vadantīha satye 'yaṃ yā matiḥ sā gatir bhavet // Avg_1.11 ātmā sākṣī vibhuḥ pūrṇa eko muktaś cid akriyaḥ asaṅgo nispṛhaḥ śānto bhramāt saṃsāravān iva // Avg_1.12 kūṭasthaṃ bodham advaitam ātmānaṃ paribhāvaya ābhāso 'haṃ bhramaṃ muktvā bhāvaṃ bāhyam athāntaraṃ // Avg_1.13 dehābhimānapāśena ciraṃ baddho 'si putraka bodho 'haṃ jñānakhaḍgena tan niṣkṛtya sukhī bhava // Avg_1.14 niḥsaṅgo niṣkriyo 'si tvaṃ svaprakāśo nirañjanaḥ ayam eva hi te bandhaḥ samādhim anutiṣṭhasi // Avg_1.15 tvayā vyāptam idaṃ viśvaṃ tvayi protaṃ yathārthataḥ śudddhabuddhasvarūpas tvaṃ, mā gamaḥ kṣudracittatām // Avg_1.16 nirapekṣo nirvikāro nirbharaḥ śītalāśayaḥ agādhabuddhir akṣubdho bhava cinmātravāsanaḥ // Avg_1.17 sākāram anṛtaṃ viddhi nirākāraṃ tu niścalam etattattvopadeśena na punarbhavasambhavaḥ // Avg_1.18 yathaivādarśam adhyasthe rūpe 'ntaḥ paritas tu saḥ tathaivāsmin śarīre 'ntaḥ paritaḥ parameśvaraḥ // Avg_1.19 ekaṃ sarvagataṃ vyoma bahir antar yathā ghaṭe nityaṃ nirantaraṃ brahma sarvabhūtagaṇe tathā // Avg_1.20 aho nirañjanaḥ śānto bodho 'haṃ prakṛteḥ paraḥ etāvantam ahaṃ kālaṃ mohenaiva viḍambitaḥ // Avg_2.1 yathā prakāśayāmy eko deham enaṃ tathā jagat ato mama jagat sarvam athavā na ca kiṃcana // Avg_2.2 saśarīram aho viśvaṃ parityajya mayādhunā kutaścit kauśalād eva paramātmā vilokyate // Avg_2.3 yathā na toyato bhinnās taraṅgāḥ phenabudbudāḥ ātmano na tathā bhinnaṃ viśvam ātmavinirgatam // Avg_2.4 tantumātro bhaved eva paṭo yadvad vicāritaḥ ātmatanmatram evedaṃ tadvad viśvaṃ vicāritam // Avg_2.5 yathaivekṣurase kḷptā tena vyāptaiva śarkarā tathā viśvaṃ mayi kḷptaṃ mayā vyāptaṃ nirantaram // Avg_2.6 ātmājñānāj jagad bhāti ātmajñānān na bhāsate rajjvajñānād ahir bhāti tajjñānād bhāsate na hi // Avg_2.7 prakāśo me nijaṃ rūpaṃ nātirikto 'smy ahaṃ tataḥ yadā prakāśate viśvaṃ tadāham bhāsa eva hi // Avg_2.8 aho vikalpitaṃ viśvam ajñānān mayi bhāsate rūpyaṃ śuktau phaṇī rajjau vāri sūryakare yathā // Avg_2.9 matto vinirgataṃ viśvaṃ mayy eva layam eṣyati mṛdi kumbho jale vīciḥ kanake kaṭakaṃ yathā // Avg_2.10 aho ahaṃ namo mahyaṃ, vināśo yasya nāsti me brahmādistambaparyantaṃ jagannāśe 'pi tiṣṭhataḥ // Avg_2.11 aho ahaṃ namo mahyaṃ eko 'haṃ dehavān api kvacin na gantā nāgantā vyāpya viśvam avasthitaḥ // Avg_2.12 aho ahaṃ namo mahyaṃ dakṣo nāstīha matsamaḥ asaṃspṛśya śarīreṇa yena viśvaṃ ciraṃ dhṛtam // Avg_2.13 aho ahaṃ namo mahyaṃ yasya me nāsti kiṃcana athavā yasya me sarvaṃ yad vāṅmanasagocaram // Avg_2.14 jñānaṃ jñeyaṃ tathā jñātā tritayaṃ nāsti vāstavam ajñānād bhāti yatredaṃ so 'ham asmi nirañjanaḥ // Avg_2.15 dvaitamūlam aho duḥkhaṃ nānyat tasyāsti bheṣajam dṛśyam etan mṛṣā sarvaṃ eko 'haṃ cidraso 'malaḥ // Avg_2.16 bodhamātro 'ham ajñānād upadhiḥ kalpito mayā evaṃ vimṛśato nityaṃ nirvikalpe sthitir mama // Avg_2.17 na me bandho 'sti mokṣo vā bhrāntiḥ śāntā nirāśrayā aho mayi sthitaṃ viśvaṃ vastuto na mayi sthitam // Avg_2.18 saśarīram idaṃ viśvaṃ na kiṃcid iti niścitam śuddhacinmātra ātmā ca tat kasmin kalpanādhunā // Avg_2.19 śarīraṃ svarganarakau bandhamokṣau bhayaṃ tathā kalpanāmātram evaitat kiṃ me kāryaṃ cidātmanaḥ // Avg_2.20 aho janasamūhe 'pi na dvaitaṃ paśyato mama araṇyam iva saṃvṛttaṃ kva ratiṃ karavāṇy aham // Avg_2.21 nāham deho na me deho jīvo nāham, ahaṃ hi cit ayam eva hi me bandha āsīt yā jīvite spṛhā // Avg_2.22 aho bhuvanakallolair vicitrair drāk samutthitam mayy anantamahāmbhodhau cittavāte samudyate // Avg_2.23 mayy anantamahāmbhodhau cittavāte praśāmyati abhāgyāj jīvavaṇijo jagat poto vinaśvaraḥ // Avg_2.24 mayy anantamahāmbhodhav āścaryaṃ jīvavīcayaḥ udyanti ghnanti khelanti praviśanti svabhāvataḥ // Avg_2.25 avināśinam ātmānam ekaṃ vijñāya tattvataḥ tavātmajñasya dhīrasya katham arthārjane ratiḥ // Avg_3.1 ātmājñānād aho prītir viṣayabhramagocare śukter ajñānato lobho yathā rajatavibhrame // Avg_3.2 viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare so 'ham asmīti vijñāya, kiṃ dīna iva dhāvasi // Avg_3.3 śrutvāpi śuddhacaitanyam ātmānam atisundaram upasthetyantasaṃsakto mālinyam adhigacchati // Avg_3.4 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani muner jānata āścaryaṃ mamatvam anuvartate // Avg_3.5 āsthitaḥ paramādvaitaṃ mokṣārthe 'pi vyavasthitaḥ āścaryaṃ kāmavaśago vikalaḥ keliśikṣayā // Avg_3.6 udbhūtaṃ jñānadurmitram avadhāryātidurbalaḥ āścaryaṃ kāmam ākāṅkṣet kālam antam anuśritaḥ // Avg_3.7 ihāmutra viraktasya nityānityavivekinaḥ āścaryaṃ mokṣakāmasya mokṣād eva vibhīṣikā // Avg_3.8 dhīras tu bhojyamāno 'pi pīḍyamāno 'pi sarvadā ātmānaṃ kevalaṃ paśyan na tuṣyati na kupyati // Avg_3.9 ceṣṭamānaṃ śarīraṃ svaṃ paśyaty anyaśarīravat saṃstave cāpi nindāyāṃ kathaṃ kṣubhyet mahāśayaḥ // Avg_3.10 māyāmātram idaṃ viśvaṃ paśyan vigatakautukaḥ api sannihite mṛtyau kathaṃ trasyati dhīradhīḥ // Avg_3.11 niḥspṛhaṃ mānasaṃ yasya nairāśye 'pi mahātmanaḥ tasyātmajñānatṛptasya tulanā kena jāyate // Avg_3.12 svabhāvād eva jānāno dṛśyam etan na kiṃcana idaṃ grāhyam idaṃ tyājyaṃ sa kiṃ paśyati dhīradhīḥ // Avg_3.13 antastyaktakaṣāyasya nirdvandvasya nirāśiṣaḥ yadṛcchayāgato bhogo na duḥkhāya na tuṣṭaye // Avg_3.14 hantātmajñasya dhīrasya khelato bhogalīlayā na hi saṃsāravāhīkair mūḍaiḥ saha samānatā // Avg_4.1 yat padaṃ prepsavo dīnāḥ śakrādyāḥ sarvadevatāḥ aho tatra sthito yogī na harṣam upagacchati // Avg_4.2 tajjñasya puṇyapāpābhyāṃ sparśo hy antar na jāyate na hy ākāśasya dhūmena dṛśyamānāpi saṅgati // Avg_4.3 ātmaivedaṃ jagat sarvaṃ jñātaṃ yena mahātmanā yadṛcchayā varttamānaṃ taṃ niṣeddhuṃ kṣameta kaḥ // Avg_4.4 ābrahmastambaparyante bhūtagrāme caturvidhe vijñasyaiva hi sāmarthyam icchānicchāvivarjane // Avg_4.5 ātmānam advayaṃ kaścij jānāti jagad īśvaraṃ yad vetti tat sa kurute na bhayaṃ tasya kutracit // Avg_4.6 na te saṅgo 'sti kenāpi kiṃ śuddhas tyaktum icchasi saṅghātavilayaṃ kurvann evam eva layaṃ vraja // Avg_5.1 udeti bhavato viśvaṃ vāridher iva budbudaḥ iti jñatvaikam ātmānam evam eva layaṃ vraja // Avg_5.2 pratyakṣam apy avastutvād viśvaṃ nāsty amale tvayi rajjusarpa iva vyaktam evam eva layaṃ vraja // Avg_5.3 samaduḥkhasukhaḥ pūrṇa āśānairāśyayoḥ samaḥ samajīvitamṛtyuḥ sann evam eva layaṃ vraja // Avg_5.4 ākāśavad ananto 'haṃ ghaṭavat prakṛtaṃ jagat iti jñānaṃ tathaitasya na tyāgo na graho layaḥ // Avg_6.1 mahodadhir ivāhaṃ sa prapañco vīcisaṃnibhaḥ iti jñānaṃ tathaitasya na tyāgo na graho layaḥ // Avg_6.2 ahaṃ sa śuktisaṅkāśo rūpyavad viśvakalpanā iti jñānaṃ tathaitasya na tyāgo na graho layaḥ // Avg_6.3 ahaṃ vā sarvabhūteṣu sarvabhūtāny atho mayi iti jñānaṃ tathaitasya na tyāgo na graho layaḥ // Avg_6.4 mayy anantamahāmbhodhau viśvapota itastataḥ bhramati svāntavātena na mamāsty asahiṣṇutā // Avg_7.1 mayy anantamahāmbhodhau jagadvīciḥ svabhāvataḥ udetu vastam āyātu na me vṛddhir na ca kṣatiḥ // Avg_7.2 mayy anantamahāmbhodhau viśvaṃ nāma vikalpanā atiśānto nirākāra etad evāham āsthitaḥ // Avg_7.3 nātmā bhāveṣu no bhāvas tatrānante niranjane ity asakto 'spṛhaḥ śānta etad evāham āstitaḥ // Avg_7.4 aho cinmātram evāham indrajālopamaṃ jagat ato mama kathaṃ kutra heyopādeyakalpanā // Avg_7.5 tadā bandho yadā cittaṃ kiṃcid vāñchati ṣocati kiṃcin muñcati gṛhṇāti kiṃcid dhṛṣyati kupyati // Avg_8.1 tadā muktir yadā cittaṃ na vāñchati na śocati na muñcati na gṛhṇāti na hṛṣyati na kupyati // Avg_8.2 tadā bandho yadā cittaṃ saktaṃ kāsv api dṛṣṭiṣu tadā mokṣo yadā cittam asaktaṃ sarvadṛṣṭiṣu // Avg_8.3 yadā nāhaṃ tadā mokṣo yadāhaṃ bandhanaṃ tadā matveti helayā kiṃcit mā gṛhāṇa vimuñca mā // Avg_8.4 kṛtākṛte ca dvandvāni kadā śāntāni kasya vā evaṃ jñātveha nirvedād bhava tyāgaparo 'vratī // Avg_9.1 kasyāpi tāta dhanyasya lokaceṣṭāvalokanāt jīvitecchā bubhukṣā ca bubhutsopaśamaḥ gatāḥ // Avg_9.2 anityaṃ sarvam evedaṃ tāpatritayadūṣitam asāraṃ ninditaṃ heyam iti niścitya śāmyati // Avg_9.3 ko 'sau kālo vayaḥ kiṃ vā yatra dvandvāni no nṛṇām tāny upekṣya yathāprāptavartī siddhim avāpnuyāt // Avg_9.4 nānā mataṃ maharṣīṣāṃ sādhūnāṃ yogināṃ tathā dṛṣṭvā nirvedam āpannaḥ ko na śāmyati mānavaḥ // Avg_9.5 kṛtvā mūrtiparijñānaṃ caitanyasya na kiṃ guruḥ nirvedasamatāyuktyā yas tārayati saṃsṛteḥ // Avg_9.6 paśya bhūtavikārāṃs tvaṃ bhūtamātrān yathārthataḥ tatkṣaṇād bandhanirmuktaḥ svarūpastho bhaviṣyasi // Avg_9.7 vāsanā eva saṃsāra iti sarvā vimuñca tāḥ tattyāgo vāsanātyāgāt sthitir adya yathā tathā // Avg_9.8 vihāya vairiṇaṃ kāmam arthaṃ cānarthasaṅkulam dharmam apy etayor hetuṃ sarvatrānādaraṃ kuru // Avg_10.1 svapnendrajālavat paśya dināni trīṇi pañca vā mitrakṣetradhanāgāradāradāyādisampadaḥ // Avg_10.2 yatra yatra bhavet tṛṣṇā, saṃsāraṃ viddhi tatra vai prauḍhavairāgyam āśritya vītatṛṣṇaḥ sukhī bhava // Avg_10.3 tṛṣṇāmātrātmako bandhas, tannāśo mokṣa ucyate bhavāsaṃsaktimātreṇa prāptituṣṭir muhurmuhuḥ // Avg_10.4 tvam ekaś cetanaḥ śuddho jaḍaṃ viśvam asat tathā avidyāpi na kiṃcit sā kā bubhutsā tathāpi te // Avg_10.5 rājyaṃ sutāḥ kalatrāṇi śarīrāṇi sukhāni ca saṃsaktasyāpi naṣṭāni tava janmani janmani // Avg_10.6 alam arthena kāmena sukṛtenāpi karmaṇā ebhyaḥ saṃsārakāntāre na viśrāntam abhūn manaḥ // Avg_10.7 kṛtaṃ na kati janmāni kāyena manasā girā duḥkham āyāsadaṃ karma tad adyāpy uparamyatām // Avg_10.8 bhāvābhāvavikāraś ca svabhāvād iti niścayī nirvikāro gatakleśaḥ sukhenaivopaśāmyati // Avg_11.1 īśvaraḥ sarvanirmātā nehānya iti niścayī antargalitasarvāśaḥ śāntaḥ kvāpi na sajjate // Avg_11.2 āpadaḥ sampadaḥ kāle daivād eveti niścayī tṛptaḥ svasthendriyo nityaṃ na vāñchati na śocati // Avg_11.3 sukhaduḥkhe janmamṛtyū daivād eveti niścayī sādhyādarśī nirāyāsaḥ kurvann api na lipyate // Avg_11.4 cintayā jāyate duḥkhaṃ nānyatheheti niścayī tayā hīnaḥ sukhī śāntaḥ sarvatra galitaspṛhaḥ // Avg_11.5 nāhaṃ deho na me deho bodho 'ham iti niścayī kaivalyam iva saṃprāpto na smaraty akṛtaṃ kṛtam // Avg_11.6 ābrahmastambaparyantam aham eveti niścayī nirvikalpaḥ śuciḥ śāntaḥ prāptāprāptavinirvṛtaḥ // Avg_11.7 nānāścaryam idaṃ viśvaṃ na kiṃcid iti niścayī nirvāsanaḥ sphūrtimātro na kiṃcid iva śāmyati // Avg_11.8 kāyakṛtyāsahaḥ pūrvaṃ tato vāgvistarāsahaḥ atha cintāsahas tasmād evam evāham āsthitaḥ // Avg_12.1 prītyabhāvena śabdāder adṛśyatvena cātmanaḥ vikṣepaikāgrahṛdaya evam evāhaṃ āsthitaḥ // Avg_12.2 samādhyāsādivikṣiptau vyavahāraḥ samādhaye evaṃ vilokya niyamam evam evāham āsthitaḥ // Avg_12.3 heyopādeyavirahād evaṃ harṣaviṣādayoḥ abhāvād adya he brahmann evam evāham āsthitaḥ // Avg_12.4 āśramānāśramaṃ dhyānaṃ cittasvīkṛtavarjanam vikalpaṃ mama vīkṣyaitair evam evāham āsthitaḥ // Avg_12.5 karmānuṣṭhānam ajñānād yathaivoparamas tathā buddhvā saṃyag idaṃ tattvam evam evāham āsthitaḥ // Avg_12.6 acintyaṃ cintyamāno 'pi cintārūpaṃ bhajaty asau tyaktvā tadbhāvanaṃ tasmād evam evāham āsthitaḥ // Avg_12.7 evam eva kṛtaṃ yena sa kṛtārtho bhaved asau evam eva svabhāvo yaḥ sa kṛtārtho bhaved asau // Avg_12.8 akiṃcanabhavaṃ svāsthyaṃ kaupīnatve 'pi durlabham tyāgādāne vihāyāsmād aham āse yathāsukham // Avg_13.1 kutrāpi khedaḥ kāyasya, jihvā kutrāpi khidyate manaḥ kutrāpi tat tyaktvā puruṣārthe sthitaḥ sukham // Avg_13.2 kṛtaṃ kim api naiva syād iti sañcintya tattvataḥ yadā yat kartum āyāti tat kṛtvāse yathāsukham // Avg_13.3 karmanaiṣkarmyanirbandhabhāvā dehasthayoginaḥ saṃyogāyogavirahād aham āse yathāsukham // Avg_13.4 arthānarthau na me sthityā gatyā na śayanena vā tiṣṭhan gacchan svapan tasmād aham āse yathāsukham // Avg_13.5 svapato nāsti me hāniḥ siddhir yatnavato na vā nāśollāsau vihāyāsmād aham āse yathāsukham // Avg_13.6 sukhādirūpā niyamaṃ bhāveṣv ālokya bhūriśaḥ śubhāśubhe vihāyāsmād aham āse yathāsukham // Avg_13.7 prakṛtyā śūnyacitto yaḥ pramādād bhāvabhāvanaḥ nidrito bodhita iva kṣīṇasaṃsmaraṇo hi saḥ // Avg_14.1 kva dhanāni kva mitrāṇi kva me viṣayadasyavaḥ kva śāstraṃ kva ca vijñānaṃ yadā me galitā spṛhā // Avg_14.2 vijñāte sākṣipuruṣe paramātmani ceśvare nairāśye bandhamokṣe ca na cintā muktaye mama // Avg_14.3 antarvikalpaśūnyasya bahiḥ svacchandacāriṇaḥ bhrāntasyeva daśās tās tās tādṛśā eva jānate // Avg_14.4 yathātathopadeśena kṛtārthaḥ sattvabuddhimān ājīvam api jijñāsuḥ paras tatra vimuhyati // Avg_15.1 mokṣo viṣayavairasyaṃ bandho vaiṣayiko rasaḥ etāvad eva vijñānaṃ yathecchasi tathā kuru // Avg_15.2 vāgmiprājñamahodyogaṃ janaṃ mūkajaḍālasam karoti tattvabodho 'yam atas tyakto bubhukṣubhiḥ // Avg_15.3 na tvaṃ deho na te deho bhoktā kartā na vā bhavān cidrūpo 'si sadā sākṣī nirapekṣaḥ sukhaṃ cara // Avg_15.4 rāgadveṣau manodharmau na manas te kadācana nirvikalpo 'si bodhātmā nirvikāraḥ sukhaṃ cara // Avg_15.5 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani vijñāya nirahaṃkāro nirmamas tvaṃ sukhī bhava // Avg_15.6 viṣvaṃ sphurati yatredaṃ taraṅgā iva sāgare tat tvam eva na sandehaś cinmūrte vijvaro bhava // Avg_15.7 śraddhatsva tāta śraddhatsva nātra mohaṃ kuruṣva bhoḥ jñānasvarūpo bhagavān ātmā tvaṃ prakṛteḥ paraḥ // Avg_15.8 guṇaiḥ saṃveṣṭito dehas tiṣṭhaty āyāti yāti ca ātmā na gantā nāgantā kim enam anuśocasi // Avg_15.9 dehas tiṣṭhatu kalpāntaṃ gacchatv adyaiva vā punaḥ kva vṛddhiḥ kva ca vā hānis tava cinmātrarūpiṇaḥ // Avg_15.10 tvayy anantamahāmbhodhau viśvavīciḥ svabhāvataḥ udetu vāstam āyātu na te vṛddhir na vā kṣatiḥ // Avg_15.11 tāta cinmātrarūpo 'si na te bhinnam idaṃ jagat ataḥ kasya kathaṃ kutra heyopādeyakalpanā // Avg_15.12 ekasminn avyaye śānte cidākāśe 'male tvayi kuto janma kutaḥ karma kuto 'haṃkāra eva ca // Avg_15.13 yat tvaṃ paśyasi tatraikas tvam eva pratibhāsase kiṃ pṛthak bhāsate svarṇāt kaṭakāṅgadanūpuram // Avg_15.14 ayaṃ so 'ham ayam nāhaṃ vibhāgam iti santyaja sarvam ātmeti niścitya niḥsaṅkalpaḥ sukhī bhava // Avg_15.15 tavaivājñānato viśvaṃ tvam ekaḥ paramārthataḥ tvatto 'nyo nāsti saṃsārī nāsaṃsārī ca kaścana // Avg_15.16 bhrāntimātram idaṃ viśvaṃ na kiṃcid iti niścayī nirvāsanaḥ sphūrtimātro na kiṃcid iva śāmyati // Avg_15.17 eka eva bhavāmbhodhāv āsīd asti bhaviṣyati na te bandho 'sti mokṣo vā kṛtakṛtyaḥ sukhaṃ cara // Avg_15.18 mā saṅkalpavikalpābhyāṃ cittaṃ kṣobhaya cinmaya upaśāmya sukhaṃ tiṣṭha svātmany ānandavigrahe // Avg_15.19 tyajaiva dhyānaṃ sarvatra mā kiṃcid dhṛdi dhāraya ātmā tvaṃ mukta evāsi kiṃ vimṛśya kariṣyasi // Avg_15.20 ācakṣva śṛṇu vā tāta nānāśāstrāṇyanekaśaḥ tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte // Avg_16.1 bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te cittaṃ nirastasarvāśam atyarthaṃ rocayiṣyati // Avg_16.2 āyāsāt sakalo duḥkhī nainaṃ jānāti kaścana anenaivopadeśena dhanyaḥ prāpnoti nirvṛtim // Avg_16.3 vyāpāre khidyate yas tu nimeṣonmeṣayor api tasyālasyadhurīṇasya sukhaṃ nānyasya kasyacit // Avg_16.4 idaṃ kṛtam idaṃ neti dvandvair muktaṃ yadā manaḥ dharmārthakāmamokṣeṣu nirapekṣaṃ tadā bhavet // Avg_16.5 virakto viṣayadveṣṭā rāgī viṣayalolupaḥ grahamokṣavihīnas tu na virakto na rāgavān // Avg_16.6 heyopādeyatā tāvat saṃsāraviṭapāṅkuraḥ spṛhā jīvati yāvad vai nirvicāradaśāspadam // Avg_16.7 pravṛttau jāyate rāgo nirvṛttau dveṣa eva hi nirdvandvo bālavad dhīmān evam eva vyavasthitaḥ // Avg_16.8 hātum icchati saṃsāraṃ rāgī duḥkhajihāsayā vītarāgo hi nirduḥkhas tasminn api na khidyati // Avg_16.9 yasyābhimāno mokṣe 'pi dehe 'pi mamatā tathā na ca jñānī na vā yogī kevalaṃ duḥkhabhāg asau // Avg_16.10 haro yady upadeṣṭā te hariḥ kamalajo 'pi vā tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte // Avg_16.11 tena jñānaphalaṃ prāptaṃ yogābhyāsaphalaṃ tathā tṛptaḥ svacchendriyo nityam ekākī ramate tu yaḥ // Avg_17.1 na kadācij jagaty asmiṃs tattvajño hanta khidyati yata ekena tenedaṃ pūrṇaṃ brahmāṇḍamaṇḍalam // Avg_17.2 na jātu viṣayāḥ ke 'pi svārāmaṃ harṣayanty amī sallakīpallavaprītam ivebhaṃ nimbapallavāḥ // Avg_17.3 yas tu bhogeṣu bhukteṣu na bhavaty adhivāsitaḥ abhukteṣu nirākāṅkṣī tādṛśo bhavadurlabhaḥ // Avg_17.4 bubhukṣur iha saṃsāre mumukṣur api dṛśyate bhogamokṣanirākāṅkṣī viralo hi mahāśāyaḥ // Avg_17.5 dharmārthakāmamokṣeṣu jīvite maraṇe tathā kasyāpy udāracittasya heyopādeyatā na hi // Avg_17.6 vāñchā na viśvavilaye na dveṣas tasya ca sthitau yathā jīvikayā tasmād dhanya āste yathā sukhaṃ // Avg_17.7 kṛtārtho 'nena jñānenety evaṃ galitadhīḥ kṛtī paśyan śṛṇvan spṛśan jighrann aśnann aste yathā sukhaṃ // Avg_17.8 śūnyā dṛṣṭir vṛthā ceṣṭā vikalānīndriyāṇi ca na spṛhā na viraktir vā kṣīṇasaṃsārasāgare // Avg_17.9 na jagarti na nidrāti nonmīlati na mīlati aho paradaśā kvāpi vartate muktacetasaḥ // Avg_17.10 sarvatra dṛśyate svasthaḥ sarvatra vimalāśayaḥ samastavāsanā mukto muktaḥ sarvatra rājate // Avg_17.11 paśyan śṛṇvan spṛśan jighrann aśnan gṛhṇan vadanvrajan īhitānīhitair mukto mukta eva mahāśayaḥ // Avg_17.12 na nindati na ca stauti na hṛṣyati na kupyati na dadāti na gṛhṇāti muktaḥ sarvatra nīrasaḥ // Avg_17.13 sānurāgāṃ striyaṃ dṛṣṭvā mṛtyuṃ vā samupasthitam avihvalamanāḥ svastho mukta eva mahāśayaḥ // Avg_17.14 sukhe duḥkhe nare nāryāṃ saṃpatsu ca vipatsu ca viśeṣo naiva dhīrasya sarvatra samadarśinaḥ // Avg_17.15 na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā nāścaryaṃ naiva ca kṣobhaḥ kṣīṇasaṃsaraṇe nare // Avg_17.16 na mukto viṣayadveṣṭā na vā viṣayalolupaḥ asaṃsaktamanā nityaṃ prāptāprāptam upāśnute // Avg_17.17 samādhānāsamādhānahitāhitavikalpanāḥ śūnyacitto na jānāti kaivalyam iva saṃsthitaḥ // Avg_17.18 nirmamo nirahaṃkāro na kiṃcid iti niścitaḥ antargalitasarvāśaḥ kurvann api karoti na // Avg_17.19 manaḥprakāśasammohasvapnajāḍyavivarjitaḥ daśāṃ kām api saṃprāpto bhaved galitamānasaḥ // Avg_17.20 yasya bodhodaye tāvat svapnavad bhavati bhramaḥ tasmai sukhaikarūpāya namaḥ śāntāya tejase // Avg_18.1 arjayitvākhilān arthān bhogān āpnoti puṣkalān na hi sarvaparityāgam antareṇa sukhī bhavet // Avg_18.2 kartavyaduḥkhamārtaṇḍajvālād agdhāntarātmanaḥ kutaḥ praśamapīyūṣadhārāsāram ṛte sukham // Avg_18.3 bhavo 'yaṃ bhāvanāmātro na kiṃcit paramarthataḥ nāsty abhāvaḥ svabhāvanāṃ bhāvābhāvavibhāvinām // Avg_18.4 na dūraṃ na ca saṅkocāl labdham evātmanaḥ padam nirvikalpaṃ nirāyāsaṃ nirvikāraṃ nirañjanam // Avg_18.5 vyāmohamātraviratau svarūpādānamātrataḥ vītaśokā virājante nirāvaraṇadṛṣṭayaḥ // Avg_18.6 samastaṃ kalpanāmātram ātmā muktaḥ sanātanaḥ iti vijñāya dhīro hi kim abhyasyati bālavat // Avg_18.7 ātmā brahmeti niścitya bhāvābhāvau ca kalpitau niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kiṃ // Avg_18.8 ayaṃ so 'ham ayaṃ nāham iti kṣīṇā vikalpanāḥ sarvam ātmeti niścitya tūṣṇībhūtasya yoginaḥ // Avg_18.9 na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā na sukhaṃ na ca vā duḥkham upaśāntasya yoginaḥ // Avg_18.10 svārājye bhaikṣavṛttau ca lābhālābhe jane vane nirvikalpasvabhāvasya na viṣeso 'sti yoginaḥ // Avg_18.11 kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā idaṃ kṛtam idaṃ neti dvandvair muktasya yoginaḥ // Avg_18.12 kṛtyaṃ kim api naivāsti na kāpi hṛdi rañjanā yathājīvanam eveha jīvanmuktasya yoginaḥ // Avg_18.13 kva mohaḥ kva ca vā viśvaṃ kva tad dhyānaṃ kva muktatā sarvasaṅkalpasīmāyāṃ viśrāntasya mahātmanaḥ // Avg_18.14 yena viśvam idaṃ dṛṣṭaṃ sa nāstīti karotu vai nirvāsanaḥ kiṃ kurute paśyann api na paśyati // Avg_18.15 yena dṛṣṭaṃ paraṃ brahma so 'haṃ brahmeti cintayet kiṃ cintayati niścinto dvitīyaṃ yo na paśyati // Avg_18.16 dṛṣṭo yenātmavikṣepo nirodhaṃ kurute tv asau udāras tu na vikṣiptaḥ sādhyābhāvāt karoti kim // Avg_18.17 dhīro lokaviparyasto varttamāno 'pi lokavat na samādhiṃ na vikṣepaṃ na lepaṃ svasya paśyati // Avg_18.18 bhāvābhāvavihīno yas tṛpto nirvāsano budhaḥ naiva kiṃcit kṛtaṃ tena lokadṛṣṭyā vikurvatā // Avg_18.19 pravṛttau vā nirvṛttau vā naiva dhīrasya durgrahaḥ yadā yat kartum āyāti tatkṛtvā tiṣṭhataḥ sukham // Avg_18.20 nirvāsano nirālambaḥ svacchando muktabandhanaḥ kṣiptaḥ saṃskāravātena ceṣṭate śuṣkaparṇavat // Avg_18.21 asaṃsārasya tu kvāpi na harṣo na viṣāditā sa śītalamanā nityaṃ videha iva rājate // Avg_18.22 kutrāpi na jihāsāsti nāśo vāpi na kutracit ātmārāmasya dhīrasya śītalācchatarātmanaḥ // Avg_18.23 prakṛtyā śūnyacittasya kurvato 'sya yadṛcchayā prākṛtasyeva dhīrasya na māno nāvamānatā // Avg_18.24 kṛtaṃ dehena karmedaṃ na mayā śuddharūpiṇā iti cintānurodhī yaḥ kurvann api karoti na // Avg_18.25 atadvādīva kurute na bhaved api bāliśaḥ jīvanmuktaḥ sukhī śrīmān saṃsarann api śobhate // Avg_18.26 nānāvicārasuśrānto dhīro viśrāntim āgataḥ na kalpate na jānāti na śṛṇoti na paśyati // Avg_18.27 asamādher avikṣepān na mumukṣur na cetaraḥ niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ // Avg_18.28 yasyāntaḥ syād ahaṅkāro na karoti karoti saḥ nirahaṅkāradhīreṇa na kiṃcid akṛtaṃ kṛtam // Avg_18.29 nodvignaṃ na ca santuṣṭam akartṛ spandavarjitam nirāśaṃ gatasandehaṃ cittaṃ muktasya rājate // Avg_18.30 nirdhyātuṃ ceṣṭituṃ vāpi yac cittaṃ na pravarttate nirnimittam idaṃ kin tu nirdhyāyati viceṣṭate // Avg_18.31 tattvaṃ yathārtham ākarṇya mandaḥ prāpnoti mūḍhatām atha vāyāti saṅkocam amūḍhaḥ ko 'pi mūḍhavat // Avg_18.32 ekāgratā nirodho vā mūḍhair abhyasyate bhṛśam dhīrāḥ kṛtyaṃ na paśyanti suptavat svapade sthitāḥ // Avg_18.33 aprayatnāt prayatnād vā mūḍho nāpnoti nirvṛtim tattvaniścayamātreṇa prājño bhavati nirvṛtaḥ // Avg_18.34 śuddhaṃ buddhaṃ priyaṃ pūrṇaṃ niṣprapañcaṃ nirāmayam ātmānaṃ taṃ na jānanti tatrābhyāsaparā janāḥ // Avg_18.35 nāpnoti karmaṇā mokṣaṃ vimūḍho 'bhyāsarūpiṇā dhanyo vijñānamātreṇa muktas tiṣṭhaty avikriyaḥ // Avg_18.36 mūḍho nāpnoti tad brahma yato bhavitum icchati anicchann api dhīro hi parabrahmasvarūpabhāk // Avg_18.37 nirādhārā grahavyagrā mūḍhāḥ saṃsārapoṣakāḥ etasyānarthamūlasya mūlacchedaḥ kṛto budhaiḥ // Avg_18.38 na śāntiṃ labhate mūḍho yataḥ śamitum icchati dhīras tattvaṃ viniścitya sarvadā śāntamānasaḥ // Avg_18.39 kvātmano darśanaṃ tasya yad dṛṣṭam avalambate dhīrās taṃ taṃ na paśyanti paśyanty ātmānam avyayam // Avg_18.40 kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai svārāmasyaiva dhīrasya sarvadāsāv akṛtrimaḥ // Avg_18.41 bhāvasya bhāvakaḥ kaścin na kiṃcid bhāvako 'paraḥ ubhayābhāvakaḥ kaścid evam eva nirākulaḥ // Avg_18.42 śuddham advayam ātmānaṃ bhāvayanti kubuddhayaḥ na tu jānanti saṃmohād yāvajjīvam anirvṛtāḥ // Avg_18.43 mumukṣor buddhir ālambam antareṇa na vidyate nirālambaiva niṣkāmā buddhir muktasya sarvadā // Avg_18.44 viṣayadvīpino vīkṣya cakitāḥ śaraṇārthinaḥ viśanti jhaṭiti kroḍaṃ nirodhaikāgryasiddhaye // Avg_18.45 nirvāsanaṃ hariṃ dṛṣṭvā tūṣṇīṃ viṣayadantinaḥ palāyante na śaktās te sevante kṛtacāṭavaḥ // Avg_18.46 na muktikārikāṃ dhatte niḥśaṅko yuktamānasaḥ paśyañ chṛṇvan spṛśañ jighrann aśnann āste yathāsukham // Avg_18.47 vastuśravaṇamātreṇa śuddhabuddhir nirākulaḥ naivācāramanācāram audāsyaṃ vā prapaśyati // Avg_18.48 yadā yat kartum āyāti tadā tatkurute ṛjuḥ śubhaṃ vāpy aśubhaṃ vāpi tasya ceṣṭā hi bālavat // Avg_18.49 svātantryāt sukham āpnoti svātantryāl labhate param svātantryān nirvṛtiṃ gacchet svātantryāt paramaṃ padam // Avg_18.50 akartṛtvam abhoktṛtvaṃ svātmano manyate yadā tadā kṣīṇā bhavanty eva samastāś cittavṛttayaḥ // Avg_18.51 ucchṛṅkhalāpy akṛtikā sthitir dhīrasya rājate na tu saspṛhacittasya śāntir mūḍhasya kṛtrimā // Avg_18.52 vilasanti mahābhogair viśanti girigahvarān nirastakalpanā dhīrā abaddhā muktabuddhayaḥ // Avg_18.53 śrotriyaṃ devatāṃ tīrtham aṅganāṃ bhūpatiṃ priyam dṛṣṭvā sampūjya dhīrasya na kāpi hṛdi vāsanā // Avg_18.54 bhṛtyaiḥ putraiḥ kalatraiś ca dauhitraiś cāpi gotrajaiḥ vihasya dhikkṛto yogī na yāti vikṛtiṃ manāk // Avg_18.55 santuṣṭo 'pi na santuṣṭaḥ khinno 'pi na ca khidyate tasyāścaryadaśāṃ tāṃ tāṃ tādṛśā eva jānate // Avg_18.56 kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ śūnyākārā nirākārā nirvikārā nirāmayāḥ // Avg_18.57 akurvann api saṃkṣobhād vyagraḥ sarvatra mūḍhadhīḥ kurvann api tu kṛtyāni kuśalo hi nirākulaḥ // Avg_18.58 sukham āste sukhaṃ śete sukham āyāti yāti ca sukhaṃ vakti sukhaṃ bhuṅkte vyavahāre 'pi śāntadhīḥ // Avg_18.59 svabhāvād yasya naivārtir lokavad vyavahāriṇaḥ mahāhrada ivākṣobhyo gatakleśaḥ suśobhate // Avg_18.60 nivṛttir api mūḍhasya pravṛttir upajāyate pravṛttir api dhīrasya nivṛttiphalabhāginī // Avg_18.61 parigraheṣu vairāgyaṃ prāyo mūḍhasya dṛśyate dehe vigalitāśasya kva rāgaḥ kva virāgatā // Avg_18.62 bhāvanābhāvanāsaktā dṛṣṭir mūḍhasya sarvadā bhāvyabhāvanayā sā tu svasthasyādṛṣṭirūpiṇī // Avg_18.63 sarvārambheṣu niṣkāmo yaś cared bālavan muniḥ na lepas tasya śuddhasya kriyamāṇe 'pi karmaṇi // Avg_18.64 sa eva dhanya ātmajñaḥ sarvabhāveṣu yaḥ samaḥ paśyan śṛṇvan spṛśan jighrann aśnan nistarṣamānasaḥ // Avg_18.65 kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanam ākāśasyeva dhīrasya nirvikalpasya sarvadā // Avg_18.66 sa jayaty arthasaṃnyāsī pūrṇasvarasavigrahaḥ akṛtrimo 'navacchinne samādhir yasya vartate // Avg_18.67 bahunātra kim uktena jñātatattvo mahāśayaḥ bhogamokṣanirākāṅkṣī sadā sarvatra nīrasaḥ // Avg_18.68 mahadādi jagaddvaitaṃ nāmamātravijṛmbhitam vihāya śuddhabodhasya kiṃ kṛtyam avaśiṣyate // Avg_18.69 bhramabhūtam idaṃ sarvaṃ kiṃcin nāstīti niścayī alakṣyasphuraṇaḥ śuddhaḥ svabhāvenaiva śāmyati // Avg_18.70 śuddhasphuraṇarūpasya dṛśyabhāvam apaśyataḥ kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo 'pi vā // Avg_18.71 sphurato 'nantarūpeṇa prakṛtiṃ ca na paśyataḥ kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāditā // Avg_18.72 buddhiparyantasaṃsāre māyāmātraṃ vivartate nirmamo nirahaṅkāro niṣkāmaḥ śobhate budhaḥ // Avg_18.73 akṣayaṃ gatasantāpam ātmānaṃ paśyato muneḥ kva vidyā ca kva vā viśvaṃ kva deho 'haṃ mameti vā // Avg_18.74 nirodhādīni karmāṇi jahāti jaḍadhīr yadi manorathān pralāpāṃś ca kartum āpnoty atatkṣaṇāt // Avg_18.75 mandaḥ śrutvāpi tadvastu na jahāti vimūḍhatām nirvikalpo bahiryatnād antarviṣayalālasaḥ // Avg_18.76 jñānād galitakarmā yo lokadṛṣṭyāpi karmakṛt nāpnoty avasaraṃ kartuṃ vaktum eva na kiṃcana // Avg_18.77 kva tamaḥ kva prakāśo vā hānaṃ kva ca na kiṃcana nirvikārasya dhīrasya nirātaṅkasya sarvadā // Avg_18.78 kva dhairyaṃ kva vivekitvaṃ kva nirātaṅkatāpi vā anirvācyasvabhāvasya niḥsvabhāvasya yoginaḥ // Avg_18.79 na svargo naiva narako jīvanmuktir na caiva hi bahunātra kim uktena yogadṛṣṭyā na kiṃcana // Avg_18.80 naiva prārthayate lābhaṃ nālābhenānuśocati dhīrasya śītalaṃ cittam amṛtenaiva pūritam // Avg_18.81 na śāntaṃ stauti niṣkāmo na duṣṭam api nindati samaduḥkhasukhas tṛptaḥ kiṃcit kṛtyaṃ na paśyati // Avg_18.82 dhīro na dveṣṭi saṃsāram ātmānaṃ na didṛkṣati harṣāmarṣavinirmukto na mṛto na ca jīvati // Avg_18.83 niḥsnehaḥ putradārādau niṣkāmo viṣayeṣu ca niścintaḥ svaśarīre 'pi nirāśaḥ śobhate budhaḥ // Avg_18.84 tuṣṭiḥ sarvatra dhīrasya yathāpatitavartinaḥ svacchandaṃ carato deśān yatrāstamitaśāyinaḥ // Avg_18.85 patatūdetu vā deho nāsya cintā mahātmanaḥ svabhāvabhūmiviśrāntivismṛtāśeṣasaṃsṛteḥ // Avg_18.86 akiṃcanaḥ kāmacāro nirdvandvaś chinnasaṃśayaḥ asaktaḥ sarvabhāveṣu kevalo ramate budhaḥ // Avg_18.87 nirmamaḥ śobhate dhīraḥ samaloṣṭāśmakāñcanaḥ subhinnahṛdayagranthir vinirdhūtarajastamaḥ // Avg_18.88 sarvatrānavadhānasya na kiṃcid vāsanā hṛdi muktātmano vitṛptasya tulanā kena jāyate // Avg_18.89 jānann api na jānāti paśyann api na paśyati bruvann api na ca brūte ko 'nyo nirvāsanād ṛte // Avg_18.90 bhikṣur vā bhūpatir vāpi yo niṣkāmaḥ sa śobhate bhāveṣu galitā yasya śobhanāśobhanā matiḥ // Avg_18.91 kva svācchandyaṃ kva saṅkocaḥ kva vā tattvaviniścayaḥ nirvyājārjavabhūtasya caritārthasya yoginaḥ // Avg_18.92 ātmaviśrāntitṛptena nirāśena gatārtinā antar yad anubhūyeta tat kathaṃ kasya kathyate // Avg_18.93 supto 'pi na suṣuptau ca svapne 'pi śayito na ca jāgare 'pi na jāgarti dhīras tṛptaḥ pade pade // Avg_18.94 jñaḥ sacinto 'pi niścintaḥ sendriyo 'pi nirindriyaḥ sabuddhir api nirbuddhiḥ sāhaṅkāro 'nahaṃkṛtiḥ // Avg_18.95 na sukhī na ca vā duḥkhī na virakto na saṅgavān na mumukṣur na vā mukto na kiṃcin na ca kiṃcana // Avg_18.96 vikṣepe 'pi na vikṣiptaḥ samādhau na samādhimān jāḍye 'pi na jaḍo dhanyaḥ pāṇḍitye 'pi na paṇḍitaḥ // Avg_18.97 mukto yathāsthitisvasthaḥ kṛtakartavyanirvṛtaḥ samaḥ sarvatra vaitṛṣṇyān na smaraty akṛtaṃ kṛtam // Avg_18.98 na prīyate vandyamāno nindyamāno na kupyati naivodvijati maraṇe jīvane nābhinandati // Avg_18.99 na dhāvati janākīrṇaṃ nāraṇyam upaśāntadhīḥ yathātathā yatratatra sama evāvatiṣṭhate // Avg_18.100 tattvavijñānasandaṃśam ādāya hṛdayodarāt nānāvidhaparāmarśaśalyoddhāraḥ kṛto mayā // Avg_19.1 kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā kva dvaitaṃ kva ca vādvaitaṃ svamahimni sthitasya me // Avg_19.2 kva bhūtaṃ kva bhaviṣyad vā vartamānam api kva vā kva deśaḥ kva ca vā nityaṃ svamahimni sthitasya me // Avg_19.3 kva cātmā kva ca vānātmā kva śubhaṃ kvāsubhaṃ yathā kva cintā kva ca vācintā svamahimni sthitasya me // Avg_19.4 kva svapnaḥ kva suṣuptir vā kva ca jāgaraṇaṃ tathā kva turiyaṃ bhayaṃ vāpi svamahimni sthitasya me // Avg_19.5 kva dūraṃ kva samīpaṃ vā bahyaṃ kvābhyantaraṃ kva vā kva sthūlaṃ kva ca vā sūkṣmaṃ svamahimni sthitasya me // Avg_19.6 kva mṛtyurjīvitaṃ vā kva lokāḥ kvāsya kva laukikam kva layaḥ kva samādhir vā svamahimni sthitasya me // Avg_19.7 alaṃ trivargakathayā yogasya kathayāpy alam alaṃ vijñānakathayā viśrāntasya mamātmani // Avg_19.8 kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ kva śūnyaṃ kva ca nairāśyaṃ matsvarūpe nirañjane // Avg_20.1 kva śāstraṃ kvātmavijñānaṃ kva vā nirviṣayaṃ manaḥ kva tṛptiḥ kva vitṛṣṇatvaṃ gatadvandvasya me sadā // Avg_20.2 kva vidyā kva ca vāvidyā kvāhaṃ kvedaṃ mama kva vā kva bandhaḥ kva ca vā mokṣaḥ svarūpasya kva rūpitā // Avg_20.3 kva prārabdhāni karmāṇi jīvanmuktir api kva vā kva tad videhakaivalyaṃ nirviśeṣasya sarvadā // Avg_20.4 kva kartā kva ca vā bhoktā niṣkriyaṃ sphuraṇaṃ kva vā kvāparokṣaṃ phalaṃ vā kva niḥsvabhāvasya me sadā // Avg_20.5 kva lokaḥ kva mumukṣur vā kva yogī jñānavān kva vā kva baddhaḥ kva ca vā muktaḥ svasvarūpe 'ham advaye // Avg_20.6 kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanam kva sādhakaḥ kva siddhir vā svasvarūpe 'ham advaye // Avg_20.7 kva pramātā pramāṇaṃ vā kva prameyaṃ kva ca pramā kva kiṃcit kva na kiṃcid vā sarvadā vimalasya me // Avg_20.8 kva vikṣepaḥ kva caikagryaṃ kva nirbodhaḥ kva mūḍhatā kva harṣaḥ kva viṣādo vā sarvadā niṣkriyasya me // Avg_20.9 kva caiṣa vyavahāro vā kva ca sā paramārthatā kva sukhaṃ kva ca vā dukhaṃ nirvimarśasya me sadā // Avg_20.10 kva māyā kva ca saṃsāraḥ kva prītir viratiḥ kva vā kva jīvaḥ kva ca tadbrahma sarvadā vimalasya me // Avg_20.11 kva pravṛttir nirvṛttir vā kva muktiḥ kva ca bandhanam kūṭasthanirvibhāgasya svasthasya mama sarvadā // Avg_20.12 kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca vā guruḥ kva cāsti puruṣārtho vā nirupādheḥ śivasya me // Avg_20.13 kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayam bahunātra kim uktena kiṃcin nottiṣṭhate mama // Avg_20.14