Ṛgvidhāna # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_RgvidhAna.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Muneo Tokunaga ## Contribution: Muneo Tokunaga ## Date of this version: 2020-07-31 ## Source: - M.S. Bhat. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Ṛgvidhāna = RgV, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from rgvidh_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Rgvidhana Based on the edition by M.S. Bhat Input by Muneo Tokunaga ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text atha.ṛgvidhānam svayambhuve.brahmaṇe.viśvagoptre.namaskṛtvā.mantradṛgbhyas.tathaiva./ vivakṣur.asmy.ṛgvidhānam.purāṇam.purādṛṣṭam.ṛṣibhir.mantra.dṛgbhiḥ.// RgV_1,1.1 mantrebhyo.mantra.dṛgbhyaś.ca.samāmnāyānupūrvaśaḥ./ karmaṇām.ṛṣi.dṛṣṭānām.vidhim.provāca.śaunakaḥ.// RgV_1,1.2 ṛṣibhir.vividhā.mantrā.dṛṣṭā.dṛṣṭa.prayojanāḥ./ prayojanāya.coddiṣṭās.tasmiṃs.tasmin.pradarśitāḥ.// RgV_1,1.3 nānārthāni.ca.karmāṇi.śānti.puṣṭy.āśrayāṇi.ca./ siddhayaś.ca.tapo.mūlāḥ.śraddadhānasya.kurvataḥ.// RgV_1,1.4 stuty.ādayo.ye.vikārāḥ.pradiṣṭās.tathā.arthavādā.rkṣu.sūkteṣu.caiva./ yair..yaiḥ.kāmair.ṛṣir.devatāś.ca.tuṣṭūṣyante..tān..śṛṇuṣva.ucyamānān.// RgV_1,1.5 āyuḥ.svargo.draviṇam.sūnavaś.ca.caturvidham.proktam.āśāsyam.agre./ anye.kāmāḥ.śataśaḥ.sampradiṣṭāḥ.saṃstuvadbhir.ṛṣibhir.devatāś.ca.// RgV_1,1.6 siddhā.mantrā.vidhinā.brāhmaṇasya.phalam.yacchanti.vidhivat.prayuktāḥ./ satyam.teṣām.sādhanam.samyamaś.ca.śamas.titikṣā.anasūyā.damaś.ca.// RgV_1,2.7 tasmād.dvijaḥ.praśānta.ātmā.japa.homa.parāyaṇaḥ./ tapasy.adhyayane.yukto.bhaved.bhūta.anukampakaḥ.// RgV_1,2.8 kṣatriyo.bāhu.vīryeṇa.tared.āpadam.ātmanaḥ./ dhanena.vaiśya.śūdrau.tu.japa.homair.dvija.uttamaḥ.// RgV_1,2.9 tapasā.svargam.āpnoti.tapasā.vindate.mahat./ tapo.yuktasya.sidhyanti.karmāṇi.niyata.ātmanaḥ./ RgV_1,2.10 vidveṣaṇam.saṃvananam.viṣaghnam.roga.nāśanam./ yena.yena.artham.ṛṣiṇā.yad.artham.devatāḥ.stutāḥ.// RgV_1,2.11 sa.sa.kāmaḥ.samṛddhaś.ca.teṣām.teṣām.tathā.tathā./ tāni.karmāṇi.vakṣyāmi.vividhāni.ca.karmaṇām.// RgV_1,3.12 puraścaraṇam.ādau.tu.karmaṇām.siddhi.kārakam./ svādhyāya.abhyasanasya.ādau.prājāpatyam.cared.dvijaḥ.// RgV_1,3.13 keśa.śmaśru.loma.nakhān.vāpayitvā.āplutaḥ.śuciḥ./ tiṣṭhed.ahani.rātrau.tu.śucir.āsīta.vāg.yataḥ.// RgV_1,3.14 satya.vādī.pavitrāṇi.japed.vyāhṛtayas.tathā./ om.kāra.ādyās.tu.tā.japtvā.sāvitrīm.ca.tad.ity.ṛcam.// RgV_1,3.15 āpo.hi.ṣṭha.iti.sūktam.tu.śuddhavatyo.aghamarṣaṇam./ śaṃvatyaḥ.svastimatyaś.ca.pāvamānyas.tathaiva.ca.// RgV_1,3.16 sarvatra.etat.prayoktavyam.ādāv.ante.ca.karmaṇām./ āsahasrād.āśatād.vā.daśa.antam.athavā.japet.// RgV_1,4.17 om.kāram.vyāhṛtīs.tisraḥ.sāvitrīm.athavā.ayutam./ tarpayitvā.adbhir.ācāryān.ṛṣīṃś.chandāṃsi.devatāḥ.// RgV_1,4.18 prapadyeta.virūka.akṣam.raudram.mantra.gaṇam.japan./ anāryair.na.ca.bhāṣeta.na.śūdrair.na.api.garhitai.ḥ.// RgV_1,4.19 na.rajasvalayā.nāryā.patitair.na.antyajair.nṛbhi.ḥ./ na.deva.brāhmaṇa.dviṣṭair.na.ācārya.guru.nindakaiḥ.// RgV_1,4.20 na.mātṛ.pitṛ.vidviṣṭair.na.avamanyeta.kaṃcana./ maṅgala.ācāra.yukta.ḥ.syāt.trir.ahno.abhyupayan.apaḥ.// RgV_1,4.21 ante.dvādaśa.rātrasya.sthālī.pākam.prakalpayet./ agnaye.ca.atha.somāya.tṛtīyām.ca.tayoḥ.saha.// RgV_1,5.22 vaiśvadevīm.ca.raudrīm.ca.juhuyād.uttare.tataḥ./ avasānasya.pataye.tathā.anumataye.api.ca.// RgV_1,5.23 dhanvantaraya.ity.anyā.gandharva.apsarasām.api./ daśamī.brāhmaṇaspatyā.parā.tu.brahmaṇe.smṛtā.// RgV_1,5.24 sarasvatyai.tathā.viṣṇor.antyā.sauviṣṭakṛty.api./ ājya.āhutaya.eva.ādau.sthālī.pāke.hute.punaḥ.// RgV_1,5.25 hutvā.agnim.tarpayed.viprān.śucir.bhuñjīta.vāg.yataḥ./ tataḥ.śeṣam.vidhānena.śucir.bhuñjīta.vāg.yataḥ.// RgV_1,5.26 kṛcchrāṇām.eṣa.sarveṣām.vidhir.ukto.anupūrvaśaḥ./ prājāpatya.atikṛcchrasya.tathā.sāṃtapanasya.ca.// RgV_1,6.27 parākasya.ca.kṛcchrasya.vidhiś.cāndrāyaṇasya.ca./ ekena.śuddhim.āpnoti.dvābhyām.pāpaiḥ.pramucyate.// RgV_1,6.28 tribhir.sidhyanti.mantrāś.ca.mucyate.ca.upapātakai.h/(?) caturbhir.bhrūṇahatyāyās.tathaiva.ayājya.yājanāt.// RgV_1,6.29 pañcabhiḥ.pātakaiḥ.sarvair.duṣkṛtaiś.ca.pramucyate./ tapta.kṛcchreṇa.sarvāṇi.pāpāni.pratibādhate.// RgV_1,6.30 cāndrāyaṇam.saha.ādy.antam.ebhi.ḥ.kṛcchraiḥ.samam.smṛtam./ tribhiś.cāndrāyaṇaiḥ.pūto.brahma.lokam.samaśnute.// RgV_1,6.31 aṣṭābhir.devatāḥ.sākṣāt.paśyeta.varadās.tathā./ chandāṃsi.daśabhir.jñātvā.sarvān.kāmānt.samaśnute.// RgV_1,7.32 tryaham.prātas.tryaham.sāyam.tryaham.adyād.ayācitam./ tryaham.param.ca.na.aśnīyāt.prājāpatyam.caran.dvijaḥ.// RgV_1,7.33 eka.ekam.grāsam.aśnīyāt.tryahāṇi.trīṇi.pūrvavat./ tryaham.ca.upavased.antyam.atikṛcchram.caran.dvijaḥ.// RgV_1,7.34 go.mūtram.gomayam.kṣīram.dadhi.sarpiḥ.kuśa.udakam./ eka.rātra.upavāsaś.ca.kṛcchraḥ.sāṃtapanaḥ.smṛtaḥ.// RgV_1,7.35 etam.eva.tryahair.yuktam.mahā.sāṃtapanam.viduḥ./ upavāsas.tu.sata.aham.śiśu.sāṃtapanam.smṛtam.// RgV_1,7.36 tapta.kṛcchram.caran.vipro.jala.kṣīra.ghṛta.anilān./ pratitryaham.pibed.uṣṇānt.sakṛtsnāyī.saṃhāhitaḥ.// RgV_1,8.37 niyatas.tu.pibed.apaḥ.prājāpatya.vidhiḥ.smṛtaḥ./ yati.kṛcchram.vadanty.etad.rapasām.apanodanam.// RgV_1,8.38 yata.ātmano.apramattasya.dvādaśa.aham.abhojanam./ parāko.nāma.kṛcchro.ayam.sarva.pāpa.apanodanaḥ.// RgV_1,8.39 eka.ekam.hrāsayet.piṇḍam.kṛṣṇe.śukle.ca.vardhayet./ upaspṛśaṃs.triṣavaṇam.etac.cāndrāyaṇam.vratam.// RgV_1,8.40 etam.eva.vidhim.kṛtsnam.ācared.yava.madhyame./ śukla.pakṣa.ādi.niyataḥ.caraṃś.cāndrāyaṇa.vratam.// RgV_1,8.41 caturaḥ.prātar.aśnīyād.vipraḥ.piṇḍān.kṛta.āhnikaḥ./ caturo.astamite.sūrye.śiśu.cāndrayaṇam.smṛtam.// RgV_1,9.42 aṣṭāv.aṣṭau.samaśnīyāt.piṇḍān.madhyaṃdine.sthite./ niyata.ātmā.haviṣyasya.yati.cāndrāyaṇa.vratam.// RgV_1,9.43 yathā.kathaṃcit.piṇḍānām.tisro.aśītīḥ.samāhitaḥ./ māsena.aśnan.haviṣyasya.candrasya.eti.salokatām.// RgV_1,9.44 etad.rudrās.tathā.ādityā.vasavaś.ca.ācaran.vratam./ sarva.akuśala.mokṣāya.marutaś.ca.ṛbhubhiḥ.saha.// RgV_1,9.45 yāvakaḥ.sapta.rātram.tu.pātavyo.niyata.ātmanā./(?) sthāna.āsana.triṣavaṇair.japatā.pāvanāni.ca.// RgV_1,9.46 eka.ekam.sapta.rātreṇa.punāti.vidhivat.kṛtaḥ./ tvag.asṛk.piśita.asthīni.medo.majjānam.eva.ca.// RgV_1,10.47 eka.ekam.sapta.rātram.tu.tvag.ādīnām.viśodhanam./ ebhir.vratair.vipūta.ātmā.kuryāt.karmāṇy.atandritaḥ.// RgV_1,10.48 iṣṭān.kāmān.tataḥ.sarvān.avāpnoti.na.saṃśayaḥ./ kaṇa.piṇyāka.takrāṇām.eka.ekam.śodhanam.bhavet.// RgV_1,10.49 śuddha.ātmā.karma.kurvīta.satya.vādī.jita.indriyaḥ./ evam.śuddhasya.karmāṇi.mantrair.vakṣyāmi.tadyathā.// RgV_1,10.50 trirātram.eva.upavased.āditaḥ.sarva.karmaṇām./ trīṇi.naktāni.vā.kuryāt.tataḥ.karma.samārabhet.// RgV_1,10.51 nitya.prayogiṇām.caiva.prayoga.ādau.vratam.tryaham./ upariṣṭād.upavaset.kṛtvā.vā.sāmnipātikam.// RgV_1,11.52 āyuṣyāṇy.eva.karmāṇi.matra.yuktaḥ.samārabhet./ śaṃvatyaḥ.svastimatyaś.ca.japeta.trivṛtā.ṛcaḥ.// RgV_1,11.53 araṇye.ca.udite.sūrye.diśam.prāpya.aparājitām./ prācīm.atha.uttarām.vā.api.śucau.deśe.samāhitaḥ.// RgV_1,11.54 savāsāḥ.saśirasko.apsu.snātvā.abhyukṣya.japed.dvijaḥ./ śuddhavatyas.tathā.abvatyaḥ.pāvamānyo.aghamarṣaṇam.// RgV_1,11.55 evam.trir.āplutya.śuciḥ.prāṇa.āyāmānt.samācaret./ trīn.ṣaḍ.aṣṭau.dvādaśa.vā.ṣoḍaśa.aṣṭādaśa.api.vā.// RgV_1,11.56 āśatād.vāyamet.prāṇān.japan.brahma.aghamarṣaṇam./(?) yāvad.vā.manasas.tuṣṭis.tāvat.prāṇānt.samāyamet.// RgV_1,12.57 yathā.yathā.manas.tasya.duṣkṛtam.karma.garhati./ tathā.tathā.śarīram.tat.tena.adharmeṇa.mucyate.// RgV_1,12.58 prāṇa.āyāmair.dagdha.doṣaḥ.śukla.ambara.dharaḥ.śuciḥ./ yathā.vidhy.apa.ācamya.ārohed.dharma.prastaram.// RgV_1,12.59 pavitra.pāṇiḥ.kṛtvā.tu.upastham.dakṣiṇa.uttaram./ diśor.eva.antaram.prekṣya.animiṣam.chādya.cakṣuṣī.// RgV_1,12.60 om.kārma.vyāhṛtīs.tisraḥ.sāvitrīm.ca.tad.ity.ṛcam./ manasā.etā.anudrutya.veda.ādim.samupakamet.// RgV_1,12.61 mandram.eva.paṭhet.prātar.uccair.madhyaṃdine.paṭhet./ uccair.eva.apara.ahne.tu.saṃdhyā.kāla.upāramet.// RgV_1,13.62 brāhme.muhūrte.ca.utthāya.trir.āplutya.paṭhed.dvijaḥ./ madhyamām.vṛttim.āsthāya.na.drutām.na.vilambitām.// RgV_1,13.63 pūrvām.saṃdhyām.japais.tiṣṭhed.upāsīta.ca.paścimām./ na.ca.antarā.vyāhareta.viramed.vā.kathaṃcana.// RgV_1,13.64 viramed.brāhmaṇe.prāpte.kāmam.tena.tu.saṃvadet./ śūdram.dṛṣṭvā.eva.samprāptam.na.adhīyīta.kathaṃcana.// RgV_1,13.65 āgneyam.sūktam.ādyam.tu.mukhyam.brahma.ṛṣi.sammatam./ rāyas.poṣa.karam.dhanyam.japan.vipro.artham.āpnuyāt.// RgV_1,13.66 ṛṣim.sarvam.idam.japtvā.saputam.niyata.ḥ.śuciḥ./(?) saṃhitā.phalam.āpnoti.ṛgvedasya.na.saṃśayaḥ.// RgV_1,14.67 ekādaśa.guṇam.hy.etaj.japan.brahma.sanātanam./ sarvān.kāmān.avāpnoti.pāpaiś.ca.parimucyate.// RgV_1,14.68 anaśnan.saṃhitām.etām.prātaḥ.prātar.dine.dine./ āyur.vidhyām.dhanam.putrān.gṛhāṃś.ca.āpnoty.anāmayān.// RgV_1,14.69 etad.brahma.japan.śūdrān.na.īkṣeta.anyāṃś.ca.tadvidhān./ prekṣya.ācamya.udakam.pūtaḥ.paśyed.gām.agni.bhāskarau.// RgV_1,14.70 mandram.japo.daśa.guṇa.upāṃśu.syāt.śata.anvitaḥ./ sahasram.mānasam.vidyād.eṣa.japya.vidhiḥ.smṛtaḥ.// RgV_1,14.71 ādāv.eva.tu.sāvitryā.karma.kurvīta.śāntaye./ puṣṭaye.dhana.lābhāya.paśu.lābhāya.bhūtaye.// RgV_1,15.72 eṣā.hi.sammitā.vedaiḥ.sarva.brahmamaī.nicṛt./ ugreṇa.tapasā.dṛṣṭā.viśvāmitreṇa.dhīmatā.// RgV_1,15.73 homāṃś.ca.japa.yajñāṃś.ca.nityam.kurvīta.ca.etayā./ sarva.kāma.samṛddhy.artham.param.braham.idam.ucyate.// RgV_1,15.74 eṣā.eva.pratiloma.uktā.pacchaḥ.śatru.vināśinī./(?) akṣara.pratilomā.iyam.abhicāreṣu.śasyate.// RgV_1,15.75 akṣara.pratikomā.iyam.yasmin.yujyeta.karmaṇi./ tad.amogham.vijānīyād.etad.vai.brahmaṇo.balam.// RgV_1,15.76 vyāghātaka.idhma.samidho.akṣara.pratilomayā./(?) juhuyāt.sārṣapam.tailam.vaibhītaka.kṛta.srucā.// RgV_1,15.77 ya.icchet.pīḍanam.śatror.api.vā.uccāṭanam.punaḥ./ pacchaḥ.sampīḍayet.śatrūn.varṇaśaś.ca.pramāpayet.// RgV_1,15.78 ṛgveda.ādya.sūktasya.vidhim.vakṣyāmy.ataḥ.param./ yathā.ṛṣir.madhucchandāḥ.karma.etena.akarot.purā.// RgV_1,16.79 śirasā.dhārayed.agnim.niyataḥ.parivatsaram./ caturtha.prāṇa.kālīyo.huta.śiṣṭam.adan.haviḥ.// RgV_1,16.80 juhvat.trir.upatiṣṭheta.satya.vādī.dine.dine./ vrata.kāle.tu.samprāpta.āgneyam.nirvapec.carutm.// RgV_1,16.81 anagnau.dhyāta.mātro.agnir.vrata.ante.asya.upatiṣṭhati./ daheyam.iti.yam.cecchettam.dahaty.eva.pāvakaḥ.//(?) RgV_1,16.82 apsv.apy.agnir.jvalaty.eva.tad.vratasya.mahātmanaḥ./ samardhayati.tam.ca.iṣṭaiḥ.kāmair.vahniḥ.prayatnataḥ.// RgV_1,16.83 ataḥ.param.tṛcāḥ.sapta.vāyv.ādyā.ye.prakīrtitāḥ./ tān.japan.prayato.nityam.iṣṭān.kāmānt.samaśnute.// RgV_1,17.84 medhātithāv.ṛṣau.punaḥ.sadasas.patim.ity.ṛcam./ medhā.kāmo.japen.nityam.juhuyāt.ca.ājyam.etayā.// RgV_1,17.85 syonā.iti.pṛthivīm.nityam.snātvā.vipraḥ.śucir.japet./ vindate.mahatīm.bhūmim.asapatnām.akaṇṭakām.// RgV_1,17.86 idam.viṣṇur.iti.imābhiḥ.pañcabhiḥ.śrāddha.karmaṇi./ aṅguṣṭham.anne.avagāhya.tena.rakṣāṃsi.bādhate.// RgV_1,17.87 sapta.janma.kṛtam.pāpam.kṛtvā.ca.abhakṣya.bhakṣaṇam./ tad.viṣṇor.ity.apām.madhye.sakṛj.japtvā.viśudhyati.// RgV_1,17.88 ambayo.yanti.yā.proktā.navarcas.tv.abhiṣecanīḥ./ āyuṣyās.tāḥ.pariproktā.bhaiṣajyāḥ.pāpa.mocanīḥ.// RgV_1,17.89 śunahśepam.ṛṣim.baddhaḥ.samniruddho.athavā.japet./ mucyate.sarva.pāśebhyo.gadī.ca.apy.agadī.bhavet.// RgV_1,17.90 ya.icchet.śāśvatān.kāmān.indrāt.prāptum.puraṃdarāt./ sa.ṣoḍaśabhir.eva.ṛgbhir.indram.stūyād.dine.dine.// RgV_1,17.91 hairaṇyastūpam.indrasya.sūktam.karma.abhisaṃstavam./ taj.japan.prayataḥ.śatrūn.ayatnāt.pratibādhate.// RgV_1,18.92 ākṛṣṇena.ity.ṛcā.tv.eva.yo.nityam.sūryam.arcati./ prātar.madhye.astagam.vā.api.sa.jīved.agadaḥ.sukhī.// RgV_1,18.93 ākṛṣṇena.ity.ṛcam.tv.ekām.dhyāyan.niśi.diva.okasaḥ./ agnau.hutvā.etayā.ca.ājyam.dīrgham.āyur.avāpnuyāt.// RgV_1,18.94 ye.te.panthā.iti.imām.tu.sāvitrīm.adhvago.abhyaset./ svastimān.vrajate.adhvānam.gṛhāṃś.ca.āpnoty.anāmayān.// RgV_1,18.95 sam.pūṣann.iti.yat.sūktam.ghauraiḥ.kaṇvo.jagāv.ṛṣiḥ./ adhvany.etad.vijñeyam.paripanthy.apasedhanam.// RgV_1,18.96 raudrībhiḥ.ṣaḍbhir.īśānam.tuṣṭūyād.yo.dine.dine./ sa.nārī.nara.go.śāntim.śaṅkarāt.prāpnuyāt.sadā.// RgV_1,18.97 etena.eva.ṣaḍarcena.juhuyād.ājyam.anvaham./ carum.vā.kalpayed.raudram.bhūti.kāmo.atha.parvasu.// RgV_1,18.98 ud.ity.udyantam.ādityam.upatiṣṭhed.dine.dine./ hṛd.roga.nāśanam.hy.etat.parama.ārogya.vardhanam.// RgV_1,19.99 dviṣantam.ity.atha.ardharcam.yam.dviṣyāt.tam.japant.smaret./ āgas.kṛt.sapta.rātreṇa.vidveṣam.adhigacchati.// RgV_1,19.100 rogair.gṛhīto.arogī.ca.praskaṇvasya.utttamam.tṛcam./ ārogyam.etat.prayato.japen.nityam.anekaśaḥ.// RgV_1,19.101 uttamas.tasya.ca.ardharco.dviṣad.dveṣa.iti.smṛtaḥ./ yam.dviṣyāt.tam.abhidhyāyed.dṛṣṭvā.ca.enam.japed.idam.// RgV_1,19.102 āgas.kṛc.cet.tri.rātreṇa.vidveṣam.samniyacchati./ udayaty.āyur.akṣayyam.tejo.madhyaṃdine.japan.// RgV_1,19.103 astam.vrajati.sūrye.tu.dviṣantam.pratibādhate./ ojas.tejas.tathā.ārogyam.dviṣad.dveṣam.prakīrtitam.// RgV_1,20.104 nava.paśvā.iti.sūktāni.yāni.garbhe.parāśaraḥ./ arātīnām.haret.prāṇān.chatraṃś.caiva.niyacchati.// RgV_1,20.105 sauparṇāni.pavitrāṇi.sūktāny.ekādaśa.abhyaset./ vāñchan.putrān.paśūn.vittam.svargam.āyur.anandhatām.// RgV_1,20.106 ādhyātmikīḥ.ka.ity.etā.japais.tu.susamāhitaḥ./ prāpnuyāt.sa.param.dhāma.viśvam.jyotiḥ.sanātanam.// RgV_1,20.107 ānohadrīyam.āyuṣyam.vaiśvadevam.japan.muniḥ./ mumūrṣur.api.japtvā.etat.sarvam.āyur.avāpnuyāt.// RgV_1,20.108 pitṝṇām.śrāddha.kāle.tu.madhv.ity.etat.tṛcam.japet./ aghorāḥ.pitaras.tasya.viśanti.jyotir.uttamam.// RgV_1,21.109 tvam.soma.iti.tu.sūktena.paśyec.candram.upoditam./ upatiṣṭhet.samit.pāṇir.māsi.māsi.navam.navam.// RgV_1,21.110 tam.māsam.tasya.duhkham.hi.na.jātu.trividham.bhavet./ gotamena.purā.dṛṣṭam.mṛtyor.nāśanam.ātmanaḥ.// RgV_1,21.111 udyantam.upatiṣṭheta.pūrṇe.ca.etat.samāhitaḥ./ vāsāṃsy.api.sa.vindeta.candrasya.eti.salokatām.// RgV_1,21.112 dhana.kāmo.japen.nityam.etā.iti.tu.nityaśaḥ./ RgV_1,21.113 snātvā.śucis.tu.niyata.iṣṭam.dhanam.avāpnuyāt.// RgV_1,22.113 āyur.īpsann.imam.iti.kautsam.sūktam.sadā.abhyaset./ ājya.āhutiś.ca.juhuyāt.pratyṛcam.vāg.yataḥ.śuciḥ.// RgV_1,22.114 japed.āplutya.niyataḥ.sa.sākṣād.āpadam.taret./ apa.naḥ.śośucad.iti.snātvā.madhyaṃdine.ravau.// RgV_1,22.115 śuddhi.kāmo.yata.āhāraḥ.pratyṛcam.juhuyād.ghṛtam./ samidho.anvaham.aṣṭau.vā.sūktam.etad.agha.apaham.// RgV_1,22.116 yathā.muñja.ādi.veṣīkā.tathā.pāpāt.pramucyate./ jātavedasa.ity.ādi.sadā.svastyayane.japet.// RgV_1,22.117 durge.pathi.prayātasya.na.asya.aribhyo.bhayam.bhavet./ rāja.kārye.aśva.yūthe.vā.abhiśasto.apy.anekadhā.// RgV_1,22.118 aśakye.pratibhā.kārye.bhaye.prāṇa.antike.api.vā./(?) jātavedasa.ity.etām.japaṃs.tebhyaḥ.pramucyate.// RgV_1,22.119 siṣādhayiṣur.artham.ca.prasthito.manasā.japet./ siddha.arthaḥ.svastimān.eti.pramīyeta.na.ca.adhvani.// RgV_1,22.120 kṛta.arthaḥ.sva.gṛhān.gacchann.etām.eva.sadā.abhyaset./ udite.savitary.etām.japed.astam.gate.tathā.// RgV_1,23.121 ahaḥ.svastyayanam.prātā.rātri.svastyayanam.niśi./ vyuṣṭāyām.ca.japen.nityam.etām.duhsvapna.nāśinīm.// RgV_1,23.122 pramandina.iti.sūyantyām.japed.garbha.pramocinīm./ indram.ca.manasā.dhyāyen.nārī.garbham.pramuñcati.// RgV_1,23.123 āpatsu.sarva.kāmo.vā.tritam.nityam.japed.ṛṣim./ japann.indrma.iti.snāto.vaiśvadevam.tu.saptakam.// RgV_1,23.124 mucyate.juhvad.ājyam.tu.viśvasmād.eva.so.aṃhasaḥ./ śantātīyam.param.sūktam.pañca.viṃśakam.uttamam.// RgV_1,23.125 nāsatyau.tu.namas.kṛtvā.parā.m.ṛddhim.avāpnuyāt./ dharma.saṃstavam.sūktam.rapasaś.ca.pramocanam.// RgV_1,23.126 imā.iti.japet.śaśvad.raudram.sūktam.dvijaḥ.śuciḥ./ āyur.vidyām.dhanam.putrān.gṛhāṃś.ca.āpnoty.anāmayān.// RgV_1,23.127 vīreṣv.apatya.goṣṭheṣu.duhsvapne.ripram.ātmanaḥ./ mā.no.mahāntam.ity.ābhyām.tri.rātra.upoṣitaḥ.śuciḥ.// RgV_1,24.128 audumbarīs.tu.juhuyād.dadhi.madhv.ājya.saṃskṛtāḥ./ sūktena.juhuyād.ājyam.ādāv.ante.ca.karmaṇām.// RgV_1,24.129 ūrdhva.bāhus.tu.sūktena.tuṣṭvā.ca.śataśo.bhavam./ chittvā.sarvān.mṛtyu.pāśān.jīved.rogair.vivarjitaḥ.// RgV_1,24.130 tiṣṭhann.udyantam.ādityam.samit.pāṇiḥ.śuciḥ.sadā./ citram.ity.upatiṣṭheta.sūktena.anena.bhāskaram.// RgV_1,24.131 atistavena.ca.etena.nityam.madhyaṃdine.ravim./ gṛṇann.apohate.ripram.prāpnoti.ca.dhana.āyuṣī.// RgV_1,24.132 adhaḥ.svapnasya.iti.japet.prātaḥ.prātar.dine.dine./ duḥ.svapnam.nudate.kṣipram.na.ca.asya.abhojanād.bhayam.// RgV_1,25.133 ubhe.punāmi.iti.parā.ripughnyas.tu.prakīrtitāḥ./ tā.japan.hanti.rakṣāṃsi.sapatnāṃś.ca.niyacchati.// RgV_1,25.134 nirvartya.pañca.yajñāṃś.ca.hutvā.ca.agnim.kṛta.āhnikaḥ./ ye.devāso.divya.nayā.japan.kāmān.avāpnuyāt.// RgV_1,25.135 indrā.viṣṇū.namas.kṛtya.viṣṇor.nu.kam.iti.tribhiḥ./ samit.pāṇiḥ.śucir.bhūtvā.upatiṣṭhed.dine.dine.// RgV_1,25.136 dharmam.buddhim.dhanam.putrān.ārogyam.brahma.vardhanam./ prāpnoti.ca.param.sthānam.jyotī.rūpam.sanātanam.// RgV_1,25.137 ātatāyinam.āyāntam.dṛṣṭvā.vyāghram.atho.vṛkam./ na.mā.garann.iti.japaṃs.tebhya.eva.pramucyate.// RgV_1,25.138 tri.rātra.upoṣito.rātrau.japed.āsūrya.darśanāt./ āplutya.prayataḥ.saurīr.upatiṣṭhed.divākaram.// RgV_1,25.139 na.enam.paśyanti.vai.caurās.tathā.anye.pāpa.vṛttayaḥ./ ekaḥ.śatāni.trāyeta.taskarebhyaś.caran.pathi.// RgV_1,26.140 steyam.kṛtvā.dvijo.mohāt.tri.rātra.upoṣitaḥ.śuciḥ./ sūktam.japtvā.asya.vāmīyam.kṣipram.mucyeta.kilbiṣāt.// RgV_1,26.141 jñāti.putra.suhṛn.mitrair.yaś.ca.rājyam.cikīrṣati./ nityam.sa.niyato.bhūtvā.sūktam.tu.manasā.japet.// RgV_1,26.142 kayā.śubhā.iti.paiśunyam.kṛtvā.ācārya.nṛpa.dvijaiḥ./ śrutvā.para.rahasyam.tu.guror.apy.āha.śaunakaḥ.// RgV_1,26.143 imam.nu.somam.ity.ete.dve.ṛcau.prayato.japet./ sarvān.kāmān.avāpnoti.na.kiṃcit.pātakam.bhavet.// RgV_1,26.144 pitum.nv.ity.upatiṣṭheta.nityam.annam.upasthitam./ pūjayed.aśanam.nityam.bhuñjīyād.avikutsitam.// RgV_1,26.145 na.asya.syād.annajo.vyādhir.viṣam.apy.annatām.iyāt./ viṣam.ca.pītvā.etat.sūktam.japeta.viṣa.nāśanam.// RgV_1,27.146 na.avāg.yatas.tu.bhuñjīta.na.aśucir.na.jugupsitam./ dadyāc.ca.pūjayec.caiva.juhuyāc.ca.śuciḥ.sadā.// RgV_1,27.147 kṣud.bhayam.na.asya.kiṃcit.syān.na.annajam.vyādhim.āpnuyāt./ utpatha.pratipanno.yo.bhraṣṭo.vā.api.pathaḥ.kvacit.// RgV_1,27.148 panthānam.pratipadyeta.kṛtvā.vā.karma.garhitam./ agne.naya.iti.sūktena.pratyṛcam.juhuyād.ghṛtam.// RgV_1,27.149 japaṃś.ca.prayato.nityam.upatiṣṭheta.ca.analam./ snātvā.japed.anarvāṇam.namas.kṛtya.bṛhaspatim.// RgV_1,27.150 vīrān.dhanam.ca.prāpnoti.suślokyam.ca.niyacchati./ kaṅkato.na.iti.sūktam.tu.viṣa.ārtaḥ.prayato.japet.// RgV_1,28.151 viṣam.na.kramate.ca.asya.sarpād.dṛṣṭi.viṣād.api./ yat.kīṭalūṭāsu.viṣam.daṃṣṭri.vṛścikajam.ca.yat.// RgV_1,28.152 maulam.ca.kṛtrimam.caiva.japant.sarvam.vyapohati./ dharmam.buddhim.dhanam.putrān.saubhāgyam.brahma.varcasam.// RgV_1,28.153 ārogyam.puṣṭim.āyuṣyam.paśūn.vidyām.mahad.yaśaḥ./ tri.rātra.upoṣitaḥ.snātaḥ.prayataḥ.carita.vrataḥ.// RgV_1,28.154 prāṇa.āyāma.śatam.kṛtvā.upatiṣṭhet.śata.kratum./ eka.aham.kṣura.samyuktaḥ.pādau.saṃdhāya.vāg.yataḥ.// RgV_1,28.155 yo.jāta.iti.sūktena.ṛṣim.gṛtsamadam.smaran./ śata.kṛtvo.japed.etad.indra.śreṣṭha.iti.ca.antataḥ.// RgV_1,29.156 eka.ahāl.labhate.vittam.dvy.ahāt.siddhim.anuttamām./ ahobhir.tribhir.ārogyam.caturbhir.aśanam.bahu.// RgV_1,29.157 pañcabhir.brahmavarcasyam.ṣaḍbhir.āyuḥ.sukha.āvaham./ saptabhis.tanayān.puṣṭim.aṣṭahiḥ.prāpnuyād.yaśaḥ.// RgV_1,29.158 priyo.bhavati.ca.indrasya.priyam.dhāma.sa.gacchati./ ripughnam.dasyu.śamanam.rāyas.pṣa.karam.param.// RgV_1,29.159 gaṇānām.iti.yat.sūktam.taj.japet.sukha.vardhanam./ saṃdhyayoḥ.prayatas.tv.etaj.japen.nityam.bṛhaspatim.// RgV_1,29.160 upatiṣṭheta.sūktena.sarva.kāma.samṛddhaye./ yo.me.rājann.iti.imām.tu.duhsvapna.śamanīm.ṛcam.// RgV_1,30.161 japtvā.nāśayati.kṣipram.duhsvapnam.brāhmaṇaḥ.śuciḥ./ aho.rātram.upoṣya.ekam.niyato.brahmavittamaḥ.// RgV_1,30.162 prajā.artham.juhuyād.ājyam.carum.vā.payasi.śritam./ rākā.maham.iti.imābhiḥ.ṣaṣṭhyām.śuklasya.pañcabhiḥ.// RgV_1,30.163 haviḥ.śeṣam.svayam.prāśya.vindate.mahatīm.prajām./ vyādhinā.yo.abhibhūtaḥ.syād.ghoreṇa.prāṇa.hāriṇā.// RgV_1,30.164 caturdaśīm.upoṣya.ekām.kṛṣṇasya.juhuyāc.carum./ ā.te.sūktena.raudreṇa.pratyṛcam.vāg.yataḥ.śuciḥ.// RgV_1,30.165 pūrvam.ājya.āhutīr.hutvā.atha.upasthāya.śaṃkaram./ haviḥ.śeṣeṇa.varteta.ekāntaram.atandritaḥ.// RgV_1,31.166 pūrṇe.māsi.japen.mṛtyum.rogebhyaś.ca.pramucyate./ abhiśasyeta.yo.mohāt.kuryād.vā.karma.garhitam.// RgV_1,31.167 snātvā.bhuñjan.japed.apsu.ambī.ity.ṛcam.atandritaḥ./ adhvani.prasthito.yas.tu.paśyet.śakunim.utthitam.// RgV_1,31.168 apraśastam.praśastam.vā.sthitvā.aikṣya.prayato.japet./ kanikradad.iti.sūktābhyām.upatiṣṭhet.kṛta.svaram.// RgV_1,31.169 śakunim.vāyasam.vā.api.mṛgam.daṃṣṭriṇam.eva.ca./ apy.adṛṣṭvā.eva.japtavyam.etat.taskara.mohanam./e RgV_1,31.170 kalyāṇa.vādī.vā.anyo.vā.na.vā.rauti.na.dṛśyate/ japed.eva.namas.kṛtya.siddha.arthaḥ.san.nivartate.// RgV_2,1.1 na.tasya.asti.bhayam.kiṃcid.dasyubhyo.adhvani.vā.kvacit./ taraty.api.ca.durgāṇi.svastimāṃś.ca.sukhī.bhavet.// RgV_2,1.2 yasya.bhuktam.na.jīryeta.na.tiṣṭhed.vā.kathaṃcana./ dhyātvā.so.attāram.annasya.agnir.asmi.ity.rcam.japet.// RgV_2,1.3 viśvāmitrasya.saṃvādam.nady.atikramaṇe.japet./ āplutasya.ācamya.vidhivad.udakasya.añjalim.kṣipet.// RgV_2,1.4 namaḥ.sravadbhya.ity.etad.yo.nityam.hi.samācaret./ tam.nadyaḥ.srotasaḥ.pānti.svam.putram.iva.mātaraḥ.// RgV_2,1.5 bhayam.ca.asya.na.vidyate.nadī.tīra.careṣv.api./ jala.carebhyo.bhūtebhyaḥ.śīta.uṣṇair.na.ca.bādhyate.// RgV_2,2.6 pūrṇām.titīrṣuḥ.saritam.ramadhvam.iti.saṃsmaret./ o.sv.ity.ṛcam.apām.madhye.japed.yo.vai.nadīm.taran.// RgV_2,2.7 sa.śīghram.tīram.āpnoti.gādham.vā.vindate.dvijaḥ./ yuktena.eva.rathena.āśu.yo.apām.pāram.titīrṣati.// RgV_2,2.8 ud.va.ūrmir.iti.imām.tu.japeta.niyataḥ.svayam./ adhvānam.prasthitaś.caivam.āmandrair.iti.saṃsmaret.// RgV_2,2.9 kāryāṇy.aśeṣataḥ.kṛtvā.punar.āyāti.vai.gṛham./ adātāram.supuṣṭa.artham.sarvadā.āviṣṭa.cetanam.// RgV_2,2.10 hatvā.tad.dhanam.anvicchet.kim.te.kṛṇvanti.iti.smaran./ indrā.parvata.iti.sūktam.āyuṣyam.drāviṇam.smṛtam.// RgV_2,2.11 vāg.indriya.pramūḍho.yo.na.vidyām.pratipadyate./ indriya.arthāny.atha.arthān.vā.yo.na.vetti.kathaṃcana.// RgV_2,3.12 vidyā.vā.adhigatā.yasya.praṇaśyeta.punaḥ.punaḥ./ sasarparīr.ṛcau.japan.dvau.māsau.pratipadyate.// RgV_2,3.13 anasā.samprayātas.tu.sthirau.gāvāv.iti.smaret./ catasraḥ.kuśalena.eti.siddha.arthaḥ.sthirayā.anugaḥ.// RgV_2,3.14 yāna.akṣam.apabhagna.antam.dṛṣṭvā.durge.adhvani.dvijaḥ./ abhi.vyayasva.iti.japed.dvṛcam.akṣa.balam.dadhat.// RgV_2,3.15 kṛṣṇa.pakṣe.caturdaśyām.tri.rātra.upoṣitaḥ.śuciḥ./ dakṣiṇa.pravaṇe.deśe.śmaśānasthaḥ.samāhitaḥ.// RgV_2,3.16 rakta.uṣṇīṣy.asi.pāṇiś.ca.bailvaka.idhmo.nila.aśanaḥ./(?) sapta.aham.juhuyāt.tailam.sārṣapam.lavaṇa.anvitam.// RgV_2,4.17 samidho.rāja.vṛkṣasya.vasiṣṭha.dveṣiṇīḥ.paṭhan./ yam.dviṣyāt.tasya.kṛtvā.tu.śamyākena.ākṛtim.niśi.// RgV_2,4.18 adhiṣṭhāya.ca.tām.kuryād.ṛgbhiś.catasṛbhir.dvijaḥ./ uddiśya.nāma.homo.ayam.sapta.rātram.na.jīvati.// RgV_2,4.19 vasiṣṭhān.antato.hanti.brahma.etat.kuśika.uditam./ na.asya.kaścid.avadhyo.asti.japato.juhvato.api.vā.// RgV_2,4.20 dvāviṃśakam.japet.sūktam.ādhyātmikam.anuttamam./ parvasu.prayato.nityam.iṣṭān.kāmānt.samaśnute.// RgV_2,4.21 bṛhaspatim.aja.aśvam.ca.savitāram.babhrum.eva.ca./ ṛtāvṛdhau.dine.dine.tṛcaiḥ.pañcabhir.anvaham.// RgV_2,5.22 bṛhaspata.iti.pañca.aham.pratyṛcam.juhuyād.ghṛtam./ hutvā.agnim.arcayitvā.tu.gandha.mālyaiḥ.sadhūpakaiḥ.// RgV_2,5.23 tā.eva.devatāḥ.pañca.kāmair.arcanti.pañcabhiḥ./ ratnair.apatyaiḥ.paśubhir.makhair.dīrgheṇa.ca.āyuṣā.// RgV_2,5.24 atha.veda.ādi.gītāyāḥ.prasāda.jananam.vidhim./ gāyatryāḥ.sampravakṣyāmi.dharma.kāma.artha.mokṣadam.// RgV_2,6.25 nitye.naimittike.kāmye.tritaye.tu.parāyaṇam./ gāyatryās.tu.param.na.asti.iha.loke.paratra.ca.// RgV_2,6.26 medhya.anna.mita.bhug.maunī.triḥ.snāna.arcana.tatparaḥ./ japel.lakṣa.trayam.dhīmān.ananya.mānasa.kriyaḥ.// RgV_2,6.27 karmabhir.yojayet.paścāt.kramaśaḥ.sva.icchayā.api.vā./ yāvat.kāryam.sa.kurvīta.na.lopet.tāvat.tad.vratam.// RgV_2,6.28 ādityasya.udaye.snātvā.sahasram.pratyaham.japet./ āyur.ārogyam.aiśvaryam.dhanam.ca.labhate.dhruvam.// RgV_2,6.29 tri.rātra.upoṣitaḥ.samyag.ghṛtam.hutvā.sahasraśaḥ./ sahasra.lābham.āpnoti.huta.aśe.khādira.indhane.// RgV_2,7.30 pālāśa.samidhām.caiva.ghṛta.aktānām.huta.aśane./ sahasra.lābham.āpnoti.rāhu.sūrya.samāgame.// RgV_2,7.31 hutvā.tu.khādire.vahnau.saghṛtam.rakta.candanam./ sahasram.homam.āpnoti.rāhu.sūrya.samāgamet.// RgV_2,7.32 rakta.candana.miśram.tu.saghṛtam.havya.vāhane./ hutvā.gomayam.āpnoti.sahasram.go.dhanam.dvijaḥ.// RgV_2,7.33 yasyās.tu.gor.gomayena.guṭikānām.sahasraśaḥ./ hutvā.tām.gām.avāpnoti.ghṛta.aktānām.huta.aśane.// RgV_2,7.34 yavair.aśvāṃs.tilair.hastīn.mahiṣyo.yāvakais.tathā./ śālī.tāṇḍula.homena.kanyā.lābham.avāpnuyāt.// RgV_2,8.35 jātī.campaka.rāja.arka.kusumānām.sahasraśaḥ./ hutvā.vastrāṇy.avāpnoti.ghṛta.aktānām.huta.aśane.// RgV_2,8.36 sūrya.bimbe.jala.madhye.toyam.hutvā.sahasraśaḥ./ sahasram.prāpnuyādd.haimam.raupyam.indumaye.hute.// RgV_2,8.37 alakṣmī.pāpa.samyukto.mala.vyādhi.vināyakaiḥ./ mucyet.sahasra.japtena.snāyād.yas.tu.jalena.vai.// RgV_2,8.38 yām.diśam.sapta.japtena.loṣṭena.sampracāṭayet./ caura.agni.māruta.utthāni.bhayāni.na.bhavanti.vai.// RgV_2,8.39 kṣīra.āhāro.japel.lakṣam.apamṛtyum.vyapohati./ RgV_2,9.40 ghṛta.āśī.prāpnuyān.medhyām.bahu.vijñāna.saṃcayam.// RgV_2,10.40 hutvā.vetasa.patrāṇi.ghṛta.aktāni.huta.aśane./ lakṣād.varṣāpayed.devam.sārvabhaumam.na.saṃśayaḥ.// RgV_2,10.41 lakṣeṇa.bhasma.homasya.kṛtyā.hy.uttiṣṭhate.jalāt./ āditya.abhimukhaḥ.sthitvā.na.abhimātre.jale.śuciḥ.// RgV_2,10.42 tilānām.lakṣa.homena.ghṛta.aktānām.huta.aśane./ sarva.kāma.samṛddha.ātmā.parām.siddhim.avāpnuyāt.// RgV_2,10.43 yavānām.lakṣa.homena.ghṛta.aktānām.huta.aśane./ sarva.kāma.samṛddha.ātmā.param.sthānam.avāpnuyāt.// RgV_2,10.44 ghṛtasya.āhuti.lakṣeṇa.sarvān.kāmān.avāpnuyāt./ pañca.gavya.aśano.lakṣam.japej.jāti.smaro.bhavet.// RgV_2,10.45 tad.eva.hy.anale.hutvā.prāpnoti.bahuśo.dhanam./ anna.adya.havanān.nityam.anna.adyam.ca.bhavet.sadā.// RgV_2,10.46 juhuyāt.sarva.sādhyānām.āhuty.ayuta.saṃkhyayā./ rakta.siddha.arthakān.hutvā.sarvānt.sādhayate.ripūn.// RgV_2,10.47 lavaṇam.madhu.samyuktam.hutvā.sarvam.vaśo.bhavet./ hutvā.hu.kara.vīrāṇi.raktāni.janayej.jvaram.// RgV_2,10.48 hutvā.vaibhītakam.tailam.deśād.eva.pracāṭayet./ hutvā.tu.nimba.patrāṇi.vidveṣam.janayen.nṛṇām.// RgV_2,10.49 raktānām.taṇḍulānām.tu.ghṛta.aktānām.huta.aśane./ hutvā.balam.avāpnoti.śatrubhir.na.jīyate.// RgV_2,10.50 pratyānayana.siddhy.artham.madhu.sarpiḥ.samanvitam./ gavyam.kṣīram.pradīpte.gnau.juhvatas.tat.praśāmyati.// RgV_2,11.51 brahma.cārī.mita.āhāro.yaḥ.sahasra.trayam.japet./ saṃvatsareṇa.labhate.dhana.aiśvaryam.na.saṃśayaḥ.// RgV_2,11.52 śamī.bilva.palāśānām.arkasya.tu.viśeṣataḥ./ puṣpāṇām.samidhām.caiva.hutvā.haimam.avāpnuyāt.// RgV_2,11.53 abrahma.tryambaka.ādīnām.yasya.āyatanam.āśritaḥ./ japel.lakṣam.nirāhāraḥ.sa.tasya.varado.bhavet.// RgV_2,11.54 bilvānām.lakṣa.homena.ghṛta.aktānām.huta.aśane./ parām.śriyam.avāpnoti.yadi.na.bhrūṇahā.bhavet.// RgV_2,11.55 padmānām.lakṣa.homena.ghṛta.aktānām.huta.aśane./ prāpnoti.rājyam.nikhilam.asapatnam.akaṇṭakam.// RgV_2,12.56 pañca.viṃśati.lakṣeṇa.dadhi.kṣīra.ghṛta.aśanaḥ./ sva.dehe.sidhyate.jantuḥ.kauśikasya.matam.yathā.// RgV_2,12.57 eka.aham.pañca.gavya.āśī.eka.aham.māruta.aśanaḥ./ eka.aham.brāhmaṇa.anna.āśī.gāyatrī.japa.ucyate.// RgV_2,12.58 śatena.gāyatryā.snātvā.śatam.antar.jale.japet./ śatena.apas.tataḥ.pītvā.sarva.pāpaiḥ.pramucyate.// RgV_2,12.59 godhnaḥ.pitṛghno.mātṛghno.brahmahā.guru.talpaṇaḥ./ suvarṇa.ratna.hārī.ca.yaś.ca.vipraḥ.surām.pibet.// RgV_2,12.60 ayājya.yājanam.kṛtvā.kṛtvā.vā.karma.garhitam./ na.sīdet.pratigṛhṇāno.mahīm.api.sasāgarām.// RgV_2,12.61 ye.ca.asya.duhsthitā.loke.grahāḥ.sūrya.ādayo.bhuvi./ te.yānti.saumyatām.sarve.śivā.iti.na.saṃśayaḥ.// RgV_2,12.62 kṛṇuṣva.iti.japant.sūktam.rakṣoghnam.dasyubhir.vṛtaḥ./ arātīnām.haret.prāṇān.rakṣāṃsy.api.na.nāśayet.// RgV_2,13.63 upatiṣṭheta.yo.vahnim.pari.ity.ṛcā.dine.dine./ tam.rakṣati.svayam.vahnir.viśvato.viśvato.mukhaḥ.// RgV_2,13.64 ko.adya.iti.tu.sūktena.yo.nityam.śakram.arcati./ japed.vā.atha.namas.kāraiḥ.śakrato.labhate.varān.// RgV_2,13.65 kayā.iti.vāmadevyena.kuryāt.svastyayanam.niśi./ japed.vā.saṃdhi.velāsu.brahma.etat.kuśika.uditam.// RgV_2,13.66 haṃsaḥ.śuciṣad.ity.ṛcā.śucir.īkṣed.divākaram./ anta.kāle.japann.eti.brahmaṇaḥ.sadma.śāśvatam.// RgV_2,13.67 kṛṣim.prapadyamānas.tu.sthālī.pākam.yathā.vidhi./ juhuyāt.kṣetra.madhye.tu.śunam.vāhās.tu.pañcabhiḥ.// RgV_2,13.68 yathā.liṅgam.tu.viharel.lāṅgalam.kṛṣīvalaḥ./ indrāya.ca.marudbhyaś.ca.parjanyāya.bhagāya.ca.// RgV_2,13.69 pūṣṇe.dhānyāya.sītāyai.śunā.sīram.atha.uttaram./ hutvā.tu.pṛthag.etāsām.yajed.etāś.ca.devatāḥ.// RgV_2,14.70 gandha.mālya.upahāraiś.ca.phala.lājā.surā.āsavaiḥ./ pravapaṇe.pralavane.khala.sīta.upahārayoḥ.// RgV_2,14.71 etā.eva.yajen.nityam.devatā.vidhinā.śuciḥ./ amogham.karma.bhavati.kṛṣir.vardhati.sarvadā.// RgV_2,14.72 kṣetrasya.patinā.ity.etat.kṣaitrapatyam.tṛcam.japet./ īkṣet.sūryam.dvijo.nityam.vindate.kṣetram.uttamam.// RgV_2,14.73 ākhu.utkareṣu.caruṇā.yajed.etena.mūṣikān./ citra.id.rāja.ity.anayā.stutvā.ca.ākhu.patim.sadā.// RgV_2,14.74 brāhmaṇān.bhojayed.atra.kīnāśāṃś.caiva.bhojayet./ apramattaḥ.śānti.paraḥ.svayam.eva.kṛṣim.vrajet.// RgV_2,15.75 bhūmi.bhaṅgo.gavām.hiṃsā.tṛṇa.kīṭa.ādi.nāśanam./ eteṣu.yat.kṛtam.pāpam.khala.dānena.śudhyati.// RgV_2,15.76 dhānyānām.viṃśakam.bhāgam.śrotriyebhyo.nivedayet./ viṃśakasya.hi.dānena.kṛṣi.doṣāt.pramucyate.// RgV_2,15.77 samudrād.iti.sūktena.yaḥ.sadā.juhuyād.ghṛtam./ pūrva.uktena.eva.kalpena.samyata.ātmā.jita.indriyaḥ.// RgV_2,15.78 vi.jyotiṣā.iti.jvalayed.yatra.icchej.jātavedasi./ tam.agniḥ.sarvataḥ.pāti.bhadreṇa.draviṇena.ca.// RgV_2,15.79 viśvāni.na.iti.dvābhyām.ṛgbhyām.yo.vahnim.arcati./ sa.taraty.āpadaḥ.sarvā.yaśaḥ.prāpnoti.ca.akṣayam.// RgV_2,15.80 hutvā.vahni.rūpa.stheyaḥ.prāṇa.artham.havya.vāhanaḥ./ agne.tvam.iti.sūktena.dhanam.āyuś.ca.vāñchatā.// RgV_2,15.81 ya.ic.ched.vividham.vittam.sattvam.ca.anupamam.mahat./ uro.ṣṭa.iti.sūktena.upatiṣṭhet.śatakratum.// RgV_2,16.82 prajā.kāmo.yajej.nityam.caruṇā.deva.patnayaḥ./ upahṛtya.upahāram.ca.śeṣam.bhuñjīta.vāg.yataḥ.// RgV_2,16.83 ucchiṣṭam.ca.pradātavyam.bhāryāyai.putram.icchatā./ dhenvāḥ.sarūpa.vatsāyāḥ.payasā.sādhayec.carum.// RgV_2,16.84 anurūpām.prajām.āśu.labhate.na.atra.saṃśayaḥ./ svastyātreyam.japen.nityam.prātaḥ.prātar.dvijaḥ.śuciḥ.// RgV_2,16.85 etat.svastyayanam.puṇyam.sarva.kalmaṣa.nāśanam./ suhṛdam.jñātinam.caiva.gacchantam.anumantrayet.// RgV_2,16.86 svasti.panthām.iti.procya.svastimān.vrajate.adhvani./ vijihīṣva.vanaspate.tad.idam.cyāvanam.smṛtam.// RgV_2,17.87 yam.cyāvayitu.kāmaḥ.syāc.cyāvayet.tam.idam.japan./ dviṣantam.vā.padā.ākramya.bhūmau.pāṃsumayīm.kṛtim.// RgV_2,17.88 niṣpekṣyann.iva.saṃgrāmāc.cyavate.na.atra.saṃśayaḥ./ striyam.garbha.pramūḍhām.vā.pāyayed.anumantritam.// RgV_2,17.89 udakam.cyāvanena.eva.garbho.adhaḥ.cyavate.sukham./ acchā.vada.iti.sūktam.tu.vṛṣṭi.kāmaḥ.prayojayet.// RgV_2,17.90 nirāhāraḥ.khinna.vāsā.acireṇa.pravarṣati./ hutvā.ayutam.vaitasīnām.kṣīra.aktānām.huta.aśane.// RgV_2,17.91 mahad.varṣam.avāpnoti.sūktena.ācchā.vadena.hi./ ya.icched.varadām.devīm.śriyam.nityam.kule.sthitām.// RgV_2,17.92 sa.śuciḥ.prayato.bhūtvā.juhuyād.ājyam.anvaham./ śriyaḥ.pañca.daśa.ṛcam.ca.śrī.kāmaḥ.satatam.japet.// RgV_2,18.93 āvāhayet.śriyam.padme.pañcabhiḥ.kanako.api.vā./ upahārān.upaharet.śuklān.bhakṣān.payo.dadhi.// RgV_2,18.94 sthālī.pākam.ca.śālīnām.payasā.samprakalpayet./ cāndrāyaṇa.kṛta.ātmā.tu.prapadyet.prayataḥ.śriyai.// RgV_2,18.95 sarva.auṣadhībhiḥ.phāṇṭābhiḥ.snātvā.adbhiḥ.pāvanair.api./ upaitu.mām.deva.sakha.iti.rājño.abhiṣecanī.// RgV_2,18.96 manasaḥ.kāmam.ity.eṣā.paśu.kāma.abhiṣecanī./ kadarmena.iti.yaḥ.snāyāt.prajā.kāmaḥ.śuci.vrataḥ.// RgV_2,18.97 aśva.pūrṇām.iti.snāyād.rājya.kāmaḥ.śuci.vrataḥ./ rohite.carmaṇi.snāyād.brāhmaṇas.tu.yathā.vidhi.// RgV_2,19.98 rājā.carmaṇi.vaiyāghre.kṣatriyas.tv.atha.raurave./ basta.carmaṇi.vaiśyas.tu.homaḥ.kāryas.tv.anantaram.// RgV_2,19.99 candrām.iti.tu.padmāni.juhuyāt.sarpiṣā.dvijaḥ./ āditya.varṇa.ity.anayā.bilva.homo.vidhīyate.// RgV_2,19.100 bilva.idhma.eva.vā.agniḥ.syāt.sthālīś.ca.juhuyād.dvijaḥ./ daśa.sāhasriko.homaḥ.śrī.kāmaḥ.prathamo.vidhiḥ.// RgV_2,19.101 hutvā.tu.prayutam.samyag.anantām.vindate.śriyam./ ayutam.śatakṛtvas.tu.hutvā.śuklāni.sarpiṣā.// RgV_2,19.102 anantām.avyavacchinām.śāśvatīm.vindate.śriyam./ aśaktau.japa.eva.ukto.daśa.sāhasriko.varaḥ.// RgV_2,20.103 aptvā.nu.prayutam.samyag.anantām.vindate.śriyam./ ayutam.śatakṛtvas.tu.japtvā.śriyam.upāśnute.// RgV_2,20.104 apsv.eva.juhuyān.nityam.padmāny.ayutaśo.niśi./ dṛṣṭvā.śriyam.tu.uparamet.kilāsatvād.bibheta.vai.// RgV_2,20.105 bilva.āśī.bilva.nilayo.juhuyād.bilvāni.sarpiṣā./ eka.viṃśati.rātreṇa.parām.siddhim.niyacchati.// RgV_2,20.106 yena.yena.ca.kāmena.juhoti.prayataḥ.śriyai./ padmāny.atha.api.bilvāni.sa.sa.kāmaḥ.samṛdhyati.// RgV_2,20.107 na.jātu.kṛpaṇa.arthāya.śriyam.āvāhayet.kvacit./ na.yat.kiṃcana.kāmena.homaḥ.kāryaḥ.kathaṃcana.// RgV_2,21.108 mahad.vā.prārthyamānena.rājya.kāmena.vā.punaḥ./ vācaḥ.param.prārthayitā.yatnād.yuktaḥ.śriyam.yajet.// RgV_2,21.109 agnir.etv.iti.sūktena.juhuyād.ājyam.anvaham./ ojasvinīm.avāpnoti.prajām.dharmavatīm.śubhām.// RgV_2,21.110 acchā.na.ity.ṛcā.dīptam.upatiṣṭhed.vibhāvasum./ prajām.prāpya.jayet.śatrūṃs.tarate.duritāni.ca.// RgV_2,21.111 ā.gāva.iti.sūktena.goṣṭhagā.loka.mātaraḥ./ upatiṣṭhed.vrajantīś.ca.ya.icchet.tāḥ.sadā.akṣayāḥ.// RgV_2,21.112 tvām.iddhi.iti.pragāthena.upatiṣṭhet.śatakratum./ madhya.ahne.saṃdhyayoś.caiva.japan.dhanam.avāpnuyāt.// RgV_2,21.113 upa.iti.tisṛbhī.rājño.dundubhīn.saṃspṛśed.raṇe./ ojo.balam.avāpnoti.śatrūṃś.caiva.niyacchati.// RgV_2,22.114 pāṇinā.tṛṇam.ādāya.yajña.ayajña.iti.yo.abhyaset./ so.adhītasya.asya.sūktasya.phalam.prāpnoti.na.atṛṇaḥ.// RgV_2,22.115 sūkta.ante.ca.tṛṇam.tv.agnāv.iriṇe.vā.udake.api.vā./ nikṣipet.tat.prayatnena.tyaktvā.anyatra.bhaya.āvaham.// RgV_2,22.116 tṛṇa.pāṇir.japan.sūktam.rakṣoghnam.dasyubhir.vṛtaḥ./ na.bhayam.vindate.kiṃcid.rakṣobhyo.aribhya.eva.ca.// RgV_2,22.117 gṛhāt.prapadyamānas.tu.panthānam.dhana.kāmyayā./ japet.so.adhvani.yatnena.api.panthām.iti.vrajan.// RgV_2,22.118 ye.ke.ca.jmā.ity.ṛcam.tv.etām.dhyāyan.niśi.diva.okasaḥ./ agnau.hutvā.etayā.ca.ājyam.dīrgham.āyur.avāpnuyāt.// RgV_2,22.119 vayam.u.tvā.iti.sūktam.tu.pauṣṇam.draviṇa.vardhanam./ nityam.japet.śucir.bhūtvā.dhanam.vindaty.abhīpsitam.// RgV_2,23.120 yasya.naṣṭam.bhavet.kiṃcid.dravyam.gaur.dvipadam.dhanam./ naśyed.vā.adhvani.yo.mohāt.sampūṣan.sa.japen.niśi.// RgV_2,23.121 iyam.ity.etad.ādy.antam.sūktam.sārasvatam.dvijaḥ./ nityam.japet.śucir.bhūtvā.vāgmī.bhavati.buddhimān.// RgV_2,23.122 sam.vām.iti.tu.yat.sūktam.aṣṭa.ṛcam.traiṣṭubham.smṛtam./ taj.japan.prayato.nityam.iṣṭān.kāmānt.samaśnute.// RgV_2,23.123 yo.adri.bhit.tu.yat.sūktam.tat.sapatna.nibarhaṇam./ bṛhaspatim.namas.kṛtvā.sapatnānt.stṛṇute.bahūn.// RgV_2,23.124 enasvī.vā.abhiśasto.vā.kṛtvā.vā.karma.garhitam./ somā.raudram.japet.sūktam.kṛtsnam.eno.vyapohati.// RgV_2,24.125 juhuyād.vā.ya.etābhir.ṛgbhir.nityam.ghṛta.vrataḥ./ vāruṇebhyo.sa.pāśebhyo.mucyate.śam.tathā.āpnuyāt.// RgV_2,24.126 jīmūta.sūktasya.vidhim.yathā.liṅgam.avekṣya.vai./ ṛgbhiḥ.karmāṇi.kurvīta.ratha.aṅgānām.yathā.vidhi.// RgV_2,24.127 saṃgrāmam.tu.prayātasya.rājñaś.ca.etat.prayojayet./ sarvāṇy.aṅgāni.rathyāṃś.ca.sadaśvāṃś.ca.anumantrayet.// RgV_2,24.128 yam.eva.deśam.gaccheta.śatrum.vā.apy.anumantritaḥ./ na.ajitvā.vinivarteta.param.hi.brahmaṇo.balam.// RgV_2,24.129 putrān.āyur.atha.ārogyam.ya.icched.avyayam.sukham./ so.agnim.nara.iti.sūktena.juhuyād.ājyam.anvaham.// RgV_2,25.130 pra.agnaye.atha.tribhiḥ.sūktaiḥ.saṃdhyayor.japam.ārabhet./ na.rakṣobhyo.bhayam.vetti.dhanam.prāpnoti.ca.akṣayam.// RgV_2,25.131 abhi.tvā.yaḥ.pragāthena.nityam.arcati.vrajiṇam./ sa.śriyam.vipulām.bhuṅkte.prāpnoti.ca.dhana.āyuṣī.// RgV_2,25.132 śaṃvatīḥ.śam.na.indra.agnī.ity.ete.satatam.japet./ na.rakṣobhyo.na.bhūtebhyo.vyādhibhyo.vā.bhayam.bhavet.// RgV_2,25.133 niveṣṭu.kāmo.roga.ārto.bhaga.sūktam.sadā.abhyaset./ niveśam.vindate.kṣipram.rogebhyaś.ca.pramucyate.// RgV_2,25.134 imā.iti.japen.nityam.raudram.sūktam.dvijaḥ.śuciḥ./ taj.japan.prajayā.vittaiḥ.svayam.caiva.na.riṣyati.// RgV_2,26.135 uttitīrṣur.apo.yas.tu.śaṅket.srotyā.samāgame./(?) samudra.jyeṣṭhā.iti.japet.sūktam.etad.bhaya.apaham.// RgV_2,26.136 āditya.daivate.sūkte.ripughne.roga.nāśane./ japet.prātaḥ.śucir.bhūtvā.ripu.rogaiḥ.pramucyate.// RgV_2,26.137 vāstoṣpate.prati.ity.etat.sūktam.vāstoṣpatam.japet./ snātaḥ.kṛtvā.vaiśvadevam.param.brahma.idam.ucyate.// RgV_2,26.138 amīvahā.iti.sūktena.bhūtāni.svāpayen.niśi./ na.hi.prasvāpanam.kiṃcid.īdṛśam.vidyate.kvacit.// RgV_2,26.139 sambādhe.viṣame.durge.baddho.vā.nirgataḥ.kvacit./ palāyan.vā.gṛhīto.vā.taskaraiḥ.sa.japed.idam.// RgV_2,27.140 amīvahā.viśvavatīm.uddhṛtya.anyāḥ.prayojayet./ sūktam.etaj.japet.sarvam.iti.manyeta.śaunakaḥ.// RgV_2,27.141 tri.rātrim.niyato.anaśnan.śrapayet.pāyasam.carum./ tena.āhuti.śatam.pūrṇam.juhuyāt.sarpiṣā.dvijaḥ.// RgV_2,27.142 samuddiśya.mahā.devam.tryambakam.tryambaka.ity.ṛcā./ etat.parva.śatam.kṛtvā.jīved.abda.śatam.sukhī.// RgV_2,27.143 tat.cakśur.ity.ṛcā.snāta.upatiṣṭhed.divākaram./ udyantam.madhyagam.caiva.dīrgham.āyur.jijīviṣuḥ.// RgV_2,27.144 rātryā.apara.kāle.ya.utthāya.prayataḥ.śuciḥ./ RgV_2,27.145 vyuṣā.ity.upatiṣṭheta.ṣaḍbhiḥ.sūktaiḥ.kṛta.añjaliḥ.// RgV_2,28.145 prāpnuyāt.sa.hiraṇya.ādi.nānā.rūpam.dhanam.bahu./ gā.aśvān.puruṣān.dhānyam.striyo.vāsāṃsy.aja.avikam.// RgV_2,28.146 dhruvāsu.tv.āsu.kṣitiṣu.japan.baddhaḥ.pramucyate./ tiṣṭhan.rātrau.japed.enām.vipāśaḥ.samprapadyate.// RgV_2,28.147 aho.rātram.sthitaś.caivam.anaśnant.syād.viceṣṭitaḥ./ ayaḥ.pāśaḥ.sphuṭanty.asya.dāru.pāśās.tathaiva.ca.// RgV_2,28.148 syonā.iti.pṛthivīm.devīm.prapadyen.niyataḥ.sadā./ japed.enām.ca.tatra.api.bhūmi.pāśāt.pramucyate.// RgV_2,28.149 yat.kiṃcit.pātakam.kuryāt.karmaṇā.manasā.girā./ yat.kiṃca.idam.varuṇa.iti.ṛcam.japtvā.pramucyate.// RgV_2,29.150 agamyā.gamane.ca.etat.prāyaścittam.vidhīyate./ anyatra.guru.talpāc.ca.tasmāt.pāpāt.pramucyate.// RgV_2,29.151 dvādaśa.aham.abhuñjānaḥ.sva.gotra.āgamane.japet./ ardha.māsam.abhuñjānaḥ.sakhi.dāreṣu.saṃvasan.// RgV_2,29.152 idam.āpaḥ.pravahata.yat.kim.ca.idam.ṛcam.punaḥ./ iti.ca.etā.japed.apaḥ.praviśya.eteṣu.karmasu.// RgV_2,29.153 indrā.viṣṇū.namas.kṛtya.juhuyād.ājyam.anvaham./ sūktābhyām.para.etābhyām.ya.icched.bhūtim.ātmanaḥ.// RgV_2,29.154 āsya.daghnam.vigāhya.ambhaḥ.prān.mukhaḥ.prayataḥ.śuciḥ./ sūktābhyām.tisra.etābhyām.upatiṣṭhed.divākaram.// RgV_2,30.155 anaśnatā.tu.japtavyam.vṛṣṭi.kāmena.yatnataḥ./ pañca.rātre.vyatīte.tu.mahad.varṣam.avāpnuyāt.// RgV_2,30.156 yo.aribhiḥ.pratipadyeta.abhiśasyeta.vā.mṛṣā./ upoṣya.ekam.tri.rātram.sa.juhuyād.ājyam.anvaham.// RgV_2,30.157 indrā.soma.iti.sūktam.tu.japec.ca.etat.śata.avaram./ kiṃcid.dadyād.dvijebhyo.ante.stṛṇute.sarva.śātravān.// RgV_2,30.158 yasya.lupyed.vratam.mohād.vrātyair.vā.saṃspṛśed.dvijaḥ./ upoṣya.ājyam.ca.juhuyāt.tvam.agne.vratapā.iti.// RgV_2,30.159 pra.saṃrājam.iti.tv.etaj.japann.īkṣed.divākaram./ udyantam.upatiṣṭheta.snātvā.snātvā.dine.dine.// RgV_2,31.160 abhiyukto.bhaved.yas.tu.vivaded.vā.api.kenacit./ nirjitya.sagaṇān.śatrūn.kṣipram.vādam.parājayet.// RgV_2,31.161 śam.agir.agnibhiś.ca.iti.prapadyed.vāyu.bhāskarau./ agnim.prathamataḥ.stutvā.mahat.kṛcchrāt.pramucyate.// RgV_2,31.162 na.hi.iti.yaś.catuṣkeṇa.snātvā.vai.prātar.utthitaḥ./ dvau.māsāv.upatiṣṭheta.sa.trāyati.bhayāt.svayam.// RgV_2,31.163 tṛcam.japtvā.āyad.ity.etat.snātvā.abhyarcya.puraṃdaram./ prāpnuyān.mānasān.kāmān.sampūjya.vasu.rociṣaḥ.// RgV_2,31.164 ādyāni.trīṇi.sūktāni.pañca.ca.agre.bṛhann.iti./ ṣaṭ.tathā.antyāni.sūktāni.agnim.nara.ito.iti.ca.// RgV_2,31.165 prakṛtāni.iti.ca.adhyāyam.bhojanāt.prāk.paṭhed.idam./ sarvān.kāmān.avāpnoti.mucyeta.sarva.kilbiṣaiḥ.// RgV_2,31.166 prāg.bhojanam.idam.brahma.mānavānām.maharṣiṇām./ pūrva.ahṇe.japato.nityam.artha.siddhiḥ.parā.bhavet.// RgV_2,32.167 agninā.ity.āśvinam.sūktam.catur.viṃśakam.anvaham./ japet.prātaḥ.śucir.bhūtvā.nāsatyāv.arcya.suvrataḥ.// RgV_2,32.168 sa.prāpnuyāt.parām.ṛddhim.draviṇam.ca.ūrjam.eva.ca./ samidhā.iti.juhoty.agnau.sūktena.pratyṛcam.ghṛtam.// RgV_2,32.169 sa.siddhim.atulām.prāpya.samānām.jīvate.śatam./ dvi.catvāriṃśakena.iha.sūktena.agha.iti.vajriṇam.// RgV_2,32.170 sakhyam.labdhvā.mahā.indreṇa.sapatnānt.stṛṇute.bahūn./ prāśnīyāj.japato.atra.asti.praśnam.kṛtvā.pramāṇataḥ.// RgV_2,32.171 tasmāt.pūrva.āhṇiko.adhyāyaḥ.smṛto.ayam.ripu.nāśanaḥ./ vāśam.mahī.iti.ca.japtvā.prāpnoty.ārogyam.eva.ca.// RgV_2,33.172 duhsvapnaghnīḥ.parā.japtvā.prātaḥ.pāpaiḥ.pramucyate./ śam.no.bhava.iti.dvābhyām.tu.bhuktvā.annam.prayataḥ.śuciḥ.// RgV_2,33.173 hṛdayam.pāṇinā.spṛṣṭvā.jyog.jīved.agadaḥ.sukhī./ yato.bhayam.vijānīyāt.tasyām.diśi.yata.vrataḥ.// RgV_2,33.174 śucau.deśe.agnim.ādhāya.juhuyād.indram.arcya.ca./ yata.ity.ājyam.utpūtam.ṣaḍbhir.gandhān.nivedya.ca.// RgV_2,33.175 pāyasam.dadhi.mantham.vā.apūpān.vā.apy.upahārayet./ aho.rātram.upoṣya.ekam.tilān.vā.ghṛtam.eva.vā.// RgV_2,33.176 ut.tvā.mandantv.iti.snāto.hutvā.śatrūn.pramāpayet./ baddho.vā.apy.abaddho.vā.vāg.yataḥ.prayato.japet.// RgV_2,34.177 tyā.nv.ity.āditya.daivatyam.sadyo.mucyeta.bandhanāt./ yad.dyāvā.iti.japen.nityam.pragātham.niyataḥ.śuciḥ.// RgV_2,34.178 sa.kīrtim.atulām.prāpya.sarvān.kāmānt.samaśnute./ tvam.no.agna.iti.sūktena.hutvā.arcya.agnim.ghṛtena.tu.// RgV_2,34.179 pālito.viśvato.dīptyā.prāpnuyād.vahninā.rayim./ ā.tu.sūktena.satatam.dhanam.yāvat.puraṃdaram.// RgV_2,34.180 prasamit.pāṇaye.tasmai.dhanam.yacchati.vṛtrahā./ RgV_2,34.181 kanyā.vār.iti.sūktam.tu.satatam.niyato.japet.// RgV_2,35.181 tvag.doṣiṇīm.tathā.alomnīm.kṣipram.tasmāt.pramocayet./ yad.adya.kac.ca.ity.udite.ravau.stutvā.puraṃdaram.// RgV_2,35.182 gṛṇann.apohate.ripram.vaśyam.vā.kurute.jagat./ yad.vāg.iti.dvṛcena.etya.gaurīm.yo.arcati.suvrataḥ.// RgV_2,35.183 tasya.na.asaṃskṛtā.vāṇī.mukhād.uccarate.kvacit./ baṇ.mahām.iti.dṛṣṭvā.arkam.upatiṣṭhed.dvṛcam.paṭhan.//(vaṇ.mahām) RgV_2,35.184 bruvann.apy.anṛtām.vāṇīm.lipyate.na.anṛtena.saḥ./ pūrṇe.candramasi.jyotsnām.iyam.yā.ity.anusevayet.// RgV_2,35.185 candra.dṛṣṭis.tv.animiṣo.varcasvī.dṛṣṭimān.bhavet./ prajā.ha.iti.japant.snātvā.na.yonim.pratijāyate.// RgV_2,35.186 mātā.iti.gām.upaspṛśya.japan.gās.tu.samaśnute./ vacovidam.iti.tv.etām.japan.vācam.samaśnute.// RgV_2,35.187 pāvamānam.param.hy.etan.navamam.maṇḍalam.japet./ snātvā.śuciḥ.śucau.deśe.sapavitraḥ.sakāñcanaḥ.//e RgV_2,35.188 svādiṣṭhayā.iti.gāyatrīḥ.pāvamānīr.japed.dvijaḥ./ pavitrāṇām.pavitram.tu.pāvamānīr.ṛco.japet.// RgV_3,1.1 prayato.apsu.nimajya.āśu.sarva.pāpaiḥ.pramucyate./ etāsām.kīrtanam.puṇyam.smaraṇam.dhāraṇam.tathā.// RgV_3,1.2 yāthāyathyena.ca.jñātvā.brahma.lokam.samaśnute./ eteṣām.tu.yathā.uktānām.guṇavad.yad.yad.uttaram.// RgV_3,1.3 kīrtanāt.tu.bhavet.pūtaḥ.smaraṇāt.smarate.param./ dhāraṇād.brahmatām.eti.pūta.ātmā.vijita.indriyaḥ.// RgV_3,1.4 yāthātathyena.ca.jñātvā.brahmaṇo.vindate.padam./ śrāvayed.devatā.kṛtye.brāhmaṇān.bhuñjato.agrataḥ.// RgV_3,1.5 prīṇāti.devatām.tac.ca.samardhayati.karma.ca./ pitrye.pitrīn.prīṇayanti.śrāvitāḥ.prayata.ātmanā.// RgV_3,2.6 kṛtvā.doṣānt.sumahato.apy.apeya.ādīn.prapīya.ca./ japtvā.tarat.samandīyam.praviśya.apaḥ.tryahāt.śuciḥ.// RgV_3,2.7 akṣayyam.ca.bhaved.dattam.pitṛbhyaḥ.paramam.madhu./ yaḥ.pāvamānīr.adhyeti.pūta.ātmā.vijita.indriyaḥ.// RgV_3,2.8 tasya.kāma.dughā.bhūtvā.upatiṣṭhanti.dhenavaḥ./ āyur.balam.yaśo.vittam.prajām.kīrtim.anāmayam.// RgV_3,2.9 svādhyāya.puṇyam.atulam.pūtaḥ.prāpnoti.ca.akṣayam./ aśaktas.tu.japed.yuktāḥ.pavitrasya.ca.yāḥ.parāḥ.// RgV_3,2.10 sapta.ṛṣibhiś.ca.yāḥ.proktāḥ.pavitrasya.ca.yāḥ.parāḥ./ ṛcām.dviṣaṣṭiḥ.proktā.iyam.pavasva.ity.ṛṣi.sattamaiḥ.// RgV_3,2.11 sarva.kalmaṣa.nāśāya.pāvanāya.śivāya.ca./ svādiṣṭhayā.iti.sūktānām.sapta.ṣaṣṭir.iha.uditā.// RgV_3,3.12 daśa.uttarāṇy.ṛcām.caiva.pāvamānīḥ.śatāni.ṣa]./ etaj.juhvan.japaṃś.caiva.ghoram.mṛtyu.bhayam.jayet.// RgV_3,3.13 vyādhibhyaḥ.parimokṣam.ca.labhate.na.atra.saṃśayaḥ./ pratigṛhya.apratigrāhyam.bhuktvā.ca.annam.vigarhitam.// RgV_3,3.14 japaṃs.taratsamandīyam.praviśya.apaḥ.tryahāt.śuciḥ./ pāvamānam.param.hy.etad.rapasām.apanodanam.// RgV_3,3.15 prāṇān.āyamya.ca.dhyāyed.ante.devān.pitṝn.ṛṣīn./ upoṣya.ājyam.ca.juhuyād.agnim.somam.ca.pūjayet.// RgV_3,3.16 sarasvatīm.ca.arcayeta.payo.ambu.madhu.sarpiṣā./ ādhyātmikam.pavitram.te.sūktam.japtvā.āplutaḥ.śuciḥ.// RgV_3,3.17 gatim.iṣṭām.avāpnoti.vindate.ca.iha.vṛddayaḥ./ [.maṇḍalam.pāvamānam.tu.japel.lakṣam.upoṣitaḥ./ nāśayed.brahmahatyām.vai.vasiṣṭha.vacanam.yathā./](not in bhat) nānānam.iti.sūktāni.anta.kāle.japet.sakṛt.// RgV_3,4.18 japtvā.caiva.param.sthānam.amṛtatvam.ca.gacchati./ āpo.hi.ṣṭha.iti.niyataḥ.prayuñjīta.sadā.dvijaḥ.// RgV_3,4.19 snāna.artham.śuddhi.kāmas.tu.japeta.triḥ.samāhitaḥ./ apsu.caiva.nimajjitvā.triḥ.paṭhet.susamāhitaḥ.// RgV_3,4.20 brahmahā.tu.kapālena.khaṭva.aṅgī.cīra.saṃvṛtaḥ./ cared.dvādaśa.varṣāṇi.sva.karma.parikīrtayan.// RgV_3,4.21 ajapan.manasā.eva.etad.āpo.hi.ṣṭha.iti.saṃsmaret./ ūrdhvam.tu.pañcamād.varṣāj.japed.eva.sahasraśaḥ.// RgV_3,4.22 aparas.tu.tri.sāhasro.japaḥ.syāt.pratyaham.sadā./ pūrṇe.tu.dvādaśe.varṣe.brahmahā.vipramucyate.// RgV_3,4.23 sametya.brāhmaṇā.brūyur.atha.tam.carita.vratam./ RgV_3,4.24 acaritam.bhavet.kiṃcid.mithyā.vādī.pateḥ.punaḥ.// RgV_3,5.24 daśa.avarān.daśa.parān.hanyās.tvam.anṛtam.vadan./ om.bho.iti.vaded.viprair.anujñātaḥ.śucir.japet.// RgV_3,5.25 sthālī.pākam.ca.kurvīta.so.agnaya.vrata.cāriṇe./ evam.sa.mucyate.pāpāt.sāvitrīm.pratipadya.ca.// RgV_3,5.26 brahmahā.sa.purā.śakras.tvāṣṭram.hatvā.tv.ṛṣim.prabham./ sindhu.dvīpas.tam.etābhir.abhiṣicya.vyamocayat.// RgV_3,6.27 brahmasvam.ca.guror.dravyam.steyam.kṛtvā.japann.imāḥ./ anena.eva.vidhānena.ṣaḍbhir.varṣaiḥ.pramucyate.// RgV_3,6.28 brahmahā.ca.surāpaś.ca.niyamena.japann.imāḥ./ anena.eva.upacāreṇa.brahmaghna.iva.mucyate.// RgV_3,6.29 brāhmaṇasya.ruṣā.udyamya.japed.etā.nipātya.ca./ tryaham.nipātya.upavased.eka.aham.avagūrya.ca.// RgV_3,6.30 śoṇitam.tu.prahāreṇa.utpādya.sa.kathaṃcana./ tri.rātram.eva.upavasej.japed.etāḥ.prasādya.tam.// RgV_3,6.31 prātar.utthāya.satatam.kuryād.mārjanam.ātmanaḥ./ rātrau.kṛtasya.pāpasya.avijñātasya.niṣkṛtiḥ.// RgV_3,6.32 sāyam.ca.nityam.etābhiḥ.kuryād.mārjanam.ātmanaḥ./ divā.kṛtasya.pāpasya.avijñātasya.niṣkṛtiḥ.// RgV_3,6.33 upatiṣṭheta.rājānam.yamam.sūktena.vai.dvijaḥ./ sthālī.pākam.ca.kurvīta.pakṣayor.yama.daivatam.// RgV_3,7.34 aṣṭamyām.ca.caturdaśyām.yajeta.haviṣā.yamam./ pareyivāṃsam.ity.etat.sūktam.atra.prayojayet.// RgV_3,7.35 purā.āyuṣaḥ.pramīyeta.na.jātu.sa.kathaṃcana./ prīyate.asya.yamo.rājā.smṛtim.ca.ante.prayacchati.// RgV_3,7.36 dharma.rājāya.svāhā.iti.mantra.ante.juhuyādd.haviḥ./ vaiśākhyām.paurṇamāsyām.tu.karma.nityam.prayojayet.// RgV_3,7.37 anaye.parvasu.snātvā.yaḥ.pradadyāt.tila.udakam./ yamāya.sagaṇāya.eva.tad.bhayam.na.sa.vindati.// RgV_3,7.38 mṛtyum.eva.prapadyeta.param.mṛtyo.japan.dvijaḥ./ nakta.bhojī.mita.āhāraḥ.parisaṃvatsaram.sadā.// RgV_3,7.39 na.enam.purā.āyuṣo.mṛtyur.nayate.sasuta.prajam./ phala.āhāro.jayen.mṛtyum.tribhir.varṣair.mita.aśanaḥ.// RgV_3,8.40 ṣaṣṭhe.kāle.tu.bhuñjīta.phalam.mūlam.atha.api.vā./ sthāna.āsanābhyām.vihared.udake.śiśire.vaset.// RgV_3,8.41 grīṣme.pañca.tapās.tu.syād.varṣāsv.abhra.avakāśakaḥ./ evam.yukto.jayen.mṛtyum.rogebhyaś.ca.pramucyate.// RgV_3,8.42 bhrātur.bhāryām.aputrasya.santāna.artham.mṛte.patau./ devaro.anvārurukṣantīm.udīrṣva.iti.nivartayet.// RgV_3,8.43 ṛtu.kāle.tu.samprāpte.ghṛta.abhyakto.atha.vāg.yataḥ./ ekam.utpādayet.putram.na.dvitīyam.kathaṃcana.// RgV_3,8.44 daśa.akṣaram.tu.śānty.artham.bhadram.na.iti.saṃsmaret./ nityam.japet.śucir.bhūtvā.mānasam.vindate.sukham.// RgV_3,8.45 phala.āhāro.bhaven.māsam.māsam.ca.apaḥ.pibet.tataḥ./ vāyu.bhakṣo.bhaven.māsam.japann.etat.sahasraśaḥ.// RgV_3,9.46 manasā.eva.asya.sidhyanti.sarve.kāmāḥ.samīhitāḥ./ divyān.paśyati.gandharvānt.siddhān.paśyati.cāraṇān.// RgV_3,9.47 antardhānam.vrajaty.asmāl.lokād.ākāśago.bhavet./ dūrāt.paśyati.dūrāc.ca.śṛṇoti.parameṣṭhivat.// RgV_3,9.48 pra.devatra.iti.niyato.japeta.maru.dhanvasu./ prāṇa.antike.bhaye.prāpte.kṣipram.ambhaḥ.sa.vindati.// RgV_3,9.49 vaibhītakāṃs.tu.trīn.akṣān.gandhaiḥ.samabhivāsayet./ puṣpair.avakirec.ca.enānt.sthāpayitvā.vihāyasi.// RgV_3,9.50 saṃhatya.pādau.tām.rātrīm.tiṣṭhann.akṣa.stutim.japet./ prā.vepā.mā.ṛcam.tv.etām.manasā.eva.japen.niśi.// RgV_3,10.51 vyuṣṭāyām.udite.sūrye.japann.ādevanam.vrajet./ etām.eva.japen.nityam.jayaty.anyair.na.jīyate.// RgV_3,10.52 yam.eva.jetum.iccheta.spṛṣṭvā.mūrdhani.tam.japet./ sūkta.śeṣam.jayaty.anyān.jīyate.na.sa.kenacit.// RgV_3,10.53 abudhram.uṣāsā.naktā.ity.ete.svastyayane.japet./ namo.mitrasya.varuṇasya.cakṣasa.iti.nityaśaḥ.// RgV_3,10.54 asya.eva.ca.uttama.ṛg.ekā.yayā.enobhyaḥ.pramucyate./ tayā.ājyam.juhuyān.nityam.enobhyo.vipramucyate.// RgV_3,10.55 divas.pari.iti.sūktam.tu.japen.śraddhā.samanvitaḥ./ sarvatra.labhate.śraddhām.śraddhā.kāmaḥ.samāhitaḥ.// RgV_3,11.56 mā.pra.gāma.iti.ca.japet.sa.mūḍho.gahane.pathi./ svastimān.eti.panthānam.vindate.ca.param.sukham.// RgV_3,11.57 kṣīṇa.āyur.iti.manyeta.yam.kaṃcit.suhṛdam.priyam./ yat.te.yamam.iti.snātas.tasya.mūrdhānam.ālabhet.// RgV_3,11.58 sahasrakṛtvaḥ.pañca.aham.japed.āyur.labheta.saḥ./ ghṛtena.sindhu.dvīpasya.sūktena.enam.pralepayet.// RgV_3,11.59 saṃviśan.śayane.nityam.etam.mantram.japeta.vai./ putrān.bhāryām.priyam.ca.anyam.ātmānam.saṃspṛśet.tataḥ.// RgV_3,11.60 jīva.āvṛttim.prayuñjīta.nityam.etām.ghṛtena.tu./ śrotāṃsy.abhyajya.sarvāṇi.sukhī.bhavati.vijvaraḥ.// RgV_3,12.61 idam.itthā.iti.mantro.ayam.sahasra.sanir.ucyate./ ardha.māsam.haviṣya.annam.ardha.māsam.payaḥ.pibet.// RgV_3,12.62 upoṣya.ca.aparam.pakṣam.araṇye.sthaṇḍile.śucau./ audumbara.idhmam.prajvālya.juhuyāt.pāvake.ghṛtam.// RgV_3,12.63 sruk.sruvau.camasaś.caiva.sarvam.audumbaram.bhavet./ hutvā.āhuti.sahasram.tu.tena.kāmena.yujyate.// RgV_3,12.64 amogham.eva.karma.etaj.jānīyāt.siddhim.eva.tu./ vyartham.apy.ardham.eva.etat.phalasya.asya.prayacchati.// RgV_3,12.65 catuṣ.pathe.ca.anna.kāma.āditya.abhimukho.ghṛtam./ juhuyād.dhana.kāmas.tu.sahasram.bhojayed.dvijān.// RgV_3,13.66 paśu.kāmo.japed.goṣṭhe.juhuyād.vā.apy.upoṣitaḥ./ vidhinā.anena.niyataḥ.sahasram.vindate.paśūn.// RgV_3,13.67 loha.lohita.hemānām.kārayet.trivṛtam.maṇim./ sahasram.samidhām.caiva.sampāta.abhihut.tu.bhavet.// RgV_3,13.68 kṛtvā.sahasra.sampātam.śirasā.dhārayet.tu.tam./ pāṇinā.vā.śucir.bhūtvā.sahasra.anucaro.bhavet.// RgV_3,13.69 parāvataḥ.svastyayanam.snātakasya.vidhīyate./ svarga.kāmaś.ca.tam.nityam.japeta.niyata.vrataḥ.// RgV_3,13.70 bṛhaspate.prathamam.iti.nityam.jñāna.stutim.japet./ jñānavān.bhavati.śrīmān.anantām.vindate.śriyam.// RgV_3,14.71 alakṣmī.nāśana.artham.tu.payo.bhakṣo.bhaved.dvijaḥ./ vayaḥ.suparṇā.ity.etām.japan.vai.vindate.śriyam.// RgV_3,14.72 tamasā.prāvṛto.yas.tu.manyeta.ātmānam.ātmani./ aśriyā.vā.apy.atha.āviṣṭo.japann.etām.pramucyate.// RgV_3,14.73 akṣiṇī.prātar.utthāya.vimṛjīta.etayā.sadā./ cakṣuṣmān.bhavati.śrīmān.alakṣmīm.ca.prabādhate.// RgV_3,14.74 na.tam.vidātha.ity.etām.tu.japan.vipraḥ.samāhitaḥ./ vihāya.kalmaṣam.sarvam.brahma.abhyeti.sanātanam.// RgV_3,14.75 anayā.parvasu.snātvā.yaḥ.pradadyāt.tila.udakam./ yamāya.sagaṇāya.eva.tad.bhayam.na.sa.vindati.// RgV_3,14.76 yas.te.manyo.iti.sadā.sapatnaghne.tv.ime.japet./ ghṛtena.abhihutam.dvābhyām.dhārayed.āyasam.maṇim.// RgV_3,14.77 juhuyād.āyasam.śaṅkum.ābhyām.eva.caturdaśīm./ khādira.idhma.samiddhe.agnau.sapatnān.pratibādhate.// RgV_3,15.78 yathā.hi.paramam.brahma.guhyam.pāvanam.adbhutam./ tathā.saṃvananam.hṛdyam.na.hy.asmād.vidyate.param.// RgV_3,15.79 upoṣya.dvādaśa.ahāni.japann.etam.ṛṣim.sadā./ tan.manāḥ.prayataḥ.sa.syāt.trir.ahno.abhyupayann.apaḥ.// RgV_3,15.80 ante.tu.dvādaśa.ahasya.śucau.deśe.samāhitaḥ./ puṃsaḥ.pratikṛtim.kuryād.bhūmau.pāṃsumayīm.tathā.// RgV_3,15.81 tasyā.hṛdaya.deśam.tu.samākramya.japed.ṛṣim./ amogham.karma.jānīyād.aho.rātre.gate.sati.// RgV_3,15.82 tryaheṇa.dhaninām.vaiśyam.catū.rātreṇa.kṣatriyam./ rājānam.pañca.rātreṇa.ṣaḍ.rātreṇa.dvija.uttamam.// RgV_3,16.83 tapasvinam.sapta.rātrāj.jayed.bhuñjīta.ca.eva.tam./ api.vā.upoṣitaḥ.snāto.japed.etat.sadā.sthitaḥ.// RgV_3,16.84 ya.icched.ātmanaḥ.kartum.hīnam.tu.parivarjayet./ sahasra.sampāta.hutam.bilvānām.cūrṇam.āvayet.// RgV_3,16.85 uda.pāne.vaśam.netum.tam.janam.kṣipram.ānayet./ mātary.ātmani.putreṣu.pitṛ.bhrātṛ.suhṛtsu.ca.// RgV_3,16.86 hṛdyam.etat.prayujñīta.śirasā.dhārayed.gurum./ sumitram.tu.pariṣvajya.mūrdhany.āghrāya.ca.ātmajam.// RgV_3,17.87 hṛdyam.etat.prayuñjīta.śānty.arthāya.sukhāya.ca./ asaṃsiddhe.saṃvanane.pāṃsu.pratikṛtim.pathi.// RgV_3,17.88 prajvālya.juhuyād.agnim.ghṛtena.brāhmaṇo.yadi./ kṣatriyasya.tu.tailena.sārṣapeṇa.viśām.api.// RgV_3,17.89 āyasīm.vā.pratikṛtim.agni.madhye.nidhāpayet./ tām.ca.prajvalitām.matvā.juhuyāt.tanmanāḥ.śuciḥ.// RgV_3,17.90 ugreṇa.manasā.hanyāt.kruddhaś.ca.juhuyād.ghṛtam./ yathā.yathā.prajvalite.hūyate.jāta.vedasi.// RgV_3,17.91 dīptā.pratikṛti.vipras.tathā.sa.vaśam.eṣyati./ śmaśāna.dagdha.pāṃsūnām.kuryād.vedim.vilakṣaṇām.// RgV_3,17.92 vaibhītaka.idhme.jvalite.loha.pratikṛtim.nyaset./ ardha.rātre.sthite.taile.sārṣapam.lavaṇa.anvitam.// RgV_3,18.93 tatra.śaramayam.kuryāt.prastaram.pratilomataḥ./ triṣu.śaṅkuṣu.ca.āsīno.juhuyād.ugra.darśanaḥ.// RgV_3,18.94 mukta.keśo.vadham.prepsur.acireṇa.prasādhayet./ athavā.abhicared.evam.juhuyād.ātma.śoṇitam.// RgV_3,18.95 vaśam.nayati.rājānam.kṣipram.jana.padam.puram./ puṣṭi.karma.api.kartavyam.hṛdyena.uktam.yata.ātmanā.// RgV_3,18.96 anāgasi.na.kurvīta.brāhmaṇo.vadha.samyutam./ sarūpa.vatsāyāś.ca.goḥ.payasā.sādhayet.carum.// RgV_3,18.97 sahasra.sampāta.hutam.pāyayed.vatsam.agrajam./ sahasra.anucaro.vatsaḥ.sa.syād.rāgair.vivarjitaḥ.// RgV_3,19.98 gāś.caiva.pāyayet.tāś.ca.bhavanti.vigata.jvarāḥ./ putrāṃś.ca.prāśayen.nityam.priyān.anyāṃś.ca.sajjanān.// RgV_3,19.99 nirāmayāś.ca.snigdhāś.ca.bhavanti.vigata.jvarāḥ./ striyam.ced.abhimanyeta.tasyāḥ.saṃvananam.mahat.// RgV_3,19.100 vrīhīṇām.nakha.bhinnānām.taṇḍulānt.sūkṣma.cūrṇitān./ sahasra.sampāta.hutānt.svedayet.kuśalo.agninā.// RgV_3,19.101 tena.pratikṛtim.kuryāt.tām.dhyātvā.manasā.striyam./ aktām.sarṣapa.tailena.juhuyād.aṅgaśaś.ca.tām.// RgV_3,19.102 pādau.prathamataś.chindyāt.phaḍ.ity.agnau.nidhāpayet./ atha.jaṅghe.jānuni.ca.ūrū.bāhū.tataḥ.śiraḥ.// RgV_3,20.103 chittvā.hṛdaya.deśam.tu.hṛdaye.sve.niveśayet./ japann.etam.ṛṣim.vipraḥ.strī.vaśam.sā.adhigacchati.// RgV_3,20.104 na.etat.parigṛhītāsu.na.sādhvīṣu.kathaṃcana./ na.dharma.vrata.śīlāsu.kurvīta.dvija.sattamaḥ.// RgV_3,20.105 kāmam.parigṛhītāsu.hīna.varṇāsu.yaś.caret./ patim.asyā.guṇī.kuryāt.pūrvam.paścāt.tu.tām.striyam.// RgV_3,20.106 bhuktvā.vā.pāyasam.sadyaḥ.chardayitvā.nidhāpayet./ tat.cūrṇam.kṛṣṇa.jāyāyai.deyam.saṃvananam.smṛtam.// RgV_3,20.107 mahā.vṛkṣa.phalāny.evam.ayugmāny.abhimantrayet./ teṣām.yugmāni.bhuñjīta.svayam.ardhāni.śeṣayet.// RgV_3,21.108 tāni.dadyād.yam.icchet.tu.vaśī.kartum.japann.ṛṣim./ suhṛd.bhūtvā.asuhṛd.yasya.deyam.saṃvananam.smṛtam.// RgV_3,21.109 eka.ekam.abhirūpam.tu.hṛdya.sūkta.ādy.ataḥ.punaḥ./ karmāṇi.tv.abhirūpāṇi.kuryād.yas.tu.yathā.icchati.// RgV_3,21.110 parāka.dāsasya.vidhim.hṛdyena.uktam.vidur.budhāḥ./ strīṇām.saṃvananam.ca.etat.puṃsām.api.vidhīyate.// RgV_3,21.111 dveṣyam.tu.jñātinām.eva.japec.caiva.sadā.yudhi./ khādiram.kārayet.śaṅkum.hṛdi.tam.samniveśayet.// RgV_3,21.112 kṛtvā.pratikṛtim.pūrvam.pāṃsubhir.vā.athavā.tuṣaiḥ./ iṣum.apy.anumantrya.eva.saṃgrāmam.samprakalpayet.// RgV_3,22.113 ripughnam.etaj.jānīyāt.prayuktam.aparājitam./ parāka.dāsa.dveṣya.artham.hṛdyam.saṃvananam.smṛtam.// RgV_3,22.114 cintayann.manasā.apy.ete.sūkte.siddhim.niyacchati./ sūryāyai.bhāva.vṛttam.tu.śrāvayet.kanyakām.pitā.// RgV_3,22.115 anurūpam.susadṛśam.bhartāram.tena.vindati./ imām.iti.japet.kanyā.nābhim.ālabhya.nityaśaḥ.// RgV_3,22.116 evam.eva.japed.bhartā.tato.dīrgha.āyuṣau.tu.tau./ snāpayed.abhirūpaiś.ca.bhrātā.kanyām.pitā.api.vā.// RgV_3,22.117 daśa.putravatī.bhaven.na.ca.bhartrā.viyujyate./ saṃrājñī.iti.japen.mūrdhni.kanyām.ālabhya.nityaśaḥ.// RgV_3,23.118 śvaśrū.śvaśura.devarair.nanāndrā.ca.api.pūjyate./(?) indrāṇyā.kṛta.saṃvādam.snāne.sūktam.prayojayet.// RgV_3,23.119 nava.varga.uttama.yutam.pati.saubhāgya.putradam./ jala.puṣpa.utkara.yute.citra.kumbha.samāvṛte.// RgV_3,23.120 kartavyo.atra.tathā.yāgaḥ.soma.gandharva.vahninām./ bhagāya.apsarasām.caiva.yakṣa.adhipataye.api.ca.// RgV_3,23.121 indrāṇyai.deva.patnīnām.rati.pradyumnayos.tathā./ nadī.salika.sampūrṇaiḥ.pañca.gavya.samāvṛtaiḥ.// RgV_3,23.122 hutvā.agnim.snāpayet.kanyām.sthitām.deśe.tu.dakṣiṇe./ priyaṅgu.vaṭa.nāgānām.kaṣāya.udghṛṣṭa.kesaram.// RgV_3,24.123 sampāta.abhihutam.kṛtvā.sarva.oṣadhi.samanvitam./ abhimantrya.hi.sūkta.ante.navabhis.tu.vi.hi.iti.vai.// RgV_3,24.124 stheyābhir.adbhiḥ.pūrṇena.abhiṣiñced.upoṣitām./ yaḥ.patighnyaḥ.striyas.tanvaḥ.śāmyante.tās.tv.anena.vai.// RgV_3,24.125 snāpayed.āhanasyābhir.vidyād.yām.vipravrājinīm./ sūktād.upoddhared.enam.na.seśa.iti.tu.dvṛcam.// RgV_3,24.126 upadiṣṭo.ayam.ekeṣām.puṃsaḥ.karmaṇi.pauruṣe./ rakṣohaṇam.vājinam.ity.etad.rakṣohaṇam.japet.// RgV_3,24.127 agnim.prajvālya.ca.etena.upatiṣṭheta.nityaśaḥ./ ājya.āhutīś.ca.juhuyāt.tena.rakṣāṃsi.bādhate.// RgV_3,25.128 etad.rakṣohaṇam.śāntiḥ.paramā.eṣā.prakīrtitā./ haviṣpāntīyam.ity.etat.sūktam.atra.prayojayet.// RgV_3,25.129 garhita.anna.agha.yoge.ca.haviṣpāntīyam.abhyaset./ pavitram.paramam.hy.etad.dhyātavyam.ca.abhīkṣṇaśaḥ.// RgV_3,25.130 āditye.dṛṣṭim.āsthāya.ṣaṇ.māsān.niyato.abhyaset./ deva.yānam.sa.panthānam.paśyaty.āditya.maṇḍale.// RgV_3,25.131 vidyā.vaiśvānarī.ca.asya.sva.kāyasthā.prakāśate./ haviṣpāntīyam.abhyasya.sarva.pāpaiḥ.pramucyate.// RgV_3,25.132 indram.stava.iti.sūktam.tu.japet.śatru.nibarhaṇam./ pavitrāṇām.pavitram.tu.guhyam.pāvanam.adbhutam.// RgV_3,25.133 śukla.pakṣe.śubhe.vāre.sunakṣatre.sugocare./ dvādaśyām.putra.kāmāya.carum.kurvīta.vaiṣṇavam.// RgV_3,26.134 dampatyor.upavāsaḥ.syād.ekādaśyām.sula.ālaye./ ṛgbhiḥ.ṣoḍaśabhiḥ.samyag.arcayitvā.janārdanam.// RgV_3,26.135 carum.puruṣa.sūktena.śrapayet.putra.kāmyayā./ prāpnuyād.vaiṣṇavam.putram.acirāt.santati.kṣamam.// RgV_3,26.136 dvādaśa.dvādaśīḥ.samyak.payasā.nirvapet.carum./ yaḥ.karoti.sahasram.syād.yāti.viṣṇoḥ.param.padam.// RgV_3,26.137 hutvā.agnim.vidhivat.samyag.ṛgbhiḥ.ṣoḍaśabhir.budhaḥ./ kṛta.añjalipuṭo.bhūtvā.stavam.tābhiḥ.prayojayet.// RgV_3,26.138 keśavam.mārgaśīrṣe.tu.pauṣe.nārāyaṇam.smṛtam./ mādhavam.māghamāse.tu.govindam.phālgune.tathā.// RgV_3,27.139 caitre.caiva.tathā.viṣṇum.vaiśākhe.madhu.sūdanam./ jyeṣṭhe.trivikramam.vidyād.āṣāḍhe.vāmanam.viduḥ.// RgV_3,27.140 śrāvaṇe.śrīdharam.vidyādd.hṛṣīkeśam.tataḥ.pare./ āśvine.padmanābham.tu.dāmodaram.ca.kārttike.// RgV_3,27.141 dvādaśa.etāni.nāmāni.ṛṣyaśṛṅgo.abravīn.muniḥ./ pūjayen.māsa.nāmabhiḥ.sarvān.kāmānt.samaśnute.// RgV_3,27.142 āyuṣmantam.sutam.sūte.yaśo.medhā.samanvitam./ dhanavantam.prajāvantam.dhārmikam.sāttvikam.tathā.// RgV_3,27.143 samidho.aśvattha.vṛkṣasya.hutvā.agnim.juhuyāt.punaḥ./ upasthānam.hutāśasya.dhyātvā.arcya.madhu.sūdanam.// RgV_3,28.144 havir.hoam.tataḥ.kuryāt.pratyṛcam.vāg.yataḥ.śuciḥ./ sūktena.juhuyād.ājyam.ādāv.ante.ca.pūrvavat.// RgV_3,28.145 haviḥ.śeṣam.namas.kṛtvā.nārī.nārāyaṇam.patim./ bhakṣayitvā.haviḥ.śeṣam.labdha.āśīḥ.saṃviśet.kṣapām.// RgV_3,28.146 tatas.tu.karma.kṛtvā.idam.kartavyam.dvija.tarpaṇam./ dvitīyām.striyām.nivarteta.yāvad.garbham.na.vindati.// RgV_3,28.147 aputrā.mṛta.putrā.vā.yā.ca.kanyām.prasūyate./ RgV_3,28.148 kṣipram.sā.janayet.putram.ṛṣyaśṛṅgo.yathā.abravīt.// RgV_3,29.148 arcām.sampravakṣyāmi.viṣṇor.amita.tejasaḥ./ yat.kṛtvā.munayaḥ.sarve.brahma.nirvāṇam.āpnuyuḥ.// RgV_3,29.149 apsv.agnau.hṛdaye.sūrye.sthaṇḍile.pratimāsu.ca./ ṣaṭsv.eteṣu.hareḥ.samyag.arcanam.munibhiḥ.smṛtam.// RgV_3,29.150 agnau.kriyāvatām.devo.divi.devo.manīṣiṇām./ pratimāsv.alpa.buddhīnām.yoginām.hṛdaye.hariḥ.// RgV_3,29.151 āpo.hy.āyatanam.tasya.tasmāt.tāsu.sadā.hariḥ./ tasya.sarva.gatatvāc.ca.sthaṇḍile.bhāvita.ātmanām.// RgV_3,29.152 dadyāt.puruṣa.sūktena.yaḥ.puṣpāṇy.apa.eva.vā./ arcitam.syāt.jagad.idam.tena.sarvam.cara.acaram.// RgV_3,29.153 ānuṣṭubhasya.sūktasya.triṣṭub.antasya.devatā./ puruṣo.yo.jagad.bījam.ṛṣir.nārāyaṇaḥ.smṛtaḥ.// RgV_3,29.154 nārāyaṇa.mahā.bāho.śṛṇuṣva.eka.manāḥ.prabho./ vakṣye.puruṣa.sūktasya.vidhānam.tv.arcanam.prati.// RgV_3,30.155 agni.kāryam.japa.vidhim.stotram.caiva.sadātmakam./ snātvā.yathā.ukta.vidhinā.prān.mukhaḥ.śuddha.mānasaḥ.// RgV_3,30.156 prathamām.vinyased.vāme.dvitīyām.dakṣiṇe.kare./ tṛtīyām.vāma.pāde.tu.caturthīm.dakṣiṇe.nyaset.// RgV_3,30.157 pañcamī.vāma.jānuni.ṣaṣṭhim.vai.dakṣiṇe.nyaset./ saptamīm.vāma.kaṭyām.tu.aṣṭamīm.dakṣiṇe.kaṭau.// RgV_3,30.158 navamīm.nābhi.madhye.tu.daśamīm.hṛdaye.nyaset./ ekādaśīm.kaṇṭha.deśe.dvādaśīm.vāma.bāhuke.// RgV_3,30.159 trayodaśīm.dakṣiṇe.ca.āsye.caiva.caturdaśīm./ akṣṇoḥ.pañcadaśīm.caiva.ṣoḍaśīm.mūrdhni.vinyaset.// RgV_3,30.160 evam.nyāsa.vidhim.kṛtvā.paścāt.pūjām.samārabhet./ yathā.dehe.tathā.deve.nyāsam.kṛtvā.vidhānataḥ.// RgV_3,31.161 ādyayā.āvāhayed.devam.ṛcā.tu.puruṣa.uttamam./ dvitīyayā.āsanam.dadyāt.pādyam.caiva.tṛtīyayā.// RgV_3,31.162 arghyam.caturthyā.dātavyam.pañcamyā.ācamanīyakam./ ṣaṣṭhyā.snānam.prakurvīta.saptamyā.vastram.eva.ca.// RgV_3,31.163 yajña.upavītam.aṣṭamyā.navamyā.ca.anulepanam./ puṣpam.daśamyā.dātavyam.ekādaśyā.tu.dhūpakam.// RgV_3,31.164 dvādaśyā.dīpakam.dadyāt.trayodaśyā.nivedanam./ caturdaśyā.namaskāram.pañcadaśyā.pradakṣiṇam.// RgV_3,31.165 snāne.vastre.ca.naivedye.dadyād.ācamanīyakam./ dakṣiṇām.tu.yathā.śaktyā.ṣoḍaśyā.tu.pradāpayet.// RgV_3,31.166 tataḥ.pradakṣiṇām.kṛtvā.japam.kuryāt.samāhitaḥ./ yathā.śakti.japitvā.tu.sūktam.tasya.nivedayet.// RgV_3,32.167 devasya.dakṣiṇe.pārśve.kuṇḍam.sthaṇḍilam.eva.vā./ kārayet.prathamena.eva.dvitīyena.tu.prokṣaṇam.// RgV_3,32.168 tṛtīyena.agnim.ādadhyāc.caturthena.samindhanam./ pañcamena.ājya.śrapaṇam.caroś.ca.śrapaṇam.tathā.// RgV_3,32.169 ṣaṣṭhena.eva.agni.madhye.tu.kalpayet.padmam.āsanam./ cintayed.deva.deva.īśam.kāla.anala.sama.prabham.// RgV_3,32.170 tato.gandham.ca.puṣpam.ca.dhūpa.dīpa.nivedanam./ anujñāpya.tataḥ.kuryāt.saptamy.ādi.yathā.kramam.// RgV_3,32.171 samidhas.tāvatīḥ.pūrvam.juhuyād.abhidhāritāḥ./(?) tato.ghṛtena.juhuyāc.caruṇā.ca.tataḥ.punaḥ./ RgV_3,32.172 evam.hutvā.tataś.caiva.anujñāpya.yathā.kramam.// agner.bhagavatas.tasya.samīpe.stotram.uccaret./ RgV_3,32.173 jitam.te.puṇḍarīka.akṣa.namas.te.viśva.bhāvana./ namas.te.astu.hṛṣīkeśa.mahā.puruṣa.pūrvaja.// RgV_3,33.174 devānām.dānavānām.ca.sāmānyam.adhidaivatam./ sarvadā.caraṇa.dvandvam.vrajāmi.śaraṇam.tava.// RgV_3,33.175 ekas.tvam.asi.lokasya.sraṣṭā.saṃhārakas.tathā./ avyaktaś.ca.anumantā.ca.guṇa.māyā.samāvṛtaḥ.// RgV_3,33.176 saṃsāra.sāgaram.ghoram.anantam.kleśa.bhājanam./ tvām.eva.śaraṇam.prāpya.nistaranti.manīṣiṇaḥ.// RgV_3,33.177 na.te.rūpam.na.ca.ākāro.na.āyudhāni.na.ca.āspadam./ tathā.api.puruṣa.ākāro.bhaktānām.tvam.prakāśase.// RgV_3,33.178 na.eva.kiṃcit.parokṣam.te.pratyakṣo.asi.na.kasyacit./ na.eva.kiṃcid.asādhyam.te.na.ca.sādhyo.asi.kasyacit.// RgV_3,33.179 kāryāṇām.kāraṇam.pūrvam.vacasām.vāyam.uttamam./ yoginām.parama.aiddhiḥ.paramam.te.padam.viduḥ.// RgV_3,34.180 aham.bhīto.asmi.deva.īśa.saṃsāre.asmin.mahā.bhaye./ trāhi.mām.puṇḍarīka.akṣa.na.jāne.paramam.padam.// RgV_3,34.181 kāleṣv.api.ca.sarveṣu.diṣku.sarvāṣu.ca.acyuta./ śarīre.ca.gataś.ca.asi.vartate.me.mahad.bhayam.// RgV_3,34.182 tvat.pāda.kamalād.anyan.na.me.janma.antareṣv.api./ vijñānam.yad.idam.prāpya.yad.idam.sthānam.arjitam.// RgV_3,34.183 janma.antare.api.me.deva.mā.bhūd.asya.parikṣayaḥ./ durgatāv.api.jātavya.tvad.gato.me.mano.rathaḥ.// RgV_3,34.184 yadi.nāśam.na.vindeta.tāvatā.asmi.kṛtī.sadā./ kāmaye.viṣṇu.pādau.tu.sarva.janmasu.kevalam.// RgV_3,34.185 puruṣasya.hareḥ.sūktam.svargyam.dhanyam.yaśaskaram./ ātma.jñānam.idam.puṇyam.yoga.jñānam.idam.param.// RgV_3,35.186 phala.āhāro.bhaven.māsam.paśyaty.ātmānam.ātmani./ phalāni.bhuktvā.upavasen.māsam.adbhiś.ca.vartayet.// RgV_3,35.187 araṇye.nivasen.nityam.japann.etam.ṛṣim.sadā./ tris.triṣavaṇa.kāleṣu.snāyād.apsu.samāhitaḥ.// RgV_3,35.188 ādityam.upatiṣṭheta.sūktena.anena.nityaśaḥ./ ājya.āhutor.anena.eva.hutvā.etam.cintayed.ṛṣim.// RgV_3,35.189 ūrdhvam.māsāt.phala.āhāras.tribhir.varṣair.jayed.divam./ tadbhaktas.tanmanā.yukto.daśa.varṣāṇy.ananya.bhāk.// RgV_3,35.190 sākṣāt.paśyati.tam.devam.nārāyaṇam.anāmayam./ grāhyam.atyanta.yatnena.sraṣṭāram.jagato.avyayam.// RgV_3,35.191 gṛhastha.dharme.varteta.nyāya.klṛptaḥ.śuci.vrataḥ./ etam.devam.cintayeta.nārāyaṇam.anāmayam.// RgV_3,36.192 ardha.rātre.tyakta.nidra.utthāya.śuci.vāg.yataḥ./ samprasupteṣu.bhūteṣu.yogam.yuñjīta.yogavit.// RgV_3,36.193 ṛjv.āsīnaḥ.same.deśe.nivāte.śabda.varjite./ savyam.pādam.dakṣiṇasya.jānuni.śleṣayet.tataḥ.// RgV_3,36.194 saṃhṛtya.dakṣiṇam.pādam.savye.jānuni.yacchati./ brahma.añjali.kṛtaḥ.svastho.yoga.sammīlita.īkṣaṇaḥ.// RgV_3,36.195 om.ity.uktvā.svam.hṛdayam.cintayed.aviśaṅkitaḥ./ tatra.ātmānam.samādadhyād.indriyāṇi.manas.tathā.// RgV_3,36.196 na.ced.budhyeta.kiṃca.anyan.na.paśyec.śṛṇuyān.na.ca./ na.manasyed.yadā.yogam.tadā.prāptaḥ.sa.ucyate.// RgV_3,37.197 hṛdyam.etam.ṛṣim.abhyasyet.paśyann.iva.yathā.śruti./ prāṇān.āyamya.ca.āsīno.yāvat.tam.cintayed.ṛṣim.// RgV_3,37.198 ucchvasiṣyann.adho.nābhi.gamayitvā.manas.tathā./ ucchvased.evam.asakṛt.tanmanā.yogam.unnayet.// RgV_3,37.199 evam.hi.yuñjant.sāmānyam.na.paśyet.śṛṇuyān.na.ca./ tadā.śanair.nayec.ceto.hṛdayād.ūrdhvam.eva.tu.// RgV_3,37.200 samau.tu.jatrū.ca.āsyam.ca.nāsikā.nayane.bhruvau./ bhruvor.madhye.param.sthānam.tatra.etad.dhārayet.sthiram.// RgV_3,37.201 lalāṭa.deśe.dhārya.atha.mūrdhānam.gamayet.tataḥ./ ucchvasaṃś.ca.yathā.kālam.nābhim.gatvā.ucchvaset.punaḥ.// RgV_3,38.202 etat.param.sthānam.uktam.brahmaṇaḥ.paramātmanaḥ./ evam.yukto.mahātmānam.ātmānam.pratipadyate.// RgV_3,38.203 yadi.syāt.sukṛtī.śuddho.yadi.vā.pāpakṛttamaḥ./ upalabhya.param.brahma.gatim.jñātvā.bhavet.śuciḥ.// RgV_3,38.204 sarva.pāpa.anubaddhaś.ced.buddhvā.etat.prayato.japet./ api.jijñāsanād.eva.gaccheta.paramām.gatim.// RgV_3,38.205 dhāraṇā.tu.pṛthak.kāryā.dharmeṇa.anena.nityaśaḥ./ āditye.agnau.candramasi.vṛkṣa.agreṣu.ca.dhārayet.// RgV_3,38.206 parvata.agre.samudre.vā.yatra.vā.api.mano.rame./ na.tv.eva.viṣayān.prāpya.dhārayīta.kathaṃcana.// RgV_3,39.207 bahv.atra.duhkham.jānīyāt.pradhvaṃse.dhāraṇā.kṛte./ dhārmikāṇām.kule.śuddhe.yoga.bhraṣṭo.abhijāyate.// RgV_3,39.208 mūrdhni.brahma.yadā.vindet.tam.eva.ṛṣi.sattamam./ tadā.mūrdhnaḥ.param.jyotir.nakṣatra.patham.unnayet.// RgV_3,39.209 yogī.yoga.īśvaram.prāpya.nirdvandvaḥ.parama.ātmavit./ sarvatra.eva.ātmanā.ātmānam.paśyed.ṛṣi.parāyaṇaḥ.// RgV_3,39.210 japec.caiva.sadā.snātaḥ.pavitram.idam.uttamam./ api.pātaka.samyuktaḥ.kālena.sukṛtī.bhavet.// RgV_3,39.211 tapaḥ.parāyaṇo.nityam.satya.vāg.anasūyakaḥ./ japann.etam.ṛṣim.vipraḥ.kālena.sa.vanī.bhavet.// RgV_3,40.212 yena.yena.ca.kāmena.japed.imam.ṛṣim.sadā./ sa.sa.kāmaḥ.samṛddhaḥ.syāt.śraddadhānasya.kurvataḥ.// RgV_3,40.213 homam.vā.apy.athavā.jāpyam.upahāram.atho.carum./ kurvīta.yena.kāmena.tat.siddhim.avadhārayet.// RgV_3,40.214 jñāti.śraiṣṭhyam.mahad.vittam.yaśo.loke.parām.gatim./ pāpena.vipramokṣas.tu.tat.siddhim.avadhārayet.// RgV_3,40.215 jñāna.gamyam.param.sūkṣmam.vyāpya.sarvam.avasthitam./ grāhyam.atyanta.yatnena.brahma.abhyety.sanātanam.// RgV_3,40.216 sahasra.śīrṣā.iti.sūktam.sarva.kāma.phala.pradam./ veda.garbha.śarīreṇa.sa.vai.nārāyaṇaḥ.smṛtaḥ.// RgV_3,40.217 brahma.indu.rudra.parjanyā.atra.sūkte.vyavasthitāḥ./ atrastham.etad.draṣṭavyam.jagat.sthāvara.jaṅgamam.// RgV_3,40.218 anāsādayāmo.api.bhaktim.na.parihāpayet./ bhakta.anukampī.bhagavān.śrūyate.puruṣa.uttamaḥ.// RgV_3,41.219 pūjā.artham.tasya.devasya.vanyānt.svayam.upārjitān./ āraṇyaka.vidhānena.nirvapet.pratyaham.carum./ RgV_3,41.220 nārāyaṇāya.svāhā.iti.mantra.ante.juhuyādd.haviḥ.// āsahasrāt.tataś.cakṣur.divyam.hotur.dadāti.saḥ./ RgV_3,41.221 api.vā.caru.sahasram.tantreṇa.ekena.nirvapet.// yāvanto.vā.api.śakyante.ahnā.sarvānt.samāpayet./ RgV_3,41.222 sahasrasya.īpsitānām.ca.kāmānām.labhate.phalam.// puruṣa.āyuḥ.samāyuktaḥ.siddho.vā.api.caren.mahīm./ RgV_3,41.223 dhyeyaḥ.sadā.savitṛ.maṇḍala.madhya.vartī.nārāyaṇaḥ.sarasija.āsana.samniviṣṭaḥ./ keyūravān.makara.kuṇḍalavān.kirīṭī.hārī.hiraṇmaya.vapur.dhṛta.śaṅkha.cakraḥ.// RgV_3,42.224 etat.tu.yaḥ.paṭhati.kevalam.eva.sūktam.nārāyaṇasya.caraṇāv.abhivandya.vandyau./ pāṭhena.tena.paramena.sanātanasya.sthānam.jarā.maraṇa.varjitam.eti.viṣṇoḥ.// RgV_3,42.225 haviṣā.agnau.jale.puṣpair.dhyānena.hṛday.harim./ yajanti.sūrayo.nityam.japena.ravi.maṇḍale.// RgV_3,42.226 bilva.patram.śamī.patram.patram.bhṛṅgārakasya.ca./ mālatī.kuśa.padmam.ca.sadyas.tuṣṭi.karam.hareḥ.// RgV_3,43.227 yan.na.upapadyate.kiṃcit.tam.dhyāyen.manasā.eva.tu./ sampadyate.prasādāt.tu.deva.devasya.cakriṇaḥ.// RgV_3,43.228 patraiś.ca.puṣpaiś.ca.toyair.akrīta.labdhairś.ca.sadā.eva.satsu./ bhaktyā.eka.labhye.puruṣe.purāṇe.muktyai.kim.artham.kriyate.na.yatnaḥ.// RgV_3,43.229 ity.evam.uktaḥ.puruṣasya.viṣṇor.arcā.vidhir.viṣṇu.kumāra.nāmnā./ muktyā.eka.mārga.pratibodhanāya.dṛṣṭvā.vidhānam.tv.iha.nārada.uktam.// RgV_3,43.230 yā.oṣadhīḥ.svastyayanam.japeta.nitya.vrataḥ./ oṣadhīś.ca.jayen.nityam.ṣaṇ.māsān.eva.nityaśaḥ.//e RgV_3,43.231 iṣṭvā.śaradi.vai.rudram.oṣadhīś.ca.yajet.tathā./ tasya.āmayā.na.bhavanti.tathā.jīrṇāni.yāni.ca.// RgV_4,1.1 kriyām.tu.sapta.rātreṇa.saptakṛtvo.abhyaset.tataḥ./ prapadyeta.oṣadhīm.vipraḥ.sūktam.etaj.japant.sadā.// RgV_4,1.2 dviṣat.kṣetrād.iha.āyadhvam.iti.vijñāpayeta.ca./ sva.kṣetre.varuṇam.iṣṭvā.vindate.dviṣad.oṣadhīḥ.// RgV_4,1.3 vṛṣṭi.kāmo.yata.āhāraḥ.prapadyeta.bṛhaspatim./ pāyasena.upahāreṇa.homena.ca.samanvitaḥ.// RgV_4,1.4 bṛhaspate.pati.ity.etad.vṛṣṭi.kāmaḥ.prayojayet./ parjanyam.ca.namas.kṛtvā.vṛṣṭim.vindati.śobhanām.// RgV_4,1.5 sarvatra.tu.parā.śāntir.jñeyo.apratirathas.tv.ṛṣiḥ./ yam.eva.deśam.gaccheta.śatrum.vā.apy.anumantritaḥ.// RgV_4,2.6 na.ajitvā.vinivarteta.param.hi.brahmaṇo.balam./ sarva.kāmair.japed.etat.sarva.kāma.samṛddhaye.// RgV_4,2.7 saṃgrāmam.abhyudyatāya.rājñe.ca.etat.prayojayet./ sarvān.vijayate.śatrūn.na.parājīyate.paraiḥ.// RgV_4,2.8 pathi.svastyayanam.ca.etat.taskarebhyaś.caran.pathi./ bhūta.uraga.piśācebhyaḥ.sarvebhyaḥ.parirakṣati.// RgV_4,2.9 bhūtāṃśam.kāśyapam.sūktam.prajā.kāmaḥ.śucir.japan./ anurūpām.prajām.āśu.labhate.na.atra.saṃśayaḥ.// RgV_4,2.10 sthālī.pākena.nāsatyāv.aśvinau.tu.jayed.dvijaḥ./ anena.eva.tu.sūktena.hutvā.aśvān.anumantrayet.// RgV_4,3.11 pāyasam.kṛsaram.māṃsam.odanam.dadhi.saktukān./ kulmāṣāṃś.ca.karambhāṃś.ca.phalāni.vividhāni.ca.// RgV_4,3.12 citram.mātryam.śubhān.gandhān.anna.pānāni.yāni.ca./ bhakṣyam.bhojyam.ca.peyam.ca.samāhṛtya.udite.ravau.// RgV_4,3.13 bhūtāṃśam.abhyaset.tāvad.yāvad.astamito.raviḥ./ ardha.rātre.tv.atikrānte.tato.aśvibhyām.nivedayet.// RgV_4,3.14 dīrgha.āyuṣam.surūpam.ca.labhet.putram.suvarcasam./ rūpavāṃś.ca.bhaven.nityam.bhūtāṃśam.yo.abhyaset.sadā.// RgV_4,3.15 sārvakāmim.ity.etam.ṛṣim.vidyād.vicakṣaṇaḥ./ na.vā.u.devā.ity.etaj.japeta.niyata.vrataḥ.// RgV_4,4.16 annam.vindati.sarvatra.yatra.yatra.upatiṣ]hati./ pāpmā.upahatam.ātmānam.yo.manyeta.vicakṣaṇaḥ.// RgV_4,4.17 sa.japen.niyato.bhūtvā.laghu.manyeta.pāpmanā./ vācam.prapadyed.vāk.kāmo.juhvad.āśu.japann.imāḥ.// RgV_4,4.18 aham.rudrebhir.ity.etad.vāgmī.bhavati.pūjitaḥ./ natam.ity.aṣṭakam.sūktam.vaiśvadevam.japan.muniḥ.// RgV_4,4.19 kṛtsnam.tu.kalmaṣam.hatvā.viśvair.devaiḥ.saha.āsate./ rātrīm.prapadyeta.sadā.śuciś.cīrṇa.vrato.niśi.// RgV_4,4.20 yaḥ.kāmayeta.na.punar.jāyeyam.iti.yoniṣu./ sahasrakṛtvo.manasā.japed.rātrī.iti.rātri.su.// RgV_4,4.21 sthālī.pākena.rātrīm.ca.yajeta.ahar.ahar.niśi./ tanmanā.niśi.ca.āsīnas.tiṣṭhed.ahani.dhārmikaḥ.// RgV_4,4.22 ūrdhvam.saṃvatsarāc.caiva.carum.payasi.saṃskṛtam./ sahasrakṛtvas.tv.etena.divā.homo.vidhīyate.// RgV_4,5.23 juhuyān.niśi.pūrvasmin.bhāge.rātri.samāhitaḥ./ divā.ca.āvaśyakam.kāryam.chāyāyām.aṃśu.tejasā.// RgV_4,5.24 iti.prayata.ātmavānt.sūktam.tu.manasā.japet./ saṃvatsare.tṛtīye.tu.sarpiṣā.sādhayet.carum.// RgV_4,5.25 atha.asya.varadā.devī.rātrir.bhavati.śarvarī./ vijñāpayati.tām.devīm.varadām.svayam.āgatām.// RgV_4,5.26 saṃvatsara.ṛtau.māsi.divase.asmin.kṣaṇe.api.vā./ prayāṇa.kālo.bhavitā.tava.vatsa.iti.vatsalā.// RgV_4,5.27 rātrī.sūktam.japann.eva.tam.kālam.pratipadyate./ na.yonim.punar.āyāti.sarva.pāpaiḥ.pramucyate.// RgV_4,6.28 mama.agne.varca.ity.etat.sarva.kāmair.japed.dvijaḥ./ juhvad.ājyam.anena.eva.sarvān.kāmān.avāpnuyāt.// RgV_4,6.29 yām.kalpayanti.iti.sadā.japeta.niyata.vrataḥ./ na.enam.kṛtyā.nihiṃsanti.kruddha.abhicaritāni.ca.// RgV_4,6.30 yamm.aṅgirasa.kalpais.tu.tadvido.abhicaranti.saḥ./ pratyaṅgirasa.kalpena.sarvāṃs.tān.pratibādhate.// RgV_4,6.31 pratyaṅgirasa.vidvāṃs.tu.na.riṣyeta.kadācana./ na.enam.kṛtyā.nihiṃsanti.jñāta.ajñātāni.vā.kvacit.// RgV_4,6.32 ajānatā.jānatā.vā.kruddhena.amarṣitena.vā./ ākruṣṭam.vā.duruktam.vā.na.eno.liṇpati.tadvidam.// RgV_4,7.33 evam.eva.japen.nityam.ṛṣim.svastyayanāya.vai./ sarva.prāyaścittam.etad.abhāṣata.ṛṣiḥ.svayam.// RgV_4,7.34 sthāvarāṇām.niveśe.tu.nagarāṇām.tathaiva.ca./ grāmāṇām.ca.gṛhāṇām.ca.japed.imam.ṛṣim.sadā.// RgV_4,7.35 jāta.rūpamayam.vidvān.kārayet.trivṛtam.maṇim./ sahasra.sampāta.hutam.ṛṣiṇā.tena.tam.tataḥ.// RgV_4,7.36 pratimuñceta.śirasi.grīvāyām.athavā.urasi./ na.enam.kṛtyā.nihiṃsanti.jñāta.ajñātāni.yāni.ca.// RgV_4,7.37 anena.eva.tu.sūktena.rājñām.ca.samalohitam./ kārayeta.maṇim.vidvāṃs.tāvad.eva.anumantraṇam.// RgV_4,8.38 saṃgrāmeṣu.dhvaja.agrāṇi.vāditrāṇy.anumantrayet./ āsanāni.ca.śayyāś.ca.yānāni.vividhāni.ca.// RgV_4,8.39 tasya.abhicarataḥ.sākṣād.āṅgirasa.ṛṣeḥ.svayam./ pratyaṅgirasa.kalpena.sarvam.tat.pratibādhate.// RgV_4,8.40 amānuṣīr.abhicaret.kṛtyā.sūktam.japann.idam./ mucyate.sarvato.aniṣṭāt.kim.punar.mānuṣād.bhayam.// RgV_4,8.41 tapasvī.niyato.dāntaḥ.prayoktā.ced.bhaved.ṛṣiḥ./ sarvam.tarati.śānta.ātmā.tapo.hi.sumahad.balam.// RgV_4,8.42 āyuṣyam.āyur.varcasyam.sūktam.dākṣāyaṇam.mahat./ alaṃkāram.hiraṇyam.vā.prāpya.dākṣāyaṇam.japet.// RgV_4,9.43 prāptam.ca.śriyam.ādatte.bahu.ca.annam.samaśnute./ na.asad.āsīd.iti.japej.juhuyād.yoga.tatparaḥ.// RgV_4,9.44 prajāpates.tu.sāyojyam.dvādaśa.abdaiḥ.samaśnute./ uta.devā.iti.japed.āmayāvī.yata.vrataḥ.// RgV_4,9.45 ghṛta.kumbham.nidhāya.atha.juhuyāj.jāta.vedasi./ kumbhāt.sampātam.anyasmin.kāṃsya.pātre.nidhāpayet.// RgV_4,9.46 yo.annāya.alam.na.ca.annam.syāt.sa.idam.samprakalpayet./ tena.ājyena.aṅgam.abhyajya.śanakair.anna.bhāg.bhavet.// RgV_4,9.47 roga.ārtasya.apy.anena.eva.gātram.aṅktvā.japed.idam./ ajīrṇān.no.apy.añjayīta.sukham.bhavati.tena.ha.// RgV_4,9.48 agne.acchā.vada.ity.etad.dhana.kāmaḥ.prayojayet./ niyataḥ.sarpiṣā.hutvā.japed.ayutaśaḥ.punaḥ.// RgV_4,10.49 khādirīṇām.hi.samidhām.juhuyād.daśatīr.daśa./ daśakṛtvaḥ.sadāreṇa.rāyas.poṣeṇa.puṣyati.// RgV_4,10.50 bilva.udumbara.pālāśīs.tathā.rauhītakīś.ca.yāḥ./ juhuyād.dhana.kāmas.tu.rāyas.poṣeṇa.puṣyati.// RgV_4,10.51 vaibhītaka.idhmo.bailvakīr.juhuyād.ardha.māsabhuk./ dviṣad.dveṣeṇa.tasya.ante.sūktam.etat.prayojayet.// RgV_4,10.52 dviṣantam.dhaninam.hatvā.dviṣato.vindate.dhanam./ athavā.japyam.eva.syād.rāyas.poṣa.dhana.arthinā.// RgV_4,10.53 ayam.agne.jaritā.iti.japed.agni.bhaye.sati./ vidhinā.tarpayitvā.agnim.payo.dadhi.ghṛta.ādibhiḥ.// RgV_4,11.54 svayam.pātum.yāvad.icchet.tāvad.gatvā.catur.diśam./ apām.idam.pariṇayet.saṃtata.udaka.dhārayā.// RgV_4,11.55 uda.hrada.iva.bhūtvā.agner.bheṣajam.antikāt./ araṇyam.etya.pāṭhām.tu.krīṇīyād.yava.muṣṭinā.// RgV_4,11.56 yadi.saumy.asi.somāya.tvā.parikrīṇāmy.oṣadhim./ yadi.vāruṇy.asy.varuṇāya.tvā.parikrīṇāmy.aham.tataḥ.// RgV_4,11.57 vasubhyo.athavā.rudrebhya.ādityebhyo.athavā.punaḥ./ vaiśvadevy.asi.viśvebhyaḥ.parikrīṇāmy.aham.tataḥ.// RgV_4,11.58 kṣiptvā.sumanasaḥ.pūrvam.oṣadhyā.saha.vīrudhi./ tasyā.vīryam.samādatte.karma.yatra.kariṣyati.// RgV_4,11.59 tām.tu.madhye.nidadhīta.oṣadhīnām.vihāyasi./ grahaṇe.tv.oṣadhīnām.tu.sarvatra.eṣa.vidhir.bhavet.// RgV_4,11.60 utkhāpayīta.tām.pāṭhām.imām.iti.japann.iha./ prātaś.ca.peṣayed.enām.saṃsadi.brahma.cāriṇā.// RgV_4,12.61 tad.alābhe.vratavatā.kanyayā.brāhmaṇena.vā./ prātaḥ.śucis.tām.ghṛtena.triḥ.pibed.anumantritām.// RgV_4,12.62 imām.iti.tu.sūktena.śatakṛtvo.daśa.avaram./ sapatnīm.bādhate.tena.patiś.ca.atīva.manyate.// RgV_4,12.63 patis.tu.parijapya.enām.pāṭhām.etena.vai.pibet./ payasā.sapta.rātram.tu.sapatnān.pratibādhate.// RgV_4,12.64 mūla.mantra.japair.anyair.yā.patim.jetum.icchati./ alokā.yama.lokasthā.majjate.narake.hi.sā.// RgV_4,12.65 anyathā.ca.upanītāni.cūrṇa.mūla.auṣadhāny.api./ vināśayeyuḥ.puruṣam.tasmān.na.anyat.samācaret.// RgV_4,13.66 priyam.vadā.bhartari.yā.bhartā.yasyāḥ.parāyaṇam./ vāk.caiva.madhurā.yasyāḥ.patyuḥ.saṃvananam.mahat.// RgV_4,13.67 priyam.bhartāram.āsādya.pibed.eva.oṣadhīm.imām./ priyaṃvadām.dharma.parām.dharma.patnīm.aninditām.// RgV_4,13.68 avamanyeta.yo.mohāt.tam.āhuḥ.puruṣa.adhamam./ araṇyānī.ity.araṇyeṣu.japet.sūktam.anekaśaḥ.// RgV_4,13.69 araṇyānīm.namas.kṛtvā.so.araṇyāt.pramucyate./ śraddhā.sūktam.japen.nityam.śraddhā.kāmaḥ.samāhitaḥ.// RgV_4,13.70 sarvatra.labhate.śraddhām.medhā.sūktam.tathaiva.ca./ brāhmīm.āsādya.sūkte.dve.japeta.niyata.vrataḥ.// RgV_4,14.71 tām.pibet.tu.yathā.śaktyā.tryahāt.siddhim.niyacchati./ śaṅkha.puṣpīm.tu.payasā.brāhmī.puṣpāṇi.sarpiṣā.// RgV_4,14.72 śata.avarīm.tu.payasā.varcām.adbhir.ghṛtena.vā./(?) sūktābhyām.anumantrya.ābhyām.eka.ekām.tryaham.pibet.// RgV_4,14.73 śraddhām.medhām.smṛtim.puṣṭim.balam.lakṣmīm.ca.vindati./ siddhim.prāpnoti.ca.parām.dīrgham.ca.āyuḥ.samaśnute.// RgV_4,14.74 athavā.manasā.dhyāyet.sūkte.siddhim.niyacchati./ śāma.itthā.sapatnaghnam.saṃgrāmam.vijigīṣataḥ.// RgV_4,14.75 prayoktavyam.tu.śucinā.juhuyāt.tatra.siddhaye./ athavā.japyam.eva.syāt.saṃgrāmam.abhigacchataḥ.// RgV_4,15.76 śāma.itthā.iti.yo.hantum.śatrūnt.sarvān.nivārayet./ alakṣmī.nāśana.artham.tu.japen.nityam.śirimbiṭam.// RgV_4,15.77 apāmārgamayīm.śākhām.sadarbhām.saha.vīrudhām./ gṛhītvā.ātmānam.pāvayed.adhaś.ca.ūrdhvam.ca.nityaśaḥ.// RgV_4,15.78 ājyam.ca.anena.juhuyāt.sahasram.daśatīr.daśa./ tryaheṇa.nudate.dehād.alakṣmīm.śatavārṣikīm.// RgV_4,15.79 cāndrāyaṇam.carann.etat.sūktam.siddhikaram.japet./ alakṣmīm.nudate.dehād.api.varṣa.sahasrakīm.// RgV_4,15.80 gṛhītam.yakṣmaṇā.darbhān.gṛhītvā.saṃspṛśan.japet./ muñcāmi.tvā.haviṣā.iti.yakṣmāṇam.apakarṣati.// RgV_4,16.81 samiddham.agim.juhuyād.ājyena.eva.yathā.vidhi./ sampātam.ājye.ninayet.sampātaiś.ca.payaḥ.pibet.// RgV_4,16.82 sampāta.bhājane.sarpiś.cūrṇam.tatra.nidhāpayet./ tatra.asya.bhojanīyam.syāt.pānīyam.ca.anumantritam.// RgV_4,16.83 khādirāṇi.ca.kāṣṭhāni.cūrṇam.kṛtvā.saha.ambubhiḥ./ śodhayīta.rasam.ca.iṣām.madhv.ājyābhyām.pibet.saha.// RgV_4,16.84 muñcāmi.tvā.haviṣā.iti.tatra.tatra.prayojayet./ yakṣmāṇam.apakarṣanti.śarīrāt.tena.karmaṇā.// RgV_4,16.85 yasyāḥ.garbhaḥ.pramīyeta.tatra.agnau.juhuyādd.haviḥ./ brahmaṇā.agniḥ.saṃvidāna.ity.ājyena.yathā.vidhi.// RgV_4,17.86 ājya.śeṣeṇa.ca.abhyajya.garbhiṇī.prasavet.tataḥ./ pibed.eva.ājya.śeṣam.tu.jīvaṃs.tasyāḥ.prajāyate.// RgV_4,17.87 jātāni.cet.pramīyerann.ājyam.kṛtvā.anumantritam./ juhuyād.brahmaṇā.agnir.iti.sampātān.ninayen.maṇau.// RgV_4,17.88 maṇim.tu.trivṛti.sūtre.vāsayed.vāsasā.saha./ nyagrodha.śuṅgayā.tatra.śukla.lohita.veṣṭitam.// RgV_4,17.89 tam.sāvitry.ayutena.eva.anumantrya.yathā.vidhi./ sampātair.ayutena.eva.brahmaṇā.iti.ca.saṃstutam.// RgV_4,17.90 upariṣṭāc.ca.sāvitryā.tāvad.eva.anumantraṇam./ sarvaiḥ.svastyayanaiś.ca.etaj.japed.abhihutam.maṇim.// RgV_4,18.91 śirasā.dhārayen.nārī.prayatā.garbhiṇī.satī./ tṛtīye.garbha.māse.tu.maṇim.etam.samāsajet.// RgV_4,18.92 puṣpavatī.śaradam.nārī.gauḥ.savatsā.vased.yathā./ bahu.pānīya.yavasā.vatsena.pibatā.saha.// RgV_4,18.93 jātasya.tu.kumārasya.kaṇṭhe.tam.maṇim.āsajet./ ājya.śeṣam.puraskṛtya.tam.abhyajya.kumārakam.// RgV_4,18.94 hutvā.svastyayanair.eva.strī.pumāṃsam.prasūyate./ ūrdhvam.varṣāt.svastyayanam.punar.eva.vidhīyate.// RgV_4,18.95 puraḥ.stana.pradānāt.tam.śraddhā.sūktena.pāyayet./ medhā.sūktena.caiva.enam.piṣṭam.vrīhimayam.carum.// RgV_4,19.96 madhu.miśram.jāta.rūpam.medhāvī.tena.jāyate./ śatam.varṣāṇi.jīvet.ṃriyate.na.purā.āyuṣaḥ.// RgV_4,19.97 smṛtam.eva.tasya.syāt.ṣaṇ.māsāc.ca.tataḥ.param./ ājyam.saṃskṛtya.juhuyād.akṣibhyām.ta.iti.dvijaḥ.// RgV_4,19.98 pāṇinā.tu.ghṛta.aktena.mūrdhānam.saṃspṛśet.tataḥ./ karṇau.netre.ca.chubukam.nāsike.caiva.saṃspṛśet.// RgV_4,19.99 evam.eva.japen.nityam.yakṣmaṇo.vipramucyate./ pūrva.uktena.eva.kalpena.yakṣma.nāśanam.ācaret.// RgV_4,19.100 homena.ca.japaiś.caiva.yakṣam.nāśanam.ācaret./ apehi.iti.ca.japet.sūktam.śucir.duhsvapna.nāśanam.// RgV_4,20.101 devāḥ.kapota.iti.tu.kapotasya.upaveśane./ sūktena.juhuyād.ājyam.yama.dūtam.hi.tam.viduḥ.// RgV_4,20.102 sapatnaghnam.prayuñjīta.ṛṣabham.japa.homayoḥ./ yena.idam.iti.vai.nityam.japeta.niyata.vrataḥ.// RgV_4,20.103 samādhim.manasas.tena.vindate.na.eva.muhyati./ mayo.bhūr.vāta.iti.tu.gavām.svastyayane.japet.// RgV_4,20.104 yavānām.tu.ghṛta.aktānām.kārīṣe.agnau.samāhitaḥ./ juhuyād.goṣṭha.madhye.tu.dadhi.madhv.ājya.saṃskṛtān.// RgV_4,20.105 rājānam.abhiṣiñceta.tiṣyeṇa.śravaṇena.vā./ pauṣṇa.sāvitra.saumya.aśvi.rohiṇīṣu.uttarāsu.ca.// RgV_4,21.106 hutvā.agnim.rāja.liṅgābhiḥ.sāvitryā.prayataḥ.śuciḥ./ mahā.vyāhṛtibhiś.caiva.sampāta.abhihuto.bhavet.// RgV_4,21.107 sarva.oṣadhi.rasaiḥ.ślakṣṇair.nadīnām.salilena.ca./ vyāghra.carmaṇy.atha.āsīnam.āsandyām.abhiṣicya.ca.// RgV_4,21.108 tiṣṭhan.pratyan.mukho.brūyāj.jaya.tvam.pṛthivīm.imām./ dharmas.te.nikhilo.rājan.vardhatām.pālayan.prajāḥ.// RgV_4,21.109 vardhasva.tvam.śriyai.puṣṭyai.jayāya.abhyudayāya.ca./ rājānaḥ.santu.te.gotre.tato.apratiratham.japet.// RgV_4,21.110 vaiyāghram.tu.bhavet.carma.samid.audumbarī.bhavet./ tir.enam.abhiṣicya.evam.dundubhīn.abhimantrayet.// RgV_4,22.111 prācyām.tvā.diśi.vasavo.abhiṣiñcantu.tejase./ dakṣiṇasyām.tvā.diśi.rudrā.abhiṣiñcantu.vṛddhaye.// RgV_4,22.112 pratīcyām.tvā.diśy.ādityā.abhiṣiñcantu.puṣṭaye./ viśvedevā.udīcyām.tu.abhiṣiñcantu.śreyase.// RgV_4,22.113 abhiṣicya.ca.rājānam.āśīrbhir.abhinandya.ca./ ā.tvā.ahārṣam.antaredhī.ity.atha.enam.abhimantrayet.// RgV_4,22.114 pataṅgam.iti.nityam.tu.japed.ajñāna.bhedanam./ māyā.bhedanam.etadd.hi.sarva.māyāḥ.prabādhate.// RgV_4,22.115 śāmbarīm.indra.jālām.vā.māyām.etena.vārayet./ adṛṣṭānām.ca.sattvānām.māyām.etena.bādhate.// RgV_4,23.116 tyamūṣv.iti.svastyayanam.japeta.niyata.vrataḥ./ puṣpam.dṛṣṭvā.tu.yā.garbham.na.gṛhṇīyād.vayo.anvitā.// RgV_4,23.117 viṣṇur.yonim.nejameṣa.yonim.spṛṣṭvā.tato.japet./ mahi.trīṇām.avo.astv.iti.pathi.svastyayane.japet.// RgV_4,23.118 pra.agnaye.atha.dviṣad.dveṣyam.japed.dveṣasya.niṣkṛtim./ āyam.gauḥ.sārparājñīs.tu.sarvān.etena.bādhate.// RgV_4,23.119 pavitrāṇām.pavitram.tu.japed.eva.aghamarṣaṇam./ apaḥ.praviśya.yaś.ca.etat.triḥ.paṭhet.susamāhitaḥ.// RgV_4,23.120 yathā.aśva.medha.avabhṛthas.tādṛśam.manur.abravīt./ yathā.aśva.medhaḥ.kratu.rāṭ.sarva.pāpa.praṇodanaḥ.// RgV_4,24.121 tathā.aghamarṣaṇam.sūktam.sarva.pāpa.praṇodanam./ senā.dāraṇam.etat.syān.nairhastyam.iti.śaunakaḥ.// RgV_4,24.122 manasādhyeyam.etat.tu.manyate.śaunakas.tv.ṛṣiḥ./ sam.samid.yuvase.vṛṣan.saubhrātṛ.karaṇam.mahat.// RgV_4,24.123 jñāti.bhede.prayuñjīta.na.bhidyante.kadācana./ kṛte.bhede.tu.saṃjñānam.etat.saṃdhi.karam.japet.// RgV_4,24.124 na.tatra.bhedo.bhūyaḥ.syād.yatra.etat.satatam.japet./ tac.śamyor.ā.vṛṇīmaha.iti.svastyayane.japet.// RgV_4,24.125 mahānāmnyaḥ.param.brahma.śukram.jyotiḥ.sanātanam./ sapatnaghnyaś.ca.puṇyāś.ca.pāvamānyaḥ.parāḥ.smṛtāḥ.// RgV_4,25.126 vṛṣṭi.kāmo.japec.ca.etā.āpo.hi.ṣṭhāḥ.sanātanāḥ./ om.kāra.pūrvā.vyāhṛtayo.madhucchandasa.āditaḥ.// RgV_4,25.127 sūktāny.ante.mahānāmnyaḥ.saṃhitā.sā.amṛtā.smṛtā./ amṛtatvam.yayur.devāḥ.pūrvam.sahitayā.anayā.// RgV_4,25.128 japed.etām.śucir.nityam.amṛtatvam.sa.gacchati./ atra.eva.tv.āvapen.madhye.pitṛ.sūktāny.anekaśaḥ.// RgV_4,25.129 pitryām.tām.saṃhitām.vidyāt.pitṝn.prīṇāti.ca.etayā./ evam.eva.samāhṛtya.vāsavī.saṃhitā.bhavet.// RgV_4,25.130 raudra.ādityā.vaiśvadevī.yad.devatyām.ca.kāmayet./ kurvīta.vāstu.śamanam.madhye.goṣṭhasya.dharmavit.// RgV_4,25.131 puṣpair.gandhairś.ca.mālyaiś.ca.vānaspatyais.tathā.auṣadhaiḥ./ vāstu.sarvam.pratikiret.sapta.dhānyais.tathaiva.ca.// RgV_4,26.132 vāstoṣpatim.yajec.ca.atra.pāyasena.bṛhaspatim./ audumbara.palāśaiś.ca.balim.pratidiśam.haret.// RgV_4,26.133 sūryo.vāyur.yamaḥ.pitaro.varuṇo.nirṛtis.tathā./ somo.mahā.indra.ity.etā.dikṣu.vai.devatāḥ.smṛtāḥ.// RgV_4,26.134 dadyād.dānam.brāhmaṇebhyaḥ.śivam.bhavati.vāstuni./ pratisaṃvatsaram.kāryam.gṛhe.vai.gṛhamedhinā.// RgV_4,26.135 yady.evam.savidham.ca.anyad.anuktam.api.kiṃcana./ agnim.indram.atho.vāyum.sūryam.anyāś.ca.devatāḥ.// RgV_4,26.136 ārirādhāyaṣur.yām.yām.abhidhāveta.devatām./ abhirūpeṇa.sūktena.yathā.ādiṣṭam.prayojanam.// RgV_4,27.137 ṛṣīṇām.mantra.dṛṣṭena.pratyakṣā.siddhir.iṣyate./ sarvatra.dakṣiṇām.dadyād.dhanam.vā.karma.siddhaye.// RgV_4,27.138 na.tv.eva.adakṣiṇam.karma.kiṃcid.asti.iti.śaunakaḥ./ śaktyā.hi.pūrṇa.pātreṇa.sammitā.apy.antato.bhavet.// RgV_4,27.139 tasmāt.svalpā.api.dātavyā.dakṣiṇā.karma.siddhaye./ ṛṣabha.ekādaśā.dadyād.yena.vā.tuṣyate.guruḥ./ RgV_4,27.140 dharmajñe.satya.vādini.brahma.dānam.ca.dīyate.// tad.idam.param.brahma.guhyam.pāvanam.adbhutam./ RgV_4,27.141 na.apraśāntāya.dātavyam.na.aputrāya.atapasvine./ na.asaṃvatsara.uṣitāya.na.aśiṣyāya.ahitāya.ca.// RgV_4,27.142 narāṇām.bhāgya.hīnānām.ṛgvidhānam.ajānatām./ ṛgvedaḥ.kalpa.vṛkṣo.ayam.phalam.naiva.prayacchati.// RgV_5,1.1 ratna.garbha;iva.āvāsa;ṛgvedaḥ.pratibhāti.me./ ṛgvidhāna.pardīpena.vinā.naiva.prakāśate.// RgV_5,1.2 ratnākara;iva.udāra;ṛgvedo.atyanta.duṣṭaraḥ./ ṛgvidhāna.mahā.potam.vinā.naiva.phala.pradaḥ.// RgV_5,1.3 nidhānam.sarva.ratnānām.ṛgvedo..brahma.mandiram./ ṛgvedaḥ.pathito.hy.eṣa.nṛṇām.bhavati.nihphalaḥ./ ṛgvidhānam.vinā.tasmād.adhyeyam.tat.prayatnataḥ.// RgV_5,1.5 sūkta.tattva.artha.kathanam.ṛgvidhānam.avaiti.yaḥ./ ṛgvedo.jāyate.tasya.prasādāt.phulla.mānasaḥ.// RgV_5,2.1 āyuṣyam.sampado.mūlam.sarva.kalmaṣa.nāśanam./ ṛgvidhāna.abhyanuṣṭhānam.śubhra.kīrti.karam.param.// RgV_5,2.2 ṛgvidhānena.samyuktam.ṛgvedam.vetti.yo.dvijaḥ./ dharma.artha.kāma.mokṣāṇām.āśrayaḥ.sa.bhaved.dhruvam.// RgV_5,2.3 vedeṣu.prathamo.veda;āyurveda.nidhiḥ.prabhuḥ./ ṛgvidhāna.sadābhyāsād atīva.paritu;syati.// RgV_5,2.4 śatru.nāśam.manas.tuṣṭim.suhṛj.jana.samāgamān./ ṛgvedaḥ.prayantā.nityam.ṛgvidhānena.toṣitaḥ.// RgV_5,2.5 ṛgvedam.vetti.yaḥ.sāṅgam.ṛgvidhāna.rataḥ.sadā./ mano.rathād.apy.adhikam.bhavet.tasya.samīhitam.// RgV_5,3.1 kule.janmani.śīle.vā.prajñāyām.udyame.api.ca./ ṛgvidhāna.parijñānād.uśanti.carita.arthatām.// RgV_5,3.2 tuṣyanti.devatāḥ.sarvāḥ.sampadyante.vibhūtayaḥ./ durādhayaḥ.praṇaśyanti.nityam.ṛg.vidhi.pāṭhinām.// RgV_5,3.3 yādṛśam.pustakam.dṛṣṭvā.tādṛśam.likhitam.mayā./ yadi.śuddham.aśuddham.vā.mama.doṣo.na.dīyate./ ārṣam.yo.vilikhitvā.tu.brāhmaṇebhyaḥ.prayacchati./ pitaras.tasya.vaikuṇṭhe.vasanty.akṣara.saṃkhyayā./ bhagna.pṛṣṭi.kaṭi.grīvā.baddha.muṣṭir.adho.mukham./ kaṣṭena.likhitam.cedam.yatnena.paripālayet./ tailād.rakṣej.jalād.rakṣed.rakṣet.śithila.bandhanāt./ para.haste.gatām.rakṣed.evam.vadati.pustikā./