Ṛgvedakhilāni # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_RgvedakhilAni.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Muneo Tokunaga ## Contribution: Muneo Tokunaga ## Date of this version: 2020-07-31 ## Source: - J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani). Breslau 1906 (Indische Forschungen 1). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Ṛgvedakhilāni = RvKh, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from rvkhilau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: The Khila Verses of the Rgveda Based on the edition by J. Scheftelowitz: Die Apokryphen des Rgveda (Khilani) Breslau 1906 (Indische Forschungen ; 1) Input by Muneo Tokunaga, March 1995. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text om.namo.viṣṇave / atha khileṣu sūkta.pratīka.ādy uktam.prayojanam.. śatarcy.ādīnām.adhidaivatā.lakṣaṇāni ca /.(.khila i introd..). kṛtiḥ.prakṛtir.ākṛtir.vikṛtis.saṃkṛtir.abhikṛtir.utkṛtir.ity.aśīty.akṣara.ādīni.catur.uttarāṇy.eva.yajūṃṣi.saṃkhyā.anuvartana.ādi.tulyam.ṛṣīṇām.ca.tulyānām.gotram.anādeśe.khilāny.antaram.mantra.uktāany.eva.saṃkhyā.ādīni.sambhavet //.(.khila i introd..). <.sam.>.tṛcam.<.śaśvat.>.ṣaṇ.ūnā.tārkṣyas.suparṇa.āśvinam.vai.tat.saptamy.āgneyi.parā.aindrī.ekādaśī.vā.navamī.liṅga.uktā.devatā.aṣṭamy.ādi.virāḍ.rūpās.catasro.jagatya.uro.bṛhatī.<.pra.>.sapta.brāhmyo.niṣad.upaniṣadau.dvitīyā.jagatī.ṣaṣṭhī.virāṭ.sthānā.<.jyotiṣmantam.>.daśa.bhāradvājo.jyotiṣmām.ṣaṣṭhy.ādyā.liṅga.ukta.devatām.ānuṣṭum.navamy.antye.ca.<.kṛśa.>.ekādaśa.āśvinaḥ.kṛśa.ādyāṣ.ṣaḍ.liṅga.ukta.devatā.ānuṣṭubham.<.imāni.>.sapta.apunar.doṣa.aindr āvaruṇam.jāgatam.<.ayam.>.ṣaḍ.retāgaṅgyo.<.yadā.>.tṛcam.yāmuniḥ.praṇetā / <.yam.>.yajña.vatso.<.yam.>.catuṣkam.gaurīvītir.<.idam.>.aṣṭau.cakṣuṣī.<.āśvinā.>.apadoṣaṣ.ṣaṣṭhī.jagaty.atra.anukta.gotrās.sauparṇāḥ.//.(.p.53.). samaikṣiṣya.ūrdhva.mahasa.ādityena.sahiyasā./ aham.yaśasvinām.yaśo.viśvā.rūpāṇy.ādade./ RvKh_1,1.1 udyann.adya.vi.no.bhaja.pitā.putrebhyo.yathā./ dīrgha.āyutvasya.heśiṣe.tasya.no.dhehi.sūrya./ RvKh_1,1.2 udyantam.tvā.mitramaha.ārohantam.vicakṣaṇa./ paśyema.śaradaś.śatam.jīvema.śaradaś.śatam./ RvKh_1,1.3 abhi.tyam.meśam.puru.hūtam.ṛgmiyam./1 RvKh_1,1.4 śaśvan.nāsatyā.yuvayor.mahitvam.gāvo.arcanti.sadam.it.purukṣū./ yad.ūhathur.aśvinā.bhujyum.astam.anārambhaṇe.adhvani.taugryam.astam./ RvKh_1,2.1 yad.aśvam.śvetam.dadhato.abhighnan.nāsatyā.bhujyū.sumatāya.perave./ tam.vyām.ratim.vidatheṣu.viprā.rebhanto.dasrāv.agaman.manasyum./ RvKh_1,2.2 ā.no.vipanyū.savanam.juṣethām.ā.vām.haṃsās.suyujo.vahantu./ yuvām.stomāso.janayo.na.maryā.uśanto.dasrā.vṛṣaṇā.sacante.|.(.p.54.). RvKh_1,2.3 ā.no.yātam.tṛvṛtā.(.trivṛtā.).soma.peyam.rathena.dyukṣā.savanam.madāya./ stīrṇam.vām.bahris.suṣutā.madhūni.yuktā.hotāro.rathinās.suhastāḥ./ RvKh_1,2.4 vāsātyau.citrau.jagato.nidhānau.dyāvā.bhūmī.śṛṇutam.rodasī.me./ tāv.aśvinā.rāsabha.aśvā.havam.me.śubhaspatī.āgatam.sūryayā.saha./2 RvKh_1,2.5 perṣas.santu.madhuno.ghṛtasya.tīvram.somam.hi.vapantu.śuṣmiṇaḥ./ evam.tathā.yuvaty.aśvinau.bāhū.ūrjam.duhatu.madhunā.ghṛtena./ RvKh_1,2.6 agne.madantu.yātayas.stomāḥ.pra.ṇu.tyam.divam.yānti.gharmam./ caturdaśam.tridivam.yuvānam.ojo.mimātu.draviṇam.sumeke./ RvKh_1,2.7 harim.hinomi.dayamāno.aṃśu.puru.mīḍha.ṛṣabham.jayān./ haryaśvam.haritas.sapta.aśvam.yuktā.nemim.trinābhim.varuṇam.pragāthas.svastaye./ RvKh_1,2.8 somo.vaiṣṇavam.mahimānam.ojas.sapta.ṛṣayas.suvīrā.narāḥ.prīṇayanti./ saudhanvanāsas.suhastās.śamībhis.tvaṣṭam.āṅgirasam.ṛbhavam.svastaye./ RvKh_1,2.9 ihaiha.(.iha.eha.).vo.maghavan.nidadhāmi.dhruvam.tīvram.ca.tam.hṛdiyantam.bṛhaspatim./ sate.dadhāmi.draviṇam.haviṣmate.gharmaś.cit.taptaḥ.pravṛje.vahanti./3 RvKh_1,2.10 śaśvat.sauparṇau.viṣita.stukam.vāyasam.viśva.bhujaḥ.pathirakṣī.nṛ.cakṣasau./ iyam.hitvā.dayamānam.pṛcadbhir.mām.vāyaso.doṣād.dayamāno.abubudhat./ RvKh_1,2.11 tam.eka.nemim.trivṛtam.ṣoḍaśa.aram.śata.āvāram.viṃśati.pratyarābhiḥ./ aṣṭakaiṣ.ṣaḍbhir.viśva.rūpa.eka.pāśam.trimārga.bhedam.dvi.nimitta.eka.moham./ RvKh_1,2.12 sadam.sadam.ekamakam.tasthuṣaḥ.pañca.triṃśād.daśa.param./ triṃśatam.śivam.nava.guhyam.yajñam.aṣṭa.ṣaṣṭham.vidat./ RvKh_1,2.13 atiṣṭhad.vajram.vṛṣaṇam.suvīram.dadhanvam.devām.harim.indra.keśam./ āyam.indraṣ.ṣoḍaśī.śarma.yacchantu.ṣaḍ.varmiṇam.ekam.dhruvan.ti.sākam.//4.(.p.55.). RvKh_1,2.14 pra.dhārā.yantu.madhuno.ghṛtasya.yad.āvindatam.sūrī.usriyāyām./ mitrā.varuṇau.bhuvanasya.kārū.tā.me.aśvinā.juṣatām.savanā./ RvKh_1,3.1 sukham.ratham.śata.yāvānam.āśum.prātar.yāvānam.suṣadam.hiraṇyayam./ ātiṣṭhad.yatra.duhitā.vivasvatas.tam.eva.arvāñcam.avase.karāmahe./ RvKh_1,3.2 ye.vām.aśvāso.rathirā.vipaścito.vāta.dhrājiṣas.suyujo.ghṛta.ścutaḥ./ yebhir.yathā.upa.sūryām.vareyam.tebhir.no.dasrā.vardhatam.samatsu./ RvKh_1,3.3 yad.vām.reto.aśvinā.poṣayitnu.yad.rāsabho.vadhrimatyais.sudānū./ yasmāj.jajñe.deva.kāmas.sudakṣas.tad.asyai.dattam.bhiṣajāv.abhidyu./ RvKh_1,3.4 yan.nāsatyā.bheṣajam.citra.bhānū.yena.avathus.toka.kāmām.u.nu.ghoṣām./ tad.asyai.dattam.triṣu.puṃsu.vadhvai.yena.āvindatu.nayam.sā.suhastyam./ RvKh_1,3.5 vaṣaḍ.vām.dasrāv.asmin.sute.nāsatyā.hotā.kṛṇotu.vedhāḥ./ sisratān.nāry.ṛta.prajātā.vi.parvāṇi.jihatām.sūtavā.u./ RvKh_1,3.6 evā.niṣac.ca.upaniṣac.ca.viprā.yuvām.rebhatyau.sayujā.suparṇyau./ brahmāṇya.kratur.vidatheṣu.śakrā.dhattam.tayos.tanayan.tokam.agryam.//5.(.p.57.). RvKh_1,3.7 jyotiṣmantam.ketumantam.tricakram.sukham.ratham.suṣadam.bhūri.māyam./ citrāmaghā.yasya.yoge.dhi.jajñe.tam.vām.huve.atiriktam.(.ati.riktam.).pibadhyai./ RvKh_1,4.1 yuvam.devā.kratunā.pūrvyeṇa.yuktā.rathena.taviṣam.yajatrā./ āgacchatam.nāsatyā.śacībhir.idam.tṛtīyam.śavanam.pibāthaḥ./ RvKh_1,4.2 yuvām.devās.traya.ekādaśāsas.satyā.satyasya.dadhire.purastāt./ asmākam.yajñam.savanam.juṣāṇā.pātam.somam.aśvinā.dīdyagnī./ RvKh_1,4.3 panāyam.tad.aśvinākṛtam.vām.vṛṣabho.divo.rajasaḥ.pṛthvyāḥ./ sahasram.śaṃsā.uta.ye.gaviṣṭhau.sarvām.it.tām.upa.yātam.pibadhyai./ RvKh_1,4.4 ayam.vām.bhāgo.nihito.yajatremā.giro.nāsatya.upa.yātam./ pibantam.somam.madhumantam.aśvinā.pra.dāśvāṃsam.avatam.śacībhih//6 RvKh_1,4.5 jyotiṣmantam.supratīkam.ajasreṇa.bhānunā.dīdyagnī./ śivam.prajānām.kṛṇuṣva.mā.hiṃsīḥ.puruṣam.jagat./ RvKh_1,4.6 dhātā.rātis.savitā.idam.juṣantām.tvaṣṭā.yad.dūto.abhavad.vivasvataḥ./ sam.vām.aśvibhyām.uṣasā.sajūs.tam.ūrvam.gavyam.mahi.gṛṇāna.indra./ RvKh_1,4.7 bharadvājasya.sunvato.yaviṣṭhā.yāhy.agne.madhumattamas.sutaḥ.|.(.p.58.). somasya.mā.tavaso.dīdhyānā.acchā.kośam.janayitvā.avato.bhuvat./ RvKh_1,4.8 agniḥ.pṛthur.brahmaṇaspatis.somo.deveṣv.āyamat./ indrasya.ādhipatya.me.bṛhaspate.havīṃsi.te./ RvKh_1,4.9 rucam.brāhmyam.janayanto.devā.agre.yad.abruvan./ yas.tvā.idam.brāhmaṇo.vidyāt.tasya.devā.asan.vaśe.//7 RvKh_1,4.10 kṛśas.tvam.bhuvanas.pate.pāti.devānām.adbhutaḥ./ aśvinā.pātam.asmayū.nāsatyā.tiro.ahnyam./ RvKh_1,5.1 tvam.tam.suparṇa.ā.bhara.divas.putrā.niṣedire./ agniḥ.prajānām.abhavaj.jātavedo.vicarṣaṇe./ RvKh_1,5.2 agnir.hotā.vibhū.vasur.devānām.uttamam.yaśaḥ.// punar.agniḥ.prajāpatir.vaiśvānaro.hiraṇyayaḥ.|.(.p.59.). RvKh_1,5.3 agnis.trātā.śivo.bhavad.varūthyo.viśvadevyoḥ./ draviṇam.pāhi.viśvātas.somapā.abhayam.karaḥ./ RvKh_1,5.4 agne.ni.jahi.marmāṇy.arātīnām.ca.marmaṇām./ dīrgha.āyutvasya.heśiṣe.tasya.no.dhehi.sūrya./ RvKh_1,5.5 udyantam.tvā.mitramaha.ārohantam.vicakṣaṇa./ paśyema.śaradaś.śatam.jīvema.śaradaś.śatam.//8 RvKh_1,5.6 kṛśam.cyavānam.ṛṣim.andham.aśvinā.jujurvāṃsam.kṛṇuthaḥ.karvarebhiḥ./ akṣaṇvantam.sthūla.vapuṣkam.ugrā.punar.yuvānam.patim.it.kanīnām./ RvKh_1,5.7 yo.vām.somair.haviṣā.yo.ghṛtena.vedena.yo.manasā.vāśa.śakrā./ sa.dhatte.ratnam.dyumad.indravantam.puru.spṛham.pṛtanājyam.suvīram./ RvKh_1,5.8 pra.vām.narā.saptavadhrir.manīṣā.giram.hinvat.prativābhyām.idānīm./ vṛkṣā.samuddham.uśanā.yuvānam.atha.tam.kṛṇuta.mā.virapsinam./ RvKh_1,5.9 ajohavīt.saptavadhris.suhasta.druṇi.baddho.arya.samānaḥ.kakudmān./ arūrujatam.yuvam.asya.vṛkṣam.adrim.na.vajrī.suvṛṣāyamānaḥ./ RvKh_1,5.10 ekā.kṛśaś.cakamānam.anā --- s suhavā.rāti.sūraḥ./ brahma.cakre.yuvayor.vardhanāni.dhattam.tasmai.sadam.arāti.dabdhim.//9.(.p.60.). RvKh_1,5.11 imāni.vām.bhāga.dheyāni.sisrata.indrā.varuṇā.pra.mahe.suteṣu.vām./ yajñe.yajñe.hi.savanā.bhuraṇyatho.yat.sunvate.yajamānāya.śikṣathaḥ./ RvKh_1,6.1 niṣṣidhvarīr.oṣadhīr.āpa.ābhyām.indrā.varuṇā.mahimānam.āśata./ yā.tasthatū.rajasas.pāre.adhvano.yayoś.śatrur.nakir.ādeva.ohate./ RvKh_1,6.2 satyam.tad.indrā.varuṇā.ghṛta.ścutam.madhva.ūrmim.duhate.sapta.vāṇīḥ./ tābhir.dāśvāṃsam.avatam.śubhaspatī.yo.gām.adabdho.abhipāti.cittibhiḥ./ RvKh_1,6.3 ghṛta.pruṣas.saumyā.jīra.dhānavas.sapta.svasāras.sadana.ṛtasya.|.(.p.61.). yā.ha.vām.indrā.varuṇā.ghṛta.ścutā.tābhir.dakṣam.yajamānāya.śikṣatam./ RvKh_1,6.4 avocāma.mahate.saubhagāya.satyam.tveśābhyām.(.tvā.iśābhyām.).mahimānam.indriyam./ asmān.sv.indrā.varuṇā.ghṛta.ścutā.tribhis.saptebhir.avatam.śubhaspatī./ RvKh_1,6.5 indrā.varuṇā.yad.ṛṣibhyo.manīṣā.vāco.matim.śrutam.adhattam.agre./ tāni.chandāṃsy.asṛjanta.dhīrā.yajñam.tanvānās.tapasā.ābhy.apaśyan./ RvKh_1,6.6 indrā.varuṇā.saumanasam.adṛptam.rāyas.poṣam.yajamāneṣu.dhattam./ prajām.puṣṭim.rayim.asmāsu.dhattam.dīrgha.āyutvāya.pratiratam.na.āyuḥ.//10 RvKh_1,6.7 ayam.somas.suśamī.adri.budhnaḥ.pariṣkṛto.matibhir.uktha.śastaḥ./ gobhiś.śrīto.matsaras.sāma.gīto.makṣū.parvāte.pari.vām.suśiprā./ RvKh_1,7.1 asya.pājasaḥ.pibatam.sutasya.vāreṣṭhāvyāḥ.paripūtaya.vṛṣṇaḥ./ tāv.aśvinā.jaṭharam.āpṛṇethām.athā.mano.vasudheyāya.dhattam.|.(.p.62.). RvKh_1,7.2 ā.iha.yātam.tanvā.śāśadānā.madhūni.naś.cakamāno.nu.medhā./ vi.suā.(.vi.svā.).mandrā.puru.rejamānā.yuvāyatī.havate.vām.manīṣā./ RvKh_1,7.3 sukham.nāsatyā.ratham.aṃśumantam.syonam.suvahnim.adhitiṣṭhatam.yuvam./ yam.vām.vahanti.harito.vahiṣṭhā.śatam.aśvā.yadi.vā.sapta.devā./ RvKh_1,7.4 yam.venan.tāgacchatam.mānavasya.śāryātasya.sadanam.śasyamānā./ abībhayus.sadhamādam.cakānaś.cyavano.devān.yuvayos.sa.eṣaḥ./ RvKh_1,7.5 ā.no.aśvinā.trivṛtā.rathena.arvāñcam.rayim.vahatam.suvīram./ sṛṇvantā.vām.avase.johavīmi.vṛdhe.ca.no.bhavatam.vāja.sātau.//11 RvKh_1,7.6 yadā.yuñjāthe.maghavānam.āśum.puru.spṛham.pṛtanājyam.suvīram./ svaśsvam.dasrā.ratham.ā.haveṣu.tadā.yutīr.yeti.rasan.tanūnām./ RvKh_1,8.1 bhandiṣṭhā.ime.kavayaś.caranti.bhareṣu.na.grathitā.turvaśāsaḥ./ vācam.hinvānāḥ.puru.peśasam.vā.haviṣmatī.savane.mandayadhyai.|.(.p.63.). RvKh_1,8.2 śrutam.havam.tarpayatam.makhasyum.kāmam.eṣām.ā.vahatho.havīṃsi./ adha.stotṝn.yajamānam.ca.pātam.ūtibhir.nṛpatī.yā.abhīke.//12 RvKh_1,8.3 yam.gacchatas.sutapā.devavantam.haviṣ.kṛtam.vṛṣaṇā.rāta.havyam./ sa.puṣyaty.annam.śatam.āvir.ukthya.manā.piban.prayatam.ādayitnu./ RvKh_1,9.1 ya.dāṃsāṃsi.jaritā.duṣṭarā.vām.yā.śaṃsanti.jaritāas.suteṣu./ yāni.iha.puṣyantu.vidhā.janeṣu.yer.aśnatho.vidathe.soma.peyam./ RvKh_1,9.2 yad.uśantā.vṛṣaṇā.yā.dadhīce.śiro.bhiṣajā.samadhattam.arvāk./ tad.vām.matī.madhunā.tam.yuvānā.vaṣat.kṛtam.bhasatho.mandasānā./ RvKh_1,9.3 mā.voca.ātharvaṇa.yad.bravīmi.madhu.te.anyair.vīratarair.acittam./ yad.anv.aśāsan.maghavā.dadhīcam.tad.vām.avakṣat.śirasā.hayasya./ RvKh_1,9.4 yad.āgacchād.vīḍito.vajra.bāhur.dhatte.pitṛbhyā.madhu.no.dadhīcā./ ātireyam.duśśute.mā.vadeti.yadā.vadat.sā.yuvayos.sukīrtiḥ./ RvKh_1,9.5 yābhiś.śacībhir.vṛṣaṇā.dadhīcam.yābhis.turam.kāvaśeyam.makhasya./ yābhir.dhiyam.jinvathāke.nipānā.tābhir.no.avatam.vidathe.gabhīrā.//13.(.p.64.). RvKh_1,9.6 ayam.somo.devayā.vām.sumedhā.hṛdispṛg.yāti.dhiṣaṇām.miyānaḥ./ svādhiṣṭho.havyān.madhuno.ghṛtād.vā.nūtno.vām.stomo.aśvinā.aham.emi./ RvKh_1,10.1 pra.vām.mahī.mandate.deva.kāmā.yayair.ayāso.vayunāni.viśvā./ tāv.āśvinā.puru.bhujā.suśastī.ṛṣi.hitā.manhatam.viśvadhenām./ RvKh_1,10.2 yo.vām.gomān.aśvavān.sūnṛtāvān.puruścandra.spārhāṇi.spārhayiṣṇuḥ./ yam.johavīmi.rathiro.gaviṣṭhau.tam.ahve.ratham.ā.viśva.rūpam./ RvKh_1,10.3 suvṛd.ratho.vām.vṛṣaṇā.suvahniḥ.puru.spṛho.vasuvid.yo.vayodhāḥ./ yena.vājān.vahatam.spārhavīrān.uru.śriyaś.śurudhośvāṃś.ca.(.śurudha.ūśvāṃś.ca.).mādhvī.//14.(.p.65.). RvKh_1,10.4 idam.devā.bhāga.dheyam.purāṇam.yad.āśire.hṛṣitā.yajñiyāsaḥ./ eṣasya.gharmaḥ.paripūta.ṛgbhis.tam.bapsatho.rathirā.vidravantā./ RvKh_1,11.1 vṛkṇam.śiro.vṛṣaṇā.yan.makhasya.śiro.bhiṣajā.samadhattam.arvāk./ tad.vām.naras.sarīram.cāru.citram.sadā.gṛṇanti.kavayas.suteṣu./ RvKh_1,11.2 yena.devā.aghnata.sam.rapāṃsi.yena.asahanta.pṛtanā.adevīḥ./ yena.abhavann.amṛtās.somadhānan.tam.arpayatam.śirasā.hayasya./ RvKh_1,11.3 purā.viśīrṇā.vidathena.devā.nāvaśiṣo.arundhata.na.api.nākam./ ījānā.bahvīr.u.samā.yadā.asya.śiro.dattam.samadhānvāruhan.svaḥ.//15 RvKh_1,11.4 yad.vām.mātā.upa.ātiṣṭhad.ugram.suvṛdrathān.avyatheyam.saraṇyūḥ./ tatra.vām.mādhvī.madhvā.āhitam.sunītham.pratnam.aśvinā.mayo.bhu./ RvKh_1,11.5 yuvam.stribhiś.citayatho.api.nākam.yuvam.payāṃsi.śakvarīṣu.dhattam./ yuvam.vīrudbhis.sṛjatam.mahīmam.yuvam.sartave.sṛjatam.vi.sindhūn./ RvKh_1,11.6 yuvam.mādhvī.madhubhis.sāraghebhir.yuvam.bheṣajā.stho.bhiṣajā.supāṇī./ yuvam.rathebhī.rathirai.stha.ugrā.sumaṅgalāv.amīva.cātanebhiḥ./ RvKh_1,11.7 tan.me.dattam.cakṣur.akṣṇor.vicakṣe.paśyāmo.yena.svar.imā.diśaś.ca./ yena.abhikhyāya.vidhavāma.śakram.durhaṇād.vām.aśvinā.śūra.sātau.//16.(.p.66.). RvKh_1,11.8 āśvina.vahatam.pīvarīs.svadhāśvāvatīr.dāsa.patnīr.īravatīḥ./ yuvor.dānāso.divi.na.āditeyo.yuvoḥ.payāṃsi.rurucire.suśukrā./ RvKh_1,12.1 yad.rebham.dasrā.vinigūḍham.apsu.yuvāyantam.vājayantam.ṛbīṣāt./ unninyathur.aśvinā.vadhrim.āśum.tad.vām.vratam.mahayanty.uktha.śāsaḥ./ RvKh_1,12.2 yā.vām.nu.śarīre.yā.pṛthivyām.yā.vīrutsu.grāvasu.yā.antarikṣe./ yā.vīreṣu.sūriṣu.yā.api.nāke.tābhir.naś.śarma.yat.śatam.yuvānā./ RvKh_1,12.3 yo.vām.bharitrā.stuvato.maghāni.prayantrīṇi.dviṣato.barhaṇāni./ trātrīṇi.śaśvatām.sātapanti.tābhir.naś.śarma.yat.śatam.yuvānā.//17 RvKh_1,12.4 yo.vām.tricakras.supavis.suśaptis.trivandhuraḥ.ketumān.vāta.raṃhāḥ./ yoge.yasya.vitanoty.abhīśum.vibhāvarīs.sadatho.yan.mayo.bhū.|.(.p.67.). RvKh_1,12.5 yuvam.ūhathur.vimadāya.jāyām.yuvam.vaśām.śayave.dhenum.akratām./ yuvam.āyuṣā.tārayatam.pra.bandhanam.atrim.amuktam.yuvam.aṃhaso.vi./ RvKh_1,12.6 havantam.meṣān.vṛkye.śivāyai.pitā.cakāra.ṛṣim.andham.aśvinā./ tasminn.ṛjra.aśve.cakṣuṣī.adhattam.āviṣ.kṛṇutam.punar.asya.lokam./ RvKh_1,12.7 yad.vām.cakṣur.divi.yat.suparṇo.yena.paśyatho.bhuvanāny.amartyāḥ./ tan.me.dattam.cakṣuṣī.deva.bandhū.namasyām.vindetha.purudhā.cakānām./upaprayanto.adhvaram.//18.(.p.68.). RvKh_1,12.8 ii.adhyāya .(.khila, ii anuk.). om.<.mā.>.ekā.<.bhadram.>.pañca.anuṣṭubho.<.jāgarṣy.>.ekā.jātavedasyam.<.svastyayanam.>.dve.<.varṣantv.>.ekā.<.hiraṇya.varṇām.>.eka.ūnā.śrīr.bhārgavī.śrīr.alakṣmīghnam.śraiyam.ānuṣṭubham.vai.śakvary.antam.hiṃsā.āgneyī.caturthī.prastāra.paṅktis.triṣṭubhau.pañcadaśy.upariṣṭād.bṛhatī.śrīḥ.putrāḥ.pare.ṣaṭ.<.ciklītaḥ.>.pañca.ānanda.kardamau.vaiśvadevam.<.mayi.śleṣaś.>.śleṣo.jātavedasyam.bṛhaty.ādi.<.saṃsravantv.>.iti.saṃsravān.vaiśvadevam.dvitīyā.ādi.tri ṣṭubhāv.<.ā.te.>.sapta.prajāvān.garbha.artha.āśī.stutiḥ.prajāpatir.aindravāyavyau.caturthī.bṛhatī.pañcamī.prastāra.paṅktir.-- <.agniḥ.>.pañca.jīva.putra.agni.vāruṇam.atijagaty.ānuṣṭup.triṣṭub.antam.<.cakṣur.>.eka.ātma.stutiś.<.śaṃvatī.>.ṣaṭ.śāntir.ānuṣṭubham.pañcamy.ādi.bṛhatī.jagatyau.<.svapna.>.ekā.<.yasya.upa.>.anuṣṭub.vālakhilyāḥ.pareṣṭau.// mā.bibher.na.mariṣyasi.pari.tvā.pāmi.sarvataḥ./ ghanena.hanmi.vṛścikam.ahim.daṇḍena.āgatam./ tvam.agne.dyubhis.tvam.āśuśukṣaṇiḥ.//1.(.p.69.). RvKh_2,1.1 āditya.ratha.vegena.viṣṇor.bāhu.balena.ca./ garuḍa.pakṣa.nipātena.bhūmim.gaccha.mahā.yaśāḥ./ RvKh_2,1.2 garuḍasya.jāta.mātreṇa.trayo.lokāḥ.prakampitāḥ./ prakampitā.mahī.sarvā.saśaila.vana.kānanā./ RvKh_2,1.3 gaganam.naṣṭa.candra.arkam.jyotiṣam.na.prakāśate./ devatā.bhaya.bhītāś.ca.māruto.na.plavāyati.māruto.na.plavāyaty.om.namaḥ./ RvKh_2,1.4 bho.sarpa.bhadra.bhadram.te.dūram.gaccha.mahā.yaśāḥ./ janamejayasya.yajña.ante.āstīka.vacanam.smara./ RvKh_2,1.5 āstīka.vacanam.śrutvā.yaḥ.sarpo.na.nivartate./ śatadhā.bhidyate.mūrdhni.śiṃśa.vṛkṣa.phalam.yathā./ RvKh_2,1.6 agastyo.mādhavaś.caiva.mucukundo.(.mucukuṃdo.).mahā.muniḥ./ kapilo.munir.āstīkaḥ.pañca.ete.sukha.śāyinaḥ./ RvKh_2,1.7 narmadāyai.namaḥ.prātar.narmadāyai.namo.niśi./ namo.astu.narmade.tubhyam.trāhi.mām.viṣa.sarpataḥ./ RvKh_2,1.8 yo.jaratkāruṇā.jāto.jarat.kanyām.mahā.yaśāḥ./ tasya.sarpo.api.bhadram.te.dūram.gaccha.mahā.yaśāḥ./ tasya.sarpasya.sarpatvam.tasmai.sarpa.namo.astu.te.|.(.p.70.). RvKh_2,1.9 bhadram.vada.dakṣiṇato.bhadram.uttarato.vada./ bhadram.purastān.no.vada.bhadram.paścāt.kapiñjala./ RvKh_2,2.1 bhadram.vada.putrair.bhadram.vada.gṛheṣu.ca./ bhadram.asmākam.vada.bhadram.no.abhayam.vada./ RvKh_2,2.2 bhadram.adhastān.no.vada.bhadram.upariṣṭān.no.vada./ bhadram.bhadram.na.āvada.bhadram.nas.sarvato.vada./ RvKh_2,2.3 asapatnam.purastān.naś.śivam.dakṣiṇatas.kṛdhi./ abhayam.satatam.paścād.bhadram.uttarato.gṛhe./ RvKh_2,2.4 yauvanāni.mahayasi.jigyuṣām.iva.dundubhiḥ./ śakuntaka.prakakṣiṇam.śata.patrābhi.no.vada./ āvadaṃs.tvam.śakune.bhadram.ā.vada.//2.(.p.71.). RvKh_2,2.5 jāgarṣi.tvam.bhuvane.jātavedo.jāgarṣi.yatra.yajate.haviṣmān./ idam.haviś.śraddadhāno.juhomi.tena.pāsi.guhyam.nāma.gonām./ vidā.divo.viṣyann.adrim.ukthaiḥ.//3. RvKh_2,3.1 svastyayanam.tārkṣyam.ariṣṭanemim.mahad.bhūtam.vāyasam.devatānām./ asuraghnam.indra.sakham.samatsu.bṛhad.yaśo.nāvam.iva.āruhema./ RvKh_2,4.1 aṃho.mucam.āṅgirasam.gayam.ca.svasty.ātreyam.manasā.ca.tārkṣyam.|.(.p.71.). prayata.pāṇiś.śaraṇam.prapadye.svasti.sambādheṣv.abhayan.no.astu./ pra.śyāvāśva.dhṛṣṇuyā.// RvKh_2,4.2 varṣantu.te.vibhāvari.divo.abhrasya.vidyutaḥ./ rohantu.sarva.bījāny.ava.brahma.dviṣo.jahi./ pra.saṃrāje.bṛhadarcā.gabhīram.//5 RvKh_2,5.1 hiraṇya.varṇām.hariṇīm.suvarṇa.rajata.srajām./ candrām.hiraṇmayīm.lakṣmīm.jātavedo.mama.āvaha./ RvKh_2,6.1 tām.ma.āvaha.jātavedo.lakṣmīm.anapagāminīm./ yasyām.hiraṇyam.vindeyam.gām.aśvam.puruṣān.aham./ RvKh_2,6.2 aśva.pūrvām.ratha.madhyām.hasti.nāda.pramodinīm./ śriyam.devīm.upahvaye.śrīr.mā.devī.juṣatām./ RvKh_2,6.3 kāṃsy.asmi.tām.hiraṇya.pravārām.ardrām.jvalantīm.tṛptām.tarpayantīm./ padmestithām.padma.varṇām.tām.iha.upahvaye.śriyam./ RvKh_2,6.4 candrām.prabhāsām.yaśasā.jvalantīm.śriyam.loke.deva.juṣṭām.udārām./ tam.padma.nemim.śaraṇam.prapadye.alakṣmīr.me.naśyatām.tvām.vṛṇomi.//6 RvKh_2,6.5 āditya.varṇe.tapaso.adhijāto.vanaspatis.tava.vṛkṣo.atha.bilvaḥ./ tasya.phalāni.tapasā.nudantu.māyā.antarā.yāś.ca.bāhyā.alakṣmīḥ.|.(.p.72.). RvKh_2,6.6 upa.etu.mām.deva.sakhaḥ.kīrtiś.ca.maṇinā.saha./ prādur.bhūto.asmi.rāṣṭre.asmin.kīrtim.vṛddhim.dadātu.me./ RvKh_2,6.7 kṣut.pipāsā.malā.jyeṣṭhām.alakṣmīn.nāśayāmy.aham./ abhūtim.asamṛddhim.ca.sarvān.nirṇuda.me.gṛhāt./ RvKh_2,6.8 gandha.dvārām.durādharṣām.nitya.puṣṭām.karīṣiṇīm./ īśvarīm.sarva.bhūtānām.tām.iha.upahvaye.śriyam./ RvKh_2,6.9 manasaḥ.kāmam.ākūtim.vācas.satyam.aśīmahi./ paśūnām.rūpam.annasya.mayi.śrīś.śrayatām.yaśaḥ./ RvKh_2,6.10 kardamena.prajā.bhūtā.mayi.sambhava.kardama./ śriyam.vāsaya.me.kule.mātaram.padma.mālinīm./ RvKh_2,6.11 āpa.sravantu.snigdhāni.ciklītā.vasa.me.gṛhe./ ni.ca.devīm.mātaram.śriyam.vāsaya.me.gṛhe./ RvKh_2,6.12 pakvām.puṣkariṇīm.puṣṭām.piṅgalām.padma.mālinīm./ sūryām.hiraṇmayīm.lakṣmīm.jātavedo.mama.āvaha./ RvKh_2,6.13 ārdram.puṣkariṇīm.yaṣṭīm.suvarṇām.hema.mālinīm./ candrām.hiraṇmayīm.lakṣmīm.jātavedo.mama.āvaha./ RvKh_2,6.14 tām.ma.āvaha.jātavedo.lakṣmīm.anapagāminīm./ yasyām.hiraṇyam.prabhūtam.gāvo.dāsyo.vindeyam.puruṣān.aham.//8 RvKh_2,6.15 ya.ānandam.samāviśad.upādhāvan.vibhāvasum./ śriyas.sarvā.upāsiṣva.ciklīta.vasa.me.gṛhe./ RvKh_2,6.16 kardamena.prajā.sraṣṭā.sambhūtim.gamayāmasi./ adadhād.upāgād.yeṣām.kāmān.sasṛjmahe./ RvKh_2,6.17 jātavedaḥ.punīhi.mā.rāyas.poṣam.ca.dhāraya./ agnir.mā.tasmād.enaso.viśvān.muñcatv.aṃhasaḥ./ RvKh_2,6.18 acchā.no.mitramaho.deva.devān.agne.vocas.sumatim.rodasyoḥ./ vīhi.svastim.sukṣitim.divo.nṝn.dviṣo.aṃhāṃsi.duritā.tarema.tā.tarema.tava.avasā.tarema./9.(.p.73.). RvKh_2,6.19 yaḥ.śuciḥ.prayato.bhūtvā.juhuyād.ājyam.anvaham./sūktam.pañcadaśarcam.ca.śrī.kāmaḥ.satatam.japet./padma.ānane.padma.ūrū.padma.akṣī.padma.saṃhave./tan.me.bhajasi.padma.akṣī.yena.saukhyam.labhāmy.aham./aśvadāyai.godāyai.dhanadāyai.mahā.dhane./dhanam.me.juṣatām.devi.sarva.kāmāṃś.ca.dehi.me./putra.pautram.dhanam.dhānyam.hasty.aśva.ādi.gave.ratham./prajānām.bhavasi.mātā.āyuṣmantam.karotu.me./ dhanam.agnir.dhanam.vāyur.dhanam.sūryo.dhanam.vasuḥ./ dhanam.indro.bṛhaspatir.varuṇam.dhanam.utsṛje./ RvKh_2,6.20 vainateya.somam.piba.somam.pibatu.vṛtrahā./ somam.dhanasya.somino.mahyam.dadātu.sominaḥ./ RvKh_2,6.21 na.krodho.na.ca.mātsaryam.na.lobho.na.aśubhā.matiḥ./ bhavanti.kṛta.puṇyānām.bhaktānām.śrī.sūktam.japet./ RvKh_2,6.22 sarasija.nilaye.saroja.haste.dhavalatarām.śubha.gandha.mālya.śobhe./ bhagavati.hari.vallabhe.manojñe.tribhuvana.bhūti.kari.prasīda.mahyam.|.(.p.77.). RvKh_2,6.23 śrī.varcasvam.āyuṣyam.ārogyam.āvidhāt.śubhamānam.mahīyate./ dhānyam.dhanam.paśum.bahu.putra.lābham.śata.saṃvatsaram.dīrgham.āyuḥ./ RvKh_2,6.24 viṣṇu.patnīm.kṣamām.devīm.mādhavīm.mādhava.priyām./ lakṣmīm.priya.sakhīm.devīm.namāny.acyuta.vallabhām./ RvKh_2,6.25 mahā.lakṣmī.ca.vidmahe.viṣṇu.patnī.ca.dhīmahi./ tan.no.lakṣmīḥ.pracodayāt./ RvKh_2,6.26 padma.ānane.padmini.padma.patre.padma.priye.padma.dala.āyata.akṣi./ viśva.priye.viśva.mano.anukūle.tvat.pāda.padmam.hṛdi.samnidhatsva./ RvKh_2,6.27 ānandaḥ.kardamaḥ.śrītas.ciklīta.iva.viśritaḥ./ ṛṣayaś.śriyaḥ.putrāś.ca.śrīr.devī.deva.devatā.|.(.p.78.). RvKh_2,6.28 ṛṇa.roga.ādi.dāridryam.pāpa.kṣud.apamṛtyavaḥ./ bhayaḥ.śoka.manas.tāpā.naśyantu.mama.sarvadā./ RvKh_2,6.29 candra.ābham.lakṣmīm.īśānām.sūrya.ābham.śriyam.aiśvarīm./candra.sūrya.agni.varṇa.ābhām.mahā.lakṣmīm.upāsmahe./varṣantu.te.vibhāvari.divo.abhrasya.vidyutaḥ./rohantu.sarva.bījāny.ava.brahma.dviṣo.jahi./padma.priye.padmini.padma.haste.padma.ānane./viśva.priye.viṣṇu.mano.anukūle.tvat.pāda.padmam.mayi.samnidhatsva./yā.sā.padma.āsanasthā.vipula.kaṭi.taṭī.padma.patra.āyata.akṣī.gambhīrā./varta.nābhi.stana.bhara.namitā.śubhra.vastra.uttarīyā./lakṣmīr.divyair.gaja.indrair.maṇi.gaṇa.khacitai.snāpitā.hema.kumbhaiḥ./nityam.sā.padma.hastā.mama.vasatu.gṛhe.sarva.māṅgalya.yuktā./siddha.lakṣmīr.mokṣa.lakṣmīr.jaya.lakṣmīḥ.sarasvatī./śrīr.lakṣmīr.vara.lakṣmīś.ca.prasannā.mama.sarvadā./varām.kuśā.pāśam.abhītim.udrām.karair.vahantī.kamala.āsanasthām./bāla.arka.koṭi.pratibhām.trinetrām.bhaje.aham.ādyām.jagad.īśvarīm.tām./sarva.maṅgala.māṅgalye.śive.sarva.artha.sādhike./śaradhaye.tryambake.gaurī.nārāyaṇi.namo.astu.te.|.(.p.79.). ciklīto.yasya.nāma.tad.diva.naktam.ca.sukrato./ asmān.dīdāsa.yujyāya.jīvase.jātavedaḥ.punantu.mām.deva.janāḥ./ RvKh_2,7.1 punantu.manasā.dhiyaḥ.punantu.viśvā.bhūtāni./ jātavedo.yad.astutam./ RvKh_2,7.2 viśve.devāḥ.punīta.mā.jātavedaḥ.punīhi.mā./ sambhūtā.asmākam.vīrā.dhruvā.dhruveśu.tiṣṭhati./ RvKh_2,7.3 dhruvā.dyaur.dhruvā.pṛthivī.dhruvā.dhruveṣu.tiṣṭhati./ agne.acchā.yad.astutam.rāyas.poṣam.ca.dhāraya./ RvKh_2,7.4 acchā.no.mitra.maho.deva.devān.agne.vocas.sumatim.rodasyoḥ./ vīhi.svastim.sukṣitim.divo.nṝn.dviṣo.aṃhāṃsi.duritā.tarema.tā.tarema.tava.avasā.tarema.//10 RvKh_2,7.5 mayi.śleṣo.mā.vadhīḥ.pra.saṃrājam.ca.sukrato./ asmān.pṛṇīṣva.yujyāya.jīvase.jātavedaḥ.punīhi.mā./ RvKh_2,8.1 marto.yo.no.didāsaty.adhirathā.na.nīnaśat./ davidhvato.vibhāvaso.jāgāram.uta.te.dhiyam./ RvKh_2,8.2 anamīvā.bhavantv.aghnyā.su.san.garbho.vimocatu./ arātīyanti.ye.kecit.sūrayaś.ca.abhi.majmanā./ RvKh_2,8.3 rāyas.poṣam.vidhāraya.jātavedaḥ.punīhi.mā./ usrā.bhavantu.no.mayo.bahvīr.goṣṭhe.ghṛtācyaḥ./ RvKh_2,8.4 acchā.no.mitramaho.deva.devān.agne.vocas.sumatim.rodasyoḥ./ vīhi.svastim.sukṣitim.divo.nṝn.dviṣo.aṃhāṃsi.duritā.tarema.tā.tarema.tava.avasā.tarema.//11.(.p.80.). RvKh_2,8.5 saṃsravantu.marutas.sam.aśvās.u.pūruṣāḥ./ sam.dhānyasya.yā.sphātis.saṃsrāvyeṇa.haviṣā.juhomi./ RvKh_2,9.1 ā.iha.yanti.paśavo.ye.pareyur.vāyur.yeṣām.sahacārām.jujoṣa./ tvaṣṭā.yeṣām.rūpa.dheyāni.veda.asmiṃs.tām.loke.savitā.abhirakṣatu./ RvKh_2,9.2 imam.goṣṭham.paśavas.saṃsravantu.bṛhaspatir.ānayatu.prajānan./ sinīvālī.nayaty.agra.eṣām.ājagmuṣo.anumate.niyaccha./ RvKh_2,9.3 saṃsiñcāmi.gavām.kṣīram.sam.ājyena.balam.rasam./ saṃsiktā.asmākam.vīrā.dhruvā.gāvas.santu.gopatau./ RvKh_2,9.4 āharāmi.gavām.kṣīram.āharāmi.dhānyam.rasam./ āhṛtā.asmākam.vīrā.ā.patnīr.idam.astakam.//12 RvKh_2,9.5 ā.te.garbho.yonim.etu.pumān.bāṇa.iva.iṣudhim./ ā.vīro.atra.jāyatām.putras.te.daśa.māsyaḥ./ RvKh_2,10.1 karomi.te.prājāpatyam.ā.garbho.yonim.etu.te./ anūnaḥ.pūrṇo.jāyatām.anandho.aśroṇo.apiśāca.dhītaḥ.|.(.p.81.). RvKh_2,10.2 pumāṃs.te.putro.jāyatām.pumān.anujāyatām./ yāni.bhadrāṇi.bījāny.ṛṣabhā.janayanti.naḥ./ RvKh_2,10.3 tāni.bhadrāṇi.bījāny.ṛṣabhā.janayantu.te./ tais.tvam.putram.janayes.sa.jāyatām.vīratamas.svānām./ RvKh_2,10.4 yo.vaśāyām.garbho.yo.api.vehati.indras.tan.nidadhe.vanaspatau./ tais.tvam.putrān.vindasva.sā.prasūr.dhenukā.bhava./ RvKh_2,10.5 sam.vo.manāṃsi.jānātām.sam.nabhis.sam.tato.asat./ sam.tvā.kāmasya.yoktreṇa.yuñjāny.avimocanāya./ RvKh_2,10.6 kāmas.samṛdhyatām.mahyam.aparājitam.eva.me./ yam.kāmam.kāmaye.deva.tam.me.vāyo.samardhaya.//13.(.p.82.). RvKh_2,10.7 agnir.etu.prathamo.devatānām.so.syāḥ.prajām.muñcatu.mṛtyu.pāśāt./ tad.ayam.rājā.varuṇo.anumanyatām.yathā.iyam.strī.pautram.aghan.na.rodīt./ RvKh_2,11.1 imām.agnis.trāyatām.gārhaspatyaḥ.prajām.asyai.tiratu.dīrgham.āyuḥ./ aśūnya.upasthā.jīvatām.astu.mātā.pautram.ānandam.abhi.vibudhyatām.iyam./ RvKh_2,11.2 mā.te.gṛhe.niśi.ghora.utthād.anyatra.tvad.rudatyas.saṃviśantu./ mā.tvam.vikeśy.ura.āvadhiṣṭhā.jīva.putrā.pati.loke.virāja.prajām.paśyantī.sumanasyamānā./ RvKh_2,11.3 aprajasyam.pautra.martyam.pāpmānam.uta.vā.agham./ prajām.iva.unmucyasva.dviṣadbhyaḥ.prati.muñcāmi.pāśān./ RvKh_2,11.4 deva.kṛtam.brāhmaṇam.kalpamānam.tena.hanmi.yoniṣadaḥ.piśācān./ kravyādo.mṛtyūn.adharān.pātayāmi.dīrgham.āyus.tava.jīvantu.putrāḥ./ tvam.hy.agne.prathamo.maotā.//14.(.p.83.). RvKh_2,11.5 cakṣuś.ca.śrotram.ca.manaś.ca.vāk.ca.prāṇa.apāṇau.deha.idam.śarīram./ dvau.pratyañcāv.anulomau.visargāv.edan.tam.manye.daśa.yantram.utsam./ ya.ānayat.parāvataḥ.//15.(.p.84.). RvKh_2,12.1 uraś.ca.pṛṣṭhaś.ca.karau.ca.bāhū.jaṃghe.ca.ūrū.udaram.śiraś.ca./ romāṇi.māṃsam.rudhira.asthi.majjam.etat.śarīram.jala.budbuda.upamam./ RvKh_2,12.2 bhruvau.lalāṭe.ca.tathā.ca.karṇau.hanū.kapolau.chubukas.tathā.ca./ oṣṭhau.ca.dantāś.ca.tathaiva.jihvā.me.tat.śarīram.mukha.ratna.kośam.// RvKh_2,12.3 śaṃvatīḥ.pārayanty.etedam.pṛcchasva.vaco.yathā./ abhyāran.tam.samāketam.ya.eva.idam.iti.bravat./ RvKh_2,13.1 jāyā.ketam.parisrutam.bhāratī.brahma.vādinī./ saṃjānānā.mahī.jātā.ya.eva.idam.iti.bravat./ RvKh_2,13.2 indras.tam.kim.vibhum.prabhum.bhānunā.yam.juhoṣati./ tena.sūryam.arocayad.yena.ime.rodasī.ubhe./ RvKh_2,13.3 juṣasva.agne.aṅgiraḥ.kāṇvam.medhyātithim./ mā.tvā.somasya.barbṛhat.sutasya.madhuattamaḥ./ RvKh_2,13.4 tvām.agne.aṅgiraś.śocasva.devavītamaḥ./ ā.śaṃtama.śaṃtamābhir.abhi.s.tibhiś.śāntim.svastim.akurvata./ RvKh_2,13.5 sam.naḥ.kanikradad.devaḥ.parjanyo.abhi.varṣatv.oṣadhayas.sam.pravardhantam./ sam.no.dyāvā.pṛthivī.śam.prajābhyas.śam.no.astu.dvipade.śam.catuṣpade./ śam.na.indrāgnī.bhavatām.avobhiḥ.//16.(.p.85.). RvKh_2,13.6 svapnas.svapna.adhikaraṇe.sarvam.niṣvāpayā.janam./ ā.sūryam.anyān.svāpaya.avyuṣam.jāgṛyām.aham./ ka.īm.vyaktā.naras.sanīḍhāḥ.//17 RvKh_2,14.1 ajagaro.nāma.sarpaḥ.sarpiraviṣo.mahān./ tasmin.hi.sarpaḥ.sudhitas.tena.tvā.svāpayāmasi./ RvKh_2,14.2 sarpaḥ.sarpo.ajagaraḥ.sarpiraviṣo.mahān./ tasya.sarpāt.siṃdhavas.tasya.gādham.asīmahi./ RvKh_2,14.3 kāliko.nāma.sarpo.nava.nāga.sahasra.balaḥ.|.(.kāḷika, baḷa.). yamuna.hrade.ha.so.jāto.yo.nārāyaṇa.vāhanaḥ./ RvKh_2,14.4 yadi.kālika.dūtasya.yadi.kāhkālikād.bhayam.|.(.kāḷika.). janma.bhūmim.atikrānto.nirviṣo.yāti.kālikaḥ.|.(.kāḷika.).(.p.86.). RvKh_2,14.5 āyāhi.indra.pathibhir.iḍitebhir.yajñam.imam.no.bhāga.dheyam.juṣasva./ tṛptām.juhur.mātulasya.iva.yoṣā.bhāgas.te.paitṛ.svaseyī.vapām.iva.|.(.mātuḷa.). RvKh_2,14.6 yaśaskaram.balavantam.prabhutvam.tam.eva.rāja.adhipatir.babhūva./ saṃkīrṇa.nāga.aśva.patir.narāṇām.sumaṅgalyam.satatam.dīrgham.āyuḥ./ RvKh_2,14.7 karkoṭako.nāma.sarpo.yo.dṛṣṭī.viṣa.ucyate./ tasya.sarpasya.sarpatvam.tasmai.sarpa.namo.astu.te./ RvKh_2,14.8 ati.kālika.raudrasya.viṣṇuḥ.saumyena.bhāminā.|.(.kāḷika.). yamuna.nadī.kālikam.te.viṣṇu.stotram.anusmaram.|.(.kāḷika.). RvKh_2;14,9.1 ye.ado.rocane.divo.ye.vā.sūryasya.raśmiṣu./ teṣām.apsu.sadas.kṛtam.tebhyaḥ.sarpebhyo.namaḥ./ RvKh_2;14,9.2 namo.astu.sarpebhyo.ye.ke.ca.pṛthivīm.anu./ ye.antarikṣe.ye.div.tebhyaḥ.sarpebhyo.namaḥ./ RvKh_2,14.10 ugra.āyudhāḥ.pramathinaḥ.pravīrā.māyāvino.balino.micchamānāḥ./ ye.devā.asurān.parābhavan.tāṃs.tvam.vajreṇa.maghavan.nivāraya./(.p.87.). RvKh_2,14.11 yasya.vratam.upatiṣṭhanta.āpo.yasya.vrate.paśavo.yānti.sarve./yasya.vrate.puṣṭi.patr.niviṣṭas.tam.sarasvantam.avase.johavīmi./yajñe.divo.nṛṣadane.pṛthivyāḥ.//18 upa.pravada.maṇḍūki.varṣam.āvada.tāduri./ madhye.hradasya.plavasva.nigṛhya.caturaḥ.padaḥ./ indrāsomā.tapatam.rakṣa.ubjatam.//19.(.p.88.). RvKh_2,16.1 khila iii, anukramaṇī <.abhi.>.daśa.praskaṇvaḥ.pragātham.tu.<.pra.>.puṣṭigur.<.yathā.>.śruṣṭigur.<.yathā.āyur.upamam.>.aṣṭau.medhya.<.etat.te.>.mātariśvā.dvitīyaḥ.prāgātho.vaiśvadevo.<.bhūri.>.pañca.kṛśaḥ.pṛṣadhrasya.dāna.stutis.tu.gāyatram.tu.tṛtīya.pañcamyāv.anuṣṭubhau.<.prati.>.pṛṣadhraḥ.pāṅkty.antam.saliṅga.uktā.devatā.<.tvam.ekā.pāvamānīṣ.>.ṣaḍ.vaiśvadevam.antyā.ādye.ca.pāvamānī.stutiḥ.pañcamī.triṣṭub.<.iḍaiva.>.dve.bṛhaddivo.<.yatra.>.tisras.<.sasruṣīr.ekaihi.mama.>.d vātriṃśat.prājāpatyo.hṛdyo.vaiśvadevam.tu.vivāha.artha.āśīs.tv.ānuṣṭubham.tv.ādyā.triṣṭup.tṛtīya.viṃśī.pañcaviṃśyaḥ.paṅktayo.daśamī.pra.uṣṇig.(.puroṣṇig.).dvādaśa.ādye.āstāra.paṅktiḥ.prastāra.paṅktir.ekona.viṃśī.bṛhaty.ekona.triṃśī.triṣṭub.jagatī.iva.-- <.ud.>.aṣṭau.parāga.dāso.<.dhruva.>.ekā.<.eko.>.dve.<.ud.>.ekā.<.yac.ca.asau.>.dve.<.brahma.>.daśa.vāmadevyo.nakulas.saurī.gharma.stutir.bārhaspatyā.sāvitry.aṣṭir.gharma.parā.etās.sauryaś.cāndramasyaś.ca.śeṣā.jagatyaḥ.// abhi.pra.vas.surādhasam.indram.arca.yathā.vide./ yo.jaritṛbhyo.maghavā.purūvasus.sahasreṇa.iva.śikṣati./ RvKh_3,1.1 śata.anīkā.iva.prajigāti.dhṛṣṇuyā.hanti.vṛtrāṇi.dāśuṣe./ girer.iva.pra.rasā.asya.pinvire.datrāṇi.puru.bhojasaḥ./ RvKh_3,1.2 ā.tvā.sutāsa.indavo.madā.ya.indra.girvaṇaḥ./ āpo.na.vajrinn.anv.okyam.saraḥ.pṛṇanti.śūra.rādhase./ RvKh_3,1.3 anehasam.prataraṇam.vivakṣaṇam.mahvas.svādiṣṭham.īm.piba./ yā.yathā.manda.sānaḥ.kirāsi.naḥ.pra.kṣudrā.iva.tmanā.dhṛṣat./ RvKh_3,1.4 ā.nas.stomam.upa.dravad.dhiyāno.aśvo.na.sotṛbhiḥ./ yan.te.svadhāvan.svadayanti.dhenava.indra.kaṇveṣu.rātayaḥ.//1 RvKh_3,1.5 ugram.na.vīran.namasā.upa.sdima.vibhūtim.akṣitāvasum./ udrīva.vajrinn.avato.na.siñcate.kṣaranti.indra.dhītayaḥ./ RvKh_3,1.6 yad.dha.nūnam.yad.vā.yajñe.yad.vā.pṛthivyām.adhi./ ato.no.yajñam.āśubhir.mahemata.ugra.ṛṣvebhir.ā.gahi./ RvKh_3,1.7 ajirāso.harayo.ye.ta.āśavo.vātā.iva.prasakṣiṇaḥ./ yebhir.apatyam.manuṣaḥ.parīyase.yebhir.viśvam.svar.dṛśe.|.(.p.89.). RvKh_3,1.8 (.etāvatas.ta.imaha.indra.).sumnasya.gomataḥ./ yathā.prāva.etaśam.kṛtvye.dhane.yathā.vaśan.daśa.vraje./ RvKh_3,1.9 yathā.kaṇve.maghavann.trasadasyavi.y.(.athā.pakthe.da.).śa.vraje.|.(.daśa.vraje.). yathā.gośarye.asanor.ṛjiśvani.indra.gomadd.hiraṇyavat.// RvKh_3,1.10 pra.su.śrutam.surādhasam.arcā.śakram.(.abhiṣṭa.).ye(.abhiṣṭaye.). yas.sunvate.stuvate.kāmyam.vasu.sahasreṇa.iva.manhate./ RvKh_3,2.1 śata.anīkā.hetayo.asya.duṣṭārā.indrasya.samiṣo.mahīḥ./ śinir.na.bhujmā.maghavatsu.pinvate.yad.īm.sutā.amandiṣuḥ./ RvKh_3,2.2 yad.īm.sutāsa.indavobhi.priyam.amandiṣuḥ./ āpo.na.dhāyi.savanam.ma.ā.vaso.dughā.iva.upa.dāśuṣe./ RvKh_3,2.3 anehasam.vo.havamānam.ūtaye.madhvaḥ.kṣaranti.dhītayaḥ./ ā.tvā.vaso.havamānāsa.indava.upa.stotreṣu.dadhire./ RvKh_3,2.4 ā.nas.some.svadhvara.iyāno.atyo.na.tośate./ yan.te.svadhāvan.svadhayanti.gūrtayaḥ.paure.chandayase.havam.//3 RvKh_3,2.5 pra.vīram.ugram.vivicin.dhanaspṛtam.vibhūtim.rādhaso.mahaḥ./ udrīva.vajrinn.avato.vasutvanā.sadā.pīpetha.dāśuṣe./ RvKh_3,2.6 yad.dha.nūnam.parāvati.yad.vā.pṛthivyān.divi./ yujāna.indra.haribhir.mahemata.ugra.ṛṣvebhir.ā.gahi./ RvKh_3,2.7 rathirāso.harayo.ye.te.asridha.ojo.vātasya.piprati./ yebhir.ni.dāsyum.manuṣo.nighoṣayo.yebhis.svaḥ.parīyase./ RvKh_3,2.8 etāvatas.te.vaso.vidyāma.śūra.navyasaḥ./ yathā.prāvo.maghavan.medhyātithim.yathā.nipātithin.dhane./ RvKh_3,2.9 yathā.kaṇve.maghavan.medhe.adhvare.dīrgha.nīthe.damūnasi./ yathā.gośarye.asiṣāso.adrivo.mayi.gotram.hari.śriyam.//4.(.p.90.). RvKh_3,2.10 yathā.manau.sāṃvaraṇam.somam.indra.apibas.sutam./ nipātithau.maghavan.medhyātithau.puṣṭigau.śruṣṭigau.sacā./ RvKh_3,3.1 pārṣadvānaḥ.praskaṇvam.sam.asādayat.śayānam.jivrim.uddhitam./ sahasrāṇy.āsiṣāsad.gavām.ṛṣis.tvā.uto.dasyave.vṛkaḥ./ RvKh_3,3.2 ya.ukthebhir.na.vindhate.cikid.ya.ṛṣi.codanaḥ./ indram.tam.acchā.vada.navyasyā.maty.āviṣyantam.na.bhojase./ RvKh_3,3.3 yasmā.arkam.sapta.śīrṣāṇam.ānṛcus.tridhātum.uttame.pade./ sa.tv.imā.viśvā.bhuvanāni.cikradad.ād.ij.janiṣṭa.pauṃsyam./ RvKh_3,3.4 yo.no.dātā.vasūnām.indram.tam.hūmahe.vayam./ vidmā.hy.asya.sumatim.navīyasīm.gamema.gomati.vraje.//5 RvKh_3,3.5 yasmai.tvam.vaso.dānāya.śikṣasi.sa.rāyas.poṣam.aśnute./ tan.tvā.vayam.maghavann.indra.gīrvaṇas.sutāvanto.havāmahe./ RvKh_3,3.6 kadā.cana.starīr.asi.na.indra.saścasi.dāśuṣe./ upa.upa.in.nu.maghavan.bhūya.in.nu.t.dānan.devasya.pṛcyate./ RvKh_3,3.7 pra.yo.nanakṣe.abhy.ojasā.krivim.vadhaiś.śuṣṇam.nighoṣayan./ yadā.id.astambhīt.prathayann.amūn.divam.ād.ij.janiṣṭa.pārthivaḥ./ RvKh_3,3.8 yasya.ayam.viśva.āryo.dāsaś.śevadhipā.ariḥ./ tiraś.cid.arye.ruśame.pavīravi.tubhyet.so.ajyate.rayiḥ./ RvKh_3,3.9 turaṇyavo.madhumanto.ghṛta.ścuto.viprāso.arkam.ānṛcuḥ./ asme.rayiḥ.paprathe.vṛṣṇyam.śavo.asme.suvānāsa.indavaḥ.//6.(.p.91.). RvKh_3,3.10 yathā.manau.vivasvati.somam.śakra.apibas.sutam./ yathā.trite.chanda.indra.jujoṣasy.āyau.mādayase.sacā./ RvKh_3,4.1 pṛṣadhre.ṃdhye.mātariśvani.indra.suvāne.amandathaḥ./ yathā.somam.daśa.sipre.daśoṇye.(.daśa.uṇye.).syūma.raśmāv.ṛjīnasi./ RvKh_3,4.2 ya.ukthā.kevalā.dadhe.yas.somam.dhṛṣata.apibat./ yasmai.viṣṇus.trīṇi.padā.vicakrama.upa.mitrasya.dharmabhiḥ./ RvKh_3,4.3 yasya.tvam.indra.stomeṣu.cākano.vāje.vājin.śata.krato./ tan.tvā.vayam.sudughām.iva.goduhe.juhūmasi.śravassu.ca./ RvKh_3,4.4 yo.no.dātā.sa.naḥ.pitā.mahān.ugra.īśāna.kṛt./ ayāmann.ugro.maghavā.purūvasur.gor.aśvasya.pra.dāti.naḥ.//7 RvKh_3,4.5 yasmai.tvam.vaso.dānāya.manhase.sa.rāyas.poṣam.invati./ vasūyavo.vasu.patim.śata.kratum.stomair.indram.havāmahe./ RvKh_3,4.6 kadā.cana.pra.yucchasy.ubḥ.ni.pāsi.janmanī./ turīya.āditya.savanam.ta.indriyam.ā.tasthāv.amṛtam.divi./ RvKh_3,4.7 yasmai.tvam.maghavann.indra.girvaṇas.śikṣo.śikṣati.dāśuṣe./ asmākam.gira.uta.suṣṭutim.vaso.kaṇvavat.śṛṇudhī.havam./ RvKh_3,4.8 astāvi.manma.pūrvyam.brahma.indrāya.vocata./ pūrvīr.ṛtasya.bṛhatir.anūṣata.stotur.medhā.asṛkṣata./ RvKh_3,4.9 sam.indro.rāyo.bṛhatīr.adhūnuta.sam.kṣoṇī.sam.u.sūryam./ sam.śukrāsaś.śucayas.sam.gavāśiras.somā.indram.amandiṣuḥ.//8.(.p.92.). RvKh_3,4.10 upaman.tvā.maghonām.jyeṣṭham.ca.vṛṣabhāṇām./ pūrbhittamam.maghavann.indra.govidam.īśānam.rāya.īmahe./ RvKh_3,5.1 ya.āyan.kutsam.atithigvam.ardayo.vāvṛdhāno.dive.dive./ tan.tvā.vayam.haryaśvam.śatakratum.vājayanto.havāmahe./ RvKh_3,5.2 ā.no.viśveṣām.rasam.madhvas.siñcanty.adrayaḥ./ ye.parāvati.sunvire.janeṣv.ā.ye.arvāvatī.indavaḥ./ RvKh_3,5.3 viśvā.dveṣāṃsi.jahi.ca.ava.cā.kṛdhi.viśve.sunvantv.ā.vasu./ śīrṣṭeṣu.cit.te.madirāso.aṃśavo.yatrā.somasya.tṛmpasi./ RvKh_3,5.4 indra.nedīya.ā.id.ihi.mita.medhābhir.ūtibhiḥ./ ā.śantama.śaṃtamābhir.abhiṣṭibhir.ā.svāpe.svāpibhiḥ./ RvKh_3,5.5 āji.turam.satpatim.viśva.carṣaṇim.kṛdhi.prajāsv.ābhagam./ pra.sū.tirā.śacībhir.ye.ta.ukthinaḥ.kratum.punata.ānuṣak./ RvKh_3,5.6 yas.te.sādhiṣṭho.avase.te.syāma.bhareṣu.te./ vītihotrābhir.uta.deva.hūtibhis.sasavāṃso.viśṛṇvire./ RvKh_3,5.7 aham.hi.te.harivo.brahma.vājayur.ājim.yāmi.sadotibhiḥ./ tvām.id.eva.tam.ame.sam.aśvayur.gavyur.agre.matīnām.//10 RvKh_3,5.8 etat.ta.inra.vīryam.gīrbhir.gṛṇanti.kāravaḥ./ te.stobhanta.ūrjam.āvan.ghṛta.ścutam.paprāso.nakṣan.dhītibhiḥ./ RvKh_3,6.1 nakṣanta.indram.avase.ṣukṛtyayā.yeṣām.suteṣu.mandase./ yathā.saṃvarte.amado.yathā.kṛśa.eva.asme.indra.matsva./ RvKh_3,6.2 ā.no.viśve.sajoṣaso.devāso.gantana.upa.naḥ./ vasavo.rudrā.avase.na.ā.gamam.śṛṇvantu.maruto.havam./ RvKh_3,6.3 pūṣā.viṣṇur.havanam.me.arasvaty.avantu.sapta.sindhavaḥ./ āpo.vātaḥ.parvatāso.vanaspatiś.śṛṇotu.pṛthivī.havam.//11 RvKh_3,6.4 yad.indra.rādho.asti.te.maghonam.maghavattama./ tena.no.bodhi.sadhamādyo.vṛdhe.bhago.dānāya.vṛtrahan.|.(.p.94.). RvKh_3,6.5 ājipate.nṛpate.tvam.id.dhi.no.vāja.ābhakṣi.sukrato./ vayam.hotrābhir.uta.deva.hūtibhis.sasavāṃso.manāmahe./ RvKh_3,6.6 santi.hy.arya.āśiṣa.indra.āyur.janānām./ asmān.nakṣasva.maghavann.upa.avase.dhukṣasva.pipyuṣīm.iṣam./ RvKh_3,6.7 vayam.ta.indra.stomebhir.vidhema.tvam.asmākam.śatakrato./ mahi.sthūram.śaśayam.rādho.ahrayam.praskaṇvāya.intosaya.//12 RvKh_3,6.8 bhūri.id.indrasya.vīryam.vy.akhyam.abhyājati./ rādhas.te.dasyave.vṛka./ RvKh_3,7.1 śatam.śvetāsa.ukṣaṇo.divi.tāro.na.rocante./ mahnā.ivan.na.tastabhuḥ./ RvKh_3,7.2 śatam.veṇum.śatam.śunas.śatam.carmaṇī.ṃlātāni./ śatam.me.balbaja.stukā.aruṣīṇām.catuśśatam./ RvKh_3,7.3 sudevās.stha.kaṇvāyanā.vayo.vayo.vicarantaḥ./ aśvāso.na.caṅkṣamata./ RvKh_3,7.4 ād.it.saptasya.carkirann.ānūnam.ca.mahi.śravaḥ./ śyāvīr.atidhvasan.pathas.cakṣuṣā.cana.samnaśe.//13 RvKh_3,7.5 prati.te.dasyave.vṛka.rādho.adarśy.ahrayam./ dyaur.na.prathinā.śavaḥ./ RvKh_3,8.1 daśa.mahyam.pūta.kratus.sahasrā.dasyave.vṛkaḥ./ nityād.rāyo.amanhata./ RvKh_3,8.2 śatam.me.gardabhānām.śatam.ūrṇāvatīnām./ śatam.dāśam.adhi.srajaḥ.|.(.p.94.). RvKh_3,8.3 tatro.api.prāṇīyata.pūta.kratāyī.vyaktā./ aśvānām.in.na.yūthyam./ RvKh_3,8.4 acety.agniś.cikitir.havyavāṭ.sa.sumadrathaḥ./ agniś.śukreṇa.śociṣā.bṛhat.sūryo.arocata.divi.sūryo.arocata./ agna.āyāhy.agnibhiḥ.//14 RvKh_3,8.5 tvam.drapsam.dhanuṣā.yudhyamānam.upātiṣṭho.maghavann.aṃśumatyāḥ./ pra.śūra.āpas.sanitā.dhanāni.indra.tāni.te.purukṛt.sahāṃsi./ tvam.ha.tyat.saptabhyo.jāyamānaḥ.//15 RvKh_3,9.1 pāvamānīs.svastyayanīs.sudughā.hi.ghṛta.ścutaḥ./ ṛṣibhis.sambhṛto.raso.brāhmaṇeṣv.amṛtam.hitam./ RvKh_3,10.1 pāvamānīr.diśantu.na.imam.lokam.atho.amum./ kāmān.samardhayantu.no.devair.devīs.samāhṛtāḥ./ RvKh_3,10.2 yena.devāḥ.pavitreṇa.ātmānam.punate.sadā./ (.tena.sahasra.dhāreṇa.pāvamānyaḥ.punantu.mā.)./ RvKh_3,10.3 prājāpatyam.pavitram.śata.udyāmam.(.śatodyāmam.).ṇhiraṇmayam./ tena.brahmavido.vayam.pūtam.brahma.punīmahe./ RvKh_3,10.4 indras.sunītī.saha.mā.punātu.somas.svastyā.varuṇas.samīcyā./ yamo.rājā.pramṛṇābhiḥ.punātu.mām.jātavedā.morjayantyā.(.mā.ūrjayantyā.).punātu./ RvKh_3,10.5 pāvamānīs.svastyayanīr.yābhir.gacchati.nāndanam./ puṇyāṃś.ca.bhakṣān.bhakṣayaty.).amṛtatvam.ca.gacchati./ pra.devam.acchā.madhumanta.//16.(.p.95.). RvKh_3,10.6 yan.me.garbhe.vasataḥ.pāpam.ugram.yaj.jāyamānasya.ca.kiṃcid.anyat./ jātasya.ca.yac.ca.api.ca.vardhato.me.tat.pāvamānībhir.aham.punāmi.|.(.p.96.). RvKh_3,10.1 mātā.pitror.yan.na.kṛtam.vaco.me.yat.sthāvaram.jaṅgamam.ābabhūva./ viśvasya.yat.prahṛṣitam.vaco.me.tat.pāvamānībhir.aham.punāmi./ RvKh_3,10.2 kraya.vikrayād.yoni.doṣād.bhakṣād.bhojyāt.pratigrahāt./ asambhojanāc.ca.api.nṛśaṃsam.tat.pāvamānībhir.aham.punāmi./ RvKh_3,10.3 goghnāt.taskaratvāt.strī.vadhād.yac.ca.kilbiṣam./ pāpakam.ca.caraṇebhyas.tat.pāpavānībhir.aham.punāmi./ RvKh_3,10.4 brahma.vadhāt.surā.pānāt.suvarṇa.steyād.vṛṣali.mithuna.saṃgamāt./ guror.dārā.abhigamanāc.ca.tat.pāpavānībhir.aham.punāmi./ RvKh_3,10.5 bālaghnān.mātṛ.pitṛ.vadhād.bhūmi.taskarāt.sarva.varṇa.gamana.mithuna.saṃgamāt./ pāpebhyaś.ca.pratigrahāt.sadyaḥ.praharanti.sarva.duṣkṛtam.tat.pāvamānībhir.aham.punāmi./ RvKh_3,10.6 amantram.annam.yat.kiṃcidd.hūyate.ca.huta.aśane./ saṃvatsara.kṛtam.pāpam.tat.pāvamānībhir.aham.punāmi./ RvKh_3,10.7 duryaṣṭam.duradhītam.pāpam.yac.ca.ajñānato.kṛtam./ ayājitāś.ca.asamyājyās.tat.pāvamānībhir.aham.punāmi./ RvKh_3,10.8 ṛtasya.yonayo.amṛtasya.dhāma.sarvā.devebhyaḥ.puṇya.gandhā./ tā.na.āpaḥ.pravahantu.pāpam.śrddhā.gacchāmi.sukṛtām.u.lokam.tat.pāvamānībhir.aham.punāmi./ RvKh_3,10.9 = vs. 5 des ms.= vss. 1-4 des ms; 15=obigem vs. 6 des ms. pāvamānīm.pitṝn.devān.dhyāyed.yaś.ca.sarasvatīm./ pitṝṃs.tasya.upatiṣṭheta.kṣīram.sarpir.madhu.udakam./ RvKh_3,10.16 ṛṣayas.tu.tapas.tepuḥ.sarve.svarga.jigīṣavaḥ./ tapasas.tapaso.agryam.tu.pāvamānīr.ṛco.japet./ RvKh_3,10.17 pāvamānam.param.brahma.ye.paṭhanti.manīṣiṇaḥ./ sapta.janma.bhaved.vipro.dhana.āḍhyo.veda.pāragaḥ./ RvKh_3,10.18 daśa.uttarāṇy.ṛcām.ca.etat.pāvamānīḥ.śatāni.ṣaṭ./ etaj.juhvam.japaṃś.caiva.ghoram.mṛtyu.bhayam.jayet./ RvKh_3,10.19 pāvamānam.param.brahma.śukra.jyotiḥ.sanātanam./ ṛṣīṃs.tasya.upatiṣṭheta.kṣīram.sarpir.madhu.udakam./ (.p.97.). RvKh_3,10.20 iḍā.eva.(.vām.anuvastām.ghṛtena.yasyāḥ.pade.puna.).te.(.punate.).devayantaḥ./ ghṛta.padī.śakvarī.soma.pṛṣṭha.upa.yajñam.asthita.vaiśvadevī./ RvKh_3,11.1 vaiśvadevī.punatī.devy.ā.(.gāad.(.āgād.).yasyām.imā.bahvyas.ta.).nvo.(.tanvo.).vīta.pṛṣṭhāḥ./ tayā.madantas.sadha.mādhyeṣu.vayam.syāma.patayo.rayiṇām./ pra.tu.drava.pari.kośan.niṣīda.//17 RvKh_3,11.2 yatra.lokyās.tanu.tyajāś.śraddhayā.tapasā.jitāḥ./ tejaś.ca.yatra.brahma.ca.tatra.mām.amṛtam.kṛdhi.indrāya.indo.parisrava.|.(.p.98.). RvKh_3,12.1 yatra.devā.mahātmānas.sa.indras.(.sendras.).samarud.gaṇāḥ./ brahmā.ca.yatra.viṣṇuś.ca.tatra.mām.amṛtam.kṛdhi.indrāya.indo.parisrava./ RvKh_3,12.2 yatra.tat.paramam.padam.viṣṇor.loke.mahīyate./ devais.sukṛta.karmabhis.tatra.mām.amṛtam.kṛdhi.indrāya.indo.parisrava./ yatra.ānandāś.ca.modāś.ca.//18 RvKh_3,12.3 sasruṣīs.tad.apaso.divā.naktam.ca.sasruṣīḥ./ vareṇya.kratur.aham.ā.devīr.avasā.huve./ o.cit.sakhāyam.sakhyā.vavṛtyām.//19.(.p.99.). RvKh_3,13.1 ehi.indra.vasumatā.rathena.sākam.somam.apiban.madāya./ hṛtsu.pītvā.mandasāno.marudbhis.stīrṇam.yāhi.vṛtra.hatyāya.vajrī./ indra.somam.imam.piba.//20.(.p.100.). RvKh_3,14.1 mama.vrate.hṛdayam.te.dadhāmi.mama.cittam.anu.cittam.te.astu./ mama.vācam.eka.vratā.juṣasva.bṛhaspatis.tvā.niyunaktu.mahyam./ RvKh_3,15.1 dhātā.tvā.mahyam.adadan.mahyam.dhātā.dadhātu.tvā./ pra.dhātā.tvā.mahyam.prāyacchan.mahyam.tvā.anumatir.dadau./ RvKh_3,15.2 anumatenu.manyasva.svānumatenu.manyasva./ mahyam.enam.sam.ākuru.vācā.cakṣuṣā.manasā.mayi.samyatam./ RvKh_3,15.3 āharayat.te.hṛdayam.tad.astu.hṛdayam.mama./ atho.yan.mama.hṛdayam.tad.astu.hṛdayam.tava./ RvKh_3,15.4 hṛdayena.hṛdayam.prāṇena.prāṇam.agṛbham./ gṛbhṇāmi.cakṣuṣā.cakṣur.gṛbhṇāmi.manasā.manaḥ./ RvKh_3,15.5 ākūtam.cittam.cakṣuś.śrotram.atho.balam./ śriyam.yām.devā.jagmus.tayā.badhnāmi.te.manaḥ./ RvKh_3,15.6 annamayena.maṇinā.prāṇa.sūtreṇa.pṛśninā./ badhnāmi.satya.grathinā.hṛdayam.ca.manaś.ca.te./ RvKh_3,15.7 āvartanam.nivartanam.mayā.saṃvananam.tava./ indrāgnī.aśvinā.ubhā.tvaṣṭā.dhātā.ca.cakratuḥ./ RvKh_3,15.8 yena.cittena.vadasi.yena.tvā.anyo.abhidāsati./ sarvam.tad.agna.ābhara.mahyam.dāsāya.rādhyaḥ./ RvKh_3,15.9 anuvanam.suvanam.udvanam.vanam./ gharmasya.paśya.rūpāṇi.tena.badhnāmi.te.manaḥ.//22.(.p.100.). RvKh_3,15.10 sam.mā.viśantu.paśavas.sam.mā.viśantv.oṣadhīḥ./ sam.mā.viśantu.rājāno.yathā.aham.kāmaye.tathā./ RvKh_3,15.11 ananta.roham.tubhyam.bhūyāsam.hṛdayam.me.bhūyāsam.anantaram./ RvKh_3,15.12 sabhā.sam.āsāv.ituś.ca.avatām.ubhe.prajāpater.duhitārau.sacetasau./ saṃgatheṣu.pade.cāru.namo.vaiśvānarāya.adhi./ RvKh_3,15.13 (...).ya.padena.ta.ā.te.prāṇān.samādade./ atho.etat.samādade.yad.anyeṣu.janeṣu.ca./ RvKh_3,15.14 aham.te.cakṣuṣā.cakṣur.aham.te.manasā.manaḥ./ aham.gandharva.rūpeṇa.sana.āvartayāmi.te./23 RvKh_3,15.15 hata.citto.hata.mano.hato.anyeṣu.te.manaḥ./ sarveṣu.kṛṣṇa.keśeṣu.hato.anyeṣu.te.manaḥ./ RvKh_3,15.16 mām.ca.eva.paśya.sūryam.ca.mā.tṛtīyam.kadācana./ RvKh_3,15.17 smṛtir.asi.kāma.saṃjananī.mayi.te.kāmo.astu./ yat.te.mano.vareṇyam.lokeṣu.bahudhā.kṛtam./ RvKh_3,15.18 samudram.iva.saritas.sarvam.tvā.anuvartayāmasi./ ādīpayāmi.te.hṛdayam.agnā.me.va.pradīpayāmasi./ RvKh_3,15.19 eṣa.te.hṛdaya.iṅgāro.dīptas.te.asmi.dahyase./ mayā.te.dahyamānasya.agnir.dāṃsena.na.tṛpyatu.bhūmir.dāṃsena.tṛpyatu.//24 RvKh_3,15.20 cittam.ca.te.manaś.ca.te.mayi.dhātā.niyacchatu./ mayi.te.cittam.āyattam.manas.te.mayi.samaśnute./ RvKh_3,15.21 āvṛtās.te.mayā.prā.(.. blank. RvKh_3,15.22 naṣṭam.te.kṛpam.anyasmin.mayi.te.ramatām.manaḥ./ anu.(...).manaḥ./ RvKh_3,15.26 cakṣuś.śrotram.ca.adhītam.ca.sarvam.te.aham.ādade./ hṛdya.ṛṣir.ajāyata.de.(...).|.(.p.101.). RvKh_3,15.27 tad.eva.eṣv.adadhur.hṛdayeṣv.artha.darśinam./ sarvajñam.sarva.darśinam.sa.naḥ.karmāṇi.sādhaya./ RvKh_3,15.28 ye.(...).stava.jātavedaḥ.praviṣṭā.agnir.durhṛdayasya.karma./ teṣām.aham.bhāgadheyam.juhomi.tam.mā.devās.sarvaiḥ.kāmais.tarpayantām./ RvKh_3,15.29 bhṛgūṇām.aṅgirasām.tapaso.gṛṇa.samyatam./ kuśika.abhyavarāṇām.ca.mana.āvartayāmi.te./ RvKh_3,15.30 yat.te.mano.vareṇyam.lokeṣu.bahudhā.kṛtam./ tat.ta.āvartayāmasy.adhriś.ca.ahaś.ca.brāhmaṇaḥ./ RvKh_3,15.31 yat.kakṣīvān.saṃvananam.putro.aṅgirasām.avet./ tena.no.adya.viśve.devās.sam.priyām.sam.avīvanan.//26.(.p.102.). RvKh_3,15.32 uttuda.enam.gṛhapate.jñātebhyaś.śayanād.adhi./ grīvā.gṛhītvā.uttiṣṭha.pādato.na.viveśaya./ RvKh_3,16.1 ut.khād.udantu.maruta.ut.samudrām.ato.dadhi./ kratvāyam.agnir.dahatu.kratvā.tapatu.sūryaḥ./ RvKh_3,16.2 kāma.śayyā.arthe.abhitaptām.yathā.striyam.śoṣayasi./ evam.śoṣaya.no.rātīr.divā.naktam.daśasyatam./ RvKh_3,16.3 imām.me.mitrāvaruṇau.kṛdhi.cittena.vyasyatām./ dattvā.pītvā.agrataḥ.kṛtvā.yathā.asyām.devaśo.vaśe./ RvKh_3,16.4 parān.kṛṇuṣva.dāsān.devī.vaśān.anvavāyinaḥ.// adhiṣṭhāya.padā.mūrdhni.sānvayam.śāśvatīs.samā.//27 RvKh_3,16.5 ṛtubhis.tvā.ārtavebhir.āyuṣā.saha.varcasā./ saṃvatsarasya.tejasā.tena.mā.saha.śundhata./ RvKh_3,16.6 anena.brahmaṇā.agne.tvam.ayam.ca.indro.na.īḍitaḥ./ saṃrājam.ca.ādhipatyam.ca.svānām.kṛṇu.tam.uttamam./ RvKh_3,16.7 agne.nijahi.saṃhitān.iṣūn.marmaṇi.marmaṇi./ khādiram.hṛdi.śaṅkum.no.dviṣato.na.viveśaya./ RvKh_3,16.8 satyena.uttabhitā.bhūmiḥ.//28.(.p.103.).dhruvaidhi.poṣyā.mayi.mahyan.tvādād.bṛhaspatiḥ./mayā.patyā.prajāvatī.saṃjīva.śaradaś.śatam./vi.hi.sotor.asṛkṣata.//29 avidhavā.bhava.varṣāṇi.śatam.sāgram.tu.suvratā./ tejasvī.ca.yaśasvī.ca.dharma.patnī.pati.vratā./ RvKh_3,17.1 janayad.bahu.putrāṇi.mā.ca.duhkham.labhet.kvacit./ bhartā.te.somapā.nityam.bhaved.dharma.parāyaṇaḥ./ RvKh_3,17.2 aṣṭa.putrā.bhava.tvam.ca.subhagā.ca.pati.vratā./ bhartuś.caiva.pitur.bhrātur.hṛdaya.ānandinī.sadā./ RvKh_3,17.3 indrasya.tu.yathā.indrāṇī.śrīdharasya.yathā.śriyā./ śaṃkarasya.yathā.gaurī.tad.bhartur.api.bhartari./ RvKh_3,17.4 atrer.yathā.anusūyā.syād.vasiṣṭhasya.apy.arundhatī./ kauśikasya.yathā.satī.tathā.tvam.api.bhartari.// RvKh_3,17.5 eka.eva.agnir.bahudhā.samiddha.ekas.sūryo.viśvam.anu.prabhūtam./ ekā.eva.uṣās.sarvam.idam.vibhāty.ekā.eva.iḍam.vibabhūva.sarvam.|.(.p.104.). RvKh_3,18.1 yam.ṛtvijo.bahudhā.kalpayantas.sacetaso.yajñam.imam.vahanti./ yo.anūcāno.brāhmaṇo.yukta.āste.kā.svit.tatra.yajamānasya.saṃvit./ yāvan.mātram.uṣaso.na.pratīkam.//30 RvKh_3,18.2 ud.apaptama.vasater.vayo.yathā.riṇantv.ā.bhṛgavo.manyamānāḥ./ purūravaḥ.punar.astam.parehi.yāme.mano.deva.janā.ayāt.svaḥ.|.pra.te.mahe.vidathe.śaṃsiṣam.harī.//31.(.p.105.). RvKh_3,19.1 yad.(...).yad.akṛtam.yad.enas.cakṛmā.vayam./oṣadhayas.tasmāt.pāntu.duritād.enasas.pari./bṛhaspate.prati.me.devatām.ihi.//32.(.p.105.). asau.yā.senā.marutaḥ.pareṣām.abhyaiti.na.ojasā.spardhamānā./ tām.gūhata.tamasā.apavratena.yathā.amīṣām.anyo.anyan.nā.jānāt./ RvKh_3,21.1 andhā.amitrā.bhavatā.aśīrṣāṇo.ahaya.iva./ teṣām.vo.agni.dagdhānām.indro.hantu.varam.varam.//33 RvKh_3,21.2 brahma.jajñānam.prathamam.purastāt.vi.sīmatas.suruco.vena.āvaḥ./ sa.budhnyā.upamā.asya.viṣṭhās.sataś.ca.yonim.asataś.ca.vivaḥ./ RvKh_3,22.1 iyam.pitre.rāṣṭry.ety.agre.prathamāya.januṣe.bhūmaneṣṭhāḥ./ tasmā.etam.surucam.hvāramahyam.gharmam.śrīṇanti.prathamāya.dhāseḥ./ RvKh_3,22.2 mahān.mahī.astabhayad.vijāto.dyām.pitā.sadma.pārthivam.ca.rajaḥ./ sa.budhnyād.āṣṭa.januṣā.abhy.ugram.bṛhaspatir.devatā.tasya.saṃrāṭ./ RvKh_3,22.3 {.abhi.tyam.devam.savitāram.oṇyoḥ.kavi.kratum. {.arcāmi.satya.savam.ratnadhām.abhi.priyam.matim.kavim.|.(.p.106.). {.ūrdhva.yasya.amatir.bhā.adidyutat.savīmani. {.hiraṇya.pāṇir.amimīta.sukratuḥ.kṛpā.svaḥ.//34 RvKh_3,22.4 tā.sūryā.candramasā.gātuvittamā.mahat.tejo.vasumad.bhrājato.divi./ sāma.ātmanā.caratas.sāma.cāriṇā.yayor.vratam.na.vase.jātu.devayoḥ./ RvKh_3,22.5 (.ubhāv.antau.pariyāta.armyā.divo.na.raśmīṃs.tanuto.vy.arṇave./ ubhā.bhuvantī.bhuvanā.kavi.kratū.sūryā.na.candrā.carato.hatāmatī./ RvKh_3,22.6 patī.dyumad.viśvavidā.ubhā.divas.sūryā.ubhā.candramasā.vicakṣaṇā./ viśva.vārā.varivā.ubhā.vareṇyā.tā.).no.avatam.matimantā.mahi.vratā./ RvKh_3,22.7 viśva.vaparī.prata.(.raṇā.(.prataraṇā.).tarantā.suvarvidā.dṛśaye.bhūri.raśmī./ sūryā.hi.candrā.vasu.tve.).ṣadarśatā.(.tveṣa.darśatā.).manasvinā.ubhā.anucarato.nu.san.divam.//35 RvKh_3,22.8 asya.śravo.nadyas.sapta.bibhrati.dyāvā.kṣāmā.pṛthivī.darśatam.vapuḥ./ asme.sūryā.candramasā.abhicakṣe.śraddhe.kam.indra.carato.vitarturam./ RvKh_3,22.9 pūrva.aparam.carato.māyayā.etau.śiśū.krīḍantau.pari.yāto.adhvaram./ viśvāny.anyo.bhuvanā.abhicaṣṭa.ṛtūṃr.anyo.vidadhaj.jāyate.punaḥ./ asāvi.somaḥ.puru.hūta.tubhyam.//36.(.p.107.). RvKh_3,22.10 iv. adhyāya .(.anukramaṇī.). om.<.ā.yasminn.>.ekā.ānuṣṭubham.tu.<.tad.ā.rātri.>.catuṣkam.ādyā.bṛhaty.<.arvāñcam.>.ekā.triṣṭum.<.namas.te.>.catuṣkam.aśmākhāno.vaidyutam.antye.triṣṭubhau.<.yām.>.catvāriṃśat.pratyan.kṛtyā.nāśanam.āśīḥ.pāṅky.antam.<.āyuṣyam.>.daśa.dākṣāyaṇāya.ekarcās.sanakas.sanakās.sanātanas.sanandanas.sahasaṃjñās.sumas.(p.109).suśrīs.suvāk.sarvo.hiraṇya.ātma.stutiḥ.pañcamy.aṣṭamī.navamyau.triṣṭubhas.saptamī.śakvarī.<.bhūmis.>.sapta.prājāpatyā.lākṣā.lākṣā.stavo.-- <.medhā.>.nava.medhā.mānavī.mādhāvī.caturthy.ādir.mahā.bṛhatī.paṅktir.virāḍ.jagatī.gāyatrī.triṣṭub.<.ā.sūs.>.sapta.ātharvaṇas.subheṣaja.āgneyaḥ.prakṛtīḥ.kṛtir.ākṛtir.vikṛtis.saṃkṛtir.abhikṛtir.utkṛtir.<.venas.>.tṛcam.veno.bhāva.vṛttam.tu.<.yena.>.sapta.ūnā.mānavaś.śiva.saṃkalpo.mānasam.<.yāsām>.dve.anuṣṭup.paṅktī.<.nejameṣa.>.tṛcam.prājāpatyo.nejameṣo.<.anīkavantam.>.ekā.// ā.yasmin.deva.vītaye.putrāso.yantu.samyataḥ./ anādhṛṣṭam.vipanyayā.śrutāya.vo.dhṛṣat./ aham.rudrebhir.vasubhiś.carāmi.//1 RvKh_4,1.1 ā.rātri.pārthivam.rajaḥ.pitur.aprāyi.dhāmabhiḥ./ divas.sadāṃsi.bṛhatī.vitiṣṭhasa.ā.tveṣam.vartate.tamaḥ./ RvKh_4,2.1 ye.te.rātri.nṛcakṣaso.yuktāso.navatīr.nava./ aśītis.santv.aṣṭā.uto.sapta.saptatiḥ./ RvKh_4,2.2 rātrim.prapadye.jananīm.sarva.bhūta.niveśanīm./ bhadrām.bhagavatīm.kṛṣṇām.viśvasya.jagato.niśām./ RvKh_4,2.3 saṃveśanīm.samyamanīm.graha.nakṣatra.mālinīm./ prapanno.aham.śivām.rātrīm.bhadre.pāram.aśīmahi./ mama.agne.varco.vihaveṣv.astu.//2(p.110) RvKh_4,2.4 stoṣyāmi.prayato.devīm.śaraṇyām.bahvṛca.priyam./ sahasra.sammitām.durgām.jātavedase.sunavāma.somam./ RvKh_4,2.5 śānty.artham.tad.dvijātīnām.ṛṣibhiḥ.samupaśritāḥ./ ṛgvede.tvam.samutpanna.arātīyato.nidahāti.vedaḥ./ RvKh_4,2.6 ye.tvām.devi.prapadyanti.brāhmaṇā.havya.vāhanīm./ avidyā.bahu.vidyā.vā.sa.naḥ.parṣad.ati.durgāṇi.viśvā./ RvKh_4,2.7 ye.agni.varṇām.śubhām.saumyām.kīrtayiṣyanti.ye.dvijāḥ./ tām.tārayati.durgāṇi.nava.iva.sindhum.duritāty.agniḥ./ RvKh_4,2.8 durgeṣu.viṣame.ghore.saṃgrāme.ripu.saṃkaṭe./ agni.cora.nipāteṣu.duṣṭa.graha.nivāraṇe.duṣṭa.graha.nivāraṇy.om.namaḥ./ RvKh_4,2.9 durgeṣu.viṣameṣu.tvam.saṃgrāmeṣu.vaneṣu.ca./ mohayitvā.prapadyante.teṣām.me.abhayam.kuru.teṣām.me.abhayam.kurv.om.namaḥ./ RvKh_4,2.10 keśinīm.sarva.bhūtānām.pañcamī.iti.ca.nāma.ca./ sā.mām.samām.diśām.devī.sarvataḥ.parirakṣatu.sarvataḥ.parirakṣatu.om.namaḥ./ RvKh_4,2.11 tām.agni.varṇām.tapasā.jvalantīm.vairocanīm.karma.phaleṣu.juṣṭām./(p.111) durgām.devīm.śaraṇam.aham.prapadye.sutarasi.tarase.namaḥ.sutarasi.tarase.namaḥ./ RvKh_4,2.12 durgā.durgeṣu.sthāneṣu.śam.no.devīr.abhiṣṭaye./ ya.imam.durgā.stavam.puṇyam.rātrau.rātrau.sadā.paṭhet./ RvKh_4,2.13 rātriḥ.kuśikaḥ.saubharo.rātrir.vā.bhāradvājī.rātri.stavam.gāyatram./ rātrī.sūktam.japen.nityam.tat.kāla.upapadyate.// RvKh_4,2.14 arvāñcam.indram.amuto.havāmahe.yo.gojid.dhanajid.aśvajid.yaḥ./ imam.no.yajñam.vihave.juṣasva.iha.kurmo.harivo.vedinau.tvā.//3(p.112) RvKh_4,3.1 namas.te.astu.vidyute.namas.te.stanayitnave./ namas.te.astv.aśmane.yo.mā.dūṇāśo.asyasi./ RvKh_4,4.1 namas.te.pravato.napād.yattas.tapas.samūhasi./ mṛḍayā.nas.tanubhyo.abhayam.naḥ.paśubhyaḥ./ RvKh_4,4.2 pravato.napān.nama.eva.astu.tubhyam.namas.te.hetaye.tapuṣe.ca.kṛṇmaḥ./ vidmā.te.nāma.paramam.guhā.yat.samudre.antar.nihitā.api.na.asi./ RvKh_4,4.3 yām.tvā.devā.ajaniṣṭa.dhiṣva.dhiyam.kṛṇvānā.asanāya.vājam./ sā.no.mṛḍa.vidathe.gṛṇānā.tasyai.te.namo.astu.devi.//4 RvKh_4,4.4 yām.kalpayanti.no.arayaḥ.krūrām.kṛtyām.vadhūm.iva./ tām.brahmaṇā.pari.nijmaḥ.pratyak.kartāram.ṛcchatu./ RvKh_4,5.1 śīrṣaṇvatīm.karṇavatīm.viśva.rūpām.bhayam.karīm./ yaḥ.prāhiṇomi.hādya.tvā.vi.tat.tvam.yojaya.aśubhi./ RvKh_4,5.2 yna.cittena.vadasi.pratikūlam.aghāyūni./ tam.evam.te.ni.kṛtye.ha.mā.asmān.ṛṣyo.anāgasaḥ./(p.113) RvKh_4,5.3 abhivartasva.kartāram.nirastā.asmābhir.ojasā./ āyur.asya.nivartasva.prajām.ca.puruṣādini./ RvKh_4,5.4 yas.tvā.kṛtye.cakāra.iha.tan.tvam.gaccha.punarnave./ arātīḥ.kṛtyān.nāśaya.sarvāś.ca.yātu.dhānyaḥ.//5 RvKh_4,5.5 kṣipram.kṛtye.nivartasva.kartur.eva.gṛhān.prati./ paśūṃś.ca.avāsya.nāśaya.vīrāṃś.ca.asya.nibārhaya./ RvKh_4,5.6 yas.tvā.kṛtye.pra.jigāti... ... RvKh_4,5.7 yas.te.parūṃṣi.saṃdadhau.rathasya.iva.ṛbhur.dhiyā./ tam.gṛccha.tatra.te.janam.ajñātas.te.yam.janaḥ.//6 RvKh_4,5.10 ..kaścid.vā.nyabhihiṃsati./ tasya.tvam.dror.iva.iddho.agnis.tanuḥ.pṛcchasva.heḍitaḥ./ RvKh_4,5.11 bḥ....sya.te.pāpa.kṛtvane./ harasvatīs.tvam.ca.kṛtye.na.ut.śiras.tasya.kiṃcana./ RvKh_4,5.12 ye.no.śivāsaḥ.panthānaḥ.parāyānti.parāvatam./ tair.devy.arātīḥ.kṛtyā.no.gamayasvā.nivartaya./ RvKh_4,5.13 yo.naḥ.kaścid.druho.arātir.manasā.apy.abhidāsati./ dūrastho.vā.antikastho.vā.tasya.hṛdyam.asṛk.piba./ RvKh_4,5.14 yena.asi.kṛtye.prahitā.dūḍhyena.asmaj.jighāṃsayā./ tasya.vyanac.ca.avyanac.ca.hinastu.śaradā.aśaniḥ.//7 RvKh_4,5.15 yady.u.vaiṣi.dvipady.asmān.yadi.vaiṣi.catuṣpadī./ nirastāto.avratā.asmābhiḥ.kartuḥ.aṣṭāpadī.gṛham./ RvKh_4,5.16 yo.nas.śapād.aśapato.yaś.ca.naś.śapataś.śapāt./ vṛkṣa.iva.vidyutā.hata.ā.mūlād.anuśiṣyatu./ RvKh_4,5.17 yam.dviṣmo.yaś.ca.no.dveṣṭy.aghāyur.yaś.ca.naś.śapāt./ śune.peṣṭram.iva.avakṣāmam.tam.praty.asyāmi.mṛtyave./ RvKh_4,5.18 yaś.ca.sāpatnaś.śapatho.yaś.ca.jāmyāś.śapathaḥ./ brahmā.ca.yat.kruddhaś.śapāt.sarvam.tat.kṛdhy.adhaspadam./ RvKh_4,5.19 sabandhuś.ca.asabandhuś.ca.yo.asmān.abhidāsati./ tasya.tvam.bhindhy.adhiṣṭhāya.padā.viṣpūryate.śiraḥ.//8 RvKh_4,5.20 abhi.prehi.sahasra.akṣam.yuktvā.āśum.śapatha.ratham./ śatrūṃr.anvicchatī.kṛty.vṛkī.iva.avivṛto.gṛhān./ RvKh_4,5.21 pari.ṇo.vṛndhi.śapathān.dahann.agnir.iva.vrajam./ śatrūṃr.eva.ā.vinojahi.divyā.vṛkṣam.iva.aśaniḥ./ RvKh_4,5.22 śatrūn.me.proṣṭa.śapathān.kṛtyāś.ca.suhṛdo.hṛdyāḥ./ jihmāś.ślakṣṇāś.ca.durhṛdas.samiddham.jātavedasam./ RvKh_4,5.23 asapatnam.purastān.naś.śivam.dakṣiṇatas.kṛdhi./ abhayam.satatam.paścād.bhadram.uttarato.gṛhe./(p.114) RvKh_4,5.24 parehi.kṛtye.mā.tiṣṭha.vṛddhasya.iva.padam.naya./ mṛgasya.hi.mṛgāris.tvam.tan.tvam.nikartum.arhasi.//9 RvKh_4,5.25 aghnyāsye.ghora.rūpe.vara.rūpe.vināśani./ jambhitāḥ.pratyā.gṛbhṇīṣva.svayam.ādāya.adbhutam./ RvKh_4,5.26 tvam.indro.yamo.varuṇas.tvam.āpo.agnir.atha.anilaḥ./ brahmā.caiva.rudraś.ca.tvaṣṭā.caiva.prajāpatiḥ./ RvKh_4,5.27 āvartadhvam.nivartadhvam.ṛtavaḥ.parivatsarāḥ./ ahorātrāś.ca.abdāś.ca.tvam.diśaḥ.pradiśaś.ca.me./ RvKh_4,5.28 tvam.indro.yamo.varuṇas.tvam.āpo.agnir.atha.anilaḥ./ atyāhṛtya.paśūn.devān.utpātayasva.adbhutam.//10 RvKh_4,5.29 abhyaktās.tās.svalaṃkṛtās.sarvān.no.duritam.jahi./ jānīthāś.caiva.kṛtyānām.kartṝn.nṝn.pāpa.cetasaḥ./ RvKh_4,5.30 yathā.hanti.pūrva.asinam.tayā.eva.iṣvā.asakṛj.janaḥ./ tathā.tvayā.yujā.vayam.tasya.nikṛṇma.sthās.tu.jaṅgamam./ RvKh_4,5.31 uttiṣṭhā.eva.parehi.ito.aghnyāsye.kim.iha.icchasi./ grīvās.te.kṛtye.padā.ca.api.kartsyāmi.nirdrava./ RvKh_4,5.32 svāyasā.santi.no.asayo.vidmaś.caiva.parūṃṣi.te./ tai.stha.nikṛṇma.sthāny.ugre.yadi.no.jīvayasva.īm./ RvKh_4,5.33 mā.asya.ut.śiṣo.dvipadam.moca.kiṃcic.catuṣpadam./ mā.jñātīr.anujāsvanvā.mā.veśam.prativeśinā.//11 RvKh_4,5.34 śatrūyatā.prahitām.imām.yena.abhi.yathā.yathā./ tatas.tathā.tvā.ānudatu.yo.ayam.antar.mayi.śritaḥ./ RvKh_4,5.35 evam.tvam.nikṛtā.asmābhir.brahmaṇā.devi.sarvaśaḥ./ yathā.tam.āśritam.kartvā.pāpahīr.eva.no.jahi./ RvKh_4,5.36 devās.tam.sarve.dhūrvantu.brahma.varma.mama.antaram./ RvKh_4,5.37 yathā.vidyudd.hato.vṛkṣa.ā.mūlād.anuśuṣyati./ evam.sa.prati.śuṣyatu.no.me.pāpam.cikīrṣati./ RvKh_4,5.38 yathā.pratihitā.bhūtvā.tām.eva.pratidhāvati./ pāpam.tam.eva.dhāvatu.yo.me.pāpam.cikīrṣati./ RvKh_4,5.39 kuvīram.te.sukham.rudram.nandīmānam.vimatha.ha./ brahma.varma.mama.antaram.śarma.varma.mama.antaram.gharma.varma.mama.antaram.//12(p.115) RvKh_4,5.40 āyuṣyam.varcasyam.rāyas.poṣam.audbhidam./ ida.hiraṇyam.varcasvaj.jaitrāyā.viśatād.u.mām./ RvKh_4,6.1 uccair.vāji.pṛtanāṣaṭ.sabhāsāham.dhanaṃjayam./ sarvās.samagrā.ṛddhayo.hiraṇye.asmin.samāhṛtāḥ./ RvKh_4,6.2 śunam.aham.hiraṇya.svapitur.nāma.iva.jagrabha./ tena.mām.sūrya.tvacam.akaram.puruṣa.priyam./ RvKh_4,6.3 saṃrājam.ca.virājam.ca.abhiṣṭir.yā.ca.me.dhruvā./ lakṣmī.rāṣṭrasya.yā.mukhe.tayā.mām.indra.saṃsṛja./ RvKh_4,6.4 agne.ḥ.prajātam.pari.yadd.hiraṇyam.amṛtam.jajñe.adhi.martyeṣu./ ya.enad.veda.sa.id.enad.arhati.jarā.mṛtyur.bhavati.yo.bibharti.//13 RvKh_4,6.5 yad.veda.rājā.varuṇo.yad.u.devī.sarasvatī./ indro.yad.vṛtrahā.veda.tan.me.varcasa.āyuṣe./ RvKh_4,6.6 na.tad.rakṣāṃsi.na.piśācās.taranti.devānām.ojaḥ.prathamajām.hy.etat./ yo.bibharti.dākṣāyaṇā.hiraṇyam.sa.deveṣu.kṛṇute.dīrgham.āyus.sa.manuṣyeṣu.kṛṇute.dīrgham.āyuḥ./ RvKh_4,6.7 yad.abadhnan.dākṣāyaṇā.hiraṇyam.śata.anīkāya.sumanasyamānāḥ./(p.117) tan.mā.ābadhnāmi.śata.śāradāya.āyuṣmān.jaradaṣṭir.yathā.āsat./ RvKh_4,6.8 ghṛtād.ulluptam.madhumat.suvarṇam.dhanaṃjayam.dharuṇam.dhārayiṣṇu./ ṛṇak.sapatnān.adharāṃś.ca.kṛṇvad.āroha.mām.mahate.saubhagāya./ RvKh_4,6.9 priyam.mā.kuru.deveṣu.priyam.rājasu.mā.kuru./ priyam.viśveṣu.goptreṣu.mayi.dhehi.rucā.rucam./ na.asad.āsīn.no.sad.āsīt.//14(p.118) RvKh_4,6.10 bhūmir.mātā.nabhaḥ.pitā.aryamā.te.pitāmahaḥ./ ghṛtācī.nāma.vā.asi.sā.devānām.asi.svasā./ RvKh_4,7.1 ya.tvā.pibati.jīvati.trāyase.puruṣam.tvam./ trātriṇī.śaśvatām.asi.śaśvatām.samyañcanī./ RvKh_4,7.2 yad.daṇḍena.yad.iṣuṇā.yad.vārur.harasā.kṛtam./ tasya.tvam.asi.niṣkṛtis.sānau.niṣkṛtya.oṣadhīḥ./ RvKh_4,7.3 vṛkṣam.vṛkṣam.sampatasi.vṛkṣāyanti.iva.kanyanā./ jayantī.pratyātiṣṭhantī.saṃjeyā.nāma.vā.asi./ RvKh_4,7.4 bhadrāt.plakṣe.nistiṣṭha.aśvatthe.khadire.dhave./ bhadrāt.parṇe.nyagrodhe.sā.mām.rautsīd.arundhatī./ RvKh_4,7.5 aśvasya.asṛk.sampatasi.tat.parṇam.abhitiṭhasi./ sarat.pataty.aruṇasi.sā.mām.rautsīd.arundhatī./(p.119) RvKh_4,7.6 hiraṇya.parṇe.subhage.so.akṣme.(.sokṣme.).lomaśavakṣaṇe./ apām.asi.svasā.lākṣe.vāto.ha.ātmā.babhūva.te./ tava.tya.indra.sakhyeṣu.vahnayaḥ.//15 RvKh_4,7.7 rātrī.mātā.nabhaḥ.pitā.aryamā.te.pitāmahaḥ./ śilādī.nāma.vā.asi.sā.devānām.asi.svasā./ RvKh_4,7.1 yas.tvā.pibati.jīvati.trāyase.puruṣam.tvam./ dharatrī.ca.śaśvatām.asi.śaśvatām.nyanvañcanīm./ RvKh_4,7.2 yad.aṇḍena.yad.uṣṭā.yad.adur.harasā.kṛtam./(p.121) tasya.tvam.asi.bhīṣajīm.niṣkṛtir.nāma.vāsī./ RvKh_4,7.3 bhadrā.prakṣeṇa.tiṣṭhasy.aśvatthe.khadire.dhave./ bhadrā.nyagrodhe.parṇe.mā.nehy.arundhatī./ RvKh_4,7.4 vṛkṣam.vṛkṣam.ārohasi.vṛṣaṇyanti.iva.kanyalā./ jayantī.pratyātiṣṭhantī.saṃjayā.nāma.vāsī./ RvKh_4,7.5 hiraṇya.varṇe.yuvate.śuṣme.loma.samakṣaṇe./ apām.asi.svasā.lākṣe.vāto.yat.sā.babhūvyathe./ RvKh_4,7.6 hiraṇya.bāhū.subhage.sūrya.varṇe.vapuṣṭame./ ṛtam.gacchasi.niṣkṛdhi.sā.imam.niṣkṛdhi.pauruṣam./ RvKh_4,7.7 ghṛtācī.nāma.kānīno.na.babhru.pitā.bhava./ aśvo.yamasye.śrāvas.tā.asya.ha.astnā.asy.ukṣata./ RvKh_4,7.8 aśvasya.astnas.sampatitā.sā.parṇam.abhiśuṣyata./ sadā.patatinn.asi.mā.nehy.arundhatī./ RvKh_4,7.9 ghṛtācake.vāma.rate.vidyut.parṇe.arundhatī./ yā.turaṅga.miṣṭā.asi.tvam.aṅga.niṣkarī.yasī./ RvKh_4,7.10 yat.te.jagradham.piśācais.tat.tarhā.apy.āyatām.punaḥ./ lākṣā.yadvā.viśva.bheṣajīr.devebhis.trāyatām.saha.// RvKh_4,7.11 medhām.mahyam.aṅgiraso.medhām.saptarṣayo.daduḥ./ medhām.indraś.ca.agniś.ca.medhām.dhātā.dadhātu.me./ RvKh_4,8.1 medhām.me.varuṇo.rājā.medhām.devī.sarasvatī./ medhām.me.aśvinau.devāv.ādhattam.puṣkara.srajā./ RvKh_4,8.2 yā.medhā.apsarassu.gandharveṣu.ca.yan.manaḥ./ daivī.yā.mānuṣī.medhā.sā.mām.āviśatād.iha./ RvKh_4,8.3 yan.menu.uktam.tad.ramatām.śakeyam.yad.anubruve./ niśāmitam.niśāmaye.mayi.śrutam./ saha.vratena.bhūyāsam.brahmaṇā.saṃgamemahi./ RvKh_4,8.4 śarīram.me.vicakṣaṇa.vān.me.madhumad.duhe./ avṛdham.aham.asau.sūryo.brahmaṇa.āṇīs.stha./ śrutam.me.mā.prahāsīḥ.//16 RvKh_4,8.5 medhām.devīm.manasā.rejamānām.gandharva.juṣṭām.prati.no.juṣasva./ mahyam.medhām.vada.mahyam.śriyam.vada.medhāvī.bhūyāsam.ajirācariṣṇuḥ./ RvKh_4,8.6 sadasas.patim.adbhutam.priyam.indrasya.kāmyam./ sanim.medhām.ayāsiṣam./(p.121) RvKh_4,8.7 medhāvy.aham.sumanās.supratīkaś.śraddhā.manās.satya.matis.suśevaḥ./ mahā.yaśā.dhārayiṣṇuḥ.pravaktā.bhūyāsam.asya.īśvarayā.prayoge./ RvKh_4,8.8 yām.medhām.deva.gaṇāḥ.pitaraś.ca.upāsate./ tayā.mām.adya.medhayā.agne.medhāvinam.kuru.//17(p.122) RvKh_4,8.9 ā.sūr.etu.parāvato.agnir.gṛhapatis.supratīko.vibhāvasur./ agnir.jyotir.nicāyyaḥ.pṛthivyām.adhyābhara./ yam.āgatya.vājy.adhvānam.sarvā.mṛdho.vidhūnute./ ākramya.vājin.pṛthivīm.agnim.iccha.rucā.tvam./ senām.jigāti.suṣṭutim.sudīdhitir.vibhāvasum.//(p.123)dhruvam.agnir.no.dūto.rodasī.havyavāḍ.devām.āvakṣad.adhvare./ vipro.dūtaḥ.pariṣkṛto.yakṣaś.ca.yajñiyaḥ.kaviḥ./ apnavānavad.aurvavad.bhṛguvaj.jamadagnivad.../mahiṣī.vo.agnir.dhūma.ketur.uṣarbudho.vaiśvānara.uṣasām.agram.akhyad.aty.akramīd.draviṇodā.vājy.arvākas.su.lokam.sukṛtaḥ.pṛthivyām.tataḥ.khanema.supratīkam.agnim.vaiśvānaram.svo.ruhāṇā.adhi.nāke.asminn.adhā.poṣasva.poṣeṇa.punar.no.naṣṭam.ākṛdhi.punar.no.rayim.ākṛdhi.//na.vai.devān.pīvaro.samyata.ātmā.rorūyamāṇaḥ.kakubhām.acodatte.agne.u.manya.tvam.agne.vratabhṛt.śucir.agne.devān.iha.āvaha.upa.yajñam.haviś.ca.naḥ./ vratāni.bibhrad.vratapā.adabdho.yajā.no.devān.ajaras.suvīraḥ./ dadhad.ratnāni.sumṛḍīko.agne.gopāya.no.jīvase.jātavedaḥ.//devo.agnis.sviṣṭakṛt.sudraviṇā.mandraḥ.kavis.satya.manma.āyajī.hotā.hotur.hotur.āāyajīvān.agne.yān.devān.ayāḍ.yān.apiprer.ye.te.hotre.amatsata.tān.sasanuṣīm.hotrān.devaṃgamān.divi.deveṣu.yajñam.eraya.imam.sviṣṭakṛc.ca.agnir.hotā.abhūd.vasuvane.vasudheyasya.namovāke.vīhi./sarvam.vahantu.duṣkṛtam.agnim.gīrbhir.havāmahe./ agniś.śukreṇa.śociṣā.bṛhat.sūryo.arocata.divi.sūryo.arocata./ ghṛtair.havyebhir.āhutam.dyumat.sūryo.na.rocan.te.agnau.havyāni.dhattana.agnau.brahmāṇi.kevala.agne.bṛhantam.adhvare./ saścato.dāśuṣo.ghṛtam.evā.tvām.agne.sahobhir.gīrbhir.vatso.avīvṛdhat./ śāsa.itthā.mahāṃsi.//18(p.124) venas.tat.paśyad.bhuvanasya.vidvān.yatra.viśvam.bhuvaty.eka.nīḍam./ idam.dhenur.aduhaj.jāyamānā.svarvidam.abhyanūṣata.vrā.h/ RvKh_4,10.1 pra.tad.voced.amṛtam.nu.vidvān.gandharvo.nāma.nihitam.guhā.yat./ trīṇi.padāni.nihitā.guhā.asya.yas.tāni.veda.sa.pituṣ.pitā.āsat./ RvKh_4,10.2 sato.bandhur.janitā.sa.vidhātā.dhāmāni.veda.bhuvanāni.viśvā./ yatra.devā.amṛtam.anāśānās.tṛtīye.dhāmann.abhy.airayanta./ akṣībhyām.te.nāsikābhyām.//19(p.126) RvKh_4,10.3 venas.tat.paśyanta.paramam.padam.yatra.viśvam.bhavaty.ekanaḍam./ idam.dhenur.aduhaj.jāyamānās.svarvido.abhyanukti.virāṭ./ RvKh_4,10.1 pṛthag.voced.amṛtam.na.vidvān.gandharvo.dhāma.paramam.guhā.yat./ trīṇi.padāni.hatā.guhāsu.vas.tāni.veda.sa.pituṣ.pitā.āsat./ RvKh_4,10.2 sa.no.bandhur.janitā.sa.vidhantā.dhāmāni.veda.bhuvanāni.viśvā./ yatra.devā.amṛtām.ānaśānā.samāne.dhāmann.addhīrayanta./ RvKh_4,10.3 pari.viśvā.bhuvanāny.āyam.upācaṣṭe.prathamajā.ṛtasya./ vācasi.vāktri.bhuvaneṣṭhā.dhāsram.neṣaṇatveṣo.agniḥ./ RvKh_4,10.4 pari.dyāvā.pṛthi.sadyāyam.ṛtasya.tantum.vitaram.dṛkeśam./ devo.devatvam.abhirakṣamāṇas.samānam.bandhum.viparicchade.kaḥ.// RvKh_4,10.5 yena.idam.bhūtam.bhuvanam.bhaviṣyat.parigṛhītam.amṛtena.sarvam./ yena.yajñas.tāyate.sapta.hotā.tan.me.manaś.śiva.saṃkalpam.astu./ RvKh_4,11.1 yena.karmāṇy.apaso.manīṣiṇo.yajñe.kṛṇvanti.vidatheṣu.dhīrāḥ./ yad.apūrvam.yakṣam.antaḥ.prajānān.tan.me.manaś.śiva.saṃkalpam.astu./ RvKh_4,11.2 yat.prajñānam.uta.ceto.dhṛtiś.ca.yaj.jyotir.antar.amṛtam.prajāsu./ yasmān.na.ṛte.kiṃcana.karma.kriyate.tan.me.manaś.śiva.saṃkalpam.astu./(p.127) RvKh_4,11.3 yaj.jāgrato.dūram.udaiti.daivam.tad.u.suptasya.tatha.eva.eti./ dūraṃgamam.jyotiṣām.jyotir.ekam.tan.me.manaś.śiva.saṃkalpam.astu./ RvKh_4,11.4 yasmin.ṛcas.sāma.yajūṃṣi.yasmin.pratiṣṭhitā.ratha.nābhā.vivarāḥ./ yasmiṃś.cittam.sarvam.otam.prajānān.tan.me.manaś.śiva.saṃkalpam.astu./ RvKh_4,11.5 suṣārathir.aśvān.iva.yan.manuṣyān.nenīyate.abhīśubhir.vājina.iva./ hṛt.prthiṣṭham.yad.ajiram.javiṣṭham.tan.me.manaś.śiva.saṃkalpam.astu.//20 RvKh_4,11.6 yad.atra.ṣaṣṭham.triśatam.śarīram.yajñasya.(...).hyan.nava.nābham.ādyam./ daśa.pañca.triṃśatam.yat.param.ca.tan.me.manaś.śiva.saṃkalpam.astu./ RvKh_4,11.7 ye.pañca.pañcā.daśatam.śatam.ca.sahasram.ca.niyutam.nyarbudam.ca./ te.yajña.citta.iṣṭakāt.tam.śarīram.tan.me.manaś.śiva.saṃkalpam.astu./ RvKh_4,11.8 veda.aham.etam.puruṣam.mahāntam.āditya.varṇam.tamasaḥ.parastāt./ (..).u.(..).nt.(..).dhīrās.tan.me.manaś.śiva.saṃkalpam.astu./ RvKh_4,11.9 yena.karmāṇi.pracaranti.dhīrā.viprā.vācā.manasā.karmaṇā.ca./ saṃvidam.anu.samyanti.prāṇinas.tan.me.manaś.śiva.saṃkalpam.astu./ RvKh_4,11.10 ye.mano.hṛdayam.ye.ca.devā.ye.antarikṣe.bahudhā.caranti./ ye.srotram.cakṣuṣī.saṃcaranti.tan.me.manaś.śiva.saṃkalpam.astu./ RvKh_4,11.11 yena.dyaur.ugrā.pṛthivī.ca.antarikṣam.ye.parvatāḥ.pradiśo.diśaś.ca./ yena.idam.jagaty.āptam.prajānān.tan.me.manaś.śiva.saṃkalpam.astu./ RvKh_4,11.12 yena.idam.sarvam.jagato.babhūvur.ye.devā.api.mahato.jātavedāḥ./ tad.iva.agnis.tapaso.jyotir.ekam.tan.me.manaś.śiva.saṃkalpmam.astu./ tubhya.idam.(tubhyeyam).indra.pari.ṣicyate.madhu.//21(p.128) RvKh_4,11.13 yāsām.ūdhaś.caturbilam.madhoḥ.pūrṇam.ghṛtasya.ca./ tā.nas.santu.payasvatīr.bahvīr.goṣṭhe.ghṛtācyaḥ./ RvKh_4,12.1 upamaitu.mayobhuvam.ūrjam.ca.ojaś.ca.pipratīḥ./ duhānā.akṣitim.payo.mama.gotre.niviśadhvam.yathā.bhavāmy.uttamaḥ./ vibhrāḍ.bṛhat.pibatu.somyam.madhu.//22(p.129) RvKh_4,12.2 nejameṣa.parā.pata.suputraḥ.punar.āpata./ asyai.me.putra.kāmāyai.garbham.ādhehi.yaḥ.pumān./ RvKh_4,13.1 yathā.iyam.pṛthivī.mahyy.uttānā.garbham.ādadhe./ evam.tam.garbham.ādhehi.daśame.māsi.sūtave./ RvKh_4,13.2 viṣṇoś.śraiṣṭhyena.rūpeṇa.asyām.nāryām.gavīnyām./ pumāṃsam.putram.ādhehi.daśame.māsi.sūtave./ mahi.trīṇām.avo.astu.//23(p.130) RvKh_4,13.3 anīkavantam.ūtaye.agnim.gīrbhir.havāmahe./ sa.naḥ.parṣad.atidviṣaḥ./ RvKh_4,14.1 pra.nūnam.jātavedasam.//24(p.130) RvKh_4,14.2 (v. adhyāya, anukramaṇī). om.<.saṃjñānam.>.pañca.kaśyapas.saṃjñānaś.śamyur.uttamā.sā.āśīś.śakvarī.sarvatra.<.nairhastyam.>.tṛcam.nirhastya.sapatnaghnam.senā.daraṇam.ānuṣṭubham.bṛhatī.madhyam.<.pra.>.sapta.kaśyapo.jamadagnir.uttamā.śamyur.ādyā.āgneyī.gāyatrī.dvitīyā.upottamā.āśīḥ.pāṅktyam.tṛtīyā.akṣara.stutis.sā.anuṣṭup.caturthī.saumī.pañcamī.saurī.<.vidā.>.daśa.pādāś.ca..pañca..viśvāmitra.indro.vā.prajāpatir.aindram.pāvanam.ānuṣṭubham.purīṣa.padāny.āgneya.vaiṣnava.ain dra.pauṣṇa.daivāni.vairājāni.dvitīyā.pañcamyāv.uṣṇihau.caturthī.nyaṅkusāriṇī.saptamī.purastād.bṛhatī.navamy.antye.paṅktī.<.agnir.>.ekādaśa.liṅga.ukta.devatam.yajūṃṣi.-- <.vāyus.>.sapta.praugeṇa.ukta.daivatam.gāyatram.ṣaṣṭhī.śakvarī.yājuṣāṇi.pañca.<.hotā.>.dvādaśa.vasiṣṭho.vā.praiṣa.sūktāny.ādyam.āpriyam.param.liṅga.ukta.devatam.aniruktam.svayajña.ukta.devatam.anyat.proktam.<.ajaid.>.ekādaśa.saptamī.navamyau.triṣṭubhau.<.devam.hotā.>.aṣṭādaśa.<.hotā.>.dvādaśa.<.idam.>.tṛcam.vasiṣṭha.vāmadevau.kuntāpau.dvibṛhatyāv.anuṣṭub.<.vacyasvar.>.ānuṣṭub.antam.rājñaś.catuṣkam.<.indraḥ.>.paṅkty.antam.<.yaḥ.>.pañca.<.yaṣ.ṣaḍ .yat.>.pañca.etā.dvyūnā.aitaśo.muniṣ.ṣaṣṭy.aṣṭamyāv.uṣṇuhāv.antyā.dvipadā.yajūṃṣi.vā.catvāri.-- <.vitatau.>.ṣaḍ.ānuṣṭubham.<.ihettha.>.catuṣkam.dvipadam.<.bhug.>.ekapādā.nicṛd.<.vi.>.ime.anuṣṭub.<.ādityāḥ.>.pañca.jagatī.triṣṭub.upariṣṭād.bṛhatī.purastād.bṛhatī.dvipadā.yajur.vā.<.tvam.>.tṛcam.ānuṣṭubham.tu.<.yad.>.daśa.hotṛ.pratigaritros.saṃvādo.nāka.pṛtsu.jagaty.ādyā.jagaty.ādyā.// saṃjñānam.uśanā.avadat.saṃjñānam.varuṇo.vadat./ saṃjñāmam.indraś.ca.agniś.ca.saṃjñānam.savitā.vadat./ RvKh_5,1.1 saṃjñānam.nas.svebhyas.saṃjñānam.araṇebhyaḥ./ saṃjñānam.āśvina.yuvam.iha.asmāsu.niyacchatām./ RvKh_5,1.2 yat.kakṣīvān.saṃvananam.putro.aṅgirasām.avet./ tena.no.adya.viśve.devās.sam.priyām.sam.avīvanam./ RvKh_5,1.3 sam.vo.manāṃsi.jānatām.sam.ākūtim.manāmasi./ asau.yo.vimanā.janas.tam.samāvartayāmasi./ RvKh_5,1.4 tat.śamyor.āvṛṇīmahe.gātum.yajñāya.gātum.yajña.pataye.daivī.svastir.astu.nas.svastir.mānuṣebhyaḥ./ ūrdhvam.jigātu.bheṣajam.śam.no.astu.dvipade.śam.catuṣpade.//(p.132) RvKh_5,1.5 nairhastyam.senā.daraṇam.pari.vartmā.iva.yadd.haviḥ./ tena.amitrāṇām.bāhūn.haviṣā.śoṣayāmasi./ RvKh_5,2.1 pari.vartmāny.eṣām.indraḥ.pūṣā.ca.cakratuḥ./ teṣām.vo.agni.dagdhānām.agni.gūḍhānām.indro.hantu.varam.varam./ RvKh_5,2.2 aiṣu.nahya.viṣādanam.hariṇasya.dhiyam.yathā./ parān.amitrān.aiṣatv.arvācī.gaur.upejatu.//2 RvKh_5,2.3 pra.adhvarāṇām.pate.vaso.hotar.vareṇya.krato./ tubhyam.gāyatram.ṛcyate./ RvKh_5,3.1 go.kāmo.anna.kāmaḥ.prajā.kāmā.uta.kaśyapaḥ./ bhūtam.bhaviṣyat.prastauti.mahad.brahma.ekam.akṣaram.bahu.brahma.ekam.akṣaram./ RvKh_5,3.2 yad.akṣaram.bhūtakṛto.viśve.devā.upāsate./ maharṣim.asya.goptāram.jamadagnim.akurvata./ RvKh_5,3.3 jamadagnir.āpyāyate.chandobhiś.catur.uttaraiḥ./(p.133) rājñas.somasya.bhakṣeṇa.brahmaṇā.vīryavatām.śivā.naḥ.pradiśo.diśaḥ./ RvKh_5,3.4 ajo.yat.tejo.dadṛśe.śukram.jyotiḥ.paro.guhā./ tad.ṛṣiḥ.kaśyapa.stauti.satyam.brahma.cara.acaram.dhruvam.brahma.cara.acaram./ RvKh_5,3.5 tryāyuṣam.jamadagneḥ.kaśyapasya.tryāyuṣam./ agastyasya.tryāyuṣam.yad.devānām.tryāyuṣam.tan.no.astu.tryāyuṣam./ RvKh_5,3.6 tat.śamyor.āvṛṇīmahe.gātum.yajñāya.gātum.yajña.pataye.daivī.svastir.astu.nas.svastir.mānuṣebhyaḥ./ ūrdhvam.jigātu.bheṣajam.śam.no.astu.dvipade.śam.catuṣpade.//3 RvKh_5,3.7 vidā.maghavan.vidā.gātum.anu.śaṃsiṣo.diśaḥ./ śikṣā.śacīnām.pate.pūrvīṇām.purūvaso./(p.134) RvKh_5,4.1 ābhiṣ.ṭvam.abhiṣṭibhiḥ.pracetana.pracetaya./ indra.dyumnāya.na.iṣa.evā.hi.śakraḥ./ RvKh_5,4.2 rāye.vājāya.vajrivaś.śaviṣṭha.vajrin.ṛñjase./ manhiṣṭha.vajrin.ṛñjasa.āyāhi.piba.matsva./ RvKh_5,4.3 vidā.rāye.suvīryam.bhuvo.vājānām.patir.vaśām.anu./ manhiṣṭha.vajrin.ṛñjase.yaś.śaviṣṭhas.śūrāṇām./ RvKh_5,4.4 yo.manhiṣṭho.maghonām.cikitvo.abhi.no.naya./ indro.vide.tam.u.stuṣe.vaśī.hi.śakraḥ.//4 RvKh_5,4.5 tam.ūtaye.havāmahe.jetāram.aparājitam./ sa.naḥ.parṣad.atidviṣas.kratuś.chanda.ṛtam.bṛhat./ RvKh_5,4.6 indram.dhanasya.sātaye.havāmahe.jetāram.aparājitam./ sa.naḥ.parṣad.atidviṣas.sa.naḥ.parṣad.atisridhaḥ./ RvKh_5,4.7 pūrvasya.yat.te.adrivas.sumna.ādhehi.no.vaso./ pūrtiś.śaviṣṭha.śaśvata.īśe.hi.śakraḥ./ RvKh_5,4.8 nūnam.tam.navyam.manyase.prabho.janasya.vṛtrahan./ sam.anyeṣu.bravāvahai.śūro.yo.goṣu.gacchati.sakhā.suśevo.advayāḥ.//5 RvKh_5,4.9 evā.hy.eva.evā.hy.agne./ evā.hy.eva.evā.hi.viṣṇo./ evā.hy.eva.evā.hi.indra./ evā.hy.eva.evā.hi.pūṣan./ evā.hy.eva.evā.hi.devāḥ./ RvKh_5,4.10 evā.hi.śakro.vaśī.hi.śakro.vaśām.anu./ āyo.manyāya.manyava.upo.manyāya.manyava.upehi.viśvatha.//6(p.135) RvKh_5,4.11 agnir.deva.iddhaḥ../ agnir.manv.iddha../ agnis.suṣamit../ hotā.deva.vṛtaḥ../ hotā.manu.vṛtaḥ../ praṇīr.yajñānām../ rathīr.adhvarāṇām../ atūrto.hotā../ tūrṇir.havyavāṭ../ ā.devo.devān.vakṣat../ yakṣad.agnir.devo.devān../ so.adhvarā.karati.jātavedāḥ.//7(RvKh_5,5.1) indro.marutvān.somasya.pibatu./ marut.stotro.marud.gaṇaḥ./ marut.sakhā.marud.vṛdhaḥ./ ghnan.vṛtrā.sṛjad.apaḥ./ marutām.ojasā.saha./ ya.īm.enam.devā.anvamadan./ ap.tūrye.vṛtra.tūrye./ śambara.hatye.gaviṣṭhau./ arcantam.guhyā.padā./ paramasyām.parāvati./ ād.īm.brahmāṇi.vardhayan./ anādhṛṣṭāny.ojasā./ kṛṇvan.devebhyo.duvaḥ./ marudbhis.sakhibhis.saha./ indro.marutvān.iha.śravad.iha.somasya.pibatu./ premān.devo.deva.hūtim.avatu.devyā.dhiyā./ pra.idam.brahma./ pra.idam.kṣatram./ pra.imam.sunvantam.yajamānam.avatu./ citraś.citrābhir.ūtibhiḥ./ śravad.brahmāṇy.āvasā.gamat.//8(RvKh_5,5.2) indro.devas.somam.pibatu./ ekajānām.vīratamaḥ./ bhūrijānām.tavastamaḥ./ haryos.sthātā./ pṛśneḥ.pretā./ vajrasya.bhartā./ purām.bhettā./ purām.darmā./ apām.sṛṣṭā./ apām.netā./ satvānām.netā./ nijaghnir.dūreśravāḥ./ upamājikṛd.daṃsanāvān./ iha.uśan.devo.bahūvān./ indro.deva.iha.śravad.iha.somam.pibatu./ pra.imān.devo.deva.hūtim.avatu.devyā.dhiyā./ pra.idam.brahma./ pra.idam.kṣatram./ pra.imam.sunvantam.yajamānam.avatu./ citraś.citrābhir.ūtibhiḥ./ śravad.brahmāṇy.āvasā.gamat.//9(p.136)(RvKh_5,5.3) savitā.devas.somasya.pibatu.hiraṇya.pāṇis.sujihvaḥ./ subāhus.svaṅguriḥ./ trir.ahan.satya.savanaḥ./ yat.prāsuvad.vasudhitī.ubhe.joṣṭrī.savīmani./ śreṣṭham.sāvitram.āsuvan./ dogdhrīn.dhenum./ voḍhāram.anaṭvāham./ āśum.saptim./ jiṣṇum.ratheṣṭhām./ purandhim.yoṣām./ sabheyam.yuvānām./ parāmīvām.sāviṣat.parāghaśaṃsam./ savitā.deva.iha.śravad.iha.somasya.matsat./ pra.imām.devo.deva.hūtim.avatu.devyā.dhiyā./ pra.idam.brahma./ pra.idam.kṣatram./ pra.imam.sunvantam.yajamānam.avatu./ citraś.citrābhir.ūtibhiḥ./ śravad.brahmāṇy.āvasā.gamat.//10(RvKh_5,5.4) dyāvā.pṛthivī.somasya.matsatām./ pitā.ca.mātā.ca./ putraś.ca.prajananam.ca./ dhenuś.ca.ṛṣabhaś.ca./ dhanyā.ca.dhiṣaṇā.ca./ suretāś.ca.sudugdhā.ca./ śambhūś.ca.mayobhūś.ca./ ūrjasvatī.ca.payasvatī.ca./ retodhāś.ca.retobhoṛc.ca./ dyāvā.pṛthivī.iha.śrutām.iha.somasya.matsatām./ pra.imām.devī.deva.hūtim.avatām.devyā.dhiyā./ pra.idam.brahma./ pra.idam.kṣatram./ pra.imam.snvantam.yajamānam.avatām./ citre.citrābhir.ūtibhiḥ./ śrutām.brahmāṇy.āvasā.gamatām.//11(RvKh_5,5.5) ṛbhavo.devās.somasya.matsan./ viṣṭvī.svapasaḥ./ karmaṇā.suhastāḥ./ dhanyā.dhaniṣṭhāḥ./ śamyā.śamiṣṭhāḥ./ śacyā.śaciṣṭhāḥ./ ye.dhenum.viśvajuvam.viśva.rūpām.arakṣan./ arakṣan.dhenur.abhavad.viśva.rūpī./ ayuñjata.harī./ ayur.devān.upa./ abudhran.sam.kanīnā.madantaḥ./ saṃvatsare.svapaso.yajñiyam.bhāgam.āyan./ ṛbhavo.devā.iha.śravann.iha.somasya.matsan./ pra.imām.devā.deva.hūtim.avantu.devyā.dhiyā./ pra.idam.brahma./ pra.idam.kṣatram./ pra.imam.sunvantam.yajamānam.avantu./ citrāś.citrābhir.ūtibhiḥ./ śravan.brahmāṇy.āvasā.gaman.//12(RvKh_5,5.6) viśve.devās.somasya.matsan./ viśve.vaiśvānarāḥ./ viśve.viśva.mahasaḥ./ mahi.mahanataḥ./ takva.annā.nemadhitīvānaḥ./ āskrāḥ.pacata.vāhasaḥ./ vāta.ātmāno.agni.jūtāḥ./ ye.dyām.ca.pṛthivīm.ca.ātasthuḥ./apaś.ca.svaś.ca./ brahma.ca.kṣatram.ca./ barhiś.ca.vedim.ca./ yajñam.ca.uru.ca.antarikṣam./ ye.stha.traya.ekādaśāḥ./ trayaś.ca.triṃśac.ca./ trayaś.ca.trī.ca.śatā./ trayaś.ca.trī.ca.sahasrā./ tāvanto.abhiṣācaḥ./tāvanto.rāti.ṣacāḥ./ tāvatīḥ.patnīḥ./ tāvatīr.gnāḥ./ tāvanta.udaraṇe./ tāvanto.niveśane./ ato.vā.devā.bhūyāṃsas.stha--(p.137)./ mā.vo.devā.atiśaṣā.mā.pariśasā.vikṣi./ viśve.devā.iha.śravann.iha.somasya.matsan./ pra.imām.devā.deva.hūtim.avantu.devyā.dhiyā./ pra.idam.brahma./ pra.idam.kṣatram./ pra.imam.sunvantam.yajamānam.avantu./ citrāś.citābhir.ūtibhiḥ./ śravan.brahmāṇy.āvasā.gaman.//13(RvKh_5,5.7) agnir.vaiśvānaras.somasya.matsat./ viśveṣām.devānām.samit./ ajasram.daivyam.jyotiḥ./ yo.viḍbhyo.mānuṣībhyo.dīdet./ dyuṣu.pūrvāsu.didyutānaḥ./ ajara.uṣasām.anīke./ ā.yo.dyām.bhāty.ā.pṛthivīm./ urv.antarikṣam./ jyotiṣā.yajñāya.śarma.yaṃsat./ agnir.vaiśvānara.iha.śravad.iha.somasya.matsat./ pra.imān.devo.deha.hūtim.avatu.devyā.dhiyā./ pra.idam.brahma./ pra.idam.kṣatram./ pra.imam.sunvantam.yajamānam.avatu./ citraś.citrābhir.ūtibhiḥ./ śravad.brahmāṇy.āvasā.gamat.//14(RvKh_5,5.8) maruto.devās.somasya.matsan./ suṣṭubhas.svarkāḥ./ arka.stubho.bṛhad.vayasaḥ./ śūrā.anādhṛṣṭa.rathāḥ./ tveṣāsaḥ.pṛśni.mātaraḥ./ śubhrā.hiraṇya.khādayaḥ./ tavaso.bhandadiṣṭayaḥ./ nabhasyā.varṇa.nirṇijaḥ./ maruto.devā.iha.śravann.iha.somasya.matsan./ pra.imān.devā.deva.hūtim.avantu.devyā.dhiyā./ pra.idam.brahma./ pra.idam.kṣatram./ pra.imam.sunvantam.yajamānam.avantu./ citrāś.citrābhir.ūtibhiḥ./ śravan.brahmāṇy.āvasā.gaman.//15(RvKh_5,5.9) agnir.jātavedās.somasya.matsat./ svanīkaś.ca.citra.bhānuḥ./ aproṣivān.gṛhapatis.tiras.tamāṃsi.darśataḥ./ ghṛta.āhavana.īḍyaḥ./ bahula.vartma.āstṛta.yajvā./ pratītyā.śatrūn.jetā.aparājitaḥ./ agne.jātavedo.abhi.dyumnam.abhi.saha.āyacchasva./ tuśo.aptuśaḥ./ samiddhāram.stotāram.aṃhasas.pāhi./ agnir.jātavedā.iha.śravad.iha.somasya.matsat./ pra.imām.devo.deva.hūtim.avatu./ devyā.dhiyā./ pra.idam.brahma./ pra.idam.kṣatrma./ pra.imam.sunvantam.yajamānam.avatu./ citraś.citrābhir.ūtibhiḥ./ śravad.brahmāṇy.āvasā.gamat.//16(RvKh_5,5.10) asya.made.jaritar.indras.somasya.matsat./ asya.made.jaritar.indro.ahim.aham./ asya.made.jaritar.indro.vṛtram.ahan./ asya.made.jaritar.indro.apām.vegam.airayat./ asya.made.jaritar.indro.jinvad.ajuvo.pinvad.ajitaḥ./ asya.made.jaritar.indra.ud.āryam.varṇam.atirad.avadāsīd.viśo.astabhnāt./ asya.made.jaritar.indra.ud.dyām.astabhnād.aprathayat.pṛthivīm./ asya.made.jaritar.indro.divi.sūryām.airaya(p.138)./ vy.antarikṣam.atirat./ asya.made.jaritar.indras.samudrān.prakupitām.aramṇāt./ asya.made.jaritar.indra.ṛśyām.iva.pamphaṇataḥ.parvatān.prakupitān.aramṇāt./ asya.made.jaritar.indra.iha.śravad.iha.somasya.matsat./ pra.imān.devo.deva.hūtim.avatu.devyā.dhiyā./ pra.idam.brahma./ pra.idam.kṣatram./ pra.imam.sunvantam.yajamānam.avatu./ citraś.citrābhir.ūtibhiḥ./ śravad.brahmāṇy.āvasā.gamat.//17(p.139)(RvKh_5,5.11) vāyur.agregā.yajñaprīs.sākam.gan.manasā.yajñam./ śivo.niyudbhiś.śivābhiḥ./ RvKh_5,6.1 hiraṇya.vartanī.narā.devā.patī.abhiṣṭaye./ vāyuś.ca.indraś.ca.sumakhā./ RvKh_5,6.2 kāvyā.rājānā.kratvā.dakṣasya.duroṇe./ riśādasā.sadhastha.ā./ RvKh_5,6.3 daivyā.adhvaryū.āgatam.rathena.sūrya.tvacā./ madhvā.yajñam.samañjāthe./ RvKh_5,6.4 indra.ukthebhir.bhandiṣṭho.vājānām.ca.vāja.patiḥ./ harivān.sutānām.sakhā./ RvKh_5,6.5 viśvān.devān.havāmahe.asmin.yajñe.supeśasaḥ./ ta.imam.yajñam.āgaman.devāso.devyā.dhiyā./ juṣāṇā.adhvare.sado.ye.yajñasya.tanūkṛtaḥ./ viśva.ā.soma.pītaye./ RvKh_5,6.6 vācā.mahīm.devīm.vācam.asmin.yajñe.supeśasam./ sarasvatīm.havāmahe.//18(p.141) RvKh_5,6.7 (praiṣa.adhyāya) hotā.yakṣad.agnim.samidhā.suṣamidhā.samiddham.nābhā.pṛthivyās.saṃgathe.vāmasya./ varṣmam.diva.iḍas.pade.vetv.ājyasya.hotar.yaja./ hotā.yakṣat.tanūnapātam.aditer.garbham.bhuvanasya.gopām./ madhvā.adya.devo.devebhyo.deva.yānān.patho.anaktu.vetv.ājyasya.hotar.yaja./ hotā.yakṣan.narāśaṃsam.nṛśastam.nṝmḥ.praṇetram./ gobhir.vapāvān.syād.vīraiś.śaktīvān.rathaiḥ.prathamayāvā.hiraṇyaiś.candrī.vetv.ājyasya.hotar.yaja./ hotā.yakṣad.agnim.iḍa.īḍito.devo.devam.āvakṣad.dūto.havyavāḍ.amūraḥ./ upa.imam.yajñam.upa.imām.devo.deva.hūtim.avatu.vetv.ājyasya.hotar.yaja./ hotā.yakad.barhis.suṣṭarīma.ūrṇa.ṃradā.asmin.yajñe.vi.ca.pra.ca.prathām.svāsastham.devebhyaḥ./ ā.īm.enad.adya.vasavo.rudrā.ādityās.sadantu.priyam.indrasya.astu.vetv.ājyasya.hotar.yaja./ hotā.yakṣad.dura.ṛṣvāḥ.kavaṣyo.koṣa.dhāvanīr.ud.ātābhir.jihatām.viprakṣobhiś.śrayantām./ suprāyaṇā.asmin.yajñe.viśrayantām.ṛtā.vṛdho.vyantv.ājyasya.hotar.yaja./19 hotā.yakṣad.uṣāsā.naktā.bṛhatī.spueśasā.nṝmḥ.patibhyo.yonim.kṛṇvāne./ saṃsmayamāne.indreṇa.devair.ā.idam.barhis.sīdatām.vītām.ājyasya.hotar.yaja./ hotā.yakṣad.daivyā.hotārā.mandrā.potārā.kavī.pracetasā./ sviṣṭam.adya.anyāḥ.karad.iṣā.svabhigūrtam.anya.ūrjā.svatavasā.imam.yajñam.divi.deveṣu.dhattām.vītām.ājyasya.hotar.yaja./ hotā.yakṣat.tisro.devīr.apasām.apastamā.achidram.adya.idam.apas.tanvatām./ hotā.yakṣat.tvaṣṭāram.aciṣṭam.apākam.retodhām.viśva.vasam.yaśodhām./ puru.rūpam.akāma.karśanam.supoṣaḥ.poṣais.syāt.suvīro.vīrair.vetv.ājyasya.hotar.yaja./(p.142) hotā.yakṣad.vanaspatim.upa.avasrakṣad.dhiyo.joṣṭāram.śaśaman.naraḥ./ svadāt.svadhitir.ṛtuthā.adya.devo.devebhyo.havyāvāḍ.vetv.ājyasya.hotar.yaja./ hotā.yakṣad.agnim.svājā.ājyasya.svāhā.medasas.svāhā.stokānām.svāhā.svāhā.kṛtīnām.svāhā.havya.sūktīnām./ svāhā.devā.ājyapā.juṣāṇā.agna.ājyasya.vyantu.hotar.yaja.//20 RvKh_5,7.1 ajaid.agnir.asanad.vājan.ni.devo.devebhyo.havyavāṭ./ prāñjobhir.hinvāno.dhenābhiḥ.kalpamāno.yajñasya.āyuḥ./ pratirann.upapreṣa.hotar.havyā.devebhyaḥ./ hotā.yakṣad.agnim.ājyasya.juṣatām.havir.hotar.yaja./ hotā.yakṣat.somam.ājyasya.juṣatām.havir.hotar.yaja./ hotā.yakṣad.agnī.ṣomau.chāgasya.vapāyā.medaso.juṣetām.havir.hotar.yaja./ hotā.yakṣad.agnī.ṣomau.puroḍāśasya.juṣetām.havir.hotar.yaja./ rvkh_5.7.2f: hotā.yakṣad.agnī.ṣomau.chāgasya.haviṣa.āttām.adya.madhyato.meda.udbhṛtam.purā.deveṣobhyaḥ.purā.pauruṣeyyā.gṛbho.ghastām.nūnam.ghāe.ajrāṇām.yavasa.prathamānām.sumatkṣarāṇām.śata.rudriyānām.agniṣvāttānām.pīva.upavasanānām.pārśvataś.śroṇitaś.śitāmata.utsādato.aṅgād.aṅgād.avattānām.karata.eva.agnī.ṣomau.juṣetām.ahvir.hotar.yaja.//21 devebhyo.vanapate.havīṃṣi.hiraṇya.parṇa.pradivas.te.artham./ pradakṣiṇid.raśanayā.niyūya.ṛtasya.vakṣi.pathibhī.rajiṣṭhaiḥ./ hotā.yakṣad.vanaspatim.abhi.hi.piṣṭatamayā.rabhiṣṭayā.raśanayā.adhita./ yatra.agner.ājyasya.haviṣaḥ.priyā.dhāmāni.yatra.somasya.ājyasya.haviṣaḥ.priyā.dhāmāni.yatra.agnīṣ.omayoś.chāgasya.haviṣaḥ.priyā.dhāmāni.yatrā.vanaspateḥ.priyā.pāthāṃsi.yatra.devānām.ājyapānām.priyā.dhāmāni.yatra.agner.hotuḥ.priyā.dhāmāni.tatra.etam.prastuty.eva.upastuty.eva.upāvasrakṣad.rabhīyām.sam.iva.kṛtvī.karad.evam.devo.vanaspatir.juṣatām.havir.hotar.yaja./(p.143) vanaspate.raśanayā.niyūya.piṣṭatamayā.vayunāni.vidvān./ vahā.devatrā.dadhiṣo.havīṃṣi.pra.ca.dātāram.amṛteṣu.vocaḥ./ hotā.yakṣad.agnim.sviṣṭakṛtam.ayād.agnir.agner.ājyasya.haviṣaḥ.priyā.dhāmāny.ayāṭ.somasya.ājyasya.haviṣaḥ.priyā.dhāmāny.ayāḍ.agnī.ṣomayoś.chāgasya.haviṣaḥ.priyā.dhāmāny.ayāḍ.vanaspateḥ.priyā.pāthāṃsy.ayāḍ.devānām.ājyapānām.priyā.dhāmāni.yakṣad.agner.hotuḥ.priyā.dhāmāni.yakṣat.svam.mahimānam.āyajatām.ejyā.iṣaḥ.kṛṇotu.so.adhvarā.jātavedā.juṣatām.havir.hotar.yaja./ agnim.adya.hotāram.avṛṇītāyam.yajamānaḥ.pacan.paktīḥ.pacan.puroḍāśam.gṛhṇann.agnaya.ājyam.gṛhṇan.somāyājyam.badhnann.agnī.ṣomābhyām.chāgam.sūpasthādya.devo.nanaspatir.abhavad.agnaya.ājyena.somāyājyena.agnī.ṣomābhyām.chāgena.āghattām.tam.medastaḥ.prati.pacata.agrabhīṣṭām.avīvṛdhetām.puroḍāśena.tvām.adya.ṛṣa.ārṣeya.ṛṣīṇām.napād.avṛṇītāyām.yajamāno.bahubhya.ā.saṃgatebhyaḥ./ eṣa.me.deveṣu.vasu.vāry.āyakṣyata.iti.tā.yā.devā.deva.dānāny.adus.tāny.asmā.ā.ca.śāssvā.ca.gurasva.iṣitaś.ca.hotar.asi.bhadra.vācyāya.preṣito.mānuṣas.sūkta.vākāya.sūktā.brūhi.//22 RvKh_5,7.2 devam.barhis.sudevam.devais.syāt.suvīram.vīrair.vastor.vṛjyeta.aktoḥ.prabhriyeta.aty.anyān.rāyā.barhiṣmato.madema.vasuvane.vasudheyasya.vetu.yaja./ devīr.dvāras.saṃghāte.vīḍvīr.yāman.śithirā.dhruvā.deva.hūtau.vatsa.īm.enās.taruṇā.āmimīyāt.kumāro.vā.nava.jāto.mā.enā.arvā.reṇuka.kāṭaḥ.praṇag.vasuvane.vasudheyasya.vyantu.yaja./ devī.uṣāsā.naktā.vy.asmin.yajñe.prayaty.ahvetām.api.nūnam.daivīr.viśaḥ.prāyāsiṣṭhām.suprīte.sudhite.vasuvane.vasudheyasya.vītām.yaja./ devī.joṣṭrī.vasudhitī.yayor.anya.aghā.dveṣāṃsi.yūyavad.ānyāvakṣad.vasu.vāryāṇi.yajamānāya.vasuvane.vasudheyasya.vītām.yaja./ devī.ūrja.āhutī.iṣam.ūrjam.anyāvakṣat.sagdhim.sapītim.anyā.mavena.pūrvam.dayamānā.syāma.purāṇena.navam.tām.ūrjam.ūrja.āhutī.ūrjayamāne.adhātām.vasuvane.vasudheyasya.vītām.yaja.//23(p.144) devā.daivyā.hotārā.potārā.neṣṭārā.hata.agha.śaṃsāv.ābharad.vasū.vasuvane.vasudheyasya.vītām.yaja./ devīs.tisras.tisro.devīr.iḍā.sarasvatī.bhāratī.dyām.bhāraty.ādityair.aspṛkṣat.sarasvatī.imam.rudrair.yajñam.āvīd.iha.eva.iḍayā.vasumatyā.sadhamādam.madema.vasuvane.vasudheyasya.vyantu.yaja./ devo.narāśaṃsas.triśīrṣā.ṣaḍakṣaś.śatam.id.enam.śiti.pṛṣṭhā.ādadhati.sahasram.īm.pravahanti.mitrā.varuṇa.id.asya.hotram.arhato.bṛhaspati.stotram.aśvinā.ādhvaryavam.vasuvane.vasudheyasya.vetu.yaja./ devo.vanaspatir.varṣa.prāvā.ghṛta.nirṇig.dyām.agreṇa.aspṛkṣad.āntarikṣam.madhyena.aprāḥ.pṛthivīm.upareṇa.adṛṃhīd.vasuvane.vasudheyasya.vetu.yaja./ devam.barhir.vāritīnām.nidhedhāsi.pracyutīnām.apracyutam.nikāma.dharaṇam.puru.spārham.yaśasvad.enā.barhiṣāṇyā.barhīṃṣy.abhiṣyāma.vasuvane.vasudheyasya.vetu.yaja./ devo.agnis.sviṣṭakṛt.sudraviṇā.mandraḥ.kavis.satya.manma.āyājī.hotā.hotur.hotur.āyajīvān.agne.yān.devān.ayāḍ.yām.apiprer.ye.te.hotre.amatsata./ tām.sasanuṣīm.hotrān.devaṃgamām.divi.deveṣu.yajñam.eraya.imam.sviṣṭakṛc.ca.agne.hotā.abhūr.vasuvane.vasudheyasya.namovāke.vīhi.yaja.// RvKh_5,7.3 hotā.yakṣad.indram.harivām.indro.dhānā.attu.pūṣaṇvān.karambham.sarasvatīvān.bhāratīvān.parivāpa.indrasya.apūpo.mitrā.varuṇayoḥ.payasyā.prātas.sāvasya.puroḍāśām.indraḥ.prasthitām.juṣāṇo.vetu.hotar.yaja.//24 hotā.yakṣad.indram.harivān.indro.dhānā.attu.pūṣaṇvān.karambham.sarasvatīvān.bhāratīvān.parivāpa.indrasya.apūpo.mādhyaṃdinasya.savanasya.puroḍāśām.indraḥ.prasthitām.juṣāṇo.vetu.hotar.yaja./ hotā.yakṣad.indram.harivān.indro.dhānā.attu.pūṣaṇvān.karambham.sarasvatīvān.bhāratīvān.parivāpa.indrasya.apūpas.tṛtīyasya.savanasya.puroḍāśām.indraḥ.prasthitam.juṣāṇo.vetu.hotar.yaja./ hotā.yakṣad.agniḥ.puroḍāśānām.juṣatām.havir.hotar.yaja./(p.145) hotā.yakṣad.vāyum.agregām.agreyāvānam.agre.somasya.pātāram.karad.evam.vāyur.āvasā.gamaj.juṣatām.vetu.pibatu.somam.hotar.yaja.//25 hotā.yakṣad.indra.vāyū.arhantā.rihāṇā.gavyābhir.gomantā.bhriyantām.vīrasyā.śukrayā.enayor.niyuto.go.agrayāṇām.vīrau.kaśā.aśva.purastāt.tāsām.iha.prayāṇam.āstika.vimocanam.karata.eva.indra.vāyū.juṣetām.vītām.pibatām.somam.hotar.yaja./ hotā.yakṣan.mitrā.varuṇā.sukṣattrā.riśādasā.ni.cin.miṣantā.nicirā.nicayyāṃsākṣṇaś.cid.gātu.vittara.anulbaṇena.cakṣasā.ṛtam.ṛtam.iti.dīdhyānā.karata.evam.mitrā.varuṇā.juṣetām.vītām.pibetām.somam.hotar.yaja./ hotā.yakṣad.aśvinā.nāsatyā.dīdyagnī.rudra.vartanī.ny.antareṇa.cakreṇa.ca.vāmīr.iṣa.ūrja.āvahatam.suvīrās.sanutareṇa.anaruṣo.bādhetām.madhukaśayā.imam.yajñam.yuvānā.mimikṣatām.karata.eva.aśvinā.juṣetām.vītām.pibetām.soma.hotar.yaja./ hotā.yakṣad.indram.prātaḥ.prātas.sāvasy.arvāvato.gamad.ā.parāvata.ā.uror.antarikṣād.ā.svāt.sadhasthād.ime.asmai.śukrā.madhu.ścutaḥ.prashitā.indrāya.somās.tām.juṣatām.vetu.pibatu.somam.hotar.yaja. hotā.yakṣad.indram.mādhyaṃdinasya.savanasya.niṣkevalyasya.bhāgasya.attāram.pātāram.śrotāram.havam.āgantāram.asyā.dhiyo.vitāram.sunvato.yajamānasya.vṛdham.obhā.kukṣi.pṛṇatām.vārtraghnam.ca.māhgonam.ca.ime.asmai.śukrā.manthinaḥ.prasthitā.indrāya.somās.tām.juṣaṭām.vetu.pibatu.somam.hotar.yaja.//26 hotā.yakṣad.indram.tṛtīyasya.savanasya.ṛbhumato.vibhumato.vājavato.bṛhaspativato.viśvadevyāvatas.sam.asya.madāḥ.prātastanāgmata.sam.mādhyaṃdinās.samidātanās.teṣām.samukṣitānām.gaura.iva.pragāhyā.vṛṣāyasvāyūyā.bāhubhyām.upayāhi.haribhyām.prapruthyā.śipre.niṣpṛthya.ṛjīṣinn.ime.asmai.tīvrā.āśīrvantaḥ.prasthitā.indrāya.somās.tām.juṣatām.vetu.pibatu.somam.hotar.yaja./ hotā.yakṣad.indram.marutvantam.indro.marutvān.juṣatām.vetu.pibatu.somam.hotar.yaja./ hotā.yakṣad.ādityān.priyān.priya.dhāmnaḥ.priya.vratān.mahas.svasarasya.patīn.uror.antarikṣasya.adhyakṣān.svādityam.(p.146)|.avocat.tad.asmai.sunvate.yajamānāya.karann.evam.ādityā.juṣantām.mandantām.vyantu.pibantu.mandantu.somam.hotar.yaja./ hotā.yakṣad.devam.savitāram.parāmīvān.sāviṣat.parāgha.śaṃsam.susāvitram.asāviṣat.tad.asmai.sunvate.yajamānāya.karad.evam.devas.savitā.juṣatām.mandatām.vetu.pibatu.somam.hotar.yaja./ agnim.adya.hotāram.avṛṇītāyam.sunvan.yajamānaḥ.pacan.paktīḥ.pacan.puroḍāśān.gṛhṇann.agnaya.ājyam.gṛhṇan.somā.yājyam.badhnann.aṅgaye.chāgam.sunvann.indrāya.soma.bhṛjja.haribhyām.dhānās.sūpasthā.adya.devo.vanaspatir.abhavad.agnaye.ājyena.somāyājyena.agnaye.chāgena.indrāya.somena.haribhyām.dhānābhir.aghattam./ medastaḥ.prati.pacata.agrabhīd.avīvṛdhata.puroḍāśair.apād.indras.somam.gavāśiram.yavāśiram.tīvra.antam.bahula.madhyam.upa.utthā.madā.vyaśrod.vimadām.ānaḍ.avīvṛdhata.aṅgūṣais.tvām.adya.ṛṣa.ārṣeya.ṛṣīṇām.napād.avṛṇīta.āyan.sunvan.yajamāno.bahubhya.āsaṃgatebhyaḥ./ eṣa.me.deveṣu.vasu.vāry.āyakṣyata.iti.tā.yā.devā.deva.dānāny.adus.tāny.asmā.ā.ca.śāssvā.ca.gurasva.iṣitaś.ca.hotar.asi.bhadra.vācyāya.preṣito.mānuṣas.sūkta.vākāya.sūktā.brūhi.//27 dhānā.somānām.indrādd.hi.ca.piba.ca.babdhān.te.harī.dhānā.upa.ṛjīṣam.jighratām.ā.ratha.carṣaṇe.siñcasva.yat.tvā.pṛcchād.viṣam.patnīḥ.kva.amīmadathā.ity.asmin.sunvati.yajamāne.tasmai.kim.arāsthāḥ./ suṣṭhu.suvīryam.yajñasya.agura.udṛcam.yad.yad.acīkamata.ut.tat.tathā.abhūdd.hotar.yaja./ iha.mada.eva.maghavann.indra.te.śvo.vasumato.rudravato.ādityavata.ṛbhumato.vibhumato.vājavato.bṛhaspativato.viśvadevyāvataś.śvassutyām.agnim.indrāya.indra.agnibhyām.prabrūhi./ mitra.varuṇābhyām.vasubhyo.rudrebhyo.ādityebhyo.viśvebhyo.devebhyo.brahmaṇebhyas.somyebhyas.somapebhyo.brahman.vācam.yaccha./ hotā.yakṣad.aśvinā.somānām.tiro.ahnyānām.trir.ā.vartir.yātām.trir.aha.mānayethām.uto.turīyam.nāsatyā.vājināya.devāḥ./ sajūr.agni.rohid.aśvo.ghṛtasnuḥ./ sajūr.uṣā.arūṣebhiḥ./sajūs.sūrya.etaśebhiḥ./sajoṣasāv.aśvinā.daṃsobhiḥ.karata.eva.aśvinā.juṣetām.mandetām.vītām.pibetām.somam.hotar.yaja.//28(p.147) RvKh_5,7.4 hotā.yakṣad.indram.hotrāt.sajūr.divā.pṛthivyā.ṛtunā.somam.pibatu.hotar.yaja./ hotā.yakṣan.marutaḥ.potrāt.suṣṭubhas.svarkā.ṛtunā.somam.pibantu.potar.yaja./ hotā.yakṣad.grāvo.neṣṭrāt.tvaṣṭā.sujanimā.sajūr.devānām.patnībhir.ṛtunā.somam.pibatu.neṣṭar.yaja./ hotā.yakṣad.agnim.āgnīdhrād.ṛtunā.somam.pibatv.agnīd.yaja./ hotā.yakṣad.indram.brahmāṇam.brahmaṇād.ṛtunā.somam.pibatu.brahman.yaja./ hotā.yakṣan.mitrā.varuṇā.praśāstārau.praśāstrād.ṛtunā.somam.pibatām.praśāstar.yaja./29 hotā.yakṣad.devam.draviṇodām.hotrād.ṛtubhis.somam.pibatu.hotar.yaja./ hotā.yakṣad.devam.draviṇodām.potrād.ṛtubhis.somam.pibatu.potar.yaja./ hotā.yakṣad.devam.draviṇodām.neṣṭrād.ṛtubhis.somam.pibatu.neṣṭar.yaja./ hotā.yakṣad.devam.draviṇodām.apād.hotrād.apāt.potrād.apān.neṣṭrāt.turīyam.pātram.amṛktam.amartyam.indra.pānam.devo.draviṇodāḥ.pibatu.drāviṇodasaḥ./ svayam.āyūyās.svayam.abhigūryāḥ./ svayam.abhigūrtayā.hotrāya.ṛtubhis.somasya.pibatv.acchāvāka.yaja./ hotā.yakṣad.aśvinā.adhvaryū.ādhvaryavād.ṛtunā.somam.pibetām.adhvaryū.yajatām./ hotā.yakṣad.agnim.gṛhapatim.gārhapatyāt.sugṛhapatis.tv.adha.agne.yām.sunvan.yajamānas.syāt.sugṛhapatis.tvam.anena.sunvatā.yajamānas.syās.sugṛhapatis.tvam.anena.sunvatā.yajamānena.agnir.gṛhapatir.gārhapatyād.ṛtunā.somam.pibatu.gṛhapate.yaja.//30//(p.148)rvkh_(kuntāpa.adhyāya)viii-xxii: RvKh_5,7.5 idam.janā.upaśrutam.narāśaṃsa.staviṣyate./ ṣaṣṭim.sahasrā.navatim.ca.kaurava.ā.ruśameṣu.dadmahe./ RvKh_5,8.1 uṣṭrā.yasya.pravāhiṇo.vadhūmanto.dvir.daśa./ varṣmā.rathasya.nijihīḍate.diva.īṣamāṇā.upaspṛśaḥ./ RvKh_5,8.2 eṣa.iṣāya.māmahe.śatam.niṣkān.daśa.srajaḥ./ trīṇi.śatāny.arvatām.sahasrā.daśa.gonām.//31 RvKh_5,8.3 vacyasva.rebha.vacyasva.vṛkṣe.na.pakve.śakunaḥ./ niṣ.ṭe.jihvā.carcarīti.kṣuro.na.bhurijor.iva./(p.155) RvKh_5,9.1 pra.rebhāso.mānīṣayā.vṛthā.gāva.iva.īrate./ amota.putrakā.eṣām.u.modakā.upāsate./ RvKh_5,9.2 pra.rebha.dhiyam.bharasva.govidam.vasuvidam./ devatra.imām.vācam.śṛṇīhi.iṣur.nā.vīra.āstāram.//32 RvKh_5,9.3 rājño.viśva.janīnasya.yo.devo.matyān.ati./ vaiśvānarasya.suṣṭutim.āsunotā.parikṣitaḥ./ RvKh_5,10.1 parikṣin.naḥ.kṣemam.akarat.tama.āsanam.ā.saram./ arāyyan.kurvan.kauravyaḥ.patir.vadati.jāyayā./ RvKh_5,10.2 katarat.ta.āharāṇi.dadhi.manthām.parisrutam./ jāyā.patim.vipṛcchati.rāṣṭtre.rājñaḥ.parikṣitaḥ./ RvKh_5,10.3 (.abhīva.svaḥ.prajihīte.yavaḥ.pakvaḥ.patho.bilam./ janas.sa.bhadram.edhate.rāṣṭre.rājñaḥ.parikṣitaḥ.).//33(p.156) RvKh_5,10.4 indraḥ.kārum.abūbudhad.uttiṣṭha.vi.carā.caran./ mama.id.ugrasya.carkṛtis.sarva.it.te.pṛṇād.ariḥ./ RvKh_5,11.1 iha.gāvaḥ.prajāyadhvam.iha.aśvā.iha.pūrṣāḥ./ iho.sahasra.dakṣiṇo.vīras.trātā.niṣīdatu./ RvKh_5,11.2 na.imā.indra.gāvo.riṣan.mo.asān.gopatī.riṣat./ māsām.amitrayur.jana.indra.mā.stena.īśata./ RvKh_5,11.3 upa.vo.nara.emasi.sūktena.vacasā.vayam.bhadreṇa.vacasā.vayam./ cano.dadhiṣva.no.gira.na.riṣyema.kadācana.//34 RvKh_5,11.4 yas.sabheyo.vidathyas.sutvā.yajvā.ca.pūruṣaḥ./ sūryam.camū.riśādasam.tad.devāḥ.prāg.akalpayan./ RvKh_5,12.1 yo.jāmyāḥ.praty.amadad.yas.sakhāyan.ninitsati./ jyeṣṭho.yad.apracetās.tad.āhur.adharāg.iti./ RvKh_5,12.2 yad.bhadrasya.puruṣasya.putro.bhavati.dādhṛṣiḥ./ tad.vipro.abravīd.udag.gandharvaḥ.kāmyam.vacaḥ./ RvKh_5,12.3 yaś.ca.paṇis.abhujiṣyo.yaś.ca.revān.adāśuriḥ./ dhīrāṇām.śaśvatām.aham.tad.apāg.iti.śuśrava./ RvKh_5,12.4 ye.ca.deva.ayajanta.atho.ye.ca.parādaduḥ./ sūryo.divam.iva.gatvāya.maghāvāno.virapsate.//35(p.157) RvKh_5,12.5 yo.anākta.akṣyo.anabhyakto.maṇivo.ahiraṇyavataḥ./ abrahma.abrahmaṇas.putras.to.ta.kalpeṣu.sammitā./ RvKh_5,13.1 ya.ākta.akṣyas.svabhyaktas.sumaṇis.suhiraṇyavataḥ./ subrahmā.brahmaṇas.putras.to.tā.kalpeṣu.sammitā./ RvKh_5,13.2 aprapāṇā.ca.veśantā.revām.apracatiś.cayaḥ./ ayabhyā.kanyā.kalyāṇi.tvo.tā.kalpeṣu.sammitā./ RvKh_5,13.3 suprapāṇa.ca.veśantā.revām.supracatiś.cayaḥ./ suyabhyā.kanyā.kalyāṇi.tvo.tā.kalpeṣu.sammitā./ RvKh_5,13.4 parivṛktā.ca.mahiṣī.svastyā.ca.yudhim.gamaḥ./ śvāśur.aśva.āyāmī.tvo.tā.kalpeṣu.sammitā./ RvKh_5,13.5 vāvātā.ca.mahiṣvaṇisthā.ca.yudhim.gamaḥ./ anāśur.aśva.āyāmī.tvo.tā.kalpeṣu.sammitā.//36(p.158) RvKh_5,13.6 yad.indrādo.daśa.rājñe.mānuṣam.vigāhathāḥ./ virūpas.sarvasmā.āsīt.sadṛg.akṣāya.vañcate./ RvKh_5,14.1 tvam.viṣa.akṣam.maghavan.naṃram.paryākaror.abhi./ tvam.rauhiṇam.vyāsyam.tvam.vṛtrasya.abhinat.śiraḥ./ RvKh_5,14.2 yaḥ.parvatān.vyadadhād.yo.apo.vyagāhathāḥ./ yo.vṛtram.vṛtrahann.ahan.tasmā.indra.namo.astu.te./ RvKh_5,14.3 praṣṭim.dhāvantam.haryor.auccaiśśravasam.abravam./ svasty.aśva.jaitrāya.indram.āvahato.ratham./ RvKh_5,14.4 yatvā.śvetā.uccaiśśravasam.haryor.yuñjanti.dakṣiṇam./ mūrdhānam.aśvam.devānām.bibhrad.indram.mahīyate.//37 RvKh_5,14.5 etā.aśvā.āplavante./ pratīpam.prātisatvanam./ tāsām.ekā.hariklikā./ hariklike.kim.icchasi./(p.159) RvKh_5,15.1 sādhum.putram.hiraṇyayam./ kva.aha.tam.parāsyaḥ./ yatra.amūs.tisraś.śiṃśapāḥ./ pari.trayaḥ.pṛdākavaḥ./ RvKh_5,15.2 śṛṅgam.dhamanta.āsate./ ayam.vahāte.avahi./ sa.ittha.kam.sa.eva.kam./ saghā.gha.te.saghā.gha.me./ RvKh_5,15.3 gomī.gha.giminīr.abhi./ pumān.bhūmne.ninitsasi./ balbab.atho.iti./ balbabo.atho.iti./ RvKh_5,15.4 ajakorakovikā./ aśvasya.vāro.goś.śaphaḥ./ keśinī.śyenī.enīva./ anāmayā.upajihvikā.//38 RvKh_5,15.5 ko.amba.hulam.ayuni./ ko.arjunyāḥ.payaḥ./ ko.asiknyāḥ.payaḥ./ etam.pṛccha.kuham.pṛccha./ RvKh_5,15.6 kuhā.kam.pakvakam.pṛccha./ ya.āyanti.śvabhiṣ.kubhiḥ./ abjantaḥ.kubhāyavaḥ./ āmanako.manasthakaḥ./ RvKh_5,15.7 devattaḥ.prati.jūryaḥ./ pinaṣṭi.partikā.haviḥ./ pra.budbudo.mathāyati./ śuṅga.utpata./ RvKh_5,15.8 irā.ca.indram.amandata./ iyann.iyann.iti./ RvKh_5,15.9 atho.iyann.iti./ atho.jyāyastaro.bhuvat./ iyam.yakā.salākakā./ āminoti.nibhajyate.//39 RvKh_5,15.10 tasyā.anunibhañjanam./ varuṇo.yāti.babhrubhiḥ./ śatam.babhror.abhīśubhiḥ./ śatam.kaśā.hiraṇyayīḥ./ RvKh_5,15.11 śatam.rathā.hiraṇyayāḥ./ āhakaluś.śavartakaḥ./ āyavanena.tejanī./ śaphena.pīva.ohate./ RvKh_5,15.12 vaniṣṭhunā.upanṛtyati./ imam.mahyam.adur.iti./ te.vṛṣkās.saha.tiṣṭhanti./ pākavaliś.śakavaliḥ./ RvKh_5,15.13 aśvattaḥ.khadiro.dhavaḥ./ araduḥ.paramaś.śaye./ hata.iva.pāpa.pūruṣaḥ./ adoham.it.piyūṣakam./ RvKh_5,15.14 dvam.ca.hastino.dṛtī./ adhyardham.ca.parasvataḥ./ ād.alābukam.ekakam./ alābukam.nikhātakam.//40 RvKh_5,15.15 karkariko.nikhātakaḥ./ tad.vāta.unmathāyati./ kulāyam.karavān.iti./ ugram.valṣad.ātatam./ RvKh_5,15.16 na.valṣad.anātatam./ ka.eṣām.karkarim.likhat./ ka.eṣām.dundubhim.hanat./ yad.īm.hanat.katham.hanat./ RvKh_5,15.17 dailīm.hanat.katham.hanat./ pary.ākaram.punaḥ.punaḥ.//41(p.160) RvKh_5,15.18 vitatau.kiraṇau.dvau.tāv.āpinaṣṭi.pūruṣaḥ./ na.vai.kumāri.tat.tathā.yathā.kumāri.manyase./ RvKh_5,16.1 mātuṣ.ṭe.kiraṇau.dvau.nīvītaḥ.puruṣād.ṛte./ na.vai.kumāri.tad.tathā.yathā.kumāri.manyase./ RvKh_5,16.2 nigṛhya.karṇakau.dvau.nirāyacchasi.madhyamam./ na.vai.kumāri.tat.tathā.yathā.kumāri.manyase./ RvKh_5,16.3 uttānāyai.śayanāyai.tiṣṭhann.eva.avagūhasi./ na.vai.kumāri.tat.tathā.yathā.kumāri.manyase./ RvKh_5,16.4 ślakṣṇāvām.ślakṣṇikāyām.ślakṣṇam.eva.avagūhasi./ na.vai.kumāri.tat.tathā.yathā.kumāri.manyase./ RvKh_5,16.5 ava.ślakṣṇam.avabhraśad.antar.lomavatī.hrade./ na.vai.kumāri.tat.tathā.yathā.kumāri.manyase.//42(p.162) RvKh_5,16.6 iha.ittha.prāg.apāg.udag.adharāg.arālā.udabhartsata./iha.ittha.prāg.apāg.udag.adharāg.vatsāḥ.pruṣanta.āsate./iha.ittha.prāg.apāg.udag.adharāk.sthālīpāo.vilīyate./iha.ittha.prāg.apāg.udag.adharāk.silī.puccho.vilīyate.// bhug.ity.abhigataḥ./ śar.ity.abhiṣṭhitaḥ./ phal.ity.apakrāntaḥ./ RvKh_5,18.1 vi.ime.devā.akransata.adhvaryoḥ.kṣipram.pracara./ suśastir.id.gavām.asy.ati.prakhidaso.mahat.//43(p.163) RvKh_5,19.1 ādityā.ha.jaritar.aṅgirobhyo.dakṣiṇām.anayan./ tām.ha.jaritar.na.praty.āyan.tām.u.ha.jaritaḥ.pratyāyan./ RvKh_5,20.1 tām.ha.jaritar.na.praty.agṛbhṇan.tām.u.ha.jaritaḥ.pratyagṛbhṇan./ ahā.neta.sann.avicetanāni.jajñā.neta.sann.apurogavāsaḥ./ RvKh_5,20.2 uta.śveta.āśupatvā.uto.padyābhir.javiṣṭhaḥ./ uta.īm.āśu.mānam.piparti./ RvKh_5,20.3 ādityā.rudrā.vasavas.tv.eḍate.idam.rādhaḥ.prati.gṛbhṇīhy.aṅgiraḥ./ idam.rādho.bṛhat.pṛthu.devā.dadātv.ā.varam./ RvKh_5,20.4 tad.vo.astu.sucetanam.yuṣme.astu.dive.dive./ praty.eva.gṛbhāyata.//44 RvKh_5,20.5 tvam.indra.śarmann.ariṇā.havyam.parāvatebhyaḥ./ viprāya.stuvate.vasu.ṛjur.it.śravase.vahaḥ./ RvKh_5,21.1 tvam.indra.kapotāya.chinna.pakṣāya.vañcate./ śyāmākam.pakvam.viruja.vār.asmā.akṛṇor.bahu./ RvKh_5,21.2 āraṅgaro.vāvadīti.tredhā.baddho.varaty.ayāḥ./ irām.u.ha.praśaṃsaty.anirām.apasedhata.//45(p.164) RvKh_5,21.3 yad.asyā.aṃhu.bhedyāḥ.pṛthu.sthūram.upātasat./ muṣkā.id.asyā.ejato.gośaphe.śakulāv.iva./ RvKh_5,22.1 yadā.sthūreṇa.pasasā.aṇū.muṣkā.upāvadhīt./ viṣvañcāv.asya.ardatassikatāsv.iva.gardabhau./ RvKh_5,22.2 yad.alpikā.svalpikā.karkandhukā.iva.pacyate./ vāsantikam.iva.tejanam.yabhyamānā.vinamyate./ RvKh_5,22.3 yad.devāso.lalābukam.praviṣṭīminam.āviṣuḥ./ sakthnā.te.dṛśyate.nārī.satyasya.akṣī.bhāgo.yathā.//46 RvKh_5,22.4 mahānagny.upabrūte.śvasyā.veśitam.pasaḥ./ īdṛk.phalasya.vṛkṣasya.śūrpam.śūrpam.bhajemahi./ RvKh_5,22.5 mahānagny.adṛptam.hi.so.krandad.astam.āsadat./ saknu.kāmanā.bhuva.maśakam.sakthy.udyatam./ RvKh_5,22.6 mahānagny.ulūkhalam.atikrāmanty.abravīt./ yathā.eva.te.vanaspate.pighnanti.tathā.eva.me./ RvKh_5,22.7 mahānagnī.kṛkavākum.śamyayā.paridhāvati./ idam.na.vidma.tejanam.śīrṣṇā.bhavati.dhānikā./ RvKh_5,22.8 mahānagnī.mahāgaṅgan.dhāvantam.anudhāvati./ imās.tad.asya.gā.rakṣa.yabha.mām.addhy.odanam./ RvKh_5,22.9 mahān.vai.bhadro.bilvo.mahān.pakva.udumbaraḥ./ mahān.abhijñu.bādhate.mahatas.sādhu.khodanam./ RvKh_5,22.10 kapṛn.naraḥ.kapṛtham.uddadhātana.codayata.khudata.vāja.sātaye./ niṣṭigryaḥ.putram.ācyāvaya.ūtaya.indram.sabādha.iha.soma.pītaye./ RvKh_5,22.11 yad.dha.prācīr.ajaganta.uro.maṇḍūra.dhāṇikīḥ./ hatā.indrasya.śatravas.sarve.budbudayāśavaḥ./ RvKh_5,22.12 dadhikrāvṇo.akāriṣan.jiṣṇor.aśvasya.vājinaḥ./ surabhi.no.mukhā.karat.pra.ṇa.āyūṃṣi.tāriṣat.//47(p.165) RvKh_5,22.13 (ṣaṃhitā.araṇyam) [3.1]: uditas.śukriyan.dadhe.tad.aham.ātmani.dadhe./ anu.mām.aitv.indriyam.mayi.śrīr.mayi.yaśaḥ./ [3.2]: sarvasya.prāṇas.sabala.uttiṣṭhāmy.anu.mā.āśīr.uttiṣṭhatv.anu.mā.yantu.devatāḥ./ adabdham.cakṣur.iṣiram.manas.sūryo.jyotiṣām.śreṣṭho.dīkṣe.mā.mā.hiṃsīḥ.. [3.3]: tac.cakṣur.deva.hitam.śukram.uccarat./ paśyema.śaradas.śatam.jīvema.śaradas.śatam.// [3.4]: agne.iḍā.nama.iḍā.nama.ṛṣibhyo.mantrakṛdbhyo.mantra.pātibhyo.namo.vo.asu.devebhyaḥ./ śivā.naś.śaṃtamā.bhava.sumṛḍīkā.sarasvatī./ mā.te.vyoma.saṃdṛśi./ bhadram.karṇe.(p.167)bhiḥ.|.ṛk./ śam.na.indrāgnī.ṛk./ stuṣe.janam./ ṛk.kayā.naś.citraḥ./ kas.tvā.satyo.madānām./ abhī.ṣu.naḥ./ syonā.pṛthivī.bhava./ sapratha.iti.śāntiś.śāntiś.śāntiḥ.// ity.ṛgvede.saṃhitā.araṇye.tṛtīyo.adhyāyaḥ./ iti.śrī.ṛgvede.śākalake.śākhāyām.daśama.maṇḍale.ṛgveda.khila.sahitas.saṃhitā.araṇya.sahitaś.ca.sampūrṇam.samāptam./ om.namo.brahmaṇe.namo.astv.agnaye.namaḥ.pṛthivyai.nama.oṣadhībhyaḥ./ namo.vāce.namo.vācaspataye.namo.viṣṇave.bṛhate.kṛṇomi.ity.etāsām.eva.devatānām.sārṣṭikām.sāyujyam.salokatām.āpnoti.ya.evam.vidvān.svādhyāyam.adhīte.// om.ananta.śākhā.kalpāya.bhogya.mokṣa.phalāya.ca./ brahmaṇā.āsevimānāya.veda.vṛkṣāya.vai.namaḥ.// sam51bhā.śu.ti.13.likhitam.// bhaṭṭa.bhīma.svāmino.rāmisvāminaḥ.putraś.śavalasvāminaḥ.pautras.sampādyatam.samāptam./ śubham.astu.//(p.168) khila-khila sūkta.ante.kṛṇāny.agnāv.araṇye.vā.udake.apivā./ yat.stṛṇair.adhyayanam.tad.adhītam.stṛṇāni.bhava.te.bhava.// KhKh_1.1 vāpī.kūpa.taḍāgānām.samudram.gaccha.svāhā.agnim.gaccha.svāhā.//(p.169) viśva.īśvara.virūpa.akṣa.viśva.rūpa.sadāśiva./ śaraṇam.bhava.bhūta.īśa.karuṇā.kara.śaṃkara./ KhKh_2.1 hara.śambho.mahā.deva.viśva.īśa.amara.vallabha./ śiva.śaṃkara.sarva.ātman.nīla.kantha.namo.astu.te./ KhKh_2.2 mṛtyum.jayāya.rudrāya.nīla.kanthāya.śambhave./ amṛta.īśāya.śarvāya.śrī.mahādevāya.te.namaḥ./ KhKh_2.3 etāni.śiva.nāmāni.yaḥ.paṭhen.niyataḥ.sakṛt./ na.asti.mṛtyu.bhayam.tasya.pāpa.roga.ādi.kiṃcana./ KhKh_2.4 yajña.īśa.acyuta.govinda.mādhava.ananta.keśava./ kṛṣṇa.viṣṇo.hṛṣīkeśa.vāsudeva.namo.astu.te./ KhKh_3.1 kṛṣṇāya.gopināthāya.cakriṇe.suravairiṇe./ amṛta.īśāya.gopāya.govindāya.namo.namaḥ./ KhKh_3.2 etāny.anantanāmāni.maṇḍala.ante.sadā.paṭhet./(p.170) yat.stṛṇair.adhyayanam.tad.adhītam.stṛṇāni.bhava.te.bhava./ vāpī.kūpa.taḍāgānām.samudram.gaccha.svāhā./ KhKh_4.1 sūkta.ante.tṛṇāny.agnau./ sita.asite.sarite.yatra.saṃgate.tatra.āplutāso.divam.utpatanti./ ye.vai.tanvān.visṛjanti.dhirās.te.janāso.amṛtatvam.bhajante.// KhKh_5.1 havirhir.eke.svar.itaḥ.sacante.sunvanta.eke.savaneṣu.somān./ śacīr.madanta.uta.dakṣiṇābhir.nej.jihmāyantyo.narakam.patāma.// KhKh_6.1 himasya.tvā.jarāyuṇā.śāle.pari.vyayāmasi./ uta.hrado.hi.no.bhuvo.agnir.dadātu.bheṣajam./ śīta.hrado.hi.no.bhuvo.agnir.dadātu.bheṣajam./ KhKh_7.1 antikām.agnim.ajanayad.durvāraḥ.śiśur.āgamat./ ajāta.putra.pakṣāyā.hṛdayam.mama.dūyate./ KhKh_7.2 vipulam.vanam.bahv.ākāśam.cara.jātavedaḥ.kāmāya./ mām.ca.rakṣa.putrāṃś.ca.śaraṇam.abhūt.tava./ KhKh_7.3 piṅga.akṣa.lohita.grīva.kṛṣṇa.varṇa.namo.astu.te./ asmān.nibarha.rasyonam.sāgarasya.ūrmayo.yathā./ KhKh_7.4 indraḥ.kṣatram.dadātu.varuṇam.abhiṣiñcatu./ śatravo.nidhanam.yāntu.jayas.tvam.brahma.tejasā./ KhKh_7.5 kalpa.jaṭīm.sarva.bhakṣam.ca.agnim.pratyakṣa.daivatam./ varuṇam.ca.vaśāmy.agre.mama.putrāṃś.ca.rakṣatu.mama.putrāṃś.ca.rakṣatv.om.namaḥ./ KhKh_7.6 sāgram.varṣa.śatam.jīva.piba.khāda.ca.moda.ca./ duhkhitāṃś.ca.dvijāṃś.caiva.prajām.ca.paśu.pālaya./ KhKh_7.7 yāvad.ādityas.tapati.yāvad.bhrājati.candramāḥ./ yāvad.vāyuḥ.plavāyati.tāvaj.jīva.jayā.jaya./ KhKh_7.8 yena.kena.prakāreṇa.ko.vīnām.anujīvati./ pareṣām.upakāra.artham.yaj.jīvati.sa.jīvati./ etām.vaiśvānarīm.sarva.deva.namo.astu.te./ KhKh_7.9 na.cora.bhayam.na.ca.sarpa.bhayam.na.ca.vyāghra.bhayam.na.ca.mṛtyu.bhayam./ yasya.apamṛtyur.na.ca.mṛtyuḥ.sa.sarvam.labhate.sa.sarvam.jayate.// KhKh_7.10