Ṛgveda-Saṃhitā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_Rgveda-edAufrecht.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Barend A. Van Nooten and Gary B. Holland ## Contribution: Detlef Eichler ## Date of this version: 2019-10-03 ## Sources: - Theodor Aufrecht (ed.): Die Hymnen des Rigveda. Mandala I-VI. Bonn 1877. - Theodor Aufrecht (ed.): Die Hymnen des Rigveda. Mandala VII-X. Bonn 1877. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Ṛgveda-Saṃhitā = RV, - the number of the maṇḍala in arabic numerals, - the number of the sūkta in arabic numerals, - the number of the verse in arabic numerals. # Text ṛgveda-saṁhitā maṇḍala 1 agnim īḻe purohitaṁ yajñasya devam ṛtvijam | hotāraṁ ratnadhātamam || RV_1,001.01 agniḥ pūrvebhir ṛṣibhir īḍyo nūtanair uta | sa devām̐ eha vakṣati || RV_1,001.02 agninā rayim aśnavat poṣam eva dive-dive | yaśasaṁ vīravattamam || RV_1,001.03 agne yaṁ yajñam adhvaraṁ viśvataḥ paribhūr asi | sa id deveṣu gacchati || RV_1,001.04 agnir hotā kavikratuḥ satyaś citraśravastamaḥ | devo devebhir ā gamat || RV_1,001.05 yad aṅga dāśuṣe tvam agne bhadraṁ kariṣyasi | tavet tat satyam aṅgiraḥ || RV_1,001.06 upa tvāgne dive-dive doṣāvastar dhiyā vayam | namo bharanta emasi || RV_1,001.07 rājantam adhvarāṇāṁ gopām ṛtasya dīdivim | vardhamānaṁ sve dame || RV_1,001.08 sa naḥ piteva sūnave 'gne sūpāyano bhava | sacasvā naḥ svastaye || RV_1,001.09 vāyav ā yāhi darśateme somā araṁkṛtāḥ | teṣām pāhi śrudhī havam || RV_1,002.01 vāya ukthebhir jarante tvām acchā jaritāraḥ | sutasomā aharvidaḥ || RV_1,002.02 vāyo tava prapṛñcatī dhenā jigāti dāśuṣe | urūcī somapītaye || RV_1,002.03 indravāyū ime sutā upa prayobhir ā gatam | indavo vām uśanti hi || RV_1,002.04 vāyav indraś ca cetathaḥ sutānāṁ vājinīvasū | tāv ā yātam upa dravat || RV_1,002.05 vāyav indraś ca sunvata ā yātam upa niṣkṛtam | makṣv i1tthā dhiyā narā || RV_1,002.06 mitraṁ huve pūtadakṣaṁ varuṇaṁ ca riśādasam | dhiyaṁ ghṛtācīṁ sādhantā || RV_1,002.07 ṛtena mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā | kratum bṛhantam āśāthe || RV_1,002.08 kavī no mitrāvaruṇā tuvijātā urukṣayā | dakṣaṁ dadhāte apasam || RV_1,002.09 aśvinā yajvarīr iṣo dravatpāṇī śubhas patī | purubhujā canasyatam || RV_1,003.01 aśvinā purudaṁsasā narā śavīrayā dhiyā | dhiṣṇyā vanataṁ giraḥ || RV_1,003.02 dasrā yuvākavaḥ sutā nāsatyā vṛktabarhiṣaḥ | ā yātaṁ rudravartanī || RV_1,003.03 indrā yāhi citrabhāno sutā ime tvāyavaḥ | aṇvībhis tanā pūtāsaḥ || RV_1,003.04 indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ | upa brahmāṇi vāghataḥ || RV_1,003.05 indrā yāhi tūtujāna upa brahmāṇi harivaḥ | sute dadhiṣva naś canaḥ || RV_1,003.06 omāsaś carṣaṇīdhṛto viśve devāsa ā gata | dāśvāṁso dāśuṣaḥ sutam || RV_1,003.07 viśve devāso apturaḥ sutam ā ganta tūrṇayaḥ | usrā iva svasarāṇi || RV_1,003.08 viśve devāso asridha ehimāyāso adruhaḥ | medhaṁ juṣanta vahnayaḥ || RV_1,003.09 pāvakā naḥ sarasvatī vājebhir vājinīvatī | yajñaṁ vaṣṭu dhiyāvasuḥ || RV_1,003.10 codayitrī sūnṛtānāṁ cetantī sumatīnām | yajñaṁ dadhe sarasvatī || RV_1,003.11 maho arṇaḥ sarasvatī pra cetayati ketunā | dhiyo viśvā vi rājati || RV_1,003.12 surūpakṛtnum ūtaye sudughām iva goduhe | juhūmasi dyavi-dyavi || RV_1,004.01 upa naḥ savanā gahi somasya somapāḥ piba | godā id revato madaḥ || RV_1,004.02 athā te antamānāṁ vidyāma sumatīnām | mā no ati khya ā gahi || RV_1,004.03 parehi vigram astṛtam indram pṛcchā vipaścitam | yas te sakhibhya ā varam || RV_1,004.04 uta bruvantu no nido nir anyataś cid ārata | dadhānā indra id duvaḥ || RV_1,004.05 uta naḥ subhagām̐ arir voceyur dasma kṛṣṭayaḥ | syāmed indrasya śarmaṇi || RV_1,004.06 em āśum āśave bhara yajñaśriyaṁ nṛmādanam | patayan mandayatsakham || RV_1,004.07 asya pītvā śatakrato ghano vṛtrāṇām abhavaḥ | prāvo vājeṣu vājinam || RV_1,004.08 taṁ tvā vājeṣu vājinaṁ vājayāmaḥ śatakrato | dhanānām indra sātaye || RV_1,004.09 yo rāyo3 'vanir mahān supāraḥ sunvataḥ sakhā | tasmā indrāya gāyata || RV_1,004.10 ā tv etā ni ṣīdatendram abhi pra gāyata | sakhāyaḥ stomavāhasaḥ || RV_1,005.01 purūtamam purūṇām īśānaṁ vāryāṇām | indraṁ some sacā sute || RV_1,005.02 sa ghā no yoga ā bhuvat sa rāye sa puraṁdhyām | gamad vājebhir ā sa naḥ || RV_1,005.03 yasya saṁsthe na vṛṇvate harī samatsu śatravaḥ | tasmā indrāya gāyata || RV_1,005.04 sutapāvne sutā ime śucayo yanti vītaye | somāso dadhyāśiraḥ || RV_1,005.05 tvaṁ sutasya pītaye sadyo vṛddho ajāyathāḥ | indra jyaiṣṭhyāya sukrato || RV_1,005.06 ā tvā viśantv āśavaḥ somāsa indra girvaṇaḥ | śaṁ te santu pracetase || RV_1,005.07 tvāṁ stomā avīvṛdhan tvām ukthā śatakrato | tvāṁ vardhantu no giraḥ || RV_1,005.08 akṣitotiḥ saned imaṁ vājam indraḥ sahasriṇam | yasmin viśvāni pauṁsyā || RV_1,005.09 mā no martā abhi druhan tanūnām indra girvaṇaḥ | īśāno yavayā vadham || RV_1,005.10 yuñjanti bradhnam aruṣaṁ carantam pari tasthuṣaḥ | rocante rocanā divi || RV_1,006.01 yuñjanty asya kāmyā harī vipakṣasā rathe | śoṇā dhṛṣṇū nṛvāhasā || RV_1,006.02 ketuṁ kṛṇvann aketave peśo maryā apeśase | sam uṣadbhir ajāyathāḥ || RV_1,006.03 ād aha svadhām anu punar garbhatvam erire | dadhānā nāma yajñiyam || RV_1,006.04 vīḻu cid ārujatnubhir guhā cid indra vahnibhiḥ | avinda usriyā anu || RV_1,006.05 devayanto yathā matim acchā vidadvasuṁ giraḥ | mahām anūṣata śrutam || RV_1,006.06 indreṇa saṁ hi dṛkṣase saṁjagmāno abibhyuṣā | mandū samānavarcasā || RV_1,006.07 anavadyair abhidyubhir makhaḥ sahasvad arcati | gaṇair indrasya kāmyaiḥ || RV_1,006.08 ataḥ parijmann ā gahi divo vā rocanād adhi | sam asminn ṛñjate giraḥ || RV_1,006.09 ito vā sātim īmahe divo vā pārthivād adhi | indram maho vā rajasaḥ || RV_1,006.10 indram id gāthino bṛhad indram arkebhir arkiṇaḥ | indraṁ vāṇīr anūṣata || RV_1,007.01 indra id dharyoḥ sacā sammiśla ā vacoyujā | indro vajrī hiraṇyayaḥ || RV_1,007.02 indro dīrghāya cakṣasa ā sūryaṁ rohayad divi | vi gobhir adrim airayat || RV_1,007.03 indra vājeṣu no 'va sahasrapradhaneṣu ca | ugra ugrābhir ūtibhiḥ || RV_1,007.04 indraṁ vayam mahādhana indram arbhe havāmahe | yujaṁ vṛtreṣu vajriṇam || RV_1,007.05 sa no vṛṣann amuṁ caruṁ satrādāvann apā vṛdhi | asmabhyam apratiṣkutaḥ || RV_1,007.06 tuñje-tuñje ya uttare stomā indrasya vajriṇaḥ | na vindhe asya suṣṭutim || RV_1,007.07 vṛṣā yūtheva vaṁsagaḥ kṛṣṭīr iyarty ojasā | īśāno apratiṣkutaḥ || RV_1,007.08 ya ekaś carṣaṇīnāṁ vasūnām irajyati | indraḥ pañca kṣitīnām || RV_1,007.09 indraṁ vo viśvatas pari havāmahe janebhyaḥ | asmākam astu kevalaḥ || RV_1,007.10 endra sānasiṁ rayiṁ sajitvānaṁ sadāsaham | varṣiṣṭham ūtaye bhara || RV_1,008.01 ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai | tvotāso ny arvatā || RV_1,008.02 indra tvotāsa ā vayaṁ vajraṁ ghanā dadīmahi | jayema saṁ yudhi spṛdhaḥ || RV_1,008.03 vayaṁ śūrebhir astṛbhir indra tvayā yujā vayam | sāsahyāma pṛtanyataḥ || RV_1,008.04 mahām̐ indraḥ paraś ca nu mahitvam astu vajriṇe | dyaur na prathinā śavaḥ || RV_1,008.05 samohe vā ya āśata naras tokasya sanitau | viprāso vā dhiyāyavaḥ || RV_1,008.06 yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate | urvīr āpo na kākudaḥ || RV_1,008.07 evā hy asya sūnṛtā virapśī gomatī mahī | pakvā śākhā na dāśuṣe || RV_1,008.08 evā hi te vibhūtaya ūtaya indra māvate | sadyaś cit santi dāśuṣe || RV_1,008.09 evā hy asya kāmyā stoma ukthaṁ ca śaṁsyā | indrāya somapītaye || RV_1,008.10 indrehi matsy andhaso viśvebhiḥ somaparvabhiḥ | mahām̐ abhiṣṭir ojasā || RV_1,009.01 em enaṁ sṛjatā sute mandim indrāya mandine | cakriṁ viśvāni cakraye || RV_1,009.02 matsvā suśipra mandibhiḥ stomebhir viśvacarṣaṇe | sacaiṣu savaneṣv ā || RV_1,009.03 asṛgram indra te giraḥ prati tvām ud ahāsata | ajoṣā vṛṣabham patim || RV_1,009.04 saṁ codaya citram arvāg rādha indra vareṇyam | asad it te vibhu prabhu || RV_1,009.05 asmān su tatra codayendra rāye rabhasvataḥ | tuvidyumna yaśasvataḥ || RV_1,009.06 saṁ gomad indra vājavad asme pṛthu śravo bṛhat | viśvāyur dhehy akṣitam || RV_1,009.07 asme dhehi śravo bṛhad dyumnaṁ sahasrasātamam | indra tā rathinīr iṣaḥ || RV_1,009.08 vasor indraṁ vasupatiṁ gīrbhir gṛṇanta ṛgmiyam | homa gantāram ūtaye || RV_1,009.09 sute-sute nyokase bṛhad bṛhata ed ariḥ | indrāya śūṣam arcati || RV_1,009.10 gāyanti tvā gāyatriṇo 'rcanty arkam arkiṇaḥ | brahmāṇas tvā śatakrata ud vaṁśam iva yemire || RV_1,010.01 yat sānoḥ sānum āruhad bhūry aspaṣṭa kartvam | tad indro arthaṁ cetati yūthena vṛṣṇir ejati || RV_1,010.02 yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā | athā na indra somapā girām upaśrutiṁ cara || RV_1,010.03 ehi stomām̐ abhi svarābhi gṛṇīhy ā ruva | brahma ca no vaso sacendra yajñaṁ ca vardhaya || RV_1,010.04 uktham indrāya śaṁsyaṁ vardhanam puruniṣṣidhe | śakro yathā suteṣu ṇo rāraṇat sakhyeṣu ca || RV_1,010.05 tam it sakhitva īmahe taṁ rāye taṁ suvīrye | sa śakra uta naḥ śakad indro vasu dayamānaḥ || RV_1,010.06 suvivṛtaṁ sunirajam indra tvādātam id yaśaḥ | gavām apa vrajaṁ vṛdhi kṛṇuṣva rādho adrivaḥ || RV_1,010.07 nahi tvā rodasī ubhe ṛghāyamāṇam invataḥ | jeṣaḥ svarvatīr apaḥ saṁ gā asmabhyaṁ dhūnuhi || RV_1,010.08 āśrutkarṇa śrudhī havaṁ nū cid dadhiṣva me giraḥ | indra stomam imam mama kṛṣvā yujaś cid antaram || RV_1,010.09 vidmā hi tvā vṛṣantamaṁ vājeṣu havanaśrutam | vṛṣantamasya hūmaha ūtiṁ sahasrasātamām || RV_1,010.10 ā tū na indra kauśika mandasānaḥ sutam piba | navyam āyuḥ pra sū tira kṛdhī sahasrasām ṛṣim || RV_1,010.11 pari tvā girvaṇo gira imā bhavantu viśvataḥ | vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ || RV_1,010.12 indraṁ viśvā avīvṛdhan samudravyacasaṁ giraḥ | rathītamaṁ rathīnāṁ vājānāṁ satpatim patim || RV_1,011.01 sakhye ta indra vājino mā bhema śavasas pate | tvām abhi pra ṇonumo jetāram aparājitam || RV_1,011.02 pūrvīr indrasya rātayo na vi dasyanty ūtayaḥ | yadī vājasya gomataḥ stotṛbhyo maṁhate magham || RV_1,011.03 purām bhindur yuvā kavir amitaujā ajāyata | indro viśvasya karmaṇo dhartā vajrī puruṣṭutaḥ || RV_1,011.04 tvaṁ valasya gomato 'pāvar adrivo bilam | tvāṁ devā abibhyuṣas tujyamānāsa āviṣuḥ || RV_1,011.05 tavāhaṁ śūra rātibhiḥ praty āyaṁ sindhum āvadan | upātiṣṭhanta girvaṇo viduṣ ṭe tasya kāravaḥ || RV_1,011.06 māyābhir indra māyinaṁ tvaṁ śuṣṇam avātiraḥ | viduṣ ṭe tasya medhirās teṣāṁ śravāṁsy ut tira || RV_1,011.07 indram īśānam ojasābhi stomā anūṣata | sahasraṁ yasya rātaya uta vā santi bhūyasīḥ || RV_1,011.08 agniṁ dūtaṁ vṛṇīmahe hotāraṁ viśvavedasam | asya yajñasya sukratum || RV_1,012.01 agnim-agniṁ havīmabhiḥ sadā havanta viśpatim | havyavāham purupriyam || RV_1,012.02 agne devām̐ ihā vaha jajñāno vṛktabarhiṣe | asi hotā na īḍyaḥ || RV_1,012.03 tām̐ uśato vi bodhaya yad agne yāsi dūtyam | devair ā satsi barhiṣi || RV_1,012.04 ghṛtāhavana dīdivaḥ prati ṣma riṣato daha | agne tvaṁ rakṣasvinaḥ || RV_1,012.05 agnināgniḥ sam idhyate kavir gṛhapatir yuvā | havyavāḍ juhvāsyaḥ || RV_1,012.06 kavim agnim upa stuhi satyadharmāṇam adhvare | devam amīvacātanam || RV_1,012.07 yas tvām agne haviṣpatir dūtaṁ deva saparyati | tasya sma prāvitā bhava || RV_1,012.08 yo agniṁ devavītaye haviṣmām̐ āvivāsati | tasmai pāvaka mṛḻaya || RV_1,012.09 sa naḥ pāvaka dīdivo 'gne devām̐ ihā vaha | upa yajñaṁ haviś ca naḥ || RV_1,012.10 sa naḥ stavāna ā bhara gāyatreṇa navīyasā | rayiṁ vīravatīm iṣam || RV_1,012.11 agne śukreṇa śociṣā viśvābhir devahūtibhiḥ | imaṁ stomaṁ juṣasva naḥ || RV_1,012.12 susamiddho na ā vaha devām̐ agne haviṣmate | hotaḥ pāvaka yakṣi ca || RV_1,013.01 madhumantaṁ tanūnapād yajñaṁ deveṣu naḥ kave | adyā kṛṇuhi vītaye || RV_1,013.02 narāśaṁsam iha priyam asmin yajña upa hvaye | madhujihvaṁ haviṣkṛtam || RV_1,013.03 agne sukhatame rathe devām̐ īḻita ā vaha | asi hotā manurhitaḥ || RV_1,013.04 stṛṇīta barhir ānuṣag ghṛtapṛṣṭham manīṣiṇaḥ | yatrāmṛtasya cakṣaṇam || RV_1,013.05 vi śrayantām ṛtāvṛdho dvāro devīr asaścataḥ | adyā nūnaṁ ca yaṣṭave || RV_1,013.06 naktoṣāsā supeśasāsmin yajña upa hvaye | idaṁ no barhir āsade || RV_1,013.07 tā sujihvā upa hvaye hotārā daivyā kavī | yajñaṁ no yakṣatām imam || RV_1,013.08 iḻā sarasvatī mahī tisro devīr mayobhuvaḥ | barhiḥ sīdantv asridhaḥ || RV_1,013.09 iha tvaṣṭāram agriyaṁ viśvarūpam upa hvaye | asmākam astu kevalaḥ || RV_1,013.10 ava sṛjā vanaspate deva devebhyo haviḥ | pra dātur astu cetanam || RV_1,013.11 svāhā yajñaṁ kṛṇotanendrāya yajvano gṛhe | tatra devām̐ upa hvaye || RV_1,013.12 aibhir agne duvo giro viśvebhiḥ somapītaye | devebhir yāhi yakṣi ca || RV_1,014.01 ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ | devebhir agna ā gahi || RV_1,014.02 indravāyū bṛhaspatim mitrāgnim pūṣaṇam bhagam | ādityān mārutaṁ gaṇam || RV_1,014.03 pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ | drapsā madhvaś camūṣadaḥ || RV_1,014.04 īḻate tvām avasyavaḥ kaṇvāso vṛktabarhiṣaḥ | haviṣmanto araṁkṛtaḥ || RV_1,014.05 ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ | ā devān somapītaye || RV_1,014.06 tān yajatrām̐ ṛtāvṛdho 'gne patnīvatas kṛdhi | madhvaḥ sujihva pāyaya || RV_1,014.07 ye yajatrā ya īḍyās te te pibantu jihvayā | madhor agne vaṣaṭkṛti || RV_1,014.08 ākīṁ sūryasya rocanād viśvān devām̐ uṣarbudhaḥ | vipro hoteha vakṣati || RV_1,014.09 viśvebhiḥ somyam madhv agna indreṇa vāyunā | pibā mitrasya dhāmabhiḥ || RV_1,014.10 tvaṁ hotā manurhito 'gne yajñeṣu sīdasi | semaṁ no adhvaraṁ yaja || RV_1,014.11 yukṣvā hy aruṣī rathe harito deva rohitaḥ | tābhir devām̐ ihā vaha || RV_1,014.12 indra somam piba ṛtunā tvā viśantv indavaḥ | matsarāsas tadokasaḥ || RV_1,015.01 marutaḥ pibata ṛtunā potrād yajñam punītana | yūyaṁ hi ṣṭhā sudānavaḥ || RV_1,015.02 abhi yajñaṁ gṛṇīhi no gnāvo neṣṭaḥ piba ṛtunā | tvaṁ hi ratnadhā asi || RV_1,015.03 agne devām̐ ihā vaha sādayā yoniṣu triṣu | pari bhūṣa piba ṛtunā || RV_1,015.04 brāhmaṇād indra rādhasaḥ pibā somam ṛtūm̐r anu | taved dhi sakhyam astṛtam || RV_1,015.05 yuvaṁ dakṣaṁ dhṛtavrata mitrāvaruṇa dūḻabham | ṛtunā yajñam āśāthe || RV_1,015.06 draviṇodā draviṇaso grāvahastāso adhvare | yajñeṣu devam īḻate || RV_1,015.07 draviṇodā dadātu no vasūni yāni śṛṇvire | deveṣu tā vanāmahe || RV_1,015.08 draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata | neṣṭrād ṛtubhir iṣyata || RV_1,015.09 yat tvā turīyam ṛtubhir draviṇodo yajāmahe | adha smā no dadir bhava || RV_1,015.10 aśvinā pibatam madhu dīdyagnī śucivratā | ṛtunā yajñavāhasā || RV_1,015.11 gārhapatyena santya ṛtunā yajñanīr asi | devān devayate yaja || RV_1,015.12 ā tvā vahantu harayo vṛṣaṇaṁ somapītaye | indra tvā sūracakṣasaḥ || RV_1,016.01 imā dhānā ghṛtasnuvo harī ihopa vakṣataḥ | indraṁ sukhatame rathe || RV_1,016.02 indram prātar havāmaha indram prayaty adhvare | indraṁ somasya pītaye || RV_1,016.03 upa naḥ sutam ā gahi haribhir indra keśibhiḥ | sute hi tvā havāmahe || RV_1,016.04 semaṁ naḥ stomam ā gahy upedaṁ savanaṁ sutam | gauro na tṛṣitaḥ piba || RV_1,016.05 ime somāsa indavaḥ sutāso adhi barhiṣi | tām̐ indra sahase piba || RV_1,016.06 ayaṁ te stomo agriyo hṛdispṛg astu śaṁtamaḥ | athā somaṁ sutam piba || RV_1,016.07 viśvam it savanaṁ sutam indro madāya gacchati | vṛtrahā somapītaye || RV_1,016.08 semaṁ naḥ kāmam ā pṛṇa gobhir aśvaiḥ śatakrato | stavāma tvā svādhyaḥ || RV_1,016.09 indrāvaruṇayor ahaṁ samrājor ava ā vṛṇe | tā no mṛḻāta īdṛśe || RV_1,017.01 gantārā hi stho 'vase havaṁ viprasya māvataḥ | dhartārā carṣaṇīnām || RV_1,017.02 anukāmaṁ tarpayethām indrāvaruṇa rāya ā | tā vāṁ nediṣṭham īmahe || RV_1,017.03 yuvāku hi śacīnāṁ yuvāku sumatīnām | bhūyāma vājadāvnām || RV_1,017.04 indraḥ sahasradāvnāṁ varuṇaḥ śaṁsyānām | kratur bhavaty ukthyaḥ || RV_1,017.05 tayor id avasā vayaṁ sanema ni ca dhīmahi | syād uta prarecanam || RV_1,017.06 indrāvaruṇa vām ahaṁ huve citrāya rādhase | asmān su jigyuṣas kṛtam || RV_1,017.07 indrāvaruṇa nū nu vāṁ siṣāsantīṣu dhīṣv ā | asmabhyaṁ śarma yacchatam || RV_1,017.08 pra vām aśnotu suṣṭutir indrāvaruṇa yāṁ huve | yām ṛdhāthe sadhastutim || RV_1,017.09 somānaṁ svaraṇaṁ kṛṇuhi brahmaṇas pate | kakṣīvantaṁ ya auśijaḥ || RV_1,018.01 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ | sa naḥ siṣaktu yas turaḥ || RV_1,018.02 mā naḥ śaṁso araruṣo dhūrtiḥ praṇaṅ martyasya | rakṣā ṇo brahmaṇas pate || RV_1,018.03 sa ghā vīro na riṣyati yam indro brahmaṇas patiḥ | somo hinoti martyam || RV_1,018.04 tvaṁ tam brahmaṇas pate soma indraś ca martyam | dakṣiṇā pātv aṁhasaḥ || RV_1,018.05 sadasas patim adbhutam priyam indrasya kāmyam | sanim medhām ayāsiṣam || RV_1,018.06 yasmād ṛte na sidhyati yajño vipaścitaś cana | sa dhīnāṁ yogam invati || RV_1,018.07 ād ṛdhnoti haviṣkṛtim prāñcaṁ kṛṇoty adhvaram | hotrā deveṣu gacchati || RV_1,018.08 narāśaṁsaṁ sudhṛṣṭamam apaśyaṁ saprathastamam | divo na sadmamakhasam || RV_1,018.09 prati tyaṁ cārum adhvaraṁ gopīthāya pra hūyase | marudbhir agna ā gahi || RV_1,019.01 nahi devo na martyo mahas tava kratum paraḥ | marudbhir agna ā gahi || RV_1,019.02 ye maho rajaso vidur viśve devāso adruhaḥ | marudbhir agna ā gahi || RV_1,019.03 ya ugrā arkam ānṛcur anādhṛṣṭāsa ojasā | marudbhir agna ā gahi || RV_1,019.04 ye śubhrā ghoravarpasaḥ sukṣatrāso riśādasaḥ | marudbhir agna ā gahi || RV_1,019.05 ye nākasyādhi rocane divi devāsa āsate | marudbhir agna ā gahi || RV_1,019.06 ya īṅkhayanti parvatān tiraḥ samudram arṇavam | marudbhir agna ā gahi || RV_1,019.07 ā ye tanvanti raśmibhis tiraḥ samudram ojasā | marudbhir agna ā gahi || RV_1,019.08 abhi tvā pūrvapītaye sṛjāmi somyam madhu | marudbhir agna ā gahi || RV_1,019.09 ayaṁ devāya janmane stomo viprebhir āsayā | akāri ratnadhātamaḥ || RV_1,020.01 ya indrāya vacoyujā tatakṣur manasā harī | śamībhir yajñam āśata || RV_1,020.02 takṣan nāsatyābhyām parijmānaṁ sukhaṁ ratham | takṣan dhenuṁ sabardughām || RV_1,020.03 yuvānā pitarā punaḥ satyamantrā ṛjūyavaḥ | ṛbhavo viṣṭy akrata || RV_1,020.04 saṁ vo madāso agmatendreṇa ca marutvatā | ādityebhiś ca rājabhiḥ || RV_1,020.05 uta tyaṁ camasaṁ navaṁ tvaṣṭur devasya niṣkṛtam | akarta caturaḥ punaḥ || RV_1,020.06 te no ratnāni dhattana trir ā sāptāni sunvate | ekam-ekaṁ suśastibhiḥ || RV_1,020.07 adhārayanta vahnayo 'bhajanta sukṛtyayā | bhāgaṁ deveṣu yajñiyam || RV_1,020.08 ihendrāgnī upa hvaye tayor it stomam uśmasi | tā somaṁ somapātamā || RV_1,021.01 tā yajñeṣu pra śaṁsatendrāgnī śumbhatā naraḥ | tā gāyatreṣu gāyata || RV_1,021.02 tā mitrasya praśastaya indrāgnī tā havāmahe | somapā somapītaye || RV_1,021.03 ugrā santā havāmaha upedaṁ savanaṁ sutam | indrāgnī eha gacchatām || RV_1,021.04 tā mahāntā sadaspatī indrāgnī rakṣa ubjatam | aprajāḥ santv atriṇaḥ || RV_1,021.05 tena satyena jāgṛtam adhi pracetune pade | indrāgnī śarma yacchatam || RV_1,021.06 prātaryujā vi bodhayāśvināv eha gacchatām | asya somasya pītaye || RV_1,022.01 yā surathā rathītamobhā devā divispṛśā | aśvinā tā havāmahe || RV_1,022.02 yā vāṁ kaśā madhumaty aśvinā sūnṛtāvatī | tayā yajñam mimikṣatam || RV_1,022.03 nahi vām asti dūrake yatrā rathena gacchathaḥ | aśvinā somino gṛham || RV_1,022.04 hiraṇyapāṇim ūtaye savitāram upa hvaye | sa cettā devatā padam || RV_1,022.05 apāṁ napātam avase savitāram upa stuhi | tasya vratāny uśmasi || RV_1,022.06 vibhaktāraṁ havāmahe vasoś citrasya rādhasaḥ | savitāraṁ nṛcakṣasam || RV_1,022.07 sakhāya ā ni ṣīdata savitā stomyo nu naḥ | dātā rādhāṁsi śumbhati || RV_1,022.08 agne patnīr ihā vaha devānām uśatīr upa | tvaṣṭāraṁ somapītaye || RV_1,022.09 ā gnā agna ihāvase hotrāṁ yaviṣṭha bhāratīm | varūtrīṁ dhiṣaṇāṁ vaha || RV_1,022.10 abhi no devīr avasā mahaḥ śarmaṇā nṛpatnīḥ | acchinnapatrāḥ sacantām || RV_1,022.11 ihendrāṇīm upa hvaye varuṇānīṁ svastaye | agnāyīṁ somapītaye || RV_1,022.12 mahī dyauḥ pṛthivī ca na imaṁ yajñam mimikṣatām | pipṛtāṁ no bharīmabhiḥ || RV_1,022.13 tayor id ghṛtavat payo viprā rihanti dhītibhiḥ | gandharvasya dhruve pade || RV_1,022.14 syonā pṛthivi bhavānṛkṣarā niveśanī | yacchā naḥ śarma saprathaḥ || RV_1,022.15 ato devā avantu no yato viṣṇur vicakrame | pṛthivyāḥ sapta dhāmabhiḥ || RV_1,022.16 idaṁ viṣṇur vi cakrame tredhā ni dadhe padam | samūḻham asya pāṁsure || RV_1,022.17 trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ | ato dharmāṇi dhārayan || RV_1,022.18 viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe | indrasya yujyaḥ sakhā || RV_1,022.19 tad viṣṇoḥ paramam padaṁ sadā paśyanti sūrayaḥ | divīva cakṣur ātatam || RV_1,022.20 tad viprāso vipanyavo jāgṛvāṁsaḥ sam indhate | viṣṇor yat paramam padam || RV_1,022.21 tīvrāḥ somāsa ā gahy āśīrvantaḥ sutā ime | vāyo tān prasthitān piba || RV_1,023.01 ubhā devā divispṛśendravāyū havāmahe | asya somasya pītaye || RV_1,023.02 indravāyū manojuvā viprā havanta ūtaye | sahasrākṣā dhiyas patī || RV_1,023.03 mitraṁ vayaṁ havāmahe varuṇaṁ somapītaye | jajñānā pūtadakṣasā || RV_1,023.04 ṛtena yāv ṛtāvṛdhāv ṛtasya jyotiṣas patī | tā mitrāvaruṇā huve || RV_1,023.05 varuṇaḥ prāvitā bhuvan mitro viśvābhir ūtibhiḥ | karatāṁ naḥ surādhasaḥ || RV_1,023.06 marutvantaṁ havāmaha indram ā somapītaye | sajūr gaṇena tṛmpatu || RV_1,023.07 indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ | viśve mama śrutā havam || RV_1,023.08 hata vṛtraṁ sudānava indreṇa sahasā yujā | mā no duḥśaṁsa īśata || RV_1,023.09 viśvān devān havāmahe marutaḥ somapītaye | ugrā hi pṛśnimātaraḥ || RV_1,023.10 jayatām iva tanyatur marutām eti dhṛṣṇuyā | yac chubhaṁ yāthanā naraḥ || RV_1,023.11 haskārād vidyutas pary ato jātā avantu naḥ | maruto mṛḻayantu naḥ || RV_1,023.12 ā pūṣañ citrabarhiṣam āghṛṇe dharuṇaṁ divaḥ | ājā naṣṭaṁ yathā paśum || RV_1,023.13 pūṣā rājānam āghṛṇir apagūḻhaṁ guhā hitam | avindac citrabarhiṣam || RV_1,023.14 uto sa mahyam indubhiḥ ṣaḍ yuktām̐ anuseṣidhat | gobhir yavaṁ na carkṛṣat || RV_1,023.15 ambayo yanty adhvabhir jāmayo adhvarīyatām | pṛñcatīr madhunā payaḥ || RV_1,023.16 amūr yā upa sūrye yābhir vā sūryaḥ saha | tā no hinvantv adhvaram || RV_1,023.17 apo devīr upa hvaye yatra gāvaḥ pibanti naḥ | sindhubhyaḥ kartvaṁ haviḥ || RV_1,023.18 apsv a1ntar amṛtam apsu bheṣajam apām uta praśastaye | devā bhavata vājinaḥ || RV_1,023.19 apsu me somo abravīd antar viśvāni bheṣajā | agniṁ ca viśvaśambhuvam āpaś ca viśvabheṣajīḥ || RV_1,023.20 āpaḥ pṛṇīta bheṣajaṁ varūthaṁ tanve3 mama | jyok ca sūryaṁ dṛśe || RV_1,023.21 idam āpaḥ pra vahata yat kiṁ ca duritam mayi | yad vāham abhidudroha yad vā śepa utānṛtam || RV_1,023.22 āpo adyānv acāriṣaṁ rasena sam agasmahi | payasvān agna ā gahi tam mā saṁ sṛja varcasā || RV_1,023.23 sam māgne varcasā sṛja sam prajayā sam āyuṣā | vidyur me asya devā indro vidyāt saha ṛṣibhiḥ || RV_1,023.24 kasya nūnaṁ katamasyāmṛtānām manāmahe cāru devasya nāma | ko no mahyā aditaye punar dāt pitaraṁ ca dṛśeyam mātaraṁ ca || RV_1,024.01 agner vayam prathamasyāmṛtānām manāmahe cāru devasya nāma | sa no mahyā aditaye punar dāt pitaraṁ ca dṛśeyam mātaraṁ ca || RV_1,024.02 abhi tvā deva savitar īśānaṁ vāryāṇām | sadāvan bhāgam īmahe || RV_1,024.03 yaś cid dhi ta itthā bhagaḥ śaśamānaḥ purā nidaḥ | adveṣo hastayor dadhe || RV_1,024.04 bhagabhaktasya te vayam ud aśema tavāvasā | mūrdhānaṁ rāya ārabhe || RV_1,024.05 nahi te kṣatraṁ na saho na manyuṁ vayaś canāmī patayanta āpuḥ | nemā āpo animiṣaṁ carantīr na ye vātasya praminanty abhvam || RV_1,024.06 abudhne rājā varuṇo vanasyordhvaṁ stūpaṁ dadate pūtadakṣaḥ | nīcīnāḥ sthur upari budhna eṣām asme antar nihitāḥ ketavaḥ syuḥ || RV_1,024.07 uruṁ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u | apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit || RV_1,024.08 śataṁ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu | bādhasva dūre nirṛtim parācaiḥ kṛtaṁ cid enaḥ pra mumugdhy asmat || RV_1,024.09 amī ya ṛkṣā nihitāsa uccā naktaṁ dadṛśre kuha cid diveyuḥ | adabdhāni varuṇasya vratāni vicākaśac candramā naktam eti || RV_1,024.10 tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ | aheḻamāno varuṇeha bodhy uruśaṁsa mā na āyuḥ pra moṣīḥ || RV_1,024.11 tad in naktaṁ tad divā mahyam āhus tad ayaṁ keto hṛda ā vi caṣṭe | śunaḥśepo yam ahvad gṛbhītaḥ so asmān rājā varuṇo mumoktu || RV_1,024.12 śunaḥśepo hy ahvad gṛbhītas triṣv ādityaṁ drupadeṣu baddhaḥ | avainaṁ rājā varuṇaḥ sasṛjyād vidvām̐ adabdho vi mumoktu pāśān || RV_1,024.13 ava te heḻo varuṇa namobhir ava yajñebhir īmahe havirbhiḥ | kṣayann asmabhyam asura pracetā rājann enāṁsi śiśrathaḥ kṛtāni || RV_1,024.14 ud uttamaṁ varuṇa pāśam asmad avādhamaṁ vi madhyamaṁ śrathāya | athā vayam āditya vrate tavānāgaso aditaye syāma || RV_1,024.15 yac cid dhi te viśo yathā pra deva varuṇa vratam | minīmasi dyavi-dyavi || RV_1,025.01 mā no vadhāya hatnave jihīḻānasya rīradhaḥ | mā hṛṇānasya manyave || RV_1,025.02 vi mṛḻīkāya te mano rathīr aśvaṁ na saṁditam | gīrbhir varuṇa sīmahi || RV_1,025.03 parā hi me vimanyavaḥ patanti vasyaïṣṭaye | vayo na vasatīr upa || RV_1,025.04 kadā kṣatraśriyaṁ naram ā varuṇaṁ karāmahe | mṛḻīkāyorucakṣasam || RV_1,025.05 tad it samānam āśāte venantā na pra yucchataḥ | dhṛtavratāya dāśuṣe || RV_1,025.06 vedā yo vīnām padam antarikṣeṇa patatām | veda nāvaḥ samudriyaḥ || RV_1,025.07 veda māso dhṛtavrato dvādaśa prajāvataḥ | vedā ya upajāyate || RV_1,025.08 veda vātasya vartanim uror ṛṣvasya bṛhataḥ | vedā ye adhyāsate || RV_1,025.09 ni ṣasāda dhṛtavrato varuṇaḥ pastyā3sv ā | sāmrājyāya sukratuḥ || RV_1,025.10 ato viśvāny adbhutā cikitvām̐ abhi paśyati | kṛtāni yā ca kartvā || RV_1,025.11 sa no viśvāhā sukratur ādityaḥ supathā karat | pra ṇa āyūṁṣi tāriṣat || RV_1,025.12 bibhrad drāpiṁ hiraṇyayaṁ varuṇo vasta nirṇijam | pari spaśo ni ṣedire || RV_1,025.13 na yaṁ dipsanti dipsavo na druhvāṇo janānām | na devam abhimātayaḥ || RV_1,025.14 uta yo mānuṣeṣv ā yaśaś cakre asāmy ā | asmākam udareṣv ā || RV_1,025.15 parā me yanti dhītayo gāvo na gavyūtīr anu | icchantīr urucakṣasam || RV_1,025.16 saṁ nu vocāvahai punar yato me madhv ābhṛtam | hoteva kṣadase priyam || RV_1,025.17 darśaṁ nu viśvadarśataṁ darśaṁ ratham adhi kṣami | etā juṣata me giraḥ || RV_1,025.18 imam me varuṇa śrudhī havam adyā ca mṛḻaya | tvām avasyur ā cake || RV_1,025.19 tvaṁ viśvasya medhira divaś ca gmaś ca rājasi | sa yāmani prati śrudhi || RV_1,025.20 ud uttamam mumugdhi no vi pāśam madhyamaṁ cṛta | avādhamāni jīvase || RV_1,025.21 vasiṣvā hi miyedhya vastrāṇy ūrjām pate | semaṁ no adhvaraṁ yaja || RV_1,026.01 ni no hotā vareṇyaḥ sadā yaviṣṭha manmabhiḥ | agne divitmatā vacaḥ || RV_1,026.02 ā hi ṣmā sūnave pitāpir yajaty āpaye | sakhā sakhye vareṇyaḥ || RV_1,026.03 ā no barhī riśādaso varuṇo mitro aryamā | sīdantu manuṣo yathā || RV_1,026.04 pūrvya hotar asya no mandasva sakhyasya ca | imā u ṣu śrudhī giraḥ || RV_1,026.05 yac cid dhi śaśvatā tanā devaṁ-devaṁ yajāmahe | tve id dhūyate haviḥ || RV_1,026.06 priyo no astu viśpatir hotā mandro vareṇyaḥ | priyāḥ svagnayo vayam || RV_1,026.07 svagnayo hi vāryaṁ devāso dadhire ca naḥ | svagnayo manāmahe || RV_1,026.08 athā na ubhayeṣām amṛta martyānām | mithaḥ santu praśastayaḥ || RV_1,026.09 viśvebhir agne agnibhir imaṁ yajñam idaṁ vacaḥ | cano dhāḥ sahaso yaho || RV_1,026.10 aśvaṁ na tvā vāravantaṁ vandadhyā agniṁ namobhiḥ | samrājantam adhvarāṇām || RV_1,027.01 sa ghā naḥ sūnuḥ śavasā pṛthupragāmā suśevaḥ | mīḍhvām̐ asmākam babhūyāt || RV_1,027.02 sa no dūrāc cāsāc ca ni martyād aghāyoḥ | pāhi sadam id viśvāyuḥ || RV_1,027.03 imam ū ṣu tvam asmākaṁ saniṁ gāyatraṁ navyāṁsam | agne deveṣu pra vocaḥ || RV_1,027.04 ā no bhaja parameṣv ā vājeṣu madhyameṣu | śikṣā vasvo antamasya || RV_1,027.05 vibhaktāsi citrabhāno sindhor ūrmā upāka ā | sadyo dāśuṣe kṣarasi || RV_1,027.06 yam agne pṛtsu martyam avā vājeṣu yaṁ junāḥ | sa yantā śaśvatīr iṣaḥ || RV_1,027.07 nakir asya sahantya paryetā kayasya cit | vājo asti śravāyyaḥ || RV_1,027.08 sa vājaṁ viśvacarṣaṇir arvadbhir astu tarutā | viprebhir astu sanitā || RV_1,027.09 jarābodha tad viviḍḍhi viśe-viśe yajñiyāya | stomaṁ rudrāya dṛśīkam || RV_1,027.10 sa no mahām̐ animāno dhūmaketuḥ puruścandraḥ | dhiye vājāya hinvatu || RV_1,027.11 sa revām̐ iva viśpatir daivyaḥ ketuḥ śṛṇotu naḥ | ukthair agnir bṛhadbhānuḥ || RV_1,027.12 namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama āśinebhyaḥ | yajāma devān yadi śaknavāma mā jyāyasaḥ śaṁsam ā vṛkṣi devāḥ || RV_1,027.13 yatra grāvā pṛthubudhna ūrdhvo bhavati sotave | ulūkhalasutānām aved v indra jalgulaḥ || RV_1,028.01 yatra dvāv iva jaghanādhiṣavaṇyā kṛtā | ulūkhalasutānām aved v indra jalgulaḥ || RV_1,028.02 yatra nāry apacyavam upacyavaṁ ca śikṣate | ulūkhalasutānām aved v indra jalgulaḥ || RV_1,028.03 yatra manthāṁ vibadhnate raśmīn yamitavā iva | ulūkhalasutānām aved v indra jalgulaḥ || RV_1,028.04 yac cid dhi tvaṁ gṛhe-gṛha ulūkhalaka yujyase | iha dyumattamaṁ vada jayatām iva dundubhiḥ || RV_1,028.05 uta sma te vanaspate vāto vi vāty agram it | atho indrāya pātave sunu somam ulūkhala || RV_1,028.06 āyajī vājasātamā tā hy u1ccā vijarbhṛtaḥ | harī ivāndhāṁsi bapsatā || RV_1,028.07 tā no adya vanaspatī ṛṣvāv ṛṣvebhiḥ sotṛbhiḥ | indrāya madhumat sutam || RV_1,028.08 uc chiṣṭaṁ camvor bhara somam pavitra ā sṛja | ni dhehi gor adhi tvaci || RV_1,028.09 yac cid dhi satya somapā anāśastā iva smasi | ā tū na indra śaṁsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha || RV_1,029.01 śiprin vājānām pate śacīvas tava daṁsanā | ā tū na indra śaṁsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha || RV_1,029.02 ni ṣvāpayā mithūdṛśā sastām abudhyamāne | ā tū na indra śaṁsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha || RV_1,029.03 sasantu tyā arātayo bodhantu śūra rātayaḥ | ā tū na indra śaṁsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha || RV_1,029.04 sam indra gardabham mṛṇa nuvantam pāpayāmuyā | ā tū na indra śaṁsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha || RV_1,029.05 patāti kuṇḍṛṇācyā dūraṁ vāto vanād adhi | ā tū na indra śaṁsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha || RV_1,029.06 sarvam parikrośaṁ jahi jambhayā kṛkadāśvam | ā tū na indra śaṁsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha || RV_1,029.07 ā va indraṁ kriviṁ yathā vājayantaḥ śatakratum | maṁhiṣṭhaṁ siñca indubhiḥ || RV_1,030.01 śataṁ vā yaḥ śucīnāṁ sahasraṁ vā samāśirām | ed u nimnaṁ na rīyate || RV_1,030.02 saṁ yan madāya śuṣmiṇa enā hy asyodare | samudro na vyaco dadhe || RV_1,030.03 ayam u te sam atasi kapota iva garbhadhim | vacas tac cin na ohase || RV_1,030.04 stotraṁ rādhānām pate girvāho vīra yasya te | vibhūtir astu sūnṛtā || RV_1,030.05 ūrdhvas tiṣṭhā na ūtaye 'smin vāje śatakrato | sam anyeṣu bravāvahai || RV_1,030.06 yoge-yoge tavastaraṁ vāje-vāje havāmahe | sakhāya indram ūtaye || RV_1,030.07 ā ghā gamad yadi śravat sahasriṇībhir ūtibhiḥ | vājebhir upa no havam || RV_1,030.08 anu pratnasyaukaso huve tuvipratiṁ naram | yaṁ te pūrvam pitā huve || RV_1,030.09 taṁ tvā vayaṁ viśvavārā śāsmahe puruhūta | sakhe vaso jaritṛbhyaḥ || RV_1,030.10 asmākaṁ śipriṇīnāṁ somapāḥ somapāvnām | sakhe vajrin sakhīnām || RV_1,030.11 tathā tad astu somapāḥ sakhe vajrin tathā kṛṇu | yathā ta uśmasīṣṭaye || RV_1,030.12 revatīr naḥ sadhamāda indre santu tuvivājāḥ | kṣumanto yābhir madema || RV_1,030.13 ā gha tvāvān tmanāptaḥ stotṛbhyo dhṛṣṇav iyānaḥ | ṛṇor akṣaṁ na cakryoḥ || RV_1,030.14 ā yad duvaḥ śatakratav ā kāmaṁ jaritṝṇām | ṛṇor akṣaṁ na śacībhiḥ || RV_1,030.15 śaśvad indraḥ popruthadbhir jigāya nānadadbhiḥ śāśvasadbhir dhanāni | sa no hiraṇyarathaṁ daṁsanāvān sa naḥ sanitā sanaye sa no 'dāt || RV_1,030.16 āśvināv aśvāvatyeṣā yātaṁ śavīrayā | gomad dasrā hiraṇyavat || RV_1,030.17 samānayojano hi vāṁ ratho dasrāv amartyaḥ | samudre aśvineyate || RV_1,030.18 ny a1ghnyasya mūrdhani cakraṁ rathasya yemathuḥ | pari dyām anyad īyate || RV_1,030.19 kas ta uṣaḥ kadhapriye bhuje marto amartye | kaṁ nakṣase vibhāvari || RV_1,030.20 vayaṁ hi te amanmahy āntād ā parākāt | aśve na citre aruṣi || RV_1,030.21 tvaṁ tyebhir ā gahi vājebhir duhitar divaḥ | asme rayiṁ ni dhāraya || RV_1,030.22 tvam agne prathamo aṅgirā ṛṣir devo devānām abhavaḥ śivaḥ sakhā | tava vrate kavayo vidmanāpaso 'jāyanta maruto bhrājadṛṣṭayaḥ || RV_1,031.01 tvam agne prathamo aṅgirastamaḥ kavir devānām pari bhūṣasi vratam | vibhur viśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cid āyave || RV_1,031.02 tvam agne prathamo mātariśvana āvir bhava sukratūyā vivasvate | arejetāṁ rodasī hotṛvūrye 'saghnor bhāram ayajo maho vaso || RV_1,031.03 tvam agne manave dyām avāśayaḥ purūravase sukṛte sukṛttaraḥ | śvātreṇa yat pitror mucyase pary ā tvā pūrvam anayann āparam punaḥ || RV_1,031.04 tvam agne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ | ya āhutim pari vedā vaṣaṭkṛtim ekāyur agre viśa āvivāsasi || RV_1,031.05 tvam agne vṛjinavartaniṁ naraṁ sakman piparṣi vidathe vicarṣaṇe | yaḥ śūrasātā paritakmye dhane dabhrebhiś cit samṛtā haṁsi bhūyasaḥ || RV_1,031.06 tvaṁ tam agne amṛtatva uttame martaṁ dadhāsi śravase dive-dive | yas tātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi praya ā ca sūraye || RV_1,031.07 tvaṁ no agne sanaye dhanānāṁ yaśasaṁ kāruṁ kṛṇuhi stavānaḥ | ṛdhyāma karmāpasā navena devair dyāvāpṛthivī prāvataṁ naḥ || RV_1,031.08 tvaṁ no agne pitror upastha ā devo deveṣv anavadya jāgṛviḥ | tanūkṛd bodhi pramatiś ca kārave tvaṁ kalyāṇa vasu viśvam opiṣe || RV_1,031.09 tvam agne pramatis tvam pitāsi nas tvaṁ vayaskṛt tava jāmayo vayam | saṁ tvā rāyaḥ śatinaḥ saṁ sahasriṇaḥ suvīraṁ yanti vratapām adābhya || RV_1,031.10 tvām agne prathamam āyum āyave devā akṛṇvan nahuṣasya viśpatim | iḻām akṛṇvan manuṣasya śāsanīm pitur yat putro mamakasya jāyate || RV_1,031.11 tvaṁ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya | trātā tokasya tanaye gavām asy animeṣaṁ rakṣamāṇas tava vrate || RV_1,031.12 tvam agne yajyave pāyur antaro 'niṣaṅgāya caturakṣa idhyase | yo rātahavyo 'vṛkāya dhāyase kīreś cin mantram manasā vanoṣi tam || RV_1,031.13 tvam agna uruśaṁsāya vāghate spārhaṁ yad rekṇaḥ paramaṁ vanoṣi tat | ādhrasya cit pramatir ucyase pitā pra pākaṁ śāssi pra diśo viduṣṭaraḥ || RV_1,031.14 tvam agne prayatadakṣiṇaṁ naraṁ varmeva syūtam pari pāsi viśvataḥ | svādukṣadmā yo vasatau syonakṛj jīvayājaṁ yajate sopamā divaḥ || RV_1,031.15 imām agne śaraṇim mīmṛṣo na imam adhvānaṁ yam agāma dūrāt | āpiḥ pitā pramatiḥ somyānām bhṛmir asy ṛṣikṛn martyānām || RV_1,031.16 manuṣvad agne aṅgirasvad aṅgiro yayātivat sadane pūrvavac chuce | accha yāhy ā vahā daivyaṁ janam ā sādaya barhiṣi yakṣi ca priyam || RV_1,031.17 etenāgne brahmaṇā vāvṛdhasva śaktī vā yat te cakṛmā vidā vā | uta pra ṇeṣy abhi vasyo asmān saṁ naḥ sṛja sumatyā vājavatyā || RV_1,031.18 indrasya nu vīryāṇi pra vocaṁ yāni cakāra prathamāni vajrī | ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām || RV_1,032.01 ahann ahim parvate śiśriyāṇaṁ tvaṣṭāsmai vajraṁ svaryaṁ tatakṣa | vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ || RV_1,032.02 vṛṣāyamāṇo 'vṛṇīta somaṁ trikadrukeṣv apibat sutasya | ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām || RV_1,032.03 yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ | āt sūryaṁ janayan dyām uṣāsaṁ tādītnā śatruṁ na kilā vivitse || RV_1,032.04 ahan vṛtraṁ vṛtrataraṁ vyaṁsam indro vajreṇa mahatā vadhena | skandhāṁsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ || RV_1,032.05 ayoddheva durmada ā hi juhve mahāvīraṁ tuvibādham ṛjīṣam | nātārīd asya samṛtiṁ vadhānāṁ saṁ rujānāḥ pipiṣa indraśatruḥ || RV_1,032.06 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna | vṛṣṇo vadhriḥ pratimānam bubhūṣan purutrā vṛtro aśayad vyastaḥ || RV_1,032.07 nadaṁ na bhinnam amuyā śayānam mano ruhāṇā ati yanty āpaḥ | yāś cid vṛtro mahinā paryatiṣṭhat tāsām ahiḥ patsutaḥśīr babhūva || RV_1,032.08 nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra | uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ || RV_1,032.09 atiṣṭhantīnām aniveśanānāṁ kāṣṭhānām madhye nihitaṁ śarīram | vṛtrasya niṇyaṁ vi caranty āpo dīrghaṁ tama āśayad indraśatruḥ || RV_1,032.10 dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ | apām bilam apihitaṁ yad āsīd vṛtraṁ jaghanvām̐ apa tad vavāra || RV_1,032.11 aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ | ajayo gā ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn || RV_1,032.12 nāsmai vidyun na tanyatuḥ siṣedha na yām miham akirad dhrāduniṁ ca | indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye || RV_1,032.13 aher yātāraṁ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat | nava ca yan navatiṁ ca sravantīḥ śyeno na bhīto ataro rajāṁsi || RV_1,032.14 indro yāto 'vasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ | sed u rājā kṣayati carṣaṇīnām arān na nemiḥ pari tā babhūva || RV_1,032.15 etāyāmopa gavyanta indram asmākaṁ su pramatiṁ vāvṛdhāti | anāmṛṇaḥ kuvid ād asya rāyo gavāṁ ketam param āvarjate naḥ || RV_1,033.01 uped ahaṁ dhanadām apratītaṁ juṣṭāṁ na śyeno vasatim patāmi | indraṁ namasyann upamebhir arkair yaḥ stotṛbhyo havyo asti yāman || RV_1,033.02 ni sarvasena iṣudhīm̐r asakta sam aryo gā ajati yasya vaṣṭi | coṣkūyamāṇa indra bhūri vāmam mā paṇir bhūr asmad adhi pravṛddha || RV_1,033.03 vadhīr hi dasyuṁ dhaninaṁ ghanenam̐ ekaś carann upaśākebhir indra | dhanor adhi viṣuṇak te vy āyann ayajvānaḥ sanakāḥ pretim īyuḥ || RV_1,033.04 parā cic chīrṣā vavṛjus ta indrāyajvāno yajvabhiḥ spardhamānāḥ | pra yad divo harivaḥ sthātar ugra nir avratām̐ adhamo rodasyoḥ || RV_1,033.05 ayuyutsann anavadyasya senām ayātayanta kṣitayo navagvāḥ | vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhir indrāc citayanta āyan || RV_1,033.06 tvam etān rudato jakṣataś cāyodhayo rajasa indra pāre | avādaho diva ā dasyum uccā pra sunvataḥ stuvataḥ śaṁsam āvaḥ || RV_1,033.07 cakrāṇāsaḥ parīṇaham pṛthivyā hiraṇyena maṇinā śumbhamānāḥ | na hinvānāsas titirus ta indram pari spaśo adadhāt sūryeṇa || RV_1,033.08 pari yad indra rodasī ubhe abubhojīr mahinā viśvataḥ sīm | amanyamānām̐ abhi manyamānair nir brahmabhir adhamo dasyum indra || RV_1,033.09 na ye divaḥ pṛthivyā antam āpur na māyābhir dhanadām paryabhūvan | yujaṁ vajraṁ vṛṣabhaś cakra indro nir jyotiṣā tamaso gā adukṣat || RV_1,033.10 anu svadhām akṣarann āpo asyāvardhata madhya ā nāvyānām | sadhrīcīnena manasā tam indra ojiṣṭhena hanmanāhann abhi dyūn || RV_1,033.11 ny āvidhyad ilībiśasya dṛḻhā vi śṛṅgiṇam abhinac chuṣṇam indraḥ | yāvat taro maghavan yāvad ojo vajreṇa śatrum avadhīḥ pṛtanyum || RV_1,033.12 abhi sidhmo ajigād asya śatrūn vi tigmena vṛṣabheṇā puro 'bhet | saṁ vajreṇāsṛjad vṛtram indraḥ pra svām matim atirac chāśadānaḥ || RV_1,033.13 āvaḥ kutsam indra yasmiñ cākan prāvo yudhyantaṁ vṛṣabhaṁ daśadyum | śaphacyuto reṇur nakṣata dyām uc chvaitreyo nṛṣāhyāya tasthau || RV_1,033.14 āvaḥ śamaṁ vṛṣabhaṁ tugryāsu kṣetrajeṣe maghavañ chvitryaṁ gām | jyok cid atra tasthivāṁso akrañ chatrūyatām adharā vedanākaḥ || RV_1,033.15 triś cin no adyā bhavataṁ navedasā vibhur vāṁ yāma uta rātir aśvinā | yuvor hi yantraṁ himyeva vāsaso 'bhyāyaṁsenyā bhavatam manīṣibhiḥ || RV_1,034.01 trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ | trayaḥ skambhāsaḥ skabhitāsa ārabhe trir naktaṁ yāthas trir v aśvinā divā || RV_1,034.02 samāne ahan trir avadyagohanā trir adya yajñam madhunā mimikṣatam | trir vājavatīr iṣo aśvinā yuvaṁ doṣā asmabhyam uṣasaś ca pinvatam || RV_1,034.03 trir vartir yātaṁ trir anuvrate jane triḥ suprāvye tredheva śikṣatam | trir nāndyaṁ vahatam aśvinā yuvaṁ triḥ pṛkṣo asme akṣareva pinvatam || RV_1,034.04 trir no rayiṁ vahatam aśvinā yuvaṁ trir devatātā trir utāvataṁ dhiyaḥ | triḥ saubhagatvaṁ trir uta śravāṁsi nas triṣṭhaṁ vāṁ sūre duhitā ruhad ratham || RV_1,034.05 trir no aśvinā divyāni bheṣajā triḥ pārthivāni trir u dattam adbhyaḥ | omānaṁ śaṁyor mamakāya sūnave tridhātu śarma vahataṁ śubhas patī || RV_1,034.06 trir no aśvinā yajatā dive-dive pari tridhātu pṛthivīm aśāyatam | tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi gacchatam || RV_1,034.07 trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam | tisraḥ pṛthivīr upari pravā divo nākaṁ rakṣethe dyubhir aktubhir hitam || RV_1,034.08 kva1 trī cakrā trivṛto rathasya kva1 trayo vandhuro ye sanīḻāḥ | kadā yogo vājino rāsabhasya yena yajñaṁ nāsatyopayāthaḥ || RV_1,034.09 ā nāsatyā gacchataṁ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ | yuvor hi pūrvaṁ savitoṣaso ratham ṛtāya citraṁ ghṛtavantam iṣyati || RV_1,034.10 ā nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā | prāyus tāriṣṭaṁ nī rapāṁsi mṛkṣataṁ sedhataṁ dveṣo bhavataṁ sacābhuvā || RV_1,034.11 ā no aśvinā trivṛtā rathenārvāñcaṁ rayiṁ vahataṁ suvīram | śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṁ vājasātau || RV_1,034.12 hvayāmy agnim prathamaṁ svastaye hvayāmi mitrāvaruṇāv ihāvase | hvayāmi rātrīṁ jagato niveśanīṁ hvayāmi devaṁ savitāram ūtaye || RV_1,035.01 ā kṛṣṇena rajasā vartamāno niveśayann amṛtam martyaṁ ca | hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan || RV_1,035.02 yāti devaḥ pravatā yāty udvatā yāti śubhrābhyāṁ yajato haribhyām | ā devo yāti savitā parāvato 'pa viśvā duritā bādhamānaḥ || RV_1,035.03 abhīvṛtaṁ kṛśanair viśvarūpaṁ hiraṇyaśamyaṁ yajato bṛhantam | āsthād rathaṁ savitā citrabhānuḥ kṛṣṇā rajāṁsi taviṣīṁ dadhānaḥ || RV_1,035.04 vi janāñ chyāvāḥ śitipādo akhyan rathaṁ hiraṇyapraügaṁ vahantaḥ | śaśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthuḥ || RV_1,035.05 tisro dyāvaḥ savitur dvā upasthām̐ ekā yamasya bhuvane virāṣāṭ | āṇiṁ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat || RV_1,035.06 vi suparṇo antarikṣāṇy akhyad gabhīravepā asuraḥ sunīthaḥ | kve3dānīṁ sūryaḥ kaś ciketa katamāṁ dyāṁ raśmir asyā tatāna || RV_1,035.07 aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn | hiraṇyākṣaḥ savitā deva āgād dadhad ratnā dāśuṣe vāryāṇi || RV_1,035.08 hiraṇyapāṇiḥ savitā vicarṣaṇir ubhe dyāvāpṛthivī antar īyate | apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti || RV_1,035.09 hiraṇyahasto asuraḥ sunīthaḥ sumṛḻīkaḥ svavām̐ yātv arvāṅ | apasedhan rakṣaso yātudhānān asthād devaḥ pratidoṣaṁ gṛṇānaḥ || RV_1,035.10 ye te panthāḥ savitaḥ pūrvyāso 'reṇavaḥ sukṛtā antarikṣe | tebhir no adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva || RV_1,035.11 pra vo yahvam purūṇāṁ viśāṁ devayatīnām | agniṁ sūktebhir vacobhir īmahe yaṁ sīm id anya īḻate || RV_1,036.01 janāso agniṁ dadhire sahovṛdhaṁ haviṣmanto vidhema te | sa tvaṁ no adya sumanā ihāvitā bhavā vājeṣu santya || RV_1,036.02 pra tvā dūtaṁ vṛṇīmahe hotāraṁ viśvavedasam | mahas te sato vi caranty arcayo divi spṛśanti bhānavaḥ || RV_1,036.03 devāsas tvā varuṇo mitro aryamā saṁ dūtam pratnam indhate | viśvaṁ so agne jayati tvayā dhanaṁ yas te dadāśa martyaḥ || RV_1,036.04 mandro hotā gṛhapatir agne dūto viśām asi | tve viśvā saṁgatāni vratā dhruvā yāni devā akṛṇvata || RV_1,036.05 tve id agne subhage yaviṣṭhya viśvam ā hūyate haviḥ | sa tvaṁ no adya sumanā utāparaṁ yakṣi devān suvīryā || RV_1,036.06 taṁ ghem itthā namasvina upa svarājam āsate | hotrābhir agnim manuṣaḥ sam indhate titirvāṁso ati sridhaḥ || RV_1,036.07 ghnanto vṛtram ataran rodasī apa uru kṣayāya cakrire | bhuvat kaṇve vṛṣā dyumny āhutaḥ krandad aśvo gaviṣṭiṣu || RV_1,036.08 saṁ sīdasva mahām̐ asi śocasva devavītamaḥ | vi dhūmam agne aruṣam miyedhya sṛja praśasta darśatam || RV_1,036.09 yaṁ tvā devāso manave dadhur iha yajiṣṭhaṁ havyavāhana | yaṁ kaṇvo medhyātithir dhanaspṛtaṁ yaṁ vṛṣā yam upastutaḥ || RV_1,036.10 yam agnim medhyātithiḥ kaṇva īdha ṛtād adhi | tasya preṣo dīdiyus tam imā ṛcas tam agniṁ vardhayāmasi || RV_1,036.11 rāyas pūrdhi svadhāvo 'sti hi te 'gne deveṣv āpyam | tvaṁ vājasya śrutyasya rājasi sa no mṛḻa mahām̐ asi || RV_1,036.12 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā | ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe || RV_1,036.13 ūrdhvo naḥ pāhy aṁhaso ni ketunā viśvaṁ sam atriṇaṁ daha | kṛdhī na ūrdhvāñ carathāya jīvase vidā deveṣu no duvaḥ || RV_1,036.14 pāhi no agne rakṣasaḥ pāhi dhūrter arāvṇaḥ | pāhi rīṣata uta vā jighāṁsato bṛhadbhāno yaviṣṭhya || RV_1,036.15 ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk | yo martyaḥ śiśīte aty aktubhir mā naḥ sa ripur īśata || RV_1,036.16 agnir vavne suvīryam agniḥ kaṇvāya saubhagam | agniḥ prāvan mitrota medhyātithim agniḥ sātā upastutam || RV_1,036.17 agninā turvaśaṁ yadum parāvata ugrādevaṁ havāmahe | agnir nayan navavāstvam bṛhadrathaṁ turvītiṁ dasyave sahaḥ || RV_1,036.18 ni tvām agne manur dadhe jyotir janāya śaśvate | dīdetha kaṇva ṛtajāta ukṣito yaṁ namasyanti kṛṣṭayaḥ || RV_1,036.19 tveṣāso agner amavanto arcayo bhīmāso na pratītaye | rakṣasvinaḥ sadam id yātumāvato viśvaṁ sam atriṇaṁ daha || RV_1,036.20 krīḻaṁ vaḥ śardho mārutam anarvāṇaṁ ratheśubham | kaṇvā abhi pra gāyata || RV_1,037.01 ye pṛṣatībhir ṛṣṭibhiḥ sākaṁ vāśībhir añjibhiḥ | ajāyanta svabhānavaḥ || RV_1,037.02 iheva śṛṇva eṣāṁ kaśā hasteṣu yad vadān | ni yāmañ citram ṛñjate || RV_1,037.03 pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe | devattam brahma gāyata || RV_1,037.04 pra śaṁsā goṣv aghnyaṁ krīḻaṁ yac chardho mārutam | jambhe rasasya vāvṛdhe || RV_1,037.05 ko vo varṣiṣṭha ā naro divaś ca gmaś ca dhūtayaḥ | yat sīm antaṁ na dhūnutha || RV_1,037.06 ni vo yāmāya mānuṣo dadhra ugrāya manyave | jihīta parvato giriḥ || RV_1,037.07 yeṣām ajmeṣu pṛthivī jujurvām̐ iva viśpatiḥ | bhiyā yāmeṣu rejate || RV_1,037.08 sthiraṁ hi jānam eṣāṁ vayo mātur niretave | yat sīm anu dvitā śavaḥ || RV_1,037.09 ud u tye sūnavo giraḥ kāṣṭhā ajmeṣv atnata | vāśrā abhijñu yātave || RV_1,037.10 tyaṁ cid ghā dīrgham pṛthum miho napātam amṛdhram | pra cyāvayanti yāmabhiḥ || RV_1,037.11 maruto yad dha vo balaṁ janām̐ acucyavītana | girīm̐r acucyavītana || RV_1,037.12 yad dha yānti marutaḥ saṁ ha bruvate 'dhvann ā | śṛṇoti kaś cid eṣām || RV_1,037.13 pra yāta śībham āśubhiḥ santi kaṇveṣu vo duvaḥ | tatro ṣu mādayādhvai || RV_1,037.14 asti hi ṣmā madāya vaḥ smasi ṣmā vayam eṣām | viśvaṁ cid āyur jīvase || RV_1,037.15 kad dha nūnaṁ kadhapriyaḥ pitā putraṁ na hastayoḥ | dadhidhve vṛktabarhiṣaḥ || RV_1,038.01 kva nūnaṁ kad vo arthaṁ gantā divo na pṛthivyāḥ | kva vo gāvo na raṇyanti || RV_1,038.02 kva vaḥ sumnā navyāṁsi marutaḥ kva suvitā | kvo3 viśvāni saubhagā || RV_1,038.03 yad yūyam pṛśnimātaro martāsaḥ syātana | stotā vo amṛtaḥ syāt || RV_1,038.04 mā vo mṛgo na yavase jaritā bhūd ajoṣyaḥ | pathā yamasya gād upa || RV_1,038.05 mo ṣu ṇaḥ parā-parā nirṛtir durhaṇā vadhīt | padīṣṭa tṛṣṇayā saha || RV_1,038.06 satyaṁ tveṣā amavanto dhanvañ cid ā rudriyāsaḥ | mihaṁ kṛṇvanty avātām || RV_1,038.07 vāśreva vidyun mimāti vatsaṁ na mātā siṣakti | yad eṣāṁ vṛṣṭir asarji || RV_1,038.08 divā cit tamaḥ kṛṇvanti parjanyenodavāhena | yat pṛthivīṁ vyundanti || RV_1,038.09 adha svanān marutāṁ viśvam ā sadma pārthivam | arejanta pra mānuṣāḥ || RV_1,038.10 maruto vīḻupāṇibhiś citrā rodhasvatīr anu | yātem akhidrayāmabhiḥ || RV_1,038.11 sthirā vaḥ santu nemayo rathā aśvāsa eṣām | susaṁskṛtā abhīśavaḥ || RV_1,038.12 acchā vadā tanā girā jarāyai brahmaṇas patim | agnim mitraṁ na darśatam || RV_1,038.13 mimīhi ślokam āsye parjanya iva tatanaḥ | gāya gāyatram ukthyam || RV_1,038.14 vandasva mārutaṁ gaṇaṁ tveṣam panasyum arkiṇam | asme vṛddhā asann iha || RV_1,038.15 pra yad itthā parāvataḥ śocir na mānam asyatha | kasya kratvā marutaḥ kasya varpasā kaṁ yātha kaṁ ha dhūtayaḥ || RV_1,039.01 sthirā vaḥ santv āyudhā parāṇude vīḻū uta pratiṣkabhe | yuṣmākam astu taviṣī panīyasī mā martyasya māyinaḥ || RV_1,039.02 parā ha yat sthiraṁ hatha naro vartayathā guru | vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām || RV_1,039.03 nahi vaḥ śatrur vivide adhi dyavi na bhūmyāṁ riśādasaḥ | yuṣmākam astu taviṣī tanā yujā rudrāso nū cid ādhṛṣe || RV_1,039.04 pra vepayanti parvatān vi viñcanti vanaspatīn | pro ārata maruto durmadā iva devāsaḥ sarvayā viśā || RV_1,039.05 upo ratheṣu pṛṣatīr ayugdhvam praṣṭir vahati rohitaḥ | ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ || RV_1,039.06 ā vo makṣū tanāya kaṁ rudrā avo vṛṇīmahe | gantā nūnaṁ no 'vasā yathā puretthā kaṇvāya bibhyuṣe || RV_1,039.07 yuṣmeṣito maruto martyeṣita ā yo no abhva īṣate | vi taṁ yuyota śavasā vy ojasā vi yuṣmākābhir ūtibhiḥ || RV_1,039.08 asāmi hi prayajyavaḥ kaṇvaṁ dada pracetasaḥ | asāmibhir maruta ā na ūtibhir gantā vṛṣṭiṁ na vidyutaḥ || RV_1,039.09 asāmy ojo bibhṛthā sudānavo 'sāmi dhūtayaḥ śavaḥ | ṛṣidviṣe marutaḥ parimanyava iṣuṁ na sṛjata dviṣam || RV_1,039.10 ut tiṣṭha brahmaṇas pate devayantas tvemahe | upa pra yantu marutaḥ sudānava indra prāśūr bhavā sacā || RV_1,040.01 tvām id dhi sahasas putra martya upabrūte dhane hite | suvīryam maruta ā svaśvyaṁ dadhīta yo va ācake || RV_1,040.02 praitu brahmaṇas patiḥ pra devy etu sūnṛtā | acchā vīraṁ naryam paṅktirādhasaṁ devā yajñaṁ nayantu naḥ || RV_1,040.03 yo vāghate dadāti sūnaraṁ vasu sa dhatte akṣiti śravaḥ | tasmā iḻāṁ suvīrām ā yajāmahe supratūrtim anehasam || RV_1,040.04 pra nūnam brahmaṇas patir mantraṁ vadaty ukthyam | yasminn indro varuṇo mitro aryamā devā okāṁsi cakrire || RV_1,040.05 tam id vocemā vidatheṣu śambhuvam mantraṁ devā anehasam | imāṁ ca vācam pratiharyathā naro viśved vāmā vo aśnavat || RV_1,040.06 ko devayantam aśnavaj janaṁ ko vṛktabarhiṣam | pra-pra dāśvān pastyābhir asthitāntarvāvat kṣayaṁ dadhe || RV_1,040.07 upa kṣatram pṛñcīta hanti rājabhir bhaye cit sukṣitiṁ dadhe | nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ || RV_1,040.08 yaṁ rakṣanti pracetaso varuṇo mitro aryamā | nū cit sa dabhyate janaḥ || RV_1,041.01 yam bāhuteva piprati pānti martyaṁ riṣaḥ | ariṣṭaḥ sarva edhate || RV_1,041.02 vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām | nayanti duritā tiraḥ || RV_1,041.03 sugaḥ panthā anṛkṣara ādityāsa ṛtaṁ yate | nātrāvakhādo asti vaḥ || RV_1,041.04 yaṁ yajñaṁ nayathā nara ādityā ṛjunā pathā | pra vaḥ sa dhītaye naśat || RV_1,041.05 sa ratnam martyo vasu viśvaṁ tokam uta tmanā | acchā gacchaty astṛtaḥ || RV_1,041.06 kathā rādhāma sakhāyaḥ stomam mitrasyāryamṇaḥ | mahi psaro varuṇasya || RV_1,041.07 mā vo ghnantam mā śapantam prati voce devayantam | sumnair id va ā vivāse || RV_1,041.08 caturaś cid dadamānād bibhīyād ā nidhātoḥ | na duruktāya spṛhayet || RV_1,041.09 sam pūṣann adhvanas tira vy aṁho vimuco napāt | sakṣvā deva pra ṇas puraḥ || RV_1,042.01 yo naḥ pūṣann agho vṛko duḥśeva ādideśati | apa sma tam patho jahi || RV_1,042.02 apa tyam paripanthinam muṣīvāṇaṁ huraścitam | dūram adhi sruter aja || RV_1,042.03 tvaṁ tasya dvayāvino 'ghaśaṁsasya kasya cit | padābhi tiṣṭha tapuṣim || RV_1,042.04 ā tat te dasra mantumaḥ pūṣann avo vṛṇīmahe | yena pitṝn acodayaḥ || RV_1,042.05 adhā no viśvasaubhaga hiraṇyavāśīmattama | dhanāni suṣaṇā kṛdhi || RV_1,042.06 ati naḥ saścato naya sugā naḥ supathā kṛṇu | pūṣann iha kratuṁ vidaḥ || RV_1,042.07 abhi sūyavasaṁ naya na navajvāro adhvane | pūṣann iha kratuṁ vidaḥ || RV_1,042.08 śagdhi pūrdhi pra yaṁsi ca śiśīhi prāsy udaram | pūṣann iha kratuṁ vidaḥ || RV_1,042.09 na pūṣaṇam methāmasi sūktair abhi gṛṇīmasi | vasūni dasmam īmahe || RV_1,042.10 kad rudrāya pracetase mīḻhuṣṭamāya tavyase | vocema śaṁtamaṁ hṛde || RV_1,043.01 yathā no aditiḥ karat paśve nṛbhyo yathā gave | yathā tokāya rudriyam || RV_1,043.02 yathā no mitro varuṇo yathā rudraś ciketati | yathā viśve sajoṣasaḥ || RV_1,043.03 gāthapatim medhapatiṁ rudraṁ jalāṣabheṣajam | tac chaṁyoḥ sumnam īmahe || RV_1,043.04 yaḥ śukra iva sūryo hiraṇyam iva rocate | śreṣṭho devānāṁ vasuḥ || RV_1,043.05 śaṁ naḥ karaty arvate sugam meṣāya meṣye | nṛbhyo nāribhyo gave || RV_1,043.06 asme soma śriyam adhi ni dhehi śatasya nṛṇām | mahi śravas tuvinṛmṇam || RV_1,043.07 mā naḥ somaparibādho mārātayo juhuranta | ā na indo vāje bhaja || RV_1,043.08 yās te prajā amṛtasya parasmin dhāmann ṛtasya | mūrdhā nābhā soma vena ābhūṣantīḥ soma vedaḥ || RV_1,043.09 agne vivasvad uṣasaś citraṁ rādho amartya | ā dāśuṣe jātavedo vahā tvam adyā devām̐ uṣarbudhaḥ || RV_1,044.01 juṣṭo hi dūto asi havyavāhano 'gne rathīr adhvarāṇām | sajūr aśvibhyām uṣasā suvīryam asme dhehi śravo bṛhat || RV_1,044.02 adyā dūtaṁ vṛṇīmahe vasum agnim purupriyam | dhūmaketum bhāṛjīkaṁ vyuṣṭiṣu yajñānām adhvaraśriyam || RV_1,044.03 śreṣṭhaṁ yaviṣṭham atithiṁ svāhutaṁ juṣṭaṁ janāya dāśuṣe | devām̐ acchā yātave jātavedasam agnim īḻe vyuṣṭiṣu || RV_1,044.04 staviṣyāmi tvām ahaṁ viśvasyāmṛta bhojana | agne trātāram amṛtam miyedhya yajiṣṭhaṁ havyavāhana || RV_1,044.05 suśaṁso bodhi gṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ | praskaṇvasya pratirann āyur jīvase namasyā daivyaṁ janam || RV_1,044.06 hotāraṁ viśvavedasaṁ saṁ hi tvā viśa indhate | sa ā vaha puruhūta pracetaso 'gne devām̐ iha dravat || RV_1,044.07 savitāram uṣasam aśvinā bhagam agniṁ vyuṣṭiṣu kṣapaḥ | kaṇvāsas tvā sutasomāsa indhate havyavāhaṁ svadhvara || RV_1,044.08 patir hy adhvarāṇām agne dūto viśām asi | uṣarbudha ā vaha somapītaye devām̐ adya svardṛśaḥ || RV_1,044.09 agne pūrvā anūṣaso vibhāvaso dīdetha viśvadarśataḥ | asi grāmeṣv avitā purohito 'si yajñeṣu mānuṣaḥ || RV_1,044.10 ni tvā yajñasya sādhanam agne hotāram ṛtvijam | manuṣvad deva dhīmahi pracetasaṁ jīraṁ dūtam amartyam || RV_1,044.11 yad devānām mitramahaḥ purohito 'ntaro yāsi dūtyam | sindhor iva prasvanitāsa ūrmayo 'gner bhrājante arcayaḥ || RV_1,044.12 śrudhi śrutkarṇa vahnibhir devair agne sayāvabhiḥ | ā sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram || RV_1,044.13 śṛṇvantu stomam marutaḥ sudānavo 'gnijihvā ṛtāvṛdhaḥ | pibatu somaṁ varuṇo dhṛtavrato 'śvibhyām uṣasā sajūḥ || RV_1,044.14 tvam agne vasūm̐r iha rudrām̐ ādityām̐ uta | yajā svadhvaraṁ janam manujātaṁ ghṛtapruṣam || RV_1,045.01 śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ | tān rohidaśva girvaṇas trayastriṁśatam ā vaha || RV_1,045.02 priyamedhavad atrivaj jātavedo virūpavat | aṅgirasvan mahivrata praskaṇvasya śrudhī havam || RV_1,045.03 mahikerava ūtaye priyamedhā ahūṣata | rājantam adhvarāṇām agniṁ śukreṇa śociṣā || RV_1,045.04 ghṛtāhavana santyemā u ṣu śrudhī giraḥ | yābhiḥ kaṇvasya sūnavo havante 'vase tvā || RV_1,045.05 tvāṁ citraśravastama havante vikṣu jantavaḥ | śociṣkeśam purupriyāgne havyāya voḻhave || RV_1,045.06 ni tvā hotāram ṛtvijaṁ dadhire vasuvittamam | śrutkarṇaṁ saprathastamaṁ viprā agne diviṣṭiṣu || RV_1,045.07 ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ | bṛhad bhā bibhrato havir agne martāya dāśuṣe || RV_1,045.08 prātaryāvṇaḥ sahaskṛta somapeyāya santya | ihādya daivyaṁ janam barhir ā sādayā vaso || RV_1,045.09 arvāñcaṁ daivyaṁ janam agne yakṣva sahūtibhiḥ | ayaṁ somaḥ sudānavas tam pāta tiroahnyam || RV_1,045.10 eṣo uṣā apūrvyā vy ucchati priyā divaḥ | stuṣe vām aśvinā bṛhat || RV_1,046.01 yā dasrā sindhumātarā manotarā rayīṇām | dhiyā devā vasuvidā || RV_1,046.02 vacyante vāṁ kakuhāso jūrṇāyām adhi viṣṭapi | yad vāṁ ratho vibhiṣ patāt || RV_1,046.03 haviṣā jāro apām piparti papurir narā | pitā kuṭasya carṣaṇiḥ || RV_1,046.04 ādāro vām matīnāṁ nāsatyā matavacasā | pātaṁ somasya dhṛṣṇuyā || RV_1,046.05 yā naḥ pīparad aśvinā jyotiṣmatī tamas tiraḥ | tām asme rāsāthām iṣam || RV_1,046.06 ā no nāvā matīnāṁ yātam pārāya gantave | yuñjāthām aśvinā ratham || RV_1,046.07 aritraṁ vāṁ divas pṛthu tīrthe sindhūnāṁ rathaḥ | dhiyā yuyujra indavaḥ || RV_1,046.08 divas kaṇvāsa indavo vasu sindhūnām pade | svaṁ vavriṁ kuha dhitsathaḥ || RV_1,046.09 abhūd u bhā u aṁśave hiraṇyam prati sūryaḥ | vy akhyaj jihvayāsitaḥ || RV_1,046.10 abhūd u pāram etave panthā ṛtasya sādhuyā | adarśi vi srutir divaḥ || RV_1,046.11 tat-tad id aśvinor avo jaritā prati bhūṣati | made somasya pipratoḥ || RV_1,046.12 vāvasānā vivasvati somasya pītyā girā | manuṣvac chambhū ā gatam || RV_1,046.13 yuvor uṣā anu śriyam parijmanor upācarat | ṛtā vanatho aktubhiḥ || RV_1,046.14 ubhā pibatam aśvinobhā naḥ śarma yacchatam | avidriyābhir ūtibhiḥ || RV_1,046.15 ayaṁ vām madhumattamaḥ sutaḥ soma ṛtāvṛdhā | tam aśvinā pibataṁ tiroahnyaṁ dhattaṁ ratnāni dāśuṣe || RV_1,047.01 trivandhureṇa trivṛtā supeśasā rathenā yātam aśvinā | kaṇvāso vām brahma kṛṇvanty adhvare teṣāṁ su śṛṇutaṁ havam || RV_1,047.02 aśvinā madhumattamam pātaṁ somam ṛtāvṛdhā | athādya dasrā vasu bibhratā rathe dāśvāṁsam upa gacchatam || RV_1,047.03 triṣadhasthe barhiṣi viśvavedasā madhvā yajñam mimikṣatam | kaṇvāso vāṁ sutasomā abhidyavo yuvāṁ havante aśvinā || RV_1,047.04 yābhiḥ kaṇvam abhiṣṭibhiḥ prāvataṁ yuvam aśvinā | tābhiḥ ṣv a1smām̐ avataṁ śubhas patī pātaṁ somam ṛtāvṛdhā || RV_1,047.05 sudāse dasrā vasu bibhratā rathe pṛkṣo vahatam aśvinā | rayiṁ samudrād uta vā divas pary asme dhattam puruspṛham || RV_1,047.06 yan nāsatyā parāvati yad vā stho adhi turvaśe | ato rathena suvṛtā na ā gataṁ sākaṁ sūryasya raśmibhiḥ || RV_1,047.07 arvāñcā vāṁ saptayo 'dhvaraśriyo vahantu savaned upa | iṣam pṛñcantā sukṛte sudānava ā barhiḥ sīdataṁ narā || RV_1,047.08 tena nāsatyā gataṁ rathena sūryatvacā | yena śaśvad ūhathur dāśuṣe vasu madhvaḥ somasya pītaye || RV_1,047.09 ukthebhir arvāg avase purūvasū arkaiś ca ni hvayāmahe | śaśvat kaṇvānāṁ sadasi priye hi kaṁ somam papathur aśvinā || RV_1,047.10 saha vāmena na uṣo vy ucchā duhitar divaḥ | saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī || RV_1,048.01 aśvāvatīr gomatīr viśvasuvido bhūri cyavanta vastave | ud īraya prati mā sūnṛtā uṣaś coda rādho maghonām || RV_1,048.02 uvāsoṣā ucchāc ca nu devī jīrā rathānām | ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ || RV_1,048.03 uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ | atrāha tat kaṇva eṣāṁ kaṇvatamo nāma gṛṇāti nṛṇām || RV_1,048.04 ā ghā yoṣeva sūnary uṣā yāti prabhuñjatī | jarayantī vṛjanam padvad īyata ut pātayati pakṣiṇaḥ || RV_1,048.05 vi yā sṛjati samanaṁ vy a1rthinaḥ padaṁ na vety odatī | vayo nakiṣ ṭe paptivāṁsa āsate vyuṣṭau vājinīvati || RV_1,048.06 eṣāyukta parāvataḥ sūryasyodayanād adhi | śataṁ rathebhiḥ subhagoṣā iyaṁ vi yāty abhi mānuṣān || RV_1,048.07 viśvam asyā nānāma cakṣase jagaj jyotiṣ kṛṇoti sūnarī | apa dveṣo maghonī duhitā diva uṣā ucchad apa sridhaḥ || RV_1,048.08 uṣa ā bhāhi bhānunā candreṇa duhitar divaḥ | āvahantī bhūry asmabhyaṁ saubhagaṁ vyucchantī diviṣṭiṣu || RV_1,048.09 viśvasya hi prāṇanaṁ jīvanaṁ tve vi yad ucchasi sūnari | sā no rathena bṛhatā vibhāvari śrudhi citrāmaghe havam || RV_1,048.10 uṣo vājaṁ hi vaṁsva yaś citro mānuṣe jane | tenā vaha sukṛto adhvarām̐ upa ye tvā gṛṇanti vahnayaḥ || RV_1,048.11 viśvān devām̐ ā vaha somapītaye 'ntarikṣād uṣas tvam | sāsmāsu dhā gomad aśvāvad ukthya1m uṣo vājaṁ suvīryam || RV_1,048.12 yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata | sā no rayiṁ viśvavāraṁ supeśasam uṣā dadātu sugmyam || RV_1,048.13 ye cid dhi tvām ṛṣayaḥ pūrva ūtaye juhūre 'vase mahi | sā naḥ stomām̐ abhi gṛṇīhi rādhasoṣaḥ śukreṇa śociṣā || RV_1,048.14 uṣo yad adya bhānunā vi dvārāv ṛṇavo divaḥ | pra no yacchatād avṛkam pṛthu cchardiḥ pra devi gomatīr iṣaḥ || RV_1,048.15 saṁ no rāyā bṛhatā viśvapeśasā mimikṣvā sam iḻābhir ā | saṁ dyumnena viśvaturoṣo mahi saṁ vājair vājinīvati || RV_1,048.16 uṣo bhadrebhir ā gahi divaś cid rocanād adhi | vahantv aruṇapsava upa tvā somino gṛham || RV_1,049.01 supeśasaṁ sukhaṁ rathaṁ yam adhyasthā uṣas tvam | tenā suśravasaṁ janam prāvādya duhitar divaḥ || RV_1,049.02 vayaś cit te patatriṇo dvipac catuṣpad arjuni | uṣaḥ prārann ṛtūm̐r anu divo antebhyas pari || RV_1,049.03 vyucchantī hi raśmibhir viśvam ābhāsi rocanam | tāṁ tvām uṣar vasūyavo gīrbhiḥ kaṇvā ahūṣata || RV_1,049.04 ud u tyaṁ jātavedasaṁ devaṁ vahanti ketavaḥ | dṛśe viśvāya sūryam || RV_1,050.01 apa tye tāyavo yathā nakṣatrā yanty aktubhiḥ | sūrāya viśvacakṣase || RV_1,050.02 adṛśram asya ketavo vi raśmayo janām̐ anu | bhrājanto agnayo yathā || RV_1,050.03 taraṇir viśvadarśato jyotiṣkṛd asi sūrya | viśvam ā bhāsi rocanam || RV_1,050.04 pratyaṅ devānāṁ viśaḥ pratyaṅṅ ud eṣi mānuṣān | pratyaṅ viśvaṁ svar dṛśe || RV_1,050.05 yenā pāvaka cakṣasā bhuraṇyantaṁ janām̐ anu | tvaṁ varuṇa paśyasi || RV_1,050.06 vi dyām eṣi rajas pṛthv ahā mimāno aktubhiḥ | paśyañ janmāni sūrya || RV_1,050.07 sapta tvā harito rathe vahanti deva sūrya | śociṣkeśaṁ vicakṣaṇa || RV_1,050.08 ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ | tābhir yāti svayuktibhiḥ || RV_1,050.09 ud vayaṁ tamasas pari jyotiṣ paśyanta uttaram | devaṁ devatrā sūryam aganma jyotir uttamam || RV_1,050.10 udyann adya mitramaha ārohann uttarāṁ divam | hṛdrogam mama sūrya harimāṇaṁ ca nāśaya || RV_1,050.11 śukeṣu me harimāṇaṁ ropaṇākāsu dadhmasi | atho hāridraveṣu me harimāṇaṁ ni dadhmasi || RV_1,050.12 ud agād ayam ādityo viśvena sahasā saha | dviṣantam mahyaṁ randhayan mo ahaṁ dviṣate radham || RV_1,050.13 abhi tyam meṣam puruhūtam ṛgmiyam indraṁ gīrbhir madatā vasvo arṇavam | yasya dyāvo na vicaranti mānuṣā bhuje maṁhiṣṭham abhi vipram arcata || RV_1,051.01 abhīm avanvan svabhiṣṭim ūtayo 'ntarikṣaprāṁ taviṣībhir āvṛtam | indraṁ dakṣāsa ṛbhavo madacyutaṁ śatakratuṁ javanī sūnṛtāruhat || RV_1,051.02 tvaṁ gotram aṅgirobhyo 'vṛṇor apotātraye śatadureṣu gātuvit | sasena cid vimadāyāvaho vasv ājāv adriṁ vāvasānasya nartayan || RV_1,051.03 tvam apām apidhānāvṛṇor apādhārayaḥ parvate dānumad vasu | vṛtraṁ yad indra śavasāvadhīr ahim ād it sūryaṁ divy ārohayo dṛśe || RV_1,051.04 tvam māyābhir apa māyino 'dhamaḥ svadhābhir ye adhi śuptāv ajuhvata | tvam pipror nṛmaṇaḥ prārujaḥ puraḥ pra ṛjiśvānaṁ dasyuhatyeṣv āvitha || RV_1,051.05 tvaṁ kutsaṁ śuṣṇahatyeṣv āvithārandhayo 'tithigvāya śambaram | mahāntaṁ cid arbudaṁ ni kramīḥ padā sanād eva dasyuhatyāya jajñiṣe || RV_1,051.06 tve viśvā taviṣī sadhryag ghitā tava rādhaḥ somapīthāya harṣate | tava vajraś cikite bāhvor hito vṛścā śatror ava viśvāni vṛṣṇyā || RV_1,051.07 vi jānīhy āryān ye ca dasyavo barhiṣmate randhayā śāsad avratān | śākī bhava yajamānasya coditā viśvet tā te sadhamādeṣu cākana || RV_1,051.08 anuvratāya randhayann apavratān ābhūbhir indraḥ śnathayann anābhuvaḥ | vṛddhasya cid vardhato dyām inakṣataḥ stavāno vamro vi jaghāna saṁdihaḥ || RV_1,051.09 takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ | ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇam avahann abhi śravaḥ || RV_1,051.10 mandiṣṭa yad uśane kāvye sacām̐ indro vaṅkū vaṅkutarādhi tiṣṭhati | ugro yayiṁ nir apaḥ srotasāsṛjad vi śuṣṇasya dṛṁhitā airayat puraḥ || RV_1,051.11 ā smā rathaṁ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtā yeṣu mandase | indra yathā sutasomeṣu cākano 'narvāṇaṁ ślokam ā rohase divi || RV_1,051.12 adadā arbhām mahate vacasyave kakṣīvate vṛcayām indra sunvate | menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā || RV_1,051.13 indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ | aśvayur gavyū rathayur vasūyur indra id rāyaḥ kṣayati prayantā || RV_1,051.14 idaṁ namo vṛṣabhāya svarāje satyaśuṣmāya tavase 'vāci | asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarman syāma || RV_1,051.15 tyaṁ su meṣam mahayā svarvidaṁ śataṁ yasya subhvaḥ sākam īrate | atyaṁ na vājaṁ havanasyadaṁ ratham endraṁ vavṛtyām avase suvṛktibhiḥ || RV_1,052.01 sa parvato na dharuṇeṣv acyutaḥ sahasramūtis taviṣīṣu vāvṛdhe | indro yad vṛtram avadhīn nadīvṛtam ubjann arṇāṁsi jarhṛṣāṇo andhasā || RV_1,052.02 sa hi dvaro dvariṣu vavra ūdhani candrabudhno madavṛddho manīṣibhiḥ | indraṁ tam ahve svapasyayā dhiyā maṁhiṣṭharātiṁ sa hi paprir andhasaḥ || RV_1,052.03 ā yam pṛṇanti divi sadmabarhiṣaḥ samudraṁ na subhva1ḥ svā abhiṣṭayaḥ | taṁ vṛtrahatye anu tasthur ūtayaḥ śuṣmā indram avātā ahrutapsavaḥ || RV_1,052.04 abhi svavṛṣṭim made asya yudhyato raghvīr iva pravaṇe sasrur ūtayaḥ | indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīm̐r iva tritaḥ || RV_1,052.05 parīṁ ghṛṇā carati titviṣe śavo 'po vṛtvī rajaso budhnam āśayat | vṛtrasya yat pravaṇe durgṛbhiśvano nijaghantha hanvor indra tanyatum || RV_1,052.06 hradaṁ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā | tvaṣṭā cit te yujyaṁ vāvṛdhe śavas tatakṣa vajram abhibhūtyojasam || RV_1,052.07 jaghanvām̐ u haribhiḥ sambhṛtakratav indra vṛtram manuṣe gātuyann apaḥ | ayacchathā bāhvor vajram āyasam adhārayo divy ā sūryaṁ dṛśe || RV_1,052.08 bṛhat svaścandram amavad yad ukthya1m akṛṇvata bhiyasā rohaṇaṁ divaḥ | yan mānuṣapradhanā indram ūtayaḥ svar nṛṣāco maruto 'madann anu || RV_1,052.09 dyauś cid asyāmavām̐ aheḥ svanād ayoyavīd bhiyasā vajra indra te | vṛtrasya yad badbadhānasya rodasī made sutasya śavasābhinac chiraḥ || RV_1,052.10 yad in nv indra pṛthivī daśabhujir ahāni viśvā tatananta kṛṣṭayaḥ | atrāha te maghavan viśrutaṁ saho dyām anu śavasā barhaṇā bhuvat || RV_1,052.11 tvam asya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ | cakṛṣe bhūmim pratimānam ojaso 'paḥ svaḥ paribhūr eṣy ā divam || RV_1,052.12 tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ | viśvam āprā antarikṣam mahitvā satyam addhā nakir anyas tvāvān || RV_1,052.13 na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antam ānaśuḥ | nota svavṛṣṭim made asya yudhyata eko anyac cakṛṣe viśvam ānuṣak || RV_1,052.14 ārcann atra marutaḥ sasminn ājau viśve devāso amadann anu tvā | vṛtrasya yad bhṛṣṭimatā vadhena ni tvam indra praty ānaṁ jaghantha || RV_1,052.15 ny ū3 ṣu vācam pra mahe bharāmahe gira indrāya sadane vivasvataḥ | nū cid dhi ratnaṁ sasatām ivāvidan na duṣṭutir draviṇodeṣu śasyate || RV_1,053.01 duro aśvasya dura indra gor asi duro yavasya vasuna inas patiḥ | śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyas tam idaṁ gṛṇīmasi || RV_1,053.02 śacīva indra purukṛd dyumattama taved idam abhitaś cekite vasu | ataḥ saṁgṛbhyābhibhūta ā bhara mā tvāyato jarituḥ kāmam ūnayīḥ || RV_1,053.03 ebhir dyubhiḥ sumanā ebhir indubhir nirundhāno amatiṁ gobhir aśvinā | indreṇa dasyuṁ darayanta indubhir yutadveṣasaḥ sam iṣā rabhemahi || RV_1,053.04 sam indra rāyā sam iṣā rabhemahi saṁ vājebhiḥ puruścandrair abhidyubhiḥ | saṁ devyā pramatyā vīraśuṣmayā goagrayāśvāvatyā rabhemahi || RV_1,053.05 te tvā madā amadan tāni vṛṣṇyā te somāso vṛtrahatyeṣu satpate | yat kārave daśa vṛtrāṇy aprati barhiṣmate ni sahasrāṇi barhayaḥ || RV_1,053.06 yudhā yudham upa ghed eṣi dhṛṣṇuyā purā puraṁ sam idaṁ haṁsy ojasā | namyā yad indra sakhyā parāvati nibarhayo namuciṁ nāma māyinam || RV_1,053.07 tvaṁ karañjam uta parṇayaṁ vadhīs tejiṣṭhayātithigvasya vartanī | tvaṁ śatā vaṅgṛdasyābhinat puro 'nānudaḥ pariṣūtā ṛjiśvanā || RV_1,053.08 tvam etāñ janarājño dvir daśābandhunā suśravasopajagmuṣaḥ | ṣaṣṭiṁ sahasrā navatiṁ nava śruto ni cakreṇa rathyā duṣpadāvṛṇak || RV_1,053.09 tvam āvitha suśravasaṁ tavotibhis tava trāmabhir indra tūrvayāṇam | tvam asmai kutsam atithigvam āyum mahe rājñe yūne arandhanāyaḥ || RV_1,053.10 ya udṛcīndra devagopāḥ sakhāyas te śivatamā asāma | tvāṁ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṁ dadhānāḥ || RV_1,053.11 mā no asmin maghavan pṛtsv aṁhasi nahi te antaḥ śavasaḥ parīṇaśe | akrandayo nadyo3 roruvad vanā kathā na kṣoṇīr bhiyasā sam ārata || RV_1,054.01 arcā śakrāya śākine śacīvate śṛṇvantam indram mahayann abhi ṣṭuhi | yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate || RV_1,054.02 arcā dive bṛhate śūṣya1ṁ vacaḥ svakṣatraṁ yasya dhṛṣato dhṛṣan manaḥ | bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṁ vṛṣabho ratho hi ṣaḥ || RV_1,054.03 tvaṁ divo bṛhataḥ sānu kopayo 'va tmanā dhṛṣatā śambaram bhinat | yan māyino vrandino mandinā dhṛṣac chitāṁ gabhastim aśanim pṛtanyasi || RV_1,054.04 ni yad vṛṇakṣi śvasanasya mūrdhani śuṣṇasya cid vrandino roruvad vanā | prācīnena manasā barhaṇāvatā yad adyā cit kṛṇavaḥ kas tvā pari || RV_1,054.05 tvam āvitha naryaṁ turvaśaṁ yaduṁ tvaṁ turvītiṁ vayyaṁ śatakrato | tvaṁ ratham etaśaṁ kṛtvye dhane tvam puro navatiṁ dambhayo nava || RV_1,054.06 sa ghā rājā satpatiḥ śūśuvaj jano rātahavyaḥ prati yaḥ śāsam invati | ukthā vā yo abhigṛṇāti rādhasā dānur asmā uparā pinvate divaḥ || RV_1,054.07 asamaṁ kṣatram asamā manīṣā pra somapā apasā santu neme | ye ta indra daduṣo vardhayanti mahi kṣatraṁ sthaviraṁ vṛṣṇyaṁ ca || RV_1,054.08 tubhyed ete bahulā adridugdhāś camūṣadaś camasā indrapānāḥ | vy aśnuhi tarpayā kāmam eṣām athā mano vasudeyāya kṛṣva || RV_1,054.09 apām atiṣṭhad dharuṇahvaraṁ tamo 'ntar vṛtrasya jaṭhareṣu parvataḥ | abhīm indro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate || RV_1,054.10 sa śevṛdham adhi dhā dyumnam asme mahi kṣatraṁ janāṣāḻ indra tavyam | rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ || RV_1,054.11 divaś cid asya varimā vi papratha indraṁ na mahnā pṛthivī cana prati | bhīmas tuviṣmāñ carṣaṇibhya ātapaḥ śiśīte vajraṁ tejase na vaṁsagaḥ || RV_1,055.01 so arṇavo na nadyaḥ samudriyaḥ prati gṛbhṇāti viśritā varīmabhiḥ | indraḥ somasya pītaye vṛṣāyate sanāt sa yudhma ojasā panasyate || RV_1,055.02 tvaṁ tam indra parvataṁ na bhojase maho nṛmṇasya dharmaṇām irajyasi | pra vīryeṇa devatāti cekite viśvasmā ugraḥ karmaṇe purohitaḥ || RV_1,055.03 sa id vane namasyubhir vacasyate cāru janeṣu prabruvāṇa indriyam | vṛṣā chandur bhavati haryato vṛṣā kṣemeṇa dhenām maghavā yad invati || RV_1,055.04 sa in mahāni samithāni majmanā kṛṇoti yudhma ojasā janebhyaḥ | adhā cana śrad dadhati tviṣīmata indrāya vajraṁ nighanighnate vadham || RV_1,055.05 sa hi śravasyuḥ sadanāni kṛtrimā kṣmayā vṛdhāna ojasā vināśayan | jyotīṁṣi kṛṇvann avṛkāṇi yajyave 'va sukratuḥ sartavā apaḥ sṛjat || RV_1,055.06 dānāya manaḥ somapāvann astu te 'rvāñcā harī vandanaśrud ā kṛdhi | yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ || RV_1,055.07 aprakṣitaṁ vasu bibharṣi hastayor aṣāḻhaṁ sahas tanvi śruto dadhe | āvṛtāso 'vatāso na kartṛbhis tanūṣu te kratava indra bhūrayaḥ || RV_1,055.08 eṣa pra pūrvīr ava tasya camriṣo 'tyo na yoṣām ud ayaṁsta bhurvaṇiḥ | dakṣam mahe pāyayate hiraṇyayaṁ ratham āvṛtyā hariyogam ṛbhvasam || RV_1,056.01 taṁ gūrtayo nemanniṣaḥ parīṇasaḥ samudraṁ na saṁcaraṇe saniṣyavaḥ | patiṁ dakṣasya vidathasya nū saho giriṁ na venā adhi roha tejasā || RV_1,056.02 sa turvaṇir mahām̐ areṇu pauṁsye girer bhṛṣṭir na bhrājate tujā śavaḥ | yena śuṣṇam māyinam āyaso made dudhra ābhūṣu rāmayan ni dāmani || RV_1,056.03 devī yadi taviṣī tvāvṛdhotaya indraṁ siṣakty uṣasaṁ na sūryaḥ | yo dhṛṣṇunā śavasā bādhate tama iyarti reṇum bṛhad arhariṣvaṇiḥ || RV_1,056.04 vi yat tiro dharuṇam acyutaṁ rajo 'tiṣṭhipo diva ātāsu barhaṇā | svarmīḻhe yan mada indra harṣyāhan vṛtraṁ nir apām aubjo arṇavam || RV_1,056.05 tvaṁ divo dharuṇaṁ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ | tvaṁ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ || RV_1,056.06 pra maṁhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matim bhare | apām iva pravaṇe yasya durdharaṁ rādho viśvāyu śavase apāvṛtam || RV_1,057.01 adha te viśvam anu hāsad iṣṭaya āpo nimneva savanā haviṣmataḥ | yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ || RV_1,057.02 asmai bhīmāya namasā sam adhvara uṣo na śubhra ā bharā panīyase | yasya dhāma śravase nāmendriyaṁ jyotir akāri harito nāyase || RV_1,057.03 ime ta indra te vayam puruṣṭuta ye tvārabhya carāmasi prabhūvaso | nahi tvad anyo girvaṇo giraḥ saghat kṣoṇīr iva prati no harya tad vacaḥ || RV_1,057.04 bhūri ta indra vīrya1ṁ tava smasy asya stotur maghavan kāmam ā pṛṇa | anu te dyaur bṛhatī vīryam mama iyaṁ ca te pṛthivī nema ojase || RV_1,057.05 tvaṁ tam indra parvatam mahām uruṁ vajreṇa vajrin parvaśaś cakartitha | avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṁ dadhiṣe kevalaṁ sahaḥ || RV_1,057.06 nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ | vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātā haviṣā vivāsati || RV_1,058.01 ā svam adma yuvamāno ajaras tṛṣv aviṣyann ataseṣu tiṣṭhati | atyo na pṛṣṭham pruṣitasya rocate divo na sānu stanayann acikradat || RV_1,058.02 krāṇā rudrebhir vasubhiḥ purohito hotā niṣatto rayiṣāḻ amartyaḥ | ratho na vikṣv ṛñjasāna āyuṣu vy ānuṣag vāryā deva ṛṇvati || RV_1,058.03 vi vātajūto ataseṣu tiṣṭhate vṛthā juhūbhiḥ sṛṇyā tuviṣvaṇiḥ | tṛṣu yad agne vanino vṛṣāyase kṛṣṇaṁ ta ema ruśadūrme ajara || RV_1,058.04 tapurjambho vana ā vātacodito yūthe na sāhvām̐ ava vāti vaṁsagaḥ | abhivrajann akṣitam pājasā rajaḥ sthātuś caratham bhayate patatriṇaḥ || RV_1,058.05 dadhuṣ ṭvā bhṛgavo mānuṣeṣv ā rayiṁ na cāruṁ suhavaṁ janebhyaḥ | hotāram agne atithiṁ vareṇyam mitraṁ na śevaṁ divyāya janmane || RV_1,058.06 hotāraṁ sapta juhvo3 yajiṣṭhaṁ yaṁ vāghato vṛṇate adhvareṣu | agniṁ viśveṣām aratiṁ vasūnāṁ saparyāmi prayasā yāmi ratnam || RV_1,058.07 acchidrā sūno sahaso no adya stotṛbhyo mitramahaḥ śarma yaccha | agne gṛṇantam aṁhasa uruṣyorjo napāt pūrbhir āyasībhiḥ || RV_1,058.08 bhavā varūthaṁ gṛṇate vibhāvo bhavā maghavan maghavadbhyaḥ śarma | uruṣyāgne aṁhaso gṛṇantam prātar makṣū dhiyāvasur jagamyāt || RV_1,058.09 vayā id agne agnayas te anye tve viśve amṛtā mādayante | vaiśvānara nābhir asi kṣitīnāṁ sthūṇeva janām̐ upamid yayantha || RV_1,059.01 mūrdhā divo nābhir agniḥ pṛthivyā athābhavad aratī rodasyoḥ | taṁ tvā devāso 'janayanta devaṁ vaiśvānara jyotir id āryāya || RV_1,059.02 ā sūrye na raśmayo dhruvāso vaiśvānare dadhire 'gnā vasūni | yā parvateṣv oṣadhīṣv apsu yā mānuṣeṣv asi tasya rājā || RV_1,059.03 bṛhatī iva sūnave rodasī giro hotā manuṣyo3 na dakṣaḥ | svarvate satyaśuṣmāya pūrvīr vaiśvānarāya nṛtamāya yahvīḥ || RV_1,059.04 divaś cit te bṛhato jātavedo vaiśvānara pra ririce mahitvam | rājā kṛṣṭīnām asi mānuṣīṇāṁ yudhā devebhyo varivaś cakartha || RV_1,059.05 pra nū mahitvaṁ vṛṣabhasya vocaṁ yam pūravo vṛtrahaṇaṁ sacante | vaiśvānaro dasyum agnir jaghanvām̐ adhūnot kāṣṭhā ava śambaram bhet || RV_1,059.06 vaiśvānaro mahimnā viśvakṛṣṭir bharadvājeṣu yajato vibhāvā | śātavaneye śatinībhir agniḥ puruṇīthe jarate sūnṛtāvān || RV_1,059.07 vahniṁ yaśasaṁ vidathasya ketuṁ suprāvyaṁ dūtaṁ sadyoartham | dvijanmānaṁ rayim iva praśastaṁ rātim bharad bhṛgave mātariśvā || RV_1,060.01 asya śāsur ubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ | divaś cit pūrvo ny asādi hotāpṛcchyo viśpatir vikṣu vedhāḥ || RV_1,060.02 taṁ navyasī hṛda ā jāyamānam asmat sukīrtir madhujihvam aśyāḥ | yam ṛtvijo vṛjane mānuṣāsaḥ prayasvanta āyavo jījananta || RV_1,060.03 uśik pāvako vasur mānuṣeṣu vareṇyo hotādhāyi vikṣu | damūnā gṛhapatir dama ām̐ agnir bhuvad rayipatī rayīṇām || RV_1,060.04 taṁ tvā vayam patim agne rayīṇām pra śaṁsāmo matibhir gotamāsaḥ | āśuṁ na vājambharam marjayantaḥ prātar makṣū dhiyāvasur jagamyāt || RV_1,060.05 asmā id u pra tavase turāya prayo na harmi stomam māhināya | ṛcīṣamāyādhrigava oham indrāya brahmāṇi rātatamā || RV_1,061.01 asmā id u praya iva pra yaṁsi bharāmy āṅgūṣam bādhe suvṛkti | indrāya hṛdā manasā manīṣā pratnāya patye dhiyo marjayanta || RV_1,061.02 asmā id u tyam upamaṁ svarṣām bharāmy āṅgūṣam āsyena | maṁhiṣṭham acchoktibhir matīnāṁ suvṛktibhiḥ sūriṁ vāvṛdhadhyai || RV_1,061.03 asmā id u stomaṁ saṁ hinomi rathaṁ na taṣṭeva tatsināya | giraś ca girvāhase suvṛktīndrāya viśvaminvam medhirāya || RV_1,061.04 asmā id u saptim iva śravasyendrāyārkaṁ juhvā3 sam añje | vīraṁ dānaukasaṁ vandadhyai purāṁ gūrtaśravasaṁ darmāṇam || RV_1,061.05 asmā id u tvaṣṭā takṣad vajraṁ svapastamaṁ svarya1ṁ raṇāya | vṛtrasya cid vidad yena marma tujann īśānas tujatā kiyedhāḥ || RV_1,061.06 asyed u mātuḥ savaneṣu sadyo mahaḥ pitum papivāñ cārv annā | muṣāyad viṣṇuḥ pacataṁ sahīyān vidhyad varāhaṁ tiro adrim astā || RV_1,061.07 asmā id u gnāś cid devapatnīr indrāyārkam ahihatya ūvuḥ | pari dyāvāpṛthivī jabhra urvī nāsya te mahimānam pari ṣṭaḥ || RV_1,061.08 asyed eva pra ririce mahitvaṁ divas pṛthivyāḥ pary antarikṣāt | svarāḻ indro dama ā viśvagūrtaḥ svarir amatro vavakṣe raṇāya || RV_1,061.09 asyed eva śavasā śuṣantaṁ vi vṛścad vajreṇa vṛtram indraḥ | gā na vrāṇā avanīr amuñcad abhi śravo dāvane sacetāḥ || RV_1,061.10 asyed u tveṣasā ranta sindhavaḥ pari yad vajreṇa sīm ayacchat | īśānakṛd dāśuṣe daśasyan turvītaye gādhaṁ turvaṇiḥ kaḥ || RV_1,061.11 asmā id u pra bharā tūtujāno vṛtrāya vajram īśānaḥ kiyedhāḥ | gor na parva vi radā tiraśceṣyann arṇāṁsy apāṁ caradhyai || RV_1,061.12 asyed u pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ | yudhe yad iṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn || RV_1,061.13 asyed u bhiyā girayaś ca dṛḻhā dyāvā ca bhūmā januṣas tujete | upo venasya joguvāna oṇiṁ sadyo bhuvad vīryāya nodhāḥ || RV_1,061.14 asmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ | praitaśaṁ sūrye paspṛdhānaṁ sauvaśvye suṣvim āvad indraḥ || RV_1,061.15 evā te hāriyojanā suvṛktīndra brahmāṇi gotamāso akran | aiṣu viśvapeśasaṁ dhiyaṁ dhāḥ prātar makṣū dhiyāvasur jagamyāt || RV_1,061.16 pra manmahe śavasānāya śūṣam āṅgūṣaṁ girvaṇase aṅgirasvat | suvṛktibhiḥ stuvata ṛgmiyāyārcāmārkaṁ nare viśrutāya || RV_1,062.01 pra vo mahe mahi namo bharadhvam āṅgūṣyaṁ śavasānāya sāma | yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso gā avindan || RV_1,062.02 indrasyāṅgirasāṁ ceṣṭau vidat saramā tanayāya dhāsim | bṛhaspatir bhinad adriṁ vidad gāḥ sam usriyābhir vāvaśanta naraḥ || RV_1,062.03 sa suṣṭubhā sa stubhā sapta vipraiḥ svareṇādriṁ svaryo3 navagvaiḥ | saraṇyubhiḥ phaligam indra śakra valaṁ raveṇa darayo daśagvaiḥ || RV_1,062.04 gṛṇāno aṅgirobhir dasma vi var uṣasā sūryeṇa gobhir andhaḥ | vi bhūmyā aprathaya indra sānu divo raja uparam astabhāyaḥ || RV_1,062.05 tad u prayakṣatamam asya karma dasmasya cārutamam asti daṁsaḥ | upahvare yad uparā apinvan madhvarṇaso nadya1ś catasraḥ || RV_1,062.06 dvitā vi vavre sanajā sanīḻe ayāsyaḥ stavamānebhir arkaiḥ | bhago na mene parame vyomann adhārayad rodasī sudaṁsāḥ || RV_1,062.07 sanād divam pari bhūmā virūpe punarbhuvā yuvatī svebhir evaiḥ | kṛṣṇebhir aktoṣā ruśadbhir vapurbhir ā carato anyānyā || RV_1,062.08 sanemi sakhyaṁ svapasyamānaḥ sūnur dādhāra śavasā sudaṁsāḥ | āmāsu cid dadhiṣe pakvam antaḥ payaḥ kṛṣṇāsu ruśad rohiṇīṣu || RV_1,062.09 sanāt sanīḻā avanīr avātā vratā rakṣante amṛtāḥ sahobhiḥ | purū sahasrā janayo na patnīr duvasyanti svasāro ahrayāṇam || RV_1,062.10 sanāyuvo namasā navyo arkair vasūyavo matayo dasma dadruḥ | patiṁ na patnīr uśatīr uśantaṁ spṛśanti tvā śavasāvan manīṣāḥ || RV_1,062.11 sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma | dyumām̐ asi kratumām̐ indra dhīraḥ śikṣā śacīvas tava naḥ śacībhiḥ || RV_1,062.12 sanāyate gotama indra navyam atakṣad brahma hariyojanāya | sunīthāya naḥ śavasāna nodhāḥ prātar makṣū dhiyāvasur jagamyāt || RV_1,062.13 tvam mahām̐ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ | yad dha te viśvā girayaś cid abhvā bhiyā dṛḻhāsaḥ kiraṇā naijan || RV_1,063.01 ā yad dharī indra vivratā ver ā te vajraṁ jaritā bāhvor dhāt | yenāviharyatakrato amitrān pura iṣṇāsi puruhūta pūrvīḥ || RV_1,063.02 tvaṁ satya indra dhṛṣṇur etān tvam ṛbhukṣā naryas tvaṁ ṣāṭ | tvaṁ śuṣṇaṁ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan || RV_1,063.03 tvaṁ ha tyad indra codīḥ sakhā vṛtraṁ yad vajrin vṛṣakarmann ubhnāḥ | yad dha śūra vṛṣamaṇaḥ parācair vi dasyūm̐r yonāv akṛto vṛthāṣāṭ || RV_1,063.04 tvaṁ ha tyad indrāriṣaṇyan dṛḻhasya cin martānām ajuṣṭau | vy a1smad ā kāṣṭhā arvate var ghaneva vajriñ chnathihy amitrān || RV_1,063.05 tvāṁ ha tyad indrārṇasātau svarmīḻhe nara ājā havante | tava svadhāva iyam ā samarya ūtir vājeṣv atasāyyā bhūt || RV_1,063.06 tvaṁ ha tyad indra sapta yudhyan puro vajrin purukutsāya dardaḥ | barhir na yat sudāse vṛthā varg aṁho rājan varivaḥ pūrave kaḥ || RV_1,063.07 tvaṁ tyāṁ na indra deva citrām iṣam āpo na pīpayaḥ parijman | yayā śūra praty asmabhyaṁ yaṁsi tmanam ūrjaṁ na viśvadha kṣaradhyai || RV_1,063.08 akāri ta indra gotamebhir brahmāṇy oktā namasā haribhyām | supeśasaṁ vājam ā bharā naḥ prātar makṣū dhiyāvasur jagamyāt || RV_1,063.09 vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktim pra bharā marudbhyaḥ | apo na dhīro manasā suhastyo giraḥ sam añje vidatheṣv ābhuvaḥ || RV_1,064.01 te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ | pāvakāsaḥ śucayaḥ sūryā iva satvāno na drapsino ghoravarpasaḥ || RV_1,064.02 yuvāno rudrā ajarā abhogghano vavakṣur adhrigāvaḥ parvatā iva | dṛḻhā cid viśvā bhuvanāni pārthivā pra cyāvayanti divyāni majmanā || RV_1,064.03 citrair añjibhir vapuṣe vy añjate vakṣaḥsu rukmām̐ adhi yetire śubhe | aṁseṣv eṣāṁ ni mimṛkṣur ṛṣṭayaḥ sākaṁ jajñire svadhayā divo naraḥ || RV_1,064.04 īśānakṛto dhunayo riśādaso vātān vidyutas taviṣībhir akrata | duhanty ūdhar divyāni dhūtayo bhūmim pinvanti payasā parijrayaḥ || RV_1,064.05 pinvanty apo marutaḥ sudānavaḥ payo ghṛtavad vidatheṣv ābhuvaḥ | atyaṁ na mihe vi nayanti vājinam utsaṁ duhanti stanayantam akṣitam || RV_1,064.06 mahiṣāso māyinaś citrabhānavo girayo na svatavaso raghuṣyadaḥ | mṛgā iva hastinaḥ khādathā vanā yad āruṇīṣu taviṣīr ayugdhvam || RV_1,064.07 siṁhā iva nānadati pracetasaḥ piśā iva supiśo viśvavedasaḥ | kṣapo jinvantaḥ pṛṣatībhir ṛṣṭibhiḥ sam it sabādhaḥ śavasāhimanyavaḥ || RV_1,064.08 rodasī ā vadatā gaṇaśriyo nṛṣācaḥ śūrāḥ śavasāhimanyavaḥ | ā vandhureṣv amatir na darśatā vidyun na tasthau maruto ratheṣu vaḥ || RV_1,064.09 viśvavedaso rayibhiḥ samokasaḥ sammiślāsas taviṣībhir virapśinaḥ | astāra iṣuṁ dadhire gabhastyor anantaśuṣmā vṛṣakhādayo naraḥ || RV_1,064.10 hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo3 na parvatān | makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ || RV_1,064.11 ghṛṣum pāvakaṁ vaninaṁ vicarṣaṇiṁ rudrasya sūnuṁ havasā gṛṇīmasi | rajasturaṁ tavasam mārutaṁ gaṇam ṛjīṣiṇaṁ vṛṣaṇaṁ saścata śriye || RV_1,064.12 pra nū sa martaḥ śavasā janām̐ ati tasthau va ūtī maruto yam āvata | arvadbhir vājam bharate dhanā nṛbhir āpṛcchyaṁ kratum ā kṣeti puṣyati || RV_1,064.13 carkṛtyam marutaḥ pṛtsu duṣṭaraṁ dyumantaṁ śuṣmam maghavatsu dhattana | dhanaspṛtam ukthyaṁ viśvacarṣaṇiṁ tokam puṣyema tanayaṁ śataṁ himāḥ || RV_1,064.14 nū ṣṭhiram maruto vīravantam ṛtīṣāhaṁ rayim asmāsu dhatta | sahasriṇaṁ śatinaṁ śūśuvāṁsam prātar makṣū dhiyāvasur jagamyāt || RV_1,064.15 paśvā na tāyuṁ guhā catantaṁ namo yujānaṁ namo vahantam || RV_1,065.01 sajoṣā dhīrāḥ padair anu gmann upa tvā sīdan viśve yajatrāḥ || RV_1,065.02 ṛtasya devā anu vratā gur bhuvat pariṣṭir dyaur na bhūma || RV_1,065.03 vardhantīm āpaḥ panvā suśiśvim ṛtasya yonā garbhe sujātam || RV_1,065.04 puṣṭir na raṇvā kṣitir na pṛthvī girir na bhujma kṣodo na śambhu || RV_1,065.05 atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṁ varāte || RV_1,065.06 jāmiḥ sindhūnām bhrāteva svasrām ibhyān na rājā vanāny atti || RV_1,065.07 yad vātajūto vanā vy asthād agnir ha dāti romā pṛthivyāḥ || RV_1,065.08 śvasity apsu haṁso na sīdan kratvā cetiṣṭho viśām uṣarbhut || RV_1,065.09 somo na vedhā ṛtaprajātaḥ paśur na śiśvā vibhur dūrebhāḥ || RV_1,065.10 rayir na citrā sūro na saṁdṛg āyur na prāṇo nityo na sūnuḥ || RV_1,066.01 takvā na bhūrṇir vanā siṣakti payo na dhenuḥ śucir vibhāvā || RV_1,066.02 dādhāra kṣemam oko na raṇvo yavo na pakvo jetā janānām || RV_1,066.03 ṛṣir na stubhvā vikṣu praśasto vājī na prīto vayo dadhāti || RV_1,066.04 durokaśociḥ kratur na nityo jāyeva yonāv araṁ viśvasmai || RV_1,066.05 citro yad abhrāṭ chveto na vikṣu ratho na rukmī tveṣaḥ samatsu || RV_1,066.06 seneva sṛṣṭāmaṁ dadhāty astur na didyut tveṣapratīkā || RV_1,066.07 yamo ha jāto yamo janitvaṁ jāraḥ kanīnām patir janīnām || RV_1,066.08 taṁ vaś carāthā vayaṁ vasatyāstaṁ na gāvo nakṣanta iddham || RV_1,066.09 sindhur na kṣodaḥ pra nīcīr ainon navanta gāvaḥ sva1r dṛśīke || RV_1,066.10 vaneṣu jāyur marteṣu mitro vṛṇīte śruṣṭiṁ rājevājuryam || RV_1,067.01 kṣemo na sādhuḥ kratur na bhadro bhuvat svādhīr hotā havyavāṭ || RV_1,067.02 haste dadhāno nṛmṇā viśvāny ame devān dhād guhā niṣīdan || RV_1,067.03 vidantīm atra naro dhiyaṁdhā hṛdā yat taṣṭān mantrām̐ aśaṁsan || RV_1,067.04 ajo na kṣāṁ dādhāra pṛthivīṁ tastambha dyām mantrebhiḥ satyaiḥ || RV_1,067.05 priyā padāni paśvo ni pāhi viśvāyur agne guhā guhaṁ gāḥ || RV_1,067.06 ya īṁ ciketa guhā bhavantam ā yaḥ sasāda dhārām ṛtasya || RV_1,067.07 vi ye cṛtanty ṛtā sapanta ād id vasūni pra vavācāsmai || RV_1,067.08 vi yo vīrutsu rodhan mahitvota prajā uta prasūṣv antaḥ || RV_1,067.09 cittir apāṁ dame viśvāyuḥ sadmeva dhīrāḥ sammāya cakruḥ || RV_1,067.10 śrīṇann upa sthād divam bhuraṇyuḥ sthātuś caratham aktūn vy ūrṇot || RV_1,068.01 pari yad eṣām eko viśveṣām bhuvad devo devānām mahitvā || RV_1,068.02 ād it te viśve kratuṁ juṣanta śuṣkād yad deva jīvo janiṣṭhāḥ || RV_1,068.03 bhajanta viśve devatvaṁ nāma ṛtaṁ sapanto amṛtam evaiḥ || RV_1,068.04 ṛtasya preṣā ṛtasya dhītir viśvāyur viśve apāṁsi cakruḥ || RV_1,068.05 yas tubhyaṁ dāśād yo vā te śikṣāt tasmai cikitvān rayiṁ dayasva || RV_1,068.06 hotā niṣatto manor apatye sa cin nv āsām patī rayīṇām || RV_1,068.07 icchanta reto mithas tanūṣu saṁ jānata svair dakṣair amūrāḥ || RV_1,068.08 pitur na putrāḥ kratuṁ juṣanta śroṣan ye asya śāsaṁ turāsaḥ || RV_1,068.09 vi rāya aurṇod duraḥ purukṣuḥ pipeśa nākaṁ stṛbhir damūnāḥ || RV_1,068.10 śukraḥ śuśukvām̐ uṣo na jāraḥ paprā samīcī divo na jyotiḥ || RV_1,069.01 pari prajātaḥ kratvā babhūtha bhuvo devānām pitā putraḥ san || RV_1,069.02 vedhā adṛpto agnir vijānann ūdhar na gonāṁ svādmā pitūnām || RV_1,069.03 jane na śeva āhūryaḥ san madhye niṣatto raṇvo duroṇe || RV_1,069.04 putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt || RV_1,069.05 viśo yad ahve nṛbhiḥ sanīḻā agnir devatvā viśvāny aśyāḥ || RV_1,069.06 nakiṣ ṭa etā vratā minanti nṛbhyo yad ebhyaḥ śruṣṭiṁ cakartha || RV_1,069.07 tat tu te daṁso yad ahan samānair nṛbhir yad yukto vive rapāṁsi || RV_1,069.08 uṣo na jāro vibhāvosraḥ saṁjñātarūpaś ciketad asmai || RV_1,069.09 tmanā vahanto duro vy ṛṇvan navanta viśve sva1r dṛśīke || RV_1,069.10 vanema pūrvīr aryo manīṣā agniḥ suśoko viśvāny aśyāḥ || RV_1,070.01 ā daivyāni vratā cikitvān ā mānuṣasya janasya janma || RV_1,070.02 garbho yo apāṁ garbho vanānāṁ garbhaś ca sthātāṁ garbhaś carathām || RV_1,070.03 adrau cid asmā antar duroṇe viśāṁ na viśvo amṛtaḥ svādhīḥ || RV_1,070.04 sa hi kṣapāvām̐ agnī rayīṇāṁ dāśad yo asmā araṁ sūktaiḥ || RV_1,070.05 etā cikitvo bhūmā ni pāhi devānāṁ janma martām̐ś ca vidvān || RV_1,070.06 vardhān yam pūrvīḥ kṣapo virūpāḥ sthātuś ca ratham ṛtapravītam || RV_1,070.07 arādhi hotā sva1r niṣattaḥ kṛṇvan viśvāny apāṁsi satyā || RV_1,070.08 goṣu praśastiṁ vaneṣu dhiṣe bharanta viśve baliṁ svar ṇaḥ || RV_1,070.09 vi tvā naraḥ purutrā saparyan pitur na jivrer vi vedo bharanta || RV_1,070.10 sādhur na gṛdhnur asteva śūro yāteva bhīmas tveṣaḥ samatsu || RV_1,070.11 upa pra jinvann uśatīr uśantam patiṁ na nityaṁ janayaḥ sanīḻāḥ | svasāraḥ śyāvīm aruṣīm ajuṣrañ citram ucchantīm uṣasaṁ na gāvaḥ || RV_1,071.01 vīḻu cid dṛḻhā pitaro na ukthair adriṁ rujann aṅgiraso raveṇa | cakrur divo bṛhato gātum asme ahaḥ svar vividuḥ ketum usrāḥ || RV_1,071.02 dadhann ṛtaṁ dhanayann asya dhītim ād id aryo didhiṣvo3 vibhṛtrāḥ | atṛṣyantīr apaso yanty acchā devāñ janma prayasā vardhayantīḥ || RV_1,071.03 mathīd yad īṁ vibhṛto mātariśvā gṛhe-gṛhe śyeto jenyo bhūt | ād īṁ rājñe na sahīyase sacā sann ā dūtya1m bhṛgavāṇo vivāya || RV_1,071.04 mahe yat pitra īṁ rasaṁ dive kar ava tsarat pṛśanyaś cikitvān | sṛjad astā dhṛṣatā didyum asmai svāyāṁ devo duhitari tviṣiṁ dhāt || RV_1,071.05 sva ā yas tubhyaṁ dama ā vibhāti namo vā dāśād uśato anu dyūn | vardho agne vayo asya dvibarhā yāsad rāyā sarathaṁ yaṁ junāsi || RV_1,071.06 agniṁ viśvā abhi pṛkṣaḥ sacante samudraṁ na sravataḥ sapta yahvīḥ | na jāmibhir vi cikite vayo no vidā deveṣu pramatiṁ cikitvān || RV_1,071.07 ā yad iṣe nṛpatiṁ teja ānaṭ chuci reto niṣiktaṁ dyaur abhīke | agniḥ śardham anavadyaṁ yuvānaṁ svādhyaṁ janayat sūdayac ca || RV_1,071.08 mano na yo 'dhvanaḥ sadya ety ekaḥ satrā sūro vasva īśe | rājānā mitrāvaruṇā supāṇī goṣu priyam amṛtaṁ rakṣamāṇā || RV_1,071.09 mā no agne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣ kaviḥ san | nabho na rūpaṁ jarimā mināti purā tasyā abhiśaster adhīhi || RV_1,071.10 ni kāvyā vedhasaḥ śaśvatas kar haste dadhāno naryā purūṇi | agnir bhuvad rayipatī rayīṇāṁ satrā cakrāṇo amṛtāni viśvā || RV_1,072.01 asme vatsam pari ṣantaṁ na vindann icchanto viśve amṛtā amūrāḥ | śramayuvaḥ padavyo dhiyaṁdhās tasthuḥ pade parame cārv agneḥ || RV_1,072.02 tisro yad agne śaradas tvām ic chuciṁ ghṛtena śucayaḥ saparyān | nāmāni cid dadhire yajñiyāny asūdayanta tanva1ḥ sujātāḥ || RV_1,072.03 ā rodasī bṛhatī vevidānāḥ pra rudriyā jabhrire yajñiyāsaḥ | vidan marto nemadhitā cikitvān agnim pade parame tasthivāṁsam || RV_1,072.04 saṁjānānā upa sīdann abhijñu patnīvanto namasyaṁ namasyan | ririkvāṁsas tanvaḥ kṛṇvata svāḥ sakhā sakhyur nimiṣi rakṣamāṇāḥ || RV_1,072.05 triḥ sapta yad guhyāni tve it padāvidan nihitā yajñiyāsaḥ | tebhī rakṣante amṛtaṁ sajoṣāḥ paśūñ ca sthātṝñ carathaṁ ca pāhi || RV_1,072.06 vidvām̐ agne vayunāni kṣitīnāṁ vy ānuṣak churudho jīvase dhāḥ | antarvidvām̐ adhvano devayānān atandro dūto abhavo havirvāṭ || RV_1,072.07 svādhyo diva ā sapta yahvī rāyo duro vy ṛtajñā ajānan | vidad gavyaṁ saramā dṛḻham ūrvaṁ yenā nu kam mānuṣī bhojate viṭ || RV_1,072.08 ā ye viśvā svapatyāni tasthuḥ kṛṇvānāso amṛtatvāya gātum | mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrair aditir dhāyase veḥ || RV_1,072.09 adhi śriyaṁ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan | adha kṣaranti sindhavo na sṛṣṭāḥ pra nīcīr agne aruṣīr ajānan || RV_1,072.10 rayir na yaḥ pitṛvitto vayodhāḥ supraṇītiś cikituṣo na śāsuḥ | syonaśīr atithir na prīṇāno hoteva sadma vidhato vi tārīt || RV_1,073.01 devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā | purupraśasto amatir na satya ātmeva śevo didhiṣāyyo bhūt || RV_1,073.02 devo na yaḥ pṛthivīṁ viśvadhāyā upakṣeti hitamitro na rājā | puraḥsadaḥ śarmasado na vīrā anavadyā patijuṣṭeva nārī || RV_1,073.03 taṁ tvā naro dama ā nityam iddham agne sacanta kṣitiṣu dhruvāsu | adhi dyumnaṁ ni dadhur bhūry asmin bhavā viśvāyur dharuṇo rayīṇām || RV_1,073.04 vi pṛkṣo agne maghavāno aśyur vi sūrayo dadato viśvam āyuḥ | sanema vājaṁ samitheṣv aryo bhāgaṁ deveṣu śravase dadhānāḥ || RV_1,073.05 ṛtasya hi dhenavo vāvaśānāḥ smadūdhnīḥ pīpayanta dyubhaktāḥ | parāvataḥ sumatim bhikṣamāṇā vi sindhavaḥ samayā sasrur adrim || RV_1,073.06 tve agne sumatim bhikṣamāṇā divi śravo dadhire yajñiyāsaḥ | naktā ca cakrur uṣasā virūpe kṛṣṇaṁ ca varṇam aruṇaṁ ca saṁ dhuḥ || RV_1,073.07 yān rāye martān suṣūdo agne te syāma maghavāno vayaṁ ca | chāyeva viśvam bhuvanaṁ sisakṣy āpaprivān rodasī antarikṣam || RV_1,073.08 arvadbhir agne arvato nṛbhir nṝn vīrair vīrān vanuyāmā tvotāḥ | īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ || RV_1,073.09 etā te agna ucathāni vedho juṣṭāni santu manase hṛde ca | śakema rāyaḥ sudhuro yamaṁ te 'dhi śravo devabhaktaṁ dadhānāḥ || RV_1,073.10 upaprayanto adhvaram mantraṁ vocemāgnaye | āre asme ca śṛṇvate || RV_1,074.01 yaḥ snīhitīṣu pūrvyaḥ saṁjagmānāsu kṛṣṭiṣu | arakṣad dāśuṣe gayam || RV_1,074.02 uta bruvantu jantava ud agnir vṛtrahājani | dhanaṁjayo raṇe-raṇe || RV_1,074.03 yasya dūto asi kṣaye veṣi havyāni vītaye | dasmat kṛṇoṣy adhvaram || RV_1,074.04 tam it suhavyam aṅgiraḥ sudevaṁ sahaso yaho | janā āhuḥ subarhiṣam || RV_1,074.05 ā ca vahāsi tām̐ iha devām̐ upa praśastaye | havyā suścandra vītaye || RV_1,074.06 na yor upabdir aśvyaḥ śṛṇve rathasya kac cana | yad agne yāsi dūtyam || RV_1,074.07 tvoto vājy ahrayo 'bhi pūrvasmād aparaḥ | pra dāśvām̐ agne asthāt || RV_1,074.08 uta dyumat suvīryam bṛhad agne vivāsasi | devebhyo deva dāśuṣe || RV_1,074.09 juṣasva saprathastamaṁ vaco devapsarastamam | havyā juhvāna āsani || RV_1,075.01 athā te aṅgirastamāgne vedhastama priyam | vocema brahma sānasi || RV_1,075.02 kas te jāmir janānām agne ko dāśvadhvaraḥ | ko ha kasminn asi śritaḥ || RV_1,075.03 tvaṁ jāmir janānām agne mitro asi priyaḥ | sakhā sakhibhya īḍyaḥ || RV_1,075.04 yajā no mitrāvaruṇā yajā devām̐ ṛtam bṛhat | agne yakṣi svaṁ damam || RV_1,075.05 kā ta upetir manaso varāya bhuvad agne śaṁtamā kā manīṣā | ko vā yajñaiḥ pari dakṣaṁ ta āpa kena vā te manasā dāśema || RV_1,076.01 ehy agna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ | avatāṁ tvā rodasī viśvaminve yajā mahe saumanasāya devān || RV_1,076.02 pra su viśvān rakṣaso dhakṣy agne bhavā yajñānām abhiśastipāvā | athā vaha somapatiṁ haribhyām ātithyam asmai cakṛmā sudāvne || RV_1,076.03 prajāvatā vacasā vahnir āsā ca huve ni ca satsīha devaiḥ | veṣi hotram uta potraṁ yajatra bodhi prayantar janitar vasūnām || RV_1,076.04 yathā viprasya manuṣo havirbhir devām̐ ayajaḥ kavibhiḥ kaviḥ san | evā hotaḥ satyatara tvam adyāgne mandrayā juhvā yajasva || RV_1,076.05 kathā dāśemāgnaye kāsmai devajuṣṭocyate bhāmine gīḥ | yo martyeṣv amṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān || RV_1,077.01 yo adhvareṣu śaṁtama ṛtāvā hotā tam ū namobhir ā kṛṇudhvam | agnir yad ver martāya devān sa cā bodhāti manasā yajāti || RV_1,077.02 sa hi kratuḥ sa maryaḥ sa sādhur mitro na bhūd adbhutasya rathīḥ | tam medheṣu prathamaṁ devayantīr viśa upa bruvate dasmam ārīḥ || RV_1,077.03 sa no nṛṇāṁ nṛtamo riśādā agnir giro 'vasā vetu dhītim | tanā ca ye maghavānaḥ śaviṣṭhā vājaprasūtā iṣayanta manma || RV_1,077.04 evāgnir gotamebhir ṛtāvā viprebhir astoṣṭa jātavedāḥ | sa eṣu dyumnam pīpayat sa vājaṁ sa puṣṭiṁ yāti joṣam ā cikitvān || RV_1,077.05 abhi tvā gotamā girā jātavedo vicarṣaṇe | dyumnair abhi pra ṇonumaḥ || RV_1,078.01 tam u tvā gotamo girā rāyaskāmo duvasyati | dyumnair abhi pra ṇonumaḥ || RV_1,078.02 tam u tvā vājasātamam aṅgirasvad dhavāmahe | dyumnair abhi pra ṇonumaḥ || RV_1,078.03 tam u tvā vṛtrahantamaṁ yo dasyūm̐r avadhūnuṣe | dyumnair abhi pra ṇonumaḥ || RV_1,078.04 avocāma rahūgaṇā agnaye madhumad vacaḥ | dyumnair abhi pra ṇonumaḥ || RV_1,078.05 hiraṇyakeśo rajaso visāre 'hir dhunir vāta iva dhrajīmān | śucibhrājā uṣaso navedā yaśasvatīr apasyuvo na satyāḥ || RV_1,079.01 ā te suparṇā aminantam̐ evaiḥ kṛṣṇo nonāva vṛṣabho yadīdam | śivābhir na smayamānābhir āgāt patanti mihaḥ stanayanty abhrā || RV_1,079.02 yad īm ṛtasya payasā piyāno nayann ṛtasya pathibhī rajiṣṭhaiḥ | aryamā mitro varuṇaḥ parijmā tvacam pṛñcanty uparasya yonau || RV_1,079.03 agne vājasya gomata īśānaḥ sahaso yaho | asme dhehi jātavedo mahi śravaḥ || RV_1,079.04 sa idhāno vasuṣ kavir agnir īḻenyo girā | revad asmabhyam purvaṇīka dīdihi || RV_1,079.05 kṣapo rājann uta tmanāgne vastor utoṣasaḥ | sa tigmajambha rakṣaso daha prati || RV_1,079.06 avā no agna ūtibhir gāyatrasya prabharmaṇi | viśvāsu dhīṣu vandya || RV_1,079.07 ā no agne rayim bhara satrāsāhaṁ vareṇyam | viśvāsu pṛtsu duṣṭaram || RV_1,079.08 ā no agne sucetunā rayiṁ viśvāyupoṣasam | mārḍīkaṁ dhehi jīvase || RV_1,079.09 pra pūtās tigmaśociṣe vāco gotamāgnaye | bharasva sumnayur giraḥ || RV_1,079.10 yo no agne 'bhidāsaty anti dūre padīṣṭa saḥ | asmākam id vṛdhe bhava || RV_1,079.11 sahasrākṣo vicarṣaṇir agnī rakṣāṁsi sedhati | hotā gṛṇīta ukthyaḥ || RV_1,079.12 itthā hi soma in made brahmā cakāra vardhanam | śaviṣṭha vajrinn ojasā pṛthivyā niḥ śaśā ahim arcann anu svarājyam || RV_1,080.01 sa tvāmadad vṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ | yenā vṛtraṁ nir adbhyo jaghantha vajrinn ojasārcann anu svarājyam || RV_1,080.02 prehy abhīhi dhṛṣṇuhi na te vajro ni yaṁsate | indra nṛmṇaṁ hi te śavo hano vṛtraṁ jayā apo 'rcann anu svarājyam || RV_1,080.03 nir indra bhūmyā adhi vṛtraṁ jaghantha nir divaḥ | sṛjā marutvatīr ava jīvadhanyā imā apo 'rcann anu svarājyam || RV_1,080.04 indro vṛtrasya dodhataḥ sānuṁ vajreṇa hīḻitaḥ | abhikramyāva jighnate 'paḥ sarmāya codayann arcann anu svarājyam || RV_1,080.05 adhi sānau ni jighnate vajreṇa śataparvaṇā | mandāna indro andhasaḥ sakhibhyo gātum icchaty arcann anu svarājyam || RV_1,080.06 indra tubhyam id adrivo 'nuttaṁ vajrin vīryam | yad dha tyam māyinam mṛgaṁ tam u tvam māyayāvadhīr arcann anu svarājyam || RV_1,080.07 vi te vajrāso asthiran navatiṁ nāvyā3 anu | mahat ta indra vīryam bāhvos te balaṁ hitam arcann anu svarājyam || RV_1,080.08 sahasraṁ sākam arcata pari ṣṭobhata viṁśatiḥ | śatainam anv anonavur indrāya brahmodyatam arcann anu svarājyam || RV_1,080.09 indro vṛtrasya taviṣīṁ nir ahan sahasā sahaḥ | mahat tad asya pauṁsyaṁ vṛtraṁ jaghanvām̐ asṛjad arcann anu svarājyam || RV_1,080.10 ime cit tava manyave vepete bhiyasā mahī | yad indra vajrinn ojasā vṛtram marutvām̐ avadhīr arcann anu svarājyam || RV_1,080.11 na vepasā na tanyatendraṁ vṛtro vi bībhayat | abhy enaṁ vajra āyasaḥ sahasrabhṛṣṭir āyatārcann anu svarājyam || RV_1,080.12 yad vṛtraṁ tava cāśaniṁ vajreṇa samayodhayaḥ | ahim indra jighāṁsato divi te badbadhe śavo 'rcann anu svarājyam || RV_1,080.13 abhiṣṭane te adrivo yat sthā jagac ca rejate | tvaṣṭā cit tava manyava indra vevijyate bhiyārcann anu svarājyam || RV_1,080.14 nahi nu yād adhīmasīndraṁ ko vīryā paraḥ | tasmin nṛmṇam uta kratuṁ devā ojāṁsi saṁ dadhur arcann anu svarājyam || RV_1,080.15 yām atharvā manuṣ pitā dadhyaṅ dhiyam atnata | tasmin brahmāṇi pūrvathendra ukthā sam agmatārcann anu svarājyam || RV_1,080.16 indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ | tam in mahatsv ājiṣūtem arbhe havāmahe sa vājeṣu pra no 'viṣat || RV_1,081.01 asi hi vīra senyo 'si bhūri parādadiḥ | asi dabhrasya cid vṛdho yajamānāya śikṣasi sunvate bhūri te vasu || RV_1,081.02 yad udīrata ājayo dhṛṣṇave dhīyate dhanā | yukṣvā madacyutā harī kaṁ hanaḥ kaṁ vasau dadho 'smām̐ indra vasau dadhaḥ || RV_1,081.03 kratvā mahām̐ anuṣvadham bhīma ā vāvṛdhe śavaḥ | śriya ṛṣva upākayor ni śiprī harivān dadhe hastayor vajram āyasam || RV_1,081.04 ā paprau pārthivaṁ rajo badbadhe rocanā divi | na tvāvām̐ indra kaś cana na jāto na janiṣyate 'ti viśvaṁ vavakṣitha || RV_1,081.05 yo aryo martabhojanam parādadāti dāśuṣe | indro asmabhyaṁ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ || RV_1,081.06 made-made hi no dadir yūthā gavām ṛjukratuḥ | saṁ gṛbhāya purū śatobhayāhastyā vasu śiśīhi rāya ā bhara || RV_1,081.07 mādayasva sute sacā śavase śūra rādhase | vidmā hi tvā purūvasum upa kāmān sasṛjmahe 'thā no 'vitā bhava || RV_1,081.08 ete ta indra jantavo viśvam puṣyanti vāryam | antar hi khyo janānām aryo vedo adāśuṣāṁ teṣāṁ no veda ā bhara || RV_1,081.09 upo ṣu śṛṇuhī giro maghavan mātathā iva | yadā naḥ sūnṛtāvataḥ kara ād arthayāsa id yojā nv indra te harī || RV_1,082.01 akṣann amīmadanta hy ava priyā adhūṣata | astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī || RV_1,082.02 susaṁdṛśaṁ tvā vayam maghavan vandiṣīmahi | pra nūnam pūrṇavandhuraḥ stuto yāhi vaśām̐ anu yojā nv indra te harī || RV_1,082.03 sa ghā taṁ vṛṣaṇaṁ ratham adhi tiṣṭhāti govidam | yaḥ pātraṁ hāriyojanam pūrṇam indra ciketati yojā nv indra te harī || RV_1,082.04 yuktas te astu dakṣiṇa uta savyaḥ śatakrato | tena jāyām upa priyām mandāno yāhy andhaso yojā nv indra te harī || RV_1,082.05 yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ | ut tvā sutāso rabhasā amandiṣuḥ pūṣaṇvān vajrin sam u patnyāmadaḥ || RV_1,082.06 aśvāvati prathamo goṣu gacchati suprāvīr indra martyas tavotibhiḥ | tam it pṛṇakṣi vasunā bhavīyasā sindhum āpo yathābhito vicetasaḥ || RV_1,083.01 āpo na devīr upa yanti hotriyam avaḥ paśyanti vitataṁ yathā rajaḥ | prācair devāsaḥ pra ṇayanti devayum brahmapriyaṁ joṣayante varā iva || RV_1,083.02 adhi dvayor adadhā ukthya1ṁ vaco yatasrucā mithunā yā saparyataḥ | asaṁyatto vrate te kṣeti puṣyati bhadrā śaktir yajamānāya sunvate || RV_1,083.03 ād aṅgirāḥ prathamaṁ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā | sarvam paṇeḥ sam avindanta bhojanam aśvāvantaṁ gomantam ā paśuṁ naraḥ || RV_1,083.04 yajñair atharvā prathamaḥ pathas tate tataḥ sūryo vratapā vena ājani | ā gā ājad uśanā kāvyaḥ sacā yamasya jātam amṛtaṁ yajāmahe || RV_1,083.05 barhir vā yat svapatyāya vṛjyate 'rko vā ślokam āghoṣate divi | grāvā yatra vadati kārur ukthya1s tasyed indro abhipitveṣu raṇyati || RV_1,083.06 asāvi soma indra te śaviṣṭha dhṛṣṇav ā gahi | ā tvā pṛṇaktv indriyaṁ rajaḥ sūryo na raśmibhiḥ || RV_1,084.01 indram id dharī vahato 'pratidhṛṣṭaśavasam | ṛṣīṇāṁ ca stutīr upa yajñaṁ ca mānuṣāṇām || RV_1,084.02 ā tiṣṭha vṛtrahan rathaṁ yuktā te brahmaṇā harī | arvācīnaṁ su te mano grāvā kṛṇotu vagnunā || RV_1,084.03 imam indra sutam piba jyeṣṭham amartyam madam | śukrasya tvābhy akṣaran dhārā ṛtasya sādane || RV_1,084.04 indrāya nūnam arcatokthāni ca bravītana | sutā amatsur indavo jyeṣṭhaṁ namasyatā sahaḥ || RV_1,084.05 nakiṣ ṭvad rathītaro harī yad indra yacchase | nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe || RV_1,084.06 ya eka id vidayate vasu martāya dāśuṣe | īśāno apratiṣkuta indro aṅga || RV_1,084.07 kadā martam arādhasam padā kṣumpam iva sphurat | kadā naḥ śuśravad gira indro aṅga || RV_1,084.08 yaś cid dhi tvā bahubhya ā sutāvām̐ āvivāsati | ugraṁ tat patyate śava indro aṅga || RV_1,084.09 svādor itthā viṣūvato madhvaḥ pibanti gauryaḥ | yā indreṇa sayāvarīr vṛṣṇā madanti śobhase vasvīr anu svarājyam || RV_1,084.10 tā asya pṛśanāyuvaḥ somaṁ śrīṇanti pṛśnayaḥ | priyā indrasya dhenavo vajraṁ hinvanti sāyakaṁ vasvīr anu svarājyam || RV_1,084.11 tā asya namasā sahaḥ saparyanti pracetasaḥ | vratāny asya saścire purūṇi pūrvacittaye vasvīr anu svarājyam || RV_1,084.12 indro dadhīco asthabhir vṛtrāṇy apratiṣkutaḥ | jaghāna navatīr nava || RV_1,084.13 icchann aśvasya yac chiraḥ parvateṣv apaśritam | tad vidac charyaṇāvati || RV_1,084.14 atrāha gor amanvata nāma tvaṣṭur apīcyam | itthā candramaso gṛhe || RV_1,084.15 ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn | āsanniṣūn hṛtsvaso mayobhūn ya eṣām bhṛtyām ṛṇadhat sa jīvāt || RV_1,084.16 ka īṣate tujyate ko bibhāya ko maṁsate santam indraṁ ko anti | kas tokāya ka ibhāyota rāye 'dhi bravat tanve3 ko janāya || RV_1,084.17 ko agnim īṭṭe haviṣā ghṛtena srucā yajātā ṛtubhir dhruvebhiḥ | kasmai devā ā vahān āśu homa ko maṁsate vītihotraḥ sudevaḥ || RV_1,084.18 tvam aṅga pra śaṁsiṣo devaḥ śaviṣṭha martyam | na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ || RV_1,084.19 mā te rādhāṁsi mā ta ūtayo vaso 'smān kadā canā dabhan | viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā || RV_1,084.20 pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥ sudaṁsasaḥ | rodasī hi marutaś cakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ || RV_1,085.01 ta ukṣitāso mahimānam āśata divi rudrāso adhi cakrire sadaḥ | arcanto arkaṁ janayanta indriyam adhi śriyo dadhire pṛśnimātaraḥ || RV_1,085.02 gomātaro yac chubhayante añjibhis tanūṣu śubhrā dadhire virukmataḥ | bādhante viśvam abhimātinam apa vartmāny eṣām anu rīyate ghṛtam || RV_1,085.03 vi ye bhrājante sumakhāsa ṛṣṭibhiḥ pracyāvayanto acyutā cid ojasā | manojuvo yan maruto ratheṣv ā vṛṣavrātāsaḥ pṛṣatīr ayugdhvam || RV_1,085.04 pra yad ratheṣu pṛṣatīr ayugdhvaṁ vāje adrim maruto raṁhayantaḥ | utāruṣasya vi ṣyanti dhārāś carmevodabhir vy undanti bhūma || RV_1,085.05 ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jigāta bāhubhiḥ | sīdatā barhir uru vaḥ sadas kṛtam mādayadhvam maruto madhvo andhasaḥ || RV_1,085.06 te 'vardhanta svatavaso mahitvanā nākaṁ tasthur uru cakrire sadaḥ | viṣṇur yad dhāvad vṛṣaṇam madacyutaṁ vayo na sīdann adhi barhiṣi priye || RV_1,085.07 śūrā ived yuyudhayo na jagmayaḥ śravasyavo na pṛtanāsu yetire | bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasaṁdṛśo naraḥ || RV_1,085.08 tvaṣṭā yad vajraṁ sukṛtaṁ hiraṇyayaṁ sahasrabhṛṣṭiṁ svapā avartayat | dhatta indro nary apāṁsi kartave 'han vṛtraṁ nir apām aubjad arṇavam || RV_1,085.09 ūrdhvaṁ nunudre 'vataṁ ta ojasā dādṛhāṇaṁ cid bibhidur vi parvatam | dhamanto vāṇam marutaḥ sudānavo made somasya raṇyāni cakrire || RV_1,085.10 jihmaṁ nunudre 'vataṁ tayā diśāsiñcann utsaṁ gotamāya tṛṣṇaje | ā gacchantīm avasā citrabhānavaḥ kāmaṁ viprasya tarpayanta dhāmabhiḥ || RV_1,085.11 yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yacchatādhi | asmabhyaṁ tāni maruto vi yanta rayiṁ no dhatta vṛṣaṇaḥ suvīram || RV_1,085.12 maruto yasya hi kṣaye pāthā divo vimahasaḥ | sa sugopātamo janaḥ || RV_1,086.01 yajñair vā yajñavāhaso viprasya vā matīnām | marutaḥ śṛṇutā havam || RV_1,086.02 uta vā yasya vājino 'nu vipram atakṣata | sa gantā gomati vraje || RV_1,086.03 asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu | uktham madaś ca śasyate || RV_1,086.04 asya śroṣantv ā bhuvo viśvā yaś carṣaṇīr abhi | sūraṁ cit sasruṣīr iṣaḥ || RV_1,086.05 pūrvībhir hi dadāśima śaradbhir maruto vayam | avobhiś carṣaṇīnām || RV_1,086.06 subhagaḥ sa prayajyavo maruto astu martyaḥ | yasya prayāṁsi parṣatha || RV_1,086.07 śaśamānasya vā naraḥ svedasya satyaśavasaḥ | vidā kāmasya venataḥ || RV_1,086.08 yūyaṁ tat satyaśavasa āviṣ karta mahitvanā | vidhyatā vidyutā rakṣaḥ || RV_1,086.09 gūhatā guhyaṁ tamo vi yāta viśvam atriṇam | jyotiṣ kartā yad uśmasi || RV_1,086.10 pratvakṣasaḥ pratavaso virapśino 'nānatā avithurā ṛjīṣiṇaḥ | juṣṭatamāso nṛtamāso añjibhir vy ānajre ke cid usrā iva stṛbhiḥ || RV_1,087.01 upahvareṣu yad acidhvaṁ yayiṁ vaya iva marutaḥ kena cit pathā | ścotanti kośā upa vo ratheṣv ā ghṛtam ukṣatā madhuvarṇam arcate || RV_1,087.02 praiṣām ajmeṣu vithureva rejate bhūmir yāmeṣu yad dha yuñjate śubhe | te krīḻayo dhunayo bhrājadṛṣṭayaḥ svayam mahitvam panayanta dhūtayaḥ || RV_1,087.03 sa hi svasṛt pṛṣadaśvo yuvā gaṇo3 'yā īśānas taviṣībhir āvṛtaḥ | asi satya ṛṇayāvānedyo 'syā dhiyaḥ prāvitāthā vṛṣā gaṇaḥ || RV_1,087.04 pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jigāti cakṣasā | yad īm indraṁ śamy ṛkvāṇa āśatād in nāmāni yajñiyāni dadhire || RV_1,087.05 śriyase kam bhānubhiḥ sam mimikṣire te raśmibhis ta ṛkvabhiḥ sukhādayaḥ | te vāśīmanta iṣmiṇo abhīravo vidre priyasya mārutasya dhāmnaḥ || RV_1,087.06 ā vidyunmadbhir marutaḥ svarkai rathebhir yāta ṛṣṭimadbhir aśvaparṇaiḥ | ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ || RV_1,088.01 te 'ruṇebhir varam ā piśaṅgaiḥ śubhe kaṁ yānti rathatūrbhir aśvaiḥ | rukmo na citraḥ svadhitīvān pavyā rathasya jaṅghananta bhūma || RV_1,088.02 śriye kaṁ vo adhi tanūṣu vāśīr medhā vanā na kṛṇavanta ūrdhvā | yuṣmabhyaṁ kam marutaḥ sujātās tuvidyumnāso dhanayante adrim || RV_1,088.03 ahāni gṛdhrāḥ pary ā va āgur imāṁ dhiyaṁ vārkāryāṁ ca devīm | brahma kṛṇvanto gotamāso arkair ūrdhvaṁ nunudra utsadhim pibadhyai || RV_1,088.04 etat tyan na yojanam aceti sasvar ha yan maruto gotamo vaḥ | paśyan hiraṇyacakrān ayodaṁṣṭrān vidhāvato varāhūn || RV_1,088.05 eṣā syā vo maruto 'nubhartrī prati ṣṭobhati vāghato na vāṇī | astobhayad vṛthāsām anu svadhāṁ gabhastyoḥ || RV_1,088.06 ā no bhadrāḥ kratavo yantu viśvato 'dabdhāso aparītāsa udbhidaḥ | devā no yathā sadam id vṛdhe asann aprāyuvo rakṣitāro dive-dive || RV_1,089.01 devānām bhadrā sumatir ṛjūyatāṁ devānāṁ rātir abhi no ni vartatām | devānāṁ sakhyam upa sedimā vayaṁ devā na āyuḥ pra tirantu jīvase || RV_1,089.02 tān pūrvayā nividā hūmahe vayam bhagam mitram aditiṁ dakṣam asridham | aryamaṇaṁ varuṇaṁ somam aśvinā sarasvatī naḥ subhagā mayas karat || RV_1,089.03 tan no vāto mayobhu vātu bheṣajaṁ tan mātā pṛthivī tat pitā dyauḥ | tad grāvāṇaḥ somasuto mayobhuvas tad aśvinā śṛṇutaṁ dhiṣṇyā yuvam || RV_1,089.04 tam īśānaṁ jagatas tasthuṣas patiṁ dhiyaṁjinvam avase hūmahe vayam | pūṣā no yathā vedasām asad vṛdhe rakṣitā pāyur adabdhaḥ svastaye || RV_1,089.05 svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ | svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu || RV_1,089.06 pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṁyāvāno vidatheṣu jagmayaḥ | agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha || RV_1,089.07 bhadraṁ karṇebhiḥ śṛṇuyāma devā bhadram paśyemākṣabhir yajatrāḥ | sthirair aṅgais tuṣṭuvāṁsas tanūbhir vy aśema devahitaṁ yad āyuḥ || RV_1,089.08 śatam in nu śarado anti devā yatrā naś cakrā jarasaṁ tanūnām | putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantoḥ || RV_1,089.09 aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ | viśve devā aditiḥ pañca janā aditir jātam aditir janitvam || RV_1,089.10 ṛjunītī no varuṇo mitro nayatu vidvān | aryamā devaiḥ sajoṣāḥ || RV_1,090.01 te hi vasvo vasavānās te apramūrā mahobhiḥ | vratā rakṣante viśvāhā || RV_1,090.02 te asmabhyaṁ śarma yaṁsann amṛtā martyebhyaḥ | bādhamānā apa dviṣaḥ || RV_1,090.03 vi naḥ pathaḥ suvitāya ciyantv indro marutaḥ | pūṣā bhago vandyāsaḥ || RV_1,090.04 uta no dhiyo goagrāḥ pūṣan viṣṇav evayāvaḥ | kartā naḥ svastimataḥ || RV_1,090.05 madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ | mādhvīr naḥ santv oṣadhīḥ || RV_1,090.06 madhu naktam utoṣaso madhumat pārthivaṁ rajaḥ | madhu dyaur astu naḥ pitā || RV_1,090.07 madhumān no vanaspatir madhumām̐ astu sūryaḥ | mādhvīr gāvo bhavantu naḥ || RV_1,090.08 śaṁ no mitraḥ śaṁ varuṇaḥ śaṁ no bhavatv aryamā | śaṁ na indro bṛhaspatiḥ śaṁ no viṣṇur urukramaḥ || RV_1,090.09 tvaṁ soma pra cikito manīṣā tvaṁ rajiṣṭham anu neṣi panthām | tava praṇītī pitaro na indo deveṣu ratnam abhajanta dhīrāḥ || RV_1,091.01 tvaṁ soma kratubhiḥ sukratur bhūs tvaṁ dakṣaiḥ sudakṣo viśvavedāḥ | tvaṁ vṛṣā vṛṣatvebhir mahitvā dyumnebhir dyumny abhavo nṛcakṣāḥ || RV_1,091.02 rājño nu te varuṇasya vratāni bṛhad gabhīraṁ tava soma dhāma | śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma || RV_1,091.03 yā te dhāmāni divi yā pṛthivyāṁ yā parvateṣv oṣadhīṣv apsu | tebhir no viśvaiḥ sumanā aheḻan rājan soma prati havyā gṛbhāya || RV_1,091.04 tvaṁ somāsi satpatis tvaṁ rājota vṛtrahā | tvam bhadro asi kratuḥ || RV_1,091.05 tvaṁ ca soma no vaśo jīvātuṁ na marāmahe | priyastotro vanaspatiḥ || RV_1,091.06 tvaṁ soma mahe bhagaṁ tvaṁ yūna ṛtāyate | dakṣaṁ dadhāsi jīvase || RV_1,091.07 tvaṁ naḥ soma viśvato rakṣā rājann aghāyataḥ | na riṣyet tvāvataḥ sakhā || RV_1,091.08 soma yās te mayobhuva ūtayaḥ santi dāśuṣe | tābhir no 'vitā bhava || RV_1,091.09 imaṁ yajñam idaṁ vaco jujuṣāṇa upāgahi | soma tvaṁ no vṛdhe bhava || RV_1,091.10 soma gīrbhiṣ ṭvā vayaṁ vardhayāmo vacovidaḥ | sumṛḻīko na ā viśa || RV_1,091.11 gayasphāno amīvahā vasuvit puṣṭivardhanaḥ | sumitraḥ soma no bhava || RV_1,091.12 soma rārandhi no hṛdi gāvo na yavaseṣv ā | marya iva sva okye || RV_1,091.13 yaḥ soma sakhye tava rāraṇad deva martyaḥ | taṁ dakṣaḥ sacate kaviḥ || RV_1,091.14 uruṣyā ṇo abhiśasteḥ soma ni pāhy aṁhasaḥ | sakhā suśeva edhi naḥ || RV_1,091.15 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam | bhavā vājasya saṁgathe || RV_1,091.16 ā pyāyasva madintama soma viśvebhir aṁśubhiḥ | bhavā naḥ suśravastamaḥ sakhā vṛdhe || RV_1,091.17 saṁ te payāṁsi sam u yantu vājāḥ saṁ vṛṣṇyāny abhimātiṣāhaḥ | āpyāyamāno amṛtāya soma divi śravāṁsy uttamāni dhiṣva || RV_1,091.18 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam | gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pra carā soma duryān || RV_1,091.19 somo dhenuṁ somo arvantam āśuṁ somo vīraṁ karmaṇyaṁ dadāti | sādanyaṁ vidathyaṁ sabheyam pitṛśravaṇaṁ yo dadāśad asmai || RV_1,091.20 aṣāḻhaṁ yutsu pṛtanāsu papriṁ svarṣām apsāṁ vṛjanasya gopām | bhareṣujāṁ sukṣitiṁ suśravasaṁ jayantaṁ tvām anu madema soma || RV_1,091.21 tvam imā oṣadhīḥ soma viśvās tvam apo ajanayas tvaṁ gāḥ | tvam ā tatanthorv a1ntarikṣaṁ tvaṁ jyotiṣā vi tamo vavartha || RV_1,091.22 devena no manasā deva soma rāyo bhāgaṁ sahasāvann abhi yudhya | mā tvā tanad īśiṣe vīryasyobhayebhyaḥ pra cikitsā gaviṣṭau || RV_1,091.23 etā u tyā uṣasaḥ ketum akrata pūrve ardhe rajaso bhānum añjate | niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo 'ruṣīr yanti mātaraḥ || RV_1,092.01 ud apaptann aruṇā bhānavo vṛthā svāyujo aruṣīr gā ayukṣata | akrann uṣāso vayunāni pūrvathā ruśantam bhānum aruṣīr aśiśrayuḥ || RV_1,092.02 arcanti nārīr apaso na viṣṭibhiḥ samānena yojanenā parāvataḥ | iṣaṁ vahantīḥ sukṛte sudānave viśved aha yajamānāya sunvate || RV_1,092.03 adhi peśāṁsi vapate nṛtūr ivāporṇute vakṣa usreva barjaham | jyotir viśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṁ vy u1ṣā āvar tamaḥ || RV_1,092.04 praty arcī ruśad asyā adarśi vi tiṣṭhate bādhate kṛṣṇam abhvam | svaruṁ na peśo vidatheṣv añjañ citraṁ divo duhitā bhānum aśret || RV_1,092.05 atāriṣma tamasas pāram asyoṣā ucchantī vayunā kṛṇoti | śriye chando na smayate vibhātī supratīkā saumanasāyājīgaḥ || RV_1,092.06 bhāsvatī netrī sūnṛtānāṁ divaḥ stave duhitā gotamebhiḥ | prajāvato nṛvato aśvabudhyān uṣo goagrām̐ upa māsi vājān || RV_1,092.07 uṣas tam aśyāṁ yaśasaṁ suvīraṁ dāsapravargaṁ rayim aśvabudhyam | sudaṁsasā śravasā yā vibhāsi vājaprasūtā subhage bṛhantam || RV_1,092.08 viśvāni devī bhuvanābhicakṣyā pratīcī cakṣur urviyā vi bhāti | viśvaṁ jīvaṁ carase bodhayantī viśvasya vācam avidan manāyoḥ || RV_1,092.09 punaḥ-punar jāyamānā purāṇī samānaṁ varṇam abhi śumbhamānā | śvaghnīva kṛtnur vija āminānā martasya devī jarayanty āyuḥ || RV_1,092.10 vyūrṇvatī divo antām̐ abodhy apa svasāraṁ sanutar yuyoti | praminatī manuṣyā yugāni yoṣā jārasya cakṣasā vi bhāti || RV_1,092.11 paśūn na citrā subhagā prathānā sindhur na kṣoda urviyā vy aśvait | aminatī daivyāni vratāni sūryasya ceti raśmibhir dṛśānā || RV_1,092.12 uṣas tac citram ā bharāsmabhyaṁ vājinīvati | yena tokaṁ ca tanayaṁ ca dhāmahe || RV_1,092.13 uṣo adyeha gomaty aśvāvati vibhāvari | revad asme vy uccha sūnṛtāvati || RV_1,092.14 yukṣvā hi vājinīvaty aśvām̐ adyāruṇām̐ uṣaḥ | athā no viśvā saubhagāny ā vaha || RV_1,092.15 aśvinā vartir asmad ā gomad dasrā hiraṇyavat | arvāg rathaṁ samanasā ni yacchatam || RV_1,092.16 yāv itthā ślokam ā divo jyotir janāya cakrathuḥ | ā na ūrjaṁ vahatam aśvinā yuvam || RV_1,092.17 eha devā mayobhuvā dasrā hiraṇyavartanī | uṣarbudho vahantu somapītaye || RV_1,092.18 agnīṣomāv imaṁ su me śṛṇutaṁ vṛṣaṇā havam | prati sūktāni haryatam bhavataṁ dāśuṣe mayaḥ || RV_1,093.01 agnīṣomā yo adya vām idaṁ vacaḥ saparyati | tasmai dhattaṁ suvīryaṁ gavām poṣaṁ svaśvyam || RV_1,093.02 agnīṣomā ya āhutiṁ yo vāṁ dāśād dhaviṣkṛtim | sa prajayā suvīryaṁ viśvam āyur vy aśnavat || RV_1,093.03 agnīṣomā ceti tad vīryaṁ vāṁ yad amuṣṇītam avasam paṇiṁ gāḥ | avātiratam bṛsayasya śeṣo 'vindataṁ jyotir ekam bahubhyaḥ || RV_1,093.04 yuvam etāni divi rocanāny agniś ca soma sakratū adhattam | yuvaṁ sindhūm̐r abhiśaster avadyād agnīṣomāv amuñcataṁ gṛbhītān || RV_1,093.05 ānyaṁ divo mātariśvā jabhārāmathnād anyam pari śyeno adreḥ | agnīṣomā brahmaṇā vāvṛdhānoruṁ yajñāya cakrathur u lokam || RV_1,093.06 agnīṣomā haviṣaḥ prasthitasya vītaṁ haryataṁ vṛṣaṇā juṣethām | suśarmāṇā svavasā hi bhūtam athā dhattaṁ yajamānāya śaṁ yoḥ || RV_1,093.07 yo agnīṣomā haviṣā saparyād devadrīcā manasā yo ghṛtena | tasya vrataṁ rakṣatam pātam aṁhaso viśe janāya mahi śarma yacchatam || RV_1,093.08 agnīṣomā savedasā sahūtī vanataṁ giraḥ | saṁ devatrā babhūvathuḥ || RV_1,093.09 agnīṣomāv anena vāṁ yo vāṁ ghṛtena dāśati | tasmai dīdayatam bṛhat || RV_1,093.10 agnīṣomāv imāni no yuvaṁ havyā jujoṣatam | ā yātam upa naḥ sacā || RV_1,093.11 agnīṣomā pipṛtam arvato na ā pyāyantām usriyā havyasūdaḥ | asme balāni maghavatsu dhattaṁ kṛṇutaṁ no adhvaraṁ śruṣṭimantam || RV_1,093.12 imaṁ stomam arhate jātavedase ratham iva sam mahemā manīṣayā | bhadrā hi naḥ pramatir asya saṁsady agne sakhye mā riṣāmā vayaṁ tava || RV_1,094.01 yasmai tvam āyajase sa sādhaty anarvā kṣeti dadhate suvīryam | sa tūtāva nainam aśnoty aṁhatir agne sakhye mā riṣāmā vayaṁ tava || RV_1,094.02 śakema tvā samidhaṁ sādhayā dhiyas tve devā havir adanty āhutam | tvam ādityām̐ ā vaha tān hy u1śmasy agne sakhye mā riṣāmā vayaṁ tava || RV_1,094.03 bharāmedhmaṁ kṛṇavāmā havīṁṣi te citayantaḥ parvaṇā-parvaṇā vayam | jīvātave prataraṁ sādhayā dhiyo 'gne sakhye mā riṣāmā vayaṁ tava || RV_1,094.04 viśāṁ gopā asya caranti jantavo dvipac ca yad uta catuṣpad aktubhiḥ | citraḥ praketa uṣaso mahām̐ asy agne sakhye mā riṣāmā vayaṁ tava || RV_1,094.05 tvam adhvaryur uta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ | viśvā vidvām̐ ārtvijyā dhīra puṣyasy agne sakhye mā riṣāmā vayaṁ tava || RV_1,094.06 yo viśvataḥ supratīkaḥ sadṛṅṅ asi dūre cit san taḻid ivāti rocase | rātryāś cid andho ati deva paśyasy agne sakhye mā riṣāmā vayaṁ tava || RV_1,094.07 pūrvo devā bhavatu sunvato ratho 'smākaṁ śaṁso abhy astu dūḍhyaḥ | tad ā jānītota puṣyatā vaco 'gne sakhye mā riṣāmā vayaṁ tava || RV_1,094.08 vadhair duḥśaṁsām̐ apa dūḍhyo jahi dūre vā ye anti vā ke cid atriṇaḥ | athā yajñāya gṛṇate sugaṁ kṛdhy agne sakhye mā riṣāmā vayaṁ tava || RV_1,094.09 yad ayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva te ravaḥ | ād invasi vanino dhūmaketunāgne sakhye mā riṣāmā vayaṁ tava || RV_1,094.10 adha svanād uta bibhyuḥ patatriṇo drapsā yat te yavasādo vy asthiran | sugaṁ tat te tāvakebhyo rathebhyo 'gne sakhye mā riṣāmā vayaṁ tava || RV_1,094.11 ayam mitrasya varuṇasya dhāyase 'vayātām marutāṁ heḻo adbhutaḥ | mṛḻā su no bhūtv eṣām manaḥ punar agne sakhye mā riṣāmā vayaṁ tava || RV_1,094.12 devo devānām asi mitro adbhuto vasur vasūnām asi cārur adhvare | śarman syāma tava saprathastame 'gne sakhye mā riṣāmā vayaṁ tava || RV_1,094.13 tat te bhadraṁ yat samiddhaḥ sve dame somāhuto jarase mṛḻayattamaḥ | dadhāsi ratnaṁ draviṇaṁ ca dāśuṣe 'gne sakhye mā riṣāmā vayaṁ tava || RV_1,094.14 yasmai tvaṁ sudraviṇo dadāśo 'nāgāstvam adite sarvatātā | yam bhadreṇa śavasā codayāsi prajāvatā rādhasā te syāma || RV_1,094.15 sa tvam agne saubhagatvasya vidvān asmākam āyuḥ pra tireha deva | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,094.16 dve virūpe carataḥ svarthe anyānyā vatsam upa dhāpayete | harir anyasyām bhavati svadhāvāñ chukro anyasyāṁ dadṛśe suvarcāḥ || RV_1,095.01 daśemaṁ tvaṣṭur janayanta garbham atandrāso yuvatayo vibhṛtram | tigmānīkaṁ svayaśasaṁ janeṣu virocamānam pari ṣīṁ nayanti || RV_1,095.02 trīṇi jānā pari bhūṣanty asya samudra ekaṁ divy ekam apsu | pūrvām anu pra diśam pārthivānām ṛtūn praśāsad vi dadhāv anuṣṭhu || RV_1,095.03 ka imaṁ vo niṇyam ā ciketa vatso mātṝr janayata svadhābhiḥ | bahvīnāṁ garbho apasām upasthān mahān kavir niś carati svadhāvān || RV_1,095.04 āviṣṭyo vardhate cārur āsu jihmānām ūrdhvaḥ svayaśā upasthe | ubhe tvaṣṭur bibhyatur jāyamānāt pratīcī siṁham prati joṣayete || RV_1,095.05 ubhe bhadre joṣayete na mene gāvo na vāśrā upa tasthur evaiḥ | sa dakṣāṇāṁ dakṣapatir babhūvāñjanti yaṁ dakṣiṇato havirbhiḥ || RV_1,095.06 ud yaṁyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan | uc chukram atkam ajate simasmān navā mātṛbhyo vasanā jahāti || RV_1,095.07 tveṣaṁ rūpaṁ kṛṇuta uttaraṁ yat sampṛñcānaḥ sadane gobhir adbhiḥ | kavir budhnam pari marmṛjyate dhīḥ sā devatātā samitir babhūva || RV_1,095.08 uru te jrayaḥ pary eti budhnaṁ virocamānam mahiṣasya dhāma | viśvebhir agne svayaśobhir iddho 'dabdhebhiḥ pāyubhiḥ pāhy asmān || RV_1,095.09 dhanvan srotaḥ kṛṇute gātum ūrmiṁ śukrair ūrmibhir abhi nakṣati kṣām | viśvā sanāni jaṭhareṣu dhatte 'ntar navāsu carati prasūṣu || RV_1,095.10 evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,095.11 sa pratnathā sahasā jāyamānaḥ sadyaḥ kāvyāni baḻ adhatta viśvā | āpaś ca mitraṁ dhiṣaṇā ca sādhan devā agniṁ dhārayan draviṇodām || RV_1,096.01 sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām | vivasvatā cakṣasā dyām apaś ca devā agniṁ dhārayan draviṇodām || RV_1,096.02 tam īḻata prathamaṁ yajñasādhaṁ viśa ārīr āhutam ṛñjasānam | ūrjaḥ putram bharataṁ sṛpradānuṁ devā agniṁ dhārayan draviṇodām || RV_1,096.03 sa mātariśvā puruvārapuṣṭir vidad gātuṁ tanayāya svarvit | viśāṁ gopā janitā rodasyor devā agniṁ dhārayan draviṇodām || RV_1,096.04 naktoṣāsā varṇam āmemyāne dhāpayete śiśum ekaṁ samīcī | dyāvākṣāmā rukmo antar vi bhāti devā agniṁ dhārayan draviṇodām || RV_1,096.05 rāyo budhnaḥ saṁgamano vasūnāṁ yajñasya ketur manmasādhano veḥ | amṛtatvaṁ rakṣamāṇāsa enaṁ devā agniṁ dhārayan draviṇodām || RV_1,096.06 nū ca purā ca sadanaṁ rayīṇāṁ jātasya ca jāyamānasya ca kṣām | sataś ca gopām bhavataś ca bhūrer devā agniṁ dhārayan draviṇodām || RV_1,096.07 draviṇodā draviṇasas turasya draviṇodāḥ sanarasya pra yaṁsat | draviṇodā vīravatīm iṣaṁ no draviṇodā rāsate dīrgham āyuḥ || RV_1,096.08 evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,096.09 apa naḥ śośucad agham agne śuśugdhy ā rayim | apa naḥ śośucad agham || RV_1,097.01 sukṣetriyā sugātuyā vasūyā ca yajāmahe | apa naḥ śośucad agham || RV_1,097.02 pra yad bhandiṣṭha eṣām prāsmākāsaś ca sūrayaḥ | apa naḥ śośucad agham || RV_1,097.03 pra yat te agne sūrayo jāyemahi pra te vayam | apa naḥ śośucad agham || RV_1,097.04 pra yad agneḥ sahasvato viśvato yanti bhānavaḥ | apa naḥ śośucad agham || RV_1,097.05 tvaṁ hi viśvatomukha viśvataḥ paribhūr asi | apa naḥ śośucad agham || RV_1,097.06 dviṣo no viśvatomukhāti nāveva pāraya | apa naḥ śośucad agham || RV_1,097.07 sa naḥ sindhum iva nāvayāti parṣā svastaye | apa naḥ śośucad agham || RV_1,097.08 vaiśvānarasya sumatau syāma rājā hi kam bhuvanānām abhiśrīḥ | ito jāto viśvam idaṁ vi caṣṭe vaiśvānaro yatate sūryeṇa || RV_1,098.01 pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām pṛṣṭo viśvā oṣadhīr ā viveśa | vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣaḥ pātu naktam || RV_1,098.02 vaiśvānara tava tat satyam astv asmān rāyo maghavānaḥ sacantām | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,098.03 jātavedase sunavāma somam arātīyato ni dahāti vedaḥ | sa naḥ parṣad ati durgāṇi viśvā nāveva sindhuṁ duritāty agniḥ || RV_1,099.01 sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāś ca samrāṭ | satīnasatvā havyo bhareṣu marutvān no bhavatv indra ūtī || RV_1,100.01 yasyānāptaḥ sūryasyeva yāmo bhare-bhare vṛtrahā śuṣmo asti | vṛṣantamaḥ sakhibhiḥ svebhir evair marutvān no bhavatv indra ūtī || RV_1,100.02 divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ | taraddveṣāḥ sāsahiḥ pauṁsyebhir marutvān no bhavatv indra ūtī || RV_1,100.03 so aṅgirobhir aṅgirastamo bhūd vṛṣā vṛṣabhiḥ sakhibhiḥ sakhā san | ṛgmibhir ṛgmī gātubhir jyeṣṭho marutvān no bhavatv indra ūtī || RV_1,100.04 sa sūnubhir na rudrebhir ṛbhvā nṛṣāhye sāsahvām̐ amitrān | sanīḻebhiḥ śravasyāni tūrvan marutvān no bhavatv indra ūtī || RV_1,100.05 sa manyumīḥ samadanasya kartāsmākebhir nṛbhiḥ sūryaṁ sanat | asminn ahan satpatiḥ puruhūto marutvān no bhavatv indra ūtī || RV_1,100.06 tam ūtayo raṇayañ chūrasātau taṁ kṣemasya kṣitayaḥ kṛṇvata trām | sa viśvasya karuṇasyeśa eko marutvān no bhavatv indra ūtī || RV_1,100.07 tam apsanta śavasa utsaveṣu naro naram avase taṁ dhanāya | so andhe cit tamasi jyotir vidan marutvān no bhavatv indra ūtī || RV_1,100.08 sa savyena yamati vrādhataś cit sa dakṣiṇe saṁgṛbhītā kṛtāni | sa kīriṇā cit sanitā dhanāni marutvān no bhavatv indra ūtī || RV_1,100.09 sa grāmebhiḥ sanitā sa rathebhir vide viśvābhiḥ kṛṣṭibhir nv a1dya | sa pauṁsyebhir abhibhūr aśastīr marutvān no bhavatv indra ūtī || RV_1,100.10 sa jāmibhir yat samajāti mīḻhe 'jāmibhir vā puruhūta evaiḥ | apāṁ tokasya tanayasya jeṣe marutvān no bhavatv indra ūtī || RV_1,100.11 sa vajrabhṛd dasyuhā bhīma ugraḥ sahasracetāḥ śatanītha ṛbhvā | camrīṣo na śavasā pāñcajanyo marutvān no bhavatv indra ūtī || RV_1,100.12 tasya vajraḥ krandati smat svarṣā divo na tveṣo ravathaḥ śimīvān | taṁ sacante sanayas taṁ dhanāni marutvān no bhavatv indra ūtī || RV_1,100.13 yasyājasraṁ śavasā mānam uktham paribhujad rodasī viśvataḥ sīm | sa pāriṣat kratubhir mandasāno marutvān no bhavatv indra ūtī || RV_1,100.14 na yasya devā devatā na martā āpaś cana śavaso antam āpuḥ | sa prarikvā tvakṣasā kṣmo divaś ca marutvān no bhavatv indra ūtī || RV_1,100.15 rohic chyāvā sumadaṁśur lalāmīr dyukṣā rāya ṛjrāśvasya | vṛṣaṇvantam bibhratī dhūrṣu ratham mandrā ciketa nāhuṣīṣu vikṣu || RV_1,100.16 etat tyat ta indra vṛṣṇa ukthaṁ vārṣāgirā abhi gṛṇanti rādhaḥ | ṛjrāśvaḥ praṣṭibhir ambarīṣaḥ sahadevo bhayamānaḥ surādhāḥ || RV_1,100.17 dasyūñ chimyūm̐ś ca puruhūta evair hatvā pṛthivyāṁ śarvā ni barhīt | sanat kṣetraṁ sakhibhiḥ śvitnyebhiḥ sanat sūryaṁ sanad apaḥ suvajraḥ || RV_1,100.18 viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,100.19 pra mandine pitumad arcatā vaco yaḥ kṛṣṇagarbhā nirahann ṛjiśvanā | avasyavo vṛṣaṇaṁ vajradakṣiṇam marutvantaṁ sakhyāya havāmahe || RV_1,101.01 yo vyaṁsaṁ jāhṛṣāṇena manyunā yaḥ śambaraṁ yo ahan piprum avratam | indro yaḥ śuṣṇam aśuṣaṁ ny āvṛṇaṅ marutvantaṁ sakhyāya havāmahe || RV_1,101.02 yasya dyāvāpṛthivī pauṁsyam mahad yasya vrate varuṇo yasya sūryaḥ | yasyendrasya sindhavaḥ saścati vratam marutvantaṁ sakhyāya havāmahe || RV_1,101.03 yo aśvānāṁ yo gavāṁ gopatir vaśī ya āritaḥ karmaṇi-karmaṇi sthiraḥ | vīḻoś cid indro yo asunvato vadho marutvantaṁ sakhyāya havāmahe || RV_1,101.04 yo viśvasya jagataḥ prāṇatas patir yo brahmaṇe prathamo gā avindat | indro yo dasyūm̐r adharām̐ avātiran marutvantaṁ sakhyāya havāmahe || RV_1,101.05 yaḥ śūrebhir havyo yaś ca bhīrubhir yo dhāvadbhir hūyate yaś ca jigyubhiḥ | indraṁ yaṁ viśvā bhuvanābhi saṁdadhur marutvantaṁ sakhyāya havāmahe || RV_1,101.06 rudrāṇām eti pradiśā vicakṣaṇo rudrebhir yoṣā tanute pṛthu jrayaḥ | indram manīṣā abhy arcati śrutam marutvantaṁ sakhyāya havāmahe || RV_1,101.07 yad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse | ata ā yāhy adhvaraṁ no acchā tvāyā haviś cakṛmā satyarādhaḥ || RV_1,101.08 tvāyendra somaṁ suṣumā sudakṣa tvāyā haviś cakṛmā brahmavāhaḥ | adhā niyutvaḥ sagaṇo marudbhir asmin yajñe barhiṣi mādayasva || RV_1,101.09 mādayasva haribhir ye ta indra vi ṣyasva śipre vi sṛjasva dhene | ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva || RV_1,101.10 marutstotrasya vṛjanasya gopā vayam indreṇa sanuyāma vājam | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,101.11 imāṁ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje | tam utsave ca prasave ca sāsahim indraṁ devāsaḥ śavasāmadann anu || RV_1,102.01 asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṁ vapuḥ | asme sūryācandramasābhicakṣe śraddhe kam indra carato vitarturam || RV_1,102.02 taṁ smā ratham maghavan prāva sātaye jaitraṁ yaṁ te anumadāma saṁgame | ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañ charma yaccha naḥ || RV_1,102.03 vayaṁ jayema tvayā yujā vṛtam asmākam aṁśam ud avā bhare-bhare | asmabhyam indra varivaḥ sugaṁ kṛdhi pra śatrūṇām maghavan vṛṣṇyā ruja || RV_1,102.04 nānā hi tvā havamānā janā ime dhanānāṁ dhartar avasā vipanyavaḥ | asmākaṁ smā ratham ā tiṣṭha sātaye jaitraṁ hīndra nibhṛtam manas tava || RV_1,102.05 gojitā bāhū amitakratuḥ simaḥ karman-karmañ chatamūtiḥ khajaṁkaraḥ | akalpa indraḥ pratimānam ojasāthā janā vi hvayante siṣāsavaḥ || RV_1,102.06 ut te śatān maghavann uc ca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ | amātraṁ tvā dhiṣaṇā titviṣe mahy adhā vṛtrāṇi jighnase puraṁdara || RV_1,102.07 triviṣṭidhātu pratimānam ojasas tisro bhūmīr nṛpate trīṇi rocanā | atīdaṁ viśvam bhuvanaṁ vavakṣithāśatrur indra januṣā sanād asi || RV_1,102.08 tvāṁ deveṣu prathamaṁ havāmahe tvam babhūtha pṛtanāsu sāsahiḥ | semaṁ naḥ kārum upamanyum udbhidam indraḥ kṛṇotu prasave ratham puraḥ || RV_1,102.09 tvaṁ jigetha na dhanā rurodhithārbheṣv ājā maghavan mahatsu ca | tvām ugram avase saṁ śiśīmasy athā na indra havaneṣu codaya || RV_1,102.10 viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,102.11 tat ta indriyam paramam parācair adhārayanta kavayaḥ puredam | kṣamedam anyad divy a1nyad asya sam ī pṛcyate samaneva ketuḥ || RV_1,103.01 sa dhārayat pṛthivīm paprathac ca vajreṇa hatvā nir apaḥ sasarja | ahann ahim abhinad rauhiṇaṁ vy ahan vyaṁsam maghavā śacībhiḥ || RV_1,103.02 sa jātūbharmā śraddadhāna ojaḥ puro vibhindann acarad vi dāsīḥ | vidvān vajrin dasyave hetim asyāryaṁ saho vardhayā dyumnam indra || RV_1,103.03 tad ūcuṣe mānuṣemā yugāni kīrtenyam maghavā nāma bibhrat | upaprayan dasyuhatyāya vajrī yad dha sūnuḥ śravase nāma dadhe || RV_1,103.04 tad asyedam paśyatā bhūri puṣṭaṁ śrad indrasya dhattana vīryāya | sa gā avindat so avindad aśvān sa oṣadhīḥ so apaḥ sa vanāni || RV_1,103.05 bhūrikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam | ya ādṛtyā paripanthīva śūro 'yajvano vibhajann eti vedaḥ || RV_1,103.06 tad indra preva vīryaṁ cakartha yat sasantaṁ vajreṇābodhayo 'him | anu tvā patnīr hṛṣitaṁ vayaś ca viśve devāso amadann anu tvā || RV_1,103.07 śuṣṇam pipruṁ kuyavaṁ vṛtram indra yadāvadhīr vi puraḥ śambarasya | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,103.08 yoniṣ ṭa indra niṣade akāri tam ā ni ṣīda svāno nārvā | vimucyā vayo 'vasāyāśvān doṣā vastor vahīyasaḥ prapitve || RV_1,104.01 o tye nara indram ūtaye gur nū cit tān sadyo adhvano jagamyāt | devāso manyuṁ dāsasya ścamnan te na ā vakṣan suvitāya varṇam || RV_1,104.02 ava tmanā bharate ketavedā ava tmanā bharate phenam udan | kṣīreṇa snātaḥ kuyavasya yoṣe hate te syātām pravaṇe śiphāyāḥ || RV_1,104.03 yuyopa nābhir uparasyāyoḥ pra pūrvābhis tirate rāṣṭi śūraḥ | añjasī kuliśī vīrapatnī payo hinvānā udabhir bharante || RV_1,104.04 prati yat syā nīthādarśi dasyor oko nācchā sadanaṁ jānatī gāt | adha smā no maghavañ carkṛtād in mā no magheva niṣṣapī parā dāḥ || RV_1,104.05 sa tvaṁ na indra sūrye so apsv anāgāstva ā bhaja jīvaśaṁse | māntarām bhujam ā rīriṣo naḥ śraddhitaṁ te mahata indriyāya || RV_1,104.06 adhā manye śrat te asmā adhāyi vṛṣā codasva mahate dhanāya | mā no akṛte puruhūta yonāv indra kṣudhyadbhyo vaya āsutiṁ dāḥ || RV_1,104.07 mā no vadhīr indra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ | āṇḍā mā no maghavañ chakra nir bhen mā naḥ pātrā bhet sahajānuṣāṇi || RV_1,104.08 arvāṅ ehi somakāmaṁ tvāhur ayaṁ sutas tasya pibā madāya | uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ || RV_1,104.09 candramā apsv a1ntar ā suparṇo dhāvate divi | na vo hiraṇyanemayaḥ padaṁ vindanti vidyuto vittam me asya rodasī || RV_1,105.01 artham id vā u arthina ā jāyā yuvate patim | tuñjāte vṛṣṇyam payaḥ paridāya rasaṁ duhe vittam me asya rodasī || RV_1,105.02 mo ṣu devā adaḥ sva1r ava pādi divas pari | mā somyasya śambhuvaḥ śūne bhūma kadā cana vittam me asya rodasī || RV_1,105.03 yajñam pṛcchāmy avamaṁ sa tad dūto vi vocati | kva ṛtam pūrvyaṁ gataṁ kas tad bibharti nūtano vittam me asya rodasī || RV_1,105.04 amī ye devāḥ sthana triṣv ā rocane divaḥ | kad va ṛtaṁ kad anṛtaṁ kva pratnā va āhutir vittam me asya rodasī || RV_1,105.05 kad va ṛtasya dharṇasi kad varuṇasya cakṣaṇam | kad aryamṇo mahas pathāti krāmema dūḍhyo vittam me asya rodasī || RV_1,105.06 ahaṁ so asmi yaḥ purā sute vadāmi kāni cit | tam mā vyanty ādhyo3 vṛko na tṛṣṇajam mṛgaṁ vittam me asya rodasī || RV_1,105.07 sam mā tapanty abhitaḥ sapatnīr iva parśavaḥ | mūṣo na śiśnā vy adanti mādhyaḥ stotāraṁ te śatakrato vittam me asya rodasī || RV_1,105.08 amī ye sapta raśmayas tatrā me nābhir ātatā | tritas tad vedāptyaḥ sa jāmitvāya rebhati vittam me asya rodasī || RV_1,105.09 amī ye pañcokṣaṇo madhye tasthur maho divaḥ | devatrā nu pravācyaṁ sadhrīcīnā ni vāvṛtur vittam me asya rodasī || RV_1,105.10 suparṇā eta āsate madhya ārodhane divaḥ | te sedhanti patho vṛkaṁ tarantaṁ yahvatīr apo vittam me asya rodasī || RV_1,105.11 navyaṁ tad ukthyaṁ hitaṁ devāsaḥ supravācanam | ṛtam arṣanti sindhavaḥ satyaṁ tātāna sūryo vittam me asya rodasī || RV_1,105.12 agne tava tyad ukthyaṁ deveṣv asty āpyam | sa naḥ satto manuṣvad ā devān yakṣi viduṣṭaro vittam me asya rodasī || RV_1,105.13 satto hotā manuṣvad ā devām̐ acchā viduṣṭaraḥ | agnir havyā suṣūdati devo deveṣu medhiro vittam me asya rodasī || RV_1,105.14 brahmā kṛṇoti varuṇo gātuvidaṁ tam īmahe | vy ūrṇoti hṛdā matiṁ navyo jāyatām ṛtaṁ vittam me asya rodasī || RV_1,105.15 asau yaḥ panthā ādityo divi pravācyaṁ kṛtaḥ | na sa devā atikrame tam martāso na paśyatha vittam me asya rodasī || RV_1,105.16 tritaḥ kūpe 'vahito devān havata ūtaye | tac chuśrāva bṛhaspatiḥ kṛṇvann aṁhūraṇād uru vittam me asya rodasī || RV_1,105.17 aruṇo mā sakṛd vṛkaḥ pathā yantaṁ dadarśa hi | uj jihīte nicāyyā taṣṭeva pṛṣṭyāmayī vittam me asya rodasī || RV_1,105.18 enāṅgūṣeṇa vayam indravanto 'bhi ṣyāma vṛjane sarvavīrāḥ | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,105.19 indram mitraṁ varuṇam agnim ūtaye mārutaṁ śardho aditiṁ havāmahe | rathaṁ na durgād vasavaḥ sudānavo viśvasmān no aṁhaso niṣ pipartana || RV_1,106.01 ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śambhuvaḥ | rathaṁ na durgād vasavaḥ sudānavo viśvasmān no aṁhaso niṣ pipartana || RV_1,106.02 avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā | rathaṁ na durgād vasavaḥ sudānavo viśvasmān no aṁhaso niṣ pipartana || RV_1,106.03 narāśaṁsaṁ vājinaṁ vājayann iha kṣayadvīram pūṣaṇaṁ sumnair īmahe | rathaṁ na durgād vasavaḥ sudānavo viśvasmān no aṁhaso niṣ pipartana || RV_1,106.04 bṛhaspate sadam in naḥ sugaṁ kṛdhi śaṁ yor yat te manurhitaṁ tad īmahe | rathaṁ na durgād vasavaḥ sudānavo viśvasmān no aṁhaso niṣ pipartana || RV_1,106.05 indraṁ kutso vṛtrahaṇaṁ śacīpatiṁ kāṭe nibāḻha ṛṣir ahvad ūtaye | rathaṁ na durgād vasavaḥ sudānavo viśvasmān no aṁhaso niṣ pipartana || RV_1,106.06 devair no devy aditir ni pātu devas trātā trāyatām aprayucchan | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,106.07 yajño devānām praty eti sumnam ādityāso bhavatā mṛḻayantaḥ | ā vo 'rvācī sumatir vavṛtyād aṁhoś cid yā varivovittarāsat || RV_1,107.01 upa no devā avasā gamantv aṅgirasāṁ sāmabhiḥ stūyamānāḥ | indra indriyair maruto marudbhir ādityair no aditiḥ śarma yaṁsat || RV_1,107.02 tan na indras tad varuṇas tad agnis tad aryamā tat savitā cano dhāt | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,107.03 ya indrāgnī citratamo ratho vām abhi viśvāni bhuvanāni caṣṭe | tenā yātaṁ sarathaṁ tasthivāṁsāthā somasya pibataṁ sutasya || RV_1,108.01 yāvad idam bhuvanaṁ viśvam asty uruvyacā varimatā gabhīram | tāvām̐ ayam pātave somo astv aram indrāgnī manase yuvabhyām || RV_1,108.02 cakrāthe hi sadhrya1ṅ nāma bhadraṁ sadhrīcīnā vṛtrahaṇā uta sthaḥ | tāv indrāgnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām || RV_1,108.03 samiddheṣv agniṣv ānajānā yatasrucā barhir u tistirāṇā | tīvraiḥ somaiḥ pariṣiktebhir arvāg endrāgnī saumanasāya yātam || RV_1,108.04 yānīndrāgnī cakrathur vīryāṇi yāni rūpāṇy uta vṛṣṇyāni | yā vām pratnāni sakhyā śivāni tebhiḥ somasya pibataṁ sutasya || RV_1,108.05 yad abravam prathamaṁ vāṁ vṛṇāno3 'yaṁ somo asurair no vihavyaḥ | tāṁ satyāṁ śraddhām abhy ā hi yātam athā somasya pibataṁ sutasya || RV_1,108.06 yad indrāgnī madathaḥ sve duroṇe yad brahmaṇi rājani vā yajatrā | ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṁ sutasya || RV_1,108.07 yad indrāgnī yaduṣu turvaśeṣu yad druhyuṣv anuṣu pūruṣu sthaḥ | ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṁ sutasya || RV_1,108.08 yad indrāgnī avamasyām pṛthivyām madhyamasyām paramasyām uta sthaḥ | ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṁ sutasya || RV_1,108.09 yad indrāgnī paramasyām pṛthivyām madhyamasyām avamasyām uta sthaḥ | ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṁ sutasya || RV_1,108.10 yad indrāgnī divi ṣṭho yat pṛthivyāṁ yat parvateṣv oṣadhīṣv apsu | ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṁ sutasya || RV_1,108.11 yad indrāgnī uditā sūryasya madhye divaḥ svadhayā mādayethe | ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṁ sutasya || RV_1,108.12 evendrāgnī papivāṁsā sutasya viśvāsmabhyaṁ saṁ jayataṁ dhanāni | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,108.13 vi hy akhyam manasā vasya icchann indrāgnī jñāsa uta vā sajātān | nānyā yuvat pramatir asti mahyaṁ sa vāṁ dhiyaṁ vājayantīm atakṣam || RV_1,109.01 aśravaṁ hi bhūridāvattarā vāṁ vijāmātur uta vā ghā syālāt | athā somasya prayatī yuvabhyām indrāgnī stomaṁ janayāmi navyam || RV_1,109.02 mā cchedma raśmīm̐r iti nādhamānāḥ pitṝṇāṁ śaktīr anuyacchamānāḥ | indrāgnibhyāṁ kaṁ vṛṣaṇo madanti tā hy adrī dhiṣaṇāyā upasthe || RV_1,109.03 yuvābhyāṁ devī dhiṣaṇā madāyendrāgnī somam uśatī sunoti | tāv aśvinā bhadrahastā supāṇī ā dhāvatam madhunā pṛṅktam apsu || RV_1,109.04 yuvām indrāgnī vasuno vibhāge tavastamā śuśrava vṛtrahatye | tāv āsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṁ sutasya || RV_1,109.05 pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaś ca | pra sindhubhyaḥ pra giribhyo mahitvā prendrāgnī viśvā bhuvanāty anyā || RV_1,109.06 ā bharataṁ śikṣataṁ vajrabāhū asmām̐ indrāgnī avataṁ śacībhiḥ | ime nu te raśmayaḥ sūryasya yebhiḥ sapitvam pitaro na āsan || RV_1,109.07 puraṁdarā śikṣataṁ vajrahastāsmām̐ indrāgnī avatam bhareṣu | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,109.08 tatam me apas tad u tāyate punaḥ svādiṣṭhā dhītir ucathāya śasyate | ayaṁ samudra iha viśvadevyaḥ svāhākṛtasya sam u tṛpṇuta ṛbhavaḥ || RV_1,110.01 ābhogayam pra yad icchanta aitanāpākāḥ prāñco mama ke cid āpayaḥ | saudhanvanāsaś caritasya bhūmanāgacchata savitur dāśuṣo gṛham || RV_1,110.02 tat savitā vo 'mṛtatvam āsuvad agohyaṁ yac chravayanta aitana | tyaṁ cic camasam asurasya bhakṣaṇam ekaṁ santam akṛṇutā caturvayam || RV_1,110.03 viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvam ānaśuḥ | saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṁvatsare sam apṛcyanta dhītibhiḥ || RV_1,110.04 kṣetram iva vi mamus tejanenam̐ ekam pātram ṛbhavo jehamānam | upastutā upamaṁ nādhamānā amartyeṣu śrava icchamānāḥ || RV_1,110.05 ā manīṣām antarikṣasya nṛbhyaḥ sruceva ghṛtaṁ juhavāma vidmanā | taraṇitvā ye pitur asya saścira ṛbhavo vājam aruhan divo rajaḥ || RV_1,110.06 ṛbhur na indraḥ śavasā navīyān ṛbhur vājebhir vasubhir vasur dadiḥ | yuṣmākaṁ devā avasāhani priye3 'bhi tiṣṭhema pṛtsutīr asunvatām || RV_1,110.07 niś carmaṇa ṛbhavo gām apiṁśata saṁ vatsenāsṛjatā mātaram punaḥ | saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana || RV_1,110.08 vājebhir no vājasātāv aviḍḍhy ṛbhumām̐ indra citram ā darṣi rādhaḥ | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,110.09 takṣan rathaṁ suvṛtaṁ vidmanāpasas takṣan harī indravāhā vṛṣaṇvasū | takṣan pitṛbhyām ṛbhavo yuvad vayas takṣan vatsāya mātaraṁ sacābhuvam || RV_1,111.01 ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīm iṣam | yathā kṣayāma sarvavīrayā viśā tan naḥ śardhāya dhāsathā sv indriyam || RV_1,111.02 ā takṣata sātim asmabhyam ṛbhavaḥ sātiṁ rathāya sātim arvate naraḥ | sātiṁ no jaitrīṁ sam maheta viśvahā jāmim ajāmim pṛtanāsu sakṣaṇim || RV_1,111.03 ṛbhukṣaṇam indram ā huva ūtaya ṛbhūn vājān marutaḥ somapītaye | ubhā mitrāvaruṇā nūnam aśvinā te no hinvantu sātaye dhiye jiṣe || RV_1,111.04 ṛbhur bharāya saṁ śiśātu sātiṁ samaryajid vājo asmām̐ aviṣṭu | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,111.05 īḻe dyāvāpṛthivī pūrvacittaye 'gniṁ gharmaṁ surucaṁ yāmann iṣṭaye | yābhir bhare kāram aṁśāya jinvathas tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.01 yuvor dānāya subharā asaścato ratham ā tasthur vacasaṁ na mantave | yābhir dhiyo 'vathaḥ karmann iṣṭaye tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.02 yuvaṁ tāsāṁ divyasya praśāsane viśāṁ kṣayatho amṛtasya majmanā | yābhir dhenum asva1m pinvatho narā tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.03 yābhiḥ parijmā tanayasya majmanā dvimātā tūrṣu taraṇir vibhūṣati | yābhis trimantur abhavad vicakṣaṇas tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.04 yābhī rebhaṁ nivṛtaṁ sitam adbhya ud vandanam airayataṁ svar dṛśe | yābhiḥ kaṇvam pra siṣāsantam āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.05 yābhir antakaṁ jasamānam āraṇe bhujyuṁ yābhir avyathibhir jijinvathuḥ | yābhiḥ karkandhuṁ vayyaṁ ca jinvathas tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.06 yābhiḥ śucantiṁ dhanasāṁ suṣaṁsadaṁ taptaṁ gharmam omyāvantam atraye | yābhiḥ pṛśnigum purukutsam āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.07 yābhiḥ śacībhir vṛṣaṇā parāvṛjam prāndhaṁ śroṇaṁ cakṣasa etave kṛthaḥ | yābhir vartikāṁ grasitām amuñcataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.08 yābhiḥ sindhum madhumantam asaścataṁ vasiṣṭhaṁ yābhir ajarāv ajinvatam | yābhiḥ kutsaṁ śrutaryaṁ naryam āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.09 yābhir viśpalāṁ dhanasām atharvyaṁ sahasramīḻha ājāv ajinvatam | yābhir vaśam aśvyam preṇim āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.10 yābhiḥ sudānū auśijāya vaṇije dīrghaśravase madhu kośo akṣarat | kakṣīvantaṁ stotāraṁ yābhir āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.11 yābhī rasāṁ kṣodasodnaḥ pipinvathur anaśvaṁ yābhī ratham āvataṁ jiṣe | yābhis triśoka usriyā udājata tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.12 yābhiḥ sūryam pariyāthaḥ parāvati mandhātāraṁ kṣaitrapatyeṣv āvatam | yābhir vipram pra bharadvājam āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.13 yābhir mahām atithigvaṁ kaśojuvaṁ divodāsaṁ śambarahatya āvatam | yābhiḥ pūrbhidye trasadasyum āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.14 yābhir vamraṁ vipipānam upastutaṁ kaliṁ yābhir vittajāniṁ duvasyathaḥ | yābhir vyaśvam uta pṛthim āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.15 yābhir narā śayave yābhir atraye yābhiḥ purā manave gātum īṣathuḥ | yābhiḥ śārīr ājataṁ syūmaraśmaye tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.16 yābhiḥ paṭharvā jaṭharasya majmanāgnir nādīdec cita iddho ajmann ā | yābhiḥ śaryātam avatho mahādhane tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.17 yābhir aṅgiro manasā niraṇyatho 'graṁ gacchatho vivare goarṇasaḥ | yābhir manuṁ śūram iṣā samāvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.18 yābhiḥ patnīr vimadāya nyūhathur ā gha vā yābhir aruṇīr aśikṣatam | yābhiḥ sudāsa ūhathuḥ sudevya1ṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.19 yābhiḥ śaṁtātī bhavatho dadāśuṣe bhujyuṁ yābhir avatho yābhir adhrigum | omyāvatīṁ subharām ṛtastubhaṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.20 yābhiḥ kṛśānum asane duvasyatho jave yābhir yūno arvantam āvatam | madhu priyam bharatho yat saraḍbhyas tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.21 yābhir naraṁ goṣuyudhaṁ nṛṣāhye kṣetrasya sātā tanayasya jinvathaḥ | yābhī rathām̐ avatho yābhir arvatas tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.22 yābhiḥ kutsam ārjuneyaṁ śatakratū pra turvītim pra ca dabhītim āvatam | yābhir dhvasantim puruṣantim āvataṁ tābhir ū ṣu ūtibhir aśvinā gatam || RV_1,112.23 apnasvatīm aśvinā vācam asme kṛtaṁ no dasrā vṛṣaṇā manīṣām | adyūtye 'vase ni hvaye vāṁ vṛdhe ca no bhavataṁ vājasātau || RV_1,112.24 dyubhir aktubhiḥ pari pātam asmān ariṣṭebhir aśvinā saubhagebhiḥ | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,112.25 idaṁ śreṣṭhaṁ jyotiṣāṁ jyotir āgāc citraḥ praketo ajaniṣṭa vibhvā | yathā prasūtā savituḥ savāyam̐ evā rātry uṣase yonim āraik || RV_1,113.01 ruśadvatsā ruśatī śvetyāgād āraig u kṛṣṇā sadanāny asyāḥ | samānabandhū amṛte anūcī dyāvā varṇaṁ carata āmināne || RV_1,113.02 samāno adhvā svasror anantas tam anyānyā carato devaśiṣṭe | na methete na tasthatuḥ sumeke naktoṣāsā samanasā virūpe || RV_1,113.03 bhāsvatī netrī sūnṛtānām aceti citrā vi duro na āvaḥ | prārpyā jagad vy u no rāyo akhyad uṣā ajīgar bhuvanāni viśvā || RV_1,113.04 jihmaśye3 caritave maghony ābhogaya iṣṭaye rāya u tvam | dabhram paśyadbhya urviyā vicakṣa uṣā ajīgar bhuvanāni viśvā || RV_1,113.05 kṣatrāya tvaṁ śravase tvam mahīyā iṣṭaye tvam artham iva tvam ityai | visadṛśā jīvitābhipracakṣa uṣā ajīgar bhuvanāni viśvā || RV_1,113.06 eṣā divo duhitā praty adarśi vyucchantī yuvatiḥ śukravāsāḥ | viśvasyeśānā pārthivasya vasva uṣo adyeha subhage vy uccha || RV_1,113.07 parāyatīnām anv eti pātha āyatīnām prathamā śaśvatīnām | vyucchantī jīvam udīrayanty uṣā mṛtaṁ kaṁ cana bodhayantī || RV_1,113.08 uṣo yad agniṁ samidhe cakartha vi yad āvaś cakṣasā sūryasya | yan mānuṣān yakṣyamāṇām̐ ajīgas tad deveṣu cakṛṣe bhadram apnaḥ || RV_1,113.09 kiyāty ā yat samayā bhavāti yā vyūṣur yāś ca nūnaṁ vyucchān | anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣam anyābhir eti || RV_1,113.10 īyuṣ ṭe ye pūrvatarām apaśyan vyucchantīm uṣasam martyāsaḥ | asmābhir ū nu praticakṣyābhūd o te yanti ye aparīṣu paśyān || RV_1,113.11 yāvayaddveṣā ṛtapā ṛtejāḥ sumnāvarī sūnṛtā īrayantī | sumaṅgalīr bibhratī devavītim ihādyoṣaḥ śreṣṭhatamā vy uccha || RV_1,113.12 śaśvat puroṣā vy uvāsa devy atho adyedaṁ vy āvo maghonī | atho vy ucchād uttarām̐ anu dyūn ajarāmṛtā carati svadhābhiḥ || RV_1,113.13 vy a1ñjibhir diva ātāsv adyaud apa kṛṣṇāṁ nirṇijaṁ devy āvaḥ | prabodhayanty aruṇebhir aśvair oṣā yāti suyujā rathena || RV_1,113.14 āvahantī poṣyā vāryāṇi citraṁ ketuṁ kṛṇute cekitānā | īyuṣīṇām upamā śaśvatīnāṁ vibhātīnām prathamoṣā vy aśvait || RV_1,113.15 ud īrdhvaṁ jīvo asur na āgād apa prāgāt tama ā jyotir eti | āraik panthāṁ yātave sūryāyāganma yatra pratiranta āyuḥ || RV_1,113.16 syūmanā vāca ud iyarti vahniḥ stavāno rebha uṣaso vibhātīḥ | adyā tad uccha gṛṇate maghony asme āyur ni didīhi prajāvat || RV_1,113.17 yā gomatīr uṣasaḥ sarvavīrā vyucchanti dāśuṣe martyāya | vāyor iva sūnṛtānām udarke tā aśvadā aśnavat somasutvā || RV_1,113.18 mātā devānām aditer anīkaṁ yajñasya ketur bṛhatī vi bhāhi | praśastikṛd brahmaṇe no vy u1cchā no jane janaya viśvavāre || RV_1,113.19 yac citram apna uṣaso vahantījānāya śaśamānāya bhadram | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,113.20 imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ | yathā śam asad dvipade catuṣpade viśvam puṣṭaṁ grāme asminn anāturam || RV_1,114.01 mṛḻā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhema te | yac chaṁ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu || RV_1,114.02 aśyāma te sumatiṁ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ | sumnāyann id viśo asmākam ā carāriṣṭavīrā juhavāma te haviḥ || RV_1,114.03 tveṣaṁ vayaṁ rudraṁ yajñasādhaṁ vaṅkuṁ kavim avase ni hvayāmahe | āre asmad daivyaṁ heḻo asyatu sumatim id vayam asyā vṛṇīmahe || RV_1,114.04 divo varāham aruṣaṁ kapardinaṁ tveṣaṁ rūpaṁ namasā ni hvayāmahe | haste bibhrad bheṣajā vāryāṇi śarma varma cchardir asmabhyaṁ yaṁsat || RV_1,114.05 idam pitre marutām ucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam | rāsvā ca no amṛta martabhojanaṁ tmane tokāya tanayāya mṛḻa || RV_1,114.06 mā no mahāntam uta mā no arbhakam mā na ukṣantam uta mā na ukṣitam | mā no vadhīḥ pitaram mota mātaram mā naḥ priyās tanvo rudra rīriṣaḥ || RV_1,114.07 mā nas toke tanaye mā na āyau mā no goṣu mā no aśveṣu rīriṣaḥ | vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe || RV_1,114.08 upa te stomān paśupā ivākaraṁ rāsvā pitar marutāṁ sumnam asme | bhadrā hi te sumatir mṛḻayattamāthā vayam ava it te vṛṇīmahe || RV_1,114.09 āre te goghnam uta pūruṣaghnaṁ kṣayadvīra sumnam asme te astu | mṛḻā ca no adhi ca brūhi devādhā ca naḥ śarma yaccha dvibarhāḥ || RV_1,114.10 avocāma namo asmā avasyavaḥ śṛṇotu no havaṁ rudro marutvān | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,114.11 citraṁ devānām ud agād anīkaṁ cakṣur mitrasya varuṇasyāgneḥ | āprā dyāvāpṛthivī antarikṣaṁ sūrya ātmā jagatas tasthuṣaś ca || RV_1,115.01 sūryo devīm uṣasaṁ rocamānām maryo na yoṣām abhy eti paścāt | yatrā naro devayanto yugāni vitanvate prati bhadrāya bhadram || RV_1,115.02 bhadrā aśvā haritaḥ sūryasya citrā etagvā anumādyāsaḥ | namasyanto diva ā pṛṣṭham asthuḥ pari dyāvāpṛthivī yanti sadyaḥ || RV_1,115.03 tat sūryasya devatvaṁ tan mahitvam madhyā kartor vitataṁ saṁ jabhāra | yaded ayukta haritaḥ sadhasthād ād rātrī vāsas tanute simasmai || RV_1,115.04 tan mitrasya varuṇasyābhicakṣe sūryo rūpaṁ kṛṇute dyor upasthe | anantam anyad ruśad asya pājaḥ kṛṣṇam anyad dharitaḥ sam bharanti || RV_1,115.05 adyā devā uditā sūryasya nir aṁhasaḥ pipṛtā nir avadyāt | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_1,115.06 nāsatyābhyām barhir iva pra vṛñje stomām̐ iyarmy abhriyeva vātaḥ | yāv arbhagāya vimadāya jāyāṁ senājuvā nyūhatū rathena || RV_1,116.01 vīḻupatmabhir āśuhemabhir vā devānāṁ vā jūtibhiḥ śāśadānā | tad rāsabho nāsatyā sahasram ājā yamasya pradhane jigāya || RV_1,116.02 tugro ha bhujyum aśvinodameghe rayiṁ na kaś cin mamṛvām̐ avāhāḥ | tam ūhathur naubhir ātmanvatībhir antarikṣaprudbhir apodakābhiḥ || RV_1,116.03 tisraḥ kṣapas trir ahātivrajadbhir nāsatyā bhujyum ūhathuḥ pataṁgaiḥ | samudrasya dhanvann ārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaḻaśvaiḥ || RV_1,116.04 anārambhaṇe tad avīrayethām anāsthāne agrabhaṇe samudre | yad aśvinā ūhathur bhujyum astaṁ śatāritrāṁ nāvam ātasthivāṁsam || RV_1,116.05 yam aśvinā dadathuḥ śvetam aśvam aghāśvāya śaśvad it svasti | tad vāṁ dātram mahi kīrtenyam bhūt paidvo vājī sadam id dhavyo aryaḥ || RV_1,116.06 yuvaṁ narā stuvate pajriyāya kakṣīvate aradatam puraṁdhim | kārotarāc chaphād aśvasya vṛṣṇaḥ śataṁ kumbhām̐ asiñcataṁ surāyāḥ || RV_1,116.07 himenāgniṁ ghraṁsam avārayethām pitumatīm ūrjam asmā adhattam | ṛbīse atrim aśvināvanītam un ninyathuḥ sarvagaṇaṁ svasti || RV_1,116.08 parāvataṁ nāsatyānudethām uccābudhnaṁ cakrathur jihmabāram | kṣarann āpo na pāyanāya rāye sahasrāya tṛṣyate gotamasya || RV_1,116.09 jujuruṣo nāsatyota vavrim prāmuñcataṁ drāpim iva cyavānāt | prātirataṁ jahitasyāyur dasrād it patim akṛṇutaṁ kanīnām || RV_1,116.10 tad vāṁ narā śaṁsyaṁ rādhyaṁ cābhiṣṭiman nāsatyā varūtham | yad vidvāṁsā nidhim ivāpagūḻham ud darśatād ūpathur vandanāya || RV_1,116.11 tad vāṁ narā sanaye daṁsa ugram āviṣ kṛṇomi tanyatur na vṛṣṭim | dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāca || RV_1,116.12 ajohavīn nāsatyā karā vām mahe yāman purubhujā puraṁdhiḥ | śrutaṁ tac chāsur iva vadhrimatyā hiraṇyahastam aśvināv adattam || RV_1,116.13 āsno vṛkasya vartikām abhīke yuvaṁ narā nāsatyāmumuktam | uto kavim purubhujā yuvaṁ ha kṛpamāṇam akṛṇutaṁ vicakṣe || RV_1,116.14 caritraṁ hi ver ivācchedi parṇam ājā khelasya paritakmyāyām | sadyo jaṅghām āyasīṁ viśpalāyai dhane hite sartave praty adhattam || RV_1,116.15 śatam meṣān vṛkye cakṣadānam ṛjrāśvaṁ tam pitāndhaṁ cakāra | tasmā akṣī nāsatyā vicakṣa ādhattaṁ dasrā bhiṣajāv anarvan || RV_1,116.16 ā vāṁ rathaṁ duhitā sūryasya kārṣmevātiṣṭhad arvatā jayantī | viśve devā anv amanyanta hṛdbhiḥ sam u śriyā nāsatyā sacethe || RV_1,116.17 yad ayātaṁ divodāsāya vartir bharadvājāyāśvinā hayantā | revad uvāha sacano ratho vāṁ vṛṣabhaś ca śiṁśumāraś ca yuktā || RV_1,116.18 rayiṁ sukṣatraṁ svapatyam āyuḥ suvīryaṁ nāsatyā vahantā | ā jahnāvīṁ samanasopa vājais trir ahno bhāgaṁ dadhatīm ayātam || RV_1,116.19 pariviṣṭaṁ jāhuṣaṁ viśvataḥ sīṁ sugebhir naktam ūhathū rajobhiḥ | vibhindunā nāsatyā rathena vi parvatām̐ ajarayū ayātam || RV_1,116.20 ekasyā vastor āvataṁ raṇāya vaśam aśvinā sanaye sahasrā | nir ahataṁ ducchunā indravantā pṛthuśravaso vṛṣaṇāv arātīḥ || RV_1,116.21 śarasya cid ārcatkasyāvatād ā nīcād uccā cakrathuḥ pātave vāḥ | śayave cin nāsatyā śacībhir jasuraye staryam pipyathur gām || RV_1,116.22 avasyate stuvate kṛṣṇiyāya ṛjūyate nāsatyā śacībhiḥ | paśuṁ na naṣṭam iva darśanāya viṣṇāpvaṁ dadathur viśvakāya || RV_1,116.23 daśa rātrīr aśivenā nava dyūn avanaddhaṁ śnathitam apsv a1ntaḥ | viprutaṁ rebham udani pravṛktam un ninyathuḥ somam iva sruveṇa || RV_1,116.24 pra vāṁ daṁsāṁsy aśvināv avocam asya patiḥ syāṁ sugavaḥ suvīraḥ | uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṁ jagamyām || RV_1,116.25 madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām | barhiṣmatī rātir viśritā gīr iṣā yātaṁ nāsatyopa vājaiḥ || RV_1,117.01 yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti | yena gacchathaḥ sukṛto duroṇaṁ tena narā vartir asmabhyaṁ yātam || RV_1,117.02 ṛṣiṁ narāv aṁhasaḥ pāñcajanyam ṛbīsād atrim muñcatho gaṇena | minantā dasyor aśivasya māyā anupūrvaṁ vṛṣaṇā codayantā || RV_1,117.03 aśvaṁ na gūḻham aśvinā durevair ṛṣiṁ narā vṛṣaṇā rebham apsu | saṁ taṁ riṇītho viprutaṁ daṁsobhir na vāṁ jūryanti pūrvyā kṛtāni || RV_1,117.04 suṣupvāṁsaṁ na nirṛter upasthe sūryaṁ na dasrā tamasi kṣiyantam | śubhe rukmaṁ na darśataṁ nikhātam ud ūpathur aśvinā vandanāya || RV_1,117.05 tad vāṁ narā śaṁsyam pajriyeṇa kakṣīvatā nāsatyā parijman | śaphād aśvasya vājino janāya śataṁ kumbhām̐ asiñcatam madhūnām || RV_1,117.06 yuvaṁ narā stuvate kṛṣṇiyāya viṣṇāpvaṁ dadathur viśvakāya | ghoṣāyai cit pitṛṣade duroṇe patiṁ jūryantyā aśvināv adattam || RV_1,117.07 yuvaṁ śyāvāya ruśatīm adattam mahaḥ kṣoṇasyāśvinā kaṇvāya | pravācyaṁ tad vṛṣaṇā kṛtaṁ vāṁ yan nārṣadāya śravo adhyadhattam || RV_1,117.08 purū varpāṁsy aśvinā dadhānā ni pedava ūhathur āśum aśvam | sahasrasāṁ vājinam apratītam ahihanaṁ śravasya1ṁ tarutram || RV_1,117.09 etāni vāṁ śravasyā sudānū brahmāṅgūṣaṁ sadanaṁ rodasyoḥ | yad vām pajrāso aśvinā havante yātam iṣā ca viduṣe ca vājam || RV_1,117.10 sūnor mānenāśvinā gṛṇānā vājaṁ viprāya bhuraṇā radantā | agastye brahmaṇā vāvṛdhānā saṁ viśpalāṁ nāsatyāriṇītam || RV_1,117.11 kuha yāntā suṣṭutiṁ kāvyasya divo napātā vṛṣaṇā śayutrā | hiraṇyasyeva kalaśaṁ nikhātam ud ūpathur daśame aśvināhan || RV_1,117.12 yuvaṁ cyavānam aśvinā jarantam punar yuvānaṁ cakrathuḥ śacībhiḥ | yuvo rathaṁ duhitā sūryasya saha śriyā nāsatyāvṛṇīta || RV_1,117.13 yuvaṁ tugrāya pūrvyebhir evaiḥ punarmanyāv abhavataṁ yuvānā | yuvam bhujyum arṇaso niḥ samudrād vibhir ūhathur ṛjrebhir aśvaiḥ || RV_1,117.14 ajohavīd aśvinā taugryo vām proḻhaḥ samudram avyathir jaganvān | niṣ ṭam ūhathuḥ suyujā rathena manojavasā vṛṣaṇā svasti || RV_1,117.15 ajohavīd aśvinā vartikā vām āsno yat sīm amuñcataṁ vṛkasya | vi jayuṣā yayathuḥ sānv adrer jātaṁ viṣvāco ahataṁ viṣeṇa || RV_1,117.16 śatam meṣān vṛkye māmahānaṁ tamaḥ praṇītam aśivena pitrā | ākṣī ṛjrāśve aśvināv adhattaṁ jyotir andhāya cakrathur vicakṣe || RV_1,117.17 śunam andhāya bharam ahvayat sā vṛkīr aśvinā vṛṣaṇā nareti | jāraḥ kanīna iva cakṣadāna ṛjrāśvaḥ śatam ekaṁ ca meṣān || RV_1,117.18 mahī vām ūtir aśvinā mayobhūr uta srāmaṁ dhiṣṇyā saṁ riṇīthaḥ | athā yuvām id ahvayat puraṁdhir āgacchataṁ sīṁ vṛṣaṇāv avobhiḥ || RV_1,117.19 adhenuṁ dasrā starya1ṁ viṣaktām apinvataṁ śayave aśvinā gām | yuvaṁ śacībhir vimadāya jāyāṁ ny ūhathuḥ purumitrasya yoṣām || RV_1,117.20 yavaṁ vṛkeṇāśvinā vapanteṣaṁ duhantā manuṣāya dasrā | abhi dasyum bakureṇā dhamantoru jyotiś cakrathur āryāya || RV_1,117.21 ātharvaṇāyāśvinā dadhīce 'śvyaṁ śiraḥ praty airayatam | sa vām madhu pra vocad ṛtāyan tvāṣṭraṁ yad dasrāv apikakṣyaṁ vām || RV_1,117.22 sadā kavī sumatim ā cake vāṁ viśvā dhiyo aśvinā prāvatam me | asme rayiṁ nāsatyā bṛhantam apatyasācaṁ śrutyaṁ rarāthām || RV_1,117.23 hiraṇyahastam aśvinā rarāṇā putraṁ narā vadhrimatyā adattam | tridhā ha śyāvam aśvinā vikastam uj jīvasa airayataṁ sudānū || RV_1,117.24 etāni vām aśvinā vīryāṇi pra pūrvyāṇy āyavo 'vocan | brahma kṛṇvanto vṛṣaṇā yuvabhyāṁ suvīrāso vidatham ā vadema || RV_1,117.25 ā vāṁ ratho aśvinā śyenapatvā sumṛḻīkaḥ svavām̐ yātv arvāṅ | yo martyasya manaso javīyān trivandhuro vṛṣaṇā vātaraṁhāḥ || RV_1,118.01 trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātam arvāk | pinvataṁ gā jinvatam arvato no vardhayatam aśvinā vīram asme || RV_1,118.02 pravadyāmanā suvṛtā rathena dasrāv imaṁ śṛṇutaṁ ślokam adreḥ | kim aṅga vām praty avartiṁ gamiṣṭhāhur viprāso aśvinā purājāḥ || RV_1,118.03 ā vāṁ śyenāso aśvinā vahantu rathe yuktāsa āśavaḥ pataṁgāḥ | ye apturo divyāso na gṛdhrā abhi prayo nāsatyā vahanti || RV_1,118.04 ā vāṁ rathaṁ yuvatis tiṣṭhad atra juṣṭvī narā duhitā sūryasya | pari vām aśvā vapuṣaḥ pataṁgā vayo vahantv aruṣā abhīke || RV_1,118.05 ud vandanam airataṁ daṁsanābhir ud rebhaṁ dasrā vṛṣaṇā śacībhiḥ | niṣ ṭaugryam pārayathaḥ samudrāt punaś cyavānaṁ cakrathur yuvānam || RV_1,118.06 yuvam atraye 'vanītāya taptam ūrjam omānam aśvināv adhattam | yuvaṁ kaṇvāyāpiriptāya cakṣuḥ praty adhattaṁ suṣṭutiṁ jujuṣāṇā || RV_1,118.07 yuvaṁ dhenuṁ śayave nādhitāyāpinvatam aśvinā pūrvyāya | amuñcataṁ vartikām aṁhaso niḥ prati jaṅghāṁ viśpalāyā adhattam || RV_1,118.08 yuvaṁ śvetam pedava indrajūtam ahihanam aśvinādattam aśvam | johūtram aryo abhibhūtim ugraṁ sahasrasāṁ vṛṣaṇaṁ vīḍvaṅgam || RV_1,118.09 tā vāṁ narā sv avase sujātā havāmahe aśvinā nādhamānāḥ | ā na upa vasumatā rathena giro juṣāṇā suvitāya yātam || RV_1,118.10 ā śyenasya javasā nūtanenāsme yātaṁ nāsatyā sajoṣāḥ | have hi vām aśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau || RV_1,118.11 ā vāṁ ratham purumāyam manojuvaṁ jīrāśvaṁ yajñiyaṁ jīvase huve | sahasraketuṁ vaninaṁ śatadvasuṁ śruṣṭīvānaṁ varivodhām abhi prayaḥ || RV_1,119.01 ūrdhvā dhītiḥ praty asya prayāmany adhāyi śasman sam ayanta ā diśaḥ | svadāmi gharmam prati yanty ūtaya ā vām ūrjānī ratham aśvināruhat || RV_1,119.02 saṁ yan mithaḥ paspṛdhānāso agmata śubhe makhā amitā jāyavo raṇe | yuvor aha pravaṇe cekite ratho yad aśvinā vahathaḥ sūrim ā varam || RV_1,119.03 yuvam bhujyum bhuramāṇaṁ vibhir gataṁ svayuktibhir nivahantā pitṛbhya ā | yāsiṣṭaṁ vartir vṛṣaṇā vijenya1ṁ divodāsāya mahi ceti vām avaḥ || RV_1,119.04 yuvor aśvinā vapuṣe yuvāyujaṁ rathaṁ vāṇī yematur asya śardhyam | ā vām patitvaṁ sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvām patī || RV_1,119.05 yuvaṁ rebham pariṣūter uruṣyatho himena gharmam paritaptam atraye | yuvaṁ śayor avasam pipyathur gavi pra dīrgheṇa vandanas tāry āyuṣā || RV_1,119.06 yuvaṁ vandanaṁ nirṛtaṁ jaraṇyayā rathaṁ na dasrā karaṇā sam invathaḥ | kṣetrād ā vipraṁ janatho vipanyayā pra vām atra vidhate daṁsanā bhuvat || RV_1,119.07 agacchataṁ kṛpamāṇam parāvati pituḥ svasya tyajasā nibādhitam | svarvatīr ita ūtīr yuvor aha citrā abhīke abhavann abhiṣṭayaḥ || RV_1,119.08 uta syā vām madhuman makṣikārapan made somasyauśijo huvanyati | yuvaṁ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṁ vadat || RV_1,119.09 yuvam pedave puruvāram aśvinā spṛdhāṁ śvetaṁ tarutāraṁ duvasyathaḥ | śaryair abhidyum pṛtanāsu duṣṭaraṁ carkṛtyam indram iva carṣaṇīsaham || RV_1,119.10 kā rādhad dhotrāśvinā vāṁ ko vāṁ joṣa ubhayoḥ | kathā vidhāty apracetāḥ || RV_1,120.01 vidvāṁsāv id duraḥ pṛcched avidvān itthāparo acetāḥ | nū cin nu marte akrau || RV_1,120.02 tā vidvāṁsā havāmahe vāṁ tā no vidvāṁsā manma vocetam adya | prārcad dayamāno yuvākuḥ || RV_1,120.03 vi pṛcchāmi pākyā3 na devān vaṣaṭkṛtasyādbhutasya dasrā | pātaṁ ca sahyaso yuvaṁ ca rabhyaso naḥ || RV_1,120.04 pra yā ghoṣe bhṛgavāṇe na śobhe yayā vācā yajati pajriyo vām | praiṣayur na vidvān || RV_1,120.05 śrutaṁ gāyatraṁ takavānasyāhaṁ cid dhi rirebhāśvinā vām | ākṣī śubhas patī dan || RV_1,120.06 yuvaṁ hy āstam maho ran yuvaṁ vā yan niratataṁsatam | tā no vasū sugopā syātam pātaṁ no vṛkād aghāyoḥ || RV_1,120.07 mā kasmai dhātam abhy amitriṇe no mākutrā no gṛhebhyo dhenavo guḥ | stanābhujo aśiśvīḥ || RV_1,120.08 duhīyan mitradhitaye yuvāku rāye ca no mimītaṁ vājavatyai | iṣe ca no mimītaṁ dhenumatyai || RV_1,120.09 aśvinor asanaṁ ratham anaśvaṁ vājinīvatoḥ | tenāham bhūri cākana || RV_1,120.10 ayaṁ samaha mā tanūhyāte janām̐ anu | somapeyaṁ sukho rathaḥ || RV_1,120.11 adha svapnasya nir vide 'bhuñjataś ca revataḥ | ubhā tā basri naśyataḥ || RV_1,120.12 kad itthā nṝm̐ḥ pātraṁ devayatāṁ śravad giro aṅgirasāṁ turaṇyan | pra yad ānaḍ viśa ā harmyasyoru kraṁsate adhvare yajatraḥ || RV_1,121.01 stambhīd dha dyāṁ sa dharuṇam pruṣāyad ṛbhur vājāya draviṇaṁ naro goḥ | anu svajām mahiṣaś cakṣata vrām menām aśvasya pari mātaraṁ goḥ || RV_1,121.02 nakṣad dhavam aruṇīḥ pūrvyaṁ rāṭ turo viśām aṅgirasām anu dyūn | takṣad vajraṁ niyutaṁ tastambhad dyāṁ catuṣpade naryāya dvipāde || RV_1,121.03 asya made svaryaṁ dā ṛtāyāpīvṛtam usriyāṇām anīkam | yad dha prasarge trikakum nivartad apa druho mānuṣasya duro vaḥ || RV_1,121.04 tubhyam payo yat pitarāv anītāṁ rādhaḥ suretas turaṇe bhuraṇyū | śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ || RV_1,121.05 adha pra jajñe taraṇir mamattu pra rocy asyā uṣaso na sūraḥ | indur yebhir āṣṭa sveduhavyaiḥ sruveṇa siñcañ jaraṇābhi dhāma || RV_1,121.06 svidhmā yad vanadhitir apasyāt sūro adhvare pari rodhanā goḥ | yad dha prabhāsi kṛtvyām̐ anu dyūn anarviśe paśviṣe turāya || RV_1,121.07 aṣṭā maho diva ādo harī iha dyumnāsāham abhi yodhāna utsam | hariṁ yat te mandinaṁ dukṣan vṛdhe gorabhasam adribhir vātāpyam || RV_1,121.08 tvam āyasam prati vartayo gor divo aśmānam upanītam ṛbhvā | kutsāya yatra puruhūta vanvañ chuṣṇam anantaiḥ pariyāsi vadhaiḥ || RV_1,121.09 purā yat sūras tamaso apītes tam adrivaḥ phaligaṁ hetim asya | śuṣṇasya cit parihitaṁ yad ojo divas pari sugrathitaṁ tad ādaḥ || RV_1,121.10 anu tvā mahī pājasī acakre dyāvākṣāmā madatām indra karman | tvaṁ vṛtram āśayānaṁ sirāsu maho vajreṇa siṣvapo varāhum || RV_1,121.11 tvam indra naryo yām̐ avo nṝn tiṣṭhā vātasya suyujo vahiṣṭhān | yaṁ te kāvya uśanā mandinaṁ dād vṛtrahaṇam pāryaṁ tatakṣa vajram || RV_1,121.12 tvaṁ sūro harito rāmayo nṝn bharac cakram etaśo nāyam indra | prāsya pāraṁ navatiṁ nāvyānām api kartam avartayo 'yajyūn || RV_1,121.13 tvaṁ no asyā indra durhaṇāyāḥ pāhi vajrivo duritād abhīke | pra no vājān rathyo3 aśvabudhyān iṣe yandhi śravase sūnṛtāyai || RV_1,121.14 mā sā te asmat sumatir vi dasad vājapramahaḥ sam iṣo varanta | ā no bhaja maghavan goṣv aryo maṁhiṣṭhās te sadhamādaḥ syāma || RV_1,121.15 pra vaḥ pāntaṁ raghumanyavo 'ndho yajñaṁ rudrāya mīḻhuṣe bharadhvam | divo astoṣy asurasya vīrair iṣudhyeva maruto rodasyoḥ || RV_1,122.01 patnīva pūrvahūtiṁ vāvṛdhadhyā uṣāsānaktā purudhā vidāne | starīr nātkaṁ vyutaṁ vasānā sūryasya śriyā sudṛśī hiraṇyaiḥ || RV_1,122.02 mamattu naḥ parijmā vasarhā mamattu vāto apāṁ vṛṣaṇvān | śiśītam indrāparvatā yuvaṁ nas tan no viśve varivasyantu devāḥ || RV_1,122.03 uta tyā me yaśasā śvetanāyai vyantā pāntauśijo huvadhyai | pra vo napātam apāṁ kṛṇudhvam pra mātarā rāspinasyāyoḥ || RV_1,122.04 ā vo ruvaṇyum auśijo huvadhyai ghoṣeva śaṁsam arjunasya naṁśe | pra vaḥ pūṣṇe dāvana ām̐ acchā voceya vasutātim agneḥ || RV_1,122.05 śrutam me mitrāvaruṇā havemota śrutaṁ sadane viśvataḥ sīm | śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhur adbhiḥ || RV_1,122.06 stuṣe sā vāṁ varuṇa mitra rātir gavāṁ śatā pṛkṣayāmeṣu pajre | śrutarathe priyarathe dadhānāḥ sadyaḥ puṣṭiṁ nirundhānāso agman || RV_1,122.07 asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ | jano yaḥ pajrebhyo vājinīvān aśvāvato rathino mahyaṁ sūriḥ || RV_1,122.08 jano yo mitrāvaruṇāv abhidhrug apo na vāṁ sunoty akṣṇayādhruk | svayaṁ sa yakṣmaṁ hṛdaye ni dhatta āpa yad īṁ hotrābhir ṛtāvā || RV_1,122.09 sa vrādhato nahuṣo daṁsujūtaḥ śardhastaro narāṁ gūrtaśravāḥ | visṛṣṭarātir yāti bāḻhasṛtvā viśvāsu pṛtsu sadam ic chūraḥ || RV_1,122.10 adha gmantā nahuṣo havaṁ sūreḥ śrotā rājāno amṛtasya mandrāḥ | nabhojuvo yan niravasya rādhaḥ praśastaye mahinā rathavate || RV_1,122.11 etaṁ śardhaṁ dhāma yasya sūrer ity avocan daśatayasya naṁśe | dyumnāni yeṣu vasutātī rāran viśve sanvantu prabhṛtheṣu vājam || RV_1,122.12 mandāmahe daśatayasya dhāser dvir yat pañca bibhrato yanty annā | kim iṣṭāśva iṣṭaraśmir eta īśānāsas taruṣa ṛñjate nṝn || RV_1,122.13 hiraṇyakarṇam maṇigrīvam arṇas tan no viśve varivasyantu devāḥ | aryo giraḥ sadya ā jagmuṣīr osrāś cākantūbhayeṣv asme || RV_1,122.14 catvāro mā maśarśārasya śiśvas trayo rājña āyavasasya jiṣṇoḥ | ratho vām mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut || RV_1,122.15 pṛthū ratho dakṣiṇāyā ayojy ainaṁ devāso amṛtāso asthuḥ | kṛṣṇād ud asthād aryā3 vihāyāś cikitsantī mānuṣāya kṣayāya || RV_1,123.01 pūrvā viśvasmād bhuvanād abodhi jayantī vājam bṛhatī sanutrī | uccā vy akhyad yuvatiḥ punarbhūr oṣā agan prathamā pūrvahūtau || RV_1,123.02 yad adya bhāgaṁ vibhajāsi nṛbhya uṣo devi martyatrā sujāte | devo no atra savitā damūnā anāgaso vocati sūryāya || RV_1,123.03 gṛhaṁ-gṛham ahanā yāty acchā dive-dive adhi nāmā dadhānā | siṣāsantī dyotanā śaśvad āgād agram-agram id bhajate vasūnām || RV_1,123.04 bhagasya svasā varuṇasya jāmir uṣaḥ sūnṛte prathamā jarasva | paścā sa daghyā yo aghasya dhātā jayema taṁ dakṣiṇayā rathena || RV_1,123.05 ud īratāṁ sūnṛtā ut puraṁdhīr ud agnayaḥ śuśucānāso asthuḥ | spārhā vasūni tamasāpagūḻhāviṣ kṛṇvanty uṣaso vibhātīḥ || RV_1,123.06 apānyad ety abhy a1nyad eti viṣurūpe ahanī saṁ carete | parikṣitos tamo anyā guhākar adyaud uṣāḥ śośucatā rathena || RV_1,123.07 sadṛśīr adya sadṛśīr id u śvo dīrghaṁ sacante varuṇasya dhāma | anavadyās triṁśataṁ yojanāny ekaikā kratum pari yanti sadyaḥ || RV_1,123.08 jānaty ahnaḥ prathamasya nāma śukrā kṛṣṇād ajaniṣṭa śvitīcī | ṛtasya yoṣā na mināti dhāmāhar-ahar niṣkṛtam ācarantī || RV_1,123.09 kanyeva tanvā3 śāśadānām̐ eṣi devi devam iyakṣamāṇam | saṁsmayamānā yuvatiḥ purastād āvir vakṣāṁsi kṛṇuṣe vibhātī || RV_1,123.10 susaṁkāśā mātṛmṛṣṭeva yoṣāvis tanvaṁ kṛṇuṣe dṛśe kam | bhadrā tvam uṣo vitaraṁ vy uccha na tat te anyā uṣaso naśanta || RV_1,123.11 aśvāvatīr gomatīr viśvavārā yatamānā raśmibhiḥ sūryasya | parā ca yanti punar ā ca yanti bhadrā nāma vahamānā uṣāsaḥ || RV_1,123.12 ṛtasya raśmim anuyacchamānā bhadram-bhadraṁ kratum asmāsu dhehi | uṣo no adya suhavā vy ucchāsmāsu rāyo maghavatsu ca syuḥ || RV_1,123.13 uṣā ucchantī samidhāne agnā udyan sūrya urviyā jyotir aśret | devo no atra savitā nv artham prāsāvīd dvipat pra catuṣpad ityai || RV_1,124.01 aminatī daivyāni vratāni praminatī manuṣyā yugāni | īyuṣīṇām upamā śaśvatīnām āyatīnām prathamoṣā vy adyaut || RV_1,124.02 eṣā divo duhitā praty adarśi jyotir vasānā samanā purastāt | ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti || RV_1,124.03 upo adarśi śundhyuvo na vakṣo nodhā ivāvir akṛta priyāṇi | admasan na sasato bodhayantī śaśvattamāgāt punar eyuṣīṇām || RV_1,124.04 pūrve ardhe rajaso aptyasya gavāṁ janitry akṛta pra ketum | vy u prathate vitaraṁ varīya obhā pṛṇantī pitror upasthā || RV_1,124.05 eved eṣā purutamā dṛśe kaṁ nājāmiṁ na pari vṛṇakti jāmim | arepasā tanvā3 śāśadānā nārbhād īṣate na maho vibhātī || RV_1,124.06 abhrāteva puṁsa eti pratīcī gartārug iva sanaye dhanānām | jāyeva patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ || RV_1,124.07 svasā svasre jyāyasyai yonim āraig apaity asyāḥ praticakṣyeva | vyucchantī raśmibhiḥ sūryasyāñjy aṅkte samanagā iva vrāḥ || RV_1,124.08 āsām pūrvāsām ahasu svasṝṇām aparā pūrvām abhy eti paścāt | tāḥ pratnavan navyasīr nūnam asme revad ucchantu sudinā uṣāsaḥ || RV_1,124.09 pra bodhayoṣaḥ pṛṇato maghony abudhyamānāḥ paṇayaḥ sasantu | revad uccha maghavadbhyo maghoni revat stotre sūnṛte jārayantī || RV_1,124.10 aveyam aśvaid yuvatiḥ purastād yuṅkte gavām aruṇānām anīkam | vi nūnam ucchād asati pra ketur gṛhaṁ-gṛham upa tiṣṭhāte agniḥ || RV_1,124.11 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau | amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya || RV_1,124.12 astoḍhvaṁ stomyā brahmaṇā me 'vīvṛdhadhvam uśatīr uṣāsaḥ | yuṣmākaṁ devīr avasā sanema sahasriṇaṁ ca śatinaṁ ca vājam || RV_1,124.13 prātā ratnam prātaritvā dadhāti taṁ cikitvān pratigṛhyā ni dhatte | tena prajāṁ vardhayamāna āyū rāyas poṣeṇa sacate suvīraḥ || RV_1,125.01 sugur asat suhiraṇyaḥ svaśvo bṛhad asmai vaya indro dadhāti | yas tvāyantaṁ vasunā prātaritvo mukṣījayeva padim utsināti || RV_1,125.02 āyam adya sukṛtam prātar icchann iṣṭeḥ putraṁ vasumatā rathena | aṁśoḥ sutam pāyaya matsarasya kṣayadvīraṁ vardhaya sūnṛtābhiḥ || RV_1,125.03 upa kṣaranti sindhavo mayobhuva ījānaṁ ca yakṣyamāṇaṁ ca dhenavaḥ | pṛṇantaṁ ca papuriṁ ca śravasyavo ghṛtasya dhārā upa yanti viśvataḥ || RV_1,125.04 nākasya pṛṣṭhe adhi tiṣṭhati śrito yaḥ pṛṇāti sa ha deveṣu gacchati | tasmā āpo ghṛtam arṣanti sindhavas tasmā iyaṁ dakṣiṇā pinvate sadā || RV_1,125.05 dakṣiṇāvatām id imāni citrā dakṣiṇāvatāṁ divi sūryāsaḥ | dakṣiṇāvanto amṛtam bhajante dakṣiṇāvantaḥ pra tiranta āyuḥ || RV_1,125.06 mā pṛṇanto duritam ena āran mā jāriṣuḥ sūrayaḥ suvratāsaḥ | anyas teṣām paridhir astu kaś cid apṛṇantam abhi saṁ yantu śokāḥ || RV_1,125.07 amandān stomān pra bhare manīṣā sindhāv adhi kṣiyato bhāvyasya | yo me sahasram amimīta savān atūrto rājā śrava icchamānaḥ || RV_1,126.01 śataṁ rājño nādhamānasya niṣkāñ chatam aśvān prayatān sadya ādam | śataṁ kakṣīvām̐ asurasya gonāṁ divi śravo 'jaram ā tatāna || RV_1,126.02 upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāso asthuḥ | ṣaṣṭiḥ sahasram anu gavyam āgāt sanat kakṣīvām̐ abhipitve ahnām || RV_1,126.03 catvāriṁśad daśarathasya śoṇāḥ sahasrasyāgre śreṇiṁ nayanti | madacyutaḥ kṛśanāvato atyān kakṣīvanta ud amṛkṣanta pajrāḥ || RV_1,126.04 pūrvām anu prayatim ā dade vas trīn yuktām̐ aṣṭāv aridhāyaso gāḥ | subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ || RV_1,126.05 āgadhitā parigadhitā yā kaśīkeva jaṅgahe | dadāti mahyaṁ yādurī yāśūnām bhojyā śatā || RV_1,126.06 upopa me parā mṛśa mā me dabhrāṇi manyathāḥ | sarvāham asmi romaśā gandhārīṇām ivāvikā || RV_1,126.07 agniṁ hotāram manye dāsvantaṁ vasuṁ sūnuṁ sahaso jātavedasaṁ vipraṁ na jātavedasam | ya ūrdhvayā svadhvaro devo devācyā kṛpā | ghṛtasya vibhrāṣṭim anu vaṣṭi śociṣājuhvānasya sarpiṣaḥ || RV_1,127.01 yajiṣṭhaṁ tvā yajamānā huvema jyeṣṭham aṅgirasāṁ vipra manmabhir viprebhiḥ śukra manmabhiḥ | parijmānam iva dyāṁ hotāraṁ carṣaṇīnām | śociṣkeśaṁ vṛṣaṇaṁ yam imā viśaḥ prāvantu jūtaye viśaḥ || RV_1,127.02 sa hi purū cid ojasā virukmatā dīdyāno bhavati druhaṁtaraḥ paraśur na druhaṁtaraḥ | vīḻu cid yasya samṛtau śruvad vaneva yat sthiram | niḥṣahamāṇo yamate nāyate dhanvāsahā nāyate || RV_1,127.03 dṛḻhā cid asmā anu dur yathā vide tejiṣṭhābhir araṇibhir dāṣṭy avase 'gnaye dāṣṭy avase | pra yaḥ purūṇi gāhate takṣad vaneva śociṣā | sthirā cid annā ni riṇāty ojasā ni sthirāṇi cid ojasā || RV_1,127.04 tam asya pṛkṣam uparāsu dhīmahi naktaṁ yaḥ sudarśataro divātarād aprāyuṣe divātarāt | ād asyāyur grabhaṇavad vīḻu śarma na sūnave | bhaktam abhaktam avo vyanto ajarā agnayo vyanto ajarāḥ || RV_1,127.05 sa hi śardho na mārutaṁ tuviṣvaṇir apnasvatīṣūrvarāsv iṣṭanir ārtanāsv iṣṭaniḥ | ādad dhavyāny ādadir yajñasya ketur arhaṇā | adha smāsya harṣato hṛṣīvato viśve juṣanta panthāṁ naraḥ śubhe na panthām || RV_1,127.06 dvitā yad īṁ kīstāso abhidyavo namasyanta upavocanta bhṛgavo mathnanto dāśā bhṛgavaḥ | agnir īśe vasūnāṁ śucir yo dharṇir eṣām | priyām̐ apidhīm̐r vaniṣīṣṭa medhira ā vaniṣīṣṭa medhiraḥ || RV_1,127.07 viśvāsāṁ tvā viśām patiṁ havāmahe sarvāsāṁ samānaṁ dampatim bhuje satyagirvāhasam bhuje | atithim mānuṣāṇām pitur na yasyāsayā | amī ca viśve amṛtāsa ā vayo havyā deveṣv ā vayaḥ || RV_1,127.08 tvam agne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayir na devatātaye | śuṣmintamo hi te mado dyumnintama uta kratuḥ | adha smā te pari caranty ajara śruṣṭīvāno nājara || RV_1,127.09 pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye | prati yad īṁ haviṣmān viśvāsu kṣāsu joguve | agre rebho na jarata ṛṣūṇāṁ jūrṇir hota ṛṣūṇām || RV_1,127.10 sa no nediṣṭhaṁ dadṛśāna ā bharāgne devebhiḥ sacanāḥ sucetunā maho rāyaḥ sucetunā | mahi śaviṣṭha nas kṛdhi saṁcakṣe bhuje asyai | mahi stotṛbhyo maghavan suvīryam mathīr ugro na śavasā || RV_1,127.11 ayaṁ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijām anu vratam agniḥ svam anu vratam | viśvaśruṣṭiḥ sakhīyate rayir iva śravasyate | adabdho hotā ni ṣadad iḻas pade parivīta iḻas pade || RV_1,128.01 taṁ yajñasādham api vātayāmasy ṛtasya pathā namasā haviṣmatā devatātā haviṣmatā | sa na ūrjām upābhṛty ayā kṛpā na jūryati | yam mātariśvā manave parāvato devam bhāḥ parāvataḥ || RV_1,128.02 evena sadyaḥ pary eti pārthivam muhurgī reto vṛṣabhaḥ kanikradad dadhad retaḥ kanikradat | śataṁ cakṣāṇo akṣabhir devo vaneṣu turvaṇiḥ | sado dadhāna upareṣu sānuṣv agniḥ pareṣu sānuṣu || RV_1,128.03 sa sukratuḥ purohito dame-dame 'gnir yajñasyādhvarasya cetati kratvā yajñasya cetati | kratvā vedhā iṣūyate viśvā jātāni paspaśe | yato ghṛtaśrīr atithir ajāyata vahnir vedhā ajāyata || RV_1,128.04 kratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṁ na bhojyeṣirāya na bhojyā | sa hi ṣmā dānam invati vasūnāṁ ca majmanā | sa nas trāsate duritād abhihrutaḥ śaṁsād aghād abhihrutaḥ || RV_1,128.05 viśvo vihāyā aratir vasur dadhe haste dakṣiṇe taraṇir na śiśrathac chravasyayā na śiśrathat | viśvasmā id iṣudhyate devatrā havyam ohiṣe | viśvasmā it sukṛte vāram ṛṇvaty agnir dvārā vy ṛṇvati || RV_1,128.06 sa mānuṣe vṛjane śaṁtamo hito3 'gnir yajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ | sa havyā mānuṣāṇām iḻā kṛtāni patyate | sa nas trāsate varuṇasya dhūrter maho devasya dhūrteḥ || RV_1,128.07 agniṁ hotāram īḻate vasudhitim priyaṁ cetiṣṭham aratiṁ ny erire havyavāhaṁ ny erire | viśvāyuṁ viśvavedasaṁ hotāraṁ yajataṁ kavim | devāso raṇvam avase vasūyavo gīrbhī raṇvaṁ vasūyavaḥ || RV_1,128.08 yaṁ tvaṁ ratham indra medhasātaye 'pākā santam iṣira praṇayasi prānavadya nayasi | sadyaś cit tam abhiṣṭaye karo vaśaś ca vājinam | sāsmākam anavadya tūtujāna vedhasām imāṁ vācaṁ na vedhasām || RV_1,129.01 sa śrudhi yaḥ smā pṛtanāsu kāsu cid dakṣāyya indra bharahūtaye nṛbhir asi pratūrtaye nṛbhiḥ | yaḥ śūraiḥ sva1ḥ sanitā yo viprair vājaṁ tarutā | tam īśānāsa iradhanta vājinam pṛkṣam atyaṁ na vājinam || RV_1,129.02 dasmo hi ṣmā vṛṣaṇam pinvasi tvacaṁ kaṁ cid yāvīr araruṁ śūra martyam parivṛṇakṣi martyam | indrota tubhyaṁ tad dive tad rudrāya svayaśase | mitrāya vocaṁ varuṇāya saprathaḥ sumṛḻīkāya saprathaḥ || RV_1,129.03 asmākaṁ va indram uśmasīṣṭaye sakhāyaṁ viśvāyum prāsahaṁ yujaṁ vājeṣu prāsahaṁ yujam | asmākam brahmotaye 'vā pṛtsuṣu kāsu cit | nahi tvā śatruḥ starate stṛṇoṣi yaṁ viśvaṁ śatruṁ stṛṇoṣi yam || RV_1,129.04 ni ṣū namātimatiṁ kayasya cit tejiṣṭhābhir araṇibhir notibhir ugrābhir ugrotibhiḥ | neṣi ṇo yathā purānenāḥ śūra manyase | viśvāni pūror apa parṣi vahnir āsā vahnir no accha || RV_1,129.05 pra tad voceyam bhavyāyendave havyo na ya iṣavān manma rejati rakṣohā manma rejati | svayaṁ so asmad ā nido vadhair ajeta durmatim | ava sraved aghaśaṁso 'vataram ava kṣudram iva sravet || RV_1,129.06 vanema tad dhotrayā citantyā vanema rayiṁ rayivaḥ suvīryaṁ raṇvaṁ santaṁ suvīryam | durmanmānaṁ sumantubhir em iṣā pṛcīmahi | ā satyābhir indraṁ dyumnahūtibhir yajatraṁ dyumnahūtibhiḥ || RV_1,129.07 pra-prā vo asme svayaśobhir ūtī parivarga indro durmatīnāṁ darīman durmatīnām | svayaṁ sā riṣayadhyai yā na upeṣe atraiḥ | hatem asan na vakṣati kṣiptā jūrṇir na vakṣati || RV_1,129.08 tvaṁ na indra rāyā parīṇasā yāhi pathām̐ anehasā puro yāhy arakṣasā | sacasva naḥ parāka ā sacasvāstamīka ā | pāhi no dūrād ārād abhiṣṭibhiḥ sadā pāhy abhiṣṭibhiḥ || RV_1,129.09 tvaṁ na indra rāyā tarūṣasograṁ cit tvā mahimā sakṣad avase mahe mitraṁ nāvase | ojiṣṭha trātar avitā rathaṁ kaṁ cid amartya | anyam asmad ririṣeḥ kaṁ cid adrivo ririkṣantaṁ cid adrivaḥ || RV_1,129.10 pāhi na indra suṣṭuta sridho 'vayātā sadam id durmatīnāṁ devaḥ san durmatīnām | hantā pāpasya rakṣasas trātā viprasya māvataḥ | adhā hi tvā janitā jījanad vaso rakṣohaṇaṁ tvā jījanad vaso || RV_1,129.11 endra yāhy upa naḥ parāvato nāyam acchā vidathānīva satpatir astaṁ rājeva satpatiḥ | havāmahe tvā vayam prayasvantaḥ sute sacā | putrāso na pitaraṁ vājasātaye maṁhiṣṭhaṁ vājasātaye || RV_1,130.01 pibā somam indra suvānam adribhiḥ kośena siktam avataṁ na vaṁsagas tātṛṣāṇo na vaṁsagaḥ | madāya haryatāya te tuviṣṭamāya dhāyase | ā tvā yacchantu harito na sūryam ahā viśveva sūryam || RV_1,130.02 avindad divo nihitaṁ guhā nidhiṁ ver na garbham parivītam aśmany anante antar aśmani | vrajaṁ vajrī gavām iva siṣāsann aṅgirastamaḥ | apāvṛṇod iṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ || RV_1,130.03 dādṛhāṇo vajram indro gabhastyoḥ kṣadmeva tigmam asanāya saṁ śyad ahihatyāya saṁ śyat | saṁvivyāna ojasā śavobhir indra majmanā | taṣṭeva vṛkṣaṁ vanino ni vṛścasi paraśveva ni vṛścasi || RV_1,130.04 tvaṁ vṛthā nadya indra sartave 'cchā samudram asṛjo rathām̐ iva vājayato rathām̐ iva | ita ūtīr ayuñjata samānam artham akṣitam | dhenūr iva manave viśvadohaso janāya viśvadohasaḥ || RV_1,130.05 imāṁ te vācaṁ vasūyanta āyavo rathaṁ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ | śumbhanto jenyaṁ yathā vājeṣu vipra vājinam | atyam iva śavase sātaye dhanā viśvā dhanāni sātaye || RV_1,130.06 bhinat puro navatim indra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto | atithigvāya śambaraṁ girer ugro avābharat | maho dhanāni dayamāna ojasā viśvā dhanāny ojasā || RV_1,130.07 indraḥ samatsu yajamānam āryam prāvad viśveṣu śatamūtir ājiṣu svarmīḻheṣv ājiṣu | manave śāsad avratān tvacaṁ kṛṣṇām arandhayat | dakṣan na viśvaṁ tatṛṣāṇam oṣati ny arśasānam oṣati || RV_1,130.08 sūraś cakram pra vṛhaj jāta ojasā prapitve vācam aruṇo muṣāyatīśāna ā muṣāyati | uśanā yat parāvato 'jagann ūtaye kave | sumnāni viśvā manuṣeva turvaṇir ahā viśveva turvaṇiḥ || RV_1,130.09 sa no navyebhir vṛṣakarmann ukthaiḥ purāṁ dartaḥ pāyubhiḥ pāhi śagmaiḥ | divodāsebhir indra stavāno vāvṛdhīthā ahobhir iva dyauḥ || RV_1,130.10 indrāya hi dyaur asuro anamnatendrāya mahī pṛthivī varīmabhir dyumnasātā varīmabhiḥ | indraṁ viśve sajoṣaso devāso dadhire puraḥ | indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā || RV_1,131.01 viśveṣu hi tvā savaneṣu tuñjate samānam ekaṁ vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak | taṁ tvā nāvaṁ na parṣaṇiṁ śūṣasya dhuri dhīmahi | indraṁ na yajñaiś citayanta āyavaḥ stomebhir indram āyavaḥ || RV_1,131.02 vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ | yad gavyantā dvā janā sva1r yantā samūhasi | āviṣ karikrad vṛṣaṇaṁ sacābhuvaṁ vajram indra sacābhuvam || RV_1,131.03 viduṣ ṭe asya vīryasya pūravaḥ puro yad indra śāradīr avātiraḥ sāsahāno avātiraḥ | śāsas tam indra martyam ayajyuṁ śavasas pate | mahīm amuṣṇāḥ pṛthivīm imā apo mandasāna imā apaḥ || RV_1,131.04 ād it te asya vīryasya carkiran madeṣu vṛṣann uśijo yad āvitha sakhīyato yad āvitha | cakartha kāram ebhyaḥ pṛtanāsu pravantave | te anyām-anyāṁ nadyaṁ saniṣṇata śravasyantaḥ saniṣṇata || RV_1,131.05 uto no asyā uṣaso juṣeta hy a1rkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ | yad indra hantave mṛdho vṛṣā vajriñ ciketasi | ā me asya vedhaso navīyaso manma śrudhi navīyasaḥ || RV_1,131.06 tvaṁ tam indra vāvṛdhāno asmayur amitrayantaṁ tuvijāta martyaṁ vajreṇa śūra martyam | jahi yo no aghāyati śṛṇuṣva suśravastamaḥ | riṣṭaṁ na yāmann apa bhūtu durmatir viśvāpa bhūtu durmatiḥ || RV_1,131.07 tvayā vayam maghavan pūrvye dhana indratvotāḥ sāsahyāma pṛtanyato vanuyāma vanuṣyataḥ | nediṣṭhe asminn ahany adhi vocā nu sunvate | asmin yajñe vi cayemā bhare kṛtaṁ vājayanto bhare kṛtam || RV_1,132.01 svarjeṣe bhara āprasya vakmany uṣarbudhaḥ svasminn añjasi krāṇasya svasminn añjasi | ahann indro yathā vide śīrṣṇā-śīrṣṇopavācyaḥ | asmatrā te sadhryak santu rātayo bhadrā bhadrasya rātayaḥ || RV_1,132.02 tat tu prayaḥ pratnathā te śuśukvanaṁ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam | vi tad vocer adha dvitāntaḥ paśyanti raśmibhiḥ | sa ghā vide anv indro gaveṣaṇo bandhukṣidbhyo gaveṣaṇaḥ || RV_1,132.03 nū itthā te pūrvathā ca pravācyaṁ yad aṅgirobhyo 'vṛṇor apa vrajam indra śikṣann apa vrajam | aibhyaḥ samānyā diśāsmabhyaṁ jeṣi yotsi ca | sunvadbhyo randhayā kaṁ cid avrataṁ hṛṇāyantaṁ cid avratam || RV_1,132.04 saṁ yaj janān kratubhiḥ śūra īkṣayad dhane hite taruṣanta śravasyavaḥ pra yakṣanta śravasyavaḥ | tasmā āyuḥ prajāvad id bādhe arcanty ojasā | indra okyaṁ didhiṣanta dhītayo devām̐ acchā na dhītayaḥ || RV_1,132.05 yuvaṁ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṁ-tam id dhataṁ vajreṇa taṁ-tam id dhatam | dūre cattāya cchantsad gahanaṁ yad inakṣat | asmākaṁ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ || RV_1,132.06 ubhe punāmi rodasī ṛtena druho dahāmi sam mahīr anindrāḥ | abhivlagya yatra hatā amitrā vailasthānam pari tṛḻhā aśeran || RV_1,133.01 abhivlagyā cid adrivaḥ śīrṣā yātumatīnām | chindhi vaṭūriṇā padā mahāvaṭūriṇā padā || RV_1,133.02 avāsām maghavañ jahi śardho yātumatīnām | vailasthānake armake mahāvailasthe armake || RV_1,133.03 yāsāṁ tisraḥ pañcāśato 'bhivlaṅgair apāvapaḥ | tat su te manāyati takat su te manāyati || RV_1,133.04 piśaṅgabhṛṣṭim ambhṛṇam piśācim indra sam mṛṇa | sarvaṁ rakṣo ni barhaya || RV_1,133.05 avar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣām̐ adrivo ghṛṇān na bhīṣām̐ adrivaḥ | śuṣmintamo hi śuṣmibhir vadhair ugrebhir īyase | apūruṣaghno apratīta śūra satvabhis trisaptaiḥ śūra satvabhiḥ || RV_1,133.06 vanoti hi sunvan kṣayam parīṇasaḥ sunvāno hi ṣmā yajaty ava dviṣo devānām ava dviṣaḥ | sunvāna it siṣāsati sahasrā vājy avṛtaḥ | sunvānāyendro dadāty ābhuvaṁ rayiṁ dadāty ābhuvam || RV_1,133.07 ā tvā juvo rārahāṇā abhi prayo vāyo vahantv iha pūrvapītaye somasya pūrvapītaye | ūrdhvā te anu sūnṛtā manas tiṣṭhatu jānatī | niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane || RV_1,134.01 mandantu tvā mandino vāyav indavo 'smat krāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ | yad dha krāṇā iradhyai dakṣaṁ sacanta ūtayaḥ | sadhrīcīnā niyuto dāvane dhiya upa bruvata īṁ dhiyaḥ || RV_1,134.02 vāyur yuṅkte rohitā vāyur aruṇā vāyū rathe ajirā dhuri voḻhave vahiṣṭhā dhuri voḻhave | pra bodhayā puraṁdhiṁ jāra ā sasatīm iva | pra cakṣaya rodasī vāsayoṣasaḥ śravase vāsayoṣasaḥ || RV_1,134.03 tubhyam uṣāsaḥ śucayaḥ parāvati bhadrā vastrā tanvate daṁsu raśmiṣu citrā navyeṣu raśmiṣu | tubhyaṁ dhenuḥ sabardughā viśvā vasūni dohate | ajanayo maruto vakṣaṇābhyo diva ā vakṣaṇābhyaḥ || RV_1,134.04 tubhyaṁ śukrāsaḥ śucayas turaṇyavo madeṣūgrā iṣaṇanta bhurvaṇy apām iṣanta bhurvaṇi | tvāṁ tsārī dasamāno bhagam īṭṭe takvavīye | tvaṁ viśvasmād bhuvanāt pāsi dharmaṇāsuryāt pāsi dharmaṇā || RV_1,134.05 tvaṁ no vāyav eṣām apūrvyaḥ somānām prathamaḥ pītim arhasi sutānām pītim arhasi | uto vihutmatīnāṁ viśāṁ vavarjuṣīṇām | viśvā it te dhenavo duhra āśiraṁ ghṛtaṁ duhrata āśiram || RV_1,134.06 stīrṇam barhir upa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhir niyutvate | tubhyaṁ hi pūrvapītaye devā devāya yemire | pra te sutāso madhumanto asthiran madāya kratve asthiran || RV_1,135.01 tubhyāyaṁ somaḥ paripūto adribhiḥ spārhā vasānaḥ pari kośam arṣati śukrā vasāno arṣati | tavāyam bhāga āyuṣu somo deveṣu hūyate | vaha vāyo niyuto yāhy asmayur juṣāṇo yāhy asmayuḥ || RV_1,135.02 ā no niyudbhiḥ śatinībhir adhvaraṁ sahasriṇībhir upa yāhi vītaye vāyo havyāni vītaye | tavāyam bhāga ṛtviyaḥ saraśmiḥ sūrye sacā | adhvaryubhir bharamāṇā ayaṁsata vāyo śukrā ayaṁsata || RV_1,135.03 ā vāṁ ratho niyutvān vakṣad avase 'bhi prayāṁsi sudhitāni vītaye vāyo havyāni vītaye | pibatam madhvo andhasaḥ pūrvapeyaṁ hi vāṁ hitam | vāyav ā candreṇa rādhasā gatam indraś ca rādhasā gatam || RV_1,135.04 ā vāṁ dhiyo vavṛtyur adhvarām̐ upemam indum marmṛjanta vājinam āśum atyaṁ na vājinam | teṣām pibatam asmayū ā no gantam ihotyā | indravāyū sutānām adribhir yuvam madāya vājadā yuvam || RV_1,135.05 ime vāṁ somā apsv ā sutā ihādhvaryubhir bharamāṇā ayaṁsata vāyo śukrā ayaṁsata | ete vām abhy asṛkṣata tiraḥ pavitram āśavaḥ | yuvāyavo 'ti romāṇy avyayā somāso aty avyayā || RV_1,135.06 ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṁ gṛham indraś ca gacchatam | vi sūnṛtā dadṛśe rīyate ghṛtam ā pūrṇayā niyutā yātho adhvaram indraś ca yātho adhvaram || RV_1,135.07 atrāha tad vahethe madhva āhutiṁ yam aśvattham upatiṣṭhanta jāyavo 'sme te santu jāyavaḥ | sākaṁ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ || RV_1,135.08 ime ye te su vāyo bāhvojaso 'ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ | dhanvañ cid ye anāśavo jīrāś cid agiraukasaḥ | sūryasyeva raśmayo durniyantavo hastayor durniyantavaḥ || RV_1,135.09 pra su jyeṣṭhaṁ nicirābhyām bṛhan namo havyam matim bharatā mṛḻayadbhyāṁ svādiṣṭham mṛḻayadbhyām | tā samrājā ghṛtāsutī yajñe-yajña upastutā | athainoḥ kṣatraṁ na kutaś canādhṛṣe devatvaṁ nū cid ādhṛṣe || RV_1,136.01 adarśi gātur urave varīyasī panthā ṛtasya sam ayaṁsta raśmibhiś cakṣur bhagasya raśmibhiḥ | dyukṣam mitrasya sādanam aryamṇo varuṇasya ca | athā dadhāte bṛhad ukthya1ṁ vaya upastutyam bṛhad vayaḥ || RV_1,136.02 jyotiṣmatīm aditiṁ dhārayatkṣitiṁ svarvatīm ā sacete dive-dive jāgṛvāṁsā dive-dive | jyotiṣmat kṣatram āśāte ādityā dānunas patī | mitras tayor varuṇo yātayajjano 'ryamā yātayajjanaḥ || RV_1,136.03 ayam mitrāya varuṇāya śaṁtamaḥ somo bhūtv avapāneṣv ābhago devo deveṣv ābhagaḥ | taṁ devāso juṣerata viśve adya sajoṣasaḥ | tathā rājānā karatho yad īmaha ṛtāvānā yad īmahe || RV_1,136.04 yo mitrāya varuṇāyāvidhaj jano 'narvāṇaṁ tam pari pāto aṁhaso dāśvāṁsam martam aṁhasaḥ | tam aryamābhi rakṣaty ṛjūyantam anu vratam | ukthair ya enoḥ paribhūṣati vrataṁ stomair ābhūṣati vratam || RV_1,136.05 namo dive bṛhate rodasībhyām mitrāya vocaṁ varuṇāya mīḻhuṣe sumṛḻīkāya mīḻhuṣe | indram agnim upa stuhi dyukṣam aryamaṇam bhagam | jyog jīvantaḥ prajayā sacemahi somasyotī sacemahi || RV_1,136.06 ūtī devānāṁ vayam indravanto maṁsīmahi svayaśaso marudbhiḥ | agnir mitro varuṇaḥ śarma yaṁsan tad aśyāma maghavāno vayaṁ ca || RV_1,136.07 suṣumā yātam adribhir gośrītā matsarā ime somāso matsarā ime | ā rājānā divispṛśāsmatrā gantam upa naḥ | ime vām mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ || RV_1,137.01 ima ā yātam indavaḥ somāso dadhyāśiraḥ sutāso dadhyāśiraḥ | uta vām uṣaso budhi sākaṁ sūryasya raśmibhiḥ | suto mitrāya varuṇāya pītaye cārur ṛtāya pītaye || RV_1,137.02 tāṁ vāṁ dhenuṁ na vāsarīm aṁśuṁ duhanty adribhiḥ somaṁ duhanty adribhiḥ | asmatrā gantam upa no 'rvāñcā somapītaye | ayaṁ vām mitrāvaruṇā nṛbhiḥ sutaḥ soma ā pītaye sutaḥ || RV_1,137.03 pra-pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate | arcāmi sumnayann aham antyūtim mayobhuvam | viśvasya yo mana āyuyuve makho deva āyuyuve makhaḥ || RV_1,138.01 pra hi tvā pūṣann ajiraṁ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ | huve yat tvā mayobhuvaṁ devaṁ sakhyāya martyaḥ | asmākam āṅgūṣān dyumninas kṛdhi vājeṣu dyumninas kṛdhi || RV_1,138.02 yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire | tām anu tvā navīyasīṁ niyutaṁ rāya īmahe | aheḻamāna uruśaṁsa sarī bhava vāje-vāje sarī bhava || RV_1,138.03 asyā ū ṣu ṇa upa sātaye bhuvo 'heḻamāno rarivām̐ ajāśva śravasyatām ajāśva | o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ | nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve || RV_1,138.04 astu śrauṣaṭ puro agniṁ dhiyā dadha ā nu tac chardho divyaṁ vṛṇīmaha indravāyū vṛṇīmahe | yad dha krāṇā vivasvati nābhā saṁdāyi navyasī | adha pra sū na upa yantu dhītayo devām̐ acchā na dhītayaḥ || RV_1,139.01 yad dha tyan mitrāvaruṇāv ṛtād adhy ādadāthe anṛtaṁ svena manyunā dakṣasya svena manyunā | yuvor itthādhi sadmasv apaśyāma hiraṇyayam | dhībhiś cana manasā svebhir akṣabhiḥ somasya svebhir akṣabhiḥ || RV_1,139.02 yuvāṁ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṁ havyābhy ā3yavaḥ | yuvor viśvā adhi śriyaḥ pṛkṣaś ca viśvavedasā | pruṣāyante vām pavayo hiraṇyaye rathe dasrā hiraṇyaye || RV_1,139.03 aceti dasrā vy u1 nākam ṛṇvatho yuñjate vāṁ rathayujo diviṣṭiṣv adhvasmāno diviṣṭiṣu | adhi vāṁ sthāma vandhure rathe dasrā hiraṇyaye | patheva yantāv anuśāsatā rajo 'ñjasā śāsatā rajaḥ || RV_1,139.04 śacībhir naḥ śacīvasū divā naktaṁ daśasyatam | mā vāṁ rātir upa dasat kadā canāsmad rātiḥ kadā cana || RV_1,139.05 vṛṣann indra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidas tubhyaṁ sutāsa udbhidaḥ | te tvā mandantu dāvane mahe citrāya rādhase | gīrbhir girvāhaḥ stavamāna ā gahi sumṛḻīko na ā gahi || RV_1,139.06 o ṣū ṇo agne śṛṇuhi tvam īḻito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ | yad dha tyām aṅgirobhyo dhenuṁ devā adattana | vi tāṁ duhre aryamā kartarī sacām̐ eṣa tāṁ veda me sacā || RV_1,139.07 mo ṣu vo asmad abhi tāni pauṁsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ | yad vaś citraṁ yuge-yuge navyaṁ ghoṣād amartyam | asmāsu tan maruto yac ca duṣṭaraṁ didhṛtā yac ca duṣṭaram || RV_1,139.08 dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ | teṣāṁ deveṣv āyatir asmākaṁ teṣu nābhayaḥ | teṣām padena mahy ā name girendrāgnī ā name girā || RV_1,139.09 hotā yakṣad vanino vanta vāryam bṛhaspatir yajati vena ukṣabhiḥ puruvārebhir ukṣabhiḥ | jagṛbhmā dūraādiśaṁ ślokam adrer adha tmanā | adhārayad ararindāni sukratuḥ purū sadmāni sukratuḥ || RV_1,139.10 ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha | apsukṣito mahinaikādaśa stha te devāso yajñam imaṁ juṣadhvam || RV_1,139.11 vediṣade priyadhāmāya sudyute dhāsim iva pra bharā yonim agnaye | vastreṇeva vāsayā manmanā śuciṁ jyotīrathaṁ śukravarṇaṁ tamohanam || RV_1,140.01 abhi dvijanmā trivṛd annam ṛjyate saṁvatsare vāvṛdhe jagdham ī punaḥ | anyasyāsā jihvayā jenyo vṛṣā ny a1nyena vanino mṛṣṭa vāraṇaḥ || RV_1,140.02 kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi mātarā śiśum | prācājihvaṁ dhvasayantaṁ tṛṣucyutam ā sācyaṁ kupayaṁ vardhanam pituḥ || RV_1,140.03 mumukṣvo3 manave mānavasyate raghudruvaḥ kṛṣṇasītāsa ū juvaḥ | asamanā ajirāso raghuṣyado vātajūtā upa yujyanta āśavaḥ || RV_1,140.04 ād asya te dhvasayanto vṛtherate kṛṣṇam abhvam mahi varpaḥ karikrataḥ | yat sīm mahīm avanim prābhi marmṛśad abhiśvasan stanayann eti nānadat || RV_1,140.05 bhūṣan na yo 'dhi babhrūṣu namnate vṛṣeva patnīr abhy eti roruvat | ojāyamānas tanvaś ca śumbhate bhīmo na śṛṅgā davidhāva durgṛbhiḥ || RV_1,140.06 sa saṁstiro viṣṭiraḥ saṁ gṛbhāyati jānann eva jānatīr nitya ā śaye | punar vardhante api yanti devyam anyad varpaḥ pitroḥ kṛṇvate sacā || RV_1,140.07 tam agruvaḥ keśinīḥ saṁ hi rebhira ūrdhvās tasthur mamruṣīḥ prāyave punaḥ | tāsāṁ jarām pramuñcann eti nānadad asum paraṁ janayañ jīvam astṛtam || RV_1,140.08 adhīvāsam pari mātū rihann aha tuvigrebhiḥ satvabhir yāti vi jrayaḥ | vayo dadhat padvate rerihat sadānu śyenī sacate vartanīr aha || RV_1,140.09 asmākam agne maghavatsu dīdihy adha śvasīvān vṛṣabho damūnāḥ | avāsyā śiśumatīr adīder varmeva yutsu parijarbhurāṇaḥ || RV_1,140.10 idam agne sudhitaṁ durdhitād adhi priyād u cin manmanaḥ preyo astu te | yat te śukraṁ tanvo3 rocate śuci tenāsmabhyaṁ vanase ratnam ā tvam || RV_1,140.11 rathāya nāvam uta no gṛhāya nityāritrām padvatīṁ rāsy agne | asmākaṁ vīrām̐ uta no maghono janām̐ś ca yā pārayāc charma yā ca || RV_1,140.12 abhī no agna uktham ij juguryā dyāvākṣāmā sindhavaś ca svagūrtāḥ | gavyaṁ yavyaṁ yanto dīrghāheṣaṁ varam aruṇyo varanta || RV_1,140.13 baḻ itthā tad vapuṣe dhāyi darśataṁ devasya bhargaḥ sahaso yato jani | yad īm upa hvarate sādhate matir ṛtasya dhenā anayanta sasrutaḥ || RV_1,141.01 pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyam ā saptaśivāsu mātṛṣu | tṛtīyam asya vṛṣabhasya dohase daśapramatiṁ janayanta yoṣaṇaḥ || RV_1,141.02 nir yad īm budhnān mahiṣasya varpasa īśānāsaḥ śavasā kranta sūrayaḥ | yad īm anu pradivo madhva ādhave guhā santam mātariśvā mathāyati || RV_1,141.03 pra yat pituḥ paramān nīyate pary ā pṛkṣudho vīrudho daṁsu rohati | ubhā yad asya januṣaṁ yad invata ād id yaviṣṭho abhavad ghṛṇā śuciḥ || RV_1,141.04 ād in mātṝr āviśad yāsv ā śucir ahiṁsyamāna urviyā vi vāvṛdhe | anu yat pūrvā aruhat sanājuvo ni navyasīṣv avarāsu dhāvate || RV_1,141.05 ād id dhotāraṁ vṛṇate diviṣṭiṣu bhagam iva papṛcānāsa ṛñjate | devān yat kratvā majmanā puruṣṭuto martaṁ śaṁsaṁ viśvadhā veti dhāyase || RV_1,141.06 vi yad asthād yajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ | tasya patman dakṣuṣaḥ kṛṣṇajaṁhasaḥ śucijanmano raja ā vyadhvanaḥ || RV_1,141.07 ratho na yātaḥ śikvabhiḥ kṛto dyām aṅgebhir aruṣebhir īyate | ād asya te kṛṣṇāso dakṣi sūrayaḥ śūrasyeva tveṣathād īṣate vayaḥ || RV_1,141.08 tvayā hy agne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ | yat sīm anu kratunā viśvathā vibhur arān na nemiḥ paribhūr ajāyathāḥ || RV_1,141.09 tvam agne śaśamānāya sunvate ratnaṁ yaviṣṭha devatātim invasi | taṁ tvā nu navyaṁ sahaso yuvan vayam bhagaṁ na kāre mahiratna dhīmahi || RV_1,141.10 asme rayiṁ na svarthaṁ damūnasam bhagaṁ dakṣaṁ na papṛcāsi dharṇasim | raśmīm̐r iva yo yamati janmanī ubhe devānāṁ śaṁsam ṛta ā ca sukratuḥ || RV_1,141.11 uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavac candrarathaḥ | sa no neṣan neṣatamair amūro 'gnir vāmaṁ suvitaṁ vasyo accha || RV_1,141.12 astāvy agniḥ śimīvadbhir arkaiḥ sāmrājyāya prataraṁ dadhānaḥ | amī ca ye maghavāno vayaṁ ca mihaṁ na sūro ati niṣ ṭatanyuḥ || RV_1,141.13 samiddho agna ā vaha devām̐ adya yatasruce | tantuṁ tanuṣva pūrvyaṁ sutasomāya dāśuṣe || RV_1,142.01 ghṛtavantam upa māsi madhumantaṁ tanūnapāt | yajñaṁ viprasya māvataḥ śaśamānasya dāśuṣaḥ || RV_1,142.02 śuciḥ pāvako adbhuto madhvā yajñam mimikṣati | narāśaṁsas trir ā divo devo deveṣu yajñiyaḥ || RV_1,142.03 īḻito agna ā vahendraṁ citram iha priyam | iyaṁ hi tvā matir mamācchā sujihva vacyate || RV_1,142.04 stṛṇānāso yatasruco barhir yajñe svadhvare | vṛñje devavyacastamam indrāya śarma saprathaḥ || RV_1,142.05 vi śrayantām ṛtāvṛdhaḥ prayai devebhyo mahīḥ | pāvakāsaḥ puruspṛho dvāro devīr asaścataḥ || RV_1,142.06 ā bhandamāne upāke naktoṣāsā supeśasā | yahvī ṛtasya mātarā sīdatām barhir ā sumat || RV_1,142.07 mandrajihvā jugurvaṇī hotārā daivyā kavī | yajñaṁ no yakṣatām imaṁ sidhram adya divispṛśam || RV_1,142.08 śucir deveṣv arpitā hotrā marutsu bhāratī | iḻā sarasvatī mahī barhiḥ sīdantu yajñiyāḥ || RV_1,142.09 tan nas turīpam adbhutam puru vāram puru tmanā | tvaṣṭā poṣāya vi ṣyatu rāye nābhā no asmayuḥ || RV_1,142.10 avasṛjann upa tmanā devān yakṣi vanaspate | agnir havyā suṣūdati devo deveṣu medhiraḥ || RV_1,142.11 pūṣaṇvate marutvate viśvadevāya vāyave | svāhā gāyatravepase havyam indrāya kartana || RV_1,142.12 svāhākṛtāny ā gahy upa havyāni vītaye | indrā gahi śrudhī havaṁ tvāṁ havante adhvare || RV_1,142.13 pra tavyasīṁ navyasīṁ dhītim agnaye vāco matiṁ sahasaḥ sūnave bhare | apāṁ napād yo vasubhiḥ saha priyo hotā pṛthivyāṁ ny asīdad ṛtviyaḥ || RV_1,143.01 sa jāyamānaḥ parame vyomany āvir agnir abhavan mātariśvane | asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat || RV_1,143.02 asya tveṣā ajarā asya bhānavaḥ susaṁdṛśaḥ supratīkasya sudyutaḥ | bhātvakṣaso aty aktur na sindhavo 'gne rejante asasanto ajarāḥ || RV_1,143.03 yam erire bhṛgavo viśvavedasaṁ nābhā pṛthivyā bhuvanasya majmanā | agniṁ taṁ gīrbhir hinuhi sva ā dame ya eko vasvo varuṇo na rājati || RV_1,143.04 na yo varāya marutām iva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ | agnir jambhais tigitair atti bharvati yodho na śatrūn sa vanā ny ṛñjate || RV_1,143.05 kuvin no agnir ucathasya vīr asad vasuṣ kuvid vasubhiḥ kāmam āvarat | codaḥ kuvit tutujyāt sātaye dhiyaḥ śucipratīkaṁ tam ayā dhiyā gṛṇe || RV_1,143.06 ghṛtapratīkaṁ va ṛtasya dhūrṣadam agnim mitraṁ na samidhāna ṛñjate | indhāno akro vidatheṣu dīdyac chukravarṇām ud u no yaṁsate dhiyam || RV_1,143.07 aprayucchann aprayucchadbhir agne śivebhir naḥ pāyubhiḥ pāhi śagmaiḥ | adabdhebhir adṛpitebhir iṣṭe 'nimiṣadbhiḥ pari pāhi no jāḥ || RV_1,143.08 eti pra hotā vratam asya māyayordhvāṁ dadhānaḥ śucipeśasaṁ dhiyam | abhi srucaḥ kramate dakṣiṇāvṛto yā asya dhāma prathamaṁ ha niṁsate || RV_1,144.01 abhīm ṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ | apām upasthe vibhṛto yad āvasad adha svadhā adhayad yābhir īyate || RV_1,144.02 yuyūṣataḥ savayasā tad id vapuḥ samānam arthaṁ vitaritratā mithaḥ | ād īm bhago na havyaḥ sam asmad ā voḻhur na raśmīn sam ayaṁsta sārathiḥ || RV_1,144.03 yam īṁ dvā savayasā saparyataḥ samāne yonā mithunā samokasā | divā na naktam palito yuvājani purū carann ajaro mānuṣā yugā || RV_1,144.04 tam īṁ hinvanti dhītayo daśa vriśo devam martāsa ūtaye havāmahe | dhanor adhi pravata ā sa ṛṇvaty abhivrajadbhir vayunā navādhita || RV_1,144.05 tvaṁ hy agne divyasya rājasi tvam pārthivasya paśupā iva tmanā | enī ta ete bṛhatī abhiśriyā hiraṇyayī vakvarī barhir āśāte || RV_1,144.06 agne juṣasva prati harya tad vaco mandra svadhāva ṛtajāta sukrato | yo viśvataḥ pratyaṅṅ asi darśato raṇvaḥ saṁdṛṣṭau pitumām̐ iva kṣayaḥ || RV_1,144.07 tam pṛcchatā sa jagāmā sa veda sa cikitvām̐ īyate sā nv īyate | tasmin santi praśiṣas tasminn iṣṭayaḥ sa vājasya śavasaḥ śuṣmiṇas patiḥ || RV_1,145.01 tam it pṛcchanti na simo vi pṛcchati sveneva dhīro manasā yad agrabhīt | na mṛṣyate prathamaṁ nāparaṁ vaco 'sya kratvā sacate apradṛpitaḥ || RV_1,145.02 tam id gacchanti juhva1s tam arvatīr viśvāny ekaḥ śṛṇavad vacāṁsi me | purupraiṣas taturir yajñasādhano 'cchidrotiḥ śiśur ādatta saṁ rabhaḥ || RV_1,145.03 upasthāyaṁ carati yat samārata sadyo jātas tatsāra yujyebhiḥ | abhi śvāntam mṛśate nāndye mude yad īṁ gacchanty uśatīr apiṣṭhitam || RV_1,145.04 sa īm mṛgo apyo vanargur upa tvacy upamasyāṁ ni dhāyi | vy abravīd vayunā martyebhyo 'gnir vidvām̐ ṛtacid dhi satyaḥ || RV_1,145.05 trimūrdhānaṁ saptaraśmiṁ gṛṇīṣe 'nūnam agnim pitror upasthe | niṣattam asya carato dhruvasya viśvā divo rocanāpaprivāṁsam || RV_1,146.01 ukṣā mahām̐ abhi vavakṣa ene ajaras tasthāv itaūtir ṛṣvaḥ | urvyāḥ pado ni dadhāti sānau rihanty ūdho aruṣāso asya || RV_1,146.02 samānaṁ vatsam abhi saṁcarantī viṣvag dhenū vi carataḥ sumeke | anapavṛjyām̐ adhvano mimāne viśvān ketām̐ adhi maho dadhāne || RV_1,146.03 dhīrāsaḥ padaṁ kavayo nayanti nānā hṛdā rakṣamāṇā ajuryam | siṣāsantaḥ pary apaśyanta sindhum āvir ebhyo abhavat sūryo nṝn || RV_1,146.04 didṛkṣeṇyaḥ pari kāṣṭhāsu jenya īḻenyo maho arbhāya jīvase | purutrā yad abhavat sūr ahaibhyo garbhebhyo maghavā viśvadarśataḥ || RV_1,146.05 kathā te agne śucayanta āyor dadāśur vājebhir āśuṣāṇāḥ | ubhe yat toke tanaye dadhānā ṛtasya sāman raṇayanta devāḥ || RV_1,147.01 bodhā me asya vacaso yaviṣṭha maṁhiṣṭhasya prabhṛtasya svadhāvaḥ | pīyati tvo anu tvo gṛṇāti vandārus te tanvaṁ vande agne || RV_1,147.02 ye pāyavo māmateyaṁ te agne paśyanto andhaṁ duritād arakṣan | rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ || RV_1,147.03 yo no agne ararivām̐ aghāyur arātīvā marcayati dvayena | mantro guruḥ punar astu so asmā anu mṛkṣīṣṭa tanvaṁ duruktaiḥ || RV_1,147.04 uta vā yaḥ sahasya pravidvān marto martam marcayati dvayena | ataḥ pāhi stavamāna stuvantam agne mākir no duritāya dhāyīḥ || RV_1,147.05 mathīd yad īṁ viṣṭo mātariśvā hotāraṁ viśvāpsuṁ viśvadevyam | ni yaṁ dadhur manuṣyāsu vikṣu sva1r ṇa citraṁ vapuṣe vibhāvam || RV_1,148.01 dadānam in na dadabhanta manmāgnir varūtham mama tasya cākan | juṣanta viśvāny asya karmopastutim bharamāṇasya kāroḥ || RV_1,148.02 nitye cin nu yaṁ sadane jagṛbhre praśastibhir dadhire yajñiyāsaḥ | pra sū nayanta gṛbhayanta iṣṭāv aśvāso na rathyo rārahāṇāḥ || RV_1,148.03 purūṇi dasmo ni riṇāti jambhair ād rocate vana ā vibhāvā | ād asya vāto anu vāti śocir astur na śaryām asanām anu dyūn || RV_1,148.04 na yaṁ ripavo na riṣaṇyavo garbhe santaṁ reṣaṇā reṣayanti | andhā apaśyā na dabhann abhikhyā nityāsa īm pretāro arakṣan || RV_1,148.05 mahaḥ sa rāya eṣate patir dann ina inasya vasunaḥ pada ā | upa dhrajantam adrayo vidhann it || RV_1,149.01 sa yo vṛṣā narāṁ na rodasyoḥ śravobhir asti jīvapītasargaḥ | pra yaḥ sasrāṇaḥ śiśrīta yonau || RV_1,149.02 ā yaḥ puraṁ nārmiṇīm adīded atyaḥ kavir nabhanyo3 nārvā | sūro na rurukvāñ chatātmā || RV_1,149.03 abhi dvijanmā trī rocanāni viśvā rajāṁsi śuśucāno asthāt | hotā yajiṣṭho apāṁ sadhasthe || RV_1,149.04 ayaṁ sa hotā yo dvijanmā viśvā dadhe vāryāṇi śravasyā | marto yo asmai sutuko dadāśa || RV_1,149.05 puru tvā dāśvān voce 'rir agne tava svid ā | todasyeva śaraṇa ā mahasya || RV_1,150.01 vy aninasya dhaninaḥ prahoṣe cid araruṣaḥ | kadā cana prajigato adevayoḥ || RV_1,150.02 sa candro vipra martyo maho vrādhantamo divi | pra-pret te agne vanuṣaḥ syāma || RV_1,150.03 mitraṁ na yaṁ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan | arejetāṁ rodasī pājasā girā prati priyaṁ yajataṁ januṣām avaḥ || RV_1,151.01 yad dha tyad vām purumīḻhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ | adha kratuṁ vidataṁ gātum arcata uta śrutaṁ vṛṣaṇā pastyāvataḥ || RV_1,151.02 ā vām bhūṣan kṣitayo janma rodasyoḥ pravācyaṁ vṛṣaṇā dakṣase mahe | yad īm ṛtāya bharatho yad arvate pra hotrayā śimyā vītho adhvaram || RV_1,151.03 pra sā kṣitir asura yā mahi priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat | yuvaṁ divo bṛhato dakṣam ābhuvaṁ gāṁ na dhury upa yuñjāthe apaḥ || RV_1,151.04 mahī atra mahinā vāram ṛṇvatho 'reṇavas tuja ā sadman dhenavaḥ | svaranti tā uparatāti sūryam ā nimruca uṣasas takvavīr iva || RV_1,151.05 ā vām ṛtāya keśinīr anūṣata mitra yatra varuṇa gātum arcathaḥ | ava tmanā sṛjatam pinvataṁ dhiyo yuvaṁ viprasya manmanām irajyathaḥ || RV_1,151.06 yo vāṁ yajñaiḥ śaśamāno ha dāśati kavir hotā yajati manmasādhanaḥ | upāha taṁ gacchatho vītho adhvaram acchā giraḥ sumatiṁ gantam asmayū || RV_1,151.07 yuvāṁ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu | bharanti vām manmanā saṁyatā giro 'dṛpyatā manasā revad āśāthe || RV_1,151.08 revad vayo dadhāthe revad āśāthe narā māyābhir itaūti māhinam | na vāṁ dyāvo 'habhir nota sindhavo na devatvam paṇayo nānaśur magham || RV_1,151.09 yuvaṁ vastrāṇi pīvasā vasāthe yuvor acchidrā mantavo ha sargāḥ | avātiratam anṛtāni viśva ṛtena mitrāvaruṇā sacethe || RV_1,152.01 etac cana tvo vi ciketad eṣāṁ satyo mantraḥ kaviśasta ṛghāvān | triraśriṁ hanti caturaśrir ugro devanido ha prathamā ajūryan || RV_1,152.02 apād eti prathamā padvatīnāṁ kas tad vām mitrāvaruṇā ciketa | garbho bhāram bharaty ā cid asya ṛtam piparty anṛtaṁ ni tārīt || RV_1,152.03 prayantam it pari jāraṁ kanīnām paśyāmasi nopanipadyamānam | anavapṛgṇā vitatā vasānam priyam mitrasya varuṇasya dhāma || RV_1,152.04 anaśvo jāto anabhīśur arvā kanikradat patayad ūrdhvasānuḥ | acittam brahma jujuṣur yuvānaḥ pra mitre dhāma varuṇe gṛṇantaḥ || RV_1,152.05 ā dhenavo māmateyam avantīr brahmapriyam pīpayan sasminn ūdhan | pitvo bhikṣeta vayunāni vidvān āsāvivāsann aditim uruṣyet || RV_1,152.06 ā vām mitrāvaruṇā havyajuṣṭiṁ namasā devāv avasā vavṛtyām | asmākam brahma pṛtanāsu sahyā asmākaṁ vṛṣṭir divyā supārā || RV_1,152.07 yajāmahe vām mahaḥ sajoṣā havyebhir mitrāvaruṇā namobhiḥ | ghṛtair ghṛtasnū adha yad vām asme adhvaryavo na dhītibhir bharanti || RV_1,153.01 prastutir vāṁ dhāma na prayuktir ayāmi mitrāvaruṇā suvṛktiḥ | anakti yad vāṁ vidatheṣu hotā sumnaṁ vāṁ sūrir vṛṣaṇāv iyakṣan || RV_1,153.02 pīpāya dhenur aditir ṛtāya janāya mitrāvaruṇā havirde | hinoti yad vāṁ vidathe saparyan sa rātahavyo mānuṣo na hotā || RV_1,153.03 uta vāṁ vikṣu madyāsv andho gāva āpaś ca pīpayanta devīḥ | uto no asya pūrvyaḥ patir dan vītam pātam payasa usriyāyāḥ || RV_1,153.04 viṣṇor nu kaṁ vīryāṇi pra vocaṁ yaḥ pārthivāni vimame rajāṁsi | yo askabhāyad uttaraṁ sadhasthaṁ vicakramāṇas tredhorugāyaḥ || RV_1,154.01 pra tad viṣṇuḥ stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ | yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā || RV_1,154.02 pra viṣṇave śūṣam etu manma girikṣita urugāyāya vṛṣṇe | ya idaṁ dīrgham prayataṁ sadhastham eko vimame tribhir it padebhiḥ || RV_1,154.03 yasya trī pūrṇā madhunā padāny akṣīyamāṇā svadhayā madanti | ya u tridhātu pṛthivīm uta dyām eko dādhāra bhuvanāni viśvā || RV_1,154.04 tad asya priyam abhi pātho aśyāṁ naro yatra devayavo madanti | urukramasya sa hi bandhur itthā viṣṇoḥ pade parame madhva utsaḥ || RV_1,154.05 tā vāṁ vāstūny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ | atrāha tad urugāyasya vṛṣṇaḥ paramam padam ava bhāti bhūri || RV_1,154.06 pra vaḥ pāntam andhaso dhiyāyate mahe śūrāya viṣṇave cārcata | yā sānuni parvatānām adābhyā mahas tasthatur arvateva sādhunā || RV_1,155.01 tveṣam itthā samaraṇaṁ śimīvator indrāviṣṇū sutapā vām uruṣyati | yā martyāya pratidhīyamānam it kṛśānor astur asanām uruṣyathaḥ || RV_1,155.02 tā īṁ vardhanti mahy asya pauṁsyaṁ ni mātarā nayati retase bhuje | dadhāti putro 'varam param pitur nāma tṛtīyam adhi rocane divaḥ || RV_1,155.03 tat-tad id asya pauṁsyaṁ gṛṇīmasīnasya trātur avṛkasya mīḻhuṣaḥ | yaḥ pārthivāni tribhir id vigāmabhir uru kramiṣṭorugāyāya jīvase || RV_1,155.04 dve id asya kramaṇe svardṛśo 'bhikhyāya martyo bhuraṇyati | tṛtīyam asya nakir ā dadharṣati vayaś cana patayantaḥ patatriṇaḥ || RV_1,155.05 caturbhiḥ sākaṁ navatiṁ ca nāmabhiś cakraṁ na vṛttaṁ vyatīm̐r avīvipat | bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam || RV_1,155.06 bhavā mitro na śevyo ghṛtāsutir vibhūtadyumna evayā u saprathāḥ | adhā te viṣṇo viduṣā cid ardhyaḥ stomo yajñaś ca rādhyo haviṣmatā || RV_1,156.01 yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati | yo jātam asya mahato mahi bravat sed u śravobhir yujyaṁ cid abhy asat || RV_1,156.02 tam u stotāraḥ pūrvyaṁ yathā vida ṛtasya garbhaṁ januṣā pipartana | āsya jānanto nāma cid vivaktana mahas te viṣṇo sumatim bhajāmahe || RV_1,156.03 tam asya rājā varuṇas tam aśvinā kratuṁ sacanta mārutasya vedhasaḥ | dādhāra dakṣam uttamam aharvidaṁ vrajaṁ ca viṣṇuḥ sakhivām̐ aporṇute || RV_1,156.04 ā yo vivāya sacathāya daivya indrāya viṣṇuḥ sukṛte sukṛttaraḥ | vedhā ajinvat triṣadhastha āryam ṛtasya bhāge yajamānam ābhajat || RV_1,156.05 abodhy agnir jma ud eti sūryo vy u1ṣāś candrā mahy āvo arciṣā | āyukṣātām aśvinā yātave ratham prāsāvīd devaḥ savitā jagat pṛthak || RV_1,157.01 yad yuñjāthe vṛṣaṇam aśvinā rathaṁ ghṛtena no madhunā kṣatram ukṣatam | asmākam brahma pṛtanāsu jinvataṁ vayaṁ dhanā śūrasātā bhajemahi || RV_1,157.02 arvāṅ tricakro madhuvāhano ratho jīrāśvo aśvinor yātu suṣṭutaḥ | trivandhuro maghavā viśvasaubhagaḥ śaṁ na ā vakṣad dvipade catuṣpade || RV_1,157.03 ā na ūrjaṁ vahatam aśvinā yuvam madhumatyā naḥ kaśayā mimikṣatam | prāyus tāriṣṭaṁ nī rapāṁsi mṛkṣataṁ sedhataṁ dveṣo bhavataṁ sacābhuvā || RV_1,157.04 yuvaṁ ha garbhaṁ jagatīṣu dhattho yuvaṁ viśveṣu bhuvaneṣv antaḥ | yuvam agniṁ ca vṛṣaṇāv apaś ca vanaspatīm̐r aśvināv airayethām || RV_1,157.05 yuvaṁ ha stho bhiṣajā bheṣajebhir atho ha stho rathyā3 rāthyebhiḥ | atho ha kṣatram adhi dhattha ugrā yo vāṁ haviṣmān manasā dadāśa || RV_1,157.06 vasū rudrā purumantū vṛdhantā daśasyataṁ no vṛṣaṇāv abhiṣṭau | dasrā ha yad rekṇa aucathyo vām pra yat sasrāthe akavābhir ūtī || RV_1,158.01 ko vāṁ dāśat sumataye cid asyai vasū yad dhethe namasā pade goḥ | jigṛtam asme revatīḥ puraṁdhīḥ kāmapreṇeva manasā carantā || RV_1,158.02 yukto ha yad vāṁ taugryāya perur vi madhye arṇaso dhāyi pajraḥ | upa vām avaḥ śaraṇaṁ gameyaṁ śūro nājma patayadbhir evaiḥ || RV_1,158.03 upastutir aucathyam uruṣyen mā mām ime patatriṇī vi dugdhām | mā mām edho daśatayaś cito dhāk pra yad vām baddhas tmani khādati kṣām || RV_1,158.04 na mā garan nadyo mātṛtamā dāsā yad īṁ susamubdham avādhuḥ | śiro yad asya traitano vitakṣat svayaṁ dāsa uro aṁsāv api gdha || RV_1,158.05 dīrghatamā māmateyo jujurvān daśame yuge | apām arthaṁ yatīnām brahmā bhavati sārathiḥ || RV_1,158.06 pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā | devebhir ye devaputre sudaṁsasetthā dhiyā vāryāṇi prabhūṣataḥ || RV_1,159.01 uta manye pitur adruho mano mātur mahi svatavas tad dhavīmabhiḥ | suretasā pitarā bhūma cakratur uru prajāyā amṛtaṁ varīmabhiḥ || RV_1,159.02 te sūnavaḥ svapasaḥ sudaṁsaso mahī jajñur mātarā pūrvacittaye | sthātuś ca satyaṁ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ || RV_1,159.03 te māyino mamire supracetaso jāmī sayonī mithunā samokasā | navyaṁ-navyaṁ tantum ā tanvate divi samudre antaḥ kavayaḥ sudītayaḥ || RV_1,159.04 tad rādho adya savitur vareṇyaṁ vayaṁ devasya prasave manāmahe | asmabhyaṁ dyāvāpṛthivī sucetunā rayiṁ dhattaṁ vasumantaṁ śatagvinam || RV_1,159.05 te hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī | sujanmanī dhiṣaṇe antar īyate devo devī dharmaṇā sūryaḥ śuciḥ || RV_1,160.01 uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ | sudhṛṣṭame vapuṣye3 na rodasī pitā yat sīm abhi rūpair avāsayat || RV_1,160.02 sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā | dhenuṁ ca pṛśniṁ vṛṣabhaṁ suretasaṁ viśvāhā śukram payo asya dukṣata || RV_1,160.03 ayaṁ devānām apasām apastamo yo jajāna rodasī viśvaśambhuvā | vi yo mame rajasī sukratūyayājarebhiḥ skambhanebhiḥ sam ānṛce || RV_1,160.04 te no gṛṇāne mahinī mahi śravaḥ kṣatraṁ dyāvāpṛthivī dhāsatho bṛhat | yenābhi kṛṣṭīs tatanāma viśvahā panāyyam ojo asme sam invatam || RV_1,160.05 kim u śreṣṭhaḥ kiṁ yaviṣṭho na ājagan kim īyate dūtya1ṁ kad yad ūcima | na nindima camasaṁ yo mahākulo 'gne bhrātar druṇa id bhūtim ūdima || RV_1,161.01 ekaṁ camasaṁ caturaḥ kṛṇotana tad vo devā abruvan tad va āgamam | saudhanvanā yady evā kariṣyatha sākaṁ devair yajñiyāso bhaviṣyatha || RV_1,161.02 agniṁ dūtam prati yad abravītanāśvaḥ kartvo ratha uteha kartvaḥ | dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātar anu vaḥ kṛtvy emasi || RV_1,161.03 cakṛvāṁsa ṛbhavas tad apṛcchata kved abhūd yaḥ sya dūto na ājagan | yadāvākhyac camasāñ caturaḥ kṛtān ād it tvaṣṭā gnāsv antar ny ānaje || RV_1,161.04 hanāmainām̐ iti tvaṣṭā yad abravīc camasaṁ ye devapānam anindiṣuḥ | anyā nāmāni kṛṇvate sute sacām̐ anyair enān kanyā3 nāmabhiḥ sparat || RV_1,161.05 indro harī yuyuje aśvinā ratham bṛhaspatir viśvarūpām upājata | ṛbhur vibhvā vājo devām̐ agacchata svapaso yajñiyam bhāgam aitana || RV_1,161.06 niś carmaṇo gām ariṇīta dhītibhir yā jarantā yuvaśā tākṛṇotana | saudhanvanā aśvād aśvam atakṣata yuktvā ratham upa devām̐ ayātana || RV_1,161.07 idam udakam pibatety abravītanedaṁ vā ghā pibatā muñjanejanam | saudhanvanā yadi tan neva haryatha tṛtīye ghā savane mādayādhvai || RV_1,161.08 āpo bhūyiṣṭhā ity eko abravīd agnir bhūyiṣṭha ity anyo abravīt | vadharyantīm bahubhyaḥ praiko abravīd ṛtā vadantaś camasām̐ apiṁśata || RV_1,161.09 śroṇām eka udakaṁ gām avājati māṁsam ekaḥ piṁśati sūnayābhṛtam | ā nimrucaḥ śakṛd eko apābharat kiṁ svit putrebhyaḥ pitarā upāvatuḥ || RV_1,161.10 udvatsv asmā akṛṇotanā tṛṇaṁ nivatsv apaḥ svapasyayā naraḥ | agohyasya yad asastanā gṛhe tad adyedam ṛbhavo nānu gacchatha || RV_1,161.11 sammīlya yad bhuvanā paryasarpata kva svit tātyā pitarā va āsatuḥ | aśapata yaḥ karasnaṁ va ādade yaḥ prābravīt pro tasmā abravītana || RV_1,161.12 suṣupvāṁsa ṛbhavas tad apṛcchatāgohya ka idaṁ no abūbudhat | śvānam basto bodhayitāram abravīt saṁvatsara idam adyā vy akhyata || RV_1,161.13 divā yānti maruto bhūmyāgnir ayaṁ vāto antarikṣeṇa yāti | adbhir yāti varuṇaḥ samudrair yuṣmām̐ icchantaḥ śavaso napātaḥ || RV_1,161.14 mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ pari khyan | yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi || RV_1,162.01 yan nirṇijā rekṇasā prāvṛtasya rātiṁ gṛbhītām mukhato nayanti | suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apy eti pāthaḥ || RV_1,162.02 eṣa cchāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ | abhipriyaṁ yat puroḻāśam arvatā tvaṣṭed enaṁ sauśravasāya jinvati || RV_1,162.03 yad dhaviṣyam ṛtuśo devayānaṁ trir mānuṣāḥ pary aśvaṁ nayanti | atrā pūṣṇaḥ prathamo bhāga eti yajñaṁ devebhyaḥ prativedayann ajaḥ || RV_1,162.04 hotādhvaryur āvayā agnimindho grāvagrābha uta śaṁstā suvipraḥ | tena yajñena svaraṁkṛtena sviṣṭena vakṣaṇā ā pṛṇadhvam || RV_1,162.05 yūpavraskā uta ye yūpavāhāś caṣālaṁ ye aśvayūpāya takṣati | ye cārvate pacanaṁ sambharanty uto teṣām abhigūrtir na invatu || RV_1,162.06 upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ | anv enaṁ viprā ṛṣayo madanti devānām puṣṭe cakṛmā subandhum || RV_1,162.07 yad vājino dāma saṁdānam arvato yā śīrṣaṇyā raśanā rajjur asya | yad vā ghāsya prabhṛtam āsye3 tṛṇaṁ sarvā tā te api deveṣv astu || RV_1,162.08 yad aśvasya kraviṣo makṣikāśa yad vā svarau svadhitau riptam asti | yad dhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu || RV_1,162.09 yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti | sukṛtā tac chamitāraḥ kṛṇvantūta medhaṁ śṛtapākam pacantu || RV_1,162.10 yat te gātrād agninā pacyamānād abhi śūlaṁ nihatasyāvadhāvati | mā tad bhūmyām ā śriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu || RV_1,162.11 ye vājinam paripaśyanti pakvaṁ ya īm āhuḥ surabhir nir hareti | ye cārvato māṁsabhikṣām upāsata uto teṣām abhigūrtir na invatu || RV_1,162.12 yan nīkṣaṇam mām̐spacanyā ukhāyā yā pātrāṇi yūṣṇa āsecanāni | ūṣmaṇyāpidhānā carūṇām aṅkāḥ sūnāḥ pari bhūṣanty aśvam || RV_1,162.13 nikramaṇaṁ niṣadanaṁ vivartanaṁ yac ca paḍbīśam arvataḥ | yac ca papau yac ca ghāsiṁ jaghāsa sarvā tā te api deveṣv astu || RV_1,162.14 mā tvāgnir dhvanayīd dhūmagandhir mokhā bhrājanty abhi vikta jaghriḥ | iṣṭaṁ vītam abhigūrtaṁ vaṣaṭkṛtaṁ taṁ devāsaḥ prati gṛbhṇanty aśvam || RV_1,162.15 yad aśvāya vāsa upastṛṇanty adhīvāsaṁ yā hiraṇyāny asmai | saṁdānam arvantam paḍbīśam priyā deveṣv ā yāmayanti || RV_1,162.16 yat te sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda | sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇā sūdayāmi || RV_1,162.17 catustriṁśad vājino devabandhor vaṅkrīr aśvasya svadhitiḥ sam eti | acchidrā gātrā vayunā kṛṇota paruṣ-parur anughuṣyā vi śasta || RV_1,162.18 ekas tvaṣṭur aśvasyā viśastā dvā yantārā bhavatas tatha ṛtuḥ | yā te gātrāṇām ṛtuthā kṛṇomi tā-tā piṇḍānām pra juhomy agnau || RV_1,162.19 mā tvā tapat priya ātmāpiyantam mā svadhitis tanva1 ā tiṣṭhipat te | mā te gṛdhnur aviśastātihāya chidrā gātrāṇy asinā mithū kaḥ || RV_1,162.20 na vā u etan mriyase na riṣyasi devām̐ id eṣi pathibhiḥ sugebhiḥ | harī te yuñjā pṛṣatī abhūtām upāsthād vājī dhuri rāsabhasya || RV_1,162.21 sugavyaṁ no vājī svaśvyam puṁsaḥ putrām̐ uta viśvāpuṣaṁ rayim | anāgāstvaṁ no aditiḥ kṛṇotu kṣatraṁ no aśvo vanatāṁ haviṣmān || RV_1,162.22 yad akrandaḥ prathamaṁ jāyamāna udyan samudrād uta vā purīṣāt | śyenasya pakṣā hariṇasya bāhū upastutyam mahi jātaṁ te arvan || RV_1,163.01 yamena dattaṁ trita enam āyunag indra eṇam prathamo adhy atiṣṭhat | gandharvo asya raśanām agṛbhṇāt sūrād aśvaṁ vasavo nir ataṣṭa || RV_1,163.02 asi yamo asy ādityo arvann asi trito guhyena vratena | asi somena samayā vipṛkta āhus te trīṇi divi bandhanāni || RV_1,163.03 trīṇi ta āhur divi bandhanāni trīṇy apsu trīṇy antaḥ samudre | uteva me varuṇaś chantsy arvan yatrā ta āhuḥ paramaṁ janitram || RV_1,163.04 imā te vājinn avamārjanānīmā śaphānāṁ sanitur nidhānā | atrā te bhadrā raśanā apaśyam ṛtasya yā abhirakṣanti gopāḥ || RV_1,163.05 ātmānaṁ te manasārād ajānām avo divā patayantam pataṁgam | śiro apaśyam pathibhiḥ sugebhir areṇubhir jehamānam patatri || RV_1,163.06 atrā te rūpam uttamam apaśyaṁ jigīṣamāṇam iṣa ā pade goḥ | yadā te marto anu bhogam ānaḻ ād id grasiṣṭha oṣadhīr ajīgaḥ || RV_1,163.07 anu tvā ratho anu maryo arvann anu gāvo 'nu bhagaḥ kanīnām | anu vrātāsas tava sakhyam īyur anu devā mamire vīryaṁ te || RV_1,163.08 hiraṇyaśṛṅgo 'yo asya pādā manojavā avara indra āsīt | devā id asya haviradyam āyan yo arvantam prathamo adhyatiṣṭhat || RV_1,163.09 īrmāntāsaḥ silikamadhyamāsaḥ saṁ śūraṇāso divyāso atyāḥ | haṁsā iva śreṇiśo yatante yad ākṣiṣur divyam ajmam aśvāḥ || RV_1,163.10 tava śarīram patayiṣṇv arvan tava cittaṁ vāta iva dhrajīmān | tava śṛṅgāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti || RV_1,163.11 upa prāgāc chasanaṁ vājy arvā devadrīcā manasā dīdhyānaḥ | ajaḥ puro nīyate nābhir asyānu paścāt kavayo yanti rebhāḥ || RV_1,163.12 upa prāgāt paramaṁ yat sadhastham arvām̐ acchā pitaram mātaraṁ ca | adyā devāñ juṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi || RV_1,163.13 asya vāmasya palitasya hotus tasya bhrātā madhyamo asty aśnaḥ | tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṁ viśpatiṁ saptaputram || RV_1,164.01 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā | trinābhi cakram ajaram anarvaṁ yatremā viśvā bhuvanādhi tasthuḥ || RV_1,164.02 imaṁ ratham adhi ye sapta tasthuḥ saptacakraṁ sapta vahanty aśvāḥ | sapta svasāro abhi saṁ navante yatra gavāṁ nihitā sapta nāma || RV_1,164.03 ko dadarśa prathamaṁ jāyamānam asthanvantaṁ yad anasthā bibharti | bhūmyā asur asṛg ātmā kva svit ko vidvāṁsam upa gāt praṣṭum etat || RV_1,164.04 pākaḥ pṛcchāmi manasāvijānan devānām enā nihitā padāni | vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u || RV_1,164.05 acikitvāñ cikituṣaś cid atra kavīn pṛcchāmi vidmane na vidvān | vi yas tastambha ṣaḻ imā rajāṁsy ajasya rūpe kim api svid ekam || RV_1,164.06 iha bravītu ya īm aṅga vedāsya vāmasya nihitam padaṁ veḥ | śīrṣṇaḥ kṣīraṁ duhrate gāvo asya vavriṁ vasānā udakam padāpuḥ || RV_1,164.07 mātā pitaram ṛta ā babhāja dhīty agre manasā saṁ hi jagme | sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyuḥ || RV_1,164.08 yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ | amīmed vatso anu gām apaśyad viśvarūpyaṁ triṣu yojaneṣu || RV_1,164.09 tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanti | mantrayante divo amuṣya pṛṣṭhe viśvavidaṁ vācam aviśvaminvām || RV_1,164.10 dvādaśāraṁ nahi taj jarāya varvarti cakram pari dyām ṛtasya | ā putrā agne mithunāso atra sapta śatāni viṁśatiś ca tasthuḥ || RV_1,164.11 pañcapādam pitaraṁ dvādaśākṛtiṁ diva āhuḥ pare ardhe purīṣiṇam | atheme anya upare vicakṣaṇaṁ saptacakre ṣaḻara āhur arpitam || RV_1,164.12 pañcāre cakre parivartamāne tasminn ā tasthur bhuvanāni viśvā | tasya nākṣas tapyate bhūribhāraḥ sanād eva na śīryate sanābhiḥ || RV_1,164.13 sanemi cakram ajaraṁ vi vāvṛta uttānāyāṁ daśa yuktā vahanti | sūryasya cakṣū rajasaity āvṛtaṁ tasminn ārpitā bhuvanāni viśvā || RV_1,164.14 sākaṁjānāṁ saptatham āhur ekajaṁ ṣaḻ id yamā ṛṣayo devajā iti | teṣām iṣṭāni vihitāni dhāmaśaḥ sthātre rejante vikṛtāni rūpaśaḥ || RV_1,164.15 striyaḥ satīs tām̐ u me puṁsa āhuḥ paśyad akṣaṇvān na vi cetad andhaḥ | kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat || RV_1,164.16 avaḥ pareṇa para enāvareṇa padā vatsam bibhratī gaur ud asthāt | sā kadrīcī kaṁ svid ardham parāgāt kva svit sūte nahi yūthe antaḥ || RV_1,164.17 avaḥ pareṇa pitaraṁ yo asyānuveda para enāvareṇa | kavīyamānaḥ ka iha pra vocad devam manaḥ kuto adhi prajātam || RV_1,164.18 ye arvāñcas tām̐ u parāca āhur ye parāñcas tām̐ u arvāca āhuḥ | indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti || RV_1,164.19 dvā suparṇā sayujā sakhāyā samānaṁ vṛkṣam pari ṣasvajāte | tayor anyaḥ pippalaṁ svādv atty anaśnann anyo abhi cākaśīti || RV_1,164.20 yatrā suparṇā amṛtasya bhāgam animeṣaṁ vidathābhisvaranti | ino viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa || RV_1,164.21 yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve | tasyed āhuḥ pippalaṁ svādv agre tan non naśad yaḥ pitaraṁ na veda || RV_1,164.22 yad gāyatre adhi gāyatram āhitaṁ traiṣṭubhād vā traiṣṭubhaṁ niratakṣata | yad vā jagaj jagaty āhitam padaṁ ya it tad vidus te amṛtatvam ānaśuḥ || RV_1,164.23 gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam | vākena vākaṁ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ || RV_1,164.24 jagatā sindhuṁ divy astabhāyad rathaṁtare sūryam pary apaśyat | gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā || RV_1,164.25 upa hvaye sudughāṁ dhenum etāṁ suhasto godhug uta dohad enām | śreṣṭhaṁ savaṁ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocam || RV_1,164.26 hiṅkṛṇvatī vasupatnī vasūnāṁ vatsam icchantī manasābhy āgāt | duhām aśvibhyām payo aghnyeyaṁ sā vardhatām mahate saubhagāya || RV_1,164.27 gaur amīmed anu vatsam miṣantam mūrdhānaṁ hiṅṅ akṛṇon mātavā u | sṛkvāṇaṁ gharmam abhi vāvaśānā mimāti māyum payate payobhiḥ || RV_1,164.28 ayaṁ sa śiṅkte yena gaur abhīvṛtā mimāti māyuṁ dhvasanāv adhi śritā | sā cittibhir ni hi cakāra martyaṁ vidyud bhavantī prati vavrim auhata || RV_1,164.29 anac chaye turagātu jīvam ejad dhruvam madhya ā pastyānām | jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ || RV_1,164.30 apaśyaṁ gopām anipadyamānam ā ca parā ca pathibhiś carantam | sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ || RV_1,164.31 ya īṁ cakāra na so asya veda ya īṁ dadarśa hirug in nu tasmāt | sa mātur yonā parivīto antar bahuprajā nirṛtim ā viveśa || RV_1,164.32 dyaur me pitā janitā nābhir atra bandhur me mātā pṛthivī mahīyam | uttānayoś camvo3r yonir antar atrā pitā duhitur garbham ādhāt || RV_1,164.33 pṛcchāmi tvā param antam pṛthivyāḥ pṛcchāmi yatra bhuvanasya nābhiḥ | pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṁ vyoma || RV_1,164.34 iyaṁ vediḥ paro antaḥ pṛthivyā ayaṁ yajño bhuvanasya nābhiḥ | ayaṁ somo vṛṣṇo aśvasya reto brahmāyaṁ vācaḥ paramaṁ vyoma || RV_1,164.35 saptārdhagarbhā bhuvanasya reto viṣṇos tiṣṭhanti pradiśā vidharmaṇi | te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ || RV_1,164.36 na vi jānāmi yad ivedam asmi niṇyaḥ saṁnaddho manasā carāmi | yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ || RV_1,164.37 apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ | tā śaśvantā viṣūcīnā viyantā ny a1nyaṁ cikyur na ni cikyur anyam || RV_1,164.38 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ | yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime sam āsate || RV_1,164.39 sūyavasād bhagavatī hi bhūyā atho vayam bhagavantaḥ syāma | addhi tṛṇam aghnye viśvadānīm piba śuddham udakam ācarantī || RV_1,164.40 gaurīr mimāya salilāni takṣaty ekapadī dvipadī sā catuṣpadī | aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman || RV_1,164.41 tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaś catasraḥ | tataḥ kṣaraty akṣaraṁ tad viśvam upa jīvati || RV_1,164.42 śakamayaṁ dhūmam ārād apaśyaṁ viṣūvatā para enāvareṇa | ukṣāṇam pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan || RV_1,164.43 trayaḥ keśina ṛtuthā vi cakṣate saṁvatsare vapata eka eṣām | viśvam eko abhi caṣṭe śacībhir dhrājir ekasya dadṛśe na rūpam || RV_1,164.44 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ | guhā trīṇi nihitā neṅgayanti turīyaṁ vāco manuṣyā vadanti || RV_1,164.45 indram mitraṁ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān | ekaṁ sad viprā bahudhā vadanty agniṁ yamam mātariśvānam āhuḥ || RV_1,164.46 kṛṣṇaṁ niyānaṁ harayaḥ suparṇā apo vasānā divam ut patanti | ta āvavṛtran sadanād ṛtasyād id ghṛtena pṛthivī vy udyate || RV_1,164.47 dvādaśa pradhayaś cakram ekaṁ trīṇi nabhyāni ka u tac ciketa | tasmin sākaṁ triśatā na śaṅkavo 'rpitāḥ ṣaṣṭir na calācalāsaḥ || RV_1,164.48 yas te stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi | yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tam iha dhātave kaḥ || RV_1,164.49 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan | te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ || RV_1,164.50 samānam etad udakam uc caity ava cāhabhiḥ | bhūmim parjanyā jinvanti divaṁ jinvanty agnayaḥ || RV_1,164.51 divyaṁ suparṇaṁ vāyasam bṛhantam apāṁ garbhaṁ darśatam oṣadhīnām | abhīpato vṛṣṭibhis tarpayantaṁ sarasvantam avase johavīmi || RV_1,164.52 kayā śubhā savayasaḥ sanīḻāḥ samānyā marutaḥ sam mimikṣuḥ | kayā matī kuta etāsa ete 'rcanti śuṣmaṁ vṛṣaṇo vasūyā || RV_1,165.01 kasya brahmāṇi jujuṣur yuvānaḥ ko adhvare maruta ā vavarta | śyenām̐ iva dhrajato antarikṣe kena mahā manasā rīramāma || RV_1,165.02 kutas tvam indra māhinaḥ sann eko yāsi satpate kiṁ ta itthā | sam pṛcchase samarāṇaḥ śubhānair voces tan no harivo yat te asme || RV_1,165.03 brahmāṇi me matayaḥ śaṁ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ | ā śāsate prati haryanty ukthemā harī vahatas tā no accha || RV_1,165.04 ato vayam antamebhir yujānāḥ svakṣatrebhis tanva1ḥ śumbhamānāḥ | mahobhir etām̐ upa yujmahe nv indra svadhām anu hi no babhūtha || RV_1,165.05 kva1 syā vo marutaḥ svadhāsīd yan mām ekaṁ samadhattāhihatye | ahaṁ hy u1gras taviṣas tuviṣmān viśvasya śatror anamaṁ vadhasnaiḥ || RV_1,165.06 bhūri cakartha yujyebhir asme samānebhir vṛṣabha pauṁsyebhiḥ | bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yad vaśāma || RV_1,165.07 vadhīṁ vṛtram maruta indriyeṇa svena bhāmena taviṣo babhūvān | aham etā manave viśvaścandrāḥ sugā apaś cakara vajrabāhuḥ || RV_1,165.08 anuttam ā te maghavan nakir nu na tvāvām̐ asti devatā vidānaḥ | na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhi pravṛddha || RV_1,165.09 ekasya cin me vibhv a1stv ojo yā nu dadhṛṣvān kṛṇavai manīṣā | ahaṁ hy u1gro maruto vidāno yāni cyavam indra id īśa eṣām || RV_1,165.10 amandan mā marutaḥ stomo atra yan me naraḥ śrutyam brahma cakra | indrāya vṛṣṇe sumakhāya mahyaṁ sakhye sakhāyas tanve tanūbhiḥ || RV_1,165.11 eved ete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ | saṁcakṣyā marutaś candravarṇā acchānta me chadayāthā ca nūnam || RV_1,165.12 ko nv atra maruto māmahe vaḥ pra yātana sakhīm̐r acchā sakhāyaḥ | manmāni citrā apivātayanta eṣām bhūta navedā ma ṛtānām || RV_1,165.13 ā yad duvasyād duvase na kārur asmāñ cakre mānyasya medhā | o ṣu vartta maruto vipram acchemā brahmāṇi jaritā vo arcat || RV_1,165.14 eṣa vaḥ stomo maruta iyaṁ gīr māndāryasya mānyasya kāroḥ | eṣā yāsīṣṭa tanve vayāṁ vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,165.15 tan nu vocāma rabhasāya janmane pūrvam mahitvaṁ vṛṣabhasya ketave | aidheva yāman marutas tuviṣvaṇo yudheva śakrās taviṣāṇi kartana || RV_1,166.01 nityaṁ na sūnum madhu bibhrata upa krīḻanti krīḻā vidatheṣu ghṛṣvayaḥ | nakṣanti rudrā avasā namasvinaṁ na mardhanti svatavaso haviṣkṛtam || RV_1,166.02 yasmā ūmāso amṛtā arāsata rāyas poṣaṁ ca haviṣā dadāśuṣe | ukṣanty asmai maruto hitā iva purū rajāṁsi payasā mayobhuvaḥ || RV_1,166.03 ā ye rajāṁsi taviṣībhir avyata pra va evāsaḥ svayatāso adhrajan | bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ prayatāsv ṛṣṭiṣu || RV_1,166.04 yat tveṣayāmā nadayanta parvatān divo vā pṛṣṭhaṁ naryā acucyavuḥ | viśvo vo ajman bhayate vanaspatī rathīyantīva pra jihīta oṣadhiḥ || RV_1,166.05 yūyaṁ na ugrā marutaḥ sucetunāriṣṭagrāmāḥ sumatim pipartana | yatrā vo didyud radati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā || RV_1,166.06 pra skambhadeṣṇā anavabhrarādhaso 'lātṛṇāso vidatheṣu suṣṭutāḥ | arcanty arkam madirasya pītaye vidur vīrasya prathamāni pauṁsyā || RV_1,166.07 śatabhujibhis tam abhihruter aghāt pūrbhī rakṣatā maruto yam āvata | janaṁ yam ugrās tavaso virapśinaḥ pāthanā śaṁsāt tanayasya puṣṭiṣu || RV_1,166.08 viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇy āhitā | aṁseṣv ā vaḥ prapatheṣu khādayo 'kṣo vaś cakrā samayā vi vāvṛte || RV_1,166.09 bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣaḥsu rukmā rabhasāso añjayaḥ | aṁseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire || RV_1,166.10 mahānto mahnā vibhvo3 vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ | mandrāḥ sujihvāḥ svaritāra āsabhiḥ sammiślā indre marutaḥ pariṣṭubhaḥ || RV_1,166.11 tad vaḥ sujātā maruto mahitvanaṁ dīrghaṁ vo dātram aditer iva vratam | indraś cana tyajasā vi hruṇāti taj janāya yasmai sukṛte arādhvam || RV_1,166.12 tad vo jāmitvam marutaḥ pare yuge purū yac chaṁsam amṛtāsa āvata | ayā dhiyā manave śruṣṭim āvyā sākaṁ naro daṁsanair ā cikitrire || RV_1,166.13 yena dīrgham marutaḥ śūśavāma yuṣmākena parīṇasā turāsaḥ | ā yat tatanan vṛjane janāsa ebhir yajñebhis tad abhīṣṭim aśyām || RV_1,166.14 eṣa vaḥ stomo maruta iyaṁ gīr māndāryasya mānyasya kāroḥ | eṣā yāsīṣṭa tanve vayāṁ vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,166.15 sahasraṁ ta indrotayo naḥ sahasram iṣo harivo gūrtatamāḥ | sahasraṁ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ || RV_1,167.01 ā no 'vobhir maruto yāntv acchā jyeṣṭhebhir vā bṛhaddivaiḥ sumāyāḥ | adha yad eṣāṁ niyutaḥ paramāḥ samudrasya cid dhanayanta pāre || RV_1,167.02 mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇig uparā na ṛṣṭiḥ | guhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṁ vāk || RV_1,167.03 parā śubhrā ayāso yavyā sādhāraṇyeva maruto mimikṣuḥ | na rodasī apa nudanta ghorā juṣanta vṛdhaṁ sakhyāya devāḥ || RV_1,167.04 joṣad yad īm asuryā sacadhyai viṣitastukā rodasī nṛmaṇāḥ | ā sūryeva vidhato rathaṁ gāt tveṣapratīkā nabhaso netyā || RV_1,167.05 āsthāpayanta yuvatiṁ yuvānaḥ śubhe nimiślāṁ vidatheṣu pajrām | arko yad vo maruto haviṣmān gāyad gāthaṁ sutasomo duvasyan || RV_1,167.06 pra taṁ vivakmi vakmyo ya eṣām marutām mahimā satyo asti | sacā yad īṁ vṛṣamaṇā ahaṁyuḥ sthirā cij janīr vahate subhāgāḥ || RV_1,167.07 pānti mitrāvaruṇāv avadyāc cayata īm aryamo apraśastān | uta cyavante acyutā dhruvāṇi vāvṛdha īm maruto dātivāraḥ || RV_1,167.08 nahī nu vo maruto anty asme ārāttāc cic chavaso antam āpuḥ | te dhṛṣṇunā śavasā śūśuvāṁso 'rṇo na dveṣo dhṛṣatā pari ṣṭhuḥ || RV_1,167.09 vayam adyendrasya preṣṭhā vayaṁ śvo vocemahi samarye | vayam purā mahi ca no anu dyūn tan na ṛbhukṣā narām anu ṣyāt || RV_1,167.10 eṣa vaḥ stomo maruta iyaṁ gīr māndāryasya mānyasya kāroḥ | eṣā yāsīṣṭa tanve vayāṁ vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,167.11 yajñā-yajñā vaḥ samanā tuturvaṇir dhiyaṁ-dhiyaṁ vo devayā u dadhidhve | ā vo 'rvācaḥ suvitāya rodasyor mahe vavṛtyām avase suvṛktibhiḥ || RV_1,168.01 vavrāso na ye svajāḥ svatavasa iṣaṁ svar abhijāyanta dhūtayaḥ | sahasriyāso apāṁ normaya āsā gāvo vandyāso nokṣaṇaḥ || RV_1,168.02 somāso na ye sutās tṛptāṁśavo hṛtsu pītāso duvaso nāsate | aiṣām aṁseṣu rambhiṇīva rārabhe hasteṣu khādiś ca kṛtiś ca saṁ dadhe || RV_1,168.03 ava svayuktā diva ā vṛthā yayur amartyāḥ kaśayā codata tmanā | areṇavas tuvijātā acucyavur dṛḻhāni cin maruto bhrājadṛṣṭayaḥ || RV_1,168.04 ko vo 'ntar maruta ṛṣṭividyuto rejati tmanā hanveva jihvayā | dhanvacyuta iṣāṁ na yāmani purupraiṣā ahanyo3 naitaśaḥ || RV_1,168.05 kva svid asya rajaso mahas paraṁ kvāvaram maruto yasminn āyaya | yac cyāvayatha vithureva saṁhitaṁ vy adriṇā patatha tveṣam arṇavam || RV_1,168.06 sātir na vo 'mavatī svarvatī tveṣā vipākā marutaḥ pipiṣvatī | bhadrā vo rātiḥ pṛṇato na dakṣiṇā pṛthujrayī asuryeva jañjatī || RV_1,168.07 prati ṣṭobhanti sindhavaḥ pavibhyo yad abhriyāṁ vācam udīrayanti | ava smayanta vidyutaḥ pṛthivyāṁ yadī ghṛtam marutaḥ pruṣṇuvanti || RV_1,168.08 asūta pṛśnir mahate raṇāya tveṣam ayāsām marutām anīkam | te sapsarāso 'janayantābhvam ād it svadhām iṣirām pary apaśyan || RV_1,168.09 eṣa vaḥ stomo maruta iyaṁ gīr māndāryasya mānyasya kāroḥ | eṣā yāsīṣṭa tanve vayāṁ vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,168.10 mahaś cit tvam indra yata etān mahaś cid asi tyajaso varūtā | sa no vedho marutāṁ cikitvān sumnā vanuṣva tava hi preṣṭhā || RV_1,169.01 ayujran ta indra viśvakṛṣṭīr vidānāso niṣṣidho martyatrā | marutām pṛtsutir hāsamānā svarmīḻhasya pradhanasya sātau || RV_1,169.02 amyak sā ta indra ṛṣṭir asme sanemy abhvam maruto junanti | agniś cid dhi ṣmātase śuśukvān āpo na dvīpaṁ dadhati prayāṁsi || RV_1,169.03 tvaṁ tū na indra taṁ rayiṁ dā ojiṣṭhayā dakṣiṇayeva rātim | stutaś ca yās te cakananta vāyoḥ stanaṁ na madhvaḥ pīpayanta vājaiḥ || RV_1,169.04 tve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ | te ṣu ṇo maruto mṛḻayantu ye smā purā gātūyantīva devāḥ || RV_1,169.05 prati pra yāhīndra mīḻhuṣo nṝn mahaḥ pārthive sadane yatasva | adha yad eṣām pṛthubudhnāsa etās tīrthe nāryaḥ pauṁsyāni tasthuḥ || RV_1,169.06 prati ghorāṇām etānām ayāsām marutāṁ śṛṇva āyatām upabdiḥ | ye martyam pṛtanāyantam ūmair ṛṇāvānaṁ na patayanta sargaiḥ || RV_1,169.07 tvam mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ | stavānebhiḥ stavase deva devair vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,169.08 na nūnam asti no śvaḥ kas tad veda yad adbhutam | anyasya cittam abhi saṁcareṇyam utādhītaṁ vi naśyati || RV_1,170.01 kiṁ na indra jighāṁsasi bhrātaro marutas tava | tebhiḥ kalpasva sādhuyā mā naḥ samaraṇe vadhīḥ || RV_1,170.02 kiṁ no bhrātar agastya sakhā sann ati manyase | vidmā hi te yathā mano 'smabhyam in na ditsasi || RV_1,170.03 araṁ kṛṇvantu vediṁ sam agnim indhatām puraḥ | tatrāmṛtasya cetanaṁ yajñaṁ te tanavāvahai || RV_1,170.04 tvam īśiṣe vasupate vasūnāṁ tvam mitrāṇām mitrapate dheṣṭhaḥ | indra tvam marudbhiḥ saṁ vadasvādha prāśāna ṛtuthā havīṁṣi || RV_1,170.05 prati va enā namasāham emi sūktena bhikṣe sumatiṁ turāṇām | rarāṇatā maruto vedyābhir ni heḻo dhatta vi mucadhvam aśvān || RV_1,171.01 eṣa vaḥ stomo maruto namasvān hṛdā taṣṭo manasā dhāyi devāḥ | upem ā yāta manasā juṣāṇā yūyaṁ hi ṣṭhā namasa id vṛdhāsaḥ || RV_1,171.02 stutāso no maruto mṛḻayantūta stuto maghavā śambhaviṣṭhaḥ | ūrdhvā naḥ santu komyā vanāny ahāni viśvā maruto jigīṣā || RV_1,171.03 asmād ahaṁ taviṣād īṣamāṇa indrād bhiyā maruto rejamānaḥ | yuṣmabhyaṁ havyā niśitāny āsan tāny āre cakṛmā mṛḻatā naḥ || RV_1,171.04 yena mānāsaś citayanta usrā vyuṣṭiṣu śavasā śaśvatīnām | sa no marudbhir vṛṣabha śravo dhā ugra ugrebhiḥ sthaviraḥ sahodāḥ || RV_1,171.05 tvam pāhīndra sahīyaso nṝn bhavā marudbhir avayātaheḻāḥ | supraketebhiḥ sāsahir dadhāno vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,171.06 citro vo 'stu yāmaś citra ūtī sudānavaḥ | maruto ahibhānavaḥ || RV_1,172.01 āre sā vaḥ sudānavo maruta ṛñjatī śaruḥ | āre aśmā yam asyatha || RV_1,172.02 tṛṇaskandasya nu viśaḥ pari vṛṅkta sudānavaḥ | ūrdhvān naḥ karta jīvase || RV_1,172.03 gāyat sāma nabhanya1ṁ yathā ver arcāma tad vāvṛdhānaṁ svarvat | gāvo dhenavo barhiṣy adabdhā ā yat sadmānaṁ divyaṁ vivāsān || RV_1,173.01 arcad vṛṣā vṛṣabhiḥ sveduhavyair mṛgo nāśno ati yaj juguryāt | pra mandayur manāṁ gūrta hotā bharate maryo mithunā yajatraḥ || RV_1,173.02 nakṣad dhotā pari sadma mitā yan bharad garbham ā śaradaḥ pṛthivyāḥ | krandad aśvo nayamāno ruvad gaur antar dūto na rodasī carad vāk || RV_1,173.03 tā karmāṣatarāsmai pra cyautnāni devayanto bharante | jujoṣad indro dasmavarcā nāsatyeva sugmyo ratheṣṭhāḥ || RV_1,173.04 tam u ṣṭuhīndraṁ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ | pratīcaś cid yodhīyān vṛṣaṇvān vavavruṣaś cit tamaso vihantā || RV_1,173.05 pra yad itthā mahinā nṛbhyo asty araṁ rodasī kakṣye3 nāsmai | saṁ vivya indro vṛjanaṁ na bhūmā bharti svadhāvām̐ opaśam iva dyām || RV_1,173.06 samatsu tvā śūra satām urāṇam prapathintamam paritaṁsayadhyai | sajoṣasa indram made kṣoṇīḥ sūriṁ cid ye anumadanti vājaiḥ || RV_1,173.07 evā hi te śaṁ savanā samudra āpo yat ta āsu madanti devīḥ | viśvā te anu joṣyā bhūd gauḥ sūrīm̐ś cid yadi dhiṣā veṣi janān || RV_1,173.08 asāma yathā suṣakhāya ena svabhiṣṭayo narāṁ na śaṁsaiḥ | asad yathā na indro vandaneṣṭhās turo na karma nayamāna ukthā || RV_1,173.09 viṣpardhaso narāṁ na śaṁsair asmākāsad indro vajrahastaḥ | mitrāyuvo na pūrpatiṁ suśiṣṭau madhyāyuva upa śikṣanti yajñaiḥ || RV_1,173.10 yajño hi ṣmendraṁ kaś cid ṛndhañ juhurāṇaś cin manasā pariyan | tīrthe nācchā tātṛṣāṇam oko dīrgho na sidhram ā kṛṇoty adhvā || RV_1,173.11 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ | mahaś cid yasya mīḻhuṣo yavyā haviṣmato maruto vandate gīḥ || RV_1,173.12 eṣa stoma indra tubhyam asme etena gātuṁ harivo vido naḥ | ā no vavṛtyāḥ suvitāya deva vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,173.13 tvaṁ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān | tvaṁ satpatir maghavā nas tarutras tvaṁ satyo vasavānaḥ sahodāḥ || RV_1,174.01 dano viśa indra mṛdhravācaḥ sapta yat puraḥ śarma śāradīr dart | ṛṇor apo anavadyārṇā yūne vṛtram purukutsāya randhīḥ || RV_1,174.02 ajā vṛta indra śūrapatnīr dyāṁ ca yebhiḥ puruhūta nūnam | rakṣo agnim aśuṣaṁ tūrvayāṇaṁ siṁho na dame apāṁsi vastoḥ || RV_1,174.03 śeṣan nu ta indra sasmin yonau praśastaye pavīravasya mahnā | sṛjad arṇāṁsy ava yad yudhā gās tiṣṭhad dharī dhṛṣatā mṛṣṭa vājān || RV_1,174.04 vaha kutsam indra yasmiñ cākan syūmanyū ṛjrā vātasyāśvā | pra sūraś cakraṁ vṛhatād abhīke 'bhi spṛdho yāsiṣad vajrabāhuḥ || RV_1,174.05 jaghanvām̐ indra mitrerūñ codapravṛddho harivo adāśūn | pra ye paśyann aryamaṇaṁ sacāyos tvayā śūrtā vahamānā apatyam || RV_1,174.06 rapat kavir indrārkasātau kṣāṁ dāsāyopabarhaṇīṁ kaḥ | karat tisro maghavā dānucitrā ni duryoṇe kuyavācam mṛdhi śret || RV_1,174.07 sanā tā ta indra navyā āguḥ saho nabho 'viraṇāya pūrvīḥ | bhinat puro na bhido adevīr nanamo vadhar adevasya pīyoḥ || RV_1,174.08 tvaṁ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ | pra yat samudram ati śūra parṣi pārayā turvaśaṁ yaduṁ svasti || RV_1,174.09 tvam asmākam indra viśvadha syā avṛkatamo narāṁ nṛpātā | sa no viśvāsāṁ spṛdhāṁ sahodā vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,174.10 matsy apāyi te mahaḥ pātrasyeva harivo matsaro madaḥ | vṛṣā te vṛṣṇa indur vājī sahasrasātamaḥ || RV_1,175.01 ā nas te gantu matsaro vṛṣā mado vareṇyaḥ | sahāvām̐ indra sānasiḥ pṛtanāṣāḻ amartyaḥ || RV_1,175.02 tvaṁ hi śūraḥ sanitā codayo manuṣo ratham | sahāvān dasyum avratam oṣaḥ pātraṁ na śociṣā || RV_1,175.03 muṣāya sūryaṁ kave cakram īśāna ojasā | vaha śuṣṇāya vadhaṁ kutsaṁ vātasyāśvaiḥ || RV_1,175.04 śuṣmintamo hi te mado dyumnintama uta kratuḥ | vṛtraghnā varivovidā maṁsīṣṭhā aśvasātamaḥ || RV_1,175.05 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha | tām anu tvā nividaṁ johavīmi vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,175.06 matsi no vasyaïṣṭaya indram indo vṛṣā viśa | ṛghāyamāṇa invasi śatrum anti na vindasi || RV_1,176.01 tasminn ā veśayā giro ya ekaś carṣaṇīnām | anu svadhā yam upyate yavaṁ na carkṛṣad vṛṣā || RV_1,176.02 yasya viśvāni hastayoḥ pañca kṣitīnāṁ vasu | spāśayasva yo asmadhrug divyevāśanir jahi || RV_1,176.03 asunvantaṁ samaṁ jahi dūṇāśaṁ yo na te mayaḥ | asmabhyam asya vedanaṁ daddhi sūriś cid ohate || RV_1,176.04 āvo yasya dvibarhaso 'rkeṣu sānuṣag asat | ājāv indrasyendo prāvo vājeṣu vājinam || RV_1,176.05 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha | tām anu tvā nividaṁ johavīmi vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,176.06 ā carṣaṇiprā vṛṣabho janānāṁ rājā kṛṣṭīnām puruhūta indraḥ | stutaḥ śravasyann avasopa madrig yuktvā harī vṛṣaṇā yāhy arvāṅ || RV_1,177.01 ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ | tām̐ ā tiṣṭha tebhir ā yāhy arvāṅ havāmahe tvā suta indra some || RV_1,177.02 ā tiṣṭha rathaṁ vṛṣaṇaṁ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni | yuktvā vṛṣabhyāṁ vṛṣabha kṣitīnāṁ haribhyāṁ yāhi pravatopa madrik || RV_1,177.03 ayaṁ yajño devayā ayam miyedha imā brahmāṇy ayam indra somaḥ | stīrṇam barhir ā tu śakra pra yāhi pibā niṣadya vi mucā harī iha || RV_1,177.04 o suṣṭuta indra yāhy arvāṅ upa brahmāṇi mānyasya kāroḥ | vidyāma vastor avasā gṛṇanto vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,177.05 yad dha syā ta indra śruṣṭir asti yayā babhūtha jaritṛbhya ūtī | mā naḥ kāmam mahayantam ā dhag viśvā te aśyām pary āpa āyoḥ || RV_1,178.01 na ghā rājendra ā dabhan no yā nu svasārā kṛṇavanta yonau | āpaś cid asmai sutukā aveṣan gaman na indraḥ sakhyā vayaś ca || RV_1,178.02 jetā nṛbhir indraḥ pṛtsu śūraḥ śrotā havaṁ nādhamānasya kāroḥ | prabhartā rathaṁ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt || RV_1,178.03 evā nṛbhir indraḥ suśravasyā prakhādaḥ pṛkṣo abhi mitriṇo bhūt | samarya iṣaḥ stavate vivāci satrākaro yajamānasya śaṁsaḥ || RV_1,178.04 tvayā vayam maghavann indra śatrūn abhi ṣyāma mahato manyamānān | tvaṁ trātā tvam u no vṛdhe bhūr vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,178.05 pūrvīr ahaṁ śaradaḥ śaśramāṇā doṣā vastor uṣaso jarayantīḥ | mināti śriyaṁ jarimā tanūnām apy ū nu patnīr vṛṣaṇo jagamyuḥ || RV_1,179.01 ye cid dhi pūrva ṛtasāpa āsan sākaṁ devebhir avadann ṛtāni | te cid avāsur nahy antam āpuḥ sam ū nu patnīr vṛṣabhir jagamyuḥ || RV_1,179.02 na mṛṣā śrāntaṁ yad avanti devā viśvā it spṛdho abhy aśnavāva | jayāved atra śatanītham ājiṁ yat samyañcā mithunāv abhy ajāva || RV_1,179.03 nadasya mā rudhataḥ kāma āgann ita ājāto amutaḥ kutaś cit | lopāmudrā vṛṣaṇaṁ nī riṇāti dhīram adhīrā dhayati śvasantam || RV_1,179.04 imaṁ nu somam antito hṛtsu pītam upa bruve | yat sīm āgaś cakṛmā tat su mṛḻatu pulukāmo hi martyaḥ || RV_1,179.05 agastyaḥ khanamānaḥ khanitraiḥ prajām apatyam balam icchamānaḥ | ubhau varṇāv ṛṣir ugraḥ pupoṣa satyā deveṣv āśiṣo jagāma || RV_1,179.06 yuvo rajāṁsi suyamāso aśvā ratho yad vām pary arṇāṁsi dīyat | hiraṇyayā vām pavayaḥ pruṣāyan madhvaḥ pibantā uṣasaḥ sacethe || RV_1,180.01 yuvam atyasyāva nakṣatho yad vipatmano naryasya prayajyoḥ | svasā yad vāṁ viśvagūrtī bharāti vājāyeṭṭe madhupāv iṣe ca || RV_1,180.02 yuvam paya usriyāyām adhattam pakvam āmāyām ava pūrvyaṁ goḥ | antar yad vanino vām ṛtapsū hvāro na śucir yajate haviṣmān || RV_1,180.03 yuvaṁ ha gharmam madhumantam atraye 'po na kṣodo 'vṛṇītam eṣe | tad vāṁ narāv aśvinā paśvaïṣṭī rathyeva cakrā prati yanti madhvaḥ || RV_1,180.04 ā vāṁ dānāya vavṛtīya dasrā gor oheṇa taugryo na jivriḥ | apaḥ kṣoṇī sacate māhinā vāṁ jūrṇo vām akṣur aṁhaso yajatrā || RV_1,180.05 ni yad yuvethe niyutaḥ sudānū upa svadhābhiḥ sṛjathaḥ puraṁdhim | preṣad veṣad vāto na sūrir ā mahe dade suvrato na vājam || RV_1,180.06 vayaṁ cid dhi vāṁ jaritāraḥ satyā vipanyāmahe vi paṇir hitāvān | adhā cid dhi ṣmāśvināv anindyā pātho hi ṣmā vṛṣaṇāv antidevam || RV_1,180.07 yuvāṁ cid dhi ṣmāśvināv anu dyūn virudrasya prasravaṇasya sātau | agastyo narāṁ nṛṣu praśastaḥ kārādhunīva citayat sahasraiḥ || RV_1,180.08 pra yad vahethe mahinā rathasya pra syandrā yātho manuṣo na hotā | dhattaṁ sūribhya uta vā svaśvyaṁ nāsatyā rayiṣācaḥ syāma || RV_1,180.09 taṁ vāṁ rathaṁ vayam adyā huvema stomair aśvinā suvitāya navyam | ariṣṭanemim pari dyām iyānaṁ vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,180.10 kad u preṣṭāv iṣāṁ rayīṇām adhvaryantā yad unninītho apām | ayaṁ vāṁ yajño akṛta praśastiṁ vasudhitī avitārā janānām || RV_1,181.01 ā vām aśvāsaḥ śucayaḥ payaspā vātaraṁhaso divyāso atyāḥ | manojuvo vṛṣaṇo vītapṛṣṭhā eha svarājo aśvinā vahantu || RV_1,181.02 ā vāṁ ratho 'vanir na pravatvān sṛpravandhuraḥ suvitāya gamyāḥ | vṛṣṇaḥ sthātārā manaso javīyān ahampūrvo yajato dhiṣṇyā yaḥ || RV_1,181.03 iheha jātā sam avāvaśītām arepasā tanvā3 nāmabhiḥ svaiḥ | jiṣṇur vām anyaḥ sumakhasya sūrir divo anyaḥ subhagaḥ putra ūhe || RV_1,181.04 pra vāṁ niceruḥ kakuho vaśām̐ anu piśaṅgarūpaḥ sadanāni gamyāḥ | harī anyasya pīpayanta vājair mathrā rajāṁsy aśvinā vi ghoṣaiḥ || RV_1,181.05 pra vāṁ śaradvān vṛṣabho na niṣṣāṭ pūrvīr iṣaś carati madhva iṣṇan | evair anyasya pīpayanta vājair veṣantīr ūrdhvā nadyo na āguḥ || RV_1,181.06 asarji vāṁ sthavirā vedhasā gīr bāḻhe aśvinā tredhā kṣarantī | upastutāv avataṁ nādhamānaṁ yāmann ayāmañ chṛṇutaṁ havam me || RV_1,181.07 uta syā vāṁ ruśato vapsaso gīs tribarhiṣi sadasi pinvate nṝn | vṛṣā vām megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan || RV_1,181.08 yuvām pūṣevāśvinā puraṁdhir agnim uṣāṁ na jarate haviṣmān | huve yad vāṁ varivasyā gṛṇāno vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,181.09 abhūd idaṁ vayunam o ṣu bhūṣatā ratho vṛṣaṇvān madatā manīṣiṇaḥ | dhiyaṁjinvā dhiṣṇyā viśpalāvasū divo napātā sukṛte śucivratā || RV_1,182.01 indratamā hi dhiṣṇyā maruttamā dasrā daṁsiṣṭhā rathyā rathītamā | pūrṇaṁ rathaṁ vahethe madhva ācitaṁ tena dāśvāṁsam upa yātho aśvinā || RV_1,182.02 kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate | ati kramiṣṭaṁ juratam paṇer asuṁ jyotir viprāya kṛṇutaṁ vacasyave || RV_1,182.03 jambhayatam abhito rāyataḥ śuno hatam mṛdho vidathus tāny aśvinā | vācaṁ-vācaṁ jaritū ratninīṁ kṛtam ubhā śaṁsaṁ nāsatyāvatam mama || RV_1,182.04 yuvam etaṁ cakrathuḥ sindhuṣu plavam ātmanvantam pakṣiṇaṁ taugryāya kam | yena devatrā manasā nirūhathuḥ supaptanī petathuḥ kṣodaso mahaḥ || RV_1,182.05 avaviddhaṁ taugryam apsv a1ntar anārambhaṇe tamasi praviddham | catasro nāvo jaṭhalasya juṣṭā ud aśvibhyām iṣitāḥ pārayanti || RV_1,182.06 kaḥ svid vṛkṣo niṣṭhito madhye arṇaso yaṁ taugryo nādhitaḥ paryaṣasvajat | parṇā mṛgasya pataror ivārabha ud aśvinā ūhathuḥ śromatāya kam || RV_1,182.07 tad vāṁ narā nāsatyāv anu ṣyād yad vām mānāsa ucatham avocan | asmād adya sadasaḥ somyād ā vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,182.08 taṁ yuñjāthām manaso yo javīyān trivandhuro vṛṣaṇā yas tricakraḥ | yenopayāthaḥ sukṛto duroṇaṁ tridhātunā patatho vir na parṇaiḥ || RV_1,183.01 suvṛd ratho vartate yann abhi kṣāṁ yat tiṣṭhathaḥ kratumantānu pṛkṣe | vapur vapuṣyā sacatām iyaṁ gīr divo duhitroṣasā sacethe || RV_1,183.02 ā tiṣṭhataṁ suvṛtaṁ yo ratho vām anu vratāni vartate haviṣmān | yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca || RV_1,183.03 mā vāṁ vṛko mā vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam | ayaṁ vām bhāgo nihita iyaṁ gīr dasrāv ime vāṁ nidhayo madhūnām || RV_1,183.04 yuvāṁ gotamaḥ purumīḻho atrir dasrā havate 'vase haviṣmān | diśaṁ na diṣṭām ṛjūyeva yantā me havaṁ nāsatyopa yātam || RV_1,183.05 atāriṣma tamasas pāram asya prati vāṁ stomo aśvināv adhāyi | eha yātam pathibhir devayānair vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,183.06 tā vām adya tāv aparaṁ huvemocchantyām uṣasi vahnir ukthaiḥ | nāsatyā kuha cit santāv aryo divo napātā sudāstarāya || RV_1,184.01 asme ū ṣu vṛṣaṇā mādayethām ut paṇīm̐r hatam ūrmyā madantā | śrutam me acchoktibhir matīnām eṣṭā narā nicetārā ca karṇaiḥ || RV_1,184.02 śriye pūṣann iṣukṛteva devā nāsatyā vahatuṁ sūryāyāḥ | vacyante vāṁ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ || RV_1,184.03 asme sā vām mādhvī rātir astu stomaṁ hinotam mānyasya kāroḥ | anu yad vāṁ śravasyā sudānū suvīryāya carṣaṇayo madanti || RV_1,184.04 eṣa vāṁ stomo aśvināv akāri mānebhir maghavānā suvṛkti | yātaṁ vartis tanayāya tmane cāgastye nāsatyā madantā || RV_1,184.05 atāriṣma tamasas pāram asya prati vāṁ stomo aśvināv adhāyi | eha yātam pathibhir devayānair vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,184.06 katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda | viśvaṁ tmanā bibhṛto yad dha nāma vi vartete ahanī cakriyeva || RV_1,185.01 bhūriṁ dve acarantī carantam padvantaṁ garbham apadī dadhāte | nityaṁ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt || RV_1,185.02 aneho dātram aditer anarvaṁ huve svarvad avadhaṁ namasvat | tad rodasī janayataṁ jaritre dyāvā rakṣatam pṛthivī no abhvāt || RV_1,185.03 atapyamāne avasāvantī anu ṣyāma rodasī devaputre | ubhe devānām ubhayebhir ahnāṁ dyāvā rakṣatam pṛthivī no abhvāt || RV_1,185.04 saṁgacchamāne yuvatī samante svasārā jāmī pitror upasthe | abhijighrantī bhuvanasya nābhiṁ dyāvā rakṣatam pṛthivī no abhvāt || RV_1,185.05 urvī sadmanī bṛhatī ṛtena huve devānām avasā janitrī | dadhāte ye amṛtaṁ supratīke dyāvā rakṣatam pṛthivī no abhvāt || RV_1,185.06 urvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin | dadhāte ye subhage supratūrtī dyāvā rakṣatam pṛthivī no abhvāt || RV_1,185.07 devān vā yac cakṛmā kac cid āgaḥ sakhāyaṁ vā sadam ij jāspatiṁ vā | iyaṁ dhīr bhūyā avayānam eṣāṁ dyāvā rakṣatam pṛthivī no abhvāt || RV_1,185.08 ubhā śaṁsā naryā mām aviṣṭām ubhe mām ūtī avasā sacetām | bhūri cid aryaḥ sudāstarāyeṣā madanta iṣayema devāḥ || RV_1,185.09 ṛtaṁ dive tad avocam pṛthivyā abhiśrāvāya prathamaṁ sumedhāḥ | pātām avadyād duritād abhīke pitā mātā ca rakṣatām avobhiḥ || RV_1,185.10 idaṁ dyāvāpṛthivī satyam astu pitar mātar yad ihopabruve vām | bhūtaṁ devānām avame avobhir vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,185.11 ā na iḻābhir vidathe suśasti viśvānaraḥ savitā deva etu | api yathā yuvāno matsathā no viśvaṁ jagad abhipitve manīṣā || RV_1,186.01 ā no viśva āskrā gamantu devā mitro aryamā varuṇaḥ sajoṣāḥ | bhuvan yathā no viśve vṛdhāsaḥ karan suṣāhā vithuraṁ na śavaḥ || RV_1,186.02 preṣṭhaṁ vo atithiṁ gṛṇīṣe 'gniṁ śastibhis turvaṇiḥ sajoṣāḥ | asad yathā no varuṇaḥ sukīrtir iṣaś ca parṣad arigūrtaḥ sūriḥ || RV_1,186.03 upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ | samāne ahan vimimāno arkaṁ viṣurūpe payasi sasminn ūdhan || RV_1,186.04 uta no 'hir budhnyo3 mayas kaḥ śiśuṁ na pipyuṣīva veti sindhuḥ | yena napātam apāṁ junāma manojuvo vṛṣaṇo yaṁ vahanti || RV_1,186.05 uta na īṁ tvaṣṭā gantv acchā smat sūribhir abhipitve sajoṣāḥ | ā vṛtrahendraś carṣaṇiprās tuviṣṭamo narāṁ na iha gamyāḥ || RV_1,186.06 uta na īm matayo 'śvayogāḥ śiśuṁ na gāvas taruṇaṁ rihanti | tam īṁ giro janayo na patnīḥ surabhiṣṭamaṁ narāṁ nasanta || RV_1,186.07 uta na īm maruto vṛddhasenāḥ smad rodasī samanasaḥ sadantu | pṛṣadaśvāso 'vanayo na rathā riśādaso mitrayujo na devāḥ || RV_1,186.08 pra nu yad eṣām mahinā cikitre pra yuñjate prayujas te suvṛkti | adha yad eṣāṁ sudine na śarur viśvam eriṇam pruṣāyanta senāḥ || RV_1,186.09 pro aśvināv avase kṛṇudhvam pra pūṣaṇaṁ svatavaso hi santi | adveṣo viṣṇur vāta ṛbhukṣā acchā sumnāya vavṛtīya devān || RV_1,186.10 iyaṁ sā vo asme dīdhitir yajatrā apiprāṇī ca sadanī ca bhūyāḥ | ni yā deveṣu yatate vasūyur vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,186.11 pituṁ nu stoṣam maho dharmāṇaṁ taviṣīm | yasya trito vy ojasā vṛtraṁ viparvam ardayat || RV_1,187.01 svādo pito madho pito vayaṁ tvā vavṛmahe | asmākam avitā bhava || RV_1,187.02 upa naḥ pitav ā cara śivaḥ śivābhir ūtibhiḥ | mayobhur adviṣeṇyaḥ sakhā suśevo advayāḥ || RV_1,187.03 tava tye pito rasā rajāṁsy anu viṣṭhitāḥ | divi vātā iva śritāḥ || RV_1,187.04 tava tye pito dadatas tava svādiṣṭha te pito | pra svādmāno rasānāṁ tuvigrīvā iverate || RV_1,187.05 tve pito mahānāṁ devānām mano hitam | akāri cāru ketunā tavāhim avasāvadhīt || RV_1,187.06 yad ado pito ajagan vivasva parvatānām | atrā cin no madho pito 'ram bhakṣāya gamyāḥ || RV_1,187.07 yad apām oṣadhīnām pariṁśam āriśāmahe | vātāpe pīva id bhava || RV_1,187.08 yat te soma gavāśiro yavāśiro bhajāmahe | vātāpe pīva id bhava || RV_1,187.09 karambha oṣadhe bhava pīvo vṛkka udārathiḥ | vātāpe pīva id bhava || RV_1,187.10 taṁ tvā vayam pito vacobhir gāvo na havyā suṣūdima | devebhyas tvā sadhamādam asmabhyaṁ tvā sadhamādam || RV_1,187.11 samiddho adya rājasi devo devaiḥ sahasrajit | dūto havyā kavir vaha || RV_1,188.01 tanūnapād ṛtaṁ yate madhvā yajñaḥ sam ajyate | dadhat sahasriṇīr iṣaḥ || RV_1,188.02 ājuhvāno na īḍyo devām̐ ā vakṣi yajñiyān | agne sahasrasā asi || RV_1,188.03 prācīnam barhir ojasā sahasravīram astṛṇan | yatrādityā virājatha || RV_1,188.04 virāṭ samrāḍ vibhvīḥ prabhvīr bahvīś ca bhūyasīś ca yāḥ | duro ghṛtāny akṣaran || RV_1,188.05 surukme hi supeśasādhi śriyā virājataḥ | uṣāsāv eha sīdatām || RV_1,188.06 prathamā hi suvācasā hotārā daivyā kavī | yajñaṁ no yakṣatām imam || RV_1,188.07 bhāratīḻe sarasvati yā vaḥ sarvā upabruve | tā naś codayata śriye || RV_1,188.08 tvaṣṭā rūpāṇi hi prabhuḥ paśūn viśvān samānaje | teṣāṁ naḥ sphātim ā yaja || RV_1,188.09 upa tmanyā vanaspate pātho devebhyaḥ sṛja | agnir havyāni siṣvadat || RV_1,188.10 purogā agnir devānāṁ gāyatreṇa sam ajyate | svāhākṛtīṣu rocate || RV_1,188.11 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān | yuyodhy a1smaj juhurāṇam eno bhūyiṣṭhāṁ te namaüktiṁ vidhema || RV_1,189.01 agne tvam pārayā navyo asmān svastibhir ati durgāṇi viśvā | pūś ca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṁ yoḥ || RV_1,189.02 agne tvam asmad yuyodhy amīvā anagnitrā abhy amanta kṛṣṭīḥ | punar asmabhyaṁ suvitāya deva kṣāṁ viśvebhir amṛtebhir yajatra || RV_1,189.03 pāhi no agne pāyubhir ajasrair uta priye sadana ā śuśukvān | mā te bhayaṁ jaritāraṁ yaviṣṭha nūnaṁ vidan māparaṁ sahasvaḥ || RV_1,189.04 mā no agne 'va sṛjo aghāyāviṣyave ripave ducchunāyai | mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ || RV_1,189.05 vi gha tvāvām̐ ṛtajāta yaṁsad gṛṇāno agne tanve3 varūtham | viśvād ririkṣor uta vā ninitsor abhihrutām asi hi deva viṣpaṭ || RV_1,189.06 tvaṁ tām̐ agna ubhayān vi vidvān veṣi prapitve manuṣo yajatra | abhipitve manave śāsyo bhūr marmṛjenya uśigbhir nākraḥ || RV_1,189.07 avocāma nivacanāny asmin mānasya sūnuḥ sahasāne agnau | vayaṁ sahasram ṛṣibhiḥ sanema vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,189.08 anarvāṇaṁ vṛṣabham mandrajihvam bṛhaspatiṁ vardhayā navyam arkaiḥ | gāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ || RV_1,190.01 tam ṛtviyā upa vācaḥ sacante sargo na yo devayatām asarji | bṛhaspatiḥ sa hy añjo varāṁsi vibhvābhavat sam ṛte mātariśvā || RV_1,190.02 upastutiṁ namasa udyatiṁ ca ślokaṁ yaṁsat saviteva pra bāhū | asya kratvāhanyo3 yo asti mṛgo na bhīmo arakṣasas tuviṣmān || RV_1,190.03 asya śloko divīyate pṛthivyām atyo na yaṁsad yakṣabhṛd vicetāḥ | mṛgāṇāṁ na hetayo yanti cemā bṛhaspater ahimāyām̐ abhi dyūn || RV_1,190.04 ye tvā devosrikam manyamānāḥ pāpā bhadram upajīvanti pajrāḥ | na dūḍhye3 anu dadāsi vāmam bṛhaspate cayasa it piyārum || RV_1,190.05 supraituḥ sūyavaso na panthā durniyantuḥ pariprīto na mitraḥ | anarvāṇo abhi ye cakṣate no 'pīvṛtā aporṇuvanto asthuḥ || RV_1,190.06 saṁ yaṁ stubho 'vanayo na yanti samudraṁ na sravato rodhacakrāḥ | sa vidvām̐ ubhayaṁ caṣṭe antar bṛhaspatis tara āpaś ca gṛdhraḥ || RV_1,190.07 evā mahas tuvijātas tuviṣmān bṛhaspatir vṛṣabho dhāyi devaḥ | sa naḥ stuto vīravad dhātu gomad vidyāmeṣaṁ vṛjanaṁ jīradānum || RV_1,190.08 kaṅkato na kaṅkato 'tho satīnakaṅkataḥ | dvāv iti pluṣī iti ny a1dṛṣṭā alipsata || RV_1,191.01 adṛṣṭān hanty āyaty atho hanti parāyatī | atho avaghnatī hanty atho pinaṣṭi piṁṣatī || RV_1,191.02 śarāsaḥ kuśarāso darbhāsaḥ sairyā uta | mauñjā adṛṣṭā vairiṇāḥ sarve sākaṁ ny alipsata || RV_1,191.03 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata | ni ketavo janānāṁ ny a1dṛṣṭā alipsata || RV_1,191.04 eta u tye praty adṛśran pradoṣaṁ taskarā iva | adṛṣṭā viśvadṛṣṭāḥ pratibuddhā abhūtana || RV_1,191.05 dyaur vaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā | adṛṣṭā viśvadṛṣṭās tiṣṭhatelayatā su kam || RV_1,191.06 ye aṁsyā ye aṅgyāḥ sūcīkā ye prakaṅkatāḥ | adṛṣṭāḥ kiṁ caneha vaḥ sarve sākaṁ ni jasyata || RV_1,191.07 ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā | adṛṣṭān sarvāñ jambhayan sarvāś ca yātudhānyaḥ || RV_1,191.08 ud apaptad asau sūryaḥ puru viśvāni jūrvan | ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā || RV_1,191.09 sūrye viṣam ā sajāmi dṛtiṁ surāvato gṛhe | so cin nu na marāti no vayam marāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra || RV_1,191.10 iyattikā śakuntikā sakā jaghāsa te viṣam | so cin nu na marāti no vayam marāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra || RV_1,191.11 triḥ sapta viṣpuliṅgakā viṣasya puṣyam akṣan | tāś cin nu na maranti no vayam marāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra || RV_1,191.12 navānāṁ navatīnāṁ viṣasya ropuṣīṇām | sarvāsām agrabhaṁ nāmāre asya yojanaṁ hariṣṭhā madhu tvā madhulā cakāra || RV_1,191.13 triḥ sapta mayūryaḥ sapta svasāro agruvaḥ | tās te viṣaṁ vi jabhrira udakaṁ kumbhinīr iva || RV_1,191.14 iyattakaḥ kuṣumbhakas takam bhinadmy aśmanā | tato viṣam pra vāvṛte parācīr anu saṁvataḥ || RV_1,191.15 kuṣumbhakas tad abravīd gireḥ pravartamānakaḥ | vṛścikasyārasaṁ viṣam arasaṁ vṛścika te viṣam || RV_1,191.16 maṇḍala 2 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari | tvaṁ vanebhyas tvam oṣadhībhyas tvaṁ nṛṇāṁ nṛpate jāyase śuciḥ || RV_2,001.01 tavāgne hotraṁ tava potram ṛtviyaṁ tava neṣṭraṁ tvam agnid ṛtāyataḥ | tava praśāstraṁ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame || RV_2,001.02 tvam agna indro vṛṣabhaḥ satām asi tvaṁ viṣṇur urugāyo namasyaḥ | tvam brahmā rayivid brahmaṇas pate tvaṁ vidhartaḥ sacase puraṁdhyā || RV_2,001.03 tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ | tvam aryamā satpatir yasya sambhujaṁ tvam aṁśo vidathe deva bhājayuḥ || RV_2,001.04 tvam agne tvaṣṭā vidhate suvīryaṁ tava gnāvo mitramahaḥ sajātyam | tvam āśuhemā rariṣe svaśvyaṁ tvaṁ narāṁ śardho asi purūvasuḥ || RV_2,001.05 tvam agne rudro asuro maho divas tvaṁ śardho mārutam pṛkṣa īśiṣe | tvaṁ vātair aruṇair yāsi śaṁgayas tvam pūṣā vidhataḥ pāsi nu tmanā || RV_2,001.06 tvam agne draviṇodā araṁkṛte tvaṁ devaḥ savitā ratnadhā asi | tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te 'vidhat || RV_2,001.07 tvām agne dama ā viśpatiṁ viśas tvāṁ rājānaṁ suvidatram ṛñjate | tvaṁ viśvāni svanīka patyase tvaṁ sahasrāṇi śatā daśa prati || RV_2,001.08 tvām agne pitaram iṣṭibhir naras tvām bhrātrāya śamyā tanūrucam | tvam putro bhavasi yas te 'vidhat tvaṁ sakhā suśevaḥ pāsy ādhṛṣaḥ || RV_2,001.09 tvam agna ṛbhur āke namasya1s tvaṁ vājasya kṣumato rāya īśiṣe | tvaṁ vi bhāsy anu dakṣi dāvane tvaṁ viśikṣur asi yajñam ātaniḥ || RV_2,001.10 tvam agne aditir deva dāśuṣe tvaṁ hotrā bhāratī vardhase girā | tvam iḻā śatahimāsi dakṣase tvaṁ vṛtrahā vasupate sarasvatī || RV_2,001.11 tvam agne subhṛta uttamaṁ vayas tava spārhe varṇa ā saṁdṛśi śriyaḥ | tvaṁ vājaḥ prataraṇo bṛhann asi tvaṁ rayir bahulo viśvatas pṛthuḥ || RV_2,001.12 tvām agna ādityāsa āsya1ṁ tvāṁ jihvāṁ śucayaś cakrire kave | tvāṁ rātiṣāco adhvareṣu saścire tve devā havir adanty āhutam || RV_2,001.13 tve agne viśve amṛtāso adruha āsā devā havir adanty āhutam | tvayā martāsaḥ svadanta āsutiṁ tvaṁ garbho vīrudhāṁ jajñiṣe śuciḥ || RV_2,001.14 tvaṁ tān saṁ ca prati cāsi majmanāgne sujāta pra ca deva ricyase | pṛkṣo yad atra mahinā vi te bhuvad anu dyāvāpṛthivī rodasī ubhe || RV_2,001.15 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ | asmāñ ca tām̐ś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ || RV_2,001.16 yajñena vardhata jātavedasam agniṁ yajadhvaṁ haviṣā tanā girā | samidhānaṁ suprayasaṁ svarṇaraṁ dyukṣaṁ hotāraṁ vṛjaneṣu dhūrṣadam || RV_2,002.01 abhi tvā naktīr uṣaso vavāśire 'gne vatsaṁ na svasareṣu dhenavaḥ | diva ived aratir mānuṣā yugā kṣapo bhāsi puruvāra saṁyataḥ || RV_2,002.02 taṁ devā budhne rajasaḥ sudaṁsasaṁ divaspṛthivyor aratiṁ ny erire | ratham iva vedyaṁ śukraśociṣam agnim mitraṁ na kṣitiṣu praśaṁsyam || RV_2,002.03 tam ukṣamāṇaṁ rajasi sva ā dame candram iva surucaṁ hvāra ā dadhuḥ | pṛśnyāḥ pataraṁ citayantam akṣabhiḥ pātho na pāyuṁ janasī ubhe anu || RV_2,002.04 sa hotā viśvam pari bhūtv adhvaraṁ tam u havyair manuṣa ṛñjate girā | hiriśipro vṛdhasānāsu jarbhurad dyaur na stṛbhiś citayad rodasī anu || RV_2,002.05 sa no revat samidhānaḥ svastaye saṁdadasvān rayim asmāsu dīdihi | ā naḥ kṛṇuṣva suvitāya rodasī agne havyā manuṣo deva vītaye || RV_2,002.06 dā no agne bṛhato dāḥ sahasriṇo duro na vājaṁ śrutyā apā vṛdhi | prācī dyāvāpṛthivī brahmaṇā kṛdhi sva1r ṇa śukram uṣaso vi didyutaḥ || RV_2,002.07 sa idhāna uṣaso rāmyā anu sva1r ṇa dīded aruṣeṇa bhānunā | hotrābhir agnir manuṣaḥ svadhvaro rājā viśām atithiś cārur āyave || RV_2,002.08 evā no agne amṛteṣu pūrvya dhīṣ pīpāya bṛhaddiveṣu mānuṣā | duhānā dhenur vṛjaneṣu kārave tmanā śatinam pururūpam iṣaṇi || RV_2,002.09 vayam agne arvatā vā suvīryam brahmaṇā vā citayemā janām̐ ati | asmākaṁ dyumnam adhi pañca kṛṣṭiṣūccā sva1r ṇa śuśucīta duṣṭaram || RV_2,002.10 sa no bodhi sahasya praśaṁsyo yasmin sujātā iṣayanta sūrayaḥ | yam agne yajñam upayanti vājino nitye toke dīdivāṁsaṁ sve dame || RV_2,002.11 ubhayāso jātavedaḥ syāma te stotāro agne sūrayaś ca śarmaṇi | vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ || RV_2,002.12 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ | asmāñ ca tām̐ś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ || RV_2,002.13 samiddho agnir nihitaḥ pṛthivyām pratyaṅ viśvāni bhuvanāny asthāt | hotā pāvakaḥ pradivaḥ sumedhā devo devān yajatv agnir arhan || RV_2,003.01 narāśaṁsaḥ prati dhāmāny añjan tisro divaḥ prati mahnā svarciḥ | ghṛtapruṣā manasā havyam undan mūrdhan yajñasya sam anaktu devān || RV_2,003.02 īḻito agne manasā no arhan devān yakṣi mānuṣāt pūrvo adya | sa ā vaha marutāṁ śardho acyutam indraṁ naro barhiṣadaṁ yajadhvam || RV_2,003.03 deva barhir vardhamānaṁ suvīraṁ stīrṇaṁ rāye subharaṁ vedy asyām | ghṛtenāktaṁ vasavaḥ sīdatedaṁ viśve devā ādityā yajñiyāsaḥ || RV_2,003.04 vi śrayantām urviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ | vyacasvatīr vi prathantām ajuryā varṇam punānā yaśasaṁ suvīram || RV_2,003.05 sādhv apāṁsi sanatā na ukṣite uṣāsānaktā vayyeva raṇvite | tantuṁ tataṁ saṁvayantī samīcī yajñasya peśaḥ sudughe payasvatī || RV_2,003.06 daivyā hotārā prathamā viduṣṭara ṛju yakṣataḥ sam ṛcā vapuṣṭarā | devān yajantāv ṛtuthā sam añjato nābhā pṛthivyā adhi sānuṣu triṣu || RV_2,003.07 sarasvatī sādhayantī dhiyaṁ na iḻā devī bhāratī viśvatūrtiḥ | tisro devīḥ svadhayā barhir edam acchidram pāntu śaraṇaṁ niṣadya || RV_2,003.08 piśaṅgarūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ | prajāṁ tvaṣṭā vi ṣyatu nābhim asme athā devānām apy etu pāthaḥ || RV_2,003.09 vanaspatir avasṛjann upa sthād agnir haviḥ sūdayāti pra dhībhiḥ | tridhā samaktaṁ nayatu prajānan devebhyo daivyaḥ śamitopa havyam || RV_2,003.10 ghṛtam mimikṣe ghṛtam asya yonir ghṛte śrito ghṛtam v asya dhāma | anuṣvadham ā vaha mādayasva svāhākṛtaṁ vṛṣabha vakṣi havyam || RV_2,003.11 huve vaḥ sudyotmānaṁ suvṛktiṁ viśām agnim atithiṁ suprayasam | mitra iva yo didhiṣāyyo bhūd deva ādeve jane jātavedāḥ || RV_2,004.01 imaṁ vidhanto apāṁ sadhasthe dvitādadhur bhṛgavo vikṣv ā3yoḥ | eṣa viśvāny abhy astu bhūmā devānām agnir aratir jīrāśvaḥ || RV_2,004.02 agniṁ devāso mānuṣīṣu vikṣu priyaṁ dhuḥ kṣeṣyanto na mitram | sa dīdayad uśatīr ūrmyā ā dakṣāyyo yo dāsvate dama ā || RV_2,004.03 asya raṇvā svasyeva puṣṭiḥ saṁdṛṣṭir asya hiyānasya dakṣoḥ | vi yo bharibhrad oṣadhīṣu jihvām atyo na rathyo dodhavīti vārān || RV_2,004.04 ā yan me abhvaṁ vanadaḥ panantośigbhyo nāmimīta varṇam | sa citreṇa cikite raṁsu bhāsā jujurvām̐ yo muhur ā yuvā bhūt || RV_2,004.05 ā yo vanā tātṛṣāṇo na bhāti vār ṇa pathā rathyeva svānīt | kṛṣṇādhvā tapū raṇvaś ciketa dyaur iva smayamāno nabhobhiḥ || RV_2,004.06 sa yo vy asthād abhi dakṣad urvīm paśur naiti svayur agopāḥ | agniḥ śociṣmām̐ atasāny uṣṇan kṛṣṇavyathir asvadayan na bhūma || RV_2,004.07 nū te pūrvasyāvaso adhītau tṛtīye vidathe manma śaṁsi | asme agne saṁyadvīram bṛhantaṁ kṣumantaṁ vājaṁ svapatyaṁ rayiṁ dāḥ || RV_2,004.08 tvayā yathā gṛtsamadāso agne guhā vanvanta uparām̐ abhi ṣyuḥ | suvīrāso abhimātiṣāhaḥ smat sūribhyo gṛṇate tad vayo dhāḥ || RV_2,004.09 hotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye | prayakṣañ jenyaṁ vasu śakema vājino yamam || RV_2,005.01 ā yasmin sapta raśmayas tatā yajñasya netari | manuṣvad daivyam aṣṭamam potā viśvaṁ tad invati || RV_2,005.02 dadhanve vā yad īm anu vocad brahmāṇi ver u tat | pari viśvāni kāvyā nemiś cakram ivābhavat || RV_2,005.03 sākaṁ hi śucinā śuciḥ praśāstā kratunājani | vidvām̐ asya vratā dhruvā vayā ivānu rohate || RV_2,005.04 tā asya varṇam āyuvo neṣṭuḥ sacanta dhenavaḥ | kuvit tisṛbhya ā varaṁ svasāro yā idaṁ yayuḥ || RV_2,005.05 yadī mātur upa svasā ghṛtam bharanty asthita | tāsām adhvaryur āgatau yavo vṛṣṭīva modate || RV_2,005.06 svaḥ svāya dhāyase kṛṇutām ṛtvig ṛtvijam | stomaṁ yajñaṁ cād araṁ vanemā rarimā vayam || RV_2,005.07 yathā vidvām̐ araṁ karad viśvebhyo yajatebhyaḥ | ayam agne tve api yaṁ yajñaṁ cakṛmā vayam || RV_2,005.08 imām me agne samidham imām upasadaṁ vaneḥ | imā u ṣu śrudhī giraḥ || RV_2,006.01 ayā te agne vidhemorjo napād aśvamiṣṭe | enā sūktena sujāta || RV_2,006.02 taṁ tvā gīrbhir girvaṇasaṁ draviṇasyuṁ draviṇodaḥ | saparyema saparyavaḥ || RV_2,006.03 sa bodhi sūrir maghavā vasupate vasudāvan | yuyodhy a1smad dveṣāṁsi || RV_2,006.04 sa no vṛṣṭiṁ divas pari sa no vājam anarvāṇam | sa naḥ sahasriṇīr iṣaḥ || RV_2,006.05 īḻānāyāvasyave yaviṣṭha dūta no girā | yajiṣṭha hotar ā gahi || RV_2,006.06 antar hy agna īyase vidvāñ janmobhayā kave | dūto janyeva mitryaḥ || RV_2,006.07 sa vidvām̐ ā ca piprayo yakṣi cikitva ānuṣak | ā cāsmin satsi barhiṣi || RV_2,006.08 śreṣṭhaṁ yaviṣṭha bhāratāgne dyumantam ā bhara | vaso puruspṛhaṁ rayim || RV_2,007.01 mā no arātir īśata devasya martyasya ca | parṣi tasyā uta dviṣaḥ || RV_2,007.02 viśvā uta tvayā vayaṁ dhārā udanyā iva | ati gāhemahi dviṣaḥ || RV_2,007.03 śuciḥ pāvaka vandyo 'gne bṛhad vi rocase | tvaṁ ghṛtebhir āhutaḥ || RV_2,007.04 tvaṁ no asi bhāratāgne vaśābhir ukṣabhiḥ | aṣṭāpadībhir āhutaḥ || RV_2,007.05 drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ | sahasas putro adbhutaḥ || RV_2,007.06 vājayann iva nū rathān yogām̐ agner upa stuhi | yaśastamasya mīḻhuṣaḥ || RV_2,008.01 yaḥ sunītho dadāśuṣe 'juryo jarayann arim | cārupratīka āhutaḥ || RV_2,008.02 ya u śriyā dameṣv ā doṣoṣasi praśasyate | yasya vrataṁ na mīyate || RV_2,008.03 ā yaḥ sva1r ṇa bhānunā citro vibhāty arciṣā | añjāno ajarair abhi || RV_2,008.04 atrim anu svarājyam agnim ukthāni vāvṛdhuḥ | viśvā adhi śriyo dadhe || RV_2,008.05 agner indrasya somasya devānām ūtibhir vayam | ariṣyantaḥ sacemahy abhi ṣyāma pṛtanyataḥ || RV_2,008.06 ni hotā hotṛṣadane vidānas tveṣo dīdivām̐ asadat sudakṣaḥ | adabdhavratapramatir vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniḥ || RV_2,009.01 tvaṁ dūtas tvam u naḥ paraspās tvaṁ vasya ā vṛṣabha praṇetā | agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopāḥ || RV_2,009.02 vidhema te parame janmann agne vidhema stomair avare sadhasthe | yasmād yoner udārithā yaje tam pra tve havīṁṣi juhure samiddhe || RV_2,009.03 agne yajasva haviṣā yajīyāñ chruṣṭī deṣṇam abhi gṛṇīhi rādhaḥ | tvaṁ hy asi rayipatī rayīṇāṁ tvaṁ śukrasya vacaso manotā || RV_2,009.04 ubhayaṁ te na kṣīyate vasavyaṁ dive-dive jāyamānasya dasma | kṛdhi kṣumantaṁ jaritāram agne kṛdhi patiṁ svapatyasya rāyaḥ || RV_2,009.05 sainānīkena suvidatro asme yaṣṭā devām̐ āyajiṣṭhaḥ svasti | adabdho gopā uta naḥ paraspā agne dyumad uta revad didīhi || RV_2,009.06 johūtro agniḥ prathamaḥ piteveḻas pade manuṣā yat samiddhaḥ | śriyaṁ vasāno amṛto vicetā marmṛjenyaḥ śravasya1ḥ sa vājī || RV_2,010.01 śrūyā agniś citrabhānur havam me viśvābhir gīrbhir amṛto vicetāḥ | śyāvā rathaṁ vahato rohitā votāruṣāha cakre vibhṛtraḥ || RV_2,010.02 uttānāyām ajanayan suṣūtam bhuvad agniḥ purupeśāsu garbhaḥ | śiriṇāyāṁ cid aktunā mahobhir aparīvṛto vasati pracetāḥ || RV_2,010.03 jigharmy agniṁ haviṣā ghṛtena pratikṣiyantam bhuvanāni viśvā | pṛthuṁ tiraścā vayasā bṛhantaṁ vyaciṣṭham annai rabhasaṁ dṛśānam || RV_2,010.04 ā viśvataḥ pratyañcaṁ jigharmy arakṣasā manasā taj juṣeta | maryaśrīḥ spṛhayadvarṇo agnir nābhimṛśe tanvā3 jarbhurāṇaḥ || RV_2,010.05 jñeyā bhāgaṁ sahasāno vareṇa tvādūtāso manuvad vadema | anūnam agniṁ juhvā vacasyā madhupṛcaṁ dhanasā johavīmi || RV_2,010.06 śrudhī havam indra mā riṣaṇyaḥ syāma te dāvane vasūnām | imā hi tvām ūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ || RV_2,011.01 sṛjo mahīr indra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ | amartyaṁ cid dāsam manyamānam avābhinad ukthair vāvṛdhānaḥ || RV_2,011.02 uktheṣv in nu śūra yeṣu cākan stomeṣv indra rudriyeṣu ca | tubhyed etā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ || RV_2,011.03 śubhraṁ nu te śuṣmaṁ vardhayantaḥ śubhraṁ vajram bāhvor dadhānāḥ | śubhras tvam indra vāvṛdhāno asme dāsīr viśaḥ sūryeṇa sahyāḥ || RV_2,011.04 guhā hitaṁ guhyaṁ gūḻham apsv apīvṛtam māyinaṁ kṣiyantam | uto apo dyāṁ tastabhvāṁsam ahann ahiṁ śūra vīryeṇa || RV_2,011.05 stavā nu ta indra pūrvyā mahāny uta stavāma nūtanā kṛtāni | stavā vajram bāhvor uśantaṁ stavā harī sūryasya ketū || RV_2,011.06 harī nu ta indra vājayantā ghṛtaścutaṁ svāram asvārṣṭām | vi samanā bhūmir aprathiṣṭāraṁsta parvataś cit sariṣyan || RV_2,011.07 ni parvataḥ sādy aprayucchan sam mātṛbhir vāvaśāno akrān | dūre pāre vāṇīṁ vardhayanta indreṣitāṁ dhamanim paprathan ni || RV_2,011.08 indro mahāṁ sindhum āśayānam māyāvinaṁ vṛtram asphuran niḥ | arejetāṁ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt || RV_2,011.09 aroravīd vṛṣṇo asya vajro 'mānuṣaṁ yan mānuṣo nijūrvāt | ni māyino dānavasya māyā apādayat papivān sutasya || RV_2,011.10 pibā-pibed indra śūra somam mandantu tvā mandinaḥ sutāsaḥ | pṛṇantas te kukṣī vardhayantv itthā sutaḥ paura indram āva || RV_2,011.11 tve indrāpy abhūma viprā dhiyaṁ vanema ṛtayā sapantaḥ | avasyavo dhīmahi praśastiṁ sadyas te rāyo dāvane syāma || RV_2,011.12 syāma te ta indra ye ta ūtī avasyava ūrjaṁ vardhayantaḥ | śuṣmintamaṁ yaṁ cākanāma devāsme rayiṁ rāsi vīravantam || RV_2,011.13 rāsi kṣayaṁ rāsi mitram asme rāsi śardha indra mārutaṁ naḥ | sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pānty agraṇītim || RV_2,011.14 vyantv in nu yeṣu mandasānas tṛpat somam pāhi drahyad indra | asmān su pṛtsv ā tarutrāvardhayo dyām bṛhadbhir arkaiḥ || RV_2,011.15 bṛhanta in nu ye te tarutrokthebhir vā sumnam āvivāsān | stṛṇānāso barhiḥ pastyāvat tvotā id indra vājam agman || RV_2,011.16 ugreṣv in nu śūra mandasānas trikadrukeṣu pāhi somam indra | pradodhuvac chmaśruṣu prīṇāno yāhi haribhyāṁ sutasya pītim || RV_2,011.17 dhiṣvā śavaḥ śūra yena vṛtram avābhinad dānum aurṇavābham | apāvṛṇor jyotir āryāya ni savyataḥ sādi dasyur indra || RV_2,011.18 sanema ye ta ūtibhis taranto viśvāḥ spṛdha āryeṇa dasyūn | asmabhyaṁ tat tvāṣṭraṁ viśvarūpam arandhayaḥ sākhyasya tritāya || RV_2,011.19 asya suvānasya mandinas tritasya ny arbudaṁ vāvṛdhāno astaḥ | avartayat sūryo na cakram bhinad valam indro aṅgirasvān || RV_2,011.20 nūnaṁ sā te prati varaṁ jaritre duhīyad indra dakṣiṇā maghonī | śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ || RV_2,011.21 yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat | yasya śuṣmād rodasī abhyasetāṁ nṛmṇasya mahnā sa janāsa indraḥ || RV_2,012.01 yaḥ pṛthivīṁ vyathamānām adṛṁhad yaḥ parvatān prakupitām̐ aramṇāt | yo antarikṣaṁ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ || RV_2,012.02 yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya | yo aśmanor antar agniṁ jajāna saṁvṛk samatsu sa janāsa indraḥ || RV_2,012.03 yenemā viśvā cyavanā kṛtāni yo dāsaṁ varṇam adharaṁ guhākaḥ | śvaghnīva yo jigīvām̐l lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ || RV_2,012.04 yaṁ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam | so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ || RV_2,012.05 yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ | yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ || RV_2,012.06 yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ | yaḥ sūryaṁ ya uṣasaṁ jajāna yo apāṁ netā sa janāsa indraḥ || RV_2,012.07 yaṁ krandasī saṁyatī vihvayete pare 'vara ubhayā amitrāḥ | samānaṁ cid ratham ātasthivāṁsā nānā havete sa janāsa indraḥ || RV_2,012.08 yasmān na ṛte vijayante janāso yaṁ yudhyamānā avase havante | yo viśvasya pratimānam babhūva yo acyutacyut sa janāsa indraḥ || RV_2,012.09 yaḥ śaśvato mahy eno dadhānān amanyamānāñ charvā jaghāna | yaḥ śardhate nānudadāti śṛdhyāṁ yo dasyor hantā sa janāsa indraḥ || RV_2,012.10 yaḥ śambaram parvateṣu kṣiyantaṁ catvāriṁśyāṁ śarady anvavindat | ojāyamānaṁ yo ahiṁ jaghāna dānuṁ śayānaṁ sa janāsa indraḥ || RV_2,012.11 yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn | yo rauhiṇam asphurad vajrabāhur dyām ārohantaṁ sa janāsa indraḥ || RV_2,012.12 dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante | yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ || RV_2,012.13 yaḥ sunvantam avati yaḥ pacantaṁ yaḥ śaṁsantaṁ yaḥ śaśamānam ūtī | yasya brahma vardhanaṁ yasya somo yasyedaṁ rādhaḥ sa janāsa indraḥ || RV_2,012.14 yaḥ sunvate pacate dudhra ā cid vājaṁ dardarṣi sa kilāsi satyaḥ | vayaṁ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema || RV_2,012.15 ṛtur janitrī tasyā apas pari makṣū jāta āviśad yāsu vardhate | tad āhanā abhavat pipyuṣī payo 'ṁśoḥ pīyūṣam prathamaṁ tad ukthyam || RV_2,013.01 sadhrīm ā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam | samāno adhvā pravatām anuṣyade yas tākṛṇoḥ prathamaṁ sāsy ukthyaḥ || RV_2,013.02 anv eko vadati yad dadāti tad rūpā minan tadapā eka īyate | viśvā ekasya vinudas titikṣate yas tākṛṇoḥ prathamaṁ sāsy ukthyaḥ || RV_2,013.03 prajābhyaḥ puṣṭiṁ vibhajanta āsate rayim iva pṛṣṭham prabhavantam āyate | asinvan daṁṣṭraiḥ pitur atti bhojanaṁ yas tākṛṇoḥ prathamaṁ sāsy ukthyaḥ || RV_2,013.04 adhākṛṇoḥ pṛthivīṁ saṁdṛśe dive yo dhautīnām ahihann āriṇak pathaḥ | taṁ tvā stomebhir udabhir na vājinaṁ devaṁ devā ajanan sāsy ukthyaḥ || RV_2,013.05 yo bhojanaṁ ca dayase ca vardhanam ārdrād ā śuṣkam madhumad dudohitha | sa śevadhiṁ ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsy ukthyaḥ || RV_2,013.06 yaḥ puṣpiṇīś ca prasvaś ca dharmaṇādhi dāne vy a1vanīr adhārayaḥ | yaś cāsamā ajano didyuto diva urur ūrvām̐ abhitaḥ sāsy ukthyaḥ || RV_2,013.07 yo nārmaraṁ sahavasuṁ nihantave pṛkṣāya ca dāsaveśāya cāvahaḥ | ūrjayantyā apariviṣṭam āsyam utaivādya purukṛt sāsy ukthyaḥ || RV_2,013.08 śataṁ vā yasya daśa sākam ādya ekasya śruṣṭau yad dha codam āvitha | arajjau dasyūn sam unab dabhītaye suprāvyo abhavaḥ sāsy ukthyaḥ || RV_2,013.09 viśved anu rodhanā asya pauṁsyaṁ dadur asmai dadhire kṛtnave dhanam | ṣaḻ astabhnā viṣṭiraḥ pañca saṁdṛśaḥ pari paro abhavaḥ sāsy ukthyaḥ || RV_2,013.10 supravācanaṁ tava vīra vīrya1ṁ yad ekena kratunā vindase vasu | jātūṣṭhirasya pra vayaḥ sahasvato yā cakartha sendra viśvāsy ukthyaḥ || RV_2,013.11 aramayaḥ sarapasas tarāya kaṁ turvītaye ca vayyāya ca srutim | nīcā santam ud anayaḥ parāvṛjam prāndhaṁ śroṇaṁ śravayan sāsy ukthyaḥ || RV_2,013.12 asmabhyaṁ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam | indra yac citraṁ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ || RV_2,013.13 adhvaryavo bharatendrāya somam āmatrebhiḥ siñcatā madyam andhaḥ | kāmī hi vīraḥ sadam asya pītiṁ juhota vṛṣṇe tad id eṣa vaṣṭi || RV_2,014.01 adhvaryavo yo apo vavrivāṁsaṁ vṛtraṁ jaghānāśanyeva vṛkṣam | tasmā etam bharata tadvaśāyam̐ eṣa indro arhati pītim asya || RV_2,014.02 adhvaryavo yo dṛbhīkaṁ jaghāna yo gā udājad apa hi valaṁ vaḥ | tasmā etam antarikṣe na vātam indraṁ somair orṇuta jūr na vastraiḥ || RV_2,014.03 adhvaryavo ya uraṇaṁ jaghāna nava cakhvāṁsaṁ navatiṁ ca bāhūn | yo arbudam ava nīcā babādhe tam indraṁ somasya bhṛthe hinota || RV_2,014.04 adhvaryavo yaḥ sv aśnaṁ jaghāna yaḥ śuṣṇam aśuṣaṁ yo vyaṁsam | yaḥ pipruṁ namuciṁ yo rudhikrāṁ tasmā indrāyāndhaso juhota || RV_2,014.05 adhvaryavo yaḥ śataṁ śambarasya puro bibhedāśmaneva pūrvīḥ | yo varcinaḥ śatam indraḥ sahasram apāvapad bharatā somam asmai || RV_2,014.06 adhvaryavo yaḥ śatam ā sahasram bhūmyā upasthe 'vapaj jaghanvān | kutsasyāyor atithigvasya vīrān ny āvṛṇag bharatā somam asmai || RV_2,014.07 adhvaryavo yan naraḥ kāmayādhve śruṣṭī vahanto naśathā tad indre | gabhastipūtam bharata śrutāyendrāya somaṁ yajyavo juhota || RV_2,014.08 adhvaryavaḥ kartanā śruṣṭim asmai vane nipūtaṁ vana un nayadhvam | juṣāṇo hastyam abhi vāvaśe va indrāya somam madiraṁ juhota || RV_2,014.09 adhvaryavaḥ payasodhar yathā goḥ somebhir īm pṛṇatā bhojam indram | vedāham asya nibhṛtam ma etad ditsantam bhūyo yajataś ciketa || RV_2,014.10 adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā | tam ūrdaraṁ na pṛṇatā yavenendraṁ somebhis tad apo vo astu || RV_2,014.11 asmabhyaṁ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam | indra yac citraṁ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ || RV_2,014.12 pra ghā nv asya mahato mahāni satyā satyasya karaṇāni vocam | trikadrukeṣv apibat sutasyāsya made ahim indro jaghāna || RV_2,015.01 avaṁśe dyām astabhāyad bṛhantam ā rodasī apṛṇad antarikṣam | sa dhārayat pṛthivīm paprathac ca somasya tā mada indraś cakāra || RV_2,015.02 sadmeva prāco vi mimāya mānair vajreṇa khāny atṛṇan nadīnām | vṛthāsṛjat pathibhir dīrghayāthaiḥ somasya tā mada indraś cakāra || RV_2,015.03 sa pravoḻhṝn parigatyā dabhīter viśvam adhāg āyudham iddhe agnau | saṁ gobhir aśvair asṛjad rathebhiḥ somasya tā mada indraś cakāra || RV_2,015.04 sa īm mahīṁ dhunim etor aramṇāt so asnātṝn apārayat svasti | ta utsnāya rayim abhi pra tasthuḥ somasya tā mada indraś cakāra || RV_2,015.05 sodañcaṁ sindhum ariṇān mahitvā vajreṇāna uṣasaḥ sam pipeṣa | ajavaso javinībhir vivṛścan somasya tā mada indraś cakāra || RV_2,015.06 sa vidvām̐ apagohaṁ kanīnām āvir bhavann ud atiṣṭhat parāvṛk | prati śroṇaḥ sthād vy a1nag acaṣṭa somasya tā mada indraś cakāra || RV_2,015.07 bhinad valam aṅgirobhir gṛṇāno vi parvatasya dṛṁhitāny airat | riṇag rodhāṁsi kṛtrimāṇy eṣāṁ somasya tā mada indraś cakāra || RV_2,015.08 svapnenābhyupyā cumuriṁ dhuniṁ ca jaghantha dasyum pra dabhītim āvaḥ | rambhī cid atra vivide hiraṇyaṁ somasya tā mada indraś cakāra || RV_2,015.09 nūnaṁ sā te prati varaṁ jaritre duhīyad indra dakṣiṇā maghonī | śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ || RV_2,015.10 pra vaḥ satāṁ jyeṣṭhatamāya suṣṭutim agnāv iva samidhāne havir bhare | indram ajuryaṁ jarayantam ukṣitaṁ sanād yuvānam avase havāmahe || RV_2,016.01 yasmād indrād bṛhataḥ kiṁ canem ṛte viśvāny asmin sambhṛtādhi vīryā | jaṭhare somaṁ tanvī3 saho maho haste vajram bharati śīrṣaṇi kratum || RV_2,016.02 na kṣoṇībhyām paribhve ta indriyaṁ na samudraiḥ parvatair indra te rathaḥ | na te vajram anv aśnoti kaś cana yad āśubhiḥ patasi yojanā puru || RV_2,016.03 viśve hy asmai yajatāya dhṛṣṇave kratum bharanti vṛṣabhāya saścate | vṛṣā yajasva haviṣā viduṣṭaraḥ pibendra somaṁ vṛṣabheṇa bhānunā || RV_2,016.04 vṛṣṇaḥ kośaḥ pavate madhva ūrmir vṛṣabhānnāya vṛṣabhāya pātave | vṛṣaṇādhvaryū vṛṣabhāso adrayo vṛṣaṇaṁ somaṁ vṛṣabhāya suṣvati || RV_2,016.05 vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇy āyudhā | vṛṣṇo madasya vṛṣabha tvam īśiṣa indra somasya vṛṣabhasya tṛpṇuhi || RV_2,016.06 pra te nāvaṁ na samane vacasyuvam brahmaṇā yāmi savaneṣu dādhṛṣiḥ | kuvin no asya vacaso nibodhiṣad indram utsaṁ na vasunaḥ sicāmahe || RV_2,016.07 purā sambādhād abhy ā vavṛtsva no dhenur na vatsaṁ yavasasya pipyuṣī | sakṛt su te sumatibhiḥ śatakrato sam patnībhir na vṛṣaṇo nasīmahi || RV_2,016.08 nūnaṁ sā te prati varaṁ jaritre duhīyad indra dakṣiṇā maghonī | śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ || RV_2,016.09 tad asmai navyam aṅgirasvad arcata śuṣmā yad asya pratnathodīrate | viśvā yad gotrā sahasā parīvṛtā made somasya dṛṁhitāny airayat || RV_2,017.01 sa bhūtu yo ha prathamāya dhāyasa ojo mimāno mahimānam ātirat | śūro yo yutsu tanvam parivyata śīrṣaṇi dyām mahinā praty amuñcata || RV_2,017.02 adhākṛṇoḥ prathamaṁ vīryam mahad yad asyāgre brahmaṇā śuṣmam airayaḥ | ratheṣṭhena haryaśvena vicyutāḥ pra jīrayaḥ sisrate sadhrya1k pṛthak || RV_2,017.03 adhā yo viśvā bhuvanābhi majmaneśānakṛt pravayā abhy avardhata | ād rodasī jyotiṣā vahnir ātanot sīvyan tamāṁsi dudhitā sam avyayat || RV_2,017.04 sa prācīnān parvatān dṛṁhad ojasādharācīnam akṛṇod apām apaḥ | adhārayat pṛthivīṁ viśvadhāyasam astabhnān māyayā dyām avasrasaḥ || RV_2,017.05 sāsmā aram bāhubhyāṁ yam pitākṛṇod viśvasmād ā januṣo vedasas pari | yenā pṛthivyāṁ ni kriviṁ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ || RV_2,017.06 amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam | kṛdhi praketam upa māsy ā bhara daddhi bhāgaṁ tanvo3 yena māmahaḥ || RV_2,017.07 bhojaṁ tvām indra vayaṁ huvema dadiṣ ṭvam indrāpāṁsi vājān | aviḍḍhīndra citrayā na ūtī kṛdhi vṛṣann indra vasyaso naḥ || RV_2,017.08 nūnaṁ sā te prati varaṁ jaritre duhīyad indra dakṣiṇā maghonī | śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ || RV_2,017.09 prātā ratho navo yoji sasniś caturyugas trikaśaḥ saptaraśmiḥ | daśāritro manuṣyaḥ svarṣāḥ sa iṣṭibhir matibhī raṁhyo bhūt || RV_2,018.01 sāsmā aram prathamaṁ sa dvitīyam uto tṛtīyam manuṣaḥ sa hotā | anyasyā garbham anya ū jananta so anyebhiḥ sacate jenyo vṛṣā || RV_2,018.02 harī nu kaṁ ratha indrasya yojam āyai sūktena vacasā navena | mo ṣu tvām atra bahavo hi viprā ni rīraman yajamānāso anye || RV_2,018.03 ā dvābhyāṁ haribhyām indra yāhy ā caturbhir ā ṣaḍbhir hūyamānaḥ | āṣṭābhir daśabhiḥ somapeyam ayaṁ sutaḥ sumakha mā mṛdhas kaḥ || RV_2,018.04 ā viṁśatyā triṁśatā yāhy arvāṅ ā catvāriṁśatā haribhir yujānaḥ | ā pañcāśatā surathebhir indrā ṣaṣṭyā saptatyā somapeyam || RV_2,018.05 āśītyā navatyā yāhy arvāṅ ā śatena haribhir uhyamānaḥ | ayaṁ hi te śunahotreṣu soma indra tvāyā pariṣikto madāya || RV_2,018.06 mama brahmendra yāhy acchā viśvā harī dhuri dhiṣvā rathasya | purutrā hi vihavyo babhūthāsmiñ chūra savane mādayasva || RV_2,018.07 na ma indreṇa sakhyaṁ vi yoṣad asmabhyam asya dakṣiṇā duhīta | upa jyeṣṭhe varūthe gabhastau prāye-prāye jigīvāṁsaḥ syāma || RV_2,018.08 nūnaṁ sā te prati varaṁ jaritre duhīyad indra dakṣiṇā maghonī | śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ || RV_2,018.09 apāyy asyāndhaso madāya manīṣiṇaḥ suvānasya prayasaḥ | yasminn indraḥ pradivi vāvṛdhāna oko dadhe brahmaṇyantaś ca naraḥ || RV_2,019.01 asya mandāno madhvo vajrahasto 'him indro arṇovṛtaṁ vi vṛścat | pra yad vayo na svasarāṇy acchā prayāṁsi ca nadīnāṁ cakramanta || RV_2,019.02 sa māhina indro arṇo apām prairayad ahihācchā samudram | ajanayat sūryaṁ vidad gā aktunāhnāṁ vayunāni sādhat || RV_2,019.03 so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram | sadyo yo nṛbhyo atasāyyo bhūt paspṛdhānebhyaḥ sūryasya sātau || RV_2,019.04 sa sunvata indraḥ sūryam ā devo riṇaṅ martyāya stavān | ā yad rayiṁ guhadavadyam asmai bharad aṁśaṁ naitaśo daśasyan || RV_2,019.05 sa randhayat sadivaḥ sārathaye śuṣṇam aśuṣaṁ kuyavaṁ kutsāya | divodāsāya navatiṁ ca navendraḥ puro vy airac chambarasya || RV_2,019.06 evā ta indrocatham ahema śravasyā na tmanā vājayantaḥ | aśyāma tat sāptam āśuṣāṇā nanamo vadhar adevasya pīyoḥ || RV_2,019.07 evā te gṛtsamadāḥ śūra manmāvasyavo na vayunāni takṣuḥ | brahmaṇyanta indra te navīya iṣam ūrjaṁ sukṣitiṁ sumnam aśyuḥ || RV_2,019.08 nūnaṁ sā te prati varaṁ jaritre duhīyad indra dakṣiṇā maghonī | śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ || RV_2,019.09 vayaṁ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayur na ratham | vipanyavo dīdhyato manīṣā sumnam iyakṣantas tvāvato nṝn || RV_2,020.01 tvaṁ na indra tvābhir ūtī tvāyato abhiṣṭipāsi janān | tvam ino dāśuṣo varūtetthādhīr abhi yo nakṣati tvā || RV_2,020.02 sa no yuvendro johūtraḥ sakhā śivo narām astu pātā | yaḥ śaṁsantaṁ yaḥ śaśamānam ūtī pacantaṁ ca stuvantaṁ ca praṇeṣat || RV_2,020.03 tam u stuṣa indraṁ taṁ gṛṇīṣe yasmin purā vāvṛdhuḥ śāśaduś ca | sa vasvaḥ kāmam pīparad iyāno brahmaṇyato nūtanasyāyoḥ || RV_2,020.04 so aṅgirasām ucathā jujuṣvān brahmā tūtod indro gātum iṣṇan | muṣṇann uṣasaḥ sūryeṇa stavān aśnasya cic chiśnathat pūrvyāṇi || RV_2,020.05 sa ha śruta indro nāma deva ūrdhvo bhuvan manuṣe dasmatamaḥ | ava priyam arśasānasya sāhvāñ chiro bharad dāsasya svadhāvān || RV_2,020.06 sa vṛtrahendraḥ kṛṣṇayonīḥ puraṁdaro dāsīr airayad vi | ajanayan manave kṣām apaś ca satrā śaṁsaṁ yajamānasya tūtot || RV_2,020.07 tasmai tavasya1m anu dāyi satrendrāya devebhir arṇasātau | prati yad asya vajram bāhvor dhur hatvī dasyūn pura āyasīr ni tārīt || RV_2,020.08 nūnaṁ sā te prati varaṁ jaritre duhīyad indra dakṣiṇā maghonī | śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ || RV_2,020.09 viśvajite dhanajite svarjite satrājite nṛjita urvarājite | aśvajite gojite abjite bharendrāya somaṁ yajatāya haryatam || RV_2,021.01 abhibhuve 'bhibhaṅgāya vanvate 'ṣāḻhāya sahamānāya vedhase | tuvigraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata || RV_2,021.02 satrāsāho janabhakṣo janaṁsahaś cyavano yudhmo anu joṣam ukṣitaḥ | vṛtaṁcayaḥ sahurir vikṣv ārita indrasya vocam pra kṛtāni vīryā || RV_2,021.03 anānudo vṛṣabho dodhato vadho gambhīra ṛṣvo asamaṣṭakāvyaḥ | radhracodaḥ śnathano vīḻitas pṛthur indraḥ suyajña uṣasaḥ svar janat || RV_2,021.04 yajñena gātum apturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ | abhisvarā niṣadā gā avasyava indre hinvānā draviṇāny āśata || RV_2,021.05 indra śreṣṭhāni draviṇāni dhehi cittiṁ dakṣasya subhagatvam asme | poṣaṁ rayīṇām ariṣṭiṁ tanūnāṁ svādmānaṁ vācaḥ sudinatvam ahnām || RV_2,021.06 trikadrukeṣu mahiṣo yavāśiraṁ tuviśuṣmas tṛpat somam apibad viṣṇunā sutaṁ yathāvaśat | sa īm mamāda mahi karma kartave mahām uruṁ sainaṁ saścad devo devaṁ satyam indraṁ satya induḥ || RV_2,022.01 adha tviṣīmām̐ abhy ojasā kriviṁ yudhābhavad ā rodasī apṛṇad asya majmanā pra vāvṛdhe | adhattānyaṁ jaṭhare prem aricyata sainaṁ saścad devo devaṁ satyam indraṁ satya induḥ || RV_2,022.02 sākaṁ jātaḥ kratunā sākam ojasā vavakṣitha sākaṁ vṛddho vīryaiḥ sāsahir mṛdho vicarṣaṇiḥ | dātā rādhaḥ stuvate kāmyaṁ vasu sainaṁ saścad devo devaṁ satyam indraṁ satya induḥ || RV_2,022.03 tava tyan naryaṁ nṛto 'pa indra prathamam pūrvyaṁ divi pravācyaṁ kṛtam | yad devasya śavasā prāriṇā asuṁ riṇann apaḥ | bhuvad viśvam abhy ādevam ojasā vidād ūrjaṁ śatakratur vidād iṣam || RV_2,022.04 gaṇānāṁ tvā gaṇapatiṁ havāmahe kaviṁ kavīnām upamaśravastamam | jyeṣṭharājam brahmaṇām brahmaṇas pata ā naḥ śṛṇvann ūtibhiḥ sīda sādanam || RV_2,023.01 devāś cit te asurya pracetaso bṛhaspate yajñiyam bhāgam ānaśuḥ | usrā iva sūryo jyotiṣā maho viśveṣām ij janitā brahmaṇām asi || RV_2,023.02 ā vibādhyā parirāpas tamāṁsi ca jyotiṣmantaṁ ratham ṛtasya tiṣṭhasi | bṛhaspate bhīmam amitradambhanaṁ rakṣohaṇaṁ gotrabhidaṁ svarvidam || RV_2,023.03 sunītibhir nayasi trāyase janaṁ yas tubhyaṁ dāśān na tam aṁho aśnavat | brahmadviṣas tapano manyumīr asi bṛhaspate mahi tat te mahitvanam || RV_2,023.04 na tam aṁho na duritaṁ kutaś cana nārātayas titirur na dvayāvinaḥ | viśvā id asmād dhvaraso vi bādhase yaṁ sugopā rakṣasi brahmaṇas pate || RV_2,023.05 tvaṁ no gopāḥ pathikṛd vicakṣaṇas tava vratāya matibhir jarāmahe | bṛhaspate yo no abhi hvaro dadhe svā tam marmartu ducchunā harasvatī || RV_2,023.06 uta vā yo no marcayād anāgaso 'rātīvā martaḥ sānuko vṛkaḥ | bṛhaspate apa taṁ vartayā pathaḥ sugaṁ no asyai devavītaye kṛdhi || RV_2,023.07 trātāraṁ tvā tanūnāṁ havāmahe 'vaspartar adhivaktāram asmayum | bṛhaspate devanido ni barhaya mā durevā uttaraṁ sumnam un naśan || RV_2,023.08 tvayā vayaṁ suvṛdhā brahmaṇas pate spārhā vasu manuṣyā dadīmahi | yā no dūre taḻito yā arātayo 'bhi santi jambhayā tā anapnasaḥ || RV_2,023.09 tvayā vayam uttamaṁ dhīmahe vayo bṛhaspate papriṇā sasninā yujā | mā no duḥśaṁso abhidipsur īśata pra suśaṁsā matibhis tāriṣīmahi || RV_2,023.10 anānudo vṛṣabho jagmir āhavaṁ niṣṭaptā śatrum pṛtanāsu sāsahiḥ | asi satya ṛṇayā brahmaṇas pata ugrasya cid damitā vīḻuharṣiṇaḥ || RV_2,023.11 adevena manasā yo riṣaṇyati śāsām ugro manyamāno jighāṁsati | bṛhaspate mā praṇak tasya no vadho ni karma manyuṁ durevasya śardhataḥ || RV_2,023.12 bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṁ-dhanam | viśvā id aryo abhidipsvo3 mṛdho bṛhaspatir vi vavarhā rathām̐ iva || RV_2,023.13 tejiṣṭhayā tapanī rakṣasas tapa ye tvā nide dadhire dṛṣṭavīryam | āvis tat kṛṣva yad asat ta ukthya1m bṛhaspate vi parirāpo ardaya || RV_2,023.14 bṛhaspate ati yad aryo arhād dyumad vibhāti kratumaj janeṣu | yad dīdayac chavasa ṛtaprajāta tad asmāsu draviṇaṁ dhehi citram || RV_2,023.15 mā naḥ stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ | ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ || RV_2,023.16 viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥ-sāmnaḥ kaviḥ | sa ṛṇacid ṛṇayā brahmaṇas patir druho hantā maha ṛtasya dhartari || RV_2,023.17 tava śriye vy ajihīta parvato gavāṁ gotram udasṛjo yad aṅgiraḥ | indreṇa yujā tamasā parīvṛtam bṛhaspate nir apām aubjo arṇavam || RV_2,023.18 brahmaṇas pate tvam asya yantā sūktasya bodhi tanayaṁ ca jinva | viśvaṁ tad bhadraṁ yad avanti devā bṛhad vadema vidathe suvīrāḥ || RV_2,023.19 semām aviḍḍhi prabhṛtiṁ ya īśiṣe 'yā vidhema navayā mahā girā | yathā no mīḍhvān stavate sakhā tava bṛhaspate sīṣadhaḥ sota no matim || RV_2,024.01 yo nantvāny anaman ny ojasotādardar manyunā śambarāṇi vi | prācyāvayad acyutā brahmaṇas patir ā cāviśad vasumantaṁ vi parvatam || RV_2,024.02 tad devānāṁ devatamāya kartvam aśrathnan dṛḻhāvradanta vīḻitā | ud gā ājad abhinad brahmaṇā valam agūhat tamo vy acakṣayat svaḥ || RV_2,024.03 aśmāsyam avatam brahmaṇas patir madhudhāram abhi yam ojasātṛṇat | tam eva viśve papire svardṛśo bahu sākaṁ sisicur utsam udriṇam || RV_2,024.04 sanā tā kā cid bhuvanā bhavītvā mādbhiḥ śaradbhir duro varanta vaḥ | ayatantā carato anyad-anyad id yā cakāra vayunā brahmaṇas patiḥ || RV_2,024.05 abhinakṣanto abhi ye tam ānaśur nidhim paṇīnām paramaṁ guhā hitam | te vidvāṁsaḥ praticakṣyānṛtā punar yata u āyan tad ud īyur āviśam || RV_2,024.06 ṛtāvānaḥ praticakṣyānṛtā punar āta ā tasthuḥ kavayo mahas pathaḥ | te bāhubhyāṁ dhamitam agnim aśmani nakiḥ ṣo asty araṇo jahur hi tam || RV_2,024.07 ṛtajyena kṣipreṇa brahmaṇas patir yatra vaṣṭi pra tad aśnoti dhanvanā | tasya sādhvīr iṣavo yābhir asyati nṛcakṣaso dṛśaye karṇayonayaḥ || RV_2,024.08 sa saṁnayaḥ sa vinayaḥ purohitaḥ sa suṣṭutaḥ sa yudhi brahmaṇas patiḥ | cākṣmo yad vājam bharate matī dhanād it sūryas tapati tapyatur vṛthā || RV_2,024.09 vibhu prabhu prathamam mehanāvato bṛhaspateḥ suvidatrāṇi rādhyā | imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ || RV_2,024.10 yo 'vare vṛjane viśvathā vibhur mahām u raṇvaḥ śavasā vavakṣitha | sa devo devān prati paprathe pṛthu viśved u tā paribhūr brahmaṇas patiḥ || RV_2,024.11 viśvaṁ satyam maghavānā yuvor id āpaś cana pra minanti vrataṁ vām | acchendrābrahmaṇaspatī havir no 'nnaṁ yujeva vājinā jigātam || RV_2,024.12 utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā | vīḻudveṣā anu vaśa ṛṇam ādadiḥ sa ha vājī samithe brahmaṇas patiḥ || RV_2,024.13 brahmaṇas pater abhavad yathāvaśaṁ satyo manyur mahi karmā kariṣyataḥ | yo gā udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak || RV_2,024.14 brahmaṇas pate suyamasya viśvahā rāyaḥ syāma rathyo3 vayasvataḥ | vīreṣu vīrām̐ upa pṛṅdhi nas tvaṁ yad īśāno brahmaṇā veṣi me havam || RV_2,024.15 brahmaṇas pate tvam asya yantā sūktasya bodhi tanayaṁ ca jinva | viśvaṁ tad bhadraṁ yad avanti devā bṛhad vadema vidathe suvīrāḥ || RV_2,024.16 indhāno agniṁ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it | jātena jātam ati sa pra sarsṛte yaṁ-yaṁ yujaṁ kṛṇute brahmaṇas patiḥ || RV_2,025.01 vīrebhir vīrān vanavad vanuṣyato gobhī rayim paprathad bodhati tmanā | tokaṁ ca tasya tanayaṁ ca vardhate yaṁ-yaṁ yujaṁ kṛṇute brahmaṇas patiḥ || RV_2,025.02 sindhur na kṣodaḥ śimīvām̐ ṛghāyato vṛṣeva vadhrīm̐r abhi vaṣṭy ojasā | agner iva prasitir nāha vartave yaṁ-yaṁ yujaṁ kṛṇute brahmaṇas patiḥ || RV_2,025.03 tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo goṣu gacchati | anibhṛṣṭataviṣir hanty ojasā yaṁ-yaṁ yujaṁ kṛṇute brahmaṇas patiḥ || RV_2,025.04 tasmā id viśve dhunayanta sindhavo 'cchidrā śarma dadhire purūṇi | devānāṁ sumne subhagaḥ sa edhate yaṁ-yaṁ yujaṁ kṛṇute brahmaṇas patiḥ || RV_2,025.05 ṛjur ic chaṁso vanavad vanuṣyato devayann id adevayantam abhy asat | suprāvīr id vanavat pṛtsu duṣṭaraṁ yajved ayajyor vi bhajāti bhojanam || RV_2,026.01 yajasva vīra pra vihi manāyato bhadram manaḥ kṛṇuṣva vṛtratūrye | haviṣ kṛṇuṣva subhago yathāsasi brahmaṇas pater ava ā vṛṇīmahe || RV_2,026.02 sa ij janena sa viśā sa janmanā sa putrair vājam bharate dhanā nṛbhiḥ | devānāṁ yaḥ pitaram āvivāsati śraddhāmanā haviṣā brahmaṇas patim || RV_2,026.03 yo asmai havyair ghṛtavadbhir avidhat pra tam prācā nayati brahmaṇas patiḥ | uruṣyatīm aṁhaso rakṣatī riṣo3 'ṁhoś cid asmā urucakrir adbhutaḥ || RV_2,026.04 imā gira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi | śṛṇotu mitro aryamā bhago nas tuvijāto varuṇo dakṣo aṁśaḥ || RV_2,027.01 imaṁ stomaṁ sakratavo me adya mitro aryamā varuṇo juṣanta | ādityāsaḥ śucayo dhārapūtā avṛjinā anavadyā ariṣṭāḥ || RV_2,027.02 ta ādityāsa uravo gabhīrā adabdhāso dipsanto bhūryakṣāḥ | antaḥ paśyanti vṛjinota sādhu sarvaṁ rājabhyaḥ paramā cid anti || RV_2,027.03 dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ | dīrghādhiyo rakṣamāṇā asuryam ṛtāvānaś cayamānā ṛṇāni || RV_2,027.04 vidyām ādityā avaso vo asya yad aryaman bhaya ā cin mayobhu | yuṣmākam mitrāvaruṇā praṇītau pari śvabhreva duritāni vṛjyām || RV_2,027.05 sugo hi vo aryaman mitra panthā anṛkṣaro varuṇa sādhur asti | tenādityā adhi vocatā no yacchatā no duṣparihantu śarma || RV_2,027.06 pipartu no aditī rājaputrāti dveṣāṁsy aryamā sugebhiḥ | bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ || RV_2,027.07 tisro bhūmīr dhārayan trīm̐r uta dyūn trīṇi vratā vidathe antar eṣām | ṛtenādityā mahi vo mahitvaṁ tad aryaman varuṇa mitra cāru || RV_2,027.08 trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ | asvapnajo animiṣā adabdhā uruśaṁsā ṛjave martyāya || RV_2,027.09 tvaṁ viśveṣāṁ varuṇāsi rājā ye ca devā asura ye ca martāḥ | śataṁ no rāsva śarado vicakṣe 'śyāmāyūṁṣi sudhitāni pūrvā || RV_2,027.10 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā | pākyā cid vasavo dhīryā cid yuṣmānīto abhayaṁ jyotir aśyām || RV_2,027.11 yo rājabhya ṛtanibhyo dadāśa yaṁ vardhayanti puṣṭayaś ca nityāḥ | sa revān yāti prathamo rathena vasudāvā vidatheṣu praśastaḥ || RV_2,027.12 śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ | nakiṣ ṭaṁ ghnanty antito na dūrād ya ādityānām bhavati praṇītau || RV_2,027.13 adite mitra varuṇota mṛḻa yad vo vayaṁ cakṛmā kac cid āgaḥ | urv aśyām abhayaṁ jyotir indra mā no dīrghā abhi naśan tamisrāḥ || RV_2,027.14 ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṁ subhago nāma puṣyan | ubhā kṣayāv ājayan yāti pṛtsūbhāv ardhau bhavataḥ sādhū asmai || RV_2,027.15 yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ | aśvīva tām̐ ati yeṣaṁ rathenāriṣṭā urāv ā śarman syāma || RV_2,027.16 māham maghono varuṇa priyasya bhūridāvna ā vidaṁ śūnam āpeḥ | mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ || RV_2,027.17 idaṁ kaver ādityasya svarājo viśvāni sānty abhy astu mahnā | ati yo mandro yajathāya devaḥ sukīrtim bhikṣe varuṇasya bhūreḥ || RV_2,028.01 tava vrate subhagāsaḥ syāma svādhyo varuṇa tuṣṭuvāṁsaḥ | upāyana uṣasāṁ gomatīnām agnayo na jaramāṇā anu dyūn || RV_2,028.02 tava syāma puruvīrasya śarmann uruśaṁsasya varuṇa praṇetaḥ | yūyaṁ naḥ putrā aditer adabdhā abhi kṣamadhvaṁ yujyāya devāḥ || RV_2,028.03 pra sīm ādityo asṛjad vidhartām̐ ṛtaṁ sindhavo varuṇasya yanti | na śrāmyanti na vi mucanty ete vayo na paptū raghuyā parijman || RV_2,028.04 vi mac chrathāya raśanām ivāga ṛdhyāma te varuṇa khām ṛtasya | mā tantuś chedi vayato dhiyam me mā mātrā śāry apasaḥ pura ṛtoḥ || RV_2,028.05 apo su myakṣa varuṇa bhiyasam mat samrāḻ ṛtāvo 'nu mā gṛbhāya | dāmeva vatsād vi mumugdhy aṁho nahi tvad āre nimiṣaś caneśe || RV_2,028.06 mā no vadhair varuṇa ye ta iṣṭāv enaḥ kṛṇvantam asura bhrīṇanti | mā jyotiṣaḥ pravasathāni ganma vi ṣū mṛdhaḥ śiśratho jīvase naḥ || RV_2,028.07 namaḥ purā te varuṇota nūnam utāparaṁ tuvijāta bravāma | tve hi kam parvate na śritāny apracyutāni dūḻabha vratāni || RV_2,028.08 para ṛṇā sāvīr adha matkṛtāni māhaṁ rājann anyakṛtena bhojam | avyuṣṭā in nu bhūyasīr uṣāsa ā no jīvān varuṇa tāsu śādhi || RV_2,028.09 yo me rājan yujyo vā sakhā vā svapne bhayam bhīrave mahyam āha | steno vā yo dipsati no vṛko vā tvaṁ tasmād varuṇa pāhy asmān || RV_2,028.10 māham maghono varuṇa priyasya bhūridāvna ā vidaṁ śūnam āpeḥ | mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ || RV_2,028.11 dhṛtavratā ādityā iṣirā āre mat karta rahasūr ivāgaḥ | śṛṇvato vo varuṇa mitra devā bhadrasya vidvām̐ avase huve vaḥ || RV_2,029.01 yūyaṁ devāḥ pramatir yūyam ojo yūyaṁ dveṣāṁsi sanutar yuyota | abhikṣattāro abhi ca kṣamadhvam adyā ca no mṛḻayatāparaṁ ca || RV_2,029.02 kim ū nu vaḥ kṛṇavāmāpareṇa kiṁ sanena vasava āpyena | yūyaṁ no mitrāvaruṇādite ca svastim indrāmaruto dadhāta || RV_2,029.03 haye devā yūyam id āpayaḥ stha te mṛḻata nādhamānāya mahyam | mā vo ratho madhyamavāḻ ṛte bhūn mā yuṣmāvatsv āpiṣu śramiṣma || RV_2,029.04 pra va eko mimaya bhūry āgo yan mā piteva kitavaṁ śaśāsa | āre pāśā āre aghāni devā mā mādhi putre vim iva grabhīṣṭa || RV_2,029.05 arvāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam | trādhvaṁ no devā nijuro vṛkasya trādhvaṁ kartād avapado yajatrāḥ || RV_2,029.06 māham maghono varuṇa priyasya bhūridāvna ā vidaṁ śūnam āpeḥ | mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ || RV_2,029.07 ṛtaṁ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ | ahar-ahar yāty aktur apāṁ kiyāty ā prathamaḥ sarga āsām || RV_2,030.01 yo vṛtrāya sinam atrābhariṣyat pra taṁ janitrī viduṣa uvāca | patho radantīr anu joṣam asmai dive-dive dhunayo yanty artham || RV_2,030.02 ūrdhvo hy asthād adhy antarikṣe 'dhā vṛtrāya pra vadhaṁ jabhāra | mihaṁ vasāna upa hīm adudrot tigmāyudho ajayac chatrum indraḥ || RV_2,030.03 bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān | yathā jaghantha dhṛṣatā purā cid evā jahi śatrum asmākam indra || RV_2,030.04 ava kṣipa divo aśmānam uccā yena śatrum mandasāno nijūrvāḥ | tokasya sātau tanayasya bhūrer asmām̐ ardhaṁ kṛṇutād indra gonām || RV_2,030.05 pra hi kratuṁ vṛhatho yaṁ vanutho radhrasya stho yajamānasya codau | indrāsomā yuvam asmām̐ aviṣṭam asmin bhayasthe kṛṇutam u lokam || RV_2,030.06 na mā taman na śraman nota tandran na vocāma mā sunoteti somam | yo me pṛṇād yo dadad yo nibodhād yo mā sunvantam upa gobhir āyat || RV_2,030.07 sarasvati tvam asmām̐ aviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn | tyaṁ cic chardhantaṁ taviṣīyamāṇam indro hanti vṛṣabhaṁ śaṇḍikānām || RV_2,030.08 yo naḥ sanutya uta vā jighatnur abhikhyāya taṁ tigitena vidhya | bṛhaspata āyudhair jeṣi śatrūn druhe rīṣantam pari dhehi rājan || RV_2,030.09 asmākebhiḥ satvabhiḥ śūra śūrair vīryā kṛdhi yāni te kartvāni | jyog abhūvann anudhūpitāso hatvī teṣām ā bharā no vasūni || RV_2,030.10 taṁ vaḥ śardham mārutaṁ sumnayur giropa bruve namasā daivyaṁ janam | yathā rayiṁ sarvavīraṁ naśāmahā apatyasācaṁ śrutyaṁ dive-dive || RV_2,030.11 asmākam mitrāvaruṇāvataṁ ratham ādityai rudrair vasubhiḥ sacābhuvā | pra yad vayo na paptan vasmanas pari śravasyavo hṛṣīvanto vanarṣadaḥ || RV_2,031.01 adha smā na ud avatā sajoṣaso rathaṁ devāso abhi vikṣu vājayum | yad āśavaḥ padyābhis titrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ || RV_2,031.02 uta sya na indro viśvacarṣaṇir divaḥ śardhena mārutena sukratuḥ | anu nu sthāty avṛkābhir ūtibhī ratham mahe sanaye vājasātaye || RV_2,031.03 uta sya devo bhuvanasya sakṣaṇis tvaṣṭā gnābhiḥ sajoṣā jūjuvad ratham | iḻā bhago bṛhaddivota rodasī pūṣā puraṁdhir aśvināv adhā patī || RV_2,031.04 uta tye devī subhage mithūdṛśoṣāsānaktā jagatām apījuvā | stuṣe yad vām pṛthivi navyasā vacaḥ sthātuś ca vayas trivayā upastire || RV_2,031.05 uta vaḥ śaṁsam uśijām iva śmasy ahir budhnyo3 'ja ekapād uta | trita ṛbhukṣāḥ savitā cano dadhe 'pāṁ napād āśuhemā dhiyā śami || RV_2,031.06 etā vo vaśmy udyatā yajatrā atakṣann āyavo navyase sam | śravasyavo vājaṁ cakānāḥ saptir na rathyo aha dhītim aśyāḥ || RV_2,031.07 asya me dyāvāpṛthivī ṛtāyato bhūtam avitrī vacasaḥ siṣāsataḥ | yayor āyuḥ prataraṁ te idam pura upastute vasūyur vām maho dadhe || RV_2,032.01 mā no guhyā ripa āyor ahan dabhan mā na ābhyo rīradho ducchunābhyaḥ | mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe || RV_2,032.02 aheḻatā manasā śruṣṭim ā vaha duhānāṁ dhenum pipyuṣīm asaścatam | padyābhir āśuṁ vacasā ca vājinaṁ tvāṁ hinomi puruhūta viśvahā || RV_2,032.03 rākām ahaṁ suhavāṁ suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā | sīvyatv apaḥ sūcyācchidyamānayā dadātu vīraṁ śatadāyam ukthyam || RV_2,032.04 yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni | tābhir no adya sumanā upāgahi sahasrapoṣaṁ subhage rarāṇā || RV_2,032.05 sinīvāli pṛthuṣṭuke yā devānām asi svasā | juṣasva havyam āhutam prajāṁ devi didiḍḍhi naḥ || RV_2,032.06 yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī | tasyai viśpatnyai haviḥ sinīvālyai juhotana || RV_2,032.07 yā guṅgūr yā sinīvālī yā rākā yā sarasvatī | indrāṇīm ahva ūtaye varuṇānīṁ svastaye || RV_2,032.08 ā te pitar marutāṁ sumnam etu mā naḥ sūryasya saṁdṛśo yuyothāḥ | abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ || RV_2,033.01 tvādattebhī rudra śaṁtamebhiḥ śataṁ himā aśīya bheṣajebhiḥ | vy a1smad dveṣo vitaraṁ vy aṁho vy amīvāś cātayasvā viṣūcīḥ || RV_2,033.02 śreṣṭho jātasya rudra śriyāsi tavastamas tavasāṁ vajrabāho | parṣi ṇaḥ pāram aṁhasaḥ svasti viśvā abhītī rapaso yuyodhi || RV_2,033.03 mā tvā rudra cukrudhāmā namobhir mā duṣṭutī vṛṣabha mā sahūtī | un no vīrām̐ arpaya bheṣajebhir bhiṣaktamaṁ tvā bhiṣajāṁ śṛṇomi || RV_2,033.04 havīmabhir havate yo havirbhir ava stomebhī rudraṁ diṣīya | ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai || RV_2,033.05 un mā mamanda vṛṣabho marutvān tvakṣīyasā vayasā nādhamānam | ghṛṇīva cchāyām arapā aśīyā vivāseyaṁ rudrasya sumnam || RV_2,033.06 kva1 sya te rudra mṛḻayākur hasto yo asti bheṣajo jalāṣaḥ | apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ || RV_2,033.07 pra babhrave vṛṣabhāya śvitīce maho mahīṁ suṣṭutim īrayāmi | namasyā kalmalīkinaṁ namobhir gṛṇīmasi tveṣaṁ rudrasya nāma || RV_2,033.08 sthirebhir aṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ | īśānād asya bhuvanasya bhūrer na vā u yoṣad rudrād asuryam || RV_2,033.09 arhan bibharṣi sāyakāni dhanvārhan niṣkaṁ yajataṁ viśvarūpam | arhann idaṁ dayase viśvam abhvaṁ na vā ojīyo rudra tvad asti || RV_2,033.10 stuhi śrutaṁ gartasadaṁ yuvānam mṛgaṁ na bhīmam upahatnum ugram | mṛḻā jaritre rudra stavāno 'nyaṁ te asman ni vapantu senāḥ || RV_2,033.11 kumāraś cit pitaraṁ vandamānam prati nānāma rudropayantam | bhūrer dātāraṁ satpatiṁ gṛṇīṣe stutas tvam bheṣajā rāsy asme || RV_2,033.12 yā vo bheṣajā marutaḥ śucīni yā śaṁtamā vṛṣaṇo yā mayobhu | yāni manur avṛṇītā pitā nas tā śaṁ ca yoś ca rudrasya vaśmi || RV_2,033.13 pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatir mahī gāt | ava sthirā maghavadbhyas tanuṣva mīḍhvas tokāya tanayāya mṛḻa || RV_2,033.14 evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṁsi | havanaśrun no rudreha bodhi bṛhad vadema vidathe suvīrāḥ || RV_2,033.15 dhārāvarā maruto dhṛṣṇvojaso mṛgā na bhīmās taviṣībhir arcinaḥ | agnayo na śuśucānā ṛjīṣiṇo bhṛmiṁ dhamanto apa gā avṛṇvata || RV_2,034.01 dyāvo na stṛbhiś citayanta khādino vy a1bhriyā na dyutayanta vṛṣṭayaḥ | rudro yad vo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani || RV_2,034.02 ukṣante aśvām̐ atyām̐ ivājiṣu nadasya karṇais turayanta āśubhiḥ | hiraṇyaśiprā maruto davidhvataḥ pṛkṣaṁ yātha pṛṣatībhiḥ samanyavaḥ || RV_2,034.03 pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya vā sadam ā jīradānavaḥ | pṛṣadaśvāso anavabhrarādhasa ṛjipyāso na vayuneṣu dhūrṣadaḥ || RV_2,034.04 indhanvabhir dhenubhī rapśadūdhabhir adhvasmabhiḥ pathibhir bhrājadṛṣṭayaḥ | ā haṁsāso na svasarāṇi gantana madhor madāya marutaḥ samanyavaḥ || RV_2,034.05 ā no brahmāṇi marutaḥ samanyavo narāṁ na śaṁsaḥ savanāni gantana | aśvām iva pipyata dhenum ūdhani kartā dhiyaṁ jaritre vājapeśasam || RV_2,034.06 taṁ no dāta maruto vājinaṁ ratha āpānam brahma citayad dive-dive | iṣaṁ stotṛbhyo vṛjaneṣu kārave sanim medhām ariṣṭaṁ duṣṭaraṁ sahaḥ || RV_2,034.07 yad yuñjate maruto rukmavakṣaso 'śvān ratheṣu bhaga ā sudānavaḥ | dhenur na śiśve svasareṣu pinvate janāya rātahaviṣe mahīm iṣam || RV_2,034.08 yo no maruto vṛkatāti martyo ripur dadhe vasavo rakṣatā riṣaḥ | vartayata tapuṣā cakriyābhi tam ava rudrā aśaso hantanā vadhaḥ || RV_2,034.09 citraṁ tad vo maruto yāma cekite pṛśnyā yad ūdhar apy āpayo duhuḥ | yad vā nide navamānasya rudriyās tritaṁ jarāya juratām adābhyāḥ || RV_2,034.10 tān vo maho maruta evayāvno viṣṇor eṣasya prabhṛthe havāmahe | hiraṇyavarṇān kakuhān yatasruco brahmaṇyantaḥ śaṁsyaṁ rādha īmahe || RV_2,034.11 te daśagvāḥ prathamā yajñam ūhire te no hinvantūṣaso vyuṣṭiṣu | uṣā na rāmīr aruṇair aporṇute maho jyotiṣā śucatā goarṇasā || RV_2,034.12 te kṣoṇībhir aruṇebhir nāñjibhī rudrā ṛtasya sadaneṣu vāvṛdhuḥ | nimeghamānā atyena pājasā suścandraṁ varṇaṁ dadhire supeśasam || RV_2,034.13 tām̐ iyāno mahi varūtham ūtaya upa ghed enā namasā gṛṇīmasi | trito na yān pañca hotṝn abhiṣṭaya āvavartad avarāñ cakriyāvase || RV_2,034.14 yayā radhram pārayathāty aṁho yayā nido muñcatha vanditāram | arvācī sā maruto yā va ūtir o ṣu vāśreva sumatir jigātu || RV_2,034.15 upem asṛkṣi vājayur vacasyāṁ cano dadhīta nādyo giro me | apāṁ napād āśuhemā kuvit sa supeśasas karati joṣiṣad dhi || RV_2,035.01 imaṁ sv asmai hṛda ā sutaṣṭam mantraṁ vocema kuvid asya vedat | apāṁ napād asuryasya mahnā viśvāny aryo bhuvanā jajāna || RV_2,035.02 sam anyā yanty upa yanty anyāḥ samānam ūrvaṁ nadyaḥ pṛṇanti | tam ū śuciṁ śucayo dīdivāṁsam apāṁ napātam pari tasthur āpaḥ || RV_2,035.03 tam asmerā yuvatayo yuvānam marmṛjyamānāḥ pari yanty āpaḥ | sa śukrebhiḥ śikvabhī revad asme dīdāyānidhmo ghṛtanirṇig apsu || RV_2,035.04 asmai tisro avyathyāya nārīr devāya devīr didhiṣanty annam | kṛtā ivopa hi prasarsre apsu sa pīyūṣaṁ dhayati pūrvasūnām || RV_2,035.05 aśvasyātra janimāsya ca svar druho riṣaḥ sampṛcaḥ pāhi sūrīn | āmāsu pūrṣu paro apramṛṣyaṁ nārātayo vi naśan nānṛtāni || RV_2,035.06 sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhv annam atti | so apāṁ napād ūrjayann apsv a1ntar vasudeyāya vidhate vi bhāti || RV_2,035.07 yo apsv ā śucinā daivyena ṛtāvājasra urviyā vibhāti | vayā id anyā bhuvanāny asya pra jāyante vīrudhaś ca prajābhiḥ || RV_2,035.08 apāṁ napād ā hy asthād upasthaṁ jihmānām ūrdhvo vidyutaṁ vasānaḥ | tasya jyeṣṭham mahimānaṁ vahantīr hiraṇyavarṇāḥ pari yanti yahvīḥ || RV_2,035.09 hiraṇyarūpaḥ sa hiraṇyasaṁdṛg apāṁ napāt sed u hiraṇyavarṇaḥ | hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmai || RV_2,035.10 tad asyānīkam uta cāru nāmāpīcyaṁ vardhate naptur apām | yam indhate yuvatayaḥ sam itthā hiraṇyavarṇaṁ ghṛtam annam asya || RV_2,035.11 asmai bahūnām avamāya sakhye yajñair vidhema namasā havirbhiḥ | saṁ sānu mārjmi didhiṣāmi bilmair dadhāmy annaiḥ pari vanda ṛgbhiḥ || RV_2,035.12 sa īṁ vṛṣājanayat tāsu garbhaṁ sa īṁ śiśur dhayati taṁ rihanti | so apāṁ napād anabhimlātavarṇo 'nyasyeveha tanvā viveṣa || RV_2,035.13 asmin pade parame tasthivāṁsam adhvasmabhir viśvahā dīdivāṁsam | āpo naptre ghṛtam annaṁ vahantīḥ svayam atkaiḥ pari dīyanti yahvīḥ || RV_2,035.14 ayāṁsam agne sukṣitiṁ janāyāyāṁsam u maghavadbhyaḥ suvṛktim | viśvaṁ tad bhadraṁ yad avanti devā bṛhad vadema vidathe suvīrāḥ || RV_2,035.15 tubhyaṁ hinvāno vasiṣṭa gā apo 'dhukṣan sīm avibhir adribhir naraḥ | pibendra svāhā prahutaṁ vaṣaṭkṛtaṁ hotrād ā somam prathamo ya īśiṣe || RV_2,036.01 yajñaiḥ sammiślāḥ pṛṣatībhir ṛṣṭibhir yāmañ chubhrāso añjiṣu priyā uta | āsadyā barhir bharatasya sūnavaḥ potrād ā somam pibatā divo naraḥ || RV_2,036.02 ameva naḥ suhavā ā hi gantana ni barhiṣi sadatanā raṇiṣṭana | athā mandasva jujuṣāṇo andhasas tvaṣṭar devebhir janibhiḥ sumadgaṇaḥ || RV_2,036.03 ā vakṣi devām̐ iha vipra yakṣi cośan hotar ni ṣadā yoniṣu triṣu | prati vīhi prasthitaṁ somyam madhu pibāgnīdhrāt tava bhāgasya tṛpṇuhi || RV_2,036.04 eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvor hitaḥ | tubhyaṁ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba || RV_2,036.05 juṣethāṁ yajñam bodhataṁ havasya me satto hotā nividaḥ pūrvyā anu | acchā rājānā nama ety āvṛtam praśāstrād ā pibataṁ somyam madhu || RV_2,036.06 mandasva hotrād anu joṣam andhaso 'dhvaryavaḥ sa pūrṇāṁ vaṣṭy āsicam | tasmā etam bharata tadvaśo dadir hotrāt somaṁ draviṇodaḥ piba ṛtubhiḥ || RV_2,037.01 yam u pūrvam ahuve tam idaṁ huve sed u havyo dadir yo nāma patyate | adhvaryubhiḥ prasthitaṁ somyam madhu potrāt somaṁ draviṇodaḥ piba ṛtubhiḥ || RV_2,037.02 medyantu te vahnayo yebhir īyase 'riṣaṇyan vīḻayasvā vanaspate | āyūyā dhṛṣṇo abhigūryā tvaṁ neṣṭrāt somaṁ draviṇodaḥ piba ṛtubhiḥ || RV_2,037.03 apād dhotrād uta potrād amattota neṣṭrād ajuṣata prayo hitam | turīyam pātram amṛktam amartyaṁ draviṇodāḥ pibatu drāviṇodasaḥ || RV_2,037.04 arvāñcam adya yayyaṁ nṛvāhaṇaṁ rathaṁ yuñjāthām iha vāṁ vimocanam | pṛṅktaṁ havīṁṣi madhunā hi kaṁ gatam athā somam pibataṁ vājinīvasū || RV_2,037.05 joṣy agne samidhaṁ joṣy āhutiṁ joṣi brahma janyaṁ joṣi suṣṭutim | viśvebhir viśvām̐ ṛtunā vaso maha uśan devām̐ uśataḥ pāyayā haviḥ || RV_2,037.06 ud u ṣya devaḥ savitā savāya śaśvattamaṁ tadapā vahnir asthāt | nūnaṁ devebhyo vi hi dhāti ratnam athābhajad vītihotraṁ svastau || RV_2,038.01 viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti | āpaś cid asya vrata ā nimṛgrā ayaṁ cid vāto ramate parijman || RV_2,038.02 āśubhiś cid yān vi mucāti nūnam arīramad atamānaṁ cid etoḥ | ahyarṣūṇāṁ cin ny ayām̐ aviṣyām anu vrataṁ savitur moky āgāt || RV_2,038.03 punaḥ sam avyad vitataṁ vayantī madhyā kartor ny adhāc chakma dhīraḥ | ut saṁhāyāsthād vy ṛ1tūm̐r adardhar aramatiḥ savitā deva āgāt || RV_2,038.04 nānaukāṁsi duryo viśvam āyur vi tiṣṭhate prabhavaḥ śoko agneḥ | jyeṣṭham mātā sūnave bhāgam ādhād anv asya ketam iṣitaṁ savitrā || RV_2,038.05 samāvavarti viṣṭhito jigīṣur viśveṣāṁ kāmaś caratām amābhūt | śaśvām̐ apo vikṛtaṁ hitvy āgād anu vrataṁ savitur daivyasya || RV_2,038.06 tvayā hitam apyam apsu bhāgaṁ dhanvānv ā mṛgayaso vi tasthuḥ | vanāni vibhyo nakir asya tāni vratā devasya savitur minanti || RV_2,038.07 yādrādhya1ṁ varuṇo yonim apyam aniśitaṁ nimiṣi jarbhurāṇaḥ | viśvo mārtāṇḍo vrajam ā paśur gāt sthaśo janmāni savitā vy ākaḥ || RV_2,038.08 na yasyendro varuṇo na mitro vratam aryamā na minanti rudraḥ | nārātayas tam idaṁ svasti huve devaṁ savitāraṁ namobhiḥ || RV_2,038.09 bhagaṁ dhiyaṁ vājayantaḥ puraṁdhiṁ narāśaṁso gnāspatir no avyāḥ | āye vāmasya saṁgathe rayīṇām priyā devasya savituḥ syāma || RV_2,038.10 asmabhyaṁ tad divo adbhyaḥ pṛthivyās tvayā dattaṁ kāmyaṁ rādha ā gāt | śaṁ yat stotṛbhya āpaye bhavāty uruśaṁsāya savitar jaritre || RV_2,038.11 grāvāṇeva tad id arthaṁ jarethe gṛdhreva vṛkṣaṁ nidhimantam accha | brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā || RV_2,039.01 prātaryāvāṇā rathyeva vīrājeva yamā varam ā sacethe | mene iva tanvā3 śumbhamāne dampatīva kratuvidā janeṣu || RV_2,039.02 śṛṅgeva naḥ prathamā gantam arvāk chaphāv iva jarbhurāṇā tarobhiḥ | cakravākeva prati vastor usrārvāñcā yātaṁ rathyeva śakrā || RV_2,039.03 nāveva naḥ pārayataṁ yugeva nabhyeva na upadhīva pradhīva | śvāneva no ariṣaṇyā tanūnāṁ khṛgaleva visrasaḥ pātam asmān || RV_2,039.04 vātevājuryā nadyeva rītir akṣī iva cakṣuṣā yātam arvāk | hastāv iva tanve3 śambhaviṣṭhā pādeva no nayataṁ vasyo accha || RV_2,039.05 oṣṭhāv iva madhv āsne vadantā stanāv iva pipyataṁ jīvase naḥ | nāseva nas tanvo rakṣitārā karṇāv iva suśrutā bhūtam asme || RV_2,039.06 hasteva śaktim abhi saṁdadī naḥ kṣāmeva naḥ sam ajataṁ rajāṁsi | imā giro aśvinā yuṣmayantīḥ kṣṇotreṇeva svadhitiṁ saṁ śiśītam || RV_2,039.07 etāni vām aśvinā vardhanāni brahma stomaṁ gṛtsamadāso akran | tāni narā jujuṣāṇopa yātam bṛhad vadema vidathe suvīrāḥ || RV_2,039.08 somāpūṣaṇā jananā rayīṇāṁ jananā divo jananā pṛthivyāḥ | jātau viśvasya bhuvanasya gopau devā akṛṇvann amṛtasya nābhim || RV_2,040.01 imau devau jāyamānau juṣantemau tamāṁsi gūhatām ajuṣṭā | ābhyām indraḥ pakvam āmāsv antaḥ somāpūṣabhyāṁ janad usriyāsu || RV_2,040.02 somāpūṣaṇā rajaso vimānaṁ saptacakraṁ ratham aviśvaminvam | viṣūvṛtam manasā yujyamānaṁ taṁ jinvatho vṛṣaṇā pañcaraśmim || RV_2,040.03 divy a1nyaḥ sadanaṁ cakra uccā pṛthivyām anyo adhy antarikṣe | tāv asmabhyam puruvāram purukṣuṁ rāyas poṣaṁ vi ṣyatāṁ nābhim asme || RV_2,040.04 viśvāny anyo bhuvanā jajāna viśvam anyo abhicakṣāṇa eti | somāpūṣaṇāv avataṁ dhiyam me yuvābhyāṁ viśvāḥ pṛtanā jayema || RV_2,040.05 dhiyam pūṣā jinvatu viśvaminvo rayiṁ somo rayipatir dadhātu | avatu devy aditir anarvā bṛhad vadema vidathe suvīrāḥ || RV_2,040.06 vāyo ye te sahasriṇo rathāsas tebhir ā gahi | niyutvān somapītaye || RV_2,041.01 niyutvān vāyav ā gahy ayaṁ śukro ayāmi te | gantāsi sunvato gṛham || RV_2,041.02 śukrasyādya gavāśira indravāyū niyutvataḥ | ā yātam pibataṁ narā || RV_2,041.03 ayaṁ vām mitrāvaruṇā sutaḥ soma ṛtāvṛdhā | mamed iha śrutaṁ havam || RV_2,041.04 rājānāv anabhidruhā dhruve sadasy uttame | sahasrasthūṇa āsāte || RV_2,041.05 tā samrājā ghṛtāsutī ādityā dānunas patī | sacete anavahvaram || RV_2,041.06 gomad ū ṣu nāsatyāśvāvad yātam aśvinā | vartī rudrā nṛpāyyam || RV_2,041.07 na yat paro nāntara ādadharṣad vṛṣaṇvasū | duḥśaṁso martyo ripuḥ || RV_2,041.08 tā na ā voḻham aśvinā rayim piśaṅgasaṁdṛśam | dhiṣṇyā varivovidam || RV_2,041.09 indro aṅga mahad bhayam abhī ṣad apa cucyavat | sa hi sthiro vicarṣaṇiḥ || RV_2,041.10 indraś ca mṛḻayāti no na naḥ paścād aghaṁ naśat | bhadram bhavāti naḥ puraḥ || RV_2,041.11 indra āśābhyas pari sarvābhyo abhayaṁ karat | jetā śatrūn vicarṣaṇiḥ || RV_2,041.12 viśve devāsa ā gata śṛṇutā ma imaṁ havam | edam barhir ni ṣīdata || RV_2,041.13 tīvro vo madhumām̐ ayaṁ śunahotreṣu matsaraḥ | etam pibata kāmyam || RV_2,041.14 indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ | viśve mama śrutā havam || RV_2,041.15 ambitame nadītame devitame sarasvati | apraśastā iva smasi praśastim amba nas kṛdhi || RV_2,041.16 tve viśvā sarasvati śritāyūṁṣi devyām | śunahotreṣu matsva prajāṁ devi didiḍḍhi naḥ || RV_2,041.17 imā brahma sarasvati juṣasva vājinīvati | yā te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati || RV_2,041.18 pretāṁ yajñasya śambhuvā yuvām id ā vṛṇīmahe | agniṁ ca havyavāhanam || RV_2,041.19 dyāvā naḥ pṛthivī imaṁ sidhram adya divispṛśam | yajñaṁ deveṣu yacchatām || RV_2,041.20 ā vām upastham adruhā devāḥ sīdantu yajñiyāḥ | ihādya somapītaye || RV_2,041.21 kanikradaj januṣam prabruvāṇa iyarti vācam ariteva nāvam | sumaṅgalaś ca śakune bhavāsi mā tvā kā cid abhibhā viśvyā vidat || RV_2,042.01 mā tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā | pitryām anu pradiśaṁ kanikradat sumaṅgalo bhadravādī vadeha || RV_2,042.02 ava kranda dakṣiṇato gṛhāṇāṁ sumaṅgalo bhadravādī śakunte | mā naḥ stena īśata māghaśaṁso bṛhad vadema vidathe suvīrāḥ || RV_2,042.03 pradakṣiṇid abhi gṛṇanti kāravo vayo vadanta ṛtuthā śakuntayaḥ | ubhe vācau vadati sāmagā iva gāyatraṁ ca traiṣṭubhaṁ cānu rājati || RV_2,043.01 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṁsasi | vṛṣeva vājī śiśumatīr apītyā sarvato naḥ śakune bhadram ā vada viśvato naḥ śakune puṇyam ā vada || RV_2,043.02 āvadam̐s tvaṁ śakune bhadram ā vada tūṣṇīm āsīnaḥ sumatiṁ cikiddhi naḥ | yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ || RV_2,043.03 maṇḍala 3 somasya mā tavasaṁ vakṣy agne vahniṁ cakartha vidathe yajadhyai | devām̐ acchā dīdyad yuñje adriṁ śamāye agne tanvaṁ juṣasva || RV_3,001.01 prāñcaṁ yajñaṁ cakṛma vardhatāṁ gīḥ samidbhir agniṁ namasā duvasyan | divaḥ śaśāsur vidathā kavīnāṁ gṛtsāya cit tavase gātum īṣuḥ || RV_3,001.02 mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ | avindann u darśatam apsv a1ntar devāso agnim apasi svasṝṇām || RV_3,001.03 avardhayan subhagaṁ sapta yahvīḥ śvetaṁ jajñānam aruṣam mahitvā | śiśuṁ na jātam abhy ārur aśvā devāso agniṁ janiman vapuṣyan || RV_3,001.04 śukrebhir aṅgai raja ātatanvān kratum punānaḥ kavibhiḥ pavitraiḥ | śocir vasānaḥ pary āyur apāṁ śriyo mimīte bṛhatīr anūnāḥ || RV_3,001.05 vavrājā sīm anadatīr adabdhā divo yahvīr avasānā anagnāḥ | sanā atra yuvatayaḥ sayonīr ekaṁ garbhaṁ dadhire sapta vāṇīḥ || RV_3,001.06 stīrṇā asya saṁhato viśvarūpā ghṛtasya yonau sravathe madhūnām | asthur atra dhenavaḥ pinvamānā mahī dasmasya mātarā samīcī || RV_3,001.07 babhrāṇaḥ sūno sahaso vy adyaud dadhānaḥ śukrā rabhasā vapūṁṣi | ścotanti dhārā madhuno ghṛtasya vṛṣā yatra vāvṛdhe kāvyena || RV_3,001.08 pituś cid ūdhar januṣā viveda vy asya dhārā asṛjad vi dhenāḥ | guhā carantaṁ sakhibhiḥ śivebhir divo yahvībhir na guhā babhūva || RV_3,001.09 pituś ca garbhaṁ janituś ca babhre pūrvīr eko adhayat pīpyānāḥ | vṛṣṇe sapatnī śucaye sabandhū ubhe asmai manuṣye3 ni pāhi || RV_3,001.10 urau mahām̐ anibādhe vavardhāpo agniṁ yaśasaḥ saṁ hi pūrvīḥ | ṛtasya yonāv aśayad damūnā jāmīnām agnir apasi svasṝṇām || RV_3,001.11 akro na babhriḥ samithe mahīnāṁ didṛkṣeyaḥ sūnave bhāṛjīkaḥ | ud usriyā janitā yo jajānāpāṁ garbho nṛtamo yahvo agniḥ || RV_3,001.12 apāṁ garbhaṁ darśatam oṣadhīnāṁ vanā jajāna subhagā virūpam | devāsaś cin manasā saṁ hi jagmuḥ paniṣṭhaṁ jātaṁ tavasaṁ duvasyan || RV_3,001.13 bṛhanta id bhānavo bhāṛjīkam agniṁ sacanta vidyuto na śukrāḥ | guheva vṛddhaṁ sadasi sve antar apāra ūrve amṛtaṁ duhānāḥ || RV_3,001.14 īḻe ca tvā yajamāno havirbhir īḻe sakhitvaṁ sumatiṁ nikāmaḥ | devair avo mimīhi saṁ jaritre rakṣā ca no damyebhir anīkaiḥ || RV_3,001.15 upakṣetāras tava supraṇīte 'gne viśvāni dhanyā dadhānāḥ | suretasā śravasā tuñjamānā abhi ṣyāma pṛtanāyūm̐r adevān || RV_3,001.16 ā devānām abhavaḥ ketur agne mandro viśvāni kāvyāni vidvān | prati martām̐ avāsayo damūnā anu devān rathiro yāsi sādhan || RV_3,001.17 ni duroṇe amṛto martyānāṁ rājā sasāda vidathāni sādhan | ghṛtapratīka urviyā vy adyaud agnir viśvāni kāvyāni vidvān || RV_3,001.18 ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan | asme rayim bahulaṁ saṁtarutraṁ suvācam bhāgaṁ yaśasaṁ kṛdhī naḥ || RV_3,001.19 etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam | mahānti vṛṣṇe savanā kṛtemā janmañ-janman nihito jātavedāḥ || RV_3,001.20 janmañ-janman nihito jātavedā viśvāmitrebhir idhyate ajasraḥ | tasya vayaṁ sumatau yajñiyasyāpi bhadre saumanase syāma || RV_3,001.21 imaṁ yajñaṁ sahasāvan tvaṁ no devatrā dhehi sukrato rarāṇaḥ | pra yaṁsi hotar bṛhatīr iṣo no 'gne mahi draviṇam ā yajasva || RV_3,001.22 iḻām agne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha | syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme || RV_3,001.23 vaiśvānarāya dhiṣaṇām ṛtāvṛdhe ghṛtaṁ na pūtam agnaye janāmasi | dvitā hotāram manuṣaś ca vāghato dhiyā rathaṁ na kuliśaḥ sam ṛṇvati || RV_3,002.01 sa rocayaj januṣā rodasī ubhe sa mātror abhavat putra īḍyaḥ | havyavāḻ agnir ajaraś canohito dūḻabho viśām atithir vibhāvasuḥ || RV_3,002.02 kratvā dakṣasya taruṣo vidharmaṇi devāso agniṁ janayanta cittibhiḥ | rurucānam bhānunā jyotiṣā mahām atyaṁ na vājaṁ saniṣyann upa bruve || RV_3,002.03 ā mandrasya saniṣyanto vareṇyaṁ vṛṇīmahe ahrayaṁ vājam ṛgmiyam | rātim bhṛgūṇām uśijaṁ kavikratum agniṁ rājantaṁ divyena śociṣā || RV_3,002.04 agniṁ sumnāya dadhire puro janā vājaśravasam iha vṛktabarhiṣaḥ | yatasrucaḥ surucaṁ viśvadevyaṁ rudraṁ yajñānāṁ sādhadiṣṭim apasām || RV_3,002.05 pāvakaśoce tava hi kṣayam pari hotar yajñeṣu vṛktabarhiṣo naraḥ | agne duva icchamānāsa āpyam upāsate draviṇaṁ dhehi tebhyaḥ || RV_3,002.06 ā rodasī apṛṇad ā svar mahaj jātaṁ yad enam apaso adhārayan | so adhvarāya pari ṇīyate kavir atyo na vājasātaye canohitaḥ || RV_3,002.07 namasyata havyadātiṁ svadhvaraṁ duvasyata damyaṁ jātavedasam | rathīr ṛtasya bṛhato vicarṣaṇir agnir devānām abhavat purohitaḥ || RV_3,002.08 tisro yahvasya samidhaḥ parijmano 'gner apunann uśijo amṛtyavaḥ | tāsām ekām adadhur martye bhujam u lokam u dve upa jāmim īyatuḥ || RV_3,002.09 viśāṁ kaviṁ viśpatim mānuṣīr iṣaḥ saṁ sīm akṛṇvan svadhitiṁ na tejase | sa udvato nivato yāti veviṣat sa garbham eṣu bhuvaneṣu dīdharat || RV_3,002.10 sa jinvate jaṭhareṣu prajajñivān vṛṣā citreṣu nānadan na siṁhaḥ | vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe || RV_3,002.11 vaiśvānaraḥ pratnathā nākam āruhad divas pṛṣṭham bhandamānaḥ sumanmabhiḥ | sa pūrvavaj janayañ jantave dhanaṁ samānam ajmam pary eti jāgṛviḥ || RV_3,002.12 ṛtāvānaṁ yajñiyaṁ vipram ukthya1m ā yaṁ dadhe mātariśvā divi kṣayam | taṁ citrayāmaṁ harikeśam īmahe sudītim agniṁ suvitāya navyase || RV_3,002.13 śuciṁ na yāmann iṣiraṁ svardṛśaṁ ketuṁ divo rocanasthām uṣarbudham | agnim mūrdhānaṁ divo apratiṣkutaṁ tam īmahe namasā vājinam bṛhat || RV_3,002.14 mandraṁ hotāraṁ śucim advayāvinaṁ damūnasam ukthyaṁ viśvacarṣaṇim | rathaṁ na citraṁ vapuṣāya darśatam manurhitaṁ sadam id rāya īmahe || RV_3,002.15 vaiśvānarāya pṛthupājase vipo ratnā vidhanta dharuṇeṣu gātave | agnir hi devām̐ amṛto duvasyaty athā dharmāṇi sanatā na dūduṣat || RV_3,003.01 antar dūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ | kṣayam bṛhantam pari bhūṣati dyubhir devebhir agnir iṣito dhiyāvasuḥ || RV_3,003.02 ketuṁ yajñānāṁ vidathasya sādhanaṁ viprāso agnim mahayanta cittibhiḥ | apāṁsi yasminn adhi saṁdadhur giras tasmin sumnāni yajamāna ā cake || RV_3,003.03 pitā yajñānām asuro vipaścitāṁ vimānam agnir vayunaṁ ca vāghatām | ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kaviḥ || RV_3,003.04 candram agniṁ candrarathaṁ harivrataṁ vaiśvānaram apsuṣadaṁ svarvidam | vigāhaṁ tūrṇiṁ taviṣībhir āvṛtam bhūrṇiṁ devāsa iha suśriyaṁ dadhuḥ || RV_3,003.05 agnir devebhir manuṣaś ca jantubhis tanvāno yajñam purupeśasaṁ dhiyā | rathīr antar īyate sādhadiṣṭibhir jīro damūnā abhiśasticātanaḥ || RV_3,003.06 agne jarasva svapatya āyuny ūrjā pinvasva sam iṣo didīhi naḥ | vayāṁsi jinva bṛhataś ca jāgṛva uśig devānām asi sukratur vipām || RV_3,003.07 viśpatiṁ yahvam atithiṁ naraḥ sadā yantāraṁ dhīnām uśijaṁ ca vāghatām | adhvarāṇāṁ cetanaṁ jātavedasam pra śaṁsanti namasā jūtibhir vṛdhe || RV_3,003.08 vibhāvā devaḥ suraṇaḥ pari kṣitīr agnir babhūva śavasā sumadrathaḥ | tasya vratāni bhūripoṣiṇo vayam upa bhūṣema dama ā suvṛktibhiḥ || RV_3,003.09 vaiśvānara tava dhāmāny ā cake yebhiḥ svarvid abhavo vicakṣaṇa | jāta āpṛṇo bhuvanāni rodasī agne tā viśvā paribhūr asi tmanā || RV_3,003.10 vaiśvānarasya daṁsanābhyo bṛhad ariṇād ekaḥ svapasyayā kaviḥ | ubhā pitarā mahayann ajāyatāgnir dyāvāpṛthivī bhūriretasā || RV_3,003.11 samit-samit sumanā bodhy asme śucā-śucā sumatiṁ rāsi vasvaḥ | ā deva devān yajathāya vakṣi sakhā sakhīn sumanā yakṣy agne || RV_3,004.01 yaṁ devāsas trir ahann āyajante dive-dive varuṇo mitro agniḥ | semaṁ yajñam madhumantaṁ kṛdhī nas tanūnapād ghṛtayoniṁ vidhantam || RV_3,004.02 pra dīdhitir viśvavārā jigāti hotāram iḻaḥ prathamaṁ yajadhyai | acchā namobhir vṛṣabhaṁ vandadhyai sa devān yakṣad iṣito yajīyān || RV_3,004.03 ūrdhvo vāṁ gātur adhvare akāry ūrdhvā śocīṁṣi prasthitā rajāṁsi | divo vā nābhā ny asādi hotā stṛṇīmahi devavyacā vi barhiḥ || RV_3,004.04 sapta hotrāṇi manasā vṛṇānā invanto viśvam prati yann ṛtena | nṛpeśaso vidatheṣu pra jātā abhī3maṁ yajñaṁ vi caranta pūrvīḥ || RV_3,004.05 ā bhandamāne uṣasā upāke uta smayete tanvā3 virūpe | yathā no mitro varuṇo jujoṣad indro marutvām̐ uta vā mahobhiḥ || RV_3,004.06 daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti | ṛtaṁ śaṁsanta ṛtam it ta āhur anu vrataṁ vratapā dīdhyānāḥ || RV_3,004.07 ā bhāratī bhāratībhiḥ sajoṣā iḻā devair manuṣyebhir agniḥ | sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṁ sadantu || RV_3,004.08 tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva | yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ || RV_3,004.09 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti | sed u hotā satyataro yajāti yathā devānāṁ janimāni veda || RV_3,004.10 ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṁ turebhiḥ | barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām || RV_3,004.11 praty agnir uṣasaś cekitāno 'bodhi vipraḥ padavīḥ kavīnām | pṛthupājā devayadbhiḥ samiddho 'pa dvārā tamaso vahnir āvaḥ || RV_3,005.01 pred v agnir vāvṛdhe stomebhir gīrbhiḥ stotṝṇāṁ namasya ukthaiḥ | pūrvīr ṛtasya saṁdṛśaś cakānaḥ saṁ dūto adyaud uṣaso viroke || RV_3,005.02 adhāyy agnir mānuṣīṣu vikṣv a1pāṁ garbho mitra ṛtena sādhan | ā haryato yajataḥ sānv asthād abhūd u vipro havyo matīnām || RV_3,005.03 mitro agnir bhavati yat samiddho mitro hotā varuṇo jātavedāḥ | mitro adhvaryur iṣiro damūnā mitraḥ sindhūnām uta parvatānām || RV_3,005.04 pāti priyaṁ ripo agram padaṁ veḥ pāti yahvaś caraṇaṁ sūryasya | pāti nābhā saptaśīrṣāṇam agniḥ pāti devānām upamādam ṛṣvaḥ || RV_3,005.05 ṛbhuś cakra īḍyaṁ cāru nāma viśvāni devo vayunāni vidvān | sasasya carma ghṛtavat padaṁ ves tad id agnī rakṣaty aprayucchan || RV_3,005.06 ā yonim agnir ghṛtavantam asthāt pṛthupragāṇam uśantam uśānaḥ | dīdyānaḥ śucir ṛṣvaḥ pāvakaḥ punaḥ-punar mātarā navyasī kaḥ || RV_3,005.07 sadyo jāta oṣadhībhir vavakṣe yadī vardhanti prasvo ghṛtena | āpa iva pravatā śumbhamānā uruṣyad agniḥ pitror upasthe || RV_3,005.08 ud u ṣṭutaḥ samidhā yahvo adyaud varṣman divo adhi nābhā pṛthivyāḥ | mitro agnir īḍyo mātariśvā dūto vakṣad yajathāya devān || RV_3,005.09 ud astambhīt samidhā nākam ṛṣvo3 'gnir bhavann uttamo rocanānām | yadī bhṛgubhyaḥ pari mātariśvā guhā santaṁ havyavāhaṁ samīdhe || RV_3,005.10 iḻām agne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha | syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme || RV_3,005.11 pra kāravo mananā vacyamānā devadrīcīṁ nayata devayantaḥ | dakṣiṇāvāḍ vājinī prācy eti havir bharanty agnaye ghṛtācī || RV_3,006.01 ā rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo | divaś cid agne mahinā pṛthivyā vacyantāṁ te vahnayaḥ saptajihvāḥ || RV_3,006.02 dyauś ca tvā pṛthivī yajñiyāso ni hotāraṁ sādayante damāya | yadī viśo mānuṣīr devayantīḥ prayasvatīr īḻate śukram arciḥ || RV_3,006.03 mahān sadhasthe dhruva ā niṣatto 'ntar dyāvā māhine haryamāṇaḥ | āskre sapatnī ajare amṛkte sabardughe urugāyasya dhenū || RV_3,006.04 vratā te agne mahato mahāni tava kratvā rodasī ā tatantha | tvaṁ dūto abhavo jāyamānas tvaṁ netā vṛṣabha carṣaṇīnām || RV_3,006.05 ṛtasya vā keśinā yogyābhir ghṛtasnuvā rohitā dhuri dhiṣva | athā vaha devān deva viśvān svadhvarā kṛṇuhi jātavedaḥ || RV_3,006.06 divaś cid ā te rucayanta rokā uṣo vibhātīr anu bhāsi pūrvīḥ | apo yad agna uśadhag vaneṣu hotur mandrasya panayanta devāḥ || RV_3,006.07 urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ | ūmā vā ye suhavāso yajatrā āyemire rathyo agne aśvāḥ || RV_3,006.08 aibhir agne sarathaṁ yāhy arvāṅ nānārathaṁ vā vibhavo hy aśvāḥ | patnīvatas triṁśataṁ trīm̐ś ca devān anuṣvadham ā vaha mādayasva || RV_3,006.09 sa hotā yasya rodasī cid urvī yajñaṁ-yajñam abhi vṛdhe gṛṇītaḥ | prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye || RV_3,006.10 iḻām agne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha | syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme || RV_3,006.11 pra ya āruḥ śitipṛṣṭhasya dhāser ā mātarā viviśuḥ sapta vāṇīḥ | parikṣitā pitarā saṁ carete pra sarsrāte dīrgham āyuḥ prayakṣe || RV_3,007.01 divakṣaso dhenavo vṛṣṇo aśvā devīr ā tasthau madhumad vahantīḥ | ṛtasya tvā sadasi kṣemayantam pary ekā carati vartaniṁ gauḥ || RV_3,007.02 ā sīm arohat suyamā bhavantīḥ patiś cikitvān rayivid rayīṇām | pra nīlapṛṣṭho atasasya dhāses tā avāsayat purudhapratīkaḥ || RV_3,007.03 mahi tvāṣṭram ūrjayantīr ajuryaṁ stabhūyamānaṁ vahato vahanti | vy aṅgebhir didyutānaḥ sadhastha ekām iva rodasī ā viveśa || RV_3,007.04 jānanti vṛṣṇo aruṣasya śevam uta bradhnasya śāsane raṇanti | divorucaḥ suruco rocamānā iḻā yeṣāṁ gaṇyā māhinā gīḥ || RV_3,007.05 uto pitṛbhyām pravidānu ghoṣam maho mahadbhyām anayanta śūṣam | ukṣā ha yatra pari dhānam aktor anu svaṁ dhāma jaritur vavakṣa || RV_3,007.06 adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṁ rakṣante nihitam padaṁ veḥ | prāñco madanty ukṣaṇo ajuryā devā devānām anu hi vratā guḥ || RV_3,007.07 daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti | ṛtaṁ śaṁsanta ṛtam it ta āhur anu vrataṁ vratapā dīdhyānāḥ || RV_3,007.08 vṛṣāyante mahe atyāya pūrvīr vṛṣṇe citrāya raśmayaḥ suyāmāḥ | deva hotar mandrataraś cikitvān maho devān rodasī eha vakṣi || RV_3,007.09 pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revad ūṣuḥ | uto cid agne mahinā pṛthivyāḥ kṛtaṁ cid enaḥ sam mahe daśasya || RV_3,007.10 iḻām agne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha | syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme || RV_3,007.11 añjanti tvām adhvare devayanto vanaspate madhunā daivyena | yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upasthe || RV_3,008.01 samiddhasya śrayamāṇaḥ purastād brahma vanvāno ajaraṁ suvīram | āre asmad amatim bādhamāna uc chrayasva mahate saubhagāya || RV_3,008.02 uc chrayasva vanaspate varṣman pṛthivyā adhi | sumitī mīyamāno varco dhā yajñavāhase || RV_3,008.03 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ | taṁ dhīrāsaḥ kavaya un nayanti svādhyo3 manasā devayantaḥ || RV_3,008.04 jāto jāyate sudinatve ahnāṁ samarya ā vidathe vardhamānaḥ | punanti dhīrā apaso manīṣā devayā vipra ud iyarti vācam || RV_3,008.05 yān vo naro devayanto nimimyur vanaspate svadhitir vā tatakṣa | te devāsaḥ svaravas tasthivāṁsaḥ prajāvad asme didhiṣantu ratnam || RV_3,008.06 ye vṛkṇāso adhi kṣami nimitāso yatasrucaḥ | te no vyantu vāryaṁ devatrā kṣetrasādhasaḥ || RV_3,008.07 ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam | sajoṣaso yajñam avantu devā ūrdhvaṁ kṛṇvantv adhvarasya ketum || RV_3,008.08 haṁsā iva śreṇiśo yatānāḥ śukrā vasānāḥ svaravo na āguḥ | unnīyamānāḥ kavibhiḥ purastād devā devānām api yanti pāthaḥ || RV_3,008.09 śṛṅgāṇīvec chṛṅgiṇāṁ saṁ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām | vāghadbhir vā vihave śroṣamāṇā asmām̐ avantu pṛtanājyeṣu || RV_3,008.10 vanaspate śatavalśo vi roha sahasravalśā vi vayaṁ ruhema | yaṁ tvām ayaṁ svadhitis tejamānaḥ praṇināya mahate saubhagāya || RV_3,008.11 sakhāyas tvā vavṛmahe devam martāsa ūtaye | apāṁ napātaṁ subhagaṁ sudīditiṁ supratūrtim anehasam || RV_3,009.01 kāyamāno vanā tvaṁ yan mātṝr ajagann apaḥ | na tat te agne pramṛṣe nivartanaṁ yad dūre sann ihābhavaḥ || RV_3,009.02 ati tṛṣṭaṁ vavakṣithāthaiva sumanā asi | pra-prānye yanti pary anya āsate yeṣāṁ sakhye asi śritaḥ || RV_3,009.03 īyivāṁsam ati sridhaḥ śaśvatīr ati saścataḥ | anv īm avindan nicirāso adruho 'psu siṁham iva śritam || RV_3,009.04 sasṛvāṁsam iva tmanāgnim itthā tirohitam | ainaṁ nayan mātariśvā parāvato devebhyo mathitam pari || RV_3,009.05 taṁ tvā martā agṛbhṇata devebhyo havyavāhana | viśvān yad yajñām̐ abhipāsi mānuṣa tava kratvā yaviṣṭhya || RV_3,009.06 tad bhadraṁ tava daṁsanā pākāya cic chadayati | tvāṁ yad agne paśavaḥ samāsate samiddham apiśarvare || RV_3,009.07 ā juhotā svadhvaraṁ śīram pāvakaśociṣam | āśuṁ dūtam ajiram pratnam īḍyaṁ śruṣṭī devaṁ saparyata || RV_3,009.08 trīṇi śatā trī sahasrāṇy agniṁ triṁśac ca devā nava cāsaparyan | aukṣan ghṛtair astṛṇan barhir asmā ād id dhotāraṁ ny asādayanta || RV_3,009.09 tvām agne manīṣiṇaḥ samrājaṁ carṣaṇīnām | devam martāsa indhate sam adhvare || RV_3,010.01 tvāṁ yajñeṣv ṛtvijam agne hotāram īḻate | gopā ṛtasya dīdihi sve dame || RV_3,010.02 sa ghā yas te dadāśati samidhā jātavedase | so agne dhatte suvīryaṁ sa puṣyati || RV_3,010.03 sa ketur adhvarāṇām agnir devebhir ā gamat | añjānaḥ sapta hotṛbhir haviṣmate || RV_3,010.04 pra hotre pūrvyaṁ vaco 'gnaye bharatā bṛhat | vipāṁ jyotīṁṣi bibhrate na vedhase || RV_3,010.05 agniṁ vardhantu no giro yato jāyata ukthyaḥ | mahe vājāya draviṇāya darśataḥ || RV_3,010.06 agne yajiṣṭho adhvare devān devayate yaja | hotā mandro vi rājasy ati sridhaḥ || RV_3,010.07 sa naḥ pāvaka dīdihi dyumad asme suvīryam | bhavā stotṛbhyo antamaḥ svastaye || RV_3,010.08 taṁ tvā viprā vipanyavo jāgṛvāṁsaḥ sam indhate | havyavāham amartyaṁ sahovṛdham || RV_3,010.09 agnir hotā purohito 'dhvarasya vicarṣaṇiḥ | sa veda yajñam ānuṣak || RV_3,011.01 sa havyavāḻ amartya uśig dūtaś canohitaḥ | agnir dhiyā sam ṛṇvati || RV_3,011.02 agnir dhiyā sa cetati ketur yajñasya pūrvyaḥ | arthaṁ hy asya taraṇi || RV_3,011.03 agniṁ sūnuṁ sanaśrutaṁ sahaso jātavedasam | vahniṁ devā akṛṇvata || RV_3,011.04 adābhyaḥ puraetā viśām agnir mānuṣīṇām | tūrṇī rathaḥ sadā navaḥ || RV_3,011.05 sāhvān viśvā abhiyujaḥ kratur devānām amṛktaḥ | agnis tuviśravastamaḥ || RV_3,011.06 abhi prayāṁsi vāhasā dāśvām̐ aśnoti martyaḥ | kṣayam pāvakaśociṣaḥ || RV_3,011.07 pari viśvāni sudhitāgner aśyāma manmabhiḥ | viprāso jātavedasaḥ || RV_3,011.08 agne viśvāni vāryā vājeṣu saniṣāmahe | tve devāsa erire || RV_3,011.09 indrāgnī ā gataṁ sutaṁ gīrbhir nabho vareṇyam | asya pātaṁ dhiyeṣitā || RV_3,012.01 indrāgnī jarituḥ sacā yajño jigāti cetanaḥ | ayā pātam imaṁ sutam || RV_3,012.02 indram agniṁ kavicchadā yajñasya jūtyā vṛṇe | tā somasyeha tṛmpatām || RV_3,012.03 tośā vṛtrahaṇā huve sajitvānāparājitā | indrāgnī vājasātamā || RV_3,012.04 pra vām arcanty ukthino nīthāvido jaritāraḥ | indrāgnī iṣa ā vṛṇe || RV_3,012.05 indrāgnī navatim puro dāsapatnīr adhūnutam | sākam ekena karmaṇā || RV_3,012.06 indrāgnī apasas pary upa pra yanti dhītayaḥ | ṛtasya pathyā3 anu || RV_3,012.07 indrāgnī taviṣāṇi vāṁ sadhasthāni prayāṁsi ca | yuvor aptūryaṁ hitam || RV_3,012.08 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ | tad vāṁ ceti pra vīryam || RV_3,012.09 pra vo devāyāgnaye barhiṣṭham arcāsmai | gamad devebhir ā sa no yajiṣṭho barhir ā sadat || RV_3,013.01 ṛtāvā yasya rodasī dakṣaṁ sacanta ūtayaḥ | haviṣmantas tam īḻate taṁ saniṣyanto 'vase || RV_3,013.02 sa yantā vipra eṣāṁ sa yajñānām athā hi ṣaḥ | agniṁ taṁ vo duvasyata dātā yo vanitā magham || RV_3,013.03 sa naḥ śarmāṇi vītaye 'gnir yacchatu śaṁtamā | yato naḥ pruṣṇavad vasu divi kṣitibhyo apsv ā || RV_3,013.04 dīdivāṁsam apūrvyaṁ vasvībhir asya dhītibhiḥ | ṛkvāṇo agnim indhate hotāraṁ viśpatiṁ viśām || RV_3,013.05 uta no brahmann aviṣa uktheṣu devahūtamaḥ | śaṁ naḥ śocā marudvṛdho 'gne sahasrasātamaḥ || RV_3,013.06 nū no rāsva sahasravat tokavat puṣṭimad vasu | dyumad agne suvīryaṁ varṣiṣṭham anupakṣitam || RV_3,013.07 ā hotā mandro vidathāny asthāt satyo yajvā kavitamaḥ sa vedhāḥ | vidyudrathaḥ sahasas putro agniḥ śociṣkeśaḥ pṛthivyām pājo aśret || RV_3,014.01 ayāmi te namaüktiṁ juṣasva ṛtāvas tubhyaṁ cetate sahasvaḥ | vidvām̐ ā vakṣi viduṣo ni ṣatsi madhya ā barhir ūtaye yajatra || RV_3,014.02 dravatāṁ ta uṣasā vājayantī agne vātasya pathyābhir accha | yat sīm añjanti pūrvyaṁ havirbhir ā vandhureva tasthatur duroṇe || RV_3,014.03 mitraś ca tubhyaṁ varuṇaḥ sahasvo 'gne viśve marutaḥ sumnam arcan | yac chociṣā sahasas putra tiṣṭhā abhi kṣitīḥ prathayan sūryo nṝn || RV_3,014.04 vayaṁ te adya rarimā hi kāmam uttānahastā namasopasadya | yajiṣṭhena manasā yakṣi devān asredhatā manmanā vipro agne || RV_3,014.05 tvad dhi putra sahaso vi pūrvīr devasya yanty ūtayo vi vājāḥ | tvaṁ dehi sahasriṇaṁ rayiṁ no 'drogheṇa vacasā satyam agne || RV_3,014.06 tubhyaṁ dakṣa kavikrato yānīmā deva martāso adhvare akarma | tvaṁ viśvasya surathasya bodhi sarvaṁ tad agne amṛta svadeha || RV_3,014.07 vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ | suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṁ suhavasya praṇītau || RV_3,015.01 tvaṁ no asyā uṣaso vyuṣṭau tvaṁ sūra udite bodhi gopāḥ | janmeva nityaṁ tanayaṁ juṣasva stomam me agne tanvā sujāta || RV_3,015.02 tvaṁ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsv agne aruṣo vi bhāhi | vaso neṣi ca parṣi cāty aṁhaḥ kṛdhī no rāya uśijo yaviṣṭha || RV_3,015.03 aṣāḻho agne vṛṣabho didīhi puro viśvāḥ saubhagā saṁjigīvān | yajñasya netā prathamasya pāyor jātavedo bṛhataḥ supraṇīte || RV_3,015.04 acchidrā śarma jaritaḥ purūṇi devām̐ acchā dīdyānaḥ sumedhāḥ | ratho na sasnir abhi vakṣi vājam agne tvaṁ rodasī naḥ sumeke || RV_3,015.05 pra pīpaya vṛṣabha jinva vājān agne tvaṁ rodasī naḥ sudoghe | devebhir deva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt || RV_3,015.06 iḻām agne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha | syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme || RV_3,015.07 ayam agniḥ suvīryasyeśe mahaḥ saubhagasya | rāya īśe svapatyasya gomata īśe vṛtrahathānām || RV_3,016.01 imaṁ naro marutaḥ saścatā vṛdhaṁ yasmin rāyaḥ śevṛdhāsaḥ | abhi ye santi pṛtanāsu dūḍhyo viśvāhā śatrum ādabhuḥ || RV_3,016.02 sa tvaṁ no rāyaḥ śiśīhi mīḍhvo agne suvīryasya | tuvidyumna varṣiṣṭhasya prajāvato 'namīvasya śuṣmiṇaḥ || RV_3,016.03 cakrir yo viśvā bhuvanābhi sāsahiś cakrir deveṣv ā duvaḥ | ā deveṣu yatata ā suvīrya ā śaṁsa uta nṛṇām || RV_3,016.04 mā no agne 'mataye māvīratāyai rīradhaḥ | māgotāyai sahasas putra mā nide 'pa dveṣāṁsy ā kṛdhi || RV_3,016.05 śagdhi vājasya subhaga prajāvato 'gne bṛhato adhvare | saṁ rāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā || RV_3,016.06 samidhyamānaḥ prathamānu dharmā sam aktubhir ajyate viśvavāraḥ | śociṣkeśo ghṛtanirṇik pāvakaḥ suyajño agnir yajathāya devān || RV_3,017.01 yathāyajo hotram agne pṛthivyā yathā divo jātavedaś cikitvān | evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya || RV_3,017.02 trīṇy āyūṁṣi tava jātavedas tisra ājānīr uṣasas te agne | tābhir devānām avo yakṣi vidvān athā bhava yajamānāya śaṁ yoḥ || RV_3,017.03 agniṁ sudītiṁ sudṛśaṁ gṛṇanto namasyāmas tveḍyaṁ jātavedaḥ | tvāṁ dūtam aratiṁ havyavāhaṁ devā akṛṇvann amṛtasya nābhim || RV_3,017.04 yas tvad dhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ | tasyānu dharma pra yajā cikitvo 'thā no dhā adhvaraṁ devavītau || RV_3,017.05 bhavā no agne sumanā upetau sakheva sakhye pitareva sādhuḥ | purudruho hi kṣitayo janānām prati pratīcīr dahatād arātīḥ || RV_3,018.01 tapo ṣv agne antarām̐ amitrān tapā śaṁsam araruṣaḥ parasya | tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ || RV_3,018.02 idhmenāgna icchamāno ghṛtena juhomi havyaṁ tarase balāya | yāvad īśe brahmaṇā vandamāna imāṁ dhiyaṁ śataseyāya devīm || RV_3,018.03 uc chociṣā sahasas putra stuto bṛhad vayaḥ śaśamāneṣu dhehi | revad agne viśvāmitreṣu śaṁ yor marmṛjmā te tanva1m bhūri kṛtvaḥ || RV_3,018.04 kṛdhi ratnaṁ susanitar dhanānāṁ sa ghed agne bhavasi yat samiddhaḥ | stotur duroṇe subhagasya revat sṛprā karasnā dadhiṣe vapūṁṣi || RV_3,018.05 agniṁ hotāram pra vṛṇe miyedhe gṛtsaṁ kaviṁ viśvavidam amūram | sa no yakṣad devatātā yajīyān rāye vājāya vanate maghāni || RV_3,019.01 pra te agne haviṣmatīm iyarmy acchā sudyumnāṁ rātinīṁ ghṛtācīm | pradakṣiṇid devatātim urāṇaḥ saṁ rātibhir vasubhir yajñam aśret || RV_3,019.02 sa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ | agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaś ca vasvaḥ || RV_3,019.03 bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ | sa ā vaha devatātiṁ yaviṣṭha śardho yad adya divyaṁ yajāsi || RV_3,019.04 yat tvā hotāram anajan miyedhe niṣādayanto yajathāya devāḥ | sa tvaṁ no agne 'viteha bodhy adhi śravāṁsi dhehi nas tanūṣu || RV_3,019.05 agnim uṣasam aśvinā dadhikrāṁ vyuṣṭiṣu havate vahnir ukthaiḥ | sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaraṁ vāvaśānāḥ || RV_3,020.01 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ | tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchan || RV_3,020.02 agne bhūrīṇi tava jātavedo deva svadhāvo 'mṛtasya nāma | yāś ca māyā māyināṁ viśvaminva tve pūrvīḥ saṁdadhuḥ pṛṣṭabandho || RV_3,020.03 agnir netā bhaga iva kṣitīnāṁ daivīnāṁ deva ṛtupā ṛtāvā | sa vṛtrahā sanayo viśvavedāḥ parṣad viśvāti duritā gṛṇantam || RV_3,020.04 dadhikrām agnim uṣasaṁ ca devīm bṛhaspatiṁ savitāraṁ ca devam | aśvinā mitrāvaruṇā bhagaṁ ca vasūn rudrām̐ ādityām̐ iha huve || RV_3,020.05 imaṁ no yajñam amṛteṣu dhehīmā havyā jātavedo juṣasva | stokānām agne medaso ghṛtasya hotaḥ prāśāna prathamo niṣadya || RV_3,021.01 ghṛtavantaḥ pāvaka te stokāḥ ścotanti medasaḥ | svadharman devavītaye śreṣṭhaṁ no dhehi vāryam || RV_3,021.02 tubhyaṁ stokā ghṛtaścuto 'gne viprāya santya | ṛṣiḥ śreṣṭhaḥ sam idhyase yajñasya prāvitā bhava || RV_3,021.03 tubhyaṁ ścotanty adhrigo śacīvaḥ stokāso agne medaso ghṛtasya | kaviśasto bṛhatā bhānunāgā havyā juṣasva medhira || RV_3,021.04 ojiṣṭhaṁ te madhyato meda udbhṛtam pra te vayaṁ dadāmahe | ścotanti te vaso stokā adhi tvaci prati tān devaśo vihi || RV_3,021.05 ayaṁ so agnir yasmin somam indraḥ sutaṁ dadhe jaṭhare vāvaśānaḥ | sahasriṇaṁ vājam atyaṁ na saptiṁ sasavān san stūyase jātavedaḥ || RV_3,022.01 agne yat te divi varcaḥ pṛthivyāṁ yad oṣadhīṣv apsv ā yajatra | yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ || RV_3,022.02 agne divo arṇam acchā jigāsy acchā devām̐ ūciṣe dhiṣṇyā ye | yā rocane parastāt sūryasya yāś cāvastād upatiṣṭhanta āpaḥ || RV_3,022.03 purīṣyāso agnayaḥ prāvaṇebhiḥ sajoṣasaḥ | juṣantāṁ yajñam adruho 'namīvā iṣo mahīḥ || RV_3,022.04 iḻām agne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha | syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme || RV_3,022.05 nirmathitaḥ sudhita ā sadhasthe yuvā kavir adhvarasya praṇetā | jūryatsv agnir ajaro vaneṣv atrā dadhe amṛtaṁ jātavedāḥ || RV_3,023.01 amanthiṣṭām bhāratā revad agniṁ devaśravā devavātaḥ sudakṣam | agne vi paśya bṛhatābhi rāyeṣāṁ no netā bhavatād anu dyūn || RV_3,023.02 daśa kṣipaḥ pūrvyaṁ sīm ajījanan sujātam mātṛṣu priyam | agniṁ stuhi daivavātaṁ devaśravo yo janānām asad vaśī || RV_3,023.03 ni tvā dadhe vara ā pṛthivyā iḻāyās pade sudinatve ahnām | dṛṣadvatyām mānuṣa āpayāyāṁ sarasvatyāṁ revad agne didīhi || RV_3,023.04 iḻām agne purudaṁsaṁ saniṁ goḥ śaśvattamaṁ havamānāya sādha | syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme || RV_3,023.05 agne sahasva pṛtanā abhimātīr apāsya | duṣṭaras tarann arātīr varco dhā yajñavāhase || RV_3,024.01 agna iḻā sam idhyase vītihotro amartyaḥ | juṣasva sū no adhvaram || RV_3,024.02 agne dyumnena jāgṛve sahasaḥ sūnav āhuta | edam barhiḥ sado mama || RV_3,024.03 agne viśvebhir agnibhir devebhir mahayā giraḥ | yajñeṣu ya u cāyavaḥ || RV_3,024.04 agne dā dāśuṣe rayiṁ vīravantam parīṇasam | śiśīhi naḥ sūnumataḥ || RV_3,024.05 agne divaḥ sūnur asi pracetās tanā pṛthivyā uta viśvavedāḥ | ṛdhag devām̐ iha yajā cikitvaḥ || RV_3,025.01 agniḥ sanoti vīryāṇi vidvān sanoti vājam amṛtāya bhūṣan | sa no devām̐ eha vahā purukṣo || RV_3,025.02 agnir dyāvāpṛthivī viśvajanye ā bhāti devī amṛte amūraḥ | kṣayan vājaiḥ puruścandro namobhiḥ || RV_3,025.03 agna indraś ca dāśuṣo duroṇe sutāvato yajñam ihopa yātam | amardhantā somapeyāya devā || RV_3,025.04 agne apāṁ sam idhyase duroṇe nityaḥ sūno sahaso jātavedaḥ | sadhasthāni mahayamāna ūtī || RV_3,025.05 vaiśvānaram manasāgniṁ nicāyyā haviṣmanto anuṣatyaṁ svarvidam | sudānuṁ devaṁ rathiraṁ vasūyavo gīrbhī raṇvaṁ kuśikāso havāmahe || RV_3,026.01 taṁ śubhram agnim avase havāmahe vaiśvānaram mātariśvānam ukthyam | bṛhaspatim manuṣo devatātaye vipraṁ śrotāram atithiṁ raghuṣyadam || RV_3,026.02 aśvo na krandañ janibhiḥ sam idhyate vaiśvānaraḥ kuśikebhir yuge-yuge | sa no agniḥ suvīryaṁ svaśvyaṁ dadhātu ratnam amṛteṣu jāgṛviḥ || RV_3,026.03 pra yantu vājās taviṣībhir agnayaḥ śubhe sammiślāḥ pṛṣatīr ayukṣata | bṛhadukṣo maruto viśvavedasaḥ pra vepayanti parvatām̐ adābhyāḥ || RV_3,026.04 agniśriyo maruto viśvakṛṣṭaya ā tveṣam ugram ava īmahe vayam | te svānino rudriyā varṣanirṇijaḥ siṁhā na heṣakratavaḥ sudānavaḥ || RV_3,026.05 vrātaṁ-vrātaṁ gaṇaṁ-gaṇaṁ suśastibhir agner bhāmam marutām oja īmahe | pṛṣadaśvāso anavabhrarādhaso gantāro yajñaṁ vidatheṣu dhīrāḥ || RV_3,026.06 agnir asmi janmanā jātavedā ghṛtam me cakṣur amṛtam ma āsan | arkas tridhātū rajaso vimāno 'jasro gharmo havir asmi nāma || RV_3,026.07 tribhiḥ pavitrair apupod dhy a1rkaṁ hṛdā matiṁ jyotir anu prajānan | varṣiṣṭhaṁ ratnam akṛta svadhābhir ād id dyāvāpṛthivī pary apaśyat || RV_3,026.08 śatadhāram utsam akṣīyamāṇaṁ vipaścitam pitaraṁ vaktvānām | meḻim madantam pitror upasthe taṁ rodasī pipṛtaṁ satyavācam || RV_3,026.09 pra vo vājā abhidyavo haviṣmanto ghṛtācyā | devāñ jigāti sumnayuḥ || RV_3,027.01 īḻe agniṁ vipaścitaṁ girā yajñasya sādhanam | śruṣṭīvānaṁ dhitāvānam || RV_3,027.02 agne śakema te vayaṁ yamaṁ devasya vājinaḥ | ati dveṣāṁsi tarema || RV_3,027.03 samidhyamāno adhvare3 'gniḥ pāvaka īḍyaḥ | śociṣkeśas tam īmahe || RV_3,027.04 pṛthupājā amartyo ghṛtanirṇik svāhutaḥ | agnir yajñasya havyavāṭ || RV_3,027.05 taṁ sabādho yatasruca itthā dhiyā yajñavantaḥ | ā cakrur agnim ūtaye || RV_3,027.06 hotā devo amartyaḥ purastād eti māyayā | vidathāni pracodayan || RV_3,027.07 vājī vājeṣu dhīyate 'dhvareṣu pra ṇīyate | vipro yajñasya sādhanaḥ || RV_3,027.08 dhiyā cakre vareṇyo bhūtānāṁ garbham ā dadhe | dakṣasya pitaraṁ tanā || RV_3,027.09 ni tvā dadhe vareṇyaṁ dakṣasyeḻā sahaskṛta | agne sudītim uśijam || RV_3,027.10 agniṁ yanturam apturam ṛtasya yoge vanuṣaḥ | viprā vājaiḥ sam indhate || RV_3,027.11 ūrjo napātam adhvare dīdivāṁsam upa dyavi | agnim īḻe kavikratum || RV_3,027.12 īḻenyo namasyas tiras tamāṁsi darśataḥ | sam agnir idhyate vṛṣā || RV_3,027.13 vṛṣo agniḥ sam idhyate 'śvo na devavāhanaḥ | taṁ haviṣmanta īḻate || RV_3,027.14 vṛṣaṇaṁ tvā vayaṁ vṛṣan vṛṣaṇaḥ sam idhīmahi | agne dīdyatam bṛhat || RV_3,027.15 agne juṣasva no haviḥ puroḻāśaṁ jātavedaḥ | prātaḥsāve dhiyāvaso || RV_3,028.01 puroḻā agne pacatas tubhyaṁ vā ghā pariṣkṛtaḥ | taṁ juṣasva yaviṣṭhya || RV_3,028.02 agne vīhi puroḻāśam āhutaṁ tiroahnyam | sahasaḥ sūnur asy adhvare hitaḥ || RV_3,028.03 mādhyaṁdine savane jātavedaḥ puroḻāśam iha kave juṣasva | agne yahvasya tava bhāgadheyaṁ na pra minanti vidatheṣu dhīrāḥ || RV_3,028.04 agne tṛtīye savane hi kāniṣaḥ puroḻāśaṁ sahasaḥ sūnav āhutam | athā deveṣv adhvaraṁ vipanyayā dhā ratnavantam amṛteṣu jāgṛvim || RV_3,028.05 agne vṛdhāna āhutim puroḻāśaṁ jātavedaḥ | juṣasva tiroahnyam || RV_3,028.06 astīdam adhimanthanam asti prajananaṁ kṛtam | etāṁ viśpatnīm ā bharāgnim manthāma pūrvathā || RV_3,029.01 araṇyor nihito jātavedā garbha iva sudhito garbhiṇīṣu | dive-diva īḍyo jāgṛvadbhir haviṣmadbhir manuṣyebhir agniḥ || RV_3,029.02 uttānāyām ava bharā cikitvān sadyaḥ pravītā vṛṣaṇaṁ jajāna | aruṣastūpo ruśad asya pāja iḻāyās putro vayune 'janiṣṭa || RV_3,029.03 iḻāyās tvā pade vayaṁ nābhā pṛthivyā adhi | jātavedo ni dhīmahy agne havyāya voḻhave || RV_3,029.04 manthatā naraḥ kavim advayantam pracetasam amṛtaṁ supratīkam | yajñasya ketum prathamam purastād agniṁ naro janayatā suśevam || RV_3,029.05 yadī manthanti bāhubhir vi rocate 'śvo na vājy aruṣo vaneṣv ā | citro na yāmann aśvinor anivṛtaḥ pari vṛṇakty aśmanas tṛṇā dahan || RV_3,029.06 jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ | yaṁ devāsa īḍyaṁ viśvavidaṁ havyavāham adadhur adhvareṣu || RV_3,029.07 sīda hotaḥ sva u loke cikitvān sādayā yajñaṁ sukṛtasya yonau | devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ || RV_3,029.08 kṛṇota dhūmaṁ vṛṣaṇaṁ sakhāyo 'sredhanta itana vājam accha | ayam agniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn || RV_3,029.09 ayaṁ te yonir ṛtviyo yato jāto arocathāḥ | taṁ jānann agna ā sīdāthā no vardhayā giraḥ || RV_3,029.10 tanūnapād ucyate garbha āsuro narāśaṁso bhavati yad vijāyate | mātariśvā yad amimīta mātari vātasya sargo abhavat sarīmaṇi || RV_3,029.11 sunirmathā nirmathitaḥ sunidhā nihitaḥ kaviḥ | agne svadhvarā kṛṇu devān devayate yaja || RV_3,029.12 ajījanann amṛtam martyāso 'sremāṇaṁ taraṇiṁ vīḻujambham | daśa svasāro agruvaḥ samīcīḥ pumāṁsaṁ jātam abhi saṁ rabhante || RV_3,029.13 pra saptahotā sanakād arocata mātur upasthe yad aśocad ūdhani | na ni miṣati suraṇo dive-dive yad asurasya jaṭharād ajāyata || RV_3,029.14 amitrāyudho marutām iva prayāḥ prathamajā brahmaṇo viśvam id viduḥ | dyumnavad brahma kuśikāsa erira eka-eko dame agniṁ sam īdhire || RV_3,029.15 yad adya tvā prayati yajñe asmin hotaś cikitvo 'vṛṇīmahīha | dhruvam ayā dhruvam utāśamiṣṭhāḥ prajānan vidvām̐ upa yāhi somam || RV_3,029.16 icchanti tvā somyāsaḥ sakhāyaḥ sunvanti somaṁ dadhati prayāṁsi | titikṣante abhiśastiṁ janānām indra tvad ā kaś cana hi praketaḥ || RV_3,030.01 na te dūre paramā cid rajāṁsy ā tu pra yāhi harivo haribhyām | sthirāya vṛṣṇe savanā kṛtemā yuktā grāvāṇaḥ samidhāne agnau || RV_3,030.02 indraḥ suśipro maghavā tarutro mahāvrātas tuvikūrmir ṛghāvān | yad ugro dhā bādhito martyeṣu kva1 tyā te vṛṣabha vīryāṇi || RV_3,030.03 tvaṁ hi ṣmā cyāvayann acyutāny eko vṛtrā carasi jighnamānaḥ | tava dyāvāpṛthivī parvatāso 'nu vratāya nimiteva tasthuḥ || RV_3,030.04 utābhaye puruhūta śravobhir eko dṛḻham avado vṛtrahā san | ime cid indra rodasī apāre yat saṁgṛbhṇā maghavan kāśir it te || RV_3,030.05 pra sū ta indra pravatā haribhyām pra te vajraḥ pramṛṇann etu śatrūn | jahi pratīco anūcaḥ parāco viśvaṁ satyaṁ kṛṇuhi viṣṭam astu || RV_3,030.06 yasmai dhāyur adadhā martyāyābhaktaṁ cid bhajate gehya1ṁ saḥ | bhadrā ta indra sumatir ghṛtācī sahasradānā puruhūta rātiḥ || RV_3,030.07 sahadānum puruhūta kṣiyantam ahastam indra sam piṇak kuṇārum | abhi vṛtraṁ vardhamānam piyārum apādam indra tavasā jaghantha || RV_3,030.08 ni sāmanām iṣirām indra bhūmim mahīm apārāṁ sadane sasattha | astabhnād dyāṁ vṛṣabho antarikṣam arṣantv āpas tvayeha prasūtāḥ || RV_3,030.09 alātṛṇo vala indra vrajo goḥ purā hantor bhayamāno vy āra | sugān patho akṛṇon niraje gāḥ prāvan vāṇīḥ puruhūtaṁ dhamantīḥ || RV_3,030.10 eko dve vasumatī samīcī indra ā paprau pṛthivīm uta dyām | utāntarikṣād abhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān || RV_3,030.11 diśaḥ sūryo na mināti pradiṣṭā dive-dive haryaśvaprasūtāḥ | saṁ yad ānaḻ adhvana ād id aśvair vimocanaṁ kṛṇute tat tv asya || RV_3,030.12 didṛkṣanta uṣaso yāmann aktor vivasvatyā mahi citram anīkam | viśve jānanti mahinā yad āgād indrasya karma sukṛtā purūṇi || RV_3,030.13 mahi jyotir nihitaṁ vakṣaṇāsv āmā pakvaṁ carati bibhratī gauḥ | viśvaṁ svādma sambhṛtam usriyāyāṁ yat sīm indro adadhād bhojanāya || RV_3,030.14 indra dṛhya yāmakośā abhūvan yajñāya śikṣa gṛṇate sakhibhyaḥ | durmāyavo durevā martyāso niṣaṅgiṇo ripavo hantvāsaḥ || RV_3,030.15 saṁ ghoṣaḥ śṛṇve 'vamair amitrair jahī ny eṣv aśaniṁ tapiṣṭhām | vṛścem adhastād vi rujā sahasva jahi rakṣo maghavan randhayasva || RV_3,030.16 ud vṛha rakṣaḥ sahamūlam indra vṛścā madhyam praty agraṁ śṛṇīhi | ā kīvataḥ salalūkaṁ cakartha brahmadviṣe tapuṣiṁ hetim asya || RV_3,030.17 svastaye vājibhiś ca praṇetaḥ saṁ yan mahīr iṣa āsatsi pūrvīḥ | rāyo vantāro bṛhataḥ syāmāsme astu bhaga indra prajāvān || RV_3,030.18 ā no bhara bhagam indra dyumantaṁ ni te deṣṇasya dhīmahi prareke | ūrva iva paprathe kāmo asme tam ā pṛṇa vasupate vasūnām || RV_3,030.19 imaṁ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca | svaryavo matibhis tubhyaṁ viprā indrāya vāhaḥ kuśikāso akran || RV_3,030.20 ā no gotrā dardṛhi gopate gāḥ sam asmabhyaṁ sanayo yantu vājāḥ | divakṣā asi vṛṣabha satyaśuṣmo 'smabhyaṁ su maghavan bodhi godāḥ || RV_3,030.21 śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,030.22 śāsad vahnir duhitur naptyaṁ gād vidvām̐ ṛtasya dīdhitiṁ saparyan | pitā yatra duhituḥ sekam ṛñjan saṁ śagmyena manasā dadhanve || RV_3,031.01 na jāmaye tānvo riktham āraik cakāra garbhaṁ sanitur nidhānam | yadī mātaro janayanta vahnim anyaḥ kartā sukṛtor anya ṛndhan || RV_3,031.02 agnir jajñe juhvā3 rejamāno mahas putrām̐ aruṣasya prayakṣe | mahān garbho mahy ā jātam eṣām mahī pravṛd dharyaśvasya yajñaiḥ || RV_3,031.03 abhi jaitrīr asacanta spṛdhānam mahi jyotis tamaso nir ajānan | taṁ jānatīḥ praty ud āyann uṣāsaḥ patir gavām abhavad eka indraḥ || RV_3,031.04 vīḻau satīr abhi dhīrā atṛndan prācāhinvan manasā sapta viprāḥ | viśvām avindan pathyām ṛtasya prajānann it tā namasā viveśa || RV_3,031.05 vidad yadī saramā rugṇam adrer mahi pāthaḥ pūrvyaṁ sadhryak kaḥ | agraṁ nayat supady akṣarāṇām acchā ravam prathamā jānatī gāt || RV_3,031.06 agacchad u vipratamaḥ sakhīyann asūdayat sukṛte garbham adriḥ | sasāna maryo yuvabhir makhasyann athābhavad aṅgirāḥ sadyo arcan || RV_3,031.07 sataḥ-sataḥ pratimānam purobhūr viśvā veda janimā hanti śuṣṇam | pra ṇo divaḥ padavīr gavyur arcan sakhā sakhīm̐r amuñcan nir avadyāt || RV_3,031.08 ni gavyatā manasā sedur arkaiḥ kṛṇvānāso amṛtatvāya gātum | idaṁ cin nu sadanam bhūry eṣāṁ yena māsām̐ asiṣāsann ṛtena || RV_3,031.09 sampaśyamānā amadann abhi svam payaḥ pratnasya retaso dughānāḥ | vi rodasī atapad ghoṣa eṣāṁ jāte niṣṭhām adadhur goṣu vīrān || RV_3,031.10 sa jātebhir vṛtrahā sed u havyair ud usriyā asṛjad indro arkaiḥ | urūcy asmai ghṛtavad bharantī madhu svādma duduhe jenyā gauḥ || RV_3,031.11 pitre cic cakruḥ sadanaṁ sam asmai mahi tviṣīmat sukṛto vi hi khyan | viṣkabhnantaḥ skambhanenā janitrī āsīnā ūrdhvaṁ rabhasaṁ vi minvan || RV_3,031.12 mahī yadi dhiṣaṇā śiśnathe dhāt sadyovṛdhaṁ vibhva1ṁ rodasyoḥ | giro yasminn anavadyāḥ samīcīr viśvā indrāya taviṣīr anuttāḥ || RV_3,031.13 mahy ā te sakhyaṁ vaśmi śaktīr ā vṛtraghne niyuto yanti pūrvīḥ | mahi stotram ava āganma sūrer asmākaṁ su maghavan bodhi gopāḥ || RV_3,031.14 mahi kṣetram puru ścandraṁ vividvān ād it sakhibhyaś carathaṁ sam airat | indro nṛbhir ajanad dīdyānaḥ sākaṁ sūryam uṣasaṁ gātum agnim || RV_3,031.15 apaś cid eṣa vibhvo3 damūnāḥ pra sadhrīcīr asṛjad viśvaścandrāḥ | madhvaḥ punānāḥ kavibhiḥ pavitrair dyubhir hinvanty aktubhir dhanutrīḥ || RV_3,031.16 anu kṛṣṇe vasudhitī jihāte ubhe sūryasya maṁhanā yajatre | pari yat te mahimānaṁ vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ || RV_3,031.17 patir bhava vṛtrahan sūnṛtānāṁ girāṁ viśvāyur vṛṣabho vayodhāḥ | ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan || RV_3,031.18 tam aṅgirasvan namasā saparyan navyaṁ kṛṇomi sanyase purājām | druho vi yāhi bahulā adevīḥ svaś ca no maghavan sātaye dhāḥ || RV_3,031.19 mihaḥ pāvakāḥ pratatā abhūvan svasti naḥ pipṛhi pāram āsām | indra tvaṁ rathiraḥ pāhi no riṣo makṣū-makṣū kṛṇuhi gojito naḥ || RV_3,031.20 adediṣṭa vṛtrahā gopatir gā antaḥ kṛṣṇām̐ aruṣair dhāmabhir gāt | pra sūnṛtā diśamāna ṛtena duraś ca viśvā avṛṇod apa svāḥ || RV_3,031.21 śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,031.22 indra somaṁ somapate pibemam mādhyaṁdinaṁ savanaṁ cāru yat te | prapruthyā śipre maghavann ṛjīṣin vimucyā harī iha mādayasva || RV_3,032.01 gavāśiram manthinam indra śukram pibā somaṁ rarimā te madāya | brahmakṛtā mārutenā gaṇena sajoṣā rudrais tṛpad ā vṛṣasva || RV_3,032.02 ye te śuṣmaṁ ye taviṣīm avardhann arcanta indra marutas ta ojaḥ | mādhyaṁdine savane vajrahasta pibā rudrebhiḥ sagaṇaḥ suśipra || RV_3,032.03 ta in nv asya madhumad vivipra indrasya śardho maruto ya āsan | yebhir vṛtrasyeṣito vivedāmarmaṇo manyamānasya marma || RV_3,032.04 manuṣvad indra savanaṁ juṣāṇaḥ pibā somaṁ śaśvate vīryāya | sa ā vavṛtsva haryaśva yajñaiḥ saraṇyubhir apo arṇā sisarṣi || RV_3,032.05 tvam apo yad dha vṛtraṁ jaghanvām̐ atyām̐ iva prāsṛjaḥ sartavājau | śayānam indra caratā vadhena vavrivāṁsam pari devīr adevam || RV_3,032.06 yajāma in namasā vṛddham indram bṛhantam ṛṣvam ajaraṁ yuvānam | yasya priye mamatur yajñiyasya na rodasī mahimānam mamāte || RV_3,032.07 indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve | dādhāra yaḥ pṛthivīṁ dyām utemāṁ jajāna sūryam uṣasaṁ sudaṁsāḥ || RV_3,032.08 adrogha satyaṁ tava tan mahitvaṁ sadyo yaj jāto apibo ha somam | na dyāva indra tavasas ta ojo nāhā na māsāḥ śarado varanta || RV_3,032.09 tvaṁ sadyo apibo jāta indra madāya somam parame vyoman | yad dha dyāvāpṛthivī āviveśīr athābhavaḥ pūrvyaḥ kārudhāyāḥ || RV_3,032.10 ahann ahim pariśayānam arṇa ojāyamānaṁ tuvijāta tavyān | na te mahitvam anu bhūd adha dyaur yad anyayā sphigyā3 kṣām avasthāḥ || RV_3,032.11 yajño hi ta indra vardhano bhūd uta priyaḥ sutasomo miyedhaḥ | yajñena yajñam ava yajñiyaḥ san yajñas te vajram ahihatya āvat || RV_3,032.12 yajñenendram avasā cakre arvāg ainaṁ sumnāya navyase vavṛtyām | yaḥ stomebhir vāvṛdhe pūrvyebhir yo madhyamebhir uta nūtanebhiḥ || RV_3,032.13 viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryād indram ahnaḥ | aṁhaso yatra pīparad yathā no nāveva yāntam ubhaye havante || RV_3,032.14 āpūrṇo asya kalaśaḥ svāhā sekteva kośaṁ sisice pibadhyai | sam u priyā āvavṛtran madāya pradakṣiṇid abhi somāsa indram || RV_3,032.15 na tvā gabhīraḥ puruhūta sindhur nādrayaḥ pari ṣanto varanta | itthā sakhibhya iṣito yad indrā dṛḻhaṁ cid arujo gavyam ūrvam || RV_3,032.16 śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,032.17 pra parvatānām uśatī upasthād aśve iva viṣite hāsamāne | gāveva śubhre mātarā rihāṇe vipāṭ chutudrī payasā javete || RV_3,033.01 indreṣite prasavam bhikṣamāṇe acchā samudraṁ rathyeva yāthaḥ | samārāṇe ūrmibhiḥ pinvamāne anyā vām anyām apy eti śubhre || RV_3,033.02 acchā sindhum mātṛtamām ayāsaṁ vipāśam urvīṁ subhagām aganma | vatsam iva mātarā saṁrihāṇe samānaṁ yonim anu saṁcarantī || RV_3,033.03 enā vayam payasā pinvamānā anu yoniṁ devakṛtaṁ carantīḥ | na vartave prasavaḥ sargataktaḥ kiṁyur vipro nadyo johavīti || RV_3,033.04 ramadhvam me vacase somyāya ṛtāvarīr upa muhūrtam evaiḥ | pra sindhum acchā bṛhatī manīṣāvasyur ahve kuśikasya sūnuḥ || RV_3,033.05 indro asmām̐ aradad vajrabāhur apāhan vṛtram paridhiṁ nadīnām | devo 'nayat savitā supāṇis tasya vayam prasave yāma urvīḥ || RV_3,033.06 pravācyaṁ śaśvadhā vīrya1ṁ tad indrasya karma yad ahiṁ vivṛścat | vi vajreṇa pariṣado jaghānāyann āpo 'yanam icchamānāḥ || RV_3,033.07 etad vaco jaritar māpi mṛṣṭhā ā yat te ghoṣān uttarā yugāni | uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namas te || RV_3,033.08 o ṣu svasāraḥ kārave śṛṇota yayau vo dūrād anasā rathena | ni ṣū namadhvam bhavatā supārā adhoakṣāḥ sindhavaḥ srotyābhiḥ || RV_3,033.09 ā te kāro śṛṇavāmā vacāṁsi yayātha dūrād anasā rathena | ni te naṁsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te || RV_3,033.10 yad aṅga tvā bharatāḥ saṁtareyur gavyan grāma iṣita indrajūtaḥ | arṣād aha prasavaḥ sargatakta ā vo vṛṇe sumatiṁ yajñiyānām || RV_3,033.11 atāriṣur bharatā gavyavaḥ sam abhakta vipraḥ sumatiṁ nadīnām | pra pinvadhvam iṣayantīḥ surādhā ā vakṣaṇāḥ pṛṇadhvaṁ yāta śībham || RV_3,033.12 ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata | māduṣkṛtau vyenasāghnyau śūnam āratām || RV_3,033.13 indraḥ pūrbhid ātirad dāsam arkair vidadvasur dayamāno vi śatrūn | brahmajūtas tanvā vāvṛdhāno bhūridātra āpṛṇad rodasī ubhe || RV_3,034.01 makhasya te taviṣasya pra jūtim iyarmi vācam amṛtāya bhūṣan | indra kṣitīnām asi mānuṣīṇāṁ viśāṁ daivīnām uta pūrvayāvā || RV_3,034.02 indro vṛtram avṛṇoc chardhanītiḥ pra māyinām aminād varpaṇītiḥ | ahan vyaṁsam uśadhag vaneṣv āvir dhenā akṛṇod rāmyāṇām || RV_3,034.03 indraḥ svarṣā janayann ahāni jigāyośigbhiḥ pṛtanā abhiṣṭiḥ | prārocayan manave ketum ahnām avindaj jyotir bṛhate raṇāya || RV_3,034.04 indras tujo barhaṇā ā viveśa nṛvad dadhāno naryā purūṇi | acetayad dhiya imā jaritre premaṁ varṇam atirac chukram āsām || RV_3,034.05 maho mahāni panayanty asyendrasya karma sukṛtā purūṇi | vṛjanena vṛjinān sam pipeṣa māyābhir dasyūm̐r abhibhūtyojāḥ || RV_3,034.06 yudhendro mahnā varivaś cakāra devebhyaḥ satpatiś carṣaṇiprāḥ | vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti || RV_3,034.07 satrāsāhaṁ vareṇyaṁ sahodāṁ sasavāṁsaṁ svar apaś ca devīḥ | sasāna yaḥ pṛthivīṁ dyām utemām indram madanty anu dhīraṇāsaḥ || RV_3,034.08 sasānātyām̐ uta sūryaṁ sasānendraḥ sasāna purubhojasaṁ gām | hiraṇyayam uta bhogaṁ sasāna hatvī dasyūn prāryaṁ varṇam āvat || RV_3,034.09 indra oṣadhīr asanod ahāni vanaspatīm̐r asanod antarikṣam | bibheda valaṁ nunude vivāco 'thābhavad damitābhikratūnām || RV_3,034.10 śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,034.11 tiṣṭhā harī ratha ā yujyamānā yāhi vāyur na niyuto no accha | pibāsy andho abhisṛṣṭo asme indra svāhā rarimā te madāya || RV_3,035.01 upājirā puruhūtāya saptī harī rathasya dhūrṣv ā yunajmi | dravad yathā sambhṛtaṁ viśvataś cid upemaṁ yajñam ā vahāta indram || RV_3,035.02 upo nayasva vṛṣaṇā tapuṣpotem ava tvaṁ vṛṣabha svadhāvaḥ | grasetām aśvā vi muceha śoṇā dive-dive sadṛśīr addhi dhānāḥ || RV_3,035.03 brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū | sthiraṁ rathaṁ sukham indrādhitiṣṭhan prajānan vidvām̐ upa yāhi somam || RV_3,035.04 mā te harī vṛṣaṇā vītapṛṣṭhā ni rīraman yajamānāso anye | atyāyāhi śaśvato vayaṁ te 'raṁ sutebhiḥ kṛṇavāma somaiḥ || RV_3,035.05 tavāyaṁ somas tvam ehy arvāṅ chaśvattamaṁ sumanā asya pāhi | asmin yajñe barhiṣy ā niṣadyā dadhiṣvemaṁ jaṭhara indum indra || RV_3,035.06 stīrṇaṁ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām | tadokase puruśākāya vṛṣṇe marutvate tubhyaṁ rātā havīṁṣi || RV_3,035.07 imaṁ naraḥ parvatās tubhyam āpaḥ sam indra gobhir madhumantam akran | tasyāgatyā sumanā ṛṣva pāhi prajānan vidvān pathyā3 anu svāḥ || RV_3,035.08 yām̐ ābhajo maruta indra some ye tvām avardhann abhavan gaṇas te | tebhir etaṁ sajoṣā vāvaśāno3 'gneḥ piba jihvayā somam indra || RV_3,035.09 indra piba svadhayā cit sutasyāgner vā pāhi jihvayā yajatra | adhvaryor vā prayataṁ śakra hastād dhotur vā yajñaṁ haviṣo juṣasva || RV_3,035.10 śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,035.11 imām ū ṣu prabhṛtiṁ sātaye dhāḥ śaśvac-chaśvad ūtibhir yādamānaḥ | sute-sute vāvṛdhe vardhanebhir yaḥ karmabhir mahadbhiḥ suśruto bhūt || RV_3,036.01 indrāya somāḥ pradivo vidānā ṛbhur yebhir vṛṣaparvā vihāyāḥ | prayamyamānān prati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ || RV_3,036.02 pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme | yathāpibaḥ pūrvyām̐ indra somām̐ evā pāhi panyo adyā navīyān || RV_3,036.03 mahām̐ amatro vṛjane virapśy u1graṁ śavaḥ patyate dhṛṣṇv ojaḥ | nāha vivyāca pṛthivī canainaṁ yat somāso haryaśvam amandan || RV_3,036.04 mahām̐ ugro vāvṛdhe vīryāya samācakre vṛṣabhaḥ kāvyena | indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ || RV_3,036.05 pra yat sindhavaḥ prasavaṁ yathāyann āpaḥ samudraṁ rathyeva jagmuḥ | ataś cid indraḥ sadaso varīyān yad īṁ somaḥ pṛṇati dugdho aṁśuḥ || RV_3,036.06 samudreṇa sindhavo yādamānā indrāya somaṁ suṣutam bharantaḥ | aṁśuṁ duhanti hastino bharitrair madhvaḥ punanti dhārayā pavitraiḥ || RV_3,036.07 hradā iva kukṣayaḥ somadhānāḥ sam ī vivyāca savanā purūṇi | annā yad indraḥ prathamā vy āśa vṛtraṁ jaghanvām̐ avṛṇīta somam || RV_3,036.08 ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṁ vasūnām | indra yat te māhinaṁ datram asty asmabhyaṁ tad dharyaśva pra yandhi || RV_3,036.09 asme pra yandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ | asme śataṁ śarado jīvase dhā asme vīrāñ chaśvata indra śiprin || RV_3,036.10 śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,036.11 vārtrahatyāya śavase pṛtanāṣāhyāya ca | indra tvā vartayāmasi || RV_3,037.01 arvācīnaṁ su te mana uta cakṣuḥ śatakrato | indra kṛṇvantu vāghataḥ || RV_3,037.02 nāmāni te śatakrato viśvābhir gīrbhir īmahe | indrābhimātiṣāhye || RV_3,037.03 puruṣṭutasya dhāmabhiḥ śatena mahayāmasi | indrasya carṣaṇīdhṛtaḥ || RV_3,037.04 indraṁ vṛtrāya hantave puruhūtam upa bruve | bhareṣu vājasātaye || RV_3,037.05 vājeṣu sāsahir bhava tvām īmahe śatakrato | indra vṛtrāya hantave || RV_3,037.06 dyumneṣu pṛtanājye pṛtsutūrṣu śravaḥsu ca | indra sākṣvābhimātiṣu || RV_3,037.07 śuṣmintamaṁ na ūtaye dyumninam pāhi jāgṛvim | indra somaṁ śatakrato || RV_3,037.08 indriyāṇi śatakrato yā te janeṣu pañcasu | indra tāni ta ā vṛṇe || RV_3,037.09 agann indra śravo bṛhad dyumnaṁ dadhiṣva duṣṭaram | ut te śuṣmaṁ tirāmasi || RV_3,037.10 arvāvato na ā gahy atho śakra parāvataḥ | u loko yas te adriva indreha tata ā gahi || RV_3,037.11 abhi taṣṭeva dīdhayā manīṣām atyo na vājī sudhuro jihānaḥ | abhi priyāṇi marmṛśat parāṇi kavīm̐r icchāmi saṁdṛśe sumedhāḥ || RV_3,038.01 inota pṛccha janimā kavīnām manodhṛtaḥ sukṛtas takṣata dyām | imā u te praṇyo3 vardhamānā manovātā adha nu dharmaṇi gman || RV_3,038.02 ni ṣīm id atra guhyā dadhānā uta kṣatrāya rodasī sam añjan | sam mātrābhir mamire yemur urvī antar mahī samṛte dhāyase dhuḥ || RV_3,038.03 ātiṣṭhantam pari viśve abhūṣañ chriyo vasānaś carati svarociḥ | mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau || RV_3,038.04 asūta pūrvo vṛṣabho jyāyān imā asya śurudhaḥ santi pūrvīḥ | divo napātā vidathasya dhībhiḥ kṣatraṁ rājānā pradivo dadhāthe || RV_3,038.05 trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṁsi | apaśyam atra manasā jaganvān vrate gandharvām̐ api vāyukeśān || RV_3,038.06 tad in nv asya vṛṣabhasya dhenor ā nāmabhir mamire sakmyaṁ goḥ | anyad-anyad asurya1ṁ vasānā ni māyino mamire rūpam asmin || RV_3,038.07 tad in nv asya savitur nakir me hiraṇyayīm amatiṁ yām aśiśret | ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre || RV_3,038.08 yuvam pratnasya sādhatho maho yad daivī svastiḥ pari ṇaḥ syātam | gopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni || RV_3,038.09 śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,038.10 indram matir hṛda ā vacyamānācchā patiṁ stomataṣṭā jigāti | yā jāgṛvir vidathe śasyamānendra yat te jāyate viddhi tasya || RV_3,039.01 divaś cid ā pūrvyā jāyamānā vi jāgṛvir vidathe śasyamānā | bhadrā vastrāṇy arjunā vasānā seyam asme sanajā pitryā dhīḥ || RV_3,039.02 yamā cid atra yamasūr asūta jihvāyā agram patad ā hy asthāt | vapūṁṣi jātā mithunā sacete tamohanā tapuṣo budhna etā || RV_3,039.03 nakir eṣāṁ ninditā martyeṣu ye asmākam pitaro goṣu yodhāḥ | indra eṣāṁ dṛṁhitā māhināvān ud gotrāṇi sasṛje daṁsanāvān || RV_3,039.04 sakhā ha yatra sakhibhir navagvair abhijñv ā satvabhir gā anugman | satyaṁ tad indro daśabhir daśagvaiḥ sūryaṁ viveda tamasi kṣiyantam || RV_3,039.05 indro madhu sambhṛtam usriyāyām padvad viveda śaphavan name goḥ | guhā hitaṁ guhyaṁ gūḻham apsu haste dadhe dakṣiṇe dakṣiṇāvān || RV_3,039.06 jyotir vṛṇīta tamaso vijānann āre syāma duritād abhīke | imā giraḥ somapāḥ somavṛddha juṣasvendra purutamasya kāroḥ || RV_3,039.07 jyotir yajñāya rodasī anu ṣyād āre syāma duritasya bhūreḥ | bhūri cid dhi tujato martyasya supārāso vasavo barhaṇāvat || RV_3,039.08 śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,039.09 indra tvā vṛṣabhaṁ vayaṁ sute some havāmahe | sa pāhi madhvo andhasaḥ || RV_3,040.01 indra kratuvidaṁ sutaṁ somaṁ harya puruṣṭuta | pibā vṛṣasva tātṛpim || RV_3,040.02 indra pra ṇo dhitāvānaṁ yajñaṁ viśvebhir devebhiḥ | tira stavāna viśpate || RV_3,040.03 indra somāḥ sutā ime tava pra yanti satpate | kṣayaṁ candrāsa indavaḥ || RV_3,040.04 dadhiṣvā jaṭhare sutaṁ somam indra vareṇyam | tava dyukṣāsa indavaḥ || RV_3,040.05 girvaṇaḥ pāhi naḥ sutam madhor dhārābhir ajyase | indra tvādātam id yaśaḥ || RV_3,040.06 abhi dyumnāni vanina indraṁ sacante akṣitā | pītvī somasya vāvṛdhe || RV_3,040.07 arvāvato na ā gahi parāvataś ca vṛtrahan | imā juṣasva no giraḥ || RV_3,040.08 yad antarā parāvatam arvāvataṁ ca hūyase | indreha tata ā gahi || RV_3,040.09 ā tū na indra madryag ghuvānaḥ somapītaye | haribhyāṁ yāhy adrivaḥ || RV_3,041.01 satto hotā na ṛtviyas tistire barhir ānuṣak | ayujran prātar adrayaḥ || RV_3,041.02 imā brahma brahmavāhaḥ kriyanta ā barhiḥ sīda | vīhi śūra puroḻāśam || RV_3,041.03 rārandhi savaneṣu ṇa eṣu stomeṣu vṛtrahan | uktheṣv indra girvaṇaḥ || RV_3,041.04 matayaḥ somapām uruṁ rihanti śavasas patim | indraṁ vatsaṁ na mātaraḥ || RV_3,041.05 sa mandasvā hy andhaso rādhase tanvā mahe | na stotāraṁ nide karaḥ || RV_3,041.06 vayam indra tvāyavo haviṣmanto jarāmahe | uta tvam asmayur vaso || RV_3,041.07 māre asmad vi mumuco haripriyārvāṅ yāhi | indra svadhāvo matsveha || RV_3,041.08 arvāñcaṁ tvā sukhe rathe vahatām indra keśinā | ghṛtasnū barhir āsade || RV_3,041.09 upa naḥ sutam ā gahi somam indra gavāśiram | haribhyāṁ yas te asmayuḥ || RV_3,042.01 tam indra madam ā gahi barhiḥṣṭhāṁ grāvabhiḥ sutam | kuvin nv asya tṛpṇavaḥ || RV_3,042.02 indram itthā giro mamācchāgur iṣitā itaḥ | āvṛte somapītaye || RV_3,042.03 indraṁ somasya pītaye stomair iha havāmahe | ukthebhiḥ kuvid āgamat || RV_3,042.04 indra somāḥ sutā ime tān dadhiṣva śatakrato | jaṭhare vājinīvaso || RV_3,042.05 vidmā hi tvā dhanaṁjayaṁ vājeṣu dadhṛṣaṁ kave | adhā te sumnam īmahe || RV_3,042.06 imam indra gavāśiraṁ yavāśiraṁ ca naḥ piba | āgatyā vṛṣabhiḥ sutam || RV_3,042.07 tubhyed indra sva okye3 somaṁ codāmi pītaye | eṣa rārantu te hṛdi || RV_3,042.08 tvāṁ sutasya pītaye pratnam indra havāmahe | kuśikāso avasyavaḥ || RV_3,042.09 ā yāhy arvāṅ upa vandhureṣṭhās taved anu pradivaḥ somapeyam | priyā sakhāyā vi mucopa barhis tvām ime havyavāho havante || RV_3,043.01 ā yāhi pūrvīr ati carṣaṇīr ām̐ arya āśiṣa upa no haribhyām | imā hi tvā matayaḥ stomataṣṭā indra havante sakhyaṁ juṣāṇāḥ || RV_3,043.02 ā no yajñaṁ namovṛdhaṁ sajoṣā indra deva haribhir yāhi tūyam | ahaṁ hi tvā matibhir johavīmi ghṛtaprayāḥ sadhamāde madhūnām || RV_3,043.03 ā ca tvām etā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅgā | dhānāvad indraḥ savanaṁ juṣāṇaḥ sakhā sakhyuḥ śṛṇavad vandanāni || RV_3,043.04 kuvin mā gopāṁ karase janasya kuvid rājānam maghavann ṛjīṣin | kuvin ma ṛṣim papivāṁsaṁ sutasya kuvin me vasvo amṛtasya śikṣāḥ || RV_3,043.05 ā tvā bṛhanto harayo yujānā arvāg indra sadhamādo vahantu | pra ye dvitā diva ṛñjanty ātāḥ susammṛṣṭāso vṛṣabhasya mūrāḥ || RV_3,043.06 indra piba vṛṣadhūtasya vṛṣṇa ā yaṁ te śyena uśate jabhāra | yasya made cyāvayasi pra kṛṣṭīr yasya made apa gotrā vavartha || RV_3,043.07 śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,043.08 ayaṁ te astu haryataḥ soma ā haribhiḥ sutaḥ | juṣāṇa indra haribhir na ā gahy ā tiṣṭha haritaṁ ratham || RV_3,044.01 haryann uṣasam arcayaḥ sūryaṁ haryann arocayaḥ | vidvām̐ś cikitvān haryaśva vardhasa indra viśvā abhi śriyaḥ || RV_3,044.02 dyām indro haridhāyasam pṛthivīṁ harivarpasam | adhārayad dharitor bhūri bhojanaṁ yayor antar hariś carat || RV_3,044.03 jajñāno harito vṛṣā viśvam ā bhāti rocanam | haryaśvo haritaṁ dhatta āyudham ā vajram bāhvor harim || RV_3,044.04 indro haryantam arjunaṁ vajraṁ śukrair abhīvṛtam | apāvṛṇod dharibhir adribhiḥ sutam ud gā haribhir ājata || RV_3,044.05 ā mandrair indra haribhir yāhi mayūraromabhiḥ | mā tvā ke cin ni yaman viṁ na pāśino 'ti dhanveva tām̐ ihi || RV_3,045.01 vṛtrakhādo valaṁrujaḥ purāṁ darmo apām ajaḥ | sthātā rathasya haryor abhisvara indro dṛḻhā cid ārujaḥ || RV_3,045.02 gambhīrām̐ udadhīm̐r iva kratum puṣyasi gā iva | pra sugopā yavasaṁ dhenavo yathā hradaṁ kulyā ivāśata || RV_3,045.03 ā nas tujaṁ rayim bharāṁśaṁ na pratijānate | vṛkṣam pakvam phalam aṅkīva dhūnuhīndra sampāraṇaṁ vasu || RV_3,045.04 svayur indra svarāḻ asi smaddiṣṭiḥ svayaśastaraḥ | sa vāvṛdhāna ojasā puruṣṭuta bhavā naḥ suśravastamaḥ || RV_3,045.05 yudhmasya te vṛṣabhasya svarāja ugrasya yūnaḥ sthavirasya ghṛṣveḥ | ajūryato vajriṇo vīryā3ṇīndra śrutasya mahato mahāni || RV_3,046.01 mahām̐ asi mahiṣa vṛṣṇyebhir dhanaspṛd ugra sahamāno anyān | eko viśvasya bhuvanasya rājā sa yodhayā ca kṣayayā ca janān || RV_3,046.02 pra mātrābhī ririce rocamānaḥ pra devebhir viśvato apratītaḥ | pra majmanā diva indraḥ pṛthivyāḥ proror maho antarikṣād ṛjīṣī || RV_3,046.03 uruṁ gabhīraṁ januṣābhy u1graṁ viśvavyacasam avatam matīnām | indraṁ somāsaḥ pradivi sutāsaḥ samudraṁ na sravata ā viśanti || RV_3,046.04 yaṁ somam indra pṛthivīdyāvā garbhaṁ na mātā bibhṛtas tvāyā | taṁ te hinvanti tam u te mṛjanty adhvaryavo vṛṣabha pātavā u || RV_3,046.05 marutvām̐ indra vṛṣabho raṇāya pibā somam anuṣvadham madāya | ā siñcasva jaṭhare madhva ūrmiṁ tvaṁ rājāsi pradivaḥ sutānām || RV_3,047.01 sajoṣā indra sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān | jahi śatrūm̐r apa mṛdho nudasvāthābhayaṁ kṛṇuhi viśvato naḥ || RV_3,047.02 uta ṛtubhir ṛtupāḥ pāhi somam indra devebhiḥ sakhibhiḥ sutaṁ naḥ | yām̐ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ || RV_3,047.03 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau | ye tvā nūnam anumadanti viprāḥ pibendra somaṁ sagaṇo marudbhiḥ || RV_3,047.04 marutvantaṁ vṛṣabhaṁ vāvṛdhānam akavāriṁ divyaṁ śāsam indram | viśvāsāham avase nūtanāyograṁ sahodām iha taṁ huvema || RV_3,047.05 sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartum āvad andhasaḥ sutasya | sādhoḥ piba pratikāmaṁ yathā te rasāśiraḥ prathamaṁ somyasya || RV_3,048.01 yaj jāyathās tad ahar asya kāme 'ṁśoḥ pīyūṣam apibo giriṣṭhām | taṁ te mātā pari yoṣā janitrī mahaḥ pitur dama āsiñcad agre || RV_3,048.02 upasthāya mātaram annam aiṭṭa tigmam apaśyad abhi somam ūdhaḥ | prayāvayann acarad gṛtso anyān mahāni cakre purudhapratīkaḥ || RV_3,048.03 ugras turāṣāḻ abhibhūtyojā yathāvaśaṁ tanvaṁ cakra eṣaḥ | tvaṣṭāram indro januṣābhibhūyāmuṣyā somam apibac camūṣu || RV_3,048.04 śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,048.05 śaṁsā mahām indraṁ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmam avyan | yaṁ sukratuṁ dhiṣaṇe vibhvataṣṭaṁ ghanaṁ vṛtrāṇāṁ janayanta devāḥ || RV_3,049.01 yaṁ nu nakiḥ pṛtanāsu svarājaṁ dvitā tarati nṛtamaṁ hariṣṭhām | inatamaḥ satvabhir yo ha śūṣaiḥ pṛthujrayā aminād āyur dasyoḥ || RV_3,049.02 sahāvā pṛtsu taraṇir nārvā vyānaśī rodasī mehanāvān | bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ || RV_3,049.03 dhartā divo rajasas pṛṣṭa ūrdhvo ratho na vāyur vasubhir niyutvān | kṣapāṁ vastā janitā sūryasya vibhaktā bhāgaṁ dhiṣaṇeva vājam || RV_3,049.04 śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,049.05 indraḥ svāhā pibatu yasya soma āgatyā tumro vṛṣabho marutvān | oruvyacāḥ pṛṇatām ebhir annair āsya havis tanva1ḥ kāmam ṛdhyāḥ || RV_3,050.01 ā te saparyū javase yunajmi yayor anu pradivaḥ śruṣṭim āvaḥ | iha tvā dheyur harayaḥ suśipra pibā tv a1sya suṣutasya cāroḥ || RV_3,050.02 gobhir mimikṣuṁ dadhire supāram indraṁ jyaiṣṭhyāya dhāyase gṛṇānāḥ | mandānaḥ somam papivām̐ ṛjīṣin sam asmabhyam purudhā gā iṣaṇya || RV_3,050.03 imaṁ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca | svaryavo matibhis tubhyaṁ viprā indrāya vāhaḥ kuśikāso akran || RV_3,050.04 śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_3,050.05 carṣaṇīdhṛtam maghavānam ukthya1m indraṁ giro bṛhatīr abhy anūṣata | vāvṛdhānam puruhūtaṁ suvṛktibhir amartyaṁ jaramāṇaṁ dive-dive || RV_3,051.01 śatakratum arṇavaṁ śākinaṁ naraṁ giro ma indram upa yanti viśvataḥ | vājasanim pūrbhidaṁ tūrṇim apturaṁ dhāmasācam abhiṣācaṁ svarvidam || RV_3,051.02 ākare vasor jaritā panasyate 'nehasaḥ stubha indro duvasyati | vivasvataḥ sadana ā hi pipriye satrāsāham abhimātihanaṁ stuhi || RV_3,051.03 nṛṇām u tvā nṛtamaṁ gīrbhir ukthair abhi pra vīram arcatā sabādhaḥ | saṁ sahase purumāyo jihīte namo asya pradiva eka īśe || RV_3,051.04 pūrvīr asya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti | indrāya dyāva oṣadhīr utāpo rayiṁ rakṣanti jīrayo vanāni || RV_3,051.05 tubhyam brahmāṇi gira indra tubhyaṁ satrā dadhire harivo juṣasva | bodhy ā3pir avaso nūtanasya sakhe vaso jaritṛbhyo vayo dhāḥ || RV_3,051.06 indra marutva iha pāhi somaṁ yathā śāryāte apibaḥ sutasya | tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ || RV_3,051.07 sa vāvaśāna iha pāhi somam marudbhir indra sakhibhiḥ sutaṁ naḥ | jātaṁ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve || RV_3,051.08 aptūrye maruta āpir eṣo 'mandann indram anu dātivārāḥ | tebhiḥ sākam pibatu vṛtrakhādaḥ sutaṁ somaṁ dāśuṣaḥ sve sadhasthe || RV_3,051.09 idaṁ hy anv ojasā sutaṁ rādhānām pate | pibā tv a1sya girvaṇaḥ || RV_3,051.10 yas te anu svadhām asat sute ni yaccha tanvam | sa tvā mamattu somyam || RV_3,051.11 pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ | pra bāhū śūra rādhase || RV_3,051.12 dhānāvantaṁ karambhiṇam apūpavantam ukthinam | indra prātar juṣasva naḥ || RV_3,052.01 puroḻāśam pacatyaṁ juṣasvendrā gurasva ca | tubhyaṁ havyāni sisrate || RV_3,052.02 puroḻāśaṁ ca no ghaso joṣayāse giraś ca naḥ | vadhūyur iva yoṣaṇām || RV_3,052.03 puroḻāśaṁ sanaśruta prātaḥsāve juṣasva naḥ | indra kratur hi te bṛhan || RV_3,052.04 mādhyaṁdinasya savanasya dhānāḥ puroḻāśam indra kṛṣveha cārum | pra yat stotā jaritā tūrṇyartho vṛṣāyamāṇa upa gīrbhir īṭṭe || RV_3,052.05 tṛtīye dhānāḥ savane puruṣṭuta puroḻāśam āhutam māmahasva naḥ | ṛbhumantaṁ vājavantaṁ tvā kave prayasvanta upa śikṣema dhītibhiḥ || RV_3,052.06 pūṣaṇvate te cakṛmā karambhaṁ harivate haryaśvāya dhānāḥ | apūpam addhi sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān || RV_3,052.07 prati dhānā bharata tūyam asmai puroḻāśaṁ vīratamāya nṛṇām | dive-dive sadṛśīr indra tubhyaṁ vardhantu tvā somapeyāya dhṛṣṇo || RV_3,052.08 indrāparvatā bṛhatā rathena vāmīr iṣa ā vahataṁ suvīrāḥ | vītaṁ havyāny adhvareṣu devā vardhethāṁ gīrbhir iḻayā madantā || RV_3,053.01 tiṣṭhā su kam maghavan mā parā gāḥ somasya nu tvā suṣutasya yakṣi | pitur na putraḥ sicam ā rabhe ta indra svādiṣṭhayā girā śacīvaḥ || RV_3,053.02 śaṁsāvādhvaryo prati me gṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam | edam barhir yajamānasya sīdāthā ca bhūd uktham indrāya śastam || RV_3,053.03 jāyed astam maghavan sed u yonis tad it tvā yuktā harayo vahantu | yadā kadā ca sunavāma somam agniṣ ṭvā dūto dhanvāty accha || RV_3,053.04 parā yāhi maghavann ā ca yāhīndra bhrātar ubhayatrā te artham | yatrā rathasya bṛhato nidhānaṁ vimocanaṁ vājino rāsabhasya || RV_3,053.05 apāḥ somam astam indra pra yāhi kalyāṇīr jāyā suraṇaṁ gṛhe te | yatrā rathasya bṛhato nidhānaṁ vimocanaṁ vājino dakṣiṇāvat || RV_3,053.06 ime bhojā aṅgiraso virūpā divas putrāso asurasya vīrāḥ | viśvāmitrāya dadato maghāni sahasrasāve pra tiranta āyuḥ || RV_3,053.07 rūpaṁ-rūpam maghavā bobhavīti māyāḥ kṛṇvānas tanva1m pari svām | trir yad divaḥ pari muhūrtam āgāt svair mantrair anṛtupā ṛtāvā || RV_3,053.08 mahām̐ ṛṣir devajā devajūto 'stabhnāt sindhum arṇavaṁ nṛcakṣāḥ | viśvāmitro yad avahat sudāsam apriyāyata kuśikebhir indraḥ || RV_3,053.09 haṁsā iva kṛṇutha ślokam adribhir madanto gīrbhir adhvare sute sacā | devebhir viprā ṛṣayo nṛcakṣaso vi pibadhvaṁ kuśikāḥ somyam madhu || RV_3,053.10 upa preta kuśikāś cetayadhvam aśvaṁ rāye pra muñcatā sudāsaḥ | rājā vṛtraṁ jaṅghanat prāg apāg udag athā yajāte vara ā pṛthivyāḥ || RV_3,053.11 ya ime rodasī ubhe aham indram atuṣṭavam | viśvāmitrasya rakṣati brahmedam bhārataṁ janam || RV_3,053.12 viśvāmitrā arāsata brahmendrāya vajriṇe | karad in naḥ surādhasaḥ || RV_3,053.13 kiṁ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṁ duhre na tapanti gharmam | ā no bhara pramagandasya vedo naicāśākham maghavan randhayā naḥ || RV_3,053.14 sasarparīr amatim bādhamānā bṛhan mimāya jamadagnidattā | ā sūryasya duhitā tatāna śravo deveṣv amṛtam ajuryam || RV_3,053.15 sasarparīr abharat tūyam ebhyo 'dhi śravaḥ pāñcajanyāsu kṛṣṭiṣu | sā pakṣyā3 navyam āyur dadhānā yām me palastijamadagnayo daduḥ || RV_3,053.16 sthirau gāvau bhavatāṁ vīḻur akṣo meṣā vi varhi mā yugaṁ vi śāri | indraḥ pātalye dadatāṁ śarītor ariṣṭaneme abhi naḥ sacasva || RV_3,053.17 balaṁ dhehi tanūṣu no balam indrānaḻutsu naḥ | balaṁ tokāya tanayāya jīvase tvaṁ hi baladā asi || RV_3,053.18 abhi vyayasva khadirasya sāram ojo dhehi spandane śiṁśapāyām | akṣa vīḻo vīḻita vīḻayasva mā yāmād asmād ava jīhipo naḥ || RV_3,053.19 ayam asmān vanaspatir mā ca hā mā ca rīriṣat | svasty ā gṛhebhya āvasā ā vimocanāt || RV_3,053.20 indrotibhir bahulābhir no adya yācchreṣṭhābhir maghavañ chūra jinva | yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu || RV_3,053.21 paraśuṁ cid vi tapati śimbalaṁ cid vi vṛścati | ukhā cid indra yeṣantī prayastā phenam asyati || RV_3,053.22 na sāyakasya cikite janāso lodhaṁ nayanti paśu manyamānāḥ | nāvājinaṁ vājinā hāsayanti na gardabham puro aśvān nayanti || RV_3,053.23 ima indra bharatasya putrā apapitvaṁ cikitur na prapitvam | hinvanty aśvam araṇaṁ na nityaṁ jyāvājam pari ṇayanty ājau || RV_3,053.24 imam mahe vidathyāya śūṣaṁ śaśvat kṛtva īḍyāya pra jabhruḥ | śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasraḥ || RV_3,054.01 mahi mahe dive arcā pṛthivyai kāmo ma icchañ carati prajānan | yayor ha stome vidatheṣu devāḥ saparyavo mādayante sacāyoḥ || RV_3,054.02 yuvor ṛtaṁ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam | idaṁ dive namo agne pṛthivyai saparyāmi prayasā yāmi ratnam || RV_3,054.03 uto hi vām pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ | naraś cid vāṁ samithe śūrasātau vavandire pṛthivi vevidānāḥ || RV_3,054.04 ko addhā veda ka iha pra vocad devām̐ acchā pathyā3 kā sam eti | dadṛśra eṣām avamā sadāṁsi pareṣu yā guhyeṣu vrateṣu || RV_3,054.05 kavir nṛcakṣā abhi ṣīm acaṣṭa ṛtasya yonā vighṛte madantī | nānā cakrāte sadanaṁ yathā veḥ samānena kratunā saṁvidāne || RV_3,054.06 samānyā viyute dūreante dhruve pade tasthatur jāgarūke | uta svasārā yuvatī bhavantī ād u bruvāte mithunāni nāma || RV_3,054.07 viśved ete janimā saṁ vivikto maho devān bibhratī na vyathete | ejad dhruvam patyate viśvam ekaṁ carat patatri viṣuṇaṁ vi jātam || RV_3,054.08 sanā purāṇam adhy emy ārān mahaḥ pitur janitur jāmi tan naḥ | devāso yatra panitāra evair urau pathi vyute tasthur antaḥ || RV_3,054.09 imaṁ stomaṁ rodasī pra bravīmy ṛdūdarāḥ śṛṇavann agnijihvāḥ | mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ || RV_3,054.10 hiraṇyapāṇiḥ savitā sujihvas trir ā divo vidathe patyamānaḥ | deveṣu ca savitaḥ ślokam aśrer ād asmabhyam ā suva sarvatātim || RV_3,054.11 sukṛt supāṇiḥ svavām̐ ṛtāvā devas tvaṣṭāvase tāni no dhāt | pūṣaṇvanta ṛbhavo mādayadhvam ūrdhvagrāvāṇo adhvaram ataṣṭa || RV_3,054.12 vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ | sarasvatī śṛṇavan yajñiyāso dhātā rayiṁ sahavīraṁ turāsaḥ || RV_3,054.13 viṣṇuṁ stomāsaḥ purudasmam arkā bhagasyeva kāriṇo yāmani gman | urukramaḥ kakuho yasya pūrvīr na mardhanti yuvatayo janitrīḥ || RV_3,054.14 indro viśvair vīryai3ḥ patyamāna ubhe ā paprau rodasī mahitvā | puraṁdaro vṛtrahā dhṛṣṇuṣeṇaḥ saṁgṛbhyā na ā bharā bhūri paśvaḥ || RV_3,054.15 nāsatyā me pitarā bandhupṛcchā sajātyam aśvinoś cāru nāma | yuvaṁ hi stho rayidau no rayīṇāṁ dātraṁ rakṣethe akavair adabdhā || RV_3,054.16 mahat tad vaḥ kavayaś cāru nāma yad dha devā bhavatha viśva indre | sakha ṛbhubhiḥ puruhūta priyebhir imāṁ dhiyaṁ sātaye takṣatā naḥ || RV_3,054.17 aryamā ṇo aditir yajñiyāso 'dabdhāni varuṇasya vratāni | yuyota no anapatyāni gantoḥ prajāvān naḥ paśumām̐ astu gātuḥ || RV_3,054.18 devānāṁ dūtaḥ purudha prasūto 'nāgān no vocatu sarvatātā | śṛṇotu naḥ pṛthivī dyaur utāpaḥ sūryo nakṣatrair urv a1ntarikṣam || RV_3,054.19 śṛṇvantu no vṛṣaṇaḥ parvatāso dhruvakṣemāsa iḻayā madantaḥ | ādityair no aditiḥ śṛṇotu yacchantu no marutaḥ śarma bhadram || RV_3,054.20 sadā sugaḥ pitumām̐ astu panthā madhvā devā oṣadhīḥ sam pipṛkta | bhago me agne sakhye na mṛdhyā ud rāyo aśyāṁ sadanam purukṣoḥ || RV_3,054.21 svadasva havyā sam iṣo didīhy asmadrya1k sam mimīhi śravāṁsi | viśvām̐ agne pṛtsu tāñ jeṣi śatrūn ahā viśvā sumanā dīdihī naḥ || RV_3,054.22 uṣasaḥ pūrvā adha yad vyūṣur mahad vi jajñe akṣaram pade goḥ | vratā devānām upa nu prabhūṣan mahad devānām asuratvam ekam || RV_3,055.01 mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ | purāṇyoḥ sadmanoḥ ketur antar mahad devānām asuratvam ekam || RV_3,055.02 vi me purutrā patayanti kāmāḥ śamy acchā dīdye pūrvyāṇi | samiddhe agnāv ṛtam id vadema mahad devānām asuratvam ekam || RV_3,055.03 samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu | anyā vatsam bharati kṣeti mātā mahad devānām asuratvam ekam || RV_3,055.04 ākṣit pūrvāsv aparā anūrut sadyo jātāsu taruṇīṣv antaḥ | antarvatīḥ suvate apravītā mahad devānām asuratvam ekam || RV_3,055.05 śayuḥ parastād adha nu dvimātābandhanaś carati vatsa ekaḥ | mitrasya tā varuṇasya vratāni mahad devānām asuratvam ekam || RV_3,055.06 dvimātā hotā vidatheṣu samrāḻ anv agraṁ carati kṣeti budhnaḥ | pra raṇyāni raṇyavāco bharante mahad devānām asuratvam ekam || RV_3,055.07 śūrasyeva yudhyato antamasya pratīcīnaṁ dadṛśe viśvam āyat | antar matiś carati niṣṣidhaṁ gor mahad devānām asuratvam ekam || RV_3,055.08 ni veveti palito dūta āsv antar mahām̐ś carati rocanena | vapūṁṣi bibhrad abhi no vi caṣṭe mahad devānām asuratvam ekam || RV_3,055.09 viṣṇur gopāḥ paramam pāti pāthaḥ priyā dhāmāny amṛtā dadhānaḥ | agniṣ ṭā viśvā bhuvanāni veda mahad devānām asuratvam ekam || RV_3,055.10 nānā cakrāte yamyā3 vapūṁṣi tayor anyad rocate kṛṣṇam anyat | śyāvī ca yad aruṣī ca svasārau mahad devānām asuratvam ekam || RV_3,055.11 mātā ca yatra duhitā ca dhenū sabardughe dhāpayete samīcī | ṛtasya te sadasīḻe antar mahad devānām asuratvam ekam || RV_3,055.12 anyasyā vatsaṁ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ | ṛtasya sā payasāpinvateḻā mahad devānām asuratvam ekam || RV_3,055.13 padyā vaste pururūpā vapūṁṣy ūrdhvā tasthau tryaviṁ rerihāṇā | ṛtasya sadma vi carāmi vidvān mahad devānām asuratvam ekam || RV_3,055.14 pade iva nihite dasme antas tayor anyad guhyam āvir anyat | sadhrīcīnā pathyā3 sā viṣūcī mahad devānām asuratvam ekam || RV_3,055.15 ā dhenavo dhunayantām aśiśvīḥ sabardughāḥ śaśayā apradugdhāḥ | navyā-navyā yuvatayo bhavantīr mahad devānām asuratvam ekam || RV_3,055.16 yad anyāsu vṛṣabho roravīti so anyasmin yūthe ni dadhāti retaḥ | sa hi kṣapāvān sa bhagaḥ sa rājā mahad devānām asuratvam ekam || RV_3,055.17 vīrasya nu svaśvyaṁ janāsaḥ pra nu vocāma vidur asya devāḥ | ṣoḻhā yuktāḥ pañca-pañcā vahanti mahad devānām asuratvam ekam || RV_3,055.18 devas tvaṣṭā savitā viśvarūpaḥ pupoṣa prajāḥ purudhā jajāna | imā ca viśvā bhuvanāny asya mahad devānām asuratvam ekam || RV_3,055.19 mahī sam airac camvā samīcī ubhe te asya vasunā nyṛṣṭe | śṛṇve vīro vindamāno vasūni mahad devānām asuratvam ekam || RV_3,055.20 imāṁ ca naḥ pṛthivīṁ viśvadhāyā upa kṣeti hitamitro na rājā | puraḥsadaḥ śarmasado na vīrā mahad devānām asuratvam ekam || RV_3,055.21 niṣṣidhvarīs ta oṣadhīr utāpo rayiṁ ta indra pṛthivī bibharti | sakhāyas te vāmabhājaḥ syāma mahad devānām asuratvam ekam || RV_3,055.22 na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi | na rodasī adruhā vedyābhir na parvatā niname tasthivāṁsaḥ || RV_3,056.01 ṣaḍ bhārām̐ eko acaran bibharty ṛtaṁ varṣiṣṭham upa gāva āguḥ | tisro mahīr uparās tasthur atyā guhā dve nihite darśy ekā || RV_3,056.02 tripājasyo vṛṣabho viśvarūpa uta tryudhā purudha prajāvān | tryanīkaḥ patyate māhināvān sa retodhā vṛṣabhaḥ śaśvatīnām || RV_3,056.03 abhīka āsām padavīr abodhy ādityānām ahve cāru nāma | āpaś cid asmā aramanta devīḥ pṛthag vrajantīḥ pari ṣīm avṛñjan || RV_3,056.04 trī ṣadhasthā sindhavas triḥ kavīnām uta trimātā vidatheṣu samrāṭ | ṛtāvarīr yoṣaṇās tisro apyās trir ā divo vidathe patyamānāḥ || RV_3,056.05 trir ā divaḥ savitar vāryāṇi dive-diva ā suva trir no ahnaḥ | tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ || RV_3,056.06 trir ā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī | āpaś cid asya rodasī cid urvī ratnam bhikṣanta savituḥ savāya || RV_3,056.07 trir uttamā dūṇaśā rocanāni trayo rājanty asurasya vīrāḥ | ṛtāvāna iṣirā dūḻabhāsas trir ā divo vidathe santu devāḥ || RV_3,056.08 pra me vivikvām̐ avidan manīṣāṁ dhenuṁ carantīm prayutām agopām | sadyaś cid yā duduhe bhūri dhāser indras tad agniḥ panitāro asyāḥ || RV_3,057.01 indraḥ su pūṣā vṛṣaṇā suhastā divo na prītāḥ śaśayaṁ duduhre | viśve yad asyāṁ raṇayanta devāḥ pra vo 'tra vasavaḥ sumnam aśyām || RV_3,057.02 yā jāmayo vṛṣṇa icchanti śaktiṁ namasyantīr jānate garbham asmin | acchā putraṁ dhenavo vāvaśānā mahaś caranti bibhrataṁ vapūṁṣi || RV_3,057.03 acchā vivakmi rodasī sumeke grāvṇo yujāno adhvare manīṣā | imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ || RV_3,057.04 yā te jihvā madhumatī sumedhā agne deveṣūcyata urūcī | tayeha viśvām̐ avase yajatrān ā sādaya pāyayā cā madhūni || RV_3,057.05 yā te agne parvatasyeva dhārāsaścantī pīpayad deva citrā | tām asmabhyam pramatiṁ jātavedo vaso rāsva sumatiṁ viśvajanyām || RV_3,057.06 dhenuḥ pratnasya kāmyaṁ duhānāntaḥ putraś carati dakṣiṇāyāḥ | ā dyotaniṁ vahati śubhrayāmoṣasaḥ stomo aśvināv ajīgaḥ || RV_3,058.01 suyug vahanti prati vām ṛtenordhvā bhavanti pitareva medhāḥ | jarethām asmad vi paṇer manīṣāṁ yuvor avaś cakṛmā yātam arvāk || RV_3,058.02 suyugbhir aśvaiḥ suvṛtā rathena dasrāv imaṁ śṛṇutaṁ ślokam adreḥ | kim aṅga vām praty avartiṁ gamiṣṭhāhur viprāso aśvinā purājāḥ || RV_3,058.03 ā manyethām ā gataṁ kac cid evair viśve janāso aśvinā havante | imā hi vāṁ goṛjīkā madhūni pra mitrāso na dadur usro agre || RV_3,058.04 tiraḥ purū cid aśvinā rajāṁsy āṅgūṣo vām maghavānā janeṣu | eha yātam pathibhir devayānair dasrāv ime vāṁ nidhayo madhūnām || RV_3,058.05 purāṇam okaḥ sakhyaṁ śivaṁ vāṁ yuvor narā draviṇaṁ jahnāvyām | punaḥ kṛṇvānāḥ sakhyā śivāni madhvā madema saha nū samānāḥ || RV_3,058.06 aśvinā vāyunā yuvaṁ sudakṣā niyudbhiṣ ca sajoṣasā yuvānā | nāsatyā tiroahnyaṁ juṣāṇā somam pibatam asridhā sudānū || RV_3,058.07 aśvinā pari vām iṣaḥ purūcīr īyur gīrbhir yatamānā amṛdhrāḥ | ratho ha vām ṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ || RV_3,058.08 aśvinā madhuṣuttamo yuvākuḥ somas tam pātam ā gataṁ duroṇe | ratho ha vām bhūri varpaḥ karikrat sutāvato niṣkṛtam āgamiṣṭhaḥ || RV_3,058.09 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām | mitraḥ kṛṣṭīr animiṣābhi caṣṭe mitrāya havyaṁ ghṛtavaj juhota || RV_3,059.01 pra sa mitra marto astu prayasvān yas ta āditya śikṣati vratena | na hanyate na jīyate tvoto nainam aṁho aśnoty antito na dūrāt || RV_3,059.02 anamīvāsa iḻayā madanto mitajñavo varimann ā pṛthivyāḥ | ādityasya vratam upakṣiyanto vayam mitrasya sumatau syāma || RV_3,059.03 ayam mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ | tasya vayaṁ sumatau yajñiyasyāpi bhadre saumanase syāma || RV_3,059.04 mahām̐ ādityo namasopasadyo yātayajjano gṛṇate suśevaḥ | tasmā etat panyatamāya juṣṭam agnau mitrāya havir ā juhota || RV_3,059.05 mitrasya carṣaṇīdhṛto 'vo devasya sānasi | dyumnaṁ citraśravastamam || RV_3,059.06 abhi yo mahinā divam mitro babhūva saprathāḥ | abhi śravobhiḥ pṛthivīm || RV_3,059.07 mitrāya pañca yemire janā abhiṣṭiśavase | sa devān viśvān bibharti || RV_3,059.08 mitro deveṣv āyuṣu janāya vṛktabarhiṣe | iṣa iṣṭavratā akaḥ || RV_3,059.09 iheha vo manasā bandhutā nara uśijo jagmur abhi tāni vedasā | yābhir māyābhiḥ pratijūtivarpasaḥ saudhanvanā yajñiyam bhāgam ānaśa || RV_3,060.01 yābhiḥ śacībhiś camasām̐ apiṁśata yayā dhiyā gām ariṇīta carmaṇaḥ | yena harī manasā niratakṣata tena devatvam ṛbhavaḥ sam ānaśa || RV_3,060.02 indrasya sakhyam ṛbhavaḥ sam ānaśur manor napāto apaso dadhanvire | saudhanvanāso amṛtatvam erire viṣṭvī śamībhiḥ sukṛtaḥ sukṛtyayā || RV_3,060.03 indreṇa yātha sarathaṁ sute sacām̐ atho vaśānām bhavathā saha śriyā | na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca || RV_3,060.04 indra ṛbhubhir vājavadbhiḥ samukṣitaṁ sutaṁ somam ā vṛṣasvā gabhastyoḥ | dhiyeṣito maghavan dāśuṣo gṛhe saudhanvanebhiḥ saha matsvā nṛbhiḥ || RV_3,060.05 indra ṛbhumān vājavān matsveha no 'smin savane śacyā puruṣṭuta | imāni tubhyaṁ svasarāṇi yemire vratā devānām manuṣaś ca dharmabhiḥ || RV_3,060.06 indra ṛbhubhir vājibhir vājayann iha stomaṁ jaritur upa yāhi yajñiyam | śataṁ ketebhir iṣirebhir āyave sahasraṇītho adhvarasya homani || RV_3,060.07 uṣo vājena vājini pracetāḥ stomaṁ juṣasva gṛṇato maghoni | purāṇī devi yuvatiḥ puraṁdhir anu vrataṁ carasi viśvavāre || RV_3,061.01 uṣo devy amartyā vi bhāhi candrarathā sūnṛtā īrayantī | ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye || RV_3,061.02 uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasy amṛtasya ketuḥ | samānam arthaṁ caraṇīyamānā cakram iva navyasy ā vavṛtsva || RV_3,061.03 ava syūmeva cinvatī maghony uṣā yāti svasarasya patnī | sva1r janantī subhagā sudaṁsā āntād divaḥ papratha ā pṛthivyāḥ || RV_3,061.04 acchā vo devīm uṣasaṁ vibhātīm pra vo bharadhvaṁ namasā suvṛktim | ūrdhvam madhudhā divi pājo aśret pra rocanā ruruce raṇvasaṁdṛk || RV_3,061.05 ṛtāvarī divo arkair abodhy ā revatī rodasī citram asthāt | āyatīm agna uṣasaṁ vibhātīṁ vāmam eṣi draviṇam bhikṣamāṇaḥ || RV_3,061.06 ṛtasya budhna uṣasām iṣaṇyan vṛṣā mahī rodasī ā viveśa | mahī mitrasya varuṇasya māyā candreva bhānuṁ vi dadhe purutrā || RV_3,061.07 imā u vām bhṛmayo manyamānā yuvāvate na tujyā abhūvan | kva1 tyad indrāvaruṇā yaśo vāṁ yena smā sinam bharathaḥ sakhibhyaḥ || RV_3,062.01 ayam u vām purutamo rayīyañ chaśvattamam avase johavīti | sajoṣāv indrāvaruṇā marudbhir divā pṛthivyā śṛṇutaṁ havam me || RV_3,062.02 asme tad indrāvaruṇā vasu ṣyād asme rayir marutaḥ sarvavīraḥ | asmān varūtrīḥ śaraṇair avantv asmān hotrā bhāratī dakṣiṇābhiḥ || RV_3,062.03 bṛhaspate juṣasva no havyāni viśvadevya | rāsva ratnāni dāśuṣe || RV_3,062.04 śucim arkair bṛhaspatim adhvareṣu namasyata | anāmy oja ā cake || RV_3,062.05 vṛṣabhaṁ carṣaṇīnāṁ viśvarūpam adābhyam | bṛhaspatiṁ vareṇyam || RV_3,062.06 iyaṁ te pūṣann āghṛṇe suṣṭutir deva navyasī | asmābhis tubhyaṁ śasyate || RV_3,062.07 tāṁ juṣasva giram mama vājayantīm avā dhiyam | vadhūyur iva yoṣaṇām || RV_3,062.08 yo viśvābhi vipaśyati bhuvanā saṁ ca paśyati | sa naḥ pūṣāvitā bhuvat || RV_3,062.09 tat savitur vareṇyam bhargo devasya dhīmahi | dhiyo yo naḥ pracodayāt || RV_3,062.10 devasya savitur vayaṁ vājayantaḥ puraṁdhyā | bhagasya rātim īmahe || RV_3,062.11 devaṁ naraḥ savitāraṁ viprā yajñaiḥ suvṛktibhiḥ | namasyanti dhiyeṣitāḥ || RV_3,062.12 somo jigāti gātuvid devānām eti niṣkṛtam | ṛtasya yonim āsadam || RV_3,062.13 somo asmabhyaṁ dvipade catuṣpade ca paśave | anamīvā iṣas karat || RV_3,062.14 asmākam āyur vardhayann abhimātīḥ sahamānaḥ | somaḥ sadhastham āsadat || RV_3,062.15 ā no mitrāvaruṇā ghṛtair gavyūtim ukṣatam | madhvā rajāṁsi sukratū || RV_3,062.16 uruśaṁsā namovṛdhā mahnā dakṣasya rājathaḥ | drāghiṣṭhābhiḥ śucivratā || RV_3,062.17 gṛṇānā jamadagninā yonāv ṛtasya sīdatam | pātaṁ somam ṛtāvṛdhā || RV_3,062.18 maṇḍala 4 tvāṁ hy agne sadam it samanyavo devāso devam aratiṁ nyerira iti kratvā nyerire | amartyaṁ yajata martyeṣv ā devam ādevaṁ janata pracetasaṁ viśvam ādevaṁ janata pracetasam || RV_4,001.01 sa bhrātaraṁ varuṇam agna ā vavṛtsva devām̐ acchā sumatī yajñavanasaṁ jyeṣṭhaṁ yajñavanasam | ṛtāvānam ādityaṁ carṣaṇīdhṛtaṁ rājānaṁ carṣaṇīdhṛtam || RV_4,001.02 sakhe sakhāyam abhy ā vavṛtsvāśuṁ na cakraṁ rathyeva raṁhyāsmabhyaṁ dasma raṁhyā | agne mṛḻīkaṁ varuṇe sacā vido marutsu viśvabhānuṣu | tokāya tuje śuśucāna śaṁ kṛdhy asmabhyaṁ dasma śaṁ kṛdhi || RV_4,001.03 tvaṁ no agne varuṇasya vidvān devasya heḻo 'va yāsisīṣṭhāḥ | yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṁsi pra mumugdhy asmat || RV_4,001.04 sa tvaṁ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau | ava yakṣva no varuṇaṁ rarāṇo vīhi mṛḻīkaṁ suhavo na edhi || RV_4,001.05 asya śreṣṭhā subhagasya saṁdṛg devasya citratamā martyeṣu | śuci ghṛtaṁ na taptam aghnyāyāḥ spārhā devasya maṁhaneva dhenoḥ || RV_4,001.06 trir asya tā paramā santi satyā spārhā devasya janimāny agneḥ | anante antaḥ parivīta āgāc chuciḥ śukro aryo rorucānaḥ || RV_4,001.07 sa dūto viśved abhi vaṣṭi sadmā hotā hiraṇyaratho raṁsujihvaḥ | rohidaśvo vapuṣyo vibhāvā sadā raṇvaḥ pitumatīva saṁsat || RV_4,001.08 sa cetayan manuṣo yajñabandhuḥ pra tam mahyā raśanayā nayanti | sa kṣety asya duryāsu sādhan devo martasya sadhanitvam āpa || RV_4,001.09 sa tū no agnir nayatu prajānann acchā ratnaṁ devabhaktaṁ yad asya | dhiyā yad viśve amṛtā akṛṇvan dyauṣ pitā janitā satyam ukṣan || RV_4,001.10 sa jāyata prathamaḥ pastyāsu maho budhne rajaso asya yonau | apād aśīrṣā guhamāno antāyoyuvāno vṛṣabhasya nīḻe || RV_4,001.11 pra śardha ārta prathamaṁ vipanyām̐ ṛtasya yonā vṛṣabhasya nīḻe | spārho yuvā vapuṣyo vibhāvā sapta priyāso 'janayanta vṛṣṇe || RV_4,001.12 asmākam atra pitaro manuṣyā abhi pra sedur ṛtam āśuṣāṇāḥ | aśmavrajāḥ sudughā vavre antar ud usrā ājann uṣaso huvānāḥ || RV_4,001.13 te marmṛjata dadṛvāṁso adriṁ tad eṣām anye abhito vi vocan | paśvayantrāso abhi kāram arcan vidanta jyotiś cakṛpanta dhībhiḥ || RV_4,001.14 te gavyatā manasā dṛdhram ubdhaṁ gā yemānam pari ṣantam adrim | dṛḻhaṁ naro vacasā daivyena vrajaṁ gomantam uśijo vi vavruḥ || RV_4,001.15 te manvata prathamaṁ nāma dhenos triḥ sapta mātuḥ paramāṇi vindan | taj jānatīr abhy anūṣata vrā āvir bhuvad aruṇīr yaśasā goḥ || RV_4,001.16 neśat tamo dudhitaṁ rocata dyaur ud devyā uṣaso bhānur arta | ā sūryo bṛhatas tiṣṭhad ajrām̐ ṛju marteṣu vṛjinā ca paśyan || RV_4,001.17 ād it paścā bubudhānā vy akhyann ād id ratnaṁ dhārayanta dyubhaktam | viśve viśvāsu duryāsu devā mitra dhiye varuṇa satyam astu || RV_4,001.18 acchā voceya śuśucānam agniṁ hotāraṁ viśvabharasaṁ yajiṣṭham | śucy ūdho atṛṇan na gavām andho na pūtam pariṣiktam aṁśoḥ || RV_4,001.19 viśveṣām aditir yajñiyānāṁ viśveṣām atithir mānuṣāṇām | agnir devānām ava āvṛṇānaḥ sumṛḻīko bhavatu jātavedāḥ || RV_4,001.20 yo martyeṣv amṛta ṛtāvā devo deveṣv aratir nidhāyi | hotā yajiṣṭho mahnā śucadhyai havyair agnir manuṣa īrayadhyai || RV_4,002.01 iha tvaṁ sūno sahaso no adya jāto jātām̐ ubhayām̐ antar agne | dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrām̐ś ca || RV_4,002.02 atyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā | antar īyase aruṣā yujāno yuṣmām̐ś ca devān viśa ā ca martān || RV_4,002.03 aryamaṇaṁ varuṇam mitram eṣām indrāviṣṇū maruto aśvinota | svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya || RV_4,002.04 gomām̐ agne 'vimām̐ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ | iḻāvām̐ eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān || RV_4,002.05 yas ta idhmaṁ jabharat siṣvidāno mūrdhānaṁ vā tatapate tvāyā | bhuvas tasya svatavām̐ḥ pāyur agne viśvasmāt sīm aghāyata uruṣya || RV_4,002.06 yas te bharād anniyate cid annaṁ niśiṣan mandram atithim udīrat | ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān || RV_4,002.07 yas tvā doṣā ya uṣasi praśaṁsāt priyaṁ vā tvā kṛṇavate haviṣmān | aśvo na sve dama ā hemyāvān tam aṁhasaḥ pīparo dāśvāṁsam || RV_4,002.08 yas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk | na sa rāyā śaśamāno vi yoṣan nainam aṁhaḥ pari varad aghāyoḥ || RV_4,002.09 yasya tvam agne adhvaraṁ jujoṣo devo martasya sudhitaṁ rarāṇaḥ | prīted asad dhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsaḥ || RV_4,002.10 cittim acittiṁ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān | rāye ca naḥ svapatyāya deva ditiṁ ca rāsvāditim uruṣya || RV_4,002.11 kaviṁ śaśāsuḥ kavayo 'dabdhā nidhārayanto duryāsv āyoḥ | atas tvaṁ dṛśyām̐ agna etān paḍbhiḥ paśyer adbhutām̐ arya evaiḥ || RV_4,002.12 tvam agne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha | ratnam bhara śaśamānāya ghṛṣve pṛthu ścandram avase carṣaṇiprāḥ || RV_4,002.13 adhā ha yad vayam agne tvāyā paḍbhir hastebhiś cakṛmā tanūbhiḥ | rathaṁ na kranto apasā bhurijor ṛtaṁ yemuḥ sudhya āśuṣāṇāḥ || RV_4,002.14 adhā mātur uṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn | divas putrā aṅgiraso bhavemādriṁ rujema dhaninaṁ śucantaḥ || RV_4,002.15 adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśuṣāṇāḥ | śucīd ayan dīdhitim ukthaśāsaḥ kṣāmā bhindanto aruṇīr apa vran || RV_4,002.16 sukarmāṇaḥ suruco devayanto 'yo na devā janimā dhamantaḥ | śucanto agniṁ vavṛdhanta indram ūrvaṁ gavyam pariṣadanto agman || RV_4,002.17 ā yūtheva kṣumati paśvo akhyad devānāṁ yaj janimānty ugra | martānāṁ cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ || RV_4,002.18 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ | anūnam agnim purudhā suścandraṁ devasya marmṛjataś cāru cakṣuḥ || RV_4,002.19 etā te agna ucathāni vedho 'vocāma kavaye tā juṣasva | uc chocasva kṛṇuhi vasyaso no maho rāyaḥ puruvāra pra yandhi || RV_4,002.20 ā vo rājānam adhvarasya rudraṁ hotāraṁ satyayajaṁ rodasyoḥ | agnim purā tanayitnor acittād dhiraṇyarūpam avase kṛṇudhvam || RV_4,003.01 ayaṁ yoniś cakṛmā yaṁ vayaṁ te jāyeva patya uśatī suvāsāḥ | arvācīnaḥ parivīto ni ṣīdemā u te svapāka pratīcīḥ || RV_4,003.02 āśṛṇvate adṛpitāya manma nṛcakṣase sumṛḻīkāya vedhaḥ | devāya śastim amṛtāya śaṁsa grāveva sotā madhuṣud yam īḻe || RV_4,003.03 tvaṁ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ | kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā gṛhe te || RV_4,003.04 kathā ha tad varuṇāya tvam agne kathā dive garhase kan na āgaḥ | kathā mitrāya mīḻhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya || RV_4,003.05 kad dhiṣṇyāsu vṛdhasāno agne kad vātāya pratavase śubhaṁye | parijmane nāsatyāya kṣe bravaḥ kad agne rudrāya nṛghne || RV_4,003.06 kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde | kad viṣṇava urugāyāya reto bravaḥ kad agne śarave bṛhatyai || RV_4,003.07 kathā śardhāya marutām ṛtāya kathā sūre bṛhate pṛcchyamānaḥ | prati bravo 'ditaye turāya sādhā divo jātavedaś cikitvān || RV_4,003.08 ṛtena ṛtaṁ niyatam īḻa ā gor āmā sacā madhumat pakvam agne | kṛṣṇā satī ruśatā dhāsinaiṣā jāmaryeṇa payasā pīpāya || RV_4,003.09 ṛtena hi ṣmā vṛṣabhaś cid aktaḥ pumām̐ agniḥ payasā pṛṣṭhyena | aspandamāno acarad vayodhā vṛṣā śukraṁ duduhe pṛśnir ūdhaḥ || RV_4,003.10 ṛtenādriṁ vy asan bhidantaḥ sam aṅgiraso navanta gobhiḥ | śunaṁ naraḥ pari ṣadann uṣāsam āviḥ svar abhavaj jāte agnau || RV_4,003.11 ṛtena devīr amṛtā amṛktā arṇobhir āpo madhumadbhir agne | vājī na sargeṣu prastubhānaḥ pra sadam it sravitave dadhanyuḥ || RV_4,003.12 mā kasya yakṣaṁ sadam id dhuro gā mā veśasya praminato māpeḥ | mā bhrātur agne anṛjor ṛṇaṁ ver mā sakhyur dakṣaṁ ripor bhujema || RV_4,003.13 rakṣā ṇo agne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ | prati ṣphura vi ruja vīḍv aṁho jahi rakṣo mahi cid vāvṛdhānam || RV_4,003.14 ebhir bhava sumanā agne arkair imān spṛśa manmabhiḥ śūra vājān | uta brahmāṇy aṅgiro juṣasva saṁ te śastir devavātā jareta || RV_4,003.15 etā viśvā viduṣe tubhyaṁ vedho nīthāny agne niṇyā vacāṁsi | nivacanā kavaye kāvyāny aśaṁsiṣam matibhir vipra ukthaiḥ || RV_4,003.16 kṛṇuṣva pājaḥ prasitiṁ na pṛthvīṁ yāhi rājevāmavām̐ ibhena | tṛṣvīm anu prasitiṁ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ || RV_4,004.01 tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ | tapūṁṣy agne juhvā pataṁgān asaṁdito vi sṛja viṣvag ulkāḥ || RV_4,004.02 prati spaśo vi sṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ | yo no dūre aghaśaṁso yo anty agne mākiṣ ṭe vyathir ā dadharṣīt || RV_4,004.03 ud agne tiṣṭha praty ā tanuṣva ny a1mitrām̐ oṣatāt tigmahete | yo no arātiṁ samidhāna cakre nīcā taṁ dhakṣy atasaṁ na śuṣkam || RV_4,004.04 ūrdhvo bhava prati vidhyādhy asmad āviṣ kṛṇuṣva daivyāny agne | ava sthirā tanuhi yātujūnāṁ jāmim ajāmim pra mṛṇīhi śatrūn || RV_4,004.05 sa te jānāti sumatiṁ yaviṣṭha ya īvate brahmaṇe gātum airat | viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut || RV_4,004.06 sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ | piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ || RV_4,004.07 arcāmi te sumatiṁ ghoṣy arvāk saṁ te vāvātā jaratām iyaṁ gīḥ | svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn || RV_4,004.08 iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṁsam anu dyūn | krīḻantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṁso janānām || RV_4,004.09 yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena | tasya trātā bhavasi tasya sakhā yas ta ātithyam ānuṣag jujoṣat || RV_4,004.10 maho rujāmi bandhutā vacobhis tan mā pitur gotamād anv iyāya | tvaṁ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ || RV_4,004.11 asvapnajas taraṇayaḥ suśevā atandrāso 'vṛkā aśramiṣṭhāḥ | te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntv amūra || RV_4,004.12 ye pāyavo māmateyaṁ te agne paśyanto andhaṁ duritād arakṣan | rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ || RV_4,004.13 tvayā vayaṁ sadhanya1s tvotās tava praṇīty aśyāma vājān | ubhā śaṁsā sūdaya satyatāte 'nuṣṭhuyā kṛṇuhy ahrayāṇa || RV_4,004.14 ayā te agne samidhā vidhema prati stomaṁ śasyamānaṁ gṛbhāya | dahāśaso rakṣasaḥ pāhy a1smān druho nido mitramaho avadyāt || RV_4,004.15 vaiśvānarāya mīḻhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhad bhāḥ | anūnena bṛhatā vakṣathenopa stabhāyad upamin na rodhaḥ || RV_4,005.01 mā nindata ya imām mahyaṁ rātiṁ devo dadau martyāya svadhāvān | pākāya gṛtso amṛto vicetā vaiśvānaro nṛtamo yahvo agniḥ || RV_4,005.02 sāma dvibarhā mahi tigmabhṛṣṭiḥ sahasraretā vṛṣabhas tuviṣmān | padaṁ na gor apagūḻhaṁ vividvān agnir mahyam pred u vocan manīṣām || RV_4,005.03 pra tām̐ agnir babhasat tigmajambhas tapiṣṭhena śociṣā yaḥ surādhāḥ | pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi || RV_4,005.04 abhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ | pāpāsaḥ santo anṛtā asatyā idam padam ajanatā gabhīram || RV_4,005.05 idam me agne kiyate pāvakāminate gurum bhāraṁ na manma | bṛhad dadhātha dhṛṣatā gabhīraṁ yahvam pṛṣṭham prayasā saptadhātu || RV_4,005.06 tam in nv e3va samanā samānam abhi kratvā punatī dhītir aśyāḥ | sasasya carmann adhi cāru pṛśner agre rupa ārupitaṁ jabāru || RV_4,005.07 pravācyaṁ vacasaḥ kim me asya guhā hitam upa niṇig vadanti | yad usriyāṇām apa vār iva vran pāti priyaṁ rupo agram padaṁ veḥ || RV_4,005.08 idam u tyan mahi mahām anīkaṁ yad usriyā sacata pūrvyaṁ gauḥ | ṛtasya pade adhi dīdyānaṁ guhā raghuṣyad raghuyad viveda || RV_4,005.09 adha dyutānaḥ pitroḥ sacāsāmanuta guhyaṁ cāru pṛśneḥ | mātuṣ pade parame anti ṣad gor vṛṣṇaḥ śociṣaḥ prayatasya jihvā || RV_4,005.10 ṛtaṁ voce namasā pṛcchyamānas tavāśasā jātavedo yadīdam | tvam asya kṣayasi yad dha viśvaṁ divi yad u draviṇaṁ yat pṛthivyām || RV_4,005.11 kiṁ no asya draviṇaṁ kad dha ratnaṁ vi no voco jātavedaś cikitvān | guhādhvanaḥ paramaṁ yan no asya reku padaṁ na nidānā aganma || RV_4,005.12 kā maryādā vayunā kad dha vāmam acchā gamema raghavo na vājam | kadā no devīr amṛtasya patnīḥ sūro varṇena tatanann uṣāsaḥ || RV_4,005.13 anireṇa vacasā phalgvena pratītyena kṛdhunātṛpāsaḥ | adhā te agne kim ihā vadanty anāyudhāsa āsatā sacantām || RV_4,005.14 asya śriye samidhānasya vṛṣṇo vasor anīkaṁ dama ā ruroca | ruśad vasānaḥ sudṛśīkarūpaḥ kṣitir na rāyā puruvāro adyaut || RV_4,005.15 ūrdhva ū ṣu ṇo adhvarasya hotar agne tiṣṭha devatātā yajīyān | tvaṁ hi viśvam abhy asi manma pra vedhasaś cit tirasi manīṣām || RV_4,006.01 amūro hotā ny asādi vikṣv a1gnir mandro vidatheṣu pracetāḥ | ūrdhvam bhānuṁ savitevāśren meteva dhūmaṁ stabhāyad upa dyām || RV_4,006.02 yatā sujūrṇī rātinī ghṛtācī pradakṣiṇid devatātim urāṇaḥ | ud u svarur navajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ || RV_4,006.03 stīrṇe barhiṣi samidhāne agnā ūrdhvo adhvaryur jujuṣāṇo asthāt | pary agniḥ paśupā na hotā triviṣṭy eti pradiva urāṇaḥ || RV_4,006.04 pari tmanā mitadrur eti hotāgnir mandro madhuvacā ṛtāvā | dravanty asya vājino na śokā bhayante viśvā bhuvanā yad abhrāṭ || RV_4,006.05 bhadrā te agne svanīka saṁdṛg ghorasya sato viṣuṇasya cāruḥ | na yat te śocis tamasā varanta na dhvasmānas tanvī3 repa ā dhuḥ || RV_4,006.06 na yasya sātur janitor avāri na mātarāpitarā nū cid iṣṭau | adhā mitro na sudhitaḥ pāvako3 'gnir dīdāya mānuṣīṣu vikṣu || RV_4,006.07 dvir yam pañca jījanan saṁvasānāḥ svasāro agnim mānuṣīṣu vikṣu | uṣarbudham atharyo3 na dantaṁ śukraṁ svāsam paraśuṁ na tigmam || RV_4,006.08 tava tye agne harito ghṛtasnā rohitāsa ṛjvañcaḥ svañcaḥ | aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātim ahvanta dasmāḥ || RV_4,006.09 ye ha tye te sahamānā ayāsas tveṣāso agne arcayaś caranti | śyenāso na duvasanāso arthaṁ tuviṣvaṇaso mārutaṁ na śardhaḥ || RV_4,006.10 akāri brahma samidhāna tubhyaṁ śaṁsāty ukthaṁ yajate vy ū dhāḥ | hotāram agnim manuṣo ni ṣedur namasyanta uśijaḥ śaṁsam āyoḥ || RV_4,006.11 ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ | yam apnavāno bhṛgavo virurucur vaneṣu citraṁ vibhvaṁ viśe-viśe || RV_4,007.01 agne kadā ta ānuṣag bhuvad devasya cetanam | adhā hi tvā jagṛbhrire martāso vikṣv īḍyam || RV_4,007.02 ṛtāvānaṁ vicetasam paśyanto dyām iva stṛbhiḥ | viśveṣām adhvarāṇāṁ haskartāraṁ dame-dame || RV_4,007.03 āśuṁ dūtaṁ vivasvato viśvā yaś carṣaṇīr abhi | ā jabhruḥ ketum āyavo bhṛgavāṇaṁ viśe-viśe || RV_4,007.04 tam īṁ hotāram ānuṣak cikitvāṁsaṁ ni ṣedire | raṇvam pāvakaśociṣaṁ yajiṣṭhaṁ sapta dhāmabhiḥ || RV_4,007.05 taṁ śaśvatīṣu mātṛṣu vana ā vītam aśritam | citraṁ santaṁ guhā hitaṁ suvedaṁ kūcidarthinam || RV_4,007.06 sasasya yad viyutā sasminn ūdhann ṛtasya dhāman raṇayanta devāḥ | mahām̐ agnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā || RV_4,007.07 ver adhvarasya dūtyāni vidvān ubhe antā rodasī saṁcikitvān | dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni || RV_4,007.08 kṛṣṇaṁ ta ema ruśataḥ puro bhāś cariṣṇv a1rcir vapuṣām id ekam | yad apravītā dadhate ha garbhaṁ sadyaś cij jāto bhavasīd u dūtaḥ || RV_4,007.09 sadyo jātasya dadṛśānam ojo yad asya vāto anuvāti śociḥ | vṛṇakti tigmām ataseṣu jihvāṁ sthirā cid annā dayate vi jambhaiḥ || RV_4,007.10 tṛṣu yad annā tṛṣuṇā vavakṣa tṛṣuṁ dūtaṁ kṛṇute yahvo agniḥ | vātasya meḻiṁ sacate nijūrvann āśuṁ na vājayate hinve arvā || RV_4,007.11 dūtaṁ vo viśvavedasaṁ havyavāham amartyam | yajiṣṭham ṛñjase girā || RV_4,008.01 sa hi vedā vasudhitim mahām̐ ārodhanaṁ divaḥ | sa devām̐ eha vakṣati || RV_4,008.02 sa veda deva ānamaṁ devām̐ ṛtāyate dame | dāti priyāṇi cid vasu || RV_4,008.03 sa hotā sed u dūtyaṁ cikitvām̐ antar īyate | vidvām̐ ārodhanaṁ divaḥ || RV_4,008.04 te syāma ye agnaye dadāśur havyadātibhiḥ | ya īm puṣyanta indhate || RV_4,008.05 te rāyā te suvīryaiḥ sasavāṁso vi śṛṇvire | ye agnā dadhire duvaḥ || RV_4,008.06 asme rāyo dive-dive saṁ carantu puruspṛhaḥ | asme vājāsa īratām || RV_4,008.07 sa vipraś carṣaṇīnāṁ śavasā mānuṣāṇām | ati kṣipreva vidhyati || RV_4,008.08 agne mṛḻa mahām̐ asi ya īm ā devayuṁ janam | iyetha barhir āsadam || RV_4,009.01 sa mānuṣīṣu dūḻabho vikṣu prāvīr amartyaḥ | dūto viśveṣām bhuvat || RV_4,009.02 sa sadma pari ṇīyate hotā mandro diviṣṭiṣu | uta potā ni ṣīdati || RV_4,009.03 uta gnā agnir adhvara uto gṛhapatir dame | uta brahmā ni ṣīdati || RV_4,009.04 veṣi hy adhvarīyatām upavaktā janānām | havyā ca mānuṣāṇām || RV_4,009.05 veṣīd v asya dūtya1ṁ yasya jujoṣo adhvaram | havyam martasya voḻhave || RV_4,009.06 asmākaṁ joṣy adhvaram asmākaṁ yajñam aṅgiraḥ | asmākaṁ śṛṇudhī havam || RV_4,009.07 pari te dūḻabho ratho 'smām̐ aśnotu viśvataḥ | yena rakṣasi dāśuṣaḥ || RV_4,009.08 agne tam adyāśvaṁ na stomaiḥ kratuṁ na bhadraṁ hṛdispṛśam | ṛdhyāmā ta ohaiḥ || RV_4,010.01 adhā hy agne krator bhadrasya dakṣasya sādhoḥ | rathīr ṛtasya bṛhato babhūtha || RV_4,010.02 ebhir no arkair bhavā no arvāṅ sva1r ṇa jyotiḥ | agne viśvebhiḥ sumanā anīkaiḥ || RV_4,010.03 ābhiṣ ṭe adya gīrbhir gṛṇanto 'gne dāśema | pra te divo na stanayanti śuṣmāḥ || RV_4,010.04 tava svādiṣṭhāgne saṁdṛṣṭir idā cid ahna idā cid aktoḥ | śriye rukmo na rocata upāke || RV_4,010.05 ghṛtaṁ na pūtaṁ tanūr arepāḥ śuci hiraṇyam | tat te rukmo na rocata svadhāvaḥ || RV_4,010.06 kṛtaṁ cid dhi ṣmā sanemi dveṣo 'gna inoṣi martāt | itthā yajamānād ṛtāvaḥ || RV_4,010.07 śivā naḥ sakhyā santu bhrātrāgne deveṣu yuṣme | sā no nābhiḥ sadane sasminn ūdhan || RV_4,010.08 bhadraṁ te agne sahasinn anīkam upāka ā rocate sūryasya | ruśad dṛśe dadṛśe naktayā cid arūkṣitaṁ dṛśa ā rūpe annam || RV_4,011.01 vi ṣāhy agne gṛṇate manīṣāṁ khaṁ vepasā tuvijāta stavānaḥ | viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma || RV_4,011.02 tvad agne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni | tvad eti draviṇaṁ vīrapeśā itthādhiye dāśuṣe martyāya || RV_4,011.03 tvad vājī vājambharo vihāyā abhiṣṭikṛj jāyate satyaśuṣmaḥ | tvad rayir devajūto mayobhus tvad āśur jūjuvām̐ agne arvā || RV_4,011.04 tvām agne prathamaṁ devayanto devam martā amṛta mandrajihvam | dveṣoyutam ā vivāsanti dhībhir damūnasaṁ gṛhapatim amūram || RV_4,011.05 āre asmad amatim āre aṁha āre viśvāṁ durmatiṁ yan nipāsi | doṣā śivaḥ sahasaḥ sūno agne yaṁ deva ā cit sacase svasti || RV_4,011.06 yas tvām agna inadhate yatasruk tris te annaṁ kṛṇavat sasminn ahan | sa su dyumnair abhy astu prasakṣat tava kratvā jātavedaś cikitvān || RV_4,012.01 idhmaṁ yas te jabharac chaśramāṇo maho agne anīkam ā saparyan | sa idhānaḥ prati doṣām uṣāsam puṣyan rayiṁ sacate ghnann amitrān || RV_4,012.02 agnir īśe bṛhataḥ kṣatriyasyāgnir vājasya paramasya rāyaḥ | dadhāti ratnaṁ vidhate yaviṣṭho vy ānuṣaṅ martyāya svadhāvān || RV_4,012.03 yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āgaḥ | kṛdhī ṣv a1smām̐ aditer anāgān vy enāṁsi śiśratho viṣvag agne || RV_4,012.04 mahaś cid agna enaso abhīka ūrvād devānām uta martyānām | mā te sakhāyaḥ sadam id riṣāma yacchā tokāya tanayāya śaṁ yoḥ || RV_4,012.05 yathā ha tyad vasavo gauryaṁ cit padi ṣitām amuñcatā yajatrāḥ | evo ṣv a1sman muñcatā vy aṁhaḥ pra tāry agne prataraṁ na āyuḥ || RV_4,012.06 praty agnir uṣasām agram akhyad vibhātīnāṁ sumanā ratnadheyam | yātam aśvinā sukṛto duroṇam ut sūryo jyotiṣā deva eti || RV_4,013.01 ūrdhvam bhānuṁ savitā devo aśred drapsaṁ davidhvad gaviṣo na satvā | anu vrataṁ varuṇo yanti mitro yat sūryaṁ divy ārohayanti || RV_4,013.02 yaṁ sīm akṛṇvan tamase vipṛce dhruvakṣemā anavasyanto artham | taṁ sūryaṁ haritaḥ sapta yahvīḥ spaśaṁ viśvasya jagato vahanti || RV_4,013.03 vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṁ deva vasma | davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv a1ntaḥ || RV_4,013.04 anāyato anibaddhaḥ kathāyaṁ nyaṅṅ uttāno 'va padyate na | kayā yāti svadhayā ko dadarśa divaḥ skambhaḥ samṛtaḥ pāti nākam || RV_4,013.05 praty agnir uṣaso jātavedā akhyad devo rocamānā mahobhiḥ | ā nāsatyorugāyā rathenemaṁ yajñam upa no yātam accha || RV_4,014.01 ūrdhvaṁ ketuṁ savitā devo aśrej jyotir viśvasmai bhuvanāya kṛṇvan | āprā dyāvāpṛthivī antarikṣaṁ vi sūryo raśmibhiś cekitānaḥ || RV_4,014.02 āvahanty aruṇīr jyotiṣāgān mahī citrā raśmibhiś cekitānā | prabodhayantī suvitāya devy u1ṣā īyate suyujā rathena || RV_4,014.03 ā vāṁ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau | ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām || RV_4,014.04 anāyato anibaddhaḥ kathāyaṁ nyaṅṅ uttāno 'va padyate na | kayā yāti svadhayā ko dadarśa divaḥ skambhaḥ samṛtaḥ pāti nākam || RV_4,014.05 agnir hotā no adhvare vājī san pari ṇīyate | devo deveṣu yajñiyaḥ || RV_4,015.01 pari triviṣṭy adhvaraṁ yāty agnī rathīr iva | ā deveṣu prayo dadhat || RV_4,015.02 pari vājapatiḥ kavir agnir havyāny akramīt | dadhad ratnāni dāśuṣe || RV_4,015.03 ayaṁ yaḥ sṛñjaye puro daivavāte samidhyate | dyumām̐ amitradambhanaḥ || RV_4,015.04 asya ghā vīra īvato 'gner īśīta martyaḥ | tigmajambhasya mīḻhuṣaḥ || RV_4,015.05 tam arvantaṁ na sānasim aruṣaṁ na divaḥ śiśum | marmṛjyante dive-dive || RV_4,015.06 bodhad yan mā haribhyāṁ kumāraḥ sāhadevyaḥ | acchā na hūta ud aram || RV_4,015.07 uta tyā yajatā harī kumārāt sāhadevyāt | prayatā sadya ā dade || RV_4,015.08 eṣa vāṁ devāv aśvinā kumāraḥ sāhadevyaḥ | dīrghāyur astu somakaḥ || RV_4,015.09 taṁ yuvaṁ devāv aśvinā kumāraṁ sāhadevyam | dīrghāyuṣaṁ kṛṇotana || RV_4,015.10 ā satyo yātu maghavām̐ ṛjīṣī dravantv asya haraya upa naḥ | tasmā id andhaḥ suṣumā sudakṣam ihābhipitvaṁ karate gṛṇānaḥ || RV_4,016.01 ava sya śūrādhvano nānte 'smin no adya savane mandadhyai | śaṁsāty uktham uśaneva vedhāś cikituṣe asuryāya manma || RV_4,016.02 kavir na niṇyaṁ vidathāni sādhan vṛṣā yat sekaṁ vipipāno arcāt | diva itthā jījanat sapta kārūn ahnā cic cakrur vayunā gṛṇantaḥ || RV_4,016.03 sva1r yad vedi sudṛśīkam arkair mahi jyotī rurucur yad dha vastoḥ | andhā tamāṁsi dudhitā vicakṣe nṛbhyaś cakāra nṛtamo abhiṣṭau || RV_4,016.04 vavakṣa indro amitam ṛjīṣy u1bhe ā paprau rodasī mahitvā | ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva || RV_4,016.05 viśvāni śakro naryāṇi vidvān apo rireca sakhibhir nikāmaiḥ | aśmānaṁ cid ye bibhidur vacobhir vrajaṁ gomantam uśijo vi vavruḥ || RV_4,016.06 apo vṛtraṁ vavrivāṁsam parāhan prāvat te vajram pṛthivī sacetāḥ | prārṇāṁsi samudriyāṇy ainoḥ patir bhavañ chavasā śūra dhṛṣṇo || RV_4,016.07 apo yad adrim puruhūta dardar āvir bhuvat saramā pūrvyaṁ te | sa no netā vājam ā darṣi bhūriṁ gotrā rujann aṅgirobhir gṛṇānaḥ || RV_4,016.08 acchā kaviṁ nṛmaṇo gā abhiṣṭau svarṣātā maghavan nādhamānam | ūtibhis tam iṣaṇo dyumnahūtau ni māyāvān abrahmā dasyur arta || RV_4,016.09 ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ | sve yonau ni ṣadataṁ sarūpā vi vāṁ cikitsad ṛtacid dha nārī || RV_4,016.10 yāsi kutsena saratham avasyus todo vātasya haryor īśānaḥ | ṛjrā vājaṁ na gadhyaṁ yuyūṣan kavir yad ahan pāryāya bhūṣāt || RV_4,016.11 kutsāya śuṣṇam aśuṣaṁ ni barhīḥ prapitve ahnaḥ kuyavaṁ sahasrā | sadyo dasyūn pra mṛṇa kutsyena pra sūraś cakraṁ vṛhatād abhīke || RV_4,016.12 tvam piprum mṛgayaṁ śūśuvāṁsam ṛjiśvane vaidathināya randhīḥ | pañcāśat kṛṣṇā ni vapaḥ sahasrātkaṁ na puro jarimā vi dardaḥ || RV_4,016.13 sūra upāke tanva1ṁ dadhāno vi yat te cety amṛtasya varpaḥ | mṛgo na hastī taviṣīm uṣāṇaḥ siṁho na bhīma āyudhāni bibhrat || RV_4,016.14 indraṁ kāmā vasūyanto agman svarmīḻhe na savane cakānāḥ | śravasyavaḥ śaśamānāsa ukthair oko na raṇvā sudṛśīva puṣṭiḥ || RV_4,016.15 tam id va indraṁ suhavaṁ huvema yas tā cakāra naryā purūṇi | yo māvate jaritre gadhyaṁ cin makṣū vājam bharati spārharādhāḥ || RV_4,016.16 tigmā yad antar aśaniḥ patāti kasmiñ cic chūra muhuke janānām | ghorā yad arya samṛtir bhavāty adha smā nas tanvo bodhi gopāḥ || RV_4,016.17 bhuvo 'vitā vāmadevasya dhīnām bhuvaḥ sakhāvṛko vājasātau | tvām anu pramatim ā jaganmoruśaṁso jaritre viśvadha syāḥ || RV_4,016.18 ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau | dyāvo na dyumnair abhi santo aryaḥ kṣapo madema śaradaś ca pūrvīḥ || RV_4,016.19 eved indrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛgavo na ratham | nū cid yathā naḥ sakhyā viyoṣad asan na ugro 'vitā tanūpāḥ || RV_4,016.20 nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ || RV_4,016.21 tvam mahām̐ indra tubhyaṁ ha kṣā anu kṣatram maṁhanā manyata dyauḥ | tvaṁ vṛtraṁ śavasā jaghanvān sṛjaḥ sindhūm̐r ahinā jagrasānān || RV_4,017.01 tava tviṣo janiman rejata dyau rejad bhūmir bhiyasā svasya manyoḥ | ṛghāyanta subhva1ḥ parvatāsa ārdan dhanvāni sarayanta āpaḥ || RV_4,017.02 bhinad giriṁ śavasā vajram iṣṇann āviṣkṛṇvānaḥ sahasāna ojaḥ | vadhīd vṛtraṁ vajreṇa mandasānaḥ sarann āpo javasā hatavṛṣṇīḥ || RV_4,017.03 suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt | ya īṁ jajāna svaryaṁ suvajram anapacyutaṁ sadaso na bhūma || RV_4,017.04 ya eka ic cyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ | satyam enam anu viśve madanti rātiṁ devasya gṛṇato maghonaḥ || RV_4,017.05 satrā somā abhavann asya viśve satrā madāso bṛhato madiṣṭhāḥ | satrābhavo vasupatir vasūnāṁ datre viśvā adhithā indra kṛṣṭīḥ || RV_4,017.06 tvam adha prathamaṁ jāyamāno 'me viśvā adhithā indra kṛṣṭīḥ | tvam prati pravata āśayānam ahiṁ vajreṇa maghavan vi vṛścaḥ || RV_4,017.07 satrāhaṇaṁ dādhṛṣiṁ tumram indram mahām apāraṁ vṛṣabhaṁ suvajram | hantā yo vṛtraṁ sanitota vājaṁ dātā maghāni maghavā surādhāḥ || RV_4,017.08 ayaṁ vṛtaś cātayate samīcīr ya ājiṣu maghavā śṛṇva ekaḥ | ayaṁ vājam bharati yaṁ sanoty asya priyāsaḥ sakhye syāma || RV_4,017.09 ayaṁ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ | yadā satyaṁ kṛṇute manyum indro viśvaṁ dṛḻham bhayata ejad asmāt || RV_4,017.10 sam indro gā ajayat saṁ hiraṇyā sam aśviyā maghavā yo ha pūrvīḥ | ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasvaḥ || RV_4,017.11 kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna | yo asya śuṣmam muhukair iyarti vāto na jūtaḥ stanayadbhir abhraiḥ || RV_4,017.12 kṣiyantaṁ tvam akṣiyantaṁ kṛṇotīyarti reṇum maghavā samoham | vibhañjanur aśanimām̐ iva dyaur uta stotāram maghavā vasau dhāt || RV_4,017.13 ayaṁ cakram iṣaṇat sūryasya ny etaśaṁ rīramat sasṛmāṇam | ā kṛṣṇa īṁ juhurāṇo jigharti tvaco budhne rajaso asya yonau || RV_4,017.14 asiknyāṁ yajamāno na hotā || RV_4,017.15 gavyanta indraṁ sakhyāya viprā aśvāyanto vṛṣaṇaṁ vājayantaḥ | janīyanto janidām akṣitotim ā cyāvayāmo 'vate na kośam || RV_4,017.16 trātā no bodhi dadṛśāna āpir abhikhyātā marḍitā somyānām | sakhā pitā pitṛtamaḥ pitṝṇāṁ kartem u lokam uśate vayodhāḥ || RV_4,017.17 sakhīyatām avitā bodhi sakhā gṛṇāna indra stuvate vayo dhāḥ | vayaṁ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra || RV_4,017.18 stuta indro maghavā yad dha vṛtrā bhūrīṇy eko apratīni hanti | asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ || RV_4,017.19 evā na indro maghavā virapśī karat satyā carṣaṇīdhṛd anarvā | tvaṁ rājā januṣāṁ dhehy asme adhi śravo māhinaṁ yaj jaritre || RV_4,017.20 nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ || RV_4,017.21 ayam panthā anuvittaḥ purāṇo yato devā udajāyanta viśve | ataś cid ā janiṣīṣṭa pravṛddho mā mātaram amuyā pattave kaḥ || RV_4,018.01 nāham ato nir ayā durgahaitat tiraścatā pārśvān nir gamāṇi | bahūni me akṛtā kartvāni yudhyai tvena saṁ tvena pṛcchai || RV_4,018.02 parāyatīm mātaram anv acaṣṭa na nānu gāny anu nū gamāni | tvaṣṭur gṛhe apibat somam indraḥ śatadhanyaṁ camvoḥ sutasya || RV_4,018.03 kiṁ sa ṛdhak kṛṇavad yaṁ sahasram māso jabhāra śaradaś ca pūrvīḥ | nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ || RV_4,018.04 avadyam iva manyamānā guhākar indram mātā vīryeṇā nyṛṣṭam | athod asthāt svayam atkaṁ vasāna ā rodasī apṛṇāj jāyamānaḥ || RV_4,018.05 etā arṣanty alalābhavantīr ṛtāvarīr iva saṁkrośamānāḥ | etā vi pṛccha kim idam bhananti kam āpo adrim paridhiṁ rujanti || RV_4,018.06 kim u ṣvid asmai nivido bhanantendrasyāvadyaṁ didhiṣanta āpaḥ | mamaitān putro mahatā vadhena vṛtraṁ jaghanvām̐ asṛjad vi sindhūn || RV_4,018.07 mamac cana tvā yuvatiḥ parāsa mamac cana tvā kuṣavā jagāra | mamac cid āpaḥ śiśave mamṛḍyur mamac cid indraḥ sahasod atiṣṭhat || RV_4,018.08 mamac cana te maghavan vyaṁso nivividhvām̐ apa hanū jaghāna | adhā nividdha uttaro babhūvāñ chiro dāsasya sam piṇag vadhena || RV_4,018.09 gṛṣṭiḥ sasūva sthaviraṁ tavāgām anādhṛṣyaṁ vṛṣabhaṁ tumram indram | arīḻhaṁ vatsaṁ carathāya mātā svayaṁ gātuṁ tanva icchamānam || RV_4,018.10 uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ | athābravīd vṛtram indro haniṣyan sakhe viṣṇo vitaraṁ vi kramasva || RV_4,018.11 kas te mātaraṁ vidhavām acakrac chayuṁ kas tvām ajighāṁsac carantam | kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādagṛhya || RV_4,018.12 avartyā śuna āntrāṇi pece na deveṣu vivide marḍitāram | apaśyaṁ jāyām amahīyamānām adhā me śyeno madhv ā jabhāra || RV_4,018.13 evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ | mahām ubhe rodasī vṛddham ṛṣvaṁ nir ekam id vṛṇate vṛtrahatye || RV_4,019.01 avāsṛjanta jivrayo na devā bhuvaḥ samrāḻ indra satyayoniḥ | ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ || RV_4,019.02 atṛpṇuvantaṁ viyatam abudhyam abudhyamānaṁ suṣupāṇam indra | sapta prati pravata āśayānam ahiṁ vajreṇa vi riṇā aparvan || RV_4,019.03 akṣodayac chavasā kṣāma budhnaṁ vār ṇa vātas taviṣībhir indraḥ | dṛḻhāny aubhnād uśamāna ojo 'vābhinat kakubhaḥ parvatānām || RV_4,019.04 abhi pra dadrur janayo na garbhaṁ rathā iva pra yayuḥ sākam adrayaḥ | atarpayo visṛta ubja ūrmīn tvaṁ vṛtām̐ ariṇā indra sindhūn || RV_4,019.05 tvam mahīm avaniṁ viśvadhenāṁ turvītaye vayyāya kṣarantīm | aramayo namasaijad arṇaḥ sutaraṇām̐ akṛṇor indra sindhūn || RV_4,019.06 prāgruvo nabhanvo3 na vakvā dhvasrā apinvad yuvatīr ṛtajñāḥ | dhanvāny ajrām̐ apṛṇak tṛṣāṇām̐ adhog indraḥ staryo3 daṁsupatnīḥ || RV_4,019.07 pūrvīr uṣasaḥ śaradaś ca gūrtā vṛtraṁ jaghanvām̐ asṛjad vi sindhūn | pariṣṭhitā atṛṇad badbadhānāḥ sīrā indraḥ sravitave pṛthivyā || RV_4,019.08 vamrībhiḥ putram agruvo adānaṁ niveśanād dhariva ā jabhartha | vy a1ndho akhyad ahim ādadāno nir bhūd ukhacchit sam aranta parva || RV_4,019.09 pra te pūrvāṇi karaṇāni viprāvidvām̐ āha viduṣe karāṁsi | yathā-yathā vṛṣṇyāni svagūrtāpāṁsi rājan naryāviveṣīḥ || RV_4,019.10 nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ || RV_4,019.11 ā na indro dūrād ā na āsād abhiṣṭikṛd avase yāsad ugraḥ | ojiṣṭhebhir nṛpatir vajrabāhuḥ saṁge samatsu turvaṇiḥ pṛtanyūn || RV_4,020.01 ā na indro haribhir yātv acchārvācīno 'vase rādhase ca | tiṣṭhāti vajrī maghavā virapśīmaṁ yajñam anu no vājasātau || RV_4,020.02 imaṁ yajñaṁ tvam asmākam indra puro dadhat saniṣyasi kratuṁ naḥ | śvaghnīva vajrin sanaye dhanānāṁ tvayā vayam arya ājiṁ jayema || RV_4,020.03 uśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ | pā indra pratibhṛtasya madhvaḥ sam andhasā mamadaḥ pṛṣṭhyena || RV_4,020.04 vi yo rarapśa ṛṣibhir navebhir vṛkṣo na pakvaḥ sṛṇyo na jetā | maryo na yoṣām abhi manyamāno 'cchā vivakmi puruhūtam indram || RV_4,020.05 girir na yaḥ svatavām̐ ṛṣva indraḥ sanād eva sahase jāta ugraḥ | ādartā vajraṁ sthaviraṁ na bhīma udneva kośaṁ vasunā nyṛṣṭam || RV_4,020.06 na yasya vartā januṣā nv asti na rādhasa āmarītā maghasya | udvāvṛṣāṇas taviṣīva ugrāsmabhyaṁ daddhi puruhūta rāyaḥ || RV_4,020.07 īkṣe rāyaḥ kṣayasya carṣaṇīnām uta vrajam apavartāsi gonām | śikṣānaraḥ samitheṣu prahāvān vasvo rāśim abhinetāsi bhūrim || RV_4,020.08 kayā tac chṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu kā cid ṛṣvaḥ | puru dāśuṣe vicayiṣṭho aṁho 'thā dadhāti draviṇaṁ jaritre || RV_4,020.09 mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te | navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvantaḥ || RV_4,020.10 nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ || RV_4,020.11 ā yātv indro 'vasa upa na iha stutaḥ sadhamād astu śūraḥ | vāvṛdhānas taviṣīr yasya pūrvīr dyaur na kṣatram abhibhūti puṣyāt || RV_4,021.01 tasyed iha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn | yasya kratur vidathyo3 na samrāṭ sāhvān tarutro abhy asti kṛṣṭīḥ || RV_4,021.02 ā yātv indro diva ā pṛthivyā makṣū samudrād uta vā purīṣāt | svarṇarād avase no marutvān parāvato vā sadanād ṛtasya || RV_4,021.03 sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram | yo vāyunā jayati gomatīṣu pra dhṛṣṇuyā nayati vasyo accha || RV_4,021.04 upa yo namo namasi stabhāyann iyarti vācaṁ janayan yajadhyai | ṛñjasānaḥ puruvāra ukthair endraṁ kṛṇvīta sadaneṣu hotā || RV_4,021.05 dhiṣā yadi dhiṣaṇyantaḥ saraṇyān sadanto adrim auśijasya gohe | ā duroṣāḥ pāstyasya hotā yo no mahān saṁvaraṇeṣu vahniḥ || RV_4,021.06 satrā yad īm bhārvarasya vṛṣṇaḥ siṣakti śuṣmaḥ stuvate bharāya | guhā yad īm auśijasya gohe pra yad dhiye prāyase madāya || RV_4,021.07 vi yad varāṁsi parvatasya vṛṇve payobhir jinve apāṁ javāṁsi | vidad gaurasya gavayasya gohe yadī vājāya sudhyo3 vahanti || RV_4,021.08 bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra | kā te niṣattiḥ kim u no mamatsi kiṁ nod-ud u harṣase dātavā u || RV_4,021.09 evā vasva indraḥ satyaḥ samrāḍ ḍhantā vṛtraṁ varivaḥ pūrave kaḥ | puruṣṭuta kratvā naḥ śagdhi rāyo bhakṣīya te 'vaso daivyasya || RV_4,021.10 nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ || RV_4,021.11 yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit | brahma stomam maghavā somam ukthā yo aśmānaṁ śavasā bibhrad eti || RV_4,022.01 vṛṣā vṛṣandhiṁ caturaśrim asyann ugro bāhubhyāṁ nṛtamaḥ śacīvān | śriye paruṣṇīm uṣamāṇa ūrṇāṁ yasyāḥ parvāṇi sakhyāya vivye || RV_4,022.02 yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ | dadhāno vajram bāhvor uśantaṁ dyām amena rejayat pra bhūma || RV_4,022.03 viśvā rodhāṁsi pravataś ca pūrvīr dyaur ṛṣvāj janiman rejata kṣāḥ | ā mātarā bharati śuṣmy ā gor nṛvat parijman nonuvanta vātāḥ || RV_4,022.04 tā tū ta indra mahato mahāni viśveṣv it savaneṣu pravācyā | yac chūra dhṛṣṇo dhṛṣatā dadhṛṣvān ahiṁ vajreṇa śavasāviveṣīḥ || RV_4,022.05 tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ | adhā ha tvad vṛṣamaṇo bhiyānāḥ pra sindhavo javasā cakramanta || RV_4,022.06 atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ | yat sīm anu pra muco badbadhānā dīrghām anu prasitiṁ syandayadhyai || RV_4,022.07 pipīḻe aṁśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ | asmadryak chuśucānasya yamyā āśur na raśmiṁ tuvyojasaṁ goḥ || RV_4,022.08 asme varṣiṣṭhā kṛṇuhi jyeṣṭhā nṛmṇāni satrā sahure sahāṁsi | asmabhyaṁ vṛtrā suhanāni randhi jahi vadhar vanuṣo martyasya || RV_4,022.09 asmākam it su śṛṇuhi tvam indrāsmabhyaṁ citrām̐ upa māhi vājān | asmabhyaṁ viśvā iṣaṇaḥ puraṁdhīr asmākaṁ su maghavan bodhi godāḥ || RV_4,022.10 nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ || RV_4,022.11 kathā mahām avṛdhat kasya hotur yajñaṁ juṣāṇo abhi somam ūdhaḥ | pibann uśāno juṣamāṇo andho vavakṣa ṛṣvaḥ śucate dhanāya || RV_4,023.01 ko asya vīraḥ sadhamādam āpa sam ānaṁśa sumatibhiḥ ko asya | kad asya citraṁ cikite kad ūtī vṛdhe bhuvac chaśamānasya yajyoḥ || RV_4,023.02 kathā śṛṇoti hūyamānam indraḥ kathā śṛṇvann avasām asya veda | kā asya pūrvīr upamātayo ha kathainam āhuḥ papuriṁ jaritre || RV_4,023.03 kathā sabādhaḥ śaśamāno asya naśad abhi draviṇaṁ dīdhyānaḥ | devo bhuvan navedā ma ṛtānāṁ namo jagṛbhvām̐ abhi yaj jujoṣat || RV_4,023.04 kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṁ jujoṣa | kathā kad asya sakhyaṁ sakhibhyo ye asmin kāmaṁ suyujaṁ tatasre || RV_4,023.05 kim ād amatraṁ sakhyaṁ sakhibhyaḥ kadā nu te bhrātram pra bravāma | śriye sudṛśo vapur asya sargāḥ sva1r ṇa citratamam iṣa ā goḥ || RV_4,023.06 druhaṁ jighāṁsan dhvarasam anindrāṁ tetikte tigmā tujase anīkā | ṛṇā cid yatra ṛṇayā na ugro dūre ajñātā uṣaso babādhe || RV_4,023.07 ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti | ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ || RV_4,023.08 ṛtasya dṛḻhā dharuṇāni santi purūṇi candrā vapuṣe vapūṁṣi | ṛtena dīrgham iṣaṇanta pṛkṣa ṛtena gāva ṛtam ā viveśuḥ || RV_4,023.09 ṛtaṁ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u gavyuḥ | ṛtāya pṛthvī bahule gabhīre ṛtāya dhenū parame duhāte || RV_4,023.10 nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ || RV_4,023.11 kā suṣṭutiḥ śavasaḥ sūnum indram arvācīnaṁ rādhasa ā vavartat | dadir hi vīro gṛṇate vasūni sa gopatir niṣṣidhāṁ no janāsaḥ || RV_4,024.01 sa vṛtrahatye havyaḥ sa īḍyaḥ sa suṣṭuta indraḥ satyarādhāḥ | sa yāmann ā maghavā martyāya brahmaṇyate suṣvaye varivo dhāt || RV_4,024.02 tam in naro vi hvayante samīke ririkvāṁsas tanvaḥ kṛṇvata trām | mitho yat tyāgam ubhayāso agman naras tokasya tanayasya sātau || RV_4,024.03 kratūyanti kṣitayo yoga ugrāśuṣāṇāso mitho arṇasātau | saṁ yad viśo 'vavṛtranta yudhmā ād in nema indrayante abhīke || RV_4,024.04 ād id dha nema indriyaṁ yajanta ād it paktiḥ puroḻāśaṁ riricyāt | ād it somo vi papṛcyād asuṣvīn ād ij jujoṣa vṛṣabhaṁ yajadhyai || RV_4,024.05 kṛṇoty asmai varivo ya itthendrāya somam uśate sunoti | sadhrīcīnena manasāvivenan tam it sakhāyaṁ kṛṇute samatsu || RV_4,024.06 ya indrāya sunavat somam adya pacāt paktīr uta bhṛjjāti dhānāḥ | prati manāyor ucathāni haryan tasmin dadhad vṛṣaṇaṁ śuṣmam indraḥ || RV_4,024.07 yadā samaryaṁ vy aced ṛghāvā dīrghaṁ yad ājim abhy akhyad aryaḥ | acikradad vṛṣaṇam patny acchā duroṇa ā niśitaṁ somasudbhiḥ || RV_4,024.08 bhūyasā vasnam acarat kanīyo 'vikrīto akāniṣam punar yan | sa bhūyasā kanīyo nārirecīd dīnā dakṣā vi duhanti pra vāṇam || RV_4,024.09 ka imaṁ daśabhir mamendraṁ krīṇāti dhenubhiḥ | yadā vṛtrāṇi jaṅghanad athainam me punar dadat || RV_4,024.10 nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ || RV_4,024.11 ko adya naryo devakāma uśann indrasya sakhyaṁ jujoṣa | ko vā mahe 'vase pāryāya samiddhe agnau sutasoma īṭṭe || RV_4,025.01 ko nānāma vacasā somyāya manāyur vā bhavati vasta usrāḥ | ka indrasya yujyaṁ kaḥ sakhitvaṁ ko bhrātraṁ vaṣṭi kavaye ka ūtī || RV_4,025.02 ko devānām avo adyā vṛṇīte ka ādityām̐ aditiṁ jyotir īṭṭe | kasyāśvināv indro agniḥ sutasyāṁśoḥ pibanti manasāvivenam || RV_4,025.03 tasmā agnir bhārataḥ śarma yaṁsaj jyok paśyāt sūryam uccarantam | ya indrāya sunavāmety āha nare naryāya nṛtamāya nṛṇām || RV_4,025.04 na taṁ jinanti bahavo na dabhrā urv asmā aditiḥ śarma yaṁsat | priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī || RV_4,025.05 suprāvyaḥ prāśuṣāḻ eṣa vīraḥ suṣveḥ paktiṁ kṛṇute kevalendraḥ | nāsuṣver āpir na sakhā na jāmir duṣprāvyo 'vahanted avācaḥ || RV_4,025.06 na revatā paṇinā sakhyam indro 'sunvatā sutapāḥ saṁ gṛṇīte | āsya vedaḥ khidati hanti nagnaṁ vi suṣvaye paktaye kevalo bhūt || RV_4,025.07 indram pare 'vare madhyamāsa indraṁ yānto 'vasitāsa indram | indraṁ kṣiyanta uta yudhyamānā indraṁ naro vājayanto havante || RV_4,025.08 aham manur abhavaṁ sūryaś cāhaṁ kakṣīvām̐ ṛṣir asmi vipraḥ | ahaṁ kutsam ārjuneyaṁ ny ṛñje 'haṁ kavir uśanā paśyatā mā || RV_4,026.01 aham bhūmim adadām āryāyāhaṁ vṛṣṭiṁ dāśuṣe martyāya | aham apo anayaṁ vāvaśānā mama devāso anu ketam āyan || RV_4,026.02 aham puro mandasāno vy airaṁ nava sākaṁ navatīḥ śambarasya | śatatamaṁ veśyaṁ sarvatātā divodāsam atithigvaṁ yad āvam || RV_4,026.03 pra su ṣa vibhyo maruto vir astu pra śyenaḥ śyenebhya āśupatvā | acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam || RV_4,026.04 bharad yadi vir ato vevijānaḥ pathoruṇā manojavā asarji | tūyaṁ yayau madhunā somyenota śravo vivide śyeno atra || RV_4,026.05 ṛjīpī śyeno dadamāno aṁśum parāvataḥ śakuno mandram madam | somam bharad dādṛhāṇo devāvān divo amuṣmād uttarād ādāya || RV_4,026.06 ādāya śyeno abharat somaṁ sahasraṁ savām̐ ayutaṁ ca sākam | atrā puraṁdhir ajahād arātīr made somasya mūrā amūraḥ || RV_4,026.07 garbhe nu sann anv eṣām avedam ahaṁ devānāṁ janimāni viśvā | śatam mā pura āyasīr arakṣann adha śyeno javasā nir adīyam || RV_4,027.01 na ghā sa mām apa joṣaṁ jabhārābhīm āsa tvakṣasā vīryeṇa | īrmā puraṁdhir ajahād arātīr uta vātām̐ atarac chūśuvānaḥ || RV_4,027.02 ava yac chyeno asvanīd adha dyor vi yad yadi vāta ūhuḥ puraṁdhim | sṛjad yad asmā ava ha kṣipaj jyāṁ kṛśānur astā manasā bhuraṇyan || RV_4,027.03 ṛjipya īm indrāvato na bhujyuṁ śyeno jabhāra bṛhato adhi ṣṇoḥ | antaḥ patat patatry asya parṇam adha yāmani prasitasya tad veḥ || RV_4,027.04 adha śvetaṁ kalaśaṁ gobhir aktam āpipyānam maghavā śukram andhaḥ | adhvaryubhiḥ prayatam madhvo agram indro madāya prati dhat pibadhyai śūro madāya prati dhat pibadhyai || RV_4,027.05 tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ | ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni || RV_4,028.01 tvā yujā ni khidat sūryasyendraś cakraṁ sahasā sadya indo | adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi || RV_4,028.02 ahann indro adahad agnir indo purā dasyūn madhyaṁdinād abhīke | durge duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt || RV_4,028.03 viśvasmāt sīm adhamām̐ indra dasyūn viśo dāsīr akṛṇor apraśastāḥ | abādhethām amṛṇataṁ ni śatrūn avindethām apacitiṁ vadhatraiḥ || RV_4,028.04 evā satyam maghavānā yuvaṁ tad indraś ca somorvam aśvyaṁ goḥ | ādardṛtam apihitāny aśnā riricathuḥ kṣāś cit tatṛdānā || RV_4,028.05 ā naḥ stuta upa vājebhir ūtī indra yāhi haribhir mandasānaḥ | tiraś cid aryaḥ savanā purūṇy āṅgūṣebhir gṛṇānaḥ satyarādhāḥ || RV_4,029.01 ā hi ṣmā yāti naryaś cikitvān hūyamānaḥ sotṛbhir upa yajñam | svaśvo yo abhīrur manyamānaḥ suṣvāṇebhir madati saṁ ha vīraiḥ || RV_4,029.02 śrāvayed asya karṇā vājayadhyai juṣṭām anu pra diśam mandayadhyai | udvāvṛṣāṇo rādhase tuviṣmān karan na indraḥ sutīrthābhayaṁ ca || RV_4,029.03 acchā yo gantā nādhamānam ūtī itthā vipraṁ havamānaṁ gṛṇantam | upa tmani dadhāno dhury ā3śūn sahasrāṇi śatāni vajrabāhuḥ || RV_4,029.04 tvotāso maghavann indra viprā vayaṁ te syāma sūrayo gṛṇantaḥ | bhejānāso bṛhaddivasya rāya ākāyyasya dāvane purukṣoḥ || RV_4,029.05 nakir indra tvad uttaro na jyāyām̐ asti vṛtrahan | nakir evā yathā tvam || RV_4,030.01 satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ | satrā mahām̐ asi śrutaḥ || RV_4,030.02 viśve caned anā tvā devāsa indra yuyudhuḥ | yad ahā naktam ātiraḥ || RV_4,030.03 yatrota bādhitebhyaś cakraṁ kutsāya yudhyate | muṣāya indra sūryam || RV_4,030.04 yatra devām̐ ṛghāyato viśvām̐ ayudhya eka it | tvam indra vanūm̐r ahan || RV_4,030.05 yatrota martyāya kam ariṇā indra sūryam | prāvaḥ śacībhir etaśam || RV_4,030.06 kim ād utāsi vṛtrahan maghavan manyumattamaḥ | atrāha dānum ātiraḥ || RV_4,030.07 etad ghed uta vīrya1m indra cakartha pauṁsyam | striyaṁ yad durhaṇāyuvaṁ vadhīr duhitaraṁ divaḥ || RV_4,030.08 divaś cid ghā duhitaram mahān mahīyamānām | uṣāsam indra sam piṇak || RV_4,030.09 apoṣā anasaḥ sarat sampiṣṭād aha bibhyuṣī | ni yat sīṁ śiśnathad vṛṣā || RV_4,030.10 etad asyā anaḥ śaye susampiṣṭaṁ vipāśy ā | sasāra sīm parāvataḥ || RV_4,030.11 uta sindhuṁ vibālyaṁ vitasthānām adhi kṣami | pari ṣṭhā indra māyayā || RV_4,030.12 uta śuṣṇasya dhṛṣṇuyā pra mṛkṣo abhi vedanam | puro yad asya sampiṇak || RV_4,030.13 uta dāsaṁ kaulitaram bṛhataḥ parvatād adhi | avāhann indra śambaram || RV_4,030.14 uta dāsasya varcinaḥ sahasrāṇi śatāvadhīḥ | adhi pañca pradhīm̐r iva || RV_4,030.15 uta tyam putram agruvaḥ parāvṛktaṁ śatakratuḥ | uktheṣv indra ābhajat || RV_4,030.16 uta tyā turvaśāyadū asnātārā śacīpatiḥ | indro vidvām̐ apārayat || RV_4,030.17 uta tyā sadya āryā sarayor indra pārataḥ | arṇācitrarathāvadhīḥ || RV_4,030.18 anu dvā jahitā nayo 'ndhaṁ śroṇaṁ ca vṛtrahan | na tat te sumnam aṣṭave || RV_4,030.19 śatam aśmanmayīnām purām indro vy āsyat | divodāsāya dāśuṣe || RV_4,030.20 asvāpayad dabhītaye sahasrā triṁśataṁ hathaiḥ | dāsānām indro māyayā || RV_4,030.21 sa ghed utāsi vṛtrahan samāna indra gopatiḥ | yas tā viśvāni cicyuṣe || RV_4,030.22 uta nūnaṁ yad indriyaṁ kariṣyā indra pauṁsyam | adyā nakiṣ ṭad ā minat || RV_4,030.23 vāmaṁ-vāmaṁ ta ādure devo dadātv aryamā | vāmam pūṣā vāmam bhago vāmaṁ devaḥ karūḻatī || RV_4,030.24 kayā naś citra ā bhuvad ūtī sadāvṛdhaḥ sakhā | kayā śaciṣṭhayā vṛtā || RV_4,031.01 kas tvā satyo madānām maṁhiṣṭho matsad andhasaḥ | dṛḻhā cid āruje vasu || RV_4,031.02 abhī ṣu ṇaḥ sakhīnām avitā jaritṝṇām | śatam bhavāsy ūtibhiḥ || RV_4,031.03 abhī na ā vavṛtsva cakraṁ na vṛttam arvataḥ | niyudbhiś carṣaṇīnām || RV_4,031.04 pravatā hi kratūnām ā hā padeva gacchasi | abhakṣi sūrye sacā || RV_4,031.05 saṁ yat ta indra manyavaḥ saṁ cakrāṇi dadhanvire | adha tve adha sūrye || RV_4,031.06 uta smā hi tvām āhur in maghavānaṁ śacīpate | dātāram avidīdhayum || RV_4,031.07 uta smā sadya it pari śaśamānāya sunvate | purū cin maṁhase vasu || RV_4,031.08 nahi ṣmā te śataṁ cana rādho varanta āmuraḥ | na cyautnāni kariṣyataḥ || RV_4,031.09 asmām̐ avantu te śatam asmān sahasram ūtayaḥ | asmān viśvā abhiṣṭayaḥ || RV_4,031.10 asmām̐ ihā vṛṇīṣva sakhyāya svastaye | maho rāye divitmate || RV_4,031.11 asmām̐ aviḍḍhi viśvahendra rāyā parīṇasā | asmān viśvābhir ūtibhiḥ || RV_4,031.12 asmabhyaṁ tām̐ apā vṛdhi vrajām̐ asteva gomataḥ | navābhir indrotibhiḥ || RV_4,031.13 asmākaṁ dhṛṣṇuyā ratho dyumām̐ indrānapacyutaḥ | gavyur aśvayur īyate || RV_4,031.14 asmākam uttamaṁ kṛdhi śravo deveṣu sūrya | varṣiṣṭhaṁ dyām ivopari || RV_4,031.15 ā tū na indra vṛtrahann asmākam ardham ā gahi | mahān mahībhir ūtibhiḥ || RV_4,032.01 bhṛmiś cid ghāsi tūtujir ā citra citriṇīṣv ā | citraṁ kṛṇoṣy ūtaye || RV_4,032.02 dabhrebhiś cic chaśīyāṁsaṁ haṁsi vrādhantam ojasā | sakhibhir ye tve sacā || RV_4,032.03 vayam indra tve sacā vayaṁ tvābhi nonumaḥ | asmām̐-asmām̐ id ud ava || RV_4,032.04 sa naś citrābhir adrivo 'navadyābhir ūtibhiḥ | anādhṛṣṭābhir ā gahi || RV_4,032.05 bhūyāmo ṣu tvāvataḥ sakhāya indra gomataḥ | yujo vājāya ghṛṣvaye || RV_4,032.06 tvaṁ hy eka īśiṣa indra vājasya gomataḥ | sa no yandhi mahīm iṣam || RV_4,032.07 na tvā varante anyathā yad ditsasi stuto magham | stotṛbhya indra girvaṇaḥ || RV_4,032.08 abhi tvā gotamā girānūṣata pra dāvane | indra vājāya ghṛṣvaye || RV_4,032.09 pra te vocāma vīryā3 yā mandasāna ārujaḥ | puro dāsīr abhītya || RV_4,032.10 tā te gṛṇanti vedhaso yāni cakartha pauṁsyā | suteṣv indra girvaṇaḥ || RV_4,032.11 avīvṛdhanta gotamā indra tve stomavāhasaḥ | aiṣu dhā vīravad yaśaḥ || RV_4,032.12 yac cid dhi śaśvatām asīndra sādhāraṇas tvam | taṁ tvā vayaṁ havāmahe || RV_4,032.13 arvācīno vaso bhavāsme su matsvāndhasaḥ | somānām indra somapāḥ || RV_4,032.14 asmākaṁ tvā matīnām ā stoma indra yacchatu | arvāg ā vartayā harī || RV_4,032.15 puroḻāśaṁ ca no ghaso joṣayāse giraś ca naḥ | vadhūyur iva yoṣaṇām || RV_4,032.16 sahasraṁ vyatīnāṁ yuktānām indram īmahe | śataṁ somasya khāryaḥ || RV_4,032.17 sahasrā te śatā vayaṁ gavām ā cyāvayāmasi | asmatrā rādha etu te || RV_4,032.18 daśa te kalaśānāṁ hiraṇyānām adhīmahi | bhūridā asi vṛtrahan || RV_4,032.19 bhūridā bhūri dehi no mā dabhram bhūry ā bhara | bhūri ghed indra ditsasi || RV_4,032.20 bhūridā hy asi śrutaḥ purutrā śūra vṛtrahan | ā no bhajasva rādhasi || RV_4,032.21 pra te babhrū vicakṣaṇa śaṁsāmi goṣaṇo napāt | mābhyāṁ gā anu śiśrathaḥ || RV_4,032.22 kanīnakeva vidradhe nave drupade arbhake | babhrū yāmeṣu śobhete || RV_4,032.23 aram ma usrayāmṇe 'ram anusrayāmṇe | babhrū yāmeṣv asridhā || RV_4,032.24 pra ṛbhubhyo dūtam iva vācam iṣya upastire śvaitarīṁ dhenum īḻe | ye vātajūtās taraṇibhir evaiḥ pari dyāṁ sadyo apaso babhūvuḥ || RV_4,033.01 yadāram akrann ṛbhavaḥ pitṛbhyām pariviṣṭī veṣaṇā daṁsanābhiḥ | ād id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai || RV_4,033.02 punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā | te vājo vibhvām̐ ṛbhur indravanto madhupsaraso no 'vantu yajñam || RV_4,033.03 yat saṁvatsam ṛbhavo gām arakṣan yat saṁvatsam ṛbhavo mā apiṁśan | yat saṁvatsam abharan bhāso asyās tābhiḥ śamībhir amṛtatvam āśuḥ || RV_4,033.04 jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha | kaniṣṭha āha caturas kareti tvaṣṭa ṛbhavas tat panayad vaco vaḥ || RV_4,033.05 satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām | vibhrājamānām̐ś camasām̐ ahevāvenat tvaṣṭā caturo dadṛśvān || RV_4,033.06 dvādaśa dyūn yad agohyasyātithye raṇann ṛbhavaḥ sasantaḥ | sukṣetrākṛṇvann anayanta sindhūn dhanvātiṣṭhann oṣadhīr nimnam āpaḥ || RV_4,033.07 rathaṁ ye cakruḥ suvṛtaṁ nareṣṭhāṁ ye dhenuṁ viśvajuvaṁ viśvarūpām | ta ā takṣantv ṛbhavo rayiṁ naḥ svavasaḥ svapasaḥ suhastāḥ || RV_4,033.08 apo hy eṣām ajuṣanta devā abhi kratvā manasā dīdhyānāḥ | vājo devānām abhavat sukarmendrasya ṛbhukṣā varuṇasya vibhvā || RV_4,033.09 ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā | te rāyas poṣaṁ draviṇāny asme dhatta ṛbhavaḥ kṣemayanto na mitram || RV_4,033.10 idāhnaḥ pītim uta vo madaṁ dhur na ṛte śrāntasya sakhyāya devāḥ | te nūnam asme ṛbhavo vasūni tṛtīye asmin savane dadhāta || RV_4,033.11 ṛbhur vibhvā vāja indro no acchemaṁ yajñaṁ ratnadheyopa yāta | idā hi vo dhiṣaṇā devy ahnām adhāt pītiṁ sam madā agmatā vaḥ || RV_4,034.01 vidānāso janmano vājaratnā uta ṛtubhir ṛbhavo mādayadhvam | saṁ vo madā agmata sam puraṁdhiḥ suvīrām asme rayim erayadhvam || RV_4,034.02 ayaṁ vo yajña ṛbhavo 'kāri yam ā manuṣvat pradivo dadhidhve | pra vo 'cchā jujuṣāṇāso asthur abhūta viśve agriyota vājāḥ || RV_4,034.03 abhūd u vo vidhate ratnadheyam idā naro dāśuṣe martyāya | pibata vājā ṛbhavo dade vo mahi tṛtīyaṁ savanam madāya || RV_4,034.04 ā vājā yātopa na ṛbhukṣā maho naro draviṇaso gṛṇānāḥ | ā vaḥ pītayo 'bhipitve ahnām imā astaṁ navasva iva gman || RV_4,034.05 ā napātaḥ śavaso yātanopemaṁ yajñaṁ namasā hūyamānāḥ | sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ || RV_4,034.06 sajoṣā indra varuṇena somaṁ sajoṣāḥ pāhi girvaṇo marudbhiḥ | agrepābhir ṛtupābhiḥ sajoṣā gnāspatnībhī ratnadhābhiḥ sajoṣāḥ || RV_4,034.07 sajoṣasa ādityair mādayadhvaṁ sajoṣasa ṛbhavaḥ parvatebhiḥ | sajoṣaso daivyenā savitrā sajoṣasaḥ sindhubhī ratnadhebhiḥ || RV_4,034.08 ye aśvinā ye pitarā ya ūtī dhenuṁ tatakṣur ṛbhavo ye aśvā | ye aṁsatrā ya ṛdhag rodasī ye vibhvo naraḥ svapatyāni cakruḥ || RV_4,034.09 ye gomantaṁ vājavantaṁ suvīraṁ rayiṁ dhattha vasumantam purukṣum | te agrepā ṛbhavo mandasānā asme dhatta ye ca rātiṁ gṛṇanti || RV_4,034.10 nāpābhūta na vo 'tītṛṣāmāniḥśastā ṛbhavo yajñe asmin | sam indreṇa madatha sam marudbhiḥ saṁ rājabhī ratnadheyāya devāḥ || RV_4,034.11 ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta | asmin hi vaḥ savane ratnadheyaṁ gamantv indram anu vo madāsaḥ || RV_4,035.01 āgann ṛbhūṇām iha ratnadheyam abhūt somasya suṣutasya pītiḥ | sukṛtyayā yat svapasyayā cam̐ ekaṁ vicakra camasaṁ caturdhā || RV_4,035.02 vy akṛṇota camasaṁ caturdhā sakhe vi śikṣety abravīta | athaita vājā amṛtasya panthāṁ gaṇaṁ devānām ṛbhavaḥ suhastāḥ || RV_4,035.03 kimmayaḥ svic camasa eṣa āsa yaṁ kāvyena caturo vicakra | athā sunudhvaṁ savanam madāya pāta ṛbhavo madhunaḥ somyasya || RV_4,035.04 śacyākarta pitarā yuvānā śacyākarta camasaṁ devapānam | śacyā harī dhanutarāv ataṣṭendravāhāv ṛbhavo vājaratnāḥ || RV_4,035.05 yo vaḥ sunoty abhipitve ahnāṁ tīvraṁ vājāsaḥ savanam madāya | tasmai rayim ṛbhavaḥ sarvavīram ā takṣata vṛṣaṇo mandasānāḥ || RV_4,035.06 prātaḥ sutam apibo haryaśva mādhyaṁdinaṁ savanaṁ kevalaṁ te | sam ṛbhubhiḥ pibasva ratnadhebhiḥ sakhīm̐r yām̐ indra cakṛṣe sukṛtyā || RV_4,035.07 ye devāso abhavatā sukṛtyā śyenā ived adhi divi niṣeda | te ratnaṁ dhāta śavaso napātaḥ saudhanvanā abhavatāmṛtāsaḥ || RV_4,035.08 yat tṛtīyaṁ savanaṁ ratnadheyam akṛṇudhvaṁ svapasyā suhastāḥ | tad ṛbhavaḥ pariṣiktaṁ va etat sam madebhir indriyebhiḥ pibadhvam || RV_4,035.09 anaśvo jāto anabhīśur ukthyo3 rathas tricakraḥ pari vartate rajaḥ | mahat tad vo devyasya pravācanaṁ dyām ṛbhavaḥ pṛthivīṁ yac ca puṣyatha || RV_4,036.01 rathaṁ ye cakruḥ suvṛtaṁ sucetaso 'vihvarantam manasas pari dhyayā | tām̐ ū nv a1sya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi || RV_4,036.02 tad vo vājā ṛbhavaḥ supravācanaṁ deveṣu vibhvo abhavan mahitvanam | jivrī yat santā pitarā sanājurā punar yuvānā carathāya takṣatha || RV_4,036.03 ekaṁ vi cakra camasaṁ caturvayaṁ niś carmaṇo gām ariṇīta dhītibhiḥ | athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam || RV_4,036.04 ṛbhuto rayiḥ prathamaśravastamo vājaśrutāso yam ajījanan naraḥ | vibhvataṣṭo vidatheṣu pravācyo yaṁ devāso 'vathā sa vicarṣaṇiḥ || RV_4,036.05 sa vājy arvā sa ṛṣir vacasyayā sa śūro astā pṛtanāsu duṣṭaraḥ | sa rāyas poṣaṁ sa suvīryaṁ dadhe yaṁ vājo vibhvām̐ ṛbhavo yam āviṣuḥ || RV_4,036.06 śreṣṭhaṁ vaḥ peśo adhi dhāyi darśataṁ stomo vājā ṛbhavas taṁ jujuṣṭana | dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi || RV_4,036.07 yūyam asmabhyaṁ dhiṣaṇābhyas pari vidvāṁso viśvā naryāṇi bhojanā | dyumantaṁ vājaṁ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ || RV_4,036.08 iha prajām iha rayiṁ rarāṇā iha śravo vīravat takṣatā naḥ | yena vayaṁ citayemāty anyān taṁ vājaṁ citram ṛbhavo dadā naḥ || RV_4,036.09 upa no vājā adhvaram ṛbhukṣā devā yāta pathibhir devayānaiḥ | yathā yajñam manuṣo vikṣv ā3su dadhidhve raṇvāḥ sudineṣv ahnām || RV_4,037.01 te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ | pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ || RV_4,037.02 tryudāyaṁ devahitaṁ yathā vaḥ stomo vājā ṛbhukṣaṇo dade vaḥ | juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam || RV_4,037.03 pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ | indrasya sūno śavaso napāto 'nu vaś cety agriyam madāya || RV_4,037.04 ṛbhum ṛbhukṣaṇo rayiṁ vāje vājintamaṁ yujam | indrasvantaṁ havāmahe sadāsātamam aśvinam || RV_4,037.05 sed ṛbhavo yam avatha yūyam indraś ca martyam | sa dhībhir astu sanitā medhasātā so arvatā || RV_4,037.06 vi no vājā ṛbhukṣaṇaḥ pathaś citana yaṣṭave | asmabhyaṁ sūrayaḥ stutā viśvā āśās tarīṣaṇi || RV_4,037.07 taṁ no vājā ṛbhukṣaṇa indra nāsatyā rayim | sam aśvaṁ carṣaṇibhya ā puru śasta maghattaye || RV_4,037.08 uto hi vāṁ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe | kṣetrāsāṁ dadathur urvarāsāṁ ghanaṁ dasyubhyo abhibhūtim ugram || RV_4,038.01 uta vājinam puruniṣṣidhvānaṁ dadhikrām u dadathur viśvakṛṣṭim | ṛjipyaṁ śyenam pruṣitapsum āśuṁ carkṛtyam aryo nṛpatiṁ na śūram || RV_4,038.02 yaṁ sīm anu pravateva dravantaṁ viśvaḥ pūrur madati harṣamāṇaḥ | paḍbhir gṛdhyantam medhayuṁ na śūraṁ rathaturaṁ vātam iva dhrajantam || RV_4,038.03 yaḥ smārundhāno gadhyā samatsu sanutaraś carati goṣu gacchan | āvirṛjīko vidathā nicikyat tiro aratim pary āpa āyoḥ || RV_4,038.04 uta smainaṁ vastramathiṁ na tāyum anu krośanti kṣitayo bhareṣu | nīcāyamānaṁ jasuriṁ na śyenaṁ śravaś cācchā paśumac ca yūtham || RV_4,038.05 uta smāsu prathamaḥ sariṣyan ni veveti śreṇibhī rathānām | srajaṁ kṛṇvāno janyo na śubhvā reṇuṁ rerihat kiraṇaṁ dadaśvān || RV_4,038.06 uta sya vājī sahurir ṛtāvā śuśrūṣamāṇas tanvā samarye | turaṁ yatīṣu turayann ṛjipyo 'dhi bhruvoḥ kirate reṇum ṛñjan || RV_4,038.07 uta smāsya tanyator iva dyor ṛghāyato abhiyujo bhayante | yadā sahasram abhi ṣīm ayodhīd durvartuḥ smā bhavati bhīma ṛñjan || RV_4,038.08 uta smāsya panayanti janā jūtiṁ kṛṣṭipro abhibhūtim āśoḥ | utainam āhuḥ samithe viyantaḥ parā dadhikrā asarat sahasraiḥ || RV_4,038.09 ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna | sahasrasāḥ śatasā vājy arvā pṛṇaktu madhvā sam imā vacāṁsi || RV_4,038.10 āśuṁ dadhikrāṁ tam u nu ṣṭavāma divas pṛthivyā uta carkirāma | ucchantīr mām uṣasaḥ sūdayantv ati viśvāni duritāni parṣan || RV_4,039.01 mahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ | yam pūrubhyo dīdivāṁsaṁ nāgniṁ dadathur mitrāvaruṇā taturim || RV_4,039.02 yo aśvasya dadhikrāvṇo akārīt samiddhe agnā uṣaso vyuṣṭau | anāgasaṁ tam aditiḥ kṛṇotu sa mitreṇa varuṇenā sajoṣāḥ || RV_4,039.03 dadhikrāvṇa iṣa ūrjo maho yad amanmahi marutāṁ nāma bhadram | svastaye varuṇam mitram agniṁ havāmaha indraṁ vajrabāhum || RV_4,039.04 indram ived ubhaye vi hvayanta udīrāṇā yajñam upaprayantaḥ | dadhikrām u sūdanam martyāya dadathur mitrāvaruṇā no aśvam || RV_4,039.05 dadhikrāvṇo akāriṣaṁ jiṣṇor aśvasya vājinaḥ | surabhi no mukhā karat pra ṇa āyūṁṣi tāriṣat || RV_4,039.06 dadhikrāvṇa id u nu carkirāma viśvā in mām uṣasaḥ sūdayantu | apām agner uṣasaḥ sūryasya bṛhaspater āṅgirasasya jiṣṇoḥ || RV_4,040.01 satvā bhariṣo gaviṣo duvanyasac chravasyād iṣa uṣasas turaṇyasat | satyo dravo dravaraḥ pataṁgaro dadhikrāveṣam ūrjaṁ svar janat || RV_4,040.02 uta smāsya dravatas turaṇyataḥ parṇaṁ na ver anu vāti pragardhinaḥ | śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ || RV_4,040.03 uta sya vājī kṣipaṇiṁ turaṇyati grīvāyām baddho apikakṣa āsani | kratuṁ dadhikrā anu saṁtavītvat pathām aṅkāṁsy anv āpanīphaṇat || RV_4,040.04 haṁsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat | nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam || RV_4,040.05 indrā ko vāṁ varuṇā sumnam āpa stomo haviṣmām̐ amṛto na hotā | yo vāṁ hṛdi kratumām̐ asmad uktaḥ pasparśad indrāvaruṇā namasvān || RV_4,041.01 indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān | sa hanti vṛtrā samitheṣu śatrūn avobhir vā mahadbhiḥ sa pra śṛṇve || RV_4,041.02 indrā ha ratnaṁ varuṇā dheṣṭhetthā nṛbhyaḥ śaśamānebhyas tā | yadī sakhāyā sakhyāya somaiḥ sutebhiḥ suprayasā mādayaite || RV_4,041.03 indrā yuvaṁ varuṇā didyum asminn ojiṣṭham ugrā ni vadhiṣṭaṁ vajram | yo no durevo vṛkatir dabhītis tasmin mimāthām abhibhūty ojaḥ || RV_4,041.04 indrā yuvaṁ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ | sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ || RV_4,041.05 toke hite tanaya urvarāsu sūro dṛśīke vṛṣaṇaś ca pauṁsye | indrā no atra varuṇā syātām avobhir dasmā paritakmyāyām || RV_4,041.06 yuvām id dhy avase pūrvyāya pari prabhūtī gaviṣaḥ svāpī | vṛṇīmahe sakhyāya priyāya śūrā maṁhiṣṭhā pitareva śambhū || RV_4,041.07 tā vāṁ dhiyo 'vase vājayantīr ājiṁ na jagmur yuvayūḥ sudānū | śriye na gāva upa somam asthur indraṁ giro varuṇam me manīṣāḥ || RV_4,041.08 imā indraṁ varuṇam me manīṣā agmann upa draviṇam icchamānāḥ | upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ || RV_4,041.09 aśvyasya tmanā rathyasya puṣṭer nityasya rāyaḥ patayaḥ syāma | tā cakrāṇā ūtibhir navyasībhir asmatrā rāyo niyutaḥ sacantām || RV_4,041.10 ā no bṛhantā bṛhatībhir ūtī indra yātaṁ varuṇa vājasātau | yad didyavaḥ pṛtanāsu prakrīḻān tasya vāṁ syāma sanitāra ājeḥ || RV_4,041.11 mama dvitā rāṣṭraṁ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ | kratuṁ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ || RV_4,042.01 ahaṁ rājā varuṇo mahyaṁ tāny asuryāṇi prathamā dhārayanta | kratuṁ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ || RV_4,042.02 aham indro varuṇas te mahitvorvī gabhīre rajasī sumeke | tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṁ rodasī dhārayaṁ ca || RV_4,042.03 aham apo apinvam ukṣamāṇā dhārayaṁ divaṁ sadana ṛtasya | ṛtena putro aditer ṛtāvota tridhātu prathayad vi bhūma || RV_4,042.04 māṁ naraḥ svaśvā vājayanto māṁ vṛtāḥ samaraṇe havante | kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ || RV_4,042.05 ahaṁ tā viśvā cakaraṁ nakir mā daivyaṁ saho varate apratītam | yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre || RV_4,042.06 viduṣ ṭe viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ | tvaṁ vṛtrāṇi śṛṇviṣe jaghanvān tvaṁ vṛtām̐ ariṇā indra sindhūn || RV_4,042.07 asmākam atra pitaras ta āsan sapta ṛṣayo daurgahe badhyamāne | ta āyajanta trasadasyum asyā indraṁ na vṛtraturam ardhadevam || RV_4,042.08 purukutsānī hi vām adāśad dhavyebhir indrāvaruṇā namobhiḥ | athā rājānaṁ trasadasyum asyā vṛtrahaṇaṁ dadathur ardhadevam || RV_4,042.09 rāyā vayaṁ sasavāṁso madema havyena devā yavasena gāvaḥ | tāṁ dhenum indrāvaruṇā yuvaṁ no viśvāhā dhattam anapasphurantīm || RV_4,042.10 ka u śravat katamo yajñiyānāṁ vandāru devaḥ katamo juṣāte | kasyemāṁ devīm amṛteṣu preṣṭhāṁ hṛdi śreṣāma suṣṭutiṁ suhavyām || RV_4,043.01 ko mṛḻāti katama āgamiṣṭho devānām u katamaḥ śambhaviṣṭhaḥ | rathaṁ kam āhur dravadaśvam āśuṁ yaṁ sūryasya duhitāvṛṇīta || RV_4,043.02 makṣū hi ṣmā gacchatha īvato dyūn indro na śaktim paritakmyāyām | diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā || RV_4,043.03 kā vām bhūd upamātiḥ kayā na āśvinā gamatho hūyamānā | ko vām mahaś cit tyajaso abhīka uruṣyatam mādhvī dasrā na ūtī || RV_4,043.04 uru vāṁ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām | madhvā mādhvī madhu vām pruṣāyan yat sīṁ vām pṛkṣo bhurajanta pakvāḥ || RV_4,043.05 sindhur ha vāṁ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari gman | tad ū ṣu vām ajiraṁ ceti yānaṁ yena patī bhavathaḥ sūryāyāḥ || RV_4,043.06 iheha yad vāṁ samanā papṛkṣe seyam asme sumatir vājaratnā | uruṣyataṁ jaritāraṁ yuvaṁ ha śritaḥ kāmo nāsatyā yuvadrik || RV_4,043.07 taṁ vāṁ rathaṁ vayam adyā huvema pṛthujrayam aśvinā saṁgatiṁ goḥ | yaḥ sūryāṁ vahati vandhurāyur girvāhasam purutamaṁ vasūyum || RV_4,044.01 yuvaṁ śriyam aśvinā devatā tāṁ divo napātā vanathaḥ śacībhiḥ | yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām || RV_4,044.02 ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ | ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat || RV_4,044.03 hiraṇyayena purubhū rathenemaṁ yajñaṁ nāsatyopa yātam | pibātha in madhunaḥ somyasya dadhatho ratnaṁ vidhate janāya || RV_4,044.04 ā no yātaṁ divo acchā pṛthivyā hiraṇyayena suvṛtā rathena | mā vām anye ni yaman devayantaḥ saṁ yad dade nābhiḥ pūrvyā vām || RV_4,044.05 nū no rayim puruvīram bṛhantaṁ dasrā mimāthām ubhayeṣv asme | naro yad vām aśvinā stomam āvan sadhastutim ājamīḻhāso agman || RV_4,044.06 iheha yad vāṁ samanā papṛkṣe seyam asme sumatir vājaratnā | uruṣyataṁ jaritāraṁ yuvaṁ ha śritaḥ kāmo nāsatyā yuvadrik || RV_4,044.07 eṣa sya bhānur ud iyarti yujyate rathaḥ parijmā divo asya sānavi | pṛkṣāso asmin mithunā adhi trayo dṛtis turīyo madhuno vi rapśate || RV_4,045.01 ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu | aporṇuvantas tama ā parīvṛtaṁ sva1r ṇa śukraṁ tanvanta ā rajaḥ || RV_4,045.02 madhvaḥ pibatam madhupebhir āsabhir uta priyam madhune yuñjāthāṁ ratham | ā vartanim madhunā jinvathas patho dṛtiṁ vahethe madhumantam aśvinā || RV_4,045.03 haṁsāso ye vām madhumanto asridho hiraṇyaparṇā uhuva uṣarbudhaḥ | udapruto mandino mandinispṛśo madhvo na makṣaḥ savanāni gacchathaḥ || RV_4,045.04 svadhvarāso madhumanto agnaya usrā jarante prati vastor aśvinā | yan niktahastas taraṇir vicakṣaṇaḥ somaṁ suṣāva madhumantam adribhiḥ || RV_4,045.05 ākenipāso ahabhir davidhvataḥ sva1r ṇa śukraṁ tanvanta ā rajaḥ | sūraś cid aśvān yuyujāna īyate viśvām̐ anu svadhayā cetathas pathaḥ || RV_4,045.06 pra vām avocam aśvinā dhiyaṁdhā rathaḥ svaśvo ajaro yo asti | yena sadyaḥ pari rajāṁsi yātho haviṣmantaṁ taraṇim bhojam accha || RV_4,045.07 agram pibā madhūnāṁ sutaṁ vāyo diviṣṭiṣu | tvaṁ hi pūrvapā asi || RV_4,046.01 śatenā no abhiṣṭibhir niyutvām̐ indrasārathiḥ | vāyo sutasya tṛmpatam || RV_4,046.02 ā vāṁ sahasraṁ haraya indravāyū abhi prayaḥ | vahantu somapītaye || RV_4,046.03 rathaṁ hiraṇyavandhuram indravāyū svadhvaram | ā hi sthātho divispṛśam || RV_4,046.04 rathena pṛthupājasā dāśvāṁsam upa gacchatam | indravāyū ihā gatam || RV_4,046.05 indravāyū ayaṁ sutas taṁ devebhiḥ sajoṣasā | pibataṁ dāśuṣo gṛhe || RV_4,046.06 iha prayāṇam astu vām indravāyū vimocanam | iha vāṁ somapītaye || RV_4,046.07 vāyo śukro ayāmi te madhvo agraṁ diviṣṭiṣu | ā yāhi somapītaye spārho deva niyutvatā || RV_4,047.01 indraś ca vāyav eṣāṁ somānām pītim arhathaḥ | yuvāṁ hi yantīndavo nimnam āpo na sadhryak || RV_4,047.02 vāyav indraś ca śuṣmiṇā sarathaṁ śavasas patī | niyutvantā na ūtaya ā yātaṁ somapītaye || RV_4,047.03 yā vāṁ santi puruspṛho niyuto dāśuṣe narā | asme tā yajñavāhasendravāyū ni yacchatam || RV_4,047.04 vihi hotrā avītā vipo na rāyo aryaḥ | vāyav ā candreṇa rathena yāhi sutasya pītaye || RV_4,048.01 niryuvāṇo aśastīr niyutvām̐ indrasārathiḥ | vāyav ā candreṇa rathena yāhi sutasya pītaye || RV_4,048.02 anu kṛṣṇe vasudhitī yemāte viśvapeśasā | vāyav ā candreṇa rathena yāhi sutasya pītaye || RV_4,048.03 vahantu tvā manoyujo yuktāso navatir nava | vāyav ā candreṇa rathena yāhi sutasya pītaye || RV_4,048.04 vāyo śataṁ harīṇāṁ yuvasva poṣyāṇām | uta vā te sahasriṇo ratha ā yātu pājasā || RV_4,048.05 idaṁ vām āsye haviḥ priyam indrābṛhaspatī | uktham madaś ca śasyate || RV_4,049.01 ayaṁ vām pari ṣicyate soma indrābṛhaspatī | cārur madāya pītaye || RV_4,049.02 ā na indrābṛhaspatī gṛham indraś ca gacchatam | somapā somapītaye || RV_4,049.03 asme indrābṛhaspatī rayiṁ dhattaṁ śatagvinam | aśvāvantaṁ sahasriṇam || RV_4,049.04 indrābṛhaspatī vayaṁ sute gīrbhir havāmahe | asya somasya pītaye || RV_4,049.05 somam indrābṛhaspatī pibataṁ dāśuṣo gṛhe | mādayethāṁ tadokasā || RV_4,049.06 yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa | tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam || RV_4,050.01 dhunetayaḥ supraketam madanto bṛhaspate abhi ye nas tatasre | pṛṣantaṁ sṛpram adabdham ūrvam bṛhaspate rakṣatād asya yonim || RV_4,050.02 bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ | tubhyaṁ khātā avatā adridugdhā madhvaḥ ścotanty abhito virapśam || RV_4,050.03 bṛhaspatiḥ prathamaṁ jāyamāno maho jyotiṣaḥ parame vyoman | saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṁsi || RV_4,050.04 sa suṣṭubhā sa ṛkvatā gaṇena valaṁ ruroja phaligaṁ raveṇa | bṛhaspatir usriyā havyasūdaḥ kanikradad vāvaśatīr ud ājat || RV_4,050.05 evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ | bṛhaspate suprajā vīravanto vayaṁ syāma patayo rayīṇām || RV_4,050.06 sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryeṇa | bṛhaspatiṁ yaḥ subhṛtam bibharti valgūyati vandate pūrvabhājam || RV_4,050.07 sa it kṣeti sudhita okasi sve tasmā iḻā pinvate viśvadānīm | tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti || RV_4,050.08 apratīto jayati saṁ dhanāni pratijanyāny uta yā sajanyā | avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tam avanti devāḥ || RV_4,050.09 indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū | ā vāṁ viśantv indavaḥ svābhuvo 'sme rayiṁ sarvavīraṁ ni yacchatam || RV_4,050.10 bṛhaspata indra vardhataṁ naḥ sacā sā vāṁ sumatir bhūtv asme | aviṣṭaṁ dhiyo jigṛtam puraṁdhīr jajastam aryo vanuṣām arātīḥ || RV_4,050.11 idam u tyat purutamam purastāj jyotis tamaso vayunāvad asthāt | nūnaṁ divo duhitaro vibhātīr gātuṁ kṛṇavann uṣaso janāya || RV_4,051.01 asthur u citrā uṣasaḥ purastān mitā iva svaravo 'dhvareṣu | vy ū vrajasya tamaso dvārocchantīr avrañ chucayaḥ pāvakāḥ || RV_4,051.02 ucchantīr adya citayanta bhojān rādhodeyāyoṣaso maghonīḥ | acitre antaḥ paṇayaḥ sasantv abudhyamānās tamaso vimadhye || RV_4,051.03 kuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya | yenā navagve aṅgire daśagve saptāsye revatī revad ūṣa || RV_4,051.04 yūyaṁ hi devīr ṛtayugbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ | prabodhayantīr uṣasaḥ sasantaṁ dvipāc catuṣpāc carathāya jīvam || RV_4,051.05 kva svid āsāṁ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām | śubhaṁ yac chubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ || RV_4,051.06 tā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ | yāsv ījānaḥ śaśamāna ukthaiḥ stuvañ chaṁsan draviṇaṁ sadya āpa || RV_4,051.07 tā ā caranti samanā purastāt samānataḥ samanā paprathānāḥ | ṛtasya devīḥ sadaso budhānā gavāṁ na sargā uṣaso jarante || RV_4,051.08 tā in nv e3va samanā samānīr amītavarṇā uṣasaś caranti | gūhantīr abhvam asitaṁ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ || RV_4,051.09 rayiṁ divo duhitaro vibhātīḥ prajāvantaṁ yacchatāsmāsu devīḥ | syonād ā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma || RV_4,051.10 tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ | vayaṁ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī || RV_4,051.11 prati ṣyā sūnarī janī vyucchantī pari svasuḥ | divo adarśi duhitā || RV_4,052.01 aśveva citrāruṣī mātā gavām ṛtāvarī | sakhābhūd aśvinor uṣāḥ || RV_4,052.02 uta sakhāsy aśvinor uta mātā gavām asi | utoṣo vasva īśiṣe || RV_4,052.03 yāvayaddveṣasaṁ tvā cikitvit sūnṛtāvari | prati stomair abhutsmahi || RV_4,052.04 prati bhadrā adṛkṣata gavāṁ sargā na raśmayaḥ | oṣā aprā uru jrayaḥ || RV_4,052.05 āpapruṣī vibhāvari vy āvar jyotiṣā tamaḥ | uṣo anu svadhām ava || RV_4,052.06 ā dyāṁ tanoṣi raśmibhir āntarikṣam uru priyam | uṣaḥ śukreṇa śociṣā || RV_4,052.07 tad devasya savitur vāryam mahad vṛṇīmahe asurasya pracetasaḥ | chardir yena dāśuṣe yacchati tmanā tan no mahām̐ ud ayān devo aktubhiḥ || RV_4,053.01 divo dhartā bhuvanasya prajāpatiḥ piśaṅgaṁ drāpim prati muñcate kaviḥ | vicakṣaṇaḥ prathayann āpṛṇann urv ajījanat savitā sumnam ukthyam || RV_4,053.02 āprā rajāṁsi divyāni pārthivā ślokaṁ devaḥ kṛṇute svāya dharmaṇe | pra bāhū asrāk savitā savīmani niveśayan prasuvann aktubhir jagat || RV_4,053.03 adābhyo bhuvanāni pracākaśad vratāni devaḥ savitābhi rakṣate | prāsrāg bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati || RV_4,053.04 trir antarikṣaṁ savitā mahitvanā trī rajāṁsi paribhus trīṇi rocanā | tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā || RV_4,053.05 bṛhatsumnaḥ prasavītā niveśano jagataḥ sthātur ubhayasya yo vaśī | sa no devaḥ savitā śarma yacchatv asme kṣayāya trivarūtham aṁhasaḥ || RV_4,053.06 āgan deva ṛtubhir vardhatu kṣayaṁ dadhātu naḥ savitā suprajām iṣam | sa naḥ kṣapābhir ahabhiś ca jinvatu prajāvantaṁ rayim asme sam invatu || RV_4,053.07 abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ | vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṁ no atra draviṇaṁ yathā dadhat || RV_4,054.01 devebhyo hi prathamaṁ yajñiyebhyo 'mṛtatvaṁ suvasi bhāgam uttamam | ād id dāmānaṁ savitar vy ūrṇuṣe 'nūcīnā jīvitā mānuṣebhyaḥ || RV_4,054.02 acittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī pūruṣatvatā | deveṣu ca savitar mānuṣeṣu ca tvaṁ no atra suvatād anāgasaḥ || RV_4,054.03 na pramiye savitur daivyasya tad yathā viśvam bhuvanaṁ dhārayiṣyati | yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat || RV_4,054.04 indrajyeṣṭhān bṛhadbhyaḥ parvatebhyaḥ kṣayām̐ ebhyaḥ suvasi pastyāvataḥ | yathā-yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te || RV_4,054.05 ye te trir ahan savitaḥ savāso dive-dive saubhagam āsuvanti | indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṁsat || RV_4,054.06 ko vas trātā vasavaḥ ko varūtā dyāvābhūmī adite trāsīthāṁ naḥ | sahīyaso varuṇa mitra martāt ko vo 'dhvare varivo dhāti devāḥ || RV_4,055.01 pra ye dhāmāni pūrvyāṇy arcān vi yad ucchān viyotāro amūrāḥ | vidhātāro vi te dadhur ajasrā ṛtadhītayo rurucanta dasmāḥ || RV_4,055.02 pra pastyā3m aditiṁ sindhum arkaiḥ svastim īḻe sakhyāya devīm | ubhe yathā no ahanī nipāta uṣāsānaktā karatām adabdhe || RV_4,055.03 vy aryamā varuṇaś ceti panthām iṣas patiḥ suvitaṁ gātum agniḥ | indrāviṣṇū nṛvad u ṣu stavānā śarma no yantam amavad varūtham || RV_4,055.04 ā parvatasya marutām avāṁsi devasya trātur avri bhagasya | pāt patir janyād aṁhaso no mitro mitriyād uta na uruṣyet || RV_4,055.05 nū rodasī ahinā budhnyena stuvīta devī apyebhir iṣṭaiḥ | samudraṁ na saṁcaraṇe saniṣyavo gharmasvaraso nadyo3 apa vran || RV_4,055.06 devair no devy aditir ni pātu devas trātā trāyatām aprayucchan | nahi mitrasya varuṇasya dhāsim arhāmasi pramiyaṁ sānv agneḥ || RV_4,055.07 agnir īśe vasavyasyāgnir mahaḥ saubhagasya | tāny asmabhyaṁ rāsate || RV_4,055.08 uṣo maghony ā vaha sūnṛte vāryā puru | asmabhyaṁ vājinīvati || RV_4,055.09 tat su naḥ savitā bhago varuṇo mitro aryamā | indro no rādhasā gamat || RV_4,055.10 mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṁ śucayadbhir arkaiḥ | yat sīṁ variṣṭhe bṛhatī viminvan ruvad dhokṣā paprathānebhir evaiḥ || RV_4,056.01 devī devebhir yajate yajatrair aminatī tasthatur ukṣamāṇe | ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhir arkaiḥ || RV_4,056.02 sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna | urvī gabhīre rajasī sumeke avaṁśe dhīraḥ śacyā sam airat || RV_4,056.03 nū rodasī bṛhadbhir no varūthaiḥ patnīvadbhir iṣayantī sajoṣāḥ | urūcī viśve yajate ni pātaṁ dhiyā syāma rathyaḥ sadāsāḥ || RV_4,056.04 pra vām mahi dyavī abhy upastutim bharāmahe | śucī upa praśastaye || RV_4,056.05 punāne tanvā mithaḥ svena dakṣeṇa rājathaḥ | ūhyāthe sanād ṛtam || RV_4,056.06 mahī mitrasya sādhathas tarantī pipratī ṛtam | pari yajñaṁ ni ṣedathuḥ || RV_4,056.07 kṣetrasya patinā vayaṁ hiteneva jayāmasi | gām aśvam poṣayitnv ā sa no mṛḻātīdṛśe || RV_4,057.01 kṣetrasya pate madhumantam ūrmiṁ dhenur iva payo asmāsu dhukṣva | madhuścutaṁ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḻayantu || RV_4,057.02 madhumatīr oṣadhīr dyāva āpo madhuman no bhavatv antarikṣam | kṣetrasya patir madhumān no astv ariṣyanto anv enaṁ carema || RV_4,057.03 śunaṁ vāhāḥ śunaṁ naraḥ śunaṁ kṛṣatu lāṅgalam | śunaṁ varatrā badhyantāṁ śunam aṣṭrām ud iṅgaya || RV_4,057.04 śunāsīrāv imāṁ vācaṁ juṣethāṁ yad divi cakrathuḥ payaḥ | tenemām upa siñcatam || RV_4,057.05 arvācī subhage bhava sīte vandāmahe tvā | yathā naḥ subhagāsasi yathā naḥ suphalāsasi || RV_4,057.06 indraḥ sītāṁ ni gṛhṇātu tām pūṣānu yacchatu | sā naḥ payasvatī duhām uttarām-uttarāṁ samām || RV_4,057.07 śunaṁ naḥ phālā vi kṛṣantu bhūmiṁ śunaṁ kīnāśā abhi yantu vāhaiḥ | śunam parjanyo madhunā payobhiḥ śunāsīrā śunam asmāsu dhattam || RV_4,057.08 samudrād ūrmir madhumām̐ ud ārad upāṁśunā sam amṛtatvam ānaṭ | ghṛtasya nāma guhyaṁ yad asti jihvā devānām amṛtasya nābhiḥ || RV_4,058.01 vayaṁ nāma pra bravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ | upa brahmā śṛṇavac chasyamānaṁ catuḥśṛṅgo 'vamīd gaura etat || RV_4,058.02 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya | tridhā baddho vṛṣabho roravīti maho devo martyām̐ ā viveśa || RV_4,058.03 tridhā hitam paṇibhir guhyamānaṁ gavi devāso ghṛtam anv avindan | indra ekaṁ sūrya ekaṁ jajāna venād ekaṁ svadhayā niṣ ṭatakṣuḥ || RV_4,058.04 etā arṣanti hṛdyāt samudrāc chatavrajā ripuṇā nāvacakṣe | ghṛtasya dhārā abhi cākaśīmi hiraṇyayo vetaso madhya āsām || RV_4,058.05 samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ | ete arṣanty ūrmayo ghṛtasya mṛgā iva kṣipaṇor īṣamāṇāḥ || RV_4,058.06 sindhor iva prādhvane śūghanāso vātapramiyaḥ patayanti yahvāḥ | ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindann ūrmibhiḥ pinvamānaḥ || RV_4,058.07 abhi pravanta samaneva yoṣāḥ kalyāṇya1ḥ smayamānāso agnim | ghṛtasya dhārāḥ samidho nasanta tā juṣāṇo haryati jātavedāḥ || RV_4,058.08 kanyā iva vahatum etavā u añjy añjānā abhi cākaśīmi | yatra somaḥ sūyate yatra yajño ghṛtasya dhārā abhi tat pavante || RV_4,058.09 abhy arṣata suṣṭutiṁ gavyam ājim asmāsu bhadrā draviṇāni dhatta | imaṁ yajñaṁ nayata devatā no ghṛtasya dhārā madhumat pavante || RV_4,058.10 dhāman te viśvam bhuvanam adhi śritam antaḥ samudre hṛdy a1ntar āyuṣi | apām anīke samithe ya ābhṛtas tam aśyāma madhumantaṁ ta ūrmim || RV_4,058.11 maṇḍala 5 abodhy agniḥ samidhā janānām prati dhenum ivāyatīm uṣāsam | yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam accha || RV_5,001.01 abodhi hotā yajathāya devān ūrdhvo agniḥ sumanāḥ prātar asthāt | samiddhasya ruśad adarśi pājo mahān devas tamaso nir amoci || RV_5,001.02 yad īṁ gaṇasya raśanām ajīgaḥ śucir aṅkte śucibhir gobhir agniḥ | ād dakṣiṇā yujyate vājayanty uttānām ūrdhvo adhayaj juhūbhiḥ || RV_5,001.03 agnim acchā devayatām manāṁsi cakṣūṁṣīva sūrye saṁ caranti | yad īṁ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām || RV_5,001.04 janiṣṭa hi jenyo agre ahnāṁ hito hiteṣv aruṣo vaneṣu | dame-dame sapta ratnā dadhāno 'gnir hotā ni ṣasādā yajīyān || RV_5,001.05 agnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā u loke | yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ || RV_5,001.06 pra ṇu tyaṁ vipram adhvareṣu sādhum agniṁ hotāram īḻate namobhiḥ | ā yas tatāna rodasī ṛtena nityam mṛjanti vājinaṁ ghṛtena || RV_5,001.07 mārjālyo mṛjyate sve damūnāḥ kavipraśasto atithiḥ śivo naḥ | sahasraśṛṅgo vṛṣabhas tadojā viśvām̐ agne sahasā prāsy anyān || RV_5,001.08 pra sadyo agne aty eṣy anyān āvir yasmai cārutamo babhūtha | īḻenyo vapuṣyo vibhāvā priyo viśām atithir mānuṣīṇām || RV_5,001.09 tubhyam bharanti kṣitayo yaviṣṭha balim agne antita ota dūrāt | ā bhandiṣṭhasya sumatiṁ cikiddhi bṛhat te agne mahi śarma bhadram || RV_5,001.10 ādya ratham bhānumo bhānumantam agne tiṣṭha yajatebhiḥ samantam | vidvān pathīnām urv a1ntarikṣam eha devān haviradyāya vakṣi || RV_5,001.11 avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe | gaviṣṭhiro namasā stomam agnau divīva rukmam uruvyañcam aśret || RV_5,001.12 kumāram mātā yuvatiḥ samubdhaṁ guhā bibharti na dadāti pitre | anīkam asya na minaj janāsaḥ puraḥ paśyanti nihitam aratau || RV_5,002.01 kam etaṁ tvaṁ yuvate kumāram peṣī bibharṣi mahiṣī jajāna | pūrvīr hi garbhaḥ śarado vavardhāpaśyaṁ jātaṁ yad asūta mātā || RV_5,002.02 hiraṇyadantaṁ śucivarṇam ārāt kṣetrād apaśyam āyudhā mimānam | dadāno asmā amṛtaṁ vipṛkvat kim mām anindrāḥ kṛṇavann anukthāḥ || RV_5,002.03 kṣetrād apaśyaṁ sanutaś carantaṁ sumad yūthaṁ na puru śobhamānam | na tā agṛbhrann ajaniṣṭa hi ṣaḥ paliknīr id yuvatayo bhavanti || RV_5,002.04 ke me maryakaṁ vi yavanta gobhir na yeṣāṁ gopā araṇaś cid āsa | ya īṁ jagṛbhur ava te sṛjantv ājāti paśva upa naś cikitvān || RV_5,002.05 vasāṁ rājānaṁ vasatiṁ janānām arātayo ni dadhur martyeṣu | brahmāṇy atrer ava taṁ sṛjantu ninditāro nindyāso bhavantu || RV_5,002.06 śunaś cic chepaṁ niditaṁ sahasrād yūpād amuñco aśamiṣṭa hi ṣaḥ | evāsmad agne vi mumugdhi pāśān hotaś cikitva iha tū niṣadya || RV_5,002.07 hṛṇīyamāno apa hi mad aiyeḥ pra me devānāṁ vratapā uvāca | indro vidvām̐ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām || RV_5,002.08 vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā | prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣase vinikṣe || RV_5,002.09 uta svānāso divi ṣantv agnes tigmāyudhā rakṣase hantavā u | made cid asya pra rujanti bhāmā na varante paribādho adevīḥ || RV_5,002.10 etaṁ te stomaṁ tuvijāta vipro rathaṁ na dhīraḥ svapā atakṣam | yadīd agne prati tvaṁ deva haryāḥ svarvatīr apa enā jayema || RV_5,002.11 tuvigrīvo vṛṣabho vāvṛdhāno 'śatrv a1ryaḥ sam ajāti vedaḥ | itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṁsad dhaviṣmate manave śarma yaṁsat || RV_5,002.12 tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ | tve viśve sahasas putra devās tvam indro dāśuṣe martyāya || RV_5,003.01 tvam aryamā bhavasi yat kanīnāṁ nāma svadhāvan guhyam bibharṣi | añjanti mitraṁ sudhitaṁ na gobhir yad dampatī samanasā kṛṇoṣi || RV_5,003.02 tava śriye maruto marjayanta rudra yat te janima cāru citram | padaṁ yad viṣṇor upamaṁ nidhāyi tena pāsi guhyaṁ nāma gonām || RV_5,003.03 tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṁ sapanta | hotāram agnim manuṣo ni ṣedur daśasyanta uśijaḥ śaṁsam āyoḥ || RV_5,003.04 na tvad dhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ | viśaś ca yasyā atithir bhavāsi sa yajñena vanavad deva martān || RV_5,003.05 vayam agne vanuyāma tvotā vasūyavo haviṣā budhyamānāḥ | vayaṁ samarye vidatheṣv ahnāṁ vayaṁ rāyā sahasas putra martān || RV_5,003.06 yo na āgo abhy eno bharāty adhīd agham aghaśaṁse dadhāta | jahī cikitvo abhiśastim etām agne yo no marcayati dvayena || RV_5,003.07 tvām asyā vyuṣi deva pūrve dūtaṁ kṛṇvānā ayajanta havyaiḥ | saṁsthe yad agna īyase rayīṇāṁ devo martair vasubhir idhyamānaḥ || RV_5,003.08 ava spṛdhi pitaraṁ yodhi vidvān putro yas te sahasaḥ sūna ūhe | kadā cikitvo abhi cakṣase no 'gne kadām̐ ṛtacid yātayāse || RV_5,003.09 bhūri nāma vandamāno dadhāti pitā vaso yadi taj joṣayāse | kuvid devasya sahasā cakānaḥ sumnam agnir vanate vāvṛdhānaḥ || RV_5,003.10 tvam aṅga jaritāraṁ yaviṣṭha viśvāny agne duritāti parṣi | stenā adṛśran ripavo janāso 'jñātaketā vṛjinā abhūvan || RV_5,003.11 ime yāmāsas tvadrig abhūvan vasave vā tad id āgo avāci | nāhāyam agnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt || RV_5,003.12 tvām agne vasupatiṁ vasūnām abhi pra mande adhvareṣu rājan | tvayā vājaṁ vājayanto jayemābhi ṣyāma pṛtsutīr martyānām || RV_5,004.01 havyavāḻ agnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme | sugārhapatyāḥ sam iṣo didīhy asmadrya1k sam mimīhi śravāṁsi || RV_5,004.02 viśāṁ kaviṁ viśpatim mānuṣīṇāṁ śucim pāvakaṁ ghṛtapṛṣṭham agnim | ni hotāraṁ viśvavidaṁ dadhidhve sa deveṣu vanate vāryāṇi || RV_5,004.03 juṣasvāgna iḻayā sajoṣā yatamāno raśmibhiḥ sūryasya | juṣasva naḥ samidhaṁ jātaveda ā ca devān haviradyāya vakṣi || RV_5,004.04 juṣṭo damūnā atithir duroṇa imaṁ no yajñam upa yāhi vidvān | viśvā agne abhiyujo vihatyā śatrūyatām ā bharā bhojanāni || RV_5,004.05 vadhena dasyum pra hi cātayasva vayaḥ kṛṇvānas tanve3 svāyai | piparṣi yat sahasas putra devānt so agne pāhi nṛtama vāje asmān || RV_5,004.06 vayaṁ te agna ukthair vidhema vayaṁ havyaiḥ pāvaka bhadraśoce | asme rayiṁ viśvavāraṁ sam invāsme viśvāni draviṇāni dhehi || RV_5,004.07 asmākam agne adhvaraṁ juṣasva sahasaḥ sūno triṣadhastha havyam | vayaṁ deveṣu sukṛtaḥ syāma śarmaṇā nas trivarūthena pāhi || RV_5,004.08 viśvāni no durgahā jātavedaḥ sindhuṁ na nāvā duritāti parṣi | agne atrivan namasā gṛṇāno3 'smākam bodhy avitā tanūnām || RV_5,004.09 yas tvā hṛdā kīriṇā manyamāno 'martyam martyo johavīmi | jātavedo yaśo asmāsu dhehi prajābhir agne amṛtatvam aśyām || RV_5,004.10 yasmai tvaṁ sukṛte jātaveda u lokam agne kṛṇavaḥ syonam | aśvinaṁ sa putriṇaṁ vīravantaṁ gomantaṁ rayiṁ naśate svasti || RV_5,004.11 susamiddhāya śociṣe ghṛtaṁ tīvraṁ juhotana | agnaye jātavedase || RV_5,005.01 narāśaṁsaḥ suṣūdatīmaṁ yajñam adābhyaḥ | kavir hi madhuhastyaḥ || RV_5,005.02 īḻito agna ā vahendraṁ citram iha priyam | sukhai rathebhir ūtaye || RV_5,005.03 ūrṇamradā vi prathasvābhy a1rkā anūṣata | bhavā naḥ śubhra sātaye || RV_5,005.04 devīr dvāro vi śrayadhvaṁ suprāyaṇā na ūtaye | pra-pra yajñam pṛṇītana || RV_5,005.05 supratīke vayovṛdhā yahvī ṛtasya mātarā | doṣām uṣāsam īmahe || RV_5,005.06 vātasya patmann īḻitā daivyā hotārā manuṣaḥ | imaṁ no yajñam ā gatam || RV_5,005.07 iḻā sarasvatī mahī tisro devīr mayobhuvaḥ | barhiḥ sīdantv asridhaḥ || RV_5,005.08 śivas tvaṣṭar ihā gahi vibhuḥ poṣa uta tmanā | yajñe-yajñe na ud ava || RV_5,005.09 yatra vettha vanaspate devānāṁ guhyā nāmāni | tatra havyāni gāmaya || RV_5,005.10 svāhāgnaye varuṇāya svāhendrāya marudbhyaḥ | svāhā devebhyo haviḥ || RV_5,005.11 agniṁ tam manye yo vasur astaṁ yaṁ yanti dhenavaḥ | astam arvanta āśavo 'staṁ nityāso vājina iṣaṁ stotṛbhya ā bhara || RV_5,006.01 so agnir yo vasur gṛṇe saṁ yam āyanti dhenavaḥ | sam arvanto raghudruvaḥ saṁ sujātāsaḥ sūraya iṣaṁ stotṛbhya ā bhara || RV_5,006.02 agnir hi vājinaṁ viśe dadāti viśvacarṣaṇiḥ | agnī rāye svābhuvaṁ sa prīto yāti vāryam iṣaṁ stotṛbhya ā bhara || RV_5,006.03 ā te agna idhīmahi dyumantaṁ devājaram | yad dha syā te panīyasī samid dīdayati dyavīṣaṁ stotṛbhya ā bhara || RV_5,006.04 ā te agna ṛcā haviḥ śukrasya śociṣas pate | suścandra dasma viśpate havyavāṭ tubhyaṁ hūyata iṣaṁ stotṛbhya ā bhara || RV_5,006.05 pro tye agnayo 'gniṣu viśvam puṣyanti vāryam | te hinvire ta invire ta iṣaṇyanty ānuṣag iṣaṁ stotṛbhya ā bhara || RV_5,006.06 tava tye agne arcayo mahi vrādhanta vājinaḥ | ye patvabhiḥ śaphānāṁ vrajā bhuranta gonām iṣaṁ stotṛbhya ā bhara || RV_5,006.07 navā no agna ā bhara stotṛbhyaḥ sukṣitīr iṣaḥ | te syāma ya ānṛcus tvādūtāso dame-dama iṣaṁ stotṛbhya ā bhara || RV_5,006.08 ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani | uto na ut pupūryā uktheṣu śavasas pata iṣaṁ stotṛbhya ā bhara || RV_5,006.09 evām̐ agnim ajuryamur gīrbhir yajñebhir ānuṣak | dadhad asme suvīryam uta tyad āśvaśvyam iṣaṁ stotṛbhya ā bhara || RV_5,006.10 sakhāyaḥ saṁ vaḥ samyañcam iṣaṁ stomaṁ cāgnaye | varṣiṣṭhāya kṣitīnām ūrjo naptre sahasvate || RV_5,007.01 kutrā cid yasya samṛtau raṇvā naro nṛṣadane | arhantaś cid yam indhate saṁjanayanti jantavaḥ || RV_5,007.02 saṁ yad iṣo vanāmahe saṁ havyā mānuṣāṇām | uta dyumnasya śavasa ṛtasya raśmim ā dade || RV_5,007.03 sa smā kṛṇoti ketum ā naktaṁ cid dūra ā sate | pāvako yad vanaspatīn pra smā mināty ajaraḥ || RV_5,007.04 ava sma yasya veṣaṇe svedam pathiṣu juhvati | abhīm aha svajenyam bhūmā pṛṣṭheva ruruhuḥ || RV_5,007.05 yam martyaḥ puruspṛhaṁ vidad viśvasya dhāyase | pra svādanam pitūnām astatātiṁ cid āyave || RV_5,007.06 sa hi ṣmā dhanvākṣitaṁ dātā na dāty ā paśuḥ | hiriśmaśruḥ śucidann ṛbhur anibhṛṣṭataviṣiḥ || RV_5,007.07 śuciḥ ṣma yasmā atrivat pra svadhitīva rīyate | suṣūr asūta mātā krāṇā yad ānaśe bhagam || RV_5,007.08 ā yas te sarpirāsute 'gne śam asti dhāyase | aiṣu dyumnam uta śrava ā cittam martyeṣu dhāḥ || RV_5,007.09 iti cin manyum adhrijas tvādātam ā paśuṁ dade | ād agne apṛṇato 'triḥ sāsahyād dasyūn iṣaḥ sāsahyān nṝn || RV_5,007.10 tvām agna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta | puruścandraṁ yajataṁ viśvadhāyasaṁ damūnasaṁ gṛhapatiṁ vareṇyam || RV_5,008.01 tvām agne atithim pūrvyaṁ viśaḥ śociṣkeśaṁ gṛhapatiṁ ni ṣedire | bṛhatketum pururūpaṁ dhanaspṛtaṁ suśarmāṇaṁ svavasaṁ jaradviṣam || RV_5,008.02 tvām agne mānuṣīr īḻate viśo hotrāvidaṁ viviciṁ ratnadhātamam | guhā santaṁ subhaga viśvadarśataṁ tuviṣvaṇasaṁ suyajaṁ ghṛtaśriyam || RV_5,008.03 tvām agne dharṇasiṁ viśvadhā vayaṁ gīrbhir gṛṇanto namasopa sedima | sa no juṣasva samidhāno aṅgiro devo martasya yaśasā sudītibhiḥ || RV_5,008.04 tvam agne pururūpo viśe-viśe vayo dadhāsi pratnathā puruṣṭuta | purūṇy annā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe || RV_5,008.05 tvām agne samidhānaṁ yaviṣṭhya devā dūtaṁ cakrire havyavāhanam | urujrayasaṁ ghṛtayonim āhutaṁ tveṣaṁ cakṣur dadhire codayanmati || RV_5,008.06 tvām agne pradiva āhutaṁ ghṛtaiḥ sumnāyavaḥ suṣamidhā sam īdhire | sa vāvṛdhāna oṣadhībhir ukṣito3 'bhi jrayāṁsi pārthivā vi tiṣṭhase || RV_5,008.07 tvām agne haviṣmanto devam martāsa īḻate | manye tvā jātavedasaṁ sa havyā vakṣy ānuṣak || RV_5,009.01 agnir hotā dāsvataḥ kṣayasya vṛktabarhiṣaḥ | saṁ yajñāsaś caranti yaṁ saṁ vājāsaḥ śravasyavaḥ || RV_5,009.02 uta sma yaṁ śiśuṁ yathā navaṁ janiṣṭāraṇī | dhartāram mānuṣīṇāṁ viśām agniṁ svadhvaram || RV_5,009.03 uta sma durgṛbhīyase putro na hvāryāṇām | purū yo dagdhāsi vanāgne paśur na yavase || RV_5,009.04 adha sma yasyārcayaḥ samyak saṁyanti dhūminaḥ | yad īm aha trito divy upa dhmāteva dhamati śiśīte dhmātarī yathā || RV_5,009.05 tavāham agna ūtibhir mitrasya ca praśastibhiḥ | dveṣoyuto na duritā turyāma martyānām || RV_5,009.06 taṁ no agne abhī naro rayiṁ sahasva ā bhara | sa kṣepayat sa poṣayad bhuvad vājasya sātaya utaidhi pṛtsu no vṛdhe || RV_5,009.07 agna ojiṣṭham ā bhara dyumnam asmabhyam adhrigo | pra no rāyā parīṇasā ratsi vājāya panthām || RV_5,010.01 tvaṁ no agne adbhuta kratvā dakṣasya maṁhanā | tve asurya1m āruhat krāṇā mitro na yajñiyaḥ || RV_5,010.02 tvaṁ no agna eṣāṁ gayam puṣṭiṁ ca vardhaya | ye stomebhiḥ pra sūrayo naro maghāny ānaśuḥ || RV_5,010.03 ye agne candra te giraḥ śumbhanty aśvarādhasaḥ | śuṣmebhiḥ śuṣmiṇo naro divaś cid yeṣām bṛhat sukīrtir bodhati tmanā || RV_5,010.04 tava tye agne arcayo bhrājanto yanti dhṛṣṇuyā | parijmāno na vidyutaḥ svāno ratho na vājayuḥ || RV_5,010.05 nū no agna ūtaye sabādhasaś ca rātaye | asmākāsaś ca sūrayo viśvā āśās tarīṣaṇi || RV_5,010.06 tvaṁ no agne aṅgiraḥ stutaḥ stavāna ā bhara | hotar vibhvāsahaṁ rayiṁ stotṛbhyaḥ stavase ca na utaidhi pṛtsu no vṛdhe || RV_5,010.07 janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase | ghṛtapratīko bṛhatā divispṛśā dyumad vi bhāti bharatebhyaḥ śuciḥ || RV_5,011.01 yajñasya ketum prathamam purohitam agniṁ naras triṣadhasthe sam īdhire | indreṇa devaiḥ sarathaṁ sa barhiṣi sīdan ni hotā yajathāya sukratuḥ || RV_5,011.02 asammṛṣṭo jāyase mātroḥ śucir mandraḥ kavir ud atiṣṭho vivasvataḥ | ghṛtena tvāvardhayann agna āhuta dhūmas te ketur abhavad divi śritaḥ || RV_5,011.03 agnir no yajñam upa vetu sādhuyāgniṁ naro vi bharante gṛhe-gṛhe | agnir dūto abhavad dhavyavāhano 'gniṁ vṛṇānā vṛṇate kavikratum || RV_5,011.04 tubhyedam agne madhumattamaṁ vacas tubhyam manīṣā iyam astu śaṁ hṛde | tvāṁ giraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca || RV_5,011.05 tvām agne aṅgiraso guhā hitam anv avindañ chiśriyāṇaṁ vane-vane | sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ || RV_5,011.06 prāgnaye bṛhate yajñiyāya ṛtasya vṛṣṇe asurāya manma | ghṛtaṁ na yajña āsye3 supūtaṁ giram bhare vṛṣabhāya pratīcīm || RV_5,012.01 ṛtaṁ cikitva ṛtam ic cikiddhy ṛtasya dhārā anu tṛndhi pūrvīḥ | nāhaṁ yātuṁ sahasā na dvayena ṛtaṁ sapāmy aruṣasya vṛṣṇaḥ || RV_5,012.02 kayā no agna ṛtayann ṛtena bhuvo navedā ucathasya navyaḥ | vedā me deva ṛtupā ṛtūnāṁ nāham patiṁ sanitur asya rāyaḥ || RV_5,012.03 ke te agne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ | ke dhāsim agne anṛtasya pānti ka āsato vacasaḥ santi gopāḥ || RV_5,012.04 sakhāyas te viṣuṇā agna ete śivāsaḥ santo aśivā abhūvan | adhūrṣata svayam ete vacobhir ṛjūyate vṛjināni bruvantaḥ || RV_5,012.05 yas te agne namasā yajñam īṭṭa ṛtaṁ sa pāty aruṣasya vṛṣṇaḥ | tasya kṣayaḥ pṛthur ā sādhur etu prasarsrāṇasya nahuṣasya śeṣaḥ || RV_5,012.06 arcantas tvā havāmahe 'rcantaḥ sam idhīmahi | agne arcanta ūtaye || RV_5,013.01 agneḥ stomam manāmahe sidhram adya divispṛśaḥ | devasya draviṇasyavaḥ || RV_5,013.02 agnir juṣata no giro hotā yo mānuṣeṣv ā | sa yakṣad daivyaṁ janam || RV_5,013.03 tvam agne saprathā asi juṣṭo hotā vareṇyaḥ | tvayā yajñaṁ vi tanvate || RV_5,013.04 tvām agne vājasātamaṁ viprā vardhanti suṣṭutam | sa no rāsva suvīryam || RV_5,013.05 agne nemir arām̐ iva devām̐s tvam paribhūr asi | ā rādhaś citram ṛñjase || RV_5,013.06 agniṁ stomena bodhaya samidhāno amartyam | havyā deveṣu no dadhat || RV_5,014.01 tam adhvareṣv īḻate devam martā amartyam | yajiṣṭham mānuṣe jane || RV_5,014.02 taṁ hi śaśvanta īḻate srucā devaṁ ghṛtaścutā | agniṁ havyāya voḻhave || RV_5,014.03 agnir jāto arocata ghnan dasyūñ jyotiṣā tamaḥ | avindad gā apaḥ svaḥ || RV_5,014.04 agnim īḻenyaṁ kaviṁ ghṛtapṛṣṭhaṁ saparyata | vetu me śṛṇavad dhavam || RV_5,014.05 agniṁ ghṛtena vāvṛdhuḥ stomebhir viśvacarṣaṇim | svādhībhir vacasyubhiḥ || RV_5,014.06 pra vedhase kavaye vedyāya giram bhare yaśase pūrvyāya | ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ || RV_5,015.01 ṛtena ṛtaṁ dharuṇaṁ dhārayanta yajñasya śāke parame vyoman | divo dharman dharuṇe seduṣo nṝñ jātair ajātām̐ abhi ye nanakṣuḥ || RV_5,015.02 aṅhoyuvas tanvas tanvate vi vayo mahad duṣṭaram pūrvyāya | sa saṁvato navajātas tuturyāt siṅhaṁ na kruddham abhitaḥ pari ṣṭhuḥ || RV_5,015.03 māteva yad bharase paprathāno janaṁ-janaṁ dhāyase cakṣase ca | vayo-vayo jarase yad dadhānaḥ pari tmanā viṣurūpo jigāsi || RV_5,015.04 vājo nu te śavasas pātv antam uruṁ doghaṁ dharuṇaṁ deva rāyaḥ | padaṁ na tāyur guhā dadhāno maho rāye citayann atrim aspaḥ || RV_5,015.05 bṛhad vayo hi bhānave 'rcā devāyāgnaye | yam mitraṁ na praśastibhir martāso dadhire puraḥ || RV_5,016.01 sa hi dyubhir janānāṁ hotā dakṣasya bāhvoḥ | vi havyam agnir ānuṣag bhago na vāram ṛṇvati || RV_5,016.02 asya stome maghonaḥ sakhye vṛddhaśociṣaḥ | viśvā yasmin tuviṣvaṇi sam arye śuṣmam ādadhuḥ || RV_5,016.03 adhā hy agna eṣāṁ suvīryasya maṁhanā | tam id yahvaṁ na rodasī pari śravo babhūvatuḥ || RV_5,016.04 nū na ehi vāryam agne gṛṇāna ā bhara | ye vayaṁ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe || RV_5,016.05 ā yajñair deva martya itthā tavyāṁsam ūtaye | agniṁ kṛte svadhvare pūrur īḻītāvase || RV_5,017.01 asya hi svayaśastara āsā vidharman manyase | taṁ nākaṁ citraśociṣam mandram paro manīṣayā || RV_5,017.02 asya vāsā u arciṣā ya āyukta tujā girā | divo na yasya retasā bṛhac chocanty arcayaḥ || RV_5,017.03 asya kratvā vicetaso dasmasya vasu ratha ā | adhā viśvāsu havyo 'gnir vikṣu pra śasyate || RV_5,017.04 nū na id dhi vāryam āsā sacanta sūrayaḥ | ūrjo napād abhiṣṭaye pāhi śagdhi svastaya utaidhi pṛtsu no vṛdhe || RV_5,017.05 prātar agniḥ purupriyo viśaḥ stavetātithiḥ | viśvāni yo amartyo havyā marteṣu raṇyati || RV_5,018.01 dvitāya mṛktavāhase svasya dakṣasya maṁhanā | induṁ sa dhatta ānuṣak stotā cit te amartya || RV_5,018.02 taṁ vo dīrghāyuśociṣaṁ girā huve maghonām | ariṣṭo yeṣāṁ ratho vy aśvadāvann īyate || RV_5,018.03 citrā vā yeṣu dīdhitir āsann ukthā pānti ye | stīrṇam barhiḥ svarṇare śravāṁsi dadhire pari || RV_5,018.04 ye me pañcāśataṁ dadur aśvānāṁ sadhastuti | dyumad agne mahi śravo bṛhat kṛdhi maghonāṁ nṛvad amṛta nṛṇām || RV_5,018.05 abhy avasthāḥ pra jāyante pra vavrer vavriś ciketa | upasthe mātur vi caṣṭe || RV_5,019.01 juhure vi citayanto 'nimiṣaṁ nṛmṇam pānti | ā dṛḻhām puraṁ viviśuḥ || RV_5,019.02 ā śvaitreyasya jantavo dyumad vardhanta kṛṣṭayaḥ | niṣkagrīvo bṛhaduktha enā madhvā na vājayuḥ || RV_5,019.03 priyaṁ dugdhaṁ na kāmyam ajāmi jāmyoḥ sacā | gharmo na vājajaṭharo 'dabdhaḥ śaśvato dabhaḥ || RV_5,019.04 krīḻan no raśma ā bhuvaḥ sam bhasmanā vāyunā vevidānaḥ | tā asya san dhṛṣajo na tigmāḥ susaṁśitā vakṣyo vakṣaṇesthāḥ || RV_5,019.05 yam agne vājasātama tvaṁ cin manyase rayim | taṁ no gīrbhiḥ śravāyyaṁ devatrā panayā yujam || RV_5,020.01 ye agne nerayanti te vṛddhā ugrasya śavasaḥ | apa dveṣo apa hvaro 'nyavratasya saścire || RV_5,020.02 hotāraṁ tvā vṛṇīmahe 'gne dakṣasya sādhanam | yajñeṣu pūrvyaṁ girā prayasvanto havāmahe || RV_5,020.03 itthā yathā ta ūtaye sahasāvan dive-dive | rāya ṛtāya sukrato gobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ || RV_5,020.04 manuṣvat tvā ni dhīmahi manuṣvat sam idhīmahi | agne manuṣvad aṅgiro devān devayate yaja || RV_5,021.01 tvaṁ hi mānuṣe jane 'gne suprīta idhyase | srucas tvā yanty ānuṣak sujāta sarpirāsute || RV_5,021.02 tvāṁ viśve sajoṣaso devāso dūtam akrata | saparyantas tvā kave yajñeṣu devam īḻate || RV_5,021.03 devaṁ vo devayajyayāgnim īḻīta martyaḥ | samiddhaḥ śukra dīdihy ṛtasya yonim āsadaḥ sasasya yonim āsadaḥ || RV_5,021.04 pra viśvasāmann atrivad arcā pāvakaśociṣe | yo adhvareṣv īḍyo hotā mandratamo viśi || RV_5,022.01 ny a1gniṁ jātavedasaṁ dadhātā devam ṛtvijam | pra yajña etv ānuṣag adyā devavyacastamaḥ || RV_5,022.02 cikitvinmanasaṁ tvā devam martāsa ūtaye | vareṇyasya te 'vasa iyānāso amanmahi || RV_5,022.03 agne cikiddhy a1sya na idaṁ vacaḥ sahasya | taṁ tvā suśipra dampate stomair vardhanty atrayo gīrbhiḥ śumbhanty atrayaḥ || RV_5,022.04 agne sahantam ā bhara dyumnasya prāsahā rayim | viśvā yaś carṣaṇīr abhy ā3sā vājeṣu sāsahat || RV_5,023.01 tam agne pṛtanāṣahaṁ rayiṁ sahasva ā bhara | tvaṁ hi satyo adbhuto dātā vājasya gomataḥ || RV_5,023.02 viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ | hotāraṁ sadmasu priyaṁ vyanti vāryā puru || RV_5,023.03 sa hi ṣmā viśvacarṣaṇir abhimāti saho dadhe | agna eṣu kṣayeṣv ā revan naḥ śukra dīdihi dyumat pāvaka dīdihi || RV_5,023.04 agne tvaṁ no antama uta trātā śivo bhavā varūthyaḥ || RV_5,024.01 vasur agnir vasuśravā acchā nakṣi dyumattamaṁ rayiṁ dāḥ || RV_5,024.02 sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmāt || RV_5,024.03 taṁ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ || RV_5,024.04 acchā vo agnim avase devaṁ gāsi sa no vasuḥ | rāsat putra ṛṣūṇām ṛtāvā parṣati dviṣaḥ || RV_5,025.01 sa hi satyo yam pūrve cid devāsaś cid yam īdhire | hotāram mandrajihvam it sudītibhir vibhāvasum || RV_5,025.02 sa no dhītī variṣṭhayā śreṣṭhayā ca sumatyā | agne rāyo didīhi naḥ suvṛktibhir vareṇya || RV_5,025.03 agnir deveṣu rājaty agnir marteṣv āviśan | agnir no havyavāhano 'gniṁ dhībhiḥ saparyata || RV_5,025.04 agnis tuviśravastamaṁ tuvibrahmāṇam uttamam | atūrtaṁ śrāvayatpatim putraṁ dadāti dāśuṣe || RV_5,025.05 agnir dadāti satpatiṁ sāsāha yo yudhā nṛbhiḥ | agnir atyaṁ raghuṣyadaṁ jetāram aparājitam || RV_5,025.06 yad vāhiṣṭhaṁ tad agnaye bṛhad arca vibhāvaso | mahiṣīva tvad rayis tvad vājā ud īrate || RV_5,025.07 tava dyumanto arcayo grāvevocyate bṛhat | uto te tanyatur yathā svāno arta tmanā divaḥ || RV_5,025.08 evām̐ agniṁ vasūyavaḥ sahasānaṁ vavandima | sa no viśvā ati dviṣaḥ parṣan nāveva sukratuḥ || RV_5,025.09 agne pāvaka rociṣā mandrayā deva jihvayā | ā devān vakṣi yakṣi ca || RV_5,026.01 taṁ tvā ghṛtasnav īmahe citrabhāno svardṛśam | devām̐ ā vītaye vaha || RV_5,026.02 vītihotraṁ tvā kave dyumantaṁ sam idhīmahi | agne bṛhantam adhvare || RV_5,026.03 agne viśvebhir ā gahi devebhir havyadātaye | hotāraṁ tvā vṛṇīmahe || RV_5,026.04 yajamānāya sunvata āgne suvīryaṁ vaha | devair ā satsi barhiṣi || RV_5,026.05 samidhānaḥ sahasrajid agne dharmāṇi puṣyasi | devānāṁ dūta ukthyaḥ || RV_5,026.06 ny a1gniṁ jātavedasaṁ hotravāhaṁ yaviṣṭhyam | dadhātā devam ṛtvijam || RV_5,026.07 pra yajña etv ānuṣag adyā devavyacastamaḥ | stṛṇīta barhir āsade || RV_5,026.08 edam maruto aśvinā mitraḥ sīdantu varuṇaḥ | devāsaḥ sarvayā viśā || RV_5,026.09 anasvantā satpatir māmahe me gāvā cetiṣṭho asuro maghonaḥ | traivṛṣṇo agne daśabhiḥ sahasrair vaiśvānara tryaruṇaś ciketa || RV_5,027.01 yo me śatā ca viṁśatiṁ ca gonāṁ harī ca yuktā sudhurā dadāti | vaiśvānara suṣṭuto vāvṛdhāno 'gne yaccha tryaruṇāya śarma || RV_5,027.02 evā te agne sumatiṁ cakāno naviṣṭhāya navamaṁ trasadasyuḥ | yo me giras tuvijātasya pūrvīr yuktenābhi tryaruṇo gṛṇāti || RV_5,027.03 yo ma iti pravocaty aśvamedhāya sūraye | dadad ṛcā saniṁ yate dadan medhām ṛtāyate || RV_5,027.04 yasya mā paruṣāḥ śatam uddharṣayanty ukṣaṇaḥ | aśvamedhasya dānāḥ somā iva tryāśiraḥ || RV_5,027.05 indrāgnī śatadāvny aśvamedhe suvīryam | kṣatraṁ dhārayatam bṛhad divi sūryam ivājaram || RV_5,027.06 samiddho agnir divi śocir aśret pratyaṅṅ uṣasam urviyā vi bhāti | eti prācī viśvavārā namobhir devām̐ īḻānā haviṣā ghṛtācī || RV_5,028.01 samidhyamāno amṛtasya rājasi haviṣ kṛṇvantaṁ sacase svastaye | viśvaṁ sa dhatte draviṇaṁ yam invasy ātithyam agne ni ca dhatta it puraḥ || RV_5,028.02 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu | saṁ jāspatyaṁ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṁsi || RV_5,028.03 samiddhasya pramahaso 'gne vande tava śriyam | vṛṣabho dyumnavām̐ asi sam adhvareṣv idhyase || RV_5,028.04 samiddho agna āhuta devān yakṣi svadhvara | tvaṁ hi havyavāḻ asi || RV_5,028.05 ā juhotā duvasyatāgnim prayaty adhvare | vṛṇīdhvaṁ havyavāhanam || RV_5,028.06 try aryamā manuṣo devatātā trī rocanā divyā dhārayanta | arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ || RV_5,029.01 anu yad īm maruto mandasānam ārcann indram papivāṁsaṁ sutasya | ādatta vajram abhi yad ahiṁ hann apo yahvīr asṛjat sartavā u || RV_5,029.02 uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ | tad dhi havyam manuṣe gā avindad ahann ahim papivām̐ indro asya || RV_5,029.03 ād rodasī vitaraṁ vi ṣkabhāyat saṁvivyānaś cid bhiyase mṛgaṁ kaḥ | jigartim indro apajargurāṇaḥ prati śvasantam ava dānavaṁ han || RV_5,029.04 adha kratvā maghavan tubhyaṁ devā anu viśve adaduḥ somapeyam | yat sūryasya haritaḥ patantīḥ puraḥ satīr uparā etaśe kaḥ || RV_5,029.05 nava yad asya navatiṁ ca bhogān sākaṁ vajreṇa maghavā vivṛścat | arcantīndram marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām || RV_5,029.06 sakhā sakhye apacat tūyam agnir asya kratvā mahiṣā trī śatāni | trī sākam indro manuṣaḥ sarāṁsi sutam pibad vṛtrahatyāya somam || RV_5,029.07 trī yac chatā mahiṣāṇām agho mās trī sarāṁsi maghavā somyāpāḥ | kāraṁ na viśve ahvanta devā bharam indrāya yad ahiṁ jaghāna || RV_5,029.08 uśanā yat sahasyai3r ayātaṁ gṛham indra jūjuvānebhir aśvaiḥ | vanvāno atra sarathaṁ yayātha kutsena devair avanor ha śuṣṇam || RV_5,029.09 prānyac cakram avṛhaḥ sūryasya kutsāyānyad varivo yātave 'kaḥ | anāso dasyūm̐r amṛṇo vadhena ni duryoṇa āvṛṇaṅ mṛdhravācaḥ || RV_5,029.10 stomāsas tvā gaurivīter avardhann arandhayo vaidathināya piprum | ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya || RV_5,029.11 navagvāsaḥ sutasomāsa indraṁ daśagvāso abhy arcanty arkaiḥ | gavyaṁ cid ūrvam apidhānavantaṁ taṁ cin naraḥ śaśamānā apa vran || RV_5,029.12 katho nu te pari carāṇi vidvān vīryā maghavan yā cakartha | yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma || RV_5,029.13 etā viśvā cakṛvām̐ indra bhūry aparīto januṣā vīryeṇa | yā cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ || RV_5,029.14 indra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma | vastreva bhadrā sukṛtā vasūyū rathaṁ na dhīraḥ svapā atakṣam || RV_5,029.15 kva1 sya vīraḥ ko apaśyad indraṁ sukharatham īyamānaṁ haribhyām | yo rāyā vajrī sutasomam icchan tad oko gantā puruhūta ūtī || RV_5,030.01 avācacakṣam padam asya sasvar ugraṁ nidhātur anv āyam icchan | apṛccham anyām̐ uta te ma āhur indraṁ naro bubudhānā aśema || RV_5,030.02 pra nu vayaṁ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ | vedad avidvāñ chṛṇavac ca vidvān vahate 'yam maghavā sarvasenaḥ || RV_5,030.03 sthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit | aśmānaṁ cic chavasā didyuto vi vido gavām ūrvam usriyāṇām || RV_5,030.04 paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṁ nāma bibhrat | ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ || RV_5,030.05 tubhyed ete marutaḥ suśevā arcanty arkaṁ sunvanty andhaḥ | ahim ohānam apa āśayānam pra māyābhir māyinaṁ sakṣad indraḥ || RV_5,030.06 vi ṣū mṛdho januṣā dānam invann ahan gavā maghavan saṁcakānaḥ | atrā dāsasya namuceḥ śiro yad avartayo manave gātum icchan || RV_5,030.07 yujaṁ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan | aśmānaṁ cit svarya1ṁ vartamānam pra cakriyeva rodasī marudbhyaḥ || RV_5,030.08 striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ | antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ || RV_5,030.09 sam atra gāvo 'bhito 'navanteheha vatsair viyutā yad āsan | saṁ tā indro asṛjad asya śākair yad īṁ somāsaḥ suṣutā amandan || RV_5,030.10 yad īṁ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu | puraṁdaraḥ papivām̐ indro asya punar gavām adadād usriyāṇām || RV_5,030.11 bhadram idaṁ ruśamā agne akran gavāṁ catvāri dadataḥ sahasrā | ṛṇaṁcayasya prayatā maghāni praty agrabhīṣma nṛtamasya nṛṇām || RV_5,030.12 supeśasam māva sṛjanty astaṁ gavāṁ sahasrai ruśamāso agne | tīvrā indram amamanduḥ sutāso 'ktor vyuṣṭau paritakmyāyāḥ || RV_5,030.13 aucchat sā rātrī paritakmyā yām̐ ṛṇaṁcaye rājani ruśamānām | atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā || RV_5,030.14 catuḥsahasraṁ gavyasya paśvaḥ praty agrabhīṣma ruśameṣv agne | gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas tam v ādāma viprāḥ || RV_5,030.15 indro rathāya pravataṁ kṛṇoti yam adhyasthān maghavā vājayantam | yūtheva paśvo vy unoti gopā ariṣṭo yāti prathamaḥ siṣāsan || RV_5,031.01 ā pra drava harivo mā vi venaḥ piśaṅgarāte abhi naḥ sacasva | nahi tvad indra vasyo anyad asty amenām̐ś cij janivataś cakartha || RV_5,031.02 ud yat sahaḥ sahasa ājaniṣṭa dediṣṭa indra indriyāṇi viśvā | prācodayat sudughā vavre antar vi jyotiṣā saṁvavṛtvat tamo 'vaḥ || RV_5,031.03 anavas te ratham aśvāya takṣan tvaṣṭā vajram puruhūta dyumantam | brahmāṇa indram mahayanto arkair avardhayann ahaye hantavā u || RV_5,031.04 vṛṣṇe yat te vṛṣaṇo arkam arcān indra grāvāṇo aditiḥ sajoṣāḥ | anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn || RV_5,031.05 pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha | śaktīvo yad vibharā rodasī ubhe jayann apo manave dānucitrāḥ || RV_5,031.06 tad in nu te karaṇaṁ dasma viprāhiṁ yad ghnann ojo atrāmimīthāḥ | śuṣṇasya cit pari māyā agṛbhṇāḥ prapitvaṁ yann apa dasyūm̐r asedhaḥ || RV_5,031.07 tvam apo yadave turvaśāyāramayaḥ sudughāḥ pāra indra | ugram ayātam avaho ha kutsaṁ saṁ ha yad vām uśanāranta devāḥ || RV_5,031.08 indrākutsā vahamānā rathenā vām atyā api karṇe vahantu | niḥ ṣīm adbhyo dhamatho niḥ ṣadhasthān maghono hṛdo varathas tamāṁsi || RV_5,031.09 vātasya yuktān suyujaś cid aśvān kaviś cid eṣo ajagann avasyuḥ | viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīm avardhan || RV_5,031.10 sūraś cid ratham paritakmyāyām pūrvaṁ karad uparaṁ jūjuvāṁsam | bharac cakram etaśaḥ saṁ riṇāti puro dadhat saniṣyati kratuṁ naḥ || RV_5,031.11 āyaṁ janā abhicakṣe jagāmendraḥ sakhāyaṁ sutasomam icchan | vadan grāvāva vedim bhriyāte yasya jīram adhvaryavaś caranti || RV_5,031.12 ye cākananta cākananta nū te martā amṛta mo te aṁha āran | vāvandhi yajyūm̐r uta teṣu dhehy ojo janeṣu yeṣu te syāma || RV_5,031.13 adardar utsam asṛjo vi khāni tvam arṇavān badbadhānām̐ aramṇāḥ | mahāntam indra parvataṁ vi yad vaḥ sṛjo vi dhārā ava dānavaṁ han || RV_5,032.01 tvam utsām̐ ṛtubhir badbadhānām̐ araṁha ūdhaḥ parvatasya vajrin | ahiṁ cid ugra prayutaṁ śayānaṁ jaghanvām̐ indra taviṣīm adhatthāḥ || RV_5,032.02 tyasya cin mahato nir mṛgasya vadhar jaghāna taviṣībhir indraḥ | ya eka id apratir manyamāna ād asmād anyo ajaniṣṭa tavyān || RV_5,032.03 tyaṁ cid eṣāṁ svadhayā madantam miho napātaṁ suvṛdhaṁ tamogām | vṛṣaprabharmā dānavasya bhāmaṁ vajreṇa vajrī ni jaghāna śuṣṇam || RV_5,032.04 tyaṁ cid asya kratubhir niṣattam amarmaṇo vidad id asya marma | yad īṁ sukṣatra prabhṛtā madasya yuyutsantaṁ tamasi harmye dhāḥ || RV_5,032.05 tyaṁ cid itthā katpayaṁ śayānam asūrye tamasi vāvṛdhānam | taṁ cin mandāno vṛṣabhaḥ sutasyoccair indro apagūryā jaghāna || RV_5,032.06 ud yad indro mahate dānavāya vadhar yamiṣṭa saho apratītam | yad īṁ vajrasya prabhṛtau dadābha viśvasya jantor adhamaṁ cakāra || RV_5,032.07 tyaṁ cid arṇam madhupaṁ śayānam asinvaṁ vavram mahy ādad ugraḥ | apādam atram mahatā vadhena ni duryoṇa āvṛṇaṅ mṛdhravācam || RV_5,032.08 ko asya śuṣmaṁ taviṣīṁ varāta eko dhanā bharate apratītaḥ | ime cid asya jrayaso nu devī indrasyaujaso bhiyasā jihāte || RV_5,032.09 ny asmai devī svadhitir jihīta indrāya gātur uśatīva yeme | saṁ yad ojo yuvate viśvam ābhir anu svadhāvne kṣitayo namanta || RV_5,032.10 ekaṁ nu tvā satpatim pāñcajanyaṁ jātaṁ śṛṇomi yaśasaṁ janeṣu | tam me jagṛbhra āśaso naviṣṭhaṁ doṣā vastor havamānāsa indram || RV_5,032.11 evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṁ śṛṇomi | kiṁ te brahmāṇo gṛhate sakhāyo ye tvāyā nidadhuḥ kāmam indra || RV_5,032.12 mahi mahe tavase dīdhye nṝn indrāyetthā tavase atavyān | yo asmai sumatiṁ vājasātau stuto jane samaryaś ciketa || RV_5,033.01 sa tvaṁ na indra dhiyasāno arkair harīṇāṁ vṛṣan yoktram aśreḥ | yā itthā maghavann anu joṣaṁ vakṣo abhi prāryaḥ sakṣi janān || RV_5,033.02 na te ta indrābhy a1smad ṛṣvāyuktāso abrahmatā yad asan | tiṣṭhā ratham adhi taṁ vajrahastā raśmiṁ deva yamase svaśvaḥ || RV_5,033.03 purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan | tatakṣe sūryāya cid okasi sve vṛṣā samatsu dāsasya nāma cit || RV_5,033.04 vayaṁ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ | āsmāñ jagamyād ahiśuṣma satvā bhago na havyaḥ prabhṛtheṣu cāruḥ || RV_5,033.05 papṛkṣeṇyam indra tve hy ojo nṛmṇāni ca nṛtamāno amartaḥ | sa na enīṁ vasavāno rayiṁ dāḥ prāryaḥ stuṣe tuvimaghasya dānam || RV_5,033.06 evā na indrotibhir ava pāhi gṛṇataḥ śūra kārūn | uta tvacaṁ dadato vājasātau piprīhi madhvaḥ suṣutasya cāroḥ || RV_5,033.07 uta tye mā paurukutsyasya sūres trasadasyor hiraṇino rarāṇāḥ | vahantu mā daśa śyetāso asya gairikṣitasya kratubhir nu saśce || RV_5,033.08 uta tye mā mārutāśvasya śoṇāḥ kratvāmaghāso vidathasya rātau | sahasrā me cyavatāno dadāna ānūkam aryo vapuṣe nārcat || RV_5,033.09 uta tye mā dhvanyasya juṣṭā lakṣmaṇyasya suruco yatānāḥ | mahnā rāyaḥ saṁvaraṇasya ṛṣer vrajaṁ na gāvaḥ prayatā api gman || RV_5,033.10 ajātaśatrum ajarā svarvaty anu svadhāmitā dasmam īyate | sunotana pacata brahmavāhase puruṣṭutāya prataraṁ dadhātana || RV_5,034.01 ā yaḥ somena jaṭharam apipratāmandata maghavā madhvo andhasaḥ | yad īm mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṁ yamat || RV_5,034.02 yo asmai ghraṁsa uta vā ya ūdhani somaṁ sunoti bhavati dyumām̐ aha | apāpa śakras tatanuṣṭim ūhati tanūśubhram maghavā yaḥ kavāsakhaḥ || RV_5,034.03 yasyāvadhīt pitaraṁ yasya mātaraṁ yasya śakro bhrātaraṁ nāta īṣate | vetīd v asya prayatā yataṁkaro na kilbiṣād īṣate vasva ākaraḥ || RV_5,034.04 na pañcabhir daśabhir vaṣṭy ārabhaṁ nāsunvatā sacate puṣyatā cana | jināti ved amuyā hanti vā dhunir ā devayum bhajati gomati vraje || RV_5,034.05 vitvakṣaṇaḥ samṛtau cakramāsajo 'sunvato viṣuṇaḥ sunvato vṛdhaḥ | indro viśvasya damitā vibhīṣaṇo yathāvaśaṁ nayati dāsam āryaḥ || RV_5,034.06 sam īm paṇer ajati bhojanam muṣe vi dāśuṣe bhajati sūnaraṁ vasu | durge cana dhriyate viśva ā puru jano yo asya taviṣīm acukrudhat || RV_5,034.07 saṁ yaj janau sudhanau viśvaśardhasāv aved indro maghavā goṣu śubhriṣu | yujaṁ hy a1nyam akṛta pravepany ud īṁ gavyaṁ sṛjate satvabhir dhuniḥ || RV_5,034.08 sahasrasām āgniveśiṁ gṛṇīṣe śatrim agna upamāṁ ketum aryaḥ | tasmā āpaḥ saṁyataḥ pīpayanta tasmin kṣatram amavat tveṣam astu || RV_5,034.09 yas te sādhiṣṭho 'vasa indra kratuṣ ṭam ā bhara | asmabhyaṁ carṣaṇīsahaṁ sasniṁ vājeṣu duṣṭaram || RV_5,035.01 yad indra te catasro yac chūra santi tisraḥ | yad vā pañca kṣitīnām avas tat su na ā bhara || RV_5,035.02 ā te 'vo vareṇyaṁ vṛṣantamasya hūmahe | vṛṣajūtir hi jajñiṣa ābhūbhir indra turvaṇiḥ || RV_5,035.03 vṛṣā hy asi rādhase jajñiṣe vṛṣṇi te śavaḥ | svakṣatraṁ te dhṛṣan manaḥ satrāham indra pauṁsyam || RV_5,035.04 tvaṁ tam indra martyam amitrayantam adrivaḥ | sarvarathā śatakrato ni yāhi śavasas pate || RV_5,035.05 tvām id vṛtrahantama janāso vṛktabarhiṣaḥ | ugram pūrvīṣu pūrvyaṁ havante vājasātaye || RV_5,035.06 asmākam indra duṣṭaram puroyāvānam ājiṣu | sayāvānaṁ dhane-dhane vājayantam avā ratham || RV_5,035.07 asmākam indrehi no ratham avā puraṁdhyā | vayaṁ śaviṣṭha vāryaṁ divi śravo dadhīmahi divi stomam manāmahe || RV_5,035.08 sa ā gamad indro yo vasūnāṁ ciketad dātuṁ dāmano rayīṇām | dhanvacaro na vaṁsagas tṛṣāṇaś cakamānaḥ pibatu dugdham aṁśum || RV_5,036.01 ā te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe | anu tvā rājann arvato na hinvan gīrbhir madema puruhūta viśve || RV_5,036.02 cakraṁ na vṛttam puruhūta vepate mano bhiyā me amater id adrivaḥ | rathād adhi tvā jaritā sadāvṛdha kuvin nu stoṣan maghavan purūvasuḥ || RV_5,036.03 eṣa grāveva jaritā ta indreyarti vācam bṛhad āśuṣāṇaḥ | pra savyena maghavan yaṁsi rāyaḥ pra dakṣiṇid dharivo mā vi venaḥ || RV_5,036.04 vṛṣā tvā vṛṣaṇaṁ vardhatu dyaur vṛṣā vṛṣabhyāṁ vahase haribhyām | sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrin bhare dhāḥ || RV_5,036.05 yo rohitau vājinau vājinīvān tribhiḥ śataiḥ sacamānāv adiṣṭa | yūne sam asmai kṣitayo namantāṁ śrutarathāya maruto duvoyā || RV_5,036.06 sam bhānunā yatate sūryasyājuhvāno ghṛtapṛṣṭhaḥ svañcāḥ | tasmā amṛdhrā uṣaso vy ucchān ya indrāya sunavāmety āha || RV_5,037.01 samiddhāgnir vanavat stīrṇabarhir yuktagrāvā sutasomo jarāte | grāvāṇo yasyeṣiraṁ vadanty ayad adhvaryur haviṣāva sindhum || RV_5,037.02 vadhūr iyam patim icchanty eti ya īṁ vahāte mahiṣīm iṣirām | āsya śravasyād ratha ā ca ghoṣāt purū sahasrā pari vartayāte || RV_5,037.03 na sa rājā vyathate yasminn indras tīvraṁ somam pibati gosakhāyam | ā satvanair ajati hanti vṛtraṁ kṣeti kṣitīḥ subhago nāma puṣyan || RV_5,037.04 puṣyāt kṣeme abhi yoge bhavāty ubhe vṛtau saṁyatī saṁ jayāti | priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat || RV_5,037.05 uroṣ ṭa indra rādhaso vibhvī rātiḥ śatakrato | adhā no viśvacarṣaṇe dyumnā sukṣatra maṁhaya || RV_5,038.01 yad īm indra śravāyyam iṣaṁ śaviṣṭha dadhiṣe | paprathe dīrghaśruttamaṁ hiraṇyavarṇa duṣṭaram || RV_5,038.02 śuṣmāso ye te adrivo mehanā ketasāpaḥ | ubhā devāv abhiṣṭaye divaś ca gmaś ca rājathaḥ || RV_5,038.03 uto no asya kasya cid dakṣasya tava vṛtrahan | asmabhyaṁ nṛmṇam ā bharāsmabhyaṁ nṛmaṇasyase || RV_5,038.04 nū ta ābhir abhiṣṭibhis tava śarmañ chatakrato | indra syāma sugopāḥ śūra syāma sugopāḥ || RV_5,038.05 yad indra citra mehanāsti tvādātam adrivaḥ | rādhas tan no vidadvasa ubhayāhasty ā bhara || RV_5,039.01 yan manyase vareṇyam indra dyukṣaṁ tad ā bhara | vidyāma tasya te vayam akūpārasya dāvane || RV_5,039.02 yat te ditsu prarādhyam mano asti śrutam bṛhat | tena dṛḻhā cid adriva ā vājaṁ darṣi sātaye || RV_5,039.03 maṁhiṣṭhaṁ vo maghonāṁ rājānaṁ carṣaṇīnām | indram upa praśastaye pūrvībhir jujuṣe giraḥ || RV_5,039.04 asmā it kāvyaṁ vaca uktham indrāya śaṁsyam | tasmā u brahmavāhase giro vardhanty atrayo giraḥ śumbhanty atrayaḥ || RV_5,039.05 ā yāhy adribhiḥ sutaṁ somaṁ somapate piba | vṛṣann indra vṛṣabhir vṛtrahantama || RV_5,040.01 vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṁ sutaḥ | vṛṣann indra vṛṣabhir vṛtrahantama || RV_5,040.02 vṛṣā tvā vṛṣaṇaṁ huve vajriñ citrābhir ūtibhiḥ | vṛṣann indra vṛṣabhir vṛtrahantama || RV_5,040.03 ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā | yuktvā haribhyām upa yāsad arvāṅ mādhyaṁdine savane matsad indraḥ || RV_5,040.04 yat tvā sūrya svarbhānus tamasāvidhyad āsuraḥ | akṣetravid yathā mugdho bhuvanāny adīdhayuḥ || RV_5,040.05 svarbhānor adha yad indra māyā avo divo vartamānā avāhan | gūḻhaṁ sūryaṁ tamasāpavratena turīyeṇa brahmaṇāvindad atriḥ || RV_5,040.06 mā mām imaṁ tava santam atra irasyā drugdho bhiyasā ni gārīt | tvam mitro asi satyarādhās tau mehāvataṁ varuṇaś ca rājā || RV_5,040.07 grāvṇo brahmā yuyujānaḥ saparyan kīriṇā devān namasopaśikṣan | atriḥ sūryasya divi cakṣur ādhāt svarbhānor apa māyā aghukṣat || RV_5,040.08 yaṁ vai sūryaṁ svarbhānus tamasāvidhyad āsuraḥ | atrayas tam anv avindan nahy a1nye aśaknuvan || RV_5,040.09 ko nu vām mitrāvaruṇāv ṛtāyan divo vā mahaḥ pārthivasya vā de | ṛtasya vā sadasi trāsīthāṁ no yajñāyate vā paśuṣo na vājān || RV_5,041.01 te no mitro varuṇo aryamāyur indra ṛbhukṣā maruto juṣanta | namobhir vā ye dadhate suvṛktiṁ stomaṁ rudrāya mīḻhuṣe sajoṣāḥ || RV_5,041.02 ā vāṁ yeṣṭhāśvinā huvadhyai vātasya patman rathyasya puṣṭau | uta vā divo asurāya manma prāndhāṁsīva yajyave bharadhvam || RV_5,041.03 pra sakṣaṇo divyaḥ kaṇvahotā trito divaḥ sajoṣā vāto agniḥ | pūṣā bhagaḥ prabhṛthe viśvabhojā ājiṁ na jagmur āśvaśvatamāḥ || RV_5,041.04 pra vo rayiṁ yuktāśvam bharadhvaṁ rāya eṣe 'vase dadhīta dhīḥ | suśeva evair auśijasya hotā ye va evā marutas turāṇām || RV_5,041.05 pra vo vāyuṁ rathayujaṁ kṛṇudhvam pra devaṁ vipram panitāram arkaiḥ | iṣudhyava ṛtasāpaḥ puraṁdhīr vasvīr no atra patnīr ā dhiye dhuḥ || RV_5,041.06 upa va eṣe vandyebhiḥ śūṣaiḥ pra yahvī divaś citayadbhir arkaiḥ | uṣāsānaktā viduṣīva viśvam ā hā vahato martyāya yajñam || RV_5,041.07 abhi vo arce poṣyāvato nṝn vāstoṣ patiṁ tvaṣṭāraṁ rarāṇaḥ | dhanyā sajoṣā dhiṣaṇā namobhir vanaspatīm̐r oṣadhī rāya eṣe || RV_5,041.08 tuje nas tane parvatāḥ santu svaitavo ye vasavo na vīrāḥ | panita āptyo yajataḥ sadā no vardhān naḥ śaṁsaṁ naryo abhiṣṭau || RV_5,041.09 vṛṣṇo astoṣi bhūmyasya garbhaṁ trito napātam apāṁ suvṛkti | gṛṇīte agnir etarī na śūṣaiḥ śociṣkeśo ni riṇāti vanā || RV_5,041.10 kathā mahe rudriyāya bravāma kad rāye cikituṣe bhagāya | āpa oṣadhīr uta no 'vantu dyaur vanā girayo vṛkṣakeśāḥ || RV_5,041.11 śṛṇotu na ūrjām patir giraḥ sa nabhas tarīyām̐ iṣiraḥ parijmā | śṛṇvantv āpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādreḥ || RV_5,041.12 vidā cin nu mahānto ye va evā bravāma dasmā vāryaṁ dadhānāḥ | vayaś cana subhva1 āva yanti kṣubhā martam anuyataṁ vadhasnaiḥ || RV_5,041.13 ā daivyāni pārthivāni janmāpaś cācchā sumakhāya vocam | vardhantāṁ dyāvo giraś candrāgrā udā vardhantām abhiṣātā arṇāḥ || RV_5,041.14 pade-pade me jarimā ni dhāyi varūtrī vā śakrā yā pāyubhiś ca | siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvaniḥ || RV_5,041.15 kathā dāśema namasā sudānūn evayā maruto acchoktau praśravaso maruto acchoktau | mā no 'hir budhnyo riṣe dhād asmākam bhūd upamātivaniḥ || RV_5,041.16 iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ | atrā śivāṁ tanvo dhāsim asyā jarāṁ cin me nirṛtir jagrasīta || RV_5,041.17 tāṁ vo devāḥ sumatim ūrjayantīm iṣam aśyāma vasavaḥ śasā goḥ | sā naḥ sudānur mṛḻayantī devī prati dravantī suvitāya gamyāḥ || RV_5,041.18 abhi na iḻā yūthasya mātā sman nadībhir urvaśī vā gṛṇātu | urvaśī vā bṛhaddivā gṛṇānābhyūrṇvānā prabhṛthasyāyoḥ || RV_5,041.19 siṣaktu na ūrjavyasya puṣṭeḥ || RV_5,041.20 pra śaṁtamā varuṇaṁ dīdhitī gīr mitram bhagam aditiṁ nūnam aśyāḥ | pṛṣadyoniḥ pañcahotā śṛṇotv atūrtapanthā asuro mayobhuḥ || RV_5,042.01 prati me stomam aditir jagṛbhyāt sūnuṁ na mātā hṛdyaṁ suśevam | brahma priyaṁ devahitaṁ yad asty aham mitre varuṇe yan mayobhu || RV_5,042.02 ud īraya kavitamaṁ kavīnām unattainam abhi madhvā ghṛtena | sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti || RV_5,042.03 sam indra ṇo manasā neṣi gobhiḥ saṁ sūribhir harivaḥ saṁ svasti | sam brahmaṇā devahitaṁ yad asti saṁ devānāṁ sumatyā yajñiyānām || RV_5,042.04 devo bhagaḥ savitā rāyo aṁśa indro vṛtrasya saṁjito dhanānām | ṛbhukṣā vāja uta vā puraṁdhir avantu no amṛtāsas turāsaḥ || RV_5,042.05 marutvato apratītasya jiṣṇor ajūryataḥ pra bravāmā kṛtāni | na te pūrve maghavan nāparāso na vīrya1ṁ nūtanaḥ kaś canāpa || RV_5,042.06 upa stuhi prathamaṁ ratnadheyam bṛhaspatiṁ sanitāraṁ dhanānām | yaḥ śaṁsate stuvate śambhaviṣṭhaḥ purūvasur āgamaj johuvānam || RV_5,042.07 tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ | ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ || RV_5,042.08 visarmāṇaṁ kṛṇuhi vittam eṣāṁ ye bhuñjate apṛṇanto na ukthaiḥ | apavratān prasave vāvṛdhānān brahmadviṣaḥ sūryād yāvayasva || RV_5,042.09 ya ohate rakṣaso devavītāv acakrebhis tam maruto ni yāta | yo vaḥ śamīṁ śaśamānasya nindāt tucchyān kāmān karate siṣvidānaḥ || RV_5,042.10 tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya | yakṣvā mahe saumanasāya rudraṁ namobhir devam asuraṁ duvasya || RV_5,042.11 damūnaso apaso ye suhastā vṛṣṇaḥ patnīr nadyo vibhvataṣṭāḥ | sarasvatī bṛhaddivota rākā daśasyantīr varivasyantu śubhrāḥ || RV_5,042.12 pra sū mahe suśaraṇāya medhāṁ giram bhare navyasīṁ jāyamānām | ya āhanā duhitur vakṣaṇāsu rūpā mināno akṛṇod idaṁ naḥ || RV_5,042.13 pra suṣṭutiḥ stanayantaṁ ruvantam iḻas patiṁ jaritar nūnam aśyāḥ | yo abdimām̐ udanimām̐ iyarti pra vidyutā rodasī ukṣamāṇaḥ || RV_5,042.14 eṣa stomo mārutaṁ śardho acchā rudrasya sūnūm̐r yuvanyūm̐r ud aśyāḥ | kāmo rāye havate mā svasty upa stuhi pṛṣadaśvām̐ ayāsaḥ || RV_5,042.15 praiṣa stomaḥ pṛthivīm antarikṣaṁ vanaspatīm̐r oṣadhī rāye aśyāḥ | devo-devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt || RV_5,042.16 urau devā anibādhe syāma || RV_5,042.17 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema | ā no rayiṁ vahatam ota vīrān ā viśvāny amṛtā saubhagāni || RV_5,042.18 ā dhenavaḥ payasā tūrṇyarthā amardhantīr upa no yantu madhvā | maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti || RV_5,043.01 ā suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre | pitā mātā madhuvacāḥ suhastā bhare-bhare no yaśasāv aviṣṭām || RV_5,043.02 adhvaryavaś cakṛvāṁso madhūni pra vāyave bharata cāru śukram | hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya || RV_5,043.03 daśa kṣipo yuñjate bāhū adriṁ somasya yā śamitārā suhastā | madhvo rasaṁ sugabhastir giriṣṭhāṁ caniścadad duduhe śukram aṁśuḥ || RV_5,043.04 asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya | harī rathe sudhurā yoge arvāg indra priyā kṛṇuhi hūyamānaḥ || RV_5,043.05 ā no mahīm aramatiṁ sajoṣā gnāṁ devīṁ namasā rātahavyām | madhor madāya bṛhatīm ṛtajñām āgne vaha pathibhir devayānaiḥ || RV_5,043.06 añjanti yam prathayanto na viprā vapāvantaṁ nāgninā tapantaḥ | pitur na putra upasi preṣṭha ā gharmo agnim ṛtayann asādi || RV_5,043.07 acchā mahī bṛhatī śaṁtamā gīr dūto na gantv aśvinā huvadhyai | mayobhuvā sarathā yātam arvāg gantaṁ nidhiṁ dhuram āṇir na nābhim || RV_5,043.08 pra tavyaso namaüktiṁ turasyāham pūṣṇa uta vāyor adikṣi | yā rādhasā coditārā matīnāṁ yā vājasya draviṇodā uta tman || RV_5,043.09 ā nāmabhir maruto vakṣi viśvān ā rūpebhir jātavedo huvānaḥ | yajñaṁ giro jarituḥ suṣṭutiṁ ca viśve ganta maruto viśva ūtī || RV_5,043.10 ā no divo bṛhataḥ parvatād ā sarasvatī yajatā gantu yajñam | havaṁ devī jujuṣāṇā ghṛtācī śagmāṁ no vācam uśatī śṛṇotu || RV_5,043.11 ā vedhasaṁ nīlapṛṣṭham bṛhantam bṛhaspatiṁ sadane sādayadhvam | sādadyoniṁ dama ā dīdivāṁsaṁ hiraṇyavarṇam aruṣaṁ sapema || RV_5,043.12 ā dharṇasir bṛhaddivo rarāṇo viśvebhir gantv omabhir huvānaḥ | gnā vasāna oṣadhīr amṛdhras tridhātuśṛṅgo vṛṣabho vayodhāḥ || RV_5,043.13 mātuṣ pade parame śukra āyor vipanyavo rāspirāso agman | suśevyaṁ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse || RV_5,043.14 bṛhad vayo bṛhate tubhyam agne dhiyājuro mithunāsaḥ sacanta | devo-devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt || RV_5,043.15 urau devā anibādhe syāma || RV_5,043.16 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema | ā no rayiṁ vahatam ota vīrān ā viśvāny amṛtā saubhagāni || RV_5,043.17 tam pratnathā pūrvathā viśvathemathā jyeṣṭhatātim barhiṣadaṁ svarvidam | pratīcīnaṁ vṛjanaṁ dohase girāśuṁ jayantam anu yāsu vardhase || RV_5,044.01 śriye sudṛśīr uparasya yāḥ svar virocamānaḥ kakubhām acodate | sugopā asi na dabhāya sukrato paro māyābhir ṛta āsa nāma te || RV_5,044.02 atyaṁ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ | prasarsrāṇo anu barhir vṛṣā śiśur madhye yuvājaro visruhā hitaḥ || RV_5,044.03 pra va ete suyujo yāmann iṣṭaye nīcīr amuṣmai yamya ṛtāvṛdhaḥ | suyantubhiḥ sarvaśāsair abhīśubhiḥ krivir nāmāni pravaṇe muṣāyati || RV_5,044.04 saṁjarbhurāṇas tarubhiḥ sutegṛbhaṁ vayākinaṁ cittagarbhāsu susvaruḥ | dhāravākeṣv ṛjugātha śobhase vardhasva patnīr abhi jīvo adhvare || RV_5,044.05 yādṛg eva dadṛśe tādṛg ucyate saṁ chāyayā dadhire sidhrayāpsv ā | mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṁ sahaḥ || RV_5,044.06 vety agrur janivān vā ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ | ghraṁsaṁ rakṣantam pari viśvato gayam asmākaṁ śarma vanavat svāvasuḥ || RV_5,044.07 jyāyāṁsam asya yatunasya ketuna ṛṣisvaraṁ carati yāsu nāma te | yādṛśmin dhāyi tam apasyayā vidad ya u svayaṁ vahate so araṁ karat || RV_5,044.08 samudram āsām ava tasthe agrimā na riṣyati savanaṁ yasminn āyatā | atrā na hārdi kravaṇasya rejate yatrā matir vidyate pūtabandhanī || RV_5,044.09 sa hi kṣatrasya manasasya cittibhir evāvadasya yajatasya sadhreḥ | avatsārasya spṛṇavāma raṇvabhiḥ śaviṣṭhaṁ vājaṁ viduṣā cid ardhyam || RV_5,044.10 śyena āsām aditiḥ kakṣyo3 mado viśvavārasya yajatasya māyinaḥ | sam anyam-anyam arthayanty etave vidur viṣāṇam paripānam anti te || RV_5,044.11 sadāpṛṇo yajato vi dviṣo vadhīd bāhuvṛktaḥ śrutavit taryo vaḥ sacā | ubhā sa varā praty eti bhāti ca yad īṁ gaṇam bhajate suprayāvabhiḥ || RV_5,044.12 sutambharo yajamānasya satpatir viśvāsām ūdhaḥ sa dhiyām udañcanaḥ | bharad dhenū rasavac chiśriye payo 'nubruvāṇo adhy eti na svapan || RV_5,044.13 yo jāgāra tam ṛcaḥ kāmayante yo jāgāra tam u sāmāni yanti | yo jāgāra tam ayaṁ soma āha tavāham asmi sakhye nyokāḥ || RV_5,044.14 agnir jāgāra tam ṛcaḥ kāmayante 'gnir jāgāra tam u sāmāni yanti | agnir jāgāra tam ayaṁ soma āha tavāham asmi sakhye nyokāḥ || RV_5,044.15 vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino guḥ | apāvṛta vrajinīr ut svar gād vi duro mānuṣīr deva āvaḥ || RV_5,045.01 vi sūryo amatiṁ na śriyaṁ sād orvād gavām mātā jānatī gāt | dhanvarṇaso nadya1ḥ khādoarṇāḥ sthūṇeva sumitā dṛṁhata dyauḥ || RV_5,045.02 asmā ukthāya parvatasya garbho mahīnāṁ januṣe pūrvyāya | vi parvato jihīta sādhata dyaur āvivāsanto dasayanta bhūma || RV_5,045.03 sūktebhir vo vacobhir devajuṣṭair indrā nv a1gnī avase huvadhyai | ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti || RV_5,045.04 eto nv a1dya sudhyo3 bhavāma pra ducchunā minavāmā varīyaḥ | āre dveṣāṁsi sanutar dadhāmāyāma prāñco yajamānam accha || RV_5,045.05 etā dhiyaṁ kṛṇavāmā sakhāyo 'pa yā mātām̐ ṛṇuta vrajaṁ goḥ | yayā manur viśiśipraṁ jigāya yayā vaṇig vaṅkur āpā purīṣam || RV_5,045.06 anūnod atra hastayato adrir ārcan yena daśa māso navagvāḥ | ṛtaṁ yatī saramā gā avindad viśvāni satyāṅgirāś cakāra || RV_5,045.07 viśve asyā vyuṣi māhināyāḥ saṁ yad gobhir aṅgiraso navanta | utsa āsām parame sadhastha ṛtasya pathā saramā vidad gāḥ || RV_5,045.08 ā sūryo yātu saptāśvaḥ kṣetraṁ yad asyorviyā dīrghayāthe | raghuḥ śyenaḥ patayad andho acchā yuvā kavir dīdayad goṣu gacchan || RV_5,045.09 ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ | udnā na nāvam anayanta dhīrā āśṛṇvatīr āpo arvāg atiṣṭhan || RV_5,045.10 dhiyaṁ vo apsu dadhiṣe svarṣāṁ yayātaran daśa māso navagvāḥ | ayā dhiyā syāma devagopā ayā dhiyā tuturyāmāty aṁhaḥ || RV_5,045.11 hayo na vidvām̐ ayuji svayaṁ dhuri tāṁ vahāmi prataraṇīm avasyuvam | nāsyā vaśmi vimucaṁ nāvṛtam punar vidvān pathaḥ puraeta ṛju neṣati || RV_5,046.01 agna indra varuṇa mitra devāḥ śardhaḥ pra yanta mārutota viṣṇo | ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta || RV_5,046.02 indrāgnī mitrāvaruṇāditiṁ svaḥ pṛthivīṁ dyām marutaḥ parvatām̐ apaḥ | huve viṣṇum pūṣaṇam brahmaṇas patim bhagaṁ nu śaṁsaṁ savitāram ūtaye || RV_5,046.03 uta no viṣṇur uta vāto asridho draviṇodā uta somo mayas karat | uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṁsate || RV_5,046.04 uta tyan no mārutaṁ śardha ā gamad divikṣayaṁ yajatam barhir āsade | bṛhaspatiḥ śarma pūṣota no yamad varūthya1ṁ varuṇo mitro aryamā || RV_5,046.05 uta tye naḥ parvatāsaḥ suśastayaḥ sudītayo nadya1s trāmaṇe bhuvan | bhago vibhaktā śavasāvasā gamad uruvyacā aditiḥ śrotu me havam || RV_5,046.06 devānām patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye | yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchata || RV_5,046.07 uta gnā vyantu devapatnīr indrāṇy a1gnāyy aśvinī rāṭ | ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām || RV_5,046.08 prayuñjatī diva eti bruvāṇā mahī mātā duhitur bodhayantī | āvivāsantī yuvatir manīṣā pitṛbhya ā sadane johuvānā || RV_5,047.01 ajirāsas tadapa īyamānā ātasthivāṁso amṛtasya nābhim | anantāsa uravo viśvataḥ sīm pari dyāvāpṛthivī yanti panthāḥ || RV_5,047.02 ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yonim pitur ā viveśa | madhye divo nihitaḥ pṛśnir aśmā vi cakrame rajasas pāty antau || RV_5,047.03 catvāra īm bibhrati kṣemayanto daśa garbhaṁ carase dhāpayante | tridhātavaḥ paramā asya gāvo divaś caranti pari sadyo antān || RV_5,047.04 idaṁ vapur nivacanaṁ janāsaś caranti yan nadyas tasthur āpaḥ | dve yad īm bibhṛto mātur anye iheha jāte yamyā3 sabandhū || RV_5,047.05 vi tanvate dhiyo asmā apāṁsi vastrā putrāya mātaro vayanti | upaprakṣe vṛṣaṇo modamānā divas pathā vadhvo yanty accha || RV_5,047.06 tad astu mitrāvaruṇā tad agne śaṁ yor asmabhyam idam astu śastam | aśīmahi gādham uta pratiṣṭhāṁ namo dive bṛhate sādanāya || RV_5,047.07 kad u priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam | āmenyasya rajaso yad abhra ām̐ apo vṛṇānā vitanoti māyinī || RV_5,048.01 tā atnata vayunaṁ vīravakṣaṇaṁ samānyā vṛtayā viśvam ā rajaḥ | apo apācīr aparā apejate pra pūrvābhis tirate devayur janaḥ || RV_5,048.02 ā grāvabhir ahanyebhir aktubhir variṣṭhaṁ vajram ā jigharti māyini | śataṁ vā yasya pracaran sve dame saṁvartayanto vi ca vartayann ahā || RV_5,048.03 tām asya rītim paraśor iva praty anīkam akhyam bhuje asya varpasaḥ | sacā yadi pitumantam iva kṣayaṁ ratnaṁ dadhāti bharahūtaye viśe || RV_5,048.04 sa jihvayā caturanīka ṛñjate cāru vasāno varuṇo yatann arim | na tasya vidma puruṣatvatā vayaṁ yato bhagaḥ savitā dāti vāryam || RV_5,048.05 devaṁ vo adya savitāram eṣe bhagaṁ ca ratnaṁ vibhajantam āyoḥ | ā vāṁ narā purubhujā vavṛtyāṁ dive-dive cid aśvinā sakhīyan || RV_5,049.01 prati prayāṇam asurasya vidvān sūktair devaṁ savitāraṁ duvasya | upa bruvīta namasā vijānañ jyeṣṭhaṁ ca ratnaṁ vibhajantam āyoḥ || RV_5,049.02 adatrayā dayate vāryāṇi pūṣā bhago aditir vasta usraḥ | indro viṣṇur varuṇo mitro agnir ahāni bhadrā janayanta dasmāḥ || RV_5,049.03 tan no anarvā savitā varūthaṁ tat sindhava iṣayanto anu gman | upa yad voce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ || RV_5,049.04 pra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ | avaitv abhvaṁ kṛṇutā varīyo divaspṛthivyor avasā madema || RV_5,049.05 viśvo devasya netur marto vurīta sakhyam | viśvo rāya iṣudhyati dyumnaṁ vṛṇīta puṣyase || RV_5,050.01 te te deva netar ye cemām̐ anuśase | te rāyā te hy ā3pṛce sacemahi sacathyaiḥ || RV_5,050.02 ato na ā nṝn atithīn ataḥ patnīr daśasyata | āre viśvam patheṣṭhāṁ dviṣo yuyotu yūyuviḥ || RV_5,050.03 yatra vahnir abhihito dudravad droṇyaḥ paśuḥ | nṛmaṇā vīrapastyo 'rṇā dhīreva sanitā || RV_5,050.04 eṣa te deva netā rathaspatiḥ śaṁ rayiḥ | śaṁ rāye śaṁ svastaya iṣaḥstuto manāmahe devastuto manāmahe || RV_5,050.05 agne sutasya pītaye viśvair ūmebhir ā gahi | devebhir havyadātaye || RV_5,051.01 ṛtadhītaya ā gata satyadharmāṇo adhvaram | agneḥ pibata jihvayā || RV_5,051.02 viprebhir vipra santya prātaryāvabhir ā gahi | devebhiḥ somapītaye || RV_5,051.03 ayaṁ somaś camū suto 'matre pari ṣicyate | priya indrāya vāyave || RV_5,051.04 vāyav ā yāhi vītaye juṣāṇo havyadātaye | pibā sutasyāndhaso abhi prayaḥ || RV_5,051.05 indraś ca vāyav eṣāṁ sutānām pītim arhathaḥ | tāñ juṣethām arepasāv abhi prayaḥ || RV_5,051.06 sutā indrāya vāyave somāso dadhyāśiraḥ | nimnaṁ na yanti sindhavo 'bhi prayaḥ || RV_5,051.07 sajūr viśvebhir devebhir aśvibhyām uṣasā sajūḥ | ā yāhy agne atrivat sute raṇa || RV_5,051.08 sajūr mitrāvaruṇābhyāṁ sajūḥ somena viṣṇunā | ā yāhy agne atrivat sute raṇa || RV_5,051.09 sajūr ādityair vasubhiḥ sajūr indreṇa vāyunā | ā yāhy agne atrivat sute raṇa || RV_5,051.10 svasti no mimītām aśvinā bhagaḥ svasti devy aditir anarvaṇaḥ | svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā || RV_5,051.11 svastaye vāyum upa bravāmahai somaṁ svasti bhuvanasya yas patiḥ | bṛhaspatiṁ sarvagaṇaṁ svastaye svastaya ādityāso bhavantu naḥ || RV_5,051.12 viśve devā no adyā svastaye vaiśvānaro vasur agniḥ svastaye | devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṁhasaḥ || RV_5,051.13 svasti mitrāvaruṇā svasti pathye revati | svasti na indraś cāgniś ca svasti no adite kṛdhi || RV_5,051.14 svasti panthām anu carema sūryācandramasāv iva | punar dadatāghnatā jānatā saṁ gamemahi || RV_5,051.15 pra śyāvāśva dhṛṣṇuyārcā marudbhir ṛkvabhiḥ | ye adrogham anuṣvadhaṁ śravo madanti yajñiyāḥ || RV_5,052.01 te hi sthirasya śavasaḥ sakhāyaḥ santi dhṛṣṇuyā | te yāmann ā dhṛṣadvinas tmanā pānti śaśvataḥ || RV_5,052.02 te syandrāso nokṣaṇo 'ti ṣkandanti śarvarīḥ | marutām adhā maho divi kṣamā ca manmahe || RV_5,052.03 marutsu vo dadhīmahi stomaṁ yajñaṁ ca dhṛṣṇuyā | viśve ye mānuṣā yugā pānti martyaṁ riṣaḥ || RV_5,052.04 arhanto ye sudānavo naro asāmiśavasaḥ | pra yajñaṁ yajñiyebhyo divo arcā marudbhyaḥ || RV_5,052.05 ā rukmair ā yudhā nara ṛṣvā ṛṣṭīr asṛkṣata | anv enām̐ aha vidyuto maruto jajjhatīr iva bhānur arta tmanā divaḥ || RV_5,052.06 ye vāvṛdhanta pārthivā ya urāv antarikṣa ā | vṛjane vā nadīnāṁ sadhasthe vā maho divaḥ || RV_5,052.07 śardho mārutam uc chaṁsa satyaśavasam ṛbhvasam | uta sma te śubhe naraḥ pra syandrā yujata tmanā || RV_5,052.08 uta sma te paruṣṇyām ūrṇā vasata śundhyavaḥ | uta pavyā rathānām adrim bhindanty ojasā || RV_5,052.09 āpathayo vipathayo 'ntaspathā anupathāḥ | etebhir mahyaṁ nāmabhir yajñaṁ viṣṭāra ohate || RV_5,052.10 adhā naro ny ohate 'dhā niyuta ohate | adhā pārāvatā iti citrā rūpāṇi darśyā || RV_5,052.11 chandaḥstubhaḥ kubhanyava utsam ā kīriṇo nṛtuḥ | te me ke cin na tāyava ūmā āsan dṛśi tviṣe || RV_5,052.12 ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ | tam ṛṣe mārutaṁ gaṇaṁ namasyā ramayā girā || RV_5,052.13 accha ṛṣe mārutaṁ gaṇaṁ dānā mitraṁ na yoṣaṇā | divo vā dhṛṣṇava ojasā stutā dhībhir iṣaṇyata || RV_5,052.14 nū manvāna eṣāṁ devām̐ acchā na vakṣaṇā | dānā saceta sūribhir yāmaśrutebhir añjibhiḥ || RV_5,052.15 pra ye me bandhveṣe gāṁ vocanta sūrayaḥ pṛśniṁ vocanta mātaram | adhā pitaram iṣmiṇaṁ rudraṁ vocanta śikvasaḥ || RV_5,052.16 sapta me sapta śākina ekam-ekā śatā daduḥ | yamunāyām adhi śrutam ud rādho gavyam mṛje ni rādho aśvyam mṛje || RV_5,052.17 ko veda jānam eṣāṁ ko vā purā sumneṣv āsa marutām | yad yuyujre kilāsyaḥ || RV_5,053.01 aitān ratheṣu tasthuṣaḥ kaḥ śuśrāva kathā yayuḥ | kasmai sasruḥ sudāse anv āpaya iḻābhir vṛṣṭayaḥ saha || RV_5,053.02 te ma āhur ya āyayur upa dyubhir vibhir made | naro maryā arepasa imān paśyann iti ṣṭuhi || RV_5,053.03 ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu | śrāyā ratheṣu dhanvasu || RV_5,053.04 yuṣmākaṁ smā rathām̐ anu mude dadhe maruto jīradānavaḥ | vṛṣṭī dyāvo yatīr iva || RV_5,053.05 ā yaṁ naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ | vi parjanyaṁ sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ || RV_5,053.06 tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ pra sasrur dhenavo yathā | syannā aśvā ivādhvano vimocane vi yad vartanta enyaḥ || RV_5,053.07 ā yāta maruto diva āntarikṣād amād uta | māva sthāta parāvataḥ || RV_5,053.08 mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat | mā vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme it sumnam astu vaḥ || RV_5,053.09 taṁ vaḥ śardhaṁ rathānāṁ tveṣaṁ gaṇam mārutaṁ navyasīnām | anu pra yanti vṛṣṭayaḥ || RV_5,053.10 śardhaṁ-śardhaṁ va eṣāṁ vrātaṁ-vrātaṁ gaṇaṁ-gaṇaṁ suśastibhiḥ | anu krāmema dhītibhiḥ || RV_5,053.11 kasmā adya sujātāya rātahavyāya pra yayuḥ | enā yāmena marutaḥ || RV_5,053.12 yena tokāya tanayāya dhānya1m bījaṁ vahadhve akṣitam | asmabhyaṁ tad dhattana yad va īmahe rādho viśvāyu saubhagam || RV_5,053.13 atīyāma nidas tiraḥ svastibhir hitvāvadyam arātīḥ | vṛṣṭvī śaṁ yor āpa usri bheṣajaṁ syāma marutaḥ saha || RV_5,053.14 sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ | yaṁ trāyadhve syāma te || RV_5,053.15 stuhi bhojān stuvato asya yāmani raṇan gāvo na yavase | yataḥ pūrvām̐ iva sakhīm̐r anu hvaya girā gṛṇīhi kāminaḥ || RV_5,053.16 pra śardhāya mārutāya svabhānava imāṁ vācam anajā parvatacyute | gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇam arcata || RV_5,054.01 pra vo marutas taviṣā udanyavo vayovṛdho aśvayujaḥ parijrayaḥ | saṁ vidyutā dadhati vāśati tritaḥ svaranty āpo 'vanā parijrayaḥ || RV_5,054.02 vidyunmahaso naro aśmadidyavo vātatviṣo marutaḥ parvatacyutaḥ | abdayā cin muhur ā hrādunīvṛtaḥ stanayadamā rabhasā udojasaḥ || RV_5,054.03 vy a1ktūn rudrā vy ahāni śikvaso vy a1ntarikṣaṁ vi rajāṁsi dhūtayaḥ | vi yad ajrām̐ ajatha nāva īṁ yathā vi durgāṇi maruto nāha riṣyatha || RV_5,054.04 tad vīryaṁ vo maruto mahitvanaṁ dīrghaṁ tatāna sūryo na yojanam | etā na yāme agṛbhītaśociṣo 'naśvadāṁ yan ny ayātanā girim || RV_5,054.05 abhrāji śardho maruto yad arṇasam moṣathā vṛkṣaṁ kapaneva vedhasaḥ | adha smā no aramatiṁ sajoṣasaś cakṣur iva yantam anu neṣathā sugam || RV_5,054.06 na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati | nāsya rāya upa dasyanti notaya ṛṣiṁ vā yaṁ rājānaṁ vā suṣūdatha || RV_5,054.07 niyutvanto grāmajito yathā naro 'ryamaṇo na marutaḥ kabandhinaḥ | pinvanty utsaṁ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā || RV_5,054.08 pravatvatīyam pṛthivī marudbhyaḥ pravatvatī dyaur bhavati prayadbhyaḥ | pravatvatīḥ pathyā antarikṣyāḥ pravatvantaḥ parvatā jīradānavaḥ || RV_5,054.09 yan marutaḥ sabharasaḥ svarṇaraḥ sūrya udite madathā divo naraḥ | na vo 'śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāram aśnutha || RV_5,054.10 aṁseṣu va ṛṣṭayaḥ patsu khādayo vakṣaḥsu rukmā maruto rathe śubhaḥ | agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ || RV_5,054.11 taṁ nākam aryo agṛbhītaśociṣaṁ ruśat pippalam maruto vi dhūnutha | sam acyanta vṛjanātitviṣanta yat svaranti ghoṣaṁ vitatam ṛtāyavaḥ || RV_5,054.12 yuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo3 vayasvataḥ | na yo yucchati tiṣyo3 yathā divo3 'sme rāranta marutaḥ sahasriṇam || RV_5,054.13 yūyaṁ rayim marutaḥ spārhavīraṁ yūyam ṛṣim avatha sāmavipram | yūyam arvantam bharatāya vājaṁ yūyaṁ dhattha rājānaṁ śruṣṭimantam || RV_5,054.14 tad vo yāmi draviṇaṁ sadyaūtayo yenā sva1r ṇa tatanāma nṝm̐r abhi | idaṁ su me maruto haryatā vaco yasya tarema tarasā śataṁ himāḥ || RV_5,054.15 prayajyavo maruto bhrājadṛṣṭayo bṛhad vayo dadhire rukmavakṣasaḥ | īyante aśvaiḥ suyamebhir āśubhiḥ śubhaṁ yātām anu rathā avṛtsata || RV_5,055.01 svayaṁ dadhidhve taviṣīṁ yathā vida bṛhan mahānta urviyā vi rājatha | utāntarikṣam mamire vy ojasā śubhaṁ yātām anu rathā avṛtsata || RV_5,055.02 sākaṁ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṁ vāvṛdhur naraḥ | virokiṇaḥ sūryasyeva raśmayaḥ śubhaṁ yātām anu rathā avṛtsata || RV_5,055.03 ābhūṣeṇyaṁ vo maruto mahitvanaṁ didṛkṣeṇyaṁ sūryasyeva cakṣaṇam | uto asmām̐ amṛtatve dadhātana śubhaṁ yātām anu rathā avṛtsata || RV_5,055.04 ud īrayathā marutaḥ samudrato yūyaṁ vṛṣṭiṁ varṣayathā purīṣiṇaḥ | na vo dasrā upa dasyanti dhenavaḥ śubhaṁ yātām anu rathā avṛtsata || RV_5,055.05 yad aśvān dhūrṣu pṛṣatīr ayugdhvaṁ hiraṇyayān praty atkām̐ amugdhvam | viśvā it spṛdho maruto vy asyatha śubhaṁ yātām anu rathā avṛtsata || RV_5,055.06 na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat | uta dyāvāpṛthivī yāthanā pari śubhaṁ yātām anu rathā avṛtsata || RV_5,055.07 yat pūrvyam maruto yac ca nūtanaṁ yad udyate vasavo yac ca śasyate | viśvasya tasya bhavathā navedasaḥ śubhaṁ yātām anu rathā avṛtsata || RV_5,055.08 mṛḻata no maruto mā vadhiṣṭanāsmabhyaṁ śarma bahulaṁ vi yantana | adhi stotrasya sakhyasya gātana śubhaṁ yātām anu rathā avṛtsata || RV_5,055.09 yūyam asmān nayata vasyo acchā nir aṁhatibhyo maruto gṛṇānāḥ | juṣadhvaṁ no havyadātiṁ yajatrā vayaṁ syāma patayo rayīṇām || RV_5,055.10 agne śardhantam ā gaṇam piṣṭaṁ rukmebhir añjibhiḥ | viśo adya marutām ava hvaye divaś cid rocanād adhi || RV_5,056.01 yathā cin manyase hṛdā tad in me jagmur āśasaḥ | ye te nediṣṭhaṁ havanāny āgaman tān vardha bhīmasaṁdṛśaḥ || RV_5,056.02 mīḻhuṣmatīva pṛthivī parāhatā madanty ety asmad ā | ṛkṣo na vo marutaḥ śimīvām̐ amo dudhro gaur iva bhīmayuḥ || RV_5,056.03 ni ye riṇanty ojasā vṛthā gāvo na durdhuraḥ | aśmānaṁ cit svarya1m parvataṁ girim pra cyāvayanti yāmabhiḥ || RV_5,056.04 ut tiṣṭha nūnam eṣāṁ stomaiḥ samukṣitānām | marutām purutamam apūrvyaṁ gavāṁ sargam iva hvaye || RV_5,056.05 yuṅgdhvaṁ hy aruṣī rathe yuṅgdhvaṁ ratheṣu rohitaḥ | yuṅgdhvaṁ harī ajirā dhuri voḻhave vahiṣṭhā dhuri voḻhave || RV_5,056.06 uta sya vājy aruṣas tuviṣvaṇir iha sma dhāyi darśataḥ | mā vo yāmeṣu marutaś ciraṁ karat pra taṁ ratheṣu codata || RV_5,056.07 rathaṁ nu mārutaṁ vayaṁ śravasyum ā huvāmahe | ā yasmin tasthau suraṇāni bibhratī sacā marutsu rodasī || RV_5,056.08 taṁ vaḥ śardhaṁ ratheśubhaṁ tveṣam panasyum ā huve | yasmin sujātā subhagā mahīyate sacā marutsu mīḻhuṣī || RV_5,056.09 ā rudrāsa indravantaḥ sajoṣaso hiraṇyarathāḥ suvitāya gantana | iyaṁ vo asmat prati haryate matis tṛṣṇaje na diva utsā udanyave || RV_5,057.01 vāśīmanta ṛṣṭimanto manīṣiṇaḥ sudhanvāna iṣumanto niṣaṅgiṇaḥ | svaśvāḥ stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham || RV_5,057.02 dhūnutha dyām parvatān dāśuṣe vasu ni vo vanā jihate yāmano bhiyā | kopayatha pṛthivīm pṛśnimātaraḥ śubhe yad ugrāḥ pṛṣatīr ayugdhvam || RV_5,057.03 vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ | piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ || RV_5,057.04 purudrapsā añjimantaḥ sudānavas tveṣasaṁdṛśo anavabhrarādhasaḥ | sujātāso januṣā rukmavakṣaso divo arkā amṛtaṁ nāma bhejire || RV_5,057.05 ṛṣṭayo vo maruto aṁsayor adhi saha ojo bāhvor vo balaṁ hitam | nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe || RV_5,057.06 gomad aśvāvad rathavat suvīraṁ candravad rādho maruto dadā naḥ | praśastiṁ naḥ kṛṇuta rudriyāso bhakṣīya vo 'vaso daivyasya || RV_5,057.07 haye naro maruto mṛḻatā nas tuvīmaghāso amṛtā ṛtajñāḥ | satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ || RV_5,057.08 tam u nūnaṁ taviṣīmantam eṣāṁ stuṣe gaṇam mārutaṁ navyasīnām | ya āśvaśvā amavad vahanta uteśire amṛtasya svarājaḥ || RV_5,058.01 tveṣaṁ gaṇaṁ tavasaṁ khādihastaṁ dhunivratam māyinaṁ dātivāram | mayobhuvo ye amitā mahitvā vandasva vipra tuvirādhaso nṝn || RV_5,058.02 ā vo yantūdavāhāso adya vṛṣṭiṁ ye viśve maruto junanti | ayaṁ yo agnir marutaḥ samiddha etaṁ juṣadhvaṁ kavayo yuvānaḥ || RV_5,058.03 yūyaṁ rājānam iryaṁ janāya vibhvataṣṭaṁ janayathā yajatrāḥ | yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ || RV_5,058.04 arā ived acaramā aheva pra-pra jāyante akavā mahobhiḥ | pṛśneḥ putrā upamāso rabhiṣṭhāḥ svayā matyā marutaḥ sam mimikṣuḥ || RV_5,058.05 yat prāyāsiṣṭa pṛṣatībhir aśvair vīḻupavibhir maruto rathebhiḥ | kṣodanta āpo riṇate vanāny avosriyo vṛṣabhaḥ krandatu dyauḥ || RV_5,058.06 prathiṣṭa yāman pṛthivī cid eṣām bharteva garbhaṁ svam ic chavo dhuḥ | vātān hy aśvān dhury āyuyujre varṣaṁ svedaṁ cakrire rudriyāsaḥ || RV_5,058.07 haye naro maruto mṛḻatā nas tuvīmaghāso amṛtā ṛtajñāḥ | satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ || RV_5,058.08 pra vaḥ spaḻ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare | ukṣante aśvān taruṣanta ā rajo 'nu svam bhānuṁ śrathayante arṇavaiḥ || RV_5,059.01 amād eṣām bhiyasā bhūmir ejati naur na pūrṇā kṣarati vyathir yatī | dūredṛśo ye citayanta emabhir antar mahe vidathe yetire naraḥ || RV_5,059.02 gavām iva śriyase śṛṅgam uttamaṁ sūryo na cakṣū rajaso visarjane | atyā iva subhva1ś cāravaḥ sthana maryā iva śriyase cetathā naraḥ || RV_5,059.03 ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṁsyā | yūyaṁ ha bhūmiṁ kiraṇaṁ na rejatha pra yad bharadhve suvitāya dāvane || RV_5,059.04 aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ | maryā iva suvṛdho vāvṛdhur naraḥ sūryasya cakṣuḥ pra minanti vṛṣṭibhiḥ || RV_5,059.05 te ajyeṣṭhā akaniṣṭhāsa udbhido 'madhyamāso mahasā vi vāvṛdhuḥ | sujātāso januṣā pṛśnimātaro divo maryā ā no acchā jigātana || RV_5,059.06 vayo na ye śreṇīḥ paptur ojasāntān divo bṛhataḥ sānunas pari | aśvāsa eṣām ubhaye yathā viduḥ pra parvatasya nabhanūm̐r acucyavuḥ || RV_5,059.07 mimātu dyaur aditir vītaye naḥ saṁ dānucitrā uṣaso yatantām | ācucyavur divyaṁ kośam eta ṛṣe rudrasya maruto gṛṇānāḥ || RV_5,059.08 īḻe agniṁ svavasaṁ namobhir iha prasatto vi cayat kṛtaṁ naḥ | rathair iva pra bhare vājayadbhiḥ pradakṣiṇin marutāṁ stomam ṛdhyām || RV_5,060.01 ā ye tasthuḥ pṛṣatīṣu śrutāsu sukheṣu rudrā maruto ratheṣu | vanā cid ugrā jihate ni vo bhiyā pṛthivī cid rejate parvataś cit || RV_5,060.02 parvataś cin mahi vṛddho bibhāya divaś cit sānu rejata svane vaḥ | yat krīḻatha maruta ṛṣṭimanta āpa iva sadhryañco dhavadhve || RV_5,060.03 varā ived raivatāso hiraṇyair abhi svadhābhis tanvaḥ pipiśre | śriye śreyāṁsas tavaso ratheṣu satrā mahāṁsi cakrire tanūṣu || RV_5,060.04 ajyeṣṭhāso akaniṣṭhāsa ete sam bhrātaro vāvṛdhuḥ saubhagāya | yuvā pitā svapā rudra eṣāṁ sudughā pṛśniḥ sudinā marudbhyaḥ || RV_5,060.05 yad uttame maruto madhyame vā yad vāvame subhagāso divi ṣṭha | ato no rudrā uta vā nv a1syāgne vittād dhaviṣo yad yajāma || RV_5,060.06 agniś ca yan maruto viśvavedaso divo vahadhva uttarād adhi ṣṇubhiḥ | te mandasānā dhunayo riśādaso vāmaṁ dhatta yajamānāya sunvate || RV_5,060.07 agne marudbhiḥ śubhayadbhir ṛkvabhiḥ somam piba mandasāno gaṇaśribhiḥ | pāvakebhir viśvaminvebhir āyubhir vaiśvānara pradivā ketunā sajūḥ || RV_5,060.08 ke ṣṭhā naraḥ śreṣṭhatamā ya eka-eka āyaya | paramasyāḥ parāvataḥ || RV_5,061.01 kva1 vo 'śvāḥ kvā3bhīśavaḥ kathaṁ śeka kathā yaya | pṛṣṭhe sado nasor yamaḥ || RV_5,061.02 jaghane coda eṣāṁ vi sakthāni naro yamuḥ | putrakṛthe na janayaḥ || RV_5,061.03 parā vīrāsa etana maryāso bhadrajānayaḥ | agnitapo yathāsatha || RV_5,061.04 sanat sāśvyam paśum uta gavyaṁ śatāvayam | śyāvāśvastutāya yā dor vīrāyopabarbṛhat || RV_5,061.05 uta tvā strī śaśīyasī puṁso bhavati vasyasī | adevatrād arādhasaḥ || RV_5,061.06 vi yā jānāti jasuriṁ vi tṛṣyantaṁ vi kāminam | devatrā kṛṇute manaḥ || RV_5,061.07 uta ghā nemo astutaḥ pumām̐ iti bruve paṇiḥ | sa vairadeya it samaḥ || RV_5,061.08 uta me 'rapad yuvatir mamanduṣī prati śyāvāya vartanim | vi rohitā purumīḻhāya yematur viprāya dīrghayaśase || RV_5,061.09 yo me dhenūnāṁ śataṁ vaidadaśvir yathā dadat | taranta iva maṁhanā || RV_5,061.10 ya īṁ vahanta āśubhiḥ pibanto madiram madhu | atra śravāṁsi dadhire || RV_5,061.11 yeṣāṁ śriyādhi rodasī vibhrājante ratheṣv ā | divi rukma ivopari || RV_5,061.12 yuvā sa māruto gaṇas tveṣaratho anedyaḥ | śubhaṁyāvāpratiṣkutaḥ || RV_5,061.13 ko veda nūnam eṣāṁ yatrā madanti dhūtayaḥ | ṛtajātā arepasaḥ || RV_5,061.14 yūyam martaṁ vipanyavaḥ praṇetāra itthā dhiyā | śrotāro yāmahūtiṣu || RV_5,061.15 te no vasūni kāmyā puruścandrā riśādasaḥ | ā yajñiyāso vavṛttana || RV_5,061.16 etam me stomam ūrmye dārbhyāya parā vaha | giro devi rathīr iva || RV_5,061.17 uta me vocatād iti sutasome rathavītau | na kāmo apa veti me || RV_5,061.18 eṣa kṣeti rathavītir maghavā gomatīr anu | parvateṣv apaśritaḥ || RV_5,061.19 ṛtena ṛtam apihitaṁ dhruvaṁ vāṁ sūryasya yatra vimucanty aśvān | daśa śatā saha tasthus tad ekaṁ devānāṁ śreṣṭhaṁ vapuṣām apaśyam || RV_5,062.01 tat su vām mitrāvaruṇā mahitvam īrmā tasthuṣīr ahabhir duduhre | viśvāḥ pinvathaḥ svasarasya dhenā anu vām ekaḥ pavir ā vavarta || RV_5,062.02 adhārayatam pṛthivīm uta dyām mitrarājānā varuṇā mahobhiḥ | vardhayatam oṣadhīḥ pinvataṁ gā ava vṛṣṭiṁ sṛjataṁ jīradānū || RV_5,062.03 ā vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arvāk | ghṛtasya nirṇig anu vartate vām upa sindhavaḥ pradivi kṣaranti || RV_5,062.04 anu śrutām amatiṁ vardhad urvīm barhir iva yajuṣā rakṣamāṇā | namasvantā dhṛtadakṣādhi garte mitrāsāthe varuṇeḻāsv antaḥ || RV_5,062.05 akravihastā sukṛte paraspā yaṁ trāsāthe varuṇeḻāsv antaḥ | rājānā kṣatram ahṛṇīyamānā sahasrasthūṇam bibhṛthaḥ saha dvau || RV_5,062.06 hiraṇyanirṇig ayo asya sthūṇā vi bhrājate divy a1śvājanīva | bhadre kṣetre nimitā tilvile vā sanema madhvo adhigartyasya || RV_5,062.07 hiraṇyarūpam uṣaso vyuṣṭāv ayaḥsthūṇam uditā sūryasya | ā rohatho varuṇa mitra gartam ataś cakṣāthe aditiṁ ditiṁ ca || RV_5,062.08 yad baṁhiṣṭhaṁ nātividhe sudānū acchidraṁ śarma bhuvanasya gopā | tena no mitrāvaruṇāv aviṣṭaṁ siṣāsanto jigīvāṁsaḥ syāma || RV_5,062.09 ṛtasya gopāv adhi tiṣṭhatho rathaṁ satyadharmāṇā parame vyomani | yam atra mitrāvaruṇāvatho yuvaṁ tasmai vṛṣṭir madhumat pinvate divaḥ || RV_5,063.01 samrājāv asya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā | vṛṣṭiṁ vāṁ rādho amṛtatvam īmahe dyāvāpṛthivī vi caranti tanyavaḥ || RV_5,063.02 samrājā ugrā vṛṣabhā divas patī pṛthivyā mitrāvaruṇā vicarṣaṇī | citrebhir abhrair upa tiṣṭhatho ravaṁ dyāṁ varṣayatho asurasya māyayā || RV_5,063.03 māyā vām mitrāvaruṇā divi śritā sūryo jyotiś carati citram āyudham | tam abhreṇa vṛṣṭyā gūhatho divi parjanya drapsā madhumanta īrate || RV_5,063.04 rathaṁ yuñjate marutaḥ śubhe sukhaṁ śūro na mitrāvaruṇā gaviṣṭiṣu | rajāṁsi citrā vi caranti tanyavo divaḥ samrājā payasā na ukṣatam || RV_5,063.05 vācaṁ su mitrāvaruṇāv irāvatīm parjanyaś citrāṁ vadati tviṣīmatīm | abhrā vasata marutaḥ su māyayā dyāṁ varṣayatam aruṇām arepasam || RV_5,063.06 dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā | ṛtena viśvam bhuvanaṁ vi rājathaḥ sūryam ā dhattho divi citryaṁ ratham || RV_5,063.07 varuṇaṁ vo riśādasam ṛcā mitraṁ havāmahe | pari vrajeva bāhvor jaganvāṁsā svarṇaram || RV_5,064.01 tā bāhavā sucetunā pra yantam asmā arcate | śevaṁ hi jāryaṁ vāṁ viśvāsu kṣāsu joguve || RV_5,064.02 yan nūnam aśyāṁ gatim mitrasya yāyām pathā | asya priyasya śarmaṇy ahiṁsānasya saścire || RV_5,064.03 yuvābhyām mitrāvaruṇopamaṁ dheyām ṛcā | yad dha kṣaye maghonāṁ stotṝṇāṁ ca spūrdhase || RV_5,064.04 ā no mitra sudītibhir varuṇaś ca sadhastha ā | sve kṣaye maghonāṁ sakhīnāṁ ca vṛdhase || RV_5,064.05 yuvaṁ no yeṣu varuṇa kṣatram bṛhac ca bibhṛthaḥ | uru ṇo vājasātaye kṛtaṁ rāye svastaye || RV_5,064.06 ucchantyām me yajatā devakṣatre ruśadgavi | sutaṁ somaṁ na hastibhir ā paḍbhir dhāvataṁ narā bibhratāv arcanānasam || RV_5,064.07 yaś ciketa sa sukratur devatrā sa bravītu naḥ | varuṇo yasya darśato mitro vā vanate giraḥ || RV_5,065.01 tā hi śreṣṭhavarcasā rājānā dīrghaśruttamā | tā satpatī ṛtāvṛdha ṛtāvānā jane-jane || RV_5,065.02 tā vām iyāno 'vase pūrvā upa bruve sacā | svaśvāsaḥ su cetunā vājām̐ abhi pra dāvane || RV_5,065.03 mitro aṁhoś cid ād uru kṣayāya gātuṁ vanate | mitrasya hi pratūrvataḥ sumatir asti vidhataḥ || RV_5,065.04 vayam mitrasyāvasi syāma saprathastame | anehasas tvotayaḥ satrā varuṇaśeṣasaḥ || RV_5,065.05 yuvam mitremaṁ janaṁ yatathaḥ saṁ ca nayathaḥ | mā maghonaḥ pari khyatam mo asmākam ṛṣīṇāṁ gopīthe na uruṣyatam || RV_5,065.06 ā cikitāna sukratū devau marta riśādasā | varuṇāya ṛtapeśase dadhīta prayase mahe || RV_5,066.01 tā hi kṣatram avihrutaṁ samyag asurya1m āśāte | adha vrateva mānuṣaṁ sva1r ṇa dhāyi darśatam || RV_5,066.02 tā vām eṣe rathānām urvīṁ gavyūtim eṣām | rātahavyasya suṣṭutiṁ dadhṛk stomair manāmahe || RV_5,066.03 adhā hi kāvyā yuvaṁ dakṣasya pūrbhir adbhutā | ni ketunā janānāṁ cikethe pūtadakṣasā || RV_5,066.04 tad ṛtam pṛthivi bṛhac chravaeṣa ṛṣīṇām | jrayasānāv aram pṛthv ati kṣaranti yāmabhiḥ || RV_5,066.05 ā yad vām īyacakṣasā mitra vayaṁ ca sūrayaḥ | vyaciṣṭhe bahupāyye yatemahi svarājye || RV_5,066.06 baḻ itthā deva niṣkṛtam ādityā yajatam bṛhat | varuṇa mitrāryaman varṣiṣṭhaṁ kṣatram āśāthe || RV_5,067.01 ā yad yoniṁ hiraṇyayaṁ varuṇa mitra sadathaḥ | dhartārā carṣaṇīnāṁ yantaṁ sumnaṁ riśādasā || RV_5,067.02 viśve hi viśvavedaso varuṇo mitro aryamā | vratā padeva saścire pānti martyaṁ riṣaḥ || RV_5,067.03 te hi satyā ṛtaspṛśa ṛtāvāno jane-jane | sunīthāsaḥ sudānavo 'ṁhoś cid urucakrayaḥ || RV_5,067.04 ko nu vām mitrāstuto varuṇo vā tanūnām | tat su vām eṣate matir atribhya eṣate matiḥ || RV_5,067.05 pra vo mitrāya gāyata varuṇāya vipā girā | mahikṣatrāv ṛtam bṛhat || RV_5,068.01 samrājā yā ghṛtayonī mitraś cobhā varuṇaś ca | devā deveṣu praśastā || RV_5,068.02 tā naḥ śaktam pārthivasya maho rāyo divyasya | mahi vāṁ kṣatraṁ deveṣu || RV_5,068.03 ṛtam ṛtena sapanteṣiraṁ dakṣam āśāte | adruhā devau vardhete || RV_5,068.04 vṛṣṭidyāvā rītyāpeṣas patī dānumatyāḥ | bṛhantaṁ gartam āśāte || RV_5,068.05 trī rocanā varuṇa trīm̐r uta dyūn trīṇi mitra dhārayatho rajāṁsi | vāvṛdhānāv amatiṁ kṣatriyasyānu vrataṁ rakṣamāṇāv ajuryam || RV_5,069.01 irāvatīr varuṇa dhenavo vām madhumad vāṁ sindhavo mitra duhre | trayas tasthur vṛṣabhāsas tisṛṇāṁ dhiṣaṇānāṁ retodhā vi dyumantaḥ || RV_5,069.02 prātar devīm aditiṁ johavīmi madhyaṁdina uditā sūryasya | rāye mitrāvaruṇā sarvatāteḻe tokāya tanayāya śaṁ yoḥ || RV_5,069.03 yā dhartārā rajaso rocanasyotādityā divyā pārthivasya | na vāṁ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi || RV_5,069.04 purūruṇā cid dhy asty avo nūnaṁ vāṁ varuṇa | mitra vaṁsi vāṁ sumatim || RV_5,070.01 tā vāṁ samyag adruhvāṇeṣam aśyāma dhāyase | vayaṁ te rudrā syāma || RV_5,070.02 pātaṁ no rudrā pāyubhir uta trāyethāṁ sutrātrā | turyāma dasyūn tanūbhiḥ || RV_5,070.03 mā kasyādbhutakratū yakṣam bhujemā tanūbhiḥ | mā śeṣasā mā tanasā || RV_5,070.04 ā no gantaṁ riśādasā varuṇa mitra barhaṇā | upemaṁ cārum adhvaram || RV_5,071.01 viśvasya hi pracetasā varuṇa mitra rājathaḥ | īśānā pipyataṁ dhiyaḥ || RV_5,071.02 upa naḥ sutam ā gataṁ varuṇa mitra dāśuṣaḥ | asya somasya pītaye || RV_5,071.03 ā mitre varuṇe vayaṁ gīrbhir juhumo atrivat | ni barhiṣi sadataṁ somapītaye || RV_5,072.01 vratena stho dhruvakṣemā dharmaṇā yātayajjanā | ni barhiṣi sadataṁ somapītaye || RV_5,072.02 mitraś ca no varuṇaś ca juṣetāṁ yajñam iṣṭaye | ni barhiṣi sadatāṁ somapītaye || RV_5,072.03 yad adya sthaḥ parāvati yad arvāvaty aśvinā | yad vā purū purubhujā yad antarikṣa ā gatam || RV_5,073.01 iha tyā purubhūtamā purū daṁsāṁsi bibhratā | varasyā yāmy adhrigū huve tuviṣṭamā bhuje || RV_5,073.02 īrmānyad vapuṣe vapuś cakraṁ rathasya yemathuḥ | pary anyā nāhuṣā yugā mahnā rajāṁsi dīyathaḥ || RV_5,073.03 tad ū ṣu vām enā kṛtaṁ viśvā yad vām anu ṣṭave | nānā jātāv arepasā sam asme bandhum eyathuḥ || RV_5,073.04 ā yad vāṁ sūryā rathaṁ tiṣṭhad raghuṣyadaṁ sadā | pari vām aruṣā vayo ghṛṇā varanta ātapaḥ || RV_5,073.05 yuvor atriś ciketati narā sumnena cetasā | gharmaṁ yad vām arepasaṁ nāsatyāsnā bhuraṇyati || RV_5,073.06 ugro vāṁ kakuho yayiḥ śṛṇve yāmeṣu saṁtaniḥ | yad vāṁ daṁsobhir aśvinātrir narāvavartati || RV_5,073.07 madhva ū ṣu madhūyuvā rudrā siṣakti pipyuṣī | yat samudrāti parṣathaḥ pakvāḥ pṛkṣo bharanta vām || RV_5,073.08 satyam id vā u aśvinā yuvām āhur mayobhuvā | tā yāman yāmahūtamā yāmann ā mṛḻayattamā || RV_5,073.09 imā brahmāṇi vardhanāśvibhyāṁ santu śaṁtamā | yā takṣāma rathām̐ ivāvocāma bṛhan namaḥ || RV_5,073.10 kūṣṭho devāv aśvinādyā divo manāvasū | tac chravatho vṛṣaṇvasū atrir vām ā vivāsati || RV_5,074.01 kuha tyā kuha nu śrutā divi devā nāsatyā | kasminn ā yatatho jane ko vāṁ nadīnāṁ sacā || RV_5,074.02 kaṁ yāthaḥ kaṁ ha gacchathaḥ kam acchā yuñjāthe ratham | kasya brahmāṇi raṇyatho vayaṁ vām uśmasīṣṭaye || RV_5,074.03 pauraṁ cid dhy udaprutam paura paurāya jinvathaḥ | yad īṁ gṛbhītatātaye siṁham iva druhas pade || RV_5,074.04 pra cyavānāj jujuruṣo vavrim atkaṁ na muñcathaḥ | yuvā yadī kṛthaḥ punar ā kāmam ṛṇve vadhvaḥ || RV_5,074.05 asti hi vām iha stotā smasi vāṁ saṁdṛśi śriye | nū śrutam ma ā gatam avobhir vājinīvasū || RV_5,074.06 ko vām adya purūṇām ā vavne martyānām | ko vipro vipravāhasā ko yajñair vājinīvasū || RV_5,074.07 ā vāṁ ratho rathānāṁ yeṣṭho yātv aśvinā | purū cid asmayus tira āṅgūṣo martyeṣv ā || RV_5,074.08 śam ū ṣu vām madhūyuvāsmākam astu carkṛtiḥ | arvācīnā vicetasā vibhiḥ śyeneva dīyatam || RV_5,074.09 aśvinā yad dha karhi cic chuśrūyātam imaṁ havam | vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ || RV_5,074.10 prati priyatamaṁ rathaṁ vṛṣaṇaṁ vasuvāhanam | stotā vām aśvināv ṛṣiḥ stomena prati bhūṣati mādhvī mama śrutaṁ havam || RV_5,075.01 atyāyātam aśvinā tiro viśvā ahaṁ sanā | dasrā hiraṇyavartanī suṣumnā sindhuvāhasā mādhvī mama śrutaṁ havam || RV_5,075.02 ā no ratnāni bibhratāv aśvinā gacchataṁ yuvam | rudrā hiraṇyavartanī juṣāṇā vājinīvasū mādhvī mama śrutaṁ havam || RV_5,075.03 suṣṭubho vāṁ vṛṣaṇvasū rathe vāṇīcy āhitā | uta vāṁ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṁ havam || RV_5,075.04 bodhinmanasā rathyeṣirā havanaśrutā | vibhiś cyavānam aśvinā ni yātho advayāvinam mādhvī mama śrutaṁ havam || RV_5,075.05 ā vāṁ narā manoyujo 'śvāsaḥ pruṣitapsavaḥ | vayo vahantu pītaye saha sumnebhir aśvinā mādhvī mama śrutaṁ havam || RV_5,075.06 aśvināv eha gacchataṁ nāsatyā mā vi venatam | tiraś cid aryayā pari vartir yātam adābhyā mādhvī mama śrutaṁ havam || RV_5,075.07 asmin yajñe adābhyā jaritāraṁ śubhas patī | avasyum aśvinā yuvaṁ gṛṇantam upa bhūṣatho mādhvī mama śrutaṁ havam || RV_5,075.08 abhūd uṣā ruśatpaśur āgnir adhāyy ṛtviyaḥ | ayoji vāṁ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṁ havam || RV_5,075.09 ā bhāty agnir uṣasām anīkam ud viprāṇāṁ devayā vāco asthuḥ | arvāñcā nūnaṁ rathyeha yātam pīpivāṁsam aśvinā gharmam accha || RV_5,076.01 na saṁskṛtam pra mimīto gamiṣṭhānti nūnam aśvinopastuteha | divābhipitve 'vasāgamiṣṭhā praty avartiṁ dāśuṣe śambhaviṣṭhā || RV_5,076.02 utā yātaṁ saṁgave prātar ahno madhyaṁdina uditā sūryasya | divā naktam avasā śaṁtamena nedānīm pītir aśvinā tatāna || RV_5,076.03 idaṁ hi vām pradivi sthānam oka ime gṛhā aśvinedaṁ duroṇam | ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṁ vahantā || RV_5,076.04 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema | ā no rayiṁ vahatam ota vīrān ā viśvāny amṛtā saubhagāni || RV_5,076.05 prātaryāvāṇā prathamā yajadhvam purā gṛdhrād araruṣaḥ pibātaḥ | prātar hi yajñam aśvinā dadhāte pra śaṁsanti kavayaḥ pūrvabhājaḥ || RV_5,077.01 prātar yajadhvam aśvinā hinota na sāyam asti devayā ajuṣṭam | utānyo asmad yajate vi cāvaḥ pūrvaḥ-pūrvo yajamāno vanīyān || RV_5,077.02 hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām | manojavā aśvinā vātaraṁhā yenātiyātho duritāni viśvā || RV_5,077.03 yo bhūyiṣṭhaṁ nāsatyābhyāṁ viveṣa caniṣṭham pitvo rarate vibhāge | sa tokam asya pīparac chamībhir anūrdhvabhāsaḥ sadam it tuturyāt || RV_5,077.04 sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema | ā no rayiṁ vahatam ota vīrān ā viśvāny amṛtā saubhagāni || RV_5,077.05 aśvināv eha gacchataṁ nāsatyā mā vi venatam | haṁsāv iva patatam ā sutām̐ upa || RV_5,078.01 aśvinā hariṇāv iva gaurāv ivānu yavasam | haṁsāv iva patatam ā sutām̐ upa || RV_5,078.02 aśvinā vājinīvasū juṣethāṁ yajñam iṣṭaye | haṁsāv iva patatam ā sutām̐ upa || RV_5,078.03 atrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā | śyenasya cij javasā nūtanenāgacchatam aśvinā śaṁtamena || RV_5,078.04 vi jihīṣva vanaspate yoniḥ sūṣyantyā iva | śrutam me aśvinā havaṁ saptavadhriṁ ca muñcatam || RV_5,078.05 bhītāya nādhamānāya ṛṣaye saptavadhraye | māyābhir aśvinā yuvaṁ vṛkṣaṁ saṁ ca vi cācathaḥ || RV_5,078.06 yathā vātaḥ puṣkariṇīṁ samiṅgayati sarvataḥ | evā te garbha ejatu niraitu daśamāsyaḥ || RV_5,078.07 yathā vāto yathā vanaṁ yathā samudra ejati | evā tvaṁ daśamāsya sahāvehi jarāyuṇā || RV_5,078.08 daśa māsāñ chaśayānaḥ kumāro adhi mātari | niraitu jīvo akṣato jīvo jīvantyā adhi || RV_5,078.09 mahe no adya bodhayoṣo rāye divitmatī | yathā cin no abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte || RV_5,079.01 yā sunīthe śaucadrathe vy auccho duhitar divaḥ | sā vy uccha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte || RV_5,079.02 sā no adyābharadvasur vy ucchā duhitar divaḥ | yo vy aucchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte || RV_5,079.03 abhi ye tvā vibhāvari stomair gṛṇanti vahnayaḥ | maghair maghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte || RV_5,079.04 yac cid dhi te gaṇā ime chadayanti maghattaye | pari cid vaṣṭayo dadhur dadato rādho ahrayaṁ sujāte aśvasūnṛte || RV_5,079.05 aiṣu dhā vīravad yaśa uṣo maghoni sūriṣu | ye no rādhāṁsy ahrayā maghavāno arāsata sujāte aśvasūnṛte || RV_5,079.06 tebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha | ye no rādhāṁsy aśvyā gavyā bhajanta sūrayaḥ sujāte aśvasūnṛte || RV_5,079.07 uta no gomatīr iṣa ā vahā duhitar divaḥ | sākaṁ sūryasya raśmibhiḥ śukraiḥ śocadbhir arcibhiḥ sujāte aśvasūnṛte || RV_5,079.08 vy ucchā duhitar divo mā ciraṁ tanuthā apaḥ | net tvā stenaṁ yathā ripuṁ tapāti sūro arciṣā sujāte aśvasūnṛte || RV_5,079.09 etāvad ved uṣas tvam bhūyo vā dātum arhasi | yā stotṛbhyo vibhāvary ucchantī na pramīyase sujāte aśvasūnṛte || RV_5,079.10 dyutadyāmānam bṛhatīm ṛtena ṛtāvarīm aruṇapsuṁ vibhātīm | devīm uṣasaṁ svar āvahantīm prati viprāso matibhir jarante || RV_5,080.01 eṣā janaṁ darśatā bodhayantī sugān pathaḥ kṛṇvatī yāty agre | bṛhadrathā bṛhatī viśvaminvoṣā jyotir yacchaty agre ahnām || RV_5,080.02 eṣā gobhir aruṇebhir yujānāsredhantī rayim aprāyu cakre | patho radantī suvitāya devī puruṣṭutā viśvavārā vi bhāti || RV_5,080.03 eṣā vyenī bhavati dvibarhā āviṣkṛṇvānā tanvam purastāt | ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti || RV_5,080.04 eṣā śubhrā na tanvo vidānordhveva snātī dṛśaye no asthāt | apa dveṣo bādhamānā tamāṁsy uṣā divo duhitā jyotiṣāgāt || RV_5,080.05 eṣā pratīcī duhitā divo nṝn yoṣeva bhadrā ni riṇīte apsaḥ | vyūrṇvatī dāśuṣe vāryāṇi punar jyotir yuvatiḥ pūrvathākaḥ || RV_5,080.06 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ | vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ || RV_5,081.01 viśvā rūpāṇi prati muñcate kaviḥ prāsāvīd bhadraṁ dvipade catuṣpade | vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati || RV_5,081.02 yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā | yaḥ pārthivāni vimame sa etaśo rajāṁsi devaḥ savitā mahitvanā || RV_5,081.03 uta yāsi savitas trīṇi rocanota sūryasya raśmibhiḥ sam ucyasi | uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ || RV_5,081.04 uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ | utedaṁ viśvam bhuvanaṁ vi rājasi śyāvāśvas te savitaḥ stomam ānaśe || RV_5,081.05 tat savitur vṛṇīmahe vayaṁ devasya bhojanam | śreṣṭhaṁ sarvadhātamaṁ turam bhagasya dhīmahi || RV_5,082.01 asya hi svayaśastaraṁ savituḥ kac cana priyam | na minanti svarājyam || RV_5,082.02 sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ | tam bhāgaṁ citram īmahe || RV_5,082.03 adyā no deva savitaḥ prajāvat sāvīḥ saubhagam | parā duṣṣvapnyaṁ suva || RV_5,082.04 viśvāni deva savitar duritāni parā suva | yad bhadraṁ tan na ā suva || RV_5,082.05 anāgaso aditaye devasya savituḥ save | viśvā vāmāni dhīmahi || RV_5,082.06 ā viśvadevaṁ satpatiṁ sūktair adyā vṛṇīmahe | satyasavaṁ savitāram || RV_5,082.07 ya ime ubhe ahanī pura ety aprayucchan | svādhīr devaḥ savitā || RV_5,082.08 ya imā viśvā jātāny āśrāvayati ślokena | pra ca suvāti savitā || RV_5,082.09 acchā vada tavasaṁ gīrbhir ābhiḥ stuhi parjanyaṁ namasā vivāsa | kanikradad vṛṣabho jīradānū reto dadhāty oṣadhīṣu garbham || RV_5,083.01 vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt | utānāgā īṣate vṛṣṇyāvato yat parjanyaḥ stanayan hanti duṣkṛtaḥ || RV_5,083.02 rathīva kaśayāśvām̐ abhikṣipann āvir dūtān kṛṇute varṣyā3m̐ aha | dūrāt siṁhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣya1ṁ nabhaḥ || RV_5,083.03 pra vātā vānti patayanti vidyuta ud oṣadhīr jihate pinvate svaḥ | irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṁ retasāvati || RV_5,083.04 yasya vrate pṛthivī nannamīti yasya vrate śaphavaj jarbhurīti | yasya vrata oṣadhīr viśvarūpāḥ sa naḥ parjanya mahi śarma yaccha || RV_5,083.05 divo no vṛṣṭim maruto rarīdhvam pra pinvata vṛṣṇo aśvasya dhārāḥ | arvāṅ etena stanayitnunehy apo niṣiñcann asuraḥ pitā naḥ || RV_5,083.06 abhi kranda stanaya garbham ā dhā udanvatā pari dīyā rathena | dṛtiṁ su karṣa viṣitaṁ nyañcaṁ samā bhavantūdvato nipādāḥ || RV_5,083.07 mahāntaṁ kośam ud acā ni ṣiñca syandantāṁ kulyā viṣitāḥ purastāt | ghṛtena dyāvāpṛthivī vy undhi suprapāṇam bhavatv aghnyābhyaḥ || RV_5,083.08 yat parjanya kanikradat stanayan haṁsi duṣkṛtaḥ | pratīdaṁ viśvam modate yat kiṁ ca pṛthivyām adhi || RV_5,083.09 avarṣīr varṣam ud u ṣū gṛbhāyākar dhanvāny atyetavā u | ajījana oṣadhīr bhojanāya kam uta prajābhyo 'vido manīṣām || RV_5,083.10 baḻ itthā parvatānāṁ khidram bibharṣi pṛthivi | pra yā bhūmim pravatvati mahnā jinoṣi mahini || RV_5,084.01 stomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ | pra yā vājaṁ na heṣantam perum asyasy arjuni || RV_5,084.02 dṛḻhā cid yā vanaspatīn kṣmayā dardharṣy ojasā | yat te abhrasya vidyuto divo varṣanti vṛṣṭayaḥ || RV_5,084.03 pra samrāje bṛhad arcā gabhīram brahma priyaṁ varuṇāya śrutāya | vi yo jaghāna śamiteva carmopastire pṛthivīṁ sūryāya || RV_5,085.01 vaneṣu vy a1ntarikṣaṁ tatāna vājam arvatsu paya usriyāsu | hṛtsu kratuṁ varuṇo apsv a1gniṁ divi sūryam adadhāt somam adrau || RV_5,085.02 nīcīnabāraṁ varuṇaḥ kavandham pra sasarja rodasī antarikṣam | tena viśvasya bhuvanasya rājā yavaṁ na vṛṣṭir vy unatti bhūma || RV_5,085.03 unatti bhūmim pṛthivīm uta dyāṁ yadā dugdhaṁ varuṇo vaṣṭy ād it | sam abhreṇa vasata parvatāsas taviṣīyantaḥ śrathayanta vīrāḥ || RV_5,085.04 imām ū ṣv āsurasya śrutasya mahīm māyāṁ varuṇasya pra vocam | māneneva tasthivām̐ antarikṣe vi yo mame pṛthivīṁ sūryeṇa || RV_5,085.05 imām ū nu kavitamasya māyām mahīṁ devasya nakir ā dadharṣa | ekaṁ yad udnā na pṛṇanty enīr āsiñcantīr avanayaḥ samudram || RV_5,085.06 aryamyaṁ varuṇa mitryaṁ vā sakhāyaṁ vā sadam id bhrātaraṁ vā | veśaṁ vā nityaṁ varuṇāraṇaṁ vā yat sīm āgaś cakṛmā śiśrathas tat || RV_5,085.07 kitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma | sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ || RV_5,085.08 indrāgnī yam avatha ubhā vājeṣu martyam | dṛḻhā cit sa pra bhedati dyumnā vāṇīr iva tritaḥ || RV_5,086.01 yā pṛtanāsu duṣṭarā yā vājeṣu śravāyyā | yā pañca carṣaṇīr abhīndrāgnī tā havāmahe || RV_5,086.02 tayor id amavac chavas tigmā didyun maghonoḥ | prati druṇā gabhastyor gavāṁ vṛtraghna eṣate || RV_5,086.03 tā vām eṣe rathānām indrāgnī havāmahe | patī turasya rādhaso vidvāṁsā girvaṇastamā || RV_5,086.04 tā vṛdhantāv anu dyūn martāya devāv adabhā | arhantā cit puro dadhe 'ṁśeva devāv arvate || RV_5,086.05 evendrāgnibhyām ahāvi havyaṁ śūṣyaṁ ghṛtaṁ na pūtam adribhiḥ | tā sūriṣu śravo bṛhad rayiṁ gṛṇatsu didhṛtam iṣaṁ gṛṇatsu didhṛtam || RV_5,086.06 pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut | pra śardhāya prayajyave sukhādaye tavase bhandadiṣṭaye dhunivratāya śavase || RV_5,087.01 pra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut | kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭāso nādrayaḥ || RV_5,087.02 pra ye divo bṛhataḥ śṛṇvire girā suśukvānaḥ subhva evayāmarut | na yeṣām irī sadhastha īṣṭa ām̐ agnayo na svavidyutaḥ pra syandrāso dhunīnām || RV_5,087.03 sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut | yadāyukta tmanā svād adhi ṣṇubhir viṣpardhaso vimahaso jigāti śevṛdho nṛbhiḥ || RV_5,087.04 svano na vo 'mavān rejayad vṛṣā tveṣo yayis taviṣa evayāmarut | yenā sahanta ṛñjata svarociṣaḥ sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ || RV_5,087.05 apāro vo mahimā vṛddhaśavasas tveṣaṁ śavo 'vatv evayāmarut | sthātāro hi prasitau saṁdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṁso nāgnayaḥ || RV_5,087.06 te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut | dīrgham pṛthu paprathe sadma pārthivaṁ yeṣām ajmeṣv ā mahaḥ śardhāṁsy adbhutainasām || RV_5,087.07 adveṣo no maruto gātum etana śrotā havaṁ jaritur evayāmarut | viṣṇor mahaḥ samanyavo yuyotana smad rathyo3 na daṁsanāpa dveṣāṁsi sanutaḥ || RV_5,087.08 gantā no yajñaṁ yajñiyāḥ suśami śrotā havam arakṣa evayāmarut | jyeṣṭhāso na parvatāso vyomani yūyaṁ tasya pracetasaḥ syāta durdhartavo nidaḥ || RV_5,087.09 maṇḍala 6 tvaṁ hy agne prathamo manotāsyā dhiyo abhavo dasma hotā | tvaṁ sīṁ vṛṣann akṛṇor duṣṭarītu saho viśvasmai sahase sahadhyai || RV_6,001.01 adhā hotā ny asīdo yajīyān iḻas pada iṣayann īḍyaḥ san | taṁ tvā naraḥ prathamaṁ devayanto maho rāye citayanto anu gman || RV_6,001.02 vṛteva yantam bahubhir vasavyai3s tve rayiṁ jāgṛvāṁso anu gman | ruśantam agniṁ darśatam bṛhantaṁ vapāvantaṁ viśvahā dīdivāṁsam || RV_6,001.03 padaṁ devasya namasā vyantaḥ śravasyavaḥ śrava āpann amṛktam | nāmāni cid dadhire yajñiyāni bhadrāyāṁ te raṇayanta saṁdṛṣṭau || RV_6,001.04 tvāṁ vardhanti kṣitayaḥ pṛthivyāṁ tvāṁ rāya ubhayāso janānām | tvaṁ trātā taraṇe cetyo bhūḥ pitā mātā sadam in mānuṣāṇām || RV_6,001.05 saparyeṇyaḥ sa priyo vikṣv a1gnir hotā mandro ni ṣasādā yajīyān | taṁ tvā vayaṁ dama ā dīdivāṁsam upa jñubādho namasā sadema || RV_6,001.06 taṁ tvā vayaṁ sudhyo3 navyam agne sumnāyava īmahe devayantaḥ | tvaṁ viśo anayo dīdyāno divo agne bṛhatā rocanena || RV_6,001.07 viśāṁ kaviṁ viśpatiṁ śaśvatīnāṁ nitośanaṁ vṛṣabhaṁ carṣaṇīnām | pretīṣaṇim iṣayantam pāvakaṁ rājantam agniṁ yajataṁ rayīṇām || RV_6,001.08 so agna īje śaśame ca marto yas ta ānaṭ samidhā havyadātim | ya āhutim pari vedā namobhir viśvet sa vāmā dadhate tvotaḥ || RV_6,001.09 asmā u te mahi mahe vidhema namobhir agne samidhota havyaiḥ | vedī sūno sahaso gīrbhir ukthair ā te bhadrāyāṁ sumatau yatema || RV_6,001.10 ā yas tatantha rodasī vi bhāsā śravobhiś ca śravasya1s tarutraḥ | bṛhadbhir vājaiḥ sthavirebhir asme revadbhir agne vitaraṁ vi bhāhi || RV_6,001.11 nṛvad vaso sadam id dhehy asme bhūri tokāya tanayāya paśvaḥ | pūrvīr iṣo bṛhatīr āre-aghā asme bhadrā sauśravasāni santu || RV_6,001.12 purūṇy agne purudhā tvāyā vasūni rājan vasutā te aśyām | purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve || RV_6,001.13 tvaṁ hi kṣaitavad yaśo 'gne mitro na patyase | tvaṁ vicarṣaṇe śravo vaso puṣṭiṁ na puṣyasi || RV_6,002.01 tvāṁ hi ṣmā carṣaṇayo yajñebhir gīrbhir īḻate | tvāṁ vājī yāty avṛko rajastūr viśvacarṣaṇiḥ || RV_6,002.02 sajoṣas tvā divo naro yajñasya ketum indhate | yad dha sya mānuṣo janaḥ sumnāyur juhve adhvare || RV_6,002.03 ṛdhad yas te sudānave dhiyā martaḥ śaśamate | ūtī ṣa bṛhato divo dviṣo aṁho na tarati || RV_6,002.04 samidhā yas ta āhutiṁ niśitim martyo naśat | vayāvantaṁ sa puṣyati kṣayam agne śatāyuṣam || RV_6,002.05 tveṣas te dhūma ṛṇvati divi ṣañ chukra ātataḥ | sūro na hi dyutā tvaṁ kṛpā pāvaka rocase || RV_6,002.06 adhā hi vikṣv īḍyo 'si priyo no atithiḥ | raṇvaḥ purīva jūryaḥ sūnur na trayayāyyaḥ || RV_6,002.07 kratvā hi droṇe ajyase 'gne vājī na kṛtvyaḥ | parijmeva svadhā gayo 'tyo na hvāryaḥ śiśuḥ || RV_6,002.08 tvaṁ tyā cid acyutāgne paśur na yavase | dhāmā ha yat te ajara vanā vṛścanti śikvasaḥ || RV_6,002.09 veṣi hy adhvarīyatām agne hotā dame viśām | samṛdho viśpate kṛṇu juṣasva havyam aṅgiraḥ || RV_6,002.10 acchā no mitramaho deva devān agne vocaḥ sumatiṁ rodasyoḥ | vīhi svastiṁ sukṣitiṁ divo nṝn dviṣo aṁhāṁsi duritā tarema tā tarema tavāvasā tarema || RV_6,002.11 agne sa kṣeṣad ṛtapā ṛtejā uru jyotir naśate devayuṣ ṭe | yaṁ tvam mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martam aṁhaḥ || RV_6,003.01 īje yajñebhiḥ śaśame śamībhir ṛdhadvārāyāgnaye dadāśa | evā cana taṁ yaśasām ajuṣṭir nāṁho martaṁ naśate na pradṛptiḥ || RV_6,003.02 sūro na yasya dṛśatir arepā bhīmā yad eti śucatas ta ā dhīḥ | heṣasvataḥ śurudho nāyam aktoḥ kutrā cid raṇvo vasatir vanejāḥ || RV_6,003.03 tigmaṁ cid ema mahi varpo asya bhasad aśvo na yamasāna āsā | vijehamānaḥ paraśur na jihvāṁ dravir na drāvayati dāru dhakṣat || RV_6,003.04 sa id asteva prati dhād asiṣyañ chiśīta tejo 'yaso na dhārām | citradhrajatir aratir yo aktor ver na druṣadvā raghupatmajaṁhāḥ || RV_6,003.05 sa īṁ rebho na prati vasta usrāḥ śociṣā rārapīti mitramahāḥ | naktaṁ ya īm aruṣo yo divā nṝn amartyo aruṣo yo divā nṝn || RV_6,003.06 divo na yasya vidhato navīnod vṛṣā rukṣa oṣadhīṣu nūnot | ghṛṇā na yo dhrajasā patmanā yann ā rodasī vasunā daṁ supatnī || RV_6,003.07 dhāyobhir vā yo yujyebhir arkair vidyun na davidyot svebhiḥ śuṣmaiḥ | śardho vā yo marutāṁ tatakṣa ṛbhur na tveṣo rabhasāno adyaut || RV_6,003.08 yathā hotar manuṣo devatātā yajñebhiḥ sūno sahaso yajāsi | evā no adya samanā samānān uśann agna uśato yakṣi devān || RV_6,004.01 sa no vibhāvā cakṣaṇir na vastor agnir vandāru vedyaś cano dhāt | viśvāyur yo amṛto martyeṣūṣarbhud bhūd atithir jātavedāḥ || RV_6,004.02 dyāvo na yasya panayanty abhvam bhāsāṁsi vaste sūryo na śukraḥ | vi ya inoty ajaraḥ pāvako 'śnasya cic chiśnathat pūrvyāṇi || RV_6,004.03 vadmā hi sūno asy admasadvā cakre agnir januṣājmānnam | sa tvaṁ na ūrjasana ūrjaṁ dhā rājeva jer avṛke kṣeṣy antaḥ || RV_6,004.04 nitikti yo vāraṇam annam atti vāyur na rāṣṭry aty ety aktūn | turyāma yas ta ādiśām arātīr atyo na hrutaḥ patataḥ parihrut || RV_6,004.05 ā sūryo na bhānumadbhir arkair agne tatantha rodasī vi bhāsā | citro nayat pari tamāṁsy aktaḥ śociṣā patmann auśijo na dīyan || RV_6,004.06 tvāṁ hi mandratamam arkaśokair vavṛmahe mahi naḥ śroṣy agne | indraṁ na tvā śavasā devatā vāyum pṛṇanti rādhasā nṛtamāḥ || RV_6,004.07 nū no agne 'vṛkebhiḥ svasti veṣi rāyaḥ pathibhiḥ parṣy aṁhaḥ | tā sūribhyo gṛṇate rāsi sumnam madema śatahimāḥ suvīrāḥ || RV_6,004.08 huve vaḥ sūnuṁ sahaso yuvānam adroghavācam matibhir yaviṣṭham | ya invati draviṇāni pracetā viśvavārāṇi puruvāro adhruk || RV_6,005.01 tve vasūni purvaṇīka hotar doṣā vastor erire yajñiyāsaḥ | kṣāmeva viśvā bhuvanāni yasmin saṁ saubhagāni dadhire pāvake || RV_6,005.02 tvaṁ vikṣu pradivaḥ sīda āsu kratvā rathīr abhavo vāryāṇām | ata inoṣi vidhate cikitvo vy ānuṣag jātavedo vasūni || RV_6,005.03 yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt | tam ajarebhir vṛṣabhis tava svais tapā tapiṣṭha tapasā tapasvān || RV_6,005.04 yas te yajñena samidhā ya ukthair arkebhiḥ sūno sahaso dadāśat | sa martyeṣv amṛta pracetā rāyā dyumnena śravasā vi bhāti || RV_6,005.05 sa tat kṛdhīṣitas tūyam agne spṛdho bādhasva sahasā sahasvān | yac chasyase dyubhir akto vacobhis taj juṣasva jaritur ghoṣi manma || RV_6,005.06 aśyāma taṁ kāmam agne tavotī aśyāma rayiṁ rayivaḥ suvīram | aśyāma vājam abhi vājayanto 'śyāma dyumnam ajarājaraṁ te || RV_6,005.07 pra navyasā sahasaḥ sūnum acchā yajñena gātum ava icchamānaḥ | vṛścadvanaṁ kṛṣṇayāmaṁ ruśantaṁ vītī hotāraṁ divyaṁ jigāti || RV_6,006.01 sa śvitānas tanyatū rocanasthā ajarebhir nānadadbhir yaviṣṭhaḥ | yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūny agnir anuyāti bharvan || RV_6,006.02 vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti | tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujantaḥ || RV_6,006.03 ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṁ vapanti viṣitāso aśvāḥ | adha bhramas ta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ || RV_6,006.04 adha jihvā pāpatīti pra vṛṣṇo goṣuyudho nāśaniḥ sṛjānā | śūrasyeva prasitiḥ kṣātir agner durvartur bhīmo dayate vanāni || RV_6,006.05 ā bhānunā pārthivāni jrayāṁsi mahas todasya dhṛṣatā tatantha | sa bādhasvāpa bhayā sahobhiḥ spṛdho vanuṣyan vanuṣo ni jūrva || RV_6,006.06 sa citra citraṁ citayantam asme citrakṣatra citratamaṁ vayodhām | candraṁ rayim puruvīram bṛhantaṁ candra candrābhir gṛṇate yuvasva || RV_6,006.07 mūrdhānaṁ divo aratim pṛthivyā vaiśvānaram ṛta ā jātam agnim | kaviṁ samrājam atithiṁ janānām āsann ā pātraṁ janayanta devāḥ || RV_6,007.01 nābhiṁ yajñānāṁ sadanaṁ rayīṇām mahām āhāvam abhi saṁ navanta | vaiśvānaraṁ rathyam adhvarāṇāṁ yajñasya ketuṁ janayanta devāḥ || RV_6,007.02 tvad vipro jāyate vājy agne tvad vīrāso abhimātiṣāhaḥ | vaiśvānara tvam asmāsu dhehi vasūni rājan spṛhayāyyāṇi || RV_6,007.03 tvāṁ viśve amṛta jāyamānaṁ śiśuṁ na devā abhi saṁ navante | tava kratubhir amṛtatvam āyan vaiśvānara yat pitror adīdeḥ || RV_6,007.04 vaiśvānara tava tāni vratāni mahāny agne nakir ā dadharṣa | yaj jāyamānaḥ pitror upasthe 'vindaḥ ketuṁ vayuneṣv ahnām || RV_6,007.05 vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā | tasyed u viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ || RV_6,007.06 vi yo rajāṁsy amimīta sukratur vaiśvānaro vi divo rocanā kaviḥ | pari yo viśvā bhuvanāni paprathe 'dabdho gopā amṛtasya rakṣitā || RV_6,007.07 pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocaṁ vidathā jātavedasaḥ | vaiśvānarāya matir navyasī śuciḥ soma iva pavate cārur agnaye || RV_6,008.01 sa jāyamānaḥ parame vyomani vratāny agnir vratapā arakṣata | vy a1ntarikṣam amimīta sukratur vaiśvānaro mahinā nākam aspṛśat || RV_6,008.02 vy astabhnād rodasī mitro adbhuto 'ntarvāvad akṛṇoj jyotiṣā tamaḥ | vi carmaṇīva dhiṣaṇe avartayad vaiśvānaro viśvam adhatta vṛṣṇyam || RV_6,008.03 apām upasthe mahiṣā agṛbhṇata viśo rājānam upa tasthur ṛgmiyam | ā dūto agnim abharad vivasvato vaiśvānaram mātariśvā parāvataḥ || RV_6,008.04 yuge-yuge vidathyaṁ gṛṇadbhyo 'gne rayiṁ yaśasaṁ dhehi navyasīm | pavyeva rājann aghaśaṁsam ajara nīcā ni vṛśca vaninaṁ na tejasā || RV_6,008.05 asmākam agne maghavatsu dhārayānāmi kṣatram ajaraṁ suvīryam | vayaṁ jayema śatinaṁ sahasriṇaṁ vaiśvānara vājam agne tavotibhiḥ || RV_6,008.06 adabdhebhis tava gopābhir iṣṭe 'smākam pāhi triṣadhastha sūrīn | rakṣā ca no daduṣāṁ śardho agne vaiśvānara pra ca tārīḥ stavānaḥ || RV_6,008.07 ahaś ca kṛṣṇam ahar arjunaṁ ca vi vartete rajasī vedyābhiḥ | vaiśvānaro jāyamāno na rājāvātiraj jyotiṣāgnis tamāṁsi || RV_6,009.01 nāhaṁ tantuṁ na vi jānāmy otuṁ na yaṁ vayanti samare 'tamānāḥ | kasya svit putra iha vaktvāni paro vadāty avareṇa pitrā || RV_6,009.02 sa it tantuṁ sa vi jānāty otuṁ sa vaktvāny ṛtuthā vadāti | ya īṁ ciketad amṛtasya gopā avaś caran paro anyena paśyan || RV_6,009.03 ayaṁ hotā prathamaḥ paśyatemam idaṁ jyotir amṛtam martyeṣu | ayaṁ sa jajñe dhruva ā niṣatto 'martyas tanvā3 vardhamānaḥ || RV_6,009.04 dhruvaṁ jyotir nihitaṁ dṛśaye kam mano javiṣṭham patayatsv antaḥ | viśve devāḥ samanasaḥ saketā ekaṁ kratum abhi vi yanti sādhu || RV_6,009.05 vi me karṇā patayato vi cakṣur vī3daṁ jyotir hṛdaya āhitaṁ yat | vi me manaś carati dūraādhīḥ kiṁ svid vakṣyāmi kim u nū maniṣye || RV_6,009.06 viśve devā anamasyan bhiyānās tvām agne tamasi tasthivāṁsam | vaiśvānaro 'vatūtaye no 'martyo 'vatūtaye naḥ || RV_6,009.07 puro vo mandraṁ divyaṁ suvṛktim prayati yajñe agnim adhvare dadhidhvam | pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ || RV_6,010.01 tam u dyumaḥ purvaṇīka hotar agne agnibhir manuṣa idhānaḥ | stomaṁ yam asmai mamateva śūṣaṁ ghṛtaṁ na śuci matayaḥ pavante || RV_6,010.02 pīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ | citrābhis tam ūtibhiś citraśocir vrajasya sātā gomato dadhāti || RV_6,010.03 ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā | adha bahu cit tama ūrmyāyās tiraḥ śociṣā dadṛśe pāvakaḥ || RV_6,010.04 nū naś citram puruvājābhir ūtī agne rayim maghavadbhyaś ca dhehi | ye rādhasā śravasā cāty anyān suvīryebhiś cābhi santi janān || RV_6,010.05 imaṁ yajñaṁ cano dhā agna uśan yaṁ ta āsāno juhute haviṣmān | bharadvājeṣu dadhiṣe suvṛktim avīr vājasya gadhyasya sātau || RV_6,010.06 vi dveṣāṁsīnuhi vardhayeḻām madema śatahimāḥ suvīrāḥ || RV_6,010.07 yajasva hotar iṣito yajīyān agne bādho marutāṁ na prayukti | ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ || RV_6,011.01 tvaṁ hotā mandratamo no adhrug antar devo vidathā martyeṣu | pāvakayā juhvā3 vahnir āsāgne yajasva tanva1ṁ tava svām || RV_6,011.02 dhanyā cid dhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai | vepiṣṭho aṅgirasāṁ yad dha vipro madhu cchando bhanati rebha iṣṭau || RV_6,011.03 adidyutat sv apāko vibhāvāgne yajasva rodasī urūcī | āyuṁ na yaṁ namasā rātahavyā añjanti suprayasam pañca janāḥ || RV_6,011.04 vṛñje ha yan namasā barhir agnāv ayāmi srug ghṛtavatī suvṛktiḥ | amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ || RV_6,011.05 daśasyā naḥ purvaṇīka hotar devebhir agne agnibhir idhānaḥ | rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṁ nāṁhaḥ || RV_6,011.06 madhye hotā duroṇe barhiṣo rāḻ agnis todasya rodasī yajadhyai | ayaṁ sa sūnuḥ sahasa ṛtāvā dūrāt sūryo na śociṣā tatāna || RV_6,012.01 ā yasmin tve sv apāke yajatra yakṣad rājan sarvatāteva nu dyauḥ | triṣadhasthas tataruṣo na jaṁho havyā maghāni mānuṣā yajadhyai || RV_6,012.02 tejiṣṭhā yasyāratir vanerāṭ todo adhvan na vṛdhasāno adyaut | adrogho na dravitā cetati tmann amartyo 'vartra oṣadhīṣu || RV_6,012.03 sāsmākebhir etarī na śūṣair agniḥ ṣṭave dama ā jātavedāḥ | drvanno vanvan kratvā nārvosraḥ piteva jārayāyi yajñaiḥ || RV_6,012.04 adha smāsya panayanti bhāso vṛthā yat takṣad anuyāti pṛthvīm | sadyo yaḥ syandro viṣito dhavīyān ṛṇo na tāyur ati dhanvā rāṭ || RV_6,012.05 sa tvaṁ no arvan nidāyā viśvebhir agne agnibhir idhānaḥ | veṣi rāyo vi yāsi ducchunā madema śatahimāḥ suvīrāḥ || RV_6,012.06 tvad viśvā subhaga saubhagāny agne vi yanti vanino na vayāḥ | śruṣṭī rayir vājo vṛtratūrye divo vṛṣṭir īḍyo rītir apām || RV_6,013.01 tvam bhago na ā hi ratnam iṣe parijmeva kṣayasi dasmavarcāḥ | agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ || RV_6,013.02 sa satpatiḥ śavasā hanti vṛtram agne vipro vi paṇer bharti vājam | yaṁ tvam praceta ṛtajāta rāyā sajoṣā naptrāpāṁ hinoṣi || RV_6,013.03 yas te sūno sahaso gīrbhir ukthair yajñair marto niśitiṁ vedyānaṭ | viśvaṁ sa deva prati vāram agne dhatte dhānya1m patyate vasavyaiḥ || RV_6,013.04 tā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyase dhāḥ | kṛṇoṣi yac chavasā bhūri paśvo vayo vṛkāyāraye jasuraye || RV_6,013.05 vadmā sūno sahaso no vihāyā agne tokaṁ tanayaṁ vāji no dāḥ | viśvābhir gīrbhir abhi pūrtim aśyām madema śatahimāḥ suvīrāḥ || RV_6,013.06 agnā yo martyo duvo dhiyaṁ jujoṣa dhītibhiḥ | bhasan nu ṣa pra pūrvya iṣaṁ vurītāvase || RV_6,014.01 agnir id dhi pracetā agnir vedhastama ṛṣiḥ | agniṁ hotāram īḻate yajñeṣu manuṣo viśaḥ || RV_6,014.02 nānā hy a1gne 'vase spardhante rāyo aryaḥ | tūrvanto dasyum āyavo vrataiḥ sīkṣanto avratam || RV_6,014.03 agnir apsām ṛtīṣahaṁ vīraṁ dadāti satpatim | yasya trasanti śavasaḥ saṁcakṣi śatravo bhiyā || RV_6,014.04 agnir hi vidmanā nido devo martam uruṣyati | sahāvā yasyāvṛto rayir vājeṣv avṛtaḥ || RV_6,014.05 acchā no mitramaho deva devān agne vocaḥ sumatiṁ rodasyoḥ | vīhi svastiṁ sukṣitiṁ divo nṝn dviṣo aṁhāṁsi duritā tarema tā tarema tavāvasā tarema || RV_6,014.06 imam ū ṣu vo atithim uṣarbudhaṁ viśvāsāṁ viśām patim ṛñjase girā | vetīd divo januṣā kac cid ā śucir jyok cid atti garbho yad acyutam || RV_6,015.01 mitraṁ na yaṁ sudhitam bhṛgavo dadhur vanaspatāv īḍyam ūrdhvaśociṣam | sa tvaṁ suprīto vītahavye adbhuta praśastibhir mahayase dive-dive || RV_6,015.02 sa tvaṁ dakṣasyāvṛko vṛdho bhūr aryaḥ parasyāntarasya taruṣaḥ | rāyaḥ sūno sahaso martyeṣv ā chardir yaccha vītahavyāya sapratho bharadvājāya saprathaḥ || RV_6,015.03 dyutānaṁ vo atithiṁ svarṇaram agniṁ hotāram manuṣaḥ svadhvaram | vipraṁ na dyukṣavacasaṁ suvṛktibhir havyavāham aratiṁ devam ṛñjase || RV_6,015.04 pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na bhānunā | tūrvan na yāmann etaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ || RV_6,015.05 agnim-agniṁ vaḥ samidhā duvasyata priyam-priyaṁ vo atithiṁ gṛṇīṣaṇi | upa vo gīrbhir amṛtaṁ vivāsata devo deveṣu vanate hi vāryaṁ devo deveṣu vanate hi no duvaḥ || RV_6,015.06 samiddham agniṁ samidhā girā gṛṇe śucim pāvakam puro adhvare dhruvam | vipraṁ hotāram puruvāram adruhaṁ kaviṁ sumnair īmahe jātavedasam || RV_6,015.07 tvāṁ dūtam agne amṛtaṁ yuge-yuge havyavāhaṁ dadhire pāyum īḍyam | devāsaś ca martāsaś ca jāgṛviṁ vibhuṁ viśpatiṁ namasā ni ṣedire || RV_6,015.08 vibhūṣann agna ubhayām̐ anu vratā dūto devānāṁ rajasī sam īyase | yat te dhītiṁ sumatim āvṛṇīmahe 'dha smā nas trivarūthaḥ śivo bhava || RV_6,015.09 taṁ supratīkaṁ sudṛśaṁ svañcam avidvāṁso viduṣṭaraṁ sapema | sa yakṣad viśvā vayunāni vidvān pra havyam agnir amṛteṣu vocat || RV_6,015.10 tam agne pāsy uta tam piparṣi yas ta ānaṭ kavaye śūra dhītim | yajñasya vā niśitiṁ voditiṁ vā tam it pṛṇakṣi śavasota rāyā || RV_6,015.11 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt | saṁ tvā dhvasmanvad abhy etu pāthaḥ saṁ rayiḥ spṛhayāyyaḥ sahasrī || RV_6,015.12 agnir hotā gṛhapatiḥ sa rājā viśvā veda janimā jātavedāḥ | devānām uta yo martyānāṁ yajiṣṭhaḥ sa pra yajatām ṛtāvā || RV_6,015.13 agne yad adya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṭvaṁ hi yajvā | ṛtā yajāsi mahinā vi yad bhūr havyā vaha yaviṣṭha yā te adya || RV_6,015.14 abhi prayāṁsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai | avā no maghavan vājasātāv agne viśvāni duritā tarema tā tarema tavāvasā tarema || RV_6,015.15 agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim | kulāyinaṁ ghṛtavantaṁ savitre yajñaṁ naya yajamānāya sādhu || RV_6,015.16 imam u tyam atharvavad agnim manthanti vedhasaḥ | yam aṅkūyantam ānayann amūraṁ śyāvyābhyaḥ || RV_6,015.17 janiṣvā devavītaye sarvatātā svastaye | ā devān vakṣy amṛtām̐ ṛtāvṛdho yajñaṁ deveṣu pispṛśaḥ || RV_6,015.18 vayam u tvā gṛhapate janānām agne akarma samidhā bṛhantam | asthūri no gārhapatyāni santu tigmena nas tejasā saṁ śiśādhi || RV_6,015.19 tvam agne yajñānāṁ hotā viśveṣāṁ hitaḥ | devebhir mānuṣe jane || RV_6,016.01 sa no mandrābhir adhvare jihvābhir yajā mahaḥ | ā devān vakṣi yakṣi ca || RV_6,016.02 vetthā hi vedho adhvanaḥ pathaś ca devāñjasā | agne yajñeṣu sukrato || RV_6,016.03 tvām īḻe adha dvitā bharato vājibhiḥ śunam | īje yajñeṣu yajñiyam || RV_6,016.04 tvam imā vāryā puru divodāsāya sunvate | bharadvājāya dāśuṣe || RV_6,016.05 tvaṁ dūto amartya ā vahā daivyaṁ janam | śṛṇvan viprasya suṣṭutim || RV_6,016.06 tvām agne svādhyo3 martāso devavītaye | yajñeṣu devam īḻate || RV_6,016.07 tava pra yakṣi saṁdṛśam uta kratuṁ sudānavaḥ | viśve juṣanta kāminaḥ || RV_6,016.08 tvaṁ hotā manurhito vahnir āsā viduṣṭaraḥ | agne yakṣi divo viśaḥ || RV_6,016.09 agna ā yāhi vītaye gṛṇāno havyadātaye | ni hotā satsi barhiṣi || RV_6,016.10 taṁ tvā samidbhir aṅgiro ghṛtena vardhayāmasi | bṛhac chocā yaviṣṭhya || RV_6,016.11 sa naḥ pṛthu śravāyyam acchā deva vivāsasi | bṛhad agne suvīryam || RV_6,016.12 tvām agne puṣkarād adhy atharvā nir amanthata | mūrdhno viśvasya vāghataḥ || RV_6,016.13 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ | vṛtrahaṇam puraṁdaram || RV_6,016.14 tam u tvā pāthyo vṛṣā sam īdhe dasyuhantamam | dhanaṁjayaṁ raṇe-raṇe || RV_6,016.15 ehy ū ṣu bravāṇi te 'gna itthetarā giraḥ | ebhir vardhāsa indubhiḥ || RV_6,016.16 yatra kva ca te mano dakṣaṁ dadhasa uttaram | tatrā sadaḥ kṛṇavase || RV_6,016.17 nahi te pūrtam akṣipad bhuvan nemānāṁ vaso | athā duvo vanavase || RV_6,016.18 āgnir agāmi bhārato vṛtrahā purucetanaḥ | divodāsasya satpatiḥ || RV_6,016.19 sa hi viśvāti pārthivā rayiṁ dāśan mahitvanā | vanvann avāto astṛtaḥ || RV_6,016.20 sa pratnavan navīyasāgne dyumnena saṁyatā | bṛhat tatantha bhānunā || RV_6,016.21 pra vaḥ sakhāyo agnaye stomaṁ yajñaṁ ca dhṛṣṇuyā | arca gāya ca vedhase || RV_6,016.22 sa hi yo mānuṣā yugā sīdad dhotā kavikratuḥ | dūtaś ca havyavāhanaḥ || RV_6,016.23 tā rājānā śucivratādityān mārutaṁ gaṇam | vaso yakṣīha rodasī || RV_6,016.24 vasvī te agne saṁdṛṣṭir iṣayate martyāya | ūrjo napād amṛtasya || RV_6,016.25 kratvā dā astu śreṣṭho 'dya tvā vanvan surekṇāḥ | marta ānāśa suvṛktim || RV_6,016.26 te te agne tvotā iṣayanto viśvam āyuḥ | taranto aryo arātīr vanvanto aryo arātīḥ || RV_6,016.27 agnis tigmena śociṣā yāsad viśvaṁ ny a1triṇam | agnir no vanate rayim || RV_6,016.28 suvīraṁ rayim ā bhara jātavedo vicarṣaṇe | jahi rakṣāṁsi sukrato || RV_6,016.29 tvaṁ naḥ pāhy aṁhaso jātavedo aghāyataḥ | rakṣā ṇo brahmaṇas kave || RV_6,016.30 yo no agne dureva ā marto vadhāya dāśati | tasmān naḥ pāhy aṁhasaḥ || RV_6,016.31 tvaṁ taṁ deva jihvayā pari bādhasva duṣkṛtam | marto yo no jighāṁsati || RV_6,016.32 bharadvājāya saprathaḥ śarma yaccha sahantya | agne vareṇyaṁ vasu || RV_6,016.33 agnir vṛtrāṇi jaṅghanad draviṇasyur vipanyayā | samiddhaḥ śukra āhutaḥ || RV_6,016.34 garbhe mātuḥ pituṣ pitā vididyutāno akṣare | sīdann ṛtasya yonim ā || RV_6,016.35 brahma prajāvad ā bhara jātavedo vicarṣaṇe | agne yad dīdayad divi || RV_6,016.36 upa tvā raṇvasaṁdṛśam prayasvantaḥ sahaskṛta | agne sasṛjmahe giraḥ || RV_6,016.37 upa cchāyām iva ghṛṇer aganma śarma te vayam | agne hiraṇyasaṁdṛśaḥ || RV_6,016.38 ya ugra iva śaryahā tigmaśṛṅgo na vaṁsagaḥ | agne puro rurojitha || RV_6,016.39 ā yaṁ haste na khādinaṁ śiśuṁ jātaṁ na bibhrati | viśām agniṁ svadhvaram || RV_6,016.40 pra devaṁ devavītaye bharatā vasuvittamam | ā sve yonau ni ṣīdatu || RV_6,016.41 ā jātaṁ jātavedasi priyaṁ śiśītātithim | syona ā gṛhapatim || RV_6,016.42 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ | araṁ vahanti manyave || RV_6,016.43 acchā no yāhy ā vahābhi prayāṁsi vītaye | ā devān somapītaye || RV_6,016.44 ud agne bhārata dyumad ajasreṇa davidyutat | śocā vi bhāhy ajara || RV_6,016.45 vītī yo devam marto duvasyed agnim īḻītādhvare haviṣmān | hotāraṁ satyayajaṁ rodasyor uttānahasto namasā vivāset || RV_6,016.46 ā te agna ṛcā havir hṛdā taṣṭam bharāmasi | te te bhavantūkṣaṇa ṛṣabhāso vaśā uta || RV_6,016.47 agniṁ devāso agriyam indhate vṛtrahantamam | yenā vasūny ābhṛtā tṛḻhā rakṣāṁsi vājinā || RV_6,016.48 pibā somam abhi yam ugra tarda ūrvaṁ gavyam mahi gṛṇāna indra | vi yo dhṛṣṇo vadhiṣo vajrahasta viśvā vṛtram amitriyā śavobhiḥ || RV_6,017.01 sa īm pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām | yo gotrabhid vajrabhṛd yo hariṣṭhāḥ sa indra citrām̐ abhi tṛndhi vājān || RV_6,017.02 evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ | āviḥ sūryaṁ kṛṇuhi pīpihīṣo jahi śatrūm̐r abhi gā indra tṛndhi || RV_6,017.03 te tvā madā bṛhad indra svadhāva ime pītā ukṣayanta dyumantam | mahām anūnaṁ tavasaṁ vibhūtim matsarāso jarhṛṣanta prasāham || RV_6,017.04 yebhiḥ sūryam uṣasam mandasāno 'vāsayo 'pa dṛḻhāni dardrat | mahām adrim pari gā indra santaṁ nutthā acyutaṁ sadasas pari svāt || RV_6,017.05 tava kratvā tava tad daṁsanābhir āmāsu pakvaṁ śacyā ni dīdhaḥ | aurṇor dura usriyābhyo vi dṛḻhod ūrvād gā asṛjo aṅgirasvān || RV_6,017.06 paprātha kṣām mahi daṁso vy u1rvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ | adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya || RV_6,017.07 adha tvā viśve pura indra devā ekaṁ tavasaṁ dadhire bharāya | adevo yad abhy auhiṣṭa devān svarṣātā vṛṇata indram atra || RV_6,017.08 adha dyauś cit te apa sā nu vajrād dvitānamad bhiyasā svasya manyoḥ | ahiṁ yad indro abhy ohasānaṁ ni cid viśvāyuḥ śayathe jaghāna || RV_6,017.09 adha tvaṣṭā te maha ugra vajraṁ sahasrabhṛṣṭiṁ vavṛtac chatāśrim | nikāmam aramaṇasaṁ yena navantam ahiṁ sam piṇag ṛjīṣin || RV_6,017.10 vardhān yaṁ viśve marutaḥ sajoṣāḥ pacac chatam mahiṣām̐ indra tubhyam | pūṣā viṣṇus trīṇi sarāṁsi dhāvan vṛtrahaṇam madiram aṁśum asmai || RV_6,017.11 ā kṣodo mahi vṛtaṁ nadīnām pariṣṭhitam asṛja ūrmim apām | tāsām anu pravata indra panthām prārdayo nīcīr apasaḥ samudram || RV_6,017.12 evā tā viśvā cakṛvāṁsam indram mahām ugram ajuryaṁ sahodām | suvīraṁ tvā svāyudhaṁ suvajram ā brahma navyam avase vavṛtyāt || RV_6,017.13 sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān | bharadvāje nṛvata indra sūrīn divi ca smaidhi pārye na indra || RV_6,017.14 ayā vājaṁ devahitaṁ sanema madema śatahimāḥ suvīrāḥ || RV_6,017.15 tam u ṣṭuhi yo abhibhūtyojā vanvann avātaḥ puruhūta indraḥ | aṣāḻham ugraṁ sahamānam ābhir gīrbhir vardha vṛṣabhaṁ carṣaṇīnām || RV_6,018.01 sa yudhmaḥ satvā khajakṛt samadvā tuvimrakṣo nadanumām̐ ṛjīṣī | bṛhadreṇuś cyavano mānuṣīṇām ekaḥ kṛṣṭīnām abhavat sahāvā || RV_6,018.02 tvaṁ ha nu tyad adamāyo dasyūm̐r ekaḥ kṛṣṭīr avanor āryāya | asti svin nu vīrya1ṁ tat ta indra na svid asti tad ṛtuthā vi vocaḥ || RV_6,018.03 sad id dhi te tuvijātasya manye sahaḥ sahiṣṭha turatas turasya | ugram ugrasya tavasas tavīyo 'radhrasya radhraturo babhūva || RV_6,018.04 tan naḥ pratnaṁ sakhyam astu yuṣme itthā vadadbhir valam aṅgirobhiḥ | hann acyutacyud dasmeṣayantam ṛṇoḥ puro vi duro asya viśvāḥ || RV_6,018.05 sa hi dhībhir havyo asty ugra īśānakṛn mahati vṛtratūrye | sa tokasātā tanaye sa vajrī vitantasāyyo abhavat samatsu || RV_6,018.06 sa majmanā janima mānuṣāṇām amartyena nāmnāti pra sarsre | sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ || RV_6,018.07 sa yo na muhe na mithū jano bhūt sumantunāmā cumuriṁ dhuniṁ ca | vṛṇak pipruṁ śambaraṁ śuṣṇam indraḥ purāṁ cyautnāya śayathāya nū cit || RV_6,018.08 udāvatā tvakṣasā panyasā ca vṛtrahatyāya ratham indra tiṣṭha | dhiṣva vajraṁ hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ || RV_6,018.09 agnir na śuṣkaṁ vanam indra hetī rakṣo ni dhakṣy aśanir na bhīmā | gambhīraya ṛṣvayā yo rurojādhvānayad duritā dambhayac ca || RV_6,018.10 ā sahasram pathibhir indra rāyā tuvidyumna tuvivājebhir arvāk | yāhi sūno sahaso yasya nū cid adeva īśe puruhūta yotoḥ || RV_6,018.11 pra tuvidyumnasya sthavirasya ghṛṣver divo rarapśe mahimā pṛthivyāḥ | nāsya śatrur na pratimānam asti na pratiṣṭhiḥ purumāyasya sahyoḥ || RV_6,018.12 pra tat te adyā karaṇaṁ kṛtam bhūt kutsaṁ yad āyum atithigvam asmai | purū sahasrā ni śiśā abhi kṣām ut tūrvayāṇaṁ dhṛṣatā ninetha || RV_6,018.13 anu tvāhighne adha deva devā madan viśve kavitamaṁ kavīnām | karo yatra varivo bādhitāya dive janāya tanve gṛṇānaḥ || RV_6,018.14 anu dyāvāpṛthivī tat ta ojo 'martyā jihata indra devāḥ | kṛṣvā kṛtno akṛtaṁ yat te asty ukthaṁ navīyo janayasva yajñaiḥ || RV_6,018.15 mahām̐ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ | asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt || RV_6,019.01 indram eva dhiṣaṇā sātaye dhād bṛhantam ṛṣvam ajaraṁ yuvānam | aṣāḻhena śavasā śūśuvāṁsaṁ sadyaś cid yo vāvṛdhe asāmi || RV_6,019.02 pṛthū karasnā bahulā gabhastī asmadrya1k sam mimīhi śravāṁsi | yūtheva paśvaḥ paśupā damūnā asmām̐ indrābhy ā vavṛtsvājau || RV_6,019.03 taṁ va indraṁ catinam asya śākair iha nūnaṁ vājayanto huvema | yathā cit pūrve jaritāra āsur anedyā anavadyā ariṣṭāḥ || RV_6,019.04 dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ | saṁ jagmire pathyā3 rāyo asmin samudre na sindhavo yādamānāḥ || RV_6,019.05 śaviṣṭhaṁ na ā bhara śūra śava ojiṣṭham ojo abhibhūta ugram | viśvā dyumnā vṛṣṇyā mānuṣāṇām asmabhyaṁ dā harivo mādayadhyai || RV_6,019.06 yas te madaḥ pṛtanāṣāḻ amṛdhra indra taṁ na ā bhara śūśuvāṁsam | yena tokasya tanayasya sātau maṁsīmahi jigīvāṁsas tvotāḥ || RV_6,019.07 ā no bhara vṛṣaṇaṁ śuṣmam indra dhanaspṛtaṁ śūśuvāṁsaṁ sudakṣam | yena vaṁsāma pṛtanāsu śatrūn tavotibhir uta jāmīm̐r ajāmīn || RV_6,019.08 ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt | ā viśvato abhi sam etv arvāṅ indra dyumnaṁ svarvad dhehy asme || RV_6,019.09 nṛvat ta indra nṛtamābhir ūtī vaṁsīmahi vāmaṁ śromatebhiḥ | īkṣe hi vasva ubhayasya rājan dhā ratnam mahi sthūram bṛhantam || RV_6,019.10 marutvantaṁ vṛṣabhaṁ vāvṛdhānam akavāriṁ divyaṁ śāsam indram | viśvāsāham avase nūtanāyograṁ sahodām iha taṁ huvema || RV_6,019.11 janaṁ vajrin mahi cin manyamānam ebhyo nṛbhyo randhayā yeṣv asmi | adhā hi tvā pṛthivyāṁ śūrasātau havāmahe tanaye goṣv apsu || RV_6,019.12 vayaṁ ta ebhiḥ puruhūta sakhyaiḥ śatroḥ-śatror uttara it syāma | ghnanto vṛtrāṇy ubhayāni śūra rāyā madema bṛhatā tvotāḥ || RV_6,019.13 dyaur na ya indrābhi bhūmāryas tasthau rayiḥ śavasā pṛtsu janān | taṁ naḥ sahasrabharam urvarāsāṁ daddhi sūno sahaso vṛtraturam || RV_6,020.01 divo na tubhyam anv indra satrāsuryaṁ devebhir dhāyi viśvam | ahiṁ yad vṛtram apo vavrivāṁsaṁ hann ṛjīṣin viṣṇunā sacānaḥ || RV_6,020.02 tūrvann ojīyān tavasas tavīyān kṛtabrahmendro vṛddhamahāḥ | rājābhavan madhunaḥ somyasya viśvāsāṁ yat purāṁ dartnum āvat || RV_6,020.03 śatair apadran paṇaya indrātra daśoṇaye kavaye 'rkasātau | vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecīt kiṁ cana pra || RV_6,020.04 maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ | uru ṣa sarathaṁ sārathaye kar indraḥ kutsāya sūryasya sātau || RV_6,020.05 pra śyeno na madiram aṁśum asmai śiro dāsasya namucer mathāyan | prāvan namīṁ sāpyaṁ sasantam pṛṇag rāyā sam iṣā saṁ svasti || RV_6,020.06 vi pipror ahimāyasya dṛḻhāḥ puro vajriñ chavasā na dardaḥ | sudāman tad rekṇo apramṛṣyam ṛjiśvane dātraṁ dāśuṣe dāḥ || RV_6,020.07 sa vetasuṁ daśamāyaṁ daśoṇiṁ tūtujim indraḥ svabhiṣṭisumnaḥ | ā tugraṁ śaśvad ibhaṁ dyotanāya mātur na sīm upa sṛjā iyadhyai || RV_6,020.08 sa īṁ spṛdho vanate apratīto bibhrad vajraṁ vṛtrahaṇaṁ gabhastau | tiṣṭhad dharī adhy asteva garte vacoyujā vahata indram ṛṣvam || RV_6,020.09 sanema te 'vasā navya indra pra pūravaḥ stavanta enā yajñaiḥ | sapta yat puraḥ śarma śāradīr dard dhan dāsīḥ purukutsāya śikṣan || RV_6,020.10 tvaṁ vṛdha indra pūrvyo bhūr varivasyann uśane kāvyāya | parā navavāstvam anudeyam mahe pitre dadātha svaṁ napātam || RV_6,020.11 tvaṁ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ | pra yat samudram ati śūra parṣi pārayā turvaśaṁ yaduṁ svasti || RV_6,020.12 tava ha tyad indra viśvam ājau sasto dhunīcumurī yā ha siṣvap | dīdayad it tubhyaṁ somebhiḥ sunvan dabhītir idhmabhṛtiḥ pakthy a1rkaiḥ || RV_6,020.13 imā u tvā purutamasya kāror havyaṁ vīra havyā havante | dhiyo ratheṣṭhām ajaraṁ navīyo rayir vibhūtir īyate vacasyā || RV_6,021.01 tam u stuṣa indraṁ yo vidāno girvāhasaṁ gīrbhir yajñavṛddham | yasya divam ati mahnā pṛthivyāḥ purumāyasya ririce mahitvam || RV_6,021.02 sa it tamo 'vayunaṁ tatanvat sūryeṇa vayunavac cakāra | kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāvaḥ || RV_6,021.03 yas tā cakāra sa kuha svid indraḥ kam ā janaṁ carati kāsu vikṣu | kas te yajño manase śaṁ varāya ko arka indra katamaḥ sa hotā || RV_6,021.04 idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ | ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi || RV_6,021.05 tam pṛcchanto 'varāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ | arcāmasi vīra brahmavāho yād eva vidma tāt tvā mahāntam || RV_6,021.06 abhi tvā pājo rakṣaso vi tasthe mahi jajñānam abhi tat su tiṣṭha | tava pratnena yujyena sakhyā vajreṇa dhṛṣṇo apa tā nudasva || RV_6,021.07 sa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ | tvaṁ hy ā3piḥ pradivi pitṝṇāṁ śaśvad babhūtha suhava eṣṭau || RV_6,021.08 protaye varuṇam mitram indram marutaḥ kṛṣvāvase no adya | pra pūṣaṇaṁ viṣṇum agnim puraṁdhiṁ savitāram oṣadhīḥ parvatām̐ś ca || RV_6,021.09 ima u tvā puruśāka prayajyo jaritāro abhy arcanty arkaiḥ | śrudhī havam ā huvato huvāno na tvāvām̐ anyo amṛta tvad asti || RV_6,021.10 nū ma ā vācam upa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ | ye agnijihvā ṛtasāpa āsur ye manuṁ cakrur uparaṁ dasāya || RV_6,021.11 sa no bodhi puraetā sugeṣūta durgeṣu pathikṛd vidānaḥ | ye aśramāsa uravo vahiṣṭhās tebhir na indrābhi vakṣi vājam || RV_6,021.12 ya eka id dhavyaś carṣaṇīnām indraṁ taṁ gīrbhir abhy arca ābhiḥ | yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān || RV_6,022.01 tam u naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ | nakṣaddābhaṁ taturim parvateṣṭhām adroghavācam matibhiḥ śaviṣṭham || RV_6,022.02 tam īmaha indram asya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ | yo askṛdhoyur ajaraḥ svarvān tam ā bhara harivo mādayadhyai || RV_6,022.03 tan no vi voco yadi te purā cij jaritāra ānaśuḥ sumnam indra | kas te bhāgaḥ kiṁ vayo dudhra khidvaḥ puruhūta purūvaso 'suraghnaḥ || RV_6,022.04 tam pṛcchantī vajrahastaṁ ratheṣṭhām indraṁ vepī vakvarī yasya nū gīḥ | tuvigrābhaṁ tuvikūrmiṁ rabhodāṁ gātum iṣe nakṣate tumram accha || RV_6,022.05 ayā ha tyam māyayā vāvṛdhānam manojuvā svatavaḥ parvatena | acyutā cid vīḻitā svojo rujo vi dṛḻhā dhṛṣatā virapśin || RV_6,022.06 taṁ vo dhiyā navyasyā śaviṣṭham pratnam pratnavat paritaṁsayadhyai | sa no vakṣad animānaḥ suvahmendro viśvāny ati durgahāṇi || RV_6,022.07 ā janāya druhvaṇe pārthivāni divyāni dīpayo 'ntarikṣā | tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣām apaś ca || RV_6,022.08 bhuvo janasya divyasya rājā pārthivasya jagatas tveṣasaṁdṛk | dhiṣva vajraṁ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ || RV_6,022.09 ā saṁyatam indra ṇaḥ svastiṁ śatrutūryāya bṛhatīm amṛdhrām | yayā dāsāny āryāṇi vṛtrā karo vajrin sutukā nāhuṣāṇi || RV_6,022.10 sa no niyudbhiḥ puruhūta vedho viśvavārābhir ā gahi prayajyo | na yā adevo varate na deva ābhir yāhi tūyam ā madryadrik || RV_6,022.11 suta it tvaṁ nimiśla indra some stome brahmaṇi śasyamāna ukthe | yad vā yuktābhyām maghavan haribhyām bibhrad vajram bāhvor indra yāsi || RV_6,023.01 yad vā divi pārye suṣvim indra vṛtrahatye 'vasi śūrasātau | yad vā dakṣasya bibhyuṣo abibhyad arandhayaḥ śardhata indra dasyūn || RV_6,023.02 pātā sutam indro astu somam praṇenīr ugro jaritāram ūtī | kartā vīrāya suṣvaya u lokaṁ dātā vasu stuvate kīraye cit || RV_6,023.03 ganteyānti savanā haribhyām babhrir vajram papiḥ somaṁ dadir gāḥ | kartā vīraṁ naryaṁ sarvavīraṁ śrotā havaṁ gṛṇataḥ stomavāhāḥ || RV_6,023.04 asmai vayaṁ yad vāvāna tad viviṣma indrāya yo naḥ pradivo apas kaḥ | sute some stumasi śaṁsad ukthendrāya brahma vardhanaṁ yathāsat || RV_6,023.05 brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhir viviṣmaḥ | sute some sutapāḥ śaṁtamāni rāṇḍyā kriyāsma vakṣaṇāni yajñaiḥ || RV_6,023.06 sa no bodhi puroḻāśaṁ rarāṇaḥ pibā tu somaṁ goṛjīkam indra | edam barhir yajamānasya sīdoruṁ kṛdhi tvāyata u lokam || RV_6,023.07 sa mandasvā hy anu joṣam ugra pra tvā yajñāsa ime aśnuvantu | preme havāsaḥ puruhūtam asme ā tveyaṁ dhīr avasa indra yamyāḥ || RV_6,023.08 taṁ vaḥ sakhāyaḥ saṁ yathā suteṣu somebhir īm pṛṇatā bhojam indram | kuvit tasmā asati no bharāya na suṣvim indro 'vase mṛdhāti || RV_6,023.09 eved indraḥ sute astāvi some bharadvājeṣu kṣayad in maghonaḥ | asad yathā jaritra uta sūrir indro rāyo viśvavārasya dātā || RV_6,023.10 vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī | arcatryo maghavā nṛbhya ukthair dyukṣo rājā girām akṣitotiḥ || RV_6,024.01 taturir vīro naryo vicetāḥ śrotā havaṁ gṛṇata urvyūtiḥ | vasuḥ śaṁso narāṁ kārudhāyā vājī stuto vidathe dāti vājam || RV_6,024.02 akṣo na cakryoḥ śūra bṛhan pra te mahnā ririce rodasyoḥ | vṛkṣasya nu te puruhūta vayā vy ū3tayo ruruhur indra pūrvīḥ || RV_6,024.03 śacīvatas te puruśāka śākā gavām iva srutayaḥ saṁcaraṇīḥ | vatsānāṁ na tantayas ta indra dāmanvanto adāmānaḥ sudāman || RV_6,024.04 anyad adya karvaram anyad u śvo 'sac ca san muhur ācakrir indraḥ | mitro no atra varuṇaś ca pūṣāryo vaśasya paryetāsti || RV_6,024.05 vi tvad āpo na parvatasya pṛṣṭhād ukthebhir indrānayanta yajñaiḥ | taṁ tvābhiḥ suṣṭutibhir vājayanta ājiṁ na jagmur girvāho aśvāḥ || RV_6,024.06 na yaṁ jaranti śarado na māsā na dyāva indram avakarśayanti | vṛddhasya cid vardhatām asya tanūḥ stomebhir ukthaiś ca śasyamānā || RV_6,024.07 na vīḻave namate na sthirāya na śardhate dasyujūtāya stavān | ajrā indrasya girayaś cid ṛṣvā gambhīre cid bhavati gādham asmai || RV_6,024.08 gambhīreṇa na uruṇāmatrin preṣo yandhi sutapāvan vājān | sthā ū ṣu ūrdhva ūtī ariṣaṇyann aktor vyuṣṭau paritakmyāyām || RV_6,024.09 sacasva nāyam avase abhīka ito vā tam indra pāhi riṣaḥ | amā cainam araṇye pāhi riṣo madema śatahimāḥ suvīrāḥ || RV_6,024.10 yā ta ūtir avamā yā paramā yā madhyamendra śuṣminn asti | tābhir ū ṣu vṛtrahatye 'vīr na ebhiś ca vājair mahān na ugra || RV_6,025.01 ābhiḥ spṛdho mithatīr ariṣaṇyann amitrasya vyathayā manyum indra | ābhir viśvā abhiyujo viṣūcīr āryāya viśo 'va tārīr dāsīḥ || RV_6,025.02 indra jāmaya uta ye 'jāmayo 'rvācīnāso vanuṣo yuyujre | tvam eṣāṁ vithurā śavāṁsi jahi vṛṣṇyāni kṛṇuhī parācaḥ || RV_6,025.03 śūro vā śūraṁ vanate śarīrais tanūrucā taruṣi yat kṛṇvaite | toke vā goṣu tanaye yad apsu vi krandasī urvarāsu bravaite || RV_6,025.04 nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha | indra nakiṣ ṭvā praty asty eṣāṁ viśvā jātāny abhy asi tāni || RV_6,025.05 sa patyata ubhayor nṛmṇam ayor yadī vedhasaḥ samithe havante | vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite || RV_6,025.06 adha smā te carṣaṇayo yad ejān indra trātota bhavā varūtā | asmākāso ye nṛtamāso arya indra sūrayo dadhire puro naḥ || RV_6,025.07 anu te dāyi maha indriyāya satrā te viśvam anu vṛtrahatye | anu kṣatram anu saho yajatrendra devebhir anu te nṛṣahye || RV_6,025.08 evā naḥ spṛdhaḥ sam ajā samatsv indra rārandhi mithatīr adevīḥ | vidyāma vastor avasā gṛṇanto bharadvājā uta ta indra nūnam || RV_6,025.09 śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ | saṁ yad viśo 'yanta śūrasātā ugraṁ no 'vaḥ pārye ahan dāḥ || RV_6,026.01 tvāṁ vājī havate vājineyo maho vājasya gadhyasya sātau | tvāṁ vṛtreṣv indra satpatiṁ tarutraṁ tvāṁ caṣṭe muṣṭihā goṣu yudhyan || RV_6,026.02 tvaṁ kaviṁ codayo 'rkasātau tvaṁ kutsāya śuṣṇaṁ dāśuṣe vark | tvaṁ śiro amarmaṇaḥ parāhann atithigvāya śaṁsyaṁ kariṣyan || RV_6,026.03 tvaṁ ratham pra bharo yodham ṛṣvam āvo yudhyantaṁ vṛṣabhaṁ daśadyum | tvaṁ tugraṁ vetasave sacāhan tvaṁ tujiṁ gṛṇantam indra tūtoḥ || RV_6,026.04 tvaṁ tad uktham indra barhaṇā kaḥ pra yac chatā sahasrā śūra darṣi | ava girer dāsaṁ śambaraṁ han prāvo divodāsaṁ citrābhir ūtī || RV_6,026.05 tvaṁ śraddhābhir mandasānaḥ somair dabhītaye cumurim indra siṣvap | tvaṁ rajim piṭhīnase daśasyan ṣaṣṭiṁ sahasrā śacyā sacāhan || RV_6,026.06 ahaṁ cana tat sūribhir ānaśyāṁ tava jyāya indra sumnam ojaḥ | tvayā yat stavante sadhavīra vīrās trivarūthena nahuṣā śaviṣṭha || RV_6,026.07 vayaṁ te asyām indra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ | prātardaniḥ kṣatraśrīr astu śreṣṭho ghane vṛtrāṇāṁ sanaye dhanānām || RV_6,026.08 kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra | raṇā vā ye niṣadi kiṁ te asya purā vividre kim u nūtanāsaḥ || RV_6,027.01 sad asya made sad v asya pītāv indraḥ sad asya sakhye cakāra | raṇā vā ye niṣadi sat te asya purā vividre sad u nūtanāsaḥ || RV_6,027.02 nahi nu te mahimanaḥ samasya na maghavan maghavattvasya vidma | na rādhaso-rādhaso nūtanasyendra nakir dadṛśa indriyaṁ te || RV_6,027.03 etat tyat ta indriyam aceti yenāvadhīr varaśikhasya śeṣaḥ | vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra || RV_6,027.04 vadhīd indro varaśikhasya śeṣo 'bhyāvartine cāyamānāya śikṣan | vṛcīvato yad dhariyūpīyāyāṁ han pūrve ardhe bhiyasāparo dart || RV_6,027.05 triṁśacchataṁ varmiṇa indra sākaṁ yavyāvatyām puruhūta śravasyā | vṛcīvantaḥ śarave patyamānāḥ pātrā bhindānā nyarthāny āyan || RV_6,027.06 yasya gāvāv aruṣā sūyavasyū antar ū ṣu carato rerihāṇā | sa sṛñjayāya turvaśam parādād vṛcīvato daivavātāya śikṣan || RV_6,027.07 dvayām̐ agne rathino viṁśatiṁ gā vadhūmato maghavā mahyaṁ samrāṭ | abhyāvartī cāyamāno dadāti dūṇāśeyaṁ dakṣiṇā pārthavānām || RV_6,027.08 ā gāvo agmann uta bhadram akran sīdantu goṣṭhe raṇayantv asme | prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ || RV_6,028.01 indro yajvane pṛṇate ca śikṣaty uped dadāti na svam muṣāyati | bhūyo-bhūyo rayim id asya vardhayann abhinne khilye ni dadhāti devayum || RV_6,028.02 na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati | devām̐ś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha || RV_6,028.03 na tā arvā reṇukakāṭo aśnute na saṁskṛtatram upa yanti tā abhi | urugāyam abhayaṁ tasya tā anu gāvo martasya vi caranti yajvanaḥ || RV_6,028.04 gāvo bhago gāva indro me acchān gāvaḥ somasya prathamasya bhakṣaḥ | imā yā gāvaḥ sa janāsa indra icchāmīd dhṛdā manasā cid indram || RV_6,028.05 yūyaṁ gāvo medayathā kṛśaṁ cid aśrīraṁ cit kṛṇuthā supratīkam | bhadraṁ gṛhaṁ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu || RV_6,028.06 prajāvatīḥ sūyavasaṁ riśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ | mā vaḥ stena īśata māghaśaṁsaḥ pari vo hetī rudrasya vṛjyāḥ || RV_6,028.07 upedam upaparcanam āsu goṣūpa pṛcyatām | upa ṛṣabhasya retasy upendra tava vīrye || RV_6,028.08 indraṁ vo naraḥ sakhyāya sepur maho yantaḥ sumataye cakānāḥ | maho hi dātā vajrahasto asti mahām u raṇvam avase yajadhvam || RV_6,029.01 ā yasmin haste naryā mimikṣur ā rathe hiraṇyaye ratheṣṭhāḥ | ā raśmayo gabhastyoḥ sthūrayor ādhvann aśvāso vṛṣaṇo yujānāḥ || RV_6,029.02 śriye te pādā duva ā mimikṣur dhṛṣṇur vajrī śavasā dakṣiṇāvān | vasāno atkaṁ surabhiṁ dṛśe kaṁ sva1r ṇa nṛtav iṣiro babhūtha || RV_6,029.03 sa soma āmiślatamaḥ suto bhūd yasmin paktiḥ pacyate santi dhānāḥ | indraṁ naraḥ stuvanto brahmakārā ukthā śaṁsanto devavātatamāḥ || RV_6,029.04 na te antaḥ śavaso dhāyy asya vi tu bābadhe rodasī mahitvā | ā tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī || RV_6,029.05 eved indraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā | evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn || RV_6,029.06 bhūya id vāvṛdhe vīryāyam̐ eko ajuryo dayate vasūni | pra ririce diva indraḥ pṛthivyā ardham id asya prati rodasī ubhe || RV_6,030.01 adhā manye bṛhad asuryam asya yāni dādhāra nakir ā mināti | dive-dive sūryo darśato bhūd vi sadmāny urviyā sukratur dhāt || RV_6,030.02 adyā cin nū cit tad apo nadīnāṁ yad ābhyo arado gātum indra | ni parvatā admasado na sedus tvayā dṛḻhāni sukrato rajāṁsi || RV_6,030.03 satyam it tan na tvāvām̐ anyo astīndra devo na martyo jyāyān | ahann ahim pariśayānam arṇo 'vāsṛjo apo acchā samudram || RV_6,030.04 tvam apo vi duro viṣūcīr indra dṛḻham arujaḥ parvatasya | rājābhavo jagataś carṣaṇīnāṁ sākaṁ sūryaṁ janayan dyām uṣāsam || RV_6,030.05 abhūr eko rayipate rayīṇām ā hastayor adhithā indra kṛṣṭīḥ | vi toke apsu tanaye ca sūre 'vocanta carṣaṇayo vivācaḥ || RV_6,031.01 tvad bhiyendra pārthivāni viśvācyutā cic cyāvayante rajāṁsi | dyāvākṣāmā parvatāso vanāni viśvaṁ dṛḻham bhayate ajmann ā te || RV_6,031.02 tvaṁ kutsenābhi śuṣṇam indrāśuṣaṁ yudhya kuyavaṁ gaviṣṭau | daśa prapitve adha sūryasya muṣāyaś cakram avive rapāṁsi || RV_6,031.03 tvaṁ śatāny ava śambarasya puro jaghanthāpratīni dasyoḥ | aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya gṛṇate vasūni || RV_6,031.04 sa satyasatvan mahate raṇāya ratham ā tiṣṭha tuvinṛmṇa bhīmam | yāhi prapathinn avasopa madrik pra ca śruta śrāvaya carṣaṇibhyaḥ || RV_6,031.05 apūrvyā purutamāny asmai mahe vīrāya tavase turāya | virapśine vajriṇe śaṁtamāni vacāṁsy āsā sthavirāya takṣam || RV_6,032.01 sa mātarā sūryeṇā kavīnām avāsayad rujad adriṁ gṛṇānaḥ | svādhībhir ṛkvabhir vāvaśāna ud usriyāṇām asṛjan nidānam || RV_6,032.02 sa vahnibhir ṛkvabhir goṣu śaśvan mitajñubhiḥ purukṛtvā jigāya | puraḥ purohā sakhibhiḥ sakhīyan dṛḻhā ruroja kavibhiḥ kaviḥ san || RV_6,032.03 sa nīvyābhir jaritāram acchā maho vājebhir mahadbhiś ca śuṣmaiḥ | puruvīrābhir vṛṣabha kṣitīnām ā girvaṇaḥ suvitāya pra yāhi || RV_6,032.04 sa sargeṇa śavasā takto atyair apa indro dakṣiṇatas turāṣāṭ | itthā sṛjānā anapāvṛd arthaṁ dive-dive viviṣur apramṛṣyam || RV_6,032.05 ya ojiṣṭha indra taṁ su no dā mado vṛṣan svabhiṣṭir dāsvān | sauvaśvyaṁ yo vanavat svaśvo vṛtrā samatsu sāsahad amitrān || RV_6,033.01 tvāṁ hī3ndrāvase vivāco havante carṣaṇayaḥ śūrasātau | tvaṁ viprebhir vi paṇīm̐r aśāyas tvota it sanitā vājam arvā || RV_6,033.02 tvaṁ tām̐ indrobhayām̐ amitrān dāsā vṛtrāṇy āryā ca śūra | vadhīr vaneva sudhitebhir atkair ā pṛtsu darṣi nṛṇāṁ nṛtama || RV_6,033.03 sa tvaṁ na indrākavābhir ūtī sakhā viśvāyur avitā vṛdhe bhūḥ | svarṣātā yad dhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra || RV_6,033.04 nūnaṁ na indrāparāya ca syā bhavā mṛḻīka uta no abhiṣṭau | itthā gṛṇanto mahinasya śarman divi ṣyāma pārye goṣatamāḥ || RV_6,033.05 saṁ ca tve jagmur gira indra pūrvīr vi ca tvad yanti vibhvo manīṣāḥ | purā nūnaṁ ca stutaya ṛṣīṇām paspṛdhra indre adhy ukthārkā || RV_6,034.01 puruhūto yaḥ purugūrta ṛbhvām̐ ekaḥ purupraśasto asti yajñaiḥ | ratho na mahe śavase yujāno3 'smābhir indro anumādyo bhūt || RV_6,034.02 na yaṁ hiṁsanti dhītayo na vāṇīr indraṁ nakṣantīd abhi vardhayantīḥ | yadi stotāraḥ śataṁ yat sahasraṁ gṛṇanti girvaṇasaṁ śaṁ tad asmai || RV_6,034.03 asmā etad divy a1rceva māsā mimikṣa indre ny ayāmi somaḥ | janaṁ na dhanvann abhi saṁ yad āpaḥ satrā vāvṛdhur havanāni yajñaiḥ || RV_6,034.04 asmā etan mahy āṅgūṣam asmā indrāya stotram matibhir avāci | asad yathā mahati vṛtratūrya indro viśvāyur avitā vṛdhaś ca || RV_6,034.05 kadā bhuvan rathakṣayāṇi brahma kadā stotre sahasrapoṣyaṁ dāḥ | kadā stomaṁ vāsayo 'sya rāyā kadā dhiyaḥ karasi vājaratnāḥ || RV_6,035.01 karhi svit tad indra yan nṛbhir nṝn vīrair vīrān nīḻayāse jayājīn | tridhātu gā adhi jayāsi goṣv indra dyumnaṁ svarvad dhehy asme || RV_6,035.02 karhi svit tad indra yaj jaritre viśvapsu brahma kṛṇavaḥ śaviṣṭha | kadā dhiyo na niyuto yuvāse kadā gomaghā havanāni gacchāḥ || RV_6,035.03 sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ | pīpihīṣaḥ sudughām indra dhenum bharadvājeṣu suruco rurucyāḥ || RV_6,035.04 tam ā nūnaṁ vṛjanam anyathā cic chūro yac chakra vi duro gṛṇīṣe | mā nir araṁ śukradughasya dhenor āṅgirasān brahmaṇā vipra jinva || RV_6,035.05 satrā madāsas tava viśvajanyāḥ satrā rāyo 'dha ye pārthivāsaḥ | satrā vājānām abhavo vibhaktā yad deveṣu dhārayathā asuryam || RV_6,036.01 anu pra yeje jana ojo asya satrā dadhire anu vīryāya | syūmagṛbhe dudhaye 'rvate ca kratuṁ vṛñjanty api vṛtrahatye || RV_6,036.02 taṁ sadhrīcīr ūtayo vṛṣṇyāni pauṁsyāni niyutaḥ saścur indram | samudraṁ na sindhava ukthaśuṣmā uruvyacasaṁ gira ā viśanti || RV_6,036.03 sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ | patir babhūthāsamo janānām eko viśvasya bhuvanasya rājā || RV_6,036.04 sa tu śrudhi śrutyā yo duvoyur dyaur na bhūmābhi rāyo aryaḥ | aso yathā naḥ śavasā cakāno yuge-yuge vayasā cekitānaḥ || RV_6,036.05 arvāg rathaṁ viśvavāraṁ ta ugrendra yuktāso harayo vahantu | kīriś cid dhi tvā havate svarvān ṛdhīmahi sadhamādas te adya || RV_6,037.01 pro droṇe harayaḥ karmāgman punānāsa ṛjyanto abhūvan | indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā || RV_6,037.02 āsasrāṇāsaḥ śavasānam acchendraṁ sucakre rathyāso aśvāḥ | abhi śrava ṛjyanto vaheyur nū cin nu vāyor amṛtaṁ vi dasyet || RV_6,037.03 variṣṭho asya dakṣiṇām iyartīndro maghonāṁ tuvikūrmitamaḥ | yayā vajrivaḥ pariyāsy aṁho maghā ca dhṛṣṇo dayase vi sūrīn || RV_6,037.04 indro vājasya sthavirasya dātendro gīrbhir vardhatāṁ vṛddhamahāḥ | indro vṛtraṁ haniṣṭho astu satvā tā sūriḥ pṛṇati tūtujānaḥ || RV_6,037.05 apād ita ud u naś citratamo mahīm bharṣad dyumatīm indrahūtim | panyasīṁ dhītiṁ daivyasya yāmañ janasya rātiṁ vanate sudānuḥ || RV_6,038.01 dūrāc cid ā vasato asya karṇā ghoṣād indrasya tanyati bruvāṇaḥ | eyam enaṁ devahūtir vavṛtyān madrya1g indram iyam ṛcyamānā || RV_6,038.02 taṁ vo dhiyā paramayā purājām ajaram indram abhy anūṣy arkaiḥ | brahmā ca giro dadhire sam asmin mahām̐ś ca stomo adhi vardhad indre || RV_6,038.03 vardhād yaṁ yajña uta soma indraṁ vardhād brahma gira ukthā ca manma | vardhāhainam uṣaso yāmann aktor vardhān māsāḥ śarado dyāva indram || RV_6,038.04 evā jajñānaṁ sahase asāmi vāvṛdhānaṁ rādhase ca śrutāya | mahām ugram avase vipra nūnam ā vivāsema vṛtratūryeṣu || RV_6,038.05 mandrasya kaver divyasya vahner vipramanmano vacanasya madhvaḥ | apā nas tasya sacanasya deveṣo yuvasva gṛṇate goagrāḥ || RV_6,039.01 ayam uśānaḥ pary adrim usrā ṛtadhītibhir ṛtayug yujānaḥ | rujad arugṇaṁ vi valasya sānum paṇīm̐r vacobhir abhi yodhad indraḥ || RV_6,039.02 ayaṁ dyotayad adyuto vy a1ktūn doṣā vastoḥ śarada indur indra | imaṁ ketum adadhur nū cid ahnāṁ śucijanmana uṣasaś cakāra || RV_6,039.03 ayaṁ rocayad aruco rucāno3 'yaṁ vāsayad vy ṛ1tena pūrvīḥ | ayam īyata ṛtayugbhir aśvaiḥ svarvidā nābhinā carṣaṇiprāḥ || RV_6,039.04 nū gṛṇāno gṛṇate pratna rājann iṣaḥ pinva vasudeyāya pūrvīḥ | apa oṣadhīr aviṣā vanāni gā arvato nṝn ṛcase rirīhi || RV_6,039.05 indra piba tubhyaṁ suto madāyāva sya harī vi mucā sakhāyā | uta pra gāya gaṇa ā niṣadyāthā yajñāya gṛṇate vayo dhāḥ || RV_6,040.01 asya piba yasya jajñāna indra madāya kratve apibo virapśin | tam u te gāvo nara āpo adrir induṁ sam ahyan pītaye sam asmai || RV_6,040.02 samiddhe agnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ | tvāyatā manasā johavīmīndrā yāhi suvitāya mahe naḥ || RV_6,040.03 ā yāhi śaśvad uśatā yayāthendra mahā manasā somapeyam | upa brahmāṇi śṛṇava imā no 'thā te yajñas tanve3 vayo dhāt || RV_6,040.04 yad indra divi pārye yad ṛdhag yad vā sve sadane yatra vāsi | ato no yajñam avase niyutvān sajoṣāḥ pāhi girvaṇo marudbhiḥ || RV_6,040.05 aheḻamāna upa yāhi yajñaṁ tubhyam pavanta indavaḥ sutāsaḥ | gāvo na vajrin svam oko acchendrā gahi prathamo yajñiyānām || RV_6,041.01 yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim | tayā pāhi pra te adhvaryur asthāt saṁ te vajro vartatām indra gavyuḥ || RV_6,041.02 eṣa drapso vṛṣabho viśvarūpa indrāya vṛṣṇe sam akāri somaḥ | etam piba harivaḥ sthātar ugra yasyeśiṣe pradivi yas te annam || RV_6,041.03 sutaḥ somo asutād indra vasyān ayaṁ śreyāñ cikituṣe raṇāya | etaṁ titirva upa yāhi yajñaṁ tena viśvās taviṣīr ā pṛṇasva || RV_6,041.04 hvayāmasi tvendra yāhy arvāṅ araṁ te somas tanve bhavāti | śatakrato mādayasvā suteṣu prāsmām̐ ava pṛtanāsu pra vikṣu || RV_6,041.05 praty asmai pipīṣate viśvāni viduṣe bhara | araṁgamāya jagmaye 'paścāddaghvane nare || RV_6,042.01 em enam pratyetana somebhiḥ somapātamam | amatrebhir ṛjīṣiṇam indraṁ sutebhir indubhiḥ || RV_6,042.02 yadī sutebhir indubhiḥ somebhiḥ pratibhūṣatha | vedā viśvasya medhiro dhṛṣat taṁ-tam id eṣate || RV_6,042.03 asmā-asmā id andhaso 'dhvaryo pra bharā sutam | kuvit samasya jenyasya śardhato 'bhiśaster avasparat || RV_6,042.04 yasya tyac chambaram made divodāsāya randhayaḥ | ayaṁ sa soma indra te sutaḥ piba || RV_6,043.01 yasya tīvrasutam madam madhyam antaṁ ca rakṣase | ayaṁ sa soma indra te sutaḥ piba || RV_6,043.02 yasya gā antar aśmano made dṛḻhā avāsṛjaḥ | ayaṁ sa soma indra te sutaḥ piba || RV_6,043.03 yasya mandāno andhaso māghonaṁ dadhiṣe śavaḥ | ayaṁ sa soma indra te sutaḥ piba || RV_6,043.04 yo rayivo rayiṁtamo yo dyumnair dyumnavattamaḥ | somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ || RV_6,044.01 yaḥ śagmas tuviśagma te rāyo dāmā matīnām | somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ || RV_6,044.02 yena vṛddho na śavasā turo na svābhir ūtibhiḥ | somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ || RV_6,044.03 tyam u vo aprahaṇaṁ gṛṇīṣe śavasas patim | indraṁ viśvāsāhaṁ naram maṁhiṣṭhaṁ viśvacarṣaṇim || RV_6,044.04 yaṁ vardhayantīd giraḥ patiṁ turasya rādhasaḥ | tam in nv asya rodasī devī śuṣmaṁ saparyataḥ || RV_6,044.05 tad va ukthasya barhaṇendrāyopastṛṇīṣaṇi | vipo na yasyotayo vi yad rohanti sakṣitaḥ || RV_6,044.06 avidad dakṣam mitro navīyān papāno devebhyo vasyo acait | sasavān staulābhir dhautarībhir uruṣyā pāyur abhavat sakhibhyaḥ || RV_6,044.07 ṛtasya pathi vedhā apāyi śriye manāṁsi devāso akran | dadhāno nāma maho vacobhir vapur dṛśaye venyo vy āvaḥ || RV_6,044.08 dyumattamaṁ dakṣaṁ dhehy asme sedhā janānām pūrvīr arātīḥ | varṣīyo vayaḥ kṛṇuhi śacībhir dhanasya sātāv asmām̐ aviḍḍhi || RV_6,044.09 indra tubhyam in maghavann abhūma vayaṁ dātre harivo mā vi venaḥ | nakir āpir dadṛśe martyatrā kim aṅga radhracodanaṁ tvāhuḥ || RV_6,044.10 mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma | pūrvīṣ ṭa indra niṣṣidho janeṣu jahy asuṣvīn pra vṛhāpṛṇataḥ || RV_6,044.11 ud abhrāṇīva stanayann iyartīndro rādhāṁsy aśvyāni gavyā | tvam asi pradivaḥ kārudhāyā mā tvādāmāna ā dabhan maghonaḥ || RV_6,044.12 adhvaryo vīra pra mahe sutānām indrāya bhara sa hy asya rājā | yaḥ pūrvyābhir uta nūtanābhir gīrbhir vāvṛdhe gṛṇatām ṛṣīṇām || RV_6,044.13 asya made puru varpāṁsi vidvān indro vṛtrāṇy apratī jaghāna | tam u pra hoṣi madhumantam asmai somaṁ vīrāya śipriṇe pibadhyai || RV_6,044.14 pātā sutam indro astu somaṁ hantā vṛtraṁ vajreṇa mandasānaḥ | gantā yajñam parāvataś cid acchā vasur dhīnām avitā kārudhāyāḥ || RV_6,044.15 idaṁ tyat pātram indrapānam indrasya priyam amṛtam apāyi | matsad yathā saumanasāya devaṁ vy a1smad dveṣo yuyavad vy aṁhaḥ || RV_6,044.16 enā mandāno jahi śūra śatrūñ jāmim ajāmim maghavann amitrān | abhiṣeṇām̐ abhy ā3dediśānān parāca indra pra mṛṇā jahī ca || RV_6,044.17 āsu ṣmā ṇo maghavann indra pṛtsv a1smabhyam mahi varivaḥ sugaṁ kaḥ | apāṁ tokasya tanayasya jeṣa indra sūrīn kṛṇuhi smā no ardham || RV_6,044.18 ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo 'tyāḥ | asmatrāñco vṛṣaṇo vajravāho vṛṣṇe madāya suyujo vahantu || RV_6,044.19 ā te vṛṣan vṛṣaṇo droṇam asthur ghṛtapruṣo normayo madantaḥ | indra pra tubhyaṁ vṛṣabhiḥ sutānāṁ vṛṣṇe bharanti vṛṣabhāya somam || RV_6,044.20 vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnāṁ vṛṣabhaḥ stiyānām | vṛṣṇe ta indur vṛṣabha pīpāya svādū raso madhupeyo varāya || RV_6,044.21 ayaṁ devaḥ sahasā jāyamāna indreṇa yujā paṇim astabhāyat | ayaṁ svasya pitur āyudhānīndur amuṣṇād aśivasya māyāḥ || RV_6,044.22 ayam akṛṇod uṣasaḥ supatnīr ayaṁ sūrye adadhāj jyotir antaḥ | ayaṁ tridhātu divi rocaneṣu triteṣu vindad amṛtaṁ nigūḻham || RV_6,044.23 ayaṁ dyāvāpṛthivī vi ṣkabhāyad ayaṁ ratham ayunak saptaraśmim | ayaṁ goṣu śacyā pakvam antaḥ somo dādhāra daśayantram utsam || RV_6,044.24 ya ānayat parāvataḥ sunītī turvaśaṁ yadum | indraḥ sa no yuvā sakhā || RV_6,045.01 avipre cid vayo dadhad anāśunā cid arvatā | indro jetā hitaṁ dhanam || RV_6,045.02 mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ | nāsya kṣīyanta ūtayaḥ || RV_6,045.03 sakhāyo brahmavāhase 'rcata pra ca gāyata | sa hi naḥ pramatir mahī || RV_6,045.04 tvam ekasya vṛtrahann avitā dvayor asi | utedṛśe yathā vayam || RV_6,045.05 nayasīd v ati dviṣaḥ kṛṇoṣy ukthaśaṁsinaḥ | nṛbhiḥ suvīra ucyase || RV_6,045.06 brahmāṇam brahmavāhasaṁ gīrbhiḥ sakhāyam ṛgmiyam | gāṁ na dohase huve || RV_6,045.07 yasya viśvāni hastayor ūcur vasūni ni dvitā | vīrasya pṛtanāṣahaḥ || RV_6,045.08 vi dṛḻhāni cid adrivo janānāṁ śacīpate | vṛha māyā anānata || RV_6,045.09 tam u tvā satya somapā indra vājānām pate | ahūmahi śravasyavaḥ || RV_6,045.10 tam u tvā yaḥ purāsitha yo vā nūnaṁ hite dhane | havyaḥ sa śrudhī havam || RV_6,045.11 dhībhir arvadbhir arvato vājām̐ indra śravāyyān | tvayā jeṣma hitaṁ dhanam || RV_6,045.12 abhūr u vīra girvaṇo mahām̐ indra dhane hite | bhare vitantasāyyaḥ || RV_6,045.13 yā ta ūtir amitrahan makṣūjavastamāsati | tayā no hinuhī ratham || RV_6,045.14 sa rathena rathītamo 'smākenābhiyugvanā | jeṣi jiṣṇo hitaṁ dhanam || RV_6,045.15 ya eka it tam u ṣṭuhi kṛṣṭīnāṁ vicarṣaṇiḥ | patir jajñe vṛṣakratuḥ || RV_6,045.16 yo gṛṇatām id āsithāpir ūtī śivaḥ sakhā | sa tvaṁ na indra mṛḻaya || RV_6,045.17 dhiṣva vajraṁ gabhastyo rakṣohatyāya vajrivaḥ | sāsahīṣṭhā abhi spṛdhaḥ || RV_6,045.18 pratnaṁ rayīṇāṁ yujaṁ sakhāyaṁ kīricodanam | brahmavāhastamaṁ huve || RV_6,045.19 sa hi viśvāni pārthivām̐ eko vasūni patyate | girvaṇastamo adhriguḥ || RV_6,045.20 sa no niyudbhir ā pṛṇa kāmaṁ vājebhir aśvibhiḥ | gomadbhir gopate dhṛṣat || RV_6,045.21 tad vo gāya sute sacā puruhūtāya satvane | śaṁ yad gave na śākine || RV_6,045.22 na ghā vasur ni yamate dānaṁ vājasya gomataḥ | yat sīm upa śravad giraḥ || RV_6,045.23 kuvitsasya pra hi vrajaṁ gomantaṁ dasyuhā gamat | śacībhir apa no varat || RV_6,045.24 imā u tvā śatakrato 'bhi pra ṇonuvur giraḥ | indra vatsaṁ na mātaraḥ || RV_6,045.25 dūṇāśaṁ sakhyaṁ tava gaur asi vīra gavyate | aśvo aśvāyate bhava || RV_6,045.26 sa mandasvā hy andhaso rādhase tanvā mahe | na stotāraṁ nide karaḥ || RV_6,045.27 imā u tvā sute-sute nakṣante girvaṇo giraḥ | vatsaṁ gāvo na dhenavaḥ || RV_6,045.28 purūtamam purūṇāṁ stotṝṇāṁ vivāci | vājebhir vājayatām || RV_6,045.29 asmākam indra bhūtu te stomo vāhiṣṭho antamaḥ | asmān rāye mahe hinu || RV_6,045.30 adhi bṛbuḥ paṇīnāṁ varṣiṣṭhe mūrdhann asthāt | uruḥ kakṣo na gāṅgyaḥ || RV_6,045.31 yasya vāyor iva dravad bhadrā rātiḥ sahasriṇī | sadyo dānāya maṁhate || RV_6,045.32 tat su no viśve arya ā sadā gṛṇanti kāravaḥ | bṛbuṁ sahasradātamaṁ sūriṁ sahasrasātamam || RV_6,045.33 tvām id dhi havāmahe sātā vājasya kāravaḥ | tvāṁ vṛtreṣv indra satpatiṁ naras tvāṁ kāṣṭhāsv arvataḥ || RV_6,046.01 sa tvaṁ naś citra vajrahasta dhṛṣṇuyā mahaḥ stavāno adrivaḥ | gām aśvaṁ rathyam indra saṁ kira satrā vājaṁ na jigyuṣe || RV_6,046.02 yaḥ satrāhā vicarṣaṇir indraṁ taṁ hūmahe vayam | sahasramuṣka tuvinṛmṇa satpate bhavā samatsu no vṛdhe || RV_6,046.03 bādhase janān vṛṣabheva manyunā ghṛṣau mīḻha ṛcīṣama | asmākam bodhy avitā mahādhane tanūṣv apsu sūrye || RV_6,046.04 indra jyeṣṭhaṁ na ā bharam̐ ojiṣṭham papuri śravaḥ | yeneme citra vajrahasta rodasī obhe suśipra prāḥ || RV_6,046.05 tvām ugram avase carṣaṇīsahaṁ rājan deveṣu hūmahe | viśvā su no vithurā pibdanā vaso 'mitrān suṣahān kṛdhi || RV_6,046.06 yad indra nāhuṣīṣv ām̐ ojo nṛmṇaṁ ca kṛṣṭiṣu | yad vā pañca kṣitīnāṁ dyumnam ā bhara satrā viśvāni pauṁsyā || RV_6,046.07 yad vā tṛkṣau maghavan druhyāv ā jane yat pūrau kac ca vṛṣṇyam | asmabhyaṁ tad rirīhi saṁ nṛṣāhye 'mitrān pṛtsu turvaṇe || RV_6,046.08 indra tridhātu śaraṇaṁ trivarūthaṁ svastimat | chardir yaccha maghavadbhyaś ca mahyaṁ ca yāvayā didyum ebhyaḥ || RV_6,046.09 ye gavyatā manasā śatrum ādabhur abhipraghnanti dhṛṣṇuyā | adha smā no maghavann indra girvaṇas tanūpā antamo bhava || RV_6,046.10 adha smā no vṛdhe bhavendra nāyam avā yudhi | yad antarikṣe patayanti parṇino didyavas tigmamūrdhānaḥ || RV_6,046.11 yatra śūrāsas tanvo vitanvate priyā śarma pitṝṇām | adha smā yaccha tanve3 tane ca chardir acittaṁ yāvaya dveṣaḥ || RV_6,046.12 yad indra sarge arvataś codayāse mahādhane | asamane adhvani vṛjine pathi śyenām̐ iva śravasyataḥ || RV_6,046.13 sindhūm̐r iva pravaṇa āśuyā yato yadi klośam anu ṣvaṇi | ā ye vayo na varvṛtaty āmiṣi gṛbhītā bāhvor gavi || RV_6,046.14 svāduṣ kilāyam madhumām̐ utāyaṁ tīvraḥ kilāyaṁ rasavām̐ utāyam | uto nv a1sya papivāṁsam indraṁ na kaś cana sahata āhaveṣu || RV_6,047.01 ayaṁ svādur iha madiṣṭha āsa yasyendro vṛtrahatye mamāda | purūṇi yaś cyautnā śambarasya vi navatiṁ nava ca dehyo3 han || RV_6,047.02 ayam me pīta ud iyarti vācam ayam manīṣām uśatīm ajīgaḥ | ayaṁ ṣaḻ urvīr amimīta dhīro na yābhyo bhuvanaṁ kac canāre || RV_6,047.03 ayaṁ sa yo varimāṇam pṛthivyā varṣmāṇaṁ divo akṛṇod ayaṁ saḥ | ayam pīyūṣaṁ tisṛṣu pravatsu somo dādhārorv a1ntarikṣam || RV_6,047.04 ayaṁ vidac citradṛśīkam arṇaḥ śukrasadmanām uṣasām anīke | ayam mahān mahatā skambhanenod dyām astabhnād vṛṣabho marutvān || RV_6,047.05 dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām | mādhyaṁdine savana ā vṛṣasva rayisthāno rayim asmāsu dhehi || RV_6,047.06 indra pra ṇaḥ puraeteva paśya pra no naya prataraṁ vasyo accha | bhavā supāro atipārayo no bhavā sunītir uta vāmanītiḥ || RV_6,047.07 uruṁ no lokam anu neṣi vidvān svarvaj jyotir abhayaṁ svasti | ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā || RV_6,047.08 variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvann aśvayor ā | iṣam ā vakṣīṣāṁ varṣiṣṭhām mā nas tārīn maghavan rāyo aryaḥ || RV_6,047.09 indra mṛḻa mahyaṁ jīvātum iccha codaya dhiyam ayaso na dhārām | yat kiṁ cāhaṁ tvāyur idaṁ vadāmi taj juṣasva kṛdhi mā devavantam || RV_6,047.10 trātāram indram avitāram indraṁ have-have suhavaṁ śūram indram | hvayāmi śakram puruhūtam indraṁ svasti no maghavā dhātv indraḥ || RV_6,047.11 indraḥ sutrāmā svavām̐ avobhiḥ sumṛḻīko bhavatu viśvavedāḥ | bādhatāṁ dveṣo abhayaṁ kṛṇotu suvīryasya patayaḥ syāma || RV_6,047.12 tasya vayaṁ sumatau yajñiyasyāpi bhadre saumanase syāma | sa sutrāmā svavām̐ indro asme ārāc cid dveṣaḥ sanutar yuyotu || RV_6,047.13 ava tve indra pravato normir giro brahmāṇi niyuto dhavante | urū na rādhaḥ savanā purūṇy apo gā vajrin yuvase sam indūn || RV_6,047.14 ka īṁ stavat kaḥ pṛṇāt ko yajāte yad ugram in maghavā viśvahāvet | pādāv iva praharann anyam-anyaṁ kṛṇoti pūrvam aparaṁ śacībhiḥ || RV_6,047.15 śṛṇve vīra ugram-ugraṁ damāyann anyam-anyam atinenīyamānaḥ | edhamānadviḻ ubhayasya rājā coṣkūyate viśa indro manuṣyān || RV_6,047.16 parā pūrveṣāṁ sakhyā vṛṇakti vitarturāṇo aparebhir eti | anānubhūtīr avadhūnvānaḥ pūrvīr indraḥ śaradas tartarīti || RV_6,047.17 rūpaṁ-rūpam pratirūpo babhūva tad asya rūpam praticakṣaṇāya | indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśa || RV_6,047.18 yujāno haritā rathe bhūri tvaṣṭeha rājati | ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu || RV_6,047.19 agavyūti kṣetram āganma devā urvī satī bhūmir aṁhūraṇābhūt | bṛhaspate pra cikitsā gaviṣṭāv itthā sate jaritra indra panthām || RV_6,047.20 dive-dive sadṛśīr anyam ardhaṁ kṛṣṇā asedhad apa sadmano jāḥ | ahan dāsā vṛṣabho vasnayantodavraje varcinaṁ śambaraṁ ca || RV_6,047.21 prastoka in nu rādhasas ta indra daśa kośayīr daśa vājino 'dāt | divodāsād atithigvasya rādhaḥ śāmbaraṁ vasu praty agrabhīṣma || RV_6,047.22 daśāśvān daśa kośān daśa vastrādhibhojanā | daśo hiraṇyapiṇḍān divodāsād asāniṣam || RV_6,047.23 daśa rathān praṣṭimataḥ śataṁ gā atharvabhyaḥ | aśvathaḥ pāyave 'dāt || RV_6,047.24 mahi rādho viśvajanyaṁ dadhānān bharadvājān sārñjayo abhy ayaṣṭa || RV_6,047.25 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ | gobhiḥ saṁnaddho asi vīḻayasvāsthātā te jayatu jetvāni || RV_6,047.26 divas pṛthivyāḥ pary oja udbhṛtaṁ vanaspatibhyaḥ pary ābhṛtaṁ sahaḥ | apām ojmānam pari gobhir āvṛtam indrasya vajraṁ haviṣā rathaṁ yaja || RV_6,047.27 indrasya vajro marutām anīkam mitrasya garbho varuṇasya nābhiḥ | semāṁ no havyadātiṁ juṣāṇo deva ratha prati havyā gṛbhāya || RV_6,047.28 upa śvāsaya pṛthivīm uta dyām purutrā te manutāṁ viṣṭhitaṁ jagat | sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn || RV_6,047.29 ā krandaya balam ojo na ā dhā niḥ ṣṭanihi duritā bādhamānaḥ | apa protha dundubhe ducchunā ita indrasya muṣṭir asi vīḻayasva || RV_6,047.30 āmūr aja pratyāvartayemāḥ ketumad dundubhir vāvadīti | sam aśvaparṇāś caranti no naro 'smākam indra rathino jayantu || RV_6,047.31 yajñā-yajñā vo agnaye girā-girā ca dakṣase | pra-pra vayam amṛtaṁ jātavedasam priyam mitraṁ na śaṁsiṣam || RV_6,048.01 ūrjo napātaṁ sa hināyam asmayur dāśema havyadātaye | bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām || RV_6,048.02 vṛṣā hy agne ajaro mahān vibhāsy arciṣā | ajasreṇa śociṣā śośucac chuce sudītibhiḥ su dīdihi || RV_6,048.03 maho devān yajasi yakṣy ānuṣak tava kratvota daṁsanā | arvācaḥ sīṁ kṛṇuhy agne 'vase rāsva vājota vaṁsva || RV_6,048.04 yam āpo adrayo vanā garbham ṛtasya piprati | sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi || RV_6,048.05 ā yaḥ paprau bhānunā rodasī ubhe dhūmena dhāvate divi | tiras tamo dadṛśa ūrmyāsv ā śyāvāsv aruṣo vṛṣā śyāvā aruṣo vṛṣā || RV_6,048.06 bṛhadbhir agne arcibhiḥ śukreṇa deva śociṣā | bharadvāje samidhāno yaviṣṭhya revan naḥ śukra dīdihi dyumat pāvaka dīdihi || RV_6,048.07 viśvāsāṁ gṛhapatir viśām asi tvam agne mānuṣīṇām | śatam pūrbhir yaviṣṭha pāhy aṁhasaḥ sameddhāraṁ śataṁ himāḥ stotṛbhyo ye ca dadati || RV_6,048.08 tvaṁ naś citra ūtyā vaso rādhāṁsi codaya | asya rāyas tvam agne rathīr asi vidā gādhaṁ tuce tu naḥ || RV_6,048.09 parṣi tokaṁ tanayam partṛbhiṣ ṭvam adabdhair aprayutvabhiḥ | agne heḻāṁsi daivyā yuyodhi no 'devāni hvarāṁsi ca || RV_6,048.10 ā sakhāyaḥ sabardughāṁ dhenum ajadhvam upa navyasā vacaḥ | sṛjadhvam anapasphurām || RV_6,048.11 yā śardhāya mārutāya svabhānave śravo 'mṛtyu dhukṣata | yā mṛḻīke marutāṁ turāṇāṁ yā sumnair evayāvarī || RV_6,048.12 bharadvājāyāva dhukṣata dvitā | dhenuṁ ca viśvadohasam iṣaṁ ca viśvabhojasam || RV_6,048.13 taṁ va indraṁ na sukratuṁ varuṇam iva māyinam | aryamaṇaṁ na mandraṁ sṛprabhojasaṁ viṣṇuṁ na stuṣa ādiśe || RV_6,048.14 tveṣaṁ śardho na mārutaṁ tuviṣvaṇy anarvāṇam pūṣaṇaṁ saṁ yathā śatā | saṁ sahasrā kāriṣac carṣaṇibhya ām̐ āvir gūḻhā vasū karat suvedā no vasū karat || RV_6,048.15 ā mā pūṣann upa drava śaṁsiṣaṁ nu te apikarṇa āghṛṇe | aghā aryo arātayaḥ || RV_6,048.16 mā kākambīram ud vṛho vanaspatim aśastīr vi hi nīnaśaḥ | mota sūro aha evā cana grīvā ādadhate veḥ || RV_6,048.17 dṛter iva te 'vṛkam astu sakhyam | acchidrasya dadhanvataḥ supūrṇasya dadhanvataḥ || RV_6,048.18 paro hi martyair asi samo devair uta śriyā | abhi khyaḥ pūṣan pṛtanāsu nas tvam avā nūnaṁ yathā purā || RV_6,048.19 vāmī vāmasya dhūtayaḥ praṇītir astu sūnṛtā | devasya vā maruto martyasya vejānasya prayajyavaḥ || RV_6,048.20 sadyaś cid yasya carkṛtiḥ pari dyāṁ devo naiti sūryaḥ | tveṣaṁ śavo dadhire nāma yajñiyam maruto vṛtrahaṁ śavo jyeṣṭhaṁ vṛtrahaṁ śavaḥ || RV_6,048.21 sakṛd dha dyaur ajāyata sakṛd bhūmir ajāyata | pṛśnyā dugdhaṁ sakṛt payas tad anyo nānu jāyate || RV_6,048.22 stuṣe janaṁ suvrataṁ navyasībhir gīrbhir mitrāvaruṇā sumnayantā | ta ā gamantu ta iha śruvantu sukṣatrāso varuṇo mitro agniḥ || RV_6,049.01 viśo-viśa īḍyam adhvareṣv adṛptakratum aratiṁ yuvatyoḥ | divaḥ śiśuṁ sahasaḥ sūnum agniṁ yajñasya ketum aruṣaṁ yajadhyai || RV_6,049.02 aruṣasya duhitarā virūpe stṛbhir anyā pipiśe sūro anyā | mithasturā vicarantī pāvake manma śrutaṁ nakṣata ṛcyamāne || RV_6,049.03 pra vāyum acchā bṛhatī manīṣā bṛhadrayiṁ viśvavāraṁ rathaprām | dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavim iyakṣasi prayajyo || RV_6,049.04 sa me vapuś chadayad aśvinor yo ratho virukmān manasā yujānaḥ | yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca || RV_6,049.05 parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatam apyāni | satyaśrutaḥ kavayo yasya gīrbhir jagataḥ sthātar jagad ā kṛṇudhvam || RV_6,049.06 pāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyaṁ dhāt | gnābhir acchidraṁ śaraṇaṁ sajoṣā durādharṣaṁ gṛṇate śarma yaṁsat || RV_6,049.07 pathas-pathaḥ paripatiṁ vacasyā kāmena kṛto abhy ānaḻ arkam | sa no rāsac churudhaś candrāgrā dhiyaṁ-dhiyaṁ sīṣadhāti pra pūṣā || RV_6,049.08 prathamabhājaṁ yaśasaṁ vayodhāṁ supāṇiṁ devaṁ sugabhastim ṛbhvam | hotā yakṣad yajatam pastyānām agnis tvaṣṭāraṁ suhavaṁ vibhāvā || RV_6,049.09 bhuvanasya pitaraṁ gīrbhir ābhī rudraṁ divā vardhayā rudram aktau | bṛhantam ṛṣvam ajaraṁ suṣumnam ṛdhag ghuvema kavineṣitāsaḥ || RV_6,049.10 ā yuvānaḥ kavayo yajñiyāso maruto ganta gṛṇato varasyām | acitraṁ cid dhi jinvathā vṛdhanta itthā nakṣanto naro aṅgirasvat || RV_6,049.11 pra vīrāya pra tavase turāyājā yūtheva paśurakṣir astam | sa pispṛśati tanvi śrutasya stṛbhir na nākaṁ vacanasya vipaḥ || RV_6,049.12 yo rajāṁsi vimame pārthivāni triś cid viṣṇur manave bādhitāya | tasya te śarmann upadadyamāne rāyā madema tanvā3 tanā ca || RV_6,049.13 tan no 'hir budhnyo adbhir arkais tat parvatas tat savitā cano dhāt | tad oṣadhībhir abhi rātiṣāco bhagaḥ puraṁdhir jinvatu pra rāye || RV_6,049.14 nu no rayiṁ rathyaṁ carṣaṇiprām puruvīram maha ṛtasya gopām | kṣayaṁ dātājaraṁ yena janān spṛdho adevīr abhi ca kramāma viśa ādevīr abhy a1śnavāma || RV_6,049.15 huve vo devīm aditiṁ namobhir mṛḻīkāya varuṇam mitram agnim | abhikṣadām aryamaṇaṁ suśevaṁ trātṝn devān savitāram bhagaṁ ca || RV_6,050.01 sujyotiṣaḥ sūrya dakṣapitṝn anāgāstve sumaho vīhi devān | dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā agnijihvāḥ || RV_6,050.02 uta dyāvāpṛthivī kṣatram uru bṛhad rodasī śaraṇaṁ suṣumne | mahas karatho varivo yathā no 'sme kṣayāya dhiṣaṇe anehaḥ || RV_6,050.03 ā no rudrasya sūnavo namantām adyā hūtāso vasavo 'dhṛṣṭāḥ | yad īm arbhe mahati vā hitāso bādhe maruto ahvāma devān || RV_6,050.04 mimyakṣa yeṣu rodasī nu devī siṣakti pūṣā abhyardhayajvā | śrutvā havam maruto yad dha yātha bhūmā rejante adhvani pravikte || RV_6,050.05 abhi tyaṁ vīraṁ girvaṇasam arcendram brahmaṇā jaritar navena | śravad id dhavam upa ca stavāno rāsad vājām̐ upa maho gṛṇānaḥ || RV_6,050.06 omānam āpo mānuṣīr amṛktaṁ dhāta tokāya tanayāya śaṁ yoḥ | yūyaṁ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthātur jagato janitrīḥ || RV_6,050.07 ā no devaḥ savitā trāyamāṇo hiraṇyapāṇir yajato jagamyāt | yo datravām̐ uṣaso na pratīkaṁ vyūrṇute dāśuṣe vāryāṇi || RV_6,050.08 uta tvaṁ sūno sahaso no adyā devām̐ asminn adhvare vavṛtyāḥ | syām ahaṁ te sadam id rātau tava syām agne 'vasā suvīraḥ || RV_6,050.09 uta tyā me havam ā jagmyātaṁ nāsatyā dhībhir yuvam aṅga viprā | atriṁ na mahas tamaso 'mumuktaṁ tūrvataṁ narā duritād abhīke || RV_6,050.10 te no rāyo dyumato vājavato dātāro bhūta nṛvataḥ purukṣoḥ | daśasyanto divyāḥ pārthivāso gojātā apyā mṛḻatā ca devāḥ || RV_6,050.11 te no rudraḥ sarasvatī sajoṣā mīḻhuṣmanto viṣṇur mṛḻantu vāyuḥ | ṛbhukṣā vājo daivyo vidhātā parjanyāvātā pipyatām iṣaṁ naḥ || RV_6,050.12 uta sya devaḥ savitā bhago no 'pāṁ napād avatu dānu papriḥ | tvaṣṭā devebhir janibhiḥ sajoṣā dyaur devebhiḥ pṛthivī samudraiḥ || RV_6,050.13 uta no 'hir budhnyaḥ śṛṇotv aja ekapāt pṛthivī samudraḥ | viśve devā ṛtāvṛdho huvānāḥ stutā mantrāḥ kaviśastā avantu || RV_6,050.14 evā napāto mama tasya dhībhir bharadvājā abhy arcanty arkaiḥ | gnā hutāso vasavo 'dhṛṣṭā viśve stutāso bhūtā yajatrāḥ || RV_6,050.15 ud u tyac cakṣur mahi mitrayor ām̐ eti priyaṁ varuṇayor adabdham | ṛtasya śuci darśatam anīkaṁ rukmo na diva uditā vy adyaut || RV_6,051.01 veda yas trīṇi vidathāny eṣāṁ devānāṁ janma sanutar ā ca vipraḥ | ṛju marteṣu vṛjinā ca paśyann abhi caṣṭe sūro arya evān || RV_6,051.02 stuṣa u vo maha ṛtasya gopān aditim mitraṁ varuṇaṁ sujātān | aryamaṇam bhagam adabdhadhītīn acchā voce sadhanyaḥ pāvakān || RV_6,051.03 riśādasaḥ satpatīm̐r adabdhān maho rājñaḥ suvasanasya dātṝn | yūnaḥ sukṣatrān kṣayato divo nṝn ādityān yāmy aditiṁ duvoyu || RV_6,051.04 dyau3ṣ pitaḥ pṛthivi mātar adhrug agne bhrātar vasavo mṛḻatā naḥ | viśva ādityā adite sajoṣā asmabhyaṁ śarma bahulaṁ vi yanta || RV_6,051.05 mā no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ | yūyaṁ hi ṣṭhā rathyo nas tanūnāṁ yūyaṁ dakṣasya vacaso babhūva || RV_6,051.06 mā va eno anyakṛtam bhujema mā tat karma vasavo yac cayadhve | viśvasya hi kṣayatha viśvadevāḥ svayaṁ ripus tanvaṁ rīriṣīṣṭa || RV_6,051.07 nama id ugraṁ nama ā vivāse namo dādhāra pṛthivīm uta dyām | namo devebhyo nama īśa eṣāṁ kṛtaṁ cid eno namasā vivāse || RV_6,051.08 ṛtasya vo rathyaḥ pūtadakṣān ṛtasya pastyasado adabdhān | tām̐ ā namobhir urucakṣaso nṝn viśvān va ā name maho yajatrāḥ || RV_6,051.09 te hi śreṣṭhavarcasas ta u nas tiro viśvāni duritā nayanti | sukṣatrāso varuṇo mitro agnir ṛtadhītayo vakmarājasatyāḥ || RV_6,051.10 te na indraḥ pṛthivī kṣāma vardhan pūṣā bhago aditiḥ pañca janāḥ | suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ || RV_6,051.11 nū sadmānaṁ divyaṁ naṁśi devā bhāradvājaḥ sumatiṁ yāti hotā | āsānebhir yajamāno miyedhair devānāṁ janma vasūyur vavanda || RV_6,051.12 apa tyaṁ vṛjinaṁ ripuṁ stenam agne durādhyam | daviṣṭham asya satpate kṛdhī sugam || RV_6,051.13 grāvāṇaḥ soma no hi kaṁ sakhitvanāya vāvaśuḥ | jahī ny a1triṇam paṇiṁ vṛko hi ṣaḥ || RV_6,051.14 yūyaṁ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ | kartā no adhvann ā sugaṁ gopā amā || RV_6,051.15 api panthām aganmahi svastigām anehasam | yena viśvāḥ pari dviṣo vṛṇakti vindate vasu || RV_6,051.16 na tad divā na pṛthivyānu manye na yajñena nota śamībhir ābhiḥ | ubjantu taṁ subhva1ḥ parvatāso ni hīyatām atiyājasya yaṣṭā || RV_6,052.01 ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇaṁ ninitsāt | tapūṁṣi tasmai vṛjināni santu brahmadviṣam abhi taṁ śocatu dyauḥ || RV_6,052.02 kim aṅga tvā brahmaṇaḥ soma gopāṁ kim aṅga tvāhur abhiśastipāṁ naḥ | kim aṅga naḥ paśyasi nidyamānān brahmadviṣe tapuṣiṁ hetim asya || RV_6,052.03 avantu mām uṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ | avantu mā parvatāso dhruvāso 'vantu mā pitaro devahūtau || RV_6,052.04 viśvadānīṁ sumanasaḥ syāma paśyema nu sūryam uccarantam | tathā karad vasupatir vasūnāṁ devām̐ ohāno 'vasāgamiṣṭhaḥ || RV_6,052.05 indro nediṣṭham avasāgamiṣṭhaḥ sarasvatī sindhubhiḥ pinvamānā | parjanyo na oṣadhībhir mayobhur agniḥ suśaṁsaḥ suhavaḥ piteva || RV_6,052.06 viśve devāsa ā gata śṛṇutā ma imaṁ havam | edam barhir ni ṣīdata || RV_6,052.07 yo vo devā ghṛtasnunā havyena pratibhūṣati | taṁ viśva upa gacchatha || RV_6,052.08 upa naḥ sūnavo giraḥ śṛṇvantv amṛtasya ye | sumṛḻīkā bhavantu naḥ || RV_6,052.09 viśve devā ṛtāvṛdha ṛtubhir havanaśrutaḥ | juṣantāṁ yujyam payaḥ || RV_6,052.10 stotram indro marudgaṇas tvaṣṭṛmān mitro aryamā | imā havyā juṣanta naḥ || RV_6,052.11 imaṁ no agne adhvaraṁ hotar vayunaśo yaja | cikitvān daivyaṁ janam || RV_6,052.12 viśve devāḥ śṛṇutemaṁ havam me ye antarikṣe ya upa dyavi ṣṭha | ye agnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam || RV_6,052.13 viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṁ napāc ca manma | mā vo vacāṁsi paricakṣyāṇi vocaṁ sumneṣv id vo antamā madema || RV_6,052.14 ye ke ca jmā mahino ahimāyā divo jajñire apāṁ sadhasthe | te asmabhyam iṣaye viśvam āyuḥ kṣapa usrā varivasyantu devāḥ || RV_6,052.15 agnīparjanyāv avataṁ dhiyam me 'smin have suhavā suṣṭutiṁ naḥ | iḻām anyo janayad garbham anyaḥ prajāvatīr iṣa ā dhattam asme || RV_6,052.16 stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse | asmin no adya vidathe yajatrā viśve devā haviṣi mādayadhvam || RV_6,052.17 vayam u tvā pathas pate rathaṁ na vājasātaye | dhiye pūṣann ayujmahi || RV_6,053.01 abhi no naryaṁ vasu vīram prayatadakṣiṇam | vāmaṁ gṛhapatiṁ naya || RV_6,053.02 aditsantaṁ cid āghṛṇe pūṣan dānāya codaya | paṇeś cid vi mradā manaḥ || RV_6,053.03 vi patho vājasātaye cinuhi vi mṛdho jahi | sādhantām ugra no dhiyaḥ || RV_6,053.04 pari tṛndhi paṇīnām ārayā hṛdayā kave | athem asmabhyaṁ randhaya || RV_6,053.05 vi pūṣann ārayā tuda paṇer iccha hṛdi priyam | athem asmabhyaṁ randhaya || RV_6,053.06 ā rikha kikirā kṛṇu paṇīnāṁ hṛdayā kave | athem asmabhyaṁ randhaya || RV_6,053.07 yām pūṣan brahmacodanīm ārām bibharṣy āghṛṇe | tayā samasya hṛdayam ā rikha kikirā kṛṇu || RV_6,053.08 yā te aṣṭrā goopaśāghṛṇe paśusādhanī | tasyās te sumnam īmahe || RV_6,053.09 uta no goṣaṇiṁ dhiyam aśvasāṁ vājasām uta | nṛvat kṛṇuhi vītaye || RV_6,053.10 sam pūṣan viduṣā naya yo añjasānuśāsati | ya evedam iti bravat || RV_6,054.01 sam u pūṣṇā gamemahi yo gṛhām̐ abhiśāsati | ima eveti ca bravat || RV_6,054.02 pūṣṇaś cakraṁ na riṣyati na kośo 'va padyate | no asya vyathate paviḥ || RV_6,054.03 yo asmai haviṣāvidhan na tam pūṣāpi mṛṣyate | prathamo vindate vasu || RV_6,054.04 pūṣā gā anv etu naḥ pūṣā rakṣatv arvataḥ | pūṣā vājaṁ sanotu naḥ || RV_6,054.05 pūṣann anu pra gā ihi yajamānasya sunvataḥ | asmākaṁ stuvatām uta || RV_6,054.06 mākir neśan mākīṁ riṣan mākīṁ saṁ śāri kevaṭe | athāriṣṭābhir ā gahi || RV_6,054.07 śṛṇvantam pūṣaṇaṁ vayam iryam anaṣṭavedasam | īśānaṁ rāya īmahe || RV_6,054.08 pūṣan tava vrate vayaṁ na riṣyema kadā cana | stotāras ta iha smasi || RV_6,054.09 pari pūṣā parastād dhastaṁ dadhātu dakṣiṇam | punar no naṣṭam ājatu || RV_6,054.10 ehi vāṁ vimuco napād āghṛṇe saṁ sacāvahai | rathīr ṛtasya no bhava || RV_6,055.01 rathītamaṁ kapardinam īśānaṁ rādhaso mahaḥ | rāyaḥ sakhāyam īmahe || RV_6,055.02 rāyo dhārāsy āghṛṇe vaso rāśir ajāśva | dhīvato-dhīvataḥ sakhā || RV_6,055.03 pūṣaṇaṁ nv a1jāśvam upa stoṣāma vājinam | svasur yo jāra ucyate || RV_6,055.04 mātur didhiṣum abravaṁ svasur jāraḥ śṛṇotu naḥ | bhrātendrasya sakhā mama || RV_6,055.05 ājāsaḥ pūṣaṇaṁ rathe niśṛmbhās te janaśriyam | devaṁ vahantu bibhrataḥ || RV_6,055.06 ya enam ādideśati karambhād iti pūṣaṇam | na tena deva ādiśe || RV_6,056.01 uta ghā sa rathītamaḥ sakhyā satpatir yujā | indro vṛtrāṇi jighnate || RV_6,056.02 utādaḥ paruṣe gavi sūraś cakraṁ hiraṇyayam | ny airayad rathītamaḥ || RV_6,056.03 yad adya tvā puruṣṭuta bravāma dasra mantumaḥ | tat su no manma sādhaya || RV_6,056.04 imaṁ ca no gaveṣaṇaṁ sātaye sīṣadho gaṇam | ārāt pūṣann asi śrutaḥ || RV_6,056.05 ā te svastim īmaha āreaghām upāvasum | adyā ca sarvatātaye śvaś ca sarvatātaye || RV_6,056.06 indrā nu pūṣaṇā vayaṁ sakhyāya svastaye | huvema vājasātaye || RV_6,057.01 somam anya upāsadat pātave camvoḥ sutam | karambham anya icchati || RV_6,057.02 ajā anyasya vahnayo harī anyasya sambhṛtā | tābhyāṁ vṛtrāṇi jighnate || RV_6,057.03 yad indro anayad rito mahīr apo vṛṣantamaḥ | tatra pūṣābhavat sacā || RV_6,057.04 tām pūṣṇaḥ sumatiṁ vayaṁ vṛkṣasya pra vayām iva | indrasya cā rabhāmahe || RV_6,057.05 ut pūṣaṇaṁ yuvāmahe 'bhīśūm̐r iva sārathiḥ | mahyā indraṁ svastaye || RV_6,057.06 śukraṁ te anyad yajataṁ te anyad viṣurūpe ahanī dyaur ivāsi | viśvā hi māyā avasi svadhāvo bhadrā te pūṣann iha rātir astu || RV_6,058.01 ajāśvaḥ paśupā vājapastyo dhiyaṁjinvo bhuvane viśve arpitaḥ | aṣṭrām pūṣā śithirām udvarīvṛjat saṁcakṣāṇo bhuvanā deva īyate || RV_6,058.02 yās te pūṣan nāvo antaḥ samudre hiraṇyayīr antarikṣe caranti | tābhir yāsi dūtyāṁ sūryasya kāmena kṛta śrava icchamānaḥ || RV_6,058.03 pūṣā subandhur diva ā pṛthivyā iḻas patir maghavā dasmavarcāḥ | yaṁ devāso adaduḥ sūryāyai kāmena kṛtaṁ tavasaṁ svañcam || RV_6,058.04 pra nu vocā suteṣu vāṁ vīryā3 yāni cakrathuḥ | hatāso vām pitaro devaśatrava indrāgnī jīvatho yuvam || RV_6,059.01 baḻ itthā mahimā vām indrāgnī paniṣṭha ā | samāno vāṁ janitā bhrātarā yuvaṁ yamāv ihehamātarā || RV_6,059.02 okivāṁsā sute sacām̐ aśvā saptī ivādane | indrā nv a1gnī avaseha vajriṇā vayaṁ devā havāmahe || RV_6,059.03 ya indrāgnī suteṣu vāṁ stavat teṣv ṛtāvṛdhā | joṣavākaṁ vadataḥ pajrahoṣiṇā na devā bhasathaś cana || RV_6,059.04 indrāgnī ko asya vāṁ devau martaś ciketati | viṣūco aśvān yuyujāna īyata ekaḥ samāna ā rathe || RV_6,059.05 indrāgnī apād iyam pūrvāgāt padvatībhyaḥ | hitvī śiro jihvayā vāvadac carat triṁśat padā ny akramīt || RV_6,059.06 indrāgnī ā hi tanvate naro dhanvāni bāhvoḥ | mā no asmin mahādhane parā varktaṁ gaviṣṭiṣu || RV_6,059.07 indrāgnī tapanti māghā aryo arātayaḥ | apa dveṣāṁsy ā kṛtaṁ yuyutaṁ sūryād adhi || RV_6,059.08 indrāgnī yuvor api vasu divyāni pārthivā | ā na iha pra yacchataṁ rayiṁ viśvāyupoṣasam || RV_6,059.09 indrāgnī ukthavāhasā stomebhir havanaśrutā | viśvābhir gīrbhir ā gatam asya somasya pītaye || RV_6,059.10 śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt | irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā || RV_6,060.01 tā yodhiṣṭam abhi gā indra nūnam apaḥ svar uṣaso agna ūḻhāḥ | diśaḥ svar uṣasa indra citrā apo gā agne yuvase niyutvān || RV_6,060.02 ā vṛtrahaṇā vṛtrahabhiḥ śuṣmair indra yātaṁ namobhir agne arvāk | yuvaṁ rādhobhir akavebhir indrāgne asme bhavatam uttamebhiḥ || RV_6,060.03 tā huve yayor idam papne viśvam purā kṛtam | indrāgnī na mardhataḥ || RV_6,060.04 ugrā vighaninā mṛdha indrāgnī havāmahe | tā no mṛḻāta īdṛśe || RV_6,060.05 hato vṛtrāṇy āryā hato dāsāni satpatī | hato viśvā apa dviṣaḥ || RV_6,060.06 indrāgnī yuvām ime3 'bhi stomā anūṣata | pibataṁ śambhuvā sutam || RV_6,060.07 yā vāṁ santi puruspṛho niyuto dāśuṣe narā | indrāgnī tābhir ā gatam || RV_6,060.08 tābhir ā gacchataṁ naropedaṁ savanaṁ sutam | indrāgnī somapītaye || RV_6,060.09 tam īḻiṣva yo arciṣā vanā viśvā pariṣvajat | kṛṣṇā kṛṇoti jihvayā || RV_6,060.10 ya iddha āvivāsati sumnam indrasya martyaḥ | dyumnāya sutarā apaḥ || RV_6,060.11 tā no vājavatīr iṣa āśūn pipṛtam arvataḥ | indram agniṁ ca voḻhave || RV_6,060.12 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai | ubhā dātārāv iṣāṁ rayīṇām ubhā vājasya sātaye huve vām || RV_6,060.13 ā no gavyebhir aśvyair vasavyai3r upa gacchatam | sakhāyau devau sakhyāya śambhuvendrāgnī tā havāmahe || RV_6,060.14 indrāgnī śṛṇutaṁ havaṁ yajamānasya sunvataḥ | vītaṁ havyāny ā gatam pibataṁ somyam madhu || RV_6,060.15 iyam adadād rabhasam ṛṇacyutaṁ divodāsaṁ vadhryaśvāya dāśuṣe | yā śaśvantam ācakhādāvasam paṇiṁ tā te dātrāṇi taviṣā sarasvati || RV_6,061.01 iyaṁ śuṣmebhir bisakhā ivārujat sānu girīṇāṁ taviṣebhir ūrmibhiḥ | pārāvataghnīm avase suvṛktibhiḥ sarasvatīm ā vivāsema dhītibhiḥ || RV_6,061.02 sarasvati devanido ni barhaya prajāṁ viśvasya bṛsayasya māyinaḥ | uta kṣitibhyo 'vanīr avindo viṣam ebhyo asravo vājinīvati || RV_6,061.03 pra ṇo devī sarasvatī vājebhir vājinīvatī | dhīnām avitry avatu || RV_6,061.04 yas tvā devi sarasvaty upabrūte dhane hite | indraṁ na vṛtratūrye || RV_6,061.05 tvaṁ devi sarasvaty avā vājeṣu vājini | radā pūṣeva naḥ sanim || RV_6,061.06 uta syā naḥ sarasvatī ghorā hiraṇyavartaniḥ | vṛtraghnī vaṣṭi suṣṭutim || RV_6,061.07 yasyā ananto ahrutas tveṣaś cariṣṇur arṇavaḥ | amaś carati roruvat || RV_6,061.08 sā no viśvā ati dviṣaḥ svasṝr anyā ṛtāvarī | atann aheva sūryaḥ || RV_6,061.09 uta naḥ priyā priyāsu saptasvasā sujuṣṭā | sarasvatī stomyā bhūt || RV_6,061.10 āpapruṣī pārthivāny uru rajo antarikṣam | sarasvatī nidas pātu || RV_6,061.11 triṣadhasthā saptadhātuḥ pañca jātā vardhayantī | vāje-vāje havyā bhūt || RV_6,061.12 pra yā mahimnā mahināsu cekite dyumnebhir anyā apasām apastamā | ratha iva bṛhatī vibhvane kṛtopastutyā cikituṣā sarasvatī || RV_6,061.13 sarasvaty abhi no neṣi vasyo māpa spharīḥ payasā mā na ā dhak | juṣasva naḥ sakhyā veśyā ca mā tvat kṣetrāṇy araṇāni ganma || RV_6,061.14 stuṣe narā divo asya prasantāśvinā huve jaramāṇo arkaiḥ | yā sadya usrā vyuṣi jmo antān yuyūṣataḥ pary urū varāṁsi || RV_6,062.01 tā yajñam ā śucibhiś cakramāṇā rathasya bhānuṁ rurucū rajobhiḥ | purū varāṁsy amitā mimānāpo dhanvāny ati yātho ajrān || RV_6,062.02 tā ha tyad vartir yad aradhram ugretthā dhiya ūhathuḥ śaśvad aśvaiḥ | manojavebhir iṣiraiḥ śayadhyai pari vyathir dāśuṣo martyasya || RV_6,062.03 tā navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī | śubham pṛkṣam iṣam ūrjaṁ vahantā hotā yakṣat pratno adhrug yuvānā || RV_6,062.04 tā valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse | yā śaṁsate stuvate śambhaviṣṭhā babhūvatur gṛṇate citrarātī || RV_6,062.05 tā bhujyuṁ vibhir adbhyaḥ samudrāt tugrasya sūnum ūhathū rajobhiḥ | areṇubhir yojanebhir bhujantā patatribhir arṇaso nir upasthāt || RV_6,062.06 vi jayuṣā rathyā yātam adriṁ śrutaṁ havaṁ vṛṣaṇā vadhrimatyāḥ | daśasyantā śayave pipyathur gām iti cyavānā sumatim bhuraṇyū || RV_6,062.07 yad rodasī pradivo asti bhūmā heḻo devānām uta martyatrā | tad ādityā vasavo rudriyāso rakṣoyuje tapur aghaṁ dadhāta || RV_6,062.08 ya īṁ rājānāv ṛtuthā vidadhad rajaso mitro varuṇaś ciketat | gambhīrāya rakṣase hetim asya droghāya cid vacasa ānavāya || RV_6,062.09 antaraiś cakrais tanayāya vartir dyumatā yātaṁ nṛvatā rathena | sanutyena tyajasā martyasya vanuṣyatām api śīrṣā vavṛktam || RV_6,062.10 ā paramābhir uta madhyamābhir niyudbhir yātam avamābhir arvāk | dṛḻhasya cid gomato vi vrajasya duro vartaṁ gṛṇate citrarātī || RV_6,062.11 kva1 tyā valgū puruhūtādya dūto na stomo 'vidan namasvān | ā yo arvāṅ nāsatyā vavarta preṣṭhā hy asatho asya manman || RV_6,063.01 aram me gantaṁ havanāyāsmai gṛṇānā yathā pibātho andhaḥ | pari ha tyad vartir yātho riṣo na yat paro nāntaras tuturyāt || RV_6,063.02 akāri vām andhaso varīmann astāri barhiḥ suprāyaṇatamam | uttānahasto yuvayur vavandā vāṁ nakṣanto adraya āñjan || RV_6,063.03 ūrdhvo vām agnir adhvareṣv asthāt pra rātir eti jūrṇinī ghṛtācī | pra hotā gūrtamanā urāṇo 'yukta yo nāsatyā havīman || RV_6,063.04 adhi śriye duhitā sūryasya rathaṁ tasthau purubhujā śatotim | pra māyābhir māyinā bhūtam atra narā nṛtū janiman yajñiyānām || RV_6,063.05 yuvaṁ śrībhir darśatābhir ābhiḥ śubhe puṣṭim ūhathuḥ sūryāyāḥ | pra vāṁ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām || RV_6,063.06 ā vāṁ vayo 'śvāso vahiṣṭhā abhi prayo nāsatyā vahantu | pra vāṁ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ || RV_6,063.07 puru hi vām purubhujā deṣṇaṁ dhenuṁ na iṣam pinvatam asakrām | stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman || RV_6,063.08 uta ma ṛjre purayasya raghvī sumīḻhe śatam peruke ca pakvā | śāṇḍo dād dhiraṇinaḥ smaddiṣṭīn daśa vaśāso abhiṣāca ṛṣvān || RV_6,063.09 saṁ vāṁ śatā nāsatyā sahasrāśvānām purupanthā gire dāt | bharadvājāya vīra nū gire dād dhatā rakṣāṁsi purudaṁsasā syuḥ || RV_6,063.10 ā vāṁ sumne variman sūribhiḥ ṣyām || RV_6,063.11 ud u śriya uṣaso rocamānā asthur apāṁ normayo ruśantaḥ | kṛṇoti viśvā supathā sugāny abhūd u vasvī dakṣiṇā maghonī || RV_6,064.01 bhadrā dadṛkṣa urviyā vi bhāsy ut te śocir bhānavo dyām apaptan | āvir vakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānā mahobhiḥ || RV_6,064.02 vahanti sīm aruṇāso ruśanto gāvaḥ subhagām urviyā prathānām | apejate śūro asteva śatrūn bādhate tamo ajiro na voḻhā || RV_6,064.03 sugota te supathā parvateṣv avāte apas tarasi svabhāno | sā na ā vaha pṛthuyāmann ṛṣve rayiṁ divo duhitar iṣayadhyai || RV_6,064.04 sā vaha yokṣabhir avātoṣo varaṁ vahasi joṣam anu | tvaṁ divo duhitar yā ha devī pūrvahūtau maṁhanā darśatā bhūḥ || RV_6,064.05 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau | amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya || RV_6,064.06 eṣā syā no duhitā divojāḥ kṣitīr ucchantī mānuṣīr ajīgaḥ | yā bhānunā ruśatā rāmyāsv ajñāyi tiras tamasaś cid aktūn || RV_6,065.01 vi tad yayur aruṇayugbhir aśvaiś citram bhānty uṣasaś candrarathāḥ | agraṁ yajñasya bṛhato nayantīr vi tā bādhante tama ūrmyāyāḥ || RV_6,065.02 śravo vājam iṣam ūrjaṁ vahantīr ni dāśuṣa uṣaso martyāya | maghonīr vīravat patyamānā avo dhāta vidhate ratnam adya || RV_6,065.03 idā hi vo vidhate ratnam astīdā vīrāya dāśuṣa uṣāsaḥ | idā viprāya jarate yad ukthā ni ṣma māvate vahathā purā cit || RV_6,065.04 idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti | vy a1rkeṇa bibhidur brahmaṇā ca satyā nṛṇām abhavad devahūtiḥ || RV_6,065.05 ucchā divo duhitaḥ pratnavan no bharadvājavad vidhate maghoni | suvīraṁ rayiṁ gṛṇate rirīhy urugāyam adhi dhehi śravo naḥ || RV_6,065.06 vapur nu tac cikituṣe cid astu samānaṁ nāma dhenu patyamānam | marteṣv anyad dohase pīpāya sakṛc chukraṁ duduhe pṛśnir ūdhaḥ || RV_6,066.01 ye agnayo na śośucann idhānā dvir yat trir maruto vāvṛdhanta | areṇavo hiraṇyayāsa eṣāṁ sākaṁ nṛmṇaiḥ pauṁsyebhiś ca bhūvan || RV_6,066.02 rudrasya ye mīḻhuṣaḥ santi putrā yām̐ś co nu dādhṛvir bharadhyai | vide hi mātā maho mahī ṣā set pṛśniḥ subhve3 garbham ādhāt || RV_6,066.03 na ya īṣante januṣo 'yā nv a1ntaḥ santo 'vadyāni punānāḥ | nir yad duhre śucayo 'nu joṣam anu śriyā tanvam ukṣamāṇāḥ || RV_6,066.04 makṣū na yeṣu dohase cid ayā ā nāma dhṛṣṇu mārutaṁ dadhānāḥ | na ye staunā ayāso mahnā nū cit sudānur ava yāsad ugrān || RV_6,066.05 ta id ugrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke | adha smaiṣu rodasī svaśocir āmavatsu tasthau na rokaḥ || RV_6,066.06 aneno vo maruto yāmo astv anaśvaś cid yam ajaty arathīḥ | anavaso anabhīśū rajastūr vi rodasī pathyā yāti sādhan || RV_6,066.07 nāsya vartā na tarutā nv asti maruto yam avatha vājasātau | toke vā goṣu tanaye yam apsu sa vrajaṁ dartā pārye adha dyoḥ || RV_6,066.08 pra citram arkaṁ gṛṇate turāya mārutāya svatavase bharadhvam | ye sahāṁsi sahasā sahante rejate agne pṛthivī makhebhyaḥ || RV_6,066.09 tviṣīmanto adhvarasyeva didyut tṛṣucyavaso juhvo3 nāgneḥ | arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ || RV_6,066.10 taṁ vṛdhantam mārutam bhrājadṛṣṭiṁ rudrasya sūnuṁ havasā vivāse | divaḥ śardhāya śucayo manīṣā girayo nāpa ugrā aspṛdhran || RV_6,066.11 viśveṣāṁ vaḥ satāṁ jyeṣṭhatamā gīrbhir mitrāvaruṇā vāvṛdhadhyai | saṁ yā raśmeva yamatur yamiṣṭhā dvā janām̐ asamā bāhubhiḥ svaiḥ || RV_6,067.01 iyam mad vām pra stṛṇīte manīṣopa priyā namasā barhir accha | yantaṁ no mitrāvaruṇāv adhṛṣṭaṁ chardir yad vāṁ varūthyaṁ sudānū || RV_6,067.02 ā yātam mitrāvaruṇā suśasty upa priyā namasā hūyamānā | saṁ yāv apnaḥstho apaseva janāñ chrudhīyataś cid yatatho mahitvā || RV_6,067.03 aśvā na yā vājinā pūtabandhū ṛtā yad garbham aditir bharadhyai | pra yā mahi mahāntā jāyamānā ghorā martāya ripave ni dīdhaḥ || RV_6,067.04 viśve yad vām maṁhanā mandamānāḥ kṣatraṁ devāso adadhuḥ sajoṣāḥ | pari yad bhūtho rodasī cid urvī santi spaśo adabdhāso amūrāḥ || RV_6,067.05 tā hi kṣatraṁ dhārayethe anu dyūn dṛṁhethe sānum upamād iva dyoḥ | dṛḻho nakṣatra uta viśvadevo bhūmim ātān dyāṁ dhāsināyoḥ || RV_6,067.06 tā vigraṁ dhaithe jaṭharam pṛṇadhyā ā yat sadma sabhṛtayaḥ pṛṇanti | na mṛṣyante yuvatayo 'vātā vi yat payo viśvajinvā bharante || RV_6,067.07 tā jihvayā sadam edaṁ sumedhā ā yad vāṁ satyo aratir ṛte bhūt | tad vām mahitvaṁ ghṛtānnāv astu yuvaṁ dāśuṣe vi cayiṣṭam aṁhaḥ || RV_6,067.08 pra yad vām mitrāvaruṇā spūrdhan priyā dhāma yuvadhitā minanti | na ye devāsa ohasā na martā ayajñasāco apyo na putrāḥ || RV_6,067.09 vi yad vācaṁ kīstāso bharante śaṁsanti ke cin nivido manānāḥ | ād vām bravāma satyāny ukthā nakir devebhir yatatho mahitvā || RV_6,067.10 avor itthā vāṁ chardiṣo abhiṣṭau yuvor mitrāvaruṇāv askṛdhoyu | anu yad gāvaḥ sphurān ṛjipyaṁ dhṛṣṇuṁ yad raṇe vṛṣaṇaṁ yunajan || RV_6,067.11 śruṣṭī vāṁ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai | ā ya indrāvaruṇāv iṣe adya mahe sumnāya maha āvavartat || RV_6,068.01 tā hi śreṣṭhā devatātā tujā śūrāṇāṁ śaviṣṭhā tā hi bhūtam | maghonām maṁhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā || RV_6,068.02 tā gṛṇīhi namasyebhiḥ śūṣaiḥ sumnebhir indrāvaruṇā cakānā | vajreṇānyaḥ śavasā hanti vṛtraṁ siṣakty anyo vṛjaneṣu vipraḥ || RV_6,068.03 gnāś ca yan naraś ca vāvṛdhanta viśve devāso narāṁ svagūrtāḥ | praibhya indrāvaruṇā mahitvā dyauś ca pṛthivi bhūtam urvī || RV_6,068.04 sa it sudānuḥ svavām̐ ṛtāvendrā yo vāṁ varuṇa dāśati tman | iṣā sa dviṣas tared dāsvān vaṁsad rayiṁ rayivataś ca janān || RV_6,068.05 yaṁ yuvaṁ dāśvadhvarāya devā rayiṁ dhattho vasumantam purukṣum | asme sa indrāvaruṇāv api ṣyāt pra yo bhanakti vanuṣām aśastīḥ || RV_6,068.06 uta naḥ sutrātro devagopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt | yeṣāṁ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnā tirate taturiḥ || RV_6,068.07 nū na indrāvaruṇā gṛṇānā pṛṅktaṁ rayiṁ sauśravasāya devā | itthā gṛṇanto mahinasya śardho 'po na nāvā duritā tarema || RV_6,068.08 pra samrāje bṛhate manma nu priyam arca devāya varuṇāya saprathaḥ | ayaṁ ya urvī mahinā mahivrataḥ kratvā vibhāty ajaro na śociṣā || RV_6,068.09 indrāvaruṇā sutapāv imaṁ sutaṁ somam pibatam madyaṁ dhṛtavratā | yuvo ratho adhvaraṁ devavītaye prati svasaram upa yāti pītaye || RV_6,068.10 indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām | idaṁ vām andhaḥ pariṣiktam asme āsadyāsmin barhiṣi mādayethām || RV_6,068.11 saṁ vāṁ karmaṇā sam iṣā hinomīndrāviṣṇū apasas pāre asya | juṣethāṁ yajñaṁ draviṇaṁ ca dhattam ariṣṭair naḥ pathibhiḥ pārayantā || RV_6,069.01 yā viśvāsāṁ janitārā matīnām indrāviṣṇū kalaśā somadhānā | pra vāṁ giraḥ śasyamānā avantu pra stomāso gīyamānāso arkaiḥ || RV_6,069.02 indrāviṣṇū madapatī madānām ā somaṁ yātaṁ draviṇo dadhānā | saṁ vām añjantv aktubhir matīnāṁ saṁ stomāsaḥ śasyamānāsa ukthaiḥ || RV_6,069.03 ā vām aśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu | juṣethāṁ viśvā havanā matīnām upa brahmāṇi śṛṇutaṁ giro me || RV_6,069.04 indrāviṣṇū tat panayāyyaṁ vāṁ somasya mada uru cakramāthe | akṛṇutam antarikṣaṁ varīyo 'prathataṁ jīvase no rajāṁsi || RV_6,069.05 indrāviṣṇū haviṣā vāvṛdhānāgrādvānā namasā rātahavyā | ghṛtāsutī draviṇaṁ dhattam asme samudraḥ sthaḥ kalaśaḥ somadhānaḥ || RV_6,069.06 indrāviṣṇū pibatam madhvo asya somasya dasrā jaṭharam pṛṇethām | ā vām andhāṁsi madirāṇy agmann upa brahmāṇi śṛṇutaṁ havam me || RV_6,069.07 ubhā jigyathur na parā jayethe na parā jigye kataraś canainoḥ | indraś ca viṣṇo yad apaspṛdhethāṁ tredhā sahasraṁ vi tad airayethām || RV_6,069.08 ghṛtavatī bhuvanānām abhiśriyorvī pṛthvī madhudughe supeśasā | dyāvāpṛthivī varuṇasya dharmaṇā viṣkabhite ajare bhūriretasā || RV_6,070.01 asaścantī bhūridhāre payasvatī ghṛtaṁ duhāte sukṛte śucivrate | rājantī asya bhuvanasya rodasī asme retaḥ siñcataṁ yan manurhitam || RV_6,070.02 yo vām ṛjave kramaṇāya rodasī marto dadāśa dhiṣaṇe sa sādhati | pra prajābhir jāyate dharmaṇas pari yuvoḥ siktā viṣurūpāṇi savratā || RV_6,070.03 ghṛtena dyāvāpṛthivī abhīvṛte ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdhā | urvī pṛthvī hotṛvūrye purohite te id viprā īḻate sumnam iṣṭaye || RV_6,070.04 madhu no dyāvāpṛthivī mimikṣatām madhuścutā madhudughe madhuvrate | dadhāne yajñaṁ draviṇaṁ ca devatā mahi śravo vājam asme suvīryam || RV_6,070.05 ūrjaṁ no dyauś ca pṛthivī ca pinvatām pitā mātā viśvavidā sudaṁsasā | saṁrarāṇe rodasī viśvaśambhuvā saniṁ vājaṁ rayim asme sam invatām || RV_6,070.06 ud u ṣya devaḥ savitā hiraṇyayā bāhū ayaṁsta savanāya sukratuḥ | ghṛtena pāṇī abhi pruṣṇute makho yuvā sudakṣo rajaso vidharmaṇi || RV_6,071.01 devasya vayaṁ savituḥ savīmani śreṣṭhe syāma vasunaś ca dāvane | yo viśvasya dvipado yaś catuṣpado niveśane prasave cāsi bhūmanaḥ || RV_6,071.02 adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṁ śivebhir adya pari pāhi no gayam | hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṁsa īśata || RV_6,071.03 ud u ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣam asthāt | ayohanur yajato mandrajihva ā dāśuṣe suvati bhūri vāmam || RV_6,071.04 ud ū ayām̐ upavakteva bāhū hiraṇyayā savitā supratīkā | divo rohāṁsy aruhat pṛthivyā arīramat patayat kac cid abhvam || RV_6,071.05 vāmam adya savitar vāmam u śvo dive-dive vāmam asmabhyaṁ sāvīḥ | vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma || RV_6,071.06 indrāsomā mahi tad vām mahitvaṁ yuvam mahāni prathamāni cakrathuḥ | yuvaṁ sūryaṁ vividathur yuvaṁ sva1r viśvā tamāṁsy ahataṁ nidaś ca || RV_6,072.01 indrāsomā vāsayatha uṣāsam ut sūryaṁ nayatho jyotiṣā saha | upa dyāṁ skambhathuḥ skambhanenāprathatam pṛthivīm mātaraṁ vi || RV_6,072.02 indrāsomāv ahim apaḥ pariṣṭhāṁ hatho vṛtram anu vāṁ dyaur amanyata | prārṇāṁsy airayataṁ nadīnām ā samudrāṇi paprathuḥ purūṇi || RV_6,072.03 indrāsomā pakvam āmāsv antar ni gavām id dadhathur vakṣaṇāsu | jagṛbhathur anapinaddham āsu ruśac citrāsu jagatīṣv antaḥ || RV_6,072.04 indrāsomā yuvam aṅga tarutram apatyasācaṁ śrutyaṁ rarāthe | yuvaṁ śuṣmaṁ naryaṁ carṣaṇibhyaḥ saṁ vivyathuḥ pṛtanāṣāham ugrā || RV_6,072.05 yo adribhit prathamajā ṛtāvā bṛhaspatir āṅgiraso haviṣmān | dvibarhajmā prāgharmasat pitā na ā rodasī vṛṣabho roravīti || RV_6,073.01 janāya cid ya īvata u lokam bṛhaspatir devahūtau cakāra | ghnan vṛtrāṇi vi puro dardarīti jayañ chatrūm̐r amitrān pṛtsu sāhan || RV_6,073.02 bṛhaspatiḥ sam ajayad vasūni maho vrajān gomato deva eṣaḥ | apaḥ siṣāsan sva1r apratīto bṛhaspatir hanty amitram arkaiḥ || RV_6,073.03 somārudrā dhārayethām asurya1m pra vām iṣṭayo 'ram aśnuvantu | dame-dame sapta ratnā dadhānā śaṁ no bhūtaṁ dvipade śaṁ catuṣpade || RV_6,074.01 somārudrā vi vṛhataṁ viṣūcīm amīvā yā no gayam āviveśa | āre bādhethāṁ nirṛtim parācair asme bhadrā sauśravasāni santu || RV_6,074.02 somārudrā yuvam etāny asme viśvā tanūṣu bheṣajāni dhattam | ava syatam muñcataṁ yan no asti tanūṣu baddhaṁ kṛtam eno asmat || RV_6,074.03 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḻataṁ naḥ | pra no muñcataṁ varuṇasya pāśād gopāyataṁ naḥ sumanasyamānā || RV_6,074.04 jīmūtasyeva bhavati pratīkaṁ yad varmī yāti samadām upasthe | anāviddhayā tanvā jaya tvaṁ sa tvā varmaṇo mahimā pipartu || RV_6,075.01 dhanvanā gā dhanvanājiṁ jayema dhanvanā tīvrāḥ samado jayema | dhanuḥ śatror apakāmaṁ kṛṇoti dhanvanā sarvāḥ pradiśo jayema || RV_6,075.02 vakṣyantīved ā ganīganti karṇam priyaṁ sakhāyam pariṣasvajānā | yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṁ samane pārayantī || RV_6,075.03 te ācarantī samaneva yoṣā māteva putram bibhṛtām upasthe | apa śatrūn vidhyatāṁ saṁvidāne ārtnī ime viṣphurantī amitrān || RV_6,075.04 bahvīnām pitā bahur asya putraś ciścā kṛṇoti samanāvagatya | iṣudhiḥ saṅkāḥ pṛtanāś ca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ || RV_6,075.05 rathe tiṣṭhan nayati vājinaḥ puro yatra-yatra kāmayate suṣārathiḥ | abhīśūnām mahimānam panāyata manaḥ paścād anu yacchanti raśmayaḥ || RV_6,075.06 tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ | avakrāmantaḥ prapadair amitrān kṣiṇanti śatrūm̐r anapavyayantaḥ || RV_6,075.07 rathavāhanaṁ havir asya nāma yatrāyudhaṁ nihitam asya varma | tatrā ratham upa śagmaṁ sadema viśvāhā vayaṁ sumanasyamānāḥ || RV_6,075.08 svāduṣaṁsadaḥ pitaro vayodhāḥ kṛcchreśritaḥ śaktīvanto gabhīrāḥ | citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ || RV_6,075.09 brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī anehasā | pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṁsa īśata || RV_6,075.10 suparṇaṁ vaste mṛgo asyā danto gobhiḥ saṁnaddhā patati prasūtā | yatrā naraḥ saṁ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṁsan || RV_6,075.11 ṛjīte pari vṛṅdhi no 'śmā bhavatu nas tanūḥ | somo adhi bravītu no 'ditiḥ śarma yacchatu || RV_6,075.12 ā jaṅghanti sānv eṣāṁ jaghanām̐ upa jighnate | aśvājani pracetaso 'śvān samatsu codaya || RV_6,075.13 ahir iva bhogaiḥ pary eti bāhuṁ jyāyā hetim paribādhamānaḥ | hastaghno viśvā vayunāni vidvān pumān pumāṁsam pari pātu viśvataḥ || RV_6,075.14 ālāktā yā ruruśīrṣṇy atho yasyā ayo mukham | idam parjanyaretasa iṣvai devyai bṛhan namaḥ || RV_6,075.15 avasṛṣṭā parā pata śaravye brahmasaṁśite | gacchāmitrān pra padyasva māmīṣāṁ kaṁ canoc chiṣaḥ || RV_6,075.16 yatra bāṇāḥ sampatanti kumārā viśikhā iva | tatrā no brahmaṇas patir aditiḥ śarma yacchatu viśvāhā śarma yacchatu || RV_6,075.17 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām | uror varīyo varuṇas te kṛṇotu jayantaṁ tvānu devā madantu || RV_6,075.18 yo naḥ svo araṇo yaś ca niṣṭyo jighāṁsati | devās taṁ sarve dhūrvantu brahma varma mamāntaram || RV_6,075.19 maṇḍala 7 agniṁ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam | dūredṛśaṁ gṛhapatim atharyum || RV_7,001.01 tam agnim aste vasavo ny ṛṇvan supraticakṣam avase kutaś cit | dakṣāyyo yo dama āsa nityaḥ || RV_7,001.02 preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha | tvāṁ śaśvanta upa yanti vājāḥ || RV_7,001.03 pra te agnayo 'gnibhyo varaṁ niḥ suvīrāsaḥ śośucanta dyumantaḥ | yatrā naraḥ samāsate sujātāḥ || RV_7,001.04 dā no agne dhiyā rayiṁ suvīraṁ svapatyaṁ sahasya praśastam | na yaṁ yāvā tarati yātumāvān || RV_7,001.05 upa yam eti yuvatiḥ sudakṣaṁ doṣā vastor haviṣmatī ghṛtācī | upa svainam aramatir vasūyuḥ || RV_7,001.06 viśvā agne 'pa dahārātīr yebhis tapobhir adaho jarūtham | pra nisvaraṁ cātayasvāmīvām || RV_7,001.07 ā yas te agna idhate anīkaṁ vasiṣṭha śukra dīdivaḥ pāvaka | uto na ebhiḥ stavathair iha syāḥ || RV_7,001.08 vi ye te agne bhejire anīkam martā naraḥ pitryāsaḥ purutrā | uto na ebhiḥ sumanā iha syāḥ || RV_7,001.09 ime naro vṛtrahatyeṣu śūrā viśvā adevīr abhi santu māyāḥ | ye me dhiyam panayanta praśastām || RV_7,001.10 mā śūne agne ni ṣadāma nṛṇām māśeṣaso 'vīratā pari tvā | prajāvatīṣu duryāsu durya || RV_7,001.11 yam aśvī nityam upayāti yajñam prajāvantaṁ svapatyaṁ kṣayaṁ naḥ | svajanmanā śeṣasā vāvṛdhānam || RV_7,001.12 pāhi no agne rakṣaso ajuṣṭāt pāhi dhūrter araruṣo aghāyoḥ | tvā yujā pṛtanāyūm̐r abhi ṣyām || RV_7,001.13 sed agnir agnīm̐r aty astv anyān yatra vājī tanayo vīḻupāṇiḥ | sahasrapāthā akṣarā sameti || RV_7,001.14 sed agnir yo vanuṣyato nipāti sameddhāram aṁhasa uruṣyāt | sujātāsaḥ pari caranti vīrāḥ || RV_7,001.15 ayaṁ so agnir āhutaḥ purutrā yam īśānaḥ sam id indhe haviṣmān | pari yam ety adhvareṣu hotā || RV_7,001.16 tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā | ubhā kṛṇvanto vahatū miyedhe || RV_7,001.17 imo agne vītatamāni havyājasro vakṣi devatātim accha | prati na īṁ surabhīṇi vyantu || RV_7,001.18 mā no agne 'vīrate parā dā durvāsase 'mataye mā no asyai | mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ || RV_7,001.19 nū me brahmāṇy agna uc chaśādhi tvaṁ deva maghavadbhyaḥ suṣūdaḥ | rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ || RV_7,001.20 tvam agne suhavo raṇvasaṁdṛk sudītī sūno sahaso didīhi | mā tve sacā tanaye nitya ā dhaṅ mā vīro asman naryo vi dāsīt || RV_7,001.21 mā no agne durbhṛtaye sacaiṣu deveddheṣv agniṣu pra vocaḥ | mā te asmān durmatayo bhṛmāc cid devasya sūno sahaso naśanta || RV_7,001.22 sa marto agne svanīka revān amartye ya ājuhoti havyam | sa devatā vasuvaniṁ dadhāti yaṁ sūrir arthī pṛcchamāna eti || RV_7,001.23 maho no agne suvitasya vidvān rayiṁ sūribhya ā vahā bṛhantam | yena vayaṁ sahasāvan mademāvikṣitāsa āyuṣā suvīrāḥ || RV_7,001.24 nū me brahmāṇy agna uc chaśādhi tvaṁ deva maghavadbhyaḥ suṣūdaḥ | rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ || RV_7,001.25 juṣasva naḥ samidham agne adya śocā bṛhad yajataṁ dhūmam ṛṇvan | upa spṛśa divyaṁ sānu stūpaiḥ saṁ raśmibhis tatanaḥ sūryasya || RV_7,002.01 narāśaṁsasya mahimānam eṣām upa stoṣāma yajatasya yajñaiḥ | ye sukratavaḥ śucayo dhiyaṁdhāḥ svadanti devā ubhayāni havyā || RV_7,002.02 īḻenyaṁ vo asuraṁ sudakṣam antar dūtaṁ rodasī satyavācam | manuṣvad agnim manunā samiddhaṁ sam adhvarāya sadam in mahema || RV_7,002.03 saparyavo bharamāṇā abhijñu pra vṛñjate namasā barhir agnau | ājuhvānā ghṛtapṛṣṭham pṛṣadvad adhvaryavo haviṣā marjayadhvam || RV_7,002.04 svādhyo3 vi duro devayanto 'śiśrayū rathayur devatātā | pūrvī śiśuṁ na mātarā rihāṇe sam agruvo na samaneṣv añjan || RV_7,002.05 uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ | barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām || RV_7,002.06 viprā yajñeṣu mānuṣeṣu kārū manye vāṁ jātavedasā yajadhyai | ūrdhvaṁ no adhvaraṁ kṛtaṁ haveṣu tā deveṣu vanatho vāryāṇi || RV_7,002.07 ā bhāratī bhāratībhiḥ sajoṣā iḻā devair manuṣyebhir agniḥ | sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṁ sadantu || RV_7,002.08 tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva | yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ || RV_7,002.09 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti | sed u hotā satyataro yajāti yathā devānāṁ janimāni veda || RV_7,002.10 ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṁ turebhiḥ | barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām || RV_7,002.11 agniṁ vo devam agnibhiḥ sajoṣā yajiṣṭhaṁ dūtam adhvare kṛṇudhvam | yo martyeṣu nidhruvir ṛtāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ || RV_7,003.01 prothad aśvo na yavase 'viṣyan yadā mahaḥ saṁvaraṇād vy asthāt | ād asya vāto anu vāti śocir adha sma te vrajanaṁ kṛṣṇam asti || RV_7,003.02 ud yasya te navajātasya vṛṣṇo 'gne caranty ajarā idhānāḥ | acchā dyām aruṣo dhūma eti saṁ dūto agna īyase hi devān || RV_7,003.03 vi yasya te pṛthivyām pājo aśret tṛṣu yad annā samavṛkta jambhaiḥ | seneva sṛṣṭā prasitiṣ ṭa eti yavaṁ na dasma juhvā vivekṣi || RV_7,003.04 tam id doṣā tam uṣasi yaviṣṭham agnim atyaṁ na marjayanta naraḥ | niśiśānā atithim asya yonau dīdāya śocir āhutasya vṛṣṇaḥ || RV_7,003.05 susaṁdṛk te svanīka pratīkaṁ vi yad rukmo na rocasa upāke | divo na te tanyatur eti śuṣmaś citro na sūraḥ prati cakṣi bhānum || RV_7,003.06 yathā vaḥ svāhāgnaye dāśema parīḻābhir ghṛtavadbhiś ca havyaiḥ | tebhir no agne amitair mahobhiḥ śatam pūrbhir āyasībhir ni pāhi || RV_7,003.07 yā vā te santi dāśuṣe adhṛṣṭā giro vā yābhir nṛvatīr uruṣyāḥ | tābhir naḥ sūno sahaso ni pāhi smat sūrīñ jaritṝñ jātavedaḥ || RV_7,003.08 nir yat pūteva svadhitiḥ śucir gāt svayā kṛpā tanvā3 rocamānaḥ | ā yo mātror uśenyo janiṣṭa devayajyāya sukratuḥ pāvakaḥ || RV_7,003.09 etā no agne saubhagā didīhy api kratuṁ sucetasaṁ vatema | viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ || RV_7,003.10 pra vaḥ śukrāya bhānave bharadhvaṁ havyam matiṁ cāgnaye supūtam | yo daivyāni mānuṣā janūṁṣy antar viśvāni vidmanā jigāti || RV_7,004.01 sa gṛtso agnis taruṇaś cid astu yato yaviṣṭho ajaniṣṭa mātuḥ | saṁ yo vanā yuvate śucidan bhūri cid annā sam id atti sadyaḥ || RV_7,004.02 asya devasya saṁsady anīke yam martāsaḥ śyetaṁ jagṛbhre | ni yo gṛbham pauruṣeyīm uvoca durokam agnir āyave śuśoca || RV_7,004.03 ayaṁ kavir akaviṣu pracetā marteṣv agnir amṛto ni dhāyi | sa mā no atra juhuraḥ sahasvaḥ sadā tve sumanasaḥ syāma || RV_7,004.04 ā yo yoniṁ devakṛtaṁ sasāda kratvā hy a1gnir amṛtām̐ atārīt | tam oṣadhīś ca vaninaś ca garbham bhūmiś ca viśvadhāyasam bibharti || RV_7,004.05 īśe hy a1gnir amṛtasya bhūrer īśe rāyaḥ suvīryasya dātoḥ | mā tvā vayaṁ sahasāvann avīrā māpsavaḥ pari ṣadāma māduvaḥ || RV_7,004.06 pariṣadyaṁ hy araṇasya rekṇo nityasya rāyaḥ patayaḥ syāma | na śeṣo agne anyajātam asty acetānasya mā patho vi dukṣaḥ || RV_7,004.07 nahi grabhāyāraṇaḥ suśevo 'nyodaryo manasā mantavā u | adhā cid okaḥ punar it sa ety ā no vājy abhīṣāḻ etu navyaḥ || RV_7,004.08 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt | saṁ tvā dhvasmanvad abhy etu pāthaḥ saṁ rayiḥ spṛhayāyyaḥ sahasrī || RV_7,004.09 etā no agne saubhagā didīhy api kratuṁ sucetasaṁ vatema | viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ || RV_7,004.10 prāgnaye tavase bharadhvaṁ giraṁ divo arataye pṛthivyāḥ | yo viśveṣām amṛtānām upasthe vaiśvānaro vāvṛdhe jāgṛvadbhiḥ || RV_7,005.01 pṛṣṭo divi dhāyy agniḥ pṛthivyāṁ netā sindhūnāṁ vṛṣabhaḥ stiyānām | sa mānuṣīr abhi viśo vi bhāti vaiśvānaro vāvṛdhāno vareṇa || RV_7,005.02 tvad bhiyā viśa āyann asiknīr asamanā jahatīr bhojanāni | vaiśvānara pūrave śośucānaḥ puro yad agne darayann adīdeḥ || RV_7,005.03 tava tridhātu pṛthivī uta dyaur vaiśvānara vratam agne sacanta | tvam bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ || RV_7,005.04 tvām agne harito vāvaśānā giraḥ sacante dhunayo ghṛtācīḥ | patiṁ kṛṣṭīnāṁ rathyaṁ rayīṇāṁ vaiśvānaram uṣasāṁ ketum ahnām || RV_7,005.05 tve asurya1ṁ vasavo ny ṛṇvan kratuṁ hi te mitramaho juṣanta | tvaṁ dasyūm̐r okaso agna āja uru jyotir janayann āryāya || RV_7,005.06 sa jāyamānaḥ parame vyoman vāyur na pāthaḥ pari pāsi sadyaḥ | tvam bhuvanā janayann abhi krann apatyāya jātavedo daśasyan || RV_7,005.07 tām agne asme iṣam erayasva vaiśvānara dyumatīṁ jātavedaḥ | yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya || RV_7,005.08 taṁ no agne maghavadbhyaḥ purukṣuṁ rayiṁ ni vājaṁ śrutyaṁ yuvasva | vaiśvānara mahi naḥ śarma yaccha rudrebhir agne vasubhiḥ sajoṣāḥ || RV_7,005.09 pra samrājo asurasya praśastim puṁsaḥ kṛṣṭīnām anumādyasya | indrasyeva pra tavasas kṛtāni vande dāruṁ vandamāno vivakmi || RV_7,006.01 kaviṁ ketuṁ dhāsim bhānum adrer hinvanti śaṁ rājyaṁ rodasyoḥ | puraṁdarasya gīrbhir ā vivāse 'gner vratāni pūrvyā mahāni || RV_7,006.02 ny akratūn grathino mṛdhravācaḥ paṇīm̐r aśraddhām̐ avṛdhām̐ ayajñān | pra-pra tān dasyūm̐r agnir vivāya pūrvaś cakārāparām̐ ayajyūn || RV_7,006.03 yo apācīne tamasi madantīḥ prācīś cakāra nṛtamaḥ śacībhiḥ | tam īśānaṁ vasvo agniṁ gṛṇīṣe 'nānataṁ damayantam pṛtanyūn || RV_7,006.04 yo dehyo3 anamayad vadhasnair yo aryapatnīr uṣasaś cakāra | sa nirudhyā nahuṣo yahvo agnir viśaś cakre balihṛtaḥ sahobhiḥ || RV_7,006.05 yasya śarmann upa viśve janāsa evais tasthuḥ sumatim bhikṣamāṇāḥ | vaiśvānaro varam ā rodasyor āgniḥ sasāda pitror upastham || RV_7,006.06 ā devo dade budhnyā3 vasūni vaiśvānara uditā sūryasya | ā samudrād avarād ā parasmād āgnir dade diva ā pṛthivyāḥ || RV_7,006.07 pra vo devaṁ cit sahasānam agnim aśvaṁ na vājinaṁ hiṣe namobhiḥ | bhavā no dūto adhvarasya vidvān tmanā deveṣu vivide mitadruḥ || RV_7,007.01 ā yāhy agne pathyā3 anu svā mandro devānāṁ sakhyaṁ juṣāṇaḥ | ā sānu śuṣmair nadayan pṛthivyā jambhebhir viśvam uśadhag vanāni || RV_7,007.02 prācīno yajñaḥ sudhitaṁ hi barhiḥ prīṇīte agnir īḻito na hotā | ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ || RV_7,007.03 sadyo adhvare rathiraṁ jananta mānuṣāso vicetaso ya eṣām | viśām adhāyi viśpatir duroṇe3 'gnir mandro madhuvacā ṛtāvā || RV_7,007.04 asādi vṛto vahnir ājaganvān agnir brahmā nṛṣadane vidhartā | dyauś ca yam pṛthivī vāvṛdhāte ā yaṁ hotā yajati viśvavāram || RV_7,007.05 ete dyumnebhir viśvam ātiranta mantraṁ ye vāraṁ naryā atakṣan | pra ye viśas tiranta śroṣamāṇā ā ye me asya dīdhayann ṛtasya || RV_7,007.06 nū tvām agna īmahe vasiṣṭhā īśānaṁ sūno sahaso vasūnām | iṣaṁ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ || RV_7,007.07 indhe rājā sam aryo namobhir yasya pratīkam āhutaṁ ghṛtena | naro havyebhir īḻate sabādha āgnir agra uṣasām aśoci || RV_7,008.01 ayam u ṣya sumahām̐ avedi hotā mandro manuṣo yahvo agniḥ | vi bhā akaḥ sasṛjānaḥ pṛthivyāṁ kṛṣṇapavir oṣadhībhir vavakṣe || RV_7,008.02 kayā no agne vi vasaḥ suvṛktiṁ kām u svadhām ṛṇavaḥ śasyamānaḥ | kadā bhavema patayaḥ sudatra rāyo vantāro duṣṭarasya sādhoḥ || RV_7,008.03 pra-prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ | abhi yaḥ pūrum pṛtanāsu tasthau dyutāno daivyo atithiḥ śuśoca || RV_7,008.04 asann it tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ | stutaś cid agne śṛṇviṣe gṛṇānaḥ svayaṁ vardhasva tanvaṁ sujāta || RV_7,008.05 idaṁ vacaḥ śatasāḥ saṁsahasram ud agnaye janiṣīṣṭa dvibarhāḥ | śaṁ yat stotṛbhya āpaye bhavāti dyumad amīvacātanaṁ rakṣohā || RV_7,008.06 nū tvām agna īmahe vasiṣṭhā īśānaṁ sūno sahaso vasūnām | iṣaṁ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ || RV_7,008.07 abodhi jāra uṣasām upasthād dhotā mandraḥ kavitamaḥ pāvakaḥ | dadhāti ketum ubhayasya jantor havyā deveṣu draviṇaṁ sukṛtsu || RV_7,009.01 sa sukratur yo vi duraḥ paṇīnām punāno arkam purubhojasaṁ naḥ | hotā mandro viśāṁ damūnās tiras tamo dadṛśe rāmyāṇām || RV_7,009.02 amūraḥ kavir aditir vivasvān susaṁsan mitro atithiḥ śivo naḥ | citrabhānur uṣasām bhāty agre 'pāṁ garbhaḥ prasva1 ā viveśa || RV_7,009.03 īḻenyo vo manuṣo yugeṣu samanagā aśucaj jātavedāḥ | susaṁdṛśā bhānunā yo vibhāti prati gāvaḥ samidhānam budhanta || RV_7,009.04 agne yāhi dūtya1m mā riṣaṇyo devām̐ acchā brahmakṛtā gaṇena | sarasvatīm maruto aśvināpo yakṣi devān ratnadheyāya viśvān || RV_7,009.05 tvām agne samidhāno vasiṣṭho jarūthaṁ han yakṣi rāye puraṁdhim | puruṇīthā jātavedo jarasva yūyam pāta svastibhiḥ sadā naḥ || RV_7,009.06 uṣo na jāraḥ pṛthu pājo aśred davidyutad dīdyac chośucānaḥ | vṛṣā hariḥ śucir ā bhāti bhāsā dhiyo hinvāna uśatīr ajīgaḥ || RV_7,010.01 sva1r ṇa vastor uṣasām aroci yajñaṁ tanvānā uśijo na manma | agnir janmāni deva ā vi vidvān dravad dūto devayāvā vaniṣṭhaḥ || RV_7,010.02 acchā giro matayo devayantīr agniṁ yanti draviṇam bhikṣamāṇāḥ | susaṁdṛśaṁ supratīkaṁ svañcaṁ havyavāham aratim mānuṣāṇām || RV_7,010.03 indraṁ no agne vasubhiḥ sajoṣā rudraṁ rudrebhir ā vahā bṛhantam | ādityebhir aditiṁ viśvajanyām bṛhaspatim ṛkvabhir viśvavāram || RV_7,010.04 mandraṁ hotāram uśijo yaviṣṭham agniṁ viśa īḻate adhvareṣu | sa hi kṣapāvām̐ abhavad rayīṇām atandro dūto yajathāya devān || RV_7,010.05 mahām̐ asy adhvarasya praketo na ṛte tvad amṛtā mādayante | ā viśvebhiḥ sarathaṁ yāhi devair ny agne hotā prathamaḥ sadeha || RV_7,011.01 tvām īḻate ajiraṁ dūtyāya haviṣmantaḥ sadam in mānuṣāsaḥ | yasya devair āsado barhir agne 'hāny asmai sudinā bhavanti || RV_7,011.02 triś cid aktoḥ pra cikitur vasūni tve antar dāśuṣe martyāya | manuṣvad agna iha yakṣi devān bhavā no dūto abhiśastipāvā || RV_7,011.03 agnir īśe bṛhato adhvarasyāgnir viśvasya haviṣaḥ kṛtasya | kratuṁ hy asya vasavo juṣantāthā devā dadhire havyavāham || RV_7,011.04 āgne vaha haviradyāya devān indrajyeṣṭhāsa iha mādayantām | imaṁ yajñaṁ divi deveṣu dhehi yūyam pāta svastibhiḥ sadā naḥ || RV_7,011.05 aganma mahā namasā yaviṣṭhaṁ yo dīdāya samiddhaḥ sve duroṇe | citrabhānuṁ rodasī antar urvī svāhutaṁ viśvataḥ pratyañcam || RV_7,012.01 sa mahnā viśvā duritāni sāhvān agniḥ ṣṭave dama ā jātavedāḥ | sa no rakṣiṣad duritād avadyād asmān gṛṇata uta no maghonaḥ || RV_7,012.02 tvaṁ varuṇa uta mitro agne tvāṁ vardhanti matibhir vasiṣṭhāḥ | tve vasu suṣaṇanāni santu yūyam pāta svastibhiḥ sadā naḥ || RV_7,012.03 prāgnaye viśvaśuce dhiyaṁdhe 'suraghne manma dhītim bharadhvam | bhare havir na barhiṣi prīṇāno vaiśvānarāya yataye matīnām || RV_7,013.01 tvam agne śociṣā śośucāna ā rodasī apṛṇā jāyamānaḥ | tvaṁ devām̐ abhiśaster amuñco vaiśvānara jātavedo mahitvā || RV_7,013.02 jāto yad agne bhuvanā vy akhyaḥ paśūn na gopā iryaḥ parijmā | vaiśvānara brahmaṇe vinda gātuṁ yūyam pāta svastibhiḥ sadā naḥ || RV_7,013.03 samidhā jātavedase devāya devahūtibhiḥ | havirbhiḥ śukraśociṣe namasvino vayaṁ dāśemāgnaye || RV_7,014.01 vayaṁ te agne samidhā vidhema vayaṁ dāśema suṣṭutī yajatra | vayaṁ ghṛtenādhvarasya hotar vayaṁ deva haviṣā bhadraśoce || RV_7,014.02 ā no devebhir upa devahūtim agne yāhi vaṣaṭkṛtiṁ juṣāṇaḥ | tubhyaṁ devāya dāśataḥ syāma yūyam pāta svastibhiḥ sadā naḥ || RV_7,014.03 upasadyāya mīḻhuṣa āsye juhutā haviḥ | yo no nediṣṭham āpyam || RV_7,015.01 yaḥ pañca carṣaṇīr abhi niṣasāda dame-dame | kavir gṛhapatir yuvā || RV_7,015.02 sa no vedo amātyam agnī rakṣatu viśvataḥ | utāsmān pātv aṁhasaḥ || RV_7,015.03 navaṁ nu stomam agnaye divaḥ śyenāya jījanam | vasvaḥ kuvid vanāti naḥ || RV_7,015.04 spārhā yasya śriyo dṛśe rayir vīravato yathā | agre yajñasya śocataḥ || RV_7,015.05 semāṁ vetu vaṣaṭkṛtim agnir juṣata no giraḥ | yajiṣṭho havyavāhanaḥ || RV_7,015.06 ni tvā nakṣya viśpate dyumantaṁ deva dhīmahi | suvīram agna āhuta || RV_7,015.07 kṣapa usraś ca dīdihi svagnayas tvayā vayam | suvīras tvam asmayuḥ || RV_7,015.08 upa tvā sātaye naro viprāso yanti dhītibhiḥ | upākṣarā sahasriṇī || RV_7,015.09 agnī rakṣāṁsi sedhati śukraśocir amartyaḥ | śuciḥ pāvaka īḍyaḥ || RV_7,015.10 sa no rādhāṁsy ā bhareśānaḥ sahaso yaho | bhagaś ca dātu vāryam || RV_7,015.11 tvam agne vīravad yaśo devaś ca savitā bhagaḥ | ditiś ca dāti vāryam || RV_7,015.12 agne rakṣā ṇo aṁhasaḥ prati ṣma deva rīṣataḥ | tapiṣṭhair ajaro daha || RV_7,015.13 adhā mahī na āyasy anādhṛṣṭo nṛpītaye | pūr bhavā śatabhujiḥ || RV_7,015.14 tvaṁ naḥ pāhy aṁhaso doṣāvastar aghāyataḥ | divā naktam adābhya || RV_7,015.15 enā vo agniṁ namasorjo napātam ā huve | priyaṁ cetiṣṭham aratiṁ svadhvaraṁ viśvasya dūtam amṛtam || RV_7,016.01 sa yojate aruṣā viśvabhojasā sa dudravat svāhutaḥ | subrahmā yajñaḥ suśamī vasūnāṁ devaṁ rādho janānām || RV_7,016.02 ud asya śocir asthād ājuhvānasya mīḻhuṣaḥ | ud dhūmāso aruṣāso divispṛśaḥ sam agnim indhate naraḥ || RV_7,016.03 taṁ tvā dūtaṁ kṛṇmahe yaśastamaṁ devām̐ ā vītaye vaha | viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe || RV_7,016.04 tvam agne gṛhapatis tvaṁ hotā no adhvare | tvam potā viśvavāra pracetā yakṣi veṣi ca vāryam || RV_7,016.05 kṛdhi ratnaṁ yajamānāya sukrato tvaṁ hi ratnadhā asi | ā na ṛte śiśīhi viśvam ṛtvijaṁ suśaṁso yaś ca dakṣate || RV_7,016.06 tve agne svāhuta priyāsaḥ santu sūrayaḥ | yantāro ye maghavāno janānām ūrvān dayanta gonām || RV_7,016.07 yeṣām iḻā ghṛtahastā duroṇa ām̐ api prātā niṣīdati | tām̐s trāyasva sahasya druho nido yacchā naḥ śarma dīrghaśrut || RV_7,016.08 sa mandrayā ca jihvayā vahnir āsā viduṣṭaraḥ | agne rayim maghavadbhyo na ā vaha havyadātiṁ ca sūdaya || RV_7,016.09 ye rādhāṁsi dadaty aśvyā maghā kāmena śravaso mahaḥ | tām̐ aṁhasaḥ pipṛhi partṛbhiṣ ṭvaṁ śatam pūrbhir yaviṣṭhya || RV_7,016.10 devo vo draviṇodāḥ pūrṇāṁ vivaṣṭy āsicam | ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate || RV_7,016.11 taṁ hotāram adhvarasya pracetasaṁ vahniṁ devā akṛṇvata | dadhāti ratnaṁ vidhate suvīryam agnir janāya dāśuṣe || RV_7,016.12 agne bhava suṣamidhā samiddha uta barhir urviyā vi stṛṇītām || RV_7,017.01 uta dvāra uśatīr vi śrayantām uta devām̐ uśata ā vaheha || RV_7,017.02 agne vīhi haviṣā yakṣi devān svadhvarā kṛṇuhi jātavedaḥ || RV_7,017.03 svadhvarā karati jātavedā yakṣad devām̐ amṛtān piprayac ca || RV_7,017.04 vaṁsva viśvā vāryāṇi pracetaḥ satyā bhavantv āśiṣo no adya || RV_7,017.05 tvām u te dadhire havyavāhaṁ devāso agna ūrja ā napātam || RV_7,017.06 te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ || RV_7,017.07 tve ha yat pitaraś cin na indra viśvā vāmā jaritāro asanvan | tve gāvaḥ sudughās tve hy aśvās tvaṁ vasu devayate vaniṣṭhaḥ || RV_7,018.01 rājeva hi janibhiḥ kṣeṣy evāva dyubhir abhi viduṣ kaviḥ san | piśā giro maghavan gobhir aśvais tvāyataḥ śiśīhi rāye asmān || RV_7,018.02 imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ | arvācī te pathyā rāya etu syāma te sumatāv indra śarman || RV_7,018.03 dhenuṁ na tvā sūyavase dudukṣann upa brahmāṇi sasṛje vasiṣṭhaḥ | tvām in me gopatiṁ viśva āhā na indraḥ sumatiṁ gantv accha || RV_7,018.04 arṇāṁsi cit paprathānā sudāsa indro gādhāny akṛṇot supārā | śardhantaṁ śimyum ucathasya navyaḥ śāpaṁ sindhūnām akṛṇod aśastīḥ || RV_7,018.05 puroḻā it turvaśo yakṣur āsīd rāye matsyāso niśitā apīva | śruṣṭiṁ cakrur bhṛgavo druhyavaś ca sakhā sakhāyam atarad viṣūcoḥ || RV_7,018.06 ā pakthāso bhalānaso bhanantālināso viṣāṇinaḥ śivāsaḥ | ā yo 'nayat sadhamā āryasya gavyā tṛtsubhyo ajagan yudhā nṝn || RV_7,018.07 durādhyo3 aditiṁ srevayanto 'cetaso vi jagṛbhre paruṣṇīm | mahnāvivyak pṛthivīm patyamānaḥ paśuṣ kavir aśayac cāyamānaḥ || RV_7,018.08 īyur arthaṁ na nyartham paruṣṇīm āśuś caned abhipitvaṁ jagāma | sudāsa indraḥ sutukām̐ amitrān arandhayan mānuṣe vadhrivācaḥ || RV_7,018.09 īyur gāvo na yavasād agopā yathākṛtam abhi mitraṁ citāsaḥ | pṛśnigāvaḥ pṛśninipreṣitāsaḥ śruṣṭiṁ cakrur niyuto rantayaś ca || RV_7,018.10 ekaṁ ca yo viṁśatiṁ ca śravasyā vaikarṇayor janān rājā ny astaḥ | dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām || RV_7,018.11 adha śrutaṁ kavaṣaṁ vṛddham apsv anu druhyuṁ ni vṛṇag vajrabāhuḥ | vṛṇānā atra sakhyāya sakhyaṁ tvāyanto ye amadann anu tvā || RV_7,018.12 vi sadyo viśvā dṛṁhitāny eṣām indraḥ puraḥ sahasā sapta dardaḥ | vy ānavasya tṛtsave gayam bhāg jeṣma pūruṁ vidathe mṛdhravācam || RV_7,018.13 ni gavyavo 'navo druhyavaś ca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā | ṣaṣṭir vīrāso adhi ṣaḍ duvoyu viśved indrasya vīryā kṛtāni || RV_7,018.14 indreṇaite tṛtsavo veviṣāṇā āpo na sṛṣṭā adhavanta nīcīḥ | durmitrāsaḥ prakalavin mimānā jahur viśvāni bhojanā sudāse || RV_7,018.15 ardhaṁ vīrasya śṛtapām anindram parā śardhantaṁ nunude abhi kṣām | indro manyum manyumyo mimāya bheje patho vartanim patyamānaḥ || RV_7,018.16 ādhreṇa cit tad v ekaṁ cakāra siṁhyaṁ cit petvenā jaghāna | ava sraktīr veśyāvṛścad indraḥ prāyacchad viśvā bhojanā sudāse || RV_7,018.17 śaśvanto hi śatravo rāradhuṣ ṭe bhedasya cic chardhato vinda randhim | martām̐ enaḥ stuvato yaḥ kṛṇoti tigmaṁ tasmin ni jahi vajram indra || RV_7,018.18 āvad indraṁ yamunā tṛtsavaś ca prātra bhedaṁ sarvatātā muṣāyat | ajāsaś ca śigravo yakṣavaś ca baliṁ śīrṣāṇi jabhrur aśvyāni || RV_7,018.19 na ta indra sumatayo na rāyaḥ saṁcakṣe pūrvā uṣaso na nūtnāḥ | devakaṁ cin mānyamānaṁ jaghanthāva tmanā bṛhataḥ śambaram bhet || RV_7,018.20 pra ye gṛhād amamadus tvāyā parāśaraḥ śatayātur vasiṣṭhaḥ | na te bhojasya sakhyam mṛṣantādhā sūribhyaḥ sudinā vy ucchān || RV_7,018.21 dve naptur devavataḥ śate gor dvā rathā vadhūmantā sudāsaḥ | arhann agne paijavanasya dānaṁ hoteva sadma pary emi rebhan || RV_7,018.22 catvāro mā paijavanasya dānāḥ smaddiṣṭayaḥ kṛśanino nireke | ṛjrāso mā pṛthiviṣṭhāḥ sudāsas tokaṁ tokāya śravase vahanti || RV_7,018.23 yasya śravo rodasī antar urvī śīrṣṇe-śīrṣṇe vibabhājā vibhaktā | sapted indraṁ na sravato gṛṇanti ni yudhyāmadhim aśiśād abhīke || RV_7,018.24 imaṁ naro marutaḥ saścatānu divodāsaṁ na pitaraṁ sudāsaḥ | aviṣṭanā paijavanasya ketaṁ dūṇāśaṁ kṣatram ajaraṁ duvoyu || RV_7,018.25 yas tigmaśṛṅgo vṛṣabho na bhīma ekaḥ kṛṣṭīś cyāvayati pra viśvāḥ | yaḥ śaśvato adāśuṣo gayasya prayantāsi suṣvitarāya vedaḥ || RV_7,019.01 tvaṁ ha tyad indra kutsam āvaḥ śuśrūṣamāṇas tanvā samarye | dāsaṁ yac chuṣṇaṁ kuyavaṁ ny asmā arandhaya ārjuneyāya śikṣan || RV_7,019.02 tvaṁ dhṛṣṇo dhṛṣatā vītahavyam prāvo viśvābhir ūtibhiḥ sudāsam | pra paurukutsiṁ trasadasyum āvaḥ kṣetrasātā vṛtrahatyeṣu pūrum || RV_7,019.03 tvaṁ nṛbhir nṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṁsi | tvaṁ ni dasyuṁ cumuriṁ dhuniṁ cāsvāpayo dabhītaye suhantu || RV_7,019.04 tava cyautnāni vajrahasta tāni nava yat puro navatiṁ ca sadyaḥ | niveśane śatatamāviveṣīr ahañ ca vṛtraṁ namucim utāhan || RV_7,019.05 sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse | vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam || RV_7,019.06 mā te asyāṁ sahasāvan pariṣṭāv aghāya bhūma harivaḥ parādai | trāyasva no 'vṛkebhir varūthais tava priyāsaḥ sūriṣu syāma || RV_7,019.07 priyāsa it te maghavann abhiṣṭau naro madema śaraṇe sakhāyaḥ | ni turvaśaṁ ni yādvaṁ śiśīhy atithigvāya śaṁsyaṁ kariṣyan || RV_7,019.08 sadyaś cin nu te maghavann abhiṣṭau naraḥ śaṁsanty ukthaśāsa ukthā | ye te havebhir vi paṇīm̐r adāśann asmān vṛṇīṣva yujyāya tasmai || RV_7,019.09 ete stomā narāṁ nṛtama tubhyam asmadryañco dadato maghāni | teṣām indra vṛtrahatye śivo bhūḥ sakhā ca śūro 'vitā ca nṛṇām || RV_7,019.10 nū indra śūra stavamāna ūtī brahmajūtas tanvā vāvṛdhasva | upa no vājān mimīhy upa stīn yūyam pāta svastibhiḥ sadā naḥ || RV_7,019.11 ugro jajñe vīryāya svadhāvāñ cakrir apo naryo yat kariṣyan | jagmir yuvā nṛṣadanam avobhis trātā na indra enaso mahaś cit || RV_7,020.01 hantā vṛtram indraḥ śūśuvānaḥ prāvīn nu vīro jaritāram ūtī | kartā sudāse aha vā u lokaṁ dātā vasu muhur ā dāśuṣe bhūt || RV_7,020.02 yudhmo anarvā khajakṛt samadvā śūraḥ satrāṣāḍ januṣem aṣāḻhaḥ | vy āsa indraḥ pṛtanāḥ svojā adhā viśvaṁ śatrūyantaṁ jaghāna || RV_7,020.03 ubhe cid indra rodasī mahitvā paprātha taviṣībhis tuviṣmaḥ | ni vajram indro harivān mimikṣan sam andhasā madeṣu vā uvoca || RV_7,020.04 vṛṣā jajāna vṛṣaṇaṁ raṇāya tam u cin nārī naryaṁ sasūva | pra yaḥ senānīr adha nṛbhyo astīnaḥ satvā gaveṣaṇaḥ sa dhṛṣṇuḥ || RV_7,020.05 nū cit sa bhreṣate jano na reṣan mano yo asya ghoram āvivāsāt | yajñair ya indre dadhate duvāṁsi kṣayat sa rāya ṛtapā ṛtejāḥ || RV_7,020.06 yad indra pūrvo aparāya śikṣann ayaj jyāyān kanīyaso deṣṇam | amṛta it pary āsīta dūram ā citra citryam bharā rayiṁ naḥ || RV_7,020.07 yas ta indra priyo jano dadāśad asan nireke adrivaḥ sakhā te | vayaṁ te asyāṁ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau || RV_7,020.08 eṣa stomo acikradad vṛṣā ta uta stāmur maghavann akrapiṣṭa | rāyas kāmo jaritāraṁ ta āgan tvam aṅga śakra vasva ā śako naḥ || RV_7,020.09 sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti | vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ || RV_7,020.10 asāvi devaṁ goṛjīkam andho ny asminn indro januṣem uvoca | bodhāmasi tvā haryaśva yajñair bodhā naḥ stomam andhaso madeṣu || RV_7,021.01 pra yanti yajñaṁ vipayanti barhiḥ somamādo vidathe dudhravācaḥ | ny u bhriyante yaśaso gṛbhād ā dūraüpabdo vṛṣaṇo nṛṣācaḥ || RV_7,021.02 tvam indra sravitavā apas kaḥ pariṣṭhitā ahinā śūra pūrvīḥ | tvad vāvakre rathyo3 na dhenā rejante viśvā kṛtrimāṇi bhīṣā || RV_7,021.03 bhīmo viveṣāyudhebhir eṣām apāṁsi viśvā naryāṇi vidvān | indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinā jaghāna || RV_7,021.04 na yātava indra jūjuvur no na vandanā śaviṣṭha vedyābhiḥ | sa śardhad aryo viṣuṇasya jantor mā śiśnadevā api gur ṛtaṁ naḥ || RV_7,021.05 abhi kratvendra bhūr adha jman na te vivyaṅ mahimānaṁ rajāṁsi | svenā hi vṛtraṁ śavasā jaghantha na śatrur antaṁ vividad yudhā te || RV_7,021.06 devāś cit te asuryāya pūrve 'nu kṣatrāya mamire sahāṁsi | indro maghāni dayate viṣahyendraṁ vājasya johuvanta sātau || RV_7,021.07 kīriś cid dhi tvām avase juhāveśānam indra saubhagasya bhūreḥ | avo babhūtha śatamūte asme abhikṣattus tvāvato varūtā || RV_7,021.08 sakhāyas ta indra viśvaha syāma namovṛdhāso mahinā tarutra | vanvantu smā te 'vasā samīke3 'bhītim aryo vanuṣāṁ śavāṁsi || RV_7,021.09 sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti | vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ || RV_7,021.10 pibā somam indra mandatu tvā yaṁ te suṣāva haryaśvādriḥ | sotur bāhubhyāṁ suyato nārvā || RV_7,022.01 yas te mado yujyaś cārur asti yena vṛtrāṇi haryaśva haṁsi | sa tvām indra prabhūvaso mamattu || RV_7,022.02 bodhā su me maghavan vācam emāṁ yāṁ te vasiṣṭho arcati praśastim | imā brahma sadhamāde juṣasva || RV_7,022.03 śrudhī havaṁ vipipānasyādrer bodhā viprasyārcato manīṣām | kṛṣvā duvāṁsy antamā sacemā || RV_7,022.04 na te giro api mṛṣye turasya na suṣṭutim asuryasya vidvān | sadā te nāma svayaśo vivakmi || RV_7,022.05 bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvām it | māre asman maghavañ jyok kaḥ || RV_7,022.06 tubhyed imā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi | tvaṁ nṛbhir havyo viśvadhāsi || RV_7,022.07 nū cin nu te manyamānasya dasmod aśnuvanti mahimānam ugra | na vīryam indra te na rādhaḥ || RV_7,022.08 ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ | asme te santu sakhyā śivāni yūyam pāta svastibhiḥ sadā naḥ || RV_7,022.09 ud u brahmāṇy airata śravasyendraṁ samarye mahayā vasiṣṭha | ā yo viśvāni śavasā tatānopaśrotā ma īvato vacāṁsi || RV_7,023.01 ayāmi ghoṣa indra devajāmir irajyanta yac churudho vivāci | nahi svam āyuś cikite janeṣu tānīd aṁhāṁsy ati parṣy asmān || RV_7,023.02 yuje rathaṁ gaveṣaṇaṁ haribhyām upa brahmāṇi jujuṣāṇam asthuḥ | vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇy apratī jaghanvān || RV_7,023.03 āpaś cit pipyuḥ staryo3 na gāvo nakṣann ṛtaṁ jaritāras ta indra | yāhi vāyur na niyuto no acchā tvaṁ hi dhībhir dayase vi vājān || RV_7,023.04 te tvā madā indra mādayantu śuṣmiṇaṁ tuvirādhasaṁ jaritre | eko devatrā dayase hi martān asmiñ chūra savane mādayasva || RV_7,023.05 eved indraṁ vṛṣaṇaṁ vajrabāhuṁ vasiṣṭhāso abhy arcanty arkaiḥ | sa naḥ stuto vīravad dhātu gomad yūyam pāta svastibhiḥ sadā naḥ || RV_7,023.06 yoniṣ ṭa indra sadane akāri tam ā nṛbhiḥ puruhūta pra yāhi | aso yathā no 'vitā vṛdhe ca dado vasūni mamadaś ca somaiḥ || RV_7,024.01 gṛbhītaṁ te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni | visṛṣṭadhenā bharate suvṛktir iyam indraṁ johuvatī manīṣā || RV_7,024.02 ā no diva ā pṛthivyā ṛjīṣinn idam barhiḥ somapeyāya yāhi | vahantu tvā harayo madryañcam āṅgūṣam acchā tavasam madāya || RV_7,024.03 ā no viśvābhir ūtibhiḥ sajoṣā brahma juṣāṇo haryaśva yāhi | varīvṛjat sthavirebhiḥ suśiprāsme dadhad vṛṣaṇaṁ śuṣmam indra || RV_7,024.04 eṣa stomo maha ugrāya vāhe dhurī3vātyo na vājayann adhāyi | indra tvāyam arka īṭṭe vasūnāṁ divīva dyām adhi naḥ śromataṁ dhāḥ || RV_7,024.05 evā na indra vāryasya pūrdhi pra te mahīṁ sumatiṁ vevidāma | iṣam pinva maghavadbhyaḥ suvīrāṁ yūyam pāta svastibhiḥ sadā naḥ || RV_7,024.06 ā te maha indroty ugra samanyavo yat samaranta senāḥ | patāti didyun naryasya bāhvor mā te mano viṣvadrya1g vi cārīt || RV_7,025.01 ni durga indra śnathihy amitrām̐ abhi ye no martāso amanti | āre taṁ śaṁsaṁ kṛṇuhi ninitsor ā no bhara sambharaṇaṁ vasūnām || RV_7,025.02 śataṁ te śiprinn ūtayaḥ sudāse sahasraṁ śaṁsā uta rātir astu | jahi vadhar vanuṣo martyasyāsme dyumnam adhi ratnaṁ ca dhehi || RV_7,025.03 tvāvato hīndra kratve asmi tvāvato 'vituḥ śūra rātau | viśved ahāni taviṣīva ugram̐ okaḥ kṛṇuṣva harivo na mardhīḥ || RV_7,025.04 kutsā ete haryaśvāya śūṣam indre saho devajūtam iyānāḥ | satrā kṛdhi suhanā śūra vṛtrā vayaṁ tarutrāḥ sanuyāma vājam || RV_7,025.05 evā na indra vāryasya pūrdhi pra te mahīṁ sumatiṁ vevidāma | iṣam pinva maghavadbhyaḥ suvīrāṁ yūyam pāta svastibhiḥ sadā naḥ || RV_7,025.06 na soma indram asuto mamāda nābrahmāṇo maghavānaṁ sutāsaḥ | tasmā ukthaṁ janaye yaj jujoṣan nṛvan navīyaḥ śṛṇavad yathā naḥ || RV_7,026.01 uktha-ukthe soma indram mamāda nīthe-nīthe maghavānaṁ sutāsaḥ | yad īṁ sabādhaḥ pitaraṁ na putrāḥ samānadakṣā avase havante || RV_7,026.02 cakāra tā kṛṇavan nūnam anyā yāni bruvanti vedhasaḥ suteṣu | janīr iva patir ekaḥ samāno ni māmṛje pura indraḥ su sarvāḥ || RV_7,026.03 evā tam āhur uta śṛṇva indra eko vibhaktā taraṇir maghānām | mithastura ūtayo yasya pūrvīr asme bhadrāṇi saścata priyāṇi || RV_7,026.04 evā vasiṣṭha indram ūtaye nṝn kṛṣṭīnāṁ vṛṣabhaṁ sute gṛṇāti | sahasriṇa upa no māhi vājān yūyam pāta svastibhiḥ sadā naḥ || RV_7,026.05 indraṁ naro nemadhitā havante yat pāryā yunajate dhiyas tāḥ | śūro nṛṣātā śavasaś cakāna ā gomati vraje bhajā tvaṁ naḥ || RV_7,027.01 ya indra śuṣmo maghavan te asti śikṣā sakhibhyaḥ puruhūta nṛbhyaḥ | tvaṁ hi dṛḻhā maghavan vicetā apā vṛdhi parivṛtaṁ na rādhaḥ || RV_7,027.02 indro rājā jagataś carṣaṇīnām adhi kṣami viṣurūpaṁ yad asti | tato dadāti dāśuṣe vasūni codad rādha upastutaś cid arvāk || RV_7,027.03 nū cin na indro maghavā sahūtī dāno vājaṁ ni yamate na ūtī | anūnā yasya dakṣiṇā pīpāya vāmaṁ nṛbhyo abhivītā sakhibhyaḥ || RV_7,027.04 nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya | gomad aśvāvad rathavad vyanto yūyam pāta svastibhiḥ sadā naḥ || RV_7,027.05 brahmā ṇa indropa yāhi vidvān arvāñcas te harayaḥ santu yuktāḥ | viśve cid dhi tvā vihavanta martā asmākam ic chṛṇuhi viśvaminva || RV_7,028.01 havaṁ ta indra mahimā vy ānaḍ brahma yat pāsi śavasinn ṛṣīṇām | ā yad vajraṁ dadhiṣe hasta ugra ghoraḥ san kratvā janiṣṭhā aṣāḻhaḥ || RV_7,028.02 tava praṇītīndra johuvānān saṁ yan nṝn na rodasī ninetha | mahe kṣatrāya śavase hi jajñe 'tūtujiṁ cit tūtujir aśiśnat || RV_7,028.03 ebhir na indrāhabhir daśasya durmitrāso hi kṣitayaḥ pavante | prati yac caṣṭe anṛtam anenā ava dvitā varuṇo māyī naḥ sāt || RV_7,028.04 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ | yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ || RV_7,028.05 ayaṁ soma indra tubhyaṁ sunva ā tu pra yāhi harivas tadokāḥ | pibā tv a1sya suṣutasya cāror dado maghāni maghavann iyānaḥ || RV_7,029.01 brahman vīra brahmakṛtiṁ juṣāṇo 'rvācīno haribhir yāhi tūyam | asminn ū ṣu savane mādayasvopa brahmāṇi śṛṇava imā naḥ || RV_7,029.02 kā te asty araṁkṛtiḥ sūktaiḥ kadā nūnaṁ te maghavan dāśema | viśvā matīr ā tatane tvāyādhā ma indra śṛṇavo havemā || RV_7,029.03 uto ghā te puruṣyā3 id āsan yeṣām pūrveṣām aśṛṇor ṛṣīṇām | adhāhaṁ tvā maghavañ johavīmi tvaṁ na indrāsi pramatiḥ piteva || RV_7,029.04 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ | yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ || RV_7,029.05 ā no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya | mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṁsyāya śūra || RV_7,030.01 havanta u tvā havyaṁ vivāci tanūṣu śūrāḥ sūryasya sātau | tvaṁ viśveṣu senyo janeṣu tvaṁ vṛtrāṇi randhayā suhantu || RV_7,030.02 ahā yad indra sudinā vyucchān dadho yat ketum upamaṁ samatsu | ny a1gniḥ sīdad asuro na hotā huvāno atra subhagāya devān || RV_7,030.03 vayaṁ te ta indra ye ca deva stavanta śūra dadato maghāni | yacchā sūribhya upamaṁ varūthaṁ svābhuvo jaraṇām aśnavanta || RV_7,030.04 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ | yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ || RV_7,030.05 pra va indrāya mādanaṁ haryaśvāya gāyata | sakhāyaḥ somapāvne || RV_7,031.01 śaṁsed ukthaṁ sudānava uta dyukṣaṁ yathā naraḥ | cakṛmā satyarādhase || RV_7,031.02 tvaṁ na indra vājayus tvaṁ gavyuḥ śatakrato | tvaṁ hiraṇyayur vaso || RV_7,031.03 vayam indra tvāyavo 'bhi pra ṇonumo vṛṣan | viddhī tv a1sya no vaso || RV_7,031.04 mā no nide ca vaktave 'ryo randhīr arāvṇe | tve api kratur mama || RV_7,031.05 tvaṁ varmāsi saprathaḥ puroyodhaś ca vṛtrahan | tvayā prati bruve yujā || RV_7,031.06 mahām̐ utāsi yasya te 'nu svadhāvarī sahaḥ | mamnāte indra rodasī || RV_7,031.07 taṁ tvā marutvatī pari bhuvad vāṇī sayāvarī | nakṣamāṇā saha dyubhiḥ || RV_7,031.08 ūrdhvāsas tvānv indavo bhuvan dasmam upa dyavi | saṁ te namanta kṛṣṭayaḥ || RV_7,031.09 pra vo mahe mahivṛdhe bharadhvam pracetase pra sumatiṁ kṛṇudhvam | viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ || RV_7,031.10 uruvyacase mahine suvṛktim indrāya brahma janayanta viprāḥ | tasya vratāni na minanti dhīrāḥ || RV_7,031.11 indraṁ vāṇīr anuttamanyum eva satrā rājānaṁ dadhire sahadhyai | haryaśvāya barhayā sam āpīn || RV_7,031.12 mo ṣu tvā vāghataś canāre asman ni rīraman | ārāttāc cit sadhamādaṁ na ā gahīha vā sann upa śrudhi || RV_7,032.01 ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate | indre kāmaṁ jaritāro vasūyavo rathe na pādam ā dadhuḥ || RV_7,032.02 rāyaskāmo vajrahastaṁ sudakṣiṇam putro na pitaraṁ huve || RV_7,032.03 ima indrāya sunvire somāso dadhyāśiraḥ | tām̐ ā madāya vajrahasta pītaye haribhyāṁ yāhy oka ā || RV_7,032.04 śravac chrutkarṇa īyate vasūnāṁ nū cin no mardhiṣad giraḥ | sadyaś cid yaḥ sahasrāṇi śatā dadan nakir ditsantam ā minat || RV_7,032.05 sa vīro apratiṣkuta indreṇa śūśuve nṛbhiḥ | yas te gabhīrā savanāni vṛtrahan sunoty ā ca dhāvati || RV_7,032.06 bhavā varūtham maghavan maghonāṁ yat samajāsi śardhataḥ | vi tvāhatasya vedanam bhajemahy ā dūṇāśo bharā gayam || RV_7,032.07 sunotā somapāvne somam indrāya vajriṇe | pacatā paktīr avase kṛṇudhvam it pṛṇann it pṛṇate mayaḥ || RV_7,032.08 mā sredhata somino dakṣatā mahe kṛṇudhvaṁ rāya ātuje | taraṇir ij jayati kṣeti puṣyati na devāsaḥ kavatnave || RV_7,032.09 nakiḥ sudāso ratham pary āsa na rīramat | indro yasyāvitā yasya maruto gamat sa gomati vraje || RV_7,032.10 gamad vājaṁ vājayann indra martyo yasya tvam avitā bhuvaḥ | asmākam bodhy avitā rathānām asmākaṁ śūra nṛṇām || RV_7,032.11 ud in nv asya ricyate 'ṁśo dhanaṁ na jigyuṣaḥ | ya indro harivān na dabhanti taṁ ripo dakṣaṁ dadhāti somini || RV_7,032.12 mantram akharvaṁ sudhitaṁ supeśasaṁ dadhāta yajñiyeṣv ā | pūrvīś cana prasitayas taranti taṁ ya indre karmaṇā bhuvat || RV_7,032.13 kas tam indra tvāvasum ā martyo dadharṣati | śraddhā it te maghavan pārye divi vājī vājaṁ siṣāsati || RV_7,032.14 maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu | tava praṇītī haryaśva sūribhir viśvā tarema duritā || RV_7,032.15 taved indrāvamaṁ vasu tvam puṣyasi madhyamam | satrā viśvasya paramasya rājasi nakiṣ ṭvā goṣu vṛṇvate || RV_7,032.16 tvaṁ viśvasya dhanadā asi śruto ya īm bhavanty ājayaḥ | tavāyaṁ viśvaḥ puruhūta pārthivo 'vasyur nāma bhikṣate || RV_7,032.17 yad indra yāvatas tvam etāvad aham īśīya | stotāram id didhiṣeya radāvaso na pāpatvāya rāsīya || RV_7,032.18 śikṣeyam in mahayate dive-dive rāya ā kuhacidvide | nahi tvad anyan maghavan na āpyaṁ vasyo asti pitā cana || RV_7,032.19 taraṇir it siṣāsati vājam puraṁdhyā yujā | ā va indram puruhūtaṁ name girā nemiṁ taṣṭeva sudrvam || RV_7,032.20 na duṣṭutī martyo vindate vasu na sredhantaṁ rayir naśat | suśaktir in maghavan tubhyam māvate deṣṇaṁ yat pārye divi || RV_7,032.21 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ | īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ || RV_7,032.22 na tvāvām̐ anyo divyo na pārthivo na jāto na janiṣyate | aśvāyanto maghavann indra vājino gavyantas tvā havāmahe || RV_7,032.23 abhī ṣatas tad ā bharendra jyāyaḥ kanīyasaḥ | purūvasur hi maghavan sanād asi bhare-bhare ca havyaḥ || RV_7,032.24 parā ṇudasva maghavann amitrān suvedā no vasū kṛdhi | asmākam bodhy avitā mahādhane bhavā vṛdhaḥ sakhīnām || RV_7,032.25 indra kratuṁ na ā bhara pitā putrebhyo yathā | śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahi || RV_7,032.26 mā no ajñātā vṛjanā durādhyo3 māśivāso ava kramuḥ | tvayā vayam pravataḥ śaśvatīr apo 'ti śūra tarāmasi || RV_7,032.27 śvityañco mā dakṣiṇataskapardā dhiyaṁjinvāso abhi hi pramanduḥ | uttiṣṭhan voce pari barhiṣo nṝn na me dūrād avitave vasiṣṭhāḥ || RV_7,033.01 dūrād indram anayann ā sutena tiro vaiśantam ati pāntam ugram | pāśadyumnasya vāyatasya somāt sutād indro 'vṛṇītā vasiṣṭhān || RV_7,033.02 even nu kaṁ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna | even nu kaṁ dāśarājñe sudāsam prāvad indro brahmaṇā vo vasiṣṭhāḥ || RV_7,033.03 juṣṭī naro brahmaṇā vaḥ pitṝṇām akṣam avyayaṁ na kilā riṣātha | yac chakvarīṣu bṛhatā raveṇendre śuṣmam adadhātā vasiṣṭhāḥ || RV_7,033.04 ud dyām ivet tṛṣṇajo nāthitāso 'dīdhayur dāśarājñe vṛtāsaḥ | vasiṣṭhasya stuvata indro aśrod uruṁ tṛtsubhyo akṛṇod u lokam || RV_7,033.05 daṇḍā ived goajanāsa āsan paricchinnā bharatā arbhakāsaḥ | abhavac ca puraetā vasiṣṭha ād it tṛtsūnāṁ viśo aprathanta || RV_7,033.06 trayaḥ kṛṇvanti bhuvaneṣu retas tisraḥ prajā āryā jyotiragrāḥ | trayo gharmāsa uṣasaṁ sacante sarvām̐ it tām̐ anu vidur vasiṣṭhāḥ || RV_7,033.07 sūryasyeva vakṣatho jyotir eṣāṁ samudrasyeva mahimā gabhīraḥ | vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ || RV_7,033.08 ta in niṇyaṁ hṛdayasya praketaiḥ sahasravalśam abhi saṁ caranti | yamena tatam paridhiṁ vayanto 'psarasa upa sedur vasiṣṭhāḥ || RV_7,033.09 vidyuto jyotiḥ pari saṁjihānam mitrāvaruṇā yad apaśyatāṁ tvā | tat te janmotaikaṁ vasiṣṭhāgastyo yat tvā viśa ājabhāra || RV_7,033.10 utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso 'dhi jātaḥ | drapsaṁ skannam brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta || RV_7,033.11 sa praketa ubhayasya pravidvān sahasradāna uta vā sadānaḥ | yamena tatam paridhiṁ vayiṣyann apsarasaḥ pari jajñe vasiṣṭhaḥ || RV_7,033.12 satre ha jātāv iṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam | tato ha māna ud iyāya madhyāt tato jātam ṛṣim āhur vasiṣṭham || RV_7,033.13 ukthabhṛtaṁ sāmabhṛtam bibharti grāvāṇam bibhrat pra vadāty agre | upainam ādhvaṁ sumanasyamānā ā vo gacchāti pratṛdo vasiṣṭhaḥ || RV_7,033.14 pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vājī || RV_7,034.01 viduḥ pṛthivyā divo janitraṁ śṛṇvanty āpo adha kṣarantīḥ || RV_7,034.02 āpaś cid asmai pinvanta pṛthvīr vṛtreṣu śūrā maṁsanta ugrāḥ || RV_7,034.03 ā dhūrṣv asmai dadhātāśvān indro na vajrī hiraṇyabāhuḥ || RV_7,034.04 abhi pra sthātāheva yajñaṁ yāteva patman tmanā hinota || RV_7,034.05 tmanā samatsu hinota yajñaṁ dadhāta ketuṁ janāya vīram || RV_7,034.06 ud asya śuṣmād bhānur nārta bibharti bhāram pṛthivī na bhūma || RV_7,034.07 hvayāmi devām̐ ayātur agne sādhann ṛtena dhiyaṁ dadhāmi || RV_7,034.08 abhi vo devīṁ dhiyaṁ dadhidhvam pra vo devatrā vācaṁ kṛṇudhvam || RV_7,034.09 ā caṣṭa āsām pātho nadīnāṁ varuṇa ugraḥ sahasracakṣāḥ || RV_7,034.10 rājā rāṣṭrānām peśo nadīnām anuttam asmai kṣatraṁ viśvāyu || RV_7,034.11 aviṣṭo asmān viśvāsu vikṣv adyuṁ kṛṇota śaṁsaṁ ninitsoḥ || RV_7,034.12 vy etu didyud dviṣām aśevā yuyota viṣvag rapas tanūnām || RV_7,034.13 avīn no agnir havyān namobhiḥ preṣṭho asmā adhāyi stomaḥ || RV_7,034.14 sajūr devebhir apāṁ napātaṁ sakhāyaṁ kṛdhvaṁ śivo no astu || RV_7,034.15 abjām ukthair ahiṁ gṛṇīṣe budhne nadīnāṁ rajaḥsu ṣīdan || RV_7,034.16 mā no 'hir budhnyo riṣe dhān mā yajño asya sridhad ṛtāyoḥ || RV_7,034.17 uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto aryaḥ || RV_7,034.18 tapanti śatruṁ sva1r ṇa bhūmā mahāsenāso amebhir eṣām || RV_7,034.19 ā yan naḥ patnīr gamanty acchā tvaṣṭā supāṇir dadhātu vīrān || RV_7,034.20 prati naḥ stomaṁ tvaṣṭā juṣeta syād asme aramatir vasūyuḥ || RV_7,034.21 tā no rāsan rātiṣāco vasūny ā rodasī varuṇānī śṛṇotu | varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ || RV_7,034.22 tan no rāyaḥ parvatās tan na āpas tad rātiṣāca oṣadhīr uta dyauḥ | vanaspatibhiḥ pṛthivī sajoṣā ubhe rodasī pari pāsato naḥ || RV_7,034.23 anu tad urvī rodasī jihātām anu dyukṣo varuṇa indrasakhā | anu viśve maruto ye sahāso rāyaḥ syāma dharuṇaṁ dhiyadhyai || RV_7,034.24 tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta | śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ || RV_7,034.25 śaṁ na indrāgnī bhavatām avobhiḥ śaṁ na indrāvaruṇā rātahavyā | śam indrāsomā suvitāya śaṁ yoḥ śaṁ na indrāpūṣaṇā vājasātau || RV_7,035.01 śaṁ no bhagaḥ śam u naḥ śaṁso astu śaṁ naḥ puraṁdhiḥ śam u santu rāyaḥ | śaṁ naḥ satyasya suyamasya śaṁsaḥ śaṁ no aryamā purujāto astu || RV_7,035.02 śaṁ no dhātā śam u dhartā no astu śaṁ na urūcī bhavatu svadhābhiḥ | śaṁ rodasī bṛhatī śaṁ no adriḥ śaṁ no devānāṁ suhavāni santu || RV_7,035.03 śaṁ no agnir jyotiranīko astu śaṁ no mitrāvaruṇāv aśvinā śam | śaṁ naḥ sukṛtāṁ sukṛtāni santu śaṁ na iṣiro abhi vātu vātaḥ || RV_7,035.04 śaṁ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṁ dṛśaye no astu | śaṁ na oṣadhīr vanino bhavantu śaṁ no rajasas patir astu jiṣṇuḥ || RV_7,035.05 śaṁ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṁsaḥ | śaṁ no rudro rudrebhir jalāṣaḥ śaṁ nas tvaṣṭā gnābhir iha śṛṇotu || RV_7,035.06 śaṁ naḥ somo bhavatu brahma śaṁ naḥ śaṁ no grāvāṇaḥ śam u santu yajñāḥ | śaṁ naḥ svarūṇām mitayo bhavantu śaṁ naḥ prasva1ḥ śam v astu vediḥ || RV_7,035.07 śaṁ naḥ sūrya urucakṣā ud etu śaṁ naś catasraḥ pradiśo bhavantu | śaṁ naḥ parvatā dhruvayo bhavantu śaṁ naḥ sindhavaḥ śam u santv āpaḥ || RV_7,035.08 śaṁ no aditir bhavatu vratebhiḥ śaṁ no bhavantu marutaḥ svarkāḥ | śaṁ no viṣṇuḥ śam u pūṣā no astu śaṁ no bhavitraṁ śam v astu vāyuḥ || RV_7,035.09 śaṁ no devaḥ savitā trāyamāṇaḥ śaṁ no bhavantūṣaso vibhātīḥ | śaṁ naḥ parjanyo bhavatu prajābhyaḥ śaṁ naḥ kṣetrasya patir astu śambhuḥ || RV_7,035.10 śaṁ no devā viśvadevā bhavantu śaṁ sarasvatī saha dhībhir astu | śam abhiṣācaḥ śam u rātiṣācaḥ śaṁ no divyāḥ pārthivāḥ śaṁ no apyāḥ || RV_7,035.11 śaṁ naḥ satyasya patayo bhavantu śaṁ no arvantaḥ śam u santu gāvaḥ | śaṁ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṁ no bhavantu pitaro haveṣu || RV_7,035.12 śaṁ no aja ekapād devo astu śaṁ no 'hir budhnya1ḥ śaṁ samudraḥ | śaṁ no apāṁ napāt perur astu śaṁ naḥ pṛśnir bhavatu devagopā || RV_7,035.13 ādityā rudrā vasavo juṣantedam brahma kriyamāṇaṁ navīyaḥ | śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ || RV_7,035.14 ye devānāṁ yajñiyā yajñiyānām manor yajatrā amṛtā ṛtajñāḥ | te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ || RV_7,035.15 pra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ | vi sānunā pṛthivī sasra urvī pṛthu pratīkam adhy edhe agniḥ || RV_7,036.01 imāṁ vām mitrāvaruṇā suvṛktim iṣaṁ na kṛṇve asurā navīyaḥ | ino vām anyaḥ padavīr adabdho janaṁ ca mitro yatati bruvāṇaḥ || RV_7,036.02 ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ | maho divaḥ sadane jāyamāno 'cikradad vṛṣabhaḥ sasminn ūdhan || RV_7,036.03 girā ya etā yunajad dharī ta indra priyā surathā śūra dhāyū | pra yo manyuṁ ririkṣato mināty ā sukratum aryamaṇaṁ vavṛtyām || RV_7,036.04 yajante asya sakhyaṁ vayaś ca namasvinaḥ sva ṛtasya dhāman | vi pṛkṣo bābadhe nṛbhiḥ stavāna idaṁ namo rudrāya preṣṭham || RV_7,036.05 ā yat sākaṁ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā | yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ || RV_7,036.06 uta tye no maruto mandasānā dhiyaṁ tokaṁ ca vājino 'vantu | mā naḥ pari khyad akṣarā caranty avīvṛdhan yujyaṁ te rayiṁ naḥ || RV_7,036.07 pra vo mahīm aramatiṁ kṛṇudhvam pra pūṣaṇaṁ vidathya1ṁ na vīram | bhagaṁ dhiyo 'vitāraṁ no asyāḥ sātau vājaṁ rātiṣācam puraṁdhim || RV_7,036.08 acchāyaṁ vo marutaḥ śloka etv acchā viṣṇuṁ niṣiktapām avobhiḥ | uta prajāyai gṛṇate vayo dhur yūyam pāta svastibhiḥ sadā naḥ || RV_7,036.09 ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ | abhi tripṛṣṭhaiḥ savaneṣu somair made suśiprā mahabhiḥ pṛṇadhvam || RV_7,037.01 yūyaṁ ha ratnam maghavatsu dhattha svardṛśa ṛbhukṣaṇo amṛktam | saṁ yajñeṣu svadhāvantaḥ pibadhvaṁ vi no rādhāṁsi matibhir dayadhvam || RV_7,037.02 uvocitha hi maghavan deṣṇam maho arbhasya vasuno vibhāge | ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā || RV_7,037.03 tvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā | vayaṁ nu te dāśvāṁsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ || RV_7,037.04 sanitāsi pravato dāśuṣe cid yābhir viveṣo haryaśva dhībhiḥ | vavanmā nu te yujyābhir ūtī kadā na indra rāya ā daśasyeḥ || RV_7,037.05 vāsayasīva vedhasas tvaṁ naḥ kadā na indra vacaso bubodhaḥ | astaṁ tātyā dhiyā rayiṁ suvīram pṛkṣo no arvā ny uhīta vājī || RV_7,037.06 abhi yaṁ devī nirṛtiś cid īśe nakṣanta indraṁ śaradaḥ supṛkṣaḥ | upa tribandhur jaradaṣṭim ety asvaveśaṁ yaṁ kṛṇavanta martāḥ || RV_7,037.07 ā no rādhāṁsi savitaḥ stavadhyā ā rāyo yantu parvatasya rātau | sadā no divyaḥ pāyuḥ siṣaktu yūyam pāta svastibhiḥ sadā naḥ || RV_7,037.08 ud u ṣya devaḥ savitā yayāma hiraṇyayīm amatiṁ yām aśiśret | nūnam bhago havyo mānuṣebhir vi yo ratnā purūvasur dadhāti || RV_7,038.01 ud u tiṣṭha savitaḥ śrudhy a1sya hiraṇyapāṇe prabhṛtāv ṛtasya | vy u1rvīm pṛthvīm amatiṁ sṛjāna ā nṛbhyo martabhojanaṁ suvānaḥ || RV_7,038.02 api ṣṭutaḥ savitā devo astu yam ā cid viśve vasavo gṛṇanti | sa naḥ stomān namasya1ś cano dhād viśvebhiḥ pātu pāyubhir ni sūrīn || RV_7,038.03 abhi yaṁ devy aditir gṛṇāti savaṁ devasya savitur juṣāṇā | abhi samrājo varuṇo gṛṇanty abhi mitrāso aryamā sajoṣāḥ || RV_7,038.04 abhi ye mitho vanuṣaḥ sapante rātiṁ divo rātiṣācaḥ pṛthivyāḥ | ahir budhnya uta naḥ śṛṇotu varūtry ekadhenubhir ni pātu || RV_7,038.05 anu tan no jāspatir maṁsīṣṭa ratnaṁ devasya savitur iyānaḥ | bhagam ugro 'vase johavīti bhagam anugro adha yāti ratnam || RV_7,038.06 śaṁ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ | jambhayanto 'hiṁ vṛkaṁ rakṣāṁsi sanemy asmad yuyavann amīvāḥ || RV_7,038.07 vāje-vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ | asya madhvaḥ pibata mādayadhvaṁ tṛptā yāta pathibhir devayānaiḥ || RV_7,038.08 ūrdhvo agniḥ sumatiṁ vasvo aśret pratīcī jūrṇir devatātim eti | bhejāte adrī rathyeva panthām ṛtaṁ hotā na iṣito yajāti || RV_7,039.01 pra vāvṛje suprayā barhir eṣām ā viśpatīva bīriṭa iyāte | viśām aktor uṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān || RV_7,039.02 jmayā atra vasavo ranta devā urāv antarikṣe marjayanta śubhrāḥ | arvāk patha urujrayaḥ kṛṇudhvaṁ śrotā dūtasya jagmuṣo no asya || RV_7,039.03 te hi yajñeṣu yajñiyāsa ūmāḥ sadhasthaṁ viśve abhi santi devāḥ | tām̐ adhvara uśato yakṣy agne śruṣṭī bhagaṁ nāsatyā puraṁdhim || RV_7,039.04 āgne giro diva ā pṛthivyā mitraṁ vaha varuṇam indram agnim | āryamaṇam aditiṁ viṣṇum eṣāṁ sarasvatī maruto mādayantām || RV_7,039.05 rare havyam matibhir yajñiyānāṁ nakṣat kāmam martyānām asinvan | dhātā rayim avidasyaṁ sadāsāṁ sakṣīmahi yujyebhir nu devaiḥ || RV_7,039.06 nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ | yacchantu candrā upamaṁ no arkaṁ yūyam pāta svastibhiḥ sadā naḥ || RV_7,039.07 o śruṣṭir vidathyā3 sam etu prati stomaṁ dadhīmahi turāṇām | yad adya devaḥ savitā suvāti syāmāsya ratnino vibhāge || RV_7,040.01 mitras tan no varuṇo rodasī ca dyubhaktam indro aryamā dadātu | dideṣṭu devy aditī rekṇo vāyuś ca yan niyuvaite bhagaś ca || RV_7,040.02 sed ugro astu marutaḥ sa śuṣmī yam martyam pṛṣadaśvā avātha | utem agniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti || RV_7,040.03 ayaṁ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ | suhavā devy aditir anarvā te no aṁho ati parṣann ariṣṭān || RV_7,040.04 asya devasya mīḻhuṣo vayā viṣṇor eṣasya prabhṛthe havirbhiḥ | vide hi rudro rudriyam mahitvaṁ yāsiṣṭaṁ vartir aśvināv irāvat || RV_7,040.05 mātra pūṣann āghṛṇa irasyo varūtrī yad rātiṣācaś ca rāsan | mayobhuvo no arvanto ni pāntu vṛṣṭim parijmā vāto dadātu || RV_7,040.06 nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ | yacchantu candrā upamaṁ no arkaṁ yūyam pāta svastibhiḥ sadā naḥ || RV_7,040.07 prātar agnim prātar indraṁ havāmahe prātar mitrāvaruṇā prātar aśvinā | prātar bhagam pūṣaṇam brahmaṇas patim prātaḥ somam uta rudraṁ huvema || RV_7,041.01 prātarjitam bhagam ugraṁ huvema vayam putram aditer yo vidhartā | ādhraś cid yam manyamānas turaś cid rājā cid yam bhagam bhakṣīty āha || RV_7,041.02 bhaga praṇetar bhaga satyarādho bhagemāṁ dhiyam ud avā dadan naḥ | bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma || RV_7,041.03 utedānīm bhagavantaḥ syāmota prapitva uta madhye ahnām | utoditā maghavan sūryasya vayaṁ devānāṁ sumatau syāma || RV_7,041.04 bhaga eva bhagavām̐ astu devās tena vayam bhagavantaḥ syāma | taṁ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha || RV_7,041.05 sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya | arvācīnaṁ vasuvidam bhagaṁ no ratham ivāśvā vājina ā vahantu || RV_7,041.06 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ | ghṛtaṁ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ || RV_7,041.07 pra brahmāṇo aṅgiraso nakṣanta pra krandanur nabhanyasya vetu | pra dhenava udapruto navanta yujyātām adrī adhvarasya peśaḥ || RV_7,042.01 sugas te agne sanavitto adhvā yukṣvā sute harito rohitaś ca | ye vā sadmann aruṣā vīravāho huve devānāṁ janimāni sattaḥ || RV_7,042.02 sam u vo yajñam mahayan namobhiḥ pra hotā mandro ririca upāke | yajasva su purvaṇīka devān ā yajñiyām aramatiṁ vavṛtyāḥ || RV_7,042.03 yadā vīrasya revato duroṇe syonaśīr atithir āciketat | suprīto agniḥ sudhito dama ā sa viśe dāti vāryam iyatyai || RV_7,042.04 imaṁ no agne adhvaraṁ juṣasva marutsv indre yaśasaṁ kṛdhī naḥ | ā naktā barhiḥ sadatām uṣāsośantā mitrāvaruṇā yajeha || RV_7,042.05 evāgniṁ sahasya1ṁ vasiṣṭho rāyaskāmo viśvapsnyasya staut | iṣaṁ rayim paprathad vājam asme yūyam pāta svastibhiḥ sadā naḥ || RV_7,042.06 pra vo yajñeṣu devayanto arcan dyāvā namobhiḥ pṛthivī iṣadhyai | yeṣām brahmāṇy asamāni viprā viṣvag viyanti vanino na śākhāḥ || RV_7,043.01 pra yajña etu hetvo na saptir ud yacchadhvaṁ samanaso ghṛtācīḥ | stṛṇīta barhir adhvarāya sādhūrdhvā śocīṁṣi devayūny asthuḥ || RV_7,043.02 ā putrāso na mātaraṁ vibhṛtrāḥ sānau devāso barhiṣaḥ sadantu | ā viśvācī vidathyām anaktv agne mā no devatātā mṛdhas kaḥ || RV_7,043.03 te sīṣapanta joṣam ā yajatrā ṛtasya dhārāḥ sudughā duhānāḥ | jyeṣṭhaṁ vo adya maha ā vasūnām ā gantana samanaso yati ṣṭha || RV_7,043.04 evā no agne vikṣv ā daśasya tvayā vayaṁ sahasāvann āskrāḥ | rāyā yujā sadhamādo ariṣṭā yūyam pāta svastibhiḥ sadā naḥ || RV_7,043.05 dadhikrāṁ vaḥ prathamam aśvinoṣasam agniṁ samiddham bhagam ūtaye huve | indraṁ viṣṇum pūṣaṇam brahmaṇas patim ādityān dyāvāpṛthivī apaḥ svaḥ || RV_7,044.01 dadhikrām u namasā bodhayanta udīrāṇā yajñam upaprayantaḥ | iḻāṁ devīm barhiṣi sādayanto 'śvinā viprā suhavā huvema || RV_7,044.02 dadhikrāvāṇam bubudhāno agnim upa bruva uṣasaṁ sūryaṁ gām | bradhnam mam̐ścator varuṇasya babhruṁ te viśvāsmad duritā yāvayantu || RV_7,044.03 dadhikrāvā prathamo vājy arvāgre rathānām bhavati prajānan | saṁvidāna uṣasā sūryeṇādityebhir vasubhir aṅgirobhiḥ || RV_7,044.04 ā no dadhikrāḥ pathyām anaktv ṛtasya panthām anvetavā u | śṛṇotu no daivyaṁ śardho agniḥ śṛṇvantu viśve mahiṣā amūrāḥ || RV_7,044.05 ā devo yātu savitā suratno 'ntarikṣaprā vahamāno aśvaiḥ | haste dadhāno naryā purūṇi niveśayañ ca prasuvañ ca bhūma || RV_7,045.01 ud asya bāhū śithirā bṛhantā hiraṇyayā divo antām̐ anaṣṭām | nūnaṁ so asya mahimā paniṣṭa sūraś cid asmā anu dād apasyām || RV_7,045.02 sa ghā no devaḥ savitā sahāvā sāviṣad vasupatir vasūni | viśrayamāṇo amatim urūcīm martabhojanam adha rāsate naḥ || RV_7,045.03 imā giraḥ savitāraṁ sujihvam pūrṇagabhastim īḻate supāṇim | citraṁ vayo bṛhad asme dadhātu yūyam pāta svastibhiḥ sadā naḥ || RV_7,045.04 imā rudrāya sthiradhanvane giraḥ kṣipreṣave devāya svadhāvne | aṣāḻhāya sahamānāya vedhase tigmāyudhāya bharatā śṛṇotu naḥ || RV_7,046.01 sa hi kṣayeṇa kṣamyasya janmanaḥ sāmrājyena divyasya cetati | avann avantīr upa no duraś carānamīvo rudra jāsu no bhava || RV_7,046.02 yā te didyud avasṛṣṭā divas pari kṣmayā carati pari sā vṛṇaktu naḥ | sahasraṁ te svapivāta bheṣajā mā nas tokeṣu tanayeṣu rīriṣaḥ || RV_7,046.03 mā no vadhī rudra mā parā dā mā te bhūma prasitau hīḻitasya | ā no bhaja barhiṣi jīvaśaṁse yūyam pāta svastibhiḥ sadā naḥ || RV_7,046.04 āpo yaṁ vaḥ prathamaṁ devayanta indrapānam ūrmim akṛṇvateḻaḥ | taṁ vo vayaṁ śucim aripram adya ghṛtapruṣam madhumantaṁ vanema || RV_7,047.01 tam ūrmim āpo madhumattamaṁ vo 'pāṁ napād avatv āśuhemā | yasminn indro vasubhir mādayāte tam aśyāma devayanto vo adya || RV_7,047.02 śatapavitrāḥ svadhayā madantīr devīr devānām api yanti pāthaḥ | tā indrasya na minanti vratāni sindhubhyo havyaṁ ghṛtavaj juhota || RV_7,047.03 yāḥ sūryo raśmibhir ātatāna yābhya indro aradad gātum ūrmim | te sindhavo varivo dhātanā no yūyam pāta svastibhiḥ sadā naḥ || RV_7,047.04 ṛbhukṣaṇo vājā mādayadhvam asme naro maghavānaḥ sutasya | ā vo 'rvācaḥ kratavo na yātāṁ vibhvo rathaṁ naryaṁ vartayantu || RV_7,048.01 ṛbhur ṛbhubhir abhi vaḥ syāma vibhvo vibhubhiḥ śavasā śavāṁsi | vājo asmām̐ avatu vājasātāv indreṇa yujā taruṣema vṛtram || RV_7,048.02 te cid dhi pūrvīr abhi santi śāsā viśvām̐ arya uparatāti vanvan | indro vibhvām̐ ṛbhukṣā vājo aryaḥ śatror mithatyā kṛṇavan vi nṛmṇam || RV_7,048.03 nū devāso varivaḥ kartanā no bhūta no viśve 'vase sajoṣāḥ | sam asme iṣaṁ vasavo dadīran yūyam pāta svastibhiḥ sadā naḥ || RV_7,048.04 samudrajyeṣṭhāḥ salilasya madhyāt punānā yanty aniviśamānāḥ | indro yā vajrī vṛṣabho rarāda tā āpo devīr iha mām avantu || RV_7,049.01 yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayaṁjāḥ | samudrārthā yāḥ śucayaḥ pāvakās tā āpo devīr iha mām avantu || RV_7,049.02 yāsāṁ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām | madhuścutaḥ śucayo yāḥ pāvakās tā āpo devīr iha mām avantu || RV_7,049.03 yāsu rājā varuṇo yāsu somo viśve devā yāsūrjam madanti | vaiśvānaro yāsv agniḥ praviṣṭas tā āpo devīr iha mām avantu || RV_7,049.04 ā mām mitrāvaruṇeha rakṣataṁ kulāyayad viśvayan mā na ā gan | ajakāvaṁ durdṛśīkaṁ tiro dadhe mā mām padyena rapasā vidat tsaruḥ || RV_7,050.01 yad vijāman paruṣi vandanam bhuvad aṣṭhīvantau pari kulphau ca dehat | agniṣ ṭac chocann apa bādhatām ito mā mām padyena rapasā vidat tsaruḥ || RV_7,050.02 yac chalmalau bhavati yan nadīṣu yad oṣadhībhyaḥ pari jāyate viṣam | viśve devā nir itas tat suvantu mā mām padyena rapasā vidat tsaruḥ || RV_7,050.03 yāḥ pravato nivata udvata udanvatīr anudakāś ca yāḥ | tā asmabhyam payasā pinvamānāḥ śivā devīr aśipadā bhavantu sarvā nadyo aśimidā bhavantu || RV_7,050.04 ādityānām avasā nūtanena sakṣīmahi śarmaṇā śaṁtamena | anāgāstve adititve turāsa imaṁ yajñaṁ dadhatu śroṣamāṇāḥ || RV_7,051.01 ādityāso aditir mādayantām mitro aryamā varuṇo rajiṣṭhāḥ | asmākaṁ santu bhuvanasya gopāḥ pibantu somam avase no adya || RV_7,051.02 ādityā viśve marutaś ca viśve devāś ca viśva ṛbhavaś ca viśve | indro agnir aśvinā tuṣṭuvānā yūyam pāta svastibhiḥ sadā naḥ || RV_7,051.03 ādityāso aditayaḥ syāma pūr devatrā vasavo martyatrā | sanema mitrāvaruṇā sananto bhavema dyāvāpṛthivī bhavantaḥ || RV_7,052.01 mitras tan no varuṇo māmahanta śarma tokāya tanayāya gopāḥ | mā vo bhujemānyajātam eno mā tat karma vasavo yac cayadhve || RV_7,052.02 turaṇyavo 'ṅgiraso nakṣanta ratnaṁ devasya savitur iyānāḥ | pitā ca tan no mahān yajatro viśve devāḥ samanaso juṣanta || RV_7,052.03 pra dyāvā yajñaiḥ pṛthivī namobhiḥ sabādha īḻe bṛhatī yajatre | te cid dhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre || RV_7,053.01 pra pūrvaje pitarā navyasībhir gīrbhiḥ kṛṇudhvaṁ sadane ṛtasya | ā no dyāvāpṛthivī daivyena janena yātam mahi vāṁ varūtham || RV_7,053.02 uto hi vāṁ ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse | asme dhattaṁ yad asad askṛdhoyu yūyam pāta svastibhiḥ sadā naḥ || RV_7,053.03 vāstoṣ pate prati jānīhy asmān svāveśo anamīvo bhavā naḥ | yat tvemahe prati tan no juṣasva śaṁ no bhava dvipade śaṁ catuṣpade || RV_7,054.01 vāstoṣ pate prataraṇo na edhi gayasphāno gobhir aśvebhir indo | ajarāsas te sakhye syāma piteva putrān prati no juṣasva || RV_7,054.02 vāstoṣ pate śagmayā saṁsadā te sakṣīmahi raṇvayā gātumatyā | pāhi kṣema uta yoge varaṁ no yūyam pāta svastibhiḥ sadā naḥ || RV_7,054.03 amīvahā vāstoṣ pate viśvā rūpāṇy āviśan | sakhā suśeva edhi naḥ || RV_7,055.01 yad arjuna sārameya dataḥ piśaṅga yacchase | vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa || RV_7,055.02 stenaṁ rāya sārameya taskaraṁ vā punaḥsara | stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa || RV_7,055.03 tvaṁ sūkarasya dardṛhi tava dardartu sūkaraḥ | stotṝn indrasya rāyasi kim asmān ducchunāyase ni ṣu svapa || RV_7,055.04 sastu mātā sastu pitā sastu śvā sastu viśpatiḥ | sasantu sarve jñātayaḥ sastv ayam abhito janaḥ || RV_7,055.05 ya āste yaś ca carati yaś ca paśyati no janaḥ | teṣāṁ saṁ hanmo akṣāṇi yathedaṁ harmyaṁ tathā || RV_7,055.06 sahasraśṛṅgo vṛṣabho yaḥ samudrād udācarat | tenā sahasyenā vayaṁ ni janān svāpayāmasi || RV_7,055.07 proṣṭheśayā vahyeśayā nārīr yās talpaśīvarīḥ | striyo yāḥ puṇyagandhās tāḥ sarvāḥ svāpayāmasi || RV_7,055.08 ka īṁ vyaktā naraḥ sanīḻā rudrasya maryā adha svaśvāḥ || RV_7,056.01 nakir hy eṣāṁ janūṁṣi veda te aṅga vidre mitho janitram || RV_7,056.02 abhi svapūbhir mitho vapanta vātasvanasaḥ śyenā aspṛdhran || RV_7,056.03 etāni dhīro niṇyā ciketa pṛśnir yad ūdho mahī jabhāra || RV_7,056.04 sā viṭ suvīrā marudbhir astu sanāt sahantī puṣyantī nṛmṇam || RV_7,056.05 yāmaṁ yeṣṭhāḥ śubhā śobhiṣṭhāḥ śriyā sammiślā ojobhir ugrāḥ || RV_7,056.06 ugraṁ va ojaḥ sthirā śavāṁsy adhā marudbhir gaṇas tuviṣmān || RV_7,056.07 śubhro vaḥ śuṣmaḥ krudhmī manāṁsi dhunir munir iva śardhasya dhṛṣṇoḥ || RV_7,056.08 sanemy asmad yuyota didyum mā vo durmatir iha praṇaṅ naḥ || RV_7,056.09 priyā vo nāma huve turāṇām ā yat tṛpan maruto vāvaśānāḥ || RV_7,056.10 svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṁ tanva1ḥ śumbhamānāḥ || RV_7,056.11 śucī vo havyā marutaḥ śucīnāṁ śuciṁ hinomy adhvaraṁ śucibhyaḥ | ṛtena satyam ṛtasāpa āyañ chucijanmānaḥ śucayaḥ pāvakāḥ || RV_7,056.12 aṁseṣv ā marutaḥ khādayo vo vakṣaḥsu rukmā upaśiśriyāṇāḥ | vi vidyuto na vṛṣṭibhī rucānā anu svadhām āyudhair yacchamānāḥ || RV_7,056.13 pra budhnyā va īrate mahāṁsi pra nāmāni prayajyavas tiradhvam | sahasriyaṁ damyam bhāgam etaṁ gṛhamedhīyam maruto juṣadhvam || RV_7,056.14 yadi stutasya maruto adhīthetthā viprasya vājino havīman | makṣū rāyaḥ suvīryasya dāta nū cid yam anya ādabhad arāvā || RV_7,056.15 atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ | te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīḻinaḥ payodhāḥ || RV_7,056.16 daśasyanto no maruto mṛḻantu varivasyanto rodasī sumeke | āre gohā nṛhā vadho vo astu sumnebhir asme vasavo namadhvam || RV_7,056.17 ā vo hotā johavīti sattaḥ satrācīṁ rātim maruto gṛṇānaḥ | ya īvato vṛṣaṇo asti gopāḥ so advayāvī havate va ukthaiḥ || RV_7,056.18 ime turam maruto rāmayantīme sahaḥ sahasa ā namanti | ime śaṁsaṁ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti || RV_7,056.19 ime radhraṁ cin maruto junanti bhṛmiṁ cid yathā vasavo juṣanta | apa bādhadhvaṁ vṛṣaṇas tamāṁsi dhatta viśvaṁ tanayaṁ tokam asme || RV_7,056.20 mā vo dātrān maruto nir arāma mā paścād daghma rathyo vibhāge | ā naḥ spārhe bhajatanā vasavye3 yad īṁ sujātaṁ vṛṣaṇo vo asti || RV_7,056.21 saṁ yad dhananta manyubhir janāsaḥ śūrā yahvīṣv oṣadhīṣu vikṣu | adha smā no maruto rudriyāsas trātāro bhūta pṛtanāsv aryaḥ || RV_7,056.22 bhūri cakra marutaḥ pitryāṇy ukthāni yā vaḥ śasyante purā cit | marudbhir ugraḥ pṛtanāsu sāḻhā marudbhir it sanitā vājam arvā || RV_7,056.23 asme vīro marutaḥ śuṣmy astu janānāṁ yo asuro vidhartā | apo yena sukṣitaye taremādha svam oko abhi vaḥ syāma || RV_7,056.24 tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta | śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ || RV_7,056.25 madhvo vo nāma mārutaṁ yajatrāḥ pra yajñeṣu śavasā madanti | ye rejayanti rodasī cid urvī pinvanty utsaṁ yad ayāsur ugrāḥ || RV_7,057.01 nicetāro hi maruto gṛṇantam praṇetāro yajamānasya manma | asmākam adya vidatheṣu barhir ā vītaye sadata pipriyāṇāḥ || RV_7,057.02 naitāvad anye maruto yatheme bhrājante rukmair āyudhais tanūbhiḥ | ā rodasī viśvapiśaḥ piśānāḥ samānam añjy añjate śubhe kam || RV_7,057.03 ṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma | mā vas tasyām api bhūmā yajatrā asme vo astu sumatiś caniṣṭhā || RV_7,057.04 kṛte cid atra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ | pra ṇo 'vata sumatibhir yajatrāḥ pra vājebhis tirata puṣyase naḥ || RV_7,057.05 uta stutāso maruto vyantu viśvebhir nāmabhir naro havīṁṣi | dadāta no amṛtasya prajāyai jigṛta rāyaḥ sūnṛtā maghāni || RV_7,057.06 ā stutāso maruto viśva ūtī acchā sūrīn sarvatātā jigāta | ye nas tmanā śatino vardhayanti yūyam pāta svastibhiḥ sadā naḥ || RV_7,057.07 pra sākamukṣe arcatā gaṇāya yo daivyasya dhāmnas tuviṣmān | uta kṣodanti rodasī mahitvā nakṣante nākaṁ nirṛter avaṁśāt || RV_7,058.01 janūś cid vo marutas tveṣyeṇa bhīmāsas tuvimanyavo 'yāsaḥ | pra ye mahobhir ojasota santi viśvo vo yāman bhayate svardṛk || RV_7,058.02 bṛhad vayo maghavadbhyo dadhāta jujoṣann in marutaḥ suṣṭutiṁ naḥ | gato nādhvā vi tirāti jantum pra ṇaḥ spārhābhir ūtibhis tireta || RV_7,058.03 yuṣmoto vipro marutaḥ śatasvī yuṣmoto arvā sahuriḥ sahasrī | yuṣmotaḥ samrāḻ uta hanti vṛtram pra tad vo astu dhūtayo deṣṇam || RV_7,058.04 tām̐ ā rudrasya mīḻhuṣo vivāse kuvin naṁsante marutaḥ punar naḥ | yat sasvartā jihīḻire yad āvir ava tad ena īmahe turāṇām || RV_7,058.05 pra sā vāci suṣṭutir maghonām idaṁ sūktam maruto juṣanta | ārāc cid dveṣo vṛṣaṇo yuyota yūyam pāta svastibhiḥ sadā naḥ || RV_7,058.06 yaṁ trāyadhva idam-idaṁ devāso yaṁ ca nayatha | tasmā agne varuṇa mitrāryaman marutaḥ śarma yacchata || RV_7,059.01 yuṣmākaṁ devā avasāhani priya ījānas tarati dviṣaḥ | pra sa kṣayaṁ tirate vi mahīr iṣo yo vo varāya dāśati || RV_7,059.02 nahi vaś caramaṁ cana vasiṣṭhaḥ parimaṁsate | asmākam adya marutaḥ sute sacā viśve pibata kāminaḥ || RV_7,059.03 nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvaṁ naraḥ | abhi va āvart sumatir navīyasī tūyaṁ yāta pipīṣavaḥ || RV_7,059.04 o ṣu ghṛṣvirādhaso yātanāndhāṁsi pītaye | imā vo havyā maruto rare hi kam mo ṣv a1nyatra gantana || RV_7,059.05 ā ca no barhiḥ sadatāvitā ca naḥ spārhāṇi dātave vasu | asredhanto marutaḥ somye madhau svāheha mādayādhvai || RV_7,059.06 sasvaś cid dhi tanva1ḥ śumbhamānā ā haṁsāso nīlapṛṣṭhā apaptan | viśvaṁ śardho abhito mā ni ṣeda naro na raṇvāḥ savane madantaḥ || RV_7,059.07 yo no maruto abhi durhṛṇāyus tiraś cittāni vasavo jighāṁsati | druhaḥ pāśān prati sa mucīṣṭa tapiṣṭhena hanmanā hantanā tam || RV_7,059.08 sāṁtapanā idaṁ havir marutas taj jujuṣṭana | yuṣmākotī riśādasaḥ || RV_7,059.09 gṛhamedhāsa ā gata maruto māpa bhūtana | yuṣmākotī sudānavaḥ || RV_7,059.10 iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ | yajñam maruta ā vṛṇe || RV_7,059.11 tryambakaṁ yajāmahe sugandhim puṣṭivardhanam | urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt || RV_7,059.12 yad adya sūrya bravo 'nāgā udyan mitrāya varuṇāya satyam | vayaṁ devatrādite syāma tava priyāso aryaman gṛṇantaḥ || RV_7,060.01 eṣa sya mitrāvaruṇā nṛcakṣā ubhe ud eti sūryo abhi jman | viśvasya sthātur jagataś ca gopā ṛju marteṣu vṛjinā ca paśyan || RV_7,060.02 ayukta sapta haritaḥ sadhasthād yā īṁ vahanti sūryaṁ ghṛtācīḥ | dhāmāni mitrāvaruṇā yuvākuḥ saṁ yo yūtheva janimāni caṣṭe || RV_7,060.03 ud vām pṛkṣāso madhumanto asthur ā sūryo aruhac chukram arṇaḥ | yasmā ādityā adhvano radanti mitro aryamā varuṇaḥ sajoṣāḥ || RV_7,060.04 ime cetāro anṛtasya bhūrer mitro aryamā varuṇo hi santi | ima ṛtasya vāvṛdhur duroṇe śagmāsaḥ putrā aditer adabdhāḥ || RV_7,060.05 ime mitro varuṇo dūḻabhāso 'cetasaṁ cic citayanti dakṣaiḥ | api kratuṁ sucetasaṁ vatantas tiraś cid aṁhaḥ supathā nayanti || RV_7,060.06 ime divo animiṣā pṛthivyāś cikitvāṁso acetasaṁ nayanti | pravrāje cin nadyo gādham asti pāraṁ no asya viṣpitasya parṣan || RV_7,060.07 yad gopāvad aditiḥ śarma bhadram mitro yacchanti varuṇaḥ sudāse | tasminn ā tokaṁ tanayaṁ dadhānā mā karma devaheḻanaṁ turāsaḥ || RV_7,060.08 ava vediṁ hotrābhir yajeta ripaḥ kāś cid varuṇadhrutaḥ saḥ | pari dveṣobhir aryamā vṛṇaktūruṁ sudāse vṛṣaṇā u lokam || RV_7,060.09 sasvaś cid dhi samṛtis tveṣy eṣām apīcyena sahasā sahante | yuṣmad bhiyā vṛṣaṇo rejamānā dakṣasya cin mahinā mṛḻatā naḥ || RV_7,060.10 yo brahmaṇe sumatim āyajāte vājasya sātau paramasya rāyaḥ | sīkṣanta manyum maghavāno arya uru kṣayāya cakrire sudhātu || RV_7,060.11 iyaṁ deva purohitir yuvabhyāṁ yajñeṣu mitrāvaruṇāv akāri | viśvāni durgā pipṛtaṁ tiro no yūyam pāta svastibhiḥ sadā naḥ || RV_7,060.12 ud vāṁ cakṣur varuṇa supratīkaṁ devayor eti sūryas tatanvān | abhi yo viśvā bhuvanāni caṣṭe sa manyum martyeṣv ā ciketa || RV_7,061.01 pra vāṁ sa mitrāvaruṇāv ṛtāvā vipro manmāni dīrghaśrud iyarti | yasya brahmāṇi sukratū avātha ā yat kratvā na śaradaḥ pṛṇaithe || RV_7,061.02 proror mitrāvaruṇā pṛthivyāḥ pra diva ṛṣvād bṛhataḥ sudānū | spaśo dadhāthe oṣadhīṣu vikṣv ṛdhag yato animiṣaṁ rakṣamāṇā || RV_7,061.03 śaṁsā mitrasya varuṇasya dhāma śuṣmo rodasī badbadhe mahitvā | ayan māsā ayajvanām avīrāḥ pra yajñamanmā vṛjanaṁ tirāte || RV_7,061.04 amūrā viśvā vṛṣaṇāv imā vāṁ na yāsu citraṁ dadṛśe na yakṣam | druhaḥ sacante anṛtā janānāṁ na vāṁ niṇyāny acite abhūvan || RV_7,061.05 sam u vāṁ yajñam mahayaṁ namobhir huve vām mitrāvaruṇā sabādhaḥ | pra vām manmāny ṛcase navāni kṛtāni brahma jujuṣann imāni || RV_7,061.06 iyaṁ deva purohitir yuvabhyāṁ yajñeṣu mitrāvaruṇāv akāri | viśvāni durgā pipṛtaṁ tiro no yūyam pāta svastibhiḥ sadā naḥ || RV_7,061.07 ut sūryo bṛhad arcīṁṣy aśret puru viśvā janima mānuṣāṇām | samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥ kartṛbhir bhūt || RV_7,062.01 sa sūrya prati puro na ud gā ebhiḥ stomebhir etaśebhir evaiḥ | pra no mitrāya varuṇāya voco 'nāgaso aryamṇe agnaye ca || RV_7,062.02 vi naḥ sahasraṁ śurudho radantv ṛtāvāno varuṇo mitro agniḥ | yacchantu candrā upamaṁ no arkam ā naḥ kāmam pūpurantu stavānāḥ || RV_7,062.03 dyāvābhūmī adite trāsīthāṁ no ye vāṁ jajñuḥ sujanimāna ṛṣve | mā heḻe bhūma varuṇasya vāyor mā mitrasya priyatamasya nṛṇām || RV_7,062.04 pra bāhavā sisṛtaṁ jīvase na ā no gavyūtim ukṣataṁ ghṛtena | ā no jane śravayataṁ yuvānā śrutam me mitrāvaruṇā havemā || RV_7,062.05 nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu | sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ || RV_7,062.06 ud v eti subhago viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām | cakṣur mitrasya varuṇasya devaś carmeva yaḥ samavivyak tamāṁsi || RV_7,063.01 ud v eti prasavītā janānām mahān ketur arṇavaḥ sūryasya | samānaṁ cakram paryāvivṛtsan yad etaśo vahati dhūrṣu yuktaḥ || RV_7,063.02 vibhrājamāna uṣasām upasthād rebhair ud ety anumadyamānaḥ | eṣa me devaḥ savitā cacchanda yaḥ samānaṁ na pramināti dhāma || RV_7,063.03 divo rukma urucakṣā ud eti dūrearthas taraṇir bhrājamānaḥ | nūnaṁ janāḥ sūryeṇa prasūtā ayann arthāni kṛṇavann apāṁsi || RV_7,063.04 yatrā cakrur amṛtā gātum asmai śyeno na dīyann anv eti pāthaḥ | prati vāṁ sūra udite vidhema namobhir mitrāvaruṇota havyaiḥ || RV_7,063.05 nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu | sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ || RV_7,063.06 divi kṣayantā rajasaḥ pṛthivyām pra vāṁ ghṛtasya nirṇijo dadīran | havyaṁ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta || RV_7,064.01 ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātam arvāk | iḻāṁ no mitrāvaruṇota vṛṣṭim ava diva invataṁ jīradānū || RV_7,064.02 mitras tan no varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhir nayantu | bravad yathā na ād ariḥ sudāsa iṣā madema saha devagopāḥ || RV_7,064.03 yo vāṁ gartam manasā takṣad etam ūrdhvāṁ dhītiṁ kṛṇavad dhārayac ca | ukṣethām mitrāvaruṇā ghṛtena tā rājānā sukṣitīs tarpayethām || RV_7,064.04 eṣa stomo varuṇa mitra tubhyaṁ somaḥ śukro na vāyave 'yāmi | aviṣṭaṁ dhiyo jigṛtam puraṁdhīr yūyam pāta svastibhiḥ sadā naḥ || RV_7,064.05 prati vāṁ sūra udite sūktair mitraṁ huve varuṇam pūtadakṣam | yayor asurya1m akṣitaṁ jyeṣṭhaṁ viśvasya yāmann ācitā jigatnu || RV_7,065.01 tā hi devānām asurā tāv aryā tā naḥ kṣitīḥ karatam ūrjayantīḥ | aśyāma mitrāvaruṇā vayaṁ vāṁ dyāvā ca yatra pīpayann ahā ca || RV_7,065.02 tā bhūripāśāv anṛtasya setū duratyetū ripave martyāya | ṛtasya mitrāvaruṇā pathā vām apo na nāvā duritā tarema || RV_7,065.03 ā no mitrāvaruṇā havyajuṣṭiṁ ghṛtair gavyūtim ukṣatam iḻābhiḥ | prati vām atra varam ā janāya pṛṇītam udno divyasya cāroḥ || RV_7,065.04 eṣa stomo varuṇa mitra tubhyaṁ somaḥ śukro na vāyave 'yāmi | aviṣṭaṁ dhiyo jigṛtam puraṁdhīr yūyam pāta svastibhiḥ sadā naḥ || RV_7,065.05 pra mitrayor varuṇayoḥ stomo na etu śūṣyaḥ | namasvān tuvijātayoḥ || RV_7,066.01 yā dhārayanta devāḥ sudakṣā dakṣapitarā | asuryāya pramahasā || RV_7,066.02 tā naḥ stipā tanūpā varuṇa jaritṝṇām | mitra sādhayataṁ dhiyaḥ || RV_7,066.03 yad adya sūra udite 'nāgā mitro aryamā | suvāti savitā bhagaḥ || RV_7,066.04 suprāvīr astu sa kṣayaḥ pra nu yāman sudānavaḥ | ye no aṁho 'tipiprati || RV_7,066.05 uta svarājo aditir adabdhasya vratasya ye | maho rājāna īśate || RV_7,066.06 prati vāṁ sūra udite mitraṁ gṛṇīṣe varuṇam | aryamaṇaṁ riśādasam || RV_7,066.07 rāyā hiraṇyayā matir iyam avṛkāya śavase | iyaṁ viprā medhasātaye || RV_7,066.08 te syāma deva varuṇa te mitra sūribhiḥ saha | iṣaṁ svaś ca dhīmahi || RV_7,066.09 bahavaḥ sūracakṣaso 'gnijihvā ṛtāvṛdhaḥ | trīṇi ye yemur vidathāni dhītibhir viśvāni paribhūtibhiḥ || RV_7,066.10 vi ye dadhuḥ śaradam māsam ād ahar yajñam aktuṁ cād ṛcam | anāpyaṁ varuṇo mitro aryamā kṣatraṁ rājāna āśata || RV_7,066.11 tad vo adya manāmahe sūktaiḥ sūra udite | yad ohate varuṇo mitro aryamā yūyam ṛtasya rathyaḥ || RV_7,066.12 ṛtāvāna ṛtajātā ṛtāvṛdho ghorāso anṛtadviṣaḥ | teṣāṁ vaḥ sumne succhardiṣṭame naraḥ syāma ye ca sūrayaḥ || RV_7,066.13 ud u tyad darśataṁ vapur diva eti pratihvare | yad īm āśur vahati deva etaśo viśvasmai cakṣase aram || RV_7,066.14 śīrṣṇaḥ-śīrṣṇo jagatas tasthuṣas patiṁ samayā viśvam ā rajaḥ | sapta svasāraḥ suvitāya sūryaṁ vahanti harito rathe || RV_7,066.15 tac cakṣur devahitaṁ śukram uccarat | paśyema śaradaḥ śataṁ jīvema śaradaḥ śatam || RV_7,066.16 kāvyebhir adābhyā yātaṁ varuṇa dyumat | mitraś ca somapītaye || RV_7,066.17 divo dhāmabhir varuṇa mitraś cā yātam adruhā | pibataṁ somam ātujī || RV_7,066.18 ā yātam mitrāvaruṇā juṣāṇāv āhutiṁ narā | pātaṁ somam ṛtāvṛdhā || RV_7,066.19 prati vāṁ rathaṁ nṛpatī jaradhyai haviṣmatā manasā yajñiyena | yo vāṁ dūto na dhiṣṇyāv ajīgar acchā sūnur na pitarā vivakmi || RV_7,067.01 aśocy agniḥ samidhāno asme upo adṛśran tamasaś cid antāḥ | aceti ketur uṣasaḥ purastāc chriye divo duhitur jāyamānaḥ || RV_7,067.02 abhi vāṁ nūnam aśvinā suhotā stomaiḥ siṣakti nāsatyā vivakvān | pūrvībhir yātam pathyābhir arvāk svarvidā vasumatā rathena || RV_7,067.03 avor vāṁ nūnam aśvinā yuvākur huve yad vāṁ sute mādhvī vasūyuḥ | ā vāṁ vahantu sthavirāso aśvāḥ pibātho asme suṣutā madhūni || RV_7,067.04 prācīm u devāśvinā dhiyam me 'mṛdhrāṁ sātaye kṛtaṁ vasūyum | viśvā aviṣṭaṁ vāja ā puraṁdhīs tā naḥ śaktaṁ śacīpatī śacībhiḥ || RV_7,067.05 aviṣṭaṁ dhīṣv aśvinā na āsu prajāvad reto ahrayaṁ no astu | ā vāṁ toke tanaye tūtujānāḥ suratnāso devavītiṁ gamema || RV_7,067.06 eṣa sya vām pūrvagatveva sakhye nidhir hito mādhvī rāto asme | aheḻatā manasā yātam arvāg aśnantā havyam mānuṣīṣu vikṣu || RV_7,067.07 ekasmin yoge bhuraṇā samāne pari vāṁ sapta sravato ratho gāt | na vāyanti subhvo devayuktā ye vāṁ dhūrṣu taraṇayo vahanti || RV_7,067.08 asaścatā maghavadbhyo hi bhūtaṁ ye rāyā maghadeyaṁ junanti | pra ye bandhuṁ sūnṛtābhis tirante gavyā pṛñcanto aśvyā maghāni || RV_7,067.09 nū me havam ā śṛṇutaṁ yuvānā yāsiṣṭaṁ vartir aśvināv irāvat | dhattaṁ ratnāni jarataṁ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ || RV_7,067.10 ā śubhrā yātam aśvinā svaśvā giro dasrā jujuṣāṇā yuvākoḥ | havyāni ca pratibhṛtā vītaṁ naḥ || RV_7,068.01 pra vām andhāṁsi madyāny asthur araṁ gantaṁ haviṣo vītaye me | tiro aryo havanāni śrutaṁ naḥ || RV_7,068.02 pra vāṁ ratho manojavā iyarti tiro rajāṁsy aśvinā śatotiḥ | asmabhyaṁ sūryāvasū iyānaḥ || RV_7,068.03 ayaṁ ha yad vāṁ devayā u adrir ūrdhvo vivakti somasud yuvabhyām | ā valgū vipro vavṛtīta havyaiḥ || RV_7,068.04 citraṁ ha yad vām bhojanaṁ nv asti ny atraye mahiṣvantaṁ yuyotam | yo vām omānaṁ dadhate priyaḥ san || RV_7,068.05 uta tyad vāṁ jurate aśvinā bhūc cyavānāya pratītyaṁ havirde | adhi yad varpa itaūti dhatthaḥ || RV_7,068.06 uta tyam bhujyum aśvinā sakhāyo madhye jahur durevāsaḥ samudre | nir īm parṣad arāvā yo yuvākuḥ || RV_7,068.07 vṛkāya cij jasamānāya śaktam uta śrutaṁ śayave hūyamānā | yāv aghnyām apinvatam apo na staryaṁ cic chakty aśvinā śacībhiḥ || RV_7,068.08 eṣa sya kārur jarate sūktair agre budhāna uṣasāṁ sumanmā | iṣā taṁ vardhad aghnyā payobhir yūyam pāta svastibhiḥ sadā naḥ || RV_7,068.09 ā vāṁ ratho rodasī badbadhāno hiraṇyayo vṛṣabhir yātv aśvaiḥ | ghṛtavartaniḥ pavibhī rucāna iṣāṁ voḻhā nṛpatir vājinīvān || RV_7,069.01 sa paprathāno abhi pañca bhūmā trivandhuro manasā yātu yuktaḥ | viśo yena gacchatho devayantīḥ kutrā cid yāmam aśvinā dadhānā || RV_7,069.02 svaśvā yaśasā yātam arvāg dasrā nidhim madhumantam pibāthaḥ | vi vāṁ ratho vadhvā3 yādamāno 'ntān divo bādhate vartanibhyām || RV_7,069.03 yuvoḥ śriyam pari yoṣāvṛṇīta sūro duhitā paritakmyāyām | yad devayantam avathaḥ śacībhiḥ pari ghraṁsam omanā vāṁ vayo gāt || RV_7,069.04 yo ha sya vāṁ rathirā vasta usrā ratho yujānaḥ pariyāti vartiḥ | tena naḥ śaṁ yor uṣaso vyuṣṭau ny aśvinā vahataṁ yajñe asmin || RV_7,069.05 narā gaureva vidyutaṁ tṛṣāṇāsmākam adya savanopa yātam | purutrā hi vām matibhir havante mā vām anye ni yaman devayantaḥ || RV_7,069.06 yuvam bhujyum avaviddhaṁ samudra ud ūhathur arṇaso asridhānaiḥ | patatribhir aśramair avyathibhir daṁsanābhir aśvinā pārayantā || RV_7,069.07 nū me havam ā śṛṇutaṁ yuvānā yāsiṣṭaṁ vartir aśvināv irāvat | dhattaṁ ratnāni jarataṁ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ || RV_7,069.08 ā viśvavārāśvinā gataṁ naḥ pra tat sthānam avāci vām pṛthivyām | aśvo na vājī śunapṛṣṭho asthād ā yat sedathur dhruvase na yonim || RV_7,070.01 siṣakti sā vāṁ sumatiś caniṣṭhātāpi gharmo manuṣo duroṇe | yo vāṁ samudrān saritaḥ piparty etagvā cin na suyujā yujānaḥ || RV_7,070.02 yāni sthānāny aśvinā dadhāthe divo yahvīṣv oṣadhīṣu vikṣu | ni parvatasya mūrdhani sadanteṣaṁ janāya dāśuṣe vahantā || RV_7,070.03 caniṣṭaṁ devā oṣadhīṣv apsu yad yogyā aśnavaithe ṛṣīṇām | purūṇi ratnā dadhatau ny a1sme anu pūrvāṇi cakhyathur yugāni || RV_7,070.04 śuśruvāṁsā cid aśvinā purūṇy abhi brahmāṇi cakṣāthe ṛṣīṇām | prati pra yātaṁ varam ā janāyāsme vām astu sumatiś caniṣṭhā || RV_7,070.05 yo vāṁ yajño nāsatyā haviṣmān kṛtabrahmā samaryo3 bhavāti | upa pra yātaṁ varam ā vasiṣṭham imā brahmāṇy ṛcyante yuvabhyām || RV_7,070.06 iyam manīṣā iyam aśvinā gīr imāṁ suvṛktiṁ vṛṣaṇā juṣethām | imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ || RV_7,070.07 apa svasur uṣaso nag jihīte riṇakti kṛṣṇīr aruṣāya panthām | aśvāmaghā gomaghā vāṁ huvema divā naktaṁ śarum asmad yuyotam || RV_7,071.01 upāyātaṁ dāśuṣe martyāya rathena vāmam aśvinā vahantā | yuyutam asmad anirām amīvāṁ divā naktam mādhvī trāsīthāṁ naḥ || RV_7,071.02 ā vāṁ ratham avamasyāṁ vyuṣṭau sumnāyavo vṛṣaṇo vartayantu | syūmagabhastim ṛtayugbhir aśvair āśvinā vasumantaṁ vahethām || RV_7,071.03 yo vāṁ ratho nṛpatī asti voḻhā trivandhuro vasumām̐ usrayāmā | ā na enā nāsatyopa yātam abhi yad vāṁ viśvapsnyo jigāti || RV_7,071.04 yuvaṁ cyavānaṁ jaraso 'mumuktaṁ ni pedava ūhathur āśum aśvam | nir aṁhasas tamasaḥ spartam atriṁ ni jāhuṣaṁ śithire dhātam antaḥ || RV_7,071.05 iyam manīṣā iyam aśvinā gīr imāṁ suvṛktiṁ vṛṣaṇā juṣethām | imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ || RV_7,071.06 ā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam | abhi vāṁ viśvā niyutaḥ sacante spārhayā śriyā tanvā śubhānā || RV_7,072.01 ā no devebhir upa yātam arvāk sajoṣasā nāsatyā rathena | yuvor hi naḥ sakhyā pitryāṇi samāno bandhur uta tasya vittam || RV_7,072.02 ud u stomāso aśvinor abudhrañ jāmi brahmāṇy uṣasaś ca devīḥ | āvivāsan rodasī dhiṣṇyeme acchā vipro nāsatyā vivakti || RV_7,072.03 vi ced ucchanty aśvinā uṣāsaḥ pra vām brahmāṇi kāravo bharante | ūrdhvam bhānuṁ savitā devo aśred bṛhad agnayaḥ samidhā jarante || RV_7,072.04 ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt | ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ || RV_7,072.05 atāriṣma tamasas pāram asya prati stomaṁ devayanto dadhānāḥ | purudaṁsā purutamā purājāmartyā havate aśvinā gīḥ || RV_7,073.01 ny u priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca | aśnītam madhvo aśvinā upāka ā vāṁ voce vidatheṣu prayasvān || RV_7,073.02 ahema yajñam pathām urāṇā imāṁ suvṛktiṁ vṛṣaṇā juṣethām | śruṣṭīveva preṣito vām abodhi prati stomair jaramāṇo vasiṣṭhaḥ || RV_7,073.03 upa tyā vahnī gamato viśaṁ no rakṣohaṇā sambhṛtā vīḻupāṇī | sam andhāṁsy agmata matsarāṇi mā no mardhiṣṭam ā gataṁ śivena || RV_7,073.04 ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt | ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ || RV_7,073.05 imā u vāṁ diviṣṭaya usrā havante aśvinā | ayaṁ vām ahve 'vase śacīvasū viśaṁ-viśaṁ hi gacchathaḥ || RV_7,074.01 yuvaṁ citraṁ dadathur bhojanaṁ narā codethāṁ sūnṛtāvate | arvāg rathaṁ samanasā ni yacchatam pibataṁ somyam madhu || RV_7,074.02 ā yātam upa bhūṣatam madhvaḥ pibatam aśvinā | dugdham payo vṛṣaṇā jenyāvasū mā no mardhiṣṭam ā gatam || RV_7,074.03 aśvāso ye vām upa dāśuṣo gṛhaṁ yuvāṁ dīyanti bibhrataḥ | makṣūyubhir narā hayebhir aśvinā devā yātam asmayū || RV_7,074.04 adhā ha yanto aśvinā pṛkṣaḥ sacanta sūrayaḥ | tā yaṁsato maghavadbhyo dhruvaṁ yaśaś chardir asmabhyaṁ nāsatyā || RV_7,074.05 pra ye yayur avṛkāso rathā iva nṛpātāro janānām | uta svena śavasā śūśuvur nara uta kṣiyanti sukṣitim || RV_7,074.06 vy u1ṣā āvo divijā ṛtenāviṣkṛṇvānā mahimānam āgāt | apa druhas tama āvar ajuṣṭam aṅgirastamā pathyā ajīgaḥ || RV_7,075.01 mahe no adya suvitāya bodhy uṣo mahe saubhagāya pra yandhi | citraṁ rayiṁ yaśasaṁ dhehy asme devi marteṣu mānuṣi śravasyum || RV_7,075.02 ete tye bhānavo darśatāyāś citrā uṣaso amṛtāsa āguḥ | janayanto daivyāni vratāny āpṛṇanto antarikṣā vy asthuḥ || RV_7,075.03 eṣā syā yujānā parākāt pañca kṣitīḥ pari sadyo jigāti | abhipaśyantī vayunā janānāṁ divo duhitā bhuvanasya patnī || RV_7,075.04 vājinīvatī sūryasya yoṣā citrāmaghā rāya īśe vasūnām | ṛṣiṣṭutā jarayantī maghony uṣā ucchati vahnibhir gṛṇānā || RV_7,075.05 prati dyutānām aruṣāso aśvāś citrā adṛśrann uṣasaṁ vahantaḥ | yāti śubhrā viśvapiśā rathena dadhāti ratnaṁ vidhate janāya || RV_7,075.06 satyā satyebhir mahatī mahadbhir devī devebhir yajatā yajatraiḥ | rujad dṛḻhāni dadad usriyāṇām prati gāva uṣasaṁ vāvaśanta || RV_7,075.07 nū no gomad vīravad dhehi ratnam uṣo aśvāvat purubhojo asme | mā no barhiḥ puruṣatā nide kar yūyam pāta svastibhiḥ sadā naḥ || RV_7,075.08 ud u jyotir amṛtaṁ viśvajanyaṁ viśvānaraḥ savitā devo aśret | kratvā devānām ajaniṣṭa cakṣur āvir akar bhuvanaṁ viśvam uṣāḥ || RV_7,076.01 pra me panthā devayānā adṛśrann amardhanto vasubhir iṣkṛtāsaḥ | abhūd u ketur uṣasaḥ purastāt pratīcy āgād adhi harmyebhyaḥ || RV_7,076.02 tānīd ahāni bahulāny āsan yā prācīnam uditā sūryasya | yataḥ pari jāra ivācaranty uṣo dadṛkṣe na punar yatīva || RV_7,076.03 ta id devānāṁ sadhamāda āsann ṛtāvānaḥ kavayaḥ pūrvyāsaḥ | gūḻhaṁ jyotiḥ pitaro anv avindan satyamantrā ajanayann uṣāsam || RV_7,076.04 samāna ūrve adhi saṁgatāsaḥ saṁ jānate na yatante mithas te | te devānāṁ na minanti vratāny amardhanto vasubhir yādamānāḥ || RV_7,076.05 prati tvā stomair īḻate vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṁsaḥ | gavāṁ netrī vājapatnī na ucchoṣaḥ sujāte prathamā jarasva || RV_7,076.06 eṣā netrī rādhasaḥ sūnṛtānām uṣā ucchantī ribhyate vasiṣṭhaiḥ | dīrghaśrutaṁ rayim asme dadhānā yūyam pāta svastibhiḥ sadā naḥ || RV_7,076.07 upo ruruce yuvatir na yoṣā viśvaṁ jīvam prasuvantī carāyai | abhūd agniḥ samidhe mānuṣāṇām akar jyotir bādhamānā tamāṁsi || RV_7,077.01 viśvam pratīcī saprathā ud asthād ruśad vāso bibhratī śukram aśvait | hiraṇyavarṇā sudṛśīkasaṁdṛg gavām mātā netry ahnām aroci || RV_7,077.02 devānāṁ cakṣuḥ subhagā vahantī śvetaṁ nayantī sudṛśīkam aśvam | uṣā adarśi raśmibhir vyaktā citrāmaghā viśvam anu prabhūtā || RV_7,077.03 antivāmā dūre amitram ucchorvīṁ gavyūtim abhayaṁ kṛdhī naḥ | yāvaya dveṣa ā bharā vasūni codaya rādho gṛṇate maghoni || RV_7,077.04 asme śreṣṭhebhir bhānubhir vi bhāhy uṣo devi pratirantī na āyuḥ | iṣaṁ ca no dadhatī viśvavāre gomad aśvāvad rathavac ca rādhaḥ || RV_7,077.05 yāṁ tvā divo duhitar vardhayanty uṣaḥ sujāte matibhir vasiṣṭhāḥ | sāsmāsu dhā rayim ṛṣvam bṛhantaṁ yūyam pāta svastibhiḥ sadā naḥ || RV_7,077.06 prati ketavaḥ prathamā adṛśrann ūrdhvā asyā añjayo vi śrayante | uṣo arvācā bṛhatā rathena jyotiṣmatā vāmam asmabhyaṁ vakṣi || RV_7,078.01 prati ṣīm agnir jarate samiddhaḥ prati viprāso matibhir gṛṇantaḥ | uṣā yāti jyotiṣā bādhamānā viśvā tamāṁsi duritāpa devī || RV_7,078.02 etā u tyāḥ praty adṛśran purastāj jyotir yacchantīr uṣaso vibhātīḥ | ajījanan sūryaṁ yajñam agnim apācīnaṁ tamo agād ajuṣṭam || RV_7,078.03 aceti divo duhitā maghonī viśve paśyanty uṣasaṁ vibhātīm | āsthād rathaṁ svadhayā yujyamānam ā yam aśvāsaḥ suyujo vahanti || RV_7,078.04 prati tvādya sumanaso budhantāsmākāso maghavāno vayaṁ ca | tilvilāyadhvam uṣaso vibhātīr yūyam pāta svastibhiḥ sadā naḥ || RV_7,078.05 vy u1ṣā āvaḥ pathyā3 janānām pañca kṣitīr mānuṣīr bodhayantī | susaṁdṛgbhir ukṣabhir bhānum aśred vi sūryo rodasī cakṣasāvaḥ || RV_7,079.01 vy añjate divo anteṣv aktūn viśo na yuktā uṣaso yatante | saṁ te gāvas tama ā vartayanti jyotir yacchanti saviteva bāhū || RV_7,079.02 abhūd uṣā indratamā maghony ajījanat suvitāya śravāṁsi | vi divo devī duhitā dadhāty aṅgirastamā sukṛte vasūni || RV_7,079.03 tāvad uṣo rādho asmabhyaṁ rāsva yāvat stotṛbhyo arado gṛṇānā | yāṁ tvā jajñur vṛṣabhasyā raveṇa vi dṛḻhasya duro adrer aurṇoḥ || RV_7,079.04 devaṁ-devaṁ rādhase codayanty asmadryak sūnṛtā īrayantī | vyucchantī naḥ sanaye dhiyo dhā yūyam pāta svastibhiḥ sadā naḥ || RV_7,079.05 prati stomebhir uṣasaṁ vasiṣṭhā gīrbhir viprāsaḥ prathamā abudhran | vivartayantīṁ rajasī samante āviṣkṛṇvatīm bhuvanāni viśvā || RV_7,080.01 eṣā syā navyam āyur dadhānā gūḍhvī tamo jyotiṣoṣā abodhi | agra eti yuvatir ahrayāṇā prācikitat sūryaṁ yajñam agnim || RV_7,080.02 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ | ghṛtaṁ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ || RV_7,080.03 praty u adarśy āyaty u1cchantī duhitā divaḥ | apo mahi vyayati cakṣase tamo jyotiṣ kṛṇoti sūnarī || RV_7,081.01 ud usriyāḥ sṛjate sūryaḥ sacām̐ udyan nakṣatram arcivat | taved uṣo vyuṣi sūryasya ca sam bhaktena gamemahi || RV_7,081.02 prati tvā duhitar diva uṣo jīrā abhutsmahi | yā vahasi puru spārhaṁ vananvati ratnaṁ na dāśuṣe mayaḥ || RV_7,081.03 ucchantī yā kṛṇoṣi maṁhanā mahi prakhyai devi svar dṛśe | tasyās te ratnabhāja īmahe vayaṁ syāma mātur na sūnavaḥ || RV_7,081.04 tac citraṁ rādha ā bharoṣo yad dīrghaśruttamam | yat te divo duhitar martabhojanaṁ tad rāsva bhunajāmahai || RV_7,081.05 śravaḥ sūribhyo amṛtaṁ vasutvanaṁ vājām̐ asmabhyaṁ gomataḥ | codayitrī maghonaḥ sūnṛtāvaty uṣā ucchad apa sridhaḥ || RV_7,081.06 indrāvaruṇā yuvam adhvarāya no viśe janāya mahi śarma yacchatam | dīrghaprayajyum ati yo vanuṣyati vayaṁ jayema pṛtanāsu dūḍhyaḥ || RV_7,082.01 samrāḻ anyaḥ svarāḻ anya ucyate vām mahāntāv indrāvaruṇā mahāvasū | viśve devāsaḥ parame vyomani saṁ vām ojo vṛṣaṇā sam balaṁ dadhuḥ || RV_7,082.02 anv apāṁ khāny atṛntam ojasā sūryam airayataṁ divi prabhum | indrāvaruṇā made asya māyino 'pinvatam apitaḥ pinvataṁ dhiyaḥ || RV_7,082.03 yuvām id yutsu pṛtanāsu vahnayo yuvāṁ kṣemasya prasave mitajñavaḥ | īśānā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe || RV_7,082.04 indrāvaruṇā yad imāni cakrathur viśvā jātāni bhuvanasya majmanā | kṣemeṇa mitro varuṇaṁ duvasyati marudbhir ugraḥ śubham anya īyate || RV_7,082.05 mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvam asya yat svam | ajāmim anyaḥ śnathayantam ātirad dabhrebhir anyaḥ pra vṛṇoti bhūyasaḥ || RV_7,082.06 na tam aṁho na duritāni martyam indrāvaruṇā na tapaḥ kutaś cana | yasya devā gacchatho vītho adhvaraṁ na tam martasya naśate parihvṛtiḥ || RV_7,082.07 arvāṅ narā daivyenāvasā gataṁ śṛṇutaṁ havaṁ yadi me jujoṣathaḥ | yuvor hi sakhyam uta vā yad āpyam mārḍīkam indrāvaruṇā ni yacchatam || RV_7,082.08 asmākam indrāvaruṇā bhare-bhare puroyodhā bhavataṁ kṛṣṭyojasā | yad vāṁ havanta ubhaye adha spṛdhi naras tokasya tanayasya sātiṣu || RV_7,082.09 asme indro varuṇo mitro aryamā dyumnaṁ yacchantu mahi śarma saprathaḥ | avadhraṁ jyotir aditer ṛtāvṛdho devasya ślokaṁ savitur manāmahe || RV_7,082.10 yuvāṁ narā paśyamānāsa āpyam prācā gavyantaḥ pṛthuparśavo yayuḥ | dāsā ca vṛtrā hatam āryāṇi ca sudāsam indrāvaruṇāvasāvatam || RV_7,083.01 yatrā naraḥ samayante kṛtadhvajo yasminn ājā bhavati kiṁ cana priyam | yatrā bhayante bhuvanā svardṛśas tatrā na indrāvaruṇādhi vocatam || RV_7,083.02 sam bhūmyā antā dhvasirā adṛkṣatendrāvaruṇā divi ghoṣa āruhat | asthur janānām upa mām arātayo 'rvāg avasā havanaśrutā gatam || RV_7,083.03 indrāvaruṇā vadhanābhir aprati bhedaṁ vanvantā pra sudāsam āvatam | brahmāṇy eṣāṁ śṛṇutaṁ havīmani satyā tṛtsūnām abhavat purohitiḥ || RV_7,083.04 indrāvaruṇāv abhy ā tapanti māghāny aryo vanuṣām arātayaḥ | yuvaṁ hi vasva ubhayasya rājatho 'dha smā no 'vatam pārye divi || RV_7,083.05 yuvāṁ havanta ubhayāsa ājiṣv indraṁ ca vasvo varuṇaṁ ca sātaye | yatra rājabhir daśabhir nibādhitam pra sudāsam āvataṁ tṛtsubhiḥ saha || RV_7,083.06 daśa rājānaḥ samitā ayajyavaḥ sudāsam indrāvaruṇā na yuyudhuḥ | satyā nṛṇām admasadām upastutir devā eṣām abhavan devahūtiṣu || RV_7,083.07 dāśarājñe pariyattāya viśvataḥ sudāsa indrāvaruṇāv aśikṣatam | śvityañco yatra namasā kapardino dhiyā dhīvanto asapanta tṛtsavaḥ || RV_7,083.08 vṛtrāṇy anyaḥ samitheṣu jighnate vratāny anyo abhi rakṣate sadā | havāmahe vāṁ vṛṣaṇā suvṛktibhir asme indrāvaruṇā śarma yacchatam || RV_7,083.09 asme indro varuṇo mitro aryamā dyumnaṁ yacchantu mahi śarma saprathaḥ | avadhraṁ jyotir aditer ṛtāvṛdho devasya ślokaṁ savitur manāmahe || RV_7,083.10 ā vāṁ rājānāv adhvare vavṛtyāṁ havyebhir indrāvaruṇā namobhiḥ | pra vāṁ ghṛtācī bāhvor dadhānā pari tmanā viṣurūpā jigāti || RV_7,084.01 yuvo rāṣṭram bṛhad invati dyaur yau setṛbhir arajjubhiḥ sinīthaḥ | pari no heḻo varuṇasya vṛjyā uruṁ na indraḥ kṛṇavad u lokam || RV_7,084.02 kṛtaṁ no yajñaṁ vidatheṣu cāruṁ kṛtam brahmāṇi sūriṣu praśastā | upo rayir devajūto na etu pra ṇaḥ spārhābhir ūtibhis tiretam || RV_7,084.03 asme indrāvaruṇā viśvavāraṁ rayiṁ dhattaṁ vasumantam purukṣum | pra ya ādityo anṛtā mināty amitā śūro dayate vasūni || RV_7,084.04 iyam indraṁ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā | suratnāso devavītiṁ gamema yūyam pāta svastibhiḥ sadā naḥ || RV_7,084.05 punīṣe vām arakṣasam manīṣāṁ somam indrāya varuṇāya juhvat | ghṛtapratīkām uṣasaṁ na devīṁ tā no yāmann uruṣyatām abhīke || RV_7,085.01 spardhante vā u devahūye atra yeṣu dhvajeṣu didyavaḥ patanti | yuvaṁ tām̐ indrāvaruṇāv amitrān hatam parācaḥ śarvā viṣūcaḥ || RV_7,085.02 āpaś cid dhi svayaśasaḥ sadaḥsu devīr indraṁ varuṇaṁ devatā dhuḥ | kṛṣṭīr anyo dhārayati praviktā vṛtrāṇy anyo apratīni hanti || RV_7,085.03 sa sukratur ṛtacid astu hotā ya āditya śavasā vāṁ namasvān | āvavartad avase vāṁ haviṣmān asad it sa suvitāya prayasvān || RV_7,085.04 iyam indraṁ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā | suratnāso devavītiṁ gamema yūyam pāta svastibhiḥ sadā naḥ || RV_7,085.05 dhīrā tv asya mahinā janūṁṣi vi yas tastambha rodasī cid urvī | pra nākam ṛṣvaṁ nunude bṛhantaṁ dvitā nakṣatram paprathac ca bhūma || RV_7,086.01 uta svayā tanvā3 saṁ vade tat kadā nv a1ntar varuṇe bhuvāni | kim me havyam ahṛṇāno juṣeta kadā mṛḻīkaṁ sumanā abhi khyam || RV_7,086.02 pṛcche tad eno varuṇa didṛkṣūpo emi cikituṣo vipṛccham | samānam in me kavayaś cid āhur ayaṁ ha tubhyaṁ varuṇo hṛṇīte || RV_7,086.03 kim āga āsa varuṇa jyeṣṭhaṁ yat stotāraṁ jighāṁsasi sakhāyam | pra tan me voco dūḻabha svadhāvo 'va tvānenā namasā tura iyām || RV_7,086.04 ava drugdhāni pitryā sṛjā no 'va yā vayaṁ cakṛmā tanūbhiḥ | ava rājan paśutṛpaṁ na tāyuṁ sṛjā vatsaṁ na dāmno vasiṣṭham || RV_7,086.05 na sa svo dakṣo varuṇa dhrutiḥ sā surā manyur vibhīdako acittiḥ | asti jyāyān kanīyasa upāre svapnaś caned anṛtasya prayotā || RV_7,086.06 araṁ dāso na mīḻhuṣe karāṇy ahaṁ devāya bhūrṇaye 'nāgāḥ | acetayad acito devo aryo gṛtsaṁ rāye kavitaro junāti || RV_7,086.07 ayaṁ su tubhyaṁ varuṇa svadhāvo hṛdi stoma upaśritaś cid astu | śaṁ naḥ kṣeme śam u yoge no astu yūyam pāta svastibhiḥ sadā naḥ || RV_7,086.08 radat patho varuṇaḥ sūryāya prārṇāṁsi samudriyā nadīnām | sargo na sṛṣṭo arvatīr ṛtāyañ cakāra mahīr avanīr ahabhyaḥ || RV_7,087.01 ātmā te vāto raja ā navīnot paśur na bhūrṇir yavase sasavān | antar mahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi || RV_7,087.02 pari spaśo varuṇasya smadiṣṭā ubhe paśyanti rodasī sumeke | ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma || RV_7,087.03 uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti | vidvān padasya guhyā na vocad yugāya vipra uparāya śikṣan || RV_7,087.04 tisro dyāvo nihitā antar asmin tisro bhūmīr uparāḥ ṣaḍvidhānāḥ | gṛtso rājā varuṇaś cakra etaṁ divi preṅkhaṁ hiraṇyayaṁ śubhe kam || RV_7,087.05 ava sindhuṁ varuṇo dyaur iva sthād drapso na śveto mṛgas tuviṣmān | gambhīraśaṁso rajaso vimānaḥ supārakṣatraḥ sato asya rājā || RV_7,087.06 yo mṛḻayāti cakruṣe cid āgo vayaṁ syāma varuṇe anāgāḥ | anu vratāny aditer ṛdhanto yūyam pāta svastibhiḥ sadā naḥ || RV_7,087.07 pra śundhyuvaṁ varuṇāya preṣṭhām matiṁ vasiṣṭha mīḻhuṣe bharasva | ya īm arvāñcaṁ karate yajatraṁ sahasrāmaghaṁ vṛṣaṇam bṛhantam || RV_7,088.01 adhā nv asya saṁdṛśaṁ jaganvān agner anīkaṁ varuṇasya maṁsi | sva1r yad aśmann adhipā u andho 'bhi mā vapur dṛśaye ninīyāt || RV_7,088.02 ā yad ruhāva varuṇaś ca nāvam pra yat samudram īrayāva madhyam | adhi yad apāṁ snubhiś carāva pra preṅkha īṅkhayāvahai śubhe kam || RV_7,088.03 vasiṣṭhaṁ ha varuṇo nāvy ādhād ṛṣiṁ cakāra svapā mahobhiḥ | stotāraṁ vipraḥ sudinatve ahnāṁ yān nu dyāvas tatanan yād uṣāsaḥ || RV_7,088.04 kva1 tyāni nau sakhyā babhūvuḥ sacāvahe yad avṛkam purā cit | bṛhantam mānaṁ varuṇa svadhāvaḥ sahasradvāraṁ jagamā gṛhaṁ te || RV_7,088.05 ya āpir nityo varuṇa priyaḥ san tvām āgāṁsi kṛṇavat sakhā te | mā ta enasvanto yakṣin bhujema yandhi ṣmā vipraḥ stuvate varūtham || RV_7,088.06 dhruvāsu tvāsu kṣitiṣu kṣiyanto vy a1smat pāśaṁ varuṇo mumocat | avo vanvānā aditer upasthād yūyam pāta svastibhiḥ sadā naḥ || RV_7,088.07 mo ṣu varuṇa mṛnmayaṁ gṛhaṁ rājann ahaṁ gamam | mṛḻā sukṣatra mṛḻaya || RV_7,089.01 yad emi prasphurann iva dṛtir na dhmāto adrivaḥ | mṛḻā sukṣatra mṛḻaya || RV_7,089.02 kratvaḥ samaha dīnatā pratīpaṁ jagamā śuce | mṛḻā sukṣatra mṛḻaya || RV_7,089.03 apām madhye tasthivāṁsaṁ tṛṣṇāvidaj jaritāram | mṛḻā sukṣatra mṛḻaya || RV_7,089.04 yat kiṁ cedaṁ varuṇa daivye jane 'bhidroham manuṣyā3ś carāmasi | acittī yat tava dharmā yuyopima mā nas tasmād enaso deva rīriṣaḥ || RV_7,089.05 pra vīrayā śucayo dadrire vām adhvaryubhir madhumantaḥ sutāsaḥ | vaha vāyo niyuto yāhy acchā pibā sutasyāndhaso madāya || RV_7,090.01 īśānāya prahutiṁ yas ta ānaṭ chuciṁ somaṁ śucipās tubhyaṁ vāyo | kṛṇoṣi tam martyeṣu praśastaṁ jāto-jāto jāyate vājy asya || RV_7,090.02 rāye nu yaṁ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam | adha vāyuṁ niyutaḥ saścata svā uta śvetaṁ vasudhitiṁ nireke || RV_7,090.03 ucchann uṣasaḥ sudinā ariprā uru jyotir vividur dīdhyānāḥ | gavyaṁ cid ūrvam uśijo vi vavrus teṣām anu pradivaḥ sasrur āpaḥ || RV_7,090.04 te satyena manasā dīdhyānāḥ svena yuktāsaḥ kratunā vahanti | indravāyū vīravāhaṁ rathaṁ vām īśānayor abhi pṛkṣaḥ sacante || RV_7,090.05 īśānāso ye dadhate svar ṇo gobhir aśvebhir vasubhir hiraṇyaiḥ | indravāyū sūrayo viśvam āyur arvadbhir vīraiḥ pṛtanāsu sahyuḥ || RV_7,090.06 arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ | vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ || RV_7,090.07 kuvid aṅga namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan | te vāyave manave bādhitāyāvāsayann uṣasaṁ sūryeṇa || RV_7,091.01 uśantā dūtā na dabhāya gopā māsaś ca pāthaḥ śaradaś ca pūrvīḥ | indravāyū suṣṭutir vām iyānā mārḍīkam īṭṭe suvitaṁ ca navyam || RV_7,091.02 pīvoannām̐ rayivṛdhaḥ sumedhāḥ śvetaḥ siṣakti niyutām abhiśrīḥ | te vāyave samanaso vi tasthur viśven naraḥ svapatyāni cakruḥ || RV_7,091.03 yāvat taras tanvo3 yāvad ojo yāvan naraś cakṣasā dīdhyānāḥ | śuciṁ somaṁ śucipā pātam asme indravāyū sadatam barhir edam || RV_7,091.04 niyuvānā niyutaḥ spārhavīrā indravāyū sarathaṁ yātam arvāk | idaṁ hi vām prabhṛtam madhvo agram adha prīṇānā vi mumuktam asme || RV_7,091.05 yā vāṁ śataṁ niyuto yāḥ sahasram indravāyū viśvavārāḥ sacante | ābhir yātaṁ suvidatrābhir arvāk pātaṁ narā pratibhṛtasya madhvaḥ || RV_7,091.06 arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ | vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ || RV_7,091.07 ā vāyo bhūṣa śucipā upa naḥ sahasraṁ te niyuto viśvavāra | upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam || RV_7,092.01 pra sotā jīro adhvareṣv asthāt somam indrāya vāyave pibadhyai | pra yad vām madhvo agriyam bharanty adhvaryavo devayantaḥ śacībhiḥ || RV_7,092.02 pra yābhir yāsi dāśvāṁsam acchā niyudbhir vāyav iṣṭaye duroṇe | ni no rayiṁ subhojasaṁ yuvasva ni vīraṁ gavyam aśvyaṁ ca rādhaḥ || RV_7,092.03 ye vāyava indramādanāsa ādevāso nitośanāso aryaḥ | ghnanto vṛtrāṇi sūribhiḥ ṣyāma sāsahvāṁso yudhā nṛbhir amitrān || RV_7,092.04 ā no niyudbhiḥ śatinībhir adhvaraṁ sahasriṇībhir upa yāhi yajñam | vāyo asmin savane mādayasva yūyam pāta svastibhiḥ sadā naḥ || RV_7,092.05 śuciṁ nu stomaṁ navajātam adyendrāgnī vṛtrahaṇā juṣethām | ubhā hi vāṁ suhavā johavīmi tā vājaṁ sadya uśate dheṣṭhā || RV_7,093.01 tā sānasī śavasānā hi bhūtaṁ sākaṁvṛdhā śavasā śūśuvāṁsā | kṣayantau rāyo yavasasya bhūreḥ pṛṅktaṁ vājasya sthavirasya ghṛṣveḥ || RV_7,093.02 upo ha yad vidathaṁ vājino gur dhībhir viprāḥ pramatim icchamānāḥ | arvanto na kāṣṭhāṁ nakṣamāṇā indrāgnī johuvato naras te || RV_7,093.03 gīrbhir vipraḥ pramatim icchamāna īṭṭe rayiṁ yaśasam pūrvabhājam | indrāgnī vṛtrahaṇā suvajrā pra no navyebhis tirataṁ deṣṇaiḥ || RV_7,093.04 saṁ yan mahī mithatī spardhamāne tanūrucā śūrasātā yataite | adevayuṁ vidathe devayubhiḥ satrā hataṁ somasutā janena || RV_7,093.05 imām u ṣu somasutim upa na endrāgnī saumanasāya yātam | nū cid dhi parimamnāthe asmān ā vāṁ śaśvadbhir vavṛtīya vājaiḥ || RV_7,093.06 so agna enā namasā samiddho 'cchā mitraṁ varuṇam indraṁ voceḥ | yat sīm āgaś cakṛmā tat su mṛḻa tad aryamāditiḥ śiśrathantu || RV_7,093.07 etā agna āśuṣāṇāsa iṣṭīr yuvoḥ sacābhy aśyāma vājān | mendro no viṣṇur marutaḥ pari khyan yūyam pāta svastibhiḥ sadā naḥ || RV_7,093.08 iyaṁ vām asya manmana indrāgnī pūrvyastutiḥ | abhrād vṛṣṭir ivājani || RV_7,094.01 śṛṇutaṁ jaritur havam indrāgnī vanataṁ giraḥ | īśānā pipyataṁ dhiyaḥ || RV_7,094.02 mā pāpatvāya no narendrāgnī mābhiśastaye | mā no rīradhataṁ nide || RV_7,094.03 indre agnā namo bṛhat suvṛktim erayāmahe | dhiyā dhenā avasyavaḥ || RV_7,094.04 tā hi śaśvanta īḻata itthā viprāsa ūtaye | sabādho vājasātaye || RV_7,094.05 tā vāṁ gīrbhir vipanyavaḥ prayasvanto havāmahe | medhasātā saniṣyavaḥ || RV_7,094.06 indrāgnī avasā gatam asmabhyaṁ carṣaṇīsahā | mā no duḥśaṁsa īśata || RV_7,094.07 mā kasya no araruṣo dhūrtiḥ praṇaṅ martyasya | indrāgnī śarma yacchatam || RV_7,094.08 gomad dhiraṇyavad vasu yad vām aśvāvad īmahe | indrāgnī tad vanemahi || RV_7,094.09 yat soma ā sute nara indrāgnī ajohavuḥ | saptīvantā saparyavaḥ || RV_7,094.10 ukthebhir vṛtrahantamā yā mandānā cid ā girā | āṅgūṣair āvivāsataḥ || RV_7,094.11 tāv id duḥśaṁsam martyaṁ durvidvāṁsaṁ rakṣasvinam | ābhogaṁ hanmanā hatam udadhiṁ hanmanā hatam || RV_7,094.12 pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇam āyasī pūḥ | prabābadhānā rathyeva yāti viśvā apo mahinā sindhur anyāḥ || RV_7,095.01 ekācetat sarasvatī nadīnāṁ śucir yatī giribhya ā samudrāt | rāyaś cetantī bhuvanasya bhūrer ghṛtam payo duduhe nāhuṣāya || RV_7,095.02 sa vāvṛdhe naryo yoṣaṇāsu vṛṣā śiśur vṛṣabho yajñiyāsu | sa vājinam maghavadbhyo dadhāti vi sātaye tanvam māmṛjīta || RV_7,095.03 uta syā naḥ sarasvatī juṣāṇopa śravat subhagā yajṇe asmin | mitajñubhir namasyair iyānā rāyā yujā cid uttarā sakhibhyaḥ || RV_7,095.04 imā juhvānā yuṣmad ā namobhiḥ prati stomaṁ sarasvati juṣasva | tava śarman priyatame dadhānā upa stheyāma śaraṇaṁ na vṛkṣam || RV_7,095.05 ayam u te sarasvati vasiṣṭho dvārāv ṛtasya subhage vy āvaḥ | vardha śubhre stuvate rāsi vājān yūyam pāta svastibhiḥ sadā naḥ || RV_7,095.06 bṛhad u gāyiṣe vaco 'suryā nadīnām | sarasvatīm in mahayā suvṛktibhiḥ stomair vasiṣṭha rodasī || RV_7,096.01 ubhe yat te mahinā śubhre andhasī adhikṣiyanti pūravaḥ | sā no bodhy avitrī marutsakhā coda rādho maghonām || RV_7,096.02 bhadram id bhadrā kṛṇavat sarasvaty akavārī cetati vājinīvatī | gṛṇānā jamadagnivat stuvānā ca vasiṣṭhavat || RV_7,096.03 janīyanto nv agravaḥ putrīyantaḥ sudānavaḥ | sarasvantaṁ havāmahe || RV_7,096.04 ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ | tebhir no 'vitā bhava || RV_7,096.05 pīpivāṁsaṁ sarasvataḥ stanaṁ yo viśvadarśataḥ | bhakṣīmahi prajām iṣam || RV_7,096.06 yajñe divo nṛṣadane pṛthivyā naro yatra devayavo madanti | indrāya yatra savanāni sunve gaman madāya prathamaṁ vayaś ca || RV_7,097.01 ā daivyā vṛṇīmahe 'vāṁsi bṛhaspatir no maha ā sakhāyaḥ | yathā bhavema mīḻhuṣe anāgā yo no dātā parāvataḥ piteva || RV_7,097.02 tam u jyeṣṭhaṁ namasā havirbhiḥ suśevam brahmaṇas patiṁ gṛṇīṣe | indraṁ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā || RV_7,097.03 sa ā no yoniṁ sadatu preṣṭho bṛhaspatir viśvavāro yo asti | kāmo rāyaḥ suvīryasya taṁ dāt parṣan no ati saścato ariṣṭān || RV_7,097.04 tam ā no arkam amṛtāya juṣṭam ime dhāsur amṛtāsaḥ purājāḥ | śucikrandaṁ yajatam pastyānām bṛhaspatim anarvāṇaṁ huvema || RV_7,097.05 taṁ śagmāso aruṣāso aśvā bṛhaspatiṁ sahavāho vahanti | sahaś cid yasya nīlavat sadhasthaṁ nabho na rūpam aruṣaṁ vasānāḥ || RV_7,097.06 sa hi śuciḥ śatapatraḥ sa śundhyur hiraṇyavāśīr iṣiraḥ svarṣāḥ | bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutiṁ kariṣṭhaḥ || RV_7,097.07 devī devasya rodasī janitrī bṛhaspatiṁ vāvṛdhatur mahitvā | dakṣāyyāya dakṣatā sakhāyaḥ karad brahmaṇe sutarā sugādhā || RV_7,097.08 iyaṁ vām brahmaṇas pate suvṛktir brahmendrāya vajriṇe akāri | aviṣṭaṁ dhiyo jigṛtam puraṁdhīr jajastam aryo vanuṣām arātīḥ || RV_7,097.09 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya | dhattaṁ rayiṁ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ || RV_7,097.10 adhvaryavo 'ruṇaṁ dugdham aṁśuṁ juhotana vṛṣabhāya kṣitīnām | gaurād vedīyām̐ avapānam indro viśvāhed yāti sutasomam icchan || RV_7,098.01 yad dadhiṣe pradivi cārv annaṁ dive-dive pītim id asya vakṣi | uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān || RV_7,098.02 jajñānaḥ somaṁ sahase papātha pra te mātā mahimānam uvāca | endra paprāthorv a1ntarikṣaṁ yudhā devebhyo varivaś cakartha || RV_7,098.03 yad yodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān | yad vā nṛbhir vṛta indrābhiyudhyās taṁ tvayājiṁ sauśravasaṁ jayema || RV_7,098.04 prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra | yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya || RV_7,098.05 tavedaṁ viśvam abhitaḥ paśavya1ṁ yat paśyasi cakṣasā sūryasya | gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ || RV_7,098.06 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya | dhattaṁ rayiṁ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ || RV_7,098.07 paro mātrayā tanvā vṛdhāna na te mahitvam anv aśnuvanti | ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse || RV_7,099.01 na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa | ud astabhnā nākam ṛṣvam bṛhantaṁ dādhartha prācīṁ kakubham pṛthivyāḥ || RV_7,099.02 irāvatī dhenumatī hi bhūtaṁ sūyavasinī manuṣe daśasyā | vy astabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ || RV_7,099.03 uruṁ yajñāya cakrathur u lokaṁ janayantā sūryam uṣāsam agnim | dāsasya cid vṛṣaśiprasya māyā jaghnathur narā pṛtanājyeṣu || RV_7,099.04 indrāviṣṇū dṛṁhitāḥ śambarasya nava puro navatiṁ ca śnathiṣṭam | śataṁ varcinaḥ sahasraṁ ca sākaṁ hatho apraty asurasya vīrān || RV_7,099.05 iyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī | rare vāṁ stomaṁ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra || RV_7,099.06 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam | vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ || RV_7,099.07 nū marto dayate saniṣyan yo viṣṇava urugāyāya dāśat | pra yaḥ satrācā manasā yajāta etāvantaṁ naryam āvivāsāt || RV_7,100.01 tvaṁ viṣṇo sumatiṁ viśvajanyām aprayutām evayāvo matiṁ dāḥ | parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ || RV_7,100.02 trir devaḥ pṛthivīm eṣa etāṁ vi cakrame śatarcasam mahitvā | pra viṣṇur astu tavasas tavīyān tveṣaṁ hy asya sthavirasya nāma || RV_7,100.03 vi cakrame pṛthivīm eṣa etāṁ kṣetrāya viṣṇur manuṣe daśasyan | dhruvāso asya kīrayo janāsa urukṣitiṁ sujanimā cakāra || RV_7,100.04 pra tat te adya śipiviṣṭa nāmāryaḥ śaṁsāmi vayunāni vidvān | taṁ tvā gṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke || RV_7,100.05 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi | mā varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha || RV_7,100.06 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam | vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ || RV_7,100.07 tisro vācaḥ pra vada jyotiragrā yā etad duhre madhudogham ūdhaḥ | sa vatsaṁ kṛṇvan garbham oṣadhīnāṁ sadyo jāto vṛṣabho roravīti || RV_7,101.01 yo vardhana oṣadhīnāṁ yo apāṁ yo viśvasya jagato deva īśe | sa tridhātu śaraṇaṁ śarma yaṁsat trivartu jyotiḥ svabhiṣṭy a1sme || RV_7,101.02 starīr u tvad bhavati sūta u tvad yathāvaśaṁ tanvaṁ cakra eṣaḥ | pituḥ payaḥ prati gṛbhṇāti mātā tena pitā vardhate tena putraḥ || RV_7,101.03 yasmin viśvāni bhuvanāni tasthus tisro dyāvas tredhā sasrur āpaḥ | trayaḥ kośāsa upasecanāso madhvaḥ ścotanty abhito virapśam || RV_7,101.04 idaṁ vacaḥ parjanyāya svarāje hṛdo astv antaraṁ taj jujoṣat | mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devagopāḥ || RV_7,101.05 sa retodhā vṛṣabhaḥ śaśvatīnāṁ tasminn ātmā jagatas tasthuṣaś ca | tan ma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ || RV_7,101.06 parjanyāya pra gāyata divas putrāya mīḻhuṣe | sa no yavasam icchatu || RV_7,102.01 yo garbham oṣadhīnāṁ gavāṁ kṛṇoty arvatām | parjanyaḥ puruṣīṇām || RV_7,102.02 tasmā id āsye havir juhotā madhumattamam | iḻāṁ naḥ saṁyataṁ karat || RV_7,102.03 saṁvatsaraṁ śaśayānā brāhmaṇā vratacāriṇaḥ | vācam parjanyajinvitām pra maṇḍūkā avādiṣuḥ || RV_7,103.01 divyā āpo abhi yad enam āyan dṛtiṁ na śuṣkaṁ sarasī śayānam | gavām aha na māyur vatsinīnām maṇḍūkānāṁ vagnur atrā sam eti || RV_7,103.02 yad īm enām̐ uśato abhy avarṣīt tṛṣyāvataḥ prāvṛṣy āgatāyām | akhkhalīkṛtyā pitaraṁ na putro anyo anyam upa vadantam eti || RV_7,103.03 anyo anyam anu gṛbhṇāty enor apām prasarge yad amandiṣātām | maṇḍūko yad abhivṛṣṭaḥ kaniṣkan pṛśniḥ sampṛṅkte haritena vācam || RV_7,103.04 yad eṣām anyo anyasya vācaṁ śāktasyeva vadati śikṣamāṇaḥ | sarvaṁ tad eṣāṁ samṛdheva parva yat suvāco vadathanādhy apsu || RV_7,103.05 gomāyur eko ajamāyur ekaḥ pṛśnir eko harita eka eṣām | samānaṁ nāma bibhrato virūpāḥ purutrā vācam pipiśur vadantaḥ || RV_7,103.06 brāhmaṇāso atirātre na some saro na pūrṇam abhito vadantaḥ | saṁvatsarasya tad ahaḥ pari ṣṭha yan maṇḍūkāḥ prāvṛṣīṇam babhūva || RV_7,103.07 brāhmaṇāsaḥ somino vācam akrata brahma kṛṇvantaḥ parivatsarīṇam | adhvaryavo gharmiṇaḥ siṣvidānā āvir bhavanti guhyā na ke cit || RV_7,103.08 devahitiṁ jugupur dvādaśasya ṛtuṁ naro na pra minanty ete | saṁvatsare prāvṛṣy āgatāyāṁ taptā gharmā aśnuvate visargam || RV_7,103.09 gomāyur adād ajamāyur adāt pṛśnir adād dharito no vasūni | gavām maṇḍūkā dadataḥ śatāni sahasrasāve pra tiranta āyuḥ || RV_7,103.10 indrāsomā tapataṁ rakṣa ubjataṁ ny arpayataṁ vṛṣaṇā tamovṛdhaḥ | parā śṛṇītam acito ny oṣataṁ hataṁ nudethāṁ ni śiśītam atriṇaḥ || RV_7,104.01 indrāsomā sam aghaśaṁsam abhy a1ghaṁ tapur yayastu carur agnivām̐ iva | brahmadviṣe kravyāde ghoracakṣase dveṣo dhattam anavāyaṁ kimīdine || RV_7,104.02 indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam | yathā nātaḥ punar ekaś canodayat tad vām astu sahase manyumac chavaḥ || RV_7,104.03 indrāsomā vartayataṁ divo vadhaṁ sam pṛthivyā aghaśaṁsāya tarhaṇam | ut takṣataṁ svarya1m parvatebhyo yena rakṣo vāvṛdhānaṁ nijūrvathaḥ || RV_7,104.04 indrāsomā vartayataṁ divas pary agnitaptebhir yuvam aśmahanmabhiḥ | tapurvadhebhir ajarebhir atriṇo ni parśāne vidhyataṁ yantu nisvaram || RV_7,104.05 indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā | yāṁ vāṁ hotrām parihinomi medhayemā brahmāṇi nṛpatīva jinvatam || RV_7,104.06 prati smarethāṁ tujayadbhir evair hataṁ druho rakṣaso bhaṅgurāvataḥ | indrāsomā duṣkṛte mā sugam bhūd yo naḥ kadā cid abhidāsati druhā || RV_7,104.07 yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ | āpa iva kāśinā saṁgṛbhītā asann astv āsata indra vaktā || RV_7,104.08 ye pākaśaṁsaṁ viharanta evair ye vā bhadraṁ dūṣayanti svadhābhiḥ | ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe || RV_7,104.09 yo no rasaṁ dipsati pitvo agne yo aśvānāṁ yo gavāṁ yas tanūnām | ripuḥ stenaḥ steyakṛd dabhram etu ni ṣa hīyatāṁ tanvā3 tanā ca || RV_7,104.10 paraḥ so astu tanvā3 tanā ca tisraḥ pṛthivīr adho astu viśvāḥ | prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam || RV_7,104.11 suvijñānaṁ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte | tayor yat satyaṁ yatarad ṛjīyas tad it somo 'vati hanty āsat || RV_7,104.12 na vā u somo vṛjinaṁ hinoti na kṣatriyam mithuyā dhārayantam | hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte || RV_7,104.13 yadi vāham anṛtadeva āsa moghaṁ vā devām̐ apyūhe agne | kim asmabhyaṁ jātavedo hṛṇīṣe droghavācas te nirṛthaṁ sacantām || RV_7,104.14 adyā murīya yadi yātudhāno asmi yadi vāyus tatapa pūruṣasya | adhā sa vīrair daśabhir vi yūyā yo mā moghaṁ yātudhānety āha || RV_7,104.15 yo māyātuṁ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha | indras taṁ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa || RV_7,104.16 pra yā jigāti khargaleva naktam apa druhā tanva1ṁ gūhamānā | vavrām̐ anantām̐ ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ || RV_7,104.17 vi tiṣṭhadhvam maruto vikṣv i1cchata gṛbhāyata rakṣasaḥ sam pinaṣṭana | vayo ye bhūtvī patayanti naktabhir ye vā ripo dadhire deve adhvare || RV_7,104.18 pra vartaya divo aśmānam indra somaśitam maghavan saṁ śiśādhi | prāktād apāktād adharād udaktād abhi jahi rakṣasaḥ parvatena || RV_7,104.19 eta u tye patayanti śvayātava indraṁ dipsanti dipsavo 'dābhyam | śiśīte śakraḥ piśunebhyo vadhaṁ nūnaṁ sṛjad aśaniṁ yātumadbhyaḥ || RV_7,104.20 indro yātūnām abhavat parāśaro havirmathīnām abhy ā3vivāsatām | abhīd u śakraḥ paraśur yathā vanam pātreva bhindan sata eti rakṣasaḥ || RV_7,104.21 ulūkayātuṁ śuśulūkayātuṁ jahi śvayātum uta kokayātum | suparṇayātum uta gṛdhrayātuṁ dṛṣadeva pra mṛṇa rakṣa indra || RV_7,104.22 mā no rakṣo abhi naḍ yātumāvatām apocchatu mithunā yā kimīdinā | pṛthivī naḥ pārthivāt pātv aṁhaso 'ntarikṣaṁ divyāt pātv asmān || RV_7,104.23 indra jahi pumāṁsaṁ yātudhānam uta striyam māyayā śāśadānām | vigrīvāso mūradevā ṛdantu mā te dṛśan sūryam uccarantam || RV_7,104.24 prati cakṣva vi cakṣvendraś ca soma jāgṛtam | rakṣobhyo vadham asyatam aśaniṁ yātumadbhyaḥ || RV_7,104.25 maṇḍala 8 mā cid anyad vi śaṁsata sakhāyo mā riṣaṇyata | indram it stotā vṛṣaṇaṁ sacā sute muhur ukthā ca śaṁsata || RV_8,001.01 avakrakṣiṇaṁ vṛṣabhaṁ yathājuraṁ gāṁ na carṣaṇīsaham | vidveṣaṇaṁ saṁvananobhayaṁkaram maṁhiṣṭham ubhayāvinam || RV_8,001.02 yac cid dhi tvā janā ime nānā havanta ūtaye | asmākam brahmedam indra bhūtu te 'hā viśvā ca vardhanam || RV_8,001.03 vi tartūryante maghavan vipaścito 'ryo vipo janānām | upa kramasva pururūpam ā bhara vājaṁ nediṣṭham ūtaye || RV_8,001.04 mahe cana tvām adrivaḥ parā śulkāya deyām | na sahasrāya nāyutāya vajrivo na śatāya śatāmagha || RV_8,001.05 vasyām̐ indrāsi me pitur uta bhrātur abhuñjataḥ | mātā ca me chadayathaḥ samā vaso vasutvanāya rādhase || RV_8,001.06 kveyatha kved asi purutrā cid dhi te manaḥ | alarṣi yudhma khajakṛt puraṁdara pra gāyatrā agāsiṣuḥ || RV_8,001.07 prāsmai gāyatram arcata vāvātur yaḥ puraṁdaraḥ | yābhiḥ kāṇvasyopa barhir āsadaṁ yāsad vajrī bhinat puraḥ || RV_8,001.08 ye te santi daśagvinaḥ śatino ye sahasriṇaḥ | aśvāso ye te vṛṣaṇo raghudruvas tebhir nas tūyam ā gahi || RV_8,001.09 ā tv a1dya sabardughāṁ huve gāyatravepasam | indraṁ dhenuṁ sudughām anyām iṣam urudhārām araṁkṛtam || RV_8,001.10 yat tudat sūra etaśaṁ vaṅkū vātasya parṇinā | vahat kutsam ārjuneyaṁ śatakratuḥ tsarad gandharvam astṛtam || RV_8,001.11 ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ | saṁdhātā saṁdhim maghavā purūvasur iṣkartā vihrutam punaḥ || RV_8,001.12 mā bhūma niṣṭyā ivendra tvad araṇā iva | vanāni na prajahitāny adrivo duroṣāso amanmahi || RV_8,001.13 amanmahīd anāśavo 'nugrāsaś ca vṛtrahan | sakṛt su te mahatā śūra rādhasā anu stomam mudīmahi || RV_8,001.14 yadi stomam mama śravad asmākam indram indavaḥ | tiraḥ pavitraṁ sasṛvāṁsa āśavo mandantu tugryāvṛdhaḥ || RV_8,001.15 ā tv a1dya sadhastutiṁ vāvātuḥ sakhyur ā gahi | upastutir maghonām pra tvāvatv adhā te vaśmi suṣṭutim || RV_8,001.16 sotā hi somam adribhir em enam apsu dhāvata | gavyā vastreva vāsayanta in naro nir dhukṣan vakṣaṇābhyaḥ || RV_8,001.17 adha jmo adha vā divo bṛhato rocanād adhi | ayā vardhasva tanvā girā mamā jātā sukrato pṛṇa || RV_8,001.18 indrāya su madintamaṁ somaṁ sotā vareṇyam | śakra eṇam pīpayad viśvayā dhiyā hinvānaṁ na vājayum || RV_8,001.19 mā tvā somasya galdayā sadā yācann ahaṁ girā | bhūrṇim mṛgaṁ na savaneṣu cukrudhaṁ ka īśānaṁ na yāciṣat || RV_8,001.20 madeneṣitam madam ugram ugreṇa śavasā | viśveṣāṁ tarutāram madacyutam made hi ṣmā dadāti naḥ || RV_8,001.21 śevāre vāryā puru devo martāya dāśuṣe | sa sunvate ca stuvate ca rāsate viśvagūrto ariṣṭutaḥ || RV_8,001.22 endra yāhi matsva citreṇa deva rādhasā | saro na prāsy udaraṁ sapītibhir ā somebhir uru sphiram || RV_8,001.23 ā tvā sahasram ā śataṁ yuktā rathe hiraṇyaye | brahmayujo haraya indra keśino vahantu somapītaye || RV_8,001.24 ā tvā rathe hiraṇyaye harī mayūraśepyā | śitipṛṣṭhā vahatām madhvo andhaso vivakṣaṇasya pītaye || RV_8,001.25 pibā tv a1sya girvaṇaḥ sutasya pūrvapā iva | pariṣkṛtasya rasina iyam āsutiś cārur madāya patyate || RV_8,001.26 ya eko asti daṁsanā mahām̐ ugro abhi vrataiḥ | gamat sa śiprī na sa yoṣad ā gamad dhavaṁ na pari varjati || RV_8,001.27 tvam puraṁ cariṣṇvaṁ vadhaiḥ śuṣṇasya sam piṇak | tvam bhā anu caro adha dvitā yad indra havyo bhuvaḥ || RV_8,001.28 mama tvā sūra udite mama madhyaṁdine divaḥ | mama prapitve apiśarvare vasav ā stomāso avṛtsata || RV_8,001.29 stuhi stuhīd ete ghā te maṁhiṣṭhāso maghonām | ninditāśvaḥ prapathī paramajyā maghasya medhyātithe || RV_8,001.30 ā yad aśvān vananvataḥ śraddhayāhaṁ rathe ruham | uta vāmasya vasunaś ciketati yo asti yādvaḥ paśuḥ || RV_8,001.31 ya ṛjrā mahyam māmahe saha tvacā hiraṇyayā | eṣa viśvāny abhy astu saubhagāsaṅgasya svanadrathaḥ || RV_8,001.32 adha plāyogir ati dāsad anyān āsaṅgo agne daśabhiḥ sahasraiḥ | adhokṣaṇo daśa mahyaṁ ruśanto naḻā iva saraso nir atiṣṭhan || RV_8,001.33 anv asya sthūraṁ dadṛśe purastād anastha ūrur avarambamāṇaḥ | śaśvatī nāry abhicakṣyāha subhadram arya bhojanam bibharṣi || RV_8,001.34 idaṁ vaso sutam andhaḥ pibā supūrṇam udaram | anābhayin rarimā te || RV_8,002.01 nṛbhir dhūtaḥ suto aśnair avyo vāraiḥ paripūtaḥ | aśvo na nikto nadīṣu || RV_8,002.02 taṁ te yavaṁ yathā gobhiḥ svādum akarma śrīṇantaḥ | indra tvāsmin sadhamāde || RV_8,002.03 indra it somapā eka indraḥ sutapā viśvāyuḥ | antar devān martyām̐ś ca || RV_8,002.04 na yaṁ śukro na durāśīr na tṛprā uruvyacasam | apaspṛṇvate suhārdam || RV_8,002.05 gobhir yad īm anye asman mṛgaṁ na vrā mṛgayante | abhitsaranti dhenubhiḥ || RV_8,002.06 traya indrasya somāḥ sutāsaḥ santu devasya | sve kṣaye sutapāvnaḥ || RV_8,002.07 trayaḥ kośāsaḥ ścotanti tisraś camva1ḥ supūrṇāḥ | samāne adhi bhārman || RV_8,002.08 śucir asi puruniḥṣṭhāḥ kṣīrair madhyata āśīrtaḥ | dadhnā mandiṣṭhaḥ śūrasya || RV_8,002.09 ime ta indra somās tīvrā asme sutāsaḥ | śukrā āśiraṁ yācante || RV_8,002.10 tām̐ āśiram puroḻāśam indremaṁ somaṁ śrīṇīhi | revantaṁ hi tvā śṛṇomi || RV_8,002.11 hṛtsu pītāso yudhyante durmadāso na surāyām | ūdhar na nagnā jarante || RV_8,002.12 revām̐ id revataḥ stotā syāt tvāvato maghonaḥ | pred u harivaḥ śrutasya || RV_8,002.13 ukthaṁ cana śasyamānam agor arir ā ciketa | na gāyatraṁ gīyamānam || RV_8,002.14 mā na indra pīyatnave mā śardhate parā dāḥ | śikṣā śacīvaḥ śacībhiḥ || RV_8,002.15 vayam u tvā tadidarthā indra tvāyantaḥ sakhāyaḥ | kaṇvā ukthebhir jarante || RV_8,002.16 na ghem anyad ā papana vajrinn apaso naviṣṭau | taved u stomaṁ ciketa || RV_8,002.17 icchanti devāḥ sunvantaṁ na svapnāya spṛhayanti | yanti pramādam atandrāḥ || RV_8,002.18 o ṣu pra yāhi vājebhir mā hṛṇīthā abhy a1smān | mahām̐ iva yuvajāniḥ || RV_8,002.19 mo ṣv a1dya durhaṇāvān sāyaṁ karad āre asmat | aśrīra iva jāmātā || RV_8,002.20 vidmā hy asya vīrasya bhūridāvarīṁ sumatim | triṣu jātasya manāṁsi || RV_8,002.21 ā tū ṣiñca kaṇvamantaṁ na ghā vidma śavasānāt | yaśastaraṁ śatamūteḥ || RV_8,002.22 jyeṣṭhena sotar indrāya somaṁ vīrāya śakrāya | bharā piban naryāya || RV_8,002.23 yo vediṣṭho avyathiṣv aśvāvantaṁ jaritṛbhyaḥ | vājaṁ stotṛbhyo gomantam || RV_8,002.24 panyam-panyam it sotāra ā dhāvata madyāya | somaṁ vīrāya śūrāya || RV_8,002.25 pātā vṛtrahā sutam ā ghā gaman nāre asmat | ni yamate śatamūtiḥ || RV_8,002.26 eha harī brahmayujā śagmā vakṣataḥ sakhāyam | gīrbhiḥ śrutaṁ girvaṇasam || RV_8,002.27 svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi | śiprinn ṛṣīvaḥ śacīvo nāyam acchā sadhamādam || RV_8,002.28 stutaś ca yās tvā vardhanti mahe rādhase nṛmṇāya | indra kāriṇaṁ vṛdhantaḥ || RV_8,002.29 giraś ca yās te girvāha ukthā ca tubhyaṁ tāni | satrā dadhire śavāṁsi || RV_8,002.30 eved eṣa tuvikūrmir vājām̐ eko vajrahastaḥ | sanād amṛkto dayate || RV_8,002.31 hantā vṛtraṁ dakṣiṇenendraḥ purū puruhūtaḥ | mahān mahībhiḥ śacībhiḥ || RV_8,002.32 yasmin viśvāś carṣaṇaya uta cyautnā jrayāṁsi ca | anu ghen mandī maghonaḥ || RV_8,002.33 eṣa etāni cakārendro viśvā yo 'ti śṛṇve | vājadāvā maghonām || RV_8,002.34 prabhartā rathaṁ gavyantam apākāc cid yam avati | ino vasu sa hi voḻhā || RV_8,002.35 sanitā vipro arvadbhir hantā vṛtraṁ nṛbhiḥ śūraḥ | satyo 'vitā vidhantam || RV_8,002.36 yajadhvainam priyamedhā indraṁ satrācā manasā | yo bhūt somaiḥ satyamadvā || RV_8,002.37 gāthaśravasaṁ satpatiṁ śravaskāmam purutmānam | kaṇvāso gāta vājinam || RV_8,002.38 ya ṛte cid gās padebhyo dāt sakhā nṛbhyaḥ śacīvān | ye asmin kāmam aśriyan || RV_8,002.39 itthā dhīvantam adrivaḥ kāṇvam medhyātithim | meṣo bhūto3 'bhi yann ayaḥ || RV_8,002.40 śikṣā vibhindo asmai catvāry ayutā dadat | aṣṭā paraḥ sahasrā || RV_8,002.41 uta su tye payovṛdhā mākī raṇasya naptyā | janitvanāya māmahe || RV_8,002.42 pibā sutasya rasino matsvā na indra gomataḥ | āpir no bodhi sadhamādyo vṛdhe3 'smām̐ avantu te dhiyaḥ || RV_8,003.01 bhūyāma te sumatau vājino vayam mā naḥ star abhimātaye | asmāñ citrābhir avatād abhiṣṭibhir ā naḥ sumneṣu yāmaya || RV_8,003.02 imā u tvā purūvaso giro vardhantu yā mama | pāvakavarṇāḥ śucayo vipaścito 'bhi stomair anūṣata || RV_8,003.03 ayaṁ sahasram ṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe | satyaḥ so asya mahimā gṛṇe śavo yajñeṣu viprarājye || RV_8,003.04 indram id devatātaya indram prayaty adhvare | indraṁ samīke vanino havāmaha indraṁ dhanasya sātaye || RV_8,003.05 indro mahnā rodasī paprathac chava indraḥ sūryam arocayat | indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ || RV_8,003.06 abhi tvā pūrvapītaya indra stomebhir āyavaḥ | samīcīnāsa ṛbhavaḥ sam asvaran rudrā gṛṇanta pūrvyam || RV_8,003.07 asyed indro vāvṛdhe vṛṣṇyaṁ śavo made sutasya viṣṇavi | adyā tam asya mahimānam āyavo 'nu ṣṭuvanti pūrvathā || RV_8,003.08 tat tvā yāmi suvīryaṁ tad brahma pūrvacittaye | yenā yatibhyo bhṛgave dhane hite yena praskaṇvam āvitha || RV_8,003.09 yenā samudram asṛjo mahīr apas tad indra vṛṣṇi te śavaḥ | sadyaḥ so asya mahimā na saṁnaśe yaṁ kṣoṇīr anucakrade || RV_8,003.10 śagdhī na indra yat tvā rayiṁ yāmi suvīryam | śagdhi vājāya prathamaṁ siṣāsate śagdhi stomāya pūrvya || RV_8,003.11 śagdhī no asya yad dha pauram āvitha dhiya indra siṣāsataḥ | śagdhi yathā ruśamaṁ śyāvakaṁ kṛpam indra prāvaḥ svarṇaram || RV_8,003.12 kan navyo atasīnāṁ turo gṛṇīta martyaḥ | nahī nv asya mahimānam indriyaṁ svar gṛṇanta ānaśuḥ || RV_8,003.13 kad u stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate | kadā havam maghavann indra sunvataḥ kad u stuvata ā gamaḥ || RV_8,003.14 ud u tye madhumattamā giraḥ stomāsa īrate | satrājito dhanasā akṣitotayo vājayanto rathā iva || RV_8,003.15 kaṇvā iva bhṛgavaḥ sūryā iva viśvam id dhītam ānaśuḥ | indraṁ stomebhir mahayanta āyavaḥ priyamedhāso asvaran || RV_8,003.16 yukṣvā hi vṛtrahantama harī indra parāvataḥ | arvācīno maghavan somapītaya ugra ṛṣvebhir ā gahi || RV_8,003.17 ime hi te kāravo vāvaśur dhiyā viprāso medhasātaye | sa tvaṁ no maghavann indra girvaṇo veno na śṛṇudhī havam || RV_8,003.18 nir indra bṛhatībhyo vṛtraṁ dhanubhyo asphuraḥ | nir arbudasya mṛgayasya māyino niḥ parvatasya gā ājaḥ || RV_8,003.19 nir agnayo rurucur nir u sūryo niḥ soma indriyo rasaḥ | nir antarikṣād adhamo mahām ahiṁ kṛṣe tad indra pauṁsyam || RV_8,003.20 yam me dur indro marutaḥ pākasthāmā kaurayāṇaḥ | viśveṣāṁ tmanā śobhiṣṭham upeva divi dhāvamānam || RV_8,003.21 rohitam me pākasthāmā sudhuraṁ kakṣyaprām | adād rāyo vibodhanam || RV_8,003.22 yasmā anye daśa prati dhuraṁ vahanti vahnayaḥ | astaṁ vayo na tugryam || RV_8,003.23 ātmā pitus tanūr vāsa ojodā abhyañjanam | turīyam id rohitasya pākasthāmānam bhojaṁ dātāram abravam || RV_8,003.24 yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ | simā purū nṛṣūto asy ānave 'si praśardha turvaśe || RV_8,004.01 yad vā rume ruśame śyāvake kṛpa indra mādayase sacā | kaṇvāsas tvā brahmabhiḥ stomavāhasa indrā yacchanty ā gahi || RV_8,004.02 yathā gauro apā kṛtaṁ tṛṣyann ety averiṇam | āpitve naḥ prapitve tūyam ā gahi kaṇveṣu su sacā piba || RV_8,004.03 mandantu tvā maghavann indrendavo rādhodeyāya sunvate | āmuṣyā somam apibaś camū sutaṁ jyeṣṭhaṁ tad dadhiṣe sahaḥ || RV_8,004.04 pra cakre sahasā saho babhañja manyum ojasā | viśve ta indra pṛtanāyavo yaho ni vṛkṣā iva yemire || RV_8,004.05 sahasreṇeva sacate yavīyudhā yas ta ānaḻ upastutim | putram prāvargaṁ kṛṇute suvīrye dāśnoti namaüktibhiḥ || RV_8,004.06 mā bhema mā śramiṣmograsya sakhye tava | mahat te vṛṣṇo abhicakṣyaṁ kṛtam paśyema turvaśaṁ yadum || RV_8,004.07 savyām anu sphigyaṁ vāvase vṛṣā na dāno asya roṣati | madhvā sampṛktāḥ sāragheṇa dhenavas tūyam ehi dravā piba || RV_8,004.08 aśvī rathī surūpa id gomām̐ id indra te sakhā | śvātrabhājā vayasā sacate sadā candro yāti sabhām upa || RV_8,004.09 ṛśyo na tṛṣyann avapānam ā gahi pibā somaṁ vaśām̐ anu | nimeghamāno maghavan dive-diva ojiṣṭhaṁ dadhiṣe sahaḥ || RV_8,004.10 adhvaryo drāvayā tvaṁ somam indraḥ pipāsati | upa nūnaṁ yuyuje vṛṣaṇā harī ā ca jagāma vṛtrahā || RV_8,004.11 svayaṁ cit sa manyate dāśurir jano yatrā somasya tṛmpasi | idaṁ te annaṁ yujyaṁ samukṣitaṁ tasyehi pra dravā piba || RV_8,004.12 ratheṣṭhāyādhvaryavaḥ somam indrāya sotana | adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram || RV_8,004.13 upa bradhnaṁ vāvātā vṛṣaṇā harī indram apasu vakṣataḥ | arvāñcaṁ tvā saptayo 'dhvaraśriyo vahantu savaned upa || RV_8,004.14 pra pūṣaṇaṁ vṛṇīmahe yujyāya purūvasum | sa śakra śikṣa puruhūta no dhiyā tuje rāye vimocana || RV_8,004.15 saṁ naḥ śiśīhi bhurijor iva kṣuraṁ rāsva rāyo vimocana | tve tan naḥ suvedam usriyaṁ vasu yaṁ tvaṁ hinoṣi martyam || RV_8,004.16 vemi tvā pūṣann ṛñjase vemi stotava āghṛṇe | na tasya vemy araṇaṁ hi tad vaso stuṣe pajrāya sāmne || RV_8,004.17 parā gāvo yavasaṁ kac cid āghṛṇe nityaṁ rekṇo amartya | asmākam pūṣann avitā śivo bhava maṁhiṣṭho vājasātaye || RV_8,004.18 sthūraṁ rādhaḥ śatāśvaṁ kuruṅgasya diviṣṭiṣu | rājñas tveṣasya subhagasya rātiṣu turvaśeṣv amanmahi || RV_8,004.19 dhībhiḥ sātāni kāṇvasya vājinaḥ priyamedhair abhidyubhiḥ | ṣaṣṭiṁ sahasrānu nirmajām aje nir yūthāni gavām ṛṣiḥ || RV_8,004.20 vṛkṣāś cin me abhipitve arāraṇuḥ | gām bhajanta mehanāśvam bhajanta mehanā || RV_8,004.21 dūrād iheva yat saty aruṇapsur aśiśvitat | vi bhānuṁ viśvadhātanat || RV_8,005.01 nṛvad dasrā manoyujā rathena pṛthupājasā | sacethe aśvinoṣasam || RV_8,005.02 yuvābhyāṁ vājinīvasū prati stomā adṛkṣata | vācaṁ dūto yathohiṣe || RV_8,005.03 purupriyā ṇa ūtaye purumandrā purūvasū | stuṣe kaṇvāso aśvinā || RV_8,005.04 maṁhiṣṭhā vājasātameṣayantā śubhas patī | gantārā dāśuṣo gṛham || RV_8,005.05 tā sudevāya dāśuṣe sumedhām avitāriṇīm | ghṛtair gavyūtim ukṣatam || RV_8,005.06 ā naḥ stomam upa dravat tūyaṁ śyenebhir āśubhiḥ | yātam aśvebhir aśvinā || RV_8,005.07 yebhis tisraḥ parāvato divo viśvāni rocanā | trīm̐r aktūn paridīyathaḥ || RV_8,005.08 uta no gomatīr iṣa uta sātīr aharvidā | vi pathaḥ sātaye sitam || RV_8,005.09 ā no gomantam aśvinā suvīraṁ surathaṁ rayim | voḻham aśvāvatīr iṣaḥ || RV_8,005.10 vāvṛdhānā śubhas patī dasrā hiraṇyavartanī | pibataṁ somyam madhu || RV_8,005.11 asmabhyaṁ vājinīvasū maghavadbhyaś ca saprathaḥ | chardir yantam adābhyam || RV_8,005.12 ni ṣu brahma janānāṁ yāviṣṭaṁ tūyam ā gatam | mo ṣv a1nyām̐ upāratam || RV_8,005.13 asya pibatam aśvinā yuvam madasya cāruṇaḥ | madhvo rātasya dhiṣṇyā || RV_8,005.14 asme ā vahataṁ rayiṁ śatavantaṁ sahasriṇam | purukṣuṁ viśvadhāyasam || RV_8,005.15 purutrā cid dhi vāṁ narā vihvayante manīṣiṇaḥ | vāghadbhir aśvinā gatam || RV_8,005.16 janāso vṛktabarhiṣo haviṣmanto araṁkṛtaḥ | yuvāṁ havante aśvinā || RV_8,005.17 asmākam adya vām ayaṁ stomo vāhiṣṭho antamaḥ | yuvābhyām bhūtv aśvinā || RV_8,005.18 yo ha vām madhuno dṛtir āhito rathacarṣaṇe | tataḥ pibatam aśvinā || RV_8,005.19 tena no vājinīvasū paśve tokāya śaṁ gave | vahatam pīvarīr iṣaḥ || RV_8,005.20 uta no divyā iṣa uta sindhūm̐r aharvidā | apa dvāreva varṣathaḥ || RV_8,005.21 kadā vāṁ taugryo vidhat samudre jahito narā | yad vāṁ ratho vibhiṣ patāt || RV_8,005.22 yuvaṁ kaṇvāya nāsatyā ṛpiriptāya harmye | śaśvad ūtīr daśasyathaḥ || RV_8,005.23 tābhir ā yātam ūtibhir navyasībhiḥ suśastibhiḥ | yad vāṁ vṛṣaṇvasū huve || RV_8,005.24 yathā cit kaṇvam āvatam priyamedham upastutam | atriṁ śiñjāram aśvinā || RV_8,005.25 yathota kṛtvye dhane 'ṁśuṁ goṣv agastyam | yathā vājeṣu sobharim || RV_8,005.26 etāvad vāṁ vṛṣaṇvasū ato vā bhūyo aśvinā | gṛṇantaḥ sumnam īmahe || RV_8,005.27 rathaṁ hiraṇyavandhuraṁ hiraṇyābhīśum aśvinā | ā hi sthātho divispṛśam || RV_8,005.28 hiraṇyayī vāṁ rabhir īṣā akṣo hiraṇyayaḥ | ubhā cakrā hiraṇyayā || RV_8,005.29 tena no vājinīvasū parāvataś cid ā gatam | upemāṁ suṣṭutim mama || RV_8,005.30 ā vahethe parākāt pūrvīr aśnantāv aśvinā | iṣo dāsīr amartyā || RV_8,005.31 ā no dyumnair ā śravobhir ā rāyā yātam aśvinā | puruścandrā nāsatyā || RV_8,005.32 eha vām pruṣitapsavo vayo vahantu parṇinaḥ | acchā svadhvaraṁ janam || RV_8,005.33 rathaṁ vām anugāyasaṁ ya iṣā vartate saha | na cakram abhi bādhate || RV_8,005.34 hiraṇyayena rathena dravatpāṇibhir aśvaiḥ | dhījavanā nāsatyā || RV_8,005.35 yuvam mṛgaṁ jāgṛvāṁsaṁ svadatho vā vṛṣaṇvasū | tā naḥ pṛṅktam iṣā rayim || RV_8,005.36 tā me aśvinā sanīnāṁ vidyātaṁ navānām | yathā cic caidyaḥ kaśuḥ śatam uṣṭrānāṁ dadat sahasrā daśa gonām || RV_8,005.37 yo me hiraṇyasaṁdṛśo daśa rājño amaṁhata | adhaspadā ic caidyasya kṛṣṭayaś carmamnā abhito janāḥ || RV_8,005.38 mākir enā pathā gād yeneme yanti cedayaḥ | anyo net sūrir ohate bhūridāvattaro janaḥ || RV_8,005.39 mahām̐ indro ya ojasā parjanyo vṛṣṭimām̐ iva | stomair vatsasya vāvṛdhe || RV_8,006.01 prajām ṛtasya piprataḥ pra yad bharanta vahnayaḥ | viprā ṛtasya vāhasā || RV_8,006.02 kaṇvā indraṁ yad akrata stomair yajñasya sādhanam | jāmi bruvata āyudham || RV_8,006.03 sam asya manyave viśo viśvā namanta kṛṣṭayaḥ | samudrāyeva sindhavaḥ || RV_8,006.04 ojas tad asya titviṣa ubhe yat samavartayat | indraś carmeva rodasī || RV_8,006.05 vi cid vṛtrasya dodhato vajreṇa śataparvaṇā | śiro bibheda vṛṣṇinā || RV_8,006.06 imā abhi pra ṇonumo vipām agreṣu dhītayaḥ | agneḥ śocir na didyutaḥ || RV_8,006.07 guhā satīr upa tmanā pra yac chocanta dhītayaḥ | kaṇvā ṛtasya dhārayā || RV_8,006.08 pra tam indra naśīmahi rayiṁ gomantam aśvinam | pra brahma pūrvacittaye || RV_8,006.09 aham id dhi pituṣ pari medhām ṛtasya jagrabha | ahaṁ sūrya ivājani || RV_8,006.10 aham pratnena manmanā giraḥ śumbhāmi kaṇvavat | yenendraḥ śuṣmam id dadhe || RV_8,006.11 ye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ | mamed vardhasva suṣṭutaḥ || RV_8,006.12 yad asya manyur adhvanīd vi vṛtram parvaśo rujan | apaḥ samudram airayat || RV_8,006.13 ni śuṣṇa indra dharṇasiṁ vajraṁ jaghantha dasyavi | vṛṣā hy ugra śṛṇviṣe || RV_8,006.14 na dyāva indram ojasā nāntarikṣāṇi vajriṇam | na vivyacanta bhūmayaḥ || RV_8,006.15 yas ta indra mahīr apaḥ stabhūyamāna āśayat | ni tam padyāsu śiśnathaḥ || RV_8,006.16 ya ime rodasī mahī samīcī samajagrabhīt | tamobhir indra taṁ guhaḥ || RV_8,006.17 ya indra yatayas tvā bhṛgavo ye ca tuṣṭuvuḥ | mamed ugra śrudhī havam || RV_8,006.18 imās ta indra pṛśnayo ghṛtaṁ duhata āśiram | enām ṛtasya pipyuṣīḥ || RV_8,006.19 yā indra prasvas tvāsā garbham acakriran | pari dharmeva sūryam || RV_8,006.20 tvām ic chavasas pate kaṇvā ukthena vāvṛdhuḥ | tvāṁ sutāsa indavaḥ || RV_8,006.21 taved indra praṇītiṣūta praśastir adrivaḥ | yajño vitantasāyyaḥ || RV_8,006.22 ā na indra mahīm iṣam puraṁ na darṣi gomatīm | uta prajāṁ suvīryam || RV_8,006.23 uta tyad āśvaśvyaṁ yad indra nāhuṣīṣv ā | agre vikṣu pradīdayat || RV_8,006.24 abhi vrajaṁ na tatniṣe sūra upākacakṣasam | yad indra mṛḻayāsi naḥ || RV_8,006.25 yad aṅga taviṣīyasa indra prarājasi kṣitīḥ | mahām̐ apāra ojasā || RV_8,006.26 taṁ tvā haviṣmatīr viśa upa bruvata ūtaye | urujrayasam indubhiḥ || RV_8,006.27 upahvare girīṇāṁ saṁgathe ca nadīnām | dhiyā vipro ajāyata || RV_8,006.28 ataḥ samudram udvataś cikitvām̐ ava paśyati | yato vipāna ejati || RV_8,006.29 ād it pratnasya retaso jyotiṣ paśyanti vāsaram | paro yad idhyate divā || RV_8,006.30 kaṇvāsa indra te matiṁ viśve vardhanti pauṁsyam | uto śaviṣṭha vṛṣṇyam || RV_8,006.31 imām ma indra suṣṭutiṁ juṣasva pra su mām ava | uta pra vardhayā matim || RV_8,006.32 uta brahmaṇyā vayaṁ tubhyam pravṛddha vajrivaḥ | viprā atakṣma jīvase || RV_8,006.33 abhi kaṇvā anūṣatāpo na pravatā yatīḥ | indraṁ vananvatī matiḥ || RV_8,006.34 indram ukthāni vāvṛdhuḥ samudram iva sindhavaḥ | anuttamanyum ajaram || RV_8,006.35 ā no yāhi parāvato haribhyāṁ haryatābhyām | imam indra sutam piba || RV_8,006.36 tvām id vṛtrahantama janāso vṛktabarhiṣaḥ | havante vājasātaye || RV_8,006.37 anu tvā rodasī ubhe cakraṁ na varty etaśam | anu suvānāsa indavaḥ || RV_8,006.38 mandasvā su svarṇara utendra śaryaṇāvati | matsvā vivasvato matī || RV_8,006.39 vāvṛdhāna upa dyavi vṛṣā vajry aroravīt | vṛtrahā somapātamaḥ || RV_8,006.40 ṛṣir hi pūrvajā asy eka īśāna ojasā | indra coṣkūyase vasu || RV_8,006.41 asmākaṁ tvā sutām̐ upa vītapṛṣṭhā abhi prayaḥ | śataṁ vahantu harayaḥ || RV_8,006.42 imāṁ su pūrvyāṁ dhiyam madhor ghṛtasya pipyuṣīm | kaṇvā ukthena vāvṛdhuḥ || RV_8,006.43 indram id vimahīnām medhe vṛṇīta martyaḥ | indraṁ saniṣyur ūtaye || RV_8,006.44 arvāñcaṁ tvā puruṣṭuta priyamedhastutā harī | somapeyāya vakṣataḥ || RV_8,006.45 śatam ahaṁ tirindire sahasram parśāv ā dade | rādhāṁsi yādvānām || RV_8,006.46 trīṇi śatāny arvatāṁ sahasrā daśa gonām | daduṣ pajrāya sāmne || RV_8,006.47 ud ānaṭ kakuho divam uṣṭrāñ caturyujo dadat | śravasā yādvaṁ janam || RV_8,006.48 pra yad vas triṣṭubham iṣam maruto vipro akṣarat | vi parvateṣu rājatha || RV_8,007.01 yad aṅga taviṣīyavo yāmaṁ śubhrā acidhvam | ni parvatā ahāsata || RV_8,007.02 ud īrayanta vāyubhir vāśrāsaḥ pṛśnimātaraḥ | dhukṣanta pipyuṣīm iṣam || RV_8,007.03 vapanti maruto miham pra vepayanti parvatān | yad yāmaṁ yānti vāyubhiḥ || RV_8,007.04 ni yad yāmāya vo girir ni sindhavo vidharmaṇe | mahe śuṣmāya yemire || RV_8,007.05 yuṣmām̐ u naktam ūtaye yuṣmān divā havāmahe | yuṣmān prayaty adhvare || RV_8,007.06 ud u tye aruṇapsavaś citrā yāmebhir īrate | vāśrā adhi ṣṇunā divaḥ || RV_8,007.07 sṛjanti raśmim ojasā panthāṁ sūryāya yātave | te bhānubhir vi tasthire || RV_8,007.08 imām me maruto giram imaṁ stomam ṛbhukṣaṇaḥ | imam me vanatā havam || RV_8,007.09 trīṇi sarāṁsi pṛśnayo duduhre vajriṇe madhu | utsaṁ kavandham udriṇam || RV_8,007.10 maruto yad dha vo divaḥ sumnāyanto havāmahe | ā tū na upa gantana || RV_8,007.11 yūyaṁ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame | uta pracetaso made || RV_8,007.12 ā no rayim madacyutam purukṣuṁ viśvadhāyasam | iyartā maruto divaḥ || RV_8,007.13 adhīva yad girīṇāṁ yāmaṁ śubhrā acidhvam | suvānair mandadhva indubhiḥ || RV_8,007.14 etāvataś cid eṣāṁ sumnam bhikṣeta martyaḥ | adābhyasya manmabhiḥ || RV_8,007.15 ye drapsā iva rodasī dhamanty anu vṛṣṭibhiḥ | utsaṁ duhanto akṣitam || RV_8,007.16 ud u svānebhir īrata ud rathair ud u vāyubhiḥ | ut stomaiḥ pṛśnimātaraḥ || RV_8,007.17 yenāva turvaśaṁ yaduṁ yena kaṇvaṁ dhanaspṛtam | rāye su tasya dhīmahi || RV_8,007.18 imā u vaḥ sudānavo ghṛtaṁ na pipyuṣīr iṣaḥ | vardhān kāṇvasya manmabhiḥ || RV_8,007.19 kva nūnaṁ sudānavo madathā vṛktabarhiṣaḥ | brahmā ko vaḥ saparyati || RV_8,007.20 nahi ṣma yad dha vaḥ purā stomebhir vṛktabarhiṣaḥ | śardhām̐ ṛtasya jinvatha || RV_8,007.21 sam u tye mahatīr apaḥ saṁ kṣoṇī sam u sūryam | saṁ vajram parvaśo dadhuḥ || RV_8,007.22 vi vṛtram parvaśo yayur vi parvatām̐ arājinaḥ | cakrāṇā vṛṣṇi pauṁsyam || RV_8,007.23 anu tritasya yudhyataḥ śuṣmam āvann uta kratum | anv indraṁ vṛtratūrye || RV_8,007.24 vidyuddhastā abhidyavaḥ śiprāḥ śīrṣan hiraṇyayīḥ | śubhrā vy añjata śriye || RV_8,007.25 uśanā yat parāvata ukṣṇo randhram ayātana | dyaur na cakradad bhiyā || RV_8,007.26 ā no makhasya dāvane 'śvair hiraṇyapāṇibhiḥ | devāsa upa gantana || RV_8,007.27 yad eṣām pṛṣatī rathe praṣṭir vahati rohitaḥ | yānti śubhrā riṇann apaḥ || RV_8,007.28 suṣome śaryaṇāvaty ārjīke pastyāvati | yayur nicakrayā naraḥ || RV_8,007.29 kadā gacchātha maruta itthā vipraṁ havamānam | mārḍīkebhir nādhamānam || RV_8,007.30 kad dha nūnaṁ kadhapriyo yad indram ajahātana | ko vaḥ sakhitva ohate || RV_8,007.31 saho ṣu ṇo vajrahastaiḥ kaṇvāso agnim marudbhiḥ | stuṣe hiraṇyavāśībhiḥ || RV_8,007.32 o ṣu vṛṣṇaḥ prayajyūn ā navyase suvitāya | vavṛtyāṁ citravājān || RV_8,007.33 girayaś cin ni jihate parśānāso manyamānāḥ | parvatāś cin ni yemire || RV_8,007.34 ākṣṇayāvāno vahanty antarikṣeṇa patataḥ | dhātāraḥ stuvate vayaḥ || RV_8,007.35 agnir hi jāni pūrvyaś chando na sūro arciṣā | te bhānubhir vi tasthire || RV_8,007.36 ā no viśvābhir ūtibhir aśvinā gacchataṁ yuvam | dasrā hiraṇyavartanī pibataṁ somyam madhu || RV_8,008.01 ā nūnaṁ yātam aśvinā rathena sūryatvacā | bhujī hiraṇyapeśasā kavī gambhīracetasā || RV_8,008.02 ā yātaṁ nahuṣas pary āntarikṣāt suvṛktibhiḥ | pibātho aśvinā madhu kaṇvānāṁ savane sutam || RV_8,008.03 ā no yātaṁ divas pary āntarikṣād adhapriyā | putraḥ kaṇvasya vām iha suṣāva somyam madhu || RV_8,008.04 ā no yātam upaśruty aśvinā somapītaye | svāhā stomasya vardhanā pra kavī dhītibhir narā || RV_8,008.05 yac cid dhi vām pura ṛṣayo juhūre 'vase narā | ā yātam aśvinā gatam upemāṁ suṣṭutim mama || RV_8,008.06 divaś cid rocanād adhy ā no gantaṁ svarvidā | dhībhir vatsapracetasā stomebhir havanaśrutā || RV_8,008.07 kim anye pary āsate 'smat stomebhir aśvinā | putraḥ kaṇvasya vām ṛṣir gīrbhir vatso avīvṛdhat || RV_8,008.08 ā vāṁ vipra ihāvase 'hvat stomebhir aśvinā | ariprā vṛtrahantamā tā no bhūtam mayobhuvā || RV_8,008.09 ā yad vāṁ yoṣaṇā ratham atiṣṭhad vājinīvasū | viśvāny aśvinā yuvam pra dhītāny agacchatam || RV_8,008.10 ataḥ sahasranirṇijā rathenā yātam aśvinā | vatso vām madhumad vaco 'śaṁsīt kāvyaḥ kaviḥ || RV_8,008.11 purumandrā purūvasū manotarā rayīṇām | stomam me aśvināv imam abhi vahnī anūṣātām || RV_8,008.12 ā no viśvāny aśvinā dhattaṁ rādhāṁsy ahrayā | kṛtaṁ na ṛtviyāvato mā no rīradhataṁ nide || RV_8,008.13 yan nāsatyā parāvati yad vā stho adhy ambare | ataḥ sahasranirṇijā rathenā yātam aśvinā || RV_8,008.14 yo vāṁ nāsatyāv ṛṣir gīrbhir vatso avīvṛdhat | tasmai sahasranirṇijam iṣaṁ dhattaṁ ghṛtaścutam || RV_8,008.15 prāsmā ūrjaṁ ghṛtaścutam aśvinā yacchataṁ yuvam | yo vāṁ sumnāya tuṣṭavad vasūyād dānunas patī || RV_8,008.16 ā no gantaṁ riśādasemaṁ stomam purubhujā | kṛtaṁ naḥ suśriyo naremā dātam abhiṣṭaye || RV_8,008.17 ā vāṁ viśvābhir ūtibhiḥ priyamedhā ahūṣata | rājantāv adhvarāṇām aśvinā yāmahūtiṣu || RV_8,008.18 ā no gantam mayobhuvāśvinā śambhuvā yuvam | yo vāṁ vipanyū dhītibhir gīrbhir vatso avīvṛdhat || RV_8,008.19 yābhiḥ kaṇvam medhātithiṁ yābhir vaśaṁ daśavrajam | yābhir gośaryam āvataṁ tābhir no 'vataṁ narā || RV_8,008.20 yābhir narā trasadasyum āvataṁ kṛtvye dhane | tābhiḥ ṣv a1smām̐ aśvinā prāvataṁ vājasātaye || RV_8,008.21 pra vāṁ stomāḥ suvṛktayo giro vardhantv aśvinā | purutrā vṛtrahantamā tā no bhūtam puruspṛhā || RV_8,008.22 trīṇi padāny aśvinor āviḥ sānti guhā paraḥ | kavī ṛtasya patmabhir arvāg jīvebhyas pari || RV_8,008.23 ā nūnam aśvinā yuvaṁ vatsasya gantam avase | prāsmai yacchatam avṛkam pṛthu cchardir yuyutaṁ yā arātayaḥ || RV_8,009.01 yad antarikṣe yad divi yat pañca mānuṣām̐ anu | nṛmṇaṁ tad dhattam aśvinā || RV_8,009.02 ye vāṁ daṁsāṁsy aśvinā viprāsaḥ parimāmṛśuḥ | evet kāṇvasya bodhatam || RV_8,009.03 ayaṁ vāṁ gharmo aśvinā stomena pari ṣicyate | ayaṁ somo madhumān vājinīvasū yena vṛtraṁ ciketathaḥ || RV_8,009.04 yad apsu yad vanaspatau yad oṣadhīṣu purudaṁsasā kṛtam | tena māviṣṭam aśvinā || RV_8,009.05 yan nāsatyā bhuraṇyatho yad vā deva bhiṣajyathaḥ | ayaṁ vāṁ vatso matibhir na vindhate haviṣmantaṁ hi gacchathaḥ || RV_8,009.06 ā nūnam aśvinor ṛṣiḥ stomaṁ ciketa vāmayā | ā somam madhumattamaṁ gharmaṁ siñcād atharvaṇi || RV_8,009.07 ā nūnaṁ raghuvartaniṁ rathaṁ tiṣṭhātho aśvinā | ā vāṁ stomā ime mama nabho na cucyavīrata || RV_8,009.08 yad adya vāṁ nāsatyokthair ācucyuvīmahi | yad vā vāṇībhir aśvinevet kāṇvasya bodhatam || RV_8,009.09 yad vāṁ kakṣīvām̐ uta yad vyaśva ṛṣir yad vāṁ dīrghatamā juhāva | pṛthī yad vāṁ vainyaḥ sādaneṣv eved ato aśvinā cetayethām || RV_8,009.10 yātaṁ chardiṣpā uta naḥ paraspā bhūtaṁ jagatpā uta nas tanūpā | vartis tokāya tanayāya yātam || RV_8,009.11 yad indreṇa sarathaṁ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā | yad ādityebhir ṛbhubhiḥ sajoṣasā yad vā viṣṇor vikramaṇeṣu tiṣṭhathaḥ || RV_8,009.12 yad adyāśvināv ahaṁ huveya vājasātaye | yat pṛtsu turvaṇe sahas tac chreṣṭham aśvinor avaḥ || RV_8,009.13 ā nūnaṁ yātam aśvinemā havyāni vāṁ hitā | ime somāso adhi turvaśe yadāv ime kaṇveṣu vām atha || RV_8,009.14 yan nāsatyā parāke arvāke asti bheṣajam | tena nūnaṁ vimadāya pracetasā chardir vatsāya yacchatam || RV_8,009.15 abhutsy u pra devyā sākaṁ vācāham aśvinoḥ | vy āvar devy ā matiṁ vi rātim martyebhyaḥ || RV_8,009.16 pra bodhayoṣo aśvinā pra devi sūnṛte mahi | pra yajñahotar ānuṣak pra madāya śravo bṛhat || RV_8,009.17 yad uṣo yāsi bhānunā saṁ sūryeṇa rocase | ā hāyam aśvino ratho vartir yāti nṛpāyyam || RV_8,009.18 yad āpītāso aṁśavo gāvo na duhra ūdhabhiḥ | yad vā vāṇīr anūṣata pra devayanto aśvinā || RV_8,009.19 pra dyumnāya pra śavase pra nṛṣāhyāya śarmaṇe | pra dakṣāya pracetasā || RV_8,009.20 yan nūnaṁ dhībhir aśvinā pitur yonā niṣīdathaḥ | yad vā sumnebhir ukthyā || RV_8,009.21 yat stho dīrghaprasadmani yad vādo rocane divaḥ | yad vā samudre adhy ākṛte gṛhe 'ta ā yātam aśvinā || RV_8,010.01 yad vā yajñam manave sammimikṣathur evet kāṇvasya bodhatam | bṛhaspatiṁ viśvān devām̐ ahaṁ huva indrāviṣṇū aśvināv āśuheṣasā || RV_8,010.02 tyā nv a1śvinā huve sudaṁsasā gṛbhe kṛtā | yayor asti pra ṇaḥ sakhyaṁ deveṣv adhy āpyam || RV_8,010.03 yayor adhi pra yajñā asūre santi sūrayaḥ | tā yajñasyādhvarasya pracetasā svadhābhir yā pibataḥ somyam madhu || RV_8,010.04 yad adyāśvināv apāg yat prāk stho vājinīvasū | yad druhyavy anavi turvaśe yadau huve vām atha mā gatam || RV_8,010.05 yad antarikṣe patathaḥ purubhujā yad veme rodasī anu | yad vā svadhābhir adhitiṣṭhatho ratham ata ā yātam aśvinā || RV_8,010.06 tvam agne vratapā asi deva ā martyeṣv ā | tvaṁ yajñeṣv īḍyaḥ || RV_8,011.01 tvam asi praśasyo vidatheṣu sahantya | agne rathīr adhvarāṇām || RV_8,011.02 sa tvam asmad apa dviṣo yuyodhi jātavedaḥ | adevīr agne arātīḥ || RV_8,011.03 anti cit santam aha yajñam martasya ripoḥ | nopa veṣi jātavedaḥ || RV_8,011.04 martā amartyasya te bhūri nāma manāmahe | viprāso jātavedasaḥ || RV_8,011.05 vipraṁ viprāso 'vase devam martāsa ūtaye | agniṁ gīrbhir havāmahe || RV_8,011.06 ā te vatso mano yamat paramāc cit sadhasthāt | agne tvāṁkāmayā girā || RV_8,011.07 purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ | samatsu tvā havāmahe || RV_8,011.08 samatsv agnim avase vājayanto havāmahe | vājeṣu citrarādhasam || RV_8,011.09 pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi | svāṁ cāgne tanvam piprayasvāsmabhyaṁ ca saubhagam ā yajasva || RV_8,011.10 ya indra somapātamo madaḥ śaviṣṭha cetati | yenā haṁsi ny a1triṇaṁ tam īmahe || RV_8,012.01 yenā daśagvam adhriguṁ vepayantaṁ svarṇaram | yenā samudram āvithā tam īmahe || RV_8,012.02 yena sindhum mahīr apo rathām̐ iva pracodayaḥ | panthām ṛtasya yātave tam īmahe || RV_8,012.03 imaṁ stomam abhiṣṭaye ghṛtaṁ na pūtam adrivaḥ | yenā nu sadya ojasā vavakṣitha || RV_8,012.04 imaṁ juṣasva girvaṇaḥ samudra iva pinvate | indra viśvābhir ūtibhir vavakṣitha || RV_8,012.05 yo no devaḥ parāvataḥ sakhitvanāya māmahe | divo na vṛṣṭim prathayan vavakṣitha || RV_8,012.06 vavakṣur asya ketava uta vajro gabhastyoḥ | yat sūryo na rodasī avardhayat || RV_8,012.07 yadi pravṛddha satpate sahasram mahiṣām̐ aghaḥ | ād it ta indriyam mahi pra vāvṛdhe || RV_8,012.08 indraḥ sūryasya raśmibhir ny arśasānam oṣati | agnir vaneva sāsahiḥ pra vāvṛdhe || RV_8,012.09 iyaṁ ta ṛtviyāvatī dhītir eti navīyasī | saparyantī purupriyā mimīta it || RV_8,012.10 garbho yajñasya devayuḥ kratum punīta ānuṣak | stomair indrasya vāvṛdhe mimīta it || RV_8,012.11 sanir mitrasya papratha indraḥ somasya pītaye | prācī vāśīva sunvate mimīta it || RV_8,012.12 yaṁ viprā ukthavāhaso 'bhipramandur āyavaḥ | ghṛtaṁ na pipya āsany ṛtasya yat || RV_8,012.13 uta svarāje aditiḥ stomam indrāya jījanat | purupraśastam ūtaya ṛtasya yat || RV_8,012.14 abhi vahnaya ūtaye 'nūṣata praśastaye | na deva vivratā harī ṛtasya yat || RV_8,012.15 yat somam indra viṣṇavi yad vā gha trita āptye | yad vā marutsu mandase sam indubhiḥ || RV_8,012.16 yad vā śakra parāvati samudre adhi mandase | asmākam it sute raṇā sam indubhiḥ || RV_8,012.17 yad vāsi sunvato vṛdho yajamānasya satpate | ukthe vā yasya raṇyasi sam indubhiḥ || RV_8,012.18 devaṁ-devaṁ vo 'vasa indram-indraṁ gṛṇīṣaṇi | adhā yajñāya turvaṇe vy ānaśuḥ || RV_8,012.19 yajñebhir yajñavāhasaṁ somebhiḥ somapātamam | hotrābhir indraṁ vāvṛdhur vy ānaśuḥ || RV_8,012.20 mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ | viśvā vasūni dāśuṣe vy ānaśuḥ || RV_8,012.21 indraṁ vṛtrāya hantave devāso dadhire puraḥ | indraṁ vāṇīr anūṣatā sam ojase || RV_8,012.22 mahāntam mahinā vayaṁ stomebhir havanaśrutam | arkair abhi pra ṇonumaḥ sam ojase || RV_8,012.23 na yaṁ vivikto rodasī nāntarikṣāṇi vajriṇam | amād id asya titviṣe sam ojasaḥ || RV_8,012.24 yad indra pṛtanājye devās tvā dadhire puraḥ | ād it te haryatā harī vavakṣatuḥ || RV_8,012.25 yadā vṛtraṁ nadīvṛtaṁ śavasā vajrinn avadhīḥ | ād it te haryatā harī vavakṣatuḥ || RV_8,012.26 yadā te viṣṇur ojasā trīṇi padā vicakrame | ād it te haryatā harī vavakṣatuḥ || RV_8,012.27 yadā te haryatā harī vāvṛdhāte dive-dive | ād it te viśvā bhuvanāni yemire || RV_8,012.28 yadā te mārutīr viśas tubhyam indra niyemire | ād it te viśvā bhuvanāni yemire || RV_8,012.29 yadā sūryam amuṁ divi śukraṁ jyotir adhārayaḥ | ād it te viśvā bhuvanāni yemire || RV_8,012.30 imāṁ ta indra suṣṭutiṁ vipra iyarti dhītibhiḥ | jāmim padeva pipratīm prādhvare || RV_8,012.31 yad asya dhāmani priye samīcīnāso asvaran | nābhā yajñasya dohanā prādhvare || RV_8,012.32 suvīryaṁ svaśvyaṁ sugavyam indra daddhi naḥ | hoteva pūrvacittaye prādhvare || RV_8,012.33 indraḥ suteṣu someṣu kratum punīta ukthyam | vide vṛdhasya dakṣaso mahān hi ṣaḥ || RV_8,013.01 sa prathame vyomani devānāṁ sadane vṛdhaḥ | supāraḥ suśravastamaḥ sam apsujit || RV_8,013.02 tam ahve vājasātaya indram bharāya śuṣmiṇam | bhavā naḥ sumne antamaḥ sakhā vṛdhe || RV_8,013.03 iyaṁ ta indra girvaṇo rātiḥ kṣarati sunvataḥ | mandāno asya barhiṣo vi rājasi || RV_8,013.04 nūnaṁ tad indra daddhi no yat tvā sunvanta īmahe | rayiṁ naś citram ā bharā svarvidam || RV_8,013.05 stotā yat te vicarṣaṇir atipraśardhayad giraḥ | vayā ivānu rohate juṣanta yat || RV_8,013.06 pratnavaj janayā giraḥ śṛṇudhī jaritur havam | made-made vavakṣithā sukṛtvane || RV_8,013.07 krīḻanty asya sūnṛtā āpo na pravatā yatīḥ | ayā dhiyā ya ucyate patir divaḥ || RV_8,013.08 uto patir ya ucyate kṛṣṭīnām eka id vaśī | namovṛdhair avasyubhiḥ sute raṇa || RV_8,013.09 stuhi śrutaṁ vipaścitaṁ harī yasya prasakṣiṇā | gantārā dāśuṣo gṛhaṁ namasvinaḥ || RV_8,013.10 tūtujāno mahemate 'śvebhiḥ pruṣitapsubhiḥ | ā yāhi yajñam āśubhiḥ śam id dhi te || RV_8,013.11 indra śaviṣṭha satpate rayiṁ gṛṇatsu dhāraya | śravaḥ sūribhyo amṛtaṁ vasutvanam || RV_8,013.12 have tvā sūra udite have madhyaṁdine divaḥ | juṣāṇa indra saptibhir na ā gahi || RV_8,013.13 ā tū gahi pra tu drava matsvā sutasya gomataḥ | tantuṁ tanuṣva pūrvyaṁ yathā vide || RV_8,013.14 yac chakrāsi parāvati yad arvāvati vṛtrahan | yad vā samudre andhaso 'vited asi || RV_8,013.15 indraṁ vardhantu no gira indraṁ sutāsa indavaḥ | indre haviṣmatīr viśo arāṇiṣuḥ || RV_8,013.16 tam id viprā avasyavaḥ pravatvatībhir ūtibhiḥ | indraṁ kṣoṇīr avardhayan vayā iva || RV_8,013.17 trikadrukeṣu cetanaṁ devāso yajñam atnata | tam id vardhantu no giraḥ sadāvṛdham || RV_8,013.18 stotā yat te anuvrata ukthāny ṛtuthā dadhe | śuciḥ pāvaka ucyate so adbhutaḥ || RV_8,013.19 tad id rudrasya cetati yahvam pratneṣu dhāmasu | mano yatrā vi tad dadhur vicetasaḥ || RV_8,013.20 yadi me sakhyam āvara imasya pāhy andhasaḥ | yena viśvā ati dviṣo atārima || RV_8,013.21 kadā ta indra girvaṇaḥ stotā bhavāti śaṁtamaḥ | kadā no gavye aśvye vasau dadhaḥ || RV_8,013.22 uta te suṣṭutā harī vṛṣaṇā vahato ratham | ajuryasya madintamaṁ yam īmahe || RV_8,013.23 tam īmahe puruṣṭutaṁ yahvam pratnābhir ūtibhiḥ | ni barhiṣi priye sadad adha dvitā || RV_8,013.24 vardhasvā su puruṣṭuta ṛṣiṣṭutābhir ūtibhiḥ | dhukṣasva pipyuṣīm iṣam avā ca naḥ || RV_8,013.25 indra tvam avited asītthā stuvato adrivaḥ | ṛtād iyarmi te dhiyam manoyujam || RV_8,013.26 iha tyā sadhamādyā yujānaḥ somapītaye | harī indra pratadvasū abhi svara || RV_8,013.27 abhi svarantu ye tava rudrāsaḥ sakṣata śriyam | uto marutvatīr viśo abhi prayaḥ || RV_8,013.28 imā asya pratūrtayaḥ padaṁ juṣanta yad divi | nābhā yajñasya saṁ dadhur yathā vide || RV_8,013.29 ayaṁ dīrghāya cakṣase prāci prayaty adhvare | mimīte yajñam ānuṣag vicakṣya || RV_8,013.30 vṛṣāyam indra te ratha uto te vṛṣaṇā harī | vṛṣā tvaṁ śatakrato vṛṣā havaḥ || RV_8,013.31 vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṁ sutaḥ | vṛṣā yajño yam invasi vṛṣā havaḥ || RV_8,013.32 vṛṣā tvā vṛṣaṇaṁ huve vajriñ citrābhir ūtibhiḥ | vāvantha hi pratiṣṭutiṁ vṛṣā havaḥ || RV_8,013.33 yad indrāhaṁ yathā tvam īśīya vasva eka it | stotā me goṣakhā syāt || RV_8,014.01 śikṣeyam asmai ditseyaṁ śacīpate manīṣiṇe | yad ahaṁ gopatiḥ syām || RV_8,014.02 dhenuṣ ṭa indra sūnṛtā yajamānāya sunvate | gām aśvam pipyuṣī duhe || RV_8,014.03 na te vartāsti rādhasa indra devo na martyaḥ | yad ditsasi stuto magham || RV_8,014.04 yajña indram avardhayad yad bhūmiṁ vy avartayat | cakrāṇa opaśaṁ divi || RV_8,014.05 vāvṛdhānasya te vayaṁ viśvā dhanāni jigyuṣaḥ | ūtim indrā vṛṇīmahe || RV_8,014.06 vy a1ntarikṣam atiran made somasya rocanā | indro yad abhinad valam || RV_8,014.07 ud gā ājad aṅgirobhya āviṣ kṛṇvan guhā satīḥ | arvāñcaṁ nunude valam || RV_8,014.08 indreṇa rocanā divo dṛḻhāni dṛṁhitāni ca | sthirāṇi na parāṇude || RV_8,014.09 apām ūrmir madann iva stoma indrājirāyate | vi te madā arājiṣuḥ || RV_8,014.10 tvaṁ hi stomavardhana indrāsy ukthavardhanaḥ | stotṝṇām uta bhadrakṛt || RV_8,014.11 indram it keśinā harī somapeyāya vakṣataḥ | upa yajñaṁ surādhasam || RV_8,014.12 apām phenena namuceḥ śira indrod avartayaḥ | viśvā yad ajayaḥ spṛdhaḥ || RV_8,014.13 māyābhir utsisṛpsata indra dyām ārurukṣataḥ | ava dasyūm̐r adhūnuthāḥ || RV_8,014.14 asunvām indra saṁsadaṁ viṣūcīṁ vy anāśayaḥ | somapā uttaro bhavan || RV_8,014.15 tam v abhi pra gāyata puruhūtam puruṣṭutam | indraṁ gīrbhis taviṣam ā vivāsata || RV_8,015.01 yasya dvibarhaso bṛhat saho dādhāra rodasī | girīm̐r ajrām̐ apaḥ svar vṛṣatvanā || RV_8,015.02 sa rājasi puruṣṭutam̐ eko vṛtrāṇi jighnase | indra jaitrā śravasyā ca yantave || RV_8,015.03 taṁ te madaṁ gṛṇīmasi vṛṣaṇam pṛtsu sāsahim | u lokakṛtnum adrivo hariśriyam || RV_8,015.04 yena jyotīṁṣy āyave manave ca viveditha | mandāno asya barhiṣo vi rājasi || RV_8,015.05 tad adyā cit ta ukthino 'nu ṣṭuvanti pūrvathā | vṛṣapatnīr apo jayā dive-dive || RV_8,015.06 tava tyad indriyam bṛhat tava śuṣmam uta kratum | vajraṁ śiśāti dhiṣaṇā vareṇyam || RV_8,015.07 tava dyaur indra pauṁsyam pṛthivī vardhati śravaḥ | tvām āpaḥ parvatāsaś ca hinvire || RV_8,015.08 tvāṁ viṣṇur bṛhan kṣayo mitro gṛṇāti varuṇaḥ | tvāṁ śardho madaty anu mārutam || RV_8,015.09 tvaṁ vṛṣā janānām maṁhiṣṭha indra jajñiṣe | satrā viśvā svapatyāni dadhiṣe || RV_8,015.10 satrā tvam puruṣṭutam̐ eko vṛtrāṇi tośase | nānya indrāt karaṇam bhūya invati || RV_8,015.11 yad indra manmaśas tvā nānā havanta ūtaye | asmākebhir nṛbhir atrā svar jaya || RV_8,015.12 araṁ kṣayāya no mahe viśvā rūpāṇy āviśan | indraṁ jaitrāya harṣayā śacīpatim || RV_8,015.13 pra samrājaṁ carṣaṇīnām indraṁ stotā navyaṁ gīrbhiḥ | naraṁ nṛṣāham maṁhiṣṭham || RV_8,016.01 yasminn ukthāni raṇyanti viśvāni ca śravasyā | apām avo na samudre || RV_8,016.02 taṁ suṣṭutyā vivāse jyeṣṭharājam bhare kṛtnum | maho vājinaṁ sanibhyaḥ || RV_8,016.03 yasyānūnā gabhīrā madā uravas tarutrāḥ | harṣumantaḥ śūrasātau || RV_8,016.04 tam id dhaneṣu hiteṣv adhivākāya havante | yeṣām indras te jayanti || RV_8,016.05 tam ic cyautnair āryanti taṁ kṛtebhiś carṣaṇayaḥ | eṣa indro varivaskṛt || RV_8,016.06 indro brahmendra ṛṣir indraḥ purū puruhūtaḥ | mahān mahībhiḥ śacībhiḥ || RV_8,016.07 sa stomyaḥ sa havyaḥ satyaḥ satvā tuvikūrmiḥ | ekaś cit sann abhibhūtiḥ || RV_8,016.08 tam arkebhis taṁ sāmabhis taṁ gāyatraiś carṣaṇayaḥ | indraṁ vardhanti kṣitayaḥ || RV_8,016.09 praṇetāraṁ vasyo acchā kartāraṁ jyotiḥ samatsu | sāsahvāṁsaṁ yudhāmitrān || RV_8,016.10 sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ | indro viśvā ati dviṣaḥ || RV_8,016.11 sa tvaṁ na indra vājebhir daśasyā ca gātuyā ca | acchā ca naḥ sumnaṁ neṣi || RV_8,016.12 ā yāhi suṣumā hi ta indra somam pibā imam | edam barhiḥ sado mama || RV_8,017.01 ā tvā brahmayujā harī vahatām indra keśinā | upa brahmāṇi naḥ śṛṇu || RV_8,017.02 brahmāṇas tvā vayaṁ yujā somapām indra sominaḥ | sutāvanto havāmahe || RV_8,017.03 ā no yāhi sutāvato 'smākaṁ suṣṭutīr upa | pibā su śiprinn andhasaḥ || RV_8,017.04 ā te siñcāmi kukṣyor anu gātrā vi dhāvatu | gṛbhāya jihvayā madhu || RV_8,017.05 svāduṣ ṭe astu saṁsude madhumān tanve3 tava | somaḥ śam astu te hṛde || RV_8,017.06 ayam u tvā vicarṣaṇe janīr ivābhi saṁvṛtaḥ | pra soma indra sarpatu || RV_8,017.07 tuvigrīvo vapodaraḥ subāhur andhaso made | indro vṛtrāṇi jighnate || RV_8,017.08 indra prehi puras tvaṁ viśvasyeśāna ojasā | vṛtrāṇi vṛtrahañ jahi || RV_8,017.09 dīrghas te astv aṅkuśo yenā vasu prayacchasi | yajamānāya sunvate || RV_8,017.10 ayaṁ ta indra somo nipūto adhi barhiṣi | ehīm asya dravā piba || RV_8,017.11 śācigo śācipūjanāyaṁ raṇāya te sutaḥ | ākhaṇḍala pra hūyase || RV_8,017.12 yas te śṛṅgavṛṣo napāt praṇapāt kuṇḍapāyyaḥ | ny asmin dadhra ā manaḥ || RV_8,017.13 vāstoṣ pate dhruvā sthūṇāṁsatraṁ somyānām | drapso bhettā purāṁ śaśvatīnām indro munīnāṁ sakhā || RV_8,017.14 pṛdākusānur yajato gaveṣaṇa ekaḥ sann abhi bhūyasaḥ | bhūrṇim aśvaṁ nayat tujā puro gṛbhendraṁ somasya pītaye || RV_8,017.15 idaṁ ha nūnam eṣāṁ sumnam bhikṣeta martyaḥ | ādityānām apūrvyaṁ savīmani || RV_8,018.01 anarvāṇo hy eṣām panthā ādityānām | adabdhāḥ santi pāyavaḥ sugevṛdhaḥ || RV_8,018.02 tat su naḥ savitā bhago varuṇo mitro aryamā | śarma yacchantu sapratho yad īmahe || RV_8,018.03 devebhir devy adite 'riṣṭabharmann ā gahi | smat sūribhiḥ purupriye suśarmabhiḥ || RV_8,018.04 te hi putrāso aditer vidur dveṣāṁsi yotave | aṁhoś cid urucakrayo 'nehasaḥ || RV_8,018.05 aditir no divā paśum aditir naktam advayāḥ | aditiḥ pātv aṁhasaḥ sadāvṛdhā || RV_8,018.06 uta syā no divā matir aditir ūtyā gamat | sā śaṁtāti mayas karad apa sridhaḥ || RV_8,018.07 uta tyā daivyā bhiṣajā śaṁ naḥ karato aśvinā | yuyuyātām ito rapo apa sridhaḥ || RV_8,018.08 śam agnir agnibhiḥ karac chaṁ nas tapatu sūryaḥ | śaṁ vāto vātv arapā apa sridhaḥ || RV_8,018.09 apāmīvām apa sridham apa sedhata durmatim | ādityāso yuyotanā no aṁhasaḥ || RV_8,018.10 yuyotā śarum asmad ām̐ ādityāsa utāmatim | ṛdhag dveṣaḥ kṛṇuta viśvavedasaḥ || RV_8,018.11 tat su naḥ śarma yacchatādityā yan mumocati | enasvantaṁ cid enasaḥ sudānavaḥ || RV_8,018.12 yo naḥ kaś cid ririkṣati rakṣastvena martyaḥ | svaiḥ ṣa evai ririṣīṣṭa yur janaḥ || RV_8,018.13 sam it tam agham aśnavad duḥśaṁsam martyaṁ ripum | yo asmatrā durhaṇāvām̐ upa dvayuḥ || RV_8,018.14 pākatrā sthana devā hṛtsu jānītha martyam | upa dvayuṁ cādvayuṁ ca vasavaḥ || RV_8,018.15 ā śarma parvatānām otāpāṁ vṛṇīmahe | dyāvākṣāmāre asmad rapas kṛtam || RV_8,018.16 te no bhadreṇa śarmaṇā yuṣmākaṁ nāvā vasavaḥ | ati viśvāni duritā pipartana || RV_8,018.17 tuce tanāya tat su no drāghīya āyur jīvase | ādityāsaḥ sumahasaḥ kṛṇotana || RV_8,018.18 yajño hīḻo vo antara ādityā asti mṛḻata | yuṣme id vo api ṣmasi sajātye || RV_8,018.19 bṛhad varūtham marutāṁ devaṁ trātāram aśvinā | mitram īmahe varuṇaṁ svastaye || RV_8,018.20 aneho mitrāryaman nṛvad varuṇa śaṁsyam | trivarūtham maruto yanta naś chardiḥ || RV_8,018.21 ye cid dhi mṛtyubandhava ādityā manavaḥ smasi | pra sū na āyur jīvase tiretana || RV_8,018.22 taṁ gūrdhayā svarṇaraṁ devāso devam aratiṁ dadhanvire | devatrā havyam ohire || RV_8,019.01 vibhūtarātiṁ vipra citraśociṣam agnim īḻiṣva yanturam | asya medhasya somyasya sobhare prem adhvarāya pūrvyam || RV_8,019.02 yajiṣṭhaṁ tvā vavṛmahe devaṁ devatrā hotāram amartyam | asya yajñasya sukratum || RV_8,019.03 ūrjo napātaṁ subhagaṁ sudīditim agniṁ śreṣṭhaśociṣam | sa no mitrasya varuṇasya so apām ā sumnaṁ yakṣate divi || RV_8,019.04 yaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye | yo namasā svadhvaraḥ || RV_8,019.05 tasyed arvanto raṁhayanta āśavas tasya dyumnitamaṁ yaśaḥ | na tam aṁho devakṛtaṁ kutaś cana na martyakṛtaṁ naśat || RV_8,019.06 svagnayo vo agnibhiḥ syāma sūno sahasa ūrjām pate | suvīras tvam asmayuḥ || RV_8,019.07 praśaṁsamāno atithir na mitriyo 'gnī ratho na vedyaḥ | tve kṣemāso api santi sādhavas tvaṁ rājā rayīṇām || RV_8,019.08 so addhā dāśvadhvaro 'gne martaḥ subhaga sa praśaṁsyaḥ | sa dhībhir astu sanitā || RV_8,019.09 yasya tvam ūrdhvo adhvarāya tiṣṭhasi kṣayadvīraḥ sa sādhate | so arvadbhiḥ sanitā sa vipanyubhiḥ sa śūraiḥ sanitā kṛtam || RV_8,019.10 yasyāgnir vapur gṛhe stomaṁ cano dadhīta viśvavāryaḥ | havyā vā veviṣad viṣaḥ || RV_8,019.11 viprasya vā stuvataḥ sahaso yaho makṣūtamasya rātiṣu | avodevam uparimartyaṁ kṛdhi vaso vividuṣo vacaḥ || RV_8,019.12 yo agniṁ havyadātibhir namobhir vā sudakṣam āvivāsati | girā vājiraśociṣam || RV_8,019.13 samidhā yo niśitī dāśad aditiṁ dhāmabhir asya martyaḥ | viśvet sa dhībhiḥ subhago janām̐ ati dyumnair udna iva tāriṣat || RV_8,019.14 tad agne dyumnam ā bhara yat sāsahat sadane kaṁ cid atriṇam | manyuṁ janasya dūḍhyaḥ || RV_8,019.15 yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ | vayaṁ tat te śavasā gātuvittamā indratvotā vidhemahi || RV_8,019.16 te ghed agne svādhyo3 ye tvā vipra nidadhire nṛcakṣasam | viprāso deva sukratum || RV_8,019.17 ta id vediṁ subhaga ta āhutiṁ te sotuṁ cakrire divi | ta id vājebhir jigyur mahad dhanaṁ ye tve kāmaṁ nyerire || RV_8,019.18 bhadro no agnir āhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ | bhadrā uta praśastayaḥ || RV_8,019.19 bhadram manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ | ava sthirā tanuhi bhūri śardhatāṁ vanemā te abhiṣṭibhiḥ || RV_8,019.20 īḻe girā manurhitaṁ yaṁ devā dūtam aratiṁ nyerire | yajiṣṭhaṁ havyavāhanam || RV_8,019.21 tigmajambhāya taruṇāya rājate prayo gāyasy agnaye | yaḥ piṁśate sūnṛtābhiḥ suvīryam agnir ghṛtebhir āhutaḥ || RV_8,019.22 yadī ghṛtebhir āhuto vāśīm agnir bharata uc cāva ca | asura iva nirṇijam || RV_8,019.23 yo havyāny airayatā manurhito deva āsā sugandhinā | vivāsate vāryāṇi svadhvaro hotā devo amartyaḥ || RV_8,019.24 yad agne martyas tvaṁ syām aham mitramaho amartyaḥ | sahasaḥ sūnav āhuta || RV_8,019.25 na tvā rāsīyābhiśastaye vaso na pāpatvāya santya | na me stotāmatīvā na durhitaḥ syād agne na pāpayā || RV_8,019.26 pitur na putraḥ subhṛto duroṇa ā devām̐ etu pra ṇo haviḥ || RV_8,019.27 tavāham agna ūtibhir nediṣṭhābhiḥ saceya joṣam ā vaso | sadā devasya martyaḥ || RV_8,019.28 tava kratvā saneyaṁ tava rātibhir agne tava praśastibhiḥ | tvām id āhuḥ pramatiṁ vaso mamāgne harṣasva dātave || RV_8,019.29 pra so agne tavotibhiḥ suvīrābhis tirate vājabharmabhiḥ | yasya tvaṁ sakhyam āvaraḥ || RV_8,019.30 tava drapso nīlavān vāśa ṛtviya indhānaḥ siṣṇav ā dade | tvam mahīnām uṣasām asi priyaḥ kṣapo vastuṣu rājasi || RV_8,019.31 tam āganma sobharayaḥ sahasramuṣkaṁ svabhiṣṭim avase | samrājaṁ trāsadasyavam || RV_8,019.32 yasya te agne anye agnaya upakṣito vayā iva | vipo na dyumnā ni yuve janānāṁ tava kṣatrāṇi vardhayan || RV_8,019.33 yam ādityāso adruhaḥ pāraṁ nayatha martyam | maghonāṁ viśveṣāṁ sudānavaḥ || RV_8,019.34 yūyaṁ rājānaḥ kaṁ cic carṣaṇīsahaḥ kṣayantam mānuṣām̐ anu | vayaṁ te vo varuṇa mitrāryaman syāmed ṛtasya rathyaḥ || RV_8,019.35 adān me paurukutsyaḥ pañcāśataṁ trasadasyur vadhūnām | maṁhiṣṭho aryaḥ satpatiḥ || RV_8,019.36 uta me prayiyor vayiyoḥ suvāstvā adhi tugvani | tisṝṇāṁ saptatīnāṁ śyāvaḥ praṇetā bhuvad vasur diyānām patiḥ || RV_8,019.37 ā gantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ | sthirā cin namayiṣṇavaḥ || RV_8,020.01 vīḻupavibhir maruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ | iṣā no adyā gatā puruspṛho yajñam ā sobharīyavaḥ || RV_8,020.02 vidmā hi rudriyāṇāṁ śuṣmam ugram marutāṁ śimīvatām | viṣṇor eṣasya mīḻhuṣām || RV_8,020.03 vi dvīpāni pāpatan tiṣṭhad ducchunobhe yujanta rodasī | pra dhanvāny airata śubhrakhādayo yad ejatha svabhānavaḥ || RV_8,020.04 acyutā cid vo ajmann ā nānadati parvatāso vanaspatiḥ | bhūmir yāmeṣu rejate || RV_8,020.05 amāya vo maruto yātave dyaur jihīta uttarā bṛhat | yatrā naro dediśate tanūṣv ā tvakṣāṁsi bāhvojasaḥ || RV_8,020.06 svadhām anu śriyaṁ naro mahi tveṣā amavanto vṛṣapsavaḥ | vahante ahrutapsavaḥ || RV_8,020.07 gobhir vāṇo ajyate sobharīṇāṁ rathe kośe hiraṇyaye | gobandhavaḥ sujātāsa iṣe bhuje mahānto naḥ sparase nu || RV_8,020.08 prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam | havyā vṛṣaprayāvṇe || RV_8,020.09 vṛṣaṇaśvena maruto vṛṣapsunā rathena vṛṣanābhinā | ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye gata || RV_8,020.10 samānam añjy eṣāṁ vi bhrājante rukmāso adhi bāhuṣu | davidyutaty ṛṣṭayaḥ || RV_8,020.11 ta ugrāso vṛṣaṇa ugrabāhavo nakiṣ ṭanūṣu yetire | sthirā dhanvāny āyudhā ratheṣu vo 'nīkeṣv adhi śriyaḥ || RV_8,020.12 yeṣām arṇo na sapratho nāma tveṣaṁ śaśvatām ekam id bhuje | vayo na pitryaṁ sahaḥ || RV_8,020.13 tān vandasva marutas tām̐ upa stuhi teṣāṁ hi dhunīnām | arāṇāṁ na caramas tad eṣāṁ dānā mahnā tad eṣām || RV_8,020.14 subhagaḥ sa va ūtiṣv āsa pūrvāsu maruto vyuṣṭiṣu | yo vā nūnam utāsati || RV_8,020.15 yasya vā yūyam prati vājino nara ā havyā vītaye gatha | abhi ṣa dyumnair uta vājasātibhiḥ sumnā vo dhūtayo naśat || RV_8,020.16 yathā rudrasya sūnavo divo vaśanty asurasya vedhasaḥ | yuvānas tathed asat || RV_8,020.17 ye cārhanti marutaḥ sudānavaḥ sman mīḻhuṣaś caranti ye | ataś cid ā na upa vasyasā hṛdā yuvāna ā vavṛdhvam || RV_8,020.18 yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakām̐ abhi sobhare girā | gāya gā iva carkṛṣat || RV_8,020.19 sāhā ye santi muṣṭiheva havyo viśvāsu pṛtsu hotṛṣu | vṛṣṇaś candrān na suśravastamān girā vandasva maruto aha || RV_8,020.20 gāvaś cid ghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ | rihate kakubho mithaḥ || RV_8,020.21 martaś cid vo nṛtavo rukmavakṣasa upa bhrātṛtvam āyati | adhi no gāta marutaḥ sadā hi va āpitvam asti nidhruvi || RV_8,020.22 maruto mārutasya na ā bheṣajasya vahatā sudānavaḥ | yūyaṁ sakhāyaḥ saptayaḥ || RV_8,020.23 yābhiḥ sindhum avatha yābhis tūrvatha yābhir daśasyathā krivim | mayo no bhūtotibhir mayobhuvaḥ śivābhir asacadviṣaḥ || RV_8,020.24 yat sindhau yad asiknyāṁ yat samudreṣu marutaḥ subarhiṣaḥ | yat parvateṣu bheṣajam || RV_8,020.25 viśvam paśyanto bibhṛthā tanūṣv ā tenā no adhi vocata | kṣamā rapo maruta āturasya na iṣkartā vihrutam punaḥ || RV_8,020.26 vayam u tvām apūrvya sthūraṁ na kac cid bharanto 'vasyavaḥ | vāje citraṁ havāmahe || RV_8,021.01 upa tvā karmann ūtaye sa no yuvograś cakrāma yo dhṛṣat | tvām id dhy avitāraṁ vavṛmahe sakhāya indra sānasim || RV_8,021.02 ā yāhīma indavo 'śvapate gopata urvarāpate | somaṁ somapate piba || RV_8,021.03 vayaṁ hi tvā bandhumantam abandhavo viprāsa indra yemima | yā te dhāmāni vṛṣabha tebhir ā gahi viśvebhiḥ somapītaye || RV_8,021.04 sīdantas te vayo yathā gośrīte madhau madire vivakṣaṇe | abhi tvām indra nonumaḥ || RV_8,021.05 acchā ca tvainā namasā vadāmasi kim muhuś cid vi dīdhayaḥ | santi kāmāso harivo dadiṣ ṭvaṁ smo vayaṁ santi no dhiyaḥ || RV_8,021.06 nūtnā id indra te vayam ūtī abhūma nahi nū te adrivaḥ | vidmā purā parīṇasaḥ || RV_8,021.07 vidmā sakhitvam uta śūra bhojya1m ā te tā vajrinn īmahe | uto samasminn ā śiśīhi no vaso vāje suśipra gomati || RV_8,021.08 yo na idam-idam purā pra vasya ānināya tam u vaḥ stuṣe | sakhāya indram ūtaye || RV_8,021.09 haryaśvaṁ satpatiṁ carṣaṇīsahaṁ sa hi ṣmā yo amandata | ā tu naḥ sa vayati gavyam aśvyaṁ stotṛbhyo maghavā śatam || RV_8,021.10 tvayā ha svid yujā vayam prati śvasantaṁ vṛṣabha bruvīmahi | saṁsthe janasya gomataḥ || RV_8,021.11 jayema kāre puruhūta kāriṇo 'bhi tiṣṭhema dūḍhyaḥ | nṛbhir vṛtraṁ hanyāma śūśuyāma cāver indra pra ṇo dhiyaḥ || RV_8,021.12 abhrātṛvyo anā tvam anāpir indra januṣā sanād asi | yudhed āpitvam icchase || RV_8,021.13 nakī revantaṁ sakhyāya vindase pīyanti te surāśvaḥ | yadā kṛṇoṣi nadanuṁ sam ūhasy ād it piteva hūyase || RV_8,021.14 mā te amājuro yathā mūrāsa indra sakhye tvāvataḥ | ni ṣadāma sacā sute || RV_8,021.15 mā te godatra nir arāma rādhasa indra mā te gṛhāmahi | dṛḻhā cid aryaḥ pra mṛśābhy ā bhara na te dāmāna ādabhe || RV_8,021.16 indro vā ghed iyan maghaṁ sarasvatī vā subhagā dadir vasu | tvaṁ vā citra dāśuṣe || RV_8,021.17 citra id rājā rājakā id anyake yake sarasvatīm anu | parjanya iva tatanad dhi vṛṣṭyā sahasram ayutā dadat || RV_8,021.18 o tyam ahva ā ratham adyā daṁsiṣṭham ūtaye | yam aśvinā suhavā rudravartanī ā sūryāyai tasthathuḥ || RV_8,022.01 pūrvāyuṣaṁ suhavam puruspṛham bhujyuṁ vājeṣu pūrvyam | sacanāvantaṁ sumatibhiḥ sobhare vidveṣasam anehasam || RV_8,022.02 iha tyā purubhūtamā devā namobhir aśvinā | arvācīnā sv avase karāmahe gantārā dāśuṣo gṛham || RV_8,022.03 yuvo rathasya pari cakram īyata īrmānyad vām iṣaṇyati | asmām̐ acchā sumatir vāṁ śubhas patī ā dhenur iva dhāvatu || RV_8,022.04 ratho yo vāṁ trivandhuro hiraṇyābhīśur aśvinā | pari dyāvāpṛthivī bhūṣati śrutas tena nāsatyā gatam || RV_8,022.05 daśasyantā manave pūrvyaṁ divi yavaṁ vṛkeṇa karṣathaḥ | tā vām adya sumatibhiḥ śubhas patī aśvinā pra stuvīmahi || RV_8,022.06 upa no vājinīvasū yātam ṛtasya pathibhiḥ | yebhis tṛkṣiṁ vṛṣaṇā trāsadasyavam mahe kṣatrāya jinvathaḥ || RV_8,022.07 ayaṁ vām adribhiḥ sutaḥ somo narā vṛṣaṇvasū | ā yātaṁ somapītaye pibataṁ dāśuṣo gṛhe || RV_8,022.08 ā hi ruhatam aśvinā rathe kośe hiraṇyaye vṛṣaṇvasū | yuñjāthām pīvarīr iṣaḥ || RV_8,022.09 yābhiḥ paktham avatho yābhir adhriguṁ yābhir babhruṁ vijoṣasam | tābhir no makṣū tūyam aśvinā gatam bhiṣajyataṁ yad āturam || RV_8,022.10 yad adhrigāvo adhrigū idā cid ahno aśvinā havāmahe | vayaṁ gīrbhir vipanyavaḥ || RV_8,022.11 tābhir ā yātaṁ vṛṣaṇopa me havaṁ viśvapsuṁ viśvavāryam | iṣā maṁhiṣṭhā purubhūtamā narā yābhiḥ kriviṁ vāvṛdhus tābhir ā gatam || RV_8,022.12 tāv idā cid ahānāṁ tāv aśvinā vandamāna upa bruve | tā u namobhir īmahe || RV_8,022.13 tāv id doṣā tā uṣasi śubhas patī tā yāman rudravartanī | mā no martāya ripave vājinīvasū paro rudrāv ati khyatam || RV_8,022.14 ā sugmyāya sugmyam prātā rathenāśvinā vā sakṣaṇī | huve piteva sobharī || RV_8,022.15 manojavasā vṛṣaṇā madacyutā makṣuṁgamābhir ūtibhiḥ | ārāttāc cid bhūtam asme avase pūrvībhiḥ purubhojasā || RV_8,022.16 ā no aśvāvad aśvinā vartir yāsiṣṭam madhupātamā narā | gomad dasrā hiraṇyavat || RV_8,022.17 suprāvargaṁ suvīryaṁ suṣṭhu vāryam anādhṛṣṭaṁ rakṣasvinā | asminn ā vām āyāne vājinīvasū viśvā vāmāni dhīmahi || RV_8,022.18 īḻiṣvā hi pratīvya1ṁ yajasva jātavedasam | cariṣṇudhūmam agṛbhītaśociṣam || RV_8,023.01 dāmānaṁ viśvacarṣaṇe 'gniṁ viśvamano girā | uta stuṣe viṣpardhaso rathānām || RV_8,023.02 yeṣām ābādha ṛgmiya iṣaḥ pṛkṣaś ca nigrabhe | upavidā vahnir vindate vasu || RV_8,023.03 ud asya śocir asthād dīdiyuṣo vy a1jaram | tapurjambhasya sudyuto gaṇaśriyaḥ || RV_8,023.04 ud u tiṣṭha svadhvara stavāno devyā kṛpā | abhikhyā bhāsā bṛhatā śuśukvaniḥ || RV_8,023.05 agne yāhi suśastibhir havyā juhvāna ānuṣak | yathā dūto babhūtha havyavāhanaḥ || RV_8,023.06 agniṁ vaḥ pūrvyaṁ huve hotāraṁ carṣaṇīnām | tam ayā vācā gṛṇe tam u vaḥ stuṣe || RV_8,023.07 yajñebhir adbhutakratuṁ yaṁ kṛpā sūdayanta it | mitraṁ na jane sudhitam ṛtāvani || RV_8,023.08 ṛtāvānam ṛtāyavo yajñasya sādhanaṁ girā | upo enaṁ jujuṣur namasas pade || RV_8,023.09 acchā no aṅgirastamaṁ yajñāso yantu saṁyataḥ | hotā yo asti vikṣv ā yaśastamaḥ || RV_8,023.10 agne tava tye ajarendhānāso bṛhad bhāḥ | aśvā iva vṛṣaṇas taviṣīyavaḥ || RV_8,023.11 sa tvaṁ na ūrjām pate rayiṁ rāsva suvīryam | prāva nas toke tanaye samatsv ā || RV_8,023.12 yad vā u viśpatiḥ śitaḥ suprīto manuṣo viśi | viśved agniḥ prati rakṣāṁsi sedhati || RV_8,023.13 śruṣṭy agne navasya me stomasya vīra viśpate | ni māyinas tapuṣā rakṣaso daha || RV_8,023.14 na tasya māyayā cana ripur īśīta martyaḥ | yo agnaye dadāśa havyadātibhiḥ || RV_8,023.15 vyaśvas tvā vasuvidam ukṣaṇyur aprīṇād ṛṣiḥ | maho rāye tam u tvā sam idhīmahi || RV_8,023.16 uśanā kāvyas tvā ni hotāram asādayat | āyajiṁ tvā manave jātavedasam || RV_8,023.17 viśve hi tvā sajoṣaso devāso dūtam akrata | śruṣṭī deva prathamo yajñiyo bhuvaḥ || RV_8,023.18 imaṁ ghā vīro amṛtaṁ dūtaṁ kṛṇvīta martyaḥ | pāvakaṁ kṛṣṇavartaniṁ vihāyasam || RV_8,023.19 taṁ huvema yatasrucaḥ subhāsaṁ śukraśociṣam | viśām agnim ajaram pratnam īḍyam || RV_8,023.20 yo asmai havyadātibhir āhutim marto 'vidhat | bhūri poṣaṁ sa dhatte vīravad yaśaḥ || RV_8,023.21 prathamaṁ jātavedasam agniṁ yajñeṣu pūrvyam | prati srug eti namasā haviṣmatī || RV_8,023.22 ābhir vidhemāgnaye jyeṣṭhābhir vyaśvavat | maṁhiṣṭhābhir matibhiḥ śukraśociṣe || RV_8,023.23 nūnam arca vihāyase stomebhiḥ sthūrayūpavat | ṛṣe vaiyaśva damyāyāgnaye || RV_8,023.24 atithim mānuṣāṇāṁ sūnuṁ vanaspatīnām | viprā agnim avase pratnam īḻate || RV_8,023.25 maho viśvām̐ abhi ṣato3 'bhi havyāni mānuṣā | agne ni ṣatsi namasādhi barhiṣi || RV_8,023.26 vaṁsvā no vāryā puru vaṁsva rāyaḥ puruspṛhaḥ | suvīryasya prajāvato yaśasvataḥ || RV_8,023.27 tvaṁ varo suṣāmṇe 'gne janāya codaya | sadā vaso rātiṁ yaviṣṭha śaśvate || RV_8,023.28 tvaṁ hi supratūr asi tvaṁ no gomatīr iṣaḥ | maho rāyaḥ sātim agne apā vṛdhi || RV_8,023.29 agne tvaṁ yaśā asy ā mitrāvaruṇā vaha | ṛtāvānā samrājā pūtadakṣasā || RV_8,023.30 sakhāya ā śiṣāmahi brahmendrāya vajriṇe | stuṣa ū ṣu vo nṛtamāya dhṛṣṇave || RV_8,024.01 śavasā hy asi śruto vṛtrahatyena vṛtrahā | maghair maghono ati śūra dāśasi || RV_8,024.02 sa naḥ stavāna ā bhara rayiṁ citraśravastamam | nireke cid yo harivo vasur dadiḥ || RV_8,024.03 ā nirekam uta priyam indra darṣi janānām | dhṛṣatā dhṛṣṇo stavamāna ā bhara || RV_8,024.04 na te savyaṁ na dakṣiṇaṁ hastaṁ varanta āmuraḥ | na paribādho harivo gaviṣṭiṣu || RV_8,024.05 ā tvā gobhir iva vrajaṁ gīrbhir ṛṇomy adrivaḥ | ā smā kāmaṁ jaritur ā manaḥ pṛṇa || RV_8,024.06 viśvāni viśvamanaso dhiyā no vṛtrahantama | ugra praṇetar adhi ṣū vaso gahi || RV_8,024.07 vayaṁ te asya vṛtrahan vidyāma śūra navyasaḥ | vasoḥ spārhasya puruhūta rādhasaḥ || RV_8,024.08 indra yathā hy asti te 'parītaṁ nṛto śavaḥ | amṛktā rātiḥ puruhūta dāśuṣe || RV_8,024.09 ā vṛṣasva mahāmaha mahe nṛtama rādhase | dṛḻhaś cid dṛhya maghavan maghattaye || RV_8,024.10 nū anyatrā cid adrivas tvan no jagmur āśasaḥ | maghavañ chagdhi tava tan na ūtibhiḥ || RV_8,024.11 nahy a1ṅga nṛto tvad anyaṁ vindāmi rādhase | rāye dyumnāya śavase ca girvaṇaḥ || RV_8,024.12 endum indrāya siñcata pibāti somyam madhu | pra rādhasā codayāte mahitvanā || RV_8,024.13 upo harīṇām patiṁ dakṣam pṛñcantam abravam | nūnaṁ śrudhi stuvato aśvyasya || RV_8,024.14 nahy a1ṅga purā cana jajñe vīrataras tvat | nakī rāyā naivathā na bhandanā || RV_8,024.15 ed u madhvo madintaraṁ siñca vādhvaryo andhasaḥ | evā hi vīraḥ stavate sadāvṛdhaḥ || RV_8,024.16 indra sthātar harīṇāṁ nakiṣ ṭe pūrvyastutim | ud ānaṁśa śavasā na bhandanā || RV_8,024.17 taṁ vo vājānām patim ahūmahi śravasyavaḥ | aprāyubhir yajñebhir vāvṛdhenyam || RV_8,024.18 eto nv indraṁ stavāma sakhāyaḥ stomyaṁ naram | kṛṣṭīr yo viśvā abhy asty eka it || RV_8,024.19 agorudhāya gaviṣe dyukṣāya dasmyaṁ vacaḥ | ghṛtāt svādīyo madhunaś ca vocata || RV_8,024.20 yasyāmitāni vīryā3 na rādhaḥ paryetave | jyotir na viśvam abhy asti dakṣiṇā || RV_8,024.21 stuhīndraṁ vyaśvavad anūrmiṁ vājinaṁ yamam | aryo gayam maṁhamānaṁ vi dāśuṣe || RV_8,024.22 evā nūnam upa stuhi vaiyaśva daśamaṁ navam | suvidvāṁsaṁ carkṛtyaṁ caraṇīnām || RV_8,024.23 vetthā hi nirṛtīnāṁ vajrahasta parivṛjam | ahar-ahaḥ śundhyuḥ paripadām iva || RV_8,024.24 tad indrāva ā bhara yenā daṁsiṣṭha kṛtvane | dvitā kutsāya śiśnatho ni codaya || RV_8,024.25 tam u tvā nūnam īmahe navyaṁ daṁsiṣṭha sanyase | sa tvaṁ no viśvā abhimātīḥ sakṣaṇiḥ || RV_8,024.26 ya ṛkṣād aṁhaso mucad yo vāryāt sapta sindhuṣu | vadhar dāsasya tuvinṛmṇa nīnamaḥ || RV_8,024.27 yathā varo suṣāmṇe sanibhya āvaho rayim | vyaśvebhyaḥ subhage vājinīvati || RV_8,024.28 ā nāryasya dakṣiṇā vyaśvām̐ etu sominaḥ | sthūraṁ ca rādhaḥ śatavat sahasravat || RV_8,024.29 yat tvā pṛcchād ījānaḥ kuhayā kuhayākṛte | eṣo apaśrito valo gomatīm ava tiṣṭhati || RV_8,024.30 tā vāṁ viśvasya gopā devā deveṣu yajñiyā | ṛtāvānā yajase pūtadakṣasā || RV_8,025.01 mitrā tanā na rathyā3 varuṇo yaś ca sukratuḥ | sanāt sujātā tanayā dhṛtavratā || RV_8,025.02 tā mātā viśvavedasāsuryāya pramahasā | mahī jajānāditir ṛtāvarī || RV_8,025.03 mahāntā mitrāvaruṇā samrājā devāv asurā | ṛtāvānāv ṛtam ā ghoṣato bṛhat || RV_8,025.04 napātā śavaso mahaḥ sūnū dakṣasya sukratū | sṛpradānū iṣo vāstv adhi kṣitaḥ || RV_8,025.05 saṁ yā dānūni yemathur divyāḥ pārthivīr iṣaḥ | nabhasvatīr ā vāṁ carantu vṛṣṭayaḥ || RV_8,025.06 adhi yā bṛhato divo3 'bhi yūtheva paśyataḥ | ṛtāvānā samrājā namase hitā || RV_8,025.07 ṛtāvānā ni ṣedatuḥ sāmrājyāya sukratū | dhṛtavratā kṣatriyā kṣatram āśatuḥ || RV_8,025.08 akṣṇaś cid gātuvittarānulbaṇena cakṣasā | ni cin miṣantā nicirā ni cikyatuḥ || RV_8,025.09 uta no devy aditir uruṣyatāṁ nāsatyā | uruṣyantu maruto vṛddhaśavasaḥ || RV_8,025.10 te no nāvam uruṣyata divā naktaṁ sudānavaḥ | ariṣyanto ni pāyubhiḥ sacemahi || RV_8,025.11 aghnate viṣṇave vayam ariṣyantaḥ sudānave | śrudhi svayāvan sindho pūrvacittaye || RV_8,025.12 tad vāryaṁ vṛṇīmahe variṣṭhaṁ gopayatyam | mitro yat pānti varuṇo yad aryamā || RV_8,025.13 uta naḥ sindhur apāṁ tan marutas tad aśvinā | indro viṣṇur mīḍhvāṁsaḥ sajoṣasaḥ || RV_8,025.14 te hi ṣmā vanuṣo naro 'bhimātiṁ kayasya cit | tigmaṁ na kṣodaḥ pratighnanti bhūrṇayaḥ || RV_8,025.15 ayam eka itthā purūru caṣṭe vi viśpatiḥ | tasya vratāny anu vaś carāmasi || RV_8,025.16 anu pūrvāṇy okyā sāmrājyasya saścima | mitrasya vratā varuṇasya dīrghaśrut || RV_8,025.17 pari yo raśminā divo 'ntān mame pṛthivyāḥ | ubhe ā paprau rodasī mahitvā || RV_8,025.18 ud u ṣya śaraṇe divo jyotir ayaṁsta sūryaḥ | agnir na śukraḥ samidhāna āhutaḥ || RV_8,025.19 vaco dīrghaprasadmanīśe vājasya gomataḥ | īśe hi pitvo 'viṣasya dāvane || RV_8,025.20 tat sūryaṁ rodasī ubhe doṣā vastor upa bruve | bhojeṣv asmām̐ abhy uc carā sadā || RV_8,025.21 ṛjram ukṣaṇyāyane rajataṁ harayāṇe | rathaṁ yuktam asanāma suṣāmaṇi || RV_8,025.22 tā me aśvyānāṁ harīṇāṁ nitośanā | uto nu kṛtvyānāṁ nṛvāhasā || RV_8,025.23 smadabhīśū kaśāvantā viprā naviṣṭhayā matī | maho vājināv arvantā sacāsanam || RV_8,025.24 yuvor u ṣū rathaṁ huve sadhastutyāya sūriṣu | atūrtadakṣā vṛṣaṇā vṛṣaṇvasū || RV_8,026.01 yuvaṁ varo suṣāmṇe mahe tane nāsatyā | avobhir yātho vṛṣaṇā vṛṣaṇvasū || RV_8,026.02 tā vām adya havāmahe havyebhir vājinīvasū | pūrvīr iṣa iṣayantāv ati kṣapaḥ || RV_8,026.03 ā vāṁ vāhiṣṭho aśvinā ratho yātu śruto narā | upa stomān turasya darśathaḥ śriye || RV_8,026.04 juhurāṇā cid aśvinā manyethāṁ vṛṣaṇvasū | yuvaṁ hi rudrā parṣatho ati dviṣaḥ || RV_8,026.05 dasrā hi viśvam ānuṣaṅ makṣūbhiḥ paridīyathaḥ | dhiyaṁjinvā madhuvarṇā śubhas patī || RV_8,026.06 upa no yātam aśvinā rāyā viśvapuṣā saha | maghavānā suvīrāv anapacyutā || RV_8,026.07 ā me asya pratīvya1m indranāsatyā gatam | devā devebhir adya sacanastamā || RV_8,026.08 vayaṁ hi vāṁ havāmaha ukṣaṇyanto vyaśvavat | sumatibhir upa viprāv ihā gatam || RV_8,026.09 aśvinā sv ṛṣe stuhi kuvit te śravato havam | nedīyasaḥ kūḻayātaḥ paṇīm̐r uta || RV_8,026.10 vaiyaśvasya śrutaṁ naroto me asya vedathaḥ | sajoṣasā varuṇo mitro aryamā || RV_8,026.11 yuvādattasya dhiṣṇyā yuvānītasya sūribhiḥ | ahar-ahar vṛṣaṇa mahyaṁ śikṣatam || RV_8,026.12 yo vāṁ yajñebhir āvṛto 'dhivastrā vadhūr iva | saparyantā śubhe cakrāte aśvinā || RV_8,026.13 yo vām uruvyacastamaṁ ciketati nṛpāyyam | vartir aśvinā pari yātam asmayū || RV_8,026.14 asmabhyaṁ su vṛṣaṇvasū yātaṁ vartir nṛpāyyam | viṣudruheva yajñam ūhathur girā || RV_8,026.15 vāhiṣṭho vāṁ havānāṁ stomo dūto huvan narā | yuvābhyām bhūtv aśvinā || RV_8,026.16 yad ado divo arṇava iṣo vā madatho gṛhe | śrutam in me amartyā || RV_8,026.17 uta syā śvetayāvarī vāhiṣṭhā vāṁ nadīnām | sindhur hiraṇyavartaniḥ || RV_8,026.18 smad etayā sukīrtyāśvinā śvetayā dhiyā | vahethe śubhrayāvānā || RV_8,026.19 yukṣvā hi tvaṁ rathāsahā yuvasva poṣyā vaso | ān no vāyo madhu pibāsmākaṁ savanā gahi || RV_8,026.20 tava vāyav ṛtaspate tvaṣṭur jāmātar adbhuta | avāṁsy ā vṛṇīmahe || RV_8,026.21 tvaṣṭur jāmātaraṁ vayam īśānaṁ rāya īmahe | sutāvanto vāyuṁ dyumnā janāsaḥ || RV_8,026.22 vāyo yāhi śivā divo vahasvā su svaśvyam | vahasva mahaḥ pṛthupakṣasā rathe || RV_8,026.23 tvāṁ hi supsarastamaṁ nṛṣadaneṣu hūmahe | grāvāṇaṁ nāśvapṛṣṭham maṁhanā || RV_8,026.24 sa tvaṁ no deva manasā vāyo mandāno agriyaḥ | kṛdhi vājām̐ apo dhiyaḥ || RV_8,026.25 agnir ukthe purohito grāvāṇo barhir adhvare | ṛcā yāmi maruto brahmaṇas patiṁ devām̐ avo vareṇyam || RV_8,027.01 ā paśuṁ gāsi pṛthivīṁ vanaspatīn uṣāsā naktam oṣadhīḥ | viśve ca no vasavo viśvavedaso dhīnām bhūta prāvitāraḥ || RV_8,027.02 pra sū na etv adhvaro3 'gnā deveṣu pūrvyaḥ | ādityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu || RV_8,027.03 viśve hi ṣmā manave viśvavedaso bhuvan vṛdhe riśādasaḥ | ariṣṭebhiḥ pāyubhir viśvavedaso yantā no 'vṛkaṁ chardiḥ || RV_8,027.04 ā no adya samanaso gantā viśve sajoṣasaḥ | ṛcā girā maruto devy adite sadane pastye mahi || RV_8,027.05 abhi priyā maruto yā vo aśvyā havyā mitra prayāthana | ā barhir indro varuṇas turā nara ādityāsaḥ sadantu naḥ || RV_8,027.06 vayaṁ vo vṛktabarhiṣo hitaprayasa ānuṣak | sutasomāso varuṇa havāmahe manuṣvad iddhāgnayaḥ || RV_8,027.07 ā pra yāta maruto viṣṇo aśvinā pūṣan mākīnayā dhiyā | indra ā yātu prathamaḥ saniṣyubhir vṛṣā yo vṛtrahā gṛṇe || RV_8,027.08 vi no devāso adruho 'cchidraṁ śarma yacchata | na yad dūrād vasavo nū cid antito varūtham ādadharṣati || RV_8,027.09 asti hi vaḥ sajātyaṁ riśādaso devāso asty āpyam | pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase || RV_8,027.10 idā hi va upastutim idā vāmasya bhaktaye | upa vo viśvavedaso namasyur ām̐ asṛkṣy anyām iva || RV_8,027.11 ud u ṣya vaḥ savitā supraṇītayo 'sthād ūrdhvo vareṇyaḥ | ni dvipādaś catuṣpādo arthino 'viśran patayiṣṇavaḥ || RV_8,027.12 devaṁ-devaṁ vo 'vase devaṁ-devam abhiṣṭaye | devaṁ-devaṁ huvema vājasātaye gṛṇanto devyā dhiyā || RV_8,027.13 devāso hi ṣmā manave samanyavo viśve sākaṁ sarātayaḥ | te no adya te aparaṁ tuce tu no bhavantu varivovidaḥ || RV_8,027.14 pra vaḥ śaṁsāmy adruhaḥ saṁstha upastutīnām | na taṁ dhūrtir varuṇa mitra martyaṁ yo vo dhāmabhyo 'vidhat || RV_8,027.15 pra sa kṣayaṁ tirate vi mahīr iṣo yo vo varāya dāśati | pra prajābhir jāyate dharmaṇas pary ariṣṭaḥ sarva edhate || RV_8,027.16 ṛte sa vindate yudhaḥ sugebhir yāty adhvanaḥ | aryamā mitro varuṇaḥ sarātayo yaṁ trāyante sajoṣasaḥ || RV_8,027.17 ajre cid asmai kṛṇuthā nyañcanaṁ durge cid ā susaraṇam | eṣā cid asmād aśaniḥ paro nu sāsredhantī vi naśyatu || RV_8,027.18 yad adya sūrya udyati priyakṣatrā ṛtaṁ dadha | yan nimruci prabudhi viśvavedaso yad vā madhyaṁdine divaḥ || RV_8,027.19 yad vābhipitve asurā ṛtaṁ yate chardir yema vi dāśuṣe | vayaṁ tad vo vasavo viśvavedasa upa stheyāma madhya ā || RV_8,027.20 yad adya sūra udite yan madhyaṁdina ātuci | vāmaṁ dhattha manave viśvavedaso juhvānāya pracetase || RV_8,027.21 vayaṁ tad vaḥ samrāja ā vṛṇīmahe putro na bahupāyyam | aśyāma tad ādityā juhvato havir yena vasyo 'naśāmahai || RV_8,027.22 ye triṁśati trayas paro devāso barhir āsadan | vidann aha dvitāsanan || RV_8,028.01 varuṇo mitro aryamā smadrātiṣāco agnayaḥ | patnīvanto vaṣaṭkṛtāḥ || RV_8,028.02 te no gopā apācyās ta udak ta itthā nyak | purastāt sarvayā viśā || RV_8,028.03 yathā vaśanti devās tathed asat tad eṣāṁ nakir ā minat | arāvā cana martyaḥ || RV_8,028.04 saptānāṁ sapta ṛṣṭayaḥ sapta dyumnāny eṣām | sapto adhi śriyo dhire || RV_8,028.05 babhrur eko viṣuṇaḥ sūnaro yuvāñjy aṅkte hiraṇyayam || RV_8,029.01 yonim eka ā sasāda dyotano 'ntar deveṣu medhiraḥ || RV_8,029.02 vāśīm eko bibharti hasta āyasīm antar deveṣu nidhruviḥ || RV_8,029.03 vajram eko bibharti hasta āhitaṁ tena vṛtrāṇi jighnate || RV_8,029.04 tigmam eko bibharti hasta āyudhaṁ śucir ugro jalāṣabheṣajaḥ || RV_8,029.05 patha ekaḥ pīpāya taskaro yathām̐ eṣa veda nidhīnām || RV_8,029.06 trīṇy eka urugāyo vi cakrame yatra devāso madanti || RV_8,029.07 vibhir dvā carata ekayā saha pra pravāseva vasataḥ || RV_8,029.08 sado dvā cakrāte upamā divi samrājā sarpirāsutī || RV_8,029.09 arcanta eke mahi sāma manvata tena sūryam arocayan || RV_8,029.10 nahi vo asty arbhako devāso na kumārakaḥ | viśve satomahānta it || RV_8,030.01 iti stutāso asathā riśādaso ye stha trayaś ca triṁśac ca | manor devā yajñiyāsaḥ || RV_8,030.02 te nas trādhvaṁ te 'vata ta u no adhi vocata | mā naḥ pathaḥ pitryān mānavād adhi dūraṁ naiṣṭa parāvataḥ || RV_8,030.03 ye devāsa iha sthana viśve vaiśvānarā uta | asmabhyaṁ śarma sapratho gave 'śvāya yacchata || RV_8,030.04 yo yajāti yajāta it sunavac ca pacāti ca | brahmed indrasya cākanat || RV_8,031.01 puroḻāśaṁ yo asmai somaṁ rarata āśiram | pād it taṁ śakro aṁhasaḥ || RV_8,031.02 tasya dyumām̐ asad ratho devajūtaḥ sa śūśuvat | viśvā vanvann amitriyā || RV_8,031.03 asya prajāvatī gṛhe 'saścantī dive-dive | iḻā dhenumatī duhe || RV_8,031.04 yā dampatī samanasā sunuta ā ca dhāvataḥ | devāso nityayāśirā || RV_8,031.05 prati prāśavyām̐ itaḥ samyañcā barhir āśāte | na tā vājeṣu vāyataḥ || RV_8,031.06 na devānām api hnutaḥ sumatiṁ na jugukṣataḥ | śravo bṛhad vivāsataḥ || RV_8,031.07 putriṇā tā kumāriṇā viśvam āyur vy aśnutaḥ | ubhā hiraṇyapeśasā || RV_8,031.08 vītihotrā kṛtadvasū daśasyantāmṛtāya kam | sam ūdho romaśaṁ hato deveṣu kṛṇuto duvaḥ || RV_8,031.09 ā śarma parvatānāṁ vṛṇīmahe nadīnām | ā viṣṇoḥ sacābhuvaḥ || RV_8,031.10 aitu pūṣā rayir bhagaḥ svasti sarvadhātamaḥ | urur adhvā svastaye || RV_8,031.11 aramatir anarvaṇo viśvo devasya manasā | ādityānām aneha it || RV_8,031.12 yathā no mitro aryamā varuṇaḥ santi gopāḥ | sugā ṛtasya panthāḥ || RV_8,031.13 agniṁ vaḥ pūrvyaṁ girā devam īḻe vasūnām | saparyantaḥ purupriyam mitraṁ na kṣetrasādhasam || RV_8,031.14 makṣū devavato rathaḥ śūro vā pṛtsu kāsu cit | devānāṁ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat || RV_8,031.15 na yajamāna riṣyasi na sunvāna na devayo | devānāṁ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat || RV_8,031.16 nakiṣ ṭaṁ karmaṇā naśan na pra yoṣan na yoṣati | devānāṁ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat || RV_8,031.17 asad atra suvīryam uta tyad āśvaśvyam | devānāṁ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat || RV_8,031.18 pra kṛtāny ṛjīṣiṇaḥ kaṇvā indrasya gāthayā | made somasya vocata || RV_8,032.01 yaḥ sṛbindam anarśanim pipruṁ dāsam ahīśuvam | vadhīd ugro riṇann apaḥ || RV_8,032.02 ny arbudasya viṣṭapaṁ varṣmāṇam bṛhatas tira | kṛṣe tad indra pauṁsyam || RV_8,032.03 prati śrutāya vo dhṛṣat tūrṇāśaṁ na girer adhi | huve suśipram ūtaye || RV_8,032.04 sa gor aśvasya vi vrajam mandānaḥ somyebhyaḥ | puraṁ na śūra darṣasi || RV_8,032.05 yadi me rāraṇaḥ suta ukthe vā dadhase canaḥ | ārād upa svadhā gahi || RV_8,032.06 vayaṁ ghā te api ṣmasi stotāra indra girvaṇaḥ | tvaṁ no jinva somapāḥ || RV_8,032.07 uta naḥ pitum ā bhara saṁrarāṇo avikṣitam | maghavan bhūri te vasu || RV_8,032.08 uta no gomatas kṛdhi hiraṇyavato aśvinaḥ | iḻābhiḥ saṁ rabhemahi || RV_8,032.09 bṛbadukthaṁ havāmahe sṛprakarasnam ūtaye | sādhu kṛṇvantam avase || RV_8,032.10 yaḥ saṁsthe cic chatakratur ād īṁ kṛṇoti vṛtrahā | jaritṛbhyaḥ purūvasuḥ || RV_8,032.11 sa naḥ śakraś cid ā śakad dānavām̐ antarābharaḥ | indro viśvābhir ūtibhiḥ || RV_8,032.12 yo rāyo3 'vanir mahān supāraḥ sunvataḥ sakhā | tam indram abhi gāyata || RV_8,032.13 āyantāram mahi sthiram pṛtanāsu śravojitam | bhūrer īśānam ojasā || RV_8,032.14 nakir asya śacīnāṁ niyantā sūnṛtānām | nakir vaktā na dād iti || RV_8,032.15 na nūnam brahmaṇām ṛṇam prāśūnām asti sunvatām | na somo apratā pape || RV_8,032.16 panya id upa gāyata panya ukthāni śaṁsata | brahmā kṛṇota panya it || RV_8,032.17 panya ā dardirac chatā sahasrā vājy avṛtaḥ | indro yo yajvano vṛdhaḥ || RV_8,032.18 vi ṣū cara svadhā anu kṛṣṭīnām anv āhuvaḥ | indra piba sutānām || RV_8,032.19 piba svadhainavānām uta yas tugrye sacā | utāyam indra yas tava || RV_8,032.20 atīhi manyuṣāviṇaṁ suṣuvāṁsam upāraṇe | imaṁ rātaṁ sutam piba || RV_8,032.21 ihi tisraḥ parāvata ihi pañca janām̐ ati | dhenā indrāvacākaśat || RV_8,032.22 sūryo raśmiṁ yathā sṛjā tvā yacchantu me giraḥ | nimnam āpo na sadhryak || RV_8,032.23 adhvaryav ā tu hi ṣiñca somaṁ vīrāya śipriṇe | bharā sutasya pītaye || RV_8,032.24 ya udnaḥ phaligam bhinan nya1k sindhūm̐r avāsṛjat | yo goṣu pakvaṁ dhārayat || RV_8,032.25 ahan vṛtram ṛcīṣama aurṇavābham ahīśuvam | himenāvidhyad arbudam || RV_8,032.26 pra va ugrāya niṣṭure 'ṣāḻhāya prasakṣiṇe | devattam brahma gāyata || RV_8,032.27 yo viśvāny abhi vratā somasya made andhasaḥ | indro deveṣu cetati || RV_8,032.28 iha tyā sadhamādyā harī hiraṇyakeśyā | voḻhām abhi prayo hitam || RV_8,032.29 arvāñcaṁ tvā puruṣṭuta priyamedhastutā harī | somapeyāya vakṣataḥ || RV_8,032.30 vayaṁ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ | pavitrasya prasravaṇeṣu vṛtrahan pari stotāra āsate || RV_8,033.01 svaranti tvā sute naro vaso nireka ukthinaḥ | kadā sutaṁ tṛṣāṇa oka ā gama indra svabdīva vaṁsagaḥ || RV_8,033.02 kaṇvebhir dhṛṣṇav ā dhṛṣad vājaṁ darṣi sahasriṇam | piśaṅgarūpam maghavan vicarṣaṇe makṣū gomantam īmahe || RV_8,033.03 pāhi gāyāndhaso mada indrāya medhyātithe | yaḥ sammiślo haryor yaḥ sute sacā vajrī ratho hiraṇyayaḥ || RV_8,033.04 yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukratur gṛṇe | ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhid āritaḥ || RV_8,033.05 yo dhṛṣito yo 'vṛto yo asti śmaśruṣu śritaḥ | vibhūtadyumnaś cyavanaḥ puruṣṭutaḥ kratvā gaur iva śākinaḥ || RV_8,033.06 ka īṁ veda sute sacā pibantaṁ kad vayo dadhe | ayaṁ yaḥ puro vibhinatty ojasā mandānaḥ śipry andhasaḥ || RV_8,033.07 dānā mṛgo na vāraṇaḥ purutrā carathaṁ dadhe | nakiṣ ṭvā ni yamad ā sute gamo mahām̐ś carasy ojasā || RV_8,033.08 ya ugraḥ sann aniṣṭṛtaḥ sthiro raṇāya saṁskṛtaḥ | yadi stotur maghavā śṛṇavad dhavaṁ nendro yoṣaty ā gamat || RV_8,033.09 satyam itthā vṛṣed asi vṛṣajūtir no 'vṛtaḥ | vṛṣā hy ugra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ || RV_8,033.10 vṛṣaṇas te abhīśavo vṛṣā kaśā hiraṇyayī | vṛṣā ratho maghavan vṛṣaṇā harī vṛṣā tvaṁ śatakrato || RV_8,033.11 vṛṣā sotā sunotu te vṛṣann ṛjīpinn ā bhara | vṛṣā dadhanve vṛṣaṇaṁ nadīṣv ā tubhyaṁ sthātar harīṇām || RV_8,033.12 endra yāhi pītaye madhu śaviṣṭha somyam | nāyam acchā maghavā śṛṇavad giro brahmokthā ca sukratuḥ || RV_8,033.13 vahantu tvā ratheṣṭhām ā harayo rathayujaḥ | tiraś cid aryaṁ savanāni vṛtrahann anyeṣāṁ yā śatakrato || RV_8,033.14 asmākam adyāntamaṁ stomaṁ dhiṣva mahāmaha | asmākaṁ te savanā santu śaṁtamā madāya dyukṣa somapāḥ || RV_8,033.15 nahi ṣas tava no mama śāstre anyasya raṇyati | yo asmān vīra ānayat || RV_8,033.16 indraś cid ghā tad abravīt striyā aśāsyam manaḥ | uto aha kratuṁ raghum || RV_8,033.17 saptī cid ghā madacyutā mithunā vahato ratham | eved dhūr vṛṣṇa uttarā || RV_8,033.18 adhaḥ paśyasva mopari saṁtarām pādakau hara | mā te kaśaplakau dṛśan strī hi brahmā babhūvitha || RV_8,033.19 endra yāhi haribhir upa kaṇvasya suṣṭutim | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.01 ā tvā grāvā vadann iha somī ghoṣeṇa yacchatu | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.02 atrā vi nemir eṣām urāṁ na dhūnute vṛkaḥ | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.03 ā tvā kaṇvā ihāvase havante vājasātaye | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.04 dadhāmi te sutānāṁ vṛṣṇe na pūrvapāyyam | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.05 smatpuraṁdhir na ā gahi viśvatodhīr na ūtaye | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.06 ā no yāhi mahemate sahasrote śatāmagha | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.07 ā tvā hotā manurhito devatrā vakṣad īḍyaḥ | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.08 ā tvā madacyutā harī śyenam pakṣeva vakṣataḥ | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.09 ā yāhy arya ā pari svāhā somasya pītaye | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.10 ā no yāhy upaśruty uktheṣu raṇayā iha | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.11 sarūpair ā su no gahi sambhṛtaiḥ sambhṛtāśvaḥ | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.12 ā yāhi parvatebhyaḥ samudrasyādhi viṣṭapaḥ | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.13 ā no gavyāny aśvyā sahasrā śūra dardṛhi | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.14 ā naḥ sahasraśo bharāyutāni śatāni ca | divo amuṣya śāsato divaṁ yaya divāvaso || RV_8,034.15 ā yad indraś ca dadvahe sahasraṁ vasurociṣaḥ | ojiṣṭham aśvyam paśum || RV_8,034.16 ya ṛjrā vātaraṁhaso 'ruṣāso raghuṣyadaḥ | bhrājante sūryā iva || RV_8,034.17 pārāvatasya rātiṣu dravaccakreṣv āśuṣu | tiṣṭhaṁ vanasya madhya ā || RV_8,034.18 agninendreṇa varuṇena viṣṇunādityai rudrair vasubhiḥ sacābhuvā | sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā || RV_8,035.01 viśvābhir dhībhir bhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā | sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā || RV_8,035.02 viśvair devais tribhir ekādaśair ihādbhir marudbhir bhṛgubhiḥ sacābhuvā | sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā || RV_8,035.03 juṣethāṁ yajñam bodhataṁ havasya me viśveha devau savanāva gacchatam | sajoṣasā uṣasā sūryeṇa ceṣaṁ no voḻham aśvinā || RV_8,035.04 stomaṁ juṣethāṁ yuvaśeva kanyanāṁ viśveha devau savanāva gacchatam | sajoṣasā uṣasā sūryeṇa ceṣaṁ no voḻham aśvinā || RV_8,035.05 giro juṣethām adhvaraṁ juṣethāṁ viśveha devau savanāva gacchatam | sajoṣasā uṣasā sūryeṇa ceṣaṁ no voḻham aśvinā || RV_8,035.06 hāridraveva patatho vaned upa somaṁ sutam mahiṣevāva gacchathaḥ | sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā || RV_8,035.07 haṁsāv iva patatho adhvagāv iva somaṁ sutam mahiṣevāva gacchathaḥ | sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā || RV_8,035.08 śyenāv iva patatho havyadātaye somaṁ sutam mahiṣevāva gacchathaḥ | sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā || RV_8,035.09 pibataṁ ca tṛpṇutaṁ cā ca gacchatam prajāṁ ca dhattaṁ draviṇaṁ ca dhattam | sajoṣasā uṣasā sūryeṇa corjaṁ no dhattam aśvinā || RV_8,035.10 jayataṁ ca pra stutaṁ ca pra cāvatam prajāṁ ca dhattaṁ draviṇaṁ ca dhattam | sajoṣasā uṣasā sūryeṇa corjaṁ no dhattam aśvinā || RV_8,035.11 hataṁ ca śatrūn yatataṁ ca mitriṇaḥ prajāṁ ca dhattaṁ draviṇaṁ ca dhattam | sajoṣasā uṣasā sūryeṇa corjaṁ no dhattam aśvinā || RV_8,035.12 mitrāvaruṇavantā uta dharmavantā marutvantā jaritur gacchatho havam | sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā || RV_8,035.13 aṅgirasvantā uta viṣṇuvantā marutvantā jaritur gacchatho havam | sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā || RV_8,035.14 ṛbhumantā vṛṣaṇā vājavantā marutvantā jaritur gacchatho havam | sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā || RV_8,035.15 brahma jinvatam uta jinvataṁ dhiyo hataṁ rakṣāṁsi sedhatam amīvāḥ | sajoṣasā uṣasā sūryeṇa ca somaṁ sunvato aśvinā || RV_8,035.16 kṣatraṁ jinvatam uta jinvataṁ nṝn hataṁ rakṣāṁsi sedhatam amīvāḥ | sajoṣasā uṣasā sūryeṇa ca somaṁ sunvato aśvinā || RV_8,035.17 dhenūr jinvatam uta jinvataṁ viśo hataṁ rakṣāṁsi sedhatam amīvāḥ | sajoṣasā uṣasā sūryeṇa ca somaṁ sunvato aśvinā || RV_8,035.18 atrer iva śṛṇutam pūrvyastutiṁ śyāvāśvasya sunvato madacyutā | sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam || RV_8,035.19 sargām̐ iva sṛjataṁ suṣṭutīr upa śyāvāśvasya sunvato madacyutā | sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam || RV_8,035.20 raśmīm̐r iva yacchatam adhvarām̐ upa śyāvāśvasya sunvato madacyutā | sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam || RV_8,035.21 arvāg rathaṁ ni yacchatam pibataṁ somyam madhu | ā yātam aśvinā gatam avasyur vām ahaṁ huve dhattaṁ ratnāni dāśuṣe || RV_8,035.22 namovāke prasthite adhvare narā vivakṣaṇasya pītaye | ā yātam aśvinā gatam avasyur vām ahaṁ huve dhattaṁ ratnāni dāśuṣe || RV_8,035.23 svāhākṛtasya tṛmpataṁ sutasya devāv andhasaḥ | ā yātam aśvinā gatam avasyur vām ahaṁ huve dhattaṁ ratnāni dāśuṣe || RV_8,035.24 avitāsi sunvato vṛktabarhiṣaḥ pibā somam madāya kaṁ śatakrato | yaṁ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvām̐ indra satpate || RV_8,036.01 prāva stotāram maghavann ava tvām pibā somam madāya kaṁ śatakrato | yaṁ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvām̐ indra satpate || RV_8,036.02 ūrjā devām̐ avasy ojasā tvām pibā somam madāya kaṁ śatakrato | yaṁ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvām̐ indra satpate || RV_8,036.03 janitā divo janitā pṛthivyāḥ pibā somam madāya kaṁ śatakrato | yaṁ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvām̐ indra satpate || RV_8,036.04 janitāśvānāṁ janitā gavām asi pibā somam madāya kaṁ śatakrato | yaṁ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvām̐ indra satpate || RV_8,036.05 atrīṇāṁ stomam adrivo mahas kṛdhi pibā somam madāya kaṁ śatakrato | yaṁ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvām̐ indra satpate || RV_8,036.06 śyāvāśvasya sunvatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ | pra trasadasyum āvitha tvam eka in nṛṣāhya indra brahmāṇi vardhayan || RV_8,036.07 predam brahma vṛtratūryeṣv āvitha pra sunvataḥ śacīpata indra viśvābhir ūtibhiḥ | mādhyaṁdinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ || RV_8,037.01 sehāna ugra pṛtanā abhi druhaḥ śacīpata indra viśvābhir ūtibhiḥ | mādhyaṁdinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ || RV_8,037.02 ekarāḻ asya bhuvanasya rājasi śacīpata indra viśvābhir ūtibhiḥ | mādhyaṁdinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ || RV_8,037.03 sasthāvānā yavayasi tvam eka ic chacīpata indra viśvābhir ūtibhiḥ | mādhyaṁdinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ || RV_8,037.04 kṣemasya ca prayujaś ca tvam īśiṣe śacīpata indra viśvābhir ūtibhiḥ | mādhyaṁdinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ || RV_8,037.05 kṣatrāya tvam avasi na tvam āvitha śacīpata indra viśvābhir ūtibhiḥ | mādhyaṁdinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ || RV_8,037.06 śyāvāśvasya rebhatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ | pra trasadasyum āvitha tvam eka in nṛṣāhya indra kṣatrāṇi vardhayan || RV_8,037.07 yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu | indrāgnī tasya bodhatam || RV_8,038.01 tośāsā rathayāvānā vṛtrahaṇāparājitā | indrāgnī tasya bodhatam || RV_8,038.02 idaṁ vām madiram madhv adhukṣann adribhir naraḥ | indrāgnī tasya bodhatam || RV_8,038.03 juṣethāṁ yajñam iṣṭaye sutaṁ somaṁ sadhastutī | indrāgnī ā gataṁ narā || RV_8,038.04 imā juṣethāṁ savanā yebhir havyāny ūhathuḥ | indrāgnī ā gataṁ narā || RV_8,038.05 imāṁ gāyatravartaniṁ juṣethāṁ suṣṭutim mama | indrāgnī ā gataṁ narā || RV_8,038.06 prātaryāvabhir ā gataṁ devebhir jenyāvasū | indrāgnī somapītaye || RV_8,038.07 śyāvāśvasya sunvato 'trīṇāṁ śṛṇutaṁ havam | indrāgnī somapītaye || RV_8,038.08 evā vām ahva ūtaye yathāhuvanta medhirāḥ | indrāgnī somapītaye || RV_8,038.09 āhaṁ sarasvatīvator indrāgnyor avo vṛṇe | yābhyāṁ gāyatram ṛcyate || RV_8,038.10 agnim astoṣy ṛgmiyam agnim īḻā yajadhyai | agnir devām̐ anaktu na ubhe hi vidathe kavir antaś carati dūtya1ṁ nabhantām anyake same || RV_8,039.01 ny agne navyasā vacas tanūṣu śaṁsam eṣām | ny arātī rarāvṇāṁ viśvā aryo arātīr ito yucchantv āmuro nabhantām anyake same || RV_8,039.02 agne manmāni tubhyaṁ kaṁ ghṛtaṁ na juhva āsani | sa deveṣu pra cikiddhi tvaṁ hy asi pūrvyaḥ śivo dūto vivasvato nabhantām anyake same || RV_8,039.03 tat-tad agnir vayo dadhe yathā-yathā kṛpaṇyati | ūrjāhutir vasūnāṁ śaṁ ca yoś ca mayo dadhe viśvasyai devahūtyai nabhantām anyake same || RV_8,039.04 sa ciketa sahīyasāgniś citreṇa karmaṇā | sa hotā śaśvatīnāṁ dakṣiṇābhir abhīvṛta inoti ca pratīvya1ṁ nabhantām anyake same || RV_8,039.05 agnir jātā devānām agnir veda martānām apīcyam | agniḥ sa draviṇodā agnir dvārā vy ūrṇute svāhuto navīyasā nabhantām anyake same || RV_8,039.06 agnir deveṣu saṁvasuḥ sa vikṣu yajñiyāsv ā | sa mudā kāvyā puru viśvam bhūmeva puṣyati devo deveṣu yajñiyo nabhantām anyake same || RV_8,039.07 yo agniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu | tam āganma tripastyam mandhātur dasyuhantamam agniṁ yajñeṣu pūrvyaṁ nabhantām anyake same || RV_8,039.08 agnis trīṇi tridhātūny ā kṣeti vidathā kaviḥ | sa trīm̐r ekādaśām̐ iha yakṣac ca piprayac ca no vipro dūtaḥ pariṣkṛto nabhantām anyake same || RV_8,039.09 tvaṁ no agna āyuṣu tvaṁ deveṣu pūrvya vasva eka irajyasi | tvām āpaḥ parisrutaḥ pari yanti svasetavo nabhantām anyake same || RV_8,039.10 indrāgnī yuvaṁ su naḥ sahantā dāsatho rayim | yena dṛḻhā samatsv ā vīḻu cit sāhiṣīmahy agnir vaneva vāta in nabhantām anyake same || RV_8,040.01 nahi vāṁ vavrayāmahe 'thendram id yajāmahe śaviṣṭhaṁ nṛṇāṁ naram | sa naḥ kadā cid arvatā gamad ā vājasātaye gamad ā medhasātaye nabhantām anyake same || RV_8,040.02 tā hi madhyam bharāṇām indrāgnī adhikṣitaḥ | tā u kavitvanā kavī pṛcchyamānā sakhīyate saṁ dhītam aśnutaṁ narā nabhantām anyake same || RV_8,040.03 abhy arca nabhākavad indrāgnī yajasā girā | yayor viśvam idaṁ jagad iyaṁ dyauḥ pṛthivī mahy u1pasthe bibhṛto vasu nabhantām anyake same || RV_8,040.04 pra brahmāṇi nabhākavad indrāgnibhyām irajyata | yā saptabudhnam arṇavaṁ jihmabāram aporṇuta indra īśāna ojasā nabhantām anyake same || RV_8,040.05 api vṛśca purāṇavad vratater iva guṣpitam ojo dāsasya dambhaya | vayaṁ tad asya sambhṛtaṁ vasv indreṇa vi bhajemahi nabhantām anyake same || RV_8,040.06 yad indrāgnī janā ime vihvayante tanā girā | asmākebhir nṛbhir vayaṁ sāsahyāma pṛtanyato vanuyāma vanuṣyato nabhantām anyake same || RV_8,040.07 yā nu śvetāv avo diva uccarāta upa dyubhiḥ | indrāgnyor anu vratam uhānā yanti sindhavo yān sīm bandhād amuñcatāṁ nabhantām anyake same || RV_8,040.08 pūrvīṣ ṭa indropamātayaḥ pūrvīr uta praśastayaḥ sūno hinvasya harivaḥ | vasvo vīrasyāpṛco yā nu sādhanta no dhiyo nabhantām anyake same || RV_8,040.09 taṁ śiśītā suvṛktibhis tveṣaṁ satvānam ṛgmiyam | uto nu cid ya ojasā śuṣṇasyāṇḍāni bhedati jeṣat svarvatīr apo nabhantām anyake same || RV_8,040.10 taṁ śiśītā svadhvaraṁ satyaṁ satvānam ṛtviyam | uto nu cid ya ohata āṇḍā śuṣṇasya bhedaty ajaiḥ svarvatīr apo nabhantām anyake same || RV_8,040.11 evendrāgnibhyām pitṛvan navīyo mandhātṛvad aṅgirasvad avāci | tridhātunā śarmaṇā pātam asmān vayaṁ syāma patayo rayīṇām || RV_8,040.12 asmā ū ṣu prabhūtaye varuṇāya marudbhyo 'rcā viduṣṭarebhyaḥ | yo dhītā mānuṣāṇām paśvo gā iva rakṣati nabhantām anyake same || RV_8,041.01 tam ū ṣu samanā girā pitṝṇāṁ ca manmabhiḥ | nābhākasya praśastibhir yaḥ sindhūnām upodaye saptasvasā sa madhyamo nabhantām anyake same || RV_8,041.02 sa kṣapaḥ pari ṣasvaje ny u1sro māyayā dadhe sa viśvam pari darśataḥ | tasya venīr anu vratam uṣas tisro avardhayan nabhantām anyake same || RV_8,041.03 yaḥ kakubho nidhārayaḥ pṛthivyām adhi darśataḥ | sa mātā pūrvyam padaṁ tad varuṇasya saptyaṁ sa hi gopā iveryo nabhantām anyake same || RV_8,041.04 yo dhartā bhuvanānāṁ ya usrāṇām apīcyā3 veda nāmāni guhyā | sa kaviḥ kāvyā puru rūpaṁ dyaur iva puṣyati nabhantām anyake same || RV_8,041.05 yasmin viśvāni kāvyā cakre nābhir iva śritā | tritaṁ jūtī saparyata vraje gāvo na saṁyuje yuje aśvām̐ ayukṣata nabhantām anyake same || RV_8,041.06 ya āsv atka āśaye viśvā jātāny eṣām | pari dhāmāni marmṛśad varuṇasya puro gaye viśve devā anu vrataṁ nabhantām anyake same || RV_8,041.07 sa samudro apīcyas turo dyām iva rohati ni yad āsu yajur dadhe | sa māyā arcinā padāstṛṇān nākam āruhan nabhantām anyake same || RV_8,041.08 yasya śvetā vicakṣaṇā tisro bhūmīr adhikṣitaḥ | trir uttarāṇi papratur varuṇasya dhruvaṁ sadaḥ sa saptānām irajyati nabhantām anyake same || RV_8,041.09 yaḥ śvetām̐ adhinirṇijaś cakre kṛṣṇām̐ anu vratā | sa dhāma pūrvyam mame yaḥ skambhena vi rodasī ajo na dyām adhārayan nabhantām anyake same || RV_8,041.10 astabhnād dyām asuro viśvavedā amimīta varimāṇam pṛthivyāḥ | āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni || RV_8,042.01 evā vandasva varuṇam bṛhantaṁ namasyā dhīram amṛtasya gopām | sa naḥ śarma trivarūthaṁ vi yaṁsat pātaṁ no dyāvāpṛthivī upasthe || RV_8,042.02 imāṁ dhiyaṁ śikṣamāṇasya deva kratuṁ dakṣaṁ varuṇa saṁ śiśādhi | yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṁ ruhema || RV_8,042.03 ā vāṁ grāvāṇo aśvinā dhībhir viprā acucyavuḥ | nāsatyā somapītaye nabhantām anyake same || RV_8,042.04 yathā vām atrir aśvinā gīrbhir vipro ajohavīt | nāsatyā somapītaye nabhantām anyake same || RV_8,042.05 evā vām ahva ūtaye yathāhuvanta medhirāḥ | nāsatyā somapītaye nabhantām anyake same || RV_8,042.06 ime viprasya vedhaso 'gner astṛtayajvanaḥ | giraḥ stomāsa īrate || RV_8,043.01 asmai te pratiharyate jātavedo vicarṣaṇe | agne janāmi suṣṭutim || RV_8,043.02 ārokā iva ghed aha tigmā agne tava tviṣaḥ | dadbhir vanāni bapsati || RV_8,043.03 harayo dhūmaketavo vātajūtā upa dyavi | yatante vṛthag agnayaḥ || RV_8,043.04 ete tye vṛthag agnaya iddhāsaḥ sam adṛkṣata | uṣasām iva ketavaḥ || RV_8,043.05 kṛṣṇā rajāṁsi patsutaḥ prayāṇe jātavedasaḥ | agnir yad rodhati kṣami || RV_8,043.06 dhāsiṁ kṛṇvāna oṣadhīr bapsad agnir na vāyati | punar yan taruṇīr api || RV_8,043.07 jihvābhir aha nannamad arciṣā jañjaṇābhavan | agnir vaneṣu rocate || RV_8,043.08 apsv agne sadhiṣ ṭava sauṣadhīr anu rudhyase | garbhe sañ jāyase punaḥ || RV_8,043.09 ud agne tava tad ghṛtād arcī rocata āhutam | niṁsānaṁ juhvo3 mukhe || RV_8,043.10 ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase | stomair vidhemāgnaye || RV_8,043.11 uta tvā namasā vayaṁ hotar vareṇyakrato | agne samidbhir īmahe || RV_8,043.12 uta tvā bhṛguvac chuce manuṣvad agna āhuta | aṅgirasvad dhavāmahe || RV_8,043.13 tvaṁ hy agne agninā vipro vipreṇa san satā | sakhā sakhyā samidhyase || RV_8,043.14 sa tvaṁ viprāya dāśuṣe rayiṁ dehi sahasriṇam | agne vīravatīm iṣam || RV_8,043.15 agne bhrātaḥ sahaskṛta rohidaśva śucivrata | imaṁ stomaṁ juṣasva me || RV_8,043.16 uta tvāgne mama stuto vāśrāya pratiharyate | goṣṭhaṁ gāva ivāśata || RV_8,043.17 tubhyaṁ tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak | agne kāmāya yemire || RV_8,043.18 agniṁ dhībhir manīṣiṇo medhirāso vipaścitaḥ | admasadyāya hinvire || RV_8,043.19 taṁ tvām ajmeṣu vājinaṁ tanvānā agne adhvaram | vahniṁ hotāram īḻate || RV_8,043.20 purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ | samatsu tvā havāmahe || RV_8,043.21 tam īḻiṣva ya āhuto 'gnir vibhrājate ghṛtaiḥ | imaṁ naḥ śṛṇavad dhavam || RV_8,043.22 taṁ tvā vayaṁ havāmahe śṛṇvantaṁ jātavedasam | agne ghnantam apa dviṣaḥ || RV_8,043.23 viśāṁ rājānam adbhutam adhyakṣaṁ dharmaṇām imam | agnim īḻe sa u śravat || RV_8,043.24 agniṁ viśvāyuvepasam maryaṁ na vājinaṁ hitam | saptiṁ na vājayāmasi || RV_8,043.25 ghnan mṛdhrāṇy apa dviṣo dahan rakṣāṁsi viśvahā | agne tigmena dīdihi || RV_8,043.26 yaṁ tvā janāsa indhate manuṣvad aṅgirastama | agne sa bodhi me vacaḥ || RV_8,043.27 yad agne divijā asy apsujā vā sahaskṛta | taṁ tvā gīrbhir havāmahe || RV_8,043.28 tubhyaṁ ghet te janā ime viśvāḥ sukṣitayaḥ pṛthak | dhāsiṁ hinvanty attave || RV_8,043.29 te ghed agne svādhyo 'hā viśvā nṛcakṣasaḥ | tarantaḥ syāma durgahā || RV_8,043.30 agnim mandram purupriyaṁ śīram pāvakaśociṣam | hṛdbhir mandrebhir īmahe || RV_8,043.31 sa tvam agne vibhāvasuḥ sṛjan sūryo na raśmibhiḥ | śardhan tamāṁsi jighnase || RV_8,043.32 tat te sahasva īmahe dātraṁ yan nopadasyati | tvad agne vāryaṁ vasu || RV_8,043.33 samidhāgniṁ duvasyata ghṛtair bodhayatātithim | āsmin havyā juhotana || RV_8,044.01 agne stomaṁ juṣasva me vardhasvānena manmanā | prati sūktāni harya naḥ || RV_8,044.02 agniṁ dūtam puro dadhe havyavāham upa bruve | devām̐ ā sādayād iha || RV_8,044.03 ut te bṛhanto arcayaḥ samidhānasya dīdivaḥ | agne śukrāsa īrate || RV_8,044.04 upa tvā juhvo3 mama ghṛtācīr yantu haryata | agne havyā juṣasva naḥ || RV_8,044.05 mandraṁ hotāram ṛtvijaṁ citrabhānuṁ vibhāvasum | agnim īḻe sa u śravat || RV_8,044.06 pratnaṁ hotāram īḍyaṁ juṣṭam agniṁ kavikratum | adhvarāṇām abhiśriyam || RV_8,044.07 juṣāṇo aṅgirastamemā havyāny ānuṣak | agne yajñaṁ naya ṛtuthā || RV_8,044.08 samidhāna u santya śukraśoca ihā vaha | cikitvān daivyaṁ janam || RV_8,044.09 vipraṁ hotāram adruhaṁ dhūmaketuṁ vibhāvasum | yajñānāṁ ketum īmahe || RV_8,044.10 agne ni pāhi nas tvam prati ṣma deva rīṣataḥ | bhindhi dveṣaḥ sahaskṛta || RV_8,044.11 agniḥ pratnena manmanā śumbhānas tanva1ṁ svām | kavir vipreṇa vāvṛdhe || RV_8,044.12 ūrjo napātam ā huve 'gnim pāvakaśociṣam | asmin yajñe svadhvare || RV_8,044.13 sa no mitramahas tvam agne śukreṇa śociṣā | devair ā satsi barhiṣi || RV_8,044.14 yo agniṁ tanvo3 dame devam martaḥ saparyati | tasmā id dīdayad vasu || RV_8,044.15 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam | apāṁ retāṁsi jinvati || RV_8,044.16 ud agne śucayas tava śukrā bhrājanta īrate | tava jyotīṁṣy arcayaḥ || RV_8,044.17 īśiṣe vāryasya hi dātrasyāgne svarpatiḥ | stotā syāṁ tava śarmaṇi || RV_8,044.18 tvām agne manīṣiṇas tvāṁ hinvanti cittibhiḥ | tvāṁ vardhantu no giraḥ || RV_8,044.19 adabdhasya svadhāvato dūtasya rebhataḥ sadā | agneḥ sakhyaṁ vṛṇīmahe || RV_8,044.20 agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ | śucī rocata āhutaḥ || RV_8,044.21 uta tvā dhītayo mama giro vardhantu viśvahā | agne sakhyasya bodhi naḥ || RV_8,044.22 yad agne syām ahaṁ tvaṁ tvaṁ vā ghā syā aham | syuṣ ṭe satyā ihāśiṣaḥ || RV_8,044.23 vasur vasupatir hi kam asy agne vibhāvasuḥ | syāma te sumatāv api || RV_8,044.24 agne dhṛtavratāya te samudrāyeva sindhavaḥ | giro vāśrāsa īrate || RV_8,044.25 yuvānaṁ viśpatiṁ kaviṁ viśvādam puruvepasam | agniṁ śumbhāmi manmabhiḥ || RV_8,044.26 yajñānāṁ rathye vayaṁ tigmajambhāya vīḻave | stomair iṣemāgnaye || RV_8,044.27 ayam agne tve api jaritā bhūtu santya | tasmai pāvaka mṛḻaya || RV_8,044.28 dhīro hy asy admasad vipro na jāgṛviḥ sadā | agne dīdayasi dyavi || RV_8,044.29 purāgne duritebhyaḥ purā mṛdhrebhyaḥ kave | pra ṇa āyur vaso tira || RV_8,044.30 ā ghā ye agnim indhate stṛṇanti barhir ānuṣak | yeṣām indro yuvā sakhā || RV_8,045.01 bṛhann id idhma eṣām bhūri śastam pṛthuḥ svaruḥ | yeṣām indro yuvā sakhā || RV_8,045.02 ayuddha id yudhā vṛtaṁ śūra ājati satvabhiḥ | yeṣām indro yuvā sakhā || RV_8,045.03 ā bundaṁ vṛtrahā dade jātaḥ pṛcchad vi mātaram | ka ugrāḥ ke ha śṛṇvire || RV_8,045.04 prati tvā śavasī vadad girāv apso na yodhiṣat | yas te śatrutvam ācake || RV_8,045.05 uta tvam maghavañ chṛṇu yas te vaṣṭi vavakṣi tat | yad vīḻayāsi vīḻu tat || RV_8,045.06 yad ājiṁ yāty ājikṛd indraḥ svaśvayur upa | rathītamo rathīnām || RV_8,045.07 vi ṣu viśvā abhiyujo vajrin viṣvag yathā vṛha | bhavā naḥ suśravastamaḥ || RV_8,045.08 asmākaṁ su ratham pura indraḥ kṛṇotu sātaye | na yaṁ dhūrvanti dhūrtayaḥ || RV_8,045.09 vṛjyāma te pari dviṣo 'raṁ te śakra dāvane | gamemed indra gomataḥ || RV_8,045.10 śanaiś cid yanto adrivo 'śvāvantaḥ śatagvinaḥ | vivakṣaṇā anehasaḥ || RV_8,045.11 ūrdhvā hi te dive-dive sahasrā sūnṛtā śatā | jaritṛbhyo vimaṁhate || RV_8,045.12 vidmā hi tvā dhanaṁjayam indra dṛḻhā cid ārujam | ādāriṇaṁ yathā gayam || RV_8,045.13 kakuhaṁ cit tvā kave mandantu dhṛṣṇav indavaḥ | ā tvā paṇiṁ yad īmahe || RV_8,045.14 yas te revām̐ adāśuriḥ pramamarṣa maghattaye | tasya no veda ā bhara || RV_8,045.15 ima u tvā vi cakṣate sakhāya indra sominaḥ | puṣṭāvanto yathā paśum || RV_8,045.16 uta tvābadhiraṁ vayaṁ śrutkarṇaṁ santam ūtaye | dūrād iha havāmahe || RV_8,045.17 yac chuśrūyā imaṁ havaṁ durmarṣaṁ cakriyā uta | bhaver āpir no antamaḥ || RV_8,045.18 yac cid dhi te api vyathir jaganvāṁso amanmahi | godā id indra bodhi naḥ || RV_8,045.19 ā tvā rambhaṁ na jivrayo rarabhmā śavasas pate | uśmasi tvā sadhastha ā || RV_8,045.20 stotram indrāya gāyata purunṛmṇāya satvane | nakir yaṁ vṛṇvate yudhi || RV_8,045.21 abhi tvā vṛṣabhā sute sutaṁ sṛjāmi pītaye | tṛmpā vy aśnuhī madam || RV_8,045.22 mā tvā mūrā aviṣyavo mopahasvāna ā dabhan | mākīm brahmadviṣo vanaḥ || RV_8,045.23 iha tvā goparīṇasā mahe mandantu rādhase | saro gauro yathā piba || RV_8,045.24 yā vṛtrahā parāvati sanā navā ca cucyuve | tā saṁsatsu pra vocata || RV_8,045.25 apibat kadruvaḥ sutam indraḥ sahasrabāhve | atrādediṣṭa pauṁsyam || RV_8,045.26 satyaṁ tat turvaśe yadau vidāno ahnavāyyam | vy ānaṭ turvaṇe śami || RV_8,045.27 taraṇiṁ vo janānāṁ tradaṁ vājasya gomataḥ | samānam u pra śaṁsiṣam || RV_8,045.28 ṛbhukṣaṇaṁ na vartava uktheṣu tugryāvṛdham | indraṁ some sacā sute || RV_8,045.29 yaḥ kṛntad id vi yonyaṁ triśokāya girim pṛthum | gobhyo gātuṁ niretave || RV_8,045.30 yad dadhiṣe manasyasi mandānaḥ pred iyakṣasi | mā tat kar indra mṛḻaya || RV_8,045.31 dabhraṁ cid dhi tvāvataḥ kṛtaṁ śṛṇve adhi kṣami | jigātv indra te manaḥ || RV_8,045.32 taved u tāḥ sukīrtayo 'sann uta praśastayaḥ | yad indra mṛḻayāsi naḥ || RV_8,045.33 mā na ekasminn āgasi mā dvayor uta triṣu | vadhīr mā śūra bhūriṣu || RV_8,045.34 bibhayā hi tvāvata ugrād abhiprabhaṅgiṇaḥ | dasmād aham ṛtīṣahaḥ || RV_8,045.35 mā sakhyuḥ śūnam ā vide mā putrasya prabhūvaso | āvṛtvad bhūtu te manaḥ || RV_8,045.36 ko nu maryā amithitaḥ sakhā sakhāyam abravīt | jahā ko asmad īṣate || RV_8,045.37 evāre vṛṣabhā sute 'sinvan bhūry āvayaḥ | śvaghnīva nivatā caran || RV_8,045.38 ā ta etā vacoyujā harī gṛbhṇe sumadrathā | yad īm brahmabhya id dadaḥ || RV_8,045.39 bhindhi viśvā apa dviṣaḥ pari bādho jahī mṛdhaḥ | vasu spārhaṁ tad ā bhara || RV_8,045.40 yad vīḻāv indra yat sthire yat parśāne parābhṛtam | vasu spārhaṁ tad ā bhara || RV_8,045.41 yasya te viśvamānuṣo bhūrer dattasya vedati | vasu spārhaṁ tad ā bhara || RV_8,045.42 tvāvataḥ purūvaso vayam indra praṇetaḥ | smasi sthātar harīṇām || RV_8,046.01 tvāṁ hi satyam adrivo vidma dātāram iṣām | vidma dātāraṁ rayīṇām || RV_8,046.02 ā yasya te mahimānaṁ śatamūte śatakrato | gīrbhir gṛṇanti kāravaḥ || RV_8,046.03 sunītho ghā sa martyo yam maruto yam aryamā | mitraḥ pānty adruhaḥ || RV_8,046.04 dadhāno gomad aśvavat suvīryam ādityajūta edhate | sadā rāyā puruspṛhā || RV_8,046.05 tam indraṁ dānam īmahe śavasānam abhīrvam | īśānaṁ rāya īmahe || RV_8,046.06 tasmin hi santy ūtayo viśvā abhīravaḥ sacā | tam ā vahantu saptayaḥ purūvasum madāya harayaḥ sutam || RV_8,046.07 yas te mado vareṇyo ya indra vṛtrahantamaḥ | ya ādadiḥ sva1r nṛbhir yaḥ pṛtanāsu duṣṭaraḥ || RV_8,046.08 yo duṣṭaro viśvavāra śravāyyo vājeṣv asti tarutā | sa naḥ śaviṣṭha savanā vaso gahi gamema gomati vraje || RV_8,046.09 gavyo ṣu ṇo yathā purāśvayota rathayā | varivasya mahāmaha || RV_8,046.10 nahi te śūra rādhaso 'ntaṁ vindāmi satrā | daśasyā no maghavan nū cid adrivo dhiyo vājebhir āvitha || RV_8,046.11 ya ṛṣvaḥ śrāvayatsakhā viśvet sa veda janimā puruṣṭutaḥ | taṁ viśve mānuṣā yugendraṁ havante taviṣaṁ yatasrucaḥ || RV_8,046.12 sa no vājeṣv avitā purūvasuḥ puraḥsthātā maghavā vṛtrahā bhuvat || RV_8,046.13 abhi vo vīram andhaso madeṣu gāya girā mahā vicetasam | indraṁ nāma śrutyaṁ śākinaṁ vaco yathā || RV_8,046.14 dadī rekṇas tanve dadir vasu dadir vājeṣu puruhūta vājinam | nūnam atha || RV_8,046.15 viśveṣām irajyantaṁ vasūnāṁ sāsahvāṁsaṁ cid asya varpasaḥ | kṛpayato nūnam aty atha || RV_8,046.16 mahaḥ su vo aram iṣe stavāmahe mīḻhuṣe araṁgamāya jagmaye | yajñebhir gīrbhir viśvamanuṣām marutām iyakṣasi gāye tvā namasā girā || RV_8,046.17 ye pātayante ajmabhir girīṇāṁ snubhir eṣām | yajñam mahiṣvaṇīnāṁ sumnaṁ tuviṣvaṇīnām prādhvare || RV_8,046.18 prabhaṅgaṁ durmatīnām indra śaviṣṭhā bhara | rayim asmabhyaṁ yujyaṁ codayanmate jyeṣṭhaṁ codayanmate || RV_8,046.19 sanitaḥ susanitar ugra citra cetiṣṭha sūnṛta | prāsahā samrāṭ sahuriṁ sahantam bhujyuṁ vājeṣu pūrvyam || RV_8,046.20 ā sa etu ya īvad ām̐ adevaḥ pūrtam ādade | yathā cid vaśo aśvyaḥ pṛthuśravasi kānīte3 'syā vyuṣy ādade || RV_8,046.21 ṣaṣṭiṁ sahasrāśvyasyāyutāsanam uṣṭrānāṁ viṁśatiṁ śatā | daśa śyāvīnāṁ śatā daśa tryaruṣīṇāṁ daśa gavāṁ sahasrā || RV_8,046.22 daśa śyāvā ṛdhadrayo vītavārāsa āśavaḥ | mathrā nemiṁ ni vāvṛtuḥ || RV_8,046.23 dānāsaḥ pṛthuśravasaḥ kānītasya surādhasaḥ | rathaṁ hiraṇyayaṁ dadan maṁhiṣṭhaḥ sūrir abhūd varṣiṣṭham akṛta śravaḥ || RV_8,046.24 ā no vāyo mahe tane yāhi makhāya pājase | vayaṁ hi te cakṛmā bhūri dāvane sadyaś cin mahi dāvane || RV_8,046.25 yo aśvebhir vahate vasta usrās triḥ sapta saptatīnām | ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ || RV_8,046.26 yo ma imaṁ cid u tmanāmandac citraṁ dāvane | araṭve akṣe nahuṣe sukṛtvani sukṛttarāya sukratuḥ || RV_8,046.27 ucathye3 vapuṣi yaḥ svarāḻ uta vāyo ghṛtasnāḥ | aśveṣitaṁ rajeṣitaṁ śuneṣitam prājma tad idaṁ nu tat || RV_8,046.28 adha priyam iṣirāya ṣaṣṭiṁ sahasrāsanam | aśvānām in na vṛṣṇām || RV_8,046.29 gāvo na yūtham upa yanti vadhraya upa mā yanti vadhrayaḥ || RV_8,046.30 adha yac cārathe gaṇe śatam uṣṭrām̐ acikradat | adha śvitneṣu viṁśatiṁ śatā || RV_8,046.31 śataṁ dāse balbūthe vipras tarukṣa ā dade | te te vāyav ime janā madantīndragopā madanti devagopāḥ || RV_8,046.32 adha syā yoṣaṇā mahī pratīcī vaśam aśvyam | adhirukmā vi nīyate || RV_8,046.33 mahi vo mahatām avo varuṇa mitra dāśuṣe | yam ādityā abhi druho rakṣathā nem aghaṁ naśad anehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.01 vidā devā aghānām ādityāso apākṛtim | pakṣā vayo yathopari vy a1sme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.02 vy a1sme adhi śarma tat pakṣā vayo na yantana | viśvāni viśvavedaso varūthyā manāmahe 'nehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.03 yasmā arāsata kṣayaṁ jīvātuṁ ca pracetasaḥ | manor viśvasya ghed ima ādityā rāya īśate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.04 pari ṇo vṛṇajann aghā durgāṇi rathyo yathā | syāmed indrasya śarmaṇy ādityānām utāvasy anehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.05 parihvṛted anā jano yuṣmādattasya vāyati | devā adabhram āśa vo yam ādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.06 na taṁ tigmaṁ cana tyajo na drāsad abhi taṁ guru | yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.07 yuṣme devā api ṣmasi yudhyanta iva varmasu | yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.08 aditir na uruṣyatv aditiḥ śarma yacchatu | mātā mitrasya revato 'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.09 yad devāḥ śarma śaraṇaṁ yad bhadraṁ yad anāturam | tridhātu yad varūthya1ṁ tad asmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.10 ādityā ava hi khyatādhi kūlād iva spaśaḥ | sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.11 neha bhadraṁ rakṣasvine nāvayai nopayā uta | gave ca bhadraṁ dhenave vīrāya ca śravasyate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.12 yad āvir yad apīcya1ṁ devāso asti duṣkṛtam | trite tad viśvam āptya āre asmad dadhātanānehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.13 yac ca goṣu duṣṣvapnyaṁ yac cāsme duhitar divaḥ | tritāya tad vibhāvary āptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.14 niṣkaṁ vā ghā kṛṇavate srajaṁ vā duhitar divaḥ | trite duṣṣvapnyaṁ sarvam āptye pari dadmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.15 tadannāya tadapase tam bhāgam upaseduṣe | tritāya ca dvitāya coṣo duṣṣvapnyaṁ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.16 yathā kalāṁ yathā śaphaṁ yatha ṛṇaṁ saṁnayāmasi | evā duṣṣvapnyaṁ sarvam āptye saṁ nayāmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.17 ajaiṣmādyāsanāma cābhūmānāgaso vayam | uṣo yasmād duṣṣvapnyād abhaiṣmāpa tad ucchatv anehaso va ūtayaḥ suūtayo va ūtayaḥ || RV_8,047.18 svādor abhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya | viśve yaṁ devā uta martyāso madhu bruvanto abhi saṁcaranti || RV_8,048.01 antaś ca prāgā aditir bhavāsy avayātā haraso daivyasya | indav indrasya sakhyaṁ juṣāṇaḥ śrauṣṭīva dhuram anu rāya ṛdhyāḥ || RV_8,048.02 apāma somam amṛtā abhūmāganma jyotir avidāma devān | kiṁ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya || RV_8,048.03 śaṁ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ | sakheva sakhya uruśaṁsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ || RV_8,048.04 ime mā pītā yaśasa uruṣyavo rathaṁ na gāvaḥ sam anāha parvasu | te mā rakṣantu visrasaś caritrād uta mā srāmād yavayantv indavaḥ || RV_8,048.05 agniṁ na mā mathitaṁ saṁ didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ | athā hi te mada ā soma manye revām̐ iva pra carā puṣṭim accha || RV_8,048.06 iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ | soma rājan pra ṇa āyūṁṣi tārīr ahānīva sūryo vāsarāṇi || RV_8,048.07 soma rājan mṛḻayā naḥ svasti tava smasi vratyā3s tasya viddhi | alarti dakṣa uta manyur indo mā no aryo anukāmam parā dāḥ || RV_8,048.08 tvaṁ hi nas tanvaḥ soma gopā gātre-gātre niṣasatthā nṛcakṣāḥ | yat te vayam pramināma vratāni sa no mṛḻa suṣakhā deva vasyaḥ || RV_8,048.09 ṛdūdareṇa sakhyā saceya yo mā na riṣyed dharyaśva pītaḥ | ayaṁ yaḥ somo ny adhāyy asme tasmā indram pratiram emy āyuḥ || RV_8,048.10 apa tyā asthur anirā amīvā nir atrasan tamiṣīcīr abhaiṣuḥ | ā somo asmām̐ aruhad vihāyā aganma yatra pratiranta āyuḥ || RV_8,048.11 yo na induḥ pitaro hṛtsu pīto 'martyo martyām̐ āviveśa | tasmai somāya haviṣā vidhema mṛḻīke asya sumatau syāma || RV_8,048.12 tvaṁ soma pitṛbhiḥ saṁvidāno 'nu dyāvāpṛthivī ā tatantha | tasmai ta indo haviṣā vidhema vayaṁ syāma patayo rayīṇām || RV_8,048.13 trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ | vayaṁ somasya viśvaha priyāsaḥ suvīrāso vidatham ā vadema || RV_8,048.14 tvaṁ naḥ soma viśvato vayodhās tvaṁ svarvid ā viśā nṛcakṣāḥ | tvaṁ na inda ūtibhiḥ sajoṣāḥ pāhi paścātād uta vā purastāt || RV_8,048.15 abhi pra vaḥ surādhasam indram arca yathā vide | yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati || RV_8,049.01 śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe | girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ || RV_8,049.02 ā tvā sutāsa indavo madā ya indra girvaṇaḥ | āpo na vajrinn anv okya1ṁ saraḥ pṛṇanti śūra rādhase || RV_8,049.03 anehasam prataraṇaṁ vivakṣaṇam madhvaḥ svādiṣṭham īm piba | ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat || RV_8,049.04 ā naḥ stomam upa dravad dhiyāno aśvo na sotṛbhiḥ | yaṁ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ || RV_8,049.05 ugraṁ na vīraṁ namasopa sedima vibhūtim akṣitāvasum | udrīva vajrinn avato na siñcate kṣarantīndra dhītayaḥ || RV_8,049.06 yad dha nūnaṁ yad vā yajñe yad vā pṛthivyām adhi | ato no yajñam āśubhir mahemata ugra ugrebhir ā gahi || RV_8,049.07 ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ | yebhir apatyam manuṣaḥ parīyase yebhir viśvaṁ svar dṛśe || RV_8,049.08 etāvatas ta īmaha indra sumnasya gomataḥ | yathā prāvo maghavan medhyātithiṁ yathā nīpātithiṁ dhane || RV_8,049.09 yathā kaṇve maghavan trasadasyavi yathā pakthe daśavraje | yathā gośarye asanor ṛjiśvanīndra gomad dhiraṇyavat || RV_8,049.10 pra su śrutaṁ surādhasam arcā śakram abhiṣṭaye | yaḥ sunvate stuvate kāmyaṁ vasu sahasreṇeva maṁhate || RV_8,050.01 śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ | girir na bhujmā maghavatsu pinvate yad īṁ sutā amandiṣuḥ || RV_8,050.02 yad īṁ sutāsa indavo 'bhi priyam amandiṣuḥ | āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe || RV_8,050.03 anehasaṁ vo havamānam ūtaye madhvaḥ kṣaranti dhītayaḥ | ā tvā vaso havamānāsa indava upa stotreṣu dadhire || RV_8,050.04 ā naḥ some svadhvara iyāno atyo na tośate | yaṁ te svadāvan svadanti gūrtayaḥ paure chandayase havam || RV_8,050.05 pra vīram ugraṁ viviciṁ dhanaspṛtaṁ vibhūtiṁ rādhaso mahaḥ | udrīva vajrinn avato vasutvanā sadā pīpetha dāśuṣe || RV_8,050.06 yad dha nūnam parāvati yad vā pṛthivyāṁ divi | yujāna indra haribhir mahemata ṛṣva ṛṣvebhir ā gahi || RV_8,050.07 rathirāso harayo ye te asridha ojo vātasya piprati | yebhir ni dasyum manuṣo nighoṣayo yebhiḥ svaḥ parīyase || RV_8,050.08 etāvatas te vaso vidyāma śūra navyasaḥ | yathā prāva etaśaṁ kṛtvye dhane yathā vaśaṁ daśavraje || RV_8,050.09 yathā kaṇve maghavan medhe adhvare dīrghanīthe damūnasi | yathā gośarye asiṣāso adrivo mayi gotraṁ hariśriyam || RV_8,050.10 yathā manau sāṁvaraṇau somam indrāpibaḥ sutam | nīpātithau maghavan medhyātithau puṣṭigau śruṣṭigau sacā || RV_8,051.01 pārṣadvāṇaḥ praskaṇvaṁ sam asādayac chayānaṁ jivrim uddhitam | sahasrāṇy asiṣāsad gavām ṛṣis tvoto dasyave vṛkaḥ || RV_8,051.02 ya ukthebhir na vindhate cikid ya ṛṣicodanaḥ | indraṁ tam acchā vada navyasyā maty ariṣyantaṁ na bhojase || RV_8,051.03 yasmā arkaṁ saptaśīrṣāṇam ānṛcus tridhātum uttame pade | sa tv i1mā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṁsyam || RV_8,051.04 yo no dātā vasūnām indraṁ taṁ hūmahe vayam | vidmā hy asya sumatiṁ navīyasīṁ gamema gomati vraje || RV_8,051.05 yasmai tvaṁ vaso dānāya śikṣasi sa rāyas poṣam aśnute | taṁ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe || RV_8,051.06 kadā cana starīr asi nendra saścasi dāśuṣe | upopen nu maghavan bhūya in nu te dānaṁ devasya pṛcyate || RV_8,051.07 pra yo nanakṣe abhy ojasā kriviṁ vadhaiḥ śuṣṇaṁ nighoṣayan | yaded astambhīt prathayann amūṁ divam ād ij janiṣṭa pārthivaḥ || RV_8,051.08 yasyāyaṁ viśva āryo dāsaḥ śevadhipā ariḥ | tiraś cid arye ruśame parīravi tubhyet so ajyate rayiḥ || RV_8,051.09 turaṇyavo madhumantaṁ ghṛtaścutaṁ viprāso arkam ānṛcuḥ | asme rayiḥ paprathe vṛṣṇyaṁ śavo 'sme suvānāsa indavaḥ || RV_8,051.10 yathā manau vivasvati somaṁ śakrāpibaḥ sutam | yathā trite chanda indra jujoṣasy āyau mādayase sacā || RV_8,052.01 pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ | yathā somaṁ daśaśipre daśoṇye syūmaraśmāv ṛjūnasi || RV_8,052.02 ya ukthā kevalā dadhe yaḥ somaṁ dhṛṣitāpibat | yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ || RV_8,052.03 yasya tvam indra stomeṣu cākano vāje vājiñ chatakrato | taṁ tvā vayaṁ sudughām iva goduho juhūmasi śravasyavaḥ || RV_8,052.04 yo no dātā sa naḥ pitā mahām̐ ugra īśānakṛt | ayāmann ugro maghavā purūvasur gor aśvasya pra dātu naḥ || RV_8,052.05 yasmai tvaṁ vaso dānāya maṁhase sa rāyas poṣam invati | vasūyavo vasupatiṁ śatakratuṁ stomair indraṁ havāmahe || RV_8,052.06 kadā cana pra yucchasy ubhe ni pāsi janmanī | turīyāditya havanaṁ ta indriyam ā tasthāv amṛtaṁ divi || RV_8,052.07 yasmai tvam maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe | asmākaṁ gira uta suṣṭutiṁ vaso kaṇvavac chṛṇudhī havam || RV_8,052.08 astāvi manma pūrvyam brahmendrāya vocata | pūrvīr ṛtasya bṛhatīr anūṣata stotur medhā asṛkṣata || RV_8,052.09 sam indro rāyo bṛhatīr adhūnuta saṁ kṣoṇī sam u sūryam | saṁ śukrāsaḥ śucayaḥ saṁ gavāśiraḥ somā indram amandiṣuḥ || RV_8,052.10 upamaṁ tvā maghonāṁ jyeṣṭhaṁ ca vṛṣabhāṇām | pūrbhittamam maghavann indra govidam īśānaṁ rāya īmahe || RV_8,053.01 ya āyuṁ kutsam atithigvam ardayo vāvṛdhāno dive-dive | taṁ tvā vayaṁ haryaśvaṁ śatakratuṁ vājayanto havāmahe || RV_8,053.02 ā no viśveṣāṁ rasam madhvaḥ siñcantv adrayaḥ | ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ || RV_8,053.03 viśvā dveṣāṁsi jahi cāva cā kṛdhi viśve sanvantv ā vasu | śīṣṭeṣu cit te madirāso aṁśavo yatrā somasya tṛmpasi || RV_8,053.04 indra nedīya ed ihi mitamedhābhir ūtibhiḥ | ā śaṁtama śaṁtamābhir abhiṣṭibhir ā svāpe svāpibhiḥ || RV_8,053.05 ājituraṁ satpatiṁ viśvacarṣaṇiṁ kṛdhi prajāsv ābhagam | pra sū tirā śacībhir ye ta ukthinaḥ kratum punata ānuṣak || RV_8,053.06 yas te sādhiṣṭho 'vase te syāma bhareṣu te | vayaṁ hotrābhir uta devahūtibhiḥ sasavāṁso manāmahe || RV_8,053.07 ahaṁ hi te harivo brahma vājayur ājiṁ yāmi sadotibhiḥ | tvām id eva tam ame sam aśvayur gavyur agre mathīnām || RV_8,053.08 etat ta indra vīryaṁ gīrbhir gṛṇanti kāravaḥ | te stobhanta ūrjam āvan ghṛtaścutam paurāso nakṣan dhītibhiḥ || RV_8,054.01 nakṣanta indram avase sukṛtyayā yeṣāṁ suteṣu mandase | yathā saṁvarte amado yathā kṛśa evāsme indra matsva || RV_8,054.02 ā no viśve sajoṣaso devāso gantanopa naḥ | vasavo rudrā avase na ā gamañ chṛṇvantu maruto havam || RV_8,054.03 pūṣā viṣṇur havanam me sarasvaty avantu sapta sindhavaḥ | āpo vātaḥ parvatāso vanaspatiḥ śṛṇotu pṛthivī havam || RV_8,054.04 yad indra rādho asti te māghonam maghavattama | tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan || RV_8,054.05 ājipate nṛpate tvam id dhi no vāja ā vakṣi sukrato | vītī hotrābhir uta devavītibhiḥ sasavāṁso vi śṛṇvire || RV_8,054.06 santi hy a1rya āśiṣa indra āyur janānām | asmān nakṣasva maghavann upāvase dhukṣasva pipyuṣīm iṣam || RV_8,054.07 vayaṁ ta indra stomebhir vidhema tvam asmākaṁ śatakrato | mahi sthūraṁ śaśayaṁ rādho ahrayam praskaṇvāya ni tośaya || RV_8,054.08 bhūrīd indrasya vīrya1ṁ vy akhyam abhy āyati | rādhas te dasyave vṛka || RV_8,055.01 śataṁ śvetāsa ukṣaṇo divi tāro na rocante | mahnā divaṁ na tastabhuḥ || RV_8,055.02 śataṁ veṇūñ chataṁ śunaḥ śataṁ carmāṇi mlātāni | śatam me balbajastukā aruṣīṇāṁ catuḥśatam || RV_8,055.03 sudevāḥ stha kāṇvāyanā vayo-vayo vicarantaḥ | aśvāso na caṅkramata || RV_8,055.04 ād it sāptasya carkirann ānūnasya mahi śravaḥ | śyāvīr atidhvasan pathaś cakṣuṣā cana saṁnaśe || RV_8,055.05 prati te dasyave vṛka rādho adarśy ahrayam | dyaur na prathinā śavaḥ || RV_8,056.01 daśa mahyam pautakrataḥ sahasrā dasyave vṛkaḥ | nityād rāyo amaṁhata || RV_8,056.02 śatam me gardabhānāṁ śatam ūrṇāvatīnām | śataṁ dāsām̐ ati srajaḥ || RV_8,056.03 tatro api prāṇīyata pūtakratāyai vyaktā | aśvānām in na yūthyām || RV_8,056.04 acety agniś cikitur havyavāṭ sa sumadrathaḥ | agniḥ śukreṇa śociṣā bṛhat sūro arocata divi sūryo arocata || RV_8,056.05 yuvaṁ devā kratunā pūrvyeṇa yuktā rathena taviṣaṁ yajatrā | āgacchataṁ nāsatyā śacībhir idaṁ tṛtīyaṁ savanam pibāthaḥ || RV_8,057.01 yuvāṁ devās traya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt | asmākaṁ yajñaṁ savanaṁ juṣāṇā pātaṁ somam aśvinā dīdyagnī || RV_8,057.02 panāyyaṁ tad aśvinā kṛtaṁ vāṁ vṛṣabho divo rajasaḥ pṛthivyāḥ | sahasraṁ śaṁsā uta ye gaviṣṭau sarvām̐ it tām̐ upa yātā pibadhyai || RV_8,057.03 ayaṁ vām bhāgo nihito yajatremā giro nāsatyopa yātam | pibataṁ somam madhumantam asme pra dāśvāṁsam avataṁ śacībhiḥ || RV_8,057.04 yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṁ vahanti | yo anūcāno brāhmaṇo yukta āsīt kā svit tatra yajamānasya saṁvit || RV_8,058.01 eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtaḥ | ekaivoṣāḥ sarvam idaṁ vi bhāty ekaṁ vā idaṁ vi babhūva sarvam || RV_8,058.02 jyotiṣmantaṁ ketumantaṁ tricakraṁ sukhaṁ rathaṁ suṣadam bhūrivāram | citrāmaghā yasya yoge 'dhijajñe taṁ vāṁ huve ati riktam pibadhyai || RV_8,058.03 imāni vām bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām | yajñe-yajñe ha savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ || RV_8,059.01 niṣṣidhvarīr oṣadhīr āpa āstām indrāvaruṇā mahimānam āśata | yā sisratū rajasaḥ pāre adhvano yayoḥ śatrur nakir ādeva ohate || RV_8,059.02 satyaṁ tad indrāvaruṇā kṛśasya vām madhva ūrmiṁ duhate sapta vāṇīḥ | tābhir dāśvāṁsam avataṁ śubhas patī yo vām adabdho abhi pāti cittibhiḥ || RV_8,059.03 ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya | yā ha vām indrāvaruṇā ghṛtaścutas tābhir dhattaṁ yajamānāya śikṣatam || RV_8,059.04 avocāma mahate saubhagāya satyaṁ tveṣābhyām mahimānam indriyam | asmān sv indrāvaruṇā ghṛtaścutas tribhiḥ sāptebhir avataṁ śubhas patī || RV_8,059.05 indrāvaruṇā yad ṛṣibhyo manīṣāṁ vāco matiṁ śrutam adattam agre | yāni sthānāny asṛjanta dhīrā yajñaṁ tanvānās tapasābhy apaśyam || RV_8,059.06 indrāvaruṇā saumanasam adṛptaṁ rāyas poṣaṁ yajamāneṣu dhattam | prajām puṣṭim bhūtim asmāsu dhattaṁ dīrghāyutvāya pra tirataṁ na āyuḥ || RV_8,059.07 agna ā yāhy agnibhir hotāraṁ tvā vṛṇīmahe | ā tvām anaktu prayatā haviṣmatī yajiṣṭham barhir āsade || RV_8,060.01 acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare | ūrjo napātaṁ ghṛtakeśam īmahe 'gniṁ yajñeṣu pūrvyam || RV_8,060.02 agne kavir vedhā asi hotā pāvaka yakṣyaḥ | mandro yajiṣṭho adhvareṣv īḍyo viprebhiḥ śukra manmabhiḥ || RV_8,060.03 adrogham ā vahośato yaviṣṭhya devām̐ ajasra vītaye | abhi prayāṁsi sudhitā vaso gahi mandasva dhītibhir hitaḥ || RV_8,060.04 tvam it saprathā asy agne trātar ṛtas kaviḥ | tvāṁ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ || RV_8,060.05 śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahām̐ asi | devānāṁ śarman mama santu sūrayaḥ śatrūṣāhaḥ svagnayaḥ || RV_8,060.06 yathā cid vṛddham atasam agne saṁjūrvasi kṣami | evā daha mitramaho yo asmadhrug durmanmā kaś ca venati || RV_8,060.07 mā no martāya ripave rakṣasvine māghaśaṁsāya rīradhaḥ | asredhadbhis taraṇibhir yaviṣṭhya śivebhiḥ pāhi pāyubhiḥ || RV_8,060.08 pāhi no agna ekayā pāhy u1ta dvitīyayā | pāhi gīrbhis tisṛbhir ūrjām pate pāhi catasṛbhir vaso || RV_8,060.09 pāhi viśvasmād rakṣaso arāvṇaḥ pra sma vājeṣu no 'va | tvām id dhi nediṣṭhaṁ devatātaya āpiṁ nakṣāmahe vṛdhe || RV_8,060.10 ā no agne vayovṛdhaṁ rayim pāvaka śaṁsyam | rāsvā ca na upamāte puruspṛhaṁ sunītī svayaśastaram || RV_8,060.11 yena vaṁsāma pṛtanāsu śardhatas taranto arya ādiśaḥ | sa tvaṁ no vardha prayasā śacīvaso jinvā dhiyo vasuvidaḥ || RV_8,060.12 śiśāno vṛṣabho yathāgniḥ śṛṅge davidhvat | tigmā asya hanavo na pratidhṛṣe sujambhaḥ sahaso yahuḥ || RV_8,060.13 nahi te agne vṛṣabha pratidhṛṣe jambhāso yad vitiṣṭhase | sa tvaṁ no hotaḥ suhutaṁ haviṣ kṛdhi vaṁsvā no vāryā puru || RV_8,060.14 śeṣe vaneṣu mātroḥ saṁ tvā martāsa indhate | atandro havyā vahasi haviṣkṛta ād id deveṣu rājasi || RV_8,060.15 sapta hotāras tam id īḻate tvāgne sutyajam ahrayam | bhinatsy adriṁ tapasā vi śociṣā prāgne tiṣṭha janām̐ ati || RV_8,060.16 agnim-agniṁ vo adhriguṁ huvema vṛktabarhiṣaḥ | agniṁ hitaprayasaḥ śaśvatīṣv ā hotāraṁ carṣaṇīnām || RV_8,060.17 ketena śarman sacate suṣāmaṇy agne tubhyaṁ cikitvanā | iṣaṇyayā naḥ pururūpam ā bhara vājaṁ nediṣṭham ūtaye || RV_8,060.18 agne jaritar viśpatis tepāno deva rakṣasaḥ | aproṣivān gṛhapatir mahām̐ asi divas pāyur duroṇayuḥ || RV_8,060.19 mā no rakṣa ā veśīd āghṛṇīvaso mā yātur yātumāvatām | parogavyūty anirām apa kṣudham agne sedha rakṣasvinaḥ || RV_8,060.20 ubhayaṁ śṛṇavac ca na indro arvāg idaṁ vacaḥ | satrācyā maghavā somapītaye dhiyā śaviṣṭha ā gamat || RV_8,061.01 taṁ hi svarājaṁ vṛṣabhaṁ tam ojase dhiṣaṇe niṣṭatakṣatuḥ | utopamānām prathamo ni ṣīdasi somakāmaṁ hi te manaḥ || RV_8,061.02 ā vṛṣasva purūvaso sutasyendrāndhasaḥ | vidmā hi tvā harivaḥ pṛtsu sāsahim adhṛṣṭaṁ cid dadhṛṣvaṇim || RV_8,061.03 aprāmisatya maghavan tathed asad indra kratvā yathā vaśaḥ | sanema vājaṁ tava śiprinn avasā makṣū cid yanto adrivaḥ || RV_8,061.04 śagdhy ū3 ṣu śacīpata indra viśvābhir ūtibhiḥ | bhagaṁ na hi tvā yaśasaṁ vasuvidam anu śūra carāmasi || RV_8,061.05 pauro aśvasya purukṛd gavām asy utso deva hiraṇyayaḥ | nakir hi dānam parimardhiṣat tve yad-yad yāmi tad ā bhara || RV_8,061.06 tvaṁ hy ehi cerave vidā bhagaṁ vasuttaye | ud vāvṛṣasva maghavan gaviṣṭaya ud indrāśvamiṣṭaye || RV_8,061.07 tvam purū sahasrāṇi śatāni ca yūthā dānāya maṁhase | ā puraṁdaraṁ cakṛma vipravacasa indraṁ gāyanto 'vase || RV_8,061.08 avipro vā yad avidhad vipro vendra te vacaḥ | sa pra mamandat tvāyā śatakrato prācāmanyo ahaṁsana || RV_8,061.09 ugrabāhur mrakṣakṛtvā puraṁdaro yadi me śṛṇavad dhavam | vasūyavo vasupatiṁ śatakratuṁ stomair indraṁ havāmahe || RV_8,061.10 na pāpāso manāmahe nārāyāso na jaḻhavaḥ | yad in nv indraṁ vṛṣaṇaṁ sacā sute sakhāyaṁ kṛṇavāmahai || RV_8,061.11 ugraṁ yuyujma pṛtanāsu sāsahim ṛṇakātim adābhyam | vedā bhṛmaṁ cit sanitā rathītamo vājinaṁ yam id ū naśat || RV_8,061.12 yata indra bhayāmahe tato no abhayaṁ kṛdhi | maghavañ chagdhi tava tan na ūtibhir vi dviṣo vi mṛdho jahi || RV_8,061.13 tvaṁ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ | taṁ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe || RV_8,061.14 indraḥ spaḻ uta vṛtrahā paraspā no vareṇyaḥ | sa no rakṣiṣac caramaṁ sa madhyamaṁ sa paścāt pātu naḥ puraḥ || RV_8,061.15 tvaṁ naḥ paścād adharād uttarāt pura indra ni pāhi viśvataḥ | āre asmat kṛṇuhi daivyam bhayam āre hetīr adevīḥ || RV_8,061.16 adyādyā śvaḥ-śva indra trāsva pare ca naḥ | viśvā ca no jaritṝn satpate ahā divā naktaṁ ca rakṣiṣaḥ || RV_8,061.17 prabhaṅgī śūro maghavā tuvīmaghaḥ sammiślo viryāya kam | ubhā te bāhū vṛṣaṇā śatakrato ni yā vajram mimikṣatuḥ || RV_8,061.18 pro asmā upastutim bharatā yaj jujoṣati | ukthair indrasya māhinaṁ vayo vardhanti somino bhadrā indrasya rātayaḥ || RV_8,062.01 ayujo asamo nṛbhir ekaḥ kṛṣṭīr ayāsyaḥ | pūrvīr ati pra vāvṛdhe viśvā jātāny ojasā bhadrā indrasya rātayaḥ || RV_8,062.02 ahitena cid arvatā jīradānuḥ siṣāsati | pravācyam indra tat tava vīryāṇi kariṣyato bhadrā indrasya rātayaḥ || RV_8,062.03 ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā | yebhiḥ śaviṣṭha cākano bhadram iha śravasyate bhadrā indrasya rātayaḥ || RV_8,062.04 dhṛṣataś cid dhṛṣan manaḥ kṛṇoṣīndra yat tvam | tīvraiḥ somaiḥ saparyato namobhiḥ pratibhūṣato bhadrā indrasya rātayaḥ || RV_8,062.05 ava caṣṭa ṛcīṣamo 'vatām̐ iva mānuṣaḥ | juṣṭvī dakṣasya sominaḥ sakhāyaṁ kṛṇute yujam bhadrā indrasya rātayaḥ || RV_8,062.06 viśve ta indra vīryaṁ devā anu kratuṁ daduḥ | bhuvo viśvasya gopatiḥ puruṣṭuta bhadrā indrasya rātayaḥ || RV_8,062.07 gṛṇe tad indra te śava upamaṁ devatātaye | yad dhaṁsi vṛtram ojasā śacīpate bhadrā indrasya rātayaḥ || RV_8,062.08 samaneva vapuṣyataḥ kṛṇavan mānuṣā yugā | vide tad indraś cetanam adha śruto bhadrā indrasya rātayaḥ || RV_8,062.09 uj jātam indra te śava ut tvām ut tava kratum | bhūrigo bhūri vāvṛdhur maghavan tava śarmaṇi bhadrā indrasya rātayaḥ || RV_8,062.10 ahaṁ ca tvaṁ ca vṛtrahan saṁ yujyāva sanibhya ā | arātīvā cid adrivo 'nu nau śūra maṁsate bhadrā indrasya rātayaḥ || RV_8,062.11 satyam id vā u taṁ vayam indraṁ stavāma nānṛtam | mahām̐ asunvato vadho bhūri jyotīṁṣi sunvato bhadrā indrasya rātayaḥ || RV_8,062.12 sa pūrvyo mahānāṁ venaḥ kratubhir ānaje | yasya dvārā manuṣ pitā deveṣu dhiya ānaje || RV_8,063.01 divo mānaṁ not sadan somapṛṣṭhāso adrayaḥ | ukthā brahma ca śaṁsyā || RV_8,063.02 sa vidvām̐ aṅgirobhya indro gā avṛṇod apa | stuṣe tad asya pauṁsyam || RV_8,063.03 sa pratnathā kavivṛdha indro vākasya vakṣaṇiḥ | śivo arkasya homany asmatrā gantv avase || RV_8,063.04 ād ū nu te anu kratuṁ svāhā varasya yajyavaḥ | śvātram arkā anūṣatendra gotrasya dāvane || RV_8,063.05 indre viśvāni vīryā kṛtāni kartvāni ca | yam arkā adhvaraṁ viduḥ || RV_8,063.06 yat pāñcajanyayā viśendre ghoṣā asṛkṣata | astṛṇād barhaṇā vipo3 'ryo mānasya sa kṣayaḥ || RV_8,063.07 iyam u te anuṣṭutiś cakṛṣe tāni pauṁsyā | prāvaś cakrasya vartanim || RV_8,063.08 asya vṛṣṇo vyodana uru kramiṣṭa jīvase | yavaṁ na paśva ā dade || RV_8,063.09 tad dadhānā avasyavo yuṣmābhir dakṣapitaraḥ | syāma marutvato vṛdhe || RV_8,063.10 baḻ ṛtviyāya dhāmna ṛkvabhiḥ śūra nonumaḥ | jeṣāmendra tvayā yujā || RV_8,063.11 asme rudrā mehanā parvatāso vṛtrahatye bharahūtau sajoṣāḥ | yaḥ śaṁsate stuvate dhāyi pajra indrajyeṣṭhā asmām̐ avantu devāḥ || RV_8,063.12 ut tvā mandantu stomāḥ kṛṇuṣva rādho adrivaḥ | ava brahmadviṣo jahi || RV_8,064.01 padā paṇīm̐r arādhaso ni bādhasva mahām̐ asi | nahi tvā kaś cana prati || RV_8,064.02 tvam īśiṣe sutānām indra tvam asutānām | tvaṁ rājā janānām || RV_8,064.03 ehi prehi kṣayo divy ā3ghoṣañ carṣaṇīnām | obhe pṛṇāsi rodasī || RV_8,064.04 tyaṁ cit parvataṁ giriṁ śatavantaṁ sahasriṇam | vi stotṛbhyo rurojitha || RV_8,064.05 vayam u tvā divā sute vayaṁ naktaṁ havāmahe | asmākaṁ kāmam ā pṛṇa || RV_8,064.06 kva1 sya vṛṣabho yuvā tuvigrīvo anānataḥ | brahmā kas taṁ saparyati || RV_8,064.07 kasya svit savanaṁ vṛṣā jujuṣvām̐ ava gacchati | indraṁ ka u svid ā cake || RV_8,064.08 kaṁ te dānā asakṣata vṛtrahan kaṁ suvīryā | ukthe ka u svid antamaḥ || RV_8,064.09 ayaṁ te mānuṣe jane somaḥ pūruṣu sūyate | tasyehi pra dravā piba || RV_8,064.10 ayaṁ te śaryaṇāvati suṣomāyām adhi priyaḥ | ārjīkīye madintamaḥ || RV_8,064.11 tam adya rādhase mahe cārum madāya ghṛṣvaye | ehīm indra dravā piba || RV_8,064.12 yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ | ā yāhi tūyam āśubhiḥ || RV_8,065.01 yad vā prasravaṇe divo mādayāse svarṇare | yad vā samudre andhasaḥ || RV_8,065.02 ā tvā gīrbhir mahām uruṁ huve gām iva bhojase | indra somasya pītaye || RV_8,065.03 ā ta indra mahimānaṁ harayo deva te mahaḥ | rathe vahantu bibhrataḥ || RV_8,065.04 indra gṛṇīṣa u stuṣe mahām̐ ugra īśānakṛt | ehi naḥ sutam piba || RV_8,065.05 sutāvantas tvā vayam prayasvanto havāmahe | idaṁ no barhir āsade || RV_8,065.06 yac cid dhi śaśvatām asīndra sādhāraṇas tvam | taṁ tvā vayaṁ havāmahe || RV_8,065.07 idaṁ te somyam madhv adhukṣann adribhir naraḥ | juṣāṇa indra tat piba || RV_8,065.08 viśvām̐ aryo vipaścito 'ti khyas tūyam ā gahi | asme dhehi śravo bṛhat || RV_8,065.09 dātā me pṛṣatīnāṁ rājā hiraṇyavīnām | mā devā maghavā riṣat || RV_8,065.10 sahasre pṛṣatīnām adhi ścandram bṛhat pṛthu | śukraṁ hiraṇyam ā dade || RV_8,065.11 napāto durgahasya me sahasreṇa surādhasaḥ | śravo deveṣv akrata || RV_8,065.12 tarobhir vo vidadvasum indraṁ sabādha ūtaye | bṛhad gāyantaḥ sutasome adhvare huve bharaṁ na kāriṇam || RV_8,066.01 na yaṁ dudhrā varante na sthirā muro made suśipram andhasaḥ | ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam || RV_8,066.02 yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇyayaḥ | sa ūrvasya rejayaty apāvṛtim indro gavyasya vṛtrahā || RV_8,066.03 nikhātaṁ cid yaḥ purusambhṛtaṁ vasūd id vapati dāśuṣe | vajrī suśipro haryaśva it karad indraḥ kratvā yathā vaśat || RV_8,066.04 yad vāvantha puruṣṭuta purā cic chūra nṛṇām | vayaṁ tat ta indra sam bharāmasi yajñam ukthaṁ turaṁ vacaḥ || RV_8,066.05 sacā someṣu puruhūta vajrivo madāya dyukṣa somapāḥ | tvam id dhi brahmakṛte kāmyaṁ vasu deṣṭhaḥ sunvate bhuvaḥ || RV_8,066.06 vayam enam idā hyo 'pīpemeha vajriṇam | tasmā u adya samanā sutam bharā nūnam bhūṣata śrute || RV_8,066.07 vṛkaś cid asya vāraṇa urāmathir ā vayuneṣu bhūṣati | semaṁ naḥ stomaṁ jujuṣāṇa ā gahīndra pra citrayā dhiyā || RV_8,066.08 kad ū nv a1syākṛtam indrasyāsti pauṁsyam | keno nu kaṁ śromatena na śuśruve januṣaḥ pari vṛtrahā || RV_8,066.09 kad ū mahīr adhṛṣṭā asya taviṣīḥ kad u vṛtraghno astṛtam | indro viśvān bekanāṭām̐ ahardṛśa uta kratvā paṇīm̐r abhi || RV_8,066.10 vayaṁ ghā te apūrvyendra brahmāṇi vṛtrahan | purūtamāsaḥ puruhūta vajrivo bhṛtiṁ na pra bharāmasi || RV_8,066.11 pūrvīś cid dhi tve tuvikūrminn āśaso havanta indrotayaḥ | tiraś cid aryaḥ savanā vaso gahi śaviṣṭha śrudhi me havam || RV_8,066.12 vayaṁ ghā te tve id v indra viprā api ṣmasi | nahi tvad anyaḥ puruhūta kaś cana maghavann asti marḍitā || RV_8,066.13 tvaṁ no asyā amater uta kṣudho3 'bhiśaster ava spṛdhi | tvaṁ na ūtī tava citrayā dhiyā śikṣā śaciṣṭha gātuvit || RV_8,066.14 soma id vaḥ suto astu kalayo mā bibhītana | aped eṣa dhvasmāyati svayaṁ ghaiṣo apāyati || RV_8,066.15 tyān nu kṣatriyām̐ ava ādityān yāciṣāmahe | sumṛḻīkām̐ abhiṣṭaye || RV_8,067.01 mitro no aty aṁhatiṁ varuṇaḥ parṣad aryamā | ādityāso yathā viduḥ || RV_8,067.02 teṣāṁ hi citram ukthya1ṁ varūtham asti dāśuṣe | ādityānām araṁkṛte || RV_8,067.03 mahi vo mahatām avo varuṇa mitrāryaman | avāṁsy ā vṛṇīmahe || RV_8,067.04 jīvān no abhi dhetanādityāsaḥ purā hathāt | kad dha stha havanaśrutaḥ || RV_8,067.05 yad vaḥ śrāntāya sunvate varūtham asti yac chardiḥ | tenā no adhi vocata || RV_8,067.06 asti devā aṁhor urv asti ratnam anāgasaḥ | ādityā adbhutainasaḥ || RV_8,067.07 mā naḥ setuḥ siṣed ayam mahe vṛṇaktu nas pari | indra id dhi śruto vaśī || RV_8,067.08 mā no mṛcā ripūṇāṁ vṛjinānām aviṣyavaḥ | devā abhi pra mṛkṣata || RV_8,067.09 uta tvām adite mahy ahaṁ devy upa bruve | sumṛḻīkām abhiṣṭaye || RV_8,067.10 parṣi dīne gabhīra ām̐ ugraputre jighāṁsataḥ | mākis tokasya no riṣat || RV_8,067.11 aneho na uruvraja urūci vi prasartave | kṛdhi tokāya jīvase || RV_8,067.12 ye mūrdhānaḥ kṣitīnām adabdhāsaḥ svayaśasaḥ | vratā rakṣante adruhaḥ || RV_8,067.13 te na āsno vṛkāṇām ādityāso mumocata | stenam baddham ivādite || RV_8,067.14 apo ṣu ṇa iyaṁ śarur ādityā apa durmatiḥ | asmad etv ajaghnuṣī || RV_8,067.15 śaśvad dhi vaḥ sudānava ādityā ūtibhir vayam | purā nūnam bubhujmahe || RV_8,067.16 śaśvantaṁ hi pracetasaḥ pratiyantaṁ cid enasaḥ | devāḥ kṛṇutha jīvase || RV_8,067.17 tat su no navyaṁ sanyasa ādityā yan mumocati | bandhād baddham ivādite || RV_8,067.18 nāsmākam asti tat tara ādityāso atiṣkade | yūyam asmabhyam mṛḻata || RV_8,067.19 mā no hetir vivasvata ādityāḥ kṛtrimā śaruḥ | purā nu jaraso vadhīt || RV_8,067.20 vi ṣu dveṣo vy aṁhatim ādityāso vi saṁhitam | viṣvag vi vṛhatā rapaḥ || RV_8,067.21 ā tvā rathaṁ yathotaye sumnāya vartayāmasi | tuvikūrmim ṛtīṣaham indra śaviṣṭha satpate || RV_8,068.01 tuviśuṣma tuvikrato śacīvo viśvayā mate | ā paprātha mahitvanā || RV_8,068.02 yasya te mahinā mahaḥ pari jmāyantam īyatuḥ | hastā vajraṁ hiraṇyayam || RV_8,068.03 viśvānarasya vas patim anānatasya śavasaḥ | evaiś ca carṣaṇīnām ūtī huve rathānām || RV_8,068.04 abhiṣṭaye sadāvṛdhaṁ svarmīḻheṣu yaṁ naraḥ | nānā havanta ūtaye || RV_8,068.05 paromātram ṛcīṣamam indram ugraṁ surādhasam | īśānaṁ cid vasūnām || RV_8,068.06 taṁ-tam id rādhase maha indraṁ codāmi pītaye | yaḥ pūrvyām anuṣṭutim īśe kṛṣṭīnāṁ nṛtuḥ || RV_8,068.07 na yasya te śavasāna sakhyam ānaṁśa martyaḥ | nakiḥ śavāṁsi te naśat || RV_8,068.08 tvotāsas tvā yujāpsu sūrye mahad dhanam | jayema pṛtsu vajrivaḥ || RV_8,068.09 taṁ tvā yajñebhir īmahe taṁ gīrbhir girvaṇastama | indra yathā cid āvitha vājeṣu purumāyyam || RV_8,068.10 yasya te svādu sakhyaṁ svādvī praṇītir adrivaḥ | yajño vitantasāyyaḥ || RV_8,068.11 uru ṇas tanve3 tana uru kṣayāya nas kṛdhi | uru ṇo yandhi jīvase || RV_8,068.12 uruṁ nṛbhya uruṁ gava uruṁ rathāya panthām | devavītim manāmahe || RV_8,068.13 upa mā ṣaḍ dvā-dvā naraḥ somasya harṣyā | tiṣṭhanti svādurātayaḥ || RV_8,068.14 ṛjrāv indrota ā dade harī ṛkṣasya sūnavi | āśvamedhasya rohitā || RV_8,068.15 surathām̐ ātithigve svabhīśūm̐r ārkṣe | āśvamedhe supeśasaḥ || RV_8,068.16 ṣaḻ aśvām̐ ātithigva indrote vadhūmataḥ | sacā pūtakratau sanam || RV_8,068.17 aiṣu cetad vṛṣaṇvaty antar ṛjreṣv aruṣī | svabhīśuḥ kaśāvatī || RV_8,068.18 na yuṣme vājabandhavo ninitsuś cana martyaḥ | avadyam adhi dīdharat || RV_8,068.19 pra-pra vas triṣṭubham iṣam mandadvīrāyendave | dhiyā vo medhasātaye puraṁdhyā vivāsati || RV_8,069.01 nadaṁ va odatīnāṁ nadaṁ yoyuvatīnām | patiṁ vo aghnyānāṁ dhenūnām iṣudhyasi || RV_8,069.02 tā asya sūdadohasaḥ somaṁ śrīṇanti pṛśnayaḥ | janman devānāṁ viśas triṣv ā rocane divaḥ || RV_8,069.03 abhi pra gopatiṁ girendram arca yathā vide | sūnuṁ satyasya satpatim || RV_8,069.04 ā harayaḥ sasṛjrire 'ruṣīr adhi barhiṣi | yatrābhi saṁnavāmahe || RV_8,069.05 indrāya gāva āśiraṁ duduhre vajriṇe madhu | yat sīm upahvare vidat || RV_8,069.06 ud yad bradhnasya viṣṭapaṁ gṛham indraś ca ganvahi | madhvaḥ pītvā sacevahi triḥ sapta sakhyuḥ pade || RV_8,069.07 arcata prārcata priyamedhāso arcata | arcantu putrakā uta puraṁ na dhṛṣṇv arcata || RV_8,069.08 ava svarāti gargaro godhā pari saniṣvaṇat | piṅgā pari caniṣkadad indrāya brahmodyatam || RV_8,069.09 ā yat patanty enyaḥ sudughā anapasphuraḥ | apasphuraṁ gṛbhāyata somam indrāya pātave || RV_8,069.10 apād indro apād agnir viśve devā amatsata | varuṇa id iha kṣayat tam āpo abhy anūṣata vatsaṁ saṁśiśvarīr iva || RV_8,069.11 sudevo asi varuṇa yasya te sapta sindhavaḥ | anukṣaranti kākudaṁ sūrmyaṁ suṣirām iva || RV_8,069.12 yo vyatīm̐r aphāṇayat suyuktām̐ upa dāśuṣe | takvo netā tad id vapur upamā yo amucyata || RV_8,069.13 atīd u śakra ohata indro viśvā ati dviṣaḥ | bhinat kanīna odanam pacyamānam paro girā || RV_8,069.14 arbhako na kumārako 'dhi tiṣṭhan navaṁ ratham | sa pakṣan mahiṣam mṛgam pitre mātre vibhukratum || RV_8,069.15 ā tū suśipra dampate rathaṁ tiṣṭhā hiraṇyayam | adha dyukṣaṁ sacevahi sahasrapādam aruṣaṁ svastigām anehasam || RV_8,069.16 taṁ ghem itthā namasvina upa svarājam āsate | arthaṁ cid asya sudhitaṁ yad etava āvartayanti dāvane || RV_8,069.17 anu pratnasyaukasaḥ priyamedhāsa eṣām | pūrvām anu prayatiṁ vṛktabarhiṣo hitaprayasa āśata || RV_8,069.18 yo rājā carṣaṇīnāṁ yātā rathebhir adhriguḥ | viśvāsāṁ tarutā pṛtanānāṁ jyeṣṭho yo vṛtrahā gṛṇe || RV_8,070.01 indraṁ taṁ śumbha puruhanmann avase yasya dvitā vidhartari | hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ || RV_8,070.02 nakiṣ ṭaṁ karmaṇā naśad yaś cakāra sadāvṛdham | indraṁ na yajñair viśvagūrtam ṛbhvasam adhṛṣṭaṁ dhṛṣṇvojasam || RV_8,070.03 aṣāḻham ugram pṛtanāsu sāsahiṁ yasmin mahīr urujrayaḥ | saṁ dhenavo jāyamāne anonavur dyāvaḥ kṣāmo anonavuḥ || RV_8,070.04 yad dyāva indra te śataṁ śatam bhūmīr uta syuḥ | na tvā vajrin sahasraṁ sūryā anu na jātam aṣṭa rodasī || RV_8,070.05 ā paprātha mahinā vṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā | asmām̐ ava maghavan gomati vraje vajriñ citrābhir ūtibhiḥ || RV_8,070.06 na sīm adeva āpad iṣaṁ dīrghāyo martyaḥ | etagvā cid ya etaśā yuyojate harī indro yuyojate || RV_8,070.07 taṁ vo maho mahāyyam indraṁ dānāya sakṣaṇim | yo gādheṣu ya āraṇeṣu havyo vājeṣv asti havyaḥ || RV_8,070.08 ud ū ṣu ṇo vaso mahe mṛśasva śūra rādhase | ud ū ṣu mahyai maghavan maghattaya ud indra śravase mahe || RV_8,070.09 tvaṁ na indra ṛtayus tvānido ni tṛmpasi | madhye vasiṣva tuvinṛmṇorvor ni dāsaṁ śiśnatho hathaiḥ || RV_8,070.10 anyavratam amānuṣam ayajvānam adevayum | ava svaḥ sakhā dudhuvīta parvataḥ sughnāya dasyum parvataḥ || RV_8,070.11 tvaṁ na indrāsāṁ haste śaviṣṭha dāvane | dhānānāṁ na saṁ gṛbhāyāsmayur dviḥ saṁ gṛbhāyāsmayuḥ || RV_8,070.12 sakhāyaḥ kratum icchata kathā rādhāma śarasya | upastutim bhojaḥ sūrir yo ahrayaḥ || RV_8,070.13 bhūribhiḥ samaha ṛṣibhir barhiṣmadbhiḥ staviṣyase | yad ittham ekam-ekam ic chara vatsān parādadaḥ || RV_8,070.14 karṇagṛhyā maghavā śauradevyo vatsaṁ nas tribhya ānayat | ajāṁ sūrir na dhātave || RV_8,070.15 tvaṁ no agne mahobhiḥ pāhi viśvasyā arāteḥ | uta dviṣo martyasya || RV_8,071.01 nahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta | tvam id asi kṣapāvān || RV_8,071.02 sa no viśvebhir devebhir ūrjo napād bhadraśoce | rayiṁ dehi viśvavāram || RV_8,071.03 na tam agne arātayo martaṁ yuvanta rāyaḥ | yaṁ trāyase dāśvāṁsam || RV_8,071.04 yaṁ tvaṁ vipra medhasātāv agne hinoṣi dhanāya | sa tavotī goṣu gantā || RV_8,071.05 tvaṁ rayim puruvīram agne dāśuṣe martāya | pra ṇo naya vasyo accha || RV_8,071.06 uruṣyā ṇo mā parā dā aghāyate jātavedaḥ | durādhye3 martāya || RV_8,071.07 agne mākiṣ ṭe devasya rātim adevo yuyota | tvam īśiṣe vasūnām || RV_8,071.08 sa no vasva upa māsy ūrjo napān māhinasya | sakhe vaso jaritṛbhyaḥ || RV_8,071.09 acchā naḥ śīraśociṣaṁ giro yantu darśatam | acchā yajñāso namasā purūvasum purupraśastam ūtaye || RV_8,071.10 agniṁ sūnuṁ sahaso jātavedasaṁ dānāya vāryāṇām | dvitā yo bhūd amṛto martyeṣv ā hotā mandratamo viśi || RV_8,071.11 agniṁ vo devayajyayāgnim prayaty adhvare | agniṁ dhīṣu prathamam agnim arvaty agniṁ kṣaitrāya sādhase || RV_8,071.12 agnir iṣāṁ sakhye dadātu na īśe yo vāryāṇām | agniṁ toke tanaye śaśvad īmahe vasuṁ santaṁ tanūpām || RV_8,071.13 agnim īḻiṣvāvase gāthābhiḥ śīraśociṣam | agniṁ rāye purumīḻha śrutaṁ naro 'gniṁ sudītaye chardiḥ || RV_8,071.14 agniṁ dveṣo yotavai no gṛṇīmasy agniṁ śaṁ yoś ca dātave | viśvāsu vikṣv aviteva havyo bhuvad vastur ṛṣūṇām || RV_8,071.15 haviṣ kṛṇudhvam ā gamad adhvaryur vanate punaḥ | vidvām̐ asya praśāsanam || RV_8,072.01 ni tigmam abhy a1ṁśuṁ sīdad dhotā manāv adhi | juṣāṇo asya sakhyam || RV_8,072.02 antar icchanti taṁ jane rudram paro manīṣayā | gṛbhṇanti jihvayā sasam || RV_8,072.03 jāmy atītape dhanur vayodhā aruhad vanam | dṛṣadaṁ jihvayāvadhīt || RV_8,072.04 caran vatso ruśann iha nidātāraṁ na vindate | veti stotava ambyam || RV_8,072.05 uto nv asya yan mahad aśvāvad yojanam bṛhad | dāmā rathasya dadṛśe || RV_8,072.06 duhanti saptaikām upa dvā pañca sṛjataḥ | tīrthe sindhor adhi svare || RV_8,072.07 ā daśabhir vivasvata indraḥ kośam acucyavīt | khedayā trivṛtā divaḥ || RV_8,072.08 pari tridhātur adhvaraṁ jūrṇir eti navīyasī | madhvā hotāro añjate || RV_8,072.09 siñcanti namasāvatam uccācakram parijmānam | nīcīnabāram akṣitam || RV_8,072.10 abhyāram id adrayo niṣiktam puṣkare madhu | avatasya visarjane || RV_8,072.11 gāva upāvatāvatam mahī yajñasya rapsudā | ubhā karṇā hiraṇyayā || RV_8,072.12 ā sute siñcata śriyaṁ rodasyor abhiśriyam | rasā dadhīta vṛṣabham || RV_8,072.13 te jānata svam okya1ṁ saṁ vatsāso na mātṛbhiḥ | mitho nasanta jāmibhiḥ || RV_8,072.14 upa srakveṣu bapsataḥ kṛṇvate dharuṇaṁ divi | indre agnā namaḥ svaḥ || RV_8,072.15 adhukṣat pipyuṣīm iṣam ūrjaṁ saptapadīm ariḥ | sūryasya sapta raśmibhiḥ || RV_8,072.16 somasya mitrāvaruṇoditā sūra ā dade | tad āturasya bheṣajam || RV_8,072.17 uto nv asya yat padaṁ haryatasya nidhānyam | pari dyāṁ jihvayātanat || RV_8,072.18 ud īrāthām ṛtāyate yuñjāthām aśvinā ratham | anti ṣad bhūtu vām avaḥ || RV_8,073.01 nimiṣaś cij javīyasā rathenā yātam aśvinā | anti ṣad bhūtu vām avaḥ || RV_8,073.02 upa stṛṇītam atraye himena gharmam aśvinā | anti ṣad bhūtu vām avaḥ || RV_8,073.03 kuha sthaḥ kuha jagmathuḥ kuha śyeneva petathuḥ | anti ṣad bhūtu vām avaḥ || RV_8,073.04 yad adya karhi karhi cic chuśrūyātam imaṁ havam | anti ṣad bhūtu vām avaḥ || RV_8,073.05 aśvinā yāmahūtamā nediṣṭhaṁ yāmy āpyam | anti ṣad bhūtu vām avaḥ || RV_8,073.06 avantam atraye gṛhaṁ kṛṇutaṁ yuvam aśvinā | anti ṣad bhūtu vām avaḥ || RV_8,073.07 varethe agnim ātapo vadate valgv atraye | anti ṣad bhūtu vām avaḥ || RV_8,073.08 pra saptavadhrir āśasā dhārām agner aśāyata | anti ṣad bhūtu vām avaḥ || RV_8,073.09 ihā gataṁ vṛṣaṇvasū śṛṇutam ma imaṁ havam | anti ṣad bhūtu vām avaḥ || RV_8,073.10 kim idaṁ vām purāṇavaj jarator iva śasyate | anti ṣad bhūtu vām avaḥ || RV_8,073.11 samānaṁ vāṁ sajātyaṁ samāno bandhur aśvinā | anti ṣad bhūtu vām avaḥ || RV_8,073.12 yo vāṁ rajāṁsy aśvinā ratho viyāti rodasī | anti ṣad bhūtu vām avaḥ || RV_8,073.13 ā no gavyebhir aśvyaiḥ sahasrair upa gacchatam | anti ṣad bhūtu vām avaḥ || RV_8,073.14 mā no gavyebhir aśvyaiḥ sahasrebhir ati khyatam | anti ṣad bhūtu vām avaḥ || RV_8,073.15 aruṇapsur uṣā abhūd akar jyotir ṛtāvarī | anti ṣad bhūtu vām avaḥ || RV_8,073.16 aśvinā su vicākaśad vṛkṣam paraśumām̐ iva | anti ṣad bhūtu vām avaḥ || RV_8,073.17 puraṁ na dhṛṣṇav ā ruja kṛṣṇayā bādhito viśā | anti ṣad bhūtu vām avaḥ || RV_8,073.18 viśo-viśo vo atithiṁ vājayantaḥ purupriyam | agniṁ vo duryaṁ vacaḥ stuṣe śūṣasya manmabhiḥ || RV_8,074.01 yaṁ janāso haviṣmanto mitraṁ na sarpirāsutim | praśaṁsanti praśastibhiḥ || RV_8,074.02 panyāṁsaṁ jātavedasaṁ yo devatāty udyatā | havyāny airayad divi || RV_8,074.03 āganma vṛtrahantamaṁ jyeṣṭham agnim ānavam | yasya śrutarvā bṛhann ārkṣo anīka edhate || RV_8,074.04 amṛtaṁ jātavedasaṁ tiras tamāṁsi darśatam | ghṛtāhavanam īḍyam || RV_8,074.05 sabādho yaṁ janā ime3 'gniṁ havyebhir īḻate | juhvānāso yatasrucaḥ || RV_8,074.06 iyaṁ te navyasī matir agne adhāyy asmad ā | mandra sujāta sukrato 'mūra dasmātithe || RV_8,074.07 sā te agne śaṁtamā caniṣṭhā bhavatu priyā | tayā vardhasva suṣṭutaḥ || RV_8,074.08 sā dyumnair dyumninī bṛhad upopa śravasi śravaḥ | dadhīta vṛtratūrye || RV_8,074.09 aśvam id gāṁ rathaprāṁ tveṣam indraṁ na satpatim | yasya śravāṁsi tūrvatha panyam-panyaṁ ca kṛṣṭayaḥ || RV_8,074.10 yaṁ tvā gopavano girā caniṣṭhad agne aṅgiraḥ | sa pāvaka śrudhī havam || RV_8,074.11 yaṁ tvā janāsa īḻate sabādho vājasātaye | sa bodhi vṛtratūrye || RV_8,074.12 ahaṁ huvāna ārkṣe śrutarvaṇi madacyuti | śardhāṁsīva stukāvinām mṛkṣā śīrṣā caturṇām || RV_8,074.13 māṁ catvāra āśavaḥ śaviṣṭhasya dravitnavaḥ | surathāso abhi prayo vakṣan vayo na tugryam || RV_8,074.14 satyam it tvā mahenadi paruṣṇy ava dediśam | nem āpo aśvadātaraḥ śaviṣṭhād asti martyaḥ || RV_8,074.15 yukṣvā hi devahūtamām̐ aśvām̐ agne rathīr iva | ni hotā pūrvyaḥ sadaḥ || RV_8,075.01 uta no deva devām̐ acchā voco viduṣṭaraḥ | śrad viśvā vāryā kṛdhi || RV_8,075.02 tvaṁ ha yad yaviṣṭhya sahasaḥ sūnav āhuta | ṛtāvā yajñiyo bhuvaḥ || RV_8,075.03 ayam agniḥ sahasriṇo vājasya śatinas patiḥ | mūrdhā kavī rayīṇām || RV_8,075.04 taṁ nemim ṛbhavo yathā namasva sahūtibhiḥ | nedīyo yajñam aṅgiraḥ || RV_8,075.05 tasmai nūnam abhidyave vācā virūpa nityayā | vṛṣṇe codasva suṣṭutim || RV_8,075.06 kam u ṣvid asya senayāgner apākacakṣasaḥ | paṇiṁ goṣu starāmahe || RV_8,075.07 mā no devānāṁ viśaḥ prasnātīr ivosrāḥ | kṛśaṁ na hāsur aghnyāḥ || RV_8,075.08 mā naḥ samasya dūḍhya1ḥ paridveṣaso aṁhatiḥ | ūrmir na nāvam ā vadhīt || RV_8,075.09 namas te agna ojase gṛṇanti deva kṛṣṭayaḥ | amair amitram ardaya || RV_8,075.10 kuvit su no gaviṣṭaye 'gne saṁveṣiṣo rayim | urukṛd uru ṇas kṛdhi || RV_8,075.11 mā no asmin mahādhane parā varg bhārabhṛd yathā | saṁvargaṁ saṁ rayiṁ jaya || RV_8,075.12 anyam asmad bhiyā iyam agne siṣaktu ducchunā | vardhā no amavac chavaḥ || RV_8,075.13 yasyājuṣan namasvinaḥ śamīm adurmakhasya vā | taṁ ghed agnir vṛdhāvati || RV_8,075.14 parasyā adhi saṁvato 'varām̐ abhy ā tara | yatrāham asmi tām̐ ava || RV_8,075.15 vidmā hi te purā vayam agne pitur yathāvasaḥ | adhā te sumnam īmahe || RV_8,075.16 imaṁ nu māyinaṁ huva indram īśānam ojasā | marutvantaṁ na vṛñjase || RV_8,076.01 ayam indro marutsakhā vi vṛtrasyābhinac chiraḥ | vajreṇa śataparvaṇā || RV_8,076.02 vāvṛdhāno marutsakhendro vi vṛtram airayat | sṛjan samudriyā apaḥ || RV_8,076.03 ayaṁ ha yena vā idaṁ svar marutvatā jitam | indreṇa somapītaye || RV_8,076.04 marutvantam ṛjīṣiṇam ojasvantaṁ virapśinam | indraṁ gīrbhir havāmahe || RV_8,076.05 indram pratnena manmanā marutvantaṁ havāmahe | asya somasya pītaye || RV_8,076.06 marutvām̐ indra mīḍhvaḥ pibā somaṁ śatakrato | asmin yajñe puruṣṭuta || RV_8,076.07 tubhyed indra marutvate sutāḥ somāso adrivaḥ | hṛdā hūyanta ukthinaḥ || RV_8,076.08 pibed indra marutsakhā sutaṁ somaṁ diviṣṭiṣu | vajraṁ śiśāna ojasā || RV_8,076.09 uttiṣṭhann ojasā saha pītvī śipre avepayaḥ | somam indra camū sutam || RV_8,076.10 anu tvā rodasī ubhe krakṣamāṇam akṛpetām | indra yad dasyuhābhavaḥ || RV_8,076.11 vācam aṣṭāpadīm ahaṁ navasraktim ṛtaspṛśam | indrāt pari tanvam mame || RV_8,076.12 jajñāno nu śatakratur vi pṛcchad iti mātaram | ka ugrāḥ ke ha śṛṇvire || RV_8,077.01 ād īṁ śavasy abravīd aurṇavābham ahīśuvam | te putra santu niṣṭuraḥ || RV_8,077.02 sam it tān vṛtrahākhidat khe arām̐ iva khedayā | pravṛddho dasyuhābhavat || RV_8,077.03 ekayā pratidhāpibat sākaṁ sarāṁsi triṁśatam | indraḥ somasya kāṇukā || RV_8,077.04 abhi gandharvam atṛṇad abudhneṣu rajaḥsv ā | indro brahmabhya id vṛdhe || RV_8,077.05 nir āvidhyad giribhya ā dhārayat pakvam odanam | indro bundaṁ svātatam || RV_8,077.06 śatabradhna iṣus tava sahasraparṇa eka it | yam indra cakṛṣe yujam || RV_8,077.07 tena stotṛbhya ā bhara nṛbhyo nāribhyo attave | sadyo jāta ṛbhuṣṭhira || RV_8,077.08 etā cyautnāni te kṛtā varṣiṣṭhāni parīṇasā | hṛdā vīḍv adhārayaḥ || RV_8,077.09 viśvet tā viṣṇur ābharad urukramas tveṣitaḥ | śatam mahiṣān kṣīrapākam odanaṁ varāham indra emuṣam || RV_8,077.10 tuvikṣaṁ te sukṛtaṁ sūmayaṁ dhanuḥ sādhur bundo hiraṇyayaḥ | ubhā te bāhū raṇyā susaṁskṛta ṛdūpe cid ṛdūvṛdhā || RV_8,077.11 puroḻāśaṁ no andhasa indra sahasram ā bhara | śatā ca śūra gonām || RV_8,078.01 ā no bhara vyañjanaṁ gām aśvam abhyañjanam | sacā manā hiraṇyayā || RV_8,078.02 uta naḥ karṇaśobhanā purūṇi dhṛṣṇav ā bhara | tvaṁ hi śṛṇviṣe vaso || RV_8,078.03 nakīṁ vṛdhīka indra te na suṣā na sudā uta | nānyas tvac chūra vāghataḥ || RV_8,078.04 nakīm indro nikartave na śakraḥ pariśaktave | viśvaṁ śṛṇoti paśyati || RV_8,078.05 sa manyum martyānām adabdho ni cikīṣate | purā nidaś cikīṣate || RV_8,078.06 kratva it pūrṇam udaraṁ turasyāsti vidhataḥ | vṛtraghnaḥ somapāvnaḥ || RV_8,078.07 tve vasūni saṁgatā viśvā ca soma saubhagā | sudātv aparihvṛtā || RV_8,078.08 tvām id yavayur mama kāmo gavyur hiraṇyayuḥ | tvām aśvayur eṣate || RV_8,078.09 taved indrāham āśasā haste dātraṁ canā dade | dinasya vā maghavan sambhṛtasya vā pūrdhi yavasya kāśinā || RV_8,078.10 ayaṁ kṛtnur agṛbhīto viśvajid udbhid it somaḥ | ṛṣir vipraḥ kāvyena || RV_8,079.01 abhy ūrṇoti yan nagnam bhiṣakti viśvaṁ yat turam | prem andhaḥ khyan niḥ śroṇo bhūt || RV_8,079.02 tvaṁ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhyaḥ | uru yantāsi varūtham || RV_8,079.03 tvaṁ cittī tava dakṣair diva ā pṛthivyā ṛjīṣin | yāvīr aghasya cid dveṣaḥ || RV_8,079.04 arthino yanti ced arthaṁ gacchān id daduṣo rātim | vavṛjyus tṛṣyataḥ kāmam || RV_8,079.05 vidad yat pūrvyaṁ naṣṭam ud īm ṛtāyum īrayat | prem āyus tārīd atīrṇam || RV_8,079.06 suśevo no mṛḻayākur adṛptakratur avātaḥ | bhavā naḥ soma śaṁ hṛde || RV_8,079.07 mā naḥ soma saṁ vīvijo mā vi bībhiṣathā rājan | mā no hārdi tviṣā vadhīḥ || RV_8,079.08 ava yat sve sadhasthe devānāṁ durmatīr īkṣe | rājann apa dviṣaḥ sedha mīḍhvo apa sridhaḥ sedha || RV_8,079.09 nahy a1nyam baḻākaram marḍitāraṁ śatakrato | tvaṁ na indra mṛḻaya || RV_8,080.01 yo naḥ śaśvat purāvithāmṛdhro vājasātaye | sa tvaṁ na indra mṛḻaya || RV_8,080.02 kim aṅga radhracodanaḥ sunvānasyāvited asi | kuvit sv indra ṇaḥ śakaḥ || RV_8,080.03 indra pra ṇo ratham ava paścāc cit santam adrivaḥ | purastād enam me kṛdhi || RV_8,080.04 hanto nu kim āsase prathamaṁ no rathaṁ kṛdhi | upamaṁ vājayu śravaḥ || RV_8,080.05 avā no vājayuṁ rathaṁ sukaraṁ te kim it pari | asmān su jigyuṣas kṛdhi || RV_8,080.06 indra dṛhyasva pūr asi bhadrā ta eti niṣkṛtam | iyaṁ dhīr ṛtviyāvatī || RV_8,080.07 mā sīm avadya ā bhāg urvī kāṣṭhā hitaṁ dhanam | apāvṛktā aratnayaḥ || RV_8,080.08 turīyaṁ nāma yajñiyaṁ yadā karas tad uśmasi | ād it patir na ohase || RV_8,080.09 avīvṛdhad vo amṛtā amandīd ekadyūr devā uta yāś ca devīḥ | tasmā u rādhaḥ kṛṇuta praśastam prātar makṣū dhiyāvasur jagamyāt || RV_8,080.10 ā tū na indra kṣumantaṁ citraṁ grābhaṁ saṁ gṛbhāya | mahāhastī dakṣiṇena || RV_8,081.01 vidmā hi tvā tuvikūrmiṁ tuvideṣṇaṁ tuvīmagham | tuvimātram avobhiḥ || RV_8,081.02 nahi tvā śūra devā na martāso ditsantam | bhīmaṁ na gāṁ vārayante || RV_8,081.03 eto nv indraṁ stavāmeśānaṁ vasvaḥ svarājam | na rādhasā mardhiṣan naḥ || RV_8,081.04 pra stoṣad upa gāsiṣac chravat sāma gīyamānam | abhi rādhasā jugurat || RV_8,081.05 ā no bhara dakṣiṇenābhi savyena pra mṛśa | indra mā no vasor nir bhāk || RV_8,081.06 upa kramasvā bhara dhṛṣatā dhṛṣṇo janānām | adāśūṣṭarasya vedaḥ || RV_8,081.07 indra ya u nu te asti vājo viprebhiḥ sanitvaḥ | asmābhiḥ su taṁ sanuhi || RV_8,081.08 sadyojuvas te vājā asmabhyaṁ viśvaścandrāḥ | vaśaiś ca makṣū jarante || RV_8,081.09 ā pra drava parāvato 'rvāvataś ca vṛtrahan | madhvaḥ prati prabharmaṇi || RV_8,082.01 tīvrāḥ somāsa ā gahi sutāso mādayiṣṇavaḥ | pibā dadhṛg yathociṣe || RV_8,082.02 iṣā mandasvād u te 'raṁ varāya manyave | bhuvat ta indra śaṁ hṛde || RV_8,082.03 ā tv aśatrav ā gahi ny u1kthāni ca hūyase | upame rocane divaḥ || RV_8,082.04 tubhyāyam adribhiḥ suto gobhiḥ śrīto madāya kam | pra soma indra hūyate || RV_8,082.05 indra śrudhi su me havam asme sutasya gomataḥ | vi pītiṁ tṛptim aśnuhi || RV_8,082.06 ya indra camaseṣv ā somaś camūṣu te sutaḥ | pibed asya tvam īśiṣe || RV_8,082.07 yo apsu candramā iva somaś camūṣu dadṛśe | pibed asya tvam īśiṣe || RV_8,082.08 yaṁ te śyenaḥ padābharat tiro rajāṁsy aspṛtam | pibed asya tvam īśiṣe || RV_8,082.09 devānām id avo mahat tad ā vṛṇīmahe vayam | vṛṣṇām asmabhyam ūtaye || RV_8,083.01 te naḥ santu yujaḥ sadā varuṇo mitro aryamā | vṛdhāsaś ca pracetasaḥ || RV_8,083.02 ati no viṣpitā puru naubhir apo na parṣatha | yūyam ṛtasya rathyaḥ || RV_8,083.03 vāmaṁ no astv aryaman vāmaṁ varuṇa śaṁsyam | vāmaṁ hy āvṛṇīmahe || RV_8,083.04 vāmasya hi pracetasa īśānāśo riśādasaḥ | nem ādityā aghasya yat || RV_8,083.05 vayam id vaḥ sudānavaḥ kṣiyanto yānto adhvann ā | devā vṛdhāya hūmahe || RV_8,083.06 adhi na indraiṣāṁ viṣṇo sajātyānām | itā maruto aśvinā || RV_8,083.07 pra bhrātṛtvaṁ sudānavo 'dha dvitā samānyā | mātur garbhe bharāmahe || RV_8,083.08 yūyaṁ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ | adhā cid va uta bruve || RV_8,083.09 preṣṭhaṁ vo atithiṁ stuṣe mitram iva priyam | agniṁ rathaṁ na vedyam || RV_8,084.01 kavim iva pracetasaṁ yaṁ devāso adha dvitā | ni martyeṣv ādadhuḥ || RV_8,084.02 tvaṁ yaviṣṭha dāśuṣo nṝm̐ḥ pāhi śṛṇudhī giraḥ | rakṣā tokam uta tmanā || RV_8,084.03 kayā te agne aṅgira ūrjo napād upastutim | varāya deva manyave || RV_8,084.04 dāśema kasya manasā yajñasya sahaso yaho | kad u voca idaṁ namaḥ || RV_8,084.05 adhā tvaṁ hi nas karo viśvā asmabhyaṁ sukṣitīḥ | vājadraviṇaso giraḥ || RV_8,084.06 kasya nūnam parīṇaso dhiyo jinvasi dampate | goṣātā yasya te giraḥ || RV_8,084.07 tam marjayanta sukratum puroyāvānam ājiṣu | sveṣu kṣayeṣu vājinam || RV_8,084.08 kṣeti kṣemebhiḥ sādhubhir nakir yaṁ ghnanti hanti yaḥ | agne suvīra edhate || RV_8,084.09 ā me havaṁ nāsatyāśvinā gacchataṁ yuvam | madhvaḥ somasya pītaye || RV_8,085.01 imam me stomam aśvinemam me śṛṇutaṁ havam | madhvaḥ somasya pītaye || RV_8,085.02 ayaṁ vāṁ kṛṣṇo aśvinā havate vājinīvasū | madhvaḥ somasya pītaye || RV_8,085.03 śṛṇutaṁ jaritur havaṁ kṛṣṇasya stuvato narā | madhvaḥ somasya pītaye || RV_8,085.04 chardir yantam adābhyaṁ viprāya stuvate narā | madhvaḥ somasya pītaye || RV_8,085.05 gacchataṁ dāśuṣo gṛham itthā stuvato aśvinā | madhvaḥ somasya pītaye || RV_8,085.06 yuñjāthāṁ rāsabhaṁ rathe vīḍvaṅge vṛṣaṇvasū | madhvaḥ somasya pītaye || RV_8,085.07 trivandhureṇa trivṛtā rathenā yātam aśvinā | madhvaḥ somasya pītaye || RV_8,085.08 nū me giro nāsatyāśvinā prāvataṁ yuvam | madhvaḥ somasya pītaye || RV_8,085.09 ubhā hi dasrā bhiṣajā mayobhuvobhā dakṣasya vacaso babhūvathuḥ | tā vāṁ viśvako havate tanūkṛthe mā no vi yauṣṭaṁ sakhyā mumocatam || RV_8,086.01 kathā nūnaṁ vāṁ vimanā upa stavad yuvaṁ dhiyaṁ dadathur vasyaïṣṭaye | tā vāṁ viśvako havate tanūkṛthe mā no vi yauṣṭaṁ sakhyā mumocatam || RV_8,086.02 yuvaṁ hi ṣmā purubhujemam edhatuṁ viṣṇāpve dadathur vasyaïṣṭaye | tā vāṁ viśvako havate tanūkṛthe mā no vi yauṣṭaṁ sakhyā mumocatam || RV_8,086.03 uta tyaṁ vīraṁ dhanasām ṛjīṣiṇaṁ dūre cit santam avase havāmahe | yasya svādiṣṭhā sumatiḥ pitur yathā mā no vi yauṣṭaṁ sakhyā mumocatam || RV_8,086.04 ṛtena devaḥ savitā śamāyata ṛtasya śṛṅgam urviyā vi paprathe | ṛtaṁ sāsāha mahi cit pṛtanyato mā no vi yauṣṭaṁ sakhyā mumocatam || RV_8,086.05 dyumnī vāṁ stomo aśvinā krivir na seka ā gatam | madhvaḥ sutasya sa divi priyo narā pātaṁ gaurāv iveriṇe || RV_8,087.01 pibataṁ gharmam madhumantam aśvinā barhiḥ sīdataṁ narā | tā mandasānā manuṣo duroṇa ā ni pātaṁ vedasā vayaḥ || RV_8,087.02 ā vāṁ viśvābhir ūtibhiḥ priyamedhā ahūṣata | tā vartir yātam upa vṛktabarhiṣo juṣṭaṁ yajñaṁ diviṣṭiṣu || RV_8,087.03 pibataṁ somam madhumantam aśvinā barhiḥ sīdataṁ sumat | tā vāvṛdhānā upa suṣṭutiṁ divo gantaṁ gaurāv iveriṇam || RV_8,087.04 ā nūnaṁ yātam aśvināśvebhiḥ pruṣitapsubhiḥ | dasrā hiraṇyavartanī śubhas patī pātaṁ somam ṛtāvṛdhā || RV_8,087.05 vayaṁ hi vāṁ havāmahe vipanyavo viprāso vājasātaye | tā valgū dasrā purudaṁsasā dhiyāśvinā śruṣṭy ā gatam || RV_8,087.06 taṁ vo dasmam ṛtīṣahaṁ vasor mandānam andhasaḥ | abhi vatsaṁ na svasareṣu dhenava indraṁ gīrbhir navāmahe || RV_8,088.01 dyukṣaṁ sudānuṁ taviṣībhir āvṛtaṁ giriṁ na purubhojasam | kṣumantaṁ vājaṁ śatinaṁ sahasriṇam makṣū gomantam īmahe || RV_8,088.02 na tvā bṛhanto adrayo varanta indra vīḻavaḥ | yad ditsasi stuvate māvate vasu nakiṣ ṭad ā mināti te || RV_8,088.03 yoddhāsi kratvā śavasota daṁsanā viśvā jātābhi majmanā | ā tvāyam arka ūtaye vavartati yaṁ gotamā ajījanan || RV_8,088.04 pra hi ririkṣa ojasā divo antebhyas pari | na tvā vivyāca raja indra pārthivam anu svadhāṁ vavakṣitha || RV_8,088.05 nakiḥ pariṣṭir maghavan maghasya te yad dāśuṣe daśasyasi | asmākam bodhy ucathasya coditā maṁhiṣṭho vājasātaye || RV_8,088.06 bṛhad indrāya gāyata maruto vṛtrahaṁtamam | yena jyotir ajanayann ṛtāvṛdho devaṁ devāya jāgṛvi || RV_8,089.01 apādhamad abhiśastīr aśastihāthendro dyumny ābhavat | devās ta indra sakhyāya yemire bṛhadbhāno marudgaṇa || RV_8,089.02 pra va indrāya bṛhate maruto brahmārcata | vṛtraṁ hanati vṛtrahā śatakratur vajreṇa śataparvaṇā || RV_8,089.03 abhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaś cit te asad bṛhat | arṣantv āpo javasā vi mātaro hano vṛtraṁ jayā svaḥ || RV_8,089.04 yaj jāyathā apūrvya maghavan vṛtrahatyāya | tat pṛthivīm aprathayas tad astabhnā uta dyām || RV_8,089.05 tat te yajño ajāyata tad arka uta haskṛtiḥ | tad viśvam abhibhūr asi yaj jātaṁ yac ca jantvam || RV_8,089.06 āmāsu pakvam airaya ā sūryaṁ rohayo divi | gharmaṁ na sāman tapatā suvṛktibhir juṣṭaṁ girvaṇase bṛhat || RV_8,089.07 ā no viśvāsu havya indraḥ samatsu bhūṣatu | upa brahmāṇi savanāni vṛtrahā paramajyā ṛcīṣamaḥ || RV_8,090.01 tvaṁ dātā prathamo rādhasām asy asi satya īśānakṛt | tuvidyumnasya yujyā vṛṇīmahe putrasya śavaso mahaḥ || RV_8,090.02 brahmā ta indra girvaṇaḥ kriyante anatidbhutā | imā juṣasva haryaśva yojanendra yā te amanmahi || RV_8,090.03 tvaṁ hi satyo maghavann anānato vṛtrā bhūri nyṛñjase | sa tvaṁ śaviṣṭha vajrahasta dāśuṣe 'rvāñcaṁ rayim ā kṛdhi || RV_8,090.04 tvam indra yaśā asy ṛjīṣī śavasas pate | tvaṁ vṛtrāṇi haṁsy apratīny eka id anuttā carṣaṇīdhṛtā || RV_8,090.05 tam u tvā nūnam asura pracetasaṁ rādho bhāgam ivemahe | mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan || RV_8,090.06 kanyā3 vār avāyatī somam api srutāvidat | astam bharanty abravīd indrāya sunavai tvā śakrāya sunavai tvā || RV_8,091.01 asau ya eṣi vīrako gṛhaṁ-gṛhaṁ vicākaśad | imaṁ jambhasutam piba dhānāvantaṁ karambhiṇam apūpavantam ukthinam || RV_8,091.02 ā cana tvā cikitsāmo 'dhi cana tvā nemasi | śanair iva śanakair ivendrāyendo pari srava || RV_8,091.03 kuvic chakat kuvit karat kuvin no vasyasas karat | kuvit patidviṣo yatīr indreṇa saṁgamāmahai || RV_8,091.04 imāni trīṇi viṣṭapā tānīndra vi rohaya | śiras tatasyorvarām ād idam ma upodare || RV_8,091.05 asau ca yā na urvarād imāṁ tanva1m mama | atho tatasya yac chiraḥ sarvā tā romaśā kṛdhi || RV_8,091.06 khe rathasya khe 'nasaḥ khe yugasya śatakrato | apālām indra triṣ pūtvy akṛṇoḥ sūryatvacam || RV_8,091.07 pāntam ā vo andhasa indram abhi pra gāyata | viśvāsāhaṁ śatakratum maṁhiṣṭhaṁ carṣaṇīnām || RV_8,092.01 puruhūtam puruṣṭutaṁ gāthānya1ṁ sanaśrutam | indra iti bravītana || RV_8,092.02 indra in no mahānāṁ dātā vājānāṁ nṛtuḥ | mahām̐ abhijñv ā yamat || RV_8,092.03 apād u śipry andhasaḥ sudakṣasya prahoṣiṇaḥ | indor indro yavāśiraḥ || RV_8,092.04 tam v abhi prārcatendraṁ somasya pītaye | tad id dhy asya vardhanam || RV_8,092.05 asya pītvā madānāṁ devo devasyaujasā | viśvābhi bhuvanā bhuvat || RV_8,092.06 tyam u vaḥ satrāsāhaṁ viśvāsu gīrṣv āyatam | ā cyāvayasy ūtaye || RV_8,092.07 yudhmaṁ santam anarvāṇaṁ somapām anapacyutam | naram avāryakratum || RV_8,092.08 śikṣā ṇa indra rāya ā puru vidvām̐ ṛcīṣama | avā naḥ pārye dhane || RV_8,092.09 ataś cid indra ṇa upā yāhi śatavājayā | iṣā sahasravājayā || RV_8,092.10 ayāma dhīvato dhiyo 'rvadbhiḥ śakra godare | jayema pṛtsu vajrivaḥ || RV_8,092.11 vayam u tvā śatakrato gāvo na yavaseṣv ā | uktheṣu raṇayāmasi || RV_8,092.12 viśvā hi martyatvanānukāmā śatakrato | aganma vajrinn āśasaḥ || RV_8,092.13 tve su putra śavaso 'vṛtran kāmakātayaḥ | na tvām indrāti ricyate || RV_8,092.14 sa no vṛṣan saniṣṭhayā saṁ ghorayā dravitnvā | dhiyāviḍḍhi puraṁdhyā || RV_8,092.15 yas te nūnaṁ śatakratav indra dyumnitamo madaḥ | tena nūnam made madeḥ || RV_8,092.16 yas te citraśravastamo ya indra vṛtrahantamaḥ | ya ojodātamo madaḥ || RV_8,092.17 vidmā hi yas te adrivas tvādattaḥ satya somapāḥ | viśvāsu dasma kṛṣṭiṣu || RV_8,092.18 indrāya madvane sutam pari ṣṭobhantu no giraḥ | arkam arcantu kāravaḥ || RV_8,092.19 yasmin viśvā adhi śriyo raṇanti sapta saṁsadaḥ | indraṁ sute havāmahe || RV_8,092.20 trikadrukeṣu cetanaṁ devāso yajñam atnata | tam id vardhantu no giraḥ || RV_8,092.21 ā tvā viśantv indavaḥ samudram iva sindhavaḥ | na tvām indrāti ricyate || RV_8,092.22 vivyaktha mahinā vṛṣan bhakṣaṁ somasya jāgṛve | ya indra jaṭhareṣu te || RV_8,092.23 araṁ ta indra kukṣaye somo bhavatu vṛtrahan | araṁ dhāmabhya indavaḥ || RV_8,092.24 aram aśvāya gāyati śrutakakṣo araṁ gave | aram indrasya dhāmne || RV_8,092.25 araṁ hi ṣma suteṣu ṇaḥ someṣv indra bhūṣasi | araṁ te śakra dāvane || RV_8,092.26 parākāttāc cid adrivas tvāṁ nakṣanta no giraḥ | araṁ gamāma te vayam || RV_8,092.27 evā hy asi vīrayur evā śūra uta sthiraḥ | evā te rādhyam manaḥ || RV_8,092.28 evā rātis tuvīmagha viśvebhir dhāyi dhātṛbhiḥ | adhā cid indra me sacā || RV_8,092.29 mo ṣu brahmeva tandrayur bhuvo vājānām pate | matsvā sutasya gomataḥ || RV_8,092.30 mā na indrābhy ā3diśaḥ sūro aktuṣv ā yaman | tvā yujā vanema tat || RV_8,092.31 tvayed indra yujā vayam prati bruvīmahi spṛdhaḥ | tvam asmākaṁ tava smasi || RV_8,092.32 tvām id dhi tvāyavo 'nunonuvataś carān | sakhāya indra kāravaḥ || RV_8,092.33 ud ghed abhi śrutāmaghaṁ vṛṣabhaṁ naryāpasam | astāram eṣi sūrya || RV_8,093.01 nava yo navatim puro bibheda bāhvojasā | ahiṁ ca vṛtrahāvadhīt || RV_8,093.02 sa na indraḥ śivaḥ sakhāśvāvad gomad yavamat | urudhāreva dohate || RV_8,093.03 yad adya kac ca vṛtrahann udagā abhi sūrya | sarvaṁ tad indra te vaśe || RV_8,093.04 yad vā pravṛddha satpate na marā iti manyase | uto tat satyam it tava || RV_8,093.05 ye somāsaḥ parāvati ye arvāvati sunvire | sarvām̐s tām̐ indra gacchasi || RV_8,093.06 tam indraṁ vājayāmasi mahe vṛtrāya hantave | sa vṛṣā vṛṣabho bhuvat || RV_8,093.07 indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ | dyumnī ślokī sa somyaḥ || RV_8,093.08 girā vajro na sambhṛtaḥ sabalo anapacyutaḥ | vavakṣa ṛṣvo astṛtaḥ || RV_8,093.09 durge cin naḥ sugaṁ kṛdhi gṛṇāna indra girvaṇaḥ | tvaṁ ca maghavan vaśaḥ || RV_8,093.10 yasya te nū cid ādiśaṁ na minanti svarājyam | na devo nādhrigur janaḥ || RV_8,093.11 adhā te apratiṣkutaṁ devī śuṣmaṁ saparyataḥ | ubhe suśipra rodasī || RV_8,093.12 tvam etad adhārayaḥ kṛṣṇāsu rohiṇīṣu ca | paruṣṇīṣu ruśat payaḥ || RV_8,093.13 vi yad aher adha tviṣo viśve devāso akramuḥ | vidan mṛgasya tām̐ amaḥ || RV_8,093.14 ād u me nivaro bhuvad vṛtrahādiṣṭa pauṁsyam | ajātaśatrur astṛtaḥ || RV_8,093.15 śrutaṁ vo vṛtrahantamam pra śardhaṁ carṣaṇīnām | ā śuṣe rādhase mahe || RV_8,093.16 ayā dhiyā ca gavyayā puruṇāman puruṣṭuta | yat some-soma ābhavaḥ || RV_8,093.17 bodhinmanā id astu no vṛtrahā bhūryāsutiḥ | śṛṇotu śakra āśiṣam || RV_8,093.18 kayā tvaṁ na ūtyābhi pra mandase vṛṣan | kayā stotṛbhya ā bhara || RV_8,093.19 kasya vṛṣā sute sacā niyutvān vṛṣabho raṇat | vṛtrahā somapītaye || RV_8,093.20 abhī ṣu ṇas tvaṁ rayim mandasānaḥ sahasriṇam | prayantā bodhi dāśuṣe || RV_8,093.21 patnīvantaḥ sutā ima uśanto yanti vītaye | apāṁ jagmir nicumpuṇaḥ || RV_8,093.22 iṣṭā hotrā asṛkṣatendraṁ vṛdhāso adhvare | acchāvabhṛtham ojasā || RV_8,093.23 iha tyā sadhamādyā harī hiraṇyakeśyā | voḻhām abhi prayo hitam || RV_8,093.24 tubhyaṁ somāḥ sutā ime stīrṇam barhir vibhāvaso | stotṛbhya indram ā vaha || RV_8,093.25 ā te dakṣaṁ vi rocanā dadhad ratnā vi dāśuṣe | stotṛbhya indram arcata || RV_8,093.26 ā te dadhāmīndriyam ukthā viśvā śatakrato | stotṛbhya indra mṛḻaya || RV_8,093.27 bhadram-bhadraṁ na ā bhareṣam ūrjaṁ śatakrato | yad indra mṛḻayāsi naḥ || RV_8,093.28 sa no viśvāny ā bhara suvitāni śatakrato | yad indra mṛḻayāsi naḥ || RV_8,093.29 tvām id vṛtrahantama sutāvanto havāmahe | yad indra mṛḻayāsi naḥ || RV_8,093.30 upa no haribhiḥ sutaṁ yāhi madānām pate | upa no haribhiḥ sutam || RV_8,093.31 dvitā yo vṛtrahantamo vida indraḥ śatakratuḥ | upa no haribhiḥ sutam || RV_8,093.32 tvaṁ hi vṛtrahann eṣām pātā somānām asi | upa no haribhiḥ sutam || RV_8,093.33 indra iṣe dadātu na ṛbhukṣaṇam ṛbhuṁ rayim | vājī dadātu vājinam || RV_8,093.34 gaur dhayati marutāṁ śravasyur mātā maghonām | yuktā vahnī rathānām || RV_8,094.01 yasyā devā upasthe vratā viśve dhārayante | sūryāmāsā dṛśe kam || RV_8,094.02 tat su no viśve arya ā sadā gṛṇanti kāravaḥ | marutaḥ somapītaye || RV_8,094.03 asti somo ayaṁ sutaḥ pibanty asya marutaḥ | uta svarājo aśvinā || RV_8,094.04 pibanti mitro aryamā tanā pūtasya varuṇaḥ | triṣadhasthasya jāvataḥ || RV_8,094.05 uto nv asya joṣam ām̐ indraḥ sutasya gomataḥ | prātar hoteva matsati || RV_8,094.06 kad atviṣanta sūrayas tira āpa iva sridhaḥ | arṣanti pūtadakṣasaḥ || RV_8,094.07 kad vo adya mahānāṁ devānām avo vṛṇe | tmanā ca dasmavarcasām || RV_8,094.08 ā ye viśvā pārthivāni paprathan rocanā divaḥ | marutaḥ somapītaye || RV_8,094.09 tyān nu pūtadakṣaso divo vo maruto huve | asya somasya pītaye || RV_8,094.10 tyān nu ye vi rodasī tastabhur maruto huve | asya somasya pītaye || RV_8,094.11 tyaṁ nu mārutaṁ gaṇaṁ giriṣṭhāṁ vṛṣaṇaṁ huve | asya somasya pītaye || RV_8,094.12 ā tvā giro rathīr ivāsthuḥ suteṣu girvaṇaḥ | abhi tvā sam anūṣatendra vatsaṁ na mātaraḥ || RV_8,095.01 ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ | pibā tv a1syāndhasa indra viśvāsu te hitam || RV_8,095.02 pibā somam madāya kam indra śyenābhṛtaṁ sutam | tvaṁ hi śaśvatīnām patī rājā viśām asi || RV_8,095.03 śrudhī havaṁ tiraścyā indra yas tvā saparyati | suvīryasya gomato rāyas pūrdhi mahām̐ asi || RV_8,095.04 indra yas te navīyasīṁ giram mandrām ajījanat | cikitvinmanasaṁ dhiyam pratnām ṛtasya pipyuṣīm || RV_8,095.05 tam u ṣṭavāma yaṁ gira indram ukthāni vāvṛdhuḥ | purūṇy asya pauṁsyā siṣāsanto vanāmahe || RV_8,095.06 eto nv indraṁ stavāma śuddhaṁ śuddhena sāmnā | śuddhair ukthair vāvṛdhvāṁsaṁ śuddha āśīrvān mamattu || RV_8,095.07 indra śuddho na ā gahi śuddhaḥ śuddhābhir ūtibhiḥ | śuddho rayiṁ ni dhāraya śuddho mamaddhi somyaḥ || RV_8,095.08 indra śuddho hi no rayiṁ śuddho ratnāni dāśuṣe | śuddho vṛtrāṇi jighnase śuddho vājaṁ siṣāsasi || RV_8,095.09 asmā uṣāsa ātiranta yāmam indrāya naktam ūrmyāḥ suvācaḥ | asmā āpo mātaraḥ sapta tasthur nṛbhyas tarāya sindhavaḥ supārāḥ || RV_8,096.01 atividdhā vithureṇā cid astrā triḥ sapta sānu saṁhitā girīṇām | na tad devo na martyas tuturyād yāni pravṛddho vṛṣabhaś cakāra || RV_8,096.02 indrasya vajra āyaso nimiśla indrasya bāhvor bhūyiṣṭham ojaḥ | śīrṣann indrasya kratavo nireka āsann eṣanta śrutyā upāke || RV_8,096.03 manye tvā yajñiyaṁ yajñiyānām manye tvā cyavanam acyutānām | manye tvā satvanām indra ketum manye tvā vṛṣabhaṁ carṣaṇīnām || RV_8,096.04 ā yad vajram bāhvor indra dhatse madacyutam ahaye hantavā u | pra parvatā anavanta pra gāvaḥ pra brahmāṇo abhinakṣanta indram || RV_8,096.05 tam u ṣṭavāma ya imā jajāna viśvā jātāny avarāṇy asmāt | indreṇa mitraṁ didhiṣema gīrbhir upo namobhir vṛṣabhaṁ viśema || RV_8,096.06 vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ | marudbhir indra sakhyaṁ te astv athemā viśvāḥ pṛtanā jayāsi || RV_8,096.07 triḥ ṣaṣṭis tvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ | upa tvemaḥ kṛdhi no bhāgadheyaṁ śuṣmaṁ ta enā haviṣā vidhema || RV_8,096.08 tigmam āyudham marutām anīkaṁ kas ta indra prati vajraṁ dadharṣa | anāyudhāso asurā adevāś cakreṇa tām̐ apa vapa ṛjīṣin || RV_8,096.09 maha ugrāya tavase suvṛktim preraya śivatamāya paśvaḥ | girvāhase gira indrāya pūrvīr dhehi tanve kuvid aṅga vedat || RV_8,096.10 ukthavāhase vibhve manīṣāṁ druṇā na pāram īrayā nadīnām | ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvid aṅga vedat || RV_8,096.11 tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṁ namasā vivāsa | upa bhūṣa jaritar mā ruvaṇyaḥ śrāvayā vācaṁ kuvid aṅga vedat || RV_8,096.12 ava drapso aṁśumatīm atiṣṭhad iyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ | āvat tam indraḥ śacyā dhamantam apa snehitīr nṛmaṇā adhatta || RV_8,096.13 drapsam apaśyaṁ viṣuṇe carantam upahvare nadyo aṁśumatyāḥ | nabho na kṛṣṇam avatasthivāṁsam iṣyāmi vo vṛṣaṇo yudhyatājau || RV_8,096.14 adha drapso aṁśumatyā upasthe 'dhārayat tanvaṁ titviṣāṇaḥ | viśo adevīr abhy ā3carantīr bṛhaspatinā yujendraḥ sasāhe || RV_8,096.15 tvaṁ ha tyat saptabhyo jāyamāno 'śatrubhyo abhavaḥ śatrur indra | gūḻhe dyāvāpṛthivī anv avindo vibhumadbhyo bhuvanebhyo raṇaṁ dhāḥ || RV_8,096.16 tvaṁ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha | tvaṁ śuṣṇasyāvātiro vadhatrais tvaṁ gā indra śacyed avindaḥ || RV_8,096.17 tvaṁ ha tyad vṛṣabha carṣaṇīnāṁ ghano vṛtrāṇāṁ taviṣo babhūtha | tvaṁ sindhūm̐r asṛjas tastabhānān tvam apo ajayo dāsapatnīḥ || RV_8,096.18 sa sukratū raṇitā yaḥ suteṣv anuttamanyur yo aheva revān | ya eka in nary apāṁsi kartā sa vṛtrahā pratīd anyam āhuḥ || RV_8,096.19 sa vṛtrahendraś carṣaṇīdhṛt taṁ suṣṭutyā havyaṁ huvema | sa prāvitā maghavā no 'dhivaktā sa vājasya śravasyasya dātā || RV_8,096.20 sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva | kṛṇvann apāṁsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ || RV_8,096.21 yā indra bhuja ābharaḥ svarvām̐ asurebhyaḥ | stotāram in maghavann asya vardhaya ye ca tve vṛktabarhiṣaḥ || RV_8,097.01 yam indra dadhiṣe tvam aśvaṁ gām bhāgam avyayam | yajamāne sunvati dakṣiṇāvati tasmin taṁ dhehi mā paṇau || RV_8,097.02 ya indra sasty avrato 'nuṣvāpam adevayuḥ | svaiḥ ṣa evair mumurat poṣyaṁ rayiṁ sanutar dhehi taṁ tataḥ || RV_8,097.03 yac chakrāsi parāvati yad arvāvati vṛtrahan | atas tvā gīrbhir dyugad indra keśibhiḥ sutāvām̐ ā vivāsati || RV_8,097.04 yad vāsi rocane divaḥ samudrasyādhi viṣṭapi | yat pārthive sadane vṛtrahantama yad antarikṣa ā gahi || RV_8,097.05 sa naḥ someṣu somapāḥ suteṣu śavasas pate | mādayasva rādhasā sūnṛtāvatendra rāyā parīṇasā || RV_8,097.06 mā na indra parā vṛṇag bhavā naḥ sadhamādyaḥ | tvaṁ na ūtī tvam in na āpyam mā na indra parā vṛṇak || RV_8,097.07 asme indra sacā sute ni ṣadā pītaye madhu | kṛdhī jaritre maghavann avo mahad asme indra sacā sute || RV_8,097.08 na tvā devāsa āśata na martyāso adrivaḥ | viśvā jātāni śavasābhibhūr asi na tvā devāsa āśata || RV_8,097.09 viśvāḥ pṛtanā abhibhūtaraṁ naraṁ sajūs tatakṣur indraṁ jajanuś ca rājase | kratvā variṣṭhaṁ vara āmurim utogram ojiṣṭhaṁ tavasaṁ tarasvinam || RV_8,097.10 sam īṁ rebhāso asvarann indraṁ somasya pītaye | svarpatiṁ yad īṁ vṛdhe dhṛtavrato hy ojasā sam ūtibhiḥ || RV_8,097.11 nemiṁ namanti cakṣasā meṣaṁ viprā abhisvarā | sudītayo vo adruho 'pi karṇe tarasvinaḥ sam ṛkvabhiḥ || RV_8,097.12 tam indraṁ johavīmi maghavānam ugraṁ satrā dadhānam apratiṣkutaṁ śavāṁsi | maṁhiṣṭho gīrbhir ā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī || RV_8,097.13 tvam pura indra cikid enā vy ojasā śaviṣṭha śakra nāśayadhyai | tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā || RV_8,097.14 tan ma ṛtam indra śūra citra pātv apo na vajrin duritāti parṣi bhūri | kadā na indra rāya ā daśasyer viśvapsnyasya spṛhayāyyasya rājan || RV_8,097.15 indrāya sāma gāyata viprāya bṛhate bṛhat | dharmakṛte vipaścite panasyave || RV_8,098.01 tvam indrābhibhūr asi tvaṁ sūryam arocayaḥ | viśvakarmā viśvadevo mahām̐ asi || RV_8,098.02 vibhrājañ jyotiṣā sva1r agaccho rocanaṁ divaḥ | devās ta indra sakhyāya yemire || RV_8,098.03 endra no gadhi priyaḥ satrājid agohyaḥ | girir na viśvatas pṛthuḥ patir divaḥ || RV_8,098.04 abhi hi satya somapā ubhe babhūtha rodasī | indrāsi sunvato vṛdhaḥ patir divaḥ || RV_8,098.05 tvaṁ hi śaśvatīnām indra dartā purām asi | hantā dasyor manor vṛdhaḥ patir divaḥ || RV_8,098.06 adhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe | udeva yanta udabhiḥ || RV_8,098.07 vār ṇa tvā yavyābhir vardhanti śūra brahmāṇi | vāvṛdhvāṁsaṁ cid adrivo dive-dive || RV_8,098.08 yuñjanti harī iṣirasya gāthayorau ratha uruyuge | indravāhā vacoyujā || RV_8,098.09 tvaṁ na indrā bharam̐ ojo nṛmṇaṁ śatakrato vicarṣaṇe | ā vīram pṛtanāṣaham || RV_8,098.10 tvaṁ hi naḥ pitā vaso tvam mātā śatakrato babhūvitha | adhā te sumnam īmahe || RV_8,098.11 tvāṁ śuṣmin puruhūta vājayantam upa bruve śatakrato | sa no rāsva suvīryam || RV_8,098.12 tvām idā hyo naro 'pīpyan vajrin bhūrṇayaḥ | sa indra stomavāhasām iha śrudhy upa svasaram ā gahi || RV_8,099.01 matsvā suśipra harivas tad īmahe tve ā bhūṣanti vedhasaḥ | tava śravāṁsy upamāny ukthyā suteṣv indra girvaṇaḥ || RV_8,099.02 śrāyanta iva sūryaṁ viśved indrasya bhakṣata | vasūni jāte janamāna ojasā prati bhāgaṁ na dīdhima || RV_8,099.03 anarśarātiṁ vasudām upa stuhi bhadrā indrasya rātayaḥ | so asya kāmaṁ vidhato na roṣati mano dānāya codayan || RV_8,099.04 tvam indra pratūrtiṣv abhi viśvā asi spṛdhaḥ | aśastihā janitā viśvatūr asi tvaṁ tūrya taruṣyataḥ || RV_8,099.05 anu te śuṣmaṁ turayantam īyatuḥ kṣoṇī śiśuṁ na mātarā | viśvās te spṛdhaḥ śnathayanta manyave vṛtraṁ yad indra tūrvasi || RV_8,099.06 ita ūtī vo ajaram prahetāram aprahitam | āśuṁ jetāraṁ hetāraṁ rathītamam atūrtaṁ tugryāvṛdham || RV_8,099.07 iṣkartāram aniṣkṛtaṁ sahaskṛtaṁ śatamūtiṁ śatakratum | samānam indram avase havāmahe vasavānaṁ vasūjuvam || RV_8,099.08 ayaṁ ta emi tanvā purastād viśve devā abhi mā yanti paścāt | yadā mahyaṁ dīdharo bhāgam indrād in mayā kṛṇavo vīryāṇi || RV_8,100.01 dadhāmi te madhuno bhakṣam agre hitas te bhāgaḥ suto astu somaḥ | asaś ca tvaṁ dakṣiṇataḥ sakhā me 'dhā vṛtrāṇi jaṅghanāva bhūri || RV_8,100.02 pra su stomam bharata vājayanta indrāya satyaṁ yadi satyam asti | nendro astīti nema u tva āha ka īṁ dadarśa kam abhi ṣṭavāma || RV_8,100.03 ayam asmi jaritaḥ paśya meha viśvā jātāny abhy asmi mahnā | ṛtasya mā pradiśo vardhayanty ādardiro bhuvanā dardarīmi || RV_8,100.04 ā yan mā venā aruhann ṛtasyam̐ ekam āsīnaṁ haryatasya pṛṣṭhe | manaś cin me hṛda ā praty avocad acikradañ chiśumantaḥ sakhāyaḥ || RV_8,100.05 viśvet tā te savaneṣu pravācyā yā cakartha maghavann indra sunvate | pārāvataṁ yat purusambhṛtaṁ vasv apāvṛṇoḥ śarabhāya ṛṣibandhave || RV_8,100.06 pra nūnaṁ dhāvatā pṛthaṅ neha yo vo avāvarīt | ni ṣīṁ vṛtrasya marmaṇi vajram indro apīpatat || RV_8,100.07 manojavā ayamāna āyasīm atarat puram | divaṁ suparṇo gatvāya somaṁ vajriṇa ābharat || RV_8,100.08 samudre antaḥ śayata udnā vajro abhīvṛtaḥ | bharanty asmai saṁyataḥ puraḥprasravaṇā balim || RV_8,100.09 yad vāg vadanty avicetanāni rāṣṭrī devānāṁ niṣasāda mandrā | catasra ūrjaṁ duduhe payāṁsi kva svid asyāḥ paramaṁ jagāma || RV_8,100.10 devīṁ vācam ajanayanta devās tāṁ viśvarūpāḥ paśavo vadanti | sā no mandreṣam ūrjaṁ duhānā dhenur vāg asmān upa suṣṭutaitu || RV_8,100.11 sakhe viṣṇo vitaraṁ vi kramasva dyaur dehi lokaṁ vajrāya viṣkabhe | hanāva vṛtraṁ riṇacāva sindhūn indrasya yantu prasave visṛṣṭāḥ || RV_8,100.12 ṛdhag itthā sa martyaḥ śaśame devatātaye | yo nūnam mitrāvaruṇāv abhiṣṭaya ācakre havyadātaye || RV_8,101.01 varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā | tā bāhutā na daṁsanā ratharyataḥ sākaṁ sūryasya raśmibhiḥ || RV_8,101.02 pra yo vām mitrāvaruṇājiro dūto adravat | ayaḥśīrṣā maderaghuḥ || RV_8,101.03 na yaḥ sampṛcche na punar havītave na saṁvādāya ramate | tasmān no adya samṛter uruṣyatam bāhubhyāṁ na uruṣyatam || RV_8,101.04 pra mitrāya prāryamṇe sacathyam ṛtāvaso | varūthya1ṁ varuṇe chandyaṁ vacaḥ stotraṁ rājasu gāyata || RV_8,101.05 te hinvire aruṇaṁ jenyaṁ vasv ekam putraṁ tisṝṇām | te dhāmāny amṛtā martyānām adabdhā abhi cakṣate || RV_8,101.06 ā me vacāṁsy udyatā dyumattamāni kartvā | ubhā yātaṁ nāsatyā sajoṣasā prati havyāni vītaye || RV_8,101.07 rātiṁ yad vām arakṣasaṁ havāmahe yuvābhyāṁ vājinīvasū | prācīṁ hotrām pratirantāv itaṁ narā gṛṇānā jamadagninā || RV_8,101.08 ā no yajñaṁ divispṛśaṁ vāyo yāhi sumanmabhiḥ | antaḥ pavitra upari śrīṇāno3 'yaṁ śukro ayāmi te || RV_8,101.09 vety adhvaryuḥ pathibhī rajiṣṭhaiḥ prati havyāni vītaye | adhā niyutva ubhayasya naḥ piba śuciṁ somaṁ gavāśiram || RV_8,101.10 baṇ mahām̐ asi sūrya baḻ āditya mahām̐ asi | mahas te sato mahimā panasyate 'ddhā deva mahām̐ asi || RV_8,101.11 baṭ sūrya śravasā mahām̐ asi satrā deva mahām̐ asi | mahnā devānām asuryaḥ purohito vibhu jyotir adābhyam || RV_8,101.12 iyaṁ yā nīcy arkiṇī rūpā rohiṇyā kṛtā | citreva praty adarśy āyaty a1ntar daśasu bāhuṣu || RV_8,101.13 prajā ha tisro atyāyam īyur ny a1nyā arkam abhito viviśre | bṛhad dha tasthau bhuvaneṣv antaḥ pavamāno harita ā viveśa || RV_8,101.14 mātā rudrāṇāṁ duhitā vasūnāṁ svasādityānām amṛtasya nābhiḥ | pra nu vocaṁ cikituṣe janāya mā gām anāgām aditiṁ vadhiṣṭa || RV_8,101.15 vacovidaṁ vācam udīrayantīṁ viśvābhir dhībhir upatiṣṭhamānām | devīṁ devebhyaḥ pary eyuṣīṁ gām ā māvṛkta martyo dabhracetāḥ || RV_8,101.16 tvam agne bṛhad vayo dadhāsi deva dāśuṣe | kavir gṛhapatir yuvā || RV_8,102.01 sa na īḻānayā saha devām̐ agne duvasyuvā | cikid vibhānav ā vaha || RV_8,102.02 tvayā ha svid yujā vayaṁ codiṣṭhena yaviṣṭhya | abhi ṣmo vājasātaye || RV_8,102.03 aurvabhṛguvac chucim apnavānavad ā huve | agniṁ samudravāsasam || RV_8,102.04 huve vātasvanaṁ kavim parjanyakrandyaṁ sahaḥ | agniṁ samudravāsasam || RV_8,102.05 ā savaṁ savitur yathā bhagasyeva bhujiṁ huve | agniṁ samudravāsasam || RV_8,102.06 agniṁ vo vṛdhantam adhvarāṇām purūtamam | acchā naptre sahasvate || RV_8,102.07 ayaṁ yathā na ābhuvat tvaṣṭā rūpeva takṣyā | asya kratvā yaśasvataḥ || RV_8,102.08 ayaṁ viśvā abhi śriyo 'gnir deveṣu patyate | ā vājair upa no gamat || RV_8,102.09 viśveṣām iha stuhi hotṝṇāṁ yaśastamam | agniṁ yajñeṣu pūrvyam || RV_8,102.10 śīram pāvakaśociṣaṁ jyeṣṭho yo dameṣv ā | dīdāya dīrghaśruttamaḥ || RV_8,102.11 tam arvantaṁ na sānasiṁ gṛṇīhi vipra śuṣmiṇam | mitraṁ na yātayajjanam || RV_8,102.12 upa tvā jāmayo giro dediśatīr haviṣkṛtaḥ | vāyor anīke asthiran || RV_8,102.13 yasya tridhātv avṛtam barhis tasthāv asaṁdinam | āpaś cin ni dadhā padam || RV_8,102.14 padaṁ devasya mīḻhuṣo 'nādhṛṣṭābhir ūtibhiḥ | bhadrā sūrya ivopadṛk || RV_8,102.15 agne ghṛtasya dhītibhis tepāno deva śociṣā | ā devān vakṣi yakṣi ca || RV_8,102.16 taṁ tvājananta mātaraḥ kaviṁ devāso aṅgiraḥ | havyavāham amartyam || RV_8,102.17 pracetasaṁ tvā kave 'gne dūtaṁ vareṇyam | havyavāhaṁ ni ṣedire || RV_8,102.18 nahi me asty aghnyā na svadhitir vananvati | athaitādṛg bharāmi te || RV_8,102.19 yad agne kāni kāni cid ā te dārūṇi dadhmasi | tā juṣasva yaviṣṭhya || RV_8,102.20 yad atty upajihvikā yad vamro atisarpati | sarvaṁ tad astu te ghṛtam || RV_8,102.21 agnim indhāno manasā dhiyaṁ saceta martyaḥ | agnim īdhe vivasvabhiḥ || RV_8,102.22 adarśi gātuvittamo yasmin vratāny ādadhuḥ | upo ṣu jātam āryasya vardhanam agniṁ nakṣanta no giraḥ || RV_8,103.01 pra daivodāso agnir devām̐ acchā na majmanā | anu mātaram pṛthivīṁ vi vāvṛte tasthau nākasya sānavi || RV_8,103.02 yasmād rejanta kṛṣṭayaś carkṛtyāni kṛṇvataḥ | sahasrasām medhasātāv iva tmanāgniṁ dhībhiḥ saparyata || RV_8,103.03 pra yaṁ rāye ninīṣasi marto yas te vaso dāśat | sa vīraṁ dhatte agna ukthaśaṁsinaṁ tmanā sahasrapoṣiṇam || RV_8,103.04 sa dṛḻhe cid abhi tṛṇatti vājam arvatā sa dhatte akṣiti śravaḥ | tve devatrā sadā purūvaso viśvā vāmāni dhīmahi || RV_8,103.05 yo viśvā dayate vasu hotā mandro janānām | madhor na pātrā prathamāny asmai pra stomā yanty agnaye || RV_8,103.06 aśvaṁ na gīrbhī rathyaṁ sudānavo marmṛjyante devayavaḥ | ubhe toke tanaye dasma viśpate parṣi rādho maghonām || RV_8,103.07 pra maṁhiṣṭhāya gāyata ṛtāvne bṛhate śukraśociṣe | upastutāso agnaye || RV_8,103.08 ā vaṁsate maghavā vīravad yaśaḥ samiddho dyumny āhutaḥ | kuvin no asya sumatir navīyasy acchā vājebhir āgamat || RV_8,103.09 preṣṭham u priyāṇāṁ stuhy āsāvātithim | agniṁ rathānāṁ yamam || RV_8,103.10 uditā yo niditā veditā vasv ā yajñiyo vavartati | duṣṭarā yasya pravaṇe normayo dhiyā vājaṁ siṣāsataḥ || RV_8,103.11 mā no hṛṇītām atithir vasur agniḥ purupraśasta eṣaḥ | yaḥ suhotā svadhvaraḥ || RV_8,103.12 mo te riṣan ye acchoktibhir vaso 'gne kebhiś cid evaiḥ | kīriś cid dhi tvām īṭṭe dūtyāya rātahavyaḥ svadhvaraḥ || RV_8,103.13 āgne yāhi marutsakhā rudrebhiḥ somapītaye | sobharyā upa suṣṭutim mādayasva svarṇare || RV_8,103.14 maṇḍala 9 svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā | indrāya pātave sutaḥ || RV_9,001.01 rakṣohā viśvacarṣaṇir abhi yonim ayohatam | druṇā sadhastham āsadat || RV_9,001.02 varivodhātamo bhava maṁhiṣṭho vṛtrahantamaḥ | parṣi rādho maghonām || RV_9,001.03 abhy arṣa mahānāṁ devānāṁ vītim andhasā | abhi vājam uta śravaḥ || RV_9,001.04 tvām acchā carāmasi tad id arthaṁ dive-dive | indo tve na āśasaḥ || RV_9,001.05 punāti te parisrutaṁ somaṁ sūryasya duhitā | vāreṇa śaśvatā tanā || RV_9,001.06 tam īm aṇvīḥ samarya ā gṛbhṇanti yoṣaṇo daśa | svasāraḥ pārye divi || RV_9,001.07 tam īṁ hinvanty agruvo dhamanti bākuraṁ dṛtim | tridhātu vāraṇam madhu || RV_9,001.08 abhī3mam aghnyā uta śrīṇanti dhenavaḥ śiśum | somam indrāya pātave || RV_9,001.09 asyed indro madeṣv ā viśvā vṛtrāṇi jighnate | śūro maghā ca maṁhate || RV_9,001.10 pavasva devavīr ati pavitraṁ soma raṁhyā | indram indo vṛṣā viśa || RV_9,002.01 ā vacyasva mahi psaro vṛṣendo dyumnavattamaḥ | ā yoniṁ dharṇasiḥ sadaḥ || RV_9,002.02 adhukṣata priyam madhu dhārā sutasya vedhasaḥ | apo vasiṣṭa sukratuḥ || RV_9,002.03 mahāntaṁ tvā mahīr anv āpo arṣanti sindhavaḥ | yad gobhir vāsayiṣyase || RV_9,002.04 samudro apsu māmṛje viṣṭambho dharuṇo divaḥ | somaḥ pavitre asmayuḥ || RV_9,002.05 acikradad vṛṣā harir mahān mitro na darśataḥ | saṁ sūryeṇa rocate || RV_9,002.06 giras ta inda ojasā marmṛjyante apasyuvaḥ | yābhir madāya śumbhase || RV_9,002.07 taṁ tvā madāya ghṛṣvaya u lokakṛtnum īmahe | tava praśastayo mahīḥ || RV_9,002.08 asmabhyam indav indrayur madhvaḥ pavasva dhārayā | parjanyo vṛṣṭimām̐ iva || RV_9,002.09 goṣā indo nṛṣā asy aśvasā vājasā uta | ātmā yajñasya pūrvyaḥ || RV_9,002.10 eṣa devo amartyaḥ parṇavīr iva dīyati | abhi droṇāny āsadam || RV_9,003.01 eṣa devo vipā kṛto 'ti hvarāṁsi dhāvati | pavamāno adābhyaḥ || RV_9,003.02 eṣa devo vipanyubhiḥ pavamāna ṛtāyubhiḥ | harir vājāya mṛjyate || RV_9,003.03 eṣa viśvāni vāryā śūro yann iva satvabhiḥ | pavamānaḥ siṣāsati || RV_9,003.04 eṣa devo ratharyati pavamāno daśasyati | āviṣ kṛṇoti vagvanum || RV_9,003.05 eṣa viprair abhiṣṭuto 'po devo vi gāhate | dadhad ratnāni dāśuṣe || RV_9,003.06 eṣa divaṁ vi dhāvati tiro rajāṁsi dhārayā | pavamānaḥ kanikradat || RV_9,003.07 eṣa divaṁ vy āsarat tiro rajāṁsy aspṛtaḥ | pavamānaḥ svadhvaraḥ || RV_9,003.08 eṣa pratnena janmanā devo devebhyaḥ sutaḥ | hariḥ pavitre arṣati || RV_9,003.09 eṣa u sya puruvrato jajñāno janayann iṣaḥ | dhārayā pavate sutaḥ || RV_9,003.10 sanā ca soma jeṣi ca pavamāna mahi śravaḥ | athā no vasyasas kṛdhi || RV_9,004.01 sanā jyotiḥ sanā sva1r viśvā ca soma saubhagā | athā no vasyasas kṛdhi || RV_9,004.02 sanā dakṣam uta kratum apa soma mṛdho jahi | athā no vasyasas kṛdhi || RV_9,004.03 pavītāraḥ punītana somam indrāya pātave | athā no vasyasas kṛdhi || RV_9,004.04 tvaṁ sūrye na ā bhaja tava kratvā tavotibhiḥ | athā no vasyasas kṛdhi || RV_9,004.05 tava kratvā tavotibhir jyok paśyema sūryam | athā no vasyasas kṛdhi || RV_9,004.06 abhy arṣa svāyudha soma dvibarhasaṁ rayim | athā no vasyasas kṛdhi || RV_9,004.07 abhy a1rṣānapacyuto rayiṁ samatsu sāsahiḥ | athā no vasyasas kṛdhi || RV_9,004.08 tvāṁ yajñair avīvṛdhan pavamāna vidharmaṇi | athā no vasyasas kṛdhi || RV_9,004.09 rayiṁ naś citram aśvinam indo viśvāyum ā bhara | athā no vasyasas kṛdhi || RV_9,004.10 samiddho viśvatas patiḥ pavamāno vi rājati | prīṇan vṛṣā kanikradat || RV_9,005.01 tanūnapāt pavamānaḥ śṛṅge śiśāno arṣati | antarikṣeṇa rārajat || RV_9,005.02 īḻenyaḥ pavamāno rayir vi rājati dyumān | madhor dhārābhir ojasā || RV_9,005.03 barhiḥ prācīnam ojasā pavamānaḥ stṛṇan hariḥ | deveṣu deva īyate || RV_9,005.04 ud ātair jihate bṛhad dvāro devīr hiraṇyayīḥ | pavamānena suṣṭutāḥ || RV_9,005.05 suśilpe bṛhatī mahī pavamāno vṛṣaṇyati | naktoṣāsā na darśate || RV_9,005.06 ubhā devā nṛcakṣasā hotārā daivyā huve | pavamāna indro vṛṣā || RV_9,005.07 bhāratī pavamānasya sarasvatīḻā mahī | imaṁ no yajñam ā gaman tisro devīḥ supeśasaḥ || RV_9,005.08 tvaṣṭāram agrajāṁ gopām puroyāvānam ā huve | indur indro vṛṣā hariḥ pavamānaḥ prajāpatiḥ || RV_9,005.09 vanaspatim pavamāna madhvā sam aṅgdhi dhārayā | sahasravalśaṁ haritam bhrājamānaṁ hiraṇyayam || RV_9,005.10 viśve devāḥ svāhākṛtim pavamānasyā gata | vāyur bṛhaspatiḥ sūryo 'gnir indraḥ sajoṣasaḥ || RV_9,005.11 mandrayā soma dhārayā vṛṣā pavasva devayuḥ | avyo vāreṣv asmayuḥ || RV_9,006.01 abhi tyam madyam madam indav indra iti kṣara | abhi vājino arvataḥ || RV_9,006.02 abhi tyam pūrvyam madaṁ suvāno arṣa pavitra ā | abhi vājam uta śravaḥ || RV_9,006.03 anu drapsāsa indava āpo na pravatāsaran | punānā indram āśata || RV_9,006.04 yam atyam iva vājinam mṛjanti yoṣaṇo daśa | vane krīḻantam atyavim || RV_9,006.05 taṁ gobhir vṛṣaṇaṁ rasam madāya devavītaye | sutam bharāya saṁ sṛja || RV_9,006.06 devo devāya dhārayendrāya pavate sutaḥ | payo yad asya pīpayat || RV_9,006.07 ātmā yajñasya raṁhyā suṣvāṇaḥ pavate sutaḥ | pratnaṁ ni pāti kāvyam || RV_9,006.08 evā punāna indrayur madam madiṣṭha vītaye | guhā cid dadhiṣe giraḥ || RV_9,006.09 asṛgram indavaḥ pathā dharmann ṛtasya suśriyaḥ | vidānā asya yojanam || RV_9,007.01 pra dhārā madhvo agriyo mahīr apo vi gāhate | havir haviṣṣu vandyaḥ || RV_9,007.02 pra yujo vāco agriyo vṛṣāva cakradad vane | sadmābhi satyo adhvaraḥ || RV_9,007.03 pari yat kāvyā kavir nṛmṇā vasāno arṣati | svar vājī siṣāsati || RV_9,007.04 pavamāno abhi spṛdho viśo rājeva sīdati | yad īm ṛṇvanti vedhasaḥ || RV_9,007.05 avyo vāre pari priyo harir vaneṣu sīdati | rebho vanuṣyate matī || RV_9,007.06 sa vāyum indram aśvinā sākam madena gacchati | raṇā yo asya dharmabhiḥ || RV_9,007.07 ā mitrāvaruṇā bhagam madhvaḥ pavanta ūrmayaḥ | vidānā asya śakmabhiḥ || RV_9,007.08 asmabhyaṁ rodasī rayim madhvo vājasya sātaye | śravo vasūni saṁ jitam || RV_9,007.09 ete somā abhi priyam indrasya kāmam akṣaran | vardhanto asya vīryam || RV_9,008.01 punānāsaś camūṣado gacchanto vāyum aśvinā | te no dhāntu suvīryam || RV_9,008.02 indrasya soma rādhase punāno hārdi codaya | ṛtasya yonim āsadam || RV_9,008.03 mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ | anu viprā amādiṣuḥ || RV_9,008.04 devebhyas tvā madāya kaṁ sṛjānam ati meṣyaḥ | saṁ gobhir vāsayāmasi || RV_9,008.05 punānaḥ kalaśeṣv ā vastrāṇy aruṣo hariḥ | pari gavyāny avyata || RV_9,008.06 maghona ā pavasva no jahi viśvā apa dviṣaḥ | indo sakhāyam ā viśa || RV_9,008.07 vṛṣṭiṁ divaḥ pari srava dyumnam pṛthivyā adhi | saho naḥ soma pṛtsu dhāḥ || RV_9,008.08 nṛcakṣasaṁ tvā vayam indrapītaṁ svarvidam | bhakṣīmahi prajām iṣam || RV_9,008.09 pari priyā divaḥ kavir vayāṁsi naptyor hitaḥ | suvāno yāti kavikratuḥ || RV_9,009.01 pra-pra kṣayāya panyase janāya juṣṭo adruhe | vīty arṣa caniṣṭhayā || RV_9,009.02 sa sūnur mātarā śucir jāto jāte arocayat | mahān mahī ṛtāvṛdhā || RV_9,009.03 sa sapta dhītibhir hito nadyo ajinvad adruhaḥ | yā ekam akṣi vāvṛdhuḥ || RV_9,009.04 tā abhi santam astṛtam mahe yuvānam ā dadhuḥ | indum indra tava vrate || RV_9,009.05 abhi vahnir amartyaḥ sapta paśyati vāvahiḥ | krivir devīr atarpayat || RV_9,009.06 avā kalpeṣu naḥ pumas tamāṁsi soma yodhyā | tāni punāna jaṅghanaḥ || RV_9,009.07 nū navyase navīyase sūktāya sādhayā pathaḥ | pratnavad rocayā rucaḥ || RV_9,009.08 pavamāna mahi śravo gām aśvaṁ rāsi vīravat | sanā medhāṁ sanā svaḥ || RV_9,009.09 pra svānāso rathā ivārvanto na śravasyavaḥ | somāso rāye akramuḥ || RV_9,010.01 hinvānāso rathā iva dadhanvire gabhastyoḥ | bharāsaḥ kāriṇām iva || RV_9,010.02 rājāno na praśastibhiḥ somāso gobhir añjate | yajño na sapta dhātṛbhiḥ || RV_9,010.03 pari suvānāsa indavo madāya barhaṇā girā | sutā arṣanti dhārayā || RV_9,010.04 āpānāso vivasvato jananta uṣaso bhagam | sūrā aṇvaṁ vi tanvate || RV_9,010.05 apa dvārā matīnām pratnā ṛṇvanti kāravaḥ | vṛṣṇo harasa āyavaḥ || RV_9,010.06 samīcīnāsa āsate hotāraḥ saptajāmayaḥ | padam ekasya piprataḥ || RV_9,010.07 nābhā nābhiṁ na ā dade cakṣuś cit sūrye sacā | kaver apatyam ā duhe || RV_9,010.08 abhi priyā divas padam adhvaryubhir guhā hitam | sūraḥ paśyati cakṣasā || RV_9,010.09 upāsmai gāyatā naraḥ pavamānāyendave | abhi devām̐ iyakṣate || RV_9,011.01 abhi te madhunā payo 'tharvāṇo aśiśrayuḥ | devaṁ devāya devayu || RV_9,011.02 sa naḥ pavasva śaṁ gave śaṁ janāya śam arvate | śaṁ rājann oṣadhībhyaḥ || RV_9,011.03 babhrave nu svatavase 'ruṇāya divispṛśe | somāya gātham arcata || RV_9,011.04 hastacyutebhir adribhiḥ sutaṁ somam punītana | madhāv ā dhāvatā madhu || RV_9,011.05 namased upa sīdata dadhned abhi śrīṇītana | indum indre dadhātana || RV_9,011.06 amitrahā vicarṣaṇiḥ pavasva soma śaṁ gave | devebhyo anukāmakṛt || RV_9,011.07 indrāya soma pātave madāya pari ṣicyase | manaścin manasas patiḥ || RV_9,011.08 pavamāna suvīryaṁ rayiṁ soma rirīhi naḥ | indav indreṇa no yujā || RV_9,011.09 somā asṛgram indavaḥ sutā ṛtasya sādane | indrāya madhumattamāḥ || RV_9,012.01 abhi viprā anūṣata gāvo vatsaṁ na mātaraḥ | indraṁ somasya pītaye || RV_9,012.02 madacyut kṣeti sādane sindhor ūrmā vipaścit | somo gaurī adhi śritaḥ || RV_9,012.03 divo nābhā vicakṣaṇo 'vyo vāre mahīyate | somo yaḥ sukratuḥ kaviḥ || RV_9,012.04 yaḥ somaḥ kalaśeṣv ām̐ antaḥ pavitra āhitaḥ | tam induḥ pari ṣasvaje || RV_9,012.05 pra vācam indur iṣyati samudrasyādhi viṣṭapi | jinvan kośam madhuścutam || RV_9,012.06 nityastotro vanaspatir dhīnām antaḥ sabardughaḥ | hinvāno mānuṣā yugā || RV_9,012.07 abhi priyā divas padā somo hinvāno arṣati | viprasya dhārayā kaviḥ || RV_9,012.08 ā pavamāna dhāraya rayiṁ sahasravarcasam | asme indo svābhuvam || RV_9,012.09 somaḥ punāno arṣati sahasradhāro atyaviḥ | vāyor indrasya niṣkṛtam || RV_9,013.01 pavamānam avasyavo vipram abhi pra gāyata | suṣvāṇaṁ devavītaye || RV_9,013.02 pavante vājasātaye somāḥ sahasrapājasaḥ | gṛṇānā devavītaye || RV_9,013.03 uta no vājasātaye pavasva bṛhatīr iṣaḥ | dyumad indo suvīryam || RV_9,013.04 te naḥ sahasriṇaṁ rayim pavantām ā suvīryam | suvānā devāsa indavaḥ || RV_9,013.05 atyā hiyānā na hetṛbhir asṛgraṁ vājasātaye | vi vāram avyam āśavaḥ || RV_9,013.06 vāśrā arṣantīndavo 'bhi vatsaṁ na dhenavaḥ | dadhanvire gabhastyoḥ || RV_9,013.07 juṣṭa indrāya matsaraḥ pavamāna kanikradat | viśvā apa dviṣo jahi || RV_9,013.08 apaghnanto arāvṇaḥ pavamānāḥ svardṛśaḥ | yonāv ṛtasya sīdata || RV_9,013.09 pari prāsiṣyadat kaviḥ sindhor ūrmāv adhi śritaḥ | kāram bibhrat puruspṛham || RV_9,014.01 girā yadī sabandhavaḥ pañca vrātā apasyavaḥ | pariṣkṛṇvanti dharṇasim || RV_9,014.02 ād asya śuṣmiṇo rase viśve devā amatsata | yadī gobhir vasāyate || RV_9,014.03 niriṇāno vi dhāvati jahac charyāṇi tānvā | atrā saṁ jighnate yujā || RV_9,014.04 naptībhir yo vivasvataḥ śubhro na māmṛje yuvā | gāḥ kṛṇvāno na nirṇijam || RV_9,014.05 ati śritī tiraścatā gavyā jigāty aṇvyā | vagnum iyarti yaṁ vide || RV_9,014.06 abhi kṣipaḥ sam agmata marjayantīr iṣas patim | pṛṣṭhā gṛbhṇata vājinaḥ || RV_9,014.07 pari divyāni marmṛśad viśvāni soma pārthivā | vasūni yāhy asmayuḥ || RV_9,014.08 eṣa dhiyā yāty aṇvyā śūro rathebhir āśubhiḥ | gacchann indrasya niṣkṛtam || RV_9,015.01 eṣa purū dhiyāyate bṛhate devatātaye | yatrāmṛtāsa āsate || RV_9,015.02 eṣa hito vi nīyate 'ntaḥ śubhrāvatā pathā | yadī tuñjanti bhūrṇayaḥ || RV_9,015.03 eṣa śṛṅgāṇi dodhuvac chiśīte yūthyo3 vṛṣā | nṛmṇā dadhāna ojasā || RV_9,015.04 eṣa rukmibhir īyate vājī śubhrebhir aṁśubhiḥ | patiḥ sindhūnām bhavan || RV_9,015.05 eṣa vasūni pibdanā paruṣā yayivām̐ ati | ava śādeṣu gacchati || RV_9,015.06 etam mṛjanti marjyam upa droṇeṣv āyavaḥ | pracakrāṇam mahīr iṣaḥ || RV_9,015.07 etam u tyaṁ daśa kṣipo mṛjanti sapta dhītayaḥ | svāyudham madintamam || RV_9,015.08 pra te sotāra oṇyo3 rasam madāya ghṛṣvaye | sargo na takty etaśaḥ || RV_9,016.01 kratvā dakṣasya rathyam apo vasānam andhasā | goṣām aṇveṣu saścima || RV_9,016.02 anaptam apsu duṣṭaraṁ somam pavitra ā sṛja | punīhīndrāya pātave || RV_9,016.03 pra punānasya cetasā somaḥ pavitre arṣati | kratvā sadhastham āsadat || RV_9,016.04 pra tvā namobhir indava indra somā asṛkṣata | mahe bharāya kāriṇaḥ || RV_9,016.05 punāno rūpe avyaye viśvā arṣann abhi śriyaḥ | śūro na goṣu tiṣṭhati || RV_9,016.06 divo na sānu pipyuṣī dhārā sutasya vedhasaḥ | vṛthā pavitre arṣati || RV_9,016.07 tvaṁ soma vipaścitaṁ tanā punāna āyuṣu | avyo vāraṁ vi dhāvasi || RV_9,016.08 pra nimneneva sindhavo ghnanto vṛtrāṇi bhūrṇayaḥ | somā asṛgram āśavaḥ || RV_9,017.01 abhi suvānāsa indavo vṛṣṭayaḥ pṛthivīm iva | indraṁ somāso akṣaran || RV_9,017.02 atyūrmir matsaro madaḥ somaḥ pavitre arṣati | vighnan rakṣāṁsi devayuḥ || RV_9,017.03 ā kalaśeṣu dhāvati pavitre pari ṣicyate | ukthair yajñeṣu vardhate || RV_9,017.04 ati trī soma rocanā rohan na bhrājase divam | iṣṇan sūryaṁ na codayaḥ || RV_9,017.05 abhi viprā anūṣata mūrdhan yajñasya kāravaḥ | dadhānāś cakṣasi priyam || RV_9,017.06 tam u tvā vājinaṁ naro dhībhir viprā avasyavaḥ | mṛjanti devatātaye || RV_9,017.07 madhor dhārām anu kṣara tīvraḥ sadhastham āsadaḥ | cārur ṛtāya pītaye || RV_9,017.08 pari suvāno giriṣṭhāḥ pavitre somo akṣāḥ | madeṣu sarvadhā asi || RV_9,018.01 tvaṁ vipras tvaṁ kavir madhu pra jātam andhasaḥ | madeṣu sarvadhā asi || RV_9,018.02 tava viśve sajoṣaso devāsaḥ pītim āśata | madeṣu sarvadhā asi || RV_9,018.03 ā yo viśvāni vāryā vasūni hastayor dadhe | madeṣu sarvadhā asi || RV_9,018.04 ya ime rodasī mahī sam mātareva dohate | madeṣu sarvadhā asi || RV_9,018.05 pari yo rodasī ubhe sadyo vājebhir arṣati | madeṣu sarvadhā asi || RV_9,018.06 sa śuṣmī kalaśeṣv ā punāno acikradat | madeṣu sarvadhā asi || RV_9,018.07 yat soma citram ukthyaṁ divyam pārthivaṁ vasu | tan naḥ punāna ā bhara || RV_9,019.01 yuvaṁ hi sthaḥ svarpatī indraś ca soma gopatī | īśānā pipyataṁ dhiyaḥ || RV_9,019.02 vṛṣā punāna āyuṣu stanayann adhi barhiṣi | hariḥ san yonim āsadat || RV_9,019.03 avāvaśanta dhītayo vṛṣabhasyādhi retasi | sūnor vatsasya mātaraḥ || RV_9,019.04 kuvid vṛṣaṇyantībhyaḥ punāno garbham ādadhat | yāḥ śukraṁ duhate payaḥ || RV_9,019.05 upa śikṣāpatasthuṣo bhiyasam ā dhehi śatruṣu | pavamāna vidā rayim || RV_9,019.06 ni śatroḥ soma vṛṣṇyaṁ ni śuṣmaṁ ni vayas tira | dūre vā sato anti vā || RV_9,019.07 pra kavir devavītaye 'vyo vārebhir arṣati | sāhvān viśvā abhi spṛdhaḥ || RV_9,020.01 sa hi ṣmā jaritṛbhya ā vājaṁ gomantam invati | pavamānaḥ sahasriṇam || RV_9,020.02 pari viśvāni cetasā mṛśase pavase matī | sa naḥ soma śravo vidaḥ || RV_9,020.03 abhy arṣa bṛhad yaśo maghavadbhyo dhruvaṁ rayim | iṣaṁ stotṛbhya ā bhara || RV_9,020.04 tvaṁ rājeva suvrato giraḥ somā viveśitha | punāno vahne adbhuta || RV_9,020.05 sa vahnir apsu duṣṭaro mṛjyamāno gabhastyoḥ | somaś camūṣu sīdati || RV_9,020.06 krīḻur makho na maṁhayuḥ pavitraṁ soma gacchasi | dadhat stotre suvīryam || RV_9,020.07 ete dhāvantīndavaḥ somā indrāya ghṛṣvayaḥ | matsarāsaḥ svarvidaḥ || RV_9,021.01 pravṛṇvanto abhiyujaḥ suṣvaye varivovidaḥ | svayaṁ stotre vayaskṛtaḥ || RV_9,021.02 vṛthā krīḻanta indavaḥ sadhastham abhy ekam it | sindhor ūrmā vy akṣaran || RV_9,021.03 ete viśvāni vāryā pavamānāsa āśata | hitā na saptayo rathe || RV_9,021.04 āsmin piśaṅgam indavo dadhātā venam ādiśe | yo asmabhyam arāvā || RV_9,021.05 ṛbhur na rathyaṁ navaṁ dadhātā ketam ādiśe | śukrāḥ pavadhvam arṇasā || RV_9,021.06 eta u tye avīvaśan kāṣṭhāṁ vājino akrata | sataḥ prāsāviṣur matim || RV_9,021.07 ete somāsa āśavo rathā iva pra vājinaḥ | sargāḥ sṛṣṭā aheṣata || RV_9,022.01 ete vātā ivoravaḥ parjanyasyeva vṛṣṭayaḥ | agner iva bhramā vṛthā || RV_9,022.02 ete pūtā vipaścitaḥ somāso dadhyāśiraḥ | vipā vy ānaśur dhiyaḥ || RV_9,022.03 ete mṛṣṭā amartyāḥ sasṛvāṁso na śaśramuḥ | iyakṣantaḥ patho rajaḥ || RV_9,022.04 ete pṛṣṭhāni rodasor viprayanto vy ānaśuḥ | utedam uttamaṁ rajaḥ || RV_9,022.05 tantuṁ tanvānam uttamam anu pravata āśata | utedam uttamāyyam || RV_9,022.06 tvaṁ soma paṇibhya ā vasu gavyāni dhārayaḥ | tataṁ tantum acikradaḥ || RV_9,022.07 somā asṛgram āśavo madhor madasya dhārayā | abhi viśvāni kāvyā || RV_9,023.01 anu pratnāsa āyavaḥ padaṁ navīyo akramuḥ | ruce jananta sūryam || RV_9,023.02 ā pavamāna no bharāryo adāśuṣo gayam | kṛdhi prajāvatīr iṣaḥ || RV_9,023.03 abhi somāsa āyavaḥ pavante madyam madam | abhi kośam madhuścutam || RV_9,023.04 somo arṣati dharṇasir dadhāna indriyaṁ rasam | suvīro abhiśastipāḥ || RV_9,023.05 indrāya soma pavase devebhyaḥ sadhamādyaḥ | indo vājaṁ siṣāsasi || RV_9,023.06 asya pītvā madānām indro vṛtrāṇy aprati | jaghāna jaghanac ca nu || RV_9,023.07 pra somāso adhanviṣuḥ pavamānāsa indavaḥ | śrīṇānā apsu mṛñjata || RV_9,024.01 abhi gāvo adhanviṣur āpo na pravatā yatīḥ | punānā indram āśata || RV_9,024.02 pra pavamāna dhanvasi somendrāya pātave | nṛbhir yato vi nīyase || RV_9,024.03 tvaṁ soma nṛmādanaḥ pavasva carṣaṇīsahe | sasnir yo anumādyaḥ || RV_9,024.04 indo yad adribhiḥ sutaḥ pavitram paridhāvasi | aram indrasya dhāmne || RV_9,024.05 pavasva vṛtrahantamokthebhir anumādyaḥ | śuciḥ pāvako adbhutaḥ || RV_9,024.06 śuciḥ pāvaka ucyate somaḥ sutasya madhvaḥ | devāvīr aghaśaṁsahā || RV_9,024.07 pavasva dakṣasādhano devebhyaḥ pītaye hare | marudbhyo vāyave madaḥ || RV_9,025.01 pavamāna dhiyā hito3 'bhi yoniṁ kanikradat | dharmaṇā vāyum ā viśa || RV_9,025.02 saṁ devaiḥ śobhate vṛṣā kavir yonāv adhi priyaḥ | vṛtrahā devavītamaḥ || RV_9,025.03 viśvā rūpāṇy āviśan punāno yāti haryataḥ | yatrāmṛtāsa āsate || RV_9,025.04 aruṣo janayan giraḥ somaḥ pavata āyuṣak | indraṁ gacchan kavikratuḥ || RV_9,025.05 ā pavasva madintama pavitraṁ dhārayā kave | arkasya yonim āsadam || RV_9,025.06 tam amṛkṣanta vājinam upasthe aditer adhi | viprāso aṇvyā dhiyā || RV_9,026.01 taṁ gāvo abhy anūṣata sahasradhāram akṣitam | induṁ dhartāram ā divaḥ || RV_9,026.02 taṁ vedhām medhayāhyan pavamānam adhi dyavi | dharṇasim bhūridhāyasam || RV_9,026.03 tam ahyan bhurijor dhiyā saṁvasānaṁ vivasvataḥ | patiṁ vāco adābhyam || RV_9,026.04 taṁ sānāv adhi jāmayo hariṁ hinvanty adribhiḥ | haryatam bhūricakṣasam || RV_9,026.05 taṁ tvā hinvanti vedhasaḥ pavamāna girāvṛdham | indav indrāya matsaram || RV_9,026.06 eṣa kavir abhiṣṭutaḥ pavitre adhi tośate | punāno ghnann apa sridhaḥ || RV_9,027.01 eṣa indrāya vāyave svarjit pari ṣicyate | pavitre dakṣasādhanaḥ || RV_9,027.02 eṣa nṛbhir vi nīyate divo mūrdhā vṛṣā sutaḥ | somo vaneṣu viśvavit || RV_9,027.03 eṣa gavyur acikradat pavamāno hiraṇyayuḥ | induḥ satrājid astṛtaḥ || RV_9,027.04 eṣa sūryeṇa hāsate pavamāno adhi dyavi | pavitre matsaro madaḥ || RV_9,027.05 eṣa śuṣmy asiṣyadad antarikṣe vṛṣā hariḥ | punāna indur indram ā || RV_9,027.06 eṣa vājī hito nṛbhir viśvavin manasas patiḥ | avyo vāraṁ vi dhāvati || RV_9,028.01 eṣa pavitre akṣarat somo devebhyaḥ sutaḥ | viśvā dhāmāny āviśan || RV_9,028.02 eṣa devaḥ śubhāyate 'dhi yonāv amartyaḥ | vṛtrahā devavītamaḥ || RV_9,028.03 eṣa vṛṣā kanikradad daśabhir jāmibhir yataḥ | abhi droṇāni dhāvati || RV_9,028.04 eṣa sūryam arocayat pavamāno vicarṣaṇiḥ | viśvā dhāmāni viśvavit || RV_9,028.05 eṣa śuṣmy adābhyaḥ somaḥ punāno arṣati | devāvīr aghaśaṁsahā || RV_9,028.06 prāsya dhārā akṣaran vṛṣṇaḥ sutasyaujasā | devām̐ anu prabhūṣataḥ || RV_9,029.01 saptim mṛjanti vedhaso gṛṇantaḥ kāravo girā | jyotir jajñānam ukthyam || RV_9,029.02 suṣahā soma tāni te punānāya prabhūvaso | vardhā samudram ukthyam || RV_9,029.03 viśvā vasūni saṁjayan pavasva soma dhārayā | inu dveṣāṁsi sadhryak || RV_9,029.04 rakṣā su no araruṣaḥ svanāt samasya kasya cit | nido yatra mumucmahe || RV_9,029.05 endo pārthivaṁ rayiṁ divyam pavasva dhārayā | dyumantaṁ śuṣmam ā bhara || RV_9,029.06 pra dhārā asya śuṣmiṇo vṛthā pavitre akṣaran | punāno vācam iṣyati || RV_9,030.01 indur hiyānaḥ sotṛbhir mṛjyamānaḥ kanikradat | iyarti vagnum indriyam || RV_9,030.02 ā naḥ śuṣmaṁ nṛṣāhyaṁ vīravantam puruspṛham | pavasva soma dhārayā || RV_9,030.03 pra somo ati dhārayā pavamāno asiṣyadat | abhi droṇāny āsadam || RV_9,030.04 apsu tvā madhumattamaṁ hariṁ hinvanty adribhiḥ | indav indrāya pītaye || RV_9,030.05 sunotā madhumattamaṁ somam indrāya vajriṇe | cāruṁ śardhāya matsaram || RV_9,030.06 pra somāsaḥ svādhya1ḥ pavamānāso akramuḥ | rayiṁ kṛṇvanti cetanam || RV_9,031.01 divas pṛthivyā adhi bhavendo dyumnavardhanaḥ | bhavā vājānām patiḥ || RV_9,031.02 tubhyaṁ vātā abhipriyas tubhyam arṣanti sindhavaḥ | soma vardhanti te mahaḥ || RV_9,031.03 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam | bhavā vājasya saṁgathe || RV_9,031.04 tubhyaṁ gāvo ghṛtam payo babhro duduhre akṣitam | varṣiṣṭhe adhi sānavi || RV_9,031.05 svāyudhasya te sato bhuvanasya pate vayam | indo sakhitvam uśmasi || RV_9,031.06 pra somāso madacyutaḥ śravase no maghonaḥ | sutā vidathe akramuḥ || RV_9,032.01 ād īṁ tritasya yoṣaṇo hariṁ hinvanty adribhiḥ | indum indrāya pītaye || RV_9,032.02 ād īṁ haṁso yathā gaṇaṁ viśvasyāvīvaśan matim | atyo na gobhir ajyate || RV_9,032.03 ubhe somāvacākaśan mṛgo na takto arṣasi | sīdann ṛtasya yonim ā || RV_9,032.04 abhi gāvo anūṣata yoṣā jāram iva priyam | agann ājiṁ yathā hitam || RV_9,032.05 asme dhehi dyumad yaśo maghavadbhyaś ca mahyaṁ ca | sanim medhām uta śravaḥ || RV_9,032.06 pra somāso vipaścito 'pāṁ na yanty ūrmayaḥ | vanāni mahiṣā iva || RV_9,033.01 abhi droṇāni babhravaḥ śukrā ṛtasya dhārayā | vājaṁ gomantam akṣaran || RV_9,033.02 sutā indrāya vāyave varuṇāya marudbhyaḥ | somā arṣanti viṣṇave || RV_9,033.03 tisro vāca ud īrate gāvo mimanti dhenavaḥ | harir eti kanikradat || RV_9,033.04 abhi brahmīr anūṣata yahvīr ṛtasya mātaraḥ | marmṛjyante divaḥ śiśum || RV_9,033.05 rāyaḥ samudrām̐ś caturo 'smabhyaṁ soma viśvataḥ | ā pavasva sahasriṇaḥ || RV_9,033.06 pra suvāno dhārayā tanendur hinvāno arṣati | rujad dṛḻhā vy ojasā || RV_9,034.01 suta indrāya vāyave varuṇāya marudbhyaḥ | somo arṣati viṣṇave || RV_9,034.02 vṛṣāṇaṁ vṛṣabhir yataṁ sunvanti somam adribhiḥ | duhanti śakmanā payaḥ || RV_9,034.03 bhuvat tritasya marjyo bhuvad indrāya matsaraḥ | saṁ rūpair ajyate hariḥ || RV_9,034.04 abhīm ṛtasya viṣṭapaṁ duhate pṛśnimātaraḥ | cāru priyatamaṁ haviḥ || RV_9,034.05 sam enam ahrutā imā giro arṣanti sasrutaḥ | dhenūr vāśro avīvaśat || RV_9,034.06 ā naḥ pavasva dhārayā pavamāna rayim pṛthum | yayā jyotir vidāsi naḥ || RV_9,035.01 indo samudramīṅkhaya pavasva viśvamejaya | rāyo dhartā na ojasā || RV_9,035.02 tvayā vīreṇa vīravo 'bhi ṣyāma pṛtanyataḥ | kṣarā ṇo abhi vāryam || RV_9,035.03 pra vājam indur iṣyati siṣāsan vājasā ṛṣiḥ | vratā vidāna āyudhā || RV_9,035.04 taṁ gīrbhir vācamīṅkhayam punānaṁ vāsayāmasi | somaṁ janasya gopatim || RV_9,035.05 viśvo yasya vrate jano dādhāra dharmaṇas pateḥ | punānasya prabhūvasoḥ || RV_9,035.06 asarji rathyo yathā pavitre camvoḥ sutaḥ | kārṣman vājī ny akramīt || RV_9,036.01 sa vahniḥ soma jāgṛviḥ pavasva devavīr ati | abhi kośam madhuścutam || RV_9,036.02 sa no jyotīṁṣi pūrvya pavamāna vi rocaya | kratve dakṣāya no hinu || RV_9,036.03 śumbhamāna ṛtāyubhir mṛjyamāno gabhastyoḥ | pavate vāre avyaye || RV_9,036.04 sa viśvā dāśuṣe vasu somo divyāni pārthivā | pavatām āntarikṣyā || RV_9,036.05 ā divas pṛṣṭham aśvayur gavyayuḥ soma rohasi | vīrayuḥ śavasas pate || RV_9,036.06 sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati | vighnan rakṣāṁsi devayuḥ || RV_9,037.01 sa pavitre vicakṣaṇo harir arṣati dharṇasiḥ | abhi yoniṁ kanikradat || RV_9,037.02 sa vājī rocanā divaḥ pavamāno vi dhāvati | rakṣohā vāram avyayam || RV_9,037.03 sa tritasyādhi sānavi pavamāno arocayat | jāmibhiḥ sūryaṁ saha || RV_9,037.04 sa vṛtrahā vṛṣā suto varivovid adābhyaḥ | somo vājam ivāsarat || RV_9,037.05 sa devaḥ kavineṣito3 'bhi droṇāni dhāvati | indur indrāya maṁhanā || RV_9,037.06 eṣa u sya vṛṣā ratho 'vyo vārebhir arṣati | gacchan vājaṁ sahasriṇam || RV_9,038.01 etaṁ tritasya yoṣaṇo hariṁ hinvanty adribhiḥ | indum indrāya pītaye || RV_9,038.02 etaṁ tyaṁ harito daśa marmṛjyante apasyuvaḥ | yābhir madāya śumbhate || RV_9,038.03 eṣa sya mānuṣīṣv ā śyeno na vikṣu sīdati | gacchañ jāro na yoṣitam || RV_9,038.04 eṣa sya madyo raso 'va caṣṭe divaḥ śiśuḥ | ya indur vāram āviśat || RV_9,038.05 eṣa sya pītaye suto harir arṣati dharṇasiḥ | krandan yonim abhi priyam || RV_9,038.06 āśur arṣa bṛhanmate pari priyeṇa dhāmnā | yatra devā iti bravan || RV_9,039.01 pariṣkṛṇvann aniṣkṛtaṁ janāya yātayann iṣaḥ | vṛṣṭiṁ divaḥ pari srava || RV_9,039.02 suta eti pavitra ā tviṣiṁ dadhāna ojasā | vicakṣāṇo virocayan || RV_9,039.03 ayaṁ sa yo divas pari raghuyāmā pavitra ā | sindhor ūrmā vy akṣarat || RV_9,039.04 āvivāsan parāvato atho arvāvataḥ sutaḥ | indrāya sicyate madhu || RV_9,039.05 samīcīnā anūṣata hariṁ hinvanty adribhiḥ | yonāv ṛtasya sīdata || RV_9,039.06 punāno akramīd abhi viśvā mṛdho vicarṣaṇiḥ | śumbhanti vipraṁ dhītibhiḥ || RV_9,040.01 ā yonim aruṇo ruhad gamad indraṁ vṛṣā sutaḥ | dhruve sadasi sīdati || RV_9,040.02 nū no rayim mahām indo 'smabhyaṁ soma viśvataḥ | ā pavasva sahasriṇam || RV_9,040.03 viśvā soma pavamāna dyumnānīndav ā bhara | vidāḥ sahasriṇīr iṣaḥ || RV_9,040.04 sa naḥ punāna ā bhara rayiṁ stotre suvīryam | jaritur vardhayā giraḥ || RV_9,040.05 punāna indav ā bhara soma dvibarhasaṁ rayim | vṛṣann indo na ukthyam || RV_9,040.06 pra ye gāvo na bhūrṇayas tveṣā ayāso akramuḥ | ghnantaḥ kṛṣṇām apa tvacam || RV_9,041.01 suvitasya manāmahe 'ti setuṁ durāvyam | sāhvāṁso dasyum avratam || RV_9,041.02 śṛṇve vṛṣṭer iva svanaḥ pavamānasya śuṣmiṇaḥ | caranti vidyuto divi || RV_9,041.03 ā pavasva mahīm iṣaṁ gomad indo hiraṇyavat | aśvāvad vājavat sutaḥ || RV_9,041.04 sa pavasva vicarṣaṇa ā mahī rodasī pṛṇa | uṣāḥ sūryo na raśmibhiḥ || RV_9,041.05 pari ṇaḥ śarmayantyā dhārayā soma viśvataḥ | sarā raseva viṣṭapam || RV_9,041.06 janayan rocanā divo janayann apsu sūryam | vasāno gā apo hariḥ || RV_9,042.01 eṣa pratnena manmanā devo devebhyas pari | dhārayā pavate sutaḥ || RV_9,042.02 vāvṛdhānāya tūrvaye pavante vājasātaye | somāḥ sahasrapājasaḥ || RV_9,042.03 duhānaḥ pratnam it payaḥ pavitre pari ṣicyate | krandan devām̐ ajījanat || RV_9,042.04 abhi viśvāni vāryābhi devām̐ ṛtāvṛdhaḥ | somaḥ punāno arṣati || RV_9,042.05 goman naḥ soma vīravad aśvāvad vājavat sutaḥ | pavasva bṛhatīr iṣaḥ || RV_9,042.06 yo atya iva mṛjyate gobhir madāya haryataḥ | taṁ gīrbhir vāsayāmasi || RV_9,043.01 taṁ no viśvā avasyuvo giraḥ śumbhanti pūrvathā | indum indrāya pītaye || RV_9,043.02 punāno yāti haryataḥ somo gīrbhiḥ pariṣkṛtaḥ | viprasya medhyātitheḥ || RV_9,043.03 pavamāna vidā rayim asmabhyaṁ soma suśriyam | indo sahasravarcasam || RV_9,043.04 indur atyo na vājasṛt kanikranti pavitra ā | yad akṣār ati devayuḥ || RV_9,043.05 pavasva vājasātaye viprasya gṛṇato vṛdhe | soma rāsva suvīryam || RV_9,043.06 pra ṇa indo mahe tana ūrmiṁ na bibhrad arṣasi | abhi devām̐ ayāsyaḥ || RV_9,044.01 matī juṣṭo dhiyā hitaḥ somo hinve parāvati | viprasya dhārayā kaviḥ || RV_9,044.02 ayaṁ deveṣu jāgṛviḥ suta eti pavitra ā | somo yāti vicarṣaṇiḥ || RV_9,044.03 sa naḥ pavasva vājayuś cakrāṇaś cārum adhvaram | barhiṣmām̐ ā vivāsati || RV_9,044.04 sa no bhagāya vāyave vipravīraḥ sadāvṛdhaḥ | somo deveṣv ā yamat || RV_9,044.05 sa no adya vasuttaye kratuvid gātuvittamaḥ | vājaṁ jeṣi śravo bṛhat || RV_9,044.06 sa pavasva madāya kaṁ nṛcakṣā devavītaye | indav indrāya pītaye || RV_9,045.01 sa no arṣābhi dūtya1ṁ tvam indrāya tośase | devān sakhibhya ā varam || RV_9,045.02 uta tvām aruṇaṁ vayaṁ gobhir añjmo madāya kam | vi no rāye duro vṛdhi || RV_9,045.03 aty ū pavitram akramīd vājī dhuraṁ na yāmani | indur deveṣu patyate || RV_9,045.04 sam ī sakhāyo asvaran vane krīḻantam atyavim | induṁ nāvā anūṣata || RV_9,045.05 tayā pavasva dhārayā yayā pīto vicakṣase | indo stotre suvīryam || RV_9,045.06 asṛgran devavītaye 'tyāsaḥ kṛtvyā iva | kṣarantaḥ parvatāvṛdhaḥ || RV_9,046.01 pariṣkṛtāsa indavo yoṣeva pitryāvatī | vāyuṁ somā asṛkṣata || RV_9,046.02 ete somāsa indavaḥ prayasvantaś camū sutāḥ | indraṁ vardhanti karmabhiḥ || RV_9,046.03 ā dhāvatā suhastyaḥ śukrā gṛbhṇīta manthinā | gobhiḥ śrīṇīta matsaram || RV_9,046.04 sa pavasva dhanaṁjaya prayantā rādhaso mahaḥ | asmabhyaṁ soma gātuvit || RV_9,046.05 etam mṛjanti marjyam pavamānaṁ daśa kṣipaḥ | indrāya matsaram madam || RV_9,046.06 ayā somaḥ sukṛtyayā mahaś cid abhy avardhata | mandāna ud vṛṣāyate || RV_9,047.01 kṛtānīd asya kartvā cetante dasyutarhaṇā | ṛṇā ca dhṛṣṇuś cayate || RV_9,047.02 āt soma indriyo raso vajraḥ sahasrasā bhuvat | ukthaṁ yad asya jāyate || RV_9,047.03 svayaṁ kavir vidhartari viprāya ratnam icchati | yadī marmṛjyate dhiyaḥ || RV_9,047.04 siṣāsatū rayīṇāṁ vājeṣv arvatām iva | bhareṣu jigyuṣām asi || RV_9,047.05 taṁ tvā nṛmṇāni bibhrataṁ sadhastheṣu maho divaḥ | cāruṁ sukṛtyayemahe || RV_9,048.01 saṁvṛktadhṛṣṇum ukthyam mahāmahivratam madam | śatam puro rurukṣaṇim || RV_9,048.02 atas tvā rayim abhi rājānaṁ sukrato divaḥ | suparṇo avyathir bharat || RV_9,048.03 viśvasmā it svar dṛśe sādhāraṇaṁ rajasturam | gopām ṛtasya vir bharat || RV_9,048.04 adhā hinvāna indriyaṁ jyāyo mahitvam ānaśe | abhiṣṭikṛd vicarṣaṇiḥ || RV_9,048.05 pavasva vṛṣṭim ā su no 'pām ūrmiṁ divas pari | ayakṣmā bṛhatīr iṣaḥ || RV_9,049.01 tayā pavasva dhārayā yayā gāva ihāgaman | janyāsa upa no gṛham || RV_9,049.02 ghṛtam pavasva dhārayā yajñeṣu devavītamaḥ | asmabhyaṁ vṛṣṭim ā pava || RV_9,049.03 sa na ūrje vy a1vyayam pavitraṁ dhāva dhārayā | devāsaḥ śṛṇavan hi kam || RV_9,049.04 pavamāno asiṣyadad rakṣāṁsy apajaṅghanat | pratnavad rocayan rucaḥ || RV_9,049.05 ut te śuṣmāsa īrate sindhor ūrmer iva svanaḥ | vāṇasya codayā pavim || RV_9,050.01 prasave ta ud īrate tisro vāco makhasyuvaḥ | yad avya eṣi sānavi || RV_9,050.02 avyo vāre pari priyaṁ hariṁ hinvanty adribhiḥ | pavamānam madhuścutam || RV_9,050.03 ā pavasva madintama pavitraṁ dhārayā kave | arkasya yonim āsadam || RV_9,050.04 sa pavasva madintama gobhir añjāno aktubhiḥ | indav indrāya pītaye || RV_9,050.05 adhvaryo adribhiḥ sutaṁ somam pavitra ā sṛja | punīhīndrāya pātave || RV_9,051.01 divaḥ pīyūṣam uttamaṁ somam indrāya vajriṇe | sunotā madhumattamam || RV_9,051.02 tava tya indo andhaso devā madhor vy aśnate | pavamānasya marutaḥ || RV_9,051.03 tvaṁ hi soma vardhayan suto madāya bhūrṇaye | vṛṣan stotāram ūtaye || RV_9,051.04 abhy arṣa vicakṣaṇa pavitraṁ dhārayā sutaḥ | abhi vājam uta śravaḥ || RV_9,051.05 pari dyukṣaḥ sanadrayir bharad vājaṁ no andhasā | suvāno arṣa pavitra ā || RV_9,052.01 tava pratnebhir adhvabhir avyo vāre pari priyaḥ | sahasradhāro yāt tanā || RV_9,052.02 carur na yas tam īṅkhayendo na dānam īṅkhaya | vadhair vadhasnav īṅkhaya || RV_9,052.03 ni śuṣmam indav eṣām puruhūta janānām | yo asmām̐ ādideśati || RV_9,052.04 śataṁ na inda ūtibhiḥ sahasraṁ vā śucīnām | pavasva maṁhayadrayiḥ || RV_9,052.05 ut te śuṣmāso asthū rakṣo bhindanto adrivaḥ | nudasva yāḥ parispṛdhaḥ || RV_9,053.01 ayā nijaghnir ojasā rathasaṁge dhane hite | stavā abibhyuṣā hṛdā || RV_9,053.02 asya vratāni nādhṛṣe pavamānasya dūḍhyā | ruja yas tvā pṛtanyati || RV_9,053.03 taṁ hinvanti madacyutaṁ hariṁ nadīṣu vājinam | indum indrāya matsaram || RV_9,053.04 asya pratnām anu dyutaṁ śukraṁ duduhre ahrayaḥ | payaḥ sahasrasām ṛṣim || RV_9,054.01 ayaṁ sūrya ivopadṛg ayaṁ sarāṁsi dhāvati | sapta pravata ā divam || RV_9,054.02 ayaṁ viśvāni tiṣṭhati punāno bhuvanopari | somo devo na sūryaḥ || RV_9,054.03 pari ṇo devavītaye vājām̐ arṣasi gomataḥ | punāna indav indrayuḥ || RV_9,054.04 yavaṁ-yavaṁ no andhasā puṣṭam-puṣṭam pari srava | soma viśvā ca saubhagā || RV_9,055.01 indo yathā tava stavo yathā te jātam andhasaḥ | ni barhiṣi priye sadaḥ || RV_9,055.02 uta no govid aśvavit pavasva somāndhasā | makṣūtamebhir ahabhiḥ || RV_9,055.03 yo jināti na jīyate hanti śatrum abhītya | sa pavasva sahasrajit || RV_9,055.04 pari soma ṛtam bṛhad āśuḥ pavitre arṣati | vighnan rakṣāṁsi devayuḥ || RV_9,056.01 yat somo vājam arṣati śataṁ dhārā apasyuvaḥ | indrasya sakhyam āviśan || RV_9,056.02 abhi tvā yoṣaṇo daśa jāraṁ na kanyānūṣata | mṛjyase soma sātaye || RV_9,056.03 tvam indrāya viṣṇave svādur indo pari srava | nṝn stotṝn pāhy aṁhasaḥ || RV_9,056.04 pra te dhārā asaścato divo na yanti vṛṣṭayaḥ | acchā vājaṁ sahasriṇam || RV_9,057.01 abhi priyāṇi kāvyā viśvā cakṣāṇo arṣati | haris tuñjāna āyudhā || RV_9,057.02 sa marmṛjāna āyubhir ibho rājeva suvrataḥ | śyeno na vaṁsu ṣīdati || RV_9,057.03 sa no viśvā divo vasūto pṛthivyā adhi | punāna indav ā bhara || RV_9,057.04 tarat sa mandī dhāvati dhārā sutasyāndhasaḥ | tarat sa mandī dhāvati || RV_9,058.01 usrā veda vasūnām martasya devy avasaḥ | tarat sa mandī dhāvati || RV_9,058.02 dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe | tarat sa mandī dhāvati || RV_9,058.03 ā yayos triṁśataṁ tanā sahasrāṇi ca dadmahe | tarat sa mandī dhāvati || RV_9,058.04 pavasva gojid aśvajid viśvajit soma raṇyajit | prajāvad ratnam ā bhara || RV_9,059.01 pavasvādbhyo adābhyaḥ pavasvauṣadhībhyaḥ | pavasva dhiṣaṇābhyaḥ || RV_9,059.02 tvaṁ soma pavamāno viśvāni duritā tara | kaviḥ sīda ni barhiṣi || RV_9,059.03 pavamāna svar vido jāyamāno 'bhavo mahān | indo viśvām̐ abhīd asi || RV_9,059.04 pra gāyatreṇa gāyata pavamānaṁ vicarṣaṇim | induṁ sahasracakṣasam || RV_9,060.01 taṁ tvā sahasracakṣasam atho sahasrabharṇasam | ati vāram apāviṣuḥ || RV_9,060.02 ati vārān pavamāno asiṣyadat kalaśām̐ abhi dhāvati | indrasya hārdy āviśan || RV_9,060.03 indrasya soma rādhase śam pavasva vicarṣaṇe | prajāvad reta ā bhara || RV_9,060.04 ayā vītī pari srava yas ta indo madeṣv ā | avāhan navatīr nava || RV_9,061.01 puraḥ sadya itthādhiye divodāsāya śambaram | adha tyaṁ turvaśaṁ yadum || RV_9,061.02 pari ṇo aśvam aśvavid gomad indo hiraṇyavat | kṣarā sahasriṇīr iṣaḥ || RV_9,061.03 pavamānasya te vayam pavitram abhyundataḥ | sakhitvam ā vṛṇīmahe || RV_9,061.04 ye te pavitram ūrmayo 'bhikṣaranti dhārayā | tebhir naḥ soma mṛḻaya || RV_9,061.05 sa naḥ punāna ā bhara rayiṁ vīravatīm iṣam | īśānaḥ soma viśvataḥ || RV_9,061.06 etam u tyaṁ daśa kṣipo mṛjanti sindhumātaram | sam ādityebhir akhyata || RV_9,061.07 sam indreṇota vāyunā suta eti pavitra ā | saṁ sūryasya raśmibhiḥ || RV_9,061.08 sa no bhagāya vāyave pūṣṇe pavasva madhumān | cārur mitre varuṇe ca || RV_9,061.09 uccā te jātam andhaso divi ṣad bhūmy ā dade | ugraṁ śarma mahi śravaḥ || RV_9,061.10 enā viśvāny arya ā dyumnāni mānuṣāṇām | siṣāsanto vanāmahe || RV_9,061.11 sa na indrāya yajyave varuṇāya marudbhyaḥ | varivovit pari srava || RV_9,061.12 upo ṣu jātam apturaṁ gobhir bhaṅgam pariṣkṛtam | induṁ devā ayāsiṣuḥ || RV_9,061.13 tam id vardhantu no giro vatsaṁ saṁśiśvarīr iva | ya indrasya hṛdaṁsaniḥ || RV_9,061.14 arṣā ṇaḥ soma śaṁ gave dhukṣasva pipyuṣīm iṣam | vardhā samudram ukthyam || RV_9,061.15 pavamāno ajījanad divaś citraṁ na tanyatum | jyotir vaiśvānaram bṛhat || RV_9,061.16 pavamānasya te raso mado rājann aducchunaḥ | vi vāram avyam arṣati || RV_9,061.17 pavamāna rasas tava dakṣo vi rājati dyumān | jyotir viśvaṁ svar dṛśe || RV_9,061.18 yas te mado vareṇyas tenā pavasvāndhasā | devāvīr aghaśaṁsahā || RV_9,061.19 jaghnir vṛtram amitriyaṁ sasnir vājaṁ dive-dive | goṣā u aśvasā asi || RV_9,061.20 sammiślo aruṣo bhava sūpasthābhir na dhenubhiḥ | sīdañ chyeno na yonim ā || RV_9,061.21 sa pavasva ya āvithendraṁ vṛtrāya hantave | vavrivāṁsam mahīr apaḥ || RV_9,061.22 suvīrāso vayaṁ dhanā jayema soma mīḍhvaḥ | punāno vardha no giraḥ || RV_9,061.23 tvotāsas tavāvasā syāma vanvanta āmuraḥ | soma vrateṣu jāgṛhi || RV_9,061.24 apaghnan pavate mṛdho 'pa somo arāvṇaḥ | gacchann indrasya niṣkṛtam || RV_9,061.25 maho no rāya ā bhara pavamāna jahī mṛdhaḥ | rāsvendo vīravad yaśaḥ || RV_9,061.26 na tvā śataṁ cana hruto rādho ditsantam ā minan | yat punāno makhasyase || RV_9,061.27 pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane | viśvā apa dviṣo jahi || RV_9,061.28 asya te sakhye vayaṁ tavendo dyumna uttame | sāsahyāma pṛtanyataḥ || RV_9,061.29 yā te bhīmāny āyudhā tigmāni santi dhūrvaṇe | rakṣā samasya no nidaḥ || RV_9,061.30 ete asṛgram indavas tiraḥ pavitram āśavaḥ | viśvāny abhi saubhagā || RV_9,062.01 vighnanto duritā puru sugā tokāya vājinaḥ | tanā kṛṇvanto arvate || RV_9,062.02 kṛṇvanto varivo gave 'bhy arṣanti suṣṭutim | iḻām asmabhyaṁ saṁyatam || RV_9,062.03 asāvy aṁśur madāyāpsu dakṣo giriṣṭhāḥ | śyeno na yonim āsadat || RV_9,062.04 śubhram andho devavātam apsu dhūto nṛbhiḥ sutaḥ | svadanti gāvaḥ payobhiḥ || RV_9,062.05 ād īm aśvaṁ na hetāro 'śūśubhann amṛtāya | madhvo rasaṁ sadhamāde || RV_9,062.06 yās te dhārā madhuścuto 'sṛgram inda ūtaye | tābhiḥ pavitram āsadaḥ || RV_9,062.07 so arṣendrāya pītaye tiro romāṇy avyayā | sīdan yonā vaneṣv ā || RV_9,062.08 tvam indo pari srava svādiṣṭho aṅgirobhyaḥ | varivovid ghṛtam payaḥ || RV_9,062.09 ayaṁ vicarṣaṇir hitaḥ pavamānaḥ sa cetati | hinvāna āpyam bṛhat || RV_9,062.10 eṣa vṛṣā vṛṣavrataḥ pavamāno aśastihā | karad vasūni dāśuṣe || RV_9,062.11 ā pavasva sahasriṇaṁ rayiṁ gomantam aśvinam | puruścandram puruspṛham || RV_9,062.12 eṣa sya pari ṣicyate marmṛjyamāna āyubhiḥ | urugāyaḥ kavikratuḥ || RV_9,062.13 sahasrotiḥ śatāmagho vimāno rajasaḥ kaviḥ | indrāya pavate madaḥ || RV_9,062.14 girā jāta iha stuta indur indrāya dhīyate | vir yonā vasatāv iva || RV_9,062.15 pavamānaḥ suto nṛbhiḥ somo vājam ivāsarat | camūṣu śakmanāsadam || RV_9,062.16 taṁ tripṛṣṭhe trivandhure rathe yuñjanti yātave | ṛṣīṇāṁ sapta dhītibhiḥ || RV_9,062.17 taṁ sotāro dhanaspṛtam āśuṁ vājāya yātave | hariṁ hinota vājinam || RV_9,062.18 āviśan kalaśaṁ suto viśvā arṣann abhi śriyaḥ | śūro na goṣu tiṣṭhati || RV_9,062.19 ā ta indo madāya kam payo duhanty āyavaḥ | devā devebhyo madhu || RV_9,062.20 ā naḥ somam pavitra ā sṛjatā madhumattamam | devebhyo devaśruttamam || RV_9,062.21 ete somā asṛkṣata gṛṇānāḥ śravase mahe | madintamasya dhārayā || RV_9,062.22 abhi gavyāni vītaye nṛmṇā punāno arṣasi | sanadvājaḥ pari srava || RV_9,062.23 uta no gomatīr iṣo viśvā arṣa pariṣṭubhaḥ | gṛṇāno jamadagninā || RV_9,062.24 pavasva vāco agriyaḥ soma citrābhir ūtibhiḥ | abhi viśvāni kāvyā || RV_9,062.25 tvaṁ samudriyā apo 'griyo vāca īrayan | pavasva viśvamejaya || RV_9,062.26 tubhyemā bhuvanā kave mahimne soma tasthire | tubhyam arṣanti sindhavaḥ || RV_9,062.27 pra te divo na vṛṣṭayo dhārā yanty asaścataḥ | abhi śukrām upastiram || RV_9,062.28 indrāyendum punītanograṁ dakṣāya sādhanam | īśānaṁ vītirādhasam || RV_9,062.29 pavamāna ṛtaḥ kaviḥ somaḥ pavitram āsadat | dadhat stotre suvīryam || RV_9,062.30 ā pavasva sahasriṇaṁ rayiṁ soma suvīryam | asme śravāṁsi dhāraya || RV_9,063.01 iṣam ūrjaṁ ca pinvasa indrāya matsarintamaḥ | camūṣv ā ni ṣīdasi || RV_9,063.02 suta indrāya viṣṇave somaḥ kalaśe akṣarat | madhumām̐ astu vāyave || RV_9,063.03 ete asṛgram āśavo 'ti hvarāṁsi babhravaḥ | somā ṛtasya dhārayā || RV_9,063.04 indraṁ vardhanto apturaḥ kṛṇvanto viśvam āryam | apaghnanto arāvṇaḥ || RV_9,063.05 sutā anu svam ā rajo 'bhy arṣanti babhravaḥ | indraṁ gacchanta indavaḥ || RV_9,063.06 ayā pavasva dhārayā yayā sūryam arocayaḥ | hinvāno mānuṣīr apaḥ || RV_9,063.07 ayukta sūra etaśam pavamāno manāv adhi | antarikṣeṇa yātave || RV_9,063.08 uta tyā harito daśa sūro ayukta yātave | indur indra iti bruvan || RV_9,063.09 parīto vāyave sutaṁ gira indrāya matsaram | avyo vāreṣu siñcata || RV_9,063.10 pavamāna vidā rayim asmabhyaṁ soma duṣṭaram | yo dūṇāśo vanuṣyatā || RV_9,063.11 abhy arṣa sahasriṇaṁ rayiṁ gomantam aśvinam | abhi vājam uta śravaḥ || RV_9,063.12 somo devo na sūryo 'dribhiḥ pavate sutaḥ | dadhānaḥ kalaśe rasam || RV_9,063.13 ete dhāmāny āryā śukrā ṛtasya dhārayā | vājaṁ gomantam akṣaran || RV_9,063.14 sutā indrāya vajriṇe somāso dadhyāśiraḥ | pavitram aty akṣaran || RV_9,063.15 pra soma madhumattamo rāye arṣa pavitra ā | mado yo devavītamaḥ || RV_9,063.16 tam ī mṛjanty āyavo hariṁ nadīṣu vājinam | indum indrāya matsaram || RV_9,063.17 ā pavasva hiraṇyavad aśvāvat soma vīravat | vājaṁ gomantam ā bhara || RV_9,063.18 pari vāje na vājayum avyo vāreṣu siñcata | indrāya madhumattamam || RV_9,063.19 kavim mṛjanti marjyaṁ dhībhir viprā avasyavaḥ | vṛṣā kanikrad arṣati || RV_9,063.20 vṛṣaṇaṁ dhībhir apturaṁ somam ṛtasya dhārayā | matī viprāḥ sam asvaran || RV_9,063.21 pavasva devāyuṣag indraṁ gacchatu te madaḥ | vāyum ā roha dharmaṇā || RV_9,063.22 pavamāna ni tośase rayiṁ soma śravāyyam | priyaḥ samudram ā viśa || RV_9,063.23 apaghnan pavase mṛdhaḥ kratuvit soma matsaraḥ | nudasvādevayuṁ janam || RV_9,063.24 pavamānā asṛkṣata somāḥ śukrāsa indavaḥ | abhi viśvāni kāvyā || RV_9,063.25 pavamānāsa āśavaḥ śubhrā asṛgram indavaḥ | ghnanto viśvā apa dviṣaḥ || RV_9,063.26 pavamānā divas pary antarikṣād asṛkṣata | pṛthivyā adhi sānavi || RV_9,063.27 punānaḥ soma dhārayendo viśvā apa sridhaḥ | jahi rakṣāṁsi sukrato || RV_9,063.28 apaghnan soma rakṣaso 'bhy arṣa kanikradat | dyumantaṁ śuṣmam uttamam || RV_9,063.29 asme vasūni dhāraya soma divyāni pārthivā | indo viśvāni vāryā || RV_9,063.30 vṛṣā soma dyumām̐ asi vṛṣā deva vṛṣavrataḥ | vṛṣā dharmāṇi dadhiṣe || RV_9,064.01 vṛṣṇas te vṛṣṇyaṁ śavo vṛṣā vanaṁ vṛṣā madaḥ | satyaṁ vṛṣan vṛṣed asi || RV_9,064.02 aśvo na cakrado vṛṣā saṁ gā indo sam arvataḥ | vi no rāye duro vṛdhi || RV_9,064.03 asṛkṣata pra vājino gavyā somāso aśvayā | śukrāso vīrayāśavaḥ || RV_9,064.04 śumbhamānā ṛtāyubhir mṛjyamānā gabhastyoḥ | pavante vāre avyaye || RV_9,064.05 te viśvā dāśuṣe vasu somā divyāni pārthivā | pavantām āntarikṣyā || RV_9,064.06 pavamānasya viśvavit pra te sargā asṛkṣata | sūryasyeva na raśmayaḥ || RV_9,064.07 ketuṁ kṛṇvan divas pari viśvā rūpābhy arṣasi | samudraḥ soma pinvase || RV_9,064.08 hinvāno vācam iṣyasi pavamāna vidharmaṇi | akrān devo na sūryaḥ || RV_9,064.09 induḥ paviṣṭa cetanaḥ priyaḥ kavīnām matī | sṛjad aśvaṁ rathīr iva || RV_9,064.10 ūrmir yas te pavitra ā devāvīḥ paryakṣarat | sīdann ṛtasya yonim ā || RV_9,064.11 sa no arṣa pavitra ā mado yo devavītamaḥ | indav indrāya pītaye || RV_9,064.12 iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ | indo rucābhi gā ihi || RV_9,064.13 punāno varivas kṛdhy ūrjaṁ janāya girvaṇaḥ | hare sṛjāna āśiram || RV_9,064.14 punāno devavītaya indrasya yāhi niṣkṛtam | dyutāno vājibhir yataḥ || RV_9,064.15 pra hinvānāsa indavo 'cchā samudram āśavaḥ | dhiyā jūtā asṛkṣata || RV_9,064.16 marmṛjānāsa āyavo vṛthā samudram indavaḥ | agmann ṛtasya yonim ā || RV_9,064.17 pari ṇo yāhy asmayur viśvā vasūny ojasā | pāhi naḥ śarma vīravat || RV_9,064.18 mimāti vahnir etaśaḥ padaṁ yujāna ṛkvabhiḥ | pra yat samudra āhitaḥ || RV_9,064.19 ā yad yoniṁ hiraṇyayam āśur ṛtasya sīdati | jahāty apracetasaḥ || RV_9,064.20 abhi venā anūṣateyakṣanti pracetasaḥ | majjanty avicetasaḥ || RV_9,064.21 indrāyendo marutvate pavasva madhumattamaḥ | ṛtasya yonim āsadam || RV_9,064.22 taṁ tvā viprā vacovidaḥ pari ṣkṛṇvanti vedhasaḥ | saṁ tvā mṛjanty āyavaḥ || RV_9,064.23 rasaṁ te mitro aryamā pibanti varuṇaḥ kave | pavamānasya marutaḥ || RV_9,064.24 tvaṁ soma vipaścitam punāno vācam iṣyasi | indo sahasrabharṇasam || RV_9,064.25 uto sahasrabharṇasaṁ vācaṁ soma makhasyuvam | punāna indav ā bhara || RV_9,064.26 punāna indav eṣām puruhūta janānām | priyaḥ samudram ā viśa || RV_9,064.27 davidyutatyā rucā pariṣṭobhantyā kṛpā | somāḥ śukrā gavāśiraḥ || RV_9,064.28 hinvāno hetṛbhir yata ā vājaṁ vājy akramīt | sīdanto vanuṣo yathā || RV_9,064.29 ṛdhak soma svastaye saṁjagmāno divaḥ kaviḥ | pavasva sūryo dṛśe || RV_9,064.30 hinvanti sūram usrayaḥ svasāro jāmayas patim | mahām indum mahīyuvaḥ || RV_9,065.01 pavamāna rucā-rucā devo devebhyas pari | viśvā vasūny ā viśa || RV_9,065.02 ā pavamāna suṣṭutiṁ vṛṣṭiṁ devebhyo duvaḥ | iṣe pavasva saṁyatam || RV_9,065.03 vṛṣā hy asi bhānunā dyumantaṁ tvā havāmahe | pavamāna svādhyaḥ || RV_9,065.04 ā pavasva suvīryam mandamānaḥ svāyudha | iho ṣv indav ā gahi || RV_9,065.05 yad adbhiḥ pariṣicyase mṛjyamāno gabhastyoḥ | druṇā sadhastham aśnuṣe || RV_9,065.06 pra somāya vyaśvavat pavamānāya gāyata | mahe sahasracakṣase || RV_9,065.07 yasya varṇam madhuścutaṁ hariṁ hinvanty adribhiḥ | indum indrāya pītaye || RV_9,065.08 tasya te vājino vayaṁ viśvā dhanāni jigyuṣaḥ | sakhitvam ā vṛṇīmahe || RV_9,065.09 vṛṣā pavasva dhārayā marutvate ca matsaraḥ | viśvā dadhāna ojasā || RV_9,065.10 taṁ tvā dhartāram oṇyo3ḥ pavamāna svardṛśam | hinve vājeṣu vājinam || RV_9,065.11 ayā citto vipānayā hariḥ pavasva dhārayā | yujaṁ vājeṣu codaya || RV_9,065.12 ā na indo mahīm iṣam pavasva viśvadarśataḥ | asmabhyaṁ soma gātuvit || RV_9,065.13 ā kalaśā anūṣatendo dhārābhir ojasā | endrasya pītaye viśa || RV_9,065.14 yasya te madyaṁ rasaṁ tīvraṁ duhanty adribhiḥ | sa pavasvābhimātihā || RV_9,065.15 rājā medhābhir īyate pavamāno manāv adhi | antarikṣeṇa yātave || RV_9,065.16 ā na indo śatagvinaṁ gavām poṣaṁ svaśvyam | vahā bhagattim ūtaye || RV_9,065.17 ā naḥ soma saho juvo rūpaṁ na varcase bhara | suṣvāṇo devavītaye || RV_9,065.18 arṣā soma dyumattamo 'bhi droṇāni roruvat | sīdañ chyeno na yonim ā || RV_9,065.19 apsā indrāya vāyave varuṇāya marudbhyaḥ | somo arṣati viṣṇave || RV_9,065.20 iṣaṁ tokāya no dadhad asmabhyaṁ soma viśvataḥ | ā pavasva sahasriṇam || RV_9,065.21 ye somāsaḥ parāvati ye arvāvati sunvire | ye vādaḥ śaryaṇāvati || RV_9,065.22 ya ārjīkeṣu kṛtvasu ye madhye pastyānām | ye vā janeṣu pañcasu || RV_9,065.23 te no vṛṣṭiṁ divas pari pavantām ā suvīryam | suvānā devāsa indavaḥ || RV_9,065.24 pavate haryato harir gṛṇāno jamadagninā | hinvāno gor adhi tvaci || RV_9,065.25 pra śukrāso vayojuvo hinvānāso na saptayaḥ | śrīṇānā apsu mṛñjata || RV_9,065.26 taṁ tvā suteṣv ābhuvo hinvire devatātaye | sa pavasvānayā rucā || RV_9,065.27 ā te dakṣam mayobhuvaṁ vahnim adyā vṛṇīmahe | pāntam ā puruspṛham || RV_9,065.28 ā mandram ā vareṇyam ā vipram ā manīṣiṇam | pāntam ā puruspṛham || RV_9,065.29 ā rayim ā sucetunam ā sukrato tanūṣv ā | pāntam ā puruspṛham || RV_9,065.30 pavasva viśvacarṣaṇe 'bhi viśvāni kāvyā | sakhā sakhibhya īḍyaḥ || RV_9,066.01 tābhyāṁ viśvasya rājasi ye pavamāna dhāmanī | pratīcī soma tasthatuḥ || RV_9,066.02 pari dhāmāni yāni te tvaṁ somāsi viśvataḥ | pavamāna ṛtubhiḥ kave || RV_9,066.03 pavasva janayann iṣo 'bhi viśvāni vāryā | sakhā sakhibhya ūtaye || RV_9,066.04 tava śukrāso arcayo divas pṛṣṭhe vi tanvate | pavitraṁ soma dhāmabhiḥ || RV_9,066.05 taveme sapta sindhavaḥ praśiṣaṁ soma sisrate | tubhyaṁ dhāvanti dhenavaḥ || RV_9,066.06 pra soma yāhi dhārayā suta indrāya matsaraḥ | dadhāno akṣiti śravaḥ || RV_9,066.07 sam u tvā dhībhir asvaran hinvatīḥ sapta jāmayaḥ | vipram ājā vivasvataḥ || RV_9,066.08 mṛjanti tvā sam agruvo 'vye jīrāv adhi ṣvaṇi | rebho yad ajyase vane || RV_9,066.09 pavamānasya te kave vājin sargā asṛkṣata | arvanto na śravasyavaḥ || RV_9,066.10 acchā kośam madhuścutam asṛgraṁ vāre avyaye | avāvaśanta dhītayaḥ || RV_9,066.11 acchā samudram indavo 'staṁ gāvo na dhenavaḥ | agmann ṛtasya yonim ā || RV_9,066.12 pra ṇa indo mahe raṇa āpo arṣanti sindhavaḥ | yad gobhir vāsayiṣyase || RV_9,066.13 asya te sakhye vayam iyakṣantas tvotayaḥ | indo sakhitvam uśmasi || RV_9,066.14 ā pavasva gaviṣṭaye mahe soma nṛcakṣase | endrasya jaṭhare viśa || RV_9,066.15 mahām̐ asi soma jyeṣṭha ugrāṇām inda ojiṣṭhaḥ | yudhvā sañ chaśvaj jigetha || RV_9,066.16 ya ugrebhyaś cid ojīyāñ chūrebhyaś cic chūrataraḥ | bhūridābhyaś cin maṁhīyān || RV_9,066.17 tvaṁ soma sūra eṣas tokasya sātā tanūnām | vṛṇīmahe sakhyāya vṛṇīmahe yujyāya || RV_9,066.18 agna āyūṁṣi pavasa ā suvorjam iṣaṁ ca naḥ | āre bādhasva ducchunām || RV_9,066.19 agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ | tam īmahe mahāgayam || RV_9,066.20 agne pavasva svapā asme varcaḥ suvīryam | dadhad rayim mayi poṣam || RV_9,066.21 pavamāno ati sridho 'bhy arṣati suṣṭutim | sūro na viśvadarśataḥ || RV_9,066.22 sa marmṛjāna āyubhiḥ prayasvān prayase hitaḥ | indur atyo vicakṣaṇaḥ || RV_9,066.23 pavamāna ṛtam bṛhac chukraṁ jyotir ajījanat | kṛṣṇā tamāṁsi jaṅghanat || RV_9,066.24 pavamānasya jaṅghnato hareś candrā asṛkṣata | jīrā ajiraśociṣaḥ || RV_9,066.25 pavamāno rathītamaḥ śubhrebhiḥ śubhraśastamaḥ | hariścandro marudgaṇaḥ || RV_9,066.26 pavamāno vy aśnavad raśmibhir vājasātamaḥ | dadhat stotre suvīryam || RV_9,066.27 pra suvāna indur akṣāḥ pavitram aty avyayam | punāna indur indram ā || RV_9,066.28 eṣa somo adhi tvaci gavāṁ krīḻaty adribhiḥ | indram madāya johuvat || RV_9,066.29 yasya te dyumnavat payaḥ pavamānābhṛtaṁ divaḥ | tena no mṛḻa jīvase || RV_9,066.30 tvaṁ somāsi dhārayur mandra ojiṣṭho adhvare | pavasva maṁhayadrayiḥ || RV_9,067.01 tvaṁ suto nṛmādano dadhanvān matsarintamaḥ | indrāya sūrir andhasā || RV_9,067.02 tvaṁ suṣvāṇo adribhir abhy arṣa kanikradat | dyumantaṁ śuṣmam uttamam || RV_9,067.03 indur hinvāno arṣati tiro vārāṇy avyayā | harir vājam acikradat || RV_9,067.04 indo vy avyam arṣasi vi śravāṁsi vi saubhagā | vi vājān soma gomataḥ || RV_9,067.05 ā na indo śatagvinaṁ rayiṁ gomantam aśvinam | bharā soma sahasriṇam || RV_9,067.06 pavamānāsa indavas tiraḥ pavitram āśavaḥ | indraṁ yāmebhir āśata || RV_9,067.07 kakuhaḥ somyo rasa indur indrāya pūrvyaḥ | āyuḥ pavata āyave || RV_9,067.08 hinvanti sūram usrayaḥ pavamānam madhuścutam | abhi girā sam asvaran || RV_9,067.09 avitā no ajāśvaḥ pūṣā yāmani-yāmani | ā bhakṣat kanyāsu naḥ || RV_9,067.10 ayaṁ somaḥ kapardine ghṛtaṁ na pavate madhu | ā bhakṣat kanyāsu naḥ || RV_9,067.11 ayaṁ ta āghṛṇe suto ghṛtaṁ na pavate śuci | ā bhakṣat kanyāsu naḥ || RV_9,067.12 vāco jantuḥ kavīnām pavasva soma dhārayā | deveṣu ratnadhā asi || RV_9,067.13 ā kalaśeṣu dhāvati śyeno varma vi gāhate | abhi droṇā kanikradat || RV_9,067.14 pari pra soma te raso 'sarji kalaśe sutaḥ | śyeno na takto arṣati || RV_9,067.15 pavasva soma mandayann indrāya madhumattamaḥ || RV_9,067.16 asṛgran devavītaye vājayanto rathā iva || RV_9,067.17 te sutāso madintamāḥ śukrā vāyum asṛkṣata || RV_9,067.18 grāvṇā tunno abhiṣṭutaḥ pavitraṁ soma gacchasi | dadhat stotre suvīryam || RV_9,067.19 eṣa tunno abhiṣṭutaḥ pavitram ati gāhate | rakṣohā vāram avyayam || RV_9,067.20 yad anti yac ca dūrake bhayaṁ vindati mām iha | pavamāna vi taj jahi || RV_9,067.21 pavamānaḥ so adya naḥ pavitreṇa vicarṣaṇiḥ | yaḥ potā sa punātu naḥ || RV_9,067.22 yat te pavitram arciṣy agne vitatam antar ā | brahma tena punīhi naḥ || RV_9,067.23 yat te pavitram arcivad agne tena punīhi naḥ | brahmasavaiḥ punīhi naḥ || RV_9,067.24 ubhābhyāṁ deva savitaḥ pavitreṇa savena ca | mām punīhi viśvataḥ || RV_9,067.25 tribhiṣ ṭvaṁ deva savitar varṣiṣṭhaiḥ soma dhāmabhiḥ | agne dakṣaiḥ punīhi naḥ || RV_9,067.26 punantu māṁ devajanāḥ punantu vasavo dhiyā | viśve devāḥ punīta mā jātavedaḥ punīhi mā || RV_9,067.27 pra pyāyasva pra syandasva soma viśvebhir aṁśubhiḥ | devebhya uttamaṁ haviḥ || RV_9,067.28 upa priyam panipnataṁ yuvānam āhutīvṛdham | aganma bibhrato namaḥ || RV_9,067.29 alāyyasya paraśur nanāśa tam ā pavasva deva soma | ākhuṁ cid eva deva soma || RV_9,067.30 yaḥ pāvamānīr adhyety ṛṣibhiḥ sambhṛtaṁ rasam | sarvaṁ sa pūtam aśnāti svaditam mātariśvanā || RV_9,067.31 pāvamānīr yo adhyety ṛṣibhiḥ sambhṛtaṁ rasam | tasmai sarasvatī duhe kṣīraṁ sarpir madhūdakam || RV_9,067.32 pra devam acchā madhumanta indavo 'siṣyadanta gāva ā na dhenavaḥ | barhiṣado vacanāvanta ūdhabhiḥ parisrutam usriyā nirṇijaṁ dhire || RV_9,068.01 sa roruvad abhi pūrvā acikradad upāruhaḥ śrathayan svādate hariḥ | tiraḥ pavitram pariyann uru jrayo ni śaryāṇi dadhate deva ā varam || RV_9,068.02 vi yo mame yamyā saṁyatī madaḥ sākaṁvṛdhā payasā pinvad akṣitā | mahī apāre rajasī vivevidad abhivrajann akṣitam pāja ā dade || RV_9,068.03 sa mātarā vicaran vājayann apaḥ pra medhiraḥ svadhayā pinvate padam | aṁśur yavena pipiśe yato nṛbhiḥ saṁ jāmibhir nasate rakṣate śiraḥ || RV_9,068.04 saṁ dakṣeṇa manasā jāyate kavir ṛtasya garbho nihito yamā paraḥ | yūnā ha santā prathamaṁ vi jajñatur guhā hitaṁ janima nemam udyatam || RV_9,068.05 mandrasya rūpaṁ vividur manīṣiṇaḥ śyeno yad andho abharat parāvataḥ | tam marjayanta suvṛdhaṁ nadīṣv ām̐ uśantam aṁśum pariyantam ṛgmiyam || RV_9,068.06 tvām mṛjanti daśa yoṣaṇaḥ sutaṁ soma ṛṣibhir matibhir dhītibhir hitam | avyo vārebhir uta devahūtibhir nṛbhir yato vājam ā darṣi sātaye || RV_9,068.07 pariprayantaṁ vayyaṁ suṣaṁsadaṁ somam manīṣā abhy anūṣata stubhaḥ | yo dhārayā madhumām̐ ūrmiṇā diva iyarti vācaṁ rayiṣāḻ amartyaḥ || RV_9,068.08 ayaṁ diva iyarti viśvam ā rajaḥ somaḥ punānaḥ kalaśeṣu sīdati | adbhir gobhir mṛjyate adribhiḥ sutaḥ punāna indur varivo vidat priyam || RV_9,068.09 evā naḥ soma pariṣicyamāno vayo dadhac citratamam pavasva | adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram || RV_9,068.10 iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani | urudhāreva duhe agra āyaty asya vrateṣv api soma iṣyate || RV_9,069.01 upo matiḥ pṛcyate sicyate madhu mandrājanī codate antar āsani | pavamānaḥ saṁtaniḥ praghnatām iva madhumān drapsaḥ pari vāram arṣati || RV_9,069.02 avye vadhūyuḥ pavate pari tvaci śrathnīte naptīr aditer ṛtaṁ yate | harir akrān yajataḥ saṁyato mado nṛmṇā śiśāno mahiṣo na śobhate || RV_9,069.03 ukṣā mimāti prati yanti dhenavo devasya devīr upa yanti niṣkṛtam | aty akramīd arjunaṁ vāram avyayam atkaṁ na niktam pari somo avyata || RV_9,069.04 amṛktena ruśatā vāsasā harir amartyo nirṇijānaḥ pari vyata | divas pṛṣṭham barhaṇā nirṇije kṛtopastaraṇaṁ camvor nabhasmayam || RV_9,069.05 sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasupaḥ sākam īrate | tantuṁ tatam pari sargāsa āśavo nendrād ṛte pavate dhāma kiṁ cana || RV_9,069.06 sindhor iva pravaṇe nimna āśavo vṛṣacyutā madāso gātum āśata | śaṁ no niveśe dvipade catuṣpade 'sme vājāḥ soma tiṣṭhantu kṛṣṭayaḥ || RV_9,069.07 ā naḥ pavasva vasumad dhiraṇyavad aśvāvad gomad yavamat suvīryam | yūyaṁ hi soma pitaro mama sthana divo mūrdhānaḥ prasthitā vayaskṛtaḥ || RV_9,069.08 ete somāḥ pavamānāsa indraṁ rathā iva pra yayuḥ sātim accha | sutāḥ pavitram ati yanty avyaṁ hitvī vavriṁ harito vṛṣṭim accha || RV_9,069.09 indav indrāya bṛhate pavasva sumṛḻīko anavadyo riśādāḥ | bharā candrāṇi gṛṇate vasūni devair dyāvāpṛthivī prāvataṁ naḥ || RV_9,069.10 trir asmai sapta dhenavo duduhre satyām āśiram pūrvye vyomani | catvāry anyā bhuvanāni nirṇije cārūṇi cakre yad ṛtair avardhata || RV_9,070.01 sa bhikṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe | tejiṣṭhā apo maṁhanā pari vyata yadī devasya śravasā sado viduḥ || RV_9,070.02 te asya santu ketavo 'mṛtyavo 'dābhyāso januṣī ubhe anu | yebhir nṛmṇā ca devyā ca punata ād id rājānam mananā agṛbhṇata || RV_9,070.03 sa mṛjyamāno daśabhiḥ sukarmabhiḥ pra madhyamāsu mātṛṣu prame sacā | vratāni pāno amṛtasya cāruṇa ubhe nṛcakṣā anu paśyate viśau || RV_9,070.04 sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ | vṛṣā śuṣmeṇa bādhate vi durmatīr ādediśānaḥ śaryaheva śurudhaḥ || RV_9,070.05 sa mātarā na dadṛśāna usriyo nānadad eti marutām iva svanaḥ | jānann ṛtam prathamaṁ yat svarṇaram praśastaye kam avṛṇīta sukratuḥ || RV_9,070.06 ruvati bhīmo vṛṣabhas taviṣyayā śṛṅge śiśāno hariṇī vicakṣaṇaḥ | ā yoniṁ somaḥ sukṛtaṁ ni ṣīdati gavyayī tvag bhavati nirṇig avyayī || RV_9,070.07 śuciḥ punānas tanvam arepasam avye harir ny adhāviṣṭa sānavi | juṣṭo mitrāya varuṇāya vāyave tridhātu madhu kriyate sukarmabhiḥ || RV_9,070.08 pavasva soma devavītaye vṛṣendrasya hārdi somadhānam ā viśa | purā no bādhād duritāti pāraya kṣetravid dhi diśa āhā vipṛcchate || RV_9,070.09 hito na saptir abhi vājam arṣendrasyendo jaṭharam ā pavasva | nāvā na sindhum ati parṣi vidvāñ chūro na yudhyann ava no nidaḥ spaḥ || RV_9,070.10 ā dakṣiṇā sṛjyate śuṣmy ā3sadaṁ veti druho rakṣasaḥ pāti jāgṛviḥ | harir opaśaṁ kṛṇute nabhas paya upastire camvo3r brahma nirṇije || RV_9,071.01 pra kṛṣṭiheva śūṣa eti roruvad asurya1ṁ varṇaṁ ni riṇīte asya tam | jahāti vavrim pitur eti niṣkṛtam upaprutaṁ kṛṇute nirṇijaṁ tanā || RV_9,071.02 adribhiḥ sutaḥ pavate gabhastyor vṛṣāyate nabhasā vepate matī | sa modate nasate sādhate girā nenikte apsu yajate parīmaṇi || RV_9,071.03 pari dyukṣaṁ sahasaḥ parvatāvṛdham madhvaḥ siñcanti harmyasya sakṣaṇim | ā yasmin gāvaḥ suhutāda ūdhani mūrdhañ chrīṇanty agriyaṁ varīmabhiḥ || RV_9,071.04 sam ī rathaṁ na bhurijor aheṣata daśa svasāro aditer upastha ā | jigād upa jrayati gor apīcyam padaṁ yad asya matuthā ajījanan || RV_9,071.05 śyeno na yoniṁ sadanaṁ dhiyā kṛtaṁ hiraṇyayam āsadaṁ deva eṣati | e riṇanti barhiṣi priyaṁ girāśvo na devām̐ apy eti yajñiyaḥ || RV_9,071.06 parā vyakto aruṣo divaḥ kavir vṛṣā tripṛṣṭho anaviṣṭa gā abhi | sahasraṇītir yatiḥ parāyatī rebho na pūrvīr uṣaso vi rājati || RV_9,071.07 tveṣaṁ rūpaṁ kṛṇute varṇo asya sa yatrāśayat samṛtā sedhati sridhaḥ | apsā yāti svadhayā daivyaṁ janaṁ saṁ suṣṭutī nasate saṁ goagrayā || RV_9,071.08 ukṣeva yūthā pariyann arāvīd adhi tviṣīr adhita sūryasya | divyaḥ suparṇo 'va cakṣata kṣāṁ somaḥ pari kratunā paśyate jāḥ || RV_9,071.09 harim mṛjanty aruṣo na yujyate saṁ dhenubhiḥ kalaśe somo ajyate | ud vācam īrayati hinvate matī puruṣṭutasya kati cit paripriyaḥ || RV_9,072.01 sākaṁ vadanti bahavo manīṣiṇa indrasya somaṁ jaṭhare yad āduhuḥ | yadī mṛjanti sugabhastayo naraḥ sanīḻābhir daśabhiḥ kāmyam madhu || RV_9,072.02 aramamāṇo aty eti gā abhi sūryasya priyaṁ duhitus tiro ravam | anv asmai joṣam abharad vinaṁgṛsaḥ saṁ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ || RV_9,072.03 nṛdhūto adriṣuto barhiṣi priyaḥ patir gavām pradiva indur ṛtviyaḥ | puraṁdhivān manuṣo yajñasādhanaḥ śucir dhiyā pavate soma indra te || RV_9,072.04 nṛbāhubhyāṁ codito dhārayā suto 'nuṣvadham pavate soma indra te | āprāḥ kratūn sam ajair adhvare matīr ver na druṣac camvo3r āsadad dhariḥ || RV_9,072.05 aṁśuṁ duhanti stanayantam akṣitaṁ kaviṁ kavayo 'paso manīṣiṇaḥ | sam ī gāvo matayo yanti saṁyata ṛtasya yonā sadane punarbhuvaḥ || RV_9,072.06 nābhā pṛthivyā dharuṇo maho divo3 'pām ūrmau sindhuṣv antar ukṣitaḥ | indrasya vajro vṛṣabho vibhūvasuḥ somo hṛde pavate cāru matsaraḥ || RV_9,072.07 sa tū pavasva pari pārthivaṁ rajaḥ stotre śikṣann ādhūnvate ca sukrato | mā no nir bhāg vasunaḥ sādanaspṛśo rayim piśaṅgam bahulaṁ vasīmahi || RV_9,072.08 ā tū na indo śatadātv aśvyaṁ sahasradātu paśumad dhiraṇyavat | upa māsva bṛhatī revatīr iṣo 'dhi stotrasya pavamāna no gahi || RV_9,072.09 srakve drapsasya dhamataḥ sam asvarann ṛtasya yonā sam aranta nābhayaḥ | trīn sa mūrdhno asuraś cakra ārabhe satyasya nāvaḥ sukṛtam apīparan || RV_9,073.01 samyak samyañco mahiṣā aheṣata sindhor ūrmāv adhi venā avīvipan | madhor dhārābhir janayanto arkam it priyām indrasya tanvam avīvṛdhan || RV_9,073.02 pavitravantaḥ pari vācam āsate pitaiṣām pratno abhi rakṣati vratam | mahaḥ samudraṁ varuṇas tiro dadhe dhīrā ic chekur dharuṇeṣv ārabham || RV_9,073.03 sahasradhāre 'va te sam asvaran divo nāke madhujihvā asaścataḥ | asya spaśo na ni miṣanti bhūrṇayaḥ pade-pade pāśinaḥ santi setavaḥ || RV_9,073.04 pitur mātur adhy ā ye samasvarann ṛcā śocantaḥ saṁdahanto avratān | indradviṣṭām apa dhamanti māyayā tvacam asiknīm bhūmano divas pari || RV_9,073.05 pratnān mānād adhy ā ye samasvarañ chlokayantrāso rabhasasya mantavaḥ | apānakṣāso badhirā ahāsata ṛtasya panthāṁ na taranti duṣkṛtaḥ || RV_9,073.06 sahasradhāre vitate pavitra ā vācam punanti kavayo manīṣiṇaḥ | rudrāsa eṣām iṣirāso adruhaḥ spaśaḥ svañcaḥ sudṛśo nṛcakṣasaḥ || RV_9,073.07 ṛtasya gopā na dabhāya sukratus trī ṣa pavitrā hṛdy a1ntar ā dadhe | vidvān sa viśvā bhuvanābhi paśyaty avājuṣṭān vidhyati karte avratān || RV_9,073.08 ṛtasya tantur vitataḥ pavitra ā jihvāyā agre varuṇasya māyayā | dhīrāś cit tat saminakṣanta āśatātrā kartam ava padāty aprabhuḥ || RV_9,073.09 śiśur na jāto 'va cakradad vane sva1r yad vājy aruṣaḥ siṣāsati | divo retasā sacate payovṛdhā tam īmahe sumatī śarma saprathaḥ || RV_9,074.01 divo yaḥ skambho dharuṇaḥ svātata āpūrṇo aṁśuḥ paryeti viśvataḥ | seme mahī rodasī yakṣad āvṛtā samīcīne dādhāra sam iṣaḥ kaviḥ || RV_9,074.02 mahi psaraḥ sukṛtaṁ somyam madhūrvī gavyūtir aditer ṛtaṁ yate | īśe yo vṛṣṭer ita usriyo vṛṣāpāṁ netā ya itaūtir ṛgmiyaḥ || RV_9,074.03 ātmanvan nabho duhyate ghṛtam paya ṛtasya nābhir amṛtaṁ vi jāyate | samīcīnāḥ sudānavaḥ prīṇanti taṁ naro hitam ava mehanti peravaḥ || RV_9,074.04 arāvīd aṁśuḥ sacamāna ūrmiṇā devāvya1m manuṣe pinvati tvacam | dadhāti garbham aditer upastha ā yena tokaṁ ca tanayaṁ ca dhāmahe || RV_9,074.05 sahasradhāre 'va tā asaścatas tṛtīye santu rajasi prajāvatīḥ | catasro nābho nihitā avo divo havir bharanty amṛtaṁ ghṛtaścutaḥ || RV_9,074.06 śvetaṁ rūpaṁ kṛṇute yat siṣāsati somo mīḍhvām̐ asuro veda bhūmanaḥ | dhiyā śamī sacate sem abhi pravad divas kavandham ava darṣad udriṇam || RV_9,074.07 adha śvetaṁ kalaśaṁ gobhir aktaṁ kārṣmann ā vājy akramīt sasavān | ā hinvire manasā devayantaḥ kakṣīvate śatahimāya gonām || RV_9,074.08 adbhiḥ soma papṛcānasya te raso 'vyo vāraṁ vi pavamāna dhāvati | sa mṛjyamānaḥ kavibhir madintama svadasvendrāya pavamāna pītaye || RV_9,074.09 abhi priyāṇi pavate canohito nāmāni yahvo adhi yeṣu vardhate | ā sūryasya bṛhato bṛhann adhi rathaṁ viṣvañcam aruhad vicakṣaṇaḥ || RV_9,075.01 ṛtasya jihvā pavate madhu priyaṁ vaktā patir dhiyo asyā adābhyaḥ | dadhāti putraḥ pitror apīcya1ṁ nāma tṛtīyam adhi rocane divaḥ || RV_9,075.02 ava dyutānaḥ kalaśām̐ acikradan nṛbhir yemānaḥ kośa ā hiraṇyaye | abhīm ṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati || RV_9,075.03 adribhiḥ suto matibhiś canohitaḥ prarocayan rodasī mātarā śuciḥ | romāṇy avyā samayā vi dhāvati madhor dhārā pinvamānā dive-dive || RV_9,075.04 pari soma pra dhanvā svastaye nṛbhiḥ punāno abhi vāsayāśiram | ye te madā āhanaso vihāyasas tebhir indraṁ codaya dātave magham || RV_9,075.05 dhartā divaḥ pavate kṛtvyo raso dakṣo devānām anumādyo nṛbhiḥ | hariḥ sṛjāno atyo na satvabhir vṛthā pājāṁsi kṛṇute nadīṣv ā || RV_9,076.01 śūro na dhatta āyudhā gabhastyoḥ sva1ḥ siṣāsan rathiro gaviṣṭiṣu | indrasya śuṣmam īrayann apasyubhir indur hinvāno ajyate manīṣibhiḥ || RV_9,076.02 indrasya soma pavamāna ūrmiṇā taviṣyamāṇo jaṭhareṣv ā viśa | pra ṇaḥ pinva vidyud abhreva rodasī dhiyā na vājām̐ upa māsi śaśvataḥ || RV_9,076.03 viśvasya rājā pavate svardṛśa ṛtasya dhītim ṛṣiṣāḻ avīvaśat | yaḥ sūryasyāsireṇa mṛjyate pitā matīnām asamaṣṭakāvyaḥ || RV_9,076.04 vṛṣeva yūthā pari kośam arṣasy apām upasthe vṛṣabhaḥ kanikradat | sa indrāya pavase matsarintamo yathā jeṣāma samithe tvotayaḥ || RV_9,076.05 eṣa pra kośe madhumām̐ acikradad indrasya vajro vapuṣo vapuṣṭaraḥ | abhīm ṛtasya sudughā ghṛtaścuto vāśrā arṣanti payaseva dhenavaḥ || RV_9,077.01 sa pūrvyaḥ pavate yaṁ divas pari śyeno mathāyad iṣitas tiro rajaḥ | sa madhva ā yuvate vevijāna it kṛśānor astur manasāha bibhyuṣā || RV_9,077.02 te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate | īkṣeṇyāso ahyo3 na cāravo brahma-brahma ye jujuṣur havir-haviḥ || RV_9,077.03 ayaṁ no vidvān vanavad vanuṣyata induḥ satrācā manasā puruṣṭutaḥ | inasya yaḥ sadane garbham ādadhe gavām urubjam abhy arṣati vrajam || RV_9,077.04 cakrir divaḥ pavate kṛtvyo raso mahām̐ adabdho varuṇo hurug yate | asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat || RV_9,077.05 pra rājā vācaṁ janayann asiṣyadad apo vasāno abhi gā iyakṣati | gṛbhṇāti ripram avir asya tānvā śuddho devānām upa yāti niṣkṛtam || RV_9,078.01 indrāya soma pari ṣicyase nṛbhir nṛcakṣā ūrmiḥ kavir ajyase vane | pūrvīr hi te srutayaḥ santi yātave sahasram aśvā harayaś camūṣadaḥ || RV_9,078.02 samudriyā apsaraso manīṣiṇam āsīnā antar abhi somam akṣaran | tā īṁ hinvanti harmyasya sakṣaṇiṁ yācante sumnam pavamānam akṣitam || RV_9,078.03 gojin naḥ somo rathajid dhiraṇyajit svarjid abjit pavate sahasrajit | yaṁ devāsaś cakrire pītaye madaṁ svādiṣṭhaṁ drapsam aruṇam mayobhuvam || RV_9,078.04 etāni soma pavamāno asmayuḥ satyāni kṛṇvan draviṇāny arṣasi | jahi śatrum antike dūrake ca ya urvīṁ gavyūtim abhayaṁ ca nas kṛdhi || RV_9,078.05 acodaso no dhanvantv indavaḥ pra suvānāso bṛhaddiveṣu harayaḥ | vi ca naśan na iṣo arātayo 'ryo naśanta saniṣanta no dhiyaḥ || RV_9,079.01 pra ṇo dhanvantv indavo madacyuto dhanā vā yebhir arvato junīmasi | tiro martasya kasya cit parihvṛtiṁ vayaṁ dhanāni viśvadhā bharemahi || RV_9,079.02 uta svasyā arātyā arir hi ṣa utānyasyā arātyā vṛko hi ṣaḥ | dhanvan na tṛṣṇā sam arīta tām̐ abhi soma jahi pavamāna durādhyaḥ || RV_9,079.03 divi te nābhā paramo ya ādade pṛthivyās te ruruhuḥ sānavi kṣipaḥ | adrayas tvā bapsati gor adhi tvacy a1psu tvā hastair duduhur manīṣiṇaḥ || RV_9,079.04 evā ta indo subhvaṁ supeśasaṁ rasaṁ tuñjanti prathamā abhiśriyaḥ | nidaṁ-nidam pavamāna ni tāriṣa āvis te śuṣmo bhavatu priyo madaḥ || RV_9,079.05 somasya dhārā pavate nṛcakṣasa ṛtena devān havate divas pari | bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ || RV_9,080.01 yaṁ tvā vājinn aghnyā abhy anūṣatāyohataṁ yonim ā rohasi dyumān | maghonām āyuḥ pratiran mahi śrava indrāya soma pavase vṛṣā madaḥ || RV_9,080.02 endrasya kukṣā pavate madintama ūrjaṁ vasānaḥ śravase sumaṅgalaḥ | pratyaṅ sa viśvā bhuvanābhi paprathe krīḻan harir atyaḥ syandate vṛṣā || RV_9,080.03 taṁ tvā devebhyo madhumattamaṁ naraḥ sahasradhāraṁ duhate daśa kṣipaḥ | nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvān devām̐ ā pavasvā sahasrajit || RV_9,080.04 taṁ tvā hastino madhumantam adribhir duhanty apsu vṛṣabhaṁ daśa kṣipaḥ | indraṁ soma mādayan daivyaṁ janaṁ sindhor ivormiḥ pavamāno arṣasi || RV_9,080.05 pra somasya pavamānasyormaya indrasya yanti jaṭharaṁ supeśasaḥ | dadhnā yad īm unnītā yaśasā gavāṁ dānāya śūram udamandiṣuḥ sutāḥ || RV_9,081.01 acchā hi somaḥ kalaśām̐ asiṣyadad atyo na voḻhā raghuvartanir vṛṣā | athā devānām ubhayasya janmano vidvām̐ aśnoty amuta itaś ca yat || RV_9,081.02 ā naḥ soma pavamānaḥ kirā vasv indo bhava maghavā rādhaso mahaḥ | śikṣā vayodho vasave su cetunā mā no gayam āre asmat parā sicaḥ || RV_9,081.03 ā naḥ pūṣā pavamānaḥ surātayo mitro gacchantu varuṇaḥ sajoṣasaḥ | bṛhaspatir maruto vāyur aśvinā tvaṣṭā savitā suyamā sarasvatī || RV_9,081.04 ubhe dyāvāpṛthivī viśvaminve aryamā devo aditir vidhātā | bhago nṛśaṁsa urv a1ntarikṣaṁ viśve devāḥ pavamānaṁ juṣanta || RV_9,081.05 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat | punāno vāram pary ety avyayaṁ śyeno na yoniṁ ghṛtavantam āsadam || RV_9,082.01 kavir vedhasyā pary eṣi māhinam atyo na mṛṣṭo abhi vājam arṣasi | apasedhan duritā soma mṛḻaya ghṛtaṁ vasānaḥ pari yāsi nirṇijam || RV_9,082.02 parjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣu kṣayaṁ dadhe | svasāra āpo abhi gā utāsaran saṁ grāvabhir nasate vīte adhvare || RV_9,082.03 jāyeva patyāv adhi śeva maṁhase pajrāyā garbha śṛṇuhi bravīmi te | antar vāṇīṣu pra carā su jīvase 'nindyo vṛjane soma jāgṛhi || RV_9,082.04 yathā pūrvebhyaḥ śatasā amṛdhraḥ sahasrasāḥ paryayā vājam indo | evā pavasva suvitāya navyase tava vratam anv āpaḥ sacante || RV_9,082.05 pavitraṁ te vitatam brahmaṇas pate prabhur gātrāṇi pary eṣi viśvataḥ | ataptatanūr na tad āmo aśnute śṛtāsa id vahantas tat sam āśata || RV_9,083.01 tapoṣ pavitraṁ vitataṁ divas pade śocanto asya tantavo vy asthiran | avanty asya pavītāram āśavo divas pṛṣṭham adhi tiṣṭhanti cetasā || RV_9,083.02 arūrucad uṣasaḥ pṛśnir agriya ukṣā bibharti bhuvanāni vājayuḥ | māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro garbham ā dadhuḥ || RV_9,083.03 gandharva itthā padam asya rakṣati pāti devānāṁ janimāny adbhutaḥ | gṛbhṇāti ripuṁ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣam āśata || RV_9,083.04 havir haviṣmo mahi sadma daivyaṁ nabho vasānaḥ pari yāsy adhvaram | rājā pavitraratho vājam āruhaḥ sahasrabhṛṣṭir jayasi śravo bṛhat || RV_9,083.05 pavasva devamādano vicarṣaṇir apsā indrāya varuṇāya vāyave | kṛdhī no adya varivaḥ svastimad urukṣitau gṛṇīhi daivyaṁ janam || RV_9,084.01 ā yas tasthau bhuvanāny amartyo viśvāni somaḥ pari tāny arṣati | kṛṇvan saṁcṛtaṁ vicṛtam abhiṣṭaya induḥ siṣakty uṣasaṁ na sūryaḥ || RV_9,084.02 ā yo gobhiḥ sṛjyata oṣadhīṣv ā devānāṁ sumna iṣayann upāvasuḥ | ā vidyutā pavate dhārayā suta indraṁ somo mādayan daivyaṁ janam || RV_9,084.03 eṣa sya somaḥ pavate sahasrajid dhinvāno vācam iṣirām uṣarbudham | induḥ samudram ud iyarti vāyubhir endrasya hārdi kalaśeṣu sīdati || RV_9,084.04 abhi tyaṁ gāvaḥ payasā payovṛdhaṁ somaṁ śrīṇanti matibhiḥ svarvidam | dhanaṁjayaḥ pavate kṛtvyo raso vipraḥ kaviḥ kāvyenā svarcanāḥ || RV_9,084.05 indrāya soma suṣutaḥ pari sravāpāmīvā bhavatu rakṣasā saha | mā te rasasya matsata dvayāvino draviṇasvanta iha santv indavaḥ || RV_9,085.01 asmān samarye pavamāna codaya dakṣo devānām asi hi priyo madaḥ | jahi śatrūm̐r abhy ā bhandanāyataḥ pibendra somam ava no mṛdho jahi || RV_9,085.02 adabdha indo pavase madintama ātmendrasya bhavasi dhāsir uttamaḥ | abhi svaranti bahavo manīṣiṇo rājānam asya bhuvanasya niṁsate || RV_9,085.03 sahasraṇīthaḥ śatadhāro adbhuta indrāyenduḥ pavate kāmyam madhu | jayan kṣetram abhy arṣā jayann apa uruṁ no gātuṁ kṛṇu soma mīḍhvaḥ || RV_9,085.04 kanikradat kalaśe gobhir ajyase vy a1vyayaṁ samayā vāram arṣasi | marmṛjyamāno atyo na sānasir indrasya soma jaṭhare sam akṣaraḥ || RV_9,085.05 svāduḥ pavasva divyāya janmane svādur indrāya suhavītunāmne | svādur mitrāya varuṇāya vāyave bṛhaspataye madhumām̐ adābhyaḥ || RV_9,085.06 atyam mṛjanti kalaśe daśa kṣipaḥ pra viprāṇām matayo vāca īrate | pavamānā abhy arṣanti suṣṭutim endraṁ viśanti madirāsa indavaḥ || RV_9,085.07 pavamāno abhy arṣā suvīryam urvīṁ gavyūtim mahi śarma saprathaḥ | mākir no asya pariṣūtir īśatendo jayema tvayā dhanaṁ-dhanam || RV_9,085.08 adhi dyām asthād vṛṣabho vicakṣaṇo 'rūrucad vi divo rocanā kaviḥ | rājā pavitram aty eti roruvad divaḥ pīyūṣaṁ duhate nṛcakṣasaḥ || RV_9,085.09 divo nāke madhujihvā asaścato venā duhanty ukṣaṇaṁ giriṣṭhām | apsu drapsaṁ vāvṛdhānaṁ samudra ā sindhor ūrmā madhumantam pavitra ā || RV_9,085.10 nāke suparṇam upapaptivāṁsaṁ giro venānām akṛpanta pūrvīḥ | śiśuṁ rihanti matayaḥ panipnataṁ hiraṇyayaṁ śakunaṁ kṣāmaṇi sthām || RV_9,085.11 ūrdhvo gandharvo adhi nāke asthād viśvā rūpā praticakṣāṇo asya | bhānuḥ śukreṇa śociṣā vy adyaut prārūrucad rodasī mātarā śuciḥ || RV_9,085.12 pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā | divyāḥ suparṇā madhumanta indavo madintamāsaḥ pari kośam āsate || RV_9,086.01 pra te madāso madirāsa āśavo 'sṛkṣata rathyāso yathā pṛthak | dhenur na vatsam payasābhi vajriṇam indram indavo madhumanta ūrmayaḥ || RV_9,086.02 atyo na hiyāno abhi vājam arṣa svarvit kośaṁ divo adrimātaram | vṛṣā pavitre adhi sāno avyaye somaḥ punāna indriyāya dhāyase || RV_9,086.03 pra ta āśvinīḥ pavamāna dhījuvo divyā asṛgran payasā dharīmaṇi | prāntar ṛṣayaḥ sthāvirīr asṛkṣata ye tvā mṛjanty ṛṣiṣāṇa vedhasaḥ || RV_9,086.04 viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhos te sataḥ pari yanti ketavaḥ | vyānaśiḥ pavase soma dharmabhiḥ patir viśvasya bhuvanasya rājasi || RV_9,086.05 ubhayataḥ pavamānasya raśmayo dhruvasya sataḥ pari yanti ketavaḥ | yadī pavitre adhi mṛjyate hariḥ sattā ni yonā kalaśeṣu sīdati || RV_9,086.06 yajñasya ketuḥ pavate svadhvaraḥ somo devānām upa yāti niṣkṛtam | sahasradhāraḥ pari kośam arṣati vṛṣā pavitram aty eti roruvat || RV_9,086.07 rājā samudraṁ nadyo3 vi gāhate 'pām ūrmiṁ sacate sindhuṣu śritaḥ | adhy asthāt sānu pavamāno avyayaṁ nābhā pṛthivyā dharuṇo maho divaḥ || RV_9,086.08 divo na sānu stanayann acikradad dyauś ca yasya pṛthivī ca dharmabhiḥ | indrasya sakhyam pavate vivevidat somaḥ punānaḥ kalaśeṣu sīdati || RV_9,086.09 jyotir yajñasya pavate madhu priyam pitā devānāṁ janitā vibhūvasuḥ | dadhāti ratnaṁ svadhayor apīcyam madintamo matsara indriyo rasaḥ || RV_9,086.10 abhikrandan kalaśaṁ vājy arṣati patir divaḥ śatadhāro vicakṣaṇaḥ | harir mitrasya sadaneṣu sīdati marmṛjāno 'vibhiḥ sindhubhir vṛṣā || RV_9,086.11 agre sindhūnām pavamāno arṣaty agre vāco agriyo goṣu gacchati | agre vājasya bhajate mahādhanaṁ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā || RV_9,086.12 ayam matavāñ chakuno yathā hito 'vye sasāra pavamāna ūrmiṇā | tava kratvā rodasī antarā kave śucir dhiyā pavate soma indra te || RV_9,086.13 drāpiṁ vasāno yajato divispṛśam antarikṣaprā bhuvaneṣv arpitaḥ | svar jajñāno nabhasābhy akramīt pratnam asya pitaram ā vivāsati || RV_9,086.14 so asya viśe mahi śarma yacchati yo asya dhāma prathamaṁ vyānaśe | padaṁ yad asya parame vyomany ato viśvā abhi saṁ yāti saṁyataḥ || RV_9,086.15 pro ayāsīd indur indrasya niṣkṛtaṁ sakhā sakhyur na pra mināti saṁgiram | marya iva yuvatibhiḥ sam arṣati somaḥ kalaśe śatayāmnā pathā || RV_9,086.16 pra vo dhiyo mandrayuvo vipanyuvaḥ panasyuvaḥ saṁvasaneṣv akramuḥ | somam manīṣā abhy anūṣata stubho 'bhi dhenavaḥ payasem aśiśrayuḥ || RV_9,086.17 ā naḥ soma saṁyatam pipyuṣīm iṣam indo pavasva pavamāno asridham | yā no dohate trir ahann asaścuṣī kṣumad vājavan madhumat suvīryam || RV_9,086.18 vṛṣā matīnām pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ | krāṇā sindhūnāṁ kalaśām̐ avīvaśad indrasya hārdy āviśan manīṣibhiḥ || RV_9,086.19 manīṣibhiḥ pavate pūrvyaḥ kavir nṛbhir yataḥ pari kośām̐ acikradat | tritasya nāma janayan madhu kṣarad indrasya vāyoḥ sakhyāya kartave || RV_9,086.20 ayam punāna uṣaso vi rocayad ayaṁ sindhubhyo abhavad u lokakṛt | ayaṁ triḥ sapta duduhāna āśiraṁ somo hṛde pavate cāru matsaraḥ || RV_9,086.21 pavasva soma divyeṣu dhāmasu sṛjāna indo kalaśe pavitra ā | sīdann indrasya jaṭhare kanikradan nṛbhir yataḥ sūryam ārohayo divi || RV_9,086.22 adribhiḥ sutaḥ pavase pavitra ām̐ indav indrasya jaṭhareṣv āviśan | tvaṁ nṛcakṣā abhavo vicakṣaṇa soma gotram aṅgirobhyo 'vṛṇor apa || RV_9,086.23 tvāṁ soma pavamānaṁ svādhyo 'nu viprāso amadann avasyavaḥ | tvāṁ suparṇa ābharad divas parīndo viśvābhir matibhiḥ pariṣkṛtam || RV_9,086.24 avye punānam pari vāra ūrmiṇā hariṁ navante abhi sapta dhenavaḥ | apām upasthe adhy āyavaḥ kavim ṛtasya yonā mahiṣā aheṣata || RV_9,086.25 induḥ punāno ati gāhate mṛdho viśvāni kṛṇvan supathāni yajyave | gāḥ kṛṇvāno nirṇijaṁ haryataḥ kavir atyo na krīḻan pari vāram arṣati || RV_9,086.26 asaścataḥ śatadhārā abhiśriyo hariṁ navante 'va tā udanyuvaḥ | kṣipo mṛjanti pari gobhir āvṛtaṁ tṛtīye pṛṣṭhe adhi rocane divaḥ || RV_9,086.27 tavemāḥ prajā divyasya retasas tvaṁ viśvasya bhuvanasya rājasi | athedaṁ viśvam pavamāna te vaśe tvam indo prathamo dhāmadhā asi || RV_9,086.28 tvaṁ samudro asi viśvavit kave tavemāḥ pañca pradiśo vidharmaṇi | tvaṁ dyāṁ ca pṛthivīṁ cāti jabhriṣe tava jyotīṁṣi pavamāna sūryaḥ || RV_9,086.29 tvam pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase | tvām uśijaḥ prathamā agṛbhṇata tubhyemā viśvā bhuvanāni yemire || RV_9,086.30 pra rebha ety ati vāram avyayaṁ vṛṣā vaneṣv ava cakradad dhariḥ | saṁ dhītayo vāvaśānā anūṣata śiśuṁ rihanti matayaḥ panipnatam || RV_9,086.31 sa sūryasya raśmibhiḥ pari vyata tantuṁ tanvānas trivṛtaṁ yathā vide | nayann ṛtasya praśiṣo navīyasīḥ patir janīnām upa yāti niṣkṛtam || RV_9,086.32 rājā sindhūnām pavate patir diva ṛtasya yāti pathibhiḥ kanikradat | sahasradhāraḥ pari ṣicyate hariḥ punāno vācaṁ janayann upāvasuḥ || RV_9,086.33 pavamāna mahy arṇo vi dhāvasi sūro na citro avyayāni pavyayā | gabhastipūto nṛbhir adribhiḥ suto mahe vājāya dhanyāya dhanvasi || RV_9,086.34 iṣam ūrjam pavamānābhy arṣasi śyeno na vaṁsu kalaśeṣu sīdasi | indrāya madvā madyo madaḥ suto divo viṣṭambha upamo vicakṣaṇaḥ || RV_9,086.35 sapta svasāro abhi mātaraḥ śiśuṁ navaṁ jajñānaṁ jenyaṁ vipaścitam | apāṁ gandharvaṁ divyaṁ nṛcakṣasaṁ somaṁ viśvasya bhuvanasya rājase || RV_9,086.36 īśāna imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ | tās te kṣarantu madhumad ghṛtam payas tava vrate soma tiṣṭhantu kṛṣṭayaḥ || RV_9,086.37 tvaṁ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi | sa naḥ pavasva vasumad dhiraṇyavad vayaṁ syāma bhuvaneṣu jīvase || RV_9,086.38 govit pavasva vasuvid dhiraṇyavid retodhā indo bhuvaneṣv arpitaḥ | tvaṁ suvīro asi soma viśvavit taṁ tvā viprā upa girema āsate || RV_9,086.39 un madhva ūrmir vananā atiṣṭhipad apo vasāno mahiṣo vi gāhate | rājā pavitraratho vājam āruhat sahasrabhṛṣṭir jayati śravo bṛhat || RV_9,086.40 sa bhandanā ud iyarti prajāvatīr viśvāyur viśvāḥ subharā ahardivi | brahma prajāvad rayim aśvapastyam pīta indav indram asmabhyaṁ yācatāt || RV_9,086.41 so agre ahnāṁ harir haryato madaḥ pra cetasā cetayate anu dyubhiḥ | dvā janā yātayann antar īyate narā ca śaṁsaṁ daivyaṁ ca dhartari || RV_9,086.42 añjate vy añjate sam añjate kratuṁ rihanti madhunābhy añjate | sindhor ucchvāse patayantam ukṣaṇaṁ hiraṇyapāvāḥ paśum āsu gṛbhṇate || RV_9,086.43 vipaścite pavamānāya gāyata mahī na dhārāty andho arṣati | ahir na jūrṇām ati sarpati tvacam atyo na krīḻann asarad vṛṣā hariḥ || RV_9,086.44 agrego rājāpyas taviṣyate vimāno ahnām bhuvaneṣv arpitaḥ | harir ghṛtasnuḥ sudṛśīko arṇavo jyotīrathaḥ pavate rāya okyaḥ || RV_9,086.45 asarji skambho diva udyato madaḥ pari tridhātur bhuvanāny arṣati | aṁśuṁ rihanti matayaḥ panipnataṁ girā yadi nirṇijam ṛgmiṇo yayuḥ || RV_9,086.46 pra te dhārā aty aṇvāni meṣyaḥ punānasya saṁyato yanti raṁhayaḥ | yad gobhir indo camvoḥ samajyasa ā suvānaḥ soma kalaśeṣu sīdasi || RV_9,086.47 pavasva soma kratuvin na ukthyo 'vyo vāre pari dhāva madhu priyam | jahi viśvān rakṣasa indo atriṇo bṛhad vadema vidathe suvīrāḥ || RV_9,086.48 pra tu drava pari kośaṁ ni ṣīda nṛbhiḥ punāno abhi vājam arṣa | aśvaṁ na tvā vājinam marjayanto 'cchā barhī raśanābhir nayanti || RV_9,087.01 svāyudhaḥ pavate deva indur aśastihā vṛjanaṁ rakṣamāṇaḥ | pitā devānāṁ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ || RV_9,087.02 ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena | sa cid viveda nihitaṁ yad āsām apīcya1ṁ guhyaṁ nāma gonām || RV_9,087.03 eṣa sya te madhumām̐ indra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ | sahasrasāḥ śatasā bhūridāvā śaśvattamam barhir ā vājy asthāt || RV_9,087.04 ete somā abhi gavyā sahasrā mahe vājāyāmṛtāya śravāṁsi | pavitrebhiḥ pavamānā asṛgrañ chravasyavo na pṛtanājo atyāḥ || RV_9,087.05 pari hi ṣmā puruhūto janānāṁ viśvāsarad bhojanā pūyamānaḥ | athā bhara śyenabhṛta prayāṁsi rayiṁ tuñjāno abhi vājam arṣa || RV_9,087.06 eṣa suvānaḥ pari somaḥ pavitre sargo na sṛṣṭo adadhāvad arvā | tigme śiśāno mahiṣo na śṛṅge gā gavyann abhi śūro na satvā || RV_9,087.07 eṣā yayau paramād antar adreḥ kūcit satīr ūrve gā viveda | divo na vidyut stanayanty abhraiḥ somasya te pavata indra dhārā || RV_9,087.08 uta sma rāśim pari yāsi gonām indreṇa soma saratham punānaḥ | pūrvīr iṣo bṛhatīr jīradāno śikṣā śacīvas tava tā upaṣṭut || RV_9,087.09 ayaṁ soma indra tubhyaṁ sunve tubhyam pavate tvam asya pāhi | tvaṁ ha yaṁ cakṛṣe tvaṁ vavṛṣa indum madāya yujyāya somam || RV_9,088.01 sa īṁ ratho na bhuriṣāḻ ayoji mahaḥ purūṇi sātaye vasūni | ād īṁ viśvā nahuṣyāṇi jātā svarṣātā vana ūrdhvā navanta || RV_9,088.02 vāyur na yo niyutvām̐ iṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ | viśvavāro draviṇodā iva tman pūṣeva dhījavano 'si soma || RV_9,088.03 indro na yo mahā karmāṇi cakrir hantā vṛtrāṇām asi soma pūrbhit | paidvo na hi tvam ahināmnāṁ hantā viśvasyāsi soma dasyoḥ || RV_9,088.04 agnir na yo vana ā sṛjyamāno vṛthā pājāṁsi kṛṇute nadīṣu | jano na yudhvā mahata upabdir iyarti somaḥ pavamāna ūrmim || RV_9,088.05 ete somā ati vārāṇy avyā divyā na kośāso abhravarṣāḥ | vṛthā samudraṁ sindhavo na nīcīḥ sutāso abhi kalaśām̐ asṛgran || RV_9,088.06 śuṣmī śardho na mārutam pavasvānabhiśastā divyā yathā viṭ | āpo na makṣū sumatir bhavā naḥ sahasrāpsāḥ pṛtanāṣāṇ na yajñaḥ || RV_9,088.07 rājño nu te varuṇasya vratāni bṛhad gabhīraṁ tava soma dhāma | śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma || RV_9,088.08 pro sya vahniḥ pathyābhir asyān divo na vṛṣṭiḥ pavamāno akṣāḥ | sahasradhāro asadan ny a1sme mātur upasthe vana ā ca somaḥ || RV_9,089.01 rājā sindhūnām avasiṣṭa vāsa ṛtasya nāvam āruhad rajiṣṭhām | apsu drapso vāvṛdhe śyenajūto duha īm pitā duha īm pitur jām || RV_9,089.02 siṁhaṁ nasanta madhvo ayāsaṁ harim aruṣaṁ divo asya patim | śūro yutsu prathamaḥ pṛcchate gā asya cakṣasā pari pāty ukṣā || RV_9,089.03 madhupṛṣṭhaṁ ghoram ayāsam aśvaṁ rathe yuñjanty urucakra ṛṣvam | svasāra īṁ jāmayo marjayanti sanābhayo vājinam ūrjayanti || RV_9,089.04 catasra īṁ ghṛtaduhaḥ sacante samāne antar dharuṇe niṣattāḥ | tā īm arṣanti namasā punānās tā īṁ viśvataḥ pari ṣanti pūrvīḥ || RV_9,089.05 viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya | asat ta utso gṛṇate niyutvān madhvo aṁśuḥ pavata indriyāya || RV_9,089.06 vanvann avāto abhi devavītim indrāya soma vṛtrahā pavasva | śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma || RV_9,089.07 pra hinvāno janitā rodasyo ratho na vājaṁ saniṣyann ayāsīt | indraṁ gacchann āyudhā saṁśiśāno viśvā vasu hastayor ādadhānaḥ || RV_9,090.01 abhi tripṛṣṭhaṁ vṛṣaṇaṁ vayodhām āṅgūṣāṇām avāvaśanta vāṇīḥ | vanā vasāno varuṇo na sindhūn vi ratnadhā dayate vāryāṇi || RV_9,090.02 śūragrāmaḥ sarvavīraḥ sahāvāñ jetā pavasva sanitā dhanāni | tigmāyudhaḥ kṣipradhanvā samatsv aṣāḻhaḥ sāhvān pṛtanāsu śatrūn || RV_9,090.03 urugavyūtir abhayāni kṛṇvan samīcīne ā pavasvā puraṁdhī | apaḥ siṣāsann uṣasaḥ sva1r gāḥ saṁ cikrado maho asmabhyaṁ vājān || RV_9,090.04 matsi soma varuṇam matsi mitram matsīndram indo pavamāna viṣṇum | matsi śardho mārutam matsi devān matsi mahām indram indo madāya || RV_9,090.05 evā rājeva kratumām̐ amena viśvā ghanighnad duritā pavasva | indo sūktāya vacase vayo dhā yūyam pāta svastibhiḥ sadā naḥ || RV_9,090.06 asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī | daśa svasāro adhi sāno avye 'janti vahniṁ sadanāny accha || RV_9,091.01 vītī janasya divyasya kavyair adhi suvāno nahuṣyebhir induḥ | pra yo nṛbhir amṛto martyebhir marmṛjāno 'vibhir gobhir adbhiḥ || RV_9,091.02 vṛṣā vṛṣṇe roruvad aṁśur asmai pavamāno ruśad īrte payo goḥ | sahasram ṛkvā pathibhir vacovid adhvasmabhiḥ sūro aṇvaṁ vi yāti || RV_9,091.03 rujā dṛḻhā cid rakṣasaḥ sadāṁsi punāna inda ūrṇuhi vi vājān | vṛścopariṣṭāt tujatā vadhena ye anti dūrād upanāyam eṣām || RV_9,091.04 sa pratnavan navyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ | ye duḥṣahāso vanuṣā bṛhantas tām̐s te aśyāma purukṛt purukṣo || RV_9,091.05 evā punāno apaḥ sva1r gā asmabhyaṁ tokā tanayāni bhūri | śaṁ naḥ kṣetram uru jyotīṁṣi soma jyoṅ naḥ sūryaṁ dṛśaye rirīhi || RV_9,091.06 pari suvāno harir aṁśuḥ pavitre ratho na sarji sanaye hiyānaḥ | āpac chlokam indriyam pūyamānaḥ prati devām̐ ajuṣata prayobhiḥ || RV_9,092.01 acchā nṛcakṣā asarat pavitre nāma dadhānaḥ kavir asya yonau | sīdan hoteva sadane camūṣūpem agmann ṛṣayaḥ sapta viprāḥ || RV_9,092.02 pra sumedhā gātuvid viśvadevaḥ somaḥ punānaḥ sada eti nityam | bhuvad viśveṣu kāvyeṣu rantānu janān yatate pañca dhīraḥ || RV_9,092.03 tava tye soma pavamāna niṇye viśve devās traya ekādaśāsaḥ | daśa svadhābhir adhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ || RV_9,092.04 tan nu satyam pavamānasyāstu yatra viśve kāravaḥ saṁnasanta | jyotir yad ahne akṛṇod u lokam prāvan manuṁ dasyave kar abhīkam || RV_9,092.05 pari sadmeva paśumānti hotā rājā na satyaḥ samitīr iyānaḥ | somaḥ punānaḥ kalaśām̐ ayāsīt sīdan mṛgo na mahiṣo vaneṣu || RV_9,092.06 sākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ | hariḥ pary adravaj jāḥ sūryasya droṇaṁ nanakṣe atyo na vājī || RV_9,093.01 sam mātṛbhir na śiśur vāvaśāno vṛṣā dadhanve puruvāro adbhiḥ | maryo na yoṣām abhi niṣkṛtaṁ yan saṁ gacchate kalaśa usriyābhiḥ || RV_9,093.02 uta pra pipya ūdhar aghnyāyā indur dhārābhiḥ sacate sumedhāḥ | mūrdhānaṁ gāvaḥ payasā camūṣv abhi śrīṇanti vasubhir na niktaiḥ || RV_9,093.03 sa no devebhiḥ pavamāna radendo rayim aśvinaṁ vāvaśānaḥ | rathirāyatām uśatī puraṁdhir asmadrya1g ā dāvane vasūnām || RV_9,093.04 nū no rayim upa māsva nṛvantam punāno vātāpyaṁ viśvaścandram | pra vanditur indo tāry āyuḥ prātar makṣū dhiyāvasur jagamyāt || RV_9,093.05 adhi yad asmin vājinīva śubhaḥ spardhante dhiyaḥ sūrye na viśaḥ | apo vṛṇānaḥ pavate kavīyan vrajaṁ na paśuvardhanāya manma || RV_9,094.01 dvitā vyūrṇvann amṛtasya dhāma svarvide bhuvanāni prathanta | dhiyaḥ pinvānāḥ svasare na gāva ṛtāyantīr abhi vāvaśra indum || RV_9,094.02 pari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā | deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ || RV_9,094.03 śriye jātaḥ śriya ā nir iyāya śriyaṁ vayo jaritṛbhyo dadhāti | śriyaṁ vasānā amṛtatvam āyan bhavanti satyā samithā mitadrau || RV_9,094.04 iṣam ūrjam abhy a1rṣāśvaṁ gām uru jyotiḥ kṛṇuhi matsi devān | viśvāni hi suṣahā tāni tubhyam pavamāna bādhase soma śatrūn || RV_9,094.05 kanikranti harir ā sṛjyamānaḥ sīdan vanasya jaṭhare punānaḥ | nṛbhir yataḥ kṛṇute nirṇijaṁ gā ato matīr janayata svadhābhiḥ || RV_9,095.01 hariḥ sṛjānaḥ pathyām ṛtasyeyarti vācam ariteva nāvam | devo devānāṁ guhyāni nāmāviṣ kṛṇoti barhiṣi pravāce || RV_9,095.02 apām ived ūrmayas tarturāṇāḥ pra manīṣā īrate somam accha | namasyantīr upa ca yanti saṁ cā ca viśanty uśatīr uśantam || RV_9,095.03 tam marmṛjānam mahiṣaṁ na sānāv aṁśuṁ duhanty ukṣaṇaṁ giriṣṭhām | taṁ vāvaśānam matayaḥ sacante trito bibharti varuṇaṁ samudre || RV_9,095.04 iṣyan vācam upavakteva hotuḥ punāna indo vi ṣyā manīṣām | indraś ca yat kṣayathaḥ saubhagāya suvīryasya patayaḥ syāma || RV_9,095.05 pra senānīḥ śūro agre rathānāṁ gavyann eti harṣate asya senā | bhadrān kṛṇvann indrahavān sakhibhya ā somo vastrā rabhasāni datte || RV_9,096.01 sam asya hariṁ harayo mṛjanty aśvahayair aniśitaṁ namobhiḥ | ā tiṣṭhati ratham indrasya sakhā vidvām̐ enā sumatiṁ yāty accha || RV_9,096.02 sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ | kṛṇvann apo varṣayan dyām utemām uror ā no varivasyā punānaḥ || RV_9,096.03 ajītaye 'hataye pavasva svastaye sarvatātaye bṛhate | tad uśanti viśva ime sakhāyas tad ahaṁ vaśmi pavamāna soma || RV_9,096.04 somaḥ pavate janitā matīnāṁ janitā divo janitā pṛthivyāḥ | janitāgner janitā sūryasya janitendrasya janitota viṣṇoḥ || RV_9,096.05 brahmā devānām padavīḥ kavīnām ṛṣir viprāṇām mahiṣo mṛgāṇām | śyeno gṛdhrāṇāṁ svadhitir vanānāṁ somaḥ pavitram aty eti rebhan || RV_9,096.06 prāvīvipad vāca ūrmiṁ na sindhur giraḥ somaḥ pavamāno manīṣāḥ | antaḥ paśyan vṛjanemāvarāṇy ā tiṣṭhati vṛṣabho goṣu jānan || RV_9,096.07 sa matsaraḥ pṛtsu vanvann avātaḥ sahasraretā abhi vājam arṣa | indrāyendo pavamāno manīṣy a1ṁśor ūrmim īraya gā iṣaṇyan || RV_9,096.08 pari priyaḥ kalaśe devavāta indrāya somo raṇyo madāya | sahasradhāraḥ śatavāja indur vājī na saptiḥ samanā jigāti || RV_9,096.09 sa pūrvyo vasuvij jāyamāno mṛjāno apsu duduhāno adrau | abhiśastipā bhuvanasya rājā vidad gātum brahmaṇe pūyamānaḥ || RV_9,096.10 tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ | vanvann avātaḥ paridhīm̐r aporṇu vīrebhir aśvair maghavā bhavā naḥ || RV_9,096.11 yathāpavathā manave vayodhā amitrahā varivovid dhaviṣmān | evā pavasva draviṇaṁ dadhāna indre saṁ tiṣṭha janayāyudhāni || RV_9,096.12 pavasva soma madhumām̐ ṛtāvāpo vasāno adhi sāno avye | ava droṇāni ghṛtavānti sīda madintamo matsara indrapānaḥ || RV_9,096.13 vṛṣṭiṁ divaḥ śatadhāraḥ pavasva sahasrasā vājayur devavītau | saṁ sindhubhiḥ kalaśe vāvaśānaḥ sam usriyābhiḥ pratiran na āyuḥ || RV_9,096.14 eṣa sya somo matibhiḥ punāno 'tyo na vājī taratīd arātīḥ | payo na dugdham aditer iṣiram urv iva gātuḥ suyamo na voḻhā || RV_9,096.15 svāyudhaḥ sotṛbhiḥ pūyamāno 'bhy arṣa guhyaṁ cāru nāma | abhi vājaṁ saptir iva śravasyābhi vāyum abhi gā deva soma || RV_9,096.16 śiśuṁ jajñānaṁ haryatam mṛjanti śumbhanti vahnim maruto gaṇena | kavir gīrbhiḥ kāvyenā kaviḥ san somaḥ pavitram aty eti rebhan || RV_9,096.17 ṛṣimanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām | tṛtīyaṁ dhāma mahiṣaḥ siṣāsan somo virājam anu rājati ṣṭup || RV_9,096.18 camūṣac chyenaḥ śakuno vibhṛtvā govindur drapsa āyudhāni bibhrat | apām ūrmiṁ sacamānaḥ samudraṁ turīyaṁ dhāma mahiṣo vivakti || RV_9,096.19 maryo na śubhras tanvam mṛjāno 'tyo na sṛtvā sanaye dhanānām | vṛṣeva yūthā pari kośam arṣan kanikradac camvo3r ā viveśa || RV_9,096.20 pavasvendo pavamāno mahobhiḥ kanikradat pari vārāṇy arṣa | krīḻañ camvo3r ā viśa pūyamāna indraṁ te raso madiro mamattu || RV_9,096.21 prāsya dhārā bṛhatīr asṛgrann akto gobhiḥ kalaśām̐ ā viveśa | sāma kṛṇvan sāmanyo vipaścit krandann ety abhi sakhyur na jāmim || RV_9,096.22 apaghnann eṣi pavamāna śatrūn priyāṁ na jāro abhigīta induḥ | sīdan vaneṣu śakuno na patvā somaḥ punānaḥ kalaśeṣu sattā || RV_9,096.23 ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ | harir ānītaḥ puruvāro apsv acikradat kalaśe devayūnām || RV_9,096.24 asya preṣā hemanā pūyamāno devo devebhiḥ sam apṛkta rasam | sutaḥ pavitram pary eti rebhan miteva sadma paśumānti hotā || RV_9,097.01 bhadrā vastrā samanyā3 vasāno mahān kavir nivacanāni śaṁsan | ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvir devavītau || RV_9,097.02 sam u priyo mṛjyate sāno avye yaśastaro yaśasāṁ kṣaito asme | abhi svara dhanvā pūyamāno yūyam pāta svastibhiḥ sadā naḥ || RV_9,097.03 pra gāyatābhy arcāma devān somaṁ hinota mahate dhanāya | svāduḥ pavāte ati vāram avyam ā sīdāti kalaśaṁ devayur naḥ || RV_9,097.04 indur devānām upa sakhyam āyan sahasradhāraḥ pavate madāya | nṛbhiḥ stavāno anu dhāma pūrvam agann indram mahate saubhagāya || RV_9,097.05 stotre rāye harir arṣā punāna indram mado gacchatu te bharāya | devair yāhi sarathaṁ rādho acchā yūyam pāta svastibhiḥ sadā naḥ || RV_9,097.06 pra kāvyam uśaneva bruvāṇo devo devānāṁ janimā vivakti | mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhy eti rebhan || RV_9,097.07 pra haṁsāsas tṛpalam manyum acchāmād astaṁ vṛṣagaṇā ayāsuḥ | āṅgūṣya1m pavamānaṁ sakhāyo durmarṣaṁ sākam pra vadanti vāṇam || RV_9,097.08 sa raṁhata urugāyasya jūtiṁ vṛthā krīḻantam mimate na gāvaḥ | parīṇasaṁ kṛṇute tigmaśṛṅgo divā harir dadṛśe naktam ṛjraḥ || RV_9,097.09 indur vājī pavate gonyoghā indre somaḥ saha invan madāya | hanti rakṣo bādhate pary arātīr varivaḥ kṛṇvan vṛjanasya rājā || RV_9,097.10 adha dhārayā madhvā pṛcānas tiro roma pavate adridugdhaḥ | indur indrasya sakhyaṁ juṣāṇo devo devasya matsaro madāya || RV_9,097.11 abhi priyāṇi pavate punāno devo devān svena rasena pṛñcan | indur dharmāṇy ṛtuthā vasāno daśa kṣipo avyata sāno avye || RV_9,097.12 vṛṣā śoṇo abhikanikradad gā nadayann eti pṛthivīm uta dyām | indrasyeva vagnur ā śṛṇva ājau pracetayann arṣati vācam emām || RV_9,097.13 rasāyyaḥ payasā pinvamāna īrayann eṣi madhumantam aṁśum | pavamānaḥ saṁtanim eṣi kṛṇvann indrāya soma pariṣicyamānaḥ || RV_9,097.14 evā pavasva madiro madāyodagrābhasya namayan vadhasnaiḥ | pari varṇam bharamāṇo ruśantaṁ gavyur no arṣa pari soma siktaḥ || RV_9,097.15 juṣṭvī na indo supathā sugāny urau pavasva varivāṁsi kṛṇvan | ghaneva viṣvag duritāni vighnann adhi ṣṇunā dhanva sāno avye || RV_9,097.16 vṛṣṭiṁ no arṣa divyāṁ jigatnum iḻāvatīṁ śaṁgayīṁ jīradānum | stukeva vītā dhanvā vicinvan bandhūm̐r imām̐ avarām̐ indo vāyūn || RV_9,097.17 granthiṁ na vi ṣya grathitam punāna ṛjuṁ ca gātuṁ vṛjinaṁ ca soma | atyo na krado harir ā sṛjāno maryo deva dhanva pastyāvān || RV_9,097.18 juṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye | sahasradhāraḥ surabhir adabdhaḥ pari srava vājasātau nṛṣahye || RV_9,097.19 araśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau | ete śukrāso dhanvanti somā devāsas tām̐ upa yātā pibadhyai || RV_9,097.20 evā na indo abhi devavītim pari srava nabho arṇaś camūṣu | somo asmabhyaṁ kāmyam bṛhantaṁ rayiṁ dadātu vīravantam ugram || RV_9,097.21 takṣad yadī manaso venato vāg jyeṣṭhasya vā dharmaṇi kṣor anīke | ād īm āyan varam ā vāvaśānā juṣṭam patiṁ kalaśe gāva indum || RV_9,097.22 pra dānudo divyo dānupinva ṛtam ṛtāya pavate sumedhāḥ | dharmā bhuvad vṛjanyasya rājā pra raśmibhir daśabhir bhāri bhūma || RV_9,097.23 pavitrebhiḥ pavamāno nṛcakṣā rājā devānām uta martyānām | dvitā bhuvad rayipatī rayīṇām ṛtam bharat subhṛtaṁ cārv induḥ || RV_9,097.24 arvām̐ iva śravase sātim acchendrasya vāyor abhi vītim arṣa | sa naḥ sahasrā bṛhatīr iṣo dā bhavā soma draviṇovit punānaḥ || RV_9,097.25 devāvyo naḥ pariṣicyamānāḥ kṣayaṁ suvīraṁ dhanvantu somāḥ | āyajyavaḥ sumatiṁ viśvavārā hotāro na diviyajo mandratamāḥ || RV_9,097.26 evā deva devatāte pavasva mahe soma psarase devapānaḥ | mahaś cid dhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ || RV_9,097.27 aśvo na krado vṛṣabhir yujānaḥ siṁho na bhīmo manaso javīyān | arvācīnaiḥ pathibhir ye rajiṣṭhā ā pavasva saumanasaṁ na indo || RV_9,097.28 śataṁ dhārā devajātā asṛgran sahasram enāḥ kavayo mṛjanti | indo sanitraṁ diva ā pavasva puraetāsi mahato dhanasya || RV_9,097.29 divo na sargā asasṛgram ahnāṁ rājā na mitram pra mināti dhīraḥ | pitur na putraḥ kratubhir yatāna ā pavasva viśe asyā ajītim || RV_9,097.30 pra te dhārā madhumatīr asṛgran vārān yat pūto atyeṣy avyān | pavamāna pavase dhāma gonāṁ jajñānaḥ sūryam apinvo arkaiḥ || RV_9,097.31 kanikradad anu panthām ṛtasya śukro vi bhāsy amṛtasya dhāma | sa indrāya pavase matsaravān hinvāno vācam matibhiḥ kavīnām || RV_9,097.32 divyaḥ suparṇo 'va cakṣi soma pinvan dhārāḥ karmaṇā devavītau | endo viśa kalaśaṁ somadhānaṁ krandann ihi sūryasyopa raśmim || RV_9,097.33 tisro vāca īrayati pra vahnir ṛtasya dhītim brahmaṇo manīṣām | gāvo yanti gopatim pṛcchamānāḥ somaṁ yanti matayo vāvaśānāḥ || RV_9,097.34 somaṁ gāvo dhenavo vāvaśānāḥ somaṁ viprā matibhiḥ pṛcchamānāḥ | somaḥ sutaḥ pūyate ajyamānaḥ some arkās triṣṭubhaḥ saṁ navante || RV_9,097.35 evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti | indram ā viśa bṛhatā raveṇa vardhayā vācaṁ janayā puraṁdhim || RV_9,097.36 ā jāgṛvir vipra ṛtā matīnāṁ somaḥ punāno asadac camūṣu | sapanti yam mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ || RV_9,097.37 sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ | priyā cid yasya priyasāsa ūtī sa tū dhanaṁ kāriṇe na pra yaṁsat || RV_9,097.38 sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvām̐ abhi no jyotiṣāvīt | yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrim uṣṇan || RV_9,097.39 akrān samudraḥ prathame vidharmañ janayan prajā bhuvanasya rājā | vṛṣā pavitre adhi sāno avye bṛhat somo vāvṛdhe suvāna induḥ || RV_9,097.40 mahat tat somo mahiṣaś cakārāpāṁ yad garbho 'vṛṇīta devān | adadhād indre pavamāna ojo 'janayat sūrye jyotir induḥ || RV_9,097.41 matsi vāyum iṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ | matsi śardho mārutam matsi devān matsi dyāvāpṛthivī deva soma || RV_9,097.42 ṛjuḥ pavasva vṛjinasya hantāpāmīvām bādhamāno mṛdhaś ca | abhiśrīṇan payaḥ payasābhi gonām indrasya tvaṁ tava vayaṁ sakhāyaḥ || RV_9,097.43 madhvaḥ sūdam pavasva vasva utsaṁ vīraṁ ca na ā pavasvā bhagaṁ ca | svadasvendrāya pavamāna indo rayiṁ ca na ā pavasvā samudrāt || RV_9,097.44 somaḥ suto dhārayātyo na hitvā sindhur na nimnam abhi vājy akṣāḥ | ā yoniṁ vanyam asadat punānaḥ sam indur gobhir asarat sam adbhiḥ || RV_9,097.45 eṣa sya te pavata indra somaś camūṣu dhīra uśate tavasvān | svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatām asarji || RV_9,097.46 eṣa pratnena vayasā punānas tiro varpāṁsi duhitur dadhānaḥ | vasānaḥ śarma trivarūtham apsu hoteva yāti samaneṣu rebhan || RV_9,097.47 nū nas tvaṁ rathiro deva soma pari srava camvoḥ pūyamānaḥ | apsu svādiṣṭho madhumām̐ ṛtāvā devo na yaḥ savitā satyamanmā || RV_9,097.48 abhi vāyuṁ vīty arṣā gṛṇāno3 'bhi mitrāvaruṇā pūyamānaḥ | abhī naraṁ dhījavanaṁ ratheṣṭhām abhīndraṁ vṛṣaṇaṁ vajrabāhum || RV_9,097.49 abhi vastrā suvasanāny arṣābhi dhenūḥ sudughāḥ pūyamānaḥ | abhi candrā bhartave no hiraṇyābhy aśvān rathino deva soma || RV_9,097.50 abhī no arṣa divyā vasūny abhi viśvā pārthivā pūyamānaḥ | abhi yena draviṇam aśnavāmābhy ārṣeyaṁ jamadagnivan naḥ || RV_9,097.51 ayā pavā pavasvainā vasūni mām̐ścatva indo sarasi pra dhanva | bradhnaś cid atra vāto na jūtaḥ purumedhaś cit takave naraṁ dāt || RV_9,097.52 uta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe | ṣaṣṭiṁ sahasrā naiguto vasūni vṛkṣaṁ na pakvaṁ dhūnavad raṇāya || RV_9,097.53 mahīme asya vṛṣanāma śūṣe mām̐ścatve vā pṛśane vā vadhatre | asvāpayan nigutaḥ snehayac cāpāmitrām̐ apācito acetaḥ || RV_9,097.54 saṁ trī pavitrā vitatāny eṣy anv ekaṁ dhāvasi pūyamānaḥ | asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo || RV_9,097.55 eṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā | drapsām̐ īrayan vidatheṣv indur vi vāram avyaṁ samayāti yāti || RV_9,097.56 induṁ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ | hinvanti dhīrā daśabhiḥ kṣipābhiḥ sam añjate rūpam apāṁ rasena || RV_9,097.57 tvayā vayam pavamānena soma bhare kṛtaṁ vi cinuyāma śaśvat | tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ || RV_9,097.58 abhi no vājasātamaṁ rayim arṣa puruspṛham | indo sahasrabharṇasaṁ tuvidyumnaṁ vibhvāsaham || RV_9,098.01 pari ṣya suvāno avyayaṁ rathe na varmāvyata | indur abhi druṇā hito hiyāno dhārābhir akṣāḥ || RV_9,098.02 pari ṣya suvāno akṣā indur avye madacyutaḥ | dhārā ya ūrdhvo adhvare bhrājā naiti gavyayuḥ || RV_9,098.03 sa hi tvaṁ deva śaśvate vasu martāya dāśuṣe | indo sahasriṇaṁ rayiṁ śatātmānaṁ vivāsasi || RV_9,098.04 vayaṁ te asya vṛtrahan vaso vasvaḥ puruspṛhaḥ | ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigo || RV_9,098.05 dvir yam pañca svayaśasaṁ svasāro adrisaṁhatam | priyam indrasya kāmyam prasnāpayanty ūrmiṇam || RV_9,098.06 pari tyaṁ haryataṁ harim babhrum punanti vāreṇa | yo devān viśvām̐ it pari madena saha gacchati || RV_9,098.07 asya vo hy avasā pānto dakṣasādhanam | yaḥ sūriṣu śravo bṛhad dadhe sva1r ṇa haryataḥ || RV_9,098.08 sa vāṁ yajñeṣu mānavī indur janiṣṭa rodasī | devo devī giriṣṭhā asredhan taṁ tuviṣvaṇi || RV_9,098.09 indrāya soma pātave vṛtraghne pari ṣicyase | nare ca dakṣiṇāvate devāya sadanāsade || RV_9,098.10 te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran | apaprothantaḥ sanutar huraścitaḥ prātas tām̐ apracetasaḥ || RV_9,098.11 taṁ sakhāyaḥ purorucaṁ yūyaṁ vayaṁ ca sūrayaḥ | aśyāma vājagandhyaṁ sanema vājapastyam || RV_9,098.12 ā haryatāya dhṛṣṇave dhanus tanvanti pauṁsyam | śukrāṁ vayanty asurāya nirṇijaṁ vipām agre mahīyuvaḥ || RV_9,099.01 adha kṣapā pariṣkṛto vājām̐ abhi pra gāhate | yadī vivasvato dhiyo hariṁ hinvanti yātave || RV_9,099.02 tam asya marjayāmasi mado ya indrapātamaḥ | yaṁ gāva āsabhir dadhuḥ purā nūnaṁ ca sūrayaḥ || RV_9,099.03 taṁ gāthayā purāṇyā punānam abhy anūṣata | uto kṛpanta dhītayo devānāṁ nāma bibhratīḥ || RV_9,099.04 tam ukṣamāṇam avyaye vāre punanti dharṇasim | dūtaṁ na pūrvacittaya ā śāsate manīṣiṇaḥ || RV_9,099.05 sa punāno madintamaḥ somaś camūṣu sīdati | paśau na reta ādadhat patir vacasyate dhiyaḥ || RV_9,099.06 sa mṛjyate sukarmabhir devo devebhyaḥ sutaḥ | vide yad āsu saṁdadir mahīr apo vi gāhate || RV_9,099.07 suta indo pavitra ā nṛbhir yato vi nīyase | indrāya matsarintamaś camūṣv ā ni ṣīdasi || RV_9,099.08 abhī navante adruhaḥ priyam indrasya kāmyam | vatsaṁ na pūrva āyuni jātaṁ rihanti mātaraḥ || RV_9,100.01 punāna indav ā bhara soma dvibarhasaṁ rayim | tvaṁ vasūni puṣyasi viśvāni dāśuṣo gṛhe || RV_9,100.02 tvaṁ dhiyam manoyujaṁ sṛjā vṛṣṭiṁ na tanyatuḥ | tvaṁ vasūni pārthivā divyā ca soma puṣyasi || RV_9,100.03 pari te jigyuṣo yathā dhārā sutasya dhāvati | raṁhamāṇā vy a1vyayaṁ vāraṁ vājīva sānasiḥ || RV_9,100.04 kratve dakṣāya naḥ kave pavasva soma dhārayā | indrāya pātave suto mitrāya varuṇāya ca || RV_9,100.05 pavasva vājasātamaḥ pavitre dhārayā sutaḥ | indrāya soma viṣṇave devebhyo madhumattamaḥ || RV_9,100.06 tvāṁ rihanti mātaro harim pavitre adruhaḥ | vatsaṁ jātaṁ na dhenavaḥ pavamāna vidharmaṇi || RV_9,100.07 pavamāna mahi śravaś citrebhir yāsi raśmibhiḥ | śardhan tamāṁsi jighnase viśvāni dāśuṣo gṛhe || RV_9,100.08 tvaṁ dyāṁ ca mahivrata pṛthivīṁ cāti jabhriṣe | prati drāpim amuñcathāḥ pavamāna mahitvanā || RV_9,100.09 purojitī vo andhasaḥ sutāya mādayitnave | apa śvānaṁ śnathiṣṭana sakhāyo dīrghajihvyam || RV_9,101.01 yo dhārayā pāvakayā pariprasyandate sutaḥ | indur aśvo na kṛtvyaḥ || RV_9,101.02 taṁ duroṣam abhī naraḥ somaṁ viśvācyā dhiyā | yajñaṁ hinvanty adribhiḥ || RV_9,101.03 sutāso madhumattamāḥ somā indrāya mandinaḥ | pavitravanto akṣaran devān gacchantu vo madāḥ || RV_9,101.04 indur indrāya pavata iti devāso abruvan | vācas patir makhasyate viśvasyeśāna ojasā || RV_9,101.05 sahasradhāraḥ pavate samudro vācamīṅkhayaḥ | somaḥ patī rayīṇāṁ sakhendrasya dive-dive || RV_9,101.06 ayam pūṣā rayir bhagaḥ somaḥ punāno arṣati | patir viśvasya bhūmano vy akhyad rodasī ubhe || RV_9,101.07 sam u priyā anūṣata gāvo madāya ghṛṣvayaḥ | somāsaḥ kṛṇvate pathaḥ pavamānāsa indavaḥ || RV_9,101.08 ya ojiṣṭhas tam ā bhara pavamāna śravāyyam | yaḥ pañca carṣaṇīr abhi rayiṁ yena vanāmahai || RV_9,101.09 somāḥ pavanta indavo 'smabhyaṁ gātuvittamāḥ | mitrāḥ suvānā arepasaḥ svādhyaḥ svarvidaḥ || RV_9,101.10 suṣvāṇāso vy adribhiś citānā gor adhi tvaci | iṣam asmabhyam abhitaḥ sam asvaran vasuvidaḥ || RV_9,101.11 ete pūtā vipaścitaḥ somāso dadhyāśiraḥ | sūryāso na darśatāso jigatnavo dhruvā ghṛte || RV_9,101.12 pra sunvānasyāndhaso marto na vṛta tad vacaḥ | apa śvānam arādhasaṁ hatā makhaṁ na bhṛgavaḥ || RV_9,101.13 ā jāmir atke avyata bhuje na putra oṇyoḥ | saraj jāro na yoṣaṇāṁ varo na yonim āsadam || RV_9,101.14 sa vīro dakṣasādhano vi yas tastambha rodasī | hariḥ pavitre avyata vedhā na yonim āsadam || RV_9,101.15 avyo vārebhiḥ pavate somo gavye adhi tvaci | kanikradad vṛṣā harir indrasyābhy eti niṣkṛtam || RV_9,101.16 krāṇā śiśur mahīnāṁ hinvann ṛtasya dīdhitim | viśvā pari priyā bhuvad adha dvitā || RV_9,102.01 upa tritasya pāṣyo3r abhakta yad guhā padam | yajñasya sapta dhāmabhir adha priyam || RV_9,102.02 trīṇi tritasya dhārayā pṛṣṭheṣv erayā rayim | mimīte asya yojanā vi sukratuḥ || RV_9,102.03 jajñānaṁ sapta mātaro vedhām aśāsata śriye | ayaṁ dhruvo rayīṇāṁ ciketa yat || RV_9,102.04 asya vrate sajoṣaso viśve devāso adruhaḥ | spārhā bhavanti rantayo juṣanta yat || RV_9,102.05 yam ī garbham ṛtāvṛdho dṛśe cārum ajījanan | kavim maṁhiṣṭham adhvare puruspṛham || RV_9,102.06 samīcīne abhi tmanā yahvī ṛtasya mātarā | tanvānā yajñam ānuṣag yad añjate || RV_9,102.07 kratvā śukrebhir akṣabhir ṛṇor apa vrajaṁ divaḥ | hinvann ṛtasya dīdhitim prādhvare || RV_9,102.08 pra punānāya vedhase somāya vaca udyatam | bhṛtiṁ na bharā matibhir jujoṣate || RV_9,103.01 pari vārāṇy avyayā gobhir añjāno arṣati | trī ṣadhasthā punānaḥ kṛṇute hariḥ || RV_9,103.02 pari kośam madhuścutam avyaye vāre arṣati | abhi vāṇīr ṛṣīṇāṁ sapta nūṣata || RV_9,103.03 pari ṇetā matīnāṁ viśvadevo adābhyaḥ | somaḥ punānaś camvor viśad dhariḥ || RV_9,103.04 pari daivīr anu svadhā indreṇa yāhi saratham | punāno vāghad vāghadbhir amartyaḥ || RV_9,103.05 pari saptir na vājayur devo devebhyaḥ sutaḥ | vyānaśiḥ pavamāno vi dhāvati || RV_9,103.06 sakhāya ā ni ṣīdata punānāya pra gāyata | śiśuṁ na yajñaiḥ pari bhūṣata śriye || RV_9,104.01 sam ī vatsaṁ na mātṛbhiḥ sṛjatā gayasādhanam | devāvya1m madam abhi dviśavasam || RV_9,104.02 punātā dakṣasādhanaṁ yathā śardhāya vītaye | yathā mitrāya varuṇāya śaṁtamaḥ || RV_9,104.03 asmabhyaṁ tvā vasuvidam abhi vāṇīr anūṣata | gobhiṣ ṭe varṇam abhi vāsayāmasi || RV_9,104.04 sa no madānām pata indo devapsarā asi | sakheva sakhye gātuvittamo bhava || RV_9,104.05 sanemi kṛdhy a1smad ā rakṣasaṁ kaṁ cid atriṇam | apādevaṁ dvayum aṁho yuyodhi naḥ || RV_9,104.06 taṁ vaḥ sakhāyo madāya punānam abhi gāyata | śiśuṁ na yajñaiḥ svadayanta gūrtibhiḥ || RV_9,105.01 saṁ vatsa iva mātṛbhir indur hinvāno ajyate | devāvīr mado matibhiḥ pariṣkṛtaḥ || RV_9,105.02 ayaṁ dakṣāya sādhano 'yaṁ śardhāya vītaye | ayaṁ devebhyo madhumattamaḥ sutaḥ || RV_9,105.03 goman na indo aśvavat sutaḥ sudakṣa dhanva | śuciṁ te varṇam adhi goṣu dīdharam || RV_9,105.04 sa no harīṇām pata indo devapsarastamaḥ | sakheva sakhye naryo ruce bhava || RV_9,105.05 sanemi tvam asmad ām̐ adevaṁ kaṁ cid atriṇam | sāhvām̐ indo pari bādho apa dvayum || RV_9,105.06 indram accha sutā ime vṛṣaṇaṁ yantu harayaḥ | śruṣṭī jātāsa indavaḥ svarvidaḥ || RV_9,106.01 ayam bharāya sānasir indrāya pavate sutaḥ | somo jaitrasya cetati yathā vide || RV_9,106.02 asyed indro madeṣv ā grābhaṁ gṛbhṇīta sānasim | vajraṁ ca vṛṣaṇam bharat sam apsujit || RV_9,106.03 pra dhanvā soma jāgṛvir indrāyendo pari srava | dyumantaṁ śuṣmam ā bharā svarvidam || RV_9,106.04 indrāya vṛṣaṇam madam pavasva viśvadarśataḥ | sahasrayāmā pathikṛd vicakṣaṇaḥ || RV_9,106.05 asmabhyaṁ gātuvittamo devebhyo madhumattamaḥ | sahasraṁ yāhi pathibhiḥ kanikradat || RV_9,106.06 pavasva devavītaya indo dhārābhir ojasā | ā kalaśam madhumān soma naḥ sadaḥ || RV_9,106.07 tava drapsā udapruta indram madāya vāvṛdhuḥ | tvāṁ devāso amṛtāya kam papuḥ || RV_9,106.08 ā naḥ sutāsa indavaḥ punānā dhāvatā rayim | vṛṣṭidyāvo rītyāpaḥ svarvidaḥ || RV_9,106.09 somaḥ punāna ūrmiṇāvyo vāraṁ vi dhāvati | agre vācaḥ pavamānaḥ kanikradat || RV_9,106.10 dhībhir hinvanti vājinaṁ vane krīḻantam atyavim | abhi tripṛṣṭham matayaḥ sam asvaran || RV_9,106.11 asarji kalaśām̐ abhi mīḻhe saptir na vājayuḥ | punāno vācaṁ janayann asiṣyadat || RV_9,106.12 pavate haryato harir ati hvarāṁsi raṁhyā | abhyarṣan stotṛbhyo vīravad yaśaḥ || RV_9,106.13 ayā pavasva devayur madhor dhārā asṛkṣata | rebhan pavitram pary eṣi viśvataḥ || RV_9,106.14 parīto ṣiñcatā sutaṁ somo ya uttamaṁ haviḥ | dadhanvām̐ yo naryo apsv a1ntar ā suṣāva somam adribhiḥ || RV_9,107.01 nūnam punāno 'vibhiḥ pari sravādabdhaḥ surabhiṁtaraḥ | sute cit tvāpsu madāmo andhasā śrīṇanto gobhir uttaram || RV_9,107.02 pari suvānaś cakṣase devamādanaḥ kratur indur vicakṣaṇaḥ || RV_9,107.03 punānaḥ soma dhārayāpo vasāno arṣasi | ā ratnadhā yonim ṛtasya sīdasy utso deva hiraṇyayaḥ || RV_9,107.04 duhāna ūdhar divyam madhu priyam pratnaṁ sadhastham āsadat | āpṛcchyaṁ dharuṇaṁ vājy arṣati nṛbhir dhūto vicakṣaṇaḥ || RV_9,107.05 punānaḥ soma jāgṛvir avyo vāre pari priyaḥ | tvaṁ vipro abhavo 'ṅgirastamo madhvā yajñam mimikṣa naḥ || RV_9,107.06 somo mīḍhvān pavate gātuvittama ṛṣir vipro vicakṣaṇaḥ | tvaṁ kavir abhavo devavītama ā sūryaṁ rohayo divi || RV_9,107.07 soma u ṣuvāṇaḥ sotṛbhir adhi ṣṇubhir avīnām | aśvayeva haritā yāti dhārayā mandrayā yāti dhārayā || RV_9,107.08 anūpe gomān gobhir akṣāḥ somo dugdhābhir akṣāḥ | samudraṁ na saṁvaraṇāny agman mandī madāya tośate || RV_9,107.09 ā soma suvāno adribhis tiro vārāṇy avyayā | jano na puri camvor viśad dhariḥ sado vaneṣu dadhiṣe || RV_9,107.10 sa māmṛje tiro aṇvāni meṣyo mīḻhe saptir na vājayuḥ | anumādyaḥ pavamāno manīṣibhiḥ somo viprebhir ṛkvabhiḥ || RV_9,107.11 pra soma devavītaye sindhur na pipye arṇasā | aṁśoḥ payasā madiro na jāgṛvir acchā kośam madhuścutam || RV_9,107.12 ā haryato arjune atke avyata priyaḥ sūnur na marjyaḥ | tam īṁ hinvanty apaso yathā rathaṁ nadīṣv ā gabhastyoḥ || RV_9,107.13 abhi somāsa āyavaḥ pavante madyam madam | samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvidaḥ || RV_9,107.14 tarat samudram pavamāna ūrmiṇā rājā deva ṛtam bṛhat | arṣan mitrasya varuṇasya dharmaṇā pra hinvāna ṛtam bṛhat || RV_9,107.15 nṛbhir yemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ || RV_9,107.16 indrāya pavate madaḥ somo marutvate sutaḥ | sahasradhāro aty avyam arṣati tam ī mṛjanty āyavaḥ || RV_9,107.17 punānaś camū janayan matiṁ kaviḥ somo deveṣu raṇyati | apo vasānaḥ pari gobhir uttaraḥ sīdan vaneṣv avyata || RV_9,107.18 tavāhaṁ soma rāraṇa sakhya indo dive-dive | purūṇi babhro ni caranti mām ava paridhīm̐r ati tām̐ ihi || RV_9,107.19 utāhaṁ naktam uta soma te divā sakhyāya babhra ūdhani | ghṛṇā tapantam ati sūryam paraḥ śakunā iva paptima || RV_9,107.20 mṛjyamānaḥ suhastya samudre vācam invasi | rayim piśaṅgam bahulam puruspṛham pavamānābhy arṣasi || RV_9,107.21 mṛjāno vāre pavamāno avyaye vṛṣāva cakrado vane | devānāṁ soma pavamāna niṣkṛtaṁ gobhir añjāno arṣasi || RV_9,107.22 pavasva vājasātaye 'bhi viśvāni kāvyā | tvaṁ samudram prathamo vi dhārayo devebhyaḥ soma matsaraḥ || RV_9,107.23 sa tū pavasva pari pārthivaṁ rajo divyā ca soma dharmabhiḥ | tvāṁ viprāso matibhir vicakṣaṇa śubhraṁ hinvanti dhītibhiḥ || RV_9,107.24 pavamānā asṛkṣata pavitram ati dhārayā | marutvanto matsarā indriyā hayā medhām abhi prayāṁsi ca || RV_9,107.25 apo vasānaḥ pari kośam arṣatīndur hiyānaḥ sotṛbhiḥ | janayañ jyotir mandanā avīvaśad gāḥ kṛṇvāno na nirṇijam || RV_9,107.26 pavasva madhumattama indrāya soma kratuvittamo madaḥ | mahi dyukṣatamo madaḥ || RV_9,108.01 yasya te pītvā vṛṣabho vṛṣāyate 'sya pītā svarvidaḥ | sa supraketo abhy akramīd iṣo 'cchā vājaṁ naitaśaḥ || RV_9,108.02 tvaṁ hy a1ṅga daivyā pavamāna janimāni dyumattamaḥ | amṛtatvāya ghoṣayaḥ || RV_9,108.03 yenā navagvo dadhyaṅṅ aporṇute yena viprāsa āpire | devānāṁ sumne amṛtasya cāruṇo yena śravāṁsy ānaśuḥ || RV_9,108.04 eṣa sya dhārayā suto 'vyo vārebhiḥ pavate madintamaḥ | krīḻann ūrmir apām iva || RV_9,108.05 ya usriyā apyā antar aśmano nir gā akṛntad ojasā | abhi vrajaṁ tatniṣe gavyam aśvyaṁ varmīva dhṛṣṇav ā ruja || RV_9,108.06 ā sotā pari ṣiñcatāśvaṁ na stomam apturaṁ rajasturam | vanakrakṣam udaprutam || RV_9,108.07 sahasradhāraṁ vṛṣabham payovṛdham priyaṁ devāya janmane | ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtam bṛhat || RV_9,108.08 abhi dyumnam bṛhad yaśa iṣas pate didīhi deva devayuḥ | vi kośam madhyamaṁ yuva || RV_9,108.09 ā vacyasva sudakṣa camvoḥ suto viśāṁ vahnir na viśpatiḥ | vṛṣṭiṁ divaḥ pavasva rītim apāṁ jinvā gaviṣṭaye dhiyaḥ || RV_9,108.10 etam u tyam madacyutaṁ sahasradhāraṁ vṛṣabhaṁ divo duhuḥ | viśvā vasūni bibhratam || RV_9,108.11 vṛṣā vi jajñe janayann amartyaḥ pratapañ jyotiṣā tamaḥ | sa suṣṭutaḥ kavibhir nirṇijaṁ dadhe tridhātv asya daṁsasā || RV_9,108.12 sa sunve yo vasūnāṁ yo rāyām ānetā ya iḻānām | somo yaḥ sukṣitīnām || RV_9,108.13 yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhagaḥ | ā yena mitrāvaruṇā karāmaha endram avase mahe || RV_9,108.14 indrāya soma pātave nṛbhir yataḥ svāyudho madintamaḥ | pavasva madhumattamaḥ || RV_9,108.15 indrasya hārdi somadhānam ā viśa samudram iva sindhavaḥ | juṣṭo mitrāya varuṇāya vāyave divo viṣṭambha uttamaḥ || RV_9,108.16 pari pra dhanvendrāya soma svādur mitrāya pūṣṇe bhagāya || RV_9,109.01 indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ || RV_9,109.02 evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ || RV_9,109.03 pavasva soma mahān samudraḥ pitā devānāṁ viśvābhi dhāma || RV_9,109.04 śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṁ ca prajāyai || RV_9,109.05 divo dhartāsi śukraḥ pīyūṣaḥ satye vidharman vājī pavasva || RV_9,109.06 pavasva soma dyumnī sudhāro mahām avīnām anu pūrvyaḥ || RV_9,109.07 nṛbhir yemāno jajñānaḥ pūtaḥ kṣarad viśvāni mandraḥ svarvit || RV_9,109.08 induḥ punānaḥ prajām urāṇaḥ karad viśvāni draviṇāni naḥ || RV_9,109.09 pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya || RV_9,109.10 taṁ te sotāro rasam madāya punanti somam mahe dyumnāya || RV_9,109.11 śiśuṁ jajñānaṁ harim mṛjanti pavitre somaṁ devebhya indum || RV_9,109.12 induḥ paviṣṭa cārur madāyāpām upasthe kavir bhagāya || RV_9,109.13 bibharti cārv indrasya nāma yena viśvāni vṛtrā jaghāna || RV_9,109.14 pibanty asya viśve devāso gobhiḥ śrītasya nṛbhiḥ sutasya || RV_9,109.15 pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṁ vi vāram avyam || RV_9,109.16 sa vājy akṣāḥ sahasraretā adbhir mṛjāno gobhiḥ śrīṇānaḥ || RV_9,109.17 pra soma yāhīndrasya kukṣā nṛbhir yemāno adribhiḥ sutaḥ || RV_9,109.18 asarji vājī tiraḥ pavitram indrāya somaḥ sahasradhāraḥ || RV_9,109.19 añjanty enam madhvo rasenendrāya vṛṣṇa indum madāya || RV_9,109.20 devebhyas tvā vṛthā pājase 'po vasānaṁ harim mṛjanti || RV_9,109.21 indur indrāya tośate ni tośate śrīṇann ugro riṇann apaḥ || RV_9,109.22 pary ū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ | dviṣas taradhyā ṛṇayā na īyase || RV_9,110.01 anu hi tvā sutaṁ soma madāmasi mahe samaryarājye | vājām̐ abhi pavamāna pra gāhase || RV_9,110.02 ajījano hi pavamāna sūryaṁ vidhāre śakmanā payaḥ | gojīrayā raṁhamāṇaḥ puraṁdhyā || RV_9,110.03 ajījano amṛta martyeṣv ām̐ ṛtasya dharmann amṛtasya cāruṇaḥ | sadāsaro vājam acchā saniṣyadat || RV_9,110.04 abhy-abhi hi śravasā tatardithotsaṁ na kaṁ cij janapānam akṣitam | śaryābhir na bharamāṇo gabhastyoḥ || RV_9,110.05 ād īṁ ke cit paśyamānāsa āpyaṁ vasuruco divyā abhy anūṣata | vāraṁ na devaḥ savitā vy ūrṇute || RV_9,110.06 tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyaṁ dadhuḥ | sa tvaṁ no vīra vīryāya codaya || RV_9,110.07 divaḥ pīyūṣam pūrvyaṁ yad ukthyam maho gāhād diva ā nir adhukṣata | indram abhi jāyamānaṁ sam asvaran || RV_9,110.08 adha yad ime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā | yūthe na niṣṭhā vṛṣabho vi tiṣṭhase || RV_9,110.09 somaḥ punāno avyaye vāre śiśur na krīḻan pavamāno akṣāḥ | sahasradhāraḥ śatavāja induḥ || RV_9,110.10 eṣa punāno madhumām̐ ṛtāvendrāyenduḥ pavate svādur ūrmiḥ | vājasanir varivovid vayodhāḥ || RV_9,110.11 sa pavasva sahamānaḥ pṛtanyūn sedhan rakṣāṁsy apa durgahāṇi | svāyudhaḥ sāsahvān soma śatrūn || RV_9,110.12 ayā rucā hariṇyā punāno viśvā dveṣāṁsi tarati svayugvabhiḥ sūro na svayugvabhiḥ | dhārā sutasya rocate punāno aruṣo hariḥ | viśvā yad rūpā pariyāty ṛkvabhiḥ saptāsyebhir ṛkvabhiḥ || RV_9,111.01 tvaṁ tyat paṇīnāṁ vido vasu sam mātṛbhir marjayasi sva ā dama ṛtasya dhītibhir dame | parāvato na sāma tad yatrā raṇanti dhītayaḥ | tridhātubhir aruṣībhir vayo dadhe rocamāno vayo dadhe || RV_9,111.02 pūrvām anu pradiśaṁ yāti cekitat saṁ raśmibhir yatate darśato ratho daivyo darśato rathaḥ | agmann ukthāni pauṁsyendraṁ jaitrāya harṣayan | vajraś ca yad bhavatho anapacyutā samatsv anapacyutā || RV_9,111.03 nānānaṁ vā u no dhiyo vi vratāni janānām | takṣā riṣṭaṁ rutam bhiṣag brahmā sunvantam icchatīndrāyendo pari srava || RV_9,112.01 jaratībhir oṣadhībhiḥ parṇebhiḥ śakunānām | kārmāro aśmabhir dyubhir hiraṇyavantam icchatīndrāyendo pari srava || RV_9,112.02 kārur ahaṁ tato bhiṣag upalaprakṣiṇī nanā | nānādhiyo vasūyavo 'nu gā iva tasthimendrāyendo pari srava || RV_9,112.03 aśvo voḻhā sukhaṁ rathaṁ hasanām upamantriṇaḥ | śepo romaṇvantau bhedau vār in maṇḍūka icchatīndrāyendo pari srava || RV_9,112.04 śaryaṇāvati somam indraḥ pibatu vṛtrahā | balaṁ dadhāna ātmani kariṣyan vīryam mahad indrāyendo pari srava || RV_9,113.01 ā pavasva diśām pata ārjīkāt soma mīḍhvaḥ | ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava || RV_9,113.02 parjanyavṛddham mahiṣaṁ taṁ sūryasya duhitābharat | taṁ gandharvāḥ praty agṛbhṇan taṁ some rasam ādadhur indrāyendo pari srava || RV_9,113.03 ṛtaṁ vadann ṛtadyumna satyaṁ vadan satyakarman | śraddhāṁ vadan soma rājan dhātrā soma pariṣkṛta indrāyendo pari srava || RV_9,113.04 satyamugrasya bṛhataḥ saṁ sravanti saṁsravāḥ | saṁ yanti rasino rasāḥ punāno brahmaṇā hara indrāyendo pari srava || RV_9,113.05 yatra brahmā pavamāna chandasyā3ṁ vācaṁ vadan | grāvṇā some mahīyate somenānandaṁ janayann indrāyendo pari srava || RV_9,113.06 yatra jyotir ajasraṁ yasmim̐l loke svar hitam | tasmin māṁ dhehi pavamānāmṛte loke akṣita indrāyendo pari srava || RV_9,113.07 yatra rājā vaivasvato yatrāvarodhanaṁ divaḥ | yatrāmūr yahvatīr āpas tatra mām amṛtaṁ kṛdhīndrāyendo pari srava || RV_9,113.08 yatrānukāmaṁ caraṇaṁ trināke tridive divaḥ | lokā yatra jyotiṣmantas tatra mām amṛtaṁ kṛdhīndrāyendo pari srava || RV_9,113.09 yatra kāmā nikāmāś ca yatra bradhnasya viṣṭapam | svadhā ca yatra tṛptiś ca tatra mām amṛtaṁ kṛdhīndrāyendo pari srava || RV_9,113.10 yatrānandāś ca modāś ca mudaḥ pramuda āsate | kāmasya yatrāptāḥ kāmās tatra mām amṛtaṁ kṛdhīndrāyendo pari srava || RV_9,113.11 ya indoḥ pavamānasyānu dhāmāny akramīt | tam āhuḥ suprajā iti yas te somāvidhan mana indrāyendo pari srava || RV_9,114.01 ṛṣe mantrakṛtāṁ stomaiḥ kaśyapodvardhayan giraḥ | somaṁ namasya rājānaṁ yo jajñe vīrudhām patir indrāyendo pari srava || RV_9,114.02 sapta diśo nānāsūryāḥ sapta hotāra ṛtvijaḥ | devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrāyendo pari srava || RV_9,114.03 yat te rājañ chṛtaṁ havis tena somābhi rakṣa naḥ | arātīvā mā nas tārīn mo ca naḥ kiṁ canāmamad indrāyendo pari srava || RV_9,114.04 maṇḍala 10 agre bṛhann uṣasām ūrdhvo asthān nirjaganvān tamaso jyotiṣāgāt | agnir bhānunā ruśatā svaṅga ā jāto viśvā sadmāny aprāḥ || RV_10,001.01 sa jāto garbho asi rodasyor agne cārur vibhṛta oṣadhīṣu | citraḥ śiśuḥ pari tamāṁsy aktūn pra mātṛbhyo adhi kanikradad gāḥ || RV_10,001.02 viṣṇur itthā paramam asya vidvāñ jāto bṛhann abhi pāti tṛtīyam | āsā yad asya payo akrata svaṁ sacetaso abhy arcanty atra || RV_10,001.03 ata u tvā pitubhṛto janitrīr annāvṛdham prati caranty annaiḥ | tā īm praty eṣi punar anyarūpā asi tvaṁ vikṣu mānuṣīṣu hotā || RV_10,001.04 hotāraṁ citraratham adhvarasya yajñasya-yajñasya ketuṁ ruśantam | pratyardhiṁ devasya-devasya mahnā śriyā tv a1gnim atithiṁ janānām || RV_10,001.05 sa tu vastrāṇy adha peśanāni vasāno agnir nābhā pṛthivyāḥ | aruṣo jātaḥ pada iḻāyāḥ purohito rājan yakṣīha devān || RV_10,001.06 ā hi dyāvāpṛthivī agna ubhe sadā putro na mātarā tatantha | pra yāhy acchośato yaviṣṭhāthā vaha sahasyeha devān || RV_10,001.07 piprīhi devām̐ uśato yaviṣṭha vidvām̐ ṛtūm̐r ṛtupate yajeha | ye daivyā ṛtvijas tebhir agne tvaṁ hotṝṇām asy āyajiṣṭhaḥ || RV_10,002.01 veṣi hotram uta potraṁ janānām mandhātāsi draviṇodā ṛtāvā | svāhā vayaṁ kṛṇavāmā havīṁṣi devo devān yajatv agnir arhan || RV_10,002.02 ā devānām api panthām aganma yac chaknavāma tad anu pravoḻhum | agnir vidvān sa yajāt sed u hotā so adhvarān sa ṛtūn kalpayāti || RV_10,002.03 yad vo vayam pramināma vratāni viduṣāṁ devā aviduṣṭarāsaḥ | agniṣ ṭad viśvam ā pṛṇāti vidvān yebhir devām̐ ṛtubhiḥ kalpayāti || RV_10,002.04 yat pākatrā manasā dīnadakṣā na yajñasya manvate martyāsaḥ | agniṣ ṭad dhotā kratuvid vijānan yajiṣṭho devām̐ ṛtuśo yajāti || RV_10,002.05 viśveṣāṁ hy adhvarāṇām anīkaṁ citraṁ ketuṁ janitā tvā jajāna | sa ā yajasva nṛvatīr anu kṣāḥ spārhā iṣaḥ kṣumatīr viśvajanyāḥ || RV_10,002.06 yaṁ tvā dyāvāpṛthivī yaṁ tvāpas tvaṣṭā yaṁ tvā sujanimā jajāna | panthām anu pravidvān pitṛyāṇaṁ dyumad agne samidhāno vi bhāhi || RV_10,002.07 ino rājann aratiḥ samiddho raudro dakṣāya suṣumām̐ adarśi | cikid vi bhāti bhāsā bṛhatāsiknīm eti ruśatīm apājan || RV_10,003.01 kṛṣṇāṁ yad enīm abhi varpasā bhūj janayan yoṣām bṛhataḥ pitur jām | ūrdhvam bhānuṁ sūryasya stabhāyan divo vasubhir aratir vi bhāti || RV_10,003.02 bhadro bhadrayā sacamāna āgāt svasāraṁ jāro abhy eti paścāt | supraketair dyubhir agnir vitiṣṭhan ruśadbhir varṇair abhi rāmam asthāt || RV_10,003.03 asya yāmāso bṛhato na vagnūn indhānā agneḥ sakhyuḥ śivasya | īḍyasya vṛṣṇo bṛhataḥ svāso bhāmāso yāmann aktavaś cikitre || RV_10,003.04 svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥ sudivaḥ | jyeṣṭhebhir yas tejiṣṭhaiḥ krīḻumadbhir varṣiṣṭhebhir bhānubhir nakṣati dyām || RV_10,003.05 asya śuṣmāso dadṛśānapaver jehamānasya svanayan niyudbhiḥ | pratnebhir yo ruśadbhir devatamo vi rebhadbhir aratir bhāti vibhvā || RV_10,003.06 sa ā vakṣi mahi na ā ca satsi divaspṛthivyor aratir yuvatyoḥ | agniḥ sutukaḥ sutukebhir aśvai rabhasvadbhī rabhasvām̐ eha gamyāḥ || RV_10,003.07 pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo no haveṣu | dhanvann iva prapā asi tvam agna iyakṣave pūrave pratna rājan || RV_10,004.01 yaṁ tvā janāso abhi saṁcaranti gāva uṣṇam iva vrajaṁ yaviṣṭha | dūto devānām asi martyānām antar mahām̐ś carasi rocanena || RV_10,004.02 śiśuṁ na tvā jenyaṁ vardhayantī mātā bibharti sacanasyamānā | dhanor adhi pravatā yāsi haryañ jigīṣase paśur ivāvasṛṣṭaḥ || RV_10,004.03 mūrā amūra na vayaṁ cikitvo mahitvam agne tvam aṅga vitse | śaye vavriś carati jihvayādan rerihyate yuvatiṁ viśpatiḥ san || RV_10,004.04 kūcij jāyate sanayāsu navyo vane tasthau palito dhūmaketuḥ | asnātāpo vṛṣabho na pra veti sacetaso yam praṇayanta martāḥ || RV_10,004.05 tanūtyajeva taskarā vanargū raśanābhir daśabhir abhy adhītām | iyaṁ te agne navyasī manīṣā yukṣvā rathaṁ na śucayadbhir aṅgaiḥ || RV_10,004.06 brahma ca te jātavedo namaś ceyaṁ ca gīḥ sadam id vardhanī bhūt | rakṣā ṇo agne tanayāni tokā rakṣota nas tanvo3 aprayucchan || RV_10,004.07 ekaḥ samudro dharuṇo rayīṇām asmad dhṛdo bhūrijanmā vi caṣṭe | siṣakty ūdhar niṇyor upastha utsasya madhye nihitam padaṁ veḥ || RV_10,005.01 samānaṁ nīḻaṁ vṛṣaṇo vasānāḥ saṁ jagmire mahiṣā arvatībhiḥ | ṛtasya padaṁ kavayo ni pānti guhā nāmāni dadhire parāṇi || RV_10,005.02 ṛtāyinī māyinī saṁ dadhāte mitvā śiśuṁ jajñatur vardhayantī | viśvasya nābhiṁ carato dhruvasya kaveś cit tantum manasā viyantaḥ || RV_10,005.03 ṛtasya hi vartanayaḥ sujātam iṣo vājāya pradivaḥ sacante | adhīvāsaṁ rodasī vāvasāne ghṛtair annair vāvṛdhāte madhūnām || RV_10,005.04 sapta svasṝr aruṣīr vāvaśāno vidvān madhva uj jabhārā dṛśe kam | antar yeme antarikṣe purājā icchan vavrim avidat pūṣaṇasya || RV_10,005.05 sapta maryādāḥ kavayas tatakṣus tāsām ekām id abhy aṁhuro gāt | āyor ha skambha upamasya nīḻe pathāṁ visarge dharuṇeṣu tasthau || RV_10,005.06 asac ca sac ca parame vyoman dakṣasya janmann aditer upasthe | agnir ha naḥ prathamajā ṛtasya pūrva āyuni vṛṣabhaś ca dhenuḥ || RV_10,005.07 ayaṁ sa yasya śarmann avobhir agner edhate jaritābhiṣṭau | jyeṣṭhebhir yo bhānubhir ṛṣūṇām paryeti parivīto vibhāvā || RV_10,006.01 yo bhānubhir vibhāvā vibhāty agnir devebhir ṛtāvājasraḥ | ā yo vivāya sakhyā sakhibhyo 'parihvṛto atyo na saptiḥ || RV_10,006.02 īśe yo viśvasyā devavīter īśe viśvāyur uṣaso vyuṣṭau | ā yasmin manā havīṁṣy agnāv ariṣṭarathaḥ skabhnāti śūṣaiḥ || RV_10,006.03 śūṣebhir vṛdho juṣāṇo arkair devām̐ acchā raghupatvā jigāti | mandro hotā sa juhvā3 yajiṣṭhaḥ sammiślo agnir ā jigharti devān || RV_10,006.04 tam usrām indraṁ na rejamānam agniṁ gīrbhir namobhir ā kṛṇudhvam | ā yaṁ viprāso matibhir gṛṇanti jātavedasaṁ juhvaṁ sahānām || RV_10,006.05 saṁ yasmin viśvā vasūni jagmur vāje nāśvāḥ saptīvanta evaiḥ | asme ūtīr indravātatamā arvācīnā agna ā kṛṇuṣva || RV_10,006.06 adhā hy agne mahnā niṣadyā sadyo jajñāno havyo babhūtha | taṁ te devāso anu ketam āyann adhāvardhanta prathamāsa ūmāḥ || RV_10,006.07 svasti no divo agne pṛthivyā viśvāyur dhehi yajathāya deva | sacemahi tava dasma praketair uruṣyā ṇa urubhir deva śaṁsaiḥ || RV_10,007.01 imā agne matayas tubhyaṁ jātā gobhir aśvair abhi gṛṇanti rādhaḥ | yadā te marto anu bhogam ānaḍ vaso dadhāno matibhiḥ sujāta || RV_10,007.02 agnim manye pitaram agnim āpim agnim bhrātaraṁ sadam it sakhāyam | agner anīkam bṛhataḥ saparyaṁ divi śukraṁ yajataṁ sūryasya || RV_10,007.03 sidhrā agne dhiyo asme sanutrīr yaṁ trāyase dama ā nityahotā | ṛtāvā sa rohidaśvaḥ purukṣur dyubhir asmā ahabhir vāmam astu || RV_10,007.04 dyubhir hitam mitram iva prayogam pratnam ṛtvijam adhvarasya jāram | bāhubhyām agnim āyavo 'jananta vikṣu hotāraṁ ny asādayanta || RV_10,007.05 svayaṁ yajasva divi deva devān kiṁ te pākaḥ kṛṇavad apracetāḥ | yathāyaja ṛtubhir deva devān evā yajasva tanvaṁ sujāta || RV_10,007.06 bhavā no agne 'vitota gopā bhavā vayaskṛd uta no vayodhāḥ | rāsvā ca naḥ sumaho havyadātiṁ trāsvota nas tanvo3 aprayucchan || RV_10,007.07 pra ketunā bṛhatā yāty agnir ā rodasī vṛṣabho roravīti | divaś cid antām̐ upamām̐ ud ānaḻ apām upasthe mahiṣo vavardha || RV_10,008.01 mumoda garbho vṛṣabhaḥ kakudmān asremā vatsaḥ śimīvām̐ arāvīt | sa devatāty udyatāni kṛṇvan sveṣu kṣayeṣu prathamo jigāti || RV_10,008.02 ā yo mūrdhānam pitror arabdha ny adhvare dadhire sūro arṇaḥ | asya patmann aruṣīr aśvabudhnā ṛtasya yonau tanvo juṣanta || RV_10,008.03 uṣa-uṣo hi vaso agram eṣi tvaṁ yamayor abhavo vibhāvā | ṛtāya sapta dadhiṣe padāni janayan mitraṁ tanve3 svāyai || RV_10,008.04 bhuvaś cakṣur maha ṛtasya gopā bhuvo varuṇo yad ṛtāya veṣi | bhuvo apāṁ napāj jātavedo bhuvo dūto yasya havyaṁ jujoṣaḥ || RV_10,008.05 bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ | divi mūrdhānaṁ dadhiṣe svarṣāṁ jihvām agne cakṛṣe havyavāham || RV_10,008.06 asya tritaḥ kratunā vavre antar icchan dhītim pitur evaiḥ parasya | sacasyamānaḥ pitror upasthe jāmi bruvāṇa āyudhāni veti || RV_10,008.07 sa pitryāṇy āyudhāni vidvān indreṣita āptyo abhy ayudhyat | triśīrṣāṇaṁ saptaraśmiṁ jaghanvān tvāṣṭrasya cin niḥ sasṛje trito gāḥ || RV_10,008.08 bhūrīd indra udinakṣantam ojo 'vābhinat satpatir manyamānam | tvāṣṭrasya cid viśvarūpasya gonām ācakrāṇas trīṇi śīrṣā parā vark || RV_10,008.09 āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana | mahe raṇāya cakṣase || RV_10,009.01 yo vaḥ śivatamo rasas tasya bhājayateha naḥ | uśatīr iva mātaraḥ || RV_10,009.02 tasmā araṁ gamāma vo yasya kṣayāya jinvatha | āpo janayathā ca naḥ || RV_10,009.03 śaṁ no devīr abhiṣṭaya āpo bhavantu pītaye | śaṁ yor abhi sravantu naḥ || RV_10,009.04 īśānā vāryāṇāṁ kṣayantīś carṣaṇīnām | apo yācāmi bheṣajam || RV_10,009.05 apsu me somo abravīd antar viśvāni bheṣajā | agniṁ ca viśvaśambhuvam || RV_10,009.06 āpaḥ pṛṇīta bheṣajaṁ varūthaṁ tanve3 mama | jyok ca sūryaṁ dṛśe || RV_10,009.07 idam āpaḥ pra vahata yat kiṁ ca duritam mayi | yad vāham abhidudroha yad vā śepa utānṛtam || RV_10,009.08 āpo adyānv acāriṣaṁ rasena sam agasmahi | payasvān agna ā gahi tam mā saṁ sṛja varcasā || RV_10,009.09 o cit sakhāyaṁ sakhyā vavṛtyāṁ tiraḥ purū cid arṇavaṁ jaganvān | pitur napātam ā dadhīta vedhā adhi kṣami prataraṁ dīdhyānaḥ || RV_10,010.01 na te sakhā sakhyaṁ vaṣṭy etat salakṣmā yad viṣurūpā bhavāti | mahas putrāso asurasya vīrā divo dhartāra urviyā pari khyan || RV_10,010.02 uśanti ghā te amṛtāsa etad ekasya cit tyajasam martyasya | ni te mano manasi dhāyy asme janyuḥ patis tanva1m ā viviśyāḥ || RV_10,010.03 na yat purā cakṛmā kad dha nūnam ṛtā vadanto anṛtaṁ rapema | gandharvo apsv apyā ca yoṣā sā no nābhiḥ paramaṁ jāmi tan nau || RV_10,010.04 garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ | nakir asya pra minanti vratāni veda nāv asya pṛthivī uta dyauḥ || RV_10,010.05 ko asya veda prathamasyāhnaḥ ka īṁ dadarśa ka iha pra vocat | bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn || RV_10,010.06 yamasya mā yamya1ṁ kāma āgan samāne yonau sahaśeyyāya | jāyeva patye tanvaṁ riricyāṁ vi cid vṛheva rathyeva cakrā || RV_10,010.07 na tiṣṭhanti na ni miṣanty ete devānāṁ spaśa iha ye caranti | anyena mad āhano yāhi tūyaṁ tena vi vṛha rathyeva cakrā || RV_10,010.08 rātrībhir asmā ahabhir daśasyet sūryasya cakṣur muhur un mimīyāt | divā pṛthivyā mithunā sabandhū yamīr yamasya bibhṛyād ajāmi || RV_10,010.09 ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi | upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patim mat || RV_10,010.10 kim bhrātāsad yad anātham bhavāti kim u svasā yan nirṛtir nigacchāt | kāmamūtā bahv e3tad rapāmi tanvā me tanva1ṁ sam pipṛgdhi || RV_10,010.11 na vā u te tanvā tanva1ṁ sam papṛcyām pāpam āhur yaḥ svasāraṁ nigacchāt | anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat || RV_10,010.12 bato batāsi yama naiva te mano hṛdayaṁ cāvidāma | anyā kila tvāṁ kakṣyeva yuktam pari ṣvajāte libujeva vṛkṣam || RV_10,010.13 anyam ū ṣu tvaṁ yamy anya u tvām pari ṣvajāte libujeva vṛkṣam | tasya vā tvam mana icchā sa vā tavādhā kṛṇuṣva saṁvidaṁ subhadrām || RV_10,010.14 vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṁsi yahvo aditer adābhyaḥ | viśvaṁ sa veda varuṇo yathā dhiyā sa yajñiyo yajatu yajñiyām̐ ṛtūn || RV_10,011.01 rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu me manaḥ | iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati || RV_10,011.02 so cin nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī | yad īm uśantam uśatām anu kratum agniṁ hotāraṁ vidathāya jījanan || RV_10,011.03 adha tyaṁ drapsaṁ vibhvaṁ vicakṣaṇaṁ vir ābharad iṣitaḥ śyeno adhvare | yadī viśo vṛṇate dasmam āryā agniṁ hotāram adha dhīr ajāyata || RV_10,011.04 sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ | viprasya vā yac chaśamāna ukthya1ṁ vājaṁ sasavām̐ upayāsi bhūribhiḥ || RV_10,011.05 ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati | vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī || RV_10,011.06 yas te agne sumatim marto akṣat sahasaḥ sūno ati sa pra śṛṇve | iṣaṁ dadhāno vahamāno aśvair ā sa dyumām̐ amavān bhūṣati dyūn || RV_10,011.07 yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra | ratnā ca yad vibhajāsi svadhāvo bhāgaṁ no atra vasumantaṁ vītāt || RV_10,011.08 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum | ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ || RV_10,011.09 dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā | devo yan martān yajathāya kṛṇvan sīdad dhotā pratyaṅ svam asuṁ yan || RV_10,012.01 devo devān paribhūr ṛtena vahā no havyam prathamaś cikitvān | dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān || RV_10,012.02 svāvṛg devasyāmṛtaṁ yadī gor ato jātāso dhārayanta urvī | viśve devā anu tat te yajur gur duhe yad enī divyaṁ ghṛtaṁ vāḥ || RV_10,012.03 arcāmi vāṁ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṁ rodasī me | ahā yad dyāvo 'sunītim ayan madhvā no atra pitarā śiśītām || RV_10,012.04 kiṁ svin no rājā jagṛhe kad asyāti vrataṁ cakṛmā ko vi veda | mitraś cid dhi ṣmā juhurāṇo devāñ chloko na yātām api vājo asti || RV_10,012.05 durmantv atrāmṛtasya nāma salakṣmā yad viṣurūpā bhavāti | yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayucchan || RV_10,012.06 yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante | sūrye jyotir adadhur māsy a1ktūn pari dyotaniṁ carato ajasrā || RV_10,012.07 yasmin devā manmani saṁcaranty apīcye3 na vayam asya vidma | mitro no atrāditir anāgān savitā devo varuṇāya vocat || RV_10,012.08 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum | ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ || RV_10,012.09 yuje vām brahma pūrvyaṁ namobhir vi śloka etu pathyeva sūreḥ | śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ || RV_10,013.01 yame iva yatamāne yad aitam pra vām bharan mānuṣā devayantaḥ | ā sīdataṁ svam u lokaṁ vidāne svāsasthe bhavatam indave naḥ || RV_10,013.02 pañca padāni rupo anv arohaṁ catuṣpadīm anv emi vratena | akṣareṇa prati mima etām ṛtasya nābhāv adhi sam punāmi || RV_10,013.03 devebhyaḥ kam avṛṇīta mṛtyum prajāyai kam amṛtaṁ nāvṛṇīta | bṛhaspatiṁ yajñam akṛṇvata ṛṣim priyāṁ yamas tanva1m prārirecīt || RV_10,013.04 sapta kṣaranti śiśave marutvate pitre putrāso apy avīvatann ṛtam | ubhe id asyobhayasya rājata ubhe yatete ubhayasya puṣyataḥ || RV_10,013.05 pareyivāṁsam pravato mahīr anu bahubhyaḥ panthām anupaspaśānam | vaivasvataṁ saṁgamanaṁ janānāṁ yamaṁ rājānaṁ haviṣā duvasya || RV_10,014.01 yamo no gātum prathamo viveda naiṣā gavyūtir apabhartavā u | yatrā naḥ pūrve pitaraḥ pareyur enā jajñānāḥ pathyā3 anu svāḥ || RV_10,014.02 mātalī kavyair yamo aṅgirobhir bṛhaspatir ṛkvabhir vāvṛdhānaḥ | yām̐ś ca devā vāvṛdhur ye ca devān svāhānye svadhayānye madanti || RV_10,014.03 imaṁ yama prastaram ā hi sīdāṅgirobhiḥ pitṛbhiḥ saṁvidānaḥ | ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva || RV_10,014.04 aṅgirobhir ā gahi yajñiyebhir yama vairūpair iha mādayasva | vivasvantaṁ huve yaḥ pitā te 'smin yajñe barhiṣy ā niṣadya || RV_10,014.05 aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ | teṣāṁ vayaṁ sumatau yajñiyānām api bhadre saumanase syāma || RV_10,014.06 prehi prehi pathibhiḥ pūrvyebhir yatrā naḥ pūrve pitaraḥ pareyuḥ | ubhā rājānā svadhayā madantā yamam paśyāsi varuṇaṁ ca devam || RV_10,014.07 saṁ gacchasva pitṛbhiḥ saṁ yameneṣṭāpūrtena parame vyoman | hitvāyāvadyam punar astam ehi saṁ gacchasva tanvā suvarcāḥ || RV_10,014.08 apeta vīta vi ca sarpatāto 'smā etam pitaro lokam akran | ahobhir adbhir aktubhir vyaktaṁ yamo dadāty avasānam asmai || RV_10,014.09 ati drava sārameyau śvānau caturakṣau śabalau sādhunā pathā | athā pitṝn suvidatrām̐ upehi yamena ye sadhamādam madanti || RV_10,014.10 yau te śvānau yama rakṣitārau caturakṣau pathirakṣī nṛcakṣasau | tābhyām enam pari dehi rājan svasti cāsmā anamīvaṁ ca dhehi || RV_10,014.11 urūṇasāv asutṛpā udumbalau yamasya dūtau carato janām̐ anu | tāv asmabhyaṁ dṛśaye sūryāya punar dātām asum adyeha bhadram || RV_10,014.12 yamāya somaṁ sunuta yamāya juhutā haviḥ | yamaṁ ha yajño gacchaty agnidūto araṁkṛtaḥ || RV_10,014.13 yamāya ghṛtavad dhavir juhota pra ca tiṣṭhata | sa no deveṣv ā yamad dīrgham āyuḥ pra jīvase || RV_10,014.14 yamāya madhumattamaṁ rājñe havyaṁ juhotana | idaṁ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ || RV_10,014.15 trikadrukebhiḥ patati ṣaḻ urvīr ekam id bṛhat | triṣṭub gāyatrī chandāṁsi sarvā tā yama āhitā || RV_10,014.16 ud īratām avara ut parāsa un madhyamāḥ pitaraḥ somyāsaḥ | asuṁ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu || RV_10,015.01 idam pitṛbhyo namo astv adya ye pūrvāso ya uparāsa īyuḥ | ye pārthive rajasy ā niṣattā ye vā nūnaṁ suvṛjanāsu vikṣu || RV_10,015.02 āham pitṝn suvidatrām̐ avitsi napātaṁ ca vikramaṇaṁ ca viṣṇoḥ | barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ || RV_10,015.03 barhiṣadaḥ pitara ūty a1rvāg imā vo havyā cakṛmā juṣadhvam | ta ā gatāvasā śaṁtamenāthā naḥ śaṁ yor arapo dadhāta || RV_10,015.04 upahūtāḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu | ta ā gamantu ta iha śruvantv adhi bruvantu te 'vantv asmān || RV_10,015.05 ācyā jānu dakṣiṇato niṣadyemaṁ yajñam abhi gṛṇīta viśve | mā hiṁsiṣṭa pitaraḥ kena cin no yad va āgaḥ puruṣatā karāma || RV_10,015.06 āsīnāso aruṇīnām upasthe rayiṁ dhatta dāśuṣe martyāya | putrebhyaḥ pitaras tasya vasvaḥ pra yacchata ta ihorjaṁ dadhāta || RV_10,015.07 ye naḥ pūrve pitaraḥ somyāso 'nūhire somapīthaṁ vasiṣṭhāḥ | tebhir yamaḥ saṁrarāṇo havīṁṣy uśann uśadbhiḥ pratikāmam attu || RV_10,015.08 ye tātṛṣur devatrā jehamānā hotrāvidaḥ stomataṣṭāso arkaiḥ | āgne yāhi suvidatrebhir arvāṅ satyaiḥ kavyaiḥ pitṛbhir gharmasadbhiḥ || RV_10,015.09 ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṁ dadhānāḥ | āgne yāhi sahasraṁ devavandaiḥ paraiḥ pūrvaiḥ pitṛbhir gharmasadbhiḥ || RV_10,015.10 agniṣvāttāḥ pitara eha gacchata sadaḥ-sadaḥ sadata supraṇītayaḥ | attā havīṁṣi prayatāni barhiṣy athā rayiṁ sarvavīraṁ dadhātana || RV_10,015.11 tvam agna īḻito jātavedo 'vāḍ ḍhavyāni surabhīṇi kṛtvī | prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṁ deva prayatā havīṁṣi || RV_10,015.12 ye ceha pitaro ye ca neha yām̐ś ca vidma yām̐ u ca na pravidma | tvaṁ vettha yati te jātavedaḥ svadhābhir yajñaṁ sukṛtaṁ juṣasva || RV_10,015.13 ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante | tebhiḥ svarāḻ asunītim etāṁ yathāvaśaṁ tanvaṁ kalpayasva || RV_10,015.14 mainam agne vi daho mābhi śoco māsya tvacaṁ cikṣipo mā śarīram | yadā śṛtaṁ kṛṇavo jātavedo 'them enam pra hiṇutāt pitṛbhyaḥ || RV_10,016.01 śṛtaṁ yadā karasi jātavedo 'them enam pari dattāt pitṛbhyaḥ | yadā gacchāty asunītim etām athā devānāṁ vaśanīr bhavāti || RV_10,016.02 sūryaṁ cakṣur gacchatu vātam ātmā dyāṁ ca gaccha pṛthivīṁ ca dharmaṇā | apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ || RV_10,016.03 ajo bhāgas tapasā taṁ tapasva taṁ te śocis tapatu taṁ te arciḥ | yās te śivās tanvo jātavedas tābhir vahainaṁ sukṛtām u lokam || RV_10,016.04 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhābhiḥ | āyur vasāna upa vetu śeṣaḥ saṁ gacchatāṁ tanvā jātavedaḥ || RV_10,016.05 yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ | agniṣ ṭad viśvād agadaṁ kṛṇotu somaś ca yo brāhmaṇām̐ āviveśa || RV_10,016.06 agner varma pari gobhir vyayasva sam prorṇuṣva pīvasā medasā ca | net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣyan paryaṅkhayāte || RV_10,016.07 imam agne camasam mā vi jihvaraḥ priyo devānām uta somyānām | eṣa yaś camaso devapānas tasmin devā amṛtā mādayante || RV_10,016.08 kravyādam agnim pra hiṇomi dūraṁ yamarājño gacchatu ripravāhaḥ | ihaivāyam itaro jātavedā devebhyo havyaṁ vahatu prajānan || RV_10,016.09 yo agniḥ kravyāt praviveśa vo gṛham imam paśyann itaraṁ jātavedasam | taṁ harāmi pitṛyajñāya devaṁ sa gharmam invāt parame sadhasthe || RV_10,016.10 yo agniḥ kravyavāhanaḥ pitṝn yakṣad ṛtāvṛdhaḥ | pred u havyāni vocati devebhyaś ca pitṛbhya ā || RV_10,016.11 uśantas tvā ni dhīmahy uśantaḥ sam idhīmahi | uśann uśata ā vaha pitṝn haviṣe attave || RV_10,016.12 yaṁ tvam agne samadahas tam u nir vāpayā punaḥ | kiyāmbv atra rohatu pākadūrvā vyalkaśā || RV_10,016.13 śītike śītikāvati hlādike hlādikāvati | maṇḍūkyā3 su saṁ gama imaṁ sv a1gniṁ harṣaya || RV_10,016.14 tvaṣṭā duhitre vahatuṁ kṛṇotītīdaṁ viśvam bhuvanaṁ sam eti | yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa || RV_10,017.01 apāgūhann amṛtām martyebhyaḥ kṛtvī savarṇām adadur vivasvate | utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ || RV_10,017.02 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ | sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ || RV_10,017.03 āyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt | yatrāsate sukṛto yatra te yayus tatra tvā devaḥ savitā dadhātu || RV_10,017.04 pūṣemā āśā anu veda sarvāḥ so asmām̐ abhayatamena neṣat | svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan || RV_10,017.05 prapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ | ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan || RV_10,017.06 sarasvatīṁ devayanto havante sarasvatīm adhvare tāyamāne | sarasvatīṁ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṁ dāt || RV_10,017.07 sarasvati yā sarathaṁ yayātha svadhābhir devi pitṛbhir madantī | āsadyāsmin barhiṣi mādayasvānamīvā iṣa ā dhehy asme || RV_10,017.08 sarasvatīṁ yām pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ | sahasrārgham iḻo atra bhāgaṁ rāyas poṣaṁ yajamāneṣu dhehi || RV_10,017.09 āpo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu | viśvaṁ hi ripram pravahanti devīr ud id ābhyaḥ śucir ā pūta emi || RV_10,017.10 drapsaś caskanda prathamām̐ anu dyūn imaṁ ca yonim anu yaś ca pūrvaḥ | samānaṁ yonim anu saṁcarantaṁ drapsaṁ juhomy anu sapta hotrāḥ || RV_10,017.11 yas te drapsaḥ skandati yas te aṁśur bāhucyuto dhiṣaṇāyā upasthāt | adhvaryor vā pari vā yaḥ pavitrāt taṁ te juhomi manasā vaṣaṭkṛtam || RV_10,017.12 yas te drapsaḥ skanno yas te aṁśur avaś ca yaḥ paraḥ srucā | ayaṁ devo bṛhaspatiḥ saṁ taṁ siñcatu rādhase || RV_10,017.13 payasvatīr oṣadhayaḥ payasvan māmakaṁ vacaḥ | apām payasvad it payas tena mā saha śundhata || RV_10,017.14 param mṛtyo anu parehi panthāṁ yas te sva itaro devayānāt | cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṁ rīriṣo mota vīrān || RV_10,018.01 mṛtyoḥ padaṁ yopayanto yad aita drāghīya āyuḥ prataraṁ dadhānāḥ | āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsaḥ || RV_10,018.02 ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahūtir no adya | prāñco agāma nṛtaye hasāya drāghīya āyuḥ prataraṁ dadhānāḥ || RV_10,018.03 imaṁ jīvebhyaḥ paridhiṁ dadhāmi maiṣāṁ nu gād aparo artham etam | śataṁ jīvantu śaradaḥ purūcīr antar mṛtyuṁ dadhatām parvatena || RV_10,018.04 yathāhāny anupūrvam bhavanti yatha ṛtava ṛtubhir yanti sādhu | yathā na pūrvam aparo jahāty evā dhātar āyūṁṣi kalpayaiṣām || RV_10,018.05 ā rohatāyur jarasaṁ vṛṇānā anupūrvaṁ yatamānā yati ṣṭha | iha tvaṣṭā sujanimā sajoṣā dīrgham āyuḥ karati jīvase vaḥ || RV_10,018.06 imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṁ viśantu | anaśravo 'namīvāḥ suratnā ā rohantu janayo yonim agre || RV_10,018.07 ud īrṣva nāry abhi jīvalokaṁ gatāsum etam upa śeṣa ehi | hastagrābhasya didhiṣos tavedam patyur janitvam abhi sam babhūtha || RV_10,018.08 dhanur hastād ādadāno mṛtasyāsme kṣatrāya varcase balāya | atraiva tvam iha vayaṁ suvīrā viśvāḥ spṛdho abhimātīr jayema || RV_10,018.09 upa sarpa mātaram bhūmim etām uruvyacasam pṛthivīṁ suśevām | ūrṇamradā yuvatir dakṣiṇāvata eṣā tvā pātu nirṛter upasthāt || RV_10,018.10 uc chvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā | mātā putraṁ yathā sicābhy enam bhūma ūrṇuhi || RV_10,018.11 ucchvañcamānā pṛthivī su tiṣṭhatu sahasram mita upa hi śrayantām | te gṛhāso ghṛtaścuto bhavantu viśvāhāsmai śaraṇāḥ santv atra || RV_10,018.12 ut te stabhnāmi pṛthivīṁ tvat parīmaṁ logaṁ nidadhan mo ahaṁ riṣam | etāṁ sthūṇām pitaro dhārayantu te 'trā yamaḥ sādanā te minotu || RV_10,018.13 pratīcīne mām ahanīṣvāḥ parṇam ivā dadhuḥ | pratīcīṁ jagrabhā vācam aśvaṁ raśanayā yathā || RV_10,018.14 ni vartadhvam mānu gātāsmān siṣakta revatīḥ | agnīṣomā punarvasū asme dhārayataṁ rayim || RV_10,019.01 punar enā ni vartaya punar enā ny ā kuru | indra eṇā ni yacchatv agnir enā upājatu || RV_10,019.02 punar etā ni vartantām asmin puṣyantu gopatau | ihaivāgne ni dhārayeha tiṣṭhatu yā rayiḥ || RV_10,019.03 yan niyānaṁ nyayanaṁ saṁjñānaṁ yat parāyaṇam | āvartanaṁ nivartanaṁ yo gopā api taṁ huve || RV_10,019.04 ya udānaḍ vyayanaṁ ya udānaṭ parāyaṇam | āvartanaṁ nivartanam api gopā ni vartatām || RV_10,019.05 ā nivarta ni vartaya punar na indra gā dehi | jīvābhir bhunajāmahai || RV_10,019.06 pari vo viśvato dadha ūrjā ghṛtena payasā | ye devāḥ ke ca yajñiyās te rayyā saṁ sṛjantu naḥ || RV_10,019.07 ā nivartana vartaya ni nivartana vartaya | bhūmyāś catasraḥ pradiśas tābhya enā ni vartaya || RV_10,019.08 bhadraṁ no api vātaya manaḥ || RV_10,020.01 agnim īḻe bhujāṁ yaviṣṭhaṁ śāsā mitraṁ durdharītum | yasya dharman sva1r enīḥ saparyanti mātur ūdhaḥ || RV_10,020.02 yam āsā kṛpanīḻam bhāsāketuṁ vardhayanti | bhrājate śreṇidan || RV_10,020.03 aryo viśāṁ gātur eti pra yad ānaḍ divo antān | kavir abhraṁ dīdyānaḥ || RV_10,020.04 juṣad dhavyā mānuṣasyordhvas tasthāv ṛbhvā yajñe | minvan sadma pura eti || RV_10,020.05 sa hi kṣemo havir yajñaḥ śruṣṭīd asya gātur eti | agniṁ devā vāśīmantam || RV_10,020.06 yajñāsāhaṁ duva iṣe 'gnim pūrvasya śevasya | adreḥ sūnum āyum āhuḥ || RV_10,020.07 naro ye ke cāsmad ā viśvet te vāma ā syuḥ | agniṁ haviṣā vardhantaḥ || RV_10,020.08 kṛṣṇaḥ śveto 'ruṣo yāmo asya bradhna ṛjra uta śoṇo yaśasvān | hiraṇyarūpaṁ janitā jajāna || RV_10,020.09 evā te agne vimado manīṣām ūrjo napād amṛtebhiḥ sajoṣāḥ | gira ā vakṣat sumatīr iyāna iṣam ūrjaṁ sukṣitiṁ viśvam ābhāḥ || RV_10,020.10 āgniṁ na svavṛktibhir hotāraṁ tvā vṛṇīmahe | yajñāya stīrṇabarhiṣe vi vo made śīram pāvakaśociṣaṁ vivakṣase || RV_10,021.01 tvām u te svābhuvaḥ śumbhanty aśvarādhasaḥ | veti tvām upasecanī vi vo mada ṛjītir agna āhutir vivakṣase || RV_10,021.02 tve dharmāṇa āsate juhūbhiḥ siñcatīr iva | kṛṣṇā rūpāṇy arjunā vi vo made viśvā adhi śriyo dhiṣe vivakṣase || RV_10,021.03 yam agne manyase rayiṁ sahasāvann amartya | tam ā no vājasātaye vi vo made yajñeṣu citram ā bharā vivakṣase || RV_10,021.04 agnir jāto atharvaṇā vidad viśvāni kāvyā | bhuvad dūto vivasvato vi vo made priyo yamasya kāmyo vivakṣase || RV_10,021.05 tvāṁ yajñeṣv īḻate 'gne prayaty adhvare | tvaṁ vasūni kāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase || RV_10,021.06 tvāṁ yajñeṣv ṛtvijaṁ cārum agne ni ṣedire | ghṛtapratīkam manuṣo vi vo made śukraṁ cetiṣṭham akṣabhir vivakṣase || RV_10,021.07 agne śukreṇa śociṣoru prathayase bṛhat | abhikrandan vṛṣāyase vi vo made garbhaṁ dadhāsi jāmiṣu vivakṣase || RV_10,021.08 kuha śruta indraḥ kasminn adya jane mitro na śrūyate | ṛṣīṇāṁ vā yaḥ kṣaye guhā vā carkṛṣe girā || RV_10,022.01 iha śruta indro asme adya stave vajry ṛcīṣamaḥ | mitro na yo janeṣv ā yaśaś cakre asāmy ā || RV_10,022.02 maho yas patiḥ śavaso asāmy ā maho nṛmṇasya tūtujiḥ | bhartā vajrasya dhṛṣṇoḥ pitā putram iva priyam || RV_10,022.03 yujāno aśvā vātasya dhunī devo devasya vajrivaḥ | syantā pathā virukmatā sṛjānaḥ stoṣy adhvanaḥ || RV_10,022.04 tvaṁ tyā cid vātasyāśvāgā ṛjrā tmanā vahadhyai | yayor devo na martyo yantā nakir vidāyyaḥ || RV_10,022.05 adha gmantośanā pṛcchate vāṁ kadarthā na ā gṛham | ā jagmathuḥ parākād divaś ca gmaś ca martyam || RV_10,022.06 ā na indra pṛkṣase 'smākam brahmodyatam | tat tvā yācāmahe 'vaḥ śuṣṇaṁ yad dhann amānuṣam || RV_10,022.07 akarmā dasyur abhi no amantur anyavrato amānuṣaḥ | tvaṁ tasyāmitrahan vadhar dāsasya dambhaya || RV_10,022.08 tvaṁ na indra śūra śūrair uta tvotāso barhaṇā | purutrā te vi pūrtayo navanta kṣoṇayo yathā || RV_10,022.09 tvaṁ tān vṛtrahatye codayo nṝn kārpāṇe śūra vajrivaḥ | guhā yadī kavīnāṁ viśāṁ nakṣatraśavasām || RV_10,022.10 makṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ | yad dha śuṣṇasya dambhayo jātaṁ viśvaṁ sayāvabhiḥ || RV_10,022.11 mākudhryag indra śūra vasvīr asme bhūvann abhiṣṭayaḥ | vayaṁ-vayaṁ ta āsāṁ sumne syāma vajrivaḥ || RV_10,022.12 asme tā ta indra santu satyāhiṁsantīr upaspṛśaḥ | vidyāma yāsām bhujo dhenūnāṁ na vajrivaḥ || RV_10,022.13 ahastā yad apadī vardhata kṣāḥ śacībhir vedyānām | śuṣṇam pari pradakṣiṇid viśvāyave ni śiśnathaḥ || RV_10,022.14 pibā-pibed indra śūra somam mā riṣaṇyo vasavāna vasuḥ san | uta trāyasva gṛṇato maghono mahaś ca rāyo revatas kṛdhī naḥ || RV_10,022.15 yajāmaha indraṁ vajradakṣiṇaṁ harīṇāṁ rathya1ṁ vivratānām | pra śmaśru dodhuvad ūrdhvathā bhūd vi senābhir dayamāno vi rādhasā || RV_10,023.01 harī nv asya yā vane vide vasv indro maghair maghavā vṛtrahā bhuvat | ṛbhur vāja ṛbhukṣāḥ patyate śavo 'va kṣṇaumi dāsasya nāma cit || RV_10,023.02 yadā vajraṁ hiraṇyam id athā rathaṁ harī yam asya vahato vi sūribhiḥ | ā tiṣṭhati maghavā sanaśruta indro vājasya dīrghaśravasas patiḥ || RV_10,023.03 so cin nu vṛṣṭir yūthyā3 svā sacām̐ indraḥ śmaśrūṇi haritābhi pruṣṇute | ava veti sukṣayaṁ sute madhūd id dhūnoti vāto yathā vanam || RV_10,023.04 yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna | tat-tad id asya pauṁsyaṁ gṛṇīmasi piteva yas taviṣīṁ vāvṛdhe śavaḥ || RV_10,023.05 stomaṁ ta indra vimadā ajījanann apūrvyam purutamaṁ sudānave | vidmā hy asya bhojanam inasya yad ā paśuṁ na gopāḥ karāmahe || RV_10,023.06 mākir na enā sakhyā vi yauṣus tava cendra vimadasya ca ṛṣeḥ | vidmā hi te pramatiṁ deva jāmivad asme te santu sakhyā śivāni || RV_10,023.07 indra somam imam piba madhumantaṁ camū sutam | asme rayiṁ ni dhāraya vi vo made sahasriṇam purūvaso vivakṣase || RV_10,024.01 tvāṁ yajñebhir ukthair upa havyebhir īmahe | śacīpate śacīnāṁ vi vo made śreṣṭhaṁ no dhehi vāryaṁ vivakṣase || RV_10,024.02 yas patir vāryāṇām asi radhrasya coditā | indra stotṝṇām avitā vi vo made dviṣo naḥ pāhy aṁhaso vivakṣase || RV_10,024.03 yuvaṁ śakrā māyāvinā samīcī nir amanthatam | vimadena yad īḻitā nāsatyā niramanthatam || RV_10,024.04 viśve devā akṛpanta samīcyor niṣpatantyoḥ | nāsatyāv abruvan devāḥ punar ā vahatād iti || RV_10,024.05 madhuman me parāyaṇam madhumat punar āyanam | tā no devā devatayā yuvam madhumatas kṛtam || RV_10,024.06 bhadraṁ no api vātaya mano dakṣam uta kratum | adhā te sakhye andhaso vi vo made raṇan gāvo na yavase vivakṣase || RV_10,025.01 hṛdispṛśas ta āsate viśveṣu soma dhāmasu | adhā kāmā ime mama vi vo made vi tiṣṭhante vasūyavo vivakṣase || RV_10,025.02 uta vratāni soma te prāham mināmi pākyā | adhā piteva sūnave vi vo made mṛḻā no abhi cid vadhād vivakṣase || RV_10,025.03 sam u pra yanti dhītayaḥ sargāso 'vatām̐ iva | kratuṁ naḥ soma jīvase vi vo made dhārayā camasām̐ iva vivakṣase || RV_10,025.04 tava tye soma śaktibhir nikāmāso vy ṛṇvire | gṛtsasya dhīrās tavaso vi vo made vrajaṁ gomantam aśvinaṁ vivakṣase || RV_10,025.05 paśuṁ naḥ soma rakṣasi purutrā viṣṭhitaṁ jagat | samākṛṇoṣi jīvase vi vo made viśvā sampaśyan bhuvanā vivakṣase || RV_10,025.06 tvaṁ naḥ soma viśvato gopā adābhyo bhava | sedha rājann apa sridho vi vo made mā no duḥśaṁsa īśatā vivakṣase || RV_10,025.07 tvaṁ naḥ soma sukratur vayodheyāya jāgṛhi | kṣetravittaro manuṣo vi vo made druho naḥ pāhy aṁhaso vivakṣase || RV_10,025.08 tvaṁ no vṛtrahantamendrasyendo śivaḥ sakhā | yat sīṁ havante samithe vi vo made yudhyamānās tokasātau vivakṣase || RV_10,025.09 ayaṁ gha sa turo mada indrasya vardhata priyaḥ | ayaṁ kakṣīvato maho vi vo made matiṁ viprasya vardhayad vivakṣase || RV_10,025.10 ayaṁ viprāya dāśuṣe vājām̐ iyarti gomataḥ | ayaṁ saptabhya ā varaṁ vi vo made prāndhaṁ śroṇaṁ ca tāriṣad vivakṣase || RV_10,025.11 pra hy acchā manīṣāḥ spārhā yanti niyutaḥ | pra dasrā niyudrathaḥ pūṣā aviṣṭu māhinaḥ || RV_10,026.01 yasya tyan mahitvaṁ vātāpyam ayaṁ janaḥ | vipra ā vaṁsad dhītibhiś ciketa suṣṭutīnām || RV_10,026.02 sa veda suṣṭutīnām indur na pūṣā vṛṣā | abhi psuraḥ pruṣāyati vrajaṁ na ā pruṣāyati || RV_10,026.03 maṁsīmahi tvā vayam asmākaṁ deva pūṣan | matīnāṁ ca sādhanaṁ viprāṇāṁ cādhavam || RV_10,026.04 pratyardhir yajñānām aśvahayo rathānām | ṛṣiḥ sa yo manurhito viprasya yāvayatsakhaḥ || RV_10,026.05 ādhīṣamāṇāyāḥ patiḥ śucāyāś ca śucasya ca | vāsovāyo 'vīnām ā vāsāṁsi marmṛjat || RV_10,026.06 ino vājānām patir inaḥ puṣṭīnāṁ sakhā | pra śmaśru haryato dūdhod vi vṛthā yo adābhyaḥ || RV_10,026.07 ā te rathasya pūṣann ajā dhuraṁ vavṛtyuḥ | viśvasyārthinaḥ sakhā sanojā anapacyutaḥ || RV_10,026.08 asmākam ūrjā ratham pūṣā aviṣṭu māhinaḥ | bhuvad vājānāṁ vṛdha imaṁ naḥ śṛṇavad dhavam || RV_10,026.09 asat su me jaritaḥ sābhivego yat sunvate yajamānāya śikṣam | anāśīrdām aham asmi prahantā satyadhvṛtaṁ vṛjināyantam ābhum || RV_10,027.01 yadīd ahaṁ yudhaye saṁnayāny adevayūn tanvā3 śūśujānān | amā te tumraṁ vṛṣabham pacāni tīvraṁ sutam pañcadaśaṁ ni ṣiñcam || RV_10,027.02 nāhaṁ taṁ veda ya iti bravīty adevayūn samaraṇe jaghanvān | yadāvākhyat samaraṇam ṛghāvad ād id dha me vṛṣabhā pra bruvanti || RV_10,027.03 yad ajñāteṣu vṛjaneṣv āsaṁ viśve sato maghavāno ma āsan | jināmi vet kṣema ā santam ābhum pra taṁ kṣiṇām parvate pādagṛhya || RV_10,027.04 na vā u māṁ vṛjane vārayante na parvatāso yad aham manasye | mama svanāt kṛdhukarṇo bhayāta eved anu dyūn kiraṇaḥ sam ejāt || RV_10,027.05 darśan nv atra śṛtapām̐ anindrān bāhukṣadaḥ śarave patyamānān | ghṛṣuṁ vā ye niniduḥ sakhāyam adhy ū nv eṣu pavayo vavṛtyuḥ || RV_10,027.06 abhūr v aukṣīr vy u1 āyur ānaḍ darṣan nu pūrvo aparo nu darṣat | dve pavaste pari taṁ na bhūto yo asya pāre rajaso viveṣa || RV_10,027.07 gāvo yavam prayutā aryo akṣan tā apaśyaṁ sahagopāś carantīḥ | havā id aryo abhitaḥ sam āyan kiyad āsu svapatiś chandayāte || RV_10,027.08 saṁ yad vayaṁ yavasādo janānām ahaṁ yavāda urvajre antaḥ | atrā yukto 'vasātāram icchād atho ayuktaṁ yunajad vavanvān || RV_10,027.09 atred u me maṁsase satyam uktaṁ dvipāc ca yac catuṣpāt saṁsṛjāni | strībhir yo atra vṛṣaṇam pṛtanyād ayuddho asya vi bhajāni vedaḥ || RV_10,027.10 yasyānakṣā duhitā jātv āsa kas tāṁ vidvām̐ abhi manyāte andhām | kataro menim prati tam mucāte ya īṁ vahāte ya īṁ vā vareyāt || RV_10,027.11 kiyatī yoṣā maryato vadhūyoḥ pariprītā panyasā vāryeṇa | bhadrā vadhūr bhavati yat supeśāḥ svayaṁ sā mitraṁ vanute jane cit || RV_10,027.12 patto jagāra pratyañcam atti śīrṣṇā śiraḥ prati dadhau varūtham | āsīna ūrdhvām upasi kṣiṇāti nyaṅṅ uttānām anv eti bhūmim || RV_10,027.13 bṛhann acchāyo apalāśo arvā tasthau mātā viṣito atti garbhaḥ | anyasyā vatsaṁ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ || RV_10,027.14 sapta vīrāso adharād ud āyann aṣṭottarāttāt sam ajagmiran te | nava paścātāt sthivimanta āyan daśa prāk sānu vi tiranty aśnaḥ || RV_10,027.15 daśānām ekaṁ kapilaṁ samānaṁ taṁ hinvanti kratave pāryāya | garbham mātā sudhitaṁ vakṣaṇāsv avenantaṁ tuṣayantī bibharti || RV_10,027.16 pīvānam meṣam apacanta vīrā nyuptā akṣā anu dīva āsan | dvā dhanum bṛhatīm apsv a1ntaḥ pavitravantā carataḥ punantā || RV_10,027.17 vi krośanāso viṣvañca āyan pacāti nemo nahi pakṣad ardhaḥ | ayam me devaḥ savitā tad āha drvanna id vanavat sarpirannaḥ || RV_10,027.18 apaśyaṁ grāmaṁ vahamānam ārād acakrayā svadhayā vartamānam | siṣakty aryaḥ pra yugā janānāṁ sadyaḥ śiśnā pramināno navīyān || RV_10,027.19 etau me gāvau pramarasya yuktau mo ṣu pra sedhīr muhur in mamandhi | āpaś cid asya vi naśanty arthaṁ sūraś ca marka uparo babhūvān || RV_10,027.20 ayaṁ yo vajraḥ purudhā vivṛtto 'vaḥ sūryasya bṛhataḥ purīṣāt | śrava id enā paro anyad asti tad avyathī jarimāṇas taranti || RV_10,027.21 vṛkṣe-vṛkṣe niyatā mīmayad gaus tato vayaḥ pra patān pūruṣādaḥ | athedaṁ viśvam bhuvanam bhayāta indrāya sunvad ṛṣaye ca śikṣat || RV_10,027.22 devānām māne prathamā atiṣṭhan kṛntatrād eṣām uparā ud āyan | trayas tapanti pṛthivīm anūpā dvā bṛbūkaṁ vahataḥ purīṣam || RV_10,027.23 sā te jīvātur uta tasya viddhi mā smaitādṛg apa gūhaḥ samarye | āviḥ svaḥ kṛṇute gūhate busaṁ sa pādur asya nirṇijo na mucyate || RV_10,027.24 viśvo hy a1nyo arir ājagāma mamed aha śvaśuro nā jagāma | jakṣīyād dhānā uta somam papīyāt svāśitaḥ punar astaṁ jagāyāt || RV_10,028.01 sa roruvad vṛṣabhas tigmaśṛṅgo varṣman tasthau varimann ā pṛthivyāḥ | viśveṣv enaṁ vṛjaneṣu pāmi yo me kukṣī sutasomaḥ pṛṇāti || RV_10,028.02 adriṇā te mandina indra tūyān sunvanti somān pibasi tvam eṣām | pacanti te vṛṣabhām̐ atsi teṣām pṛkṣeṇa yan maghavan hūyamānaḥ || RV_10,028.03 idaṁ su me jaritar ā cikiddhi pratīpaṁ śāpaṁ nadyo vahanti | lopāśaḥ siṁham pratyañcam atsāḥ kroṣṭā varāhaṁ nir atakta kakṣāt || RV_10,028.04 kathā ta etad aham ā ciketaṁ gṛtsasya pākas tavaso manīṣām | tvaṁ no vidvām̐ ṛtuthā vi voco yam ardhaṁ te maghavan kṣemyā dhūḥ || RV_10,028.05 evā hi māṁ tavasaṁ vardhayanti divaś cin me bṛhata uttarā dhūḥ | purū sahasrā ni śiśāmi sākam aśatruṁ hi mā janitā jajāna || RV_10,028.06 evā hi māṁ tavasaṁ jajñur ugraṁ karman-karman vṛṣaṇam indra devāḥ | vadhīṁ vṛtraṁ vajreṇa mandasāno 'pa vrajam mahinā dāśuṣe vam || RV_10,028.07 devāsa āyan paraśūm̐r abibhran vanā vṛścanto abhi viḍbhir āyan | ni sudrva1ṁ dadhato vakṣaṇāsu yatrā kṛpīṭam anu tad dahanti || RV_10,028.08 śaśaḥ kṣuram pratyañcaṁ jagārādriṁ logena vy abhedam ārāt | bṛhantaṁ cid ṛhate randhayāni vayad vatso vṛṣabhaṁ śūśuvānaḥ || RV_10,028.09 suparṇa itthā nakham ā siṣāyāvaruddhaḥ paripadaṁ na siṁhaḥ | niruddhaś cin mahiṣas tarṣyāvān godhā tasmā ayathaṁ karṣad etat || RV_10,028.10 tebhyo godhā ayathaṁ karṣad etad ye brahmaṇaḥ pratipīyanty annaiḥ | sima ukṣṇo 'vasṛṣṭām̐ adanti svayam balāni tanvaḥ śṛṇānāḥ || RV_10,028.11 ete śamībhiḥ suśamī abhūvan ye hinvire tanva1ḥ soma ukthaiḥ | nṛvad vadann upa no māhi vājān divi śravo dadhiṣe nāma vīraḥ || RV_10,028.12 vane na vā yo ny adhāyi cākañ chucir vāṁ stomo bhuraṇāv ajīgaḥ | yasyed indraḥ purudineṣu hotā nṛṇāṁ naryo nṛtamaḥ kṣapāvān || RV_10,029.01 pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasya nṛṇām | anu triśokaḥ śatam āvahan nṝn kutsena ratho yo asat sasavān || RV_10,029.02 kas te mada indra rantyo bhūd duro giro abhy u1gro vi dhāva | kad vāho arvāg upa mā manīṣā ā tvā śakyām upamaṁ rādho annaiḥ || RV_10,029.03 kad u dyumnam indra tvāvato nṝn kayā dhiyā karase kan na āgan | mitro na satya urugāya bhṛtyā anne samasya yad asan manīṣāḥ || RV_10,029.04 preraya sūro arthaṁ na pāraṁ ye asya kāmaṁ janidhā iva gman | giraś ca ye te tuvijāta pūrvīr nara indra pratiśikṣanty annaiḥ || RV_10,029.05 mātre nu te sumite indra pūrvī dyaur majmanā pṛthivī kāvyena | varāya te ghṛtavantaḥ sutāsaḥ svādman bhavantu pītaye madhūni || RV_10,029.06 ā madhvo asmā asicann amatram indrāya pūrṇaṁ sa hi satyarādhāḥ | sa vāvṛdhe varimann ā pṛthivyā abhi kratvā naryaḥ pauṁsyaiś ca || RV_10,029.07 vy ānaḻ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ | ā smā rathaṁ na pṛtanāsu tiṣṭha yam bhadrayā sumatyā codayāse || RV_10,029.08 pra devatrā brahmaṇe gātur etv apo acchā manaso na prayukti | mahīm mitrasya varuṇasya dhāsim pṛthujrayase rīradhā suvṛktim || RV_10,030.01 adhvaryavo haviṣmanto hi bhūtācchāpa itośatīr uśantaḥ | ava yāś caṣṭe aruṇaḥ suparṇas tam āsyadhvam ūrmim adyā suhastāḥ || RV_10,030.02 adhvaryavo 'pa itā samudram apāṁ napātaṁ haviṣā yajadhvam | sa vo dadad ūrmim adyā supūtaṁ tasmai somam madhumantaṁ sunota || RV_10,030.03 yo anidhmo dīdayad apsv a1ntar yaṁ viprāsa īḻate adhvareṣu | apāṁ napān madhumatīr apo dā yābhir indro vāvṛdhe vīryāya || RV_10,030.04 yābhiḥ somo modate harṣate ca kalyāṇībhir yuvatibhir na maryaḥ | tā adhvaryo apo acchā parehi yad āsiñcā oṣadhībhiḥ punītāt || RV_10,030.05 eved yūne yuvatayo namanta yad īm uśann uśatīr ety accha | saṁ jānate manasā saṁ cikitre 'dhvaryavo dhiṣaṇāpaś ca devīḥ || RV_10,030.06 yo vo vṛtābhyo akṛṇod u lokaṁ yo vo mahyā abhiśaster amuñcat | tasmā indrāya madhumantam ūrmiṁ devamādanam pra hiṇotanāpaḥ || RV_10,030.07 prāsmai hinota madhumantam ūrmiṁ garbho yo vaḥ sindhavo madhva utsaḥ | ghṛtapṛṣṭham īḍyam adhvareṣv āpo revatīḥ śṛṇutā havam me || RV_10,030.08 taṁ sindhavo matsaram indrapānam ūrmim pra heta ya ubhe iyarti | madacyutam auśānaṁ nabhojām pari tritantuṁ vicarantam utsam || RV_10,030.09 āvarvṛtatīr adha nu dvidhārā goṣuyudho na niyavaṁ carantīḥ | ṛṣe janitrīr bhuvanasya patnīr apo vandasva savṛdhaḥ sayonīḥ || RV_10,030.10 hinotā no adhvaraṁ devayajyā hinota brahma sanaye dhanānām | ṛtasya yoge vi ṣyadhvam ūdhaḥ śruṣṭīvarīr bhūtanāsmabhyam āpaḥ || RV_10,030.11 āpo revatīḥ kṣayathā hi vasvaḥ kratuṁ ca bhadram bibhṛthāmṛtaṁ ca | rāyaś ca stha svapatyasya patnīḥ sarasvatī tad gṛṇate vayo dhāt || RV_10,030.12 prati yad āpo adṛśram āyatīr ghṛtam payāṁsi bibhratīr madhūni | adhvaryubhir manasā saṁvidānā indrāya somaṁ suṣutam bharantīḥ || RV_10,030.13 emā agman revatīr jīvadhanyā adhvaryavaḥ sādayatā sakhāyaḥ | ni barhiṣi dhattana somyāso 'pāṁ naptrā saṁvidānāsa enāḥ || RV_10,030.14 āgmann āpa uśatīr barhir edaṁ ny adhvare asadan devayantīḥ | adhvaryavaḥ sunutendrāya somam abhūd u vaḥ suśakā devayajyā || RV_10,030.15 ā no devānām upa vetu śaṁso viśvebhis turair avase yajatraḥ | tebhir vayaṁ suṣakhāyo bhavema taranto viśvā duritā syāma || RV_10,031.01 pari cin marto draviṇam mamanyād ṛtasya pathā namasā vivāset | uta svena kratunā saṁ vadeta śreyāṁsaṁ dakṣam manasā jagṛbhyāt || RV_10,031.02 adhāyi dhītir asasṛgram aṁśās tīrthe na dasmam upa yanty ūmāḥ | abhy ānaśma suvitasya śūṣaṁ navedaso amṛtānām abhūma || RV_10,031.03 nityaś cākanyāt svapatir damūnā yasmā u devaḥ savitā jajāna | bhago vā gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt || RV_10,031.04 iyaṁ sā bhūyā uṣasām iva kṣā yad dha kṣumantaḥ śavasā samāyan | asya stutiṁ jaritur bhikṣamāṇā ā naḥ śagmāsa upa yantu vājāḥ || RV_10,031.05 asyed eṣā sumatiḥ paprathānābhavat pūrvyā bhūmanā gauḥ | asya sanīḻā asurasya yonau samāna ā bharaṇe bibhramāṇāḥ || RV_10,031.06 kiṁ svid vanaṁ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ | saṁtasthāne ajare itaūtī ahāni pūrvīr uṣaso jaranta || RV_10,031.07 naitāvad enā paro anyad asty ukṣā sa dyāvāpṛthivī bibharti | tvacam pavitraṁ kṛṇuta svadhāvān yad īṁ sūryaṁ na harito vahanti || RV_10,031.08 stego na kṣām aty eti pṛthvīm mihaṁ na vāto vi ha vāti bhūma | mitro yatra varuṇo ajyamāno 'gnir vane na vy asṛṣṭa śokam || RV_10,031.09 starīr yat sūta sadyo ajyamānā vyathir avyathīḥ kṛṇuta svagopā | putro yat pūrvaḥ pitror janiṣṭa śamyāṁ gaur jagāra yad dha pṛcchān || RV_10,031.10 uta kaṇvaṁ nṛṣadaḥ putram āhur uta śyāvo dhanam ādatta vājī | pra kṛṣṇāya ruśad apinvatodhar ṛtam atra nakir asmā apīpet || RV_10,031.11 pra su gmantā dhiyasānasya sakṣaṇi varebhir varām̐ abhi ṣu prasīdataḥ | asmākam indra ubhayaṁ jujoṣati yat somyasyāndhaso bubodhati || RV_10,032.01 vīndra yāsi divyāni rocanā vi pārthivāni rajasā puruṣṭuta | ye tvā vahanti muhur adhvarām̐ upa te su vanvantu vagvanām̐ arādhasaḥ || RV_10,032.02 tad in me chantsad vapuṣo vapuṣṭaram putro yaj jānam pitror adhīyati | jāyā patiṁ vahati vagnunā sumat puṁsa id bhadro vahatuḥ pariṣkṛtaḥ || RV_10,032.03 tad it sadhastham abhi cāru dīdhaya gāvo yac chāsan vahatuṁ na dhenavaḥ | mātā yan mantur yūthasya pūrvyābhi vāṇasya saptadhātur ij janaḥ || RV_10,032.04 pra vo 'cchā ririce devayuṣ padam eko rudrebhir yāti turvaṇiḥ | jarā vā yeṣv amṛteṣu dāvane pari va ūmebhyaḥ siñcatā madhu || RV_10,032.05 nidhīyamānam apagūḻham apsu pra me devānāṁ vratapā uvāca | indro vidvām̐ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām || RV_10,032.06 akṣetravit kṣetravidaṁ hy aprāṭ sa praiti kṣetravidānuśiṣṭaḥ | etad vai bhadram anuśāsanasyota srutiṁ vindaty añjasīnām || RV_10,032.07 adyed u prāṇīd amamann imāhāpīvṛto adhayan mātur ūdhaḥ | em enam āpa jarimā yuvānam aheḻan vasuḥ sumanā babhūva || RV_10,032.08 etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni | dāna id vo maghavānaḥ so astv ayaṁ ca somo hṛdi yam bibharmi || RV_10,032.09 pra mā yuyujre prayujo janānāṁ vahāmi sma pūṣaṇam antareṇa | viśve devāso adha mām arakṣan duḥśāsur āgād iti ghoṣa āsīt || RV_10,033.01 sam mā tapanty abhitaḥ sapatnīr iva parśavaḥ | ni bādhate amatir nagnatā jasur ver na vevīyate matiḥ || RV_10,033.02 mūṣo na śiśnā vy adanti mādhyaḥ stotāraṁ te śatakrato | sakṛt su no maghavann indra mṛḻayādhā piteva no bhava || RV_10,033.03 kuruśravaṇam āvṛṇi rājānaṁ trāsadasyavam | maṁhiṣṭhaṁ vāghatām ṛṣiḥ || RV_10,033.04 yasya mā harito rathe tisro vahanti sādhuyā | stavai sahasradakṣiṇe || RV_10,033.05 yasya prasvādaso gira upamaśravasaḥ pituḥ | kṣetraṁ na raṇvam ūcuṣe || RV_10,033.06 adhi putropamaśravo napān mitrātither ihi | pituṣ ṭe asmi vanditā || RV_10,033.07 yad īśīyāmṛtānām uta vā martyānām | jīved in maghavā mama || RV_10,033.08 na devānām ati vrataṁ śatātmā cana jīvati | tathā yujā vi vāvṛte || RV_10,033.09 prāvepā mā bṛhato mādayanti pravātejā iriṇe varvṛtānāḥ | somasyeva maujavatasya bhakṣo vibhīdako jāgṛvir mahyam acchān || RV_10,034.01 na mā mimetha na jihīḻa eṣā śivā sakhibhya uta mahyam āsīt | akṣasyāham ekaparasya hetor anuvratām apa jāyām arodham || RV_10,034.02 dveṣṭi śvaśrūr apa jāyā ruṇaddhi na nāthito vindate marḍitāram | aśvasyeva jarato vasnyasya nāhaṁ vindāmi kitavasya bhogam || RV_10,034.03 anye jāyām pari mṛśanty asya yasyāgṛdhad vedane vājy a1kṣaḥ | pitā mātā bhrātara enam āhur na jānīmo nayatā baddham etam || RV_10,034.04 yad ādīdhye na daviṣāṇy ebhiḥ parāyadbhyo 'va hīye sakhibhyaḥ | nyuptāś ca babhravo vācam akratam̐ emīd eṣāṁ niṣkṛtaṁ jāriṇīva || RV_10,034.05 sabhām eti kitavaḥ pṛcchamāno jeṣyāmīti tanvā3 śūśujānaḥ | akṣāso asya vi tiranti kāmam pratidīvne dadhata ā kṛtāni || RV_10,034.06 akṣāsa id aṅkuśino nitodino nikṛtvānas tapanās tāpayiṣṇavaḥ | kumāradeṣṇā jayataḥ punarhaṇo madhvā sampṛktāḥ kitavasya barhaṇā || RV_10,034.07 tripañcāśaḥ krīḻati vrāta eṣāṁ deva iva savitā satyadharmā | ugrasya cin manyave nā namante rājā cid ebhyo nama it kṛṇoti || RV_10,034.08 nīcā vartanta upari sphuranty ahastāso hastavantaṁ sahante | divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṁ nir dahanti || RV_10,034.09 jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit | ṛṇāvā bibhyad dhanam icchamāno 'nyeṣām astam upa naktam eti || RV_10,034.10 striyaṁ dṛṣṭvāya kitavaṁ tatāpānyeṣāṁ jāyāṁ sukṛtaṁ ca yonim | pūrvāhṇe aśvān yuyuje hi babhrūn so agner ante vṛṣalaḥ papāda || RV_10,034.11 yo vaḥ senānīr mahato gaṇasya rājā vrātasya prathamo babhūva | tasmai kṛṇomi na dhanā ruṇadhmi daśāham prācīs tad ṛtaṁ vadāmi || RV_10,034.12 akṣair mā dīvyaḥ kṛṣim it kṛṣasva vitte ramasva bahu manyamānaḥ | tatra gāvaḥ kitava tatra jāyā tan me vi caṣṭe savitāyam aryaḥ || RV_10,034.13 mitraṁ kṛṇudhvaṁ khalu mṛḻatā no mā no ghoreṇa caratābhi dhṛṣṇu | ni vo nu manyur viśatām arātir anyo babhrūṇām prasitau nv astu || RV_10,034.14 abudhram u tya indravanto agnayo jyotir bharanta uṣaso vyuṣṭiṣu | mahī dyāvāpṛthivī cetatām apo 'dyā devānām ava ā vṛṇīmahe || RV_10,035.01 divaspṛthivyor ava ā vṛṇīmahe mātṝn sindhūn parvatāñ charyaṇāvataḥ | anāgāstvaṁ sūryam uṣāsam īmahe bhadraṁ somaḥ suvāno adyā kṛṇotu naḥ || RV_10,035.02 dyāvā no adya pṛthivī anāgaso mahī trāyetāṁ suvitāya mātarā | uṣā ucchanty apa bādhatām aghaṁ svasty a1gniṁ samidhānam īmahe || RV_10,035.03 iyaṁ na usrā prathamā sudevyaṁ revat sanibhyo revatī vy ucchatu | āre manyuṁ durvidatrasya dhīmahi svasty a1gniṁ samidhānam īmahe || RV_10,035.04 pra yāḥ sisrate sūryasya raśmibhir jyotir bharantīr uṣaso vyuṣṭiṣu | bhadrā no adya śravase vy ucchata svasty a1gniṁ samidhānam īmahe || RV_10,035.05 anamīvā uṣasa ā carantu na ud agnayo jihatāṁ jyotiṣā bṛhat | āyukṣātām aśvinā tūtujiṁ rathaṁ svasty a1gniṁ samidhānam īmahe || RV_10,035.06 śreṣṭhaṁ no adya savitar vareṇyam bhāgam ā suva sa hi ratnadhā asi | rāyo janitrīṁ dhiṣaṇām upa bruve svasty a1gniṁ samidhānam īmahe || RV_10,035.07 pipartu mā tad ṛtasya pravācanaṁ devānāṁ yan manuṣyā3 amanmahi | viśvā id usrāḥ spaḻ ud eti sūryaḥ svasty a1gniṁ samidhānam īmahe || RV_10,035.08 adveṣo adya barhiṣaḥ starīmaṇi grāvṇāṁ yoge manmanaḥ sādha īmahe | ādityānāṁ śarmaṇi sthā bhuraṇyasi svasty a1gniṁ samidhānam īmahe || RV_10,035.09 ā no barhiḥ sadhamāde bṛhad divi devām̐ īḻe sādayā sapta hotṝn | indram mitraṁ varuṇaṁ sātaye bhagaṁ svasty a1gniṁ samidhānam īmahe || RV_10,035.10 ta ādityā ā gatā sarvatātaye vṛdhe no yajñam avatā sajoṣasaḥ | bṛhaspatim pūṣaṇam aśvinā bhagaṁ svasty a1gniṁ samidhānam īmahe || RV_10,035.11 tan no devā yacchata supravācanaṁ chardir ādityāḥ subharaṁ nṛpāyyam | paśve tokāya tanayāya jīvase svasty a1gniṁ samidhānam īmahe || RV_10,035.12 viśve adya maruto viśva ūtī viśve bhavantv agnayaḥ samiddhāḥ | viśve no devā avasā gamantu viśvam astu draviṇaṁ vājo asme || RV_10,035.13 yaṁ devāso 'vatha vājasātau yaṁ trāyadhve yam pipṛthāty aṁhaḥ | yo vo gopīthe na bhayasya veda te syāma devavītaye turāsaḥ || RV_10,035.14 uṣāsānaktā bṛhatī supeśasā dyāvākṣāmā varuṇo mitro aryamā | indraṁ huve marutaḥ parvatām̐ apa ādityān dyāvāpṛthivī apaḥ svaḥ || RV_10,036.01 dyauś ca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatām aṁhaso riṣaḥ | mā durvidatrā nirṛtir na īśata tad devānām avo adyā vṛṇīmahe || RV_10,036.02 viśvasmān no aditiḥ pātv aṁhaso mātā mitrasya varuṇasya revataḥ | svarvaj jyotir avṛkaṁ naśīmahi tad devānām avo adyā vṛṇīmahe || RV_10,036.03 grāvā vadann apa rakṣāṁsi sedhatu duṣṣvapnyaṁ nirṛtiṁ viśvam atriṇam | ādityaṁ śarma marutām aśīmahi tad devānām avo adyā vṛṇīmahe || RV_10,036.04 endro barhiḥ sīdatu pinvatām iḻā bṛhaspatiḥ sāmabhir ṛkvo arcatu | supraketaṁ jīvase manma dhīmahi tad devānām avo adyā vṛṇīmahe || RV_10,036.05 divispṛśaṁ yajñam asmākam aśvinā jīrādhvaraṁ kṛṇutaṁ sumnam iṣṭaye | prācīnaraśmim āhutaṁ ghṛtena tad devānām avo adyā vṛṇīmahe || RV_10,036.06 upa hvaye suhavam mārutaṁ gaṇam pāvakam ṛṣvaṁ sakhyāya śambhuvam | rāyas poṣaṁ sauśravasāya dhīmahi tad devānām avo adyā vṛṇīmahe || RV_10,036.07 apām peruṁ jīvadhanyam bharāmahe devāvyaṁ suhavam adhvaraśriyam | suraśmiṁ somam indriyaṁ yamīmahi tad devānām avo adyā vṛṇīmahe || RV_10,036.08 sanema tat susanitā sanitvabhir vayaṁ jīvā jīvaputrā anāgasaḥ | brahmadviṣo viṣvag eno bharerata tad devānām avo adyā vṛṇīmahe || RV_10,036.09 ye sthā manor yajñiyās te śṛṇotana yad vo devā īmahe tad dadātana | jaitraṁ kratuṁ rayimad vīravad yaśas tad devānām avo adyā vṛṇīmahe || RV_10,036.10 mahad adya mahatām ā vṛṇīmahe 'vo devānām bṛhatām anarvaṇām | yathā vasu vīrajātaṁ naśāmahai tad devānām avo adyā vṛṇīmahe || RV_10,036.11 maho agneḥ samidhānasya śarmaṇy anāgā mitre varuṇe svastaye | śreṣṭhe syāma savituḥ savīmani tad devānām avo adyā vṛṇīmahe || RV_10,036.12 ye savituḥ satyasavasya viśve mitrasya vrate varuṇasya devāḥ | te saubhagaṁ vīravad gomad apno dadhātana draviṇaṁ citram asme || RV_10,036.13 savitā paścātāt savitā purastāt savitottarāttāt savitādharāttāt | savitā naḥ suvatu sarvatātiṁ savitā no rāsatāṁ dīrgham āyuḥ || RV_10,036.14 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṁ saparyata | dūredṛśe devajātāya ketave divas putrāya sūryāya śaṁsata || RV_10,037.01 sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatra tatanann ahāni ca | viśvam anyan ni viśate yad ejati viśvāhāpo viśvāhod eti sūryaḥ || RV_10,037.02 na te adevaḥ pradivo ni vāsate yad etaśebhiḥ patarai ratharyasi | prācīnam anyad anu vartate raja ud anyena jyotiṣā yāsi sūrya || RV_10,037.03 yena sūrya jyotiṣā bādhase tamo jagac ca viśvam udiyarṣi bhānunā | tenāsmad viśvām anirām anāhutim apāmīvām apa duṣṣvapnyaṁ suva || RV_10,037.04 viśvasya hi preṣito rakṣasi vratam aheḻayann uccarasi svadhā anu | yad adya tvā sūryopabravāmahai taṁ no devā anu maṁsīrata kratum || RV_10,037.05 taṁ no dyāvāpṛthivī tan na āpa indraḥ śṛṇvantu maruto havaṁ vacaḥ | mā śūne bhūma sūryasya saṁdṛśi bhadraṁ jīvanto jaraṇām aśīmahi || RV_10,037.06 viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ | udyantaṁ tvā mitramaho dive-dive jyog jīvāḥ prati paśyema sūrya || RV_10,037.07 mahi jyotir bibhrataṁ tvā vicakṣaṇa bhāsvantaṁ cakṣuṣe-cakṣuṣe mayaḥ | ārohantam bṛhataḥ pājasas pari vayaṁ jīvāḥ prati paśyema sūrya || RV_10,037.08 yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ | anāgāstvena harikeśa sūryāhnāhnā no vasyasā-vasyasod ihi || RV_10,037.09 śaṁ no bhava cakṣasā śaṁ no ahnā śam bhānunā śaṁ himā śaṁ ghṛṇena | yathā śam adhvañ cham asad duroṇe tat sūrya draviṇaṁ dhehi citram || RV_10,037.10 asmākaṁ devā ubhayāya janmane śarma yacchata dvipade catuṣpade | adat pibad ūrjayamānam āśitaṁ tad asme śaṁ yor arapo dadhātana || RV_10,037.11 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḻanam | arāvā yo no abhi ducchunāyate tasmin tad eno vasavo ni dhetana || RV_10,037.12 asmin na indra pṛtsutau yaśasvati śimīvati krandasi prāva sātaye | yatra goṣātā dhṛṣiteṣu khādiṣu viṣvak patanti didyavo nṛṣāhye || RV_10,038.01 sa naḥ kṣumantaṁ sadane vy ūrṇuhi goarṇasaṁ rayim indra śravāyyam | syāma te jayataḥ śakra medino yathā vayam uśmasi tad vaso kṛdhi || RV_10,038.02 yo no dāsa āryo vā puruṣṭutādeva indra yudhaye ciketati | asmābhiṣ ṭe suṣahāḥ santu śatravas tvayā vayaṁ tān vanuyāma saṁgame || RV_10,038.03 yo dabhrebhir havyo yaś ca bhūribhir yo abhīke varivovin nṛṣāhye | taṁ vikhāde sasnim adya śrutaṁ naram arvāñcam indram avase karāmahe || RV_10,038.04 svavṛjaṁ hi tvām aham indra śuśravānānudaṁ vṛṣabha radhracodanam | pra muñcasva pari kutsād ihā gahi kim u tvāvān muṣkayor baddha āsate || RV_10,038.05 yo vām parijmā suvṛd aśvinā ratho doṣām uṣāso havyo haviṣmatā | śaśvattamāsas tam u vām idaṁ vayam pitur na nāma suhavaṁ havāmahe || RV_10,039.01 codayataṁ sūnṛtāḥ pinvataṁ dhiya ut puraṁdhīr īrayataṁ tad uśmasi | yaśasam bhāgaṁ kṛṇutaṁ no aśvinā somaṁ na cārum maghavatsu nas kṛtam || RV_10,039.02 amājuraś cid bhavatho yuvam bhago 'nāśoś cid avitārāpamasya cit | andhasya cin nāsatyā kṛśasya cid yuvām id āhur bhiṣajā rutasya cit || RV_10,039.03 yuvaṁ cyavānaṁ sanayaṁ yathā ratham punar yuvānaṁ carathāya takṣathuḥ | niṣ ṭaugryam ūhathur adbhyas pari viśvet tā vāṁ savaneṣu pravācyā || RV_10,039.04 purāṇā vāṁ vīryā3 pra bravā jane 'tho hāsathur bhiṣajā mayobhuvā | tā vāṁ nu navyāv avase karāmahe 'yaṁ nāsatyā śrad arir yathā dadhat || RV_10,039.05 iyaṁ vām ahve śṛṇutam me aśvinā putrāyeva pitarā mahyaṁ śikṣatam | anāpir ajñā asajātyāmatiḥ purā tasyā abhiśaster ava spṛtam || RV_10,039.06 yuvaṁ rathena vimadāya śundhyuvaṁ ny ūhathuḥ purumitrasya yoṣaṇām | yuvaṁ havaṁ vadhrimatyā agacchataṁ yuvaṁ suṣutiṁ cakrathuḥ puraṁdhaye || RV_10,039.07 yuvaṁ viprasya jaraṇām upeyuṣaḥ punaḥ kaler akṛṇutaṁ yuvad vayaḥ | yuvaṁ vandanam ṛśyadād ud ūpathur yuvaṁ sadyo viśpalām etave kṛthaḥ || RV_10,039.08 yuvaṁ ha rebhaṁ vṛṣaṇā guhā hitam ud airayatam mamṛvāṁsam aśvinā | yuvam ṛbīsam uta taptam atraya omanvantaṁ cakrathuḥ saptavadhraye || RV_10,039.09 yuvaṁ śvetam pedave 'śvināśvaṁ navabhir vājair navatī ca vājinam | carkṛtyaṁ dadathur drāvayatsakham bhagaṁ na nṛbhyo havyam mayobhuvam || RV_10,039.10 na taṁ rājānāv adite kutaś cana nāṁho aśnoti duritaṁ nakir bhayam | yam aśvinā suhavā rudravartanī purorathaṁ kṛṇuthaḥ patnyā saha || RV_10,039.11 ā tena yātam manaso javīyasā rathaṁ yaṁ vām ṛbhavaś cakrur aśvinā | yasya yoge duhitā jāyate diva ubhe ahanī sudine vivasvataḥ || RV_10,039.12 tā vartir yātaṁ jayuṣā vi parvatam apinvataṁ śayave dhenum aśvinā | vṛkasya cid vartikām antar āsyād yuvaṁ śacībhir grasitām amuñcatam || RV_10,039.13 etaṁ vāṁ stomam aśvināv akarmātakṣāma bhṛgavo na ratham | ny amṛkṣāma yoṣaṇāṁ na marye nityaṁ na sūnuṁ tanayaṁ dadhānāḥ || RV_10,039.14 rathaṁ yāntaṁ kuha ko ha vāṁ narā prati dyumantaṁ suvitāya bhūṣati | prātaryāvāṇaṁ vibhvaṁ viśe-viśe vastor-vastor vahamānaṁ dhiyā śami || RV_10,040.01 kuha svid doṣā kuha vastor aśvinā kuhābhipitvaṁ karataḥ kuhoṣatuḥ | ko vāṁ śayutrā vidhaveva devaram maryaṁ na yoṣā kṛṇute sadhastha ā || RV_10,040.02 prātar jarethe jaraṇeva kāpayā vastor-vastor yajatā gacchatho gṛham | kasya dhvasrā bhavathaḥ kasya vā narā rājaputreva savanāva gacchathaḥ || RV_10,040.03 yuvām mṛgeva vāraṇā mṛgaṇyavo doṣā vastor haviṣā ni hvayāmahe | yuvaṁ hotrām ṛtuthā juhvate nareṣaṁ janāya vahathaḥ śubhas patī || RV_10,040.04 yuvāṁ ha ghoṣā pary aśvinā yatī rājña ūce duhitā pṛcche vāṁ narā | bhūtam me ahna uta bhūtam aktave 'śvāvate rathine śaktam arvate || RV_10,040.05 yuvaṁ kavī ṣṭhaḥ pary aśvinā rathaṁ viśo na kutso jaritur naśāyathaḥ | yuvor ha makṣā pary aśvinā madhv āsā bharata niṣkṛtaṁ na yoṣaṇā || RV_10,040.06 yuvaṁ ha bhujyuṁ yuvam aśvinā vaśaṁ yuvaṁ śiñjāram uśanām upārathuḥ | yuvo rarāvā pari sakhyam āsate yuvor aham avasā sumnam ā cake || RV_10,040.07 yuvaṁ ha kṛśaṁ yuvam aśvinā śayuṁ yuvaṁ vidhantaṁ vidhavām uruṣyathaḥ | yuvaṁ sanibhyaḥ stanayantam aśvināpa vrajam ūrṇuthaḥ saptāsyam || RV_10,040.08 janiṣṭa yoṣā patayat kanīnako vi cāruhan vīrudho daṁsanā anu | āsmai rīyante nivaneva sindhavo 'smā ahne bhavati tat patitvanam || RV_10,040.09 jīvaṁ rudanti vi mayante adhvare dīrghām anu prasitiṁ dīdhiyur naraḥ | vāmam pitṛbhyo ya idaṁ samerire mayaḥ patibhyo janayaḥ pariṣvaje || RV_10,040.10 na tasya vidma tad u ṣu pra vocata yuvā ha yad yuvatyāḥ kṣeti yoniṣu | priyosriyasya vṛṣabhasya retino gṛhaṁ gamemāśvinā tad uśmasi || RV_10,040.11 ā vām agan sumatir vājinīvasū ny aśvinā hṛtsu kāmā ayaṁsata | abhūtaṁ gopā mithunā śubhas patī priyā aryamṇo duryām̐ aśīmahi || RV_10,040.12 tā mandasānā manuṣo duroṇa ā dhattaṁ rayiṁ sahavīraṁ vacasyave | kṛtaṁ tīrthaṁ suprapāṇaṁ śubhas patī sthāṇum patheṣṭhām apa durmatiṁ hatam || RV_10,040.13 kva svid adya katamāsv aśvinā vikṣu dasrā mādayete śubhas patī | ka īṁ ni yeme katamasya jagmatur viprasya vā yajamānasya vā gṛham || RV_10,040.14 samānam u tyam puruhūtam ukthya1ṁ rathaṁ tricakraṁ savanā ganigmatam | parijmānaṁ vidathyaṁ suvṛktibhir vayaṁ vyuṣṭā uṣaso havāmahe || RV_10,041.01 prātaryujaṁ nāsatyādhi tiṣṭhathaḥ prātaryāvāṇam madhuvāhanaṁ ratham | viśo yena gacchatho yajvarīr narā kīreś cid yajñaṁ hotṛmantam aśvinā || RV_10,041.02 adhvaryuṁ vā madhupāṇiṁ suhastyam agnidhaṁ vā dhṛtadakṣaṁ damūnasam | viprasya vā yat savanāni gacchatho 'ta ā yātam madhupeyam aśvinā || RV_10,041.03 asteva su prataraṁ lāyam asyan bhūṣann iva pra bharā stomam asmai | vācā viprās tarata vācam aryo ni rāmaya jaritaḥ soma indram || RV_10,042.01 dohena gām upa śikṣā sakhāyam pra bodhaya jaritar jāram indram | kośaṁ na pūrṇaṁ vasunā nyṛṣṭam ā cyāvaya maghadeyāya śūram || RV_10,042.02 kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayaṁ tvā śṛṇomi | apnasvatī mama dhīr astu śakra vasuvidam bhagam indrā bharā naḥ || RV_10,042.03 tvāṁ janā mamasatyeṣv indra saṁtasthānā vi hvayante samīke | atrā yujaṁ kṛṇute yo haviṣmān nāsunvatā sakhyaṁ vaṣṭi śūraḥ || RV_10,042.04 dhanaṁ na syandram bahulaṁ yo asmai tīvrān somām̐ āsunoti prayasvān | tasmai śatrūn sutukān prātar ahno ni svaṣṭrān yuvati hanti vṛtram || RV_10,042.05 yasmin vayaṁ dadhimā śaṁsam indre yaḥ śiśrāya maghavā kāmam asme | ārāc cit san bhayatām asya śatrur ny asmai dyumnā janyā namantām || RV_10,042.06 ārāc chatrum apa bādhasva dūram ugro yaḥ śambaḥ puruhūta tena | asme dhehi yavamad gomad indra kṛdhī dhiyaṁ jaritre vājaratnām || RV_10,042.07 pra yam antar vṛṣasavāso agman tīvrāḥ somā bahulāntāsa indram | nāha dāmānam maghavā ni yaṁsan ni sunvate vahati bhūri vāmam || RV_10,042.08 uta prahām atidīvyā jayāti kṛtaṁ yac chvaghnī vicinoti kāle | yo devakāmo na dhanā ruṇaddhi sam it taṁ rāyā sṛjati svadhāvān || RV_10,042.09 gobhiṣ ṭaremāmatiṁ durevāṁ yavena kṣudham puruhūta viśvām | vayaṁ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema || RV_10,042.10 bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ | indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu || RV_10,042.11 acchā ma indram matayaḥ svarvidaḥ sadhrīcīr viśvā uśatīr anūṣata | pari ṣvajante janayo yathā patim maryaṁ na śundhyum maghavānam ūtaye || RV_10,043.01 na ghā tvadrig apa veti me manas tve it kāmam puruhūta śiśraya | rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te || RV_10,043.02 viṣūvṛd indro amater uta kṣudhaḥ sa id rāyo maghavā vasva īśate | tasyed ime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ || RV_10,043.03 vayo na vṛkṣaṁ supalāśam āsadan somāsa indram mandinaś camūṣadaḥ | praiṣām anīkaṁ śavasā davidyutad vidat sva1r manave jyotir āryam || RV_10,043.04 kṛtaṁ na śvaghnī vi cinoti devane saṁvargaṁ yan maghavā sūryaṁ jayat | na tat te anyo anu vīryaṁ śakan na purāṇo maghavan nota nūtanaḥ || RV_10,043.05 viśaṁ-viśam maghavā pary aśāyata janānāṁ dhenā avacākaśad vṛṣā | yasyāha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ || RV_10,043.06 āpo na sindhum abhi yat samakṣaran somāsa indraṁ kulyā iva hradam | vardhanti viprā maho asya sādane yavaṁ na vṛṣṭir divyena dānunā || RV_10,043.07 vṛṣā na kruddhaḥ patayad rajaḥsv ā yo aryapatnīr akṛṇod imā apaḥ | sa sunvate maghavā jīradānave 'vindaj jyotir manave haviṣmate || RV_10,043.08 uj jāyatām paraśur jyotiṣā saha bhūyā ṛtasya sudughā purāṇavat | vi rocatām aruṣo bhānunā śuciḥ sva1r ṇa śukraṁ śuśucīta satpatiḥ || RV_10,043.09 gobhiṣ ṭaremāmatiṁ durevāṁ yavena kṣudham puruhūta viśvām | vayaṁ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema || RV_10,043.10 bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ | indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu || RV_10,043.11 ā yātv indraḥ svapatir madāya yo dharmaṇā tūtujānas tuviṣmān | pratvakṣāṇo ati viśvā sahāṁsy apāreṇa mahatā vṛṣṇyena || RV_10,044.01 suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau | śībhaṁ rājan supathā yāhy arvāṅ vardhāma te papuṣo vṛṣṇyāni || RV_10,044.02 endravāho nṛpatiṁ vajrabāhum ugram ugrāsas taviṣāsa enam | pratvakṣasaṁ vṛṣabhaṁ satyaśuṣmam em asmatrā sadhamādo vahantu || RV_10,044.03 evā patiṁ droṇasācaṁ sacetasam ūrjaḥ skambhaṁ dharuṇa ā vṛṣāyase | ojaḥ kṛṣva saṁ gṛbhāya tve apy aso yathā kenipānām ino vṛdhe || RV_10,044.04 gamann asme vasūny ā hi śaṁsiṣaṁ svāśiṣam bharam ā yāhi sominaḥ | tvam īśiṣe sāsminn ā satsi barhiṣy anādhṛṣyā tava pātrāṇi dharmaṇā || RV_10,044.05 pṛthak prāyan prathamā devahūtayo 'kṛṇvata śravasyāni duṣṭarā | na ye śekur yajñiyāṁ nāvam āruham īrmaiva te ny aviśanta kepayaḥ || RV_10,044.06 evaivāpāg apare santu dūḍhyo 'śvā yeṣāṁ duryuja āyuyujre | itthā ye prāg upare santi dāvane purūṇi yatra vayunāni bhojanā || RV_10,044.07 girīm̐r ajrān rejamānām̐ adhārayad dyauḥ krandad antarikṣāṇi kopayat | samīcīne dhiṣaṇe vi ṣkabhāyati vṛṣṇaḥ pītvā mada ukthāni śaṁsati || RV_10,044.08 imam bibharmi sukṛtaṁ te aṅkuśaṁ yenārujāsi maghavañ chaphārujaḥ | asmin su te savane astv okyaṁ suta iṣṭau maghavan bodhy ābhagaḥ || RV_10,044.09 gobhiṣ ṭaremāmatiṁ durevāṁ yavena kṣudham puruhūta viśvām | vayaṁ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema || RV_10,044.10 bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ | indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu || RV_10,044.11 divas pari prathamaṁ jajñe agnir asmad dvitīyam pari jātavedāḥ | tṛtīyam apsu nṛmaṇā ajasram indhāna enaṁ jarate svādhīḥ || RV_10,045.01 vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā | vidmā te nāma paramaṁ guhā yad vidmā tam utsaṁ yata ājagantha || RV_10,045.02 samudre tvā nṛmaṇā apsv a1ntar nṛcakṣā īdhe divo agna ūdhan | tṛtīye tvā rajasi tasthivāṁsam apām upasthe mahiṣā avardhan || RV_10,045.03 akrandad agniḥ stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan | sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ || RV_10,045.04 śrīṇām udāro dharuṇo rayīṇām manīṣāṇām prārpaṇaḥ somagopāḥ | vasuḥ sūnuḥ sahaso apsu rājā vi bhāty agra uṣasām idhānaḥ || RV_10,045.05 viśvasya ketur bhuvanasya garbha ā rodasī apṛṇāj jāyamānaḥ | vīḻuṁ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca || RV_10,045.06 uśik pāvako aratiḥ sumedhā marteṣv agnir amṛto ni dhāyi | iyarti dhūmam aruṣam bharibhrad uc chukreṇa śociṣā dyām inakṣan || RV_10,045.07 dṛśāno rukma urviyā vy adyaud durmarṣam āyuḥ śriye rucānaḥ | agnir amṛto abhavad vayobhir yad enaṁ dyaur janayat suretāḥ || RV_10,045.08 yas te adya kṛṇavad bhadraśoce 'pūpaṁ deva ghṛtavantam agne | pra taṁ naya prataraṁ vasyo acchābhi sumnaṁ devabhaktaṁ yaviṣṭha || RV_10,045.09 ā tam bhaja sauśravaseṣv agna uktha-uktha ā bhaja śasyamāne | priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ || RV_10,045.10 tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi | tvayā saha draviṇam icchamānā vrajaṁ gomantam uśijo vi vavruḥ || RV_10,045.11 astāvy agnir narāṁ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ | adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram || RV_10,045.12 pra hotā jāto mahān nabhovin nṛṣadvā sīdad apām upasthe | dadhir yo dhāyi sa te vayāṁsi yantā vasūni vidhate tanūpāḥ || RV_10,046.01 imaṁ vidhanto apāṁ sadhasthe paśuṁ na naṣṭam padair anu gman | guhā catantam uśijo namobhir icchanto dhīrā bhṛgavo 'vindan || RV_10,046.02 imaṁ trito bhūry avindad icchan vaibhūvaso mūrdhany aghnyāyāḥ | sa śevṛdho jāta ā harmyeṣu nābhir yuvā bhavati rocanasya || RV_10,046.03 mandraṁ hotāram uśijo namobhiḥ prāñcaṁ yajñaṁ netāram adhvarāṇām | viśām akṛṇvann aratim pāvakaṁ havyavāhaṁ dadhato mānuṣeṣu || RV_10,046.04 pra bhūr jayantam mahāṁ vipodhām mūrā amūram purāṁ darmāṇam | nayanto garbhaṁ vanāṁ dhiyaṁ dhur hiriśmaśruṁ nārvāṇaṁ dhanarcam || RV_10,046.05 ni pastyāsu tritaḥ stabhūyan parivīto yonau sīdad antaḥ | ataḥ saṁgṛbhyā viśāṁ damūnā vidharmaṇāyantrair īyate nṝn || RV_10,046.06 asyājarāso damām aritrā arcaddhūmāso agnayaḥ pāvakāḥ | śvitīcayaḥ śvātrāso bhuraṇyavo vanarṣado vāyavo na somāḥ || RV_10,046.07 pra jihvayā bharate vepo agniḥ pra vayunāni cetasā pṛthivyāḥ | tam āyavaḥ śucayantam pāvakam mandraṁ hotāraṁ dadhire yajiṣṭham || RV_10,046.08 dyāvā yam agnim pṛthivī janiṣṭām āpas tvaṣṭā bhṛgavo yaṁ sahobhiḥ | īḻenyam prathamam mātariśvā devās tatakṣur manave yajatram || RV_10,046.09 yaṁ tvā devā dadhire havyavāham puruspṛho mānuṣāso yajatram | sa yāmann agne stuvate vayo dhāḥ pra devayan yaśasaḥ saṁ hi pūrvīḥ || RV_10,046.10 jagṛbhmā te dakṣiṇam indra hastaṁ vasūyavo vasupate vasūnām | vidmā hi tvā gopatiṁ śūra gonām asmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ || RV_10,047.01 svāyudhaṁ svavasaṁ sunīthaṁ catuḥsamudraṁ dharuṇaṁ rayīṇām | carkṛtyaṁ śaṁsyam bhūrivāram asmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ || RV_10,047.02 subrahmāṇaṁ devavantam bṛhantam uruṁ gabhīram pṛthubudhnam indra | śrutaṛṣim ugram abhimātiṣāham asmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ || RV_10,047.03 sanadvājaṁ vipravīraṁ tarutraṁ dhanaspṛtaṁ śūśuvāṁsaṁ sudakṣam | dasyuhanam pūrbhidam indra satyam asmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ || RV_10,047.04 aśvāvantaṁ rathinaṁ vīravantaṁ sahasriṇaṁ śatinaṁ vājam indra | bhadravrātaṁ vipravīraṁ svarṣām asmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ || RV_10,047.05 pra saptagum ṛtadhītiṁ sumedhām bṛhaspatim matir acchā jigāti | ya āṅgiraso namasopasadyo 'smabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ || RV_10,047.06 vanīvāno mama dūtāsa indraṁ stomāś caranti sumatīr iyānāḥ | hṛdispṛśo manasā vacyamānā asmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ || RV_10,047.07 yat tvā yāmi daddhi tan na indra bṛhantaṁ kṣayam asamaṁ janānām | abhi tad dyāvāpṛthivī gṛṇītām asmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ || RV_10,047.08 aham bhuvaṁ vasunaḥ pūrvyas patir ahaṁ dhanāni saṁ jayāmi śaśvataḥ | māṁ havante pitaraṁ na jantavo 'haṁ dāśuṣe vi bhajāmi bhojanam || RV_10,048.01 aham indro rodho vakṣo atharvaṇas tritāya gā ajanayam aher adhi | ahaṁ dasyubhyaḥ pari nṛmṇam ā dade gotrā śikṣan dadhīce mātariśvane || RV_10,048.02 mahyaṁ tvaṣṭā vajram atakṣad āyasam mayi devāso 'vṛjann api kratum | mamānīkaṁ sūryasyeva duṣṭaram mām āryanti kṛtena kartvena ca || RV_10,048.03 aham etaṁ gavyayam aśvyam paśum purīṣiṇaṁ sāyakenā hiraṇyayam | purū sahasrā ni śiśāmi dāśuṣe yan mā somāsa ukthino amandiṣuḥ || RV_10,048.04 aham indro na parā jigya id dhanaṁ na mṛtyave 'va tasthe kadā cana | somam in mā sunvanto yācatā vasu na me pūravaḥ sakhye riṣāthana || RV_10,048.05 aham etāñ chāśvasato dvā-dvendraṁ ye vajraṁ yudhaye 'kṛṇvata | āhvayamānām̐ ava hanmanāhanaṁ dṛḻhā vadann anamasyur namasvinaḥ || RV_10,048.06 abhī3dam ekam eko asmi niṣṣāḻ abhī dvā kim u trayaḥ karanti | khale na parṣān prati hanmi bhūri kim mā nindanti śatravo 'nindrāḥ || RV_10,048.07 ahaṁ guṅgubhyo atithigvam iṣkaram iṣaṁ na vṛtraturaṁ vikṣu dhārayam | yat parṇayaghna uta vā karañjahe prāham mahe vṛtrahatye aśuśravi || RV_10,048.08 pra me namī sāpya iṣe bhuje bhūd gavām eṣe sakhyā kṛṇuta dvitā | didyuṁ yad asya samitheṣu maṁhayam ād id enaṁ śaṁsyam ukthyaṁ karam || RV_10,048.09 pra nemasmin dadṛśe somo antar gopā nemam āvir asthā kṛṇoti | sa tigmaśṛṅgaṁ vṛṣabhaṁ yuyutsan druhas tasthau bahule baddho antaḥ || RV_10,048.10 ādityānāṁ vasūnāṁ rudriyāṇāṁ devo devānāṁ na mināmi dhāma | te mā bhadrāya śavase tatakṣur aparājitam astṛtam aṣāḻham || RV_10,048.11 ahaṁ dāṁ gṛṇate pūrvyaṁ vasv aham brahma kṛṇavam mahyaṁ vardhanam | aham bhuvaṁ yajamānasya coditāyajvanaḥ sākṣi viśvasmin bhare || RV_10,049.01 māṁ dhur indraṁ nāma devatā divaś ca gmaś cāpāṁ ca jantavaḥ | ahaṁ harī vṛṣaṇā vivratā raghū ahaṁ vajraṁ śavase dhṛṣṇv ā dade || RV_10,049.02 aham atkaṁ kavaye śiśnathaṁ hathair ahaṁ kutsam āvam ābhir ūtibhiḥ | ahaṁ śuṣṇasya śnathitā vadhar yamaṁ na yo rara āryaṁ nāma dasyave || RV_10,049.03 aham piteva vetasūm̐r abhiṣṭaye tugraṁ kutsāya smadibhaṁ ca randhayam | aham bhuvaṁ yajamānasya rājani pra yad bhare tujaye na priyādhṛṣe || RV_10,049.04 ahaṁ randhayam mṛgayaṁ śrutarvaṇe yan mājihīta vayunā canānuṣak | ahaṁ veśaṁ namram āyave 'karam ahaṁ savyāya paḍgṛbhim arandhayam || RV_10,049.05 ahaṁ sa yo navavāstvam bṛhadrathaṁ saṁ vṛtreva dāsaṁ vṛtrahārujam | yad vardhayantam prathayantam ānuṣag dūre pāre rajaso rocanākaram || RV_10,049.06 ahaṁ sūryasya pari yāmy āśubhiḥ praitaśebhir vahamāna ojasā | yan mā sāvo manuṣa āha nirṇija ṛdhak kṛṣe dāsaṁ kṛtvyaṁ hathaiḥ || RV_10,049.07 ahaṁ saptahā nahuṣo nahuṣṭaraḥ prāśrāvayaṁ śavasā turvaśaṁ yadum | ahaṁ ny a1nyaṁ sahasā sahas karaṁ nava vrādhato navatiṁ ca vakṣayam || RV_10,049.08 ahaṁ sapta sravato dhārayaṁ vṛṣā dravitnvaḥ pṛthivyāṁ sīrā adhi | aham arṇāṁsi vi tirāmi sukratur yudhā vidam manave gātum iṣṭaye || RV_10,049.09 ahaṁ tad āsu dhārayaṁ yad āsu na devaś cana tvaṣṭādhārayad ruśat | spārhaṁ gavām ūdhaḥsu vakṣaṇāsv ā madhor madhu śvātryaṁ somam āśiram || RV_10,049.10 evā devām̐ indro vivye nṝn pra cyautnena maghavā satyarādhāḥ | viśvet tā te harivaḥ śacīvo 'bhi turāsaḥ svayaśo gṛṇanti || RV_10,049.11 pra vo mahe mandamānāyāndhaso 'rcā viśvānarāya viśvābhuve | indrasya yasya sumakhaṁ saho mahi śravo nṛmṇaṁ ca rodasī saparyataḥ || RV_10,050.01 so cin nu sakhyā narya inaḥ stutaś carkṛtya indro māvate nare | viśvāsu dhūrṣu vājakṛtyeṣu satpate vṛtre vāpsv a1bhi śūra mandase || RV_10,050.02 ke te nara indra ye ta iṣe ye te sumnaṁ sadhanya1m iyakṣān | ke te vājāyāsuryāya hinvire ke apsu svāsūrvarāsu pauṁsye || RV_10,050.03 bhuvas tvam indra brahmaṇā mahān bhuvo viśveṣu savaneṣu yajñiyaḥ | bhuvo nṝm̐ś cyautno viśvasmin bhare jyeṣṭhaś ca mantro viśvacarṣaṇe || RV_10,050.04 avā nu kaṁ jyāyān yajñavanaso mahīṁ ta omātrāṁ kṛṣṭayo viduḥ | aso nu kam ajaro vardhāś ca viśved etā savanā tūtumā kṛṣe || RV_10,050.05 etā viśvā savanā tūtumā kṛṣe svayaṁ sūno sahaso yāni dadhiṣe | varāya te pātraṁ dharmaṇe tanā yajño mantro brahmodyataṁ vacaḥ || RV_10,050.06 ye te vipra brahmakṛtaḥ sute sacā vasūnāṁ ca vasunaś ca dāvane | pra te sumnasya manasā pathā bhuvan made sutasya somyasyāndhasaḥ || RV_10,050.07 mahat tad ulbaṁ sthaviraṁ tad āsīd yenāviṣṭitaḥ praviveśithāpaḥ | viśvā apaśyad bahudhā te agne jātavedas tanvo deva ekaḥ || RV_10,051.01 ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhā paryapaśyat | kvāha mitrāvaruṇā kṣiyanty agner viśvāḥ samidho devayānīḥ || RV_10,051.02 aicchāma tvā bahudhā jātavedaḥ praviṣṭam agne apsv oṣadhīṣu | taṁ tvā yamo acikec citrabhāno daśāntaruṣyād atirocamānam || RV_10,051.03 hotrād ahaṁ varuṇa bibhyad āyaṁ ned eva mā yunajann atra devāḥ | tasya me tanvo bahudhā niviṣṭā etam arthaṁ na ciketāham agniḥ || RV_10,051.04 ehi manur devayur yajñakāmo 'raṁkṛtyā tamasi kṣeṣy agne | sugān pathaḥ kṛṇuhi devayānān vaha havyāni sumanasyamānaḥ || RV_10,051.05 agneḥ pūrve bhrātaro artham etaṁ rathīvādhvānam anv āvarīvuḥ | tasmād bhiyā varuṇa dūram āyaṁ gauro na kṣepnor avije jyāyāḥ || RV_10,051.06 kurmas ta āyur ajaraṁ yad agne yathā yukto jātavedo na riṣyāḥ | athā vahāsi sumanasyamāno bhāgaṁ devebhyo haviṣaḥ sujāta || RV_10,051.07 prayājān me anuyājām̐ś ca kevalān ūrjasvantaṁ haviṣo datta bhāgam | ghṛtaṁ cāpām puruṣaṁ cauṣadhīnām agneś ca dīrgham āyur astu devāḥ || RV_10,051.08 tava prayājā anuyājāś ca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ | tavāgne yajño3 'yam astu sarvas tubhyaṁ namantām pradiśaś catasraḥ || RV_10,051.09 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yan niṣadya | pra me brūta bhāgadheyaṁ yathā vo yena pathā havyam ā vo vahāni || RV_10,052.01 ahaṁ hotā ny asīdaṁ yajīyān viśve devā maruto mā junanti | ahar-ahar aśvinādhvaryavaṁ vām brahmā samid bhavati sāhutir vām || RV_10,052.02 ayaṁ yo hotā kir u sa yamasya kam apy ūhe yat samañjanti devāḥ | ahar-ahar jāyate māsi-māsy athā devā dadhire havyavāham || RV_10,052.03 māṁ devā dadhire havyavāham apamluktam bahu kṛcchrā carantam | agnir vidvān yajñaṁ naḥ kalpayāti pañcayāmaṁ trivṛtaṁ saptatantum || RV_10,052.04 ā vo yakṣy amṛtatvaṁ suvīraṁ yathā vo devā varivaḥ karāṇi | ā bāhvor vajram indrasya dheyām athemā viśvāḥ pṛtanā jayāti || RV_10,052.05 trīṇi śatā trī sahasrāṇy agniṁ triṁśac ca devā nava cāsaparyan | aukṣan ghṛtair astṛṇan barhir asmā ād id dhotāraṁ ny asādayanta || RV_10,052.06 yam aicchāma manasā so3 'yam āgād yajñasya vidvān paruṣaś cikitvān | sa no yakṣad devatātā yajīyān ni hi ṣatsad antaraḥ pūrvo asmat || RV_10,053.01 arādhi hotā niṣadā yajīyān abhi prayāṁsi sudhitāni hi khyat | yajāmahai yajñiyān hanta devām̐ īḻāmahā īḍyām̐ ājyena || RV_10,053.02 sādhvīm akar devavītiṁ no adya yajñasya jihvām avidāma guhyām | sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṁ no adya || RV_10,053.03 tad adya vācaḥ prathamam masīya yenāsurām̐ abhi devā asāma | ūrjāda uta yajñiyāsaḥ pañca janā mama hotraṁ juṣadhvam || RV_10,053.04 pañca janā mama hotraṁ juṣantāṁ gojātā uta ye yajñiyāsaḥ | pṛthivī naḥ pārthivāt pātv aṁhaso 'ntarikṣaṁ divyāt pātv asmān || RV_10,053.05 tantuṁ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān | anulbaṇaṁ vayata joguvām apo manur bhava janayā daivyaṁ janam || RV_10,053.06 akṣānaho nahyatanota somyā iṣkṛṇudhvaṁ raśanā ota piṁśata | aṣṭāvandhuraṁ vahatābhito rathaṁ yena devāso anayann abhi priyam || RV_10,053.07 aśmanvatī rīyate saṁ rabhadhvam ut tiṣṭhata pra taratā sakhāyaḥ | atrā jahāma ye asann aśevāḥ śivān vayam ut taremābhi vājān || RV_10,053.08 tvaṣṭā māyā ved apasām apastamo bibhrat pātrā devapānāni śaṁtamā | śiśīte nūnam paraśuṁ svāyasaṁ yena vṛścād etaśo brahmaṇas patiḥ || RV_10,053.09 sato nūnaṁ kavayaḥ saṁ śiśīta vāśībhir yābhir amṛtāya takṣatha | vidvāṁsaḥ padā guhyāni kartana yena devāso amṛtatvam ānaśuḥ || RV_10,053.10 garbhe yoṣām adadhur vatsam āsany apīcyena manasota jihvayā | sa viśvāhā sumanā yogyā abhi siṣāsanir vanate kāra ij jitim || RV_10,053.11 tāṁ su te kīrtim maghavan mahitvā yat tvā bhīte rodasī ahvayetām | prāvo devām̐ ātiro dāsam ojaḥ prajāyai tvasyai yad aśikṣa indra || RV_10,054.01 yad acaras tanvā vāvṛdhāno balānīndra prabruvāṇo janeṣu | māyet sā te yāni yuddhāny āhur nādya śatruṁ nanu purā vivitse || RV_10,054.02 ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo 'ntam āpuḥ | yan mātaraṁ ca pitaraṁ ca sākam ajanayathās tanva1ḥ svāyāḥ || RV_10,054.03 catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi | tvam aṅga tāni viśvāni vitse yebhiḥ karmāṇi maghavañ cakartha || RV_10,054.04 tvaṁ viśvā dadhiṣe kevalāni yāny āvir yā ca guhā vasūni | kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā || RV_10,054.05 yo adadhāj jyotiṣi jyotir antar yo asṛjan madhunā sam madhūni | adha priyaṁ śūṣam indrāya manma brahmakṛto bṛhadukthād avāci || RV_10,054.06 dūre tan nāma guhyam parācair yat tvā bhīte ahvayetāṁ vayodhai | ud astabhnāḥ pṛthivīṁ dyām abhīke bhrātuḥ putrān maghavan titviṣāṇaḥ || RV_10,055.01 mahat tan nāma guhyam puruspṛg yena bhūtaṁ janayo yena bhavyam | pratnaṁ jātaṁ jyotir yad asya priyam priyāḥ sam aviśanta pañca || RV_10,055.02 ā rodasī apṛṇād ota madhyam pañca devām̐ ṛtuśaḥ sapta-sapta | catustriṁśatā purudhā vi caṣṭe sarūpeṇa jyotiṣā vivratena || RV_10,055.03 yad uṣa aucchaḥ prathamā vibhānām ajanayo yena puṣṭasya puṣṭam | yat te jāmitvam avaram parasyā mahan mahatyā asuratvam ekam || RV_10,055.04 vidhuṁ dadrāṇaṁ samane bahūnāṁ yuvānaṁ santam palito jagāra | devasya paśya kāvyam mahitvādyā mamāra sa hyaḥ sam āna || RV_10,055.05 śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥ sanād anīḻaḥ | yac ciketa satyam it tan na moghaṁ vasu spārham uta jetota dātā || RV_10,055.06 aibhir dade vṛṣṇyā pauṁsyāni yebhir aukṣad vṛtrahatyāya vajrī | ye karmaṇaḥ kriyamāṇasya mahna ṛtekarmam udajāyanta devāḥ || RV_10,055.07 yujā karmāṇi janayan viśvaujā aśastihā viśvamanās turāṣāṭ | pītvī somasya diva ā vṛdhānaḥ śūro nir yudhādhamad dasyūn || RV_10,055.08 idaṁ ta ekam para ū ta ekaṁ tṛtīyena jyotiṣā saṁ viśasva | saṁveśane tanva1ś cārur edhi priyo devānām parame janitre || RV_10,056.01 tanūṣ ṭe vājin tanva1ṁ nayantī vāmam asmabhyaṁ dhātu śarma tubhyam | ahruto maho dharuṇāya devān divīva jyotiḥ svam ā mimīyāḥ || RV_10,056.02 vājy asi vājinenā suvenīḥ suvitaḥ stomaṁ suvito divaṁ gāḥ | suvito dharma prathamānu satyā suvito devān suvito 'nu patma || RV_10,056.03 mahimna eṣām pitaraś caneśire devā deveṣv adadhur api kratum | sam avivyacur uta yāny atviṣur aiṣāṁ tanūṣu ni viviśuḥ punaḥ || RV_10,056.04 sahobhir viśvam pari cakramū rajaḥ pūrvā dhāmāny amitā mimānāḥ | tanūṣu viśvā bhuvanā ni yemire prāsārayanta purudha prajā anu || RV_10,056.05 dvidhā sūnavo 'suraṁ svarvidam āsthāpayanta tṛtīyena karmaṇā | svām prajām pitaraḥ pitryaṁ saha āvareṣv adadhus tantum ātatam || RV_10,056.06 nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhir ati durgāṇi viśvā | svām prajām bṛhaduktho mahitvāvareṣv adadhād ā pareṣu || RV_10,056.07 mā pra gāma patho vayam mā yajñād indra sominaḥ | māntaḥ sthur no arātayaḥ || RV_10,057.01 yo yajñasya prasādhanas tantur deveṣv ātataḥ | tam āhutaṁ naśīmahi || RV_10,057.02 mano nv ā huvāmahe nārāśaṁsena somena | pitṝṇāṁ ca manmabhiḥ || RV_10,057.03 ā ta etu manaḥ punaḥ kratve dakṣāya jīvase | jyok ca sūryaṁ dṛśe || RV_10,057.04 punar naḥ pitaro mano dadātu daivyo janaḥ | jīvaṁ vrātaṁ sacemahi || RV_10,057.05 vayaṁ soma vrate tava manas tanūṣu bibhrataḥ | prajāvantaḥ sacemahi || RV_10,057.06 yat te yamaṁ vaivasvatam mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.01 yat te divaṁ yat pṛthivīm mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.02 yat te bhūmiṁ caturbhṛṣṭim mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.03 yat te catasraḥ pradiśo mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.04 yat te samudram arṇavam mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.05 yat te marīcīḥ pravato mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.06 yat te apo yad oṣadhīr mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.07 yat te sūryaṁ yad uṣasam mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.08 yat te parvatān bṛhato mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.09 yat te viśvam idaṁ jagan mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.10 yat te parāḥ parāvato mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.11 yat te bhūtaṁ ca bhavyaṁ ca mano jagāma dūrakam | tat ta ā vartayāmasīha kṣayāya jīvase || RV_10,058.12 pra tāry āyuḥ prataraṁ navīyaḥ sthātāreva kratumatā rathasya | adha cyavāna ut tavīty artham parātaraṁ su nirṛtir jihītām || RV_10,059.01 sāman nu rāye nidhiman nv annaṁ karāmahe su purudha śravāṁsi | tā no viśvāni jaritā mamattu parātaraṁ su nirṛtir jihītām || RV_10,059.02 abhī ṣv a1ryaḥ pauṁsyair bhavema dyaur na bhūmiṁ girayo nājrān | tā no viśvāni jaritā ciketa parātaraṁ su nirṛtir jihītām || RV_10,059.03 mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryam uccarantam | dyubhir hito jarimā sū no astu parātaraṁ su nirṛtir jihītām || RV_10,059.04 asunīte mano asmāsu dhāraya jīvātave su pra tirā na āyuḥ | rārandhi naḥ sūryasya saṁdṛśi ghṛtena tvaṁ tanvaṁ vardhayasva || RV_10,059.05 asunīte punar asmāsu cakṣuḥ punaḥ prāṇam iha no dhehi bhogam | jyok paśyema sūryam uccarantam anumate mṛḻayā naḥ svasti || RV_10,059.06 punar no asum pṛthivī dadātu punar dyaur devī punar antarikṣam | punar naḥ somas tanvaṁ dadātu punaḥ pūṣā pathyā3ṁ yā svastiḥ || RV_10,059.07 śaṁ rodasī subandhave yahvī ṛtasya mātarā | bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṁ canāmamat || RV_10,059.08 ava dvake ava trikā divaś caranti bheṣajā | kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṁ canāmamat || RV_10,059.09 sam indreraya gām anaḍvāhaṁ ya āvahad uśīnarāṇyā anaḥ | bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṁ canāmamat || RV_10,059.10 ā janaṁ tveṣasaṁdṛśam māhīnānām upastutam | aganma bibhrato namaḥ || RV_10,060.01 asamātiṁ nitośanaṁ tveṣaṁ niyayinaṁ ratham | bhajerathasya satpatim || RV_10,060.02 yo janān mahiṣām̐ ivātitasthau pavīravān | utāpavīravān yudhā || RV_10,060.03 yasyekṣvākur upa vrate revān marāyy edhate | divīva pañca kṛṣṭayaḥ || RV_10,060.04 indra kṣatrāsamātiṣu rathaproṣṭheṣu dhāraya | divīva sūryaṁ dṛśe || RV_10,060.05 agastyasya nadbhyaḥ saptī yunakṣi rohitā | paṇīn ny akramīr abhi viśvān rājann arādhasaḥ || RV_10,060.06 ayam mātāyam pitāyaṁ jīvātur āgamat | idaṁ tava prasarpaṇaṁ subandhav ehi nir ihi || RV_10,060.07 yathā yugaṁ varatrayā nahyanti dharuṇāya kam | evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye || RV_10,060.08 yatheyam pṛthivī mahī dādhāremān vanaspatīn | evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye || RV_10,060.09 yamād ahaṁ vaivasvatāt subandhor mana ābharam | jīvātave na mṛtyave 'tho ariṣṭatātaye || RV_10,060.10 nya1g vāto 'va vāti nyak tapati sūryaḥ | nīcīnam aghnyā duhe nyag bhavatu te rapaḥ || RV_10,060.11 ayam me hasto bhagavān ayam me bhagavattaraḥ | ayam me viśvabheṣajo 'yaṁ śivābhimarśanaḥ || RV_10,060.12 idam itthā raudraṁ gūrtavacā brahma kratvā śacyām antar ājau | krāṇā yad asya pitarā maṁhaneṣṭhāḥ parṣat pakthe ahann ā sapta hotṝn || RV_10,061.01 sa id dānāya dabhyāya vanvañ cyavānaḥ sūdair amimīta vedim | tūrvayāṇo gūrtavacastamaḥ kṣodo na reta itaūti siñcat || RV_10,061.02 mano na yeṣu havaneṣu tigmaṁ vipaḥ śacyā vanutho dravantā | ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṁ gabhastau || RV_10,061.03 kṛṣṇā yad goṣv aruṇīṣu sīdad divo napātāśvinā huve vām | vītam me yajñam ā gatam me annaṁ vavanvāṁsā neṣam asmṛtadhrū || RV_10,061.04 prathiṣṭa yasya vīrakarmam iṣṇad anuṣṭhitaṁ nu naryo apauhat | punas tad ā vṛhati yat kanāyā duhitur ā anubhṛtam anarvā || RV_10,061.05 madhyā yat kartvam abhavad abhīke kāmaṁ kṛṇvāne pitari yuvatyām | manānag reto jahatur viyantā sānau niṣiktaṁ sukṛtasya yonau || RV_10,061.06 pitā yat svāṁ duhitaram adhiṣkan kṣmayā retaḥ saṁjagmāno ni ṣiñcat | svādhyo 'janayan brahma devā vāstoṣ patiṁ vratapāṁ nir atakṣan || RV_10,061.07 sa īṁ vṛṣā na phenam asyad ājau smad ā paraid apa dabhracetāḥ | sarat padā na dakṣiṇā parāvṛṅ na tā nu me pṛśanyo jagṛbhre || RV_10,061.08 makṣū na vahniḥ prajāyā upabdir agniṁ na nagna upa sīdad ūdhaḥ | sanitedhmaṁ sanitota vājaṁ sa dhartā jajñe sahasā yavīyut || RV_10,061.09 makṣū kanāyāḥ sakhyaṁ navagvā ṛtaṁ vadanta ṛtayuktim agman | dvibarhaso ya upa gopam āgur adakṣiṇāso acyutā dudukṣan || RV_10,061.10 makṣū kanāyāḥ sakhyaṁ navīyo rādho na reta ṛtam it turaṇyan | śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ || RV_10,061.11 paśvā yat paścā viyutā budhanteti bravīti vaktarī rarāṇaḥ | vasor vasutvā kāravo 'nehā viśvaṁ viveṣṭi draviṇam upa kṣu || RV_10,061.12 tad in nv asya pariṣadvāno agman purū sadanto nārṣadam bibhitsan | vi śuṣṇasya saṁgrathitam anarvā vidat puruprajātasya guhā yat || RV_10,061.13 bhargo ha nāmota yasya devāḥ sva1r ṇa ye triṣadhasthe niṣeduḥ | agnir ha nāmota jātavedāḥ śrudhī no hotar ṛtasya hotādhruk || RV_10,061.14 uta tyā me raudrāv arcimantā nāsatyāv indra gūrtaye yajadhyai | manuṣvad vṛktabarhiṣe rarāṇā mandū hitaprayasā vikṣu yajyū || RV_10,061.15 ayaṁ stuto rājā vandi vedhā apaś ca vipras tarati svasetuḥ | sa kakṣīvantaṁ rejayat so agniṁ nemiṁ na cakram arvato raghudru || RV_10,061.16 sa dvibandhur vaitaraṇo yaṣṭā sabardhuṁ dhenum asvaṁ duhadhyai | saṁ yan mitrāvaruṇā vṛñja ukthair jyeṣṭhebhir aryamaṇaṁ varūthaiḥ || RV_10,061.17 tadbandhuḥ sūrir divi te dhiyaṁdhā nābhānediṣṭho rapati pra venan | sā no nābhiḥ paramāsya vā ghāhaṁ tat paścā katithaś cid āsa || RV_10,061.18 iyam me nābhir iha me sadhastham ime me devā ayam asmi sarvaḥ | dvijā aha prathamajā ṛtasyedaṁ dhenur aduhaj jāyamānā || RV_10,061.19 adhāsu mandro aratir vibhāvāva syati dvivartanir vaneṣāṭ | ūrdhvā yac chreṇir na śiśur dan makṣū sthiraṁ śevṛdhaṁ sūta mātā || RV_10,061.20 adhā gāva upamātiṁ kanāyā anu śvāntasya kasya cit pareyuḥ | śrudhi tvaṁ sudraviṇo nas tvaṁ yāḻ āśvaghnasya vāvṛdhe sūnṛtābhiḥ || RV_10,061.21 adha tvam indra viddhy a1smān maho rāye nṛpate vajrabāhuḥ | rakṣā ca no maghonaḥ pāhi sūrīn anehasas te harivo abhiṣṭau || RV_10,061.22 adha yad rājānā gaviṣṭau sarat saraṇyuḥ kārave jaraṇyuḥ | vipraḥ preṣṭhaḥ sa hy eṣām babhūva parā ca vakṣad uta parṣad enān || RV_10,061.23 adhā nv asya jenyasya puṣṭau vṛthā rebhanta īmahe tad ū nu | saraṇyur asya sūnur aśvo vipraś cāsi śravasaś ca sātau || RV_10,061.24 yuvor yadi sakhyāyāsme śardhāya stomaṁ jujuṣe namasvān | viśvatra yasminn ā giraḥ samīcīḥ pūrvīva gātur dāśat sūnṛtāyai || RV_10,061.25 sa gṛṇāno adbhir devavān iti subandhur namasā sūktaiḥ | vardhad ukthair vacobhir ā hi nūnaṁ vy adhvaiti payasa usriyāyāḥ || RV_10,061.26 ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ | ye vājām̐ anayatā viyanto ye sthā nicetāro amūrāḥ || RV_10,061.27 ye yajñena dakṣiṇayā samaktā indrasya sakhyam amṛtatvam ānaśa | tebhyo bhadram aṅgiraso vo astu prati gṛbhṇīta mānavaṁ sumedhasaḥ || RV_10,062.01 ya udājan pitaro gomayaṁ vasv ṛtenābhindan parivatsare valam | dīrghāyutvam aṅgiraso vo astu prati gṛbhṇīta mānavaṁ sumedhasaḥ || RV_10,062.02 ya ṛtena sūryam ārohayan divy aprathayan pṛthivīm mātaraṁ vi | suprajāstvam aṅgiraso vo astu prati gṛbhṇīta mānavaṁ sumedhasaḥ || RV_10,062.03 ayaṁ nābhā vadati valgu vo gṛhe devaputrā ṛṣayas tac chṛṇotana | subrahmaṇyam aṅgiraso vo astu prati gṛbhṇīta mānavaṁ sumedhasaḥ || RV_10,062.04 virūpāsa id ṛṣayas ta id gambhīravepasaḥ | te aṅgirasaḥ sūnavas te agneḥ pari jajñire || RV_10,062.05 ye agneḥ pari jajñire virūpāso divas pari | navagvo nu daśagvo aṅgirastamaḥ sacā deveṣu maṁhate || RV_10,062.06 indreṇa yujā niḥ sṛjanta vāghato vrajaṁ gomantam aśvinam | sahasram me dadato aṣṭakarṇya1ḥ śravo deveṣv akrata || RV_10,062.07 pra nūnaṁ jāyatām ayam manus tokmeva rohatu | yaḥ sahasraṁ śatāśvaṁ sadyo dānāya maṁhate || RV_10,062.08 na tam aśnoti kaś cana diva iva sānv ārabham | sāvarṇyasya dakṣiṇā vi sindhur iva paprathe || RV_10,062.09 uta dāsā pariviṣe smaddiṣṭī goparīṇasā | yadus turvaś ca māmahe || RV_10,062.10 sahasradā grāmaṇīr mā riṣan manuḥ sūryeṇāsya yatamānaitu dakṣiṇā | sāvarṇer devāḥ pra tirantv āyur yasminn aśrāntā asanāma vājam || RV_10,062.11 parāvato ye didhiṣanta āpyam manuprītāso janimā vivasvataḥ | yayāter ye nahuṣyasya barhiṣi devā āsate te adhi bruvantu naḥ || RV_10,063.01 viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ | ye stha jātā aditer adbhyas pari ye pṛthivyās te ma iha śrutā havam || RV_10,063.02 yebhyo mātā madhumat pinvate payaḥ pīyūṣaṁ dyaur aditir adribarhāḥ | ukthaśuṣmān vṛṣabharān svapnasas tām̐ ādityām̐ anu madā svastaye || RV_10,063.03 nṛcakṣaso animiṣanto arhaṇā bṛhad devāso amṛtatvam ānaśuḥ | jyotīrathā ahimāyā anāgaso divo varṣmāṇaṁ vasate svastaye || RV_10,063.04 samrājo ye suvṛdho yajñam āyayur aparihvṛtā dadhire divi kṣayam | tām̐ ā vivāsa namasā suvṛktibhir maho ādityām̐ aditiṁ svastaye || RV_10,063.05 ko vaḥ stomaṁ rādhati yaṁ jujoṣatha viśve devāso manuṣo yati ṣṭhana | ko vo 'dhvaraṁ tuvijātā araṁ karad yo naḥ parṣad aty aṁhaḥ svastaye || RV_10,063.06 yebhyo hotrām prathamām āyeje manuḥ samiddhāgnir manasā sapta hotṛbhiḥ | ta ādityā abhayaṁ śarma yacchata sugā naḥ karta supathā svastaye || RV_10,063.07 ya īśire bhuvanasya pracetaso viśvasya sthātur jagataś ca mantavaḥ | te naḥ kṛtād akṛtād enasas pary adyā devāsaḥ pipṛtā svastaye || RV_10,063.08 bhareṣv indraṁ suhavaṁ havāmahe 'ṁhomucaṁ sukṛtaṁ daivyaṁ janam | agnim mitraṁ varuṇaṁ sātaye bhagaṁ dyāvāpṛthivī marutaḥ svastaye || RV_10,063.09 sutrāmāṇam pṛthivīṁ dyām anehasaṁ suśarmāṇam aditiṁ supraṇītim | daivīṁ nāvaṁ svaritrām anāgasam asravantīm ā ruhemā svastaye || RV_10,063.10 viśve yajatrā adhi vocatotaye trāyadhvaṁ no durevāyā abhihrutaḥ | satyayā vo devahūtyā huvema śṛṇvato devā avase svastaye || RV_10,063.11 apāmīvām apa viśvām anāhutim apārātiṁ durvidatrām aghāyataḥ | āre devā dveṣo asmad yuyotanoru ṇaḥ śarma yacchatā svastaye || RV_10,063.12 ariṣṭaḥ sa marto viśva edhate pra prajābhir jāyate dharmaṇas pari | yam ādityāso nayathā sunītibhir ati viśvāni duritā svastaye || RV_10,063.13 yaṁ devāso 'vatha vājasātau yaṁ śūrasātā maruto hite dhane | prātaryāvāṇaṁ ratham indra sānasim ariṣyantam ā ruhemā svastaye || RV_10,063.14 svasti naḥ pathyāsu dhanvasu svasty a1psu vṛjane svarvati | svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātana || RV_10,063.15 svastir id dhi prapathe śreṣṭhā rekṇasvaty abhi yā vāmam eti | sā no amā so araṇe ni pātu svāveśā bhavatu devagopā || RV_10,063.16 evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī | īśānāso naro amartyenāstāvi jano divyo gayena || RV_10,063.17 kathā devānāṁ katamasya yāmani sumantu nāma śṛṇvatām manāmahe | ko mṛḻāti katamo no mayas karat katama ūtī abhy ā vavartati || RV_10,064.01 kratūyanti kratavo hṛtsu dhītayo venanti venāḥ patayanty ā diśaḥ | na marḍitā vidyate anya ebhyo deveṣu me adhi kāmā ayaṁsata || RV_10,064.02 narā vā śaṁsam pūṣaṇam agohyam agniṁ deveddham abhy arcase girā | sūryāmāsā candramasā yamaṁ divi tritaṁ vātam uṣasam aktum aśvinā || RV_10,064.03 kathā kavis tuvīravān kayā girā bṛhaspatir vāvṛdhate suvṛktibhiḥ | aja ekapāt suhavebhir ṛkvabhir ahiḥ śṛṇotu budhnyo3 havīmani || RV_10,064.04 dakṣasya vādite janmani vrate rājānā mitrāvaruṇā vivāsasi | atūrtapanthāḥ pururatho aryamā saptahotā viṣurūpeṣu janmasu || RV_10,064.05 te no arvanto havanaśruto havaṁ viśve śṛṇvantu vājino mitadravaḥ | sahasrasā medhasātāv iva tmanā maho ye dhanaṁ samitheṣu jabhrire || RV_10,064.06 pra vo vāyuṁ rathayujam puraṁdhiṁ stomaiḥ kṛṇudhvaṁ sakhyāya pūṣaṇam | te hi devasya savituḥ savīmani kratuṁ sacante sacitaḥ sacetasaḥ || RV_10,064.07 triḥ sapta sasrā nadyo mahīr apo vanaspatīn parvatām̐ agnim ūtaye | kṛśānum astṝn tiṣyaṁ sadhastha ā rudraṁ rudreṣu rudriyaṁ havāmahe || RV_10,064.08 sarasvatī sarayuḥ sindhur ūrmibhir maho mahīr avasā yantu vakṣaṇīḥ | devīr āpo mātaraḥ sūdayitnvo ghṛtavat payo madhuman no arcata || RV_10,064.09 uta mātā bṛhaddivā śṛṇotu nas tvaṣṭā devebhir janibhiḥ pitā vacaḥ | ṛbhukṣā vājo rathaspatir bhago raṇvaḥ śaṁsaḥ śaśamānasya pātu naḥ || RV_10,064.10 raṇvaḥ saṁdṛṣṭau pitumām̐ iva kṣayo bhadrā rudrāṇām marutām upastutiḥ | gobhiḥ ṣyāma yaśaso janeṣv ā sadā devāsa iḻayā sacemahi || RV_10,064.11 yām me dhiyam maruta indra devā adadāta varuṇa mitra yūyam | tām pīpayata payaseva dhenuṁ kuvid giro adhi rathe vahātha || RV_10,064.12 kuvid aṅga prati yathā cid asya naḥ sajātyasya maruto bubodhatha | nābhā yatra prathamaṁ saṁnasāmahe tatra jāmitvam aditir dadhātu naḥ || RV_10,064.13 te hi dyāvāpṛthivī mātarā mahī devī devāñ janmanā yajñiye itaḥ | ubhe bibhṛta ubhayam bharīmabhiḥ purū retāṁsi pitṛbhiś ca siñcataḥ || RV_10,064.14 vi ṣā hotrā viśvam aśnoti vāryam bṛhaspatir aramatiḥ panīyasī | grāvā yatra madhuṣud ucyate bṛhad avīvaśanta matibhir manīṣiṇaḥ || RV_10,064.15 evā kavis tuvīravām̐ ṛtajñā draviṇasyur draviṇasaś cakānaḥ | ukthebhir atra matibhiś ca vipro 'pīpayad gayo divyāni janma || RV_10,064.16 evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī | īśānāso naro amartyenāstāvi jano divyo gayena || RV_10,064.17 agnir indro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sajoṣasaḥ | ādityā viṣṇur marutaḥ svar bṛhat somo rudro aditir brahmaṇas patiḥ || RV_10,065.01 indrāgnī vṛtrahatyeṣu satpatī mitho hinvānā tanvā3 samokasā | antarikṣam mahy ā paprur ojasā somo ghṛtaśrīr mahimānam īrayan || RV_10,065.02 teṣāṁ hi mahnā mahatām anarvaṇāṁ stomām̐ iyarmy ṛtajñā ṛtāvṛdhām | ye apsavam arṇavaṁ citrarādhasas te no rāsantām mahaye sumitryāḥ || RV_10,065.03 svarṇaram antarikṣāṇi rocanā dyāvābhūmī pṛthivīṁ skambhur ojasā | pṛkṣā iva mahayantaḥ surātayo devāḥ stavante manuṣāya sūrayaḥ || RV_10,065.04 mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā na prayucchataḥ | yayor dhāma dharmaṇā rocate bṛhad yayor ubhe rodasī nādhasī vṛtau || RV_10,065.05 yā gaur vartanim paryeti niṣkṛtam payo duhānā vratanīr avārataḥ | sā prabruvāṇā varuṇāya dāśuṣe devebhyo dāśad dhaviṣā vivasvate || RV_10,065.06 divakṣaso agnijihvā ṛtāvṛdha ṛtasya yoniṁ vimṛśanta āsate | dyāṁ skabhitvy a1pa ā cakrur ojasā yajñaṁ janitvī tanvī3 ni māmṛjuḥ || RV_10,065.07 parikṣitā pitarā pūrvajāvarī ṛtasya yonā kṣayataḥ samokasā | dyāvāpṛthivī varuṇāya savrate ghṛtavat payo mahiṣāya pinvataḥ || RV_10,065.08 parjanyāvātā vṛṣabhā purīṣiṇendravāyū varuṇo mitro aryamā | devām̐ ādityām̐ aditiṁ havāmahe ye pārthivāso divyāso apsu ye || RV_10,065.09 tvaṣṭāraṁ vāyum ṛbhavo ya ohate daivyā hotārā uṣasaṁ svastaye | bṛhaspatiṁ vṛtrakhādaṁ sumedhasam indriyaṁ somaṁ dhanasā u īmahe || RV_10,065.10 brahma gām aśvaṁ janayanta oṣadhīr vanaspatīn pṛthivīm parvatām̐ apaḥ | sūryaṁ divi rohayantaḥ sudānava āryā vratā visṛjanto adhi kṣami || RV_10,065.11 bhujyum aṁhasaḥ pipṛtho nir aśvinā śyāvam putraṁ vadhrimatyā ajinvatam | kamadyuvaṁ vimadāyohathur yuvaṁ viṣṇāpva1ṁ viśvakāyāva sṛjathaḥ || RV_10,065.12 pāvīravī tanyatur ekapād ajo divo dhartā sindhur āpaḥ samudriyaḥ | viśve devāsaḥ śṛṇavan vacāṁsi me sarasvatī saha dhībhiḥ puraṁdhyā || RV_10,065.13 viśve devāḥ saha dhībhiḥ puraṁdhyā manor yajatrā amṛtā ṛtajñāḥ | rātiṣāco abhiṣācaḥ svarvidaḥ sva1r giro brahma sūktaṁ juṣerata || RV_10,065.14 devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ | te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ || RV_10,065.15 devān huve bṛhacchravasaḥ svastaye jyotiṣkṛto adhvarasya pracetasaḥ | ye vāvṛdhuḥ prataraṁ viśvavedasa indrajyeṣṭhāso amṛtā ṛtāvṛdhaḥ || RV_10,066.01 indraprasūtā varuṇapraśiṣṭā ye sūryasya jyotiṣo bhāgam ānaśuḥ | marudgaṇe vṛjane manma dhīmahi māghone yajñaṁ janayanta sūrayaḥ || RV_10,066.02 indro vasubhiḥ pari pātu no gayam ādityair no aditiḥ śarma yacchatu | rudro rudrebhir devo mṛḻayāti nas tvaṣṭā no gnābhiḥ suvitāya jinvatu || RV_10,066.03 aditir dyāvāpṛthivī ṛtam mahad indrāviṣṇū marutaḥ svar bṛhat | devām̐ ādityām̐ avase havāmahe vasūn rudrān savitāraṁ sudaṁsasam || RV_10,066.04 sarasvān dhībhir varuṇo dhṛtavrataḥ pūṣā viṣṇur mahimā vāyur aśvinā | brahmakṛto amṛtā viśvavedasaḥ śarma no yaṁsan trivarūtham aṁhasaḥ || RV_10,066.05 vṛṣā yajño vṛṣaṇaḥ santu yajñiyā vṛṣaṇo devā vṛṣaṇo haviṣkṛtaḥ | vṛṣaṇā dyāvāpṛthivī ṛtāvarī vṛṣā parjanyo vṛṣaṇo vṛṣastubhaḥ || RV_10,066.06 agnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upa bruve | yāv ījire vṛṣaṇo devayajyayā tā naḥ śarma trivarūthaṁ vi yaṁsataḥ || RV_10,066.07 dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇām abhiśriyaḥ | agnihotāra ṛtasāpo adruho 'po asṛjann anu vṛtratūrye || RV_10,066.08 dyāvāpṛthivī janayann abhi vratāpa oṣadhīr vanināni yajñiyā | antarikṣaṁ sva1r ā paprur ūtaye vaśaṁ devāsas tanvī3 ni māmṛjuḥ || RV_10,066.09 dhartāro diva ṛbhavaḥ suhastā vātāparjanyā mahiṣasya tanyatoḥ | āpa oṣadhīḥ pra tirantu no giro bhago rātir vājino yantu me havam || RV_10,066.10 samudraḥ sindhū rajo antarikṣam aja ekapāt tanayitnur arṇavaḥ | ahir budhnyaḥ śṛṇavad vacāṁsi me viśve devāsa uta sūrayo mama || RV_10,066.11 syāma vo manavo devavītaye prāñcaṁ no yajñam pra ṇayata sādhuyā | ādityā rudrā vasavaḥ sudānava imā brahma śasyamānāni jinvata || RV_10,066.12 daivyā hotārā prathamā purohita ṛtasya panthām anv emi sādhuyā | kṣetrasya patim prativeśam īmahe viśvān devām̐ amṛtām̐ aprayucchataḥ || RV_10,066.13 vasiṣṭhāsaḥ pitṛvad vācam akrata devām̐ īḻānā ṛṣivat svastaye | prītā iva jñātayaḥ kāmam etyāsme devāso 'va dhūnutā vasu || RV_10,066.14 devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ | te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ || RV_10,066.15 imāṁ dhiyaṁ saptaśīrṣṇīm pitā na ṛtaprajātām bṛhatīm avindat | turīyaṁ svij janayad viśvajanyo 'yāsya uktham indrāya śaṁsan || RV_10,067.01 ṛtaṁ śaṁsanta ṛju dīdhyānā divas putrāso asurasya vīrāḥ | vipram padam aṅgiraso dadhānā yajñasya dhāma prathamam mananta || RV_10,067.02 haṁsair iva sakhibhir vāvadadbhir aśmanmayāni nahanā vyasyan | bṛhaspatir abhikanikradad gā uta prāstaud uc ca vidvām̐ agāyat || RV_10,067.03 avo dvābhyām para ekayā gā guhā tiṣṭhantīr anṛtasya setau | bṛhaspatis tamasi jyotir icchann ud usrā ākar vi hi tisra āvaḥ || RV_10,067.04 vibhidyā puraṁ śayathem apācīṁ nis trīṇi sākam udadher akṛntat | bṛhaspatir uṣasaṁ sūryaṁ gām arkaṁ viveda stanayann iva dyauḥ || RV_10,067.05 indro valaṁ rakṣitāraṁ dughānāṁ kareṇeva vi cakartā raveṇa | svedāñjibhir āśiram icchamāno 'rodayat paṇim ā gā amuṣṇāt || RV_10,067.06 sa īṁ satyebhiḥ sakhibhiḥ śucadbhir godhāyasaṁ vi dhanasair adardaḥ | brahmaṇas patir vṛṣabhir varāhair gharmasvedebhir draviṇaṁ vy ānaṭ || RV_10,067.07 te satyena manasā gopatiṁ gā iyānāsa iṣaṇayanta dhībhiḥ | bṛhaspatir mithoavadyapebhir ud usriyā asṛjata svayugbhiḥ || RV_10,067.08 taṁ vardhayanto matibhiḥ śivābhiḥ siṁham iva nānadataṁ sadhasthe | bṛhaspatiṁ vṛṣaṇaṁ śūrasātau bhare-bhare anu madema jiṣṇum || RV_10,067.09 yadā vājam asanad viśvarūpam ā dyām arukṣad uttarāṇi sadma | bṛhaspatiṁ vṛṣaṇaṁ vardhayanto nānā santo bibhrato jyotir āsā || RV_10,067.10 satyām āśiṣaṁ kṛṇutā vayodhai kīriṁ cid dhy avatha svebhir evaiḥ | paścā mṛdho apa bhavantu viśvās tad rodasī śṛṇutaṁ viśvaminve || RV_10,067.11 indro mahnā mahato arṇavasya vi mūrdhānam abhinad arbudasya | ahann ahim ariṇāt sapta sindhūn devair dyāvāpṛthivī prāvataṁ naḥ || RV_10,067.12 udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ | giribhrajo normayo madanto bṛhaspatim abhy a1rkā anāvan || RV_10,068.01 saṁ gobhir āṅgiraso nakṣamāṇo bhaga ived aryamaṇaṁ nināya | jane mitro na dampatī anakti bṛhaspate vājayāśūm̐r ivājau || RV_10,068.02 sādhvaryā atithinīr iṣirāḥ spārhāḥ suvarṇā anavadyarūpāḥ | bṛhaspatiḥ parvatebhyo vitūryā nir gā ūpe yavam iva sthivibhyaḥ || RV_10,068.03 āpruṣāyan madhuna ṛtasya yonim avakṣipann arka ulkām iva dyoḥ | bṛhaspatir uddharann aśmano gā bhūmyā udneva vi tvacam bibheda || RV_10,068.04 apa jyotiṣā tamo antarikṣād udnaḥ śīpālam iva vāta ājat | bṛhaspatir anumṛśyā valasyābhram iva vāta ā cakra ā gāḥ || RV_10,068.05 yadā valasya pīyato jasum bhed bṛhaspatir agnitapobhir arkaiḥ | dadbhir na jihvā pariviṣṭam ādad āvir nidhīm̐r akṛṇod usriyāṇām || RV_10,068.06 bṛhaspatir amata hi tyad āsāṁ nāma svarīṇāṁ sadane guhā yat | āṇḍeva bhittvā śakunasya garbham ud usriyāḥ parvatasya tmanājat || RV_10,068.07 aśnāpinaddham madhu pary apaśyan matsyaṁ na dīna udani kṣiyantam | niṣ ṭaj jabhāra camasaṁ na vṛkṣād bṛhaspatir viraveṇā vikṛtya || RV_10,068.08 soṣām avindat sa sva1ḥ so agniṁ so arkeṇa vi babādhe tamāṁsi | bṛhaspatir govapuṣo valasya nir majjānaṁ na parvaṇo jabhāra || RV_10,068.09 himeva parṇā muṣitā vanāni bṛhaspatinākṛpayad valo gāḥ | anānukṛtyam apunaś cakāra yāt sūryāmāsā mitha uccarātaḥ || RV_10,068.10 abhi śyāvaṁ na kṛśanebhir aśvaṁ nakṣatrebhiḥ pitaro dyām apiṁśan | rātryāṁ tamo adadhur jyotir ahan bṛhaspatir bhinad adriṁ vidad gāḥ || RV_10,068.11 idam akarma namo abhriyāya yaḥ pūrvīr anv ānonavīti | bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhir no vayo dhāt || RV_10,068.12 bhadrā agner vadhryaśvasya saṁdṛśo vāmī praṇītiḥ suraṇā upetayaḥ | yad īṁ sumitrā viśo agra indhate ghṛtenāhuto jarate davidyutat || RV_10,069.01 ghṛtam agner vadhryaśvasya vardhanaṁ ghṛtam annaṁ ghṛtam v asya medanam | ghṛtenāhuta urviyā vi paprathe sūrya iva rocate sarpirāsutiḥ || RV_10,069.02 yat te manur yad anīkaṁ sumitraḥ samīdhe agne tad idaṁ navīyaḥ | sa revac choca sa giro juṣasva sa vājaṁ darṣi sa iha śravo dhāḥ || RV_10,069.03 yaṁ tvā pūrvam īḻito vadhryaśvaḥ samīdhe agne sa idaṁ juṣasva | sa naḥ stipā uta bhavā tanūpā dātraṁ rakṣasva yad idaṁ te asme || RV_10,069.04 bhavā dyumnī vādhryaśvota gopā mā tvā tārīd abhimātir janānām | śūra iva dhṛṣṇuś cyavanaḥ sumitraḥ pra nu vocaṁ vādhryaśvasya nāma || RV_10,069.05 sam ajryā parvatyā3 vasūni dāsā vṛtrāṇy āryā jigetha | śūra iva dhṛṣṇuś cyavano janānāṁ tvam agne pṛtanāyūm̐r abhi ṣyāḥ || RV_10,069.06 dīrghatantur bṛhadukṣāyam agniḥ sahasrastarīḥ śatanītha ṛbhvā | dyumān dyumatsu nṛbhir mṛjyamānaḥ sumitreṣu dīdayo devayatsu || RV_10,069.07 tve dhenuḥ sudughā jātavedo 'saścateva samanā sabardhuk | tvaṁ nṛbhir dakṣiṇāvadbhir agne sumitrebhir idhyase devayadbhiḥ || RV_10,069.08 devāś cit te amṛtā jātavedo mahimānaṁ vādhryaśva pra vocan | yat sampṛccham mānuṣīr viśa āyan tvaṁ nṛbhir ajayas tvāvṛdhebhiḥ || RV_10,069.09 piteva putram abibhar upasthe tvām agne vadhryaśvaḥ saparyan | juṣāṇo asya samidhaṁ yaviṣṭhota pūrvām̐ avanor vrādhataś cit || RV_10,069.10 śaśvad agnir vadhryaśvasya śatrūn nṛbhir jigāya sutasomavadbhiḥ | samanaṁ cid adahaś citrabhāno 'va vrādhantam abhinad vṛdhaś cit || RV_10,069.11 ayam agnir vadhryaśvasya vṛtrahā sanakāt preddho namasopavākyaḥ | sa no ajāmīm̐r uta vā vijāmīn abhi tiṣṭha śardhato vādhryaśva || RV_10,069.12 imām me agne samidhaṁ juṣasveḻas pade prati haryā ghṛtācīm | varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā || RV_10,070.01 ā devānām agrayāveha yātu narāśaṁso viśvarūpebhir aśvaiḥ | ṛtasya pathā namasā miyedho devebhyo devatamaḥ suṣūdat || RV_10,070.02 śaśvattamam īḻate dūtyāya haviṣmanto manuṣyāso agnim | vahiṣṭhair aśvaiḥ suvṛtā rathenā devān vakṣi ni ṣadeha hotā || RV_10,070.03 vi prathatāṁ devajuṣṭaṁ tiraścā dīrghaṁ drāghmā surabhi bhūtv asme | aheḻatā manasā deva barhir indrajyeṣṭhām̐ uśato yakṣi devān || RV_10,070.04 divo vā sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā vi śrayadhvam | uśatīr dvāro mahinā mahadbhir devaṁ rathaṁ rathayur dhārayadhvam || RV_10,070.05 devī divo duhitarā suśilpe uṣāsānaktā sadatāṁ ni yonau | ā vāṁ devāsa uśatī uśanta urau sīdantu subhage upasthe || RV_10,070.06 ūrdhvo grāvā bṛhad agniḥ samiddhaḥ priyā dhāmāny aditer upasthe | purohitāv ṛtvijā yajñe asmin viduṣṭarā draviṇam ā yajethām || RV_10,070.07 tisro devīr barhir idaṁ varīya ā sīdata cakṛmā vaḥ syonam | manuṣvad yajñaṁ sudhitā havīṁṣīḻā devī ghṛtapadī juṣanta || RV_10,070.08 deva tvaṣṭar yad dha cārutvam ānaḍ yad aṅgirasām abhavaḥ sacābhūḥ | sa devānām pātha upa pra vidvām̐ uśan yakṣi draviṇodaḥ suratnaḥ || RV_10,070.09 vanaspate raśanayā niyūyā devānām pātha upa vakṣi vidvān | svadāti devaḥ kṛṇavad dhavīṁṣy avatāṁ dyāvāpṛthivī havam me || RV_10,070.10 āgne vaha varuṇam iṣṭaye na indraṁ divo maruto antarikṣāt | sīdantu barhir viśva ā yajatrāḥ svāhā devā amṛtā mādayantām || RV_10,070.11 bṛhaspate prathamaṁ vāco agraṁ yat prairata nāmadheyaṁ dadhānāḥ | yad eṣāṁ śreṣṭhaṁ yad aripram āsīt preṇā tad eṣāṁ nihitaṁ guhāviḥ || RV_10,071.01 saktum iva titaünā punanto yatra dhīrā manasā vācam akrata | atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṁ lakṣmīr nihitādhi vāci || RV_10,071.02 yajñena vācaḥ padavīyam āyan tām anv avindann ṛṣiṣu praviṣṭām | tām ābhṛtyā vy adadhuḥ purutrā tāṁ sapta rebhā abhi saṁ navante || RV_10,071.03 uta tvaḥ paśyan na dadarśa vācam uta tvaḥ śṛṇvan na śṛṇoty enām | uto tvasmai tanva1ṁ vi sasre jāyeva patya uśatī suvāsāḥ || RV_10,071.04 uta tvaṁ sakhye sthirapītam āhur nainaṁ hinvanty api vājineṣu | adhenvā carati māyayaiṣa vācaṁ śuśruvām̐ aphalām apuṣpām || RV_10,071.05 yas tityāja sacividaṁ sakhāyaṁ na tasya vācy api bhāgo asti | yad īṁ śṛṇoty alakaṁ śṛṇoti nahi praveda sukṛtasya panthām || RV_10,071.06 akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣv asamā babhūvuḥ | ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre || RV_10,071.07 hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṁyajante sakhāyaḥ | atrāha tvaṁ vi jahur vedyābhir ohabrahmāṇo vi caranty u tve || RV_10,071.08 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ | ta ete vācam abhipadya pāpayā sirīs tantraṁ tanvate aprajajñayaḥ || RV_10,071.09 sarve nandanti yaśasāgatena sabhāsāhena sakhyā sakhāyaḥ | kilbiṣaspṛt pituṣaṇir hy eṣām araṁ hito bhavati vājināya || RV_10,071.10 ṛcāṁ tvaḥ poṣam āste pupuṣvān gāyatraṁ tvo gāyati śakvarīṣu | brahmā tvo vadati jātavidyāṁ yajñasya mātrāṁ vi mimīta u tvaḥ || RV_10,071.11 devānāṁ nu vayaṁ jānā pra vocāma vipanyayā | uktheṣu śasyamāneṣu yaḥ paśyād uttare yuge || RV_10,072.01 brahmaṇas patir etā saṁ karmāra ivādhamat | devānām pūrvye yuge 'sataḥ sad ajāyata || RV_10,072.02 devānāṁ yuge prathame 'sataḥ sad ajāyata | tad āśā anv ajāyanta tad uttānapadas pari || RV_10,072.03 bhūr jajña uttānapado bhuva āśā ajāyanta | aditer dakṣo ajāyata dakṣād v aditiḥ pari || RV_10,072.04 aditir hy ajaniṣṭa dakṣa yā duhitā tava | tāṁ devā anv ajāyanta bhadrā amṛtabandhavaḥ || RV_10,072.05 yad devā adaḥ salile susaṁrabdhā atiṣṭhata | atrā vo nṛtyatām iva tīvro reṇur apāyata || RV_10,072.06 yad devā yatayo yathā bhuvanāny apinvata | atrā samudra ā gūḻham ā sūryam ajabhartana || RV_10,072.07 aṣṭau putrāso aditer ye jātās tanva1s pari | devām̐ upa prait saptabhiḥ parā mārtāṇḍam āsyat || RV_10,072.08 saptabhiḥ putrair aditir upa prait pūrvyaṁ yugam | prajāyai mṛtyave tvat punar mārtāṇḍam ābharat || RV_10,072.09 janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ | avardhann indram marutaś cid atra mātā yad vīraṁ dadhanad dhaniṣṭhā || RV_10,073.01 druho niṣattā pṛśanī cid evaiḥ purū śaṁsena vāvṛdhuṣ ṭa indram | abhīvṛteva tā mahāpadena dhvāntāt prapitvād ud aranta garbhāḥ || RV_10,073.02 ṛṣvā te pādā pra yaj jigāsy avardhan vājā uta ye cid atra | tvam indra sālāvṛkān sahasram āsan dadhiṣe aśvinā vavṛtyāḥ || RV_10,073.03 samanā tūrṇir upa yāsi yajñam ā nāsatyā sakhyāya vakṣi | vasāvyām indra dhārayaḥ sahasrāśvinā śūra dadatur maghāni || RV_10,073.04 mandamāna ṛtād adhi prajāyai sakhibhir indra iṣirebhir artham | ābhir hi māyā upa dasyum āgān mihaḥ pra tamrā avapat tamāṁsi || RV_10,073.05 sanāmānā cid dhvasayo ny asmā avāhann indra uṣaso yathānaḥ | ṛṣvair agacchaḥ sakhibhir nikāmaiḥ sākam pratiṣṭhā hṛdyā jaghantha || RV_10,073.06 tvaṁ jaghantha namucim makhasyuṁ dāsaṁ kṛṇvāna ṛṣaye vimāyam | tvaṁ cakartha manave syonān patho devatrāñjaseva yānān || RV_10,073.07 tvam etāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau | anu tvā devāḥ śavasā madanty uparibudhnān vaninaś cakartha || RV_10,073.08 cakraṁ yad asyāpsv ā niṣattam uto tad asmai madhv ic cacchadyāt | pṛthivyām atiṣitaṁ yad ūdhaḥ payo goṣv adadhā oṣadhīṣu || RV_10,073.09 aśvād iyāyeti yad vadanty ojaso jātam uta manya enam | manyor iyāya harmyeṣu tasthau yataḥ prajajña indro asya veda || RV_10,073.10 vayaḥ suparṇā upa sedur indram priyamedhā ṛṣayo nādhamānāḥ | apa dhvāntam ūrṇuhi pūrdhi cakṣur mumugdhy a1smān nidhayeva baddhān || RV_10,073.11 vasūnāṁ vā carkṛṣa iyakṣan dhiyā vā yajñair vā rodasyoḥ | arvanto vā ye rayimantaḥ sātau vanuṁ vā ye suśruṇaṁ suśruto dhuḥ || RV_10,074.01 hava eṣām asuro nakṣata dyāṁ śravasyatā manasā niṁsata kṣām | cakṣāṇā yatra suvitāya devā dyaur na vārebhiḥ kṛṇavanta svaiḥ || RV_10,074.02 iyam eṣām amṛtānāṁ gīḥ sarvatātā ye kṛpaṇanta ratnam | dhiyaṁ ca yajñaṁ ca sādhantas te no dhāntu vasavya1m asāmi || RV_10,074.03 ā tat ta indrāyavaḥ panantābhi ya ūrvaṁ gomantaṁ titṛtsān | sakṛtsva1ṁ ye puruputrām mahīṁ sahasradhārām bṛhatīṁ dudukṣan || RV_10,074.04 śacīva indram avase kṛṇudhvam anānataṁ damayantam pṛtanyūn | ṛbhukṣaṇam maghavānaṁ suvṛktim bhartā yo vajraṁ naryam purukṣuḥ || RV_10,074.05 yad vāvāna purutamam purāṣāḻ ā vṛtrahendro nāmāny aprāḥ | aceti prāsahas patis tuviṣmān yad īm uśmasi kartave karat tat || RV_10,074.06 pra su va āpo mahimānam uttamaṁ kārur vocāti sadane vivasvataḥ | pra sapta-sapta tredhā hi cakramuḥ pra sṛtvarīṇām ati sindhur ojasā || RV_10,075.01 pra te 'radad varuṇo yātave pathaḥ sindho yad vājām̐ abhy adravas tvam | bhūmyā adhi pravatā yāsi sānunā yad eṣām agraṁ jagatām irajyasi || RV_10,075.02 divi svano yatate bhūmyopary anantaṁ śuṣmam ud iyarti bhānunā | abhrād iva pra stanayanti vṛṣṭayaḥ sindhur yad eti vṛṣabho na roruvat || RV_10,075.03 abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ | rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi || RV_10,075.04 imam me gaṅge yamune sarasvati śutudri stomaṁ sacatā paruṣṇy ā | asiknyā marudvṛdhe vitastayārjīkīye śṛṇuhy ā suṣomayā || RV_10,075.05 tṛṣṭāmayā prathamaṁ yātave sajūḥ susartvā rasayā śvetyā tyā | tvaṁ sindho kubhayā gomatīṁ krumum mehatnvā sarathaṁ yābhir īyase || RV_10,075.06 ṛjīty enī ruśatī mahitvā pari jrayāṁsi bharate rajāṁsi | adabdhā sindhur apasām apastamāśvā na citrā vapuṣīva darśatā || RV_10,075.07 svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtā vājinīvatī | ūrṇāvatī yuvatiḥ sīlamāvaty utādhi vaste subhagā madhuvṛdham || RV_10,075.08 sukhaṁ rathaṁ yuyuje sindhur aśvinaṁ tena vājaṁ saniṣad asminn ājau | mahān hy asya mahimā panasyate 'dabdhasya svayaśaso virapśinaḥ || RV_10,075.09 ā va ṛñjasa ūrjāṁ vyuṣṭiṣv indram maruto rodasī anaktana | ubhe yathā no ahanī sacābhuvā sadaḥ-sado varivasyāta udbhidā || RV_10,076.01 tad u śreṣṭhaṁ savanaṁ sunotanātyo na hastayato adriḥ sotari | vidad dhy a1ryo abhibhūti pauṁsyam maho rāye cit tarute yad arvataḥ || RV_10,076.02 tad id dhy asya savanaṁ viver apo yathā purā manave gātum aśret | goarṇasi tvāṣṭre aśvanirṇiji prem adhvareṣv adhvarām̐ aśiśrayuḥ || RV_10,076.03 apa hata rakṣaso bhaṅgurāvataḥ skabhāyata nirṛtiṁ sedhatāmatim | ā no rayiṁ sarvavīraṁ sunotana devāvyam bharata ślokam adrayaḥ || RV_10,076.04 divaś cid ā vo 'mavattarebhyo vibhvanā cid āśvapastarebhyaḥ | vāyoś cid ā somarabhastarebhyo 'gneś cid arca pitukṛttarebhyaḥ || RV_10,076.05 bhurantu no yaśasaḥ sotv andhaso grāvāṇo vācā divitā divitmatā | naro yatra duhate kāmyam madhv āghoṣayanto abhito mithasturaḥ || RV_10,076.06 sunvanti somaṁ rathirāso adrayo nir asya rasaṁ gaviṣo duhanti te | duhanty ūdhar upasecanāya kaṁ naro havyā na marjayanta āsabhiḥ || RV_10,076.07 ete naraḥ svapaso abhūtana ya indrāya sunutha somam adrayaḥ | vāmaṁ-vāmaṁ vo divyāya dhāmne vasu-vasu vaḥ pārthivāya sunvate || RV_10,076.08 abhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñā vijānuṣaḥ | sumārutaṁ na brahmāṇam arhase gaṇam astoṣy eṣāṁ na śobhase || RV_10,077.01 śriye maryāso añjīm̐r akṛṇvata sumārutaṁ na pūrvīr ati kṣapaḥ | divas putrāsa etā na yetira ādityāsas te akrā na vāvṛdhuḥ || RV_10,077.02 pra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrān na sūryaḥ | pājasvanto na vīrāḥ panasyavo riśādaso na maryā abhidyavaḥ || RV_10,077.03 yuṣmākam budhne apāṁ na yāmani vithuryati na mahī śratharyati | viśvapsur yajño arvāg ayaṁ su vaḥ prayasvanto na satrāca ā gata || RV_10,077.04 yūyaṁ dhūrṣu prayujo na raśmibhir jyotiṣmanto na bhāsā vyuṣṭiṣu | śyenāso na svayaśaso riśādasaḥ pravāso na prasitāsaḥ paripruṣaḥ || RV_10,077.05 pra yad vahadhve marutaḥ parākād yūyam mahaḥ saṁvaraṇasya vasvaḥ | vidānāso vasavo rādhyasyārāc cid dveṣaḥ sanutar yuyota || RV_10,077.06 ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat | revat sa vayo dadhate suvīraṁ sa devānām api gopīthe astu || RV_10,077.07 te hi yajñeṣu yajñiyāsa ūmā ādityena nāmnā śambhaviṣṭhāḥ | te no 'vantu rathatūr manīṣām mahaś ca yāmann adhvare cakānāḥ || RV_10,077.08 viprāso na manmabhiḥ svādhyo devāvyo3 na yajñaiḥ svapnasaḥ | rājāno na citrāḥ susaṁdṛśaḥ kṣitīnāṁ na maryā arepasaḥ || RV_10,078.01 agnir na ye bhrājasā rukmavakṣaso vātāso na svayujaḥ sadyaūtayaḥ | prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtaṁ yate || RV_10,078.02 vātāso na ye dhunayo jigatnavo 'gnīnāṁ na jihvā virokiṇaḥ | varmaṇvanto na yodhāḥ śimīvantaḥ pitṝṇāṁ na śaṁsāḥ surātayaḥ || RV_10,078.03 rathānāṁ na ye1 'rāḥ sanābhayo jigīvāṁso na śūrā abhidyavaḥ | vareyavo na maryā ghṛtapruṣo 'bhisvartāro arkaṁ na suṣṭubhaḥ || RV_10,078.04 aśvāso na ye jyeṣṭhāsa āśavo didhiṣavo na rathyaḥ sudānavaḥ | āpo na nimnair udabhir jigatnavo viśvarūpā aṅgiraso na sāmabhiḥ || RV_10,078.05 grāvāṇo na sūrayaḥ sindhumātara ādardirāso adrayo na viśvahā | śiśūlā na krīḻayaḥ sumātaro mahāgrāmo na yāmann uta tviṣā || RV_10,078.06 uṣasāṁ na ketavo 'dhvaraśriyaḥ śubhaṁyavo nāñjibhir vy aśvitan | sindhavo na yayiyo bhrājadṛṣṭayaḥ parāvato na yojanāni mamire || RV_10,078.07 subhāgān no devāḥ kṛṇutā suratnān asmān stotṝn maruto vāvṛdhānāḥ | adhi stotrasya sakhyasya gāta sanād dhi vo ratnadheyāni santi || RV_10,078.08 apaśyam asya mahato mahitvam amartyasya martyāsu vikṣu | nānā hanū vibhṛte sam bharete asinvatī bapsatī bhūry attaḥ || RV_10,079.01 guhā śiro nihitam ṛdhag akṣī asinvann atti jihvayā vanāni | atrāṇy asmai paḍbhiḥ sam bharanty uttānahastā namasādhi vikṣu || RV_10,079.02 pra mātuḥ prataraṁ guhyam icchan kumāro na vīrudhaḥ sarpad urvīḥ | sasaṁ na pakvam avidac chucantaṁ ririhvāṁsaṁ ripa upasthe antaḥ || RV_10,079.03 tad vām ṛtaṁ rodasī pra bravīmi jāyamāno mātarā garbho atti | nāhaṁ devasya martyaś ciketāgnir aṅga vicetāḥ sa pracetāḥ || RV_10,079.04 yo asmā annaṁ tṛṣv ā3dadhāty ājyair ghṛtair juhoti puṣyati | tasmai sahasram akṣabhir vi cakṣe 'gne viśvataḥ pratyaṅṅ asi tvam || RV_10,079.05 kiṁ deveṣu tyaja enaś cakarthāgne pṛcchāmi nu tvām avidvān | akrīḻan krīḻan harir attave 'dan vi parvaśaś cakarta gām ivāsiḥ || RV_10,079.06 viṣūco aśvān yuyuje vanejā ṛjītibhī raśanābhir gṛbhītān | cakṣade mitro vasubhiḥ sujātaḥ sam ānṛdhe parvabhir vāvṛdhānaḥ || RV_10,079.07 agniḥ saptiṁ vājambharaṁ dadāty agnir vīraṁ śrutyaṁ karmaniḥṣṭhām | agnī rodasī vi carat samañjann agnir nārīṁ vīrakukṣim puraṁdhim || RV_10,080.01 agner apnasaḥ samid astu bhadrāgnir mahī rodasī ā viveśa | agnir ekaṁ codayat samatsv agnir vṛtrāṇi dayate purūṇi || RV_10,080.02 agnir ha tyaṁ jarataḥ karṇam āvāgnir adbhyo nir adahaj jarūtham | agnir atriṁ gharma uruṣyad antar agnir nṛmedham prajayāsṛjat sam || RV_10,080.03 agnir dād draviṇaṁ vīrapeśā agnir ṛṣiṁ yaḥ sahasrā sanoti | agnir divi havyam ā tatānāgner dhāmāni vibhṛtā purutrā || RV_10,080.04 agnim ukthair ṛṣayo vi hvayante 'gniṁ naro yāmani bādhitāsaḥ | agniṁ vayo antarikṣe patanto 'gniḥ sahasrā pari yāti gonām || RV_10,080.05 agniṁ viśa īḻate mānuṣīr yā agnim manuṣo nahuṣo vi jātāḥ | agnir gāndharvīm pathyām ṛtasyāgner gavyūtir ghṛta ā niṣattā || RV_10,080.06 agnaye brahma ṛbhavas tatakṣur agnim mahām avocāmā suvṛktim | agne prāva jaritāraṁ yaviṣṭhāgne mahi draviṇam ā yajasva || RV_10,080.07 ya imā viśvā bhuvanāni juhvad ṛṣir hotā ny asīdat pitā naḥ | sa āśiṣā draviṇam icchamānaḥ prathamacchad avarām̐ ā viveśa || RV_10,081.01 kiṁ svid āsīd adhiṣṭhānam ārambhaṇaṁ katamat svit kathāsīt | yato bhūmiṁ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ || RV_10,081.02 viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt | sam bāhubhyāṁ dhamati sam patatrair dyāvābhūmī janayan deva ekaḥ || RV_10,081.03 kiṁ svid vanaṁ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ | manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan || RV_10,081.04 yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā | śikṣā sakhibhyo haviṣi svadhāvaḥ svayaṁ yajasva tanvaṁ vṛdhānaḥ || RV_10,081.05 viśvakarman haviṣā vāvṛdhānaḥ svayaṁ yajasva pṛthivīm uta dyām | muhyantv anye abhito janāsa ihāsmākam maghavā sūrir astu || RV_10,081.06 vācas patiṁ viśvakarmāṇam ūtaye manojuvaṁ vāje adyā huvema | sa no viśvāni havanāni joṣad viśvaśambhūr avase sādhukarmā || RV_10,081.07 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne | yaded antā adadṛhanta pūrva ād id dyāvāpṛthivī aprathetām || RV_10,082.01 viśvakarmā vimanā ād vihāyā dhātā vidhātā paramota saṁdṛk | teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ || RV_10,082.02 yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāni viśvā | yo devānāṁ nāmadhā eka eva taṁ sampraśnam bhuvanā yanty anyā || RV_10,082.03 ta āyajanta draviṇaṁ sam asmā ṛṣayaḥ pūrve jaritāro na bhūnā | asūrte sūrte rajasi niṣatte ye bhūtāni samakṛṇvann imāni || RV_10,082.04 paro divā para enā pṛthivyā paro devebhir asurair yad asti | kaṁ svid garbham prathamaṁ dadhra āpo yatra devāḥ samapaśyanta viśve || RV_10,082.05 tam id garbham prathamaṁ dadhra āpo yatra devāḥ samagacchanta viśve | ajasya nābhāv adhy ekam arpitaṁ yasmin viśvāni bhuvanāni tasthuḥ || RV_10,082.06 na taṁ vidātha ya imā jajānānyad yuṣmākam antaram babhūva | nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti || RV_10,082.07 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak | sāhyāma dāsam āryaṁ tvayā yujā sahaskṛtena sahasā sahasvatā || RV_10,083.01 manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ | manyuṁ viśa īḻate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ || RV_10,083.02 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn | amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṁ naḥ || RV_10,083.03 tvaṁ hi manyo abhibhūtyojāḥ svayambhūr bhāmo abhimātiṣāhaḥ | viśvacarṣaṇiḥ sahuriḥ sahāvān asmāsv ojaḥ pṛtanāsu dhehi || RV_10,083.04 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ | taṁ tvā manyo akratur jihīḻāhaṁ svā tanūr baladeyāya mehi || RV_10,083.05 ayaṁ te asmy upa mehy arvāṅ pratīcīnaḥ sahure viśvadhāyaḥ | manyo vajrinn abhi mām ā vavṛtsva hanāva dasyūm̐r uta bodhy āpeḥ || RV_10,083.06 abhi prehi dakṣiṇato bhavā me 'dhā vṛtrāṇi jaṅghanāva bhūri | juhomi te dharuṇam madhvo agram ubhā upāṁśu prathamā pibāva || RV_10,083.07 tvayā manyo saratham ārujanto harṣamāṇāso dhṛṣitā marutvaḥ | tigmeṣava āyudhā saṁśiśānā abhi pra yantu naro agnirūpāḥ || RV_10,084.01 agnir iva manyo tviṣitaḥ sahasva senānīr naḥ sahure hūta edhi | hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdho nudasva || RV_10,084.02 sahasva manyo abhimātim asme rujan mṛṇan pramṛṇan prehi śatrūn | ugraṁ te pājo nanv ā rurudhre vaśī vaśaṁ nayasa ekaja tvam || RV_10,084.03 eko bahūnām asi manyav īḻito viśaṁ-viśaṁ yudhaye saṁ śiśādhi | akṛttaruk tvayā yujā vayaṁ dyumantaṁ ghoṣaṁ vijayāya kṛṇmahe || RV_10,084.04 vijeṣakṛd indra ivānavabravo3 'smākam manyo adhipā bhaveha | priyaṁ te nāma sahure gṛṇīmasi vidmā tam utsaṁ yata ābabhūtha || RV_10,084.05 ābhūtyā sahajā vajra sāyaka saho bibharṣy abhibhūta uttaram | kratvā no manyo saha medy edhi mahādhanasya puruhūta saṁsṛji || RV_10,084.06 saṁsṛṣṭaṁ dhanam ubhayaṁ samākṛtam asmabhyaṁ dattāṁ varuṇaś ca manyuḥ | bhiyaṁ dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām || RV_10,084.07 satyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ | ṛtenādityās tiṣṭhanti divi somo adhi śritaḥ || RV_10,085.01 somenādityā balinaḥ somena pṛthivī mahī | atho nakṣatrāṇām eṣām upasthe soma āhitaḥ || RV_10,085.02 somam manyate papivān yat sampiṁṣanty oṣadhim | somaṁ yam brahmāṇo vidur na tasyāśnāti kaś cana || RV_10,085.03 ācchadvidhānair gupito bārhataiḥ soma rakṣitaḥ | grāvṇām ic chṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ || RV_10,085.04 yat tvā deva prapibanti tata ā pyāyase punaḥ | vāyuḥ somasya rakṣitā samānām māsa ākṛtiḥ || RV_10,085.05 raibhy āsīd anudeyī nārāśaṁsī nyocanī | sūryāyā bhadram id vāso gāthayaiti pariṣkṛtam || RV_10,085.06 cittir ā upabarhaṇaṁ cakṣur ā abhyañjanam | dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim || RV_10,085.07 stomā āsan pratidhayaḥ kurīraṁ chanda opaśaḥ | sūryāyā aśvinā varāgnir āsīt purogavaḥ || RV_10,085.08 somo vadhūyur abhavad aśvināstām ubhā varā | sūryāṁ yat patye śaṁsantīm manasā savitādadāt || RV_10,085.09 mano asyā ana āsīd dyaur āsīd uta cchadiḥ | śukrāv anaḍvāhāv āstāṁ yad ayāt sūryā gṛham || RV_10,085.10 ṛksāmābhyām abhihitau gāvau te sāmanāv itaḥ | śrotraṁ te cakre āstāṁ divi panthāś carācāraḥ || RV_10,085.11 śucī te cakre yātyā vyāno akṣa āhataḥ | ano manasmayaṁ sūryārohat prayatī patim || RV_10,085.12 sūryāyā vahatuḥ prāgāt savitā yam avāsṛjat | aghāsu hanyante gāvo 'rjunyoḥ pary uhyate || RV_10,085.13 yad aśvinā pṛcchamānāv ayātaṁ tricakreṇa vahatuṁ sūryāyāḥ | viśve devā anu tad vām ajānan putraḥ pitarāv avṛṇīta pūṣā || RV_10,085.14 yad ayātaṁ śubhas patī vareyaṁ sūryām upa | kvaikaṁ cakraṁ vām āsīt kva deṣṭrāya tasthathuḥ || RV_10,085.15 dve te cakre sūrye brahmāṇa ṛtuthā viduḥ | athaikaṁ cakraṁ yad guhā tad addhātaya id viduḥ || RV_10,085.16 sūryāyai devebhyo mitrāya varuṇāya ca | ye bhūtasya pracetasa idaṁ tebhyo 'karaṁ namaḥ || RV_10,085.17 pūrvāparaṁ carato māyayaitau śiśū krīḻantau pari yāto adhvaram | viśvāny anyo bhuvanābhicaṣṭa ṛtūm̐r anyo vidadhaj jāyate punaḥ || RV_10,085.18 navo-navo bhavati jāyamāno 'hnāṁ ketur uṣasām ety agram | bhāgaṁ devebhyo vi dadhāty āyan pra candramās tirate dīrgham āyuḥ || RV_10,085.19 sukiṁśukaṁ śalmaliṁ viśvarūpaṁ hiraṇyavarṇaṁ suvṛtaṁ sucakram | ā roha sūrye amṛtasya lokaṁ syonam patye vahatuṁ kṛṇuṣva || RV_10,085.20 ud īrṣvātaḥ pativatī hy e3ṣā viśvāvasuṁ namasā gīrbhir īḻe | anyām iccha pitṛṣadaṁ vyaktāṁ sa te bhāgo januṣā tasya viddhi || RV_10,085.21 ud īrṣvāto viśvāvaso namaseḻā mahe tvā | anyām iccha prapharvya1ṁ saṁ jāyām patyā sṛja || RV_10,085.22 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam | sam aryamā sam bhago no ninīyāt saṁ jāspatyaṁ suyamam astu devāḥ || RV_10,085.23 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ | ṛtasya yonau sukṛtasya loke 'riṣṭāṁ tvā saha patyā dadhāmi || RV_10,085.24 preto muñcāmi nāmutaḥ subaddhām amutas karam | yatheyam indra mīḍhvaḥ suputrā subhagāsati || RV_10,085.25 pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṁ rathena | gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṁ vidatham ā vadāsi || RV_10,085.26 iha priyam prajayā te sam ṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi | enā patyā tanva1ṁ saṁ sṛjasvādhā jivrī vidatham ā vadāthaḥ || RV_10,085.27 nīlalohitam bhavati kṛtyāsaktir vy ajyate | edhante asyā jñātayaḥ patir bandheṣu badhyate || RV_10,085.28 parā dehi śāmulyam brahmabhyo vi bhajā vasu | kṛtyaiṣā padvatī bhūtvy ā jāyā viśate patim || RV_10,085.29 aśrīrā tanūr bhavati ruśatī pāpayāmuyā | patir yad vadhvo3 vāsasā svam aṅgam abhidhitsate || RV_10,085.30 ye vadhvaś candraṁ vahatuṁ yakṣmā yanti janād anu | punas tān yajñiyā devā nayantu yata āgatāḥ || RV_10,085.31 mā vidan paripanthino ya āsīdanti dampatī | sugebhir durgam atītām apa drāntv arātayaḥ || RV_10,085.32 sumaṅgalīr iyaṁ vadhūr imāṁ sameta paśyata | saubhāgyam asyai dattvāyāthāstaṁ vi paretana || RV_10,085.33 tṛṣṭam etat kaṭukam etad apāṣṭhavad viṣavan naitad attave | sūryāṁ yo brahmā vidyāt sa id vādhūyam arhati || RV_10,085.34 āśasanaṁ viśasanam atho adhivikartanam | sūryāyāḥ paśya rūpāṇi tāni brahmā tu śundhati || RV_10,085.35 gṛbhṇāmi te saubhagatvāya hastam mayā patyā jaradaṣṭir yathāsaḥ | bhago aryamā savitā puraṁdhir mahyaṁ tvādur gārhapatyāya devāḥ || RV_10,085.36 tām pūṣañ chivatamām erayasva yasyām bījam manuṣyā3 vapanti | yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam || RV_10,085.37 tubhyam agre pary avahan sūryāṁ vahatunā saha | punaḥ patibhyo jāyāṁ dā agne prajayā saha || RV_10,085.38 punaḥ patnīm agnir adād āyuṣā saha varcasā | dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam || RV_10,085.39 somaḥ prathamo vivide gandharvo vivida uttaraḥ | tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ || RV_10,085.40 somo dadad gandharvāya gandharvo dadad agnaye | rayiṁ ca putrām̐ś cādād agnir mahyam atho imām || RV_10,085.41 ihaiva stam mā vi yauṣṭaṁ viśvam āyur vy aśnutam | krīḻantau putrair naptṛbhir modamānau sve gṛhe || RV_10,085.42 ā naḥ prajāṁ janayatu prajāpatir ājarasāya sam anaktv aryamā | adurmaṅgalīḥ patilokam ā viśa śaṁ no bhava dvipade śaṁ catuṣpade || RV_10,085.43 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ | vīrasūr devakāmā syonā śaṁ no bhava dvipade śaṁ catuṣpade || RV_10,085.44 imāṁ tvam indra mīḍhvaḥ suputrāṁ subhagāṁ kṛṇu | daśāsyām putrān ā dhehi patim ekādaśaṁ kṛdhi || RV_10,085.45 samrājñī śvaśure bhava samrājñī śvaśrvām bhava | nanāndari samrājñī bhava samrājñī adhi devṛṣu || RV_10,085.46 sam añjantu viśve devāḥ sam āpo hṛdayāni nau | sam mātariśvā saṁ dhātā sam u deṣṭrī dadhātu nau || RV_10,085.47 vi hi sotor asṛkṣata nendraṁ devam amaṁsata | yatrāmadad vṛṣākapir aryaḥ puṣṭeṣu matsakhā viśvasmād indra uttaraḥ || RV_10,086.01 parā hīndra dhāvasi vṛṣākaper ati vyathiḥ | no aha pra vindasy anyatra somapītaye viśvasmād indra uttaraḥ || RV_10,086.02 kim ayaṁ tvāṁ vṛṣākapiś cakāra harito mṛgaḥ | yasmā irasyasīd u nv a1ryo vā puṣṭimad vasu viśvasmād indra uttaraḥ || RV_10,086.03 yam imaṁ tvaṁ vṛṣākapim priyam indrābhirakṣasi | śvā nv asya jambhiṣad api karṇe varāhayur viśvasmād indra uttaraḥ || RV_10,086.04 priyā taṣṭāni me kapir vyaktā vy adūduṣat | śiro nv asya rāviṣaṁ na sugaṁ duṣkṛte bhuvaṁ viśvasmād indra uttaraḥ || RV_10,086.05 na mat strī subhasattarā na suyāśutarā bhuvat | na mat praticyavīyasī na sakthy udyamīyasī viśvasmād indra uttaraḥ || RV_10,086.06 uve amba sulābhike yathevāṅga bhaviṣyati | bhasan me amba sakthi me śiro me vīva hṛṣyati viśvasmād indra uttaraḥ || RV_10,086.07 kiṁ subāho svaṅgure pṛthuṣṭo pṛthujāghane | kiṁ śūrapatni nas tvam abhy amīṣi vṛṣākapiṁ viśvasmād indra uttaraḥ || RV_10,086.08 avīrām iva mām ayaṁ śarārur abhi manyate | utāham asmi vīriṇīndrapatnī marutsakhā viśvasmād indra uttaraḥ || RV_10,086.09 saṁhotraṁ sma purā nārī samanaṁ vāva gacchati | vedhā ṛtasya vīriṇīndrapatnī mahīyate viśvasmād indra uttaraḥ || RV_10,086.10 indrāṇīm āsu nāriṣu subhagām aham aśravam | nahy asyā aparaṁ cana jarasā marate patir viśvasmād indra uttaraḥ || RV_10,086.11 nāham indrāṇi rāraṇa sakhyur vṛṣākaper ṛte | yasyedam apyaṁ haviḥ priyaṁ deveṣu gacchati viśvasmād indra uttaraḥ || RV_10,086.12 vṛṣākapāyi revati suputra ād u susnuṣe | ghasat ta indra ukṣaṇaḥ priyaṁ kācitkaraṁ havir viśvasmād indra uttaraḥ || RV_10,086.13 ukṣṇo hi me pañcadaśa sākam pacanti viṁśatim | utāham admi pīva id ubhā kukṣī pṛṇanti me viśvasmād indra uttaraḥ || RV_10,086.14 vṛṣabho na tigmaśṛṅgo 'ntar yūtheṣu roruvat | manthas ta indra śaṁ hṛde yaṁ te sunoti bhāvayur viśvasmād indra uttaraḥ || RV_10,086.15 na seśe yasya rambate 'ntarā sakthyā3 kapṛt | sed īśe yasya romaśaṁ niṣeduṣo vijṛmbhate viśvasmād indra uttaraḥ || RV_10,086.16 na seśe yasya romaśaṁ niṣeduṣo vijṛmbhate | sed īśe yasya rambate 'ntarā sakthyā3 kapṛd viśvasmād indra uttaraḥ || RV_10,086.17 ayam indra vṛṣākapiḥ parasvantaṁ hataṁ vidat | asiṁ sūnāṁ navaṁ carum ād edhasyāna ācitaṁ viśvasmād indra uttaraḥ || RV_10,086.18 ayam emi vicākaśad vicinvan dāsam āryam | pibāmi pākasutvano 'bhi dhīram acākaśaṁ viśvasmād indra uttaraḥ || RV_10,086.19 dhanva ca yat kṛntatraṁ ca kati svit tā vi yojanā | nedīyaso vṛṣākape 'stam ehi gṛhām̐ upa viśvasmād indra uttaraḥ || RV_10,086.20 punar ehi vṛṣākape suvitā kalpayāvahai | ya eṣa svapnanaṁśano 'stam eṣi pathā punar viśvasmād indra uttaraḥ || RV_10,086.21 yad udañco vṛṣākape gṛham indrājagantana | kva1 sya pulvagho mṛgaḥ kam agañ janayopano viśvasmād indra uttaraḥ || RV_10,086.22 parśur ha nāma mānavī sākaṁ sasūva viṁśatim | bhadram bhala tyasyā abhūd yasyā udaram āmayad viśvasmād indra uttaraḥ || RV_10,086.23 rakṣohaṇaṁ vājinam ā jigharmi mitram prathiṣṭham upa yāmi śarma | śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam || RV_10,087.01 ayodaṁṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ | ā jihvayā mūradevān rabhasva kravyādo vṛktvy api dhatsvāsan || RV_10,087.02 ubhobhayāvinn upa dhehi daṁṣṭrā hiṁsraḥ śiśāno 'varam paraṁ ca | utāntarikṣe pari yāhi rājañ jambhaiḥ saṁ dhehy abhi yātudhānān || RV_10,087.03 yajñair iṣūḥ saṁnamamāno agne vācā śalyām̐ aśanibhir dihānaḥ | tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅdhy eṣām || RV_10,087.04 agne tvacaṁ yātudhānasya bhindhi hiṁsrāśanir harasā hantv enam | pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotu vṛkṇam || RV_10,087.05 yatredānīm paśyasi jātavedas tiṣṭhantam agna uta vā carantam | yad vāntarikṣe pathibhiḥ patantaṁ tam astā vidhya śarvā śiśānaḥ || RV_10,087.06 utālabdhaṁ spṛṇuhi jātaveda ālebhānād ṛṣṭibhir yātudhānāt | agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ || RV_10,087.07 iha pra brūhi yatamaḥ so agne yo yātudhāno ya idaṁ kṛṇoti | tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam || RV_10,087.08 tīkṣṇenāgne cakṣuṣā rakṣa yajñam prāñcaṁ vasubhyaḥ pra ṇaya pracetaḥ | hiṁsraṁ rakṣāṁsy abhi śośucānam mā tvā dabhan yātudhānā nṛcakṣaḥ || RV_10,087.09 nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā | tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṁ yātudhānasya vṛśca || RV_10,087.10 trir yātudhānaḥ prasitiṁ ta etv ṛtaṁ yo agne anṛtena hanti | tam arciṣā sphūrjayañ jātavedaḥ samakṣam enaṁ gṛṇate ni vṛṅdhi || RV_10,087.11 tad agne cakṣuḥ prati dhehi rebhe śaphārujaṁ yena paśyasi yātudhānam | atharvavaj jyotiṣā daivyena satyaṁ dhūrvantam acitaṁ ny oṣa || RV_10,087.12 yad agne adya mithunā śapāto yad vācas tṛṣṭaṁ janayanta rebhāḥ | manyor manasaḥ śaravyā3 jāyate yā tayā vidhya hṛdaye yātudhānān || RV_10,087.13 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi | parārciṣā mūradevāñ chṛṇīhi parāsutṛpo abhi śośucānaḥ || RV_10,087.14 parādya devā vṛjinaṁ śṛṇantu pratyag enaṁ śapathā yantu tṛṣṭāḥ | vācāstenaṁ śarava ṛcchantu marman viśvasyaitu prasitiṁ yātudhānaḥ || RV_10,087.15 yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ | yo aghnyāyā bharati kṣīram agne teṣāṁ śīrṣāṇi harasāpi vṛśca || RV_10,087.16 saṁvatsarīṇam paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ | pīyūṣam agne yatamas titṛpsāt tam pratyañcam arciṣā vidhya marman || RV_10,087.17 viṣaṁ gavāṁ yātudhānāḥ pibantv ā vṛścyantām aditaye durevāḥ | parainān devaḥ savitā dadātu parā bhāgam oṣadhīnāṁ jayantām || RV_10,087.18 sanād agne mṛṇasi yātudhānān na tvā rakṣāṁsi pṛtanāsu jigyuḥ | anu daha sahamūrān kravyādo mā te hetyā mukṣata daivyāyāḥ || RV_10,087.19 tvaṁ no agne adharād udaktāt tvam paścād uta rakṣā purastāt | prati te te ajarāsas tapiṣṭhā aghaśaṁsaṁ śośucato dahantu || RV_10,087.20 paścāt purastād adharād udaktāt kaviḥ kāvyena pari pāhi rājan | sakhe sakhāyam ajaro jarimṇe 'gne martām̐ amartyas tvaṁ naḥ || RV_10,087.21 pari tvāgne puraṁ vayaṁ vipraṁ sahasya dhīmahi | dhṛṣadvarṇaṁ dive-dive hantāram bhaṅgurāvatām || RV_10,087.22 viṣeṇa bhaṅgurāvataḥ prati ṣma rakṣaso daha | agne tigmena śociṣā tapuragrābhir ṛṣṭibhiḥ || RV_10,087.23 praty agne mithunā daha yātudhānā kimīdinā | saṁ tvā śiśāmi jāgṛhy adabdhaṁ vipra manmabhiḥ || RV_10,087.24 praty agne harasā haraḥ śṛṇīhi viśvataḥ prati | yātudhānasya rakṣaso balaṁ vi ruja vīryam || RV_10,087.25 haviṣ pāntam ajaraṁ svarvidi divispṛśy āhutaṁ juṣṭam agnau | tasya bharmaṇe bhuvanāya devā dharmaṇe kaṁ svadhayā paprathanta || RV_10,088.01 gīrṇam bhuvanaṁ tamasāpagūḻham āviḥ svar abhavaj jāte agnau | tasya devāḥ pṛthivī dyaur utāpo 'raṇayann oṣadhīḥ sakhye asya || RV_10,088.02 devebhir nv iṣito yajñiyebhir agniṁ stoṣāṇy ajaram bṛhantam | yo bhānunā pṛthivīṁ dyām utemām ātatāna rodasī antarikṣam || RV_10,088.03 yo hotāsīt prathamo devajuṣṭo yaṁ samāñjann ājyenā vṛṇānāḥ | sa patatrītvaraṁ sthā jagad yac chvātram agnir akṛṇoj jātavedāḥ || RV_10,088.04 yaj jātavedo bhuvanasya mūrdhann atiṣṭho agne saha rocanena | taṁ tvāhema matibhir gīrbhir ukthaiḥ sa yajñiyo abhavo rodasiprāḥ || RV_10,088.05 mūrdhā bhuvo bhavati naktam agnis tataḥ sūryo jāyate prātar udyan | māyām ū tu yajñiyānām etām apo yat tūrṇiś carati prajānan || RV_10,088.06 dṛśenyo yo mahinā samiddho 'rocata diviyonir vibhāvā | tasminn agnau sūktavākena devā havir viśva ājuhavus tanūpāḥ || RV_10,088.07 sūktavākam prathamam ād id agnim ād id dhavir ajanayanta devāḥ | sa eṣāṁ yajño abhavat tanūpās taṁ dyaur veda tam pṛthivī tam āpaḥ || RV_10,088.08 yaṁ devāso 'janayantāgniṁ yasminn ājuhavur bhuvanāni viśvā | so arciṣā pṛthivīṁ dyām utemām ṛjūyamāno atapan mahitvā || RV_10,088.09 stomena hi divi devāso agnim ajījanañ chaktibhī rodasiprām | tam ū akṛṇvan tredhā bhuve kaṁ sa oṣadhīḥ pacati viśvarūpāḥ || RV_10,088.10 yaded enam adadhur yajñiyāso divi devāḥ sūryam āditeyam | yadā cariṣṇū mithunāv abhūtām ād it prāpaśyan bhuvanāni viśvā || RV_10,088.11 viśvasmā agnim bhuvanāya devā vaiśvānaraṁ ketum ahnām akṛṇvan | ā yas tatānoṣaso vibhātīr apo ūrṇoti tamo arciṣā yan || RV_10,088.12 vaiśvānaraṁ kavayo yajñiyāso 'gniṁ devā ajanayann ajuryam | nakṣatram pratnam aminac cariṣṇu yakṣasyādhyakṣaṁ taviṣam bṛhantam || RV_10,088.13 vaiśvānaraṁ viśvahā dīdivāṁsam mantrair agniṁ kavim acchā vadāmaḥ | yo mahimnā paribabhūvorvī utāvastād uta devaḥ parastāt || RV_10,088.14 dve srutī aśṛṇavam pitṝṇām ahaṁ devānām uta martyānām | tābhyām idaṁ viśvam ejat sam eti yad antarā pitaram mātaraṁ ca || RV_10,088.15 dve samīcī bibhṛtaś carantaṁ śīrṣato jātam manasā vimṛṣṭam | sa pratyaṅ viśvā bhuvanāni tasthāv aprayucchan taraṇir bhrājamānaḥ || RV_10,088.16 yatrā vadete avaraḥ paraś ca yajñanyoḥ kataro nau vi veda | ā śekur it sadhamādaṁ sakhāyo nakṣanta yajñaṁ ka idaṁ vi vocat || RV_10,088.17 katy agnayaḥ kati sūryāsaḥ katy uṣāsaḥ katy u svid āpaḥ | nopaspijaṁ vaḥ pitaro vadāmi pṛcchāmi vaḥ kavayo vidmane kam || RV_10,088.18 yāvanmātram uṣaso na pratīkaṁ suparṇyo3 vasate mātariśvaḥ | tāvad dadhāty upa yajñam āyan brāhmaṇo hotur avaro niṣīdan || RV_10,088.19 indraṁ stavā nṛtamaṁ yasya mahnā vibabādhe rocanā vi jmo antān | ā yaḥ paprau carṣaṇīdhṛd varobhiḥ pra sindhubhyo riricāno mahitvā || RV_10,089.01 sa sūryaḥ pary urū varāṁsy endro vavṛtyād rathyeva cakrā | atiṣṭhantam apasya1ṁ na sargaṁ kṛṣṇā tamāṁsi tviṣyā jaghāna || RV_10,089.02 samānam asmā anapāvṛd arca kṣmayā divo asamam brahma navyam | vi yaḥ pṛṣṭheva janimāny arya indraś cikāya na sakhāyam īṣe || RV_10,089.03 indrāya giro aniśitasargā apaḥ prerayaṁ sagarasya budhnāt | yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām || RV_10,089.04 āpāntamanyus tṛpalaprabharmā dhuniḥ śimīvāñ charumām̐ ṛjīṣī | somo viśvāny atasā vanāni nārvāg indram pratimānāni debhuḥ || RV_10,089.05 na yasya dyāvāpṛthivī na dhanva nāntarikṣaṁ nādrayaḥ somo akṣāḥ | yad asya manyur adhinīyamānaḥ śṛṇāti vīḻu rujati sthirāṇi || RV_10,089.06 jaghāna vṛtraṁ svadhitir vaneva ruroja puro aradan na sindhūn | bibheda giriṁ navam in na kumbham ā gā indro akṛṇuta svayugbhiḥ || RV_10,089.07 tvaṁ ha tyad ṛṇayā indra dhīro 'sir na parva vṛjinā śṛṇāsi | pra ye mitrasya varuṇasya dhāma yujaṁ na janā minanti mitram || RV_10,089.08 pra ye mitram prāryamaṇaṁ durevāḥ pra saṁgiraḥ pra varuṇam minanti | ny a1mitreṣu vadham indra tumraṁ vṛṣan vṛṣāṇam aruṣaṁ śiśīhi || RV_10,089.09 indro diva indra īśe pṛthivyā indro apām indra it parvatānām | indro vṛdhām indra in medhirāṇām indraḥ kṣeme yoge havya indraḥ || RV_10,089.10 prāktubhya indraḥ pra vṛdho ahabhyaḥ prāntarikṣāt pra samudrasya dhāseḥ | pra vātasya prathasaḥ pra jmo antāt pra sindhubhyo ririce pra kṣitibhyaḥ || RV_10,089.11 pra śośucatyā uṣaso na ketur asinvā te vartatām indra hetiḥ | aśmeva vidhya diva ā sṛjānas tapiṣṭhena heṣasā droghamitrān || RV_10,089.12 anv aha māsā anv id vanāny anv oṣadhīr anu parvatāsaḥ | anv indraṁ rodasī vāvaśāne anv āpo ajihata jāyamānam || RV_10,089.13 karhi svit sā ta indra cetyāsad aghasya yad bhinado rakṣa eṣat | mitrakruvo yac chasane na gāvaḥ pṛthivyā āpṛg amuyā śayante || RV_10,089.14 śatrūyanto abhi ye nas tatasre mahi vrādhanta ogaṇāsa indra | andhenāmitrās tamasā sacantāṁ sujyotiṣo aktavas tām̐ abhi ṣyuḥ || RV_10,089.15 purūṇi hi tvā savanā janānām brahmāṇi mandan gṛṇatām ṛṣīṇām | imām āghoṣann avasā sahūtiṁ tiro viśvām̐ arcato yāhy arvāṅ || RV_10,089.16 evā te vayam indra bhuñjatīnāṁ vidyāma sumatīnāṁ navānām | vidyāma vastor avasā gṛṇanto viśvāmitrā uta ta indra nūnam || RV_10,089.17 śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_10,089.18 sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt | sa bhūmiṁ viśvato vṛtvāty atiṣṭhad daśāṅgulam || RV_10,090.01 puruṣa evedaṁ sarvaṁ yad bhūtaṁ yac ca bhavyam | utāmṛtatvasyeśāno yad annenātirohati || RV_10,090.02 etāvān asya mahimāto jyāyām̐ś ca pūruṣaḥ | pādo 'sya viśvā bhūtāni tripād asyāmṛtaṁ divi || RV_10,090.03 tripād ūrdhva ud ait puruṣaḥ pādo 'syehābhavat punaḥ | tato viṣvaṅ vy akrāmat sāśanānaśane abhi || RV_10,090.04 tasmād virāḻ ajāyata virājo adhi pūruṣaḥ | sa jāto aty aricyata paścād bhūmim atho puraḥ || RV_10,090.05 yat puruṣeṇa haviṣā devā yajñam atanvata | vasanto asyāsīd ājyaṁ grīṣma idhmaḥ śarad dhaviḥ || RV_10,090.06 taṁ yajñam barhiṣi praukṣan puruṣaṁ jātam agrataḥ | tena devā ayajanta sādhyā ṛṣayaś ca ye || RV_10,090.07 tasmād yajñāt sarvahutaḥ sambhṛtam pṛṣadājyam | paśūn tām̐ś cakre vāyavyān āraṇyān grāmyāś ca ye || RV_10,090.08 tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire | chandāṁsi jajñire tasmād yajus tasmād ajāyata || RV_10,090.09 tasmād aśvā ajāyanta ye ke cobhayādataḥ | gāvo ha jajñire tasmāt tasmāj jātā ajāvayaḥ || RV_10,090.10 yat puruṣaṁ vy adadhuḥ katidhā vy akalpayan | mukhaṁ kim asya kau bāhū kā ūrū pādā ucyete || RV_10,090.11 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ | ūrū tad asya yad vaiśyaḥ padbhyāṁ śūdro ajāyata || RV_10,090.12 candramā manaso jātaś cakṣoḥ sūryo ajāyata | mukhād indraś cāgniś ca prāṇād vāyur ajāyata || RV_10,090.13 nābhyā āsīd antarikṣaṁ śīrṣṇo dyauḥ sam avartata | padbhyām bhūmir diśaḥ śrotrāt tathā lokām̐ akalpayan || RV_10,090.14 saptāsyāsan paridhayas triḥ sapta samidhaḥ kṛtāḥ | devā yad yajñaṁ tanvānā abadhnan puruṣam paśum || RV_10,090.15 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan | te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ || RV_10,090.16 saṁ jāgṛvadbhir jaramāṇa idhyate dame damūnā iṣayann iḻas pade | viśvasya hotā haviṣo vareṇyo vibhur vibhāvā suṣakhā sakhīyate || RV_10,091.01 sa darśataśrīr atithir gṛhe-gṛhe vane-vane śiśriye takvavīr iva | janaṁ-janaṁ janyo nāti manyate viśa ā kṣeti viśyo3 viśaṁ-viśam || RV_10,091.02 sudakṣo dakṣaiḥ kratunāsi sukratur agne kaviḥ kāvyenāsi viśvavit | vasur vasūnāṁ kṣayasi tvam eka id dyāvā ca yāni pṛthivī ca puṣyataḥ || RV_10,091.03 prajānann agne tava yonim ṛtviyam iḻāyās pade ghṛtavantam āsadaḥ | ā te cikitra uṣasām ivetayo 'repasaḥ sūryasyeva raśmayaḥ || RV_10,091.04 tava śriyo varṣyasyeva vidyutaś citrāś cikitra uṣasāṁ na ketavaḥ | yad oṣadhīr abhisṛṣṭo vanāni ca pari svayaṁ cinuṣe annam āsye || RV_10,091.05 tam oṣadhīr dadhire garbham ṛtviyaṁ tam āpo agniṁ janayanta mātaraḥ | tam it samānaṁ vaninaś ca vīrudho 'ntarvatīś ca suvate ca viśvahā || RV_10,091.06 vātopadhūta iṣito vaśām̐ anu tṛṣu yad annā veviṣad vitiṣṭhase | ā te yatante rathyo3 yathā pṛthak chardhāṁsy agne ajarāṇi dhakṣataḥ || RV_10,091.07 medhākāraṁ vidathasya prasādhanam agniṁ hotāram paribhūtamam matim | tam id arbhe haviṣy ā samānam it tam in mahe vṛṇate nānyaṁ tvat || RV_10,091.08 tvām id atra vṛṇate tvāyavo hotāram agne vidatheṣu vedhasaḥ | yad devayanto dadhati prayāṁsi te haviṣmanto manavo vṛktabarhiṣaḥ || RV_10,091.09 tavāgne hotraṁ tava potram ṛtviyaṁ tava neṣṭraṁ tvam agnid ṛtāyataḥ | tava praśāstraṁ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame || RV_10,091.10 yas tubhyam agne amṛtāya martyaḥ samidhā dāśad uta vā haviṣkṛti | tasya hotā bhavasi yāsi dūtya1m upa brūṣe yajasy adhvarīyasi || RV_10,091.11 imā asmai matayo vāco asmad ām̐ ṛco giraḥ suṣṭutayaḥ sam agmata | vasūyavo vasave jātavedase vṛddhāsu cid vardhano yāsu cākanat || RV_10,091.12 imām pratnāya suṣṭutiṁ navīyasīṁ voceyam asmā uśate śṛṇotu naḥ | bhūyā antarā hṛdy asya nispṛśe jāyeva patya uśatī suvāsāḥ || RV_10,091.13 yasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsa āhutāḥ | kīlālape somapṛṣṭhāya vedhase hṛdā matiṁ janaye cārum agnaye || RV_10,091.14 ahāvy agne havir āsye te srucīva ghṛtaṁ camvīva somaḥ | vājasaniṁ rayim asme suvīram praśastaṁ dhehi yaśasam bṛhantam || RV_10,091.15 yajñasya vo rathyaṁ viśpatiṁ viśāṁ hotāram aktor atithiṁ vibhāvasum | śocañ chuṣkāsu hariṇīṣu jarbhurad vṛṣā ketur yajato dyām aśāyata || RV_10,092.01 imam añjaspām ubhaye akṛṇvata dharmāṇam agniṁ vidathasya sādhanam | aktuṁ na yahvam uṣasaḥ purohitaṁ tanūnapātam aruṣasya niṁsate || RV_10,092.02 baḻ asya nīthā vi paṇeś ca manmahe vayā asya prahutā āsur attave | yadā ghorāso amṛtatvam āśatād ij janasya daivyasya carkiran || RV_10,092.03 ṛtasya hi prasitir dyaur uru vyaco namo mahy a1ramatiḥ panīyasī | indro mitro varuṇaḥ saṁ cikitrire 'tho bhagaḥ savitā pūtadakṣasaḥ || RV_10,092.04 pra rudreṇa yayinā yanti sindhavas tiro mahīm aramatiṁ dadhanvire | yebhiḥ parijmā pariyann uru jrayo vi roruvaj jaṭhare viśvam ukṣate || RV_10,092.05 krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāso asurasya nīḻayaḥ | tebhiś caṣṭe varuṇo mitro aryamendro devebhir arvaśebhir arvaśaḥ || RV_10,092.06 indre bhujaṁ śaśamānāsa āśata sūro dṛśīke vṛṣaṇaś ca pauṁsye | pra ye nv asyārhaṇā tatakṣire yujaṁ vajraṁ nṛṣadaneṣu kāravaḥ || RV_10,092.07 sūraś cid ā harito asya rīramad indrād ā kaś cid bhayate tavīyasaḥ | bhīmasya vṛṣṇo jaṭharād abhiśvaso dive-dive sahuriḥ stann abādhitaḥ || RV_10,092.08 stomaṁ vo adya rudrāya śikvase kṣayadvīrāya namasā didiṣṭana | yebhiḥ śivaḥ svavām̐ evayāvabhir divaḥ siṣakti svayaśā nikāmabhiḥ || RV_10,092.09 te hi prajāyā abharanta vi śravo bṛhaspatir vṛṣabhaḥ somajāmayaḥ | yajñair atharvā prathamo vi dhārayad devā dakṣair bhṛgavaḥ saṁ cikitrire || RV_10,092.10 te hi dyāvāpṛthivī bhūriretasā narāśaṁsaś caturaṅgo yamo 'ditiḥ | devas tvaṣṭā draviṇodā ṛbhukṣaṇaḥ pra rodasī maruto viṣṇur arhire || RV_10,092.11 uta sya na uśijām urviyā kavir ahiḥ śṛṇotu budhnyo3 havīmani | sūryāmāsā vicarantā divikṣitā dhiyā śamīnahuṣī asya bodhatam || RV_10,092.12 pra naḥ pūṣā carathaṁ viśvadevyo 'pāṁ napād avatu vāyur iṣṭaye | ātmānaṁ vasyo abhi vātam arcata tad aśvinā suhavā yāmani śrutam || RV_10,092.13 viśām āsām abhayānām adhikṣitaṁ gīrbhir u svayaśasaṁ gṛṇīmasi | gnābhir viśvābhir aditim anarvaṇam aktor yuvānaṁ nṛmaṇā adhā patim || RV_10,092.14 rebhad atra januṣā pūrvo aṅgirā grāvāṇa ūrdhvā abhi cakṣur adhvaram | yebhir vihāyā abhavad vicakṣaṇaḥ pāthaḥ sumekaṁ svadhitir vananvati || RV_10,092.15 mahi dyāvāpṛthivī bhūtam urvī nārī yahvī na rodasī sadaṁ naḥ | tebhir naḥ pātaṁ sahyasa ebhir naḥ pātaṁ śūṣaṇi || RV_10,093.01 yajñe-yajñe sa martyo devān saparyati | yaḥ sumnair dīrghaśruttama āvivāsaty enān || RV_10,093.02 viśveṣām irajyavo devānāṁ vār mahaḥ | viśve hi viśvamahaso viśve yajñeṣu yajñiyāḥ || RV_10,093.03 te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥ parijmā | kad rudro nṛṇāṁ stuto marutaḥ pūṣaṇo bhagaḥ || RV_10,093.04 uta no naktam apāṁ vṛṣaṇvasū sūryāmāsā sadanāya sadhanyā | sacā yat sādy eṣām ahir budhneṣu budhnyaḥ || RV_10,093.05 uta no devāv aśvinā śubhas patī dhāmabhir mitrāvaruṇā uruṣyatām | mahaḥ sa rāya eṣate 'ti dhanveva duritā || RV_10,093.06 uta no rudrā cin mṛḻatām aśvinā viśve devāso rathaspatir bhagaḥ | ṛbhur vāja ṛbhukṣaṇaḥ parijmā viśvavedasaḥ || RV_10,093.07 ṛbhur ṛbhukṣā ṛbhur vidhato mada ā te harī jūjuvānasya vājinā | duṣṭaraṁ yasya sāma cid ṛdhag yajño na mānuṣaḥ || RV_10,093.08 kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām | saho na indro vahnibhir ny eṣāṁ carṣaṇīnāṁ cakraṁ raśmiṁ na yoyuve || RV_10,093.09 aiṣu dyāvāpṛthivī dhātam mahad asme vīreṣu viśvacarṣaṇi śravaḥ | pṛkṣaṁ vājasya sātaye pṛkṣaṁ rāyota turvaṇe || RV_10,093.10 etaṁ śaṁsam indrāsmayuṣ ṭvaṁ kūcit santaṁ sahasāvann abhiṣṭaye | sadā pāhy abhiṣṭaye medatāṁ vedatā vaso || RV_10,093.11 etam me stomaṁ tanā na sūrye dyutadyāmānaṁ vāvṛdhanta nṛṇām | saṁvananaṁ nāśvyaṁ taṣṭevānapacyutam || RV_10,093.12 vāvarta yeṣāṁ rāyā yuktaiṣāṁ hiraṇyayī | nemadhitā na pauṁsyā vṛtheva viṣṭāntā || RV_10,093.13 pra tad duḥśīme pṛthavāne vene pra rāme vocam asure maghavatsu | ye yuktvāya pañca śatāsmayu pathā viśrāvy eṣām || RV_10,093.14 adhīn nv atra saptatiṁ ca sapta ca | sadyo didiṣṭa tānvaḥ sadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ || RV_10,093.15 praite vadantu pra vayaṁ vadāma grāvabhyo vācaṁ vadatā vadadbhyaḥ | yad adrayaḥ parvatāḥ sākam āśavaḥ ślokaṁ ghoṣam bharathendrāya sominaḥ || RV_10,094.01 ete vadanti śatavat sahasravad abhi krandanti haritebhir āsabhiḥ | viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuś cit pūrve haviradyam āśata || RV_10,094.02 ete vadanty avidann anā madhu ny ūṅkhayante adhi pakva āmiṣi | vṛkṣasya śākhām aruṇasya bapsatas te sūbharvā vṛṣabhāḥ prem arāviṣuḥ || RV_10,094.03 bṛhad vadanti madireṇa mandinendraṁ krośanto 'vidann anā madhu | saṁrabhyā dhīrāḥ svasṛbhir anartiṣur āghoṣayantaḥ pṛthivīm upabdibhiḥ || RV_10,094.04 suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ | nya1ṅ ni yanty uparasya niṣkṛtam purū reto dadhire sūryaśvitaḥ || RV_10,094.05 ugrā iva pravahantaḥ samāyamuḥ sākaṁ yuktā vṛṣaṇo bibhrato dhuraḥ | yac chvasanto jagrasānā arāviṣuḥ śṛṇva eṣām prothatho arvatām iva || RV_10,094.06 daśāvanibhyo daśakakṣyebhyo daśayoktrebhyo daśayojanebhyaḥ | daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktā vahadbhyaḥ || RV_10,094.07 te adrayo daśayantrāsa āśavas teṣām ādhānam pary eti haryatam | ta ū sutasya somyasyāndhaso 'ṁśoḥ pīyūṣam prathamasya bhejire || RV_10,094.08 te somādo harī indrasya niṁsate 'ṁśuṁ duhanto adhy āsate gavi | tebhir dugdham papivān somyam madhv indro vardhate prathate vṛṣāyate || RV_10,094.09 vṛṣā vo aṁśur na kilā riṣāthaneḻāvantaḥ sadam it sthanāśitāḥ | raivatyeva mahasā cāravaḥ sthana yasya grāvāṇo ajuṣadhvam adhvaram || RV_10,094.10 tṛdilā atṛdilāso adrayo 'śramaṇā aśṛthitā amṛtyavaḥ | anāturā ajarāḥ sthāmaviṣṇavaḥ supīvaso atṛṣitā atṛṣṇajaḥ || RV_10,094.11 dhruvā eva vaḥ pitaro yuge-yuge kṣemakāmāsaḥ sadaso na yuñjate | ajuryāso hariṣāco haridrava ā dyāṁ raveṇa pṛthivīm aśuśravuḥ || RV_10,094.12 tad id vadanty adrayo vimocane yāmann añjaspā iva ghed upabdibhiḥ | vapanto bījam iva dhānyākṛtaḥ pṛñcanti somaṁ na minanti bapsataḥ || RV_10,094.13 sute adhvare adhi vācam akratā krīḻayo na mātaraṁ tudantaḥ | vi ṣū muñcā suṣuvuṣo manīṣāṁ vi vartantām adrayaś cāyamānāḥ || RV_10,094.14 haye jāye manasā tiṣṭha ghore vacāṁsi miśrā kṛṇavāvahai nu | na nau mantrā anuditāsa ete mayas karan paratare canāhan || RV_10,095.01 kim etā vācā kṛṇavā tavāham prākramiṣam uṣasām agriyeva | purūravaḥ punar astam parehi durāpanā vāta ivāham asmi || RV_10,095.02 iṣur na śriya iṣudher asanā goṣāḥ śatasā na raṁhiḥ | avīre kratau vi davidyutan norā na māyuṁ citayanta dhunayaḥ || RV_10,095.03 sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭy antigṛhāt | astaṁ nanakṣe yasmiñ cākan divā naktaṁ śnathitā vaitasena || RV_10,095.04 triḥ sma māhnaḥ śnathayo vaitasenota sma me 'vyatyai pṛṇāsi | purūravo 'nu te ketam āyaṁ rājā me vīra tanva1s tad āsīḥ || RV_10,095.05 yā sujūrṇiḥ śreṇiḥ sumnaāpir hradecakṣur na granthinī caraṇyuḥ | tā añjayo 'ruṇayo na sasruḥ śriye gāvo na dhenavo 'navanta || RV_10,095.06 sam asmiñ jāyamāna āsata gnā utem avardhan nadya1ḥ svagūrtāḥ | mahe yat tvā purūravo raṇāyāvardhayan dasyuhatyāya devāḥ || RV_10,095.07 sacā yad āsu jahatīṣv atkam amānuṣīṣu mānuṣo niṣeve | apa sma mat tarasantī na bhujyus tā atrasan rathaspṛśo nāśvāḥ || RV_10,095.08 yad āsu marto amṛtāsu nispṛk saṁ kṣoṇībhiḥ kratubhir na pṛṅkte | tā ātayo na tanvaḥ śumbhata svā aśvāso na krīḻayo dandaśānāḥ || RV_10,095.09 vidyun na yā patantī davidyod bharantī me apyā kāmyāni | janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrgham āyuḥ || RV_10,095.10 jajñiṣa itthā gopīthyāya hi dadhātha tat purūravo ma ojaḥ | aśāsaṁ tvā viduṣī sasminn ahan na ma āśṛṇoḥ kim abhug vadāsi || RV_10,095.11 kadā sūnuḥ pitaraṁ jāta icchāc cakran nāśru vartayad vijānan | ko dampatī samanasā vi yūyod adha yad agniḥ śvaśureṣu dīdayat || RV_10,095.12 prati bravāṇi vartayate aśru cakran na krandad ādhye śivāyai | pra tat te hinavā yat te asme parehy astaṁ nahi mūra māpaḥ || RV_10,095.13 sudevo adya prapated anāvṛt parāvatam paramāṁ gantavā u | adhā śayīta nirṛter upasthe 'dhainaṁ vṛkā rabhasāso adyuḥ || RV_10,095.14 purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan | na vai straiṇāni sakhyāni santi sālāvṛkāṇāṁ hṛdayāny etā || RV_10,095.15 yad virūpācaram martyeṣv avasaṁ rātrīḥ śaradaś catasraḥ | ghṛtasya stokaṁ sakṛd ahna āśnāṁ tād evedaṁ tātṛpāṇā carāmi || RV_10,095.16 antarikṣaprāṁ rajaso vimānīm upa śikṣāmy urvaśīṁ vasiṣṭhaḥ | upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasva hṛdayaṁ tapyate me || RV_10,095.17 iti tvā devā ima āhur aiḻa yathem etad bhavasi mṛtyubandhuḥ | prajā te devān haviṣā yajāti svarga u tvam api mādayāse || RV_10,095.18 pra te mahe vidathe śaṁsiṣaṁ harī pra te vanve vanuṣo haryatam madam | ghṛtaṁ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṁ giraḥ || RV_10,096.01 hariṁ hi yonim abhi ye samasvaran hinvanto harī divyaṁ yathā sadaḥ | ā yam pṛṇanti haribhir na dhenava indrāya śūṣaṁ harivantam arcata || RV_10,096.02 so asya vajro harito ya āyaso harir nikāmo harir ā gabhastyoḥ | dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire || RV_10,096.03 divi na ketur adhi dhāyi haryato vivyacad vajro harito na raṁhyā | tudad ahiṁ hariśipro ya āyasaḥ sahasraśokā abhavad dharimbharaḥ || RV_10,096.04 tvaṁ-tvam aharyathā upastutaḥ pūrvebhir indra harikeśa yajvabhiḥ | tvaṁ haryasi tava viśvam ukthya1m asāmi rādho harijāta haryatam || RV_10,096.05 tā vajriṇam mandinaṁ stomyam mada indraṁ rathe vahato haryatā harī | purūṇy asmai savanāni haryata indrāya somā harayo dadhanvire || RV_10,096.06 araṁ kāmāya harayo dadhanvire sthirāya hinvan harayo harī turā | arvadbhir yo haribhir joṣam īyate so asya kāmaṁ harivantam ānaśe || RV_10,096.07 hariśmaśārur harikeśa āyasas turaspeye yo haripā avardhata | arvadbhir yo haribhir vājinīvasur ati viśvā duritā pāriṣad dharī || RV_10,096.08 sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ | pra yat kṛte camase marmṛjad dharī pītvā madasya haryatasyāndhasaḥ || RV_10,096.09 uta sma sadma haryatasya pastyo3r atyo na vājaṁ harivām̐ acikradat | mahī cid dhi dhiṣaṇāharyad ojasā bṛhad vayo dadhiṣe haryataś cid ā || RV_10,096.10 ā rodasī haryamāṇo mahitvā navyaṁ-navyaṁ haryasi manma nu priyam | pra pastyam asura haryataṁ gor āviṣ kṛdhi haraye sūryāya || RV_10,096.11 ā tvā haryantam prayujo janānāṁ rathe vahantu hariśipram indra | pibā yathā pratibhṛtasya madhvo haryan yajñaṁ sadhamāde daśoṇim || RV_10,096.12 apāḥ pūrveṣāṁ harivaḥ sutānām atho idaṁ savanaṁ kevalaṁ te | mamaddhi somam madhumantam indra satrā vṛṣañ jaṭhara ā vṛṣasva || RV_10,096.13 yā oṣadhīḥ pūrvā jātā devebhyas triyugam purā | manai nu babhrūṇām ahaṁ śataṁ dhāmāni sapta ca || RV_10,097.01 śataṁ vo amba dhāmāni sahasram uta vo ruhaḥ | adhā śatakratvo yūyam imam me agadaṁ kṛta || RV_10,097.02 oṣadhīḥ prati modadhvam puṣpavatīḥ prasūvarīḥ | aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇvaḥ || RV_10,097.03 oṣadhīr iti mātaras tad vo devīr upa bruve | saneyam aśvaṁ gāṁ vāsa ātmānaṁ tava pūruṣa || RV_10,097.04 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛtā | gobhāja it kilāsatha yat sanavatha pūruṣam || RV_10,097.05 yatrauṣadhīḥ samagmata rājānaḥ samitāv iva | vipraḥ sa ucyate bhiṣag rakṣohāmīvacātanaḥ || RV_10,097.06 aśvāvatīṁ somāvatīm ūrjayantīm udojasam | āvitsi sarvā oṣadhīr asmā ariṣṭatātaye || RV_10,097.07 uc chuṣmā oṣadhīnāṁ gāvo goṣṭhād iverate | dhanaṁ saniṣyantīnām ātmānaṁ tava pūruṣa || RV_10,097.08 iṣkṛtir nāma vo mātātho yūyaṁ stha niṣkṛtīḥ | sīrāḥ patatriṇīḥ sthana yad āmayati niṣ kṛtha || RV_10,097.09 ati viśvāḥ pariṣṭhāḥ stena iva vrajam akramuḥ | oṣadhīḥ prācucyavur yat kiṁ ca tanvo3 rapaḥ || RV_10,097.10 yad imā vājayann aham oṣadhīr hasta ādadhe | ātmā yakṣmasya naśyati purā jīvagṛbho yathā || RV_10,097.11 yasyauṣadhīḥ prasarpathāṅgam-aṅgam paruṣ-paruḥ | tato yakṣmaṁ vi bādhadhva ugro madhyamaśīr iva || RV_10,097.12 sākaṁ yakṣma pra pata cāṣeṇa kikidīvinā | sākaṁ vātasya dhrājyā sākaṁ naśya nihākayā || RV_10,097.13 anyā vo anyām avatv anyānyasyā upāvata | tāḥ sarvāḥ saṁvidānā idam me prāvatā vacaḥ || RV_10,097.14 yāḥ phalinīr yā aphalā apuṣpā yāś ca puṣpiṇīḥ | bṛhaspatiprasūtās tā no muñcantv aṁhasaḥ || RV_10,097.15 muñcantu mā śapathyā3d atho varuṇyād uta | atho yamasya paḍbīśāt sarvasmād devakilbiṣāt || RV_10,097.16 avapatantīr avadan diva oṣadhayas pari | yaṁ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ || RV_10,097.17 yā oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ | tāsāṁ tvam asy uttamāraṁ kāmāya śaṁ hṛde || RV_10,097.18 yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu | bṛhaspatiprasūtā asyai saṁ datta vīryam || RV_10,097.19 mā vo riṣat khanitā yasmai cāhaṁ khanāmi vaḥ | dvipac catuṣpad asmākaṁ sarvam astv anāturam || RV_10,097.20 yāś cedam upaśṛṇvanti yāś ca dūram parāgatāḥ | sarvāḥ saṁgatya vīrudho 'syai saṁ datta vīryam || RV_10,097.21 oṣadhayaḥ saṁ vadante somena saha rājñā | yasmai kṛṇoti brāhmaṇas taṁ rājan pārayāmasi || RV_10,097.22 tvam uttamāsy oṣadhe tava vṛkṣā upastayaḥ | upastir astu so3 'smākaṁ yo asmām̐ abhidāsati || RV_10,097.23 bṛhaspate prati me devatām ihi mitro vā yad varuṇo vāsi pūṣā | ādityair vā yad vasubhir marutvān sa parjanyaṁ śaṁtanave vṛṣāya || RV_10,098.01 ā devo dūto ajiraś cikitvān tvad devāpe abhi mām agacchat | pratīcīnaḥ prati mām ā vavṛtsva dadhāmi te dyumatīṁ vācam āsan || RV_10,098.02 asme dhehi dyumatīṁ vācam āsan bṛhaspate anamīvām iṣirām | yayā vṛṣṭiṁ śaṁtanave vanāva divo drapso madhumām̐ ā viveśa || RV_10,098.03 ā no drapsā madhumanto viśantv indra dehy adhirathaṁ sahasram | ni ṣīda hotram ṛtuthā yajasva devān devāpe haviṣā saparya || RV_10,098.04 ārṣṭiṣeṇo hotram ṛṣir niṣīdan devāpir devasumatiṁ cikitvān | sa uttarasmād adharaṁ samudram apo divyā asṛjad varṣyā abhi || RV_10,098.05 asmin samudre adhy uttarasminn āpo devebhir nivṛtā atiṣṭhan | tā adravann ārṣṭiṣeṇena sṛṣṭā devāpinā preṣitā mṛkṣiṇīṣu || RV_10,098.06 yad devāpiḥ śaṁtanave purohito hotrāya vṛtaḥ kṛpayann adīdhet | devaśrutaṁ vṛṣṭivaniṁ rarāṇo bṛhaspatir vācam asmā ayacchat || RV_10,098.07 yaṁ tvā devāpiḥ śuśucāno agna ārṣṭiṣeṇo manuṣyaḥ samīdhe | viśvebhir devair anumadyamānaḥ pra parjanyam īrayā vṛṣṭimantam || RV_10,098.08 tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve | sahasrāṇy adhirathāny asme ā no yajñaṁ rohidaśvopa yāhi || RV_10,098.09 etāny agne navatir nava tve āhutāny adhirathā sahasrā | tebhir vardhasva tanvaḥ śūra pūrvīr divo no vṛṣṭim iṣito rirīhi || RV_10,098.10 etāny agne navatiṁ sahasrā sam pra yaccha vṛṣṇa indrāya bhāgam | vidvān patha ṛtuśo devayānān apy aulānaṁ divi deveṣu dhehi || RV_10,098.11 agne bādhasva vi mṛdho vi durgahāpāmīvām apa rakṣāṁsi sedha | asmāt samudrād bṛhato divo no 'pām bhūmānam upa naḥ sṛjeha || RV_10,098.12 kaṁ naś citram iṣaṇyasi cikitvān pṛthugmānaṁ vāśraṁ vāvṛdhadhyai | kat tasya dātu śavaso vyuṣṭau takṣad vajraṁ vṛtraturam apinvat || RV_10,099.01 sa hi dyutā vidyutā veti sāma pṛthuṁ yonim asuratvā sasāda | sa sanīḻebhiḥ prasahāno asya bhrātur na ṛte saptathasya māyāḥ || RV_10,099.02 sa vājaṁ yātāpaduṣpadā yan svarṣātā pari ṣadat saniṣyan | anarvā yac chatadurasya vedo ghnañ chiśnadevām̐ abhi varpasā bhūt || RV_10,099.03 sa yahvyo3 'vanīr goṣv arvā juhoti pradhanyāsu sasriḥ | apādo yatra yujyāso 'rathā droṇyaśvāsa īrate ghṛtaṁ vāḥ || RV_10,099.04 sa rudrebhir aśastavāra ṛbhvā hitvī gayam āreavadya āgāt | vamrasya manye mithunā vivavrī annam abhītyārodayan muṣāyan || RV_10,099.05 sa id dāsaṁ tuvīravam patir dan ṣaḻakṣaṁ triśīrṣāṇaṁ damanyat | asya trito nv ojasā vṛdhāno vipā varāham ayoagrayā han || RV_10,099.06 sa druhvaṇe manuṣa ūrdhvasāna ā sāviṣad arśasānāya śarum | sa nṛtamo nahuṣo 'smat sujātaḥ puro 'bhinad arhan dasyuhatye || RV_10,099.07 so abhriyo na yavasa udanyan kṣayāya gātuṁ vidan no asme | upa yat sīdad induṁ śarīraiḥ śyeno 'yopāṣṭir hanti dasyūn || RV_10,099.08 sa vrādhataḥ śavasānebhir asya kutsāya śuṣṇaṁ kṛpaṇe parādāt | ayaṁ kavim anayac chasyamānam atkaṁ yo asya sanitota nṛṇām || RV_10,099.09 ayaṁ daśasyan naryebhir asya dasmo devebhir varuṇo na māyī | ayaṁ kanīna ṛtupā avedy amimītāraruṁ yaś catuṣpāt || RV_10,099.10 asya stomebhir auśija ṛjiśvā vrajaṁ darayad vṛṣabheṇa piproḥ | sutvā yad yajato dīdayad gīḥ pura iyāno abhi varpasā bhūt || RV_10,099.11 evā maho asura vakṣathāya vamrakaḥ paḍbhir upa sarpad indram | sa iyānaḥ karati svastim asmā iṣam ūrjaṁ sukṣitiṁ viśvam ābhāḥ || RV_10,099.12 indra dṛhya maghavan tvāvad id bhuja iha stutaḥ sutapā bodhi no vṛdhe | devebhir naḥ savitā prāvatu śrutam ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.01 bharāya su bharata bhāgam ṛtviyam pra vāyave śucipe krandadiṣṭaye | gaurasya yaḥ payasaḥ pītim ānaśa ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.02 ā no devaḥ savitā sāviṣad vaya ṛjūyate yajamānāya sunvate | yathā devān pratibhūṣema pākavad ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.03 indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhy etu naḥ | yathā-yathā mitradhitāni saṁdadhur ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.04 indra ukthena śavasā parur dadhe bṛhaspate pratarītāsy āyuṣaḥ | yajño manuḥ pramatir naḥ pitā hi kam ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.05 indrasya nu sukṛtaṁ daivyaṁ saho 'gnir gṛhe jaritā medhiraḥ kaviḥ | yajñaś ca bhūd vidathe cārur antama ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.06 na vo guhā cakṛma bhūri duṣkṛtaṁ nāviṣṭyaṁ vasavo devaheḻanam | mākir no devā anṛtasya varpasa ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.07 apāmīvāṁ savitā sāviṣan nya1g varīya id apa sedhantv adrayaḥ | grāvā yatra madhuṣud ucyate bṛhad ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.08 ūrdhvo grāvā vasavo 'stu sotari viśvā dveṣāṁsi sanutar yuyota | sa no devaḥ savitā pāyur īḍya ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.09 ūrjaṁ gāvo yavase pīvo attana ṛtasya yāḥ sadane kośe aṅgdhve | tanūr eva tanvo astu bheṣajam ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.10 kratuprāvā jaritā śaśvatām ava indra id bhadrā pramatiḥ sutāvatām | pūrṇam ūdhar divyaṁ yasya siktaya ā sarvatātim aditiṁ vṛṇīmahe || RV_10,100.11 citras te bhānuḥ kratuprā abhiṣṭiḥ santi spṛdho jaraṇiprā adhṛṣṭāḥ | rajiṣṭhayā rajyā paśva ā gos tūtūrṣati pary agraṁ duvasyuḥ || RV_10,100.12 ud budhyadhvaṁ samanasaḥ sakhāyaḥ sam agnim indhvam bahavaḥ sanīḻāḥ | dadhikrām agnim uṣasaṁ ca devīm indrāvato 'vase ni hvaye vaḥ || RV_10,101.01 mandrā kṛṇudhvaṁ dhiya ā tanudhvaṁ nāvam aritraparaṇīṁ kṛṇudhvam | iṣkṛṇudhvam āyudhāraṁ kṛṇudhvam prāñcaṁ yajñam pra ṇayatā sakhāyaḥ || RV_10,101.02 yunakta sīrā vi yugā tanudhvaṁ kṛte yonau vapateha bījam | girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt || RV_10,101.03 sīrā yuñjanti kavayo yugā vi tanvate pṛthak | dhīrā deveṣu sumnayā || RV_10,101.04 nir āhāvān kṛṇotana saṁ varatrā dadhātana | siñcāmahā avatam udriṇaṁ vayaṁ suṣekam anupakṣitam || RV_10,101.05 iṣkṛtāhāvam avataṁ suvaratraṁ suṣecanam | udriṇaṁ siñce akṣitam || RV_10,101.06 prīṇītāśvān hitaṁ jayātha svastivāhaṁ ratham it kṛṇudhvam | droṇāhāvam avatam aśmacakram aṁsatrakośaṁ siñcatā nṛpāṇam || RV_10,101.07 vrajaṁ kṛṇudhvaṁ sa hi vo nṛpāṇo varma sīvyadhvam bahulā pṛthūni | puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṁhatā tam || RV_10,101.08 ā vo dhiyaṁ yajñiyāṁ varta ūtaye devā devīṁ yajatāṁ yajñiyām iha | sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ || RV_10,101.09 ā tū ṣiñca harim īṁ dror upasthe vāśībhis takṣatāśmanmayībhiḥ | pari ṣvajadhvaṁ daśa kakṣyābhir ubhe dhurau prati vahniṁ yunakta || RV_10,101.10 ubhe dhurau vahnir āpibdamāno 'ntar yoneva carati dvijāniḥ | vanaspatiṁ vana āsthāpayadhvaṁ ni ṣū dadhidhvam akhananta utsam || RV_10,101.11 kapṛn naraḥ kapṛtham ud dadhātana codayata khudata vājasātaye | niṣṭigryaḥ putram ā cyāvayotaya indraṁ sabādha iha somapītaye || RV_10,101.12 pra te ratham mithūkṛtam indro 'vatu dhṛṣṇuyā | asminn ājau puruhūta śravāyye dhanabhakṣeṣu no 'va || RV_10,102.01 ut sma vāto vahati vāso 'syā adhirathaṁ yad ajayat sahasram | rathīr abhūn mudgalānī gaviṣṭau bhare kṛtaṁ vy aced indrasenā || RV_10,102.02 antar yaccha jighāṁsato vajram indrābhidāsataḥ | dāsasya vā maghavann āryasya vā sanutar yavayā vadham || RV_10,102.03 udno hradam apibaj jarhṛṣāṇaḥ kūṭaṁ sma tṛṁhad abhimātim eti | pra muṣkabhāraḥ śrava icchamāno 'jiram bāhū abharat siṣāsan || RV_10,102.04 ny akrandayann upayanta enam amehayan vṛṣabham madhya ājeḥ | tena sūbharvaṁ śatavat sahasraṁ gavām mudgalaḥ pradhane jigāya || RV_10,102.05 kakardave vṛṣabho yukta āsīd avāvacīt sārathir asya keśī | dudher yuktasya dravataḥ sahānasa ṛcchanti ṣmā niṣpado mudgalānīm || RV_10,102.06 uta pradhim ud ahann asya vidvān upāyunag vaṁsagam atra śikṣan | indra ud āvat patim aghnyānām araṁhata padyābhiḥ kakudmān || RV_10,102.07 śunam aṣṭrāvy acarat kapardī varatrāyāṁ dārv ānahyamānaḥ | nṛmṇāni kṛṇvan bahave janāya gāḥ paspaśānas taviṣīr adhatta || RV_10,102.08 imaṁ tam paśya vṛṣabhasya yuñjaṁ kāṣṭhāyā madhye drughaṇaṁ śayānam | yena jigāya śatavat sahasraṁ gavām mudgalaḥ pṛtanājyeṣu || RV_10,102.09 āre aghā ko nv i1tthā dadarśa yaṁ yuñjanti tam v ā sthāpayanti | nāsmai tṛṇaṁ nodakam ā bharanty uttaro dhuro vahati pradediśat || RV_10,102.10 parivṛkteva patividyam ānaṭ pīpyānā kūcakreṇeva siñcan | eṣaiṣyā cid rathyā jayema sumaṅgalaṁ sinavad astu sātam || RV_10,102.11 tvaṁ viśvasya jagataś cakṣur indrāsi cakṣuṣaḥ | vṛṣā yad ājiṁ vṛṣaṇā siṣāsasi codayan vadhriṇā yujā || RV_10,102.12 āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaś carṣaṇīnām | saṁkrandano 'nimiṣa ekavīraḥ śataṁ senā ajayat sākam indraḥ || RV_10,103.01 saṁkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanena dhṛṣṇunā | tad indreṇa jayata tat sahadhvaṁ yudho nara iṣuhastena vṛṣṇā || RV_10,103.02 sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṁsraṣṭā sa yudha indro gaṇena | saṁsṛṣṭajit somapā bāhuśardhy u1gradhanvā pratihitābhir astā || RV_10,103.03 bṛhaspate pari dīyā rathena rakṣohāmitrām̐ apabādhamānaḥ | prabhañjan senāḥ pramṛṇo yudhā jayann asmākam edhy avitā rathānām || RV_10,103.04 balavijñāyaḥ sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ | abhivīro abhisatvā sahojā jaitram indra ratham ā tiṣṭha govit || RV_10,103.05 gotrabhidaṁ govidaṁ vajrabāhuṁ jayantam ajma pramṛṇantam ojasā | imaṁ sajātā anu vīrayadhvam indraṁ sakhāyo anu saṁ rabhadhvam || RV_10,103.06 abhi gotrāṇi sahasā gāhamāno 'dayo vīraḥ śatamanyur indraḥ | duścyavanaḥ pṛtanāṣāḻ ayudhyo3 'smākaṁ senā avatu pra yutsu || RV_10,103.07 indra āsāṁ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ | devasenānām abhibhañjatīnāṁ jayantīnām maruto yantv agram || RV_10,103.08 indrasya vṛṣṇo varuṇasya rājña ādityānām marutāṁ śardha ugram | mahāmanasām bhuvanacyavānāṁ ghoṣo devānāṁ jayatām ud asthāt || RV_10,103.09 ud dharṣaya maghavann āyudhāny ut satvanām māmakānām manāṁsi | ud vṛtrahan vājināṁ vājināny ud rathānāṁ jayatāṁ yantu ghoṣāḥ || RV_10,103.10 asmākam indraḥ samṛteṣu dhvajeṣv asmākaṁ yā iṣavas tā jayantu | asmākaṁ vīrā uttare bhavantv asmām̐ u devā avatā haveṣu || RV_10,103.11 amīṣāṁ cittam pratilobhayantī gṛhāṇāṅgāny apve parehi | abhi prehi nir daha hṛtsu śokair andhenāmitrās tamasā sacantām || RV_10,103.12 pretā jayatā nara indro vaḥ śarma yacchatu | ugrā vaḥ santu bāhavo 'nādhṛṣyā yathāsatha || RV_10,103.13 asāvi somaḥ puruhūta tubhyaṁ haribhyāṁ yajñam upa yāhi tūyam | tubhyaṁ giro vipravīrā iyānā dadhanvira indra pibā sutasya || RV_10,104.01 apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharam pṛṇasva | mimikṣur yam adraya indra tubhyaṁ tebhir vardhasva madam ukthavāhaḥ || RV_10,104.02 progrām pītiṁ vṛṣṇa iyarmi satyām prayai sutasya haryaśva tubhyam | indra dhenābhir iha mādayasva dhībhir viśvābhiḥ śacyā gṛṇānaḥ || RV_10,104.03 ūtī śacīvas tava vīryeṇa vayo dadhānā uśija ṛtajñāḥ | prajāvad indra manuṣo duroṇe tasthur gṛṇantaḥ sadhamādyāsaḥ || RV_10,104.04 praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururuco janāsaḥ | maṁhiṣṭhām ūtiṁ vitire dadhānāḥ stotāra indra tava sūnṛtābhiḥ || RV_10,104.05 upa brahmāṇi harivo haribhyāṁ somasya yāhi pītaye sutasya | indra tvā yajñaḥ kṣamamāṇam ānaḍ dāśvām̐ asy adhvarasya praketaḥ || RV_10,104.06 sahasravājam abhimātiṣāhaṁ suteraṇam maghavānaṁ suvṛktim | upa bhūṣanti giro apratītam indraṁ namasyā jarituḥ pananta || RV_10,104.07 saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhum atara indra pūrbhit | navatiṁ srotyā nava ca sravantīr devebhyo gātum manuṣe ca vindaḥ || RV_10,104.08 apo mahīr abhiśaster amuñco 'jāgar āsv adhi deva ekaḥ | indra yās tvaṁ vṛtratūrye cakartha tābhir viśvāyus tanvam pupuṣyāḥ || RV_10,104.09 vīreṇyaḥ kratur indraḥ suśastir utāpi dhenā puruhūtam īṭṭe | ārdayad vṛtram akṛṇod u lokaṁ sasāhe śakraḥ pṛtanā abhiṣṭiḥ || RV_10,104.10 śunaṁ huvema maghavānam indram asmin bhare nṛtamaṁ vājasātau | śṛṇvantam ugram ūtaye samatsu ghnantaṁ vṛtrāṇi saṁjitaṁ dhanānām || RV_10,104.11 kadā vaso stotraṁ haryata āva śmaśā rudhad vāḥ | dīrghaṁ sutaṁ vātāpyāya || RV_10,105.01 harī yasya suyujā vivratā ver arvantānu śepā | ubhā rajī na keśinā patir dan || RV_10,105.02 apa yor indraḥ pāpaja ā marto na śaśramāṇo bibhīvān | śubhe yad yuyuje taviṣīvān || RV_10,105.03 sacāyor indraś carkṛṣa ām̐ upānasaḥ saparyan | nadayor vivratayoḥ śūra indraḥ || RV_10,105.04 adhi yas tasthau keśavantā vyacasvantā na puṣṭyai | vanoti śiprābhyāṁ śipriṇīvān || RV_10,105.05 prāstaud ṛṣvaujā ṛṣvebhis tatakṣa śūraḥ śavasā | ṛbhur na kratubhir mātariśvā || RV_10,105.06 vajraṁ yaś cakre suhanāya dasyave hirīmaśo hirīmān | arutahanur adbhutaṁ na rajaḥ || RV_10,105.07 ava no vṛjinā śiśīhy ṛcā vanemānṛcaḥ | nābrahmā yajña ṛdhag joṣati tve || RV_10,105.08 ūrdhvā yat te tretinī bhūd yajñasya dhūrṣu sadman | sajūr nāvaṁ svayaśasaṁ sacāyoḥ || RV_10,105.09 śriye te pṛśnir upasecanī bhūc chriye darvir arepāḥ | yayā sve pātre siñcasa ut || RV_10,105.10 śataṁ vā yad asurya prati tvā sumitra itthāstaud durmitra itthāstaut | āvo yad dasyuhatye kutsaputram prāvo yad dasyuhatye kutsavatsam || RV_10,105.11 ubhā u nūnaṁ tad id arthayethe vi tanvāthe dhiyo vastrāpaseva | sadhrīcīnā yātave prem ajīgaḥ sudineva pṛkṣa ā taṁsayethe || RV_10,106.01 uṣṭāreva pharvareṣu śrayethe prāyogeva śvātryā śāsur ethaḥ | dūteva hi ṣṭho yaśasā janeṣu māpa sthātam mahiṣevāvapānāt || RV_10,106.02 sākaṁyujā śakunasyeva pakṣā paśveva citrā yajur ā gamiṣṭam | agnir iva devayor dīdivāṁsā parijmāneva yajathaḥ purutrā || RV_10,106.03 āpī vo asme pitareva putrogreva rucā nṛpatīva turyai | iryeva puṣṭyai kiraṇeva bhujyai śruṣṭīvāneva havam ā gamiṣṭam || RV_10,106.04 vaṁsageva pūṣaryā śimbātā mitreva ṛtā śatarā śātapantā | vājevoccā vayasā gharmyeṣṭhā meṣeveṣā saparyā3 purīṣā || RV_10,106.05 sṛṇyeva jarbharī turpharītū naitośeva turpharī parpharīkā | udanyajeva jemanā maderū tā me jarāyv ajaram marāyu || RV_10,106.06 pajreva carcaraṁ jāram marāyu kṣadmevārtheṣu tartarītha ugrā | ṛbhū nāpat kharamajrā kharajrur vāyur na parpharat kṣayad rayīṇām || RV_10,106.07 gharmeva madhu jaṭhare sanerū bhagevitā turpharī phārivāram | patareva cacarā candranirṇiṅ manaṛṅgā mananyā3 na jagmī || RV_10,106.08 bṛhanteva gambhareṣu pratiṣṭhām pādeva gādhaṁ tarate vidāthaḥ | karṇeva śāsur anu hi smarātho 'ṁśeva no bhajataṁ citram apnaḥ || RV_10,106.09 āraṅgareva madhv erayethe sāragheva gavi nīcīnabāre | kīnāreva svedam āsiṣvidānā kṣāmevorjā sūyavasāt sacethe || RV_10,106.10 ṛdhyāma stomaṁ sanuyāma vājam ā no mantraṁ sarathehopa yātam | yaśo na pakvam madhu goṣv antar ā bhūtāṁśo aśvinoḥ kāmam aprāḥ || RV_10,106.11 āvir abhūn mahi māghonam eṣāṁ viśvaṁ jīvaṁ tamaso nir amoci | mahi jyotiḥ pitṛbhir dattam āgād uruḥ panthā dakṣiṇāyā adarśi || RV_10,107.01 uccā divi dakṣiṇāvanto asthur ye aśvadāḥ saha te sūryeṇa | hiraṇyadā amṛtatvam bhajante vāsodāḥ soma pra tiranta āyuḥ || RV_10,107.02 daivī pūrtir dakṣiṇā devayajyā na kavāribhyo nahi te pṛṇanti | athā naraḥ prayatadakṣiṇāso 'vadyabhiyā bahavaḥ pṛṇanti || RV_10,107.03 śatadhāraṁ vāyum arkaṁ svarvidaṁ nṛcakṣasas te abhi cakṣate haviḥ | ye pṛṇanti pra ca yacchanti saṁgame te dakṣiṇāṁ duhate saptamātaram || RV_10,107.04 dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīr agram eti | tam eva manye nṛpatiṁ janānāṁ yaḥ prathamo dakṣiṇām āvivāya || RV_10,107.05 tam eva ṛṣiṁ tam u brahmāṇam āhur yajñanyaṁ sāmagām ukthaśāsam | sa śukrasya tanvo veda tisro yaḥ prathamo dakṣiṇayā rarādha || RV_10,107.06 dakṣiṇāśvaṁ dakṣiṇā gāṁ dadāti dakṣiṇā candram uta yad dhiraṇyam | dakṣiṇānnaṁ vanute yo na ātmā dakṣiṇāṁ varma kṛṇute vijānan || RV_10,107.07 na bhojā mamrur na nyartham īyur na riṣyanti na vyathante ha bhojāḥ | idaṁ yad viśvam bhuvanaṁ svaś caitat sarvaṁ dakṣiṇaibhyo dadāti || RV_10,107.08 bhojā jigyuḥ surabhiṁ yonim agre bhojā jigyur vadhva1ṁ yā suvāsāḥ | bhojā jigyur antaḥpeyaṁ surāyā bhojā jigyur ye ahūtāḥ prayanti || RV_10,107.09 bhojāyāśvaṁ sam mṛjanty āśum bhojāyāste kanyā3 śumbhamānā | bhojasyedam puṣkariṇīva veśma pariṣkṛtaṁ devamāneva citram || RV_10,107.10 bhojam aśvāḥ suṣṭhuvāho vahanti suvṛd ratho vartate dakṣiṇāyāḥ | bhojaṁ devāso 'vatā bhareṣu bhojaḥ śatrūn samanīkeṣu jetā || RV_10,107.11 kim icchantī saramā predam ānaḍ dūre hy adhvā jaguriḥ parācaiḥ | kāsmehitiḥ kā paritakmyāsīt kathaṁ rasāyā ataraḥ payāṁsi || RV_10,108.01 indrasya dūtīr iṣitā carāmi maha icchantī paṇayo nidhīn vaḥ | atiṣkado bhiyasā tan na āvat tathā rasāyā ataram payāṁsi || RV_10,108.02 kīdṛṅṅ indraḥ sarame kā dṛśīkā yasyedaṁ dūtīr asaraḥ parākāt | ā ca gacchān mitram enā dadhāmāthā gavāṁ gopatir no bhavāti || RV_10,108.03 nāhaṁ taṁ veda dabhyaṁ dabhat sa yasyedaṁ dūtīr asaram parākāt | na taṁ gūhanti sravato gabhīrā hatā indreṇa paṇayaḥ śayadhve || RV_10,108.04 imā gāvaḥ sarame yā aicchaḥ pari divo antān subhage patantī | kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā || RV_10,108.05 asenyā vaḥ paṇayo vacāṁsy aniṣavyās tanvaḥ santu pāpīḥ | adhṛṣṭo va etavā astu panthā bṛhaspatir va ubhayā na mṛḻāt || RV_10,108.06 ayaṁ nidhiḥ sarame adribudhno gobhir aśvebhir vasubhir nyṛṣṭaḥ | rakṣanti tam paṇayo ye sugopā reku padam alakam ā jagantha || RV_10,108.07 eha gamann ṛṣayaḥ somaśitā ayāsyo aṅgiraso navagvāḥ | ta etam ūrvaṁ vi bhajanta gonām athaitad vacaḥ paṇayo vamann it || RV_10,108.08 evā ca tvaṁ sarama ājagantha prabādhitā sahasā daivyena | svasāraṁ tvā kṛṇavai mā punar gā apa te gavāṁ subhage bhajāma || RV_10,108.09 nāhaṁ veda bhrātṛtvaṁ no svasṛtvam indro vidur aṅgirasaś ca ghorāḥ | gokāmā me acchadayan yad āyam apāta ita paṇayo varīyaḥ || RV_10,108.10 dūram ita paṇayo varīya ud gāvo yantu minatīr ṛtena | bṛhaspatir yā avindan nigūḻhāḥ somo grāvāṇa ṛṣayaś ca viprāḥ || RV_10,108.11 te 'vadan prathamā brahmakilbiṣe 'kūpāraḥ salilo mātariśvā | vīḻuharās tapa ugro mayobhūr āpo devīḥ prathamajā ṛtena || RV_10,109.01 somo rājā prathamo brahmajāyām punaḥ prāyacchad ahṛṇīyamānaḥ | anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya || RV_10,109.02 hastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan | na dūtāya prahye tastha eṣā tathā rāṣṭraṁ gupitaṁ kṣatriyasya || RV_10,109.03 devā etasyām avadanta pūrve saptaṛṣayas tapase ye niṣeduḥ | bhīmā jāyā brāhmaṇasyopanītā durdhāṁ dadhāti parame vyoman || RV_10,109.04 brahmacārī carati veviṣad viṣaḥ sa devānām bhavaty ekam aṅgam | tena jāyām anv avindad bṛhaspatiḥ somena nītāṁ juhva1ṁ na devāḥ || RV_10,109.05 punar vai devā adaduḥ punar manuṣyā uta | rājānaḥ satyaṁ kṛṇvānā brahmajāyām punar daduḥ || RV_10,109.06 punardāya brahmajāyāṁ kṛtvī devair nikilbiṣam | ūrjam pṛthivyā bhaktvāyorugāyam upāsate || RV_10,109.07 samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ | ā ca vaha mitramahaś cikitvān tvaṁ dūtaḥ kavir asi pracetāḥ || RV_10,110.01 tanūnapāt patha ṛtasya yānān madhvā samañjan svadayā sujihva | manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaraṁ naḥ || RV_10,110.02 ājuhvāna īḍyo vandyaś cā yāhy agne vasubhiḥ sajoṣāḥ | tvaṁ devānām asi yahva hotā sa enān yakṣīṣito yajīyān || RV_10,110.03 prācīnam barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām | vy u prathate vitaraṁ varīyo devebhyo aditaye syonam || RV_10,110.04 vyacasvatīr urviyā vi śrayantām patibhyo na janayaḥ śumbhamānāḥ | devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ || RV_10,110.05 ā suṣvayantī yajate upāke uṣāsānaktā sadatāṁ ni yonau | divye yoṣaṇe bṛhatī surukme adhi śriyaṁ śukrapiśaṁ dadhāne || RV_10,110.06 daivyā hotārā prathamā suvācā mimānā yajñam manuṣo yajadhyai | pracodayantā vidatheṣu kārū prācīnaṁ jyotiḥ pradiśā diśantā || RV_10,110.07 ā no yajñam bhāratī tūyam etv iḻā manuṣvad iha cetayantī | tisro devīr barhir edaṁ syonaṁ sarasvatī svapasaḥ sadantu || RV_10,110.08 ya ime dyāvāpṛthivī janitrī rūpair apiṁśad bhuvanāni viśvā | tam adya hotar iṣito yajīyān devaṁ tvaṣṭāram iha yakṣi vidvān || RV_10,110.09 upāvasṛja tmanyā samañjan devānām pātha ṛtuthā havīṁṣi | vanaspatiḥ śamitā devo agniḥ svadantu havyam madhunā ghṛtena || RV_10,110.10 sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ | asya hotuḥ pradiśy ṛtasya vāci svāhākṛtaṁ havir adantu devāḥ || RV_10,110.11 manīṣiṇaḥ pra bharadhvam manīṣāṁ yathā-yathā matayaḥ santi nṛṇām | indraṁ satyair erayāmā kṛtebhiḥ sa hi vīro girvaṇasyur vidānaḥ || RV_10,111.01 ṛtasya hi sadaso dhītir adyaut saṁ gārṣṭeyo vṛṣabho gobhir ānaṭ | ud atiṣṭhat taviṣeṇā raveṇa mahānti cit saṁ vivyācā rajāṁsi || RV_10,111.02 indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛt sūryāya | ān menāṁ kṛṇvann acyuto bhuvad goḥ patir divaḥ sanajā apratītaḥ || RV_10,111.03 indro mahnā mahato arṇavasya vratāminād aṅgirobhir gṛṇānaḥ | purūṇi cin ni tatānā rajāṁsi dādhāra yo dharuṇaṁ satyatātā || RV_10,111.04 indro divaḥ pratimānam pṛthivyā viśvā veda savanā hanti śuṣṇam | mahīṁ cid dyām ātanot sūryeṇa cāskambha cit kambhanena skabhīyān || RV_10,111.05 vajreṇa hi vṛtrahā vṛtram astar adevasya śūśuvānasya māyāḥ | vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavo maghavan bāhvojāḥ || RV_10,111.06 sacanta yad uṣasaḥ sūryeṇa citrām asya ketavo rām avindan | ā yan nakṣatraṁ dadṛśe divo na punar yato nakir addhā nu veda || RV_10,111.07 dūraṁ kila prathamā jagmur āsām indrasya yāḥ prasave sasrur āpaḥ | kva svid agraṁ kva budhna āsām āpo madhyaṁ kva vo nūnam antaḥ || RV_10,111.08 sṛjaḥ sindhūm̐r ahinā jagrasānām̐ ād id etāḥ pra vivijre javena | mumukṣamāṇā uta yā mumucre 'dhed etā na ramante nitiktāḥ || RV_10,111.09 sadhrīcīḥ sindhum uśatīr ivāyan sanāj jāra āritaḥ pūrbhid āsām | astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ || RV_10,111.10 indra piba pratikāmaṁ sutasya prātaḥsāvas tava hi pūrvapītiḥ | harṣasva hantave śūra śatrūn ukthebhiṣ ṭe vīryā3 pra bravāma || RV_10,112.01 yas te ratho manaso javīyān endra tena somapeyāya yāhi | tūyam ā te harayaḥ pra dravantu yebhir yāsi vṛṣabhir mandamānaḥ || RV_10,112.02 haritvatā varcasā sūryasya śreṣṭhai rūpais tanvaṁ sparśayasva | asmābhir indra sakhibhir huvānaḥ sadhrīcīno mādayasvā niṣadya || RV_10,112.03 yasya tyat te mahimānam madeṣv ime mahī rodasī nāviviktām | tad oka ā haribhir indra yuktaiḥ priyebhir yāhi priyam annam accha || RV_10,112.04 yasya śaśvat papivām̐ indra śatrūn anānukṛtyā raṇyā cakartha | sa te puraṁdhiṁ taviṣīm iyarti sa te madāya suta indra somaḥ || RV_10,112.05 idaṁ te pātraṁ sanavittam indra pibā somam enā śatakrato | pūrṇa āhāvo madirasya madhvo yaṁ viśva id abhiharyanti devāḥ || RV_10,112.06 vi hi tvām indra purudhā janāso hitaprayaso vṛṣabha hvayante | asmākaṁ te madhumattamānīmā bhuvan savanā teṣu harya || RV_10,112.07 pra ta indra pūrvyāṇi pra nūnaṁ vīryā vocam prathamā kṛtāni | satīnamanyur aśrathāyo adriṁ suvedanām akṛṇor brahmaṇe gām || RV_10,112.08 ni ṣu sīda gaṇapate gaṇeṣu tvām āhur vipratamaṁ kavīnām | na ṛte tvat kriyate kiṁ canāre mahām arkam maghavañ citram arca || RV_10,112.09 abhikhyā no maghavan nādhamānān sakhe bodhi vasupate sakhīnām | raṇaṁ kṛdhi raṇakṛt satyaśuṣmābhakte cid ā bhajā rāye asmān || RV_10,112.10 tam asya dyāvāpṛthivī sacetasā viśvebhir devair anu śuṣmam āvatām | yad ait kṛṇvāno mahimānam indriyam pītvī somasya kratumām̐ avardhata || RV_10,113.01 tam asya viṣṇur mahimānam ojasāṁśuṁ dadhanvān madhuno vi rapśate | devebhir indro maghavā sayāvabhir vṛtraṁ jaghanvām̐ abhavad vareṇyaḥ || RV_10,113.02 vṛtreṇa yad ahinā bibhrad āyudhā samasthithā yudhaye śaṁsam āvide | viśve te atra marutaḥ saha tmanāvardhann ugra mahimānam indriyam || RV_10,113.03 jajñāna eva vy abādhata spṛdhaḥ prāpaśyad vīro abhi pauṁsyaṁ raṇam | avṛścad adrim ava sasyadaḥ sṛjad astabhnān nākaṁ svapasyayā pṛthum || RV_10,113.04 ād indraḥ satrā taviṣīr apatyata varīyo dyāvāpṛthivī abādhata | avābharad dhṛṣito vajram āyasaṁ śevam mitrāya varuṇāya dāśuṣe || RV_10,113.05 indrasyātra taviṣībhyo virapśina ṛghāyato araṁhayanta manyave | vṛtraṁ yad ugro vy avṛścad ojasāpo bibhrataṁ tamasā parīvṛtam || RV_10,113.06 yā vīryāṇi prathamāni kartvā mahitvebhir yatamānau samīyatuḥ | dhvāntaṁ tamo 'va dadhvase hata indro mahnā pūrvahūtāv apatyata || RV_10,113.07 viśve devāso adha vṛṣṇyāni te 'vardhayan somavatyā vacasyayā | raddhaṁ vṛtram ahim indrasya hanmanāgnir na jambhais tṛṣv annam āvayat || RV_10,113.08 bhūri dakṣebhir vacanebhir ṛkvabhiḥ sakhyebhiḥ sakhyāni pra vocata | indro dhuniṁ ca cumuriṁ ca dambhayañ chraddhāmanasyā śṛṇute dabhītaye || RV_10,113.09 tvam purūṇy ā bharā svaśvyā yebhir maṁsai nivacanāni śaṁsan | sugebhir viśvā duritā tarema vido ṣu ṇa urviyā gādham adya || RV_10,113.10 gharmā samantā trivṛtaṁ vy āpatus tayor juṣṭim mātariśvā jagāma | divas payo didhiṣāṇā aveṣan vidur devāḥ sahasāmānam arkam || RV_10,114.01 tisro deṣṭrāya nirṛtīr upāsate dīrghaśruto vi hi jānanti vahnayaḥ | tāsāṁ ni cikyuḥ kavayo nidānam pareṣu yā guhyeṣu vrateṣu || RV_10,114.02 catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste | tasyāṁ suparṇā vṛṣaṇā ni ṣedatur yatra devā dadhire bhāgadheyam || RV_10,114.03 ekaḥ suparṇaḥ sa samudram ā viveśa sa idaṁ viśvam bhuvanaṁ vi caṣṭe | tam pākena manasāpaśyam antitas tam mātā reḻhi sa u reḻhi mātaram || RV_10,114.04 suparṇaṁ viprāḥ kavayo vacobhir ekaṁ santam bahudhā kalpayanti | chandāṁsi ca dadhato adhvareṣu grahān somasya mimate dvādaśa || RV_10,114.05 ṣaṭtriṁśām̐ś ca caturaḥ kalpayantaś chandāṁsi ca dadhata ādvādaśam | yajñaṁ vimāya kavayo manīṣa ṛksāmābhyām pra rathaṁ vartayanti || RV_10,114.06 caturdaśānye mahimāno asya taṁ dhīrā vācā pra ṇayanti sapta | āpnānaṁ tīrthaṁ ka iha pra vocad yena pathā prapibante sutasya || RV_10,114.07 sahasradhā pañcadaśāny ukthā yāvad dyāvāpṛthivī tāvad it tat | sahasradhā mahimānaḥ sahasraṁ yāvad brahma viṣṭhitaṁ tāvatī vāk || RV_10,114.08 kaś chandasāṁ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda | kam ṛtvijām aṣṭamaṁ śūram āhur harī indrasya ni cikāya kaḥ svit || RV_10,114.09 bhūmyā antam pary eke caranti rathasya dhūrṣu yuktāso asthuḥ | śramasya dāyaṁ vi bhajanty ebhyo yadā yamo bhavati harmye hitaḥ || RV_10,114.10 citra ic chiśos taruṇasya vakṣatho na yo mātarāv apyeti dhātave | anūdhā yadi jījanad adhā ca nu vavakṣa sadyo mahi dūtya1ṁ caran || RV_10,115.01 agnir ha nāma dhāyi dann apastamaḥ saṁ yo vanā yuvate bhasmanā datā | abhipramurā juhvā svadhvara ino na prothamāno yavase vṛṣā || RV_10,115.02 taṁ vo viṁ na druṣadaṁ devam andhasa indum prothantam pravapantam arṇavam | āsā vahniṁ na śociṣā virapśinam mahivrataṁ na sarajantam adhvanaḥ || RV_10,115.03 vi yasya te jrayasānasyājara dhakṣor na vātāḥ pari santy acyutāḥ | ā raṇvāso yuyudhayo na satvanaṁ tritaṁ naśanta pra śiṣanta iṣṭaye || RV_10,115.04 sa id agniḥ kaṇvatamaḥ kaṇvasakhāryaḥ parasyāntarasya taruṣaḥ | agniḥ pātu gṛṇato agniḥ sūrīn agnir dadātu teṣām avo naḥ || RV_10,115.05 vājintamāya sahyase supitrya tṛṣu cyavāno anu jātavedase | anudre cid yo dhṛṣatā varaṁ sate mahintamāya dhanvaned aviṣyate || RV_10,115.06 evāgnir martaiḥ saha sūribhir vasuḥ ṣṭave sahasaḥ sūnaro nṛbhiḥ | mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnair abhi santi mānuṣān || RV_10,115.07 ūrjo napāt sahasāvann iti tvopastutasya vandate vṛṣā vāk | tvāṁ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṁ dadhānāḥ || RV_10,115.08 iti tvāgne vṛṣṭihavyasya putrā upastutāsa ṛṣayo 'vocan | tām̐ś ca pāhi gṛṇataś ca sūrīn vaṣaḍ vaṣaḻ ity ūrdhvāso anakṣan namo nama ity ūrdhvāso anakṣan || RV_10,115.09 pibā somam mahata indriyāya pibā vṛtrāya hantave śaviṣṭha | piba rāye śavase hūyamānaḥ piba madhvas tṛpad indrā vṛṣasva || RV_10,116.01 asya piba kṣumataḥ prasthitasyendra somasya varam ā sutasya | svastidā manasā mādayasvārvācīno revate saubhagāya || RV_10,116.02 mamattu tvā divyaḥ soma indra mamattu yaḥ sūyate pārthiveṣu | mamattu yena varivaś cakartha mamattu yena niriṇāsi śatrūn || RV_10,116.03 ā dvibarhā amino yātv indro vṛṣā haribhyām pariṣiktam andhaḥ | gavy ā sutasya prabhṛtasya madhvaḥ satrā khedām aruśahā vṛṣasva || RV_10,116.04 ni tigmāni bhrāśayan bhrāśyāny ava sthirā tanuhi yātujūnām | ugrāya te saho balaṁ dadāmi pratītyā śatrūn vigadeṣu vṛśca || RV_10,116.05 vy a1rya indra tanuhi śravāṁsy ojaḥ sthireva dhanvano 'bhimātīḥ | asmadryag vāvṛdhānaḥ sahobhir anibhṛṣṭas tanvaṁ vāvṛdhasva || RV_10,116.06 idaṁ havir maghavan tubhyaṁ rātam prati samrāḻ ahṛṇāno gṛbhāya | tubhyaṁ suto maghavan tubhyam pakvo3 'ddhīndra piba ca prasthitasya || RV_10,116.07 addhīd indra prasthitemā havīṁṣi cano dadhiṣva pacatota somam | prayasvantaḥ prati haryāmasi tvā satyāḥ santu yajamānasya kāmāḥ || RV_10,116.08 prendrāgnibhyāṁ suvacasyām iyarmi sindhāv iva prerayaṁ nāvam arkaiḥ | ayā iva pari caranti devā ye asmabhyaṁ dhanadā udbhidaś ca || RV_10,116.09 na vā u devāḥ kṣudham id vadhaṁ dadur utāśitam upa gacchanti mṛtyavaḥ | uto rayiḥ pṛṇato nopa dasyaty utāpṛṇan marḍitāraṁ na vindate || RV_10,117.01 ya ādhrāya cakamānāya pitvo 'nnavān san raphitāyopajagmuṣe | sthiram manaḥ kṛṇute sevate puroto cit sa marḍitāraṁ na vindate || RV_10,117.02 sa id bhojo yo gṛhave dadāty annakāmāya carate kṛśāya | aram asmai bhavati yāmahūtā utāparīṣu kṛṇute sakhāyam || RV_10,117.03 na sa sakhā yo na dadāti sakhye sacābhuve sacamānāya pitvaḥ | apāsmāt preyān na tad oko asti pṛṇantam anyam araṇaṁ cid icchet || RV_10,117.04 pṛṇīyād in nādhamānāya tavyān drāghīyāṁsam anu paśyeta panthām | o hi vartante rathyeva cakrānyam-anyam upa tiṣṭhanta rāyaḥ || RV_10,117.05 mogham annaṁ vindate apracetāḥ satyam bravīmi vadha it sa tasya | nāryamaṇam puṣyati no sakhāyaṁ kevalāgho bhavati kevalādī || RV_10,117.06 kṛṣann it phāla āśitaṁ kṛṇoti yann adhvānam apa vṛṅkte caritraiḥ | vadan brahmāvadato vanīyān pṛṇann āpir apṛṇantam abhi ṣyāt || RV_10,117.07 ekapād bhūyo dvipado vi cakrame dvipāt tripādam abhy eti paścāt | catuṣpād eti dvipadām abhisvare sampaśyan paṅktīr upatiṣṭhamānaḥ || RV_10,117.08 samau cid dhastau na samaṁ viviṣṭaḥ sammātarā cin na samaṁ duhāte | yamayoś cin na samā vīryāṇi jñātī cit santau na samam pṛṇītaḥ || RV_10,117.09 agne haṁsi ny a1triṇaṁ dīdyan martyeṣv ā | sve kṣaye śucivrata || RV_10,118.01 ut tiṣṭhasi svāhuto ghṛtāni prati modase | yat tvā srucaḥ samasthiran || RV_10,118.02 sa āhuto vi rocate 'gnir īḻenyo girā | srucā pratīkam ajyate || RV_10,118.03 ghṛtenāgniḥ sam ajyate madhupratīka āhutaḥ | rocamāno vibhāvasuḥ || RV_10,118.04 jaramāṇaḥ sam idhyase devebhyo havyavāhana | taṁ tvā havanta martyāḥ || RV_10,118.05 tam martā amartyaṁ ghṛtenāgniṁ saparyata | adābhyaṁ gṛhapatim || RV_10,118.06 adābhyena śociṣāgne rakṣas tvaṁ daha | gopā ṛtasya dīdihi || RV_10,118.07 sa tvam agne pratīkena praty oṣa yātudhānyaḥ | urukṣayeṣu dīdyat || RV_10,118.08 taṁ tvā gīrbhir urukṣayā havyavāhaṁ sam īdhire | yajiṣṭham mānuṣe jane || RV_10,118.09 iti vā iti me mano gām aśvaṁ sanuyām iti | kuvit somasyāpām iti || RV_10,119.01 pra vātā iva dodhata un mā pītā ayaṁsata | kuvit somasyāpām iti || RV_10,119.02 un mā pītā ayaṁsata ratham aśvā ivāśavaḥ | kuvit somasyāpām iti || RV_10,119.03 upa mā matir asthita vāśrā putram iva priyam | kuvit somasyāpām iti || RV_10,119.04 ahaṁ taṣṭeva vandhuram pary acāmi hṛdā matim | kuvit somasyāpām iti || RV_10,119.05 nahi me akṣipac canācchāntsuḥ pañca kṛṣṭayaḥ | kuvit somasyāpām iti || RV_10,119.06 nahi me rodasī ubhe anyam pakṣaṁ cana prati | kuvit somasyāpām iti || RV_10,119.07 abhi dyām mahinā bhuvam abhī3mām pṛthivīm mahīm | kuvit somasyāpām iti || RV_10,119.08 hantāham pṛthivīm imāṁ ni dadhānīha veha vā | kuvit somasyāpām iti || RV_10,119.09 oṣam it pṛthivīm ahaṁ jaṅghanānīha veha vā | kuvit somasyāpām iti || RV_10,119.10 divi me anyaḥ pakṣo3 'dho anyam acīkṛṣam | kuvit somasyāpām iti || RV_10,119.11 aham asmi mahāmaho 'bhinabhyam udīṣitaḥ | kuvit somasyāpām iti || RV_10,119.12 gṛho yāmy araṁkṛto devebhyo havyavāhanaḥ | kuvit somasyāpām iti || RV_10,119.13 tad id āsa bhuvaneṣu jyeṣṭhaṁ yato jajña ugras tveṣanṛmṇaḥ | sadyo jajñāno ni riṇāti śatrūn anu yaṁ viśve madanty ūmāḥ || RV_10,120.01 vāvṛdhānaḥ śavasā bhūryojāḥ śatrur dāsāya bhiyasaṁ dadhāti | avyanac ca vyanac ca sasni saṁ te navanta prabhṛtā madeṣu || RV_10,120.02 tve kratum api vṛñjanti viśve dvir yad ete trir bhavanty ūmāḥ | svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ || RV_10,120.03 iti cid dhi tvā dhanā jayantam made-made anumadanti viprāḥ | ojīyo dhṛṣṇo sthiram ā tanuṣva mā tvā dabhan yātudhānā durevāḥ || RV_10,120.04 tvayā vayaṁ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri | codayāmi ta āyudhā vacobhiḥ saṁ te śiśāmi brahmaṇā vayāṁsi || RV_10,120.05 stuṣeyyam puruvarpasam ṛbhvam inatamam āptyam āptyānām | ā darṣate śavasā sapta dānūn pra sākṣate pratimānāni bhūri || RV_10,120.06 ni tad dadhiṣe 'varam paraṁ ca yasminn āvithāvasā duroṇe | ā mātarā sthāpayase jigatnū ata inoṣi karvarā purūṇi || RV_10,120.07 imā brahma bṛhaddivo vivaktīndrāya śūṣam agriyaḥ svarṣāḥ | maho gotrasya kṣayati svarājo duraś ca viśvā avṛṇod apa svāḥ || RV_10,120.08 evā mahān bṛhaddivo atharvāvocat svāṁ tanva1m indram eva | svasāro mātaribhvarīr ariprā hinvanti ca śavasā vardhayanti ca || RV_10,120.09 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt | sa dādhāra pṛthivīṁ dyām utemāṁ kasmai devāya haviṣā vidhema || RV_10,121.01 ya ātmadā baladā yasya viśva upāsate praśiṣaṁ yasya devāḥ | yasya chāyāmṛtaṁ yasya mṛtyuḥ kasmai devāya haviṣā vidhema || RV_10,121.02 yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva | ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema || RV_10,121.03 yasyeme himavanto mahitvā yasya samudraṁ rasayā sahāhuḥ | yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣā vidhema || RV_10,121.04 yena dyaur ugrā pṛthivī ca dṛḻhā yena svaḥ stabhitaṁ yena nākaḥ | yo antarikṣe rajaso vimānaḥ kasmai devāya haviṣā vidhema || RV_10,121.05 yaṁ krandasī avasā tastabhāne abhy aikṣetām manasā rejamāne | yatrādhi sūra udito vibhāti kasmai devāya haviṣā vidhema || RV_10,121.06 āpo ha yad bṛhatīr viśvam āyan garbhaṁ dadhānā janayantīr agnim | tato devānāṁ sam avartatāsur ekaḥ kasmai devāya haviṣā vidhema || RV_10,121.07 yaś cid āpo mahinā paryapaśyad dakṣaṁ dadhānā janayantīr yajñam | yo deveṣv adhi deva eka āsīt kasmai devāya haviṣā vidhema || RV_10,121.08 mā no hiṁsīj janitā yaḥ pṛthivyā yo vā divaṁ satyadharmā jajāna | yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema || RV_10,121.09 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva | yatkāmās te juhumas tan no astu vayaṁ syāma patayo rayīṇām || RV_10,121.10 vasuṁ na citramahasaṁ gṛṇīṣe vāmaṁ śevam atithim adviṣeṇyam | sa rāsate śurudho viśvadhāyaso 'gnir hotā gṛhapatiḥ suvīryam || RV_10,122.01 juṣāṇo agne prati harya me vaco viśvāni vidvān vayunāni sukrato | ghṛtanirṇig brahmaṇe gātum eraya tava devā ajanayann anu vratam || RV_10,122.02 sapta dhāmāni pariyann amartyo dāśad dāśuṣe sukṛte māmahasva | suvīreṇa rayiṇāgne svābhuvā yas ta ānaṭ samidhā taṁ juṣasva || RV_10,122.03 yajñasya ketum prathamam purohitaṁ haviṣmanta īḻate sapta vājinam | śṛṇvantam agniṁ ghṛtapṛṣṭham ukṣaṇam pṛṇantaṁ devam pṛṇate suvīryam || RV_10,122.04 tvaṁ dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāya matsva | tvām marjayan maruto dāśuṣo gṛhe tvāṁ stomebhir bhṛgavo vi rurucuḥ || RV_10,122.05 iṣaṁ duhan sudughāṁ viśvadhāyasaṁ yajñapriye yajamānāya sukrato | agne ghṛtasnus trir ṛtāni dīdyad vartir yajñam pariyan sukratūyase || RV_10,122.06 tvām id asyā uṣaso vyuṣṭiṣu dūtaṁ kṛṇvānā ayajanta mānuṣāḥ | tvāṁ devā mahayāyyāya vāvṛdhur ājyam agne nimṛjanto adhvare || RV_10,122.07 ni tvā vasiṣṭhā ahvanta vājinaṁ gṛṇanto agne vidatheṣu vedhasaḥ | rāyas poṣaṁ yajamāneṣu dhāraya yūyam pāta svastibhiḥ sadā naḥ || RV_10,122.08 ayaṁ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne | imam apāṁ saṁgame sūryasya śiśuṁ na viprā matibhī rihanti || RV_10,123.01 samudrād ūrmim ud iyarti veno nabhojāḥ pṛṣṭhaṁ haryatasya darśi | ṛtasya sānāv adhi viṣṭapi bhrāṭ samānaṁ yonim abhy anūṣata vrāḥ || RV_10,123.02 samānam pūrvīr abhi vāvaśānās tiṣṭhan vatsasya mātaraḥ sanīḻāḥ | ṛtasya sānāv adhi cakramāṇā rihanti madhvo amṛtasya vāṇīḥ || RV_10,123.03 jānanto rūpam akṛpanta viprā mṛgasya ghoṣam mahiṣasya hi gman | ṛtena yanto adhi sindhum asthur vidad gandharvo amṛtāni nāma || RV_10,123.04 apsarā jāram upasiṣmiyāṇā yoṣā bibharti parame vyoman | carat priyasya yoniṣu priyaḥ san sīdat pakṣe hiraṇyaye sa venaḥ || RV_10,123.05 nāke suparṇam upa yat patantaṁ hṛdā venanto abhy acakṣata tvā | hiraṇyapakṣaṁ varuṇasya dūtaṁ yamasya yonau śakunam bhuraṇyum || RV_10,123.06 ūrdhvo gandharvo adhi nāke asthāt pratyaṅ citrā bibhrad asyāyudhāni | vasāno atkaṁ surabhiṁ dṛśe kaṁ sva1r ṇa nāma janata priyāṇi || RV_10,123.07 drapsaḥ samudram abhi yaj jigāti paśyan gṛdhrasya cakṣasā vidharman | bhānuḥ śukreṇa śociṣā cakānas tṛtīye cakre rajasi priyāṇi || RV_10,123.08 imaṁ no agna upa yajñam ehi pañcayāmaṁ trivṛtaṁ saptatantum | aso havyavāḻ uta naḥ purogā jyog eva dīrghaṁ tama āśayiṣṭhāḥ || RV_10,124.01 adevād devaḥ pracatā guhā yan prapaśyamāno amṛtatvam emi | śivaṁ yat santam aśivo jahāmi svāt sakhyād araṇīṁ nābhim emi || RV_10,124.02 paśyann anyasyā atithiṁ vayāyā ṛtasya dhāma vi mime purūṇi | śaṁsāmi pitre asurāya śevam ayajñiyād yajñiyam bhāgam emi || RV_10,124.03 bahvīḥ samā akaram antar asminn indraṁ vṛṇānaḥ pitaraṁ jahāmi | agniḥ somo varuṇas te cyavante paryāvard rāṣṭraṁ tad avāmy āyan || RV_10,124.04 nirmāyā u tye asurā abhūvan tvaṁ ca mā varuṇa kāmayāse | ṛtena rājann anṛtaṁ viviñcan mama rāṣṭrasyādhipatyam ehi || RV_10,124.05 idaṁ svar idam id āsa vāmam ayam prakāśa urv a1ntarikṣam | hanāva vṛtraṁ nirehi soma haviṣ ṭvā santaṁ haviṣā yajāma || RV_10,124.06 kaviḥ kavitvā divi rūpam āsajad aprabhūtī varuṇo nir apaḥ sṛjat | kṣemaṁ kṛṇvānā janayo na sindhavas tā asya varṇaṁ śucayo bharibhrati || RV_10,124.07 tā asya jyeṣṭham indriyaṁ sacante tā īm ā kṣeti svadhayā madantīḥ | tā īṁ viśo na rājānaṁ vṛṇānā bībhatsuvo apa vṛtrād atiṣṭhan || RV_10,124.08 bībhatsūnāṁ sayujaṁ haṁsam āhur apāṁ divyānāṁ sakhye carantam | anuṣṭubham anu carcūryamāṇam indraṁ ni cikyuḥ kavayo manīṣā || RV_10,124.09 ahaṁ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ | aham mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā || RV_10,125.01 ahaṁ somam āhanasam bibharmy ahaṁ tvaṣṭāram uta pūṣaṇam bhagam | ahaṁ dadhāmi draviṇaṁ haviṣmate suprāvye3 yajamānāya sunvate || RV_10,125.02 ahaṁ rāṣṭrī saṁgamanī vasūnāṁ cikituṣī prathamā yajñiyānām | tām mā devā vy adadhuḥ purutrā bhūristhātrām bhūry āveśayantīm || RV_10,125.03 mayā so annam atti yo vipaśyati yaḥ prāṇiti ya īṁ śṛṇoty uktam | amantavo māṁ ta upa kṣiyanti śrudhi śruta śraddhivaṁ te vadāmi || RV_10,125.04 aham eva svayam idaṁ vadāmi juṣṭaṁ devebhir uta mānuṣebhiḥ | yaṁ kāmaye taṁ-tam ugraṁ kṛṇomi tam brahmāṇaṁ tam ṛṣiṁ taṁ sumedhām || RV_10,125.05 ahaṁ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u | ahaṁ janāya samadaṁ kṛṇomy ahaṁ dyāvāpṛthivī ā viveśa || RV_10,125.06 ahaṁ suve pitaram asya mūrdhan mama yonir apsv a1ntaḥ samudre | tato vi tiṣṭhe bhuvanānu viśvotāmūṁ dyāṁ varṣmaṇopa spṛśāmi || RV_10,125.07 aham eva vāta iva pra vāmy ārabhamāṇā bhuvanāni viśvā | paro divā para enā pṛthivyaitāvatī mahinā sam babhūva || RV_10,125.08 na tam aṁho na duritaṁ devāso aṣṭa martyam | sajoṣaso yam aryamā mitro nayanti varuṇo ati dviṣaḥ || RV_10,126.01 tad dhi vayaṁ vṛṇīmahe varuṇa mitrāryaman | yenā nir aṁhaso yūyam pātha nethā ca martyam ati dviṣaḥ || RV_10,126.02 te nūnaṁ no 'yam ūtaye varuṇo mitro aryamā | nayiṣṭhā u no neṣaṇi parṣiṣṭhā u naḥ parṣaṇy ati dviṣaḥ || RV_10,126.03 yūyaṁ viśvam pari pātha varuṇo mitro aryamā | yuṣmākaṁ śarmaṇi priye syāma supraṇītayo 'ti dviṣaḥ || RV_10,126.04 ādityāso ati sridho varuṇo mitro aryamā | ugram marudbhī rudraṁ huvemendram agniṁ svastaye 'ti dviṣaḥ || RV_10,126.05 netāra ū ṣu ṇas tiro varuṇo mitro aryamā | ati viśvāni duritā rājānaś carṣaṇīnām ati dviṣaḥ || RV_10,126.06 śunam asmabhyam ūtaye varuṇo mitro aryamā | śarma yacchantu sapratha ādityāso yad īmahe ati dviṣaḥ || RV_10,126.07 yathā ha tyad vasavo gauryaṁ cit padi ṣitām amuñcatā yajatrāḥ | evo ṣv a1sman muñcatā vy aṁhaḥ pra tāry agne prataraṁ na āyuḥ || RV_10,126.08 rātrī vy akhyad āyatī purutrā devy a1kṣabhiḥ | viśvā adhi śriyo 'dhita || RV_10,127.01 orv aprā amartyā nivato devy u1dvataḥ | jyotiṣā bādhate tamaḥ || RV_10,127.02 nir u svasāram askṛtoṣasaṁ devy āyatī | aped u hāsate tamaḥ || RV_10,127.03 sā no adya yasyā vayaṁ ni te yāmann avikṣmahi | vṛkṣe na vasatiṁ vayaḥ || RV_10,127.04 ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ | ni śyenāsaś cid arthinaḥ || RV_10,127.05 yāvayā vṛkya1ṁ vṛkaṁ yavaya stenam ūrmye | athā naḥ sutarā bhava || RV_10,127.06 upa mā pepiśat tamaḥ kṛṣṇaṁ vyaktam asthita | uṣa ṛṇeva yātaya || RV_10,127.07 upa te gā ivākaraṁ vṛṇīṣva duhitar divaḥ | rātri stomaṁ na jigyuṣe || RV_10,127.08 mamāgne varco vihaveṣv astu vayaṁ tvendhānās tanvam puṣema | mahyaṁ namantām pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema || RV_10,128.01 mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ | mamāntarikṣam urulokam astu mahyaṁ vātaḥ pavatāṁ kāme asmin || RV_10,128.02 mayi devā draviṇam ā yajantām mayy āśīr astu mayi devahūtiḥ | daivyā hotāro vanuṣanta pūrve 'riṣṭāḥ syāma tanvā suvīrāḥ || RV_10,128.03 mahyaṁ yajantu mama yāni havyākūtiḥ satyā manaso me astu | eno mā ni gāṁ katamac canāhaṁ viśve devāso adhi vocatā naḥ || RV_10,128.04 devīḥ ṣaḻ urvīr uru naḥ kṛṇota viśve devāsa iha vīrayadhvam | mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan || RV_10,128.05 agne manyum pratinudan pareṣām adabdho gopāḥ pari pāhi nas tvam | pratyañco yantu nigutaḥ punas te3 'maiṣāṁ cittam prabudhāṁ vi neśat || RV_10,128.06 dhātā dhātṝṇām bhuvanasya yas patir devaṁ trātāram abhimātiṣāham | imaṁ yajñam aśvinobhā bṛhaspatir devāḥ pāntu yajamānaṁ nyarthāt || RV_10,128.07 uruvyacā no mahiṣaḥ śarma yaṁsad asmin have puruhūtaḥ purukṣuḥ | sa naḥ prajāyai haryaśva mṛḻayendra mā no rīriṣo mā parā dāḥ || RV_10,128.08 ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmahe tān | vasavo rudrā ādityā uparispṛśam mograṁ cettāram adhirājam akran || RV_10,128.09 nāsad āsīn no sad āsīt tadānīṁ nāsīd rajo no vyomā paro yat | kim āvarīvaḥ kuha kasya śarmann ambhaḥ kim āsīd gahanaṁ gabhīram || RV_10,129.01 na mṛtyur āsīd amṛtaṁ na tarhi na rātryā ahna āsīt praketaḥ | ānīd avātaṁ svadhayā tad ekaṁ tasmād dhānyan na paraḥ kiṁ canāsa || RV_10,129.02 tama āsīt tamasā gūḻham agre 'praketaṁ salilaṁ sarvam ā idam | tucchyenābhv apihitaṁ yad āsīt tapasas tan mahinājāyataikam || RV_10,129.03 kāmas tad agre sam avartatādhi manaso retaḥ prathamaṁ yad āsīt | sato bandhum asati nir avindan hṛdi pratīṣyā kavayo manīṣā || RV_10,129.04 tiraścīno vitato raśmir eṣām adhaḥ svid āsī3d upari svid āsī3t | retodhā āsan mahimāna āsan svadhā avastāt prayatiḥ parastāt || RV_10,129.05 ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṁ visṛṣṭiḥ | arvāg devā asya visarjanenāthā ko veda yata ābabhūva || RV_10,129.06 iyaṁ visṛṣṭir yata ābabhūva yadi vā dadhe yadi vā na | yo asyādhyakṣaḥ parame vyoman so aṅga veda yadi vā na veda || RV_10,129.07 yo yajño viśvatas tantubhis tata ekaśataṁ devakarmebhir āyataḥ | ime vayanti pitaro ya āyayuḥ pra vayāpa vayety āsate tate || RV_10,130.01 pumām̐ enaṁ tanuta ut kṛṇatti pumān vi tatne adhi nāke asmin | ime mayūkhā upa sedur ū sadaḥ sāmāni cakrus tasarāṇy otave || RV_10,130.02 kāsīt pramā pratimā kiṁ nidānam ājyaṁ kim āsīt paridhiḥ ka āsīt | chandaḥ kim āsīt praügaṁ kim ukthaṁ yad devā devam ayajanta viśve || RV_10,130.03 agner gāyatry abhavat sayugvoṣṇihayā savitā sam babhūva | anuṣṭubhā soma ukthair mahasvān bṛhaspater bṛhatī vācam āvat || RV_10,130.04 virāṇ mitrāvaruṇayor abhiśrīr indrasya triṣṭub iha bhāgo ahnaḥ | viśvān devāñ jagaty ā viveśa tena cākḷpra ṛṣayo manuṣyāḥ || RV_10,130.05 cākḷpre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥ purāṇe | paśyan manye manasā cakṣasā tān ya imaṁ yajñam ayajanta pūrve || RV_10,130.06 sahastomāḥ sahachandasa āvṛtaḥ sahapramā ṛṣayaḥ sapta daivyāḥ | pūrveṣām panthām anudṛśya dhīrā anvālebhire rathyo3 na raśmīn || RV_10,130.07 apa prāca indra viśvām̐ amitrān apāpāco abhibhūte nudasva | apodīco apa śūrādharāca urau yathā tava śarman madema || RV_10,131.01 kuvid aṅga yavamanto yavaṁ cid yathā dānty anupūrvaṁ viyūya | ihehaiṣāṁ kṛṇuhi bhojanāni ye barhiṣo namovṛktiṁ na jagmuḥ || RV_10,131.02 nahi sthūry ṛtuthā yātam asti nota śravo vivide saṁgameṣu | gavyanta indraṁ sakhyāya viprā aśvāyanto vṛṣaṇaṁ vājayantaḥ || RV_10,131.03 yuvaṁ surāmam aśvinā namucāv āsure sacā | vipipānā śubhas patī indraṁ karmasv āvatam || RV_10,131.04 putram iva pitarāv aśvinobhendrāvathuḥ kāvyair daṁsanābhiḥ | yat surāmaṁ vy apibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak || RV_10,131.05 indraḥ sutrāmā svavām̐ avobhiḥ sumṛḻīko bhavatu viśvavedāḥ | bādhatāṁ dveṣo abhayaṁ kṛṇotu suvīryasya patayaḥ syāma || RV_10,131.06 tasya vayaṁ sumatau yajñiyasyāpi bhadre saumanase syāma | sa sutrāmā svavām̐ indro asme ārāc cid dveṣaḥ sanutar yuyotu || RV_10,131.07 ījānam id dyaur gūrtāvasur ījānam bhūmir abhi prabhūṣaṇi | ījānaṁ devāv aśvināv abhi sumnair avardhatām || RV_10,132.01 tā vām mitrāvaruṇā dhārayatkṣitī suṣumneṣitatvatā yajāmasi | yuvoḥ krāṇāya sakhyair abhi ṣyāma rakṣasaḥ || RV_10,132.02 adhā cin nu yad didhiṣāmahe vām abhi priyaṁ rekṇaḥ patyamānāḥ | dadvām̐ vā yat puṣyati rekṇaḥ sam v āran nakir asya maghāni || RV_10,132.03 asāv anyo asura sūyata dyaus tvaṁ viśveṣāṁ varuṇāsi rājā | mūrdhā rathasya cākan naitāvatainasāntakadhruk || RV_10,132.04 asmin sv e3tac chakapūta eno hite mitre nigatān hanti vīrān | avor vā yad dhāt tanūṣv avaḥ priyāsu yajñiyāsv arvā || RV_10,132.05 yuvor hi mātāditir vicetasā dyaur na bhūmiḥ payasā pupūtani | ava priyā didiṣṭana sūro ninikta raśmibhiḥ || RV_10,132.06 yuvaṁ hy apnarājāv asīdataṁ tiṣṭhad rathaṁ na dhūrṣadaṁ vanarṣadam | tā naḥ kaṇūkayantīr nṛmedhas tatre aṁhasaḥ sumedhas tatre aṁhasaḥ || RV_10,132.07 pro ṣv asmai puroratham indrāya śūṣam arcata | abhīke cid u lokakṛt saṁge samatsu vṛtrahāsmākam bodhi coditā nabhantām anyakeṣāṁ jyākā adhi dhanvasu || RV_10,133.01 tvaṁ sindhūm̐r avāsṛjo 'dharāco ahann ahim | aśatrur indra jajñiṣe viśvam puṣyasi vāryaṁ taṁ tvā pari ṣvajāmahe nabhantām anyakeṣāṁ jyākā adhi dhanvasu || RV_10,133.02 vi ṣu viśvā arātayo 'ryo naśanta no dhiyaḥ | astāsi śatrave vadhaṁ yo na indra jighāṁsati yā te rātir dadir vasu nabhantām anyakeṣāṁ jyākā adhi dhanvasu || RV_10,133.03 yo na indrābhito jano vṛkāyur ādideśati | adhaspadaṁ tam īṁ kṛdhi vibādho asi sāsahir nabhantām anyakeṣāṁ jyākā adhi dhanvasu || RV_10,133.04 yo na indrābhidāsati sanābhir yaś ca niṣṭyaḥ | ava tasya balaṁ tira mahīva dyaur adha tmanā nabhantām anyakeṣāṁ jyākā adhi dhanvasu || RV_10,133.05 vayam indra tvāyavaḥ sakhitvam ā rabhāmahe | ṛtasya naḥ pathā nayāti viśvāni duritā nabhantām anyakeṣāṁ jyākā adhi dhanvasu || RV_10,133.06 asmabhyaṁ su tvam indra tāṁ śikṣa yā dohate prati varaṁ jaritre | acchidrodhnī pīpayad yathā naḥ sahasradhārā payasā mahī gauḥ || RV_10,133.07 ubhe yad indra rodasī āpaprāthoṣā iva | mahāntaṁ tvā mahīnāṁ samrājaṁ carṣaṇīnāṁ devī janitry ajījanad bhadrā janitry ajījanat || RV_10,134.01 ava sma durhaṇāyato martasya tanuhi sthiram | adhaspadaṁ tam īṁ kṛdhi yo asmām̐ ādideśati devī janitry ajījanad bhadrā janitry ajījanat || RV_10,134.02 ava tyā bṛhatīr iṣo viśvaścandrā amitrahan | śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat || RV_10,134.03 ava yat tvaṁ śatakratav indra viśvāni dhūnuṣe | rayiṁ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat || RV_10,134.04 ava svedā ivābhito viṣvak patantu didyavaḥ | dūrvāyā iva tantavo vy a1smad etu durmatir devī janitry ajījanad bhadrā janitry ajījanat || RV_10,134.05 dīrghaṁ hy aṅkuśaṁ yathā śaktim bibharṣi mantumaḥ | pūrveṇa maghavan padājo vayāṁ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat || RV_10,134.06 nakir devā minīmasi nakir ā yopayāmasi mantraśrutyaṁ carāmasi | pakṣebhir apikakṣebhir atrābhi saṁ rabhāmahe || RV_10,134.07 yasmin vṛkṣe supalāśe devaiḥ sampibate yamaḥ | atrā no viśpatiḥ pitā purāṇām̐ anu venati || RV_10,135.01 purāṇām̐ anuvenantaṁ carantam pāpayāmuyā | asūyann abhy acākaśaṁ tasmā aspṛhayam punaḥ || RV_10,135.02 yaṁ kumāra navaṁ ratham acakram manasākṛṇoḥ | ekeṣaṁ viśvataḥ prāñcam apaśyann adhi tiṣṭhasi || RV_10,135.03 yaṁ kumāra prāvartayo rathaṁ viprebhyas pari | taṁ sāmānu prāvartata sam ito nāvy āhitam || RV_10,135.04 kaḥ kumāram ajanayad rathaṁ ko nir avartayat | kaḥ svit tad adya no brūyād anudeyī yathābhavat || RV_10,135.05 yathābhavad anudeyī tato agram ajāyata | purastād budhna ātataḥ paścān nirayaṇaṁ kṛtam || RV_10,135.06 idaṁ yamasya sādanaṁ devamānaṁ yad ucyate | iyam asya dhamyate nāḻīr ayaṁ gīrbhiḥ pariṣkṛtaḥ || RV_10,135.07 keśy a1gniṁ keśī viṣaṁ keśī bibharti rodasī | keśī viśvaṁ svar dṛśe keśīdaṁ jyotir ucyate || RV_10,136.01 munayo vātaraśanāḥ piśaṅgā vasate malā | vātasyānu dhrājiṁ yanti yad devāso avikṣata || RV_10,136.02 unmaditā mauneyena vātām̐ ā tasthimā vayam | śarīred asmākaṁ yūyam martāso abhi paśyatha || RV_10,136.03 antarikṣeṇa patati viśvā rūpāvacākaśat | munir devasya-devasya saukṛtyāya sakhā hitaḥ || RV_10,136.04 vātasyāśvo vāyoḥ sakhātho deveṣito muniḥ | ubhau samudrāv ā kṣeti yaś ca pūrva utāparaḥ || RV_10,136.05 apsarasāṁ gandharvāṇām mṛgāṇāṁ caraṇe caran | keśī ketasya vidvān sakhā svādur madintamaḥ || RV_10,136.06 vāyur asmā upāmanthat pinaṣṭi smā kunannamā | keśī viṣasya pātreṇa yad rudreṇāpibat saha || RV_10,136.07 uta devā avahitaṁ devā un nayathā punaḥ | utāgaś cakruṣaṁ devā devā jīvayathā punaḥ || RV_10,137.01 dvāv imau vātau vāta ā sindhor ā parāvataḥ | dakṣaṁ te anya ā vātu parānyo vātu yad rapaḥ || RV_10,137.02 ā vāta vāhi bheṣajaṁ vi vāta vāhi yad rapaḥ | tvaṁ hi viśvabheṣajo devānāṁ dūta īyase || RV_10,137.03 ā tvāgamaṁ śaṁtātibhir atho ariṣṭatātibhiḥ | dakṣaṁ te bhadram ābhārṣam parā yakṣmaṁ suvāmi te || RV_10,137.04 trāyantām iha devās trāyatām marutāṁ gaṇaḥ | trāyantāṁ viśvā bhūtāni yathāyam arapā asat || RV_10,137.05 āpa id vā u bheṣajīr āpo amīvacātanīḥ | āpaḥ sarvasya bheṣajīs tās te kṛṇvantu bheṣajam || RV_10,137.06 hastābhyāṁ daśaśākhābhyāṁ jihvā vācaḥ purogavī | anāmayitnubhyāṁ tvā tābhyāṁ tvopa spṛśāmasi || RV_10,137.07 tava tya indra sakhyeṣu vahnaya ṛtam manvānā vy adardirur valam | yatrā daśasyann uṣaso riṇann apaḥ kutsāya manmann ahyaś ca daṁsayaḥ || RV_10,138.01 avāsṛjaḥ prasvaḥ śvañcayo girīn ud āja usrā apibo madhu priyam | avardhayo vanino asya daṁsasā śuśoca sūrya ṛtajātayā girā || RV_10,138.02 vi sūryo madhye amucad rathaṁ divo vidad dāsāya pratimānam āryaḥ | dṛḻhāni pipror asurasya māyina indro vy āsyac cakṛvām̐ ṛjiśvanā || RV_10,138.03 anādhṛṣṭāni dhṛṣito vy āsyan nidhīm̐r adevām̐ amṛṇad ayāsyaḥ | māseva sūryo vasu puryam ā dade gṛṇānaḥ śatrūm̐r aśṛṇād virukmatā || RV_10,138.04 ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate | indrasya vajrād abibhed abhiśnathaḥ prākrāmac chundhyūr ajahād uṣā anaḥ || RV_10,138.05 etā tyā te śrutyāni kevalā yad eka ekam akṛṇor ayajñam | māsāṁ vidhānam adadhā adhi dyavi tvayā vibhinnam bharati pradhim pitā || RV_10,138.06 sūryaraśmir harikeśaḥ purastāt savitā jyotir ud ayām̐ ajasram | tasya pūṣā prasave yāti vidvān sampaśyan viśvā bhuvanāni gopāḥ || RV_10,139.01 nṛcakṣā eṣa divo madhya āsta āpaprivān rodasī antarikṣam | sa viśvācīr abhi caṣṭe ghṛtācīr antarā pūrvam aparaṁ ca ketum || RV_10,139.02 rāyo budhnaḥ saṁgamano vasūnāṁ viśvā rūpābhi caṣṭe śacībhiḥ | deva iva savitā satyadharmendro na tasthau samare dhanānām || RV_10,139.03 viśvāvasuṁ soma gandharvam āpo dadṛśuṣīs tad ṛtenā vy āyan | tad anvavaid indro rārahāṇa āsām pari sūryasya paridhīm̐r apaśyat || RV_10,139.04 viśvāvasur abhi tan no gṛṇātu divyo gandharvo rajaso vimānaḥ | yad vā ghā satyam uta yan na vidma dhiyo hinvāno dhiya in no avyāḥ || RV_10,139.05 sasnim avindac caraṇe nadīnām apāvṛṇod duro aśmavrajānām | prāsāṁ gandharvo amṛtāni vocad indro dakṣam pari jānād ahīnām || RV_10,139.06 agne tava śravo vayo mahi bhrājante arcayo vibhāvaso | bṛhadbhāno śavasā vājam ukthya1ṁ dadhāsi dāśuṣe kave || RV_10,140.01 pāvakavarcāḥ śukravarcā anūnavarcā ud iyarṣi bhānunā | putro mātarā vicarann upāvasi pṛṇakṣi rodasī ubhe || RV_10,140.02 ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ | tve iṣaḥ saṁ dadhur bhūrivarpasaś citrotayo vāmajātāḥ || RV_10,140.03 irajyann agne prathayasva jantubhir asme rāyo amartya | sa darśatasya vapuṣo vi rājasi pṛṇakṣi sānasiṁ kratum || RV_10,140.04 iṣkartāram adhvarasya pracetasaṁ kṣayantaṁ rādhaso mahaḥ | rātiṁ vāmasya subhagām mahīm iṣaṁ dadhāsi sānasiṁ rayim || RV_10,140.05 ṛtāvānam mahiṣaṁ viśvadarśatam agniṁ sumnāya dadhire puro janāḥ | śrutkarṇaṁ saprathastamaṁ tvā girā daivyam mānuṣā yugā || RV_10,140.06 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava | pra no yaccha viśas pate dhanadā asi nas tvam || RV_10,141.01 pra no yacchatv aryamā pra bhagaḥ pra bṛhaspatiḥ | pra devāḥ prota sūnṛtā rāyo devī dadātu naḥ || RV_10,141.02 somaṁ rājānam avase 'gniṁ gīrbhir havāmahe | ādityān viṣṇuṁ sūryam brahmāṇaṁ ca bṛhaspatim || RV_10,141.03 indravāyū bṛhaspatiṁ suhaveha havāmahe | yathā naḥ sarva ij janaḥ saṁgatyāṁ sumanā asat || RV_10,141.04 aryamaṇam bṛhaspatim indraṁ dānāya codaya | vātaṁ viṣṇuṁ sarasvatīṁ savitāraṁ ca vājinam || RV_10,141.05 tvaṁ no agne agnibhir brahma yajñaṁ ca vardhaya | tvaṁ no devatātaye rāyo dānāya codaya || RV_10,141.06 ayam agne jaritā tve abhūd api sahasaḥ sūno nahy a1nyad asty āpyam | bhadraṁ hi śarma trivarūtham asti ta āre hiṁsānām apa didyum ā kṛdhi || RV_10,142.01 pravat te agne janimā pitūyataḥ sācīva viśvā bhuvanā ny ṛñjase | pra saptayaḥ pra saniṣanta no dhiyaḥ puraś caranti paśupā iva tmanā || RV_10,142.02 uta vā u pari vṛṇakṣi bapsad bahor agna ulapasya svadhāvaḥ | uta khilyā urvarāṇām bhavanti mā te hetiṁ taviṣīṁ cukrudhāma || RV_10,142.03 yad udvato nivato yāsi bapsat pṛthag eṣi pragardhinīva senā | yadā te vāto anuvāti śocir vapteva śmaśru vapasi pra bhūma || RV_10,142.04 praty asya śreṇayo dadṛśra ekaṁ niyānam bahavo rathāsaḥ | bāhū yad agne anumarmṛjāno nyaṅṅ uttānām anveṣi bhūmim || RV_10,142.05 ut te śuṣmā jihatām ut te arcir ut te agne śaśamānasya vājāḥ | uc chvañcasva ni nama vardhamāna ā tvādya viśve vasavaḥ sadantu || RV_10,142.06 apām idaṁ nyayanaṁ samudrasya niveśanam | anyaṁ kṛṇuṣvetaḥ panthāṁ tena yāhi vaśām̐ anu || RV_10,142.07 āyane te parāyaṇe dūrvā rohantu puṣpiṇīḥ | hradāś ca puṇḍarīkāṇi samudrasya gṛhā ime || RV_10,142.08 tyaṁ cid atrim ṛtajuram artham aśvaṁ na yātave | kakṣīvantaṁ yadī punā rathaṁ na kṛṇutho navam || RV_10,143.01 tyaṁ cid aśvaṁ na vājinam areṇavo yam atnata | dṛḻhaṁ granthiṁ na vi ṣyatam atriṁ yaviṣṭham ā rajaḥ || RV_10,143.02 narā daṁsiṣṭhāv atraye śubhrā siṣāsataṁ dhiyaḥ | athā hi vāṁ divo narā punaḥ stomo na viśase || RV_10,143.03 cite tad vāṁ surādhasā rātiḥ sumatir aśvinā | ā yan naḥ sadane pṛthau samane parṣatho narā || RV_10,143.04 yuvam bhujyuṁ samudra ā rajasaḥ pāra īṅkhitam | yātam acchā patatribhir nāsatyā sātaye kṛtam || RV_10,143.05 ā vāṁ sumnaiḥ śaṁyū iva maṁhiṣṭhā viśvavedasā | sam asme bhūṣataṁ narotsaṁ na pipyuṣīr iṣaḥ || RV_10,143.06 ayaṁ hi te amartya indur atyo na patyate | dakṣo viśvāyur vedhase || RV_10,144.01 ayam asmāsu kāvya ṛbhur vajro dāsvate | ayam bibharty ūrdhvakṛśanam madam ṛbhur na kṛtvyam madam || RV_10,144.02 ghṛṣuḥ śyenāya kṛtvana āsu svāsu vaṁsagaḥ | ava dīdhed ahīśuvaḥ || RV_10,144.03 yaṁ suparṇaḥ parāvataḥ śyenasya putra ābharat | śatacakraṁ yo3 'hyo vartaniḥ || RV_10,144.04 yaṁ te śyenaś cārum avṛkam padābharad aruṇam mānam andhasaḥ | enā vayo vi tāry āyur jīvasa enā jāgāra bandhutā || RV_10,144.05 evā tad indra indunā deveṣu cid dhārayāte mahi tyajaḥ | kratvā vayo vi tāry āyuḥ sukrato kratvāyam asmad ā sutaḥ || RV_10,144.06 imāṁ khanāmy oṣadhiṁ vīrudham balavattamām | yayā sapatnīm bādhate yayā saṁvindate patim || RV_10,145.01 uttānaparṇe subhage devajūte sahasvati | sapatnīm me parā dhama patim me kevalaṁ kuru || RV_10,145.02 uttarāham uttara uttared uttarābhyaḥ | athā sapatnī yā mamādharā sādharābhyaḥ || RV_10,145.03 nahy asyā nāma gṛbhṇāmi no asmin ramate jane | parām eva parāvataṁ sapatnīṁ gamayāmasi || RV_10,145.04 aham asmi sahamānātha tvam asi sāsahiḥ | ubhe sahasvatī bhūtvī sapatnīm me sahāvahai || RV_10,145.05 upa te 'dhāṁ sahamānām abhi tvādhāṁ sahīyasā | mām anu pra te mano vatsaṁ gaur iva dhāvatu pathā vār iva dhāvatu || RV_10,145.06 araṇyāny araṇyāny asau yā preva naśyasi | kathā grāmaṁ na pṛcchasi na tvā bhīr iva vindatī3m̐ || RV_10,146.01 vṛṣāravāya vadate yad upāvati ciccikaḥ | āghāṭibhir iva dhāvayann araṇyānir mahīyate || RV_10,146.02 uta gāva ivādanty uta veśmeva dṛśyate | uto araṇyāniḥ sāyaṁ śakaṭīr iva sarjati || RV_10,146.03 gām aṅgaiṣa ā hvayati dārv aṅgaiṣo apāvadhīt | vasann araṇyānyāṁ sāyam akrukṣad iti manyate || RV_10,146.04 na vā araṇyānir hanty anyaś cen nābhigacchati | svādoḥ phalasya jagdhvāya yathākāmaṁ ni padyate || RV_10,146.05 āñjanagandhiṁ surabhim bahvannām akṛṣīvalām | prāham mṛgāṇām mātaram araṇyānim aśaṁsiṣam || RV_10,146.06 śrat te dadhāmi prathamāya manyave 'han yad vṛtraṁ naryaṁ viver apaḥ | ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ || RV_10,147.01 tvam māyābhir anavadya māyinaṁ śravasyatā manasā vṛtram ardayaḥ | tvām in naro vṛṇate gaviṣṭiṣu tvāṁ viśvāsu havyāsv iṣṭiṣu || RV_10,147.02 aiṣu cākandhi puruhūta sūriṣu vṛdhāso ye maghavann ānaśur magham | arcanti toke tanaye pariṣṭiṣu medhasātā vājinam ahraye dhane || RV_10,147.03 sa in nu rāyaḥ subhṛtasya cākanan madaṁ yo asya raṁhyaṁ ciketati | tvāvṛdho maghavan dāśvadhvaro makṣū sa vājam bharate dhanā nṛbhiḥ || RV_10,147.04 tvaṁ śardhāya mahinā gṛṇāna uru kṛdhi maghavañ chagdhi rāyaḥ | tvaṁ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā || RV_10,147.05 suṣvāṇāsa indra stumasi tvā sasavāṁsaś ca tuvinṛmṇa vājam | ā no bhara suvitaṁ yasya cākan tmanā tanā sanuyāma tvotāḥ || RV_10,148.01 ṛṣvas tvam indra śūra jāto dāsīr viśaḥ sūryeṇa sahyāḥ | guhā hitaṁ guhyaṁ gūḻham apsu bibhṛmasi prasravaṇe na somam || RV_10,148.02 aryo vā giro abhy arca vidvān ṛṣīṇāṁ vipraḥ sumatiṁ cakānaḥ | te syāma ye raṇayanta somair enota tubhyaṁ rathoḻha bhakṣaiḥ || RV_10,148.03 imā brahmendra tubhyaṁ śaṁsi dā nṛbhyo nṛṇāṁ śūra śavaḥ | tebhir bhava sakratur yeṣu cākann uta trāyasva gṛṇata uta stīn || RV_10,148.04 śrudhī havam indra śūra pṛthyā uta stavase venyasyārkaiḥ | ā yas te yoniṁ ghṛtavantam asvār ūrmir na nimnair dravayanta vakvāḥ || RV_10,148.05 savitā yantraiḥ pṛthivīm aramṇād askambhane savitā dyām adṛṁhat | aśvam ivādhukṣad dhunim antarikṣam atūrte baddhaṁ savitā samudram || RV_10,149.01 yatrā samudraḥ skabhito vy aunad apāṁ napāt savitā tasya veda | ato bhūr ata ā utthitaṁ rajo 'to dyāvāpṛthivī aprathetām || RV_10,149.02 paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūnā | suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma || RV_10,149.03 gāva iva grāmaṁ yūyudhir ivāśvān vāśreva vatsaṁ sumanā duhānā | patir iva jāyām abhi no ny etu dhartā divaḥ savitā viśvavāraḥ || RV_10,149.04 hiraṇyastūpaḥ savitar yathā tvāṅgiraso juhve vāje asmin | evā tvārcann avase vandamānaḥ somasyevāṁśum prati jāgarāham || RV_10,149.05 samiddhaś cit sam idhyase devebhyo havyavāhana | ādityai rudrair vasubhir na ā gahi mṛḻīkāya na ā gahi || RV_10,150.01 imaṁ yajñam idaṁ vaco jujuṣāṇa upāgahi | martāsas tvā samidhāna havāmahe mṛḻīkāya havāmahe || RV_10,150.02 tvām u jātavedasaṁ viśvavāraṁ gṛṇe dhiyā | agne devām̐ ā vaha naḥ priyavratān mṛḻīkāya priyavratān || RV_10,150.03 agnir devo devānām abhavat purohito 'gnim manuṣyā3 ṛṣayaḥ sam īdhire | agnim maho dhanasātāv ahaṁ huve mṛḻīkaṁ dhanasātaye || RV_10,150.04 agnir atrim bharadvājaṁ gaviṣṭhiram prāvan naḥ kaṇvaṁ trasadasyum āhave | agniṁ vasiṣṭho havate purohito mṛḻīkāya purohitaḥ || RV_10,150.05 śraddhayāgniḥ sam idhyate śraddhayā hūyate haviḥ | śraddhām bhagasya mūrdhani vacasā vedayāmasi || RV_10,151.01 priyaṁ śraddhe dadataḥ priyaṁ śraddhe didāsataḥ | priyam bhojeṣu yajvasv idam ma uditaṁ kṛdhi || RV_10,151.02 yathā devā asureṣu śraddhām ugreṣu cakrire | evam bhojeṣu yajvasv asmākam uditaṁ kṛdhi || RV_10,151.03 śraddhāṁ devā yajamānā vāyugopā upāsate | śraddhāṁ hṛdayya1yākūtyā śraddhayā vindate vasu || RV_10,151.04 śraddhām prātar havāmahe śraddhām madhyaṁdinam pari | śraddhāṁ sūryasya nimruci śraddhe śrad dhāpayeha naḥ || RV_10,151.05 śāsa itthā mahām̐ asy amitrakhādo adbhutaḥ | na yasya hanyate sakhā na jīyate kadā cana || RV_10,152.01 svastidā viśas patir vṛtrahā vimṛdho vaśī | vṛṣendraḥ pura etu naḥ somapā abhayaṁkaraḥ || RV_10,152.02 vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja | vi manyum indra vṛtrahann amitrasyābhidāsataḥ || RV_10,152.03 vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ | yo asmām̐ abhidāsaty adharaṁ gamayā tamaḥ || RV_10,152.04 apendra dviṣato mano 'pa jijyāsato vadham | vi manyoḥ śarma yaccha varīyo yavayā vadham || RV_10,152.05 īṅkhayantīr apasyuva indraṁ jātam upāsate | bhejānāsaḥ suvīryam || RV_10,153.01 tvam indra balād adhi sahaso jāta ojasaḥ | tvaṁ vṛṣan vṛṣed asi || RV_10,153.02 tvam indrāsi vṛtrahā vy a1ntarikṣam atiraḥ | ud dyām astabhnā ojasā || RV_10,153.03 tvam indra sajoṣasam arkam bibharṣi bāhvoḥ | vajraṁ śiśāna ojasā || RV_10,153.04 tvam indrābhibhūr asi viśvā jātāny ojasā | sa viśvā bhuva ābhavaḥ || RV_10,153.05 soma ekebhyaḥ pavate ghṛtam eka upāsate | yebhyo madhu pradhāvati tām̐ś cid evāpi gacchatāt || RV_10,154.01 tapasā ye anādhṛṣyās tapasā ye svar yayuḥ | tapo ye cakrire mahas tām̐ś cid evāpi gacchatāt || RV_10,154.02 ye yudhyante pradhaneṣu śūrāso ye tanūtyajaḥ | ye vā sahasradakṣiṇās tām̐ś cid evāpi gacchatāt || RV_10,154.03 ye cit pūrva ṛtasāpa ṛtāvāna ṛtāvṛdhaḥ | pitṝn tapasvato yama tām̐ś cid evāpi gacchatāt || RV_10,154.04 sahasraṇīthāḥ kavayo ye gopāyanti sūryam | ṛṣīn tapasvato yama tapojām̐ api gacchatāt || RV_10,154.05 arāyi kāṇe vikaṭe giriṁ gaccha sadānve | śirimbiṭhasya satvabhis tebhiṣ ṭvā cātayāmasi || RV_10,155.01 catto itaś cattāmutaḥ sarvā bhrūṇāny āruṣī | arāyyam brahmaṇas pate tīkṣṇaśṛṇgodṛṣann ihi || RV_10,155.02 ado yad dāru plavate sindhoḥ pāre apūruṣam | tad ā rabhasva durhaṇo tena gaccha parastaram || RV_10,155.03 yad dha prācīr ajagantoro maṇḍūradhāṇikīḥ | hatā indrasya śatravaḥ sarve budbudayāśavaḥ || RV_10,155.04 parīme gām aneṣata pary agnim ahṛṣata | deveṣv akrata śravaḥ ka imām̐ ā dadharṣati || RV_10,155.05 agniṁ hinvantu no dhiyaḥ saptim āśum ivājiṣu | tena jeṣma dhanaṁ-dhanam || RV_10,156.01 yayā gā ākarāmahe senayāgne tavotyā | tāṁ no hinva maghattaye || RV_10,156.02 āgne sthūraṁ rayim bhara pṛthuṁ gomantam aśvinam | aṅdhi khaṁ vartayā paṇim || RV_10,156.03 agne nakṣatram ajaram ā sūryaṁ rohayo divi | dadhaj jyotir janebhyaḥ || RV_10,156.04 agne ketur viśām asi preṣṭhaḥ śreṣṭha upasthasat | bodhā stotre vayo dadhat || RV_10,156.05 imā nu kam bhuvanā sīṣadhāmendraś ca viśve ca devāḥ || RV_10,157.01 yajñaṁ ca nas tanvaṁ ca prajāṁ cādityair indraḥ saha cīkḷpāti || RV_10,157.02 ādityair indraḥ sagaṇo marudbhir asmākam bhūtv avitā tanūnām || RV_10,157.03 hatvāya devā asurān yad āyan devā devatvam abhirakṣamāṇāḥ || RV_10,157.04 pratyañcam arkam anayañ chacībhir ād it svadhām iṣirām pary apaśyan || RV_10,157.05 sūryo no divas pātu vāto antarikṣāt | agnir naḥ pārthivebhyaḥ || RV_10,158.01 joṣā savitar yasya te haraḥ śataṁ savām̐ arhati | pāhi no didyutaḥ patantyāḥ || RV_10,158.02 cakṣur no devaḥ savitā cakṣur na uta parvataḥ | cakṣur dhātā dadhātu naḥ || RV_10,158.03 cakṣur no dhehi cakṣuṣe cakṣur vikhyai tanūbhyaḥ | saṁ cedaṁ vi ca paśyema || RV_10,158.04 susaṁdṛśaṁ tvā vayam prati paśyema sūrya | vi paśyema nṛcakṣasaḥ || RV_10,158.05 ud asau sūryo agād ud ayam māmako bhagaḥ | ahaṁ tad vidvalā patim abhy asākṣi viṣāsahiḥ || RV_10,159.01 ahaṁ ketur aham mūrdhāham ugrā vivācanī | mamed anu kratum patiḥ sehānāyā upācaret || RV_10,159.02 mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ | utāham asmi saṁjayā patyau me śloka uttamaḥ || RV_10,159.03 yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ | idaṁ tad akri devā asapatnā kilābhuvam || RV_10,159.04 asapatnā sapatnaghnī jayanty abhibhūvarī | āvṛkṣam anyāsāṁ varco rādho astheyasām iva || RV_10,159.05 sam ajaiṣam imā ahaṁ sapatnīr abhibhūvarī | yathāham asya vīrasya virājāni janasya ca || RV_10,159.06 tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca | indra mā tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ || RV_10,160.01 tubhyaṁ sutās tubhyam u sotvāsas tvāṁ giraḥ śvātryā ā hvayanti | indredam adya savanaṁ juṣāṇo viśvasya vidvām̐ iha pāhi somam || RV_10,160.02 ya uśatā manasā somam asmai sarvahṛdā devakāmaḥ sunoti | na gā indras tasya parā dadāti praśastam ic cārum asmai kṛṇoti || RV_10,160.03 anuspaṣṭo bhavaty eṣo asya yo asmai revān na sunoti somam | nir aratnau maghavā taṁ dadhāti brahmadviṣo hanty anānudiṣṭaḥ || RV_10,160.04 aśvāyanto gavyanto vājayanto havāmahe tvopagantavā u | ābhūṣantas te sumatau navāyāṁ vayam indra tvā śunaṁ huvema || RV_10,160.05 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt | grāhir jagrāha yadi vaitad enaṁ tasyā indrāgnī pra mumuktam enam || RV_10,161.01 yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṁ nīta eva | tam ā harāmi nirṛter upasthād aspārṣam enaṁ śataśāradāya || RV_10,161.02 sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣam enam | śataṁ yathemaṁ śarado nayātīndro viśvasya duritasya pāram || RV_10,161.03 śataṁ jīva śarado vardhamānaḥ śataṁ hemantāñ chatam u vasantān | śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣemam punar duḥ || RV_10,161.04 āhārṣaṁ tvāvidaṁ tvā punar āgāḥ punarnava | sarvāṅga sarvaṁ te cakṣuḥ sarvam āyuś ca te 'vidam || RV_10,161.05 brahmaṇāgniḥ saṁvidāno rakṣohā bādhatām itaḥ | amīvā yas te garbhaṁ durṇāmā yonim āśaye || RV_10,162.01 yas te garbham amīvā durṇāmā yonim āśaye | agniṣ ṭam brahmaṇā saha niṣ kravyādam anīnaśat || RV_10,162.02 yas te hanti patayantaṁ niṣatsnuṁ yaḥ sarīsṛpam | jātaṁ yas te jighāṁsati tam ito nāśayāmasi || RV_10,162.03 yas ta ūrū viharaty antarā dampatī śaye | yoniṁ yo antar āreḻhi tam ito nāśayāmasi || RV_10,162.04 yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate | prajāṁ yas te jighāṁsati tam ito nāśayāmasi || RV_10,162.05 yas tvā svapnena tamasā mohayitvā nipadyate | prajāṁ yas te jighāṁsati tam ito nāśayāmasi || RV_10,162.06 akṣībhyāṁ te nāsikābhyāṁ karṇābhyāṁ chubukād adhi | yakṣmaṁ śīrṣaṇyam mastiṣkāj jihvāyā vi vṛhāmi te || RV_10,163.01 grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt | yakṣmaṁ doṣaṇya1m aṁsābhyām bāhubhyāṁ vi vṛhāmi te || RV_10,163.02 āntrebhyas te gudābhyo vaniṣṭhor hṛdayād adhi | yakṣmam matasnābhyāṁ yaknaḥ plāśibhyo vi vṛhāmi te || RV_10,163.03 ūrubhyāṁ te aṣṭhīvadbhyām pārṣṇibhyām prapadābhyām | yakṣmaṁ śroṇibhyām bhāsadād bhaṁsaso vi vṛhāmi te || RV_10,163.04 mehanād vanaṁkaraṇāl lomabhyas te nakhebhyaḥ | yakṣmaṁ sarvasmād ātmanas tam idaṁ vi vṛhāmi te || RV_10,163.05 aṅgād-aṅgāl lomno-lomno jātam parvaṇi-parvaṇi | yakṣmaṁ sarvasmād ātmanas tam idaṁ vi vṛhāmi te || RV_10,163.06 apehi manasas pate 'pa krāma paraś cara | paro nirṛtyā ā cakṣva bahudhā jīvato manaḥ || RV_10,164.01 bhadraṁ vai varaṁ vṛṇate bhadraṁ yuñjanti dakṣiṇam | bhadraṁ vaivasvate cakṣur bahutrā jīvato manaḥ || RV_10,164.02 yad āśasā niḥśasābhiśasopārima jāgrato yat svapantaḥ | agnir viśvāny apa duṣkṛtāny ajuṣṭāny āre asmad dadhātu || RV_10,164.03 yad indra brahmaṇas pate 'bhidrohaṁ carāmasi | pracetā na āṅgiraso dviṣatām pātv aṁhasaḥ || RV_10,164.04 ajaiṣmādyāsanāma cābhūmānāgaso vayam | jāgratsvapnaḥ saṁkalpaḥ pāpo yaṁ dviṣmas taṁ sa ṛcchatu yo no dveṣṭi tam ṛcchatu || RV_10,164.05 devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma | tasmā arcāma kṛṇavāma niṣkṛtiṁ śaṁ no astu dvipade śaṁ catuṣpade || RV_10,165.01 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu | agnir hi vipro juṣatāṁ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu || RV_10,165.02 hetiḥ pakṣiṇī na dabhāty asmān āṣṭryām padaṁ kṛṇute agnidhāne | śaṁ no gobhyaś ca puruṣebhyaś cāstu mā no hiṁsīd iha devāḥ kapotaḥ || RV_10,165.03 yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti | yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave || RV_10,165.04 ṛcā kapotaṁ nudata praṇodam iṣam madantaḥ pari gāṁ nayadhvam | saṁyopayanto duritāni viśvā hitvā na ūrjam pra patāt patiṣṭhaḥ || RV_10,165.05 ṛṣabham mā samānānāṁ sapatnānāṁ viṣāsahim | hantāraṁ śatrūṇāṁ kṛdhi virājaṁ gopatiṁ gavām || RV_10,166.01 aham asmi sapatnahendra ivāriṣṭo akṣataḥ | adhaḥ sapatnā me pador ime sarve abhiṣṭhitāḥ || RV_10,166.02 atraiva vo 'pi nahyāmy ubhe ārtnī iva jyayā | vācas pate ni ṣedhemān yathā mad adharaṁ vadān || RV_10,166.03 abhibhūr aham āgamaṁ viśvakarmeṇa dhāmnā | ā vaś cittam ā vo vratam ā vo 'haṁ samitiṁ dade || RV_10,166.04 yogakṣemaṁ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm | adhaspadān ma ud vadata maṇḍūkā ivodakān maṇḍūkā udakād iva || RV_10,166.05 tubhyedam indra pari ṣicyate madhu tvaṁ sutasya kalaśasya rājasi | tvaṁ rayim puruvīrām u nas kṛdhi tvaṁ tapaḥ paritapyājayaḥ svaḥ || RV_10,167.01 svarjitam mahi mandānam andhaso havāmahe pari śakraṁ sutām̐ upa | imaṁ no yajñam iha bodhy ā gahi spṛdho jayantam maghavānam īmahe || RV_10,167.02 somasya rājño varuṇasya dharmaṇi bṛhaspater anumatyā u śarmaṇi | tavāham adya maghavann upastutau dhātar vidhātaḥ kalaśām̐ abhakṣayam || RV_10,167.03 prasūto bhakṣam akaraṁ carāv api stomaṁ cemam prathamaḥ sūrir un mṛje | sute sātena yady āgamaṁ vām prati viśvāmitrajamadagnī dame || RV_10,167.04 vātasya nu mahimānaṁ rathasya rujann eti stanayann asya ghoṣaḥ | divispṛg yāty aruṇāni kṛṇvann uto eti pṛthivyā reṇum asyan || RV_10,168.01 sam prerate anu vātasya viṣṭhā ainaṁ gacchanti samanaṁ na yoṣāḥ | tābhiḥ sayuk sarathaṁ deva īyate 'sya viśvasya bhuvanasya rājā || RV_10,168.02 antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ | apāṁ sakhā prathamajā ṛtāvā kva svij jātaḥ kuta ā babhūva || RV_10,168.03 ātmā devānām bhuvanasya garbho yathāvaśaṁ carati deva eṣaḥ | ghoṣā id asya śṛṇvire na rūpaṁ tasmai vātāya haviṣā vidhema || RV_10,168.04 mayobhūr vāto abhi vātūsrā ūrjasvatīr oṣadhīr ā riśantām | pīvasvatīr jīvadhanyāḥ pibantv avasāya padvate rudra mṛḻa || RV_10,169.01 yāḥ sarūpā virūpā ekarūpā yāsām agnir iṣṭyā nāmāni veda | yā aṅgirasas tapaseha cakrus tābhyaḥ parjanya mahi śarma yaccha || RV_10,169.02 yā deveṣu tanva1m airayanta yāsāṁ somo viśvā rūpāṇi veda | tā asmabhyam payasā pinvamānāḥ prajāvatīr indra goṣṭhe rirīhi || RV_10,169.03 prajāpatir mahyam etā rarāṇo viśvair devaiḥ pitṛbhiḥ saṁvidānaḥ | śivāḥ satīr upa no goṣṭham ākas tāsāṁ vayam prajayā saṁ sadema || RV_10,169.04 vibhrāḍ bṛhat pibatu somyam madhv āyur dadhad yajñapatāv avihrutam | vātajūto yo abhirakṣati tmanā prajāḥ pupoṣa purudhā vi rājati || RV_10,170.01 vibhrāḍ bṛhat subhṛtaṁ vājasātamaṁ dharman divo dharuṇe satyam arpitam | amitrahā vṛtrahā dasyuhaṁtamaṁ jyotir jajñe asurahā sapatnahā || RV_10,170.02 idaṁ śreṣṭhaṁ jyotiṣāṁ jyotir uttamaṁ viśvajid dhanajid ucyate bṛhat | viśvabhrāḍ bhrājo mahi sūryo dṛśa uru paprathe saha ojo acyutam || RV_10,170.03 vibhrājañ jyotiṣā sva1r agaccho rocanaṁ divaḥ | yenemā viśvā bhuvanāny ābhṛtā viśvakarmaṇā viśvadevyāvatā || RV_10,170.04 tvaṁ tyam iṭato ratham indra prāvaḥ sutāvataḥ | aśṛṇoḥ somino havam || RV_10,171.01 tvam makhasya dodhataḥ śiro 'va tvaco bharaḥ | agacchaḥ somino gṛham || RV_10,171.02 tvaṁ tyam indra martyam āstrabudhnāya venyam | muhuḥ śrathnā manasyave || RV_10,171.03 tvaṁ tyam indra sūryam paścā santam puras kṛdhi | devānāṁ cit tiro vaśam || RV_10,171.04 ā yāhi vanasā saha gāvaḥ sacanta vartaniṁ yad ūdhabhiḥ || RV_10,172.01 ā yāhi vasvyā dhiyā maṁhiṣṭho jārayanmakhaḥ sudānubhiḥ || RV_10,172.02 pitubhṛto na tantum it sudānavaḥ prati dadhmo yajāmasi || RV_10,172.03 uṣā apa svasus tamaḥ saṁ vartayati vartaniṁ sujātatā || RV_10,172.04 ā tvāhārṣam antar edhi dhruvas tiṣṭhāvicācaliḥ | viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat || RV_10,173.01 ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ | indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya || RV_10,173.02 imam indro adīdharad dhruvaṁ dhruveṇa haviṣā | tasmai somo adhi bravat tasmā u brahmaṇas patiḥ || RV_10,173.03 dhruvā dyaur dhruvā pṛthivī dhruvāsaḥ parvatā ime | dhruvaṁ viśvam idaṁ jagad dhruvo rājā viśām ayam || RV_10,173.04 dhruvaṁ te rājā varuṇo dhruvaṁ devo bṛhaspatiḥ | dhruvaṁ ta indraś cāgniś ca rāṣṭraṁ dhārayatāṁ dhruvam || RV_10,173.05 dhruvaṁ dhruveṇa haviṣābhi somam mṛśāmasi | atho ta indraḥ kevalīr viśo balihṛtas karat || RV_10,173.06 abhīvartena haviṣā yenendro abhivāvṛte | tenāsmān brahmaṇas pate 'bhi rāṣṭrāya vartaya || RV_10,174.01 abhivṛtya sapatnān abhi yā no arātayaḥ | abhi pṛtanyantaṁ tiṣṭhābhi yo na irasyati || RV_10,174.02 abhi tvā devaḥ savitābhi somo avīvṛtat | abhi tvā viśvā bhūtāny abhīvarto yathāsasi || RV_10,174.03 yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ | idaṁ tad akri devā asapatnaḥ kilābhuvam || RV_10,174.04 asapatnaḥ sapatnahābhirāṣṭro viṣāsahiḥ | yathāham eṣām bhūtānāṁ virājāni janasya ca || RV_10,174.05 pra vo grāvāṇaḥ savitā devaḥ suvatu dharmaṇā | dhūrṣu yujyadhvaṁ sunuta || RV_10,175.01 grāvāṇo apa ducchunām apa sedhata durmatim | usrāḥ kartana bheṣajam || RV_10,175.02 grāvāṇa upareṣv ā mahīyante sajoṣasaḥ | vṛṣṇe dadhato vṛṣṇyam || RV_10,175.03 grāvāṇaḥ savitā nu vo devaḥ suvatu dharmaṇā | yajamānāya sunvate || RV_10,175.04 pra sūnava ṛbhūṇām bṛhan navanta vṛjanā | kṣāmā ye viśvadhāyaso 'śnan dhenuṁ na mātaram || RV_10,176.01 pra devaṁ devyā dhiyā bharatā jātavedasam | havyā no vakṣad ānuṣak || RV_10,176.02 ayam u ṣya pra devayur hotā yajñāya nīyate | ratho na yor abhīvṛto ghṛṇīvāñ cetati tmanā || RV_10,176.03 ayam agnir uruṣyaty amṛtād iva janmanaḥ | sahasaś cit sahīyān devo jīvātave kṛtaḥ || RV_10,176.04 pataṁgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ | samudre antaḥ kavayo vi cakṣate marīcīnām padam icchanti vedhasaḥ || RV_10,177.01 pataṁgo vācam manasā bibharti tāṁ gandharvo 'vadad garbhe antaḥ | tāṁ dyotamānāṁ svaryam manīṣām ṛtasya pade kavayo ni pānti || RV_10,177.02 apaśyaṁ gopām anipadyamānam ā ca parā ca pathibhiś carantam | sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ || RV_10,177.03 tyam ū ṣu vājinaṁ devajūtaṁ sahāvānaṁ tarutāraṁ rathānām | ariṣṭanemim pṛtanājam āśuṁ svastaye tārkṣyam ihā huvema || RV_10,178.01 indrasyeva rātim ājohuvānāḥ svastaye nāvam ivā ruhema | urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāma || RV_10,178.02 sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna | sahasrasāḥ śatasā asya raṁhir na smā varante yuvatiṁ na śaryām || RV_10,178.03 ut tiṣṭhatāva paśyatendrasya bhāgam ṛtviyam | yadi śrāto juhotana yady aśrāto mamattana || RV_10,179.01 śrātaṁ havir o ṣv indra pra yāhi jagāma sūro adhvano vimadhyam | pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatiṁ carantam || RV_10,179.02 śrātam manya ūdhani śrātam agnau suśrātam manye tad ṛtaṁ navīyaḥ | mādhyaṁdinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ || RV_10,179.03 pra sasāhiṣe puruhūta śatrūñ jyeṣṭhas te śuṣma iha rātir astu | indrā bhara dakṣiṇenā vasūni patiḥ sindhūnām asi revatīnām || RV_10,180.01 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthā parasyāḥ | sṛkaṁ saṁśāya pavim indra tigmaṁ vi śatrūn tāḻhi vi mṛdho nudasva || RV_10,180.02 indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām | apānudo janam amitrayantam uruṁ devebhyo akṛṇor u lokam || RV_10,180.03 prathaś ca yasya saprathaś ca nāmānuṣṭubhasya haviṣo havir yat | dhātur dyutānāt savituś ca viṣṇo rathaṁtaram ā jabhārā vasiṣṭhaḥ || RV_10,181.01 avindan te atihitaṁ yad āsīd yajñasya dhāma paramaṁ guhā yat | dhātur dyutānāt savituś ca viṣṇor bharadvājo bṛhad ā cakre agneḥ || RV_10,181.02 te 'vindan manasā dīdhyānā yajuḥ ṣkannam prathamaṁ devayānam | dhātur dyutānāt savituś ca viṣṇor ā sūryād abharan gharmam ete || RV_10,181.03 bṛhaspatir nayatu durgahā tiraḥ punar neṣad aghaśaṁsāya manma | kṣipad aśastim apa durmatiṁ hann athā karad yajamānāya śaṁ yoḥ || RV_10,182.01 narāśaṁso no 'vatu prayāje śaṁ no astv anuyājo haveṣu | kṣipad aśastim apa durmatiṁ hann athā karad yajamānāya śaṁ yoḥ || RV_10,182.02 tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śarave hantavā u | kṣipad aśastim apa durmatiṁ hann athā karad yajamānāya śaṁ yoḥ || RV_10,182.03 apaśyaṁ tvā manasā cekitānaṁ tapaso jātaṁ tapaso vibhūtam | iha prajām iha rayiṁ rarāṇaḥ pra jāyasva prajayā putrakāma || RV_10,183.01 apaśyaṁ tvā manasā dīdhyānāṁ svāyāṁ tanū ṛtvye nādhamānām | upa mām uccā yuvatir babhūyāḥ pra jāyasva prajayā putrakāme || RV_10,183.02 ahaṁ garbham adadhām oṣadhīṣv ahaṁ viśveṣu bhuvaneṣv antaḥ | aham prajā ajanayam pṛthivyām ahaṁ janibhyo aparīṣu putrān || RV_10,183.03 viṣṇur yoniṁ kalpayatu tvaṣṭā rūpāṇi piṁśatu | ā siñcatu prajāpatir dhātā garbhaṁ dadhātu te || RV_10,184.01 garbhaṁ dhehi sinīvāli garbhaṁ dhehi sarasvati | garbhaṁ te aśvinau devāv ā dhattām puṣkarasrajā || RV_10,184.02 hiraṇyayī araṇī yaṁ nirmanthato aśvinā | taṁ te garbhaṁ havāmahe daśame māsi sūtave || RV_10,184.03 mahi trīṇām avo 'stu dyukṣam mitrasyāryamṇaḥ | durādharṣaṁ varuṇasya || RV_10,185.01 nahi teṣām amā cana nādhvasu vāraṇeṣu | īśe ripur aghaśaṁsaḥ || RV_10,185.02 yasmai putrāso aditeḥ pra jīvase martyāya | jyotir yacchanty ajasram || RV_10,185.03 vāta ā vātu bheṣajaṁ śambhu mayobhu no hṛde | pra ṇa āyūṁṣi tāriṣat || RV_10,186.01 uta vāta pitāsi na uta bhrātota naḥ sakhā | sa no jīvātave kṛdhi || RV_10,186.02 yad ado vāta te gṛhe3 'mṛtasya nidhir hitaḥ | tato no dehi jīvase || RV_10,186.03 prāgnaye vācam īraya vṛṣabhāya kṣitīnām | sa naḥ parṣad ati dviṣaḥ || RV_10,187.01 yaḥ parasyāḥ parāvatas tiro dhanvātirocate | sa naḥ parṣad ati dviṣaḥ || RV_10,187.02 yo rakṣāṁsi nijūrvati vṛṣā śukreṇa śociṣā | sa naḥ parṣad ati dviṣaḥ || RV_10,187.03 yo viśvābhi vipaśyati bhuvanā saṁ ca paśyati | sa naḥ parṣad ati dviṣaḥ || RV_10,187.04 yo asya pāre rajasaḥ śukro agnir ajāyata | sa naḥ parṣad ati dviṣaḥ || RV_10,187.05 pra nūnaṁ jātavedasam aśvaṁ hinota vājinam | idaṁ no barhir āsade || RV_10,188.01 asya pra jātavedaso vipravīrasya mīḻhuṣaḥ | mahīm iyarmi suṣṭutim || RV_10,188.02 yā ruco jātavedaso devatrā havyavāhanīḥ | tābhir no yajñam invatu || RV_10,188.03 āyaṁ gauḥ pṛśnir akramīd asadan mātaram puraḥ | pitaraṁ ca prayan svaḥ || RV_10,189.01 antaś carati rocanāsya prāṇād apānatī | vy akhyan mahiṣo divam || RV_10,189.02 triṁśad dhāma vi rājati vāk pataṁgāya dhīyate | prati vastor aha dyubhiḥ || RV_10,189.03 ṛtaṁ ca satyaṁ cābhīddhāt tapaso 'dhy ajāyata | tato rātry ajāyata tataḥ samudro arṇavaḥ || RV_10,190.01 samudrād arṇavād adhi saṁvatsaro ajāyata | ahorātrāṇi vidadhad viśvasya miṣato vaśī || RV_10,190.02 sūryācandramasau dhātā yathāpūrvam akalpayat | divaṁ ca pṛthivīṁ cāntarikṣam atho svaḥ || RV_10,190.03 saṁ-sam id yuvase vṛṣann agne viśvāny arya ā | iḻas pade sam idhyase sa no vasūny ā bhara || RV_10,191.01 saṁ gacchadhvaṁ saṁ vadadhvaṁ saṁ vo manāṁsi jānatām | devā bhāgaṁ yathā pūrve saṁjānānā upāsate || RV_10,191.02 samāno mantraḥ samitiḥ samānī samānam manaḥ saha cittam eṣām | samānam mantram abhi mantraye vaḥ samānena vo haviṣā juhomi || RV_10,191.03 samānī va ākūtiḥ samānā hṛdayāni vaḥ | samānam astu vo mano yathā vaḥ susahāsati || RV_10,191.04