Īśvarakṛṣṇa: Sāṃkhyakārikā with Gauḍapāda's Bhāṣya # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_IzvarakRSNa-sAMkhyakArikA-comm2.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Dhaval Patel ## Contribution: Dhaval Patel ## Date of this version: 2020-07-31 ## Source: - The Sankhya Karika. By Iswara Krishna; Translated from the Sanscrit by Henry Thomas Colebrooke, also the Bhashya, or, Commentary of Gaudapada; Translated, and Illustrated by an Original Comment, by Horace Hayman Wilson. Bombay : Tookaram Tatya 1887. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Sāṃkhyakārikā+comm2 = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from iskgaudu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Isvarakrsna: Samkhyakarika, with Gaudapada's Bhasya (commentary) Based on the ed.: The Sankhya Karika. By Iswara Krishna; Translated from the Sanscrit by Henry Thomas Colebrooke, also the Bhashya, or, Commentary of Gaudapada; Translated, and Illustrated by an Original Comment, by Horace Hayman Wilson. Bombay : Tookaram Tatya 1887. [Karikas arranged according to the ed. by T. G. Mainkar: Samkhyakarika, with the commentary of Gaudapada, Poona : Oriental Book Agency 1972.] Input by Dhaval Patel BOLD for Īśvarakṛṣṇa's kārikās and references (added): ISk_nn ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text sāṅkhyakārikā gauḍapādabhāṣya kapilāya namastasmai yenāvidyodadhau jagati magne / kāruṇyātsāṅkhyamayī nauriva vihitā prataraṇāya // alpagranthaṃ spaṣṭaṃ pramāṇasiddhāntahetubhiryuktam / śāstraṃ śiṣyahitāya samāsato 'haṃ pravakṣyāmi // duḥkhatrayābhighātājjijñāsā tadabhighātake hetau / dṛṣṭe sāpārthā cennaikāntātyantato 'bhāvāt // isk_1 // duḥkhatrayeti / asyā āryyāyā upodghātaḥ kriyate / iha bhagavānbrahmasutaḥ kapilo nāma / tadyathā - sanakaśca sanandaśca tṛtīyaśca sanātanaḥ / āsuriḥ kapilaścaiva voḍhuḥ pañcaśikhastathā / ityete brahmaṇaḥ putrāḥ sapta proktā maharṣayaḥ // kapilasya sahotpannā dharmmo jñānaṃ vairāgyamaiśvaryyañceti / evaṃ sa utpannaḥ sannandhatamasi majjajjagadālokya saṃsārapāramparyyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brahmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānamuktavān / yasya jñānādduḥkhakṣayo bhavati / pañcaviṃśatitatvajño yatra tatrāśrame vaset / jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ // tadidamāhuḥ / duḥkhatrayābhighātājjijñāseti / tatra duḥkhatrayaṃ- ādhyātmikaṃ ādhibhautikaṃ ādhidaivikaṃ ceti / tatrādhyātmikaṃ dvividhaṃ - śārīraṃ mānasaṃ ceti / śārīraṃ vātapittaśleṣmaviparyyayakṛtaṃ jvarātīsārādi / mānasaṃ priyaviyogāpriyasaṃyogādi / ādhibhautikaṃ caturvidhaṃ - bhūtagrāmanimittaṃ manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo jarāyujāṇḍajasvedajodbhijjebhyaḥ sakāśādupajāyate / ādhidaivikaṃ - devānāmidaṃ daivikam / divaḥ prabhavatīti vā daivaṃ tadadhikṛtya yadupajāyate śītoṣṇavātavarṣāśanipātādikam / evaṃ yathā duḥkhatrayābhijñātājjijñāsā kāryyā kva / tadabhighātake hetau / tasya duḥkhatrayasya abhighātako yo 'sau hetustatreti / dṛṣṭe sāpārthā cet / dṛṣṭe hetau duḥkhatrayābhighātake sā jijñāsāpārthā cedyadi / tatrādhyātmikasya dvividhasyāpi āyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhirdṛṣṭa eva ādhyātmikopāyaḥ / ādhibhautikasya rakṣādinābhighāto dṛṣṭaḥ / dṛṣṭe sāpārthā cedevaṃ manyase / na / ekāntyātyantato 'bhāvāt / yata ekāntato 'vaśyaṃ atyantato nityaṃ dṛṣṭena hetunābhighāto na bhavati tasmādanyatra ekāntātyantābhighātake hetau jijñāsā vividiṣā kāryeti // 1 // yadi dṛṣṭānyatra jijñāsā kāryyā tato 'pi naiva yata ānuśraviko heturduḥkhatrayābhighātakaḥ / anuśravatītyanuśravastatrabhavaḥ ānuśravikaḥ sa ca āgamātsiddhaḥ / yathā apāma somamamṛtā abhūmāganma jyotiravidāma devān / kinnūnamasmān kṛṇavadarātiḥ kimu dhūrttiramṛtamartyasya // kadācidindrādīnāṃ devānāṃ kalpa āsīt / kathaṃ vayamamṛtā abhūmeti vicāryyāmuṃ yasmādvayamapāma somaṃ pītavantaḥ somaṃ tasmādamṛtā abhūma amarā bhūtavanta ityarthaḥ kiṃca aganma jyotiḥ gatavato labdhavato jyotiḥ svargamiti / avidāma devān divyān viditavantaḥ / evaṃ ca kinnūnamasmān kṛṇavadarātiḥ nūnaṃ niścitaṃ kiṃ arātiḥ śatrurasmān kṛṇavat kartteti kimu dhūrttiramṛtamartyasya dhūrttirjarā hiṃsā vā kiṃ kariṣyati amṛtamartyasya / anyacca śrūyate ātyantikaṃ phalaṃ paśuvadhena / sarvvaṃllokāñjayati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata iti / ekāntātyantike eva vedokte apārthe 'vajijñāsā iti na / ucyate / dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ / tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt // isk_2 // dṛṣṭavadānuśravika iti dṛṣṭena tulyo dṛṣṭavat / ko 'sau ānuśravikaḥ kasmātsa yasmādaviśuddhikṣayātiśayayuktaḥ / aviśuddhiyuktaḥ paśughātāt tathā coktam / ṣaṭ śatāni niyujyante paśunāṃ madhyame 'hani / aśvamedhasya vacanādūnāni paśuhistribhiḥ // yadyapi śrutismṛtivihito dharmmastathāpi miśrībhāvādaviśuddhiyukta iti / yathā bahūnīndrasahasrāṇi devānāṃ ca yuge yuge / kālena samatītāni kālo hi duratikramaḥ // evamindrādināśātkṣayayuktaḥ / tathātiśayo viśeṣastena yuktaḥ / viśeṣaguṇādarśanāditarasya duḥkhaṃ syāditi / evamānuśraviko 'pi heturdṛṣṭavat / kastarhi śreyāniti cet / ucyate / tadviparītaḥ śreyān tābhyāṃ dṛṣṭānuśravikābhyāṃ viparītaḥ śreyān praśasyatara iti / aviśuddhikṣayātiśayāyuktatvāt / sa kathamityāha / vyaktāvyaktajñavijñānāt tatra vyaktaṃ mahadādibuddhirahaṃkāraḥ pañca tanmātrāṇi ekādaśendriyāṇi pañcamahābhūtāni / avyaktaṃ pradhānam / jñaḥ puruṣaḥ / evametāni pañcaviṃśatitattvāni vyaktāvyaktajñāni kathyante etadvijñānācchreya ityuktaṃ ca pañcaviṃśatitattvajña iti // 2 // atha vyaktāvyaktajñānāṃ ko viśeṣa ityucyate / mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ // isk_3 // mūlaprakṛtiḥ pradhānam / prakṛtivikṛtisaptakasya mūlabhūtatvāt / mūlaṃ ca sā prakṛtiśca mūlaprakṛtiravikṛtiḥ / anyasmānnotpadyate tena prakṛtiḥ kasyacidvikāro na bhavati / mahadādyāḥ prakṛtivikṛtayaḥ sapta / mahābhūtāditi buddhiḥ buddhyādyāḥ sapta buddhi 1 ahaṃkāraḥ 2 pañcatanmātrāṇi 5 etāni saptaprakṛtivikṛtayaḥ / tadyathā / pradhānādbuddhirutpadyate tena vikṛtiḥ pradhānasya vikāra iti saivāhaṃkāramutpādayati ataḥ prakṛtiḥ / ahaṃkāro 'pi buddherutpadyata iti vikṛtiḥ sa ca pañcatanmātrāṇyutpādayatīti prakṛtiḥ / tatra śabdatanmātramahaṃkārādutpadyata iti vikṛtistasmādākāśamutpadyata iti prakṛtiḥ / tathā sparśatanmātramahaṃkārādutpadyata iti vikṛtistadevaṃ vāyumutpādayatīti prakṛtiḥ / gandhatanmātramahaṃkārādutpadyata iti vikṛtistadevaṃ pṛthivīmutpādayatīti prakṛtiḥ / rūpatanmātramahaṃkārādutpadyata iti vikṛtistadevaṃ teja utpādayatīti prakṛtiḥ / rasatanmātramahaṃkārādutpadyata iti vikṛtistadevaṃ āpa utpādayatīti prakṛtiḥ / evaṃ mahadādyāḥ sapta prakṛtayo vikṛtayaśca / ṣoḍaśakaśca vikāraḥ pañcabuddhīndriyāṇi pañcakarmmendriyāṇi ekādaśaṃ manaḥ pañcamahābhūtāni eṣa ṣoḍaśako gaṇo vikṛtireva / vikāro vikṛtiḥ / na prakṛtirna vikṛtiḥ puruṣaḥ // 3 // evameṣāṃ vyaktāvyaktajñānāṃ trayāṇāṃ padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhirbhavati / iha loke prameyavastu pramāṇena sādhyate yathā prasthādibhirvrīhayastulayā candanādi / tasmāt pramāṇamabhidheyam / dṛṣṭamanumānamāptavacanaṃ ca sarvapramāṇasiddhatvāt / trividhaṃ pramāṇamiṣṭaṃ prameyasiddhiḥ pramāṇāddhi // isk_4 // dṛṣṭaṃ yathā śrotraṃ tvak cakṣurjihvā ghrāṇamiti pañcabuddhīndriyāṇi śabdasparśarūparasagandhā eṣāṃ pañcānāṃ pañcaiva viṣayā yathāsaṃkhyaṃ śabdaṃ śrotraṃ tvak sparśaṃ cakṣū rūpaṃ jihvā rasaṃ ghrāṇaṃ gandhamiti / etaddṛṣṭamityucyate pramāṇam / pratyakṣeṇānumānena va yo 'rtho na gṛhyate sa āptavacanādgrāhyaḥ / yathendroḥ devarājaḥ uttarāḥ kuravaḥ svarge 'psarasa ityādi / pratyakṣānumānāgrāhyamathāptavacanādgṛhyate / api coktam / āgamo hyāptavacanamāptaṃ doṣakṣayādviduḥ / kṣīṇadoṣo 'nṛtaṃ vākyaṃ na brūyāddhetvasambhavāt // svakarmmaṇyabhiyukto yaḥ saṅgadveṣavivarjjitaḥ / pūjitastadvidhairnityamāpto jñeyaḥ sa tādṛśaḥ // eteṣu pramāṇeṣu sarvapramāṇāni siddhāni bhavanti / ṣaṭ pramāṇāni jaiminiḥ / atha kāni tānyapramāṇāni / arthāpattiḥ sambhavaḥ abhāvaḥ pratibhā aitihyaṃ upamānaṃ ceti ṣaṭ pramāṇāni / tatrārthāpattirdvividhā dṛṣṭā śrutā ca / tatra dṛṣṭā / ekasmin pakṣe ātmabhāvo gṛhītaścedanyasminnapyātmabhāvo gṛhyata eva / śrutā yathā / divā devadatto na bhuṅkte atha ca pīno dṛśyate ato 'vagamyate rātrau bhuṅkta iti / sambhavo yathā / prastha ityukte catvāraḥ kuḍavāḥ sambhāvyante / abhāvo nāma / prāgitaretarātyantasarvābhāvalakṣaṇaḥ / prāgabhāvo yathā devadattaḥ kaumārayauvanādiṣu / itaretarābhāvaḥ paṭe ghaṭābhāvaḥ / atyantābhāvaḥ kharaviṣāṇavandhyāsutakhapuṣpavaditi / sarvābhāvaḥ pradhvaṃsābhāvo dagdhapaṭavaditi / yathā śuṣkadhānyadarśanadvṛṣṭerabhāvo 'vagamyate / evamabhāvo 'nekadhā / pratibhā yathā / dakṣiṇena vindhyasya sahyasya ca yaduttaram / pṛthivyāmāsamudrāyāṃ sa pradeśo manoramaḥ / evamukte tasmin pradeśe śobhanāḥ guṇāḥ santīti pratibhotpadyate pratibhānvāsasaṃjñānamiti / aitihyaṃ yathā / bravīti loko yathātra vaṭe yakṣiṇī pravasatītyeva aitihyam / upamānaṃ yathā / gauriva gavayaḥ samudra iva taḍāgam / etāni ṣaṭ pramāṇāni triṣu dṛṣṭādiṣvantarbhūtāni / tatrānumāne tāvadarthāpattirantarbhūtā / sambhavābhāvapratibhaitihyopamāścāptavacane / tasmāttriṣveva sarvapramāṇasiddhatvāt trividhaṃ pramāṇamiṣṭaṃ tadāha tena trividhena pramāṇena pramāṇasiddhirbhavatītita vākyaśeṣaḥ / prameyasiddhiḥ pramāṇāddhi / prameyaṃ pradhānaṃ buddhirahaṃkāraḥ pañcatanmātrāṇi ekādaśendriyāṇi pañcamahābhūtāni puruṣa iti etāni pañcaviṃśatitattvāni vyaktāvyaktajñānyucyante / tatra kiñcit pratyakṣeṇa sādhyaṃ kiñcidanumānena kiñcidāgameneti trividhaṃ pramāṇamuktaṃ // 4 // tasya kiṃ lakṣaṇametadāha / prativiṣayādhyavasāyo dṛṣṭaṃ trividhamanumānamākhyātam / talliṅgaliṅgipūrvakamāptaśrutirāptavacanaṃ tu // isk_5 // prativiṣayeṣu śrotrādināṃ śabdādiviṣayeṣu adhyavasāyo dṛṣṭaṃ pratyakṣamityarthaḥ / trividhamanumānamākhyātaṃ śeṣavat pūrvavat sāmānyato dṛṣṭaṃ ceti / pūrvamasyāstīti pūrvavad yathā meghonnatyā vṛṣṭiṃ sādhayati pūrvavṛṣṭitvāt / śeṣavadyathā samudrādekaṃ jalapalaṃ lavaṇamāsādya śeṣasyāpyasti lavaṇabhāva iti / sāmānyato dṛṣṭam / deśāntarāddeśāntaraṃ prāptaṃ dṛṣṭam / gatimaccandratārakaṃ caitravat / yathā caitranāmānaṃ deśāntarāddeśāntaraṃ prāptamavalokya gatimānayāmīti tadvaccandratārakamiti tathā puṣpitāmradarśanādanyatrapuṣpitāmrā iti sāmānyato dṛṣṭena sādhayati / etatsāmānyadṛṣṭam / kiñca talliṅgaliṅgipūrvakamiti tadanumānaṃ liṅgapūrvakaṃ yatra liṅgena liṅgī anumīyate yathā daṇḍena yatiḥ / liṅgipūrvakaṃ ca yatra liṅginā liṅgamanumīyate yathā dṛṣṭvā yatimasyedaṃ tridaṇḍamiti / āptaśrutirāptavacanaṃ ca / āptā ācāryyā brahmādayaḥ / śrutirvedaḥ / āptaśca śrutiśca āptaśrutī taduktamāptavacanamiti // 5 // evaṃ trividhaṃ pramāṇamuktaṃ tatra kena pramāṇena kiṃ sādhyamucyate / sāmānyatastu dṛṣṭādatīndriyāṇāṃ prasiddhiranumānāt / tasmādapi cāsiddhaṃ parokṣamāptāgamātsiddham // isk_6 // sāmānyato dṛṣṭādanumānādatīndriyāṇamindriyāṇyatītyavarttamānānāṃ siddhiḥ pradhānapuruṣāvatīndriyau sāmānyato dṛṣṭenānumānena sādhyete yasmānmahadādiliṅgaṃ triguṇam / yasyedaṃ triguṇaṃ kāryaṃ tatpradhānamiti / yataścātenaṃ cetanamivābhāti ato 'nyo 'dhiṣṭhātā puruṣa iti / vyaktaṃ pratyakṣasādhyam / tasmādapi cāsiddhaṃ parokṣamāptāgamāt siddhaṃ yathendro devarājaḥ uttarāḥ kuravaḥ svarge 'psarasa iti parokṣamāptavacanāt siddham // 6 // atra kaścidāha pradhānaḥ puruṣo vā nopalabhyate yaśca nopalabhyate loke tannāsti tasmāttāvapi na staḥ / yathā dvitīyaṃ śirastṛtīyo bāhuriti / taducyate / atra satāmapyarthānāmaṣṭadhopalabdhirna bhavati tadyathā / atidūrātsāmīpyādindriyaghātānmano 'navasthānāt / saukṣmyādvyavadhānādabhibhavātsamānābhihārācca // isk_7 // iha satāmapyarthānāmatidūrādanupalabdhirdṛṣṭā / yathā deśāntarasthānāṃ caitramaitraviṣṇumitrāṇām / sāmīpyādyathā cakṣuṣo 'ñjanānupalabdhiḥ / indriyābhighātādyathā badhirāndhayoḥ śabdarūpānupalabdhiḥ / mano 'navasthānādyathā vyagracittaḥ samyakkathitamapi nāvadhārayati / saukṣmyādyathā dhūmoṣmajalanīhāraparamāṇavo gaganagatā nopalabhyante / vyavadhānādyathā kuḍyena pihitaṃ vastu nopalabhyate / abhibhavādyathā sūryatejasābhibhūtā grahanakṣatratārakādayo nopalabhyante / samānābhihārādyathā mudgarāśau mudgaḥ kṣiptaḥ kuvalayāmalakamadhye kuvalayāmalake kṣipte kapotamadhye kapoto nopalabhyate sanānadravyamadhyāhṛtatvāt / evamaṣṭadhānupalabdhiḥ satāmarthānāmiha dṛṣṭā // 7 // evaṃ cāsti kimabhyupagamyate pradhānapuruṣayorapyetayorvānupalabdhiḥ kena hetunā kena copalabdhistaducyate / saukṣmyāttadanupalabdhirnābhāvātkāryatastadupalabdhiḥ / mahadādi tacca kāryaṃ prakṛtivirūpaṃ svarūpaṃ ca // isk_8 // saukṣmyāttadanupalabdhiḥ pradhānasyetyarthaḥ / pradhānaṃ saukṣmyānnopalabhyate yathākāśe dhūmoṣmajalanīhāraparamāṇavaḥ santo 'pi nopalabhyante / kathaṃ tarhi tadupalabdhiḥ / kāryatastadupalabdhiḥ / kāryaṇa dṛṣṭvā kāraṇamanumīyate / asti pradhānaṃ kāraṇaṃ yasyedaṃ kāryam / buddhirahaṃkārapañcatanmātrāṇi ekādaśendriyāṇi pañcamahābhūtāni eva tatkāryam / tacca kāryaṃ prakṛtivirūpam / prakṛtiḥ pradhānaṃ tasya virūpaṃ prakṛterasadṛśaṃ svarūpaṃ ca samānarūpaṃ ca tathā loke 'pi pitustulya eva putro bhavatyatulyaśca / yena hetunā tulyamatulyaṃ tadupariṣṭādvakṣyāmaḥ // 8 // yadidaṃ mahadādikāryaṃ tatkiṃ pradhāne sadutādahosvidasadācāryavipratipatterayaṃ saṃśayaḥ / yato 'tra sāṃkhyadarśane satkāryaṃ bauddhādīnāmasatkāryam / yadi sadasanna bhavatyasatsanna bhavatīti vipratiṣedhastatrāha / asadakaraṇādupādānagrahaṇātsarvasambhavābhāvāt / śaktasya śakyakaraṇātkāraṇabhāvācca satkāryam // isk_9 // asadakaraṇānna sadasato 'karaṇaṃ tasmātsatkāryaṃ ihaloke 'satkaraṇaṃ nāsti yathā sikatābhyastailotpattistasmātsataḥ karaṇādasti prāgu(tpa)pteḥ / pradhāne vyaktamataḥ satkāryam / kiṃ cānyadupādānagrahaṇādupādānaṃ kāraṇaṃ tasya grahaṇādihaloke yo yenārthī sa tadupādānagrahaṇaṃ karoti dadhyarthī kṣīrasya na tu jalasya tasmāt satkāryam / itaśca sarvasambhavābhāvāt sarvasya sarvatrasambhavo nāsti yathā suvarṇasya rajatādau tṛṇapāṃśusikatāsu tasmāt sarvasambhavābhāvāt satkāryam / itaśaca śaktasya śakyakaraṇāt / iha kulālaḥ śakto mṛddaṇḍacakracīvararajjunīrādikaraṇopakaraṇaṃ vā śakyameva ghaṭāṃ mṛtpiṇḍādutpādayati tasmāt satkāryam / itaśca kāraṇabhāvācca satkāryam / kāraṇaṃ yallakṣaṇaṃ tallakṣaṇameva kāryameva yathā yavebhyo 'pi yavāḥ vrīhībhyo vrīhayaḥ yadāsatkāryaṃ syāttataḥ kodravebhyaḥ śālayaḥ syurna ca santīti tasmāt satkāryam / evaṃ pañcabhirhetubhiḥ pradhāne mahadādiliṅgamasti tasmātsata utpattirnāsata iti // 9 // prakṛtivirūpaṃ sarūpaṃ ca yaduktaṃ kathamityucyate / hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam / sāvayavaṃ paratantraṃ vyaktaṃ viparītamavyaktam // isk_10 // vyaktaṃ mahadādikāryyaṃ hetumaditi heturasyāsti hetumat / upādānaṃ hetuḥ kāraṇaṃ nimittamiti paryāyāḥ / vyaktasya pradhānaṃ heturasti ato hetumadvyaktaṃ bhūtaparyyantaṃ hetumadbuddhimattvaṃ pradhānena hetumānahaṃkāro buddhyā pañcatanmātrāṇi ekādaśendriyāṇi hetumantyahaṃkāreṇa / ākāśaṃ śabdatanmātreṇa hetumat / vāyuḥ sparśatanmātreṇa hetumān / tejo rūpatanmātreṇa hetumat / āpo rasatanmātreṇa hetumatyaḥ / pṛthivī gandhatanmātrena hetumatī / evaṃ bhūtaparyyantaṃ vyaktaṃ hetumat / kiṃ cānyadanityaṃ yasmādanyasmādutpadyate yathā mṛtpiṇḍādutpadyate ghaṭaḥ sa cānityaḥ / kiṃ cāvyāpyasarvvagamityarthaḥ yathā pradhānapuruṣau sarvvagatau naiva vyaktam / kiṃcānyat sakriyaṃ saṃsārakāle saṃsarati trayodaśavidhena karaṇena saṃyuktaṃ sūkṣmaṃ śarīramāśritya saṃsarati tasmāt sakriyam / kiṃcānyadanekaṃ buddhirahaṃkāraḥ pañcatanmātrānyekādaśendriyāṇi ca pañcamahābhūtāni pañcatanmātrāśritāni / kiṃca liṅgaṃ layayuktaṃ layakāle pañcamahābhūtāni tanmātreṣu līyante tānyekādaśendriyaiḥ sahāhaṃkāre sa ca buddhau sā ca pradhāne layaṃ yātīti / tathā sāvayavaṃ avayavāḥ śabdasparśarasarūpagandhāḥ taiḥ saha / kiṃca paratantraṃ nātmanaḥ prabhavati yathā pradhānatantrā buddhiḥ buddhitantro 'haṃkāraḥ ahaṃkāratantrāṇi tanmātrāṇīndriyāṇi ca tanmātratantrāṇi pañcamahābhūtāni ca / evaṃ paratantraṃ parāyattaṃ vyākhyātaṃ vyaktam / atho 'vyaktaṃ vyākhyāmaḥ / viparītamavyaktam / etaireva guṇairyathoktairviparītamavyaktaṃ hetumadvyaktamuktam / nahi pradhānāt paraṃ kiñcidasti yataḥ pradhānasyānutpattiḥ tasmādahetumadavyaktam / tathānityaṃ ca vyaktaṃ nityamavyaktamanutpādyatvāt nahi bhūtāni kutaścidutpadyanteti pradhānam / kiṃ cāvyāpi vyaktaṃ vyāpi pradhānaṃ kāryyaṃ syāt / tathā vyaktaṃ liṅgamaliṅgamavyaktaṃ nityatvānmahadādi liṅgaṃ pralayakāle parasparaṃ pralīyate naivaṃ pradhānaṃ tasmādaliṅgaṃ pradhānam / tathā sāvayavaṃ vyaktaṃ niravayavamavyaktaṃ nahi śabdasparśarasarūpagandhāḥ pradhāne santi / tathā paratantraṃ vyaktaṃ svatantramavyaktaṃ prabhavatyātmanaḥ // 10 // evaṃ vyaktāvyaktayorvaidharmmyamuktaṃ sādharmmyamucyate yaduktaṃ sarūpaṃ ca / triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi / vyaktaṃ tathā pradhānaṃ tadviparītastathā ca pumān // isk_11 // triguṇaṃ vyaktaṃ sattvarajastamāṃsi trayo guṇā yasyeti / aviveki vyaktaṃ na viveko 'syāstīti / idaṃ vyaktamime guṇā iti na vivekakarttuṃ yāti ayaṃ gaurayamaśva iti yathā ye guṇāstadvyaktaṃ yadvyaktaṃ te ca guṇā iti / tathā viṣayo vyaktaṃ bhojyamityarthaḥ sarvapuruṣāṇāṃ viṣayabhūtatvāt / tathā sāmānyaṃ vyaktaṃ mūlyadāsīvat sarvasādhāraṇatvāt / acetanaṃ vyaktaṃ sukhaduḥkhamohānna cetayatītyarthaḥ / tathā prasavadharmi vyaktaṃ tadyathā buddherahaṃkāraḥ prasūyate tasmāt pañcatanmātrāṇi ekādaśendriyāṇi ca prasūyante tanmātrebhyaḥ pañcamahābhūtāni / evamete vyaktadharmāḥ prasavadharmāntā uktā evamebhiravyaktaṃ sarūpaṃ yathā vyaktaṃ tathā pradhānamiti / tatra triguṇaṃ vyaktamavyaktamapi triguṇaṃ yasyaitanmahadādi kāryaṃ triguṇam / iha yadātmakaṃ kāraṇaṃ tadātmakaṃ kāryamiti yathā kṛṣṇatantukṛtaḥ kṛṣṇa eva paṭo bhavati / tathāviveki vyaktaṃ pradhānamapi guṇairna bhidyate anye guṇā anyat pradhānameva vivaktuṃ na yāti tadaviveki pradhānam / tathā viṣayo vyaktaṃ pradhānamapi sarvapuruṣaviṣayabhūtatvādviṣaya iti / tathā sāmānyaṃ vyaktaṃ pradhānamapi sarvasādhāraṇatvāt / tathācetanaṃ vyaktaṃ pradhānamapi sukhaduḥkhamohānna cetayatīti kathamanumīyata iha hyacetanānmṛtpiṇḍādacetano ghaṭā utpadyate / evaṃ pradhānamapi vyākhyātam / idānīṃ tadviparītastathā pumānityetadvyākhyāyate / sadviparītastābhyāṃ vyaktāvyaktābhyāṃ viparītaḥ pumān / tadyathā triguṇaṃ vyaktamavyaktaṃ cāguṇaḥ puruṣaḥ / aviveki vyaktamavyaktaṃ ca vivekī puruṣaḥ / tathā viṣayo vyaktamavyaktaṃ cāviṣayaḥ puruṣaḥ / tathā sāmānyaṃ vyaktamavyaktaṃ cāsāmānyaḥ puruṣaḥ / acetanaṃ vyaktamavyaktaṃ ca cetanaḥ puruṣaḥ sukhaduḥkhamohāṃścetayati saṃjānīte tasmāccetanaḥ puruṣa iti / prasavadharmi vyaktaṃ pradhānaṃ cāprasavadharmī puruṣo nahi kiñcit puruṣāt prasūyate / tasmāduktaṃ tadviparītaḥ pumāniti / taduktaṃ tathā ca pumāniti / tat pūrvasyāmāryāyāṃ pradhānamahetumadyathā vyākhyātaṃ tathā ca pumān tadyathā hetumadananityamityādi vyaktaṃ tadviparītamavyaktaṃ tatra hetumadvyaktamahetumat pradhānaṃ tathā ca pumānahetumānanutpādyatvāt / anityaṃ vyaktaṃ nityaṃ pradhānaṃ tathā ca nityaḥ pumān / akriyaḥ sarvagatatvādeva / anekaṃ vyaktamekamavyaktaṃ tathā pumānyapyekaḥ / āśritaṃ vyaktamanāśritamavyaktaṃ tathā ca pumānanāśritaḥ / liṅgaṃ vyaktamaliṅgaṃ pradhānaṃ tathā ca pumānapyaliṅgaḥ / na kvacillīyata iti / sāvayavaṃ vyaktaṃ niravayavamavyaktaṃ tathā ca pumān niravayavaḥ / nahi puruṣe śabdādayo 'vayavāḥ santi / kiṃca paratantraṃ vyaktaṃ svatantramavyaktaṃ tathā ca pumānapi svatantraḥ / ātmanaḥ prabhavatītyarthaḥ / evametadavyaktapuruṣayoḥ sādharmyaṃ vyākhyātaṃ pūrvasyāmāryāyām / vyaktapradhānayoḥ sādharmyaṃ puruṣasya vaidharmyaṃ ca triguṇamavivekītyādi prakṛtyāryāyāṃ vyākhyātam // 11 // tatra yaduktaṃ triguṇamiti vyaktamavyaktaṃ ca tat ke te guṇā iti tat svarūpapratipādanāyedamāha / prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ / anyo 'nyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ // isk_12 // prītyātmakā aprītyātmakāḥ viṣādātmakāśca guṇāḥ sattvarajastamāṃsītyarthaḥ / tatra prītyātmakaṃ sattvaṃ prītiḥ sukhaṃ tadātmakamiti / aprītyātmakaṃ rajaḥ / viṣādātmakaṃ tamaḥ / viṣādo mohaḥ / tathā prakāśapravṛtti niyamārthāḥ / arthaḥ śabdaḥ sāmarthyavācī prakāśārthaṃ sattvaṃ prakāśasamarthamityarthaḥ / pravṛttyarthaṃ rajo niyamārthaṃ tamaḥ sthitau samarthamityarthaḥ prakāśakriyāsthitiśīlā guṇā iti / tathānyonyābhibhavāśrayajananamithunavṛttayaśca / anyonyābhibhavāḥ anyonyāśrayāḥ anyonyajananāḥ anyonyamithunāḥ anyonyavṛttayaśca te tathoktāḥ / anyonyābhibhavā iti anyonyaṃ parasparamabhibhavantīti prītyaprītyādibhirdharmmairāvirbhavanti yathā yadā sattvamutkaṭaṃ bhavati tadā rajastamasī aprītipravṛttidharmmeṇa yadā tamastadā sattvarajasī viṣādasthityātmakena iti / tathānyonyāśrayāśca dvyaṇukavadguṇāḥ / anyonyajananāḥ yathā mṛtpiṇḍo ghaṭaṃ janayati / tathānyonyamithunāśca yathā strīpuṃsau anyonyamithunau tathā guṇāḥ / uktaṃ ca / rajaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ / ubhayoḥ sattvarajarormithunaṃ tama ucyate // parasparasahāyā ityarthaḥ / anyonyavṛttayaśca parasparaṃ varttante guṇāḥ guṇeṣu varttanta iti vacanāt / yathā surūpā suśīlā strī sarvvasukhahetuḥ sapatnīnāṃ saiva duḥkhahetuḥ saiva rāgiṇāṃ mohaṃ janayati eva satvaṃ rajastamasorvṛttiheturyathā rājā sadodyuktaḥ prajāpālane duṣṭanigrahe śiṣṭānāṃ sukhamutpādayati duṣṭānāṃ duḥkhaṃ mohaṃ ca evaṃ rajassattvatamasorvṛttiṃ janayati / tathā tamaḥ svarūpeṇāvaraṇātmakena sattvarajasorvṛttiṃ janayati yathā meghāḥ khamāvṛtya jagataḥ sukhamutpādayanti te vṛṣṭyā karṣukāṇāṃ karṣaṇodyogaṃ janayanti virahiṇāṃ mohamevamanyonyavṛttayo guṇāḥ // 12 // kiṃcānyat / sattvaṃ laghu prakāśakamiṣṭamupaṣṭambhakaṃ calaṃ ca rajaḥ / guru varaṇakameva tamaḥ pradīpavaccārthato vṛttiḥ // isk_13 // sattvaṃ laghu prakāśakaṃ ca yadā sattvamutkaṭaṃ bhavati tadā laghūnyaṅgāni buddhiprakāśaśca prasannatendriyāṇāṃ bhavati / upaṣṭambhakaṃ calaṃ ca rajaḥ upaṣṭambhātītyupaṣṭambhakamudyotakaṃ yathā vṛṣo vṛṣadarśane utkaṭamupaṣṭambhaṃ karoti eva rajovṛttiḥ / tathā rajaśca calaṃ dṛṣṭaṃ rajovṛttiścalacitto bhavati / guru varaṇamekameva tamaḥ yadā tama utkaṭaṃ bhavati tadā gurūṇyaṅgānyāvṛtānīndriyāṇi bhavanti svārthāsamarthāni / atrāha yadi guṇāḥ parasparaṃ viruddhāḥ svamatenaiva kamarthaṃ niṣpādayanti tarhi kathaṃ pradīpavaccārthato vṛttiḥ pradīpena tulyaṃ pradīpavadarthataḥ sādhanā vṛttiriṣṭā yathā pradīpaḥ parasparaviruddhatailāgnivarttisaṃyogādarthaprakāśān janayati evaṃ sattvarajastamāṃsi parasparaṃ viruddhānyarthaṃ niṣpādayanti // 13 // antarapraśno bhavati triguṇamaviveki viṣaya ityādi pradhānaṃ vyaktaṃ ca vyākhyātaṃ tatra pradhānamupalabhyamānaṃ mahadādi ca triguṇamavivekyādīti ca kathamavagamyate tatrāha / avivekyādiḥ siddhastraiguṇyāttadviparyayābhāvāt / kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham // isk_14 // yo 'yamavivekyādirguṇaḥ sa traiguṇyānmahadādau 'vyaktenāyaṃ siddhyati / atrocyate tadviparyayābhāvāttasya viparyayastadviparyayastasyābhāvastadviparyayābhāvastasmāt siddhamavyaktam / yathā yatraiva tantavastatraiva paṭaḥ / anye tantavo 'nyaḥ paṭo na kutastadviparyayābhāvāt / evaṃ vyaktāvyaktasampanno bhavati dūraṃ pradhānamāsannaṃ vyaktaṃ yo vyaktaṃ paśyati sa pradhānamapi paśyati tadviparyayābhāvāt / itaścāvyaktaṃ siddhaṃ kāraṇaguṇātmakatvāt kāryasya / loke yadātmakaṃ kāraṇaṃ tadātmakaṃ kāryamapi tathā kṛṣṇebhyastantubhyaḥ kṛṣṇa eva paṭo bhavati / evaṃ mahadādiliṅgamavivekiviṣayaḥ sāmānyacetanaṃ prasavadharmi yadātmakaṃ liṅgaṃ tadātmakamavyaktamapi siddham // 14 // traiguṇyādavivekyādirvyakte siddhastadviparyayābhāvāt / evaṃ kāraṇaguṇātmakatvāt kāryasyāvyaktamapi siddhamityetanmithyā loke yannopalabhyate tannāsti evaṃ pradhānamapyasti kiṃ tu nopalabhyate / bhedānāṃ parimāṇātsamanvayācchaktitaḥ pravṛtteśca / kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya // isk_15 // kāraṇamastyavyaktamiti kriyākārakasambandhaḥ / bhedānāṃ parimāṇāloke yatra karttāsti tasya parimāṇaṃ dṛṣṭaṃ yathā kulālaḥ parimitairmṛtpiṇḍaiḥ parimitāneva ghaṭān karoti evaṃ mahadapi mahadādiliṅgaṃ parimitaṃ bhedataḥ pradhānakāryamekā buddhireko 'haṃkāraḥ pañca tanmātrāṇi ekādaśendriyāṇi pañcatanmātrāṇi ekādaśendriyāṇi pañcamahābhūtānītyevaṃ bhedānāṃ parimāṇādasti pradhānaṃ kāraṇaṃ yadvyaktaṃ parimitamutpādayati /yadi pradhānaṃ na syāttadā niḥparimāṇamidaṃ vyaktamapi na syāt parimāṇācca bhedānāmasti pradhānaṃ yasmādvyaktamutpannam / tathā samanvayādiha loke prasiddhirdṛṣṭā yathā vratadhāriṇaṃ baṭuṃ dṛṣṭvā samanvayati nūnamasya pitarau brāhmaṇāviti evamidaṃ triguṇaṃ mahadādiliṅgaṃ dṛṣṭvā sādhayāmo 'sya yat kāraṇaṃ bhaviṣyatīti ataḥ samanvayādasti pradhānam / tathā śaktitaḥ pravṛtteśca iha yo yasmin śaktaḥ sa tasminnevārthe pravarttate yathā kulālo ghaṭāsya karaṇe samartho ghaṭameva karoti na paṭaṃ rathaṃ vā / tathāsti pradhānaṃ kāraṇaṃ kutaḥ kāraṇakāryavibhāgāt / karotīti kāraṇam / kriyata iti kāryam / kāraṇasya kāryasya ca vibhāgo yathā ghaṭo dadhimadhūdakapayasāṃ dhāraṇe samartho na tathā taktāraṇaṃ mṛtpiṇḍaḥ / mṛtpiṇḍo vā ghaṭaṃ niṣpādayati na caivaṃ ghaṭo mṛtpiṇḍam / evaṃ mahadādiliṅgaṃ dṛṣṭvānumīyate / asti vibhaktaṃ tat kāraṇaṃ yasya vibhāga idaṃ vyaktamiti / itaśca avibhāgādvaiśvarūpasya viśvaṃ jagat tasya rūpaṃ vyaktiḥ / viśvarūpasya bhāvo vaiśvarūpaṃ tasyāvibhāgādasti pradhānaṃ yasmātrailokyasya pañcānāṃ pṛthivyādīnāṃ mahābhūtānāṃ parasparaṃ vibhāgo nāsti mahābhūteṣvantarbhūtāstrayo lokā iti pṛthivyāpastejovāyurākāśamiti etāni pañcamahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmiṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre ahaṃkāro buddhau buddhiḥ pradhāne evaṃ trayo lokāḥ pralayakāle prakṛtāvavibhāgaṃ gacchanti tasmādavibhāgāt kṣīradadhivadvyaktāvyaktayoravyaktaṃ kāraṇam // 15 // ataśca / kāraṇamastyavyaktaṃ pravartate triguṇataḥ samudayācca / pariṇāmataḥ salilavatpratipratiguṇāśrayaviśeṣāt // isk_16 // avyaktaṃ prakhyātaṃ kāraṇamasti yasmānmahadādiliṅgaṃ pravarttate / triguṇataḥ triguṇāt sattvarajastamoguṇā yasmiṃstattriguṇaṃ tatkimuktaṃ bhavati sattvarajastamasāṃ sāmyāvasthā pradhānam / tathā samudayāt yathā gaṃgāśrotāṃsi triṇī rudramūrddhani patitāni ekaṃ sroto janayati evaṃ triguṇamavyaktamekaṃ vyaktaṃ janayati tathā vā tantavaḥ samuditāḥ paṭaṃ janayanti evamavyaktaṃ gunasamudayānmahadādi janayatīti triguṇataḥ samudayācca vyaktaṃ jagat pravarttate / yasmādekasmāt pradhānādvyaktaṃ tasmādekarūpeṇa bhavitavyam / naiṣa doṣaḥ pariṇāmataḥ salilavat pratipratiguṇāśrayaviśeṣādekasmāt pradhānāt trayo lokāḥ samutpannāstulyabhāvā na bhavanti devāḥ sukhena yuktā manuṣyā duḥkhena tiryañco mohena ekasmāt pradhānāt pravṛttaṃ vyaktaṃ pratipratiguṇāśrayaviśeṣāt pariṇamātaḥ salilavadbhavati / pratipratīti vīpsā / guṇānāmāśrayo guṇāśrayastadviśeṣastaṃ guṇāśrayaviśeṣaṃ pratinidhāya pratipratiguṇāśrayaviśeṣaṃ pariṇāmāt pravarttate vyaktaṃ yathā ākāśādekarasaṃ salilaṃ patitaṃ nānārūpātsaṃśleṣādbhidyate tadrasāntarairevamekasmāt pradhānāt pravṛttāstrayo lokā naikasvabhāvā bhavanti deveṣu sattvamutkaṭaṃ rajastamasī udāsīne tena te 'tyantasukhino manuṣyeṣu raja utkaṭaṃ bhavati sattvatamasī udāsīne tena te 'tyantaduḥkhino tiryakṣu tama utkaṭaṃ bhavati sattvajasī udāsīne tena te 'tyantamūḍhāḥ // 16 // evamāryādvayena pradhānasyāstitvamabhyupagamyate / itaścottaraṃ puruṣāstitvapratipādanārthamāha / saṅghātaparārthatvāttriguṇādiviparyayādadhiṣṭhānāt / puruṣo 'sti bhoktṛbhāvātkaivalyārthapravṛtteśca // isk_17 // yaduktaṃ vyaktāvyaktavijñānānmokṣaḥ prāpyata iti tatra vyaktādanantaramavyaktaṃ pañcabhiḥ kāraṇairadhigatamavyaktavat puruṣo 'pi sūkṣmastasyādhunānumitāstitvaṃ pratikriyate / asti puruṣaḥ kasmāt saṃghātaparārthatvāt / yo 'yaṃ mahadādi saṃghātaḥ sa puruṣārtha ityanumīyate acetanatvāt paryaṅgavat / yathā paryaṅka pratyekaṃ gātrotpalakapādavaṭatūlīprachādanapaṭopadhānasaṃghataḥ parārtho nahi svārthaḥ paryaṅkasya nahi kiñcidapi gātrotpalādyavayavānāṃ parasparaṃ kṛtyamasti / ato 'vagamyate 'sti puruṣo yaḥ paryaṅke śete yasyārthaṃ paryaṅkastatparārthamidaṃ śarīraṃ pañcānāṃ mahābhūtānāṃ saṃghāto varttate 'sti puruṣo yasyedaṃ bhogyaśarīraṃ bhogyaṃ mahadādisaṃghātarūpaṃ samutpannamiti / itaścātmāsti triguṇādiviparyayāt yaduktaṃ pūrvasyāmāryāyāṃ trigunamavivekiviṣaya ityādi / tasmādviparyayādyenoktaṃ tadviparītastathā pumān / adhiṣṭhānādyatheha laṃghanalpavanadhāvanasamarthairaśvairyukto rathaḥ sārathinādhiṣṭhitaḥ pravarttate tathātmādhiṣṭhānāccharīramiti / tathā coktaṃ ṣaṣṭhitantre puruṣādhiṣṭhitaṃ pradhānaṃ pravarttate / ato 'styātmābhoktṛtvāt / yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitsya saṃyktasyānnasya sādhyate evaṃ mahadādiliṅgasya bhoktṛtvābhāvādasti sa ātmā yasyedaṃ bhogyaṃ śarīramti / itaśca kaivalyārthama pravṛtteśca kevalasya bhāvaḥ kaivalyaṃ tannimitaṃ yā ca pravṛttistasyāḥ svakaivalyārthaṃ pravṛtteḥ sakāśādanumīyate astyātmeti yato sarvo vidvānavidvāṃśca saṃsārasantānakṣayamicchati / evamebhirhetubhirastyātmā śarīrādvyatiriktaḥ // 17 // atha sa kimekaha sarvaśarīre 'dhiṣṭhātā maṇirasanātmakasūtravat āhosvidbahava ātmānaḥ pratiśarīramadhiṣṭhātāra ityatrocyate / janmamaraṇakaraṇānāṃ pratiniyamādayugapatpravṛtteśca / puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva // isk_18 // janma ca maraṇaṃ ca karaṇāni ca janmamaraṇakaraṇāni teṣāṃ pratiniyamāt pratyekaniyamādityarthaḥ / yadyeka eva ātmā syāttata ekasya janmani sarva eva jāyeran ekasya maraṇe sarve 'pi mriyeran ekasya karaṇavaikalye bādhiryāndhamūkatvakuṇatvakhaṃjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhaṃjāḥ syurna caivaṃ bhavati tasmājjanmamaraṇakaraṇānāṃ pratiniyamāt puruṣabahutvaṃ siddham / itaścāyugapat pravṛtteśca yugapadekakālaṃ na yugapadayugapat pravarttanaṃ yasmādayugapaddharmādiṣu pravṛttirdṛśyate eke dharme pravṛttā anye 'dharme vairāgye 'nye jñāne 'nye pravṛttāḥ tasmādayugapat pravṛtteśca bahava iti siddham / kiñcānyattraiguṇyāviparyayāccaiva triguṇabhāvaviparyayācca puruṣabahutvaṃ siddham / yathā sāmānye janmani ekaḥ sāttvikaḥ sukhī / anyo rājaso duḥkhī / anyastāmaso mohavān / evaṃ traiguṇyaviparyayādbahutvaṃ siddhamiti // 18 // akarttā puruṣa ityetaducyate / tasmācca viparyāsātsiddhaṃ sākṣitvamasya puruṣasya / kaivalyaṃ mādhyasthyaṃ draṣṭṛtvamakartṛbhāvaśca // isk_19 // tasmācca viparyāsāttasmācca yathoktatraiguṇyaviparyāsādviparyayānnirguṇaḥ puruṣo vivekī bhoktetyādiguṇānāṃ puruṣasya yo viparyāsa uktastasmāt sattvarajastamaḥsu karttṛbhūteṣu sākṣitvaṃ siddhaṃ puruṣasyeti yo 'yamadhikṛto bahutvaṃ prati / guṇā eva karttāraḥ pravarttante sākṣī na pravattate nāpi nivarttata eva / kiṃcānyat kaivalyaṃ kevalabhāvaḥ kaivalyamanyatvamityarthaḥ / triguṇebhyaḥ kevalaḥ / anyanmādhyasthyaṃ madhyasthabhāvaḥ parivrājakavat madhyasthaḥ puruṣaḥ / yathā kaścit parivrājako grāmīṇeṣu karṣaṇārtheṣu pravṛtteṣu kevalo madhyasthaḥ puruṣo 'pyevaṃ guṇeṣu varttamāneṣu na pravarttate / tasmāddraṣṭṛtvamakarttṛbhāvāśca yasmānmadhyasthastasmāddraṣṭā tasmādakarttā puruṣasteṣāṃ karmaṇāmiti sattvarajastamāṃsi trayo guṇāḥ karmakarttṛbhāvena pravarttante na puruṣa evaṃ puruṣasyāstitvaṃ ca siddham / yasmātkarttā puruṣastatkathamadhyavasāyaṃ karoti dharmaṃ kariṣyāmyadharmaṃ na kariṣyāmītyataḥ karttā bhavati na ca karttā puruṣa evamubhayātra doṣaḥ syāditi // 19 // ata ucyate / tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam / guṇakartṛtve 'pi tathā karteva bhavatyudāsīnaḥ // isk_20 // iha puruṣaścetanākṛt tena cetanāvabhāsaṃ yuktaṃ mahadādiliṅgaṃ cetanāvadiva bhavati yathā loke ghaṭāḥ śītasaṃyuktaḥ śīta uṣṇasaṃyukta uṣṇa evaṃ mahadādi liṅgaṃ tasya saṃyogāt puruṣasaṃyogāccetanāvadiva bhavati tasmādguṇā adhyavasāyaṃ kurvanti na puruṣaḥ / yadyapi loke puruṣaḥ karttā gaṃtetyādi prayujyate tathāpyakarttā puruṣaḥ kathaṃ guṇakarttṛtve ca tathā kartteva bhavatyudāsīno guṇānāṃ karttṛtve sati udāsīno 'pi puruṣaḥ kartteva bhavati na karttā / atra dṛṣṭānto bhavati yathācauraścauraiḥ saha gṛhītaścaura ityavagamyata evaṃ trayo guṇāḥ karttārastaiḥ saṃyuktaḥ puruṣo 'karttāpi karttā bhavati karttṛsaṃyogāt / evaṃ vyaktāvyaktajñānāṃ vibhāgo vikhyāto yadvibhāgānmokṣaprāptiriti // 20 // athaitayoḥ pradhānapuruṣayoḥ kiṃ hetuḥ saṃghāta ucyate / puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya / paṅgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ // isk_21 // puruṣasya pradhānena saha saṃyogo darśanārthaṃ prakṛtiṃ mahadādikāryabhūtaparyantaṃ puruṣaḥ paśyati etadarthaṃ pradhānasyāpi puruṣeṇa saṃyogaḥ / kaivalyārthaṃ sa ca saṃyogaḥ paṅgvandhavadubhayorapi draṣṭavyaḥ yathā ekaḥ paṅgurekaścāndha etau dvāvapi gacchantau mahatā sāmarthyenāṭavyāṃ sārthasya stenakṛtādupaplavāt svabandhuparityakto daivāditaśceruśca svagatyā ca tau saṃyogamupayātau punastayoḥ svavacaso viśvastatvena saṃyogo gamanārthaṃ darśanārthaṃ ca bhavatyandhena paṃguḥ skandhamāropitaḥ evaṃ śarīrārūḍhapaṃgudarśitena mārgeṇāndho yāti paṃguścāndhaskandhārūḍhaḥ / evaṃ puruṣe darśanaśaktirasti paṃguvannakriyā pradhāne kriyāśaktirastyandhavannadarśanaśaktiḥ / yathā vānayoḥ paṃgvandhayoḥ kṛtārthayorvibhāgo bhaviṣyatīpsitasthānaprāptayorevaṃ pradhānamapi puruṣasya mokṣaṃ kṛtvā nivarttate puruṣo 'pi pradhānaṃ dṛṣṭvā kaivalyaṃ gacchati tayoḥ kṛtārthayorvibhāgo bhaviṣyati / kiṃ cānyat tatkṛtaḥ sargastena saṃyogena kṛtastatkṛtaḥ sargaḥ sṛṣṭiḥ / yathā strī puruṣasaṃyogāt sutotpattistataḥ pradhānapuruṣasaṃyogāt sargasyotpattiḥ // 21 // idānīṃ sarvavibhāgadarśanārthamāha / prakṛtermahāṃstato 'haṅkārastasmādgaṇaśca ṣoḍaśakaḥ / tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni // isk_22 // prakṛtiḥ pradhānaṃ brahma avyaktaṃ bahudhānakaṃ māyeti paryāyāḥ / aliṅgasyāḥ prakṛteḥ sakāśānmahānutpadyate mahān buddhirāsurī matiḥ khyātirjñānaṃ prajñāparyāyairutpadyate tasmācca mahato 'haṃkāra utpadyate 'haṃkāro bhūtādivaikṛtastaijaso 'bhimāna iti paryāyāḥ tasmādgaṇaśca ṣoḍaśakaḥ tasmādahaṃkārācchoḍaśakaḥ ṣoḍaśasvarūpeṇa guṇa utpadyate / sa yathā / pañcatanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rupatanmātraṃ rasatanmātraṃ gandhatanmātramiti / tanmātrasūkṣmaparyāyavācyāni / tata ekādaśendriyāṇi śrotraṃ tvak cakṣuṣī jihvā ghrāṇamiti pañca buddhīndriyāṇi / vākpāṇipādapāyūpasthāḥ pañcakarmendriyāṇyubhayātmakamekādaśaṃ mana eṣa ṣoḍaśako gaṇo 'haṃkārādutpadyate / kiṃca pañcabhyaḥ pañca bhūtāni tasmācchoḍaśakādgaṇāt pañcabhyastanmātrebhyaḥ sakāśāt pañca vai mahābhūtānyutpadyante / yaduktaṃ śabdatanmātrādākāśaṃ sparśatanmātrādvāyuḥ rūpatanmātrāttejaḥ rasatanmātrādāpaḥ gandhatanmātrāt pṛthivī evaṃ pañcabhyaḥ paramāṇubhyaḥ pañcamahābhūtānyutpadyante // 22 // yaduktaṃ vyaktāvyaktajñavijñānānmokṣa iti tatra mahadādibhūtāntaṃ trayoviṃśatibhedaṃ vyākhyātamavyaktamapi bhedānāṃ parimāṇādityādinā vyākhyātaṃ puruṣo 'pi saṃghātaparārthatvādityādibhirhetubhirvyākhyātaḥ / evametāni pañcaviṃśatitattvāni yastrailokyaṃ vyāptaṃ jānāti tasya bhāvo 'stitvaṃ tattvaṃ yathoktam / pañcaviṃśatitattvajño yatra tatrāśrame rataḥ / jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ / tāni yathā prakṛtiḥ puruṣo buddhirahaṃkāraḥ pañcatanmātrā ekādaśendriyāṇi pañcamahābhūtāni ityetāni pañcaviṃśatitattvāni / tatroktaṃ prakṛtermahānutpadyate tasya mahataḥ kiṃ lakṣaṇamityetadāha / adhyavasāyo buddhirdharmo jñānaṃ virāga aiśvaryam / sāttvikametadrūpaṃ tāmasamasmādviparyastam // isk_23 // adhyavasāyo buddhilakṣaṇam / adhyavasanamadhyavasāyaḥ yathā bīje bhaviṣyadvṛttiko 'ṅkurastadvadadhyavasāyo 'yaṃ ghaṭo 'yaṃ paṭa ityevaṃ syati yā sā buddhiriti lakṣyate sā ca buddhiraṣṭāṅgikā sāttvikatāmasarūpabhedāt tatra buddheḥ sāttvikaṃ rūpaṃ caturvidhaṃ bhavati dharmo jñānaṃ vairāgyamaiśvaryaṃ ceti tatra dharmo nāma dayādānayamaniyamalakṣaṇastatra yamā niyamāśca pātañjale 'bhihitā ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhā niyamāḥ / jñānaṃ prakāśo 'vagamo bhānamiti paryāyāstacca dvividhaṃ bāhyamābhyantaraṃ ceti tatra bāhyaṃ nāma vedāḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti / ābhyantaraṃ prakṛtipuruṣajñānamiyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvasthāyaṃ puruṣaḥ siddho nirguṇovyāpī cetana iti / tatra bāhyajñānena lokapaṃktirlokānurāga ityarthaḥ / ābhyantareṇa jñānena mokṣa ityarthaḥ vairāgyamapi dvividhaṃ bāhyamābhyantaraṃ ca bāhyaṃ dṛṣṭaviṣayavaitṛṣṇyamarjanarakṣaṇakṣayasaṃgahiṃsādoṣadarśanāt viraktasyābhyantaraṃ pradhānamapyatra svapnendrajālasadṛśamiti viraktasya gokṣepsoryadutpadyate tadābhyantaraṃ vairāgyam / aiśvaryamīśvarabhāvastaccāṣṭaguṇamaṇimā mahimā garimā laghimā prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ yatrakāmāvasāyitvaṃ ceti / aṇorbhāvo 'ṇimā sūkṣmo bhūtvā jagati vicaratīti / mahimā mahān bhūtvā vicaratīti / laghimā mṛṇālītūlāvayavādapi laghutayā puṣpakesarāgreṣvapi tiṣṭhati / prāptirabhimataṃ vastu yatra tatrāvasthitaḥ prāpnoti / prākāmyaṃ prakāmato yadeveṣyati tadeva vidadhāti / īśitvaṃ prabhutayā trailokyamapīṣṭe / vaśitvaṃ sarvaṃ vaśībhavati / yatra kāmāvasāyitvaṃ brahmādistambaparyantaṃ yatra kāmastatraivāsya svecchayā sthānāsanavihārānācaratīti / catvāra etāni buddheḥ sāttvikāni rūpāṇi yadā sattvena rajastamasī abhibhūte tadā pumān buddhiguṇān dharmādīnāpnoti / kiṃcānyat tāmasamasmādviparyastamasmāddharmāderviparītaṃ tāmasaṃ buddhirūpaṃ dharmādviparīto 'dharma evamajñānamavairāgyamānaiśvaryamiti / evaṃ sāttvikaistāmasaiḥ svarūpairaṣṭāṃgā buddhistriguṇādavyaktādutpadyate // 23 // evaṃ buddhilakṣaṇamuktamahaṃkāralakṣaṇamucyate / abhimāno 'haṅkārastasmāddvividhaḥ pravartate sargaḥ / aindriya ekādaśakastanmātrapañcakaścaiva // isk_24 // ekādaśakaśca gaṇa ekādaśendriyāṇi tathā tanmātro gaṇaḥ pañcakaḥ pañcalakṣaṇopetaḥ śabdatanmātrasparśatanmātrarūpatanmātrarasatanmātragandhatanmātralakṣaṇopetaḥ // 24 // kiṃ lakṣaṇāt sarga ityetadāha / sāttvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt / bhūtādestanmātraḥ sa tāmasastaijasādubhayam // isk_25 // sattvenābhibhūte yadā rajastamasī ahaṃkāre bhavatastadā so 'haṃkāraḥ sāttvikastasya ca pūrvācāryaiḥ saṃjñā kṛtā vaikṛta iti tasmādvikṛtādahaṃkārādekādaśaka indriyagaṇa utpadyate / tasmāt sāttvikāni viśuddhānīndriyāṇi svaviṣayasamarthāni tasmāducyate sāttvika ekādaśaka iti / kiṃcānyadbhūtādestanmātraḥ sa tāmasaḥ tamasābhibhūte sattvarajasī ahaṃkāre yadā bhavataḥ so 'haṃkārastāmasa ucyate tasya pūrvācāryakṛtā saṃjñā bhūtādistasmādbhūtāderahaṃkārāttanmātraḥ pañcako gaṇa utpadyate bhūtānāmādibhūtastamobahulastenoktaḥ sa tāmasa iti / tasmādbhūtādeḥ pañcatanmātrako gaṇaḥ kiṃca taijasādubhayaṃ yadārajasābhibhūte sattvatamasī bhavatastadā tasmāt so 'haṃkārastaijasa iti saṃjñāṃ labhate tasmāttaijasādubhayamutpadyate / ubhayamiti ekādaśo gaṇastanmātraḥ pañcakaḥ / yo 'yaṃ sāttviko 'haṃkāro vaikṛtiko vaikṛto bhūtvā ekādaśendriyāṇyutpādayati sa taijasamahaṃkāraṃ sahāyaṃ gṛhṇāti sāttviko niṣkriyaḥ sa taijasayukta indriyotpattau samarthaḥ tathā tāmaso 'haṃkāro bhūtādiḥ saṃjñito niṣkriyatvāttaijasenāhaṃkāreṇa kriyāvatā yuktastanmātrāṇyutpādayati tenoktaṃ taijasādubhayamiti evaṃ taijasenāhaṃkāreṇaindriyāṇyekādaśa pañcatanmātrāṇi kṛtāni bhavanti // 25 // ekādaśaka ityuktaḥ yo vaikṛtāt sāttvikādahaṃkārādutpadyate tasya kā saṃjñetyāha / buddhīndriyāṇi cakṣuḥśrotraghrāṇarasanasparśanakāni / vākpāṇipādapāyūpasthān karmendriyāṇyāhuḥ // isk_26 // cakṣurādīni sparśanaparyantāni buddhīndriyāṇyucyante / spṛśyate aneneti sparśanaṃ tvagindriyaṃ tadvācī siddhaḥ sparśanaśabdo 'sti tenedaṃ paṭhyate sparśanakānīti śabdasparśarūparasagandhān pañcaviṣayān budhyante avagacchantīti pañca buddhīndriyāṇi / vākpāṇipādapāyūpasthān karmendriyāṇyāhuḥ karma kurvantīti karmendriyāṇi / tatra vāgvadati hastau nānāvyāpāraṃ kurutaḥ pādau gamanāgamanaṃ pāyurutsargaṃ karoti upastha ānaṃdaṃ prajotpattyā // 26 // evaṃ buddhīndriyakarmendriyabhedena daśendriyāṇi vyākhyātāni mana ekādaśakaṃ kimātmakaṃ kiṃ svarūpaṃ ceti taducyate / ubhayātmakamatra manaḥ saṅkalpakamindriyaṃ ca sādharmyāt / guṇapariṇāmaviśeṣānnānātvaṃ bāhyabhedācca // isk_27 // atrendriyavarge mana ubhayātmakaṃ buddhīndriyeṣu buddhīndriyavat karmendriyeṣu karmendriyavat kasmādbuddhīndriyāṇāṃ pravṛttiṃ kalpayati karmendriyāṇāṃ ca tasmādubhayātmakaṃ manaḥ saṃkalpayatīti saṃkalpakam / kiṃcānyadindriyaṃ ca sādharmyāt samānadharmabhāvāt sāttvikāhaṃkārādbuddhīndriyāṇi karmendriyāṇi manasā sahotpadyamānāni manasaḥ sādharmyaṃ prati tasmātsādharmyānmano 'pīndriyamevametānyekādaśendriyāṇi sāttvikādvaikṛtādahaṃkārādutpannāni / tatra manasaḥ kā vṛttiriti / saṃkalpo vṛttiḥ / buddhīndriyāṇāṃ śabdādayo vṛttayaḥ karmendriyāṇāṃ vacanādayo 'thaitānīndriyāṇi bhinnāni bhinnārthagrāhakāṇi kimīśvareṇota svabhāvena kṛtāni yataḥ pradhānabuddhyahaṃkārā acetanāḥ puruṣo 'pyakarttetyatrāha / iha sāṃkhyānāṃ svabhāvo nāma kaścitkāraṇamasti / atrocyate guṇapariṇāmaviśeṣānnānātvaṃ bāhyabhedāśca / imānyekādaśendriyāṇi śabdasparśarūparasagandhāḥ pañcānāṃ vacanādānaviharaṇotsargānandāśca pañcānāṃ saṃkalpaśca manasa evamete bhinnānāmevendriyāṇāmarthāḥ guṇapariṇāmaviśeṣāt guṇānāṃ pariṇāmo guṇapariṇāmastasya viśeṣādindriyāṇāṃ nānātvaṃ bāhyārthabhedāśca / athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti / guṇānāmacetanatvānna pravarttate pravarttata eva kathaṃ vakṣyatīhaiva vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttirajñasya puruṣasya vimokṣārthaṃ tathā pravṛttiḥ pradhānasya / evamacetanaguṇāḥ ekādaśendriyabhāvena pravarttante viśeṣā api tatkṛtā eva yenoccaiḥ pradeśe cakṣuḥkhalokanāya sthitaṃ tathā ghrāṇaṃ tathā śrotraṃ tathā jihvā svadeśe svārthagrahaṇāya / evaṃ karmendriyāṇyapi yathāyathaṃ svārthasamarthāni svadeśāvasthitāni svabhāvato guṇapariṇāmaviśeṣādeva na tadarthā api yata uktaṃ śāstrāntare / guṇā guṇeṣu varttante guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ / pradhānaṃ yasya kāraṇamiti // 27 // athendriyasya kasya kā vṛttirityucyate / śabdādiṣu pañcānāmālocanamatramiṣyate vṛttiḥ / vacanādānaviharaṇotsargānandāśca pañcānām // isk_28 // mātraśabdo viśeṣārthaḥ / aviśeṣavyāvṛtyartho yathā bhikṣā mātraṃ labhyate nānyo viśeṣa iti / tatha cakṣū rūpamatre na rasādiṣu evaṃ śeṣāṇyapi tadyathā cakṣuṣo rūpaṃ jihvāyā raso ghrāṇasya gandhaḥ śrotrasya śabdaḥ tvacaḥ sparśaḥ / evameṣāṃ buddhīndriyāṇāṃ vṛttiḥ kathitā karmendriyāṇāṃ vṛttiḥ kathyate vacanādānaviharaṇotsargānandāśca pañcānāṃ karmendriyāṇāmityarthaḥ / vāco vacanaṃ hastayorādānaṃ pādayorviharaṇaṃ pāyorbhuktasyāhārasya pariṇatamalotsargaḥ upasthasyānandaḥ sutotpattirviṣayā vṛttiriti sambandhaḥ // 28 // adhunā buddhyahaṃkāramanasāmucyate / svālakṣaṇyā vṛttistrayasya saiṣā bhavatyasāmānyā / sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca // isk_29 // svalakṣaṇasvabhāvā svālakṣaṇyā / adhyavasāyo yo buddhiriti lakṣaṇamuktaṃ saiva buddhivṛttiḥ / tathābhimāno 'haṃkāra ityabhimānalakṣaṇo 'bhimānavṛttiśca / saṃkalpakaṃ mana iti lakṣaṇamuktaṃ tena saṃkalpa eva manaso vṛttiḥ / trayasya buddhyahaṃkāramanasāṃ svālakṣaṇyā vṛttirasāmānyā yā prāgabhihitā buddhīndriyāṇāṃ ca vṛttiḥ sāpyasāmānyaiveti / idānīṃ sāmānyā vṛttirākhyāyate / sāmānyakāranavṛttiḥ sāmānyena karaṇānāṃ vṛttiḥ prāṇādyā vāyavaḥ pañca prāṇāpānasamānodānavyānā iti pañca vāyavaḥ sarvendriyāṇāṃ sāmānyā vṛttiryataḥ / prāṇo nāma vāyurmukhanāsikāntargocarastasya yat spandanaṃ karma tat trayodaśavidhasyāpi sāmānyā vṛttiḥ sati prāṇe yasmāt karaṇānāmātmalābha iti / prāṇo 'pi pañcaraśakunivat sarvasya calanaṃ karotīti / prāṇanāt prāṇa ityucyate / tathāpanayanādapānastatra yatspandanaṃ tadapi sāmānyavṛttirindriyasya / tathā samāno madhyadeśavartī ya āhārādinayanātsamaṃ nayanāt samāno vāyustatra yatspandanaṃ tat sāmānyaṃ karaṇavṛttiḥ / tathā ūrdhvārohaṇādutkarṣādunnayanādvā udāno nābhideśamastakāntargocarastatrodāne yatspandanaṃ tat sarvendriyāṇāṃ sāmānyā vṛttiḥ / kiṃca śarīravyāptirabhyantaravibhāgaśca yena kriyate 'sau śarīravyāptyākāśavadvyānastatra yat spandanaṃ tat karaṇajālasya sāmānyā vṛttiriti / evamete pañca vāyavaḥ sāmānyakaraṇavṛttiriti vyākhyātāḥ trayodaśavidhasyāpi karaṇasāmānyā vṛttirityarthaḥ // 29 // yugapaccatuṣṭayasya tu vṛttiḥ kramaśaśca tasya nirdiṣṭā / dṛṣṭe tathāpyadṛṣṭe trayasya tatpūrvikā vṛttiḥ // isk_30 // yugapaccatuṣṭayasya buddhyahaṃkāramanasāmekaikendriyasambandhe sati catuṣṭayaṃ bhavati catuṣṭayasya dṛṣṭe prativiṣayādhyavasāye yugapadvṛtirbuddhyahaṃkāramanaścakṣūṃṣi yugapadekakālaṃ rūpaṃ paśyati sthāṇurayamiti / buddhyahaṃkāramanojihvā yugapadrasaṃ gṛhṇanti / buddhyahaṃkāramanoghrāṇāni yugapadgandhaṃ gṛhṇanti / tathā tvakśrotre api / kiṃca kramaśaśca tasya nirdiṣṭā tasyeti catuṣṭayasyakramaśaśca vṛttirbhavati / yathā kaścit pathi gacchan dūrādeva dṛṣṭvā sthāṇurayaṃ puruṣo veti saṃśaye sati tatroparūḍhāṃ valliṃ talliṅgaṃ paśyati śakuniṃ vā tato tasya manasā saṃkalpite saṃśaye vyavacchedabhūtā buddhirbhavati sthāṇurayamityato 'haṃkāraśca niścayārthaḥ sthāṇurevetyevaṃ buddhyahaṃkāramanaścakṣuṣāṃ kramaśo vṛttirdṛṣṭā yathā rūpe tathā śabdādiṣvapi boddhavyā dṛṣṭe dṛṣṭaviṣaye / kiṃcānyattathāpyadṛṣṭe trayasya tatpūrvikā vṛttiradṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥ pūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasāmanāgate bhaviṣyati kāle 'tīte ca tat kramaśo vṛttirvarttamāne yugapat kramaśaśceti // 30 // kiṃca / svāṃ svāṃ pratipadyante parasparākūtahetukāṃ vṛttim / puruṣārtha eva heturna kenacitkāryate karaṇam // isk_31 // svāṃ svāmiti vīpsā buddhyahaṃkāramanāṃsi svāṃ svāṃ vṛttiṃ parasparākūtahetukāmākūtakādarāsambhrama iti pratipadyante puruṣārthakaraṇāya / buddherahaṃkārādayo buddhirahaṃkārākūtaṃ jñātvā svasvaviṣayaṃ pratipadyate kimarthamiti cet puruṣārtha eva hetuḥ puruṣārthaḥ karttavya ityevamarthaṃ guṇānāṃ pravṛttistasmādetāni karaṇāni puruṣārthaṃ prakāśayanti kathaṃ svayaṃ pravartante na kenacit kāryate karaṇaṃ puruṣārtha evaikaḥ kārayatīti vākyārtho na kenacidīśvareṇa puruṣeṇa kāryate prabodhyate karaṇam // 31 // buddhyādi katividhaṃ tadityucyate / karaṇaṃ trayodaśavidhaṃ tadāharaṇadhāraṇaprakāśakaram / kāryaṃ ca tasya daśadhāhāryaṃ dhāryaṃ prakāśyaṃ ca // isk_32 // karaṇaṃ mahadādi trayodaśavidhaṃ boddhyavyaṃ pañcabuddhīndriyāṇi cakṣurādīni pañca karmendriyāṇi vāgādīnīti trayodaśavidhaṃ karaṇaṃ tatkiṃ karotītyetadāha tadāharaṇadhāraṇaprakāśakaram / tatrāharaṇaṃ dhāraṇaṃ ca karmendriyāṇi kurvanti prakāśaṃ buddhīndriyāṇi / katividhaṃ kāryaṃ tasyeti taducyate / kāryaṃ ca tasya daśadhā tasya karaṇasya kāryaṃ kartavyamiti daśadhā daśaprakāraṃ śabdasparśarūparasagandhākhyaṃ vacanādānaviharaṇotsargānandākhyametaddaśavidhaṃ kāryaṃ buddhīndriyaiḥ prakāśitaṃ karmendriyāṇyāharanti dhārayanti ceti // 32 // antaḥkaraṇaṃ trividhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam / sāmpratakālaṃ bāhyaṃ trikālamābhyantaraṃ karaṇam // isk_33 // antaḥkaraṇamiti buddhyahaṃkāramanāṃsi trividhaṃ mahadādibhedāt / daśadhā bāhyaṃ ca buddhīndriyāṇi pañca karmendriyāṇi pañca daśavidhametatkaraṇaṃ bāhyaṃ tatra yasyāntaḥkaraṇasya viṣayākhyaṃ buddhyahaṃkāramanasāṃ bhogyaṃ sāmpratakālaṃ śrotraṃ varttamānameva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvagvarttamānaṃ sparśaṃ jihvā varttamānaṃ rasaṃ nāsikā varttamānaṃ gandhaṃ nātītānāgataṃ ceti / evaṃ karmendriyāṇi vāgvarttamānaṃ śabdamuccārayati nātītaṃ nānāgataṃ pāṇī varttamānaṃ ghaṭamādadāte nātītamanāgataṃ pāyūpasthau ca varttamānāvutsargānandau kuruto nātītau nānāgatau / evaṃ bāhyaṃ karaṇaṃ sāmpratakālamuktaṃ trikālamābhyantaraṃ karaṇaṃ buddhyahaṃkāramanāṃsi trikālaviṣayāṇi buddhirvarttamānaṃ ghaṭaṃ budhyate atītamanāgataṃ ceti / ahaṃkāro varttamāne 'bhimānaṃ karotyatīte 'nāgate ca / tathā mano varttamāne saṃkalpaṃ kurute atīte 'nāgate ca evaṃ trikālamābhyantaraṃ karaṇamiti // 33 // idānīmindriyāṇi kati saviśeṣaṃ viṣayaṃ gṛhṇanti kāni nirviśeṣamiti taducyate / buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayāṇi / vāgbhavati śabdaviṣayā śeṣānyapi pañcaviṣayāṇi // isk_34 // buddhīndriyāṇi tāni saviśeṣaṃ viṣayaṃ gṛhṇāti saviśeṣaviṣayaṃ mānuṣāṇāṃ śabdasparśarūparasagandhān sukhaduḥkhamohaviṣayayuktān buddhīndriyāṇi prakāśayanti devānāṃ nirviśeṣānviṣayān prakāśayanti tathā karmendriyāṇāṃ madhye vāgbhavati śabdaviṣayā devānāṃ mānuṣāṇāṃ ca vāgvadati ślokādīnuccārayati tasmāddevānāṃ mānuṣāṇāṃ ca vāgindriyaṃ tulyaṃ śeṣāṇyapi vāgvyatiriktāni pāṇipādapāyūpasthasaṃjñitāni pañcaviṣayāṇi śabdādayo yeṣāṃ tāni pañcaviṣayāṇi śabdasparśarūparasagandhāḥ pāṇau santi pañcaśabdādilakṣaṇāyāṃ bhuvi pādo viharati pāyvindriyaṃ pañcaklṛptamutsargaṃ karoti tathopasthendriyaṃ pañcalakṣaṇaṃ śukramānandayati // 34 // sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayamavagāhate yasmāt / tasmāttrividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi // isk_35 // sāntaḥkaraṇā buddhirahaṃkāramanaḥsahitetyarthaha yasmāt sarvaṃ viṣayamavagāhate gṛhṇāti triṣvapi kāleṣu śabdādīn gṛhṇāti tasmāttrividhama karaṇaṃ dvāri dvārāṇi śeṣāṇi śeṣāni karaṇānīti vākyaśeṣaḥ // 35 // kiṃ cānyat / ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ / kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti // isk_36 // yāni karaṇānyuktāni ete guṇaviśeṣāḥ kiṃ viśiṣṭāḥ pradīpakalpāḥ pradīpavadviṣayaprakāśakāḥ parasparavilakṣaṇā asadṛśā bhinnaviṣayā ityarthaḥ / guṇaviṣayā ityarthaḥ / guṇaviśeṣā guṇebhyo jātāḥ / kṛtsnaṃ puruṣasyārthaṃ buddhīndriyāni karmendriyāṇyahaṃkāro manaścaitāni svaṃ svamarthaṃ puruṣasya prakāśya buddhau prayacchanti buddhisthaṃ kurvantītyarthaḥ / yato buddhisthaṃ sarvaṃ viṣayaṃ sukhādikaṃ puruṣa upalabhyate // 36 // idaṃ cānyat / sarvaṃ pratyupabhogaṃ yasmātpuruṣasya sādhayati buddhiḥ / saiva ca viśinaṣṭi tataḥ pradhānapuruṣāntaraṃ sūkṣmam // isk_37 // sarvendriyagataṃ triṣvapi kāleṣu sarvaṃ pratyupabhogamupabhogaṃ prati devamanuṣyatiryag buddhīndriyakarmendriyadvāreṇa sāntaḥkaraṇā buddhiḥ sādhayati sampādayati yasmāt tasmāt saiva ca viśinaṣṭi pradhānapuruṣayorviṣayavibhāgaṃ karoti pradhānapuruṣāntaraṃ nānātvamityarthaḥ / sūkṣmamityanadhikṛtatapaścaraṇairaprāpyamiyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvasthā iyaṃ buddhirayamahaṃkāra etāni pañcatanmātrāṇyekādaśendriyāṇi pañcamahābhūtānyayamanyaḥ puruṣa ebhyo vyatirikta ityeva bodhayati buddhiryasyāvāyādapavargo bhavati // 37 // pūrvamuktaṃ viśeṣāviśeṣaviṣayāṇi tat ke viṣayāstacca darśayati / tanmātrāṇyaviśeṣāstebhyo bhūtāni pañca pañcabhyaḥ / ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśca // isk_38 // yāni pañca tanmātrāṇyahaṃkārādutpadyante te śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātrametānyaviśeṣā ucyante devānāmete sukhalakṣaṇā viṣayā duḥkhamoharahitāstebhyaḥ pañcabhyastanmātrebhyaḥ pañcamahābhūtāni pṛthivyaptejovāyvākāśasaṃjñitāni yānyutpadyante / ete smṛtā viśeṣāḥ / gandhatanmātrāt pṛthivī rasatanmātrādāpo rūpatanmātrāttejaḥ sparśatanmātrādvāyuḥ śabdatanmātrādākāśamityevamutpannānyetāni mahābhūtānyete viśeṣā mānuṣāṇāṃ viṣayāḥ śāntā sukhalakṣaṇā ghorā duḥkhalakṣaṇā mūḍhā mohajanakā yathākāśaṃ kasyacidanavakāśādantargṛhādernirgatasya sukhātmakaṃ śāntaṃ bhavati tadeva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tadeva panthānaṃ gacchato vanamārgāt bhraṣṭasya diṅ mohānmūḍhaṃ bhavati / evaṃ vāyurgharmārtasya śānto bhavati śītārtasya ghoro dhūlīśarkarāvimiśro 'tivān mūḍha iti / evaṃ tejaḥ prabhṛtiṣu draṣṭavyam // 38 // athānye viśeṣāḥ / sūkṣmā mātāpitṛjāḥ saha prabhūtaistridhā viśeṣāḥ syuḥ / sūkṣmāsteṣāṃ niyatā mātāpitṛjā nivartante // isk_39 // sūkṣmāstanmātrāṇi yatsaṃgṛhītaṃ tanmātrikaṃ sūkṣmaśarīraṃ mahadādiliṅgaṃ sadā tiṣṭhati saṃsarati ca te sūkṣmāstathā mātāpitṛjā sthūlaśarīropacāyakā ṛtukāle mātāpitṛsaṃyoge śoṇitaśukramiśrībhāvenodarāntaḥ sūkṣmaśarīrasyopacayaṃ kurvīta tat sūkṣmaśarīraṃ punarmāturaśitapītanānāvidharasena nābhīnibandhenāpyāyate tathā prārabdhaṃ śarīraṃ sūkṣmairmātāpitṛjaiśca saha mahābhūtaistrividhā viśeṣaiḥ pṛṣṭhodarajaṃghākaṭyuraḥ śiraḥ prabhṛti ṣāṭ kauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtamākāśo 'vakāśadānādvāyurvarddhanāt tejaḥ pākādāpaḥ saṃgrahātpṛthivī dhāraṇāt samastāvayavopetaṃ māturudarādbahirbhavati / evamete trividhā viśeṣā syuḥ / atrāha ke nityāḥ ke vānityāḥ sūkṣmāsteṣāṃ niyatāḥ sūkṣmāstanmātrasaṃjñakāsteṣāṃ madhye niyatā nityāstairārabdhaṃ śarīraṃ karmavaśāt paśumṛgapakṣisarīsṛpasthāvarajātiṣu saṃsarati dharmavaśādindrakādilokeṣvevametanniyataṃ sūkṣmaśarīraṃ sarati yāvat jñānamutpadyate utpanne jñāne vidvāṃñcharīraṃ tyaktvā mokṣaṃ gacchati tasmādete viśeṣā sūkṣmā nityā iti mātāpitṛjā nivartante tat sūkṣmaśarīraṃ parityajyehaiva prāṇatyāgavelāyāṃ mātāpitṛjā nivartante maraṇakāle mātāpitṛjaṃ śarīramihaiva nivarttya bhūmyādiṣu pralīyate yathā tattvaṃ // 39 // sūkṣmaṃ ca kathaṃ saṃsarati tadāha / pūrvotpannamasaktaṃ niyataṃ mahadādisūkṣmaparyantam / saṃsarati nirupabhogaṃ bhāvairadhivāsitaṃ liṅgam // isk_40 // yadā lokānupannāḥ pradhānādisarge tadā sūkṣmaśarīramutpannamiti / kiṃcānyadasaktaṃ na saṃyuktaṃ tiryagyonidevamānuṣasthāneṣu sūkṣmatvāt kutracidasaktaṃ parvatādiṣvapratihataprasaraṃ sarti gacchati / nityaṃ yāvannajñānamutpadyate tāvat saṃsarati tacca mahadādisūkṣmaparyantaṃ mahānādau yasya tanmahadādi buddhirahaṃkāro mana iti pañca tanmātrāṇi sūkṣmaparyantaṃ tanmātraparyantaṃ saṃsarati śūlagrahapipīlikāvat trīnapi lokān / nirupabhogaṃ bhogarahitaṃ tat sūkṣmaśarīraṃ pitṛmātṛjena bāhyenopacayena kriyādharmagrahaṇāt bhogeṣu samarthaṃ bhavatītyarthaḥ / bhāvairadhivāsitaṃ purastādbhāvān dharmādīn vakṣyāmastairadhivāsitamuparaṃjitaṃ liṃgamiti / pralayakāle mahadādisūkṣmaparyantaṃ karaṇopetaṃ pradhāne līyate asaṃsaraṇayuktaṃ sadā sargakālamatra varttate prakṛtimohabandhanabaddhaṃ sat saṃsaraṇādikriyāsvasamarthamiti punaḥ sargakāle saṃsarati tasmālliṃgaṃ sūkṣmam // 40 // kiṃ prayojanena trayodaśavidhaṃ karaṇaṃ saṃsaratītyevaṃ codite satyāha / citraṃ yathāśrayamṛte sthāṇvādibhyo yathā vinā chāyā / tadvadvinā viśeṣaistiṣṭhati na nirāśrayaṃ liṅgam // isk_41 // citraṃ yathā kuḍyāśrayamṛte na tiṣṭhati sthāṇvādibhyaḥ kīlakādibhyo vinā chāyā na tiṣṭhati tairvinā na bhavatyādigrahaṇādyathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhirvinā / agniruṣṇaṃ vinā vāyuḥ sparśaṃ vinā ākāśamavakāśaṃ vinā pṛthivī gandhaṃ vinā tadvadetena dṛṣṭāntena nyāyana vinā viśeṣairaviśeṣaistanmātrairvinā na tiṣṭhati / atha viśeṣabhūtānyucyante śarīraṃ pañcabhūtamayaṃ vaiśeṣiṇā śarīreṇa vinā kva liṅgasthānaṃ ceti kva ekadehamujjhati tadevānyamāśrayati nirāśrayamāśrayarahitaṃ liṅgaṃ trayodaśa vidhaṃ karaṇamityarthaḥ // 41 // kimarthaṃ taducyate / puruṣārthahetukamidaṃ nimittanaimittikaprasaṅgena / prakṛtervibhutvayogānnaṭavadvyavatiṣṭhate liṅgam // isk_42 // puruṣārthaḥ kartavya iti pradhānaṃ pravarttate sa ca dvividhaḥ śabdādyupalabdhilakṣaṇo guṇapuruṣāntaro labdhilakṣaṇaśca / śabdādyupalabdhirbrahmādiṣu lokeṣu gandhādibhogāvāptiḥ guṇapuruṣāntaropalabdhirmokṣa iti tasamāduktaṃ puruṣārthahetukamidaṃ sūkṣmaśarīraṃ pravarttata iti / nimittanaimittikaprasaṃgena nimittaṃ dharmādi naimittikamūrddhvagamanādi purastādeva vakṣyāmaḥ prasaṃgena prasaktyā prakṛteḥ pradhānasya vibhutvayogādyathā rājā svarāṣṭre vibhutvādyadyadicchati tattat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittakaṃ prasaṃgena vyavatiṣṭhate pṛthak pṛthagdehadhāraṇe liṅgasya vyavasthāṃ karoti / liṃgaṃ sūkṣmaḥ paramāṇubhistanmātrairūpacitaṃ śarīraṃ trayodaśavidhakaraṇopetaṃ mānuṣadevatiryagyoniṣu vyavatiṣṭhate kathaṃ naṭavat yathā naṭaḥ paṭāntareṇa praviśya devo bhūtvā nirgacchati punarmānuṣaḥ punarvidūṣakaḥ / evaṃ liṃgaṃ nimittanaimittikaprasaṃgenodarāntaḥ praviśya hastī strī pumān bhavati // 42 // bhāvairadhivāsitaṃ liṃgaṃ saṃsaratītyuktaṃ tat ke bhāvā ityāha / sāṃsiddhikāśca bhāvāḥ prākṛtikā vaikṛtāśca dharmādyāḥ / dṛṣṭāḥ karaṇāśrayiṇaḥ kāryāśrayiṇaśca kalalādyāḥ // isk_43 // bhāvāstrividhāścintyante sāṃsiddhikāḥ prākṛtā vaikṛtāśca / tatra sāṃsiddhikā yathā bhavagataḥ kapilasyādisarge utpadyamānasya catvāro bhāvāḥ sahotpannāḥ dharmo jñānaṃ vairāgyamaiśvaryamiti / prākṛtāḥ kathyante brahmaṇaścatvāraḥ putrāḥ sanakasanandanasanātanasanatkumārā babhūvuḥ / teṣāmutpannakāryakāraṇānāṃ śarīriṇāṃ ṣoḍaśavarṣāṇāmete bhāvāścatvāraḥ samutpannāstasmādete prākṛtāḥ / tathā vaikṛtā yathā ācāryamūrttiṃ nimittaṃ kṛtvāsmadādīnāṃ jñānamutpadyate jñānādvairāgyaṃ vairāgyāddharmo dharmādaiśvaryamiti / ācāryamūrttirapi vikṛtiriti tasmādvaikṛtā ete bhāvā ucyante yairadhivāsitaṃ liṅgaṃ saṃsarati ete catvāro bhāvāḥ sātvikāstāmasāviparītāḥ sāttvikametadrūpaṃ tāmasamasmādviparyastamityatra vyākhyātā evamaṣṭau dharmo jñānaṃ vairāgyamaiśvaryamadharmo 'jñānamavairāgyamanaiśvaryamityaṣṭau bhāvāḥ / etaduktamadhyavasāyo buddhiḥ dharmo jñānamiti kāryaṃ dehastadāśrayāḥ kalalādyā ye mātṛjā ityuktāḥ śukraśoṇitasaṃyoge vivṛddhihetukāḥ kalalādyā budbudamāṃsapeśīprabhṛtayaḥ / tathā kaumārayauvanasthaviratvādayo bhāvā annapānarasanimittā niṣpadyanta ataḥ kāryāśrayiṇa ucyanta annādiviṣayabhoganimittā jāyante // 43 // nimittanaimittikaprasaṅgeneti yaduktamatrocyate / dharmeṇa gamanamūrdhvaṃ gamanamadhastādbhavatyadharmeṇa / jñānena cāpavargo viparyayādiṣyate bandhaḥ // isk_44 // dharmeṇa gamanamūrddhvaṃ dharmaṃ nimittaṃ kṛtvorddhvamupanayati ūrddhvamityaṣṭau sthānāni gṛhyante / tadyathā / brāhmaṃ prājāpatyaṃ saumyamaindraṃ gāndharvaṃ rākṣasaṃ paiśācamiti tat sūkṣmaṃ śarīraṃ gacchati paśumṛgapakṣisarīsṛpasthāvarānteṣvadharmo nimittam / kiṃca jñānena cāpavargaśca pañcaviṃśatitattvajñānaṃ tena nimittenāpavargo mokṣaḥ tataḥ sūkṣmaṃ śarīraṃ nivartate paramātmā ucyate / viparyayādiṣyate bandhaḥ ajñānaṃ nimittaṃ sa caiṣa naimittikaḥ prākṛto vaikāriko dākṣiṇikaśca bandha iti vakṣyati purastāt yadidamuktam / 'prākṛtena ca bandhena tathā vaikārikeṇa ca / dakṣiṇābhistṛtīyena baddho nānyena mucyate'; // 44 // tathānyadapi nimittam / vairāgyātprakṛtilayaḥ saṃsāro bhavati rājasādrāgāt / aiśvaryādavighāto viparyayāttadviparyāsaḥ // isk_45 // yathā kasyacidvairāgyamasti na tattvajñānaṃ tasmādajñānapūrvādvairāgyāt prakṛtilayo mṛto 'ṣṭāsu prakṛtiṣu pradhānabuddhyahaṅkāratanmātreṣu līyate na mokṣaḥ tato bhūyo 'pi saṃsarati / tathā yo 'yaṃ rājaso rāgaḥ yajāmi dakṣiṇāṃ dadāmi yenāmuṣmiṃlloke 'tra yaddivyaṃ mānuṣaṃ sukhamanubhavāmyetasmādrājasādrāgāt saṃsāro bhavati / tathā aiśvaryādavighātaḥ etadaiśvaryamaṣṭaguṇamaṇimādiyuktaṃ tasmādaiśvaryanimittādavighāto naimittiko bhavati brāhmādiṣu sthāneṣvaiśvaryaṃ na vihanyate / kiṃcānyadviparyayādviparyāsaḥ tasyāvighātastasya viparyāso vighāto bhavatyanaiśvaryāt sarvatra vihanyate / kiṃcānyadviparyādviparyāsaḥ syāvighātasya viparyāso vighāto bhavatyanaiśvaryāt sarvatra vihanyate // 45 // eṣa nimittaiḥ saha naimittikaḥ ṣoḍaśavidho vyākhyātaḥ / sa kimātmaka ityāha / eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ / guṇavaiṣamyavimardāt tasya bhedāstu pañcāśat // isk_46 // yathā eṣa ṣoḍaśavidho nimittanaimittabhedo vyākhyāta eṣa pratyayasarga ucyate / pratyayo buddhirityuktādhyavasāyo buddhirdharmo jñānamityādi sa ca pratyayasargaścaturdhā bhidyate viparyayāśaktituṣṭisiddhākhyabhedāt / tatra saṃśayo 'jñānam / yathā kasyacit sthāṇudarśane sthāṇurayaṃ puruṣo veti saṃśayaḥ / aśaktiryathā / tameva sthāṇuṃ samyadgṛṣṭvā saṃśayaṃ chettuṃ na śaknotītyaśaktiḥ / evaṃ tṛtīyastuṣṭyākhyo yathā / tameva sthāṇuṃ jñātuṃ saṃśayituṃ vā necchati kimanenāsmākamityeṣā tuṣṭiḥ / caturthaḥ siddhākhyo yathā / ānanditendriyaḥ sthāṇumārūḍhāṃ valliṃ paśyati śakuniṃ vā tasya siddhirbhavati sthāṇurayamiti / evamasya caturvidhasya pratyayasargasya guṇavaiṣamyavimardde tasya bhedāstu pañcāśat yo 'yaṃ sattvarajastamoguṇānāṃ vaiṣamyo vimarddaḥ tena tasya pratyayasargasya pañcāśadbhedā bhavanti tathā kvāpi sattvamutkaṭaṃ rajastamasī udāsīne kvāpi rajaḥ kvāpi tama iti // 46 // bhedāḥ kathyante / pañca viparyayabhedā bhavantyaśakteśca karaṇavaikalyāt / aṣṭāviṃśatibhedāstuṣṭirnavadhāṣṭadhā siddhiḥ // isk_47 // pañca viparyayabhedāste yathā tamo moho mahāmohastāmisro 'ndhatāmisra ityeṣāṃ bhedānāṃ nānātvaṃ vakṣyate 'nantarameveti / aśaktestvaṣṭāviṃśatibhedā bhavanti karaṇavaikalyāt tānapi vakṣyāmastathā ca tuṣṭirnavadhā ūrddhvasrotasi rājasāni jñānāni / tathāṣṭavidhā siddhiḥ sāttvikāni jñānāni tatraivorddhvasrotasi / etat krameṇaiva vakṣyante // 47 // tatra viparyayabhedā ucyante / bhedastamaso 'ṣṭavidho mohasya ca daśavidho mahāmohaḥ / tāmisro 'ṣṭādaśadhā tathā bhavatyandhatāmisraḥ // isk_48 // tamasastāvadaṣṭadhā bhedaḥ pralayo 'jñānādvibhajyate so 'ṣṭāsu prakṛtiṣu līyate pradhānabuddhyahaṃkārapañcatanmātrāṣṭāsu tatra līnamātmānaṃ manyate mukto 'hamiti tamo bheda eṣo 'ṣṭavidhasya mohasya bhedo 'ṣṭavidha evetyarthaḥ / yatrāṣṭaguṇamaṇimādyaiśvaryaṃ tatra saṃgādindrādayo devā na mokṣaṃ prāpnuvanti punaśca tat kṣaye saṃsarantyeṣo 'ṣṭavidho moha iti / daśavidho mahāmohaḥ śabdasparśarūparasagandhā devānāmete pañcaviṣayāḥ sukhalakṣaṇāḥ mānuṣāṇāmapyete eva śabdādayaḥ pañca viṣayā evameteṣu daśasu mahāmoha iti / tāmisro 'ṣṭadaśadhāṣṭāvidhamaiśvaryaṃ dṛṣṭānuśravikā viṣayā daśa eteṣāmaṣṭādaśānāṃ sampadamanunandanti vipadaṃ nānumodantyeṣo 'ṣṭādaśavidho vikalpastāmisro / tathā tāmisramaṣṭaguṇamaiśvaryaṃ dṛṣṭānuśravikā daśaviṣayāstathāndhatāmisro 'pyaṣṭādaśabheda eva kiṃtu viṣayasampattau sambhogakāle ya eva mriyate 'ṣṭaguṇaiśvaryādvā bhraśyate tatastasya mahadduḥkhamutpadyate so 'ndhatāmisra iti / evaṃ viparyayabhedāstamaḥ prabhṛtayaḥ pañca pratyekaṃ bhidyamānā dviṣaṣṭibhedāḥ saṃvṛttā iti // 48 // aśaktibhedāḥ kathyante / ekādaśendriyavadhāḥ saha buddhivadhairaśaktiruddiṣṭā / saptadaśavadhā buddherviparyayāttuṣṭisiddhīnām // isk_49 // bhavantyaśakteśca karaṇavaikalyādaṣṭāviṃśatibhedā ityuddiṣṭaṃ tatraikādaśendriyavadhāḥ bādhiryamandhatāprasuptirupahvikāghrāṇapāko mūkatā kuṇitvaṃ khāṃjyaṃ klaibyamunmāda iti / saha buddhivadhairaśaktiruddiṣṭā ye buddhivadhāstaiḥ sahāśakteraṣṭāviṃśatibhedā bhavanti saptadaśavadhā buddheḥ saptadaśavadhāste tuṣṭibhedasiddhibhedavaiparītyena tuṣṭibhedā nava siddhibhedā aṣṭau ye te viparītaiḥ saha ekādaśa vidhā evamaṣṭāviṃśativikalpā aśaktiriti viparyayāt siddhituṣṭīnāmeva bhedakramo draṣṭavyaḥ // 49 // tatra tuṣṭirnavadhā kathyate / ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ / bāhyā viṣayoparamātpañca nava ca tuṣṭayo 'bhihitāḥ // isk_50 // ādhyātmikāścatasraḥ tuṣṭayo 'dhyātmani bhavā ādhyātmikā tāśca prakṛtyupādānakālabhāgyākhyāḥ / tatra prakṛtyākhyā yathā kaścit prakṛtiṃ vetti tasyāḥ saguṇanirguṇatvaṃ ca tena tattvaṃ tat kāryaṃ vijñāyaiva kevalaṃ tuṣṭastasya nāsti mokṣa eṣā prakṛtyākhyā / upādānākhyā yathā kaścidavijñāyaiva tattvānyupādānagrahaṇaṃ karoti tridaṇḍakamaṇḍaluvividikābhyo mokṣa iti tasyāpi nāstyeṣā upādānākhyā / tathā kālākhyā kālena mokṣo bhaviṣyatīti kiṃ tattvābhyāsenetyeṣā kālākhyā tuṣṭistasya nāsti mokṣa iti / tathā bhāgyākhyā bhāgyenaiva mokṣo bhaviṣyatīti bhāgyākhyā / caturddhā tuṣṭiriti / bāhyāviṣayoparamācca pañca / bāhyāstuṣṭayaḥ pañca viṣayoparamāt śabdasparśarūparasagandhebhya uparato 'rjanarakṣaṇakṣayasaṃgahiṃsādarśanāt / vṛddhinimittaṃ pāśupālyavāṇijyapratigrahasevāḥ kāryā etadarjanaṃ duḥkhamarjitānāṃ rakṣaṇe duḥkhamupabhogāt kṣīyata iti kṣayaduḥkham / tathā viṣayopabhogasaṃge kṛte nāstīndriyāṇāmupaśama iti saṃgadoṣaḥ / tathā na anupahatya bhūtānyupabhoga ityeṣa hiṃsādoṣaḥ / evamarjjanādidoṣadarśanāt pañcaviṣayoparamāt pañca tuṣṭayaḥ / evamādhyātmikabāhyabhedānnava tuṣṭayastāsāṃ nāmāni śāstrāntare proktāni / ambhaḥ salilamogho vṛṣṭiḥ sutamo pāraṃ sunetraṃ nārīkamanuttamāṃbhasikamiti / āsāṃ tuṣṭīnāṃ viparītāśaktibhedādbuddhibadhā bhavanti // 50 // tadyathā anambhaso 'salilamanogha ityādivaiparītyādbuddhivadhā iti / siddhirucyate / ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātāstrayaṃ suhṛtprāptiḥ / dānaṃ ca siddhayo 'ṣṭau siddheḥ pūrvo 'ṅkuśastrividhaḥ // isk_51 // ūho yathā kaścinnatyamūhate kimiha satyaṃ kiṃ paraṃ kiṃ naiśreyasaṃ kiṃ kṛtārthaḥ syāmiti cintayato jñānamutpadyate pradhānādanya eva puruṣa ityanyā buddhiranyo 'haṃkāro 'nyāni tanmātrāṇīndriyāṇi pañcamahābhūtānītyevaṃ tattvajñānamutpadyate yena mokṣo bhavati eṣā ūhākhyā prathamā siddhiḥ / tathā śabdajñānāt pradhānapuruṣabuddhyahaṃkāratanmātrendriyapañcamahābhūtaviṣayaṃ jñānaṃ bhavati tato mokṣa ityeṣā śabdākhyā siddhiḥ / adhyayanādvedādiśāstrādhyayanāt pañcaviṃśatitattvajñānaṃ prāpya mokṣaṃ yāti ityeṣā tṛtīyā siddhiḥ / duḥkhavighātatrayamādhyātmikādhibhautikādhidaivikaduḥkhatrayavighātāya guruṃ samupagamya tata upadeśānmokṣaṃ yātyeṣā caturthī siddhiḥ / eṣaiva duḥkhatrayabhedāt tridhā kalpanīyā iti ṣaṭ siddhayaḥ / tathā suhṛtprāptiryathā kaścit suhṛt jñānamadhigamya mokṣaṃ gacchati eṣā saptamī siddhiḥ / dānaṃ yathā kaścidbhagavatāṃ pratyāśrayauṣadhitridaṇḍakuṇḍikādīnāṃ grāsācchādanādīnāṃ ca dānenopakṛtya tebhyo jñānamavāpya mokṣaṃ yātyeṣāṣṭamī siddhiḥ / āsāmaṣṭānāṃ siddhīnāṃ śāstrāntare saṃjñāḥ kṛtāstāraṃ sutāraṃ tāratāraṃ pramodaṃ pramuditaṃ pramodamānaṃ ramyakaṃ sadāpramuditamiti / āsāṃ viparyayāt budderbandhā ye viparītāsta aśaktau nikṣiptā yathātāramasutāramatāratāramityādidraṣṭavyamaśaktibhedā aṣṭāviṃśatiruktāste saha buddhibandhairekādaśendriyabandhā iti / tatra tuṣṭiviparyayā nava siddhīnāṃ viparyayā aṣṭau evamete saptadaśa buddhibandhā etaiḥ sahendriyabandhā aṣṭāviṃśatiraśaktibhedāḥ paścāt kathitā iti viparyayāśaktituṣṭisiddhīnāmevoddeśo nirdeśaśca kṛta iti / kiṃ cānyat siddheḥ pūrvo 'ṅkuśastrividhaḥ siddheḥ pūrvā yā viparyayāśaktituṣṭayastā eva siddheraṃkuśastadbhedādevaṃ trividho yathā hastī gṛhītāṃkuśena vaśo bhavatyeva viparyayāśaktituṣṭibhirgṛhīto loko 'jñānamāpnoti tasmādetāḥ parityajya siddhiḥ sevyā sasiddhestattvajñānamutpadyate tanmokṣa iti // 51 // atha yaduktaṃ bhāvairadhivāsitaṃ liṃgaṃ tatra bhāvā dharmādayo 'ṣṭāvuktā buddhipariṇāmā viparyayāśaktituṣṭisiddhipariṇatāḥ sa bhāvākhyaḥ pratyayasargaḥ liṃgaṃ ca tanmātrasargaścaturdaśabhūtaparyanta uktastatraikenaiva sargeṇa puruṣārthasiddhau kimubhayavidhasargeṇetyata āha / na vinā bhāvairliṅgaṃ na vinā liṅgena bhāvanirvṛttiḥ / liṅgākhyo bhāvākhyastasmādvividhaḥ pravarttate sargaḥ // isk_52 // bhāvaiḥ pratyayasargairvinā liṃgaṃ na tanmātrasargo na pūrvapūrvasaṃskārādṛṣṭakāritatvāduttarottaradehalambhasya liṃgena tanmātrasargeṇa ca vinā bhāvanirvṛttirna sthūlasūkṣmadehasādhyatvāddharmāderanāditvācca sargasya bījāṃkurāvanyonyāśrayau na doṣāya tattajjātīyāpekṣitatve 'pi tattadvyaktīnāṃ parasparānapekṣitvāttasmādbhāvākhyo liṃgākhyaśca dvividhaḥ pravarttate sarga iti // 52 // kiṃ cānyat / aṣṭavikalpo daivastairyagyonaśca pañcadhā bhavati / mānuṣyaścaikavidhaḥ samāsato bhautikaḥ sargaḥ // isk_53 // tatra daivamaṣṭaprakāraṃ brāhmaṃ prājāpatyaṃ saumyamaindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācamiti / paśumṛgapakṣisarīsṛpasthāvarāṇi bhūtānyeva pañcavidhastairaśca / mānuṣayonirekaiva iti caturdaśabhūtāni // 53 // triṣvapi lokeṣu guṇatrayamasti tatra kasmin kimadhikamucyate / ūrdhvaṃ sattvaviśālastamoviśālaśca mūlataḥ sargaḥ / madhye rajoviśālo brahmādistambaparyantaḥ // isk_54 // ūrddhvamityaṣṭasu devasthāneṣu sattvaviśālaṃ sattvavistāraḥ sattvotkaṭa ūrddhvasattva iti / tatrāpi rajastamasī staḥ / tamoviśālo mūlataḥ paśvādiṣu sthāvarānteṣu sarvaḥsargastamasādhikyena vyāptastatrāpi sattvarajasī staḥ / madhye mānuṣye raja utkaṭaṃ tatrāpi sattvatamasī vidyete tasmādduḥkhaprāyā manuṣyāḥ / evaṃ brahmādistambaparyantaḥ brahmādisthāvarāntaḥ ityarthaḥ / evamabhautikaḥ sargo liṃgasargo bhāvasargo bhūtasargo daivamānuṣatairyagyonaya ityeṣaḥ pradhānakṛtaḥ ṣoḍaśaḥ sargaḥ // 54 // tatra jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ / liṅgasyāvinivṛttestasmādduḥkhaṃ samāsena // isk_55 // tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhirnāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca / kiyantaṃ kālaṃ puruṣo duḥkhaṃ prāpnotīti tadvivinakti / liṃgasyāvinivṛtteryattanmahadādi liṃgaśarīreṇāviśya tatra vyaktībhavati tadyāvannivarttate saṃsāraśarīramiti saṃkṣepeṇa triṣu sthāneṣu puruṣo jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti liṃgasyāvinivṛtteḥ liṃgasya vinivṛttiṃ yāvat / liṃganivṛttau mokṣo mokṣaprāptau nāsti duḥkhamiti / tatpunaḥ kena nivarttate yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇamidaṃ pradhānamiyaṃ buddhirayamahaṃkāra imāni pañcatanmātrāṇyekādaśendriyāṇi pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa ityevaṃ jñānālliṃganivṛttistato mokṣa iti // 55 // pravṛtteḥ kiṃ nimittamārabhya ityucyate / ityeṣa prakṛtikṛto mahadādiviṣayabhūtaparyantaḥ / pratipuruṣavimokṣārthaṃ svārtha iva parārtha ārambhaḥ // isk_56 // ityeṣa parisamāptau nirddeśe ca prakṛtivikṛtau prakṛtikaraṇe prakṛtikriyāyāṃ ya ārambho mahadādiviśeṣabhūtaparyantaḥ prakṛtermahān mahato 'haṃkārastasmāttanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ pañcamahābhūtānītyeṣaḥ pratipuruṣavimokṣārthaṃ puruṣaṃ prati devamanuṣyatiryagbhāvaṃ gatānāṃ vimokṣārthamārambhaḥ kathaṃ svārtha iva parārthamārambhaḥ yathā kaścit svārthaṃ tyaktvā mitrakāryāṇi karoti evaṃ pradhānam / puruṣo 'tra pradhānasya na kiñcit pratyupakāraṃ karoti / svārtha iva na ca svāthaḥ parārtha evārthaḥ śabdādiviṣayopalabdhirguṇapuruṣāntaropalabdhiśca triṣu lokeṣu śabdādiviṣayaiḥ puruṣā yojayitavyā ante ca mokṣeṇeti pradhānasya pravṛttistathā coktam / kumbhavat pradhānaṃ puruṣārthaṃ kṛtvā nivarttata iti // 56 // atrocyate 'cetanaṃ pradhānaṃ cetanaḥ puruṣa iti mayā triṣu lokeṣu śabdādibhirviṣayaiḥ puruṣo yojyo 'nte mokṣaḥ karttavya iti kathaṃ cetanavat pravṛtiḥ / satyaṃ kiṃtvacetanānāmapi pravṛttirdṛṣṭā nivṛttiśca yasmādityāha / vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttirajñasya / puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya // isk_57 // yathā tṛṇādikaṃ gavā bhakṣitaṃ kṣīrabhāvena pariṇamya vatsavivṛddhiṃ karoti puṣṭe ca vatse nivarttata evaṃ puruṣavimokṣanimittaṃ pradhānam / ajñasya pravṛttirita // 57 // kiṃca / autsukyanivṛttyarthaṃ yathā kriyāsu pravartate lokaḥ / puruṣasya vimokṣārthaṃ pravartate tadvadavyaktam // isk_58 // yathā loka ityaustukye sati tasya nivṛttyarthaṃ kriyāsu pravarttate gamanāgamanakriyāsu kṛtakāryo nivarttate tathā puruṣasya vimokṣārthaṃ śabdādiviṣayopabhogopalabdhilakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividhamapi puruṣārthaṃ kṛtvā pradhānaṃ nivartate // 58 // kiṃ cānyat / raṅgasya darśayitvā nivartate nartakī yathā nṛtyāt / puruṣasya tathātmānaṃ prakāśya nivartate prakṛtiḥ // isk_59 // yathā narttakī śṛṅgārādirasauritihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivarttate tathā prakṛtirapi puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendiyamahābhūtabhedena nivartate // 59 // kathaṃ ko vā syānnivarttako hetustadāha / nānāvidhairupāyairupakāriṇyanupakāriṇaḥ puṃsaḥ / guṇavatyaguṇasya satastasyārthamapārthakaṃ carati // isk_60 // nānāvidhairupāyaiḥ prakṛtiḥ puruṣasyopakāriṇyanupakāriṇaḥ puṃsaḥ kathaṃ devamānuṣatiryagbhāvena sukhaduḥkhamohātmakabhāvena śabdādiviṣayabhāvena evaṃ nānāvidhairupāyairātmānaṃ prakāśyāhamanyā tvamanya iti nivarttate 'to nityasya tasyārthamapārthaṃ kurute carati ca yathā kaścit paropakārī sarvasyopakurute nātmanaḥ pratyupakāramīhata evaṃ prakṛtiḥ puruṣārthaṃ kurute karotyapārthakam // 60 // paścāduktamātmānaṃ prakāśya nivarttate nivṛtta ca kiṃ karotītyāha / prakṛteḥ sukumārataraṃ na kiñcidastīti me matirbhavati / yā dṛṣṭāsmīti punarna darśanamupaiti puruṣasya // isk_61 // loke prakṛteḥ sukumārataraṃ na kiñcidastītyevaṃ me matirbhavati yena parārtha evaṃ matirutpannā kasmādahamanena puruṣeṇa dṛṣṭāsmītyasya puṃso punardarśanaṃ nopaiti puruṣasyādarśanamupayātītyarthaḥ / tatra sukumārataraṃ varṇayati / īśvaraṃ kāraṇaṃ bruvate / "ajo janturanīśo 'yamātmā naḥ sukhaduḥkhayorīśvaraprerito gacchet svargaṃ narakameva vā //" apare svabhāvakāraṇikāṃ bruvate / kena śuklīkṛtā haṃsā mayūrāḥ kena citritāḥ / svabhāvenaiveti / atra sāṃkhyācāryā āhuḥ nirguṇatvādīśvarasya kathaṃ saguṇataḥ prajā jāyeran kathaṃ vā puruṣānnirguṇādeva tasmāt prakṛteryujyate yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa eveti / evaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate / nirguṇa īśvaraḥ saguṇānāṃ lokānāṃ tasmādutpattirayukteti / anena puruṣo vyākhyātaḥ / tathā keṣāṃcit kālaḥ kāraṇamityuktaṃ ca / "kālaḥ pañcāsti bhūtāni kālaḥ saṃharate jagat / kālaḥ supteṣu jāgartti kālo hi duratikramaḥ //" vyaktamavyaktapuruṣāstrayaḥ padārthāstena kālo 'ntarbhūto 'sti sa vyaktaḥ sarvakartṛtvāt kālasyāpi pradhānameva kāraṇaṃ svabhāvo 'pyatraiva līnaḥ tasmāt kālo na kāraṇam / nāpi svabhāva iti / tasmāt prakṛtireva kāraṇaṃ na prakṛteḥ kāraṇāntaramastīti / na punardarśanamupayāti puruṣasya / ataḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiñcidīśvarādikāraṇamastīti me matirbhavati // 61 // tathā ca śloke rūḍham / puruṣo muktaḥ puruṣaḥ saṃsārīti coditetyāha / tasmānna badhyate nāpi mucyate nāpi saṃsarati kaścit / saṃsarati badhyate mucyate ca nānāśrayā prakṛtiḥ // isk_62 // tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtireva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti / atha mukta eva svabhāvāt sa sarvagataśca kathaṃ saṃsaratyaprāptaprāpaṇārthaṃ saṃsaraṇamiti tena puruṣo badhyate puruṣo mucyate saṃsarati vyapadiśyate yena saṃsāritvaṃ na vidyate sattvapuruṣāntajñānāt tattvaṃ puruṣasyābhivyajyate / tadabhivyakto kevalaḥ śuddho muktaḥ svarūpapratiṣṭhaḥ puruṣa iti / atra yadi puruṣasya bandho nasti tato mokṣo 'pi nāsti / atrocyate prakṛtirevātmānaṃ badhnāti mocayati ca yatra sūkṣmaśarīraṃ tanmātrakaṃ trividhakaraṇopetaṃ tat trividhena bandhena badhyate / uktaṃ ca prākṛtena ca bandhena tathā vaikārikeṇa ca / dākṣiṇena tṛtīyena baddho nānyena mucyate / tat sūkṣmaṃ śarīraṃ dharmādharmaṃ saṃyuktam // 62 // prakṛtiśca badhyate prakṛtiśca mucyate saṃsaratīti kathaṃ taducyate / rūpaiḥ saptabhirevaṃ badhnātyātmānamātmanā prakṛtiḥ / saiva ca puruṣasyārthaṃ prati vimocayatyekarūpeṇa // isk_63 // rūpaiḥ saptabhirevaitāni sapta procyante dharmo vairāgyamaiśvaryamadharmo 'jñānamavairāgyamanaiśvaryyametāni prakṛteḥ saptarūpāṇi tairātmānaṃ svaṃ badhnāti prakṛtirātmānaṃ svameva saiva prakṛtiḥ puruṣasyārthaḥ puruṣārthaḥ karttavya iti vimocayatyātmānamekarūpeṇa jñānena // 63 // kathaṃ tajjñānamutpadyate / evaṃ tattvābhyāsānnāsmi na me nāhamityapariśeṣam / aviparyayādviśuddhaṃ kevalamutpadyate jñānam // isk_64 // evamuktena kramena pañcaviṃśatitattvālocanābhyāsādiyaṃ prakṛtirayaṃ puruṣa etāni pañcatanmātrendriyamahābhūtānīti puruṣasya jñānamutpadyate nāsti nāhameva bhavāmi na me mama śarīraṃ tadyato 'hamanyaḥ śarīramanyannāhamityapariśeṣamahaṃkārarahitamapariśeṣamaviparyayādviśuddhaṃ viparyayaḥ saṃśayo 'viparyayādasaṃśayādviśuddhaṃ kevalaṃ tadeva nānyadastīti mokṣakāraṇamutpadyate 'bhivyajyate jñānaṃ pañcaviṃśatitattvajñānaṃ puruṣasyeti // 64 // jñāne puruṣaḥ kiṃ karoti / tena nivṛttaprasavāmarthavaśātsaptarūpavinivṛttām / prakṛtiṃ paśyati puruṣaḥ prekṣakavadavasthitaḥ svasthaḥ // isk_65 // tena viśuddhena kevalajñānena puruṣaḥ prakṛtiṃ paśyati prekṣakavat prekṣakeṇa tulyamavasthitaḥ svastho yathā raṃgaprekṣako 'vasthito narttakīṃ paśyatiḥ svasthaḥ svasmiṃstiṣṭhati svasthaḥ svasthānasthitaḥ / kathaṃbhūtāṃ prakṛtiṃ nivṛttaprasavāṃ nivṛttaḥ buddhyahaṃkārakāryyānarthavaśāt saptarūpavinivṛttāṃ nivarttitobhayapuruṣaprayojanavaśādyaiḥ saptabhī rūpairdharmādibhirātmānaṃ badhnāti tebhyaḥ saptabhyo rūpebhyo vinivṛttiṃ prakṛtiṃ paśyati // 65 // kiṃ ca / dṛṣṭā mayetyupekṣaka eko dṛṣṭāhamityuparamatyanyā / sati saṃyoge 'pi tayoḥ prayojanaṃ nāsti sargasya // isk_66 // raṃgastha iti yathā raṃgastha ityevamupekṣaka ekaḥ kevalaḥ śuddhaḥ puruṣastenāhaṃ dṛṣṭeti kṛtvā uparatā nivṛtā ekā ekaiva prakṛtiḥ trailokyasyāpi pradhānakāraṇabhūtā na dvitīyā prakṛtirasti mūrttibhede jātibhedādevaṃ prakṛtipuruṣayornirvṛttāvapi vyāpakatvāt saṃyogo 'sti na tu saṃyogāt kutaḥ sargo bhavati / sati saṃyoge 'pi tayoḥ prakṛtipuruṣayoḥ sarvagatatvāt satyapi saṃyoge prayojanaṃ nāsti sargasya sṛṣṭeścaritārthatvāt prakṛterdvividhaṃ prayojanaṃ śabdaviṣayopalabdhirguṇapuruṣāntaropalabdhiśca / ubhayatrāpi caritārthatvāt sargasya nāsti prayojanaṃ yaḥ punaḥ sarga iti / yathā dānagrahaṇanimitta uttamarṇādhamarṇayordravyaviśuddhau satyapi saṃyoge na kaścidarthasambandho bhavati / evaṃ prakṛtipuruṣayorapi nāsti prayojanamiti // 66 // yadi puruṣasyotpanne jñāne mokṣo bhāti tato mama kasmānna bhavatīti / ata ucyate / samyagjñānādhigamāddharmādīnāmakāraṇaprāptau / tiṣṭhati saṃskāravaśāccakrabhramavaddhṛtaśarīraḥ // isk_67 // yadyapi pañcaviṃśatitattvajñānaṃ samyak jñānaṃ bhavati tathāpi saṃskāravaśāddhṛtaśarīro yogī tiṣṭhati kathaṃ cakrabhramavaccakrabhrameṇa tulyaṃ yathā kulālaścakraṃ bhramayitvā ghaṭaṃ karoti mṛtpiṇḍaṃ cakramāropya punaḥ kṛtvā ghaṭaṃ paryāmuñcati cakraṃ bhramatyeva saṃskāravaśādevaṃ samyagjñānādhigamādutpannasamyagjñānasya dharmādīnāmakāraṇaprāptau etāni sapta rūpāṇi bandhanabhūtāni samyagjñānena dagdhāni yathā nāgninā dagdhāni bījāni prarohaṇasamarthānyevametāni dharmādīni bandhanāni na samarthāni / dharmādīnāmakāraṇaprāptau saṃskāravaśāddhṛtaśarīrāstiṣṭhati jñānādvarttamānadharmādharmakṣayaḥ kasmānna bhavati varttamānatvādeva kṣaṇāntare kṣayamapyeti jñānaṃ tvanāgatakarma dahati varttamānaśarīreṇa ca yat karoti tadapīti vihitānuṣṭhānakaraṇāditi saṃskārakṣayāccharīrapāte mokṣaḥ // 67 // sa kiṃviśiṣṭo bhavatītyucyate / prāpte śarīrabhede caritārthatvātpradhānavinivṛttau / aikāntikamātyantikamubhayaṃ kaivalyamāpnoti // isk_68 // dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttau aikāntikamavaśyamātyantikamanantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayamaikāntikātyantikamityeva viśiṣṭakaivalyamāpnoti // 68 // puruṣārthajñānamidaṃ guhyaṃ paramarṣiṇā samākhyātam / sthityutpattipralayāścintyante yatra bhūtānām // isk_69 // puruṣārtho mokṣastadarthaṃ jñānamidaṃ guhyaṃ rahasyaṃ paramarṣiṇā śrīkapilarṣiṇā samākhyātaṃ samyaguktaṃ yatra jñāne bhūtānāṃ vaikārikāṇāṃ sthityutpattipralayā avasthānāvirbhāvatirobhāvāścintyante vicāryante yeṣāṃ vicārāt samyak pañcaviṃśatitattvavivecanātmikā sampadyate saṃvittiriti // 69 // sāṃkhyaṃ kapilamuninā proktaṃ saṃsāravimuktikāraṇaṃ hi / yatraitāḥ saptatirāryā bhāṣyaṃ cātra gauḍapādakṛtam // [uncommented kārikās:] etatpavitryamagryaṃ munirāsuraye 'nukampayā pradadau / āsurirapi pañcaśikhāya tena ca bahulīkṛtaṃ tantram // isk_70 // śiṣyaparamparayāgatamīśvarakṛṣṇena caitadāryābhiḥ / saṅkṣiptamāryamatinā samyagvijñāya siddhāntam // isk_71 // saptatyāṃ kila yo 'rthāste 'rthāḥ kṛtsnasya ṣaṣṭitantrasya / ākhyāyikāvirahitāḥ paravādavivarjitāśceti // isk_72 //