Āryaśūra: Jātakamālā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_AryazUra-jAtakamAlA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - P.L. Vaidya. Darbhanga: The Mithila Institute, 1959 (Buddhist Sanskrit Texts, 21). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Jātakamālā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa032_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Aryasura: Jatakamala Based on the edition by P.L. Vaidya. Darbhanga: The Mithila Institute, 1959 (Buddhist Sanskrit Texts, 21) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 32 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. REFERENCE SYSTEM (added): Jm_nn = Jatakamala_verse Vaidya nn = pagination of Vaidya's edition NOTE: Jm_29.34-36 restored! ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text āryaśūraviracitā bodhisattvāvadānamālāparaparyāyā jātakamālā om namaḥ śrīsarvabuddhabodhisattvebhyaḥ // śrīmanti sadguṇaparigrahamaṅgalāni kīrtyāspadānyanavagītamanoharāṇi / pūrvaprajanmasu muneścaritādbhu tāni bhaktyā svakāvyakusumāñjalinārcayiṣye // jm_1.1 // ślādhyairamībhirabhilakṣitacinhabhūtairādeśito bhavati yatsugatatvamārgaḥ / syādeva rūkṣamanasāmapi ca prasādo dharmyāḥ kathāśca ramaṇīyataratvamīyuḥ // jm_1.2 // lokārthamityabhisamīkṣya kariṣyate 'yaṃ śrutyārṣayuktyaviguṇena pathā prayatnaḥ / lokottamasya caritātiśayapradeśaiḥ svaṃ prātibhaṃ gamayituṃ śrutivallabhatvam // jm_1.3 // svārthodyatairapi parārthacarasya yasya naivānvagamyata guṇapratipattiśobhā / sarvajña ityavitathākṣaradīptakīrti mūrdhnā name tamasamaṃ sahadharmasaṃgham // jm_1.4 // 1 vyāghrījātakam sarvasattveṣvakāraṇaparamavatsalasvabhāvaḥ sarvabhūtātmabhūtaḥ pūrvajanmasvapi sa bhagavāniti buddhe bhagavati paraḥ prasādaḥ kāryaḥ // tadyathānuśrūyate - ratnatrayagurubhiḥ pratipattiguṇābhirādhitagurubhirguṇapravicayagurubhirasmadgurubhiḥ parikīrtyamānamidaṃ bhagavataḥ pūrvajanmāvadānam / bodhisattvaḥ kilāyaṃ bhagavānbhūtaḥ pratijñātiśayasadṛśairdānapriyavacanārthacaryāprabhṛtibhiḥ prajñāparigrahaniravadyaiḥ kārūṇyanisyandairlokamanugṛhṇan svadharmābhiratyupanataśucivṛttinyuditodite mahati brāhmaṇakule janmaparigrahaṃ cakāra / sa kṛtasaṃskārakramo jātakarmādibhirabhivardhamānaḥ (vaidya 2) prakṛtimedhāvitvātsānāthyaviśeṣājjñānakautūhalādakausīdyācca nacireṇaivāṣṭādaśasu vidyāsthāneṣu svakulakramāviruddhāsu ca sakalāsu kalāsvācāryakaṃ padamavāpa / sa brahmavad brahmavidāṃ babhūva rājeva rājñāṃ bahumānapātram / sākṣātsahasrākṣa iva prajānāṃ jñānārthināmarthacaraḥ piteva // jm_1.5 // tasya bhāgyaguṇātiśayasamāvarjito mahāṃ llābhasatkārayaśoviśeṣaḥ prādurabhūt / dharmābhyāsabhāvitamatiḥ kṛtapravrajyāparicayastu bodhisattvo na tenābhireme / sa pūrvacaryāpariśuddhabuddhiḥ kāmeṣu dṛṣṭvā bahudoṣajātam / gārhasthyamasvāsthyamivāvadhūya kaṃcidvanaprasthamalaṃcakāra // jm_1.6 // sa tatra niḥsaṅgatayā tayā (ca) prajñāvadātena śamena caiva / pratyādideśeva kukāryasaṅgādviśliṣṭaśiṣṭopaśamaṃ nṛlokam // jm_1.7 // maitrīmayeṇa praśamena tasya visyandinevānuparītacittāḥ / parasparadrohanivṛttabhāvāstapasvivad vyālamṛgā viceruḥ // jm_1.8 // ācāraśuddhyā nibhṛtendriyatvātsaṃtoṣayogātkaruṇāguṇācca / asaṃstutasyāpi janasya loke so 'bhūt priyastasya yathaiva lokaḥ // jm_1.9 // alpecchabhāvātkuhanānabhijñastyaktaspṛho lābhayaśaḥsukheṣu / sa devatānāmapi mānasāni prasādabhaktipravaṇāni cakre // jm_1.10 // śrutvātha taṃ pravrajitaṃ manuṣyā guṇaistadīyairavabaddhacittāḥ / vihāya bandhūṃśca parigrahāṃśca tacchiṣyatāṃ siddhimivopajagmuḥ // jm_1.11 // śīle śucāvindriyabhāvanāyāṃ smṛtyapramoṣe praviviktatāyām / maitryādike caiva manaḥsamādhau yathābalaṃ so 'nuśaśāsa śiṣyān // jm_1.12 // atha kadācitsa mahātmā pariniṣpannabhūyiṣṭhe pṛthūbhūte śiṣyagaṇe pratiṣṭhāpite 'sminkalyāṇe vartmanyavatārite naiṣkramyasatpathaṃ loke saṃvṛteṣvivāpāyadvāreṣu rājamārgīkṛteṣviva sugatimārgeṣu dṛṣṭadharmasukhavihārārthaṃ tatkālaśiṣyeṇājitenānugamyamāno yogānukūlān parvatadarīnikuñjānanuvicacāra / athātra vyāghravanitāṃ dadarśa girigahvare / prasūtikleśadoṣeṇa gatāṃ nispandamandatām // jm_1.13 // parikṣāmekṣaṇayugāṃ kṣudhā chātatarodarīm / āhāramiva paśyantīṃ bālānsvatanayānapi // jm_1.14 // stanyatarṣādupasṛtānmātṛvisrambhanirvyathān / rorūyitaravaiḥ krūrairbhartsayantīṃ parāniva // jm_1.15 // bodhisattvastu tāṃ dṛṣṭvā dhīro 'pi karuṇāvaśāt / cakampe paraduḥkhena mahīkampādivādrirāṭ // jm_1.16 // mahatsvapi svaduḥkheṣu vyaktadhairyāḥ kṛpātmakāḥ / mṛdunāpyanyaduḥkhena kampante yattadadbhutam // jm_1.17 // atha sa bodhisattvaḥ sasaṃbhramāmreḍitapadaṃ svabhāvātiśayavyañjakaṃ karuṇābalasamāhitākṣaraṃ śiṣyamuvāca - vatsa vatsa paśya saṃsāranairguṇyaṃ mṛgyeṣā svasutānapi / laṅghitasnehamaryādā bhoktumanvicchati kṣudhā // jm_1.18 // aho batātikaṣṭeyamātmasnehasya rodratā / yena mātāpi tanayānāhārayitumicchati // jm_1.19 // ātmasnehamayaṃ śatruṃ ko vardhayitumahati / yena kuryāt padanyāsamīdṛśeṣvapi karmasu // jm_1.20 // tacchīghramanviṣyatāṃ tāvatkutaścidasyāḥ kṣudduḥkhapratīkāraheturyāvanna tanayānātmānaṃ copahanti / ahamapi caināṃ prayatiṣye sāhasādasmānnivārayitum / sa tathetyasmai pratiśrutya prakrāntastadāhārānveṣaṇaparo babhūva / atha bodhisattvastaṃ śiṣyaṃ savyapadeśamativāhya cintāmāpede - saṃvidyamāne sakale śarīre kasmātparasmānmṛgayāmi māṃsam / yādṛcchikī tasya hi lābhasaṃpat kāryātyayaḥ syācca tathā mamāyam // jm_1.21 // api ca / nirātmake bhedini sārahīne duḥkhe kṛtadhne satatāśucau ca / dehe parasmāyupayujyamāne na prītimānyo na vicakṣaṇaḥ saḥ // jm_1.22 // svasaukhyasaṅgena parasya duḥkhamupekṣyate śaktiparikṣayādvā / na cānyaduḥkhe sati me 'sti saukhyaṃ satyāṃ ca śaktau kimupekṣakaḥ syām // jm_1.23 // satyāṃ ca śaktau mama yadyupekṣā syādātatāyinyapi duḥkhamagne / kṛtveva pāpaṃ mama tena cittaṃ dahyeta kakṣaṃ mahatāgnineva // jm_1.24 // tasmātkariṣyāmi śarīrakeṇa taṭaprapātodgatajīvitena / saṃrakṣaṇaṃ putravadhācca mṛgyā mṛgyāḥ sakāśācca tadātmajānām // jm_1.25 // kiṃ ca bhūyaḥ - sadarśanaṃ lokahitotsukānāmuttejanaṃ mandaparākramāṇām / saṃharṣaṇaṃ tyāgaviśāradānāmākarṣaṇaṃ sajjanamānasānām // jm_1.26 // viṣādanaṃ māramahācamūnāṃ prasādanaṃ buddhaguṇapriyāṇām / vrīḍodayaṃsvārthaparāyaṇānāṃ mātsaryalobhopahatātmanāṃ ca // jm_1.27 // śraddhāpanaṃ yānavarāśritānāṃ vismāpanaṃ tyāgakṛtasmayānām / viśodhanaṃ svargamahāpathasya tyāgapriyāṇāmanumodi nṝṇām // jm_1.28 // kadā nu gātrairapi nāma kuryāṃ hitaṃ pareṣāmiti yaśca me 'bhūt / manorathastatsaphalīkriyāṃ ca saṃbodhimagryāmapi cāvidūre // jm_1.29 // api ca / na spardhayā naiva yaśo 'bhilāṣānna svargalābhānna ca rājyahetoḥ / nātyantike 'pyātmasukhe yathāyaṃ mamādaro 'nyatra parārthasiddheḥ // jm_1.30 // tathā mamānena samānakālaṃ lokasya duḥkhaṃ ca sukhodayaṃ ca / hartuṃ ca kartuṃ ca sadāstu śaktistamaḥ prakāśaṃ ca yathaiva bhānoḥ // jm_1.31 // dṛṣṭe guṇe 'nusmṛtimāgato vā spaṣṭaḥ kathāyogamupāgato vā / sarvaprakāraṃ jagato hitāni kuryāmajasraṃ sukhasaṃhitāni // jm_1.32 // evaṃ sa niścitya parārthasiddhyai prāṇātyaye 'pyāpatitapramodaḥ / manāṃsi dhīrāṇyapi devatānāṃ vismāpayansvāṃ tanumutsasarja // jm_1.33 // atha sā vyāghrī tena bodhisattvasya śarīranipātaśabdena samutthāpitakautūhalāmarṣā viramya svatanayavaiśasodyamāttato nayane vicikṣepa / dṛṣṭai va ca bodhisattvaśarīramudgataprāṇaṃ sahasābhisṛtya bhakṣayitumupacakrame / atha sa tasya śiṣyo māṃsamanāsādyaiva pratinivṛttaḥ kutropādhyāya iti vilokayaṃstadbodhisattvaśarīramudgataprāṇaṃ tayā vyāghrayuvatyā bhakṣyamāṇaṃ dardaśa / sa (vaidya 6) tatkarmātiśayavismayātprativyūḍhaśokaduḥkhāvegastadguṇāśrayabahumānamivodgirannidamātmagataṃ bruvāṇaḥ śobheta / aho dayāsya vyasanāture jane svasaukhyanaiḥsaṅgyamaho mahātmanaḥ / aho prakarṣaṃ gamitā sthitiḥ satāmaho pareṣāṃ mṛditā yaśaḥśriyaḥ // jm_1.34 // aho parākrāntamapetasādhvasaṃ guṇāśrayaṃ prema paraṃ pradarśitam / aho namaskāraviśeṣapātratāṃ prasahya nītāsya guṇātanustanuḥ // jm_1.35 // nisargasaumyasya vasuṃdharādhṛteraho pareṣāṃ vyasaneṣvamarṣitā / aho madīyā gamitā prakāśatāṃ khaṭuṅkatā vikramasaṃpadānayā // jm_1.36 // anena nāthena sanāthatāṃ gataṃ na śocitavyaṃ khalu sāṃprataṃ jagat / parājayāśaṅkitajātasaṃbhramo dhruvaṃ viniścāsaparo 'dya manmathaḥ // jm_1.37 // sarvathā namo 'stvasmai mahābhāgāya sarvabhūtaśaraṇyāyātivipulakāruṇyāyāprameyasattvāya bhūtārthabodhisattvāya mahāsattvāyeti / atha sa tamarthaṃ sabrahmacāribhyo nivedayāmāsa / tatkarmavismitamukhairatha tasya śiṣyairgandharvayakṣabhujagaistridaśādhipaiśca / mālyāmbarābharaṇacandanacūrṇavarṣaiśchannā tadasthivasudhā vasudhā babhūva // jm_1.38 // tadevaṃ sarvasattveṣvakāraṇaparamavatsalasvabhāvaḥ sarvabhūtātmabhūtaḥ pūrvajanmasvapi sa bhagavāniti buddhe bhagavati paraḥ prasādaḥ kāryaḥ / jātaprasādaiśca buddhe bhagavati parā prītirutpādayitavyā / evamāyatanagato naḥ prasāda ityevamapyunneyam / tathā satkṛtya dharmaḥ śrotavyaḥ / evaṃ duṣkaraśatasamudānītatvāt karuṇāvarṇe 'pi vācyamevaṃ svabhāvātiśayasya niṣpādikā parānugrahapravṛttihetuḥ karuṇeti / iti vyāghrījātakaṃ prathamam 2. śibijātakam duṣkaraśatasamudānīto 'yamasmadarthaṃ tena bhagavatā saddharma iti satkṛtya śrotavyaḥ / tadyathānuśrūyate- bodhisattvabhūtaḥ kilāyaṃ bhagavānaparimitakālābhyāsātsātmībhūtopacitapuṇyakarmā kadācicchibīnāṃ rājā babhūva / sa bālyātprabhṛtyeva bṛddhopāsanaratirvinayānurakto 'nuraktaprakṛtiḥ prakṛtimedhāvitvādanekavidyādhigamavipulataramatirutsāhamaṃtraprabhāva[prabhutva]śaktidaivasaṃpannaḥ svā iva prajāḥ prajāḥ pālayati sma / tasmiṃstrivargānuguṇā guṇaughāḥ saṃharṣayogādiva saṃniviṣṭāḥ / samastarūpā vibabhurna cāsurvirodhasaṃkṣobhavipannaśobhāḥ // jm_2.1 // viḍambanevāvinayoddhatānāṃ durmedhasāmāpadivātikaṣṭā / alpātmanāṃ yā madireva lakṣmīrbabhūva sā tatra yathārthanāmā // jm_2.2 // udārabhāvātkaruṇāguṇācca vittādhipatyācca sa rājavaryaḥ / reme 'rthināmīpsitasiddhiharṣādakliṣṭaśobhāni mukhāni paśyan // jm_2.3 // atha sa rājā dānapriyatvātsamantato nagarasya sarvopakaraṇadhanadhānyasamṛddhā dānaśālāḥ kārayitvā svamāhātmyānurūpaṃ yathābhiprāyasaṃpāditaṃ sopacāraṃ manoharamanatikrāntakālasubhagaṃ dānavarṣaṃ kṛtayugamegha iva vavarṣa / annamannārthibhyaḥ, pānaṃ pānārthibhyaḥ, śayanāsanavasanabhojanagandhamātyarajatasuvarṇādikaṃ tattadarthibhyaḥ / atha tasya rājñaḥ pradānaudāryaśravaṇādvismitapramuditahṛdayā nānādigabhilakṣitadeśanivāsinaḥ puruṣāstaṃ deśamupajagmuḥ / parītya kṛtsnaṃ manasā nṛlokamanyeṣvalabdhapraṇayāvakāśāḥ / tamarthinaḥ prītamukhāḥ samīyurmahāhradaṃ vanyagajā yathaiva // jm_2.4 // atha sa rājā samantataḥ samāpatato lābhāśāpramuditamanasaḥ pathikajananepathyapracchāditaśobhasya vanīpakajanasya viproṣitasyeva suhṛjjanasya saṃdarśanātprītivijṛmbhitākṣaḥ / yācñāṃ priyākhyānamivābhyanandaddattvā ca tuṣṭayārthijanaṃ jigāya // jm_2.5 // dānodbhavaḥ kīrtimayaḥ sugandhastasyārthināṃ vāganilaprakīrṇaḥ / madaṃ jahārānyanarādhipānāṃ gandhadvipasyeva paradvipānām // jm_2.6 // atha kadācitsa rājā dānaśālāḥ samanuvicaraṃstṛptatvādarthijanasya praviralaṃ yācakajanasaṃpātamabhisamīkṣya dānadharmasyānutsarpaṇānna tuṣṭimupajagāma / tarṣa vininye 'rthijanastametya na tvarthinaḥ prāpya sa dānaśauṇḍaḥ / na hyasya dānavyavasāyamarthī yācñāpramāṇena śaśāka jetum // jm_2.7 // tasya buddhirabhavat - atisabhāgyāste satpuruṣaviśeṣā ye visrambhaniryantraṇapraṇayamarthibhiḥ svagātrāṇyapi yācyante / mama punaḥ pratyākhyānarūkṣākṣaravacanasaṃtarjita ivārthijano dhanamātrake 'pragalbhapraṇayaḥ saṃvṛtta iti / atha kṣitīśasya tamatyudāraṃ gātreṣvapi sveṣu nivṛttasaṅgam / vijñāya dānāśrayiṇaṃ vitarkaṃ patipriyā strīva mahī cakampe // jm_2.8 // atha śakro devendraḥ kṣititalacalanādakampite vividharatnaprabhodbhāsini sumerau parvatarāje kimidamiti samutpatitavitarkastasya rājña imaṃ vitarkātiśayaṃ dharaṇītalacalananimittamavetya vismayāvarjitahṛdayaścintāmāpede / dānātiharṣoddhatamānasena vitarkitaṃ kiṃ svididaṃ nṛpeṇa / ābadhya dānavyavasāyakakṣyāṃ svagātradānasthiraniścayena // jm_2.9 // tanmīmāṃsiṣye tāvadenamiti / atha tasya rājñaḥ paṣaṃdi niṣaṇṇasyāmātyagaṇaparivṛtasya samucitāyāṃ kṛtāyāmarthijanasya kaḥ kimicchatītyāhvānāvaghoṣaṇāyāmuddhāṭyamāneṣu kośādhyakṣādhisthiteṣu (vaidya 9) maṇikanakarajatadhananicayeṣu viśleṣyamāṇāsu puṭāsu vividhavasanaparipūrṇagarbhāsu samupāvartyamāneṣu vinītavividhavāhanaskandhapratiṣṭhitayugeṣu vicitreṣu yānaviśeṣeṣu pravṛttasaṃpāte 'rthijane śakro devānāmindro vṛddhamandhaṃ brāhmaṇarūpamabhinirmāya rājñaścakṣuḥpathe prādurabhavat / atha tasya rājñaḥ kārūṇyamaitrīparibhāvitayā dhīraprasannasaumyayā pratyudgata iva pariṣvakta iva ca dṛṣṭyā kenārtha ityupanimantryamāṇaḥ kṣitipānucarairnṛpatisamopamupetya jayāśīrvacanapuraḥsaraṃ rājānamityuvāca - dūrādapaśyansthaviro 'bhyupetastvaccakṣuṣo 'rthī kṣitipapradhāna / ekekṣaṇenāpi hi paṅkajākṣa gamyeta lokādhipa lokayātrā // jm_2.10 // atha sa bodhisattvaḥ samamilaṣitamanorathaprasiddhyā paraṃ prītyutsavamanubhavan kisvididaṃ satyamevoktaṃ brāhmaṇena syāduta vikalpābhyāsānmayaivamavadhāritamiti jātavimarśaścakṣuryācñāpriyavacanaśravaṇatṛṣitamatistaṃ cakṣuryācanakamuvāca - kenānuśiṣṭastvamihābhyupeto māṃ yācituṃ brāhmaṇamukhya cakṣuḥ / sudustyajaṃ cakṣuriti pravādaḥ saṃbhāvanā kasya mayi vyatītā // jm_2.11 // atha sa brāhmaṇaveṣadhārī śakro devendrastasya rājña āśayaṃ viditvovāca - śakrasya śakrapratimānuśiṣṭyā tvāṃ yācituṃ cakṣurihātago 'smi / saṃbhāvanāṃ tasya mamaiva cāśāṃ cakṣuḥpradānātsaphalīkuruṣva // jm_2.12 // atha sa rājā śakrasaṃkīrtanānnunamasya brāhmaṇasya bhavitrī devatānubhāvādanena vidhinā cakṣuḥsaṃpaditi matvā pramodaviśadākṣaramenamuvāca - yenābhyupeto 'si manorathena tameṣa te brāhmaṇa pūrayāmi / ākāṅkṣamāṇāya madekamakṣi dadāmi cakṣurdvayamapyahaṃ te // jm_2.13 // sa tvaṃ vibuddhanayanotpalaśobhitāsyaḥ saṃpaśyato vraja yathābhimataṃ janasya / syāt kiṃ nu so 'yamuta neti vicāradolālolasya so 'yamiti cotthitavismayasya // jm_2.14 // atha tasya rājño 'mātyāścakṣuḥpradānāvasāyamavetya sasaṃbhramāvegaviṣādavyathitamanaso rājānamūcuḥ - dānātiharṣādanayamasamīkṣyāhitodayam / prasīda deva mā maivaṃ na cakṣurdātumarhasi // jm_2.15 // ekasyārthe dvijasyāsya mā naḥ sarvānparākṛthāḥ / alaṃ śokāgninā dagdhuṃ sukhaṃ saṃvardhitāḥ prajāḥ // jm_2.16 // dhanāni lakṣmīpratibodhanāni śrīmanti ratnāni payasvinīrgāḥ / rathān vinītāṃśca yujaḥ prayaccha madorjitaśrīlalitān dvipānvā // jm_2.17 // samuccarannūpuranisvanāni śaratpayodābhyadhikadyutīni / gṛhāṇi sarvartusukhāni dehi mā dāḥ svacakṣurjagadekacakṣuḥ // jm_2.18 // vimṛśyatāmapi ca tāvanmahārāja / anyadīyaṃ kathaṃ nāma cakṣuranyatra yojyate / atha devaprabhāvo 'yaṃ tvaccakṣuḥ kimapekṣyate // jm_2.19 // api ca deva / cakṣuṣā kiṃ daridrasya parābhyudayasākṣiṇā / dhanameva yato dehi deva mā sāhasaṃ kṛthāḥ // jm_2.20 // atha sa rājā tānamātyānsānunayamadhurākṣaramityuvāca - adāne kurute buddhiṃ dāsyāmītyabhidhāya yaḥ / sa lobhapāśaṃ prabhraṣṭamātmani pratimuñcati // jm_2.21 // dāsyāmīti pratijñāya yo 'nyathā kurute manaḥ / kārpaṇyāniścitamateḥ kaḥ syātpāpatarastataḥ // jm_2.22 // sthirīkṛtyārthināmāśāṃ dāsyāmīti pratijñayā / visaṃvādanarūkṣasya vacaso nāsti niṣkṛtiḥ // jm_2.23 // yadapi ceṣṭaṃ devatānubhāvādeva cakṣurasya kiṃ na saṃbhavatītyatra śrūyatām - naikakāraṇasādhyatvaṃ kāryāṇāṃ nanu dṛśyate / kāraṇāntarasāpekṣaḥ syāddevo 'pi vidhiryataḥ // jm_2.24 // tanna me dānātiśayavyavasāye vidhnāya vyāyantumarhanti bhavanta iti / amātyā ūcuḥ - dhanadhānyaratnāni devo dātumarhati na svacakṣuriti vijñāpitamasmābhiḥ / tanna devaṃ vayamatīrthe pratārayāmaḥ / rājovāca - yadeva yācyeta tadeva dadyānnānīpsitaṃ prīṇayatīha dattam / kimuhyamānasya jalena toyairdāsyāmyataḥ prārthitamarthamasmai // jm_2.25 // atha tasya rājño dṛḍhataravisrambhapraṇayaḥ snehāvegādanapekṣitopacāro 'mātyamukhyastaṃ rājānamityuvāca - mā tāvad bhoḥ yā nālpena tapaḥsamādhividhinā saṃprāpyate kenacid yāmāsādya ca bhūribhirmakhaśataiḥ kīrti divaṃ cāpnuyāt / saṃprāptāmatipatya tāṃ nṛpatitāṃ śakrarddhivispardhinīṃ kiṃ dṛṣṭvā nayane praditsati bhavānko 'yaṃ kutastyo vidhiḥ // jm_2.26 // labdhāvakāśastridaśeṣu yajñaiḥ kīrtyā samantādavabhāsamānaḥ / narendracūḍādyutirañjitāṅghriḥ kiṃ lipsamāno nu dadāsi cakṣuḥ // jm_2.27 // atha sa rājā tamamātyaṃ sānunayamityuvāca - nāyaṃ yatnaḥ sārvabhaumatvamāptuṃ naiva svargaṃ nāpavargaṃ na kīrtim / trātuṃ lokānityayaṃ tvādaro me yācñākleśo mā ca bhūdasya moghaḥ // jm_2.28 // atha sa rājā nīlotpaladalaśakalarucirakānti nayanamekaṃ vaidyaparidṛṣṭena vidhinā śanakairakṣatamutpāṭya parayā prītyā cakṣuryācanakāya prāyacchat / atha śakro devendrastādṛśamṛddhyabhisaṃskāraṃ cakre yathā dadarśa sa rājā saparijanastattasya cakṣuścakṣuḥsthāne pratiṣṭhitam / athonmiṣitaikacakṣuṣaṃ cakṣuryācanakamabhivīkṣya sa rājā parameṇa praharṣeṇa samāpūrṇahṛdayo dvitīyamapyasmai nayanaṃ prāyacchat / tataḥ sa rājā nayane pradāya vipadmapadmākaratulyavaktraḥ / paurairasādhāraṇatuṣṭirāsītsamagracakṣurdadṛśe dvijaiśca // jm_2.29 // antaḥpure 'tha manujādhipateḥ pure ca śokāśrubhirvasumatī siṣice samantāt / śakrastu vismayamavāpa parāṃ ca tuṣṭiṃ saṃbodhaye nṛpamakampyamatiṃ samīkṣya // jm_2.30 // atha śakrasya vismayāvarjitahṛdayasyaitadabhavat - aho dhṛtiraho sattvamaho sattvahitaiṣitā / pratyakṣamapi karmedaṃ karotīva vicāraṇām // jm_2.31 // tannāyamāścaryasattvaściramimaṃ parikleśamanubhavitumarhati / yataḥ prayatiṣye cakṣurasyopāyapradarśanādutpādayitum / atha tasya rājñaḥ kramātsaṃrūḍhanayanavraṇasyāvagītapratanūbhūtāntaḥpurapaurajānapadaśokasya pravivekakāmatvādudyānapuṣkariṇyāstīre kusumabharāvanatarucirataruvaranicite mṛdusurabhiśiśirasukhapavane madhukaragaṇopakūjite paryaṅkeṇa niṣaṇṇasya śakro devendraḥ purastātprādurabhavat / ka eṣa iti ca rājñā paryanuyukto 'vravīt - śakro 'hamasmi devendrastvatsamīpamupāgataḥ / rājovāca / svāgatam / ājñāpyatāṃ kenārtha iti / sa upacārapuraḥsaramukto rājānaṃ punaruvāca - varaṃ vṛṇīṣva rājarṣe yadicchasi taducyatām // jm_2.32 // atha sa rājā pradānasamucitatvādanabhyastayācñākārpaṇyamārgo vidhṛtya vismayaśauṭīryamenamuvāca - prabhūtaṃ me dhanaṃ śakra śaktimacca mahad balam / andhabhāvāttvidānīṃ me mṛtyurevābhirocate // jm_2.33 // kṛtvāpi paryāptamanorathāni prītiprasādādhikalocanāni / mukhāni paśyāmi na yācakānāṃ yattena mṛtyurdayito mamendra // jm_2.34 // śakra uvāca - alamalamanena te vyavasāyena / satpuruṣā evedṛśānyanuprāpnuvanti / api ca pṛcchāmi tāvad bhavantam / imāmavasthāṃ gamitasya yācakaiḥ kathaṃ nu te saṃprati teṣu mānasam / pracakṣva tattāvadalaṃ nigūhituṃ vrajeśca saṃpratyapanīya tāṃ yathā // jm_2.35 // rājovāca - ko 'yamasmān vikatthayitumatrabhavato nirbandhaḥ? api ca devendra śrūyatām - tadaiva caitarhi ca yācakānāṃ vacāṃsi yācñāniyatākṣarāṇi / āśīrmayāṇīva mama priyāṇi yathā tathodetu mamaikamakṣi // jm_2.36 // atha tasya rājñaḥ satyādhiṣṭhānabalāt puṇyopacayaviśeṣācca vacanasamanantaramevendranīlaśakalākrāntamadhyamiva nīlotpaladalasadṛśamekaṃ cakṣuḥ prādurabhavat / prādurbhūṃte ca tasminnayanāścarye pramuditamanāḥ sa rājā punarapi śakramuvāca - yaścāpi māṃ cakṣurayācataikaṃ tasmai mudā dve nayane pradāya / prītyutsavaikāgramatiryathāsaṃ dvitīyamapyakṣi tathā mamāstu // jm_2.37 // athābhivyāhārasamanantarameva tasya rājño vispardhamānamiva tena nayanena dvitīyaṃ cakṣuḥ prādurabhavat / tataścakampe sadharādharā dharā vyatītya velāṃ prasasāra sāgaraḥ / prasaktagambhīramanojñanisvanāḥ prasasvanurduṃndubhayo divaukasām // jm_2.38 // prasādaramyaṃ dadṛśe vapurdiśāṃ rarāja śuddhyā śaradīva bhāskaraḥ / paribhramaccandanacūrṇarañjitaṃ papāta citraṃ kusumaṃ nabhastalāt // jm_2.39 // samāyayurvismayaphullalocanā divaukasastatra sahāpsarogaṇāḥ / vavau manojñātmaguṇaḥ samīraṇo manassu harṣo jagatāṃ vyajṛmbhata // jm_2.40 // udīritā harṣaparītamānasairmaharddhibhirbhūṃtagaṇaiḥ savismayaiḥ / nṛpasya karmātiśayastavāśrayāḥ samantataḥ śuśruvire giraḥ śubhāḥ // jm_2.41 // aho bataudāryamaho kṛpālutā viśuddhatā paśya yathāsya cetasaḥ / aho svasaukhyeṣu nirutsukā matirnamo 'stu te 'bhyudgatadhairyavikrama // jm_2.42 // sanāthatāṃ sādhu jagadgataṃ tvayā punarvibuddhekṣaṇapaṅkajaśriyā / amogharūpā bata puṇyasañcayāścirasya dharmeṇa khalūrjitaṃ jitam // jm_2.43 // atha śakraḥ sādhu sādhvityenamabhisaṃrādhya punaruvāca - na no na vidito rājaṃstava śuddhāśayāśayaḥ / evaṃ nu pratidatte te mayeme nayane nṛpa // jm_2.44 // samantādyojanaśataṃ śailairapi tiraskṛtam / draṣṭumavyāhatā śaktirbhaviṣyatyanayośca te // jm_2.45 // ityuktvā śakrastathaiva cāntardadhe / atha bodhisattvo vismayapūrṇamanobhirmandamandanimeṣapravikasitanayanairamātyairanuyātaḥ pauraiścābhivīkṣyamāṇo jayāśīrvacanapuraḥsaraiśca brāhmaṇairabhinandyamānaḥ puravaramucchritadhvajavicitrapatākaṃ pravitanyamānābhyudayaśobhamabhigamya parṣadi niṣaṇṇaḥ sabhājanārthamabhigatasyāmātyapramukhasya brāhmaṇavṛddhapaurajānapadasyaivamātmopanāyikaṃ dharmaṃ deśayāmāsa - ko nāma loke śithilādaraḥ syāt kartuṃ dhanenārthijanapriyāṇi / divyaprabhāve nayane mameme pradānapuṇyopanate samīkṣya // jm_2.46 // anekaśailāntaritaṃ yojanānāṃ śatādapi / adūrasthitavispaṣṭaṃ dṛśyaṃ paśyāmi sarvataḥ // jm_2.47 // parānukampāvinayābhijātāddānātparaḥ ko 'bhyudayābhyupāyaḥ / yanmānuṣaṃ cakṣurihaiva dattvā prāptaṃ mayā 'mānuṣadivyacakṣuḥ // jm_2.48 // etadviditvā śibayaḥ pradānairbhogena cārthān saphalīkurudhvam / loke parasminniha caiṣa panthāḥ kīrtipradhānasya sukhodayasya // jm_2.49 // dhanasya niḥsāralaghoḥ sa sāro yaddīyate lokahitonmukhena / nidhānatāṃ yāti hi dīyamānamadīyamānaṃ nidhanaikaniṣṭham // jm_2.50 // tadevaṃ duṣkaraśatasamudānīto 'yamasmadarthaṃ tena bhagavatā saddharma iti satkṛtya śrotavyaḥ / tathāgatamāhātmye pūrvavacca karuṇāvarṇe 'pi vācyam - ihaiva puṇyaphalapradarśane caivaṃ satkṛtyopacitāni puṇyānīhaiva puṣpamātramātmaprabhāvasya kīrtisaṃtatimanoharaṃ pradarśayantīti // iti śibijātakaṃ dvitīyam / 3. kulmāṣapiṇḍījātakam cittaprasādodgataṃ pātrātiśayapratipāditaṃ ca nālpakaṃ nāma dānamasti vipākamahattvāt / tadyathānuśrūyate - bodhisattvabhūtaḥ kilāyaṃ bhagavānkośalādhipatirbabhūva / tasyotsāhamantraprabhū [tvaśaktisampatprabhṛtīnāṃ prakarṣiṇāmapi rājaguṇānāṃ vibhūtimatiśiśye daivasampadguṇaśobhā / guṇāstasyādhikaṃ rejurdaivasamapadvibhūṣaṇāḥ / kiraṇā iva candrasya śaradunmīlitaśriyaḥ // jm_3.1 // tatyāja dṛptānapi tasya śatrūn rakteva reme tadapāśriteṣu / ityāsa tasyānyanarādhipeṣu kopaprasādānuvidhāyinī śrīḥ // jm_3.2 // dharmātmakatvānna ca nāma tasya paropatāpāśivamāsa cetaḥ / bhṛtyānurāgastu tathā jajṛmbhe dviṣatsu lakṣmīrna yathāsya reme // jm_3.3 // so 'nantarātītāṃ svajātimanusasmāra / tadanusmaraṇācca samupajātasaṃvego viśeṣavattaraṃ śramaṇabrāhmaṇakṛpaṇavanīpakebhyaḥ sukhahetunidānaṃ dānamadācchīlasaṃvaramanavarataṃ pupoṣa poṣadhaniyamaṃ ca parvadivaseṣu samādade / abhīkṣṇaṃ ca rājā parṣadi svasmiṃścāntaḥpure puṇyaprabhāvodbhāvanāllokaṃ śreyasi niyoktukāmaḥ pratītahṛdayo gāthādvayamiti niyatārthaṃ babhāṣe - na sugataparicaryā vidyate svalpikāpi pratanuphalavibhūtiryacchrutaṃ kevalaṃ prāk / tadidamalavaṇāyāḥ śuṣkarūkṣārūṇāyāḥ phalavibhavamahattvaṃ paśya kulmāṣapiṇḍyāḥ // jm_3.4 // rathaturagavicitraṃ mattanāgendranīlaṃ balamakṛśamidaṃ me medinī kevalā ca / bahu dhanamanuraktā śrīrudārāśca dārāḥ phalasamudayaśobhāṃ paśya kulmāṣapiṇḍyāḥ // jm_3.5 // tamamātyā brāhmaṇavṛddhāḥ pauramukhyāśca kautūhalādhūrṇitamanaso 'pi na prasahante sma paryanuyoktuṃ kimabhisamīkṣya mahārājo gāthādvayamidamabhīkṣṇaṃ bhāṣata iti / atha tasya rājño vāgnityatvādavyāhatatarapraṇayaprasarā devī samutpannakautūhalā saṃkathāprastāvāgataṃ parṣadi paryapṛcchadenam / niyatamiti narendra bhāṣase hṛdayagatāṃ mudamudgiranniva / bhavati mama kutūhalākulaṃ hṛdayamidaṃ kathitena tena te // jm_3.6 // tadarhati śrotumayaṃ jano yadi pracakṣva tatkiṃ nviti bhāṣase nṛpa / rahasyamevaṃ ca na kīrtyate kvacitprakāśamasmācca mayāpi pṛcchyate // jm_3.7 // atha sa rājā prītyabhisnigdhayā dṛṣṭyā samabhivīkṣya devīṃ smitapravikasitavadana uvāca - avibhāvya nimittārthaṃ śrutvodgāramimaṃ mama / na kevalaṃ tavaivātra kautūhalacalaṃ manaḥ // jm_3.8 // samantamapyetadamātyamaṇḍalaṃ kutūhalāghūrṇitalolamānasam / puraṃ ca sāntaḥpuramatra tena me niśamyatāṃ yena mayaivamucyate // jm_3.9 // suptaprabuddha iva jātimanusmarāmi yasyāmihaiva nagare bhṛtako 'hamāsam / śīlānvito 'pi dhanamātrasamucchritebhyaḥ karmābhirādhanasamarjitadīnavṛttiḥ // jm_3.10 // so 'haṃ bhṛtiṃ paribhavaśramadainyaśālāṃ trāṇāśayātsvayamavṛttibhayādvivikṣuḥ / bhikṣārthinaśca caturaḥ śramaṇānapaśyaṃ vaśyendriyānanugatāniva bhikṣulakṣmyā // jm_3.11 // tebhyaḥ prasādamṛdunā manasā praṇamya kulmāṣamātrakamadāṃ prayataḥ svagehe / tasyāṅkarodaya ivaiṣa yadanyarājacūḍāprabhāścaraṇareṇuṣu me niṣaktāḥ // jm_3.12 // tadetadabhisandhāya mayaivaṃ devi kathyate / puṇyena ca labhe tṛptimarhatāṃ darśanena ca // jm_3.13 // atha sā devī praharṣavismayaviśālākṣī sabahumānamudīkṣamāṇā rājānamityuvāca / upapannarūpaḥ puṇyānāmayamevaṃvidho vipākābhyudayaviśeṣaḥ / puṇyaphalapratyakṣiṇaśca mahārājasya yadayaṃ puṇyeṣvādaraḥ / tadevameva pāpapravṛttivimukhaḥ piteva prajānāṃ samyakparipālanasumukhaḥ puṇyagaṇārjanābhimukhaḥ / yaśaḥśriyā dānasamṛddhayā jvalanpratiṣṭhitājñaḥ pratirājamūrdhasu / samīraṇākuñcitasāgarāmvarāṃ ciraṃ mahīṃ dharmanayena pālaya // jm_3.14 // rājovāca - kiṃ hyetaddevi na syāt? so 'haṃ tameva punarāśrayituṃ yatiṣye śreyaḥpathaṃ samabhilakṣitaramyacihnam / lokaḥ praditsati hi dānaphalaṃ niśamya dāsyāmyahaṃ kimiti nātmagataṃ niśamya // jm_3.15 // atha sa rājā devīṃ devīmiva śriyā jvalantīmabhisnigdhamavekṣya śrīsampattihetukutūhalahṛdayaḥ punaruvāca - candralekheva tārāṇāṃ strīṇāṃ madhye virājase / akṛthāḥ kiṃ nu kalyāṇi karmātimadhurodayam // jm_3.16 // devyuvāca - asti deva kiñcidahamapi pūrvajanmavṛttiṃ samanusmarāmīti / kathaya kathayedānīmiti ca sādaraṃ rājñā paryanuyuktovāca - bālye 'nubhūtamiva tatsamanusmarāmi dāsī satī yadahamuddhṛtabhaktamekam / kṣīṇāsravāya munaye vinayena dattvā supteva tatra samavāpamiha prabodham // jm_3.17 // etatsmarāmi kuśalaṃ naradeva yena tvannāthatāmupagatāsmi samaṃ pṛthivyā / kṣīṇāsraveṣu na kṛtaṃ tanu nāma kiñcidityuktavānasi yathaiva munistathaiva // jm_3.18 // atha sa rājā puṇyaphalapradarśanātpuṇyeṣu samutpāditabahumānāmabhiprasannamanasaṃ parṣadaṃ vismayaikāgrāmavetya niyatamīdṛśaṃ kiñcitsamanuśaśāsa - alpasyāpi śubhasya vistaramimaṃ dṛṣṭvā vipākaśriyaḥ syātko nāma na dānaśīlavidhinā puṇyakriyātatparaḥ / naiva draṣṭumapi kṣamaḥ sa puruṣaḥ paryāptavitto 'pi san yaḥ kārpaṇyatamisrayāvṛtamatirnāpnoti dānairyaśaḥ // jm_3.19 // tyaktavyaṃ vivaśena yanna ca tathā kasmaicidarthāya yat tannyāyena dhanaṃ tyajanyadi guṇaṃ kañcitsamudbhāvayet / ko 'sau tatra bhajeta matsarapathaṃ jānanguṇānāṃ rasaṃ prītyādyā vividhāśca kīrtyanusṛtā dānapratiṣṭhāguṇāḥ // jm_3.20 // dānaṃ nāma mahānidhānamanugaṃ caurādyasādhāraṇaṃ dānaṃ matsaralobhadoṣarajasaḥ prakṣālanaṃ cetasaḥ / saṃsārādhvapariśramāpanayanaṃ dānaṃ sukhaṃ vāhanaṃ dānaṃ naikasukhopadhānasumukhaṃ sanmitramātyantikam // jm_3.21 // vibhavasamudayaṃ vā dīptamājñāguṇaṃ vā tridaśapuranivāsaṃ rūpaśobhāguṇaṃ vā / yadabhilaṣati sarvaṃ tatsamāpnoti dānād iti parigaṇitārthaḥ ko na dānāni dadyāt // jm_3.22 // sārādānaṃ dānamāhurdhanānām aiśvaryāṇāṃ dānamāhurnidānam / dānaṃ śrīmatsajjanatvāvadānaṃ bālyaprajñaiḥ pāṃsudānaṃ sudānam // jm_3.23 // atha sā parṣattasya rājñastadgrāhakaṃ vacanaṃ sabahumānamabhinandya pradānādipratipattyabhimukhī babhūva / tadevaṃ cittaprasādodgataṃ pātrātiśayapratipāditaṃ ca nālpakaṃ nāma dānamasti vipākamahattvāditi prasannacittenānuttare puṇyakṣetra āryasaṃghe dānaṃ dadatā parā prītirutpādayitavyā / adūre mamāpyevaṃvidhā ato viśiṣṭatarāśca sampattaya iti / iti kulmāṣapiṇḍījātakaṃ tṛtīyam / 4. śreṣṭhijātakam atyayamapyavigaṇayya ditsanti satpuruṣāḥ / kena nāma svasthena na dātavyaṃ syāt? tadyathānuśrūyate - bodhisattvabhūtaḥ kilāyaṃ bhagavānbhāgyātiśayaguṇādutthānasampadā cādhigatavipuladhanasamṛddhiraviṣamavyavahāraśīlatvālloke bahumānaniketabhūta udārābhijanavānanekavidyākalāvikalpādhigamavimalataramatirguṇamāhātmyādrājñā samupahṛtasammānaḥ pradānaśīlatvāllokasādhāraṇavibhavaḥ śreṣṭhī babhūva / arthibhiḥ prītahṛdayaiḥ kīrtyamānamitastataḥ / tyāgaśauryonnataṃ nāma tasya vyāpa diśo daśa // jm_4.1 // dadyānna dadyāditi tatra nāsīdvicāradolācalamānaso 'rthī / khyātāvadāne hi babhūva tasminvisrambhadhṛṣṭapraṇayo 'rthivargaḥ // jm_4.2 // nā 'sau jugopātmasukhārthamarthaṃ na spardhayā lobhaparābhavādvā / sattvārthiduḥkhaṃ na śaśāka soḍhuṃ nāstīti vaktuṃ ca tato jugopa // jm_4.3 // atha kadācittasya mahāsattvasya bhojanakāle snātānuliptagātrasya kuśalodārasūdopakalpite samupasthitevarṇagandharasasparśādiguṇasamudite vicitre bhakṣyabhojyādividhau tatpuṇyasambhārābhivṛddhikāmo jñānāgninirdagdhasarvakleśendhanaḥ pratyekabuddhastadgṛhamabhijagāma bhikṣārthī / samupetya ca dvārakoṣṭhake vyatiṣṭhata / aśaṅkitācañcaladhīrasaumyamavekṣamāṇo yugamātramurvyāḥ / tatrāvatasthe praśamābhijātaḥ sa pātrasaṃsaktakarāgrapadmaḥ // jm_4.4 // atha māraḥ pāpīyānbodhisattvasya tāṃ dānasampadamamṛṣyamāṇastadvidhnārthamantarā ca taṃ bhadantamantarā ca dvāradehalīṃ pracalajvālākarālodaramanekapauruṣamatigambhīraṃ bhayānakadarśanaṃ sapratibhayanirghoṣaṃ narakamabhinirmame visphuradbhiranekairjanaśatairācitam / atha bodhisattvaḥ pratyekabuddhaṃ (vaidya 21) bhikṣārthinamabhigatamālokya patnīmuvāca - bhadre svayamāryāya paryāptaṃ piṇḍapātaṃ dehīti / sā tatheti pratiśrutya praṇītaṃ bhakṣyabhojyamādāya prasthitā / narakamālokya dvārakoṣṭhakasamīpe bhayaviṣādacañcalākṣī sahasā nyavartata / kimetaditi ca bhartrā paryanuyuktā samāpatitasādhvasāpihitakaṇṭhī tatkathañcittasmai kathayāmāsa / atha bodhisattvaḥ kathamayamāryo madgṛhādanavāptabhikṣa eva pratiyāsyatīti sasambhramaṃ tattasyāḥ kathitamanādṛtya svayameva ca praṇītaṃ bhakṣyabhojyamādāya tasya mahātmanaḥ piṇḍapātaṃ pratipādayitukāmo dvārakoṣṭhakasamīpamabhigatastamatibhīṣaṇamantarā narakaṃ dadarśa / tasya kiṃ svididamiti samutpannavitarkasya māraḥ pāpīyānbhavanabhitterviniḥsṛtya saṃdṛśyamānadivyādbhūtavapurantarikṣe sthitvā hitakāma iva nāmābravīt - gṛhapate mahārauravanāmāyaṃ mahānarakaḥ / arthipraśaṃsāvacanapralubdhā ditsanti dānavyasanena ye 'rthān / śaratsahasrāṇi bahūni teṣāmasminnivāso 'sulabhapravāsaḥ // jm_4.5 // arthastrivargasya viśeṣahetustasminhate kena hato na dharmaḥ / dharmaṃ ca hatvārthanibarhaṇena kathaṃ nu na syānnarakapratiṣṭhaḥ // jm_4.6 // dānaprasaṅgena ca dharmamūlaṃ ghnatā tvayārthaṃ yadakāri pāpam / tvāmattumabhyudgatametadasmājjvālāgrajihvaṃ narakāntakāsyam // jm_4.7 // tatsādhu dānādviniyaccha buddhimevaṃ hi sadyaḥpatanaṃ na te syāt / viceṣṭamānaiḥ karuṇaṃ rudadbhirmā dātṛbhirgāḥ samatāmamībhiḥ // jm_4.8 // pratigrahītā tu jano 'bhyupaiti nivṛttadānāpanayaḥ suratvam / tatsvargamārgāvaraṇādviramya dānodyamātsaṃyamamāśrayasva // jm_4.9 // atha bodhisattvo nūnamasyaitaddurātmano mama dānavighnāya viceṣṭitamityavagamya sattvāvaṣṭambhadhīraṃ vinayamadhurāvicchedaṃ niyatamityavocadenam / asmaddhitāvekṣaṇadakṣiṇena vidarśito 'yaṃ bhavatāryamārgaḥ / yuktā viśeṣeṇa ca daivateṣu parānukampānipuṇā pravṛttiḥ // jm_4.10 // doṣodayātpūrvamanantaraṃ vā yuktaṃ tu tacchāntipathena gantum / gate prayāsaṃ hyupacāradoṣairvyādhau cikitsāpraṇayo vighātaḥ // jm_4.11 // idaṃ ca dānavyasanaṃ madīyaṃ śaṅke cikitsāviṣayavyatītam / tathā hyanādṛtya hitaiṣitāṃ te na me manaḥ saṅkacati pradānāt // jm_4.12 // dānādadharmaṃ ca yadūcivāṃstvamarthaṃ ca dharmasya viśeṣahetum / tanmānuṣī neyamavaiti buddhirdānādṛte dharmapatho yathārthaḥ // jm_4.13 // nidhīyamānaḥ sa nu dharmahetuścauraiḥ prasahyātha vilupyamānaḥ / oghodarāntarvinimagnamūrtirhutāśanasyāśanatāṃ gato vā // jm_4.14 // yaccāttha dātā narakaṃ prayāti pratigrahītā tu surendralokam / vivardhitastena ca me tvayā 'yaṃ dānodyamaḥ saṃyamayiṣyatāpi // jm_4.15 // ananyathā cāstu vacastavedaṃ svargaṃ ca me yācanakā vrajantu / dānaṃ hi me lokahitārthamiṣṭaṃ nedaṃ svasaukhyodayasādhanāya // jm_4.16 // atha sa māraḥ pāpīyānpunarapi bodhisattvaṃ hitaiṣīva dhīrahastenovāca - hitoktimetāṃ mama cāpalaṃ vā samīkṣya yenecchasi tena gaccha / sukhānvito vā bahumānapūrvaṃ smartāsi māṃ vipratisāravānvā // jm_4.17 // bodhisattva uvāca - marṣa marṣayatu bhavān / kāmaṃ patāmi narakaṃ sphuradugravahniṃ jvālāvalīḍhaśithilāvanatena mūrdhnā / na tvarthināṃ praṇayadarśitasauhṛdānāṃ sammānakālamavamānanayā hariṣye // jm_4.18 // ityuktvā bodhisattvaḥ svabhāgyabalāvaṣṭambhājjānānaśca niratyayatāṃ dānasya nivāraṇaikarasamavadhūya svajanaparijanaṃ sādhvasānabhibhūtamatirabhivṛddhadānābhilāṣo narakamadhyena prāyāt / puṇyānubhāvādatha tasya tasminnapaṅkajaṃ paṅkajamudbabhūva / avajñayevāvajahāsa māraṃ yacchuklayā keśaradantapaṅkatyā // jm_4.19 // atha bodhisattvaḥ padmasaṃkrameṇa svapuṇyātiśayanirjātenābhigamya pratyekabuddhaṃ prasādasaṃharṣāpūrṇahṛdayaḥ piṇḍapātamasmai prāyacchat / manaḥprasādapratibodhanārthaṃ tasyātha bhikṣurviyadutpapāta / varṣañjvalaṃścaiva sa tatra reje savidyududdyotapayodalakṣmyā // jm_4.20 // avamṛditamanorathastu māro dyutiparimoṣamavāpya vaimanasyāt / tamabhimukhamudīkṣituṃ na sehe saha narakeṇa tatastirobabhūva // jm_4.21 // tatkimidamupanītam? evamatyayamapyavigaṇayya ditsanti satpuruṣāḥ / kena nāma svasthena na dātavyaṃ syāt? na sattvavantaḥ śakyante bhayādapyagatiṃ gamayitumityevamapyunneyam / iti śreṣṭhijātakaṃ caturtham / 5. aviṣahyaśreṣṭhijātakam na vibhavakṣayāvekṣayā samṛddhyāśayā vā pradānavaidhuryamupayānti satpuruṣāḥ / tadyathānuśrūyate - bodhisattvabhūtaḥ kilāyaṃ bhagavāṃstyāgaśīlakulavinayaśrutajñānāvismayādiguṇasamudito dhanadāyamāno vibhavasaṃpadā sarvātithitvādanuparatadānasatro lokahitārthapravṛtto dāyakaśreṣṭhaḥ śreṣṭhī babhūva mātsaryādidoṣāviṣahyo 'viṣahya iti prakāśanāmā / iṣṭārthasaṃpattivimarśanāśāt prītiprabodhasya viśeṣahetuḥ / yathārthināṃ darśanamāsa tasya tathārthināṃ darśanamāsa tasya // jm_5.1 // dehīti yācñāniyatārthamukto nāstīti nāsau gadituṃ śaśāka / hṛtāvakāśā hi babhūva citte tasyārthasaktiḥ kṛpayā mahatyā // jm_5.2 // tasyārthibhirnirhriyamāṇasāre gṛhe babhūvābhyadhikapraharṣaḥ / viveda sa hyugraghanānanarthānakāraṇakṣipravirāgiṇo 'rthān // jm_5.3 // bhavanti lokasya hi bhūyasārthā lobhāśrayād durgatimārgasārthāḥ / parātmanorabhyudayāvahatvādarthāstadīyāstu babhuryathārthāḥ // jm_5.4 // atha tasya mahāsattvasya yathābhilaṣitairakliṣṭaiḥ śiṣṭopacāravibhūṣaṇairvipulairarthavisargairyācanakajanaṃ samantataḥ saṃtarpayataḥ pradānaudāryaśravaṇādvismayāvarjitamanāḥ śakro devendraḥ pradānasthiraniścayamasya jijñāsamānaḥ pratyahaṃ dhanadhānyaratnaparicchadajātaṃ tattadantardhāpayāmāsa / api nāmāyaṃ vibhavaparikṣayāśaṅkayāpi mātsaryāya pratāryeteti / pradānādhimuktasya tu punarmahāsattvasya yathā yathā tasya vineśurarthāḥ sūryābhisṛṣṭa iva toyaleśāḥ / tathā tathainān vipulaiḥ pradānairgṛhātpradīptādiva nirjahāra // jm_5.5 // atha śakro devendrastyāgaparāyaṇameva taṃ mahāsattvamavetya prakṣīyamāṇavibhavasāramapi vismitataramatistasyaikarātreṇa sarvaṃ vibhavasāramantardhāpayāmāsānyatra rajjukuṇḍalāddātrāccaikasmāt / atha bodhisattvaḥ prabhātāyāṃ rajanyāṃ yathocittaṃ prativibuddhaḥ paśyati sma dhanadhānyaparicchadaparijanavibhavaśūnyaṃ niṣkūjadīnaṃ svabhavanaṃ rākṣasairivodvāsitamanabhirāmadarśanīyaṃ, kimiti ca samutthitavitarkaḥ samanuvicaraṃstadrajjukuṇḍalakaṃ dātraṃ ca kevalamatra dadarśa / tasya cintā prādurabhavat - yadi tāvat kenacidyācitumanucitavacasā svavikramopārjitopajauvinā madgṛhe praṇaya evaṃ darśitaḥ sūpayuktā evamarthāḥ / atha tvidānīṃ madbhāgyadoṣāducchrayamasahamānena kenacidanupayuktā eva vidrutāstatkaṣṭam / calaṃ sauhṛdamarthānāṃ viditaṃ pūrvameva me / arthināmeva pīḍā tu dahatyatra mano mama // jm_5.6 // pradānasatkārasukhocitāściraṃ viviktamarthairabhigamya madgṛham / kathaṃ bhaviṣyanti nu te mamārthinaḥ pipāsitāḥ śuṣkamivāgatā hradam // jm_5.7 // atha sa bodhisattvaḥ svadhairyāvaṣṭambhādanāsvāditaviṣādadainyastasyāmapyavasthāyāmanabhyastayācñākramatvāt parān yācituṃ paricitānapi na prasehe / evaṃ duṣkaraṃ yācitumiti ca tasya bhūyasī yācanakeṣvanukampā babhūva / atha sa mahātmā yācanakajanasvāgatādikriyāvekṣayā svayameva tadrajjukuṇḍalakaṃ dātraṃ ca pratigṛhya pratyahaṃ tṛṇavikrayopalabdhayā vibhavamātrayārthijanapraṇayasammānanāṃ cakāra / atha śakro devendrastasyemāmaviṣāditāṃ parame 'pi dāridrye pradānābhimukhatāṃ cāvekṣya savismayabahumānaḥ saṃdṛśyamānadivyādbhutavapurantarikṣe sthitvā dānādvicchandayaṃstaṃ mahāsattvamuvāca - gṛhapate suhṛnmanastāpakarīmavasthāmimāmupetastvamatipradānaiḥ / na dasyubhirnaiva jalānalābhyāṃ na rājabhiḥ saṃhriyamāṇavittaḥ // jm_5.8 // tattvāṃ hitāvekṣitayā bravīmi niyaccha dāne vyasanānurāgam / itthaṃgataḥ sannapi cenna dadyā yāyāḥ punaḥ pūrvasamṛddhiśobhām // jm_5.9 // śaśvat kṛśenāpi parivyayeṇa kālena dṛṣṭvā kṣayamarjanānām / cayena valmīkasamucchrayāṃśca vṛddhyarthinaḥ saṃyama eva panthāḥ // jm_5.10 // atha bodhisattvaḥ pradānābhyāsamāhātmyaṃ vidarśayañchakramuvāca - anāryamāryeṇa sahasranetra suduṣkaraṃ suṣṭhvapi durgatena / mā caiva tadbhūnmama śakra vittaṃ yatprāptihetoḥ kṛpaṇāśayaḥ syām // jm_5.11 // icchanti yācñāmaraṇena gantuṃ duḥkhasya yasya pratikāramārgam / tenāturān kaḥ kulaputramānī nāstīti śuṣkāśaninābhihanyāt // jm_5.12 // tanmadvidhaḥ kiṃ svidupādadīta ratnaṃ dhanaṃ vā divi vāpi rājyam / yācñābhitāpena vivarṇitāni prasādayennārthimukhāni yena // jm_5.13 // mātsaryadoṣopacayāya yaḥ syānna tyāgacittaṃ paribṛṃhayedvā / sa tyāgamevārhati madvidhebhyaḥ parigrahacchadmamayo vighātaḥ // jm_5.14 // vidyullatānṛttacale dhane ca sādhāraṇe naikavighātahetau / dāne nidāne ca sukhodayānāṃ mātsaryamāryaḥ ka ivāśrayeta // jm_5.15 // taddarśitā śakra mayi svateyaṃ hitābhidhānādanukampito 'smi / svabhyastaharṣaṃ tu manaḥ pradānaistadutpathe kena dhṛtiṃ labheta // jm_5.16 // na cātra manyoranuvṛttimārge cittaṃ bhavānarhati saṃniyoktum / na hi svabhāvasya vipakṣadurgamāroḍhumalpena balena śakyam // jm_5.17 // śakra uvāca - gṛhapate paryāptavibhavasya paripūrṇakośakoṣṭhāgārasya samyakpravṛttavividhavipulakarmāntasya virūḍhāyaterloke vaśīkṛtaiśvaryasyāyaṃ kramo nemāṃ daśāmabhiprapannasya / paśya - svabuddhivispandasamāhitena vā yaśo 'nukūlena kulocitena vā / samṛddhimākṛṣya śubhena karmaṇā sapatnatejāṃsyabhibhūya bhānuvat // jm_5.18 // jane prasaṅgena vitasya sadgatiṃ prabodhya harṣaṃ sasuhṛtsu bandhuṣu / avāptasaṃmānavidhirnṛpādapi śriyā pariṣvakta ivābhikāmayā // jm_5.19 // atha pradāne pravijṛmbhitakramaḥ sukheṣu vā naiti janasya vācyatām / ajātapakṣaḥ khamivārurukṣayā vighātabhākkevalayā tu ditsayā // jm_5.20 // yato dhanaṃ saṃyamanaibhṛtāśrayādupārjyatāṃ tāvadalaṃ praditsayā / anāryatāpyatra ca nāma kā bhavenna yatpradadyā vibhaveṣvabhāviṣu // jm_5.21 // bodhisattva uvāca - alamatinirbandhenātrabhavataḥ / ātmārthaḥ syādyasya garīyān parakāryāt tenāpi syāddeyamanādṛtya samṛddhim / naiti prītiṃ tāṃ hi mahatyāpi vibhūtyā dānaistuṣṭiṃ lobhajayādyāmupabhuṅkte // jm_5.22 // naiti svargaṃ kevalayā yacca samṛddhyā dānenaiva khyātimavāpnoti ca puṇyām / mātsaryādīnnābhibhavatyeva ca doṣāṃstasyā hetordānamataḥ ko na bhajeta // jm_5.23 // trātuṃ lokānyastu jarāmṛtyuparītānapyātmānaṃ ditsati kāruṇyavaśena / yo nāsvādaṃ vetti sukhānāṃ paraduḥkhaiḥ kastasyārthastvadgatayā syādapi lakṣmyā // jm_5.24 // api ca devendra / saṃpattiriva vittānāmadhruvā sthitirāyuṣaḥ / iti yācanakaṃ labdhvā na samṛddhiravekṣyate // jm_5.25 // eko rathaśca bhuvi yadvidadhāti vartma tenāparo vrajati dhṛṣṭataraṃ tathānyaḥ / kalyāṇamādyamimamityavadhūya mārgaṃ nāsatpathapraṇayane ramate mano me // jm_5.26 // arthaśca vistaramupaiṣyati cetpunarme hartā manāṃsi niyamena sa yācakānām / evaṃgate 'pi ca yathāvibhavaṃ pradāsye mā caiva dānaniyame pramadiṣma śakra // jm_5.27 // ityukte śakro devendraḥ samabhiprasāditamanāḥ sādhu sādhvityenamabhisaṃrādhya sabahumānasnigdhamavekṣamāṇa uvāca - yaśaḥsapatnairapi karmabhirjanaḥ samṛddhimanvicchati nīcadāruṇaiḥ / svasaukhyasaṅgādanavekṣitātyayaḥ pratāryamāṇaścapalena cetasā // jm_5.28 // acintayitvā tu dhanakṣayaṃ tvayā svasaukhyahāniṃ mama ca pratāraṇām / parārthasaṃpādanadhīracetasā mahattvamudbhāvitamātmasaṃpadaḥ // jm_5.29 // aho bataudāryaviśeṣabhāsvataḥ pramṛṣṭamātsaryatamisratā hṛdaḥ / pradānasaṃkocavirūpatāṃ gataṃ dhane pranaṣṭe 'pi na yattadāśayā // jm_5.30 // na cātra citraṃ paraduḥkhaduḥkhinaḥ kṛpāvaśāllokahitaiṣiṇastava / himāvadātaḥ śikharīva vāyunā na yatpradānādasi kampito mayā // jm_5.31 // yaśaḥ samudbhāvayituṃ parīkṣayā dhanaṃ tavedaṃ tu nigūḍhavānaham / maṇirhi śobhānugato 'pyato 'nyathā na saṃspṛśedratnayaśomahārghatām // jm_5.32 // yataḥ pradānairabhivarṣa yācakān hradān mahāmegha ivābhipūrayan / dhanakṣayaṃ nāpsyasi matparigrahādidaṃ kṣamethāśca viceṣṭitaṃ mama // jm_5.33 // ityenamabhisaṃrādhya śakrastaccāsya vibhavasāramupasaṃhṛtya kṣamayitvā ca tatraivāntardadhe / tadevaṃ na vibhavakṣayāvekṣayā samṛddhyāśayā vā pradānavaidhuryamupayānti satpuruṣā iti / ity aviṣahyaśreṣṭhijātakaṃ pañcamam / 6. śaśajātakam tiryaggatānāmapi satāṃ mahātmanāṃ śaktyanurūpā dānapravṛttirdṛṣṭā / kena nāma manuṣyabhūtena na dātavyaṃ syāt? tadyathānuśrūyate - kasmiṃścidaraṇyāyatanapradeśe manojñavīruttṛṇatarugahananicite puṣpaphalavati vaiḍūryanīlaśucivāhinyā saritā vibhūṣitaparyante mṛduśādvalāstaraṇasukhasaṃsparśadarśanīyadharaṇītale tapasvijanavicarite bodhisattvaḥ śaśo babhūva / sa sattvayogādvapuṣaśca saṃpadā balaprakarṣādvipulena caujasā / atarkitaḥ kṣudramṛgairaśaṅkitaścacāra tasminmṛgarājalīlayā // jm_6.1 // svacarmājinasaṃvītaḥ svatanūruhavalkalaḥ / munivattatra śuśubhe tuṣṭacittastṛṇāṅkuraiḥ // jm_6.2 // tasya maitryavadātena manovākkāyakarmaṇā / āsurjṛmbhitadaurātmyāḥ prāyaḥ śiṣyamukhā mṛgāḥ // jm_6.3 // tasya guṇātiśayasaṃbhṛtena snehagauraveṇa viśeṣavattaramavabaddhahṛdayāstu ye sahāyā babhūvurudraḥ śṛgālo vānaraśca, te parasparasaṃbandhanibaddhasnehā iva bāndhavā anyonyapraṇayasaṃmānanāvirūḍhasauhārdā iva ca suhṛdaḥ saṃmodamānāstatra viharanti sma / tiryaksvabhāvavimukhāśca prāṇiṣu dayānuvṛttyā laulyapraśamādvismṛtasteyapravṛttyā dharmāvirodhinyā ca yaśo 'nuvṛttyā paṭuvijñānatvādviniyamadhīrayā ca sajjaneṣṭayā ceṣṭayā devatānāmapi vismayanīyā babhūvuḥ / sukhānulome guṇabādhini krame guṇānukūle ca sukhoparodhini / naro 'pi tāvadguṇapakṣasaṃśrayādvirājate kimvatha tiryagākṛtiḥ // jm_6.4 // abhūtsa teṣāṃ tu śaśākṛtiḥ kṛtī parānukampāpratiṣadgururguruḥ / svabhāvasaṃpacca guṇakramānugā yaśo yadeṣāṃ suralokamapyagāt // jm_6.5 // atha kadācit sa mahātmā sāyāhnasamaye dharmaśravaṇārthamabhigataiḥ sabahumānamupāsyamānastaiḥ sahāyaiḥ paripūrṇaprāyamaṃḍalamādityaviprakarṣādvyavadāyamānaśobhaṃ rūpyadarpaṇamiva tsaruvirahitamīṣatpārśvāpavṛttabimbaṃ śuklapakṣacaturdaśīcandramasamuditamabhisamīkṣya sahāyānuvāca - asāvāpūrṇaśobhena maṇḍalena hasanniva / nivedayati sādhūnāṃ candramāḥ poṣadhotsavam // jm_6.6 // tadvyaktaṃ śvaḥ pañcadaśī / yato bhavadbhiḥ poṣadhaniyamamabhisaṃpādayadbhirnyāyopalabdhenāhāraviśeṣeṇa kālopanatamatithijanaṃ pratipūjya prāṇasaṃdhāraṇamanuṣṭheyam / paśyantu bhavantaḥ / yatsaṃprayogā virahāvasānāḥ samucchrayāḥ pātavirūpaniṣṭhāḥ / vidyullatābhaṅgaralolamāyustenaiva kāryo dṛḍhamapramādaḥ // jm_6.7 // dānena śīlābharaṇena tasmāt puṇyāni saṃvardhayituṃ yatadhvam / vivartamānasya hi janmadurge lokasya puṇyāni parā pratiṣṭhā // jm_6.8 // tārāgaṇānāmabhibhūya lakṣmīṃ vibhāti yatkāntiguṇena somaḥ / jyotīṃṣi cākramya sahasraraśmiryaddīpyate puṇyaguṇocchrayaḥ saḥ // jm_6.9 // dṛptasvabhāvāḥ sacivā nṛpāśca puṇyaprabhāvāt pṛthivīśvarāṇām / sadaśvavṛttyā hatasarvagarvāḥ prītā ivājñādhuramudvahanti // jm_6.10 // puṇyairvihīnānanuyātyalakṣmīrvispandamānānapi nītimārge / puṇyādhikaiḥ sā hyavabhartsyamānā paryetyamarṣādiva tadvipakṣān // jm_6.11 // duḥkhapratiṣṭhādayaśo 'nubaddhādapuṇyamārgāduparamya tasmāt / śrīmatsu saukhyodayasādhaneṣu puṇyaprasaṅgeṣu matiṃ kurudhvam // jm_6.12 // te tathetyasyānuśāsanāṃ pratigṛhyābhivādya pradakṣiṇīkṛtya cainaṃ svānsvānālayānabhijagmuḥ / aciragateṣu ca teṣu sahāyeṣu sa mahātmā cintāmāpede / atitherabhyupetasya saṃmānaṃ yena tena vā / vidhātuṃ śaktirastyeṣāmatra śocyo 'hameva tu // jm_6.13 // asmaddantāgravicchinnāḥ paritiktāstṛṇāṅkarāḥ / śakyā nātithaye dātuṃ sarvathā dhigaśaktitām // jm_6.14 // ityasāmarthyadīnena ko nvartho jīvitena me / ānandaḥ śokatāṃ yāyādyasyaivamatithirmama // jm_6.15 // tatkutredānīmidamatithiparicaryāvaiguṇye niḥsāraṃ śarīrakamutsṛjyamānaṃ kasyacidupayogāya syāditi vimṛśansa mahātmā smṛtiṃ pratilebhe / aye / svādhīnasulabhametanniravadyaṃ vidyate mamaiva khalu / atithijanapratipūjanasamartharūpaṃ śarīradhanam // jm_6.16 // tatkimahaṃ viṣīdāmi? samadhigatamidaṃ mayātitheyaṃ hṛdaya vimuñca yato viṣādadainyam / samupanatamanena satkariṣyāmyahamatithipraṇayaṃ śarīrakeṇa // jm_6.17 // iti viniścatya sa mahāsattvaḥ paramamiva lābhamadhigamya paramaprītamanāstatrāvatastheḥ / vitarkātiśaye tasya hṛdaye pravijṛmbhite / āviścakre prasādaśca prabhāvaśca divaukasām // jm_6.18 // tataḥ praharṣādiva sācalā calā mahī babhūvānibhṛtārṇavāṃśukā / vitastanuḥ khe suradundubhisvanā diśaḥ prasādābharaṇāścakāśire // jm_6.19 // prasaktamandastanitāḥ prahāsinastaḍitpinaddhāśca ghanāḥ samantataḥ / parasparāśleṣavikīrṇareṇubhiḥ prasaktamenaṃ kusumairavākiran // jm_6.20 // samudvahandhīragatiḥ samīraṇaḥ sugandhi nānādrumapuṣpajaṃ rajaḥ / mudā praviddhairavibhaktabhaktibhistamarcayāmāsa kṛśāṃśukairiva // jm_6.21 // tadupalabhya pramuditavismitamanobhirdevatābhiḥ samantataḥ parikīrtyamānaṃ tasya vitarkādbhūtaṃ śakro devendraḥ samāpūryamāṇavismayakautūhalena manasā tasya mahāsattvasya bhāvajijñāsayā dvitīye 'hani gaganatalamadhyamabhilaṅghamāne paṭutarakiraṇaprabhāve savitari prasphulitamarīcijālavasanāsu bhāsvarātapavisarāvaguṇṭhitāsvanālokanakṣamāsu dikṣu saṃkṣipyamāṇacchāyeṣvabhivṛddhacīrīvirāvonnāditeṣu vanāntareṣu vicchidyamānapakṣisaṃpāteṣu dharmaklamāpītotsāheṣvadhvageṣu śakro devānāmadhipatirbrāhmaṇarūpo bhūtvā mārgapranaṣṭa iva kṣuttarṣaśramaviṣādadīnakaṇṭhaḥ sasvaraṃ prarudannātidūre teṣāṃ vicukrośa / ekaṃ sārthātparibhraṣṭaṃ bhramantaṃ gahane vane / kṣucchramaklāntadehaṃ māṃ trātumarhanti sādhavaḥ // jm_6.22 // mārgāmārgajñānaniścetanaṃ māṃ diksaṃmohātkvāpi gacchantamekam / kāntāre 'smindharmatarṣaklamārtaṃ mā bhaiḥ śabdaiḥ ko nu māṃ hlādayeta // jm_6.23 // atha te mahāsattvāstasya tena karuṇenākranditaśabdena samākampitahṛdayāḥ sasaṃbhramā drutataragatayastaṃ deśamabhijagmuḥ / mārgapranaṣṭādhvagadīnadarśanaṃ cainamabhisamīkṣya samabhigamyopacārapuraḥsaraṃ samāśvāsayanta ūcuḥ - kāntāre vipranaṣṭo 'hamityalaṃ vibhrameṇa te / svasya śiṣyagaṇasyeva samīpe vartase hi naḥ // jm_6.24 // tadadya tāvadasmākaṃ paricaryāparigrahāt / vidhāyānugrahaṃ saumya śco gantāsi yathepsitam // jm_6.25 // athodrastasya tūṣṇīṃbhāvādanumatamupanimantraṇamavetya harṣasaṃbhramatvaritagatiḥ sapta rohitamatsyānsamupanīyāvocadenam - mīnāribhirvismaraṇojjhitā vā trāsotplutā vā sthalamabhyupetāḥ / khedaprasuptā iva sapta matsyā labdhā mayaitānnivaseha bhuktvā // jm_6.26 // atha śṛgālo 'pyenaṃ yathopalabdhamannajātamupasaṃhṛtya praṇāmapuraḥsaraṃ sādaramityuvāca - ekā ca godhā daghibhājanaṃ ca kenāpi saṃtyaktamihādhyagaccham / tanme hitāvekṣitayopayujya vane 'stu te 'sminguṇavāsa vāsaḥ // jm_6.27 // ityuktvā paramaprītamanāstadasmai samupajahāra / atha vānaraḥ paripākaguṇādupajātamārdavāni manaḥśilācūrṇarañjitānīvātipiñjarāṇyatiraktabandhanamūlāni piṇḍīgatānyāmraphalānyādāya sāñjalipragrahamenamuvāca - āmrāṇi pakvānyudakaṃ manojñaṃ chāyā ca satsaṃgamasaukhyaśītā / ityasti me brahmavidāṃ variṣṭha bhuktvaitadatraiva tavāstu vāsaḥ // jm_6.28 // atha śaśaḥ samupasṛtyainamupacārakriyānantaraṃ sabahumānamudīkṣamāṇaḥ svena śarīreṇopanimantrayāmāsa - na santi mudgā na tilā na taṇḍulā vane vivṛddhasya śaśasya kecana / śarīrametattvanalābhisaṃskṛtaṃ mamopayujyādya tapovane vasa // jm_6.29 // yadasti yasyepsitasādhanaṃ dhanaṃ sa tanniyuṅkte 'rthisamāgamotsave / na cāsti dehādadhikaṃ ca me dhanaṃ pratīccha sarvasvamidaṃ yato mama // jm_6.30 // śakra uvāca - anyasyāpi vadhaṃ tāvatkuryādasmadvidhaḥ katham / iti darśitasauhārde kathā kaiva bhavadvidhe // jm_6.31 // śaśa uvāca - upapannarūpamidamāsannānukrośe brāhmaṇe / tadihaiva tāvadbhavānāstāmasmadanugrahāpekṣayā yāvatkutaścidātmānugrahopāyamāsādayāmīti / atha śakro devānāmindrastasya bhāvamavetya taptatapanīyavarṇaṃ sphuratpratanujvālaṃ vikīryamāṇavisphuliṅgaprakaraṃ nirdhūmamaṅgārarāśimabhinirmame / atha śaśaḥ samantato 'nuvilokayaṃstamagniskandhaṃ dadarśa / dṛṣṭvā ca prītamanāḥ śakramuvāca - samadhigato 'yaṃ mayātmānugrahopāyaḥ / tadasmaccharīropayogātsaphalāmanugrahāśāṃ me kartuṃmarhasi / paśya mahābrāhmaṇa / deyaṃ ca ditsāpravaṇaṃ ca cittaṃ bhavadvidhenātithinā ca yogaḥ / nāvāptumetaddhi sukhena śakyaṃ tatsyādamoghaṃ bhavadāśrayānme // jm_6.32 // ityanunīya sa mahātmā saṃmānanādarādatithipriyatayā cainamabhivādya, tataḥ sa taṃ vahnimabhijvalantaṃ nidhiṃ dhanārthī sahasaiva dṛṣṭvā / pareṇa harṣeṇa samāruroha toyaṃ hasatpadmamivaikahaṃsaḥ // jm_6.33 // taddṛṣṭvā paramavismayāvarjitamatirdevānāmadhipatiḥ svameva vapurāsthāya divyakusumavarṣapuraḥsarībhirmanaḥśrutisukhābhirvāgbhirabhipūjya taṃ mahāsattvaṃ kamalapalāśalakṣmīsamṛddhābhyāṃ bhāsurāṅgalībhūṣaṇālaṃkṛtābhyāṃ pāṇibhyāṃ svayameva cainaṃ parigṛhya tridaśebhyaḥ saṃdarśayāmāsa / paśyantvatrabhavantastridaśālayanivāsino devāḥ, samanumodantāṃ cedamativismayanīyaṃ karmāvadānamasya mahāsattvasya / tyaktaṃ batānena yathā śarīraṃ niḥśaṅkamadyātithivatsalena / nirmālyamapyevamakampamānā nālaṃ parityaktumadhīrasattvāḥ // jm_6.34 // jātiḥ kveyaṃ tadvirodhi kva cedaṃ tyāgaudāryaṃ cetasaḥ pāṭavaṃ ca / vispaṣṭo 'yaṃ puṇyamandādarāṇāṃ pratyādeśo devatānāṃ nṛṇāṃ ca // jm_6.35 // aho bata guṇābhyāsavāsitāsya yathā matiḥ / aho sadvṛttavātsalyaṃ kriyaudāryeṇa darśitam // jm_6.36 // atha śakrastatkarmātiśayavikhyāpanārthaṃ lokahitāvekṣī śaśabimbalakṣaṇena vaijayantasya prāsādavarasya sudharmāyāśca devasabhāyāḥ kūṭāgārakarṇike candramaṇḍalaṃ cābhyalaṃcakāra / sampūrṇe 'dyāpi tadidaṃ śaśabimbaṃ niśākare / chāyāmayamivādarśe rājate divi rājate // jm_6.37 // tataḥ prabhṛti lokena kumudākarahāsanaḥ / kṣaṇadātilakaścandraḥ śaśāṅka iti kīrtyate // jm_6.38 // te 'pyudraśṛgālavānarāstataścyutvā devaloka upapannāḥ kalyāṇamitraṃ samāsādya // tadevaṃ tiryaggatānāmapi mahāsattvānāṃ śaktyanurūpā dānapravṛttirdṛṣṭā / kena nāma manuṣyabhūtena na dātavyaṃ syāt? tathā tiryaggatā api guṇavātsalyāt saṃpūjyante sadbhiriti guṇeṣvādaraḥ kārya ityevamapyunneyam / iti śaśajātakaṃ ṣaṣṭham / 7. agastyajātakam tapovanasthānāmapyalaṃkārastyāgaśauryaṃ prāgeva gṛhasthānāmiti / tadyathānuśrūyate - bodhisattvabhūtaḥ kilāyaṃ bhagavāṃllokahitārthaṃ saṃsārādhvani vartamānaścāritraguṇaviśuddhyabhilakṣitaṃ kṣititalatilakabhūtamanyatamaṃ mahad brāhmaṇakulaṃ gaganatalamiva śaradamalaparipūrṇamaṇḍalaścandramāḥ samutpatannevābhyalaṃcakāra / sa yathākramaṃ śrutismṛtivihitānavāpya jātakarmādīn saṃskārānadhītya sāṅgānvedānkṛtsnaṃ ca kalpaṃ vyāpya vidyāyaśasā manuṣyalokaṃ guṇapriyairdātṛbhirabhyarthya pratigṛhyamāṇavibhavatvāt parāṃ dhanasamṛddhimabhijagāma / sa bandhumitrāśritadīnavargānsaṃmānanīyānatithīngurūṃśca / prahlādayāmāsa tathā samṛddhyā deśānmahāmedha ivābhivarṣan // jm_7.1 // vidvattayā tasya yaśaḥ prakāśaṃ tattyāgaśauryādadhikaṃ cakāśe / niśākarasyeva śaradviśuddhaṃ samagraśobhādhikakānti bimbam // jm_7.2 // atha sa mahātmā kukāryavyāsaṅgadoṣasaṃbādhaṃ pramādāspadabhūtaṃ dhanārjanarakṣaṇaprasaṅgavyākulamupaśamavirodhivyasanaśaraśatalakṣyabhūtamaparyantakarmāntānuṣṭhānaparigrahaśramamatṛptijanakaṃ kṛśāsvādaṃ gārhasthyamavetya taddoṣaviviktasukhāṃ ca dharmapratipattyanukūlāṃ mokṣadharmārambhādhiṣṭhānabhūtāṃ pravrajyāmanupaśyan mahatīmapi tāṃ dhanasamṛddhimaparikleśādhigatāṃ lokasaṃnatimanoharāṃ tṛṇavadapāsya tāpasapravrajyāvinayaniyamaparo babhūva / pravrajitamapi taṃ mahāsattvaṃ yaśaḥprakāśatvāt pūrvasaṃstavānusmaraṇāt saṃbhāvitaguṇatvāt praśamābhilakṣitatvācca śreyo 'rthī janastadguṇagaṇāvarjitamatistathaivābhijagāma / sa taṃ gṛhijanasaṃsargaṃ pravivekasukhapramāthinaṃ vyāsaṅgavikṣepāntarāyakaramabahumanyamānaḥ pravivekābhirāmatayā dakṣiṇasamudramadhyāvagāḍhamindranīlabhedābhinīlavarṇairanilabalākalitairūrmimālāvilāsairācchuritaparyantaṃ sitasikatāstīrṇabhūmibhāgaṃ puṣpaphalapallavālaṃkṛtaviṭapairnānātarubhirupaśobhitaṃ vimalasalilāśayapratīraṃ kārādvīpamadhyāsanādāśramapadaśriyā saṃyojayāmāsa / sutanustapasā tatra sa reje tapasātanuḥ / navacandra iva vyomni kāntatvenākṛśaḥ kṛśaḥ // jm_7.3 // praśamanibhṛtaceṣṭitendriyo vrataniyamaikaraso vane vasan / muniriti tanubuddhiśaktibhirmṛgavihagairapi so 'nvagamyata // jm_7.4 // atha sa mahātmā pradānocitatvāttapovane 'pi nivasan kālopanatamatithijanaṃ yathāsaṃnihitena mūlaphalena śucinā salilena hṛdyābhiśca svāgatāśīrvādapeśalābhistapasvijanayogyābhirvāgbhiḥ saṃpūjayati sma / atithijanopayuktaśeṣeṇa ca yātrāmātrārthamabhyavahṛtena tena vanyenāhāreṇa vartayāmāsa / tasya tapaḥprakarṣāt pravisṛtena yaśasā samāvarjitahṛdayaḥ śakro devendraḥ sthairyajijñāsayā tasya mahāsattvasya tasminnaraṇyāyatane tāpasajanopabhogayogyaṃ mūlaphalamanupūrveṇa sarvamantardhāpayāmāsa / bodhisattvo 'pi dhyānaprasṛtamānasatayā saṃtoṣaparicayādanadhimūrcchitatvādāhāre svaśarīre cānabhiṣvaṅgānna tamantardhānahetuṃ manasi cakāra / sa taruṇāni taruparṇānyadhiśrāya tairāhāraprayojanamabhiniṣpādyātṛṣyamāṇa āhāraviśeṣānutsukaḥ svasthamatistathaiva vijahāra / na kvacid durlabhā vṛttiḥ saṃtoṣaniyatātmanām / kutra nāma na vidyante tṛṇaparṇajalāśayāḥ // jm_7.5 // vismitataramanāstu śakro devendrastasya tenāvasthānena sthirataraguṇasaṃbhāvanastatparīkṣānimittaṃ tasminnaraṇyavanapradeśe nidāghakālānilavatsamagraṃ vīruttṛṇatarugaṇaṃ parṇasamṛddhyā viyojayāmāsa / atha bodhisattvaḥ pratyārdratarāṇi śīrṇaparṇāni samāhṛtya tairudakasvinnairanutkaṇṭhitamatirvartamāno dhyānasukhaprīṇitamanāstatrāmṛtatṛpta iva vijahāra / avismayaḥ śrutavatāṃ samṛddhānāmamatsaraḥ / saṃtoṣaśca vanasthānāṃ guṇaśobhāvidhiḥ paraḥ // jm_7.6 // atha śakrastena tasyādbhutarūpeṇa saṃtoṣasthairyeṇa samabhivṛddhavismayaḥ sāmarṣa iva tasya mahāsattvasya vratakāle hutāgnihotrasya parisamāptajapyasyātithijanadidṛkṣayā vyavalokayato brāhmaṇarūpamāsthāyātithiriva nāma bhūtvā purastātprādurabhūt / sa prītamanāḥ samabhigamya cainaṃ bodhisattvaḥ svāgatādipriyavacanapuraḥsareṇāhārakālanivedanenopanimantrayāmāsa / tūṣṇīṃbhāvāttu tasyābhimatamupanimantraṇamavetya sa mahātmā ditsāpraharṣavikasannayanāsyaśobhaḥ snigdhairmanaḥśrutisukhairabhinandya vākyaiḥ / kṛcchropalabdhamapi tacchrapaṇaṃ samastaṃ tasmai dadau svayamabhūcca mudeva tṛptaḥ // jm_7.7 // sa tathaiva praviśya dhyānāgāraṃ tenaiva prītiprāmodyena tamahorātramatināmayāmāsa // atha śakrastasya dvitīye tṛtīye caturthe pañcame 'pi cāhani tathaiva vratakāle purataḥ prādurabhūt / so 'pi cainaṃ pramuditataramanāstathaiva pratipūjayāmāsa / dānābhilāṣaḥ sādhūnāṃ kṛpābhyāsavivardhitaḥ / naiti saṃkocadīnatvaṃ duḥkhaiḥ prāṇāntikairapi // jm_7.8 // atha śakraḥ paramavismayāviṣṭahṛdayastapaḥprakarṣādasya prārthanāmātrāpekṣaṃ tridaśapatilakṣmīsaṃparkamavagamya samutpatitabhayāśaṅkaḥ svameva vapurdivyādbhutaśobhamabhiprapadya tapaḥprayojanamenaṃ paryapṛcchat / bandhūnpriyānaśrumukhānvihāya parigrahānsaukhyaparigrahāṃśca / āśāṅkuśaṃ nu vyavasṛjya kutra tapaḥparikleśamimaṃ śrito 'si // jm_7.9 // sukhopapannānparibhūya bhogāṃcchokākulaṃ bandhujanaṃ ca hitvā / na hetunālpena hi yānti dhīrāḥ sukhoparodhīni tapovanāni // jm_7.10 // vaktavyametanmayi manyase cetkautūhalaṃ no 'rhasi tadvinetum / kiṃ nāma tadyasya guṇapraveśavaśīkṛtaivaṃ bhavato 'pi buddhiḥ // jm_7.11 // bodhisattva uvāca - śrūyatāṃ mārṣa yannimitto 'yaṃ mama prayatnaḥ / punaḥ punarjātiratīva duḥkhaṃ jarāvipadvayādhivirūpatāśca / martavyamityākulatā ca buddherlokānatastrātumiti sthito 'smi // jm_7.12 // atha śakro devendro nāyamasmadgatāṃ śriyamabhikāmayata iti samāśvāsitahṛdayaḥ subhāṣitena tena cābhiprasāditamatiryuktamityabhipūjya tadasya vacanaṃ varapradānena bodhisattvamupanimantrayāmāsa - atra te tāpasajanapratirūpe subhāṣite / dadāmi kāśyapa varaṃ tadvṛṇīṣva yadicchasi // jm_7.13 // atha bodhisattvo bhavabhogasukheṣvanāsthaḥ prārthanāmeva duḥkhamavagacchansātmībhūtasaṃtoṣaḥ śakramuvāca - dātumicchasi cenmahyamanugrahakaraṃ varam / vṛṇe tasmādahamimaṃ devānāṃ pravaraṃ varam // jm_7.14 // dārānmano 'bhilaṣitāṃstanayānprabhutva marthānabhīpsitaviśālatarāṃśca labdhvā / yenābhitaptamatireti na jātu tṛptiṃ lobhānalaḥ sa hṛdayaṃ mama nābhyupeyāt // jm_7.15 // atha śakrastayā tasya saṃtoṣapravaṇamānasatayā subhāṣitābhivyañjitayā bhūyasyā mātrayā saṃprasāditamatiḥ punarbodhisattvaṃ sādhu sādhviti praśasya vareṇopacchandayāmāsa - atrāpi te munijanapratirūpe subhāṣite / pratiprābhṛtavatprītyā prayacchāmyaparaṃ varam // jm_7.16 // atha bodhisattvaḥ kleśaviyogasyaiva durlabhatāmasya pradarśayanvarayācñāpadeśena punarapyasmai dharmaṃ deśayāsāsa - dadāsi me yadi varaṃ sadguṇāvāsa vāsava / vṛṇe tenemamaparaṃ devendrānavaraṃ varam // jm_7.17 // arthādapi bhraṃśamavāpnuvanti varṇaprasādādyaśasaḥ sukhācca / yenābhibhūtā dviṣateva sattvāḥ sadveṣavahnirmama dūrataḥ syāt // jm_7.18 // tacchrutvā śakro devānāmadhipatirvismayavaśāt sādhu sādhvityenamabhipraśasya punaruvāca - sthāne pravrajitānkīrtiranurakteva sevate / tadvaraṃ pratigṛhṇīṣva madatrāpi subhāṣite // jm_7.19 // atha bodhisattvaḥ kleśaprātikūlyāt kliṣṭasattvasaṃparkavigarhāṃ vratisaṃpratigrahāpadeśena kurvannityuvāca - śṛṇuyāmapi naiva jātu bālaṃ na ca vīkṣeya na cainamālapeyam / na ca tena nivāsakhedaduḥkhaṃ samupeyāṃ varamityahaṃ vṛṇe tvām // jm_7.20 // śakra uvāca - anukampyo viśeṣeṇa satāmāpadgato nanu / āpadāṃ mūlabhūtatvādbālyaṃ cādhamamiṣyate // jm_7.21 // karuṇāśrayabhūtasya bālasyāsya viśeṣataḥ / kṛpālurapi sankasmānna darśanamapīcchasi // jm_7.22 // bodhisattva uvāca - agatyā mārṣa / paśyatvatrabhavān / kathaṃcidapi śakyeta yadi bālaścikitsitum / taddhitodyoganiryatnaḥ kathaṃ syāditi madvidhaḥ // jm_7.23 // itthaṃ caiṣa cikitsāprayogasyāpātramiti gṛhyatām / sunayavadanayaṃ nayatyayaṃ paramapi cātra niyoktumicchati / anucitavinayārjavakramo hitamapi cābhihitaḥ prakupyati // jm_7.24 // iti paṇḍitamānamohadagdhe hitavādiṣvapi roṣarūkṣabhāve / rabhase vinayābhiyogamāndyādvada kastatra hitārpaṇābhyupāyaḥ // jm_7.25 // ityagatyā suraśreṣṭha karuṇāpravaṇairapi / bālasyādravyabhūtasya na darśanamapīṣyate // jm_7.26 // tacchrutvā śakraḥ sādhu sādhvityenamabhinandya subhāṣitābhiprasāditamatiḥ punaruvāca - na subhāṣitaratnānāmarghaḥ kaścana vidyate / kusumāñjalivatprītyā dadāmyatrāpi te varam // jm_7.27 // atha bodhisattvaḥ sarvāvasthāsukhatāṃ sajjanasya pradarśayañchakramuvāca - vīkṣeya dhīraṃ śṛṇuyāṃ ca dhīraṃ syānme nivāsaḥ saha tena śakra / saṃbhāṣaṇaṃ tena sahaiva bhūyādetaṃ varaṃ devavara prayaccha // jm_7.28 // śakra uvāca - atipakṣapāta iva khalu te dhīraṃ prati / taducyatāṃ tāvat / kiṃ nu dhīrastavākārṣīdvada kāśyapa kāraṇam / adhīra iva yenāsi dhīradarśanalālasaḥ // jm_7.29 // atha bodhisattvaḥ sajjanamāhātmyamasya pradarśayannuvāca - śrūyatāṃ mārṣa, yena me dhīradarśanamevābhilaṣate matiḥ / vrajati guṇapathena ca svayaṃ nayati parānapi tena vartmanā / vacanamapi na rūkṣamakṣamāṃ janayati tasya hitopasaṃhitam // jm_7.30 // aśaṭhavinayabhūṣaṇaḥ sadā hitamiti lambhayituṃ sa śakyate / iti mama guṇapakṣapātinī namati matirguṃṇapakṣapātini // jm_7.31 // athainaṃ śakraḥ sādhūpapannarūpamidamiti cābhinandya samabhivṛddhaprasādaḥ punarvareṇopanimantrayāmāsa - kāmaṃ saṃtoṣasātmatvātsarvatra kṛtameva te / madanugrahabuddhyā tu grahītuṃ varamarhasi // jm_7.32 // upakārāśayā bhaktyā śaktyā caiva samastayā / prayuktasyātiduḥkho hi praṇayasyāpratigrahaḥ // jm_7.33 // atha tasya parāmupakartukāmatāmavekṣya bodhisattvastatpriyahitakāmatayā pradānānutarṣaprābalyamasmai prakāśayannuvāca - tvadīyamannaṃ kṣayadoṣavarjitaṃ manaśca ditsāpratipattipeśalam / viśuddhaśīlābharaṇāśca yācakā mama syuretāṃ varasaṃpadaṃ vṛṇe // jm_7.34 // śakra uvāca - subhāṣitaratnākaraḥ khalvatrabhavān / api ca - yadabhiprārthitaṃ sarvaṃ tattathaiva bhaviṣyati / dadāmi ca punastubhyaṃ varamasminsubhāṣite // jm_7.35 // bodhisattva uvāca - varaṃ mamānugrahasaṃpadākaraṃ dadāsi cetsarvadivaukasāṃ vara / na mābhyupeyāḥ punarityabhijvalannimaṃ varaṃ dainyanisūdanaṃ vṛṇe // jm_7.36 // atha śakraḥ sāmarṣavadenamativismayamāna uvāca - mā tāvadbhoḥ japavratejyāvidhinā tapaḥśramairjano 'yamanvicchati darśanaṃ mama / bhavānpunarnecchati kena hetunā varapraditsābhigatasya me sataḥ // jm_7.37 // bodhisattva uvāca - alaṃ te manyupraṇayena / samanuneṣyāmyahamatrabhavantaṃ devarāja na hyasāvadākṣiṇyānuvṛttirna cāpyabahumānaviceṣṭitamasamavadhānakāmyatā vā bhavati bhavatām / kiṃ tu nirīkṣya te rūpamamānuṣādbhutaṃ prasannakānti jvalitaṃ ca tejasā / bhavetpramādastapasīti me bhayaṃ prasādasaumyādapi darśanāttava // jm_7.38 // atha śakraḥ praṇamya pradakṣiṇīkṛtya cainaṃ tatraivāntardadhe / prabhātāyāṃ ca rajanyāṃ bodhisattvaḥ śakraprabhāvopahṛtaṃ prabhūtaṃ divyamannapānaṃ dadarśa / śakropanimantraṇāhūtāni cānekāni pratyekabuddhaśatāni vyāyatābaddhaparikarāṃśca pariveṣaṇasajjānanekāṃśca devakumārān / tenānnapānavidhinā sa munirmaharṣīn saṃtarpayanmudamudāratarāmavāpa / vṛttyā ca tāpasajanocitayābhireme dhyānāpramāṇaniyamena śamena caiva // jm_7.39 // tadevaṃ tapovanasthānāmapyalaṃkārastyāgaśauryaṃ prāgeva gṛhasthānāmiti tyāgaśauryeṇālaṃkartavya evātmā satpuruṣeṇeti / dānapatisaṃpraharṣaṇāyāmapyunneyaṃ lobhadveṣamohabālyavigarhāyāṃ kalyāṇamitrasaṃparkaguṇe saṃtoṣakathāyāṃ tathāgatamāhātmye ca / evaṃ pūrvajanmasvapi subhāṣitaratnātiśayākaraḥ sa bhagavān prāgeva saṃbuddha iti / ityagastyajātakaṃ saptamam / 8. maitrībalajātakam na paraduḥkhāturāḥ svasukhamavekṣante mahākāruṇikāḥ / tadyathānuśrūyate - bodhisattvaḥ kila svamāhātmyakāruṇyābhiprapanno jagatparitrāṇādhyāśayaḥ, pradānadamaniyamasauratyādibhirlokānugrahānukūlairguṇātiśayairabhivardhamānaḥ sarvasattvamaitramanā maitrabalo nāma rājā babhūva / duḥkhaṃ sukhaṃ vā yadabhūtprajānāṃ tasyāpi rājñastadabhūttathaiva / ataḥ prajārakṣaṇadakṣiṇo 'sau śastraṃ ca śāstraṃ ca parāmamarśa // jm_8.1 // narendracūḍādhṛtaśāsanasya tasya tvalaṅkāravadāsa śastram / vispaṣṭarūpaṃ dadṛśe ca śāstraṃ nayeṣu lokasya hitodayeṣu // jm_8.2 // vinigrahapragrahayoḥ pravṛttirdharmoparodhaṃ na cakāra tasya / hitāśayatvānnayanaipuṇācca parīkṣakasyeva pituḥ prajāsu // jm_8.3 // tasyaivaṃ dharmeṇa prajāḥ pālayataḥ satyatyāgopaśamaprajñādibhiśca parahitapariṇāmanātsaviśeṣodāttakramairbodhisambhāravidhibhirabhivardhamānasya kadācitkasmiṃścidaparādhe yakṣāṇāmadhipatinā svaviṣayātpravrājitā ojohārāḥ pañca yakṣāḥ paravadhadakṣāstadviṣayamabhijagmuḥ / vyapagatasarvopadravatvācca nityapravṛttavividhotsavaṃ parayā sampadā samupetarūpaṃ pramuditatuṣṭapuṣṭajanamabhisamīkṣya tadviṣayaṃ tannivāsināṃ puruṣāṇāmojāṃsyapahartuṃ teṣāmabhilāṣo babhūva / te pareṇāpi yatnena sampravṛttāḥ svakarmaṇi / naiva tadviṣayasthānāṃ hartumojaḥ prasehire // jm_8.4 // tasya prabhāvātiśayānnṛpasya mameti yatraiva babhūva buddhiḥ / saivāsya rakṣā paramāsa tasmādojāṃsi hartuṃ na viṣehire te // jm_8.5 // yadā ca paramapi prayatnaṃ kurvanto naiva śaknuvanti sma kasyacidviṣayanivāsino janasyaujo 'pahartumatha teṣāṃ parasparamavekṣyaitadabhūt / kiṃ nu khalvidaṃ mārṣāḥ / asmatprabhāvapratighātayogyā vidyātapaḥsiddhimayā viśeṣāḥ / na santi caiṣāmatha cādya sarve vyarthābhidhānatvamupāgatāḥ smaḥ // jm_8.6 // atha te yakṣā brāhmaṇavarṇamātmānamabhinirmāya samanucaranto dadṛśuḥ pratyaraṇyacaramanyatamaṃ gopālakaṃ saśādvale chāyādrumamūle sopānatkaṃ saṃniṣaṇṇaṃ sapallavairvanatarukusumairviracitāṃ mālāmudvahantaṃ dakṣiṇato vinyastadaṇḍaparaśumekākinaṃ rajjuvartanavyāpṛtaṃ prakṣveḍitavilāsena gāyantamāsīnam / samupetya cainamūcuḥ - thathathadadakākākākā / bho gavāṃ saṃrakṣādhikṛta evaṃ vivikte nirjanasampāte 'sminnaraṇye vicarannevamekākī kathaṃ na bibheṣīti / sa tānālokyābravīt - kuto vā bhetavyamiti / yakṣā ūcuḥ - kiṃ tvayā na śrūtapūrvā yakṣarākṣasānāṃ piśācānāṃ vā nisargaraudrā prakṛtiriti? sahāyamadhye 'pi hi vartamāno vidyātapaḥsvastyayanairupetaḥ / yebhyaḥ kathañcitparimokṣameti śauryādavajñātabhayo 'pi lokaḥ // jm_8.7 // tebhyo nṛmedaḥpiśitāśanebhyaḥ kathaṃ bhayaṃ te 'sti na rākṣasebhyaḥ / viviktagambhīrabhayānakeṣu sahāyahīnasya vanāntareṣu // jm_8.8 // ityukte sa gopālakaḥ prahasyainānuvāca - janaḥ svastyayanenāyaṃ mahatā paripālyate / devendreṇāpyaśakyo 'yaṃ kiṃ punaḥ piśitāśanaiḥ // jm_8.9 // tena geha ivāraṇye rātrāvapi yathā divā / janānta iva caiko 'pi nirbhayo vicarāmyaham // jm_8.10 // athainaṃ te yakṣāḥ kutūhalaprābalyātsādaramutsāhayanta ivocuḥ - tatkathaya kathaya tāvadbhada kīdṛśo 'yaṃ yuṣmākaṃ svastyayanaviśeṣa iti / sa tānprahasannuvāca - śrūyatāṃ yādṛśo 'yamasmākamatyadbhūtaḥ svastyayanaviśeṣaḥ / kanakagiriśilāviśālavakṣāḥ śaradamalendumanojñavaktraśobhaḥ / kanakaparighapīnalambabāhurvṛṣabhanibhekṣaṇavikramo narendraḥ // jm_8.11 // īdṛśo 'smākaṃ svastyayanaviśeṣaḥ / ityuktvā sāmarṣavismayastān yakṣānavekṣamāṇaḥ punaruvāca - āścaryaṃ batedam / evaṃ prakāśo nṛpatiprabhāvaḥ kathaṃ nu vaḥ śrotrapathaṃ na yātaḥ / atyadbhutatvādathavā śruto 'pi bhavatsu vipratyayato na rūḍhaḥ // jm_8.12 // śaṅke guṇānveṣaṇaviklavo vā deśī jano 'sāvakutūhalo vā / vivarjito bhāgyaparikṣayādvā kīrtyā narendrasya yato 'bhyupaita // jm_8.13 // tadasti vo bhāgyaśeṣaṃ yattādṛśāddeśakāntārādihāgatāḥ stha / yakṣā ūcuḥ - bhadramukha kathaya kiṃkṛto 'yamasya rājñaḥ prabhāvo yadasyāmānuṣā na prasahante viṣayavāsinaṃ janaṃ hiṃsitumiti / gopālaka uvāca - svamāhātmyādhigataḥ prabhāvo 'yamasmākaṃ mahārājasya / paśyata mahābrāhmaṇāḥ maitrī tasya balaṃ dhvajāgraśabalaṃ tvācāramātraṃ balaṃ nāsau vetti rūṣaṃ na cāha paruṣaṃ samyak ca gāṃ rakṣati / dharmastasya nayo na nītinikṛtiḥ pūjārthamarthaḥ satām ityāścaryamayo 'pi durjanadhanaṃ garvaṃ ca nālambate // jm_8.14 // evamādiguṇaśatasamudito 'yamasmākaṃ svāmī / tenāsya na prasahante viṣayanivāsinaṃ janaṃ hiṃsitumupadravāḥ / api ca / kiyadahaṃ vaḥ śakṣyāmi vaktum / nṛpatiguṇaśravaṇakautūhalaistu bhavadbhirnagarameva yuktaṃ praveṣṭuṃ syāt / tatra hi bhavantaḥ svadharmānurāgādvyavasthitāryamaryādaṃ nityakṣemasubhikṣatvātpramuditasamṛddhamanuddhatodāttaveṣamabhyāgatātithijanaviśeṣavatsalaṃ nṛpatiguṇākṣiptahṛdayaṃ tatkīrtyāśrayāḥ stutīrmaṅgalamiva svastyayanamiva ca praharṣādabhyasyantaṃ janaṃ dṛṣṭvā rājño guṇavistaramanumāsyante / satyāṃ ca guṇabahumānodbhāvanāyāṃ taddidṛkṣayā yūyamavaśyaṃ tadguṇapratyakṣiṇo bhaviṣyatheti / atha te yakṣāḥ svaprabhāvapratighātāttasminnājani sāmarṣahṛdayā bhāvaprayuktayāpi yuktayā tayā tadguṇakathayā naiva mārdavamupajagmuḥ / prāyeṇa khalu mandānāmamarṣajvalitaṃ manaḥ / yasminvastuni tatkīrtyā tadviśeṣeṇa dahyate // jm_8.15 // pradānapriyatāṃ tu samabhivīkṣya tasya rājñaste yakṣāstadapakāracikīrṣavaḥ samabhigamya rājānaṃ sandarśanakāle bhojanamayācanta / atha sa rājā pramuditamanāstadadhikṛtānpuruṣānsamādideśakṣipramabhirucitaṃ bhojanaṃ brāhmaṇebhyo dīyatāmiti / atha te yakṣāḥ samupahṛtaṃ rājārhamapi bhojanaṃ haritatṛṇamiva vyāghrā naiva pratyagṛhṇannaivaṃvidhaṃ bhojanaṃ vayamaśnīma iti / tacchrutvā sa rājā samabhigamyainānabravīt - atha kīdṛśaṃ bhojanaṃ yuṣmākamupaśete? yāvattādṛśamanviṣyatāmiti / yakṣā ūcuḥ - pratyagroṣmāṇi māṃsāni narāṇāṃ rudhirāṇi ca / ityannapānaṃ padmākṣa yakṣāṇāmakṣatavrata // jm_8.16 // ityuktvā daṃṣṭrākarālavadanāni dīptapiṅgala kekararaudranayanāni sphuṭitacipiṭavirūpaghoṇāni jvaladanalakapilakeśaśmaśrūṇi sajalajaladharāndhakārāṇi vikṛtabhīṣaṇāni svānyeva vapūṃṣi pratyapadyanta / samabhivīkṣya cainānsa rājāpiśācāḥ khalvime na mānuṣāstenāsmadīyamannapānaṃ nābhilaṣantīti niścayamupajagāma / atha tasya narendrasya prakṛtyā karuṇātmanaḥ / bhūyasī karuṇā teṣu samabhūcchuddhacetasaḥ // jm_8.17 // karuṇaikatānahṛdayaśca tānyakṣānanuśocanniyatamīdṛśamarthaṃ cintayāmāsa / dayāvatastāvadidamannapānaṃ sudurlabham / pratyahaṃ ca tadanveṣyaṃ kinnu duḥkhamataḥ param // jm_8.18 // nirdayasyāpyaśaktasya vighātaikarasaḥ śramaḥ / śaktasyāpyahitābhyāsāt kiṃsvitkaṣṭataraṃ tataḥ // jm_8.19 // evaṃvidhāhāraparāyaṇānāṃ kārūṇyaśūnyāśivamānasānām / pratyāhameṣāṃ dahatāṃ svamarthaṃ duḥkhāni yāsyanti kadā nu nāśam // jm_8.20 // tatkathamidānīmahameṣāmīdṛśāhārasampādanādekāhamapi tāvatparahiṃsāprāṇavighātaṃ kuryām? na hi smarāmyarthitayāgatānāmāśāviparyāsahataprabhāṇi / himānilamlāpitapaṅkajānāṃ samānadainyāni mukhāni kartum // jm_8.21 // bhavatu / dṛṣṭam / svataḥ śarīrātsthirapīvarāṇi dāsyāmi māṃsāni saśoṇitāni / ato 'nyathā ko hi mama kramaḥ syādityāgateṣvarthiṣu yuktarūpaḥ // jm_8.22 // svayaṃmṛtānāṃ hi nirūṣmakāṇi bhavanti māṃsāni viśoṇitāni / priyāṇi caiṣāṃ na hi tāni samyag bubhukṣayā pīḍitavigrahāṇām // jm_8.23 // jīvato 'pi ca kuto 'hamanyasmānmāṃsamādāsye māmabhigamya caite tathaiva kṣuttarṣaparikṣāmanayanavadanā niṣphalāśāpraṇayatvādadhikataravighātāturamanasaḥ kathaṃ nāma pratiyāsyanti? tadidamatra prāptakālam / duṣṭavraṇasyeva sadāturasya kaḍe(le)varasyāsya rujākarasya / karomi kāryātiśayopayogādatyartharamyaṃ pratikārakhedam // jm_8.24 // iti viniścitya sa mahātmā praharṣodgamasphītīkṛtanayanavadanaśobhaḥ svaṃ śarīramupadarśayaṃstānyakṣānuvāca - amūni māṃsāni saśoṇitāni dhṛtāni lokasya hitārthameva / yadyātitheyatvamupeyuradya mahodayaḥ so 'bhyudayo mama syāt // jm_8.25 // atha te yakṣā jānanto 'pi tasya rājñastamadhyāśayamatyadbhutatvādaśraddadhānā rājānamūcuḥ - arthinātmagate duḥkhe yācñādainyena darśite / jñātumarhati dātaiva prāptakālamataḥ param // jm_8.26 // atha rājā - anumatamidameṣāmiti pramuditamanāḥ sirāmokṣaṇārthaṃ vaidyā ājñāpyantāmiti samādideśa / atha tasya rājño 'mātyāḥ svamāṃsaśoṇitapradānavyavasāyamavetya sambhramāmarṣavyākulahṛdayā vyaktamīdṛśaṃ kañcidarthaṃ snehavaśādūcuḥ - nārhati devaḥ pradānaharṣātiśayādanuraktānāṃ prajānāṃ hitāhitakramamanavekṣitum / na caitadaviditaṃ devasya / yathā - yadyatprajānāmahitodayāya tattatpriyaṃ mānada rākṣasānām / paroparodhārjitavṛttituṣṭirevaṃsvabhāvānagha jātireṣām // jm_8.27 // sukheṣvasaktaśca bibharṣi deva rājyaśramaṃ lokahitārthameva / svamāṃsadānavyavasāyamasmātsvaniścayonmārgamimaṃ vimuñca // jm_8.28 // asaṃśayaṃ na prasahanta ete tvadvīryaguptaṃ naradeva lokam / anarthapāṇḍityahatāstathā hi nayena vāñchantyanayaṃ prajānām // jm_8.29 // medovasādyaistridaśā makheṣu prītiṃ hutāśābhihutairvrajanti / satkārapūtaṃ bhavadīyamannaṃ sampannameṣāṃ kila naiva rucyam // jm_8.30 // kāmaṃ nāsmadvidhajanādheyabuddhayo devapādāḥ / svakāryānurāgastvayamasmānevamupacārapathād bhraṃśayati / pañcānāmamīṣāmarthe sakalaṃ jagadanarthīkartavyamiti ko 'yaṃ dharmamārgo devasya? api ca / kiṃkṛteyamasmāsvevaṃ niṣpraṇayatā, kena vāsmākaṃ svāmyarthe viniyojyamānāni vinigūḍhapūrvāṇi māṃsaśoṇitāni yadaparikṣīṇeṣvevāmīṣu svāni devo dātumicchatīti / atha sa rājā tānamātyānuvāca - saṃvidyamānaṃ nāstīti brūyādasmadvidhaḥ katham / na dāsyāmītyasatyaṃ vā vispaṣṭamapi yācitaḥ // jm_8.31 // dharmavyavasthāsu puraḥsaraḥ san svayaṃ vrajeyaṃ yadi kāpathena / asmadgatācārapathānugānāṃ bhavedavasthā mama kā prajānām // jm_8.32 // yataḥ prajā eva samīkṣamāṇaḥ sāraṃ śarīrādahamuddhariṣye / kaśca prabhāvo jagadarthasādhurmātsaryahāryālpahṛdo mama syāt // jm_8.33 // yadapi cāsmatpremabahumānāvarjitaṃ praṇayavisrambhagarbhamabhidhīyate bhavadbhiḥ - kiṃkṛteyamasmāsvevaṃ niṣpraṇayatā yadaparikṣīṇeṣveva no māṃsaśoṇiteṣu svāni devo dātumicchatīti / atra vo 'nuneṣyāmi / na khalu me yuṣmāsu pratihataviṣayaḥ praṇayamārgo visrambhavirahātpariśaṅkāgahanaduravagāho vā / kintu - dhane tanutvaṃ kramaśo gate vā bhāgyānuvṛttyā kṣayamāgate vā / vijṛmbhamāṇapraṇayaḥ suhṛtsu śobheta na sphītadhanaḥ kṛśeṣu // jm_8.34 // vivardhiteṣvarthijanārthameva saṃvidyamāneṣu ca me bṛhatsu / gātreṣu māṃsopacayonnateṣu yuṣmāsvapi syātpraṇayo virūpaḥ // jm_8.35 // asaṃstutānāmapi na kṣameya pīḍāṃ kathaṃ kaiva kathā bhavatsu / svānyeva māṃsāni yato 'smi ditsurmāṃ caiva yācanta ime na yuṣmān // jm_8.36 // tadalamasmadatisnehāddharmavighnaniḥsādhvasatayā / anucitaḥ khalvayamatrabhavatāmasmadarthiṣu samudācāraḥ / mīmāṃsitavyamapi ca tāvadetatsyāt - svārthamannādi ditsantaṃ kathaṃ syātpratiṣedhayan / sādhuvṛttirasādhurvā prāgevaivaṃvidhaṃ vidhim // jm_8.37 // tadalamanenātra vo nirbandhena / nyāyopaparīkṣayā kriyatāmasmatsācivyasadṛśamunmārgāvaraṇaṃ manasaḥ / anumodanānuguṇavacasaḥ khalvatrabhavantaḥ śobherannevamadhīranayanāḥ / kutaḥ - naikopayogasya dhanasya tāvanna pratyahaṃ yācanakā bhavanti / evaṃvidhastvarthijano 'dhigantuṃ na devatārādhanayāpi śakyaḥ // jm_8.38 // evaṃvidhe cārthijane 'bhyupete dehe vināśinyasukhāspade ca / vimarśamārgo 'pyanudāttatā syānmātsaryadainyaṃ tu parā tamisrā // jm_8.39 // tanna mā vārayatumarhantyatrabhavanta ityanunīya sa rājā svāṃ parṣadamāhūya vaidyānpañca sirāḥ svaśarīre mokṣayitvā tān yakṣānuvāca - dharmakarmaṇi sācivyaṃ prītiṃ ca paramāṃ mama / bhavantaḥ kartumarhanti deyasyāsya pratigrahāt // jm_8.40 // te tathetyuktvāñjalipuṭaireva rājño raktacandanarasābhitāmraṃ rudhiraṃ pātumupacakramire / sa pīyamānakṣatajaḥ kṣitīśaḥ kṣapācarairhemavapuścakāśe / sandhyānuraktairjalabhāranamraiḥ payodharairmerurivopagūḍhaḥ // jm_8.41 // prītiprakarṣāddhṛtisampadā ca vapurguṇādeva ca tasya rājñaḥ / mamlau na gātraṃ na mumūrcha cetaḥ saṃcikṣipe na kṣatajaṃ kṣaradvā // jm_8.42 // vinītatarṣaklamāstu te yakṣāḥ paryāptamaneneti rājānamūcuḥ - anekaduḥkhāyatane śarīre sadā kṛtadhne 'pi narādhipasya / gate 'rthisaṃmānanasādhanatvaṃ harṣānukūlaṃ grahaṇaṃ babhūva // jm_8.43 // atha sa rājā harṣaprabodhādadhikataranayanavadanaprasādo nīlotpaladalanīlavimalapatraṃ ratnaprabhodbhāsuraruciratsaruṃ niśitaṃ nistriṃśamādāya svamāṃsāni cchittvā tebhyaḥ prāyacchat / hriyamāṇāvakāśaṃ tu dānaprītyā punaḥ punaḥ / na prasehe manastasya cchedaduḥkhaṃ vigāhitum // jm_8.44 // ākṛṣyamāṇaṃ śitaśasrapātaiḥ prītyā punardūṃramapāsyamānam / khedālasatvādiva tasya duḥkhaṃ manaḥsamutsarpaṇamandamāsīt // jm_8.45 // sa prītimāneva niśācarāṃstānsantarpayansvaiḥ piśitaistathāsīt / krūrāṇi teṣāmapi mānasāni yenāsurāviṣkṛtamārdavāni // jm_8.46 // dharmapriyatvātkaruṇāvaśādvā tyajan parārthe priyamātmadeham / dveṣāgnidagdhānyapi mānasāni prasādasauvarṇyanavāni kuryāt // jm_8.47 // atha te yakṣāstaṃ rājānaṃ svamāṃsotkartanaparaṃ tathaivāskhalitavadanaprasādamavikampyamānaṃ māṃsacchedavedanābhirabhivīkṣya prasādaṃ vismayaṃ copajagmuḥ / āścaryamadbhutamaho bata kiṃsvidetat satyaṃ na veti samudīrṇavicāraharṣāḥ / rājanyamarṣamupamṛdya manaḥprasādaṃ tatsaṃstutipraṇatibhiḥ prathayāmbabhūvuḥ // jm_8.48 // alamalaṃ deva viramyatāṃ svaśarīrapīḍāprasaṅgāt / santarpitāḥ smastavānayādbhutayā yācanakajanamanoharayā pratipattyeti sasambhramāḥ sapraṇāmaṃ vinivārya rājānaṃ prasādāśrupariṣiktavadanāḥ sabahumānamudīkṣamāṇāḥ punarūcuḥ - sthāne bhaktivaśena gacchati janastvatkīrtivācālatāṃ sthāne śrīḥ paribhūya paṅkajavanaṃ tvatsaṃśrayaślāghinī / vyaktaṃ śakrasanāthatāmapi gatā tvadvīryaguptāmimāṃ dyauḥ paśyatyuditaspṛhā vasumatīṃ no cedaho vañcyate // jm_8.49 // kiṃ bahunā? evaṃvidhajanābhyupapannaḥ sabhāgyaḥ khalu manuṣyalokaḥ / yuṣmadāyāsābhyanumodanāttu vayamevātra dagdhāḥ / bhavadvidhajanāpaśrayācchakyamitthaṅgatairapyātmānaṃ samuddhartumiti svaduṣkarapratīghātāśayā bhavantaṃ pṛcchāmaḥ - anādṛtya sukhaprāptāmanuraktāṃ nṛpaśriyam / kiṃ tadatyadbhutaṃ sthānaṃ pathānena yadīpsasi // jm_8.50 // sarvakṣitipatitvaṃ nu dhaneśatvamathendratām / brahmabhūyaṃ vimokṣaṃ vā tapasānena vāñchasi // jm_8.51 // asya hi vyavasāyasya na dūrataramīpsitam / śrotavyaṃ caitadasmābhirbaktumarhati no bhavān // jm_8.52 // rājovāca - śrūyatāṃ yadartho 'yaṃ mamābhyudyamaḥ / prayatnalabhyā yadayatnanāśinī na tṛptisaukhyāya kutaḥ praśāntaye / bhavāśrayā sampadato na kāmaye surendralakṣmīmapi kimvathetarām // jm_8.53 // na cātmaduḥkhakṣayamātrakeṇa me prayāti santoṣapathena mānasam / amūnanāthānabhivīkṣya dehinaḥ prasaktatīvravyasanaśramāturān // jm_8.54 // anena puṇyena tu sarvadarśitāmavāpya nirjitya ca doṣavidviṣaḥ / jarārujāmṛtyumahormisaṅkulātsamuddhareyaṃ bhavasāgarājjagat // jm_8.55 // atha te yakṣāḥ prasādasaṃharṣitatanuruhāḥ praṇamya rājānamūcuḥ - upapannarūpamevaṃvidhasya vyavasāyātiśayasyedaṃ karma / tanna dūre bhavadvidhānāmabhiprāyasampada iti niścitamanaso vijñāpayāmaḥ - kāmaṃ lokahitāyaiva tava sarvo 'yamudyamaḥ / svahitātyādaraṃ tveṣāṃ smartumarhasi nastadā // jm_8.56 // ajñānācca yadasmābhirevamāyāsito bhavān / svamapyarthamapaśyadbhirmṛṣyatāmeva tacca naḥ // jm_8.57 // ājñāmapi ca tāvannastvamanugrahapaddhatim / sacivānāmiva sveṣāṃ visrabdhaṃ dātumarhasi // jm_8.58 // atha sa rājā prasādamṛdūkṛtahṛdayānmatvainānuvāca - upakāraḥ khalvayaṃ nāyāso mametyalamatra vo 'kṣamāśaṅkayā / api ca - evaṃvidhe dharmapathe sahāyānkiṃ vismariṣyāmyadhigamya bodhim / yuṣmākameva prathamaṃ kariṣye vimokṣadharmāmṛtasaṃvibhāgam // jm_8.59 // asmatpriyaṃ cābhisamīkṣamāṇairhiṃsā bhavadbhirviṣavadvivarjyā / lobhaḥ paradravyaparigraheṣu vāggarhitā madyamayaśca pāpmā // jm_8.60 // atha te yakṣāstathetyasmai pratiśrutya praṇamya pradakṣiṇīkṛtya cainaṃ tatraivāntardadhire / svamāṃsaśoṇitapradānaniścayasamakālameva tu tasya mahāsattvasya / vikampamānā bahudhā vasundharā vidhūrṇayāmāsa suvarṇaparvatam / prasasvanurdundubhayaśca tadgatā drumāśca puṣpaṃ sasṛjurvikampanāt // jm_8.61 // tadabhravadvyomani māruteritaṃ patatriseneva vitānavatkvacit / visṛtya mālā grathiteva kutracitsamaṃ samantānnṛpatervyakīryata // jm_8.62 // nivārayiṣyanniva medinīpatiṃ samuddhatāvegatayā mahārṇavaḥ / jalaiḥ prakṛtyabhyadhikakramasvanaiḥ prayāṇasaujaskavapurvyarocata // jm_8.63 // kimetadityāgatasambhramastataḥ surādhipastatra vicintya kāraṇam / nṛpātyayāśaṅkitatūrṇamāyayau nṛpālayaṃ śokabhayākulākulam // jm_8.64 // tathāgatasyāpi tu tasya bhūpatermukhaprasādātsaviśeṣavismayaḥ / upetya taktarma manojñayā girā prasādasaṃharṣavaśena tuṣṭuve // jm_8.65 // aho prakarṣo bata sajjanasthiteraho guṇābhyāsanidherudāratā / aho parānugrahapeśalā matistvadarpaṇānnāthavatī bata kṣitiḥ // jm_8.66 // ityabhipraśasyainaṃ śakro devendraḥ sadyaḥkṣatarohaṇasamarthairdivyairmānuṣyakairoṣadhiviśeṣairnirvedanaṃ yathāpaurāṇaṃ śarīraṃ kṛtvā dākṣiṇyavinayopacāramadhuraṃ pratipūjitastena rājñā svamāvāsaṃ pratijagāma / tadevaṃ paraduḥkhāturā nātmasukhamavekṣante mahākāruṇikā iti / ko nāma dhanamātrake 'pyapekṣāṃ notsraṣṭumarhatīti dāyakajanasamuttejanāyāṃ vācyam / karuṇāvarṇe 'pi tathāgatamāhātmye satkṛtya dharmaśravaṇe ca / yaccoktaṃ bhagavatā 'bahukaraḥ khalvete pañcakā bhikṣavaḥ ' iti syādetatsandhāya / tena hi samayena te pañca yakṣā babhūvuḥ / teṣāṃ bhagavatā yathāpratijñātameva prathamaṃ dharmāmṛtasaṃvibhāgaḥ kṛta iti / iti maitrībalajātakamaṣṭamam / 9. viśvantarajātakam na bodhisattvacaritaṃ sukhamanumoditumapyalpasattvaiḥ prāgevācaritum / tadyathānuśrūyate - sātmībhūtendriyajayaḥ parākramanayavinayasaṃpadā samadhigatavijayaśrīrvṛddhopāsananiyamāt trayyānvīkṣikyorupalabdhārthatattvaḥ svadharmakarmānuraktābhiranudvignasukhocitābhiranuraktābhiḥ prakṛtibhiḥ prakāśyamānadaṇḍanītiśobhaḥ samyakpravṛttavārttāvidhiḥ saṃjayo nāma śibīnāṃ rājā babhūva / guṇodayairyasya nibaddhabhāvā kulāṅganevāsa narādhipaśrīḥ / atarkaṇīyānyamahīpatīnāṃ siṃhābhigupteva guhā mṛgāṇām // jm_9.1 // tapassu vidyāsu kalāsu caiva kṛtaśramā yasya sadābhyupetāḥ / viśeṣayuktaṃ bahumānamīyuḥ pūjābhirāviṣkriyamāṇasārāḥ // jm_9.2 // tasya rājñaḥ pratipattyanantaraṃ prathitaguṇagaṇanirantaro viśvaṃtaro nāma putro yuvarājo babhūva / [ayameva bhagavāñchākyamunistena samayena /] yuvāpi vṛddhopaśamābhirāmastejasvyapi kṣāntisukhasvabhāvaḥ / vidvānapi jñānamadānabhijñaḥ śriyā samṛddho 'pyavalepaśūnyaḥ // jm_9.3 // dṛṣṭaprayāmāsu ca dikṣu tasya vyāpte ca lokatritaye yaśobhiḥ / babhūva naivānyayaśolavānāṃ prasartumutsāha ivāvakāśaḥ // jm_9.4 // amṛṣyamāṇaḥ sa jagadgatānāṃ duḥkhodayānāṃ prasṛtāvalepam / dāneṣuvarṣī karuṇorucāpastairyuddhasaṃrambhamivājagāma // jm_9.5 // sa pratyahamabhigatamarthijanamabhilaṣitādhikairakliṣṭairarthavisargaiḥ priyavacanopacāramanoharairatīva prahlādayāmāsa / parvadivaseṣu ca poṣadhaniyamapraśamavibhūṣaṇaḥ śiraḥsnātaḥ śuklakṣaumavāsā (vaidya 56) himagiriśikharasaṃnikāśaṃ madalekhābhyalaṃkṛtamukhaṃ lakṣaṇavinayajavasattvasaṃpannaṃ gandhahastinaṃ samājñātamaupavāhyaṃ dviradavaramabhiruhya samantato nagarasyābhiniviṣṭānyarthijananipānabhūtāni svāni sattrāgārāṇi pratyavekṣate sma / tathā ca prītiviśeṣamabhijagāma / na hi tāṃ kurute prītiṃ bibhūtirbhavanāśritā / saṃkramyamāṇārthijane saiva dānapriyasya yām // jm_9.6 // atha kadācittasyaivaṃvidhaṃ dānaprasaṅgaṃ pramuditahṛdayairarthibhiḥ samantato vikīryamāṇamupalabhyānyatamo bhūmyanantarastasya rājā śakyamayamabhisaṃdhātuṃ dānānurāgavaśagatvāditi pratarkya dviradavarāpaharaṇārthaṃ brāhmaṇāṃstatra praṇidadhe / atha te brāhmaṇā viśvaṃtarasya svāni sattrāgārāṇi pratyavekṣamāṇasya pramodādadhikataranayanavadanaśobhasya jayāśīrvādamukharāḥ samucchritābhiprasāritadakṣiṇāgrapāṇayaḥ purastāt samatiṣṭhanta / sa tato vinigṛhya dviradavaramupacārapuraḥsaramabhigamanaprayojanamenān paryapṛcchadājñāpyatāṃ kenārtha iti / brāhmaṇā ūcuḥ - amuṣya tava nāgasya gatilīlāvilambinaḥ / guṇairarthitvamāyātā dānaśauryācca te vayam // jm_9.7 // kailāsaśikharābhasya pradānādasya dantinaḥ / kuruṣva tāvallokānāṃ vismayaikarasaṃ manaḥ // jm_9.8 // ityukte bodhisattvaḥ prītyā samāpūryamāṇahṛdayaścintāmāpede / cirasya khalūdārapraṇayasumukhamarthijanaṃ paśyāmi / kaḥ punarartha evaṃvidhena dviradapatinaiṣāṃ brāhmaṇānām? vyaktamayaṃ lobherṣyādveṣaparyākulamanasaḥ kasyāpi rājñaḥ kārpaṇyaprayogaḥ / āśāvighātadīnatvaṃ tanmā bhūttasya bhūpateḥ / anādṛtya yaśodharmau yo 'smaddhita ivodyataḥ // jm_9.9 // iti viniścitya sa mahātmā tvaritamavatīrya dviradavarāt pratigṛhyatāmiti samudyatakāñcanabhṛṅgārasteṣāṃ purastādavatasthe / tataḥ sa vidvānapi rājaśāstramarthānuvṛttyā gatadharmamārgam / dharmānurāgeṇa dadau gajendraṃ nītivyalīkena na saṃcakampe // jm_9.10 // taṃ hemajālarucirābharaṇaṃ gajendraṃ vidyutpinaddhamiva śāradamabhrarāśim / dattvā parāṃ mudamavāpa narendrasūnuḥ saṃcukṣubhe ca nagaraṃ nayapakṣapātāt // jm_9.11 // atha dviradapatipradānaśravaṇāt samudīrṇakrodhasaṃrambhāḥ śibayo brāhmaṇavṛddhā mantriṇo yodhāḥ pauramukhyāśca kolāhalamupajanayantaḥ saṃjayaṃ rājānamabhigamya sasaṃbhramāmarṣasaṃrambhāt pariśithilopacārayantraṇamūcuḥ - kimiyaṃ deva rājyaśrīrvilupyamānaivamupekṣyate? nārhati devaḥ svarājyopaplavamevamabhivardhamānamupekṣitum / kimetaditi ca sāvegamuktā rājñā punarevamūcuḥ - kasmād devo na jānīte niṣevya mattabhramaropagītaṃ yasyānanaṃ dānasugandhi vāyuḥ / madāvalepaṃ paravāraṇānāmāyāsaduḥkhena vinā pramārṣṭi // jm_9.12 // yattejasākrāntabalaprabhāvāḥ saṃsuptadarpā iva vidviṣaste / viśvaṃtareṇaiṣa gajaḥ sa datto rūpī jayaste hriyate 'nyadeśam // jm_9.13 // gāvaḥ suvarṇaṃ vasanāni bhojyamiti dvijebhyo nṛpa deyarūpam / yasmiñjayaśrīrniyatā dvipendre deyaḥ sa nāmetyatidānaśauryam // jm_9.14 // nayotpathenainamiti vrajantaṃ kathaṃ samanveṣyati rājalakṣmīḥ / nopekṣaṇaṃ deva tavātra yuktaṃ purāyamānandayati dviṣaste // jm_9.15 // tacchrutvā sa rājā putrapriyatvāt kiṃcittāneva pratyaprītamanāḥ kāryānurodhāt sāvegavadevamityuktvā samanuneṣyañchibīnuvāca - jāne dānaprasaṅgavyasanitāṃ nītikramānapekṣāṃ viśvaṃtarasya na caiṣa kramo rājyadhuri saṃniyuktasya / dattaṃ tvanena svaṃ hastinaṃ vāntakalpaṃ kaḥ pratyāhariṣyati? api tu tathāhameva kariṣye yathā dāne mātrāṃ jñāsyati viśvaṃtaraḥ / tadalamatra vaḥ saṃrambheṇeti / śibaya ūcuḥ - na khalu mahārāja paribhāṣāmātrasādhyo 'sminnarthe viśvaṃtara iti / saṃjaya uvāca - atha kimanyadatra mayā śakyaṃ kartum? doṣapravṛttervimukhasya yasya guṇaprasaṅgā vyasanīkriyante / bandho vadho vātmasutasya tasya kiṃ niṣkrayaḥ syād dviradasya tasya // jm_9.16 // tadalamatra vaḥ saṃrambheṇa / nivārayiṣyāmyahamato viśvantaramiti / atha śibayaḥ samudīrṇamanyavo rājānamūcuḥ - ko vā vadhaṃ bandhanatāḍanaṃ vā sutasya te rocayate narendra / dharmātmakastveṣa na rājyabhārakṣobhasya soḍhā karuṇāmṛdutvāt // jm_9.17 // siṃhāsanaṃ tejasi labdhaśabdāstrivargasevānipuṇā bhajante / dharmānurāgānnayanirvyapekṣastapovanādhyāsanayogya eṣaḥ // jm_9.18 // phalanti kāmaṃ vasudhādhipānāṃ durnītidoṣāstadupāśriteṣu / sahyāsta eṣāṃ tu tathāpi dṛṣṭā mūloparodhānna tu pārthivānām // jm_9.19 // kimatra vā vahvabhidhāya niścayastvayaṃ śibīnāṃ tvadabhūtyamarṣiṇām / prayātu vaṅkaṃ tapaso 'bhivṛddhaye nṛpātmajaḥ siddhaniṣevitaṃ girim // jm_9.20 // atha sa rājā snehapraṇayavisrambhavaśādanayāpāyadarśinā hitodyatena tena janena pariniṣṭhuramityabhidhīyamānaḥ prakṛtikopād vrīḍāvanatavadanaḥ putraviyogacintāparigatahṛdayaḥ sāyāsamabhiniśvasya śibīnuvāca - yadyeṣa bhavatāṃ nirbandhastadekamapyahorātramasya mṛṣyatām / prabhātāyāṃ rajanyāmabhipretaṃ vo 'nuṣṭhātā viśvantara iti / evamastviti ca pratigṛhītānunayaḥ śibibhiḥ sa rājā kṣattāramuvāca - gacchemaṃ vṛttāntaṃ viśvantarāya nivedayeti / sa tatheti pratiśrutya śokāśrupariṣiktavadano viśvantaraṃ svabhavanagatamupetya śokaduḥkhāvegāt sasvaraṃ rudan pādayorasya nyapatat / api kuśalaṃ rājakulasyeti ca sasaṃbhramaṃ viśvantareṇānuyuktaḥ samavasīdannaviśadapadākṣaramenamuvāca - kuśalaṃ rājakulasyeti / atha kasmādevamadhīro 'sīti ca punaranuyukto viśvantareṇa kṣattā bāṣpavegoparudhyamānagadgadakaṇṭhaḥ śvāsaviskhalitalulitākṣaraṃ śanairityuvāca - sāntvagarbhāmanādṛtya nṛpājñāmapyadakṣiṇāḥ / rāṣṭrātpravrājayanti tvāṃ kupitāḥ śibayo nṛpa // jm_9.21 // viśvantara uvāca - māṃ śibayaḥ pravrājayanti kupitā iti kaḥ saṃbandhaḥ? rame na vinayonmārge dveṣmi cāhaṃ pramāditām / kutra me śibayaḥ kruddhā yanna paśyāmi duṣkṛtam // jm_9.22 // kṣattovāca - atyudāratāyām / alobhaśubhrā tvayi tuṣṭirāsīllobhākulā yācakamānaseṣu / datte tvayā mānada vāraṇendre dhairyāṇi kopastvaharacchibīnām // jm_9.23 // ityatītāḥ svamaryādāṃ rabhasāḥ śibayastvayi / yena pravrājitā yānti pathā tena kila vraja // jm_9.24 // atha bodhisattvaḥ kṛpābhyāsarūḍhāṃ yācanakajanavatsalatāṃ dhairyātiśayasaṃpadaṃ ca svāmudbhāvayannuvāca - capalasvabhāvāḥ khalu śibayo 'nabhijñā iva cāsmatsvabhāvasya / dravyeṣu bāhyeṣu ka eva vādo dadyāmahaṃ sve nayane śiro vā / imaṃ hi lokārthamahaṃ bibharmi samucchrayaṃ kimvatha vastravāhyam // jm_9.25 // yasya svagātrairapi yāvakānāṃ vacāṃsi saṃpūjayituṃ manīṣā / bhayānna dadyātsa iti pratarkaḥ prakāśanā bāliśacāpalasya // jm_9.26 // kāmaṃ māṃ śibayaḥ sarve ghnantu pravrājayantu vā / na tvevāhaṃ na dāsyāmi gacchāmyeṣa tapovanam // jm_9.27 // atha bodhisattvo vipriyaśravaṇaviklavamukhīṃ patnīmuvāca - śruto 'trabhavatyā śibīnāṃ niścayaḥ? madryuvāca - śruto 'yaṃ deva / viśvantara uvāca - tadyadasti dhanaṃ kiṃcidasmatto 'dhigataṃ tvayā / nidhehi tadanindyākṣi yacca te paitrikaṃ dhanam // jm_9.28 // madryuvāca - kutraitaddeva nidadhāmīti? viśvantara uvāca - śīlavadbhyaḥ sadā dadyā dānaṃ satkāraśībharam / tathā hi nihitaṃ dravyamahāryamanugāmi ca // jm_9.29 // priyaṃ śvaśurayoḥ kuryāḥ putrayoḥ paripālanam / dharmamevāpramādaṃ ca śokaṃ madvirahāttu mā // jm_9.30 // tacchrutvā madrī saṃtaptahṛdayāpi bharturadhṛtiparihārārthamanādṛtya śokadainyamityuvāca - naiṣa dharmo mahārāja yadyāyā vanamekakaḥ / tenāhamapi yāsyāmi yena kṣatriya yāsyasi // jm_9.31 // tvadaṅgaparivartinyā mṛtyurutsava eva me / mṛtyorduḥkhataraṃ tatsyājjīveyaṃ yattvayā vinā // jm_9.32 // naiva ca khalu me deva vanavāso duḥkha iti pratibhāti / tathā hi - nirdurjanānyanupabhuktasarittarūṇi nānāvihaṃgavirutāni mṛgākulāni / vaiḍūryakuṭṭimamanoharaśādvalāni krīḍāvanādhikasukhāni tapovanāni // jm_9.33 // api ca deva / alaṃkṛtāvimau paśyankumārau mālabhāriṇau / krīḍantau vanagulmeṣu na rājyasya smariṣyasi // jm_9.34 // ṛtuprayatnaracitā vanaśobhā navā navāḥ / vane tvāṃ ramayiṣyanti saritkuñjāśca sodakāḥ // jm_9.35 // citraṃ virutavāditraṃ pakṣiṇāṃ ratikāṅkṣiṇām / madācāryopadiṣṭāni nṛttāni ca śikhaṇḍinām // jm_9.36 // mādhuryānavagītaṃ ca gītaṃ madhupayoṣitām / vaneṣu kṛtasaṃgītaṃ harṣayiṣyati te manaḥ // jm_9.37 // āstīryamāṇāni ca śarvarīṣu jyotsnādukūlena śilātalāni / saṃvāhamāno vanamārutaśca labdhādhivāsaḥ kusumadrumebhyaḥ // jm_9.38 // calopalapraskhalitodakānāṃ kalā virāvāśca saridvadhūnām / vibhūṣaṇānāmiva saṃninādāḥ pramodayiṣyanti vane manaste // jm_9.39 // ityanunīyamānaḥ sa dayitayā vanaprayāṇaparyuṃtsukamatirarthijanāpekṣayā mahāpradānaṃ dātumupacakrame / athemāṃ viśvantarapravrājanapravṛttimupalabhya rājakule tumula ākrandaśabdaḥ prādurabhūta / śokaduḥkhāvegānmūrcchāparīta ivārthijano mattonmatta iva ca tattadbahuvidhaṃ vilalāpa / chāyātaroḥ svāduphalapradasya cchedārthamāgūrṇaparaśvadhānām / dhātrī na lajjāṃ yadupaiti bhūmirvyaktaṃ tadasyā hatacetanatvam // jm_9.40 // śītāmalasvādujalaṃ nipānaṃ bibhitsatāmasti na cenniṣeddhā / vyarthābhidhānā bata lokapālā viproṣitā vā śrutimātrakaṃ vā // jm_9.41 // adharmo bata jāgarti dharmaḥ supto 'thavā mṛtaḥ / yatra viśvantaro rājā svasmādrājyānnirasyate // jm_9.42 // ko 'narthapaṭusāmarthyo yācñānūrjitavṛttiṣu / asmāsvanaparādheṣu vadhābhyudyamaniṣṭhuraḥ // jm_9.43 // atha bodhisattvo naikaśatasahasrasaṃkhyaṃ maṇikanakarajataparipūrṇakośaṃ vividhadhanadhānyanicayavanti kośakoṣṭhāgārāṇi dāsīdāsayānavāhanavasanaparicchadādi ca sarvamarthibhyo yathārhamatisṛjya, śokaduḥkhābhibhūtadhairyayormātāpitroścaraṇāvabhipraṇamya saputradāraḥ syandanavaramabhiruhya puṇyāhaghoṣeṇaiva mahato janakāyasyākranditaśabdena puravarānniragacchat / anurāgavaśagamanuyāyinaṃ ca janaṃ śokāśrupariklinnavadanaṃ prayatnādvinivartya svayameva rathapragrahān pratigṛhya yena vaṅkaḥ parvatastena prāyāt / vyatītya cāviklavamatirudyānavanaruciramālinaṃ puravaropacāramanupūrveṇa praviralacchāyadrumaṃ vicchidyamānajanasaṃpātaṃ pravicaritamṛgagaṇasaṃbādhadigālokaṃ cīrīvirāvonnāditamaraṇyaṃ pratyapadyata / athainaṃ yadṛcchayābhigatā brāhmaṇā rathavāhāṃsturagānayācanta / sa vartamāno 'dhvani naikayojane sahāyahīno 'pi kalatravānapi / pradānaharṣādanapekṣitāyatirdadau dvijebhyaścaturasturaṃgamān // jm_9.44 // atha bodhisattvasya svayameva rathadhuryatāmupagantukāmasya gāḍhataraṃ parikaramabhisaṃyacchamānasya rohitamṛgarūpiṇaścatvāro yakṣakumārāḥ suvinītā iva sadaśvāḥ svayameva rathayugaṃ skandhapradeśaiḥ pratyapadyanta / tāṃstu dṛṣṭvā harṣavismayaviśālatarākṣīṃ madrīṃ bodhisattva uvāca - tapodhanādhyāsanasatkṛtānāṃ paśya prabhāvātiśayaṃ vanānām / yatraivamabhyāgatavatsalatvaṃ saṃrūḍhamūlaṃ mṛgapuṃgaveṣu // jm_9.45 // madryuvāca - tavaivāhamimaṃ manye prabhāvamatimānuṣam / rūḍho 'pi hi guṇābhyāsaḥ sarvatra na samaḥ satām // jm_9.46 // toyeṣu tārāpratibimbaśobhā viśeṣyate yatkumudaprahāsaiḥ / kautūhalābhiprasṛtā ivendorhetutvamatrāgrakarāḥ prayānti // jm_9.47 // iti tayoranyonyānukūlyātparasparaṃ priyaṃ vadatoradhvānaṃ gacchatorathāparo brāhmaṇaḥ samabhigamya bodhisattvaṃ rathavaramayācata / tataḥ svasukhaniḥsaṅgo yācakapriyabāndhavaḥ / pūrayāmāsa viprasya sa rathena manoratham // jm_9.48 // atha bodhisattvaḥ prītamanā rathādavatārya svajanānniryātya rathavaraṃ brāhmaṇāya jālinaṃ kumāramaṅkenādāya padbhyāmevādhvānaṃ pratyapadyata / avimanaskaiva ca madrī kṛṣṇājināṃ kumārīmaṅkenādāya pṛṣṭhato 'nvagacchadenam / nimantrayāmāsuriva drumāstaṃ hṛdyaiḥ phalairānamitāgraśākhāḥ / puṇyānubhāvādabhivīkṣamāṇāḥ śiṣyā vinītā iva ca praṇemuḥ // jm_9.49 // haṃsāṃsavikṣobhitapaṅkajāni kiñjalkareṇusphuṭapiñjarāṇi / prādurbabhūvuśca sarāṃsi tasya tatraiva yatrābhicakāṅkṣa vāri // jm_9.50 // vitānaśobhāṃ dadhire payodāḥ sukhaḥ sugandhiḥ pravavau nabhasvān / pariśramakleśamamṛṣyamāṇā yakṣāśca saṃcikṣipurasya mārgam // jm_9.51 // iti bodhisattva udyānagata iva pādacāravinodanasukhamanubhavanmārgaparikhedarasamanāsvādya saputradāraḥ prānta eva tu vaṅkaparvatamapaśyat / tatra ca puṣpaphalapallavālaṃkṛtasnigdhavividharucirataruvaranicitaṃ madamuditavihaṃgabahuvidharutavinadaṃ pravṛttanṛttabarhigaṇopaśobhitaṃ pravicaritanaikamṛgakulaṃ kṛtaparikaramiva vimalanīlasalilayā saritā kusumarajo 'ruṇasukhapavanaṃ tapovanaṃ vanacarakādeśitamārgaḥ praviśya viśvakarmaṇā śakrasaṃdeśāt svayamabhinirmitāṃ manojñadarśanāṃ sarvartusukhāṃ tatra praviviktāṃ parṇaśālāmadhyāvasat / tasminvane dayitayā paricaryamāṇaḥ śṛṇvannayatnamadhurāṃśca sutapralāpān / udyānasaṃstha iva vismṛtarājyacintaḥ saṃvatsarārdhamadhikaṃ sa tapaścacāra // jm_9.52 // atha kadācinmūlaphalārthaṃ gatāyāṃ rājaputryāṃ putrayoḥ paripālananimittamāśramapadamaśūnyaṃ kurvāṇe rājaputre mārgareṇuparuṣīkṛtacaraṇaprajaṅghaḥ pariśramakṣāmanayanavadano daṇḍakāṣṭhāvabaddhaskandhāvasaktakamaṇḍalurbrāhmaṇaḥ patnyāḥ paricārakānayanārthaṃ samarpitadṛḍhasaṃdeśastaṃ deśamupajagāma / atha bodhisattvaścirasyārthijanaṃ dṛṣṭvā 'bhigataṃ manaḥpraharṣāt samupajāyamānanayanavadanaprasādaḥ pratyudgamya svāgatādipriyavacanapuraḥsaraṃ praveśya cainamāśramapadaṃ kṛtātithisatkāramāgamanaprayojanamapṛcchat / atha sa brāhmaṇo bhāryānurāgādutsāritadhairyalajjaḥ pratigrahamātrasajjo niyatamarthamīdṛśamuvāca - āloko bhavati yataḥ samaśca mārgo loko 'yaṃ vrajati tato na durgameṇa / prāyo 'smiñjagati tu matsarāndhakāreṇānye na praṇayapadāni me vahanti // jm_9.53 // pradānaśauryoditayā yaśaḥśriyā gataṃ ca gantavyamaśeṣatastava / ato 'smi yācñāśramamabhyupeyivānprayaccha tanme paricārakau sutau // jm_9.54 // ityukte bodhisattvo mahāsattvaḥ dānaprītau kṛtābhyāsaḥ pratyākhyātumaśikṣitaḥ / dadāmītyavadad dhṛṣṭaṃ dayitau tanayāvapi // jm_9.55 // svastyastu / tatkimidānīmāsyata iti ca brāhmaṇenābhihitaḥ sa mahāsattvaḥ pradānakathāśravaṇotpatitaviṣādaviplutākṣayoḥ sutayoḥ snehāvegādavalambamānahṛdayo bodhisattva uvāca - dattāvetau mayā tubhyaṃ kiṃ tu mātānayorgatā / vanaṃ mūlaphalasyārthe sāyamadyāgamiṣyati // jm_9.56 // tayā dṛṣṭāvupāghrātau mālināvabhyalaṃkṛtau / ihaikarātraṃ viśramya śvo netāsi sutau mama // jm_9.57 // brāhmaṇa uvāca - alamanenātrabhavato nirbandhena / gauṇametaddhi nārīṇāṃ nāma vāmā iti sthitam / syāccaiva dānavighnaste tena vāsaṃ na rocaye // jm_9.58 // bodhisattva uvāca - alaṃ dānavighnaśaṅkayā / sahadharmacāriṇī mama sā / yathā vātrabhavate rocate / api ca mahābrāhmaṇa, sukumāratayā bālyātparicaryāsvakauśalāt / kīdṛśīṃ nāma kuryātāṃ dāsaprītimimau tava // jm_9.59 // dṛṣṭvā tvitthaṃgatāvetau śibirājaḥ pitāmahaḥ / addhā dadyādyadiṣṭaṃ te dhanaṃ niṣkrayametayoḥ // jm_9.60 // yatastadviṣayaṃ sādhu tvamimau netumarhasi / evaṃ hyarthena mahatā dharmeṇa ca sameṣyasi // jm_9.61 // (brāhmaṇa uvāca) - na śakṣyāmyahamāśīviṣadurāsadaṃ vipriyopāyanena rājānamabhigantum / ācchindyānmadimau rājā daṇḍaṃ vā praṇayenmayi / yato neṣyāmyahamimau brāhmaṇyāḥ paricārakau // jm_9.62 // atha bodhisattvo yatheṣṭamidānīmitvaparisamāptārthamuktvā sānunayamanuśiṣya tanayau paricaryānukūlye pratigrahārthamabhiprasārite brāhmaṇasya pāṇau kamaṇḍalumāvarjayāmāsa / tasya yatnānurodhena papātāmbu kamaṇḍaloḥ / padmapatrābhitāmrābhyāṃ netrābhyāṃ svayameva tu // jm_9.63 // atha sa brāhyaṇo lābhātiharṣāt saṃbhramākulitamatirbodhisattvatanayāpaharaṇatvarayā saṃkṣiptapadamāśīrvacanamuktvā nirgamyatāmityājñākarkaśena vacasā kumārāvāśramapadānniṣkrāmayitumārebhe / atha kumārau viyogaduḥkhātibhāravyathitahṛdayau pitaramabhipraṇamya bāṣpoparudhyamānanayanāvūcatuḥ - ambā ca tāta niṣkrāntā tvaṃ ca nau dātumicchasi / yāvattāmapi paśyāvastato dāsyati nau bhavān // jm_9.64 // atha sa brāhmaṇaḥ purā mātānayorāgacchati, asya vā putrasnehāt paścāttāpaḥ saṃbhavatīti vicintya padmakalāpamivānayorhastānābadhya latayā saṃtarjayanviceṣṭamānau pitaraṃ prati vyāvartitavadanau prakṛtisukumārau kumārau pracakarṣa / atha kṛṣṇājinā kumāryapūrvaduḥkhopanipātāt sasvaraṃ rudatī pitaramuvāca - ayaṃ māṃ brāhmaṇastāta latayā hanti nirdayaḥ / na cāyaṃ brāhmaṇo vyaktaṃ dhārmikā brāhmaṇāḥ kila // jm_9.65 // yakṣo 'yaṃ brāhmaṇacchadmā nūnaṃ harati khāditum / nīyamānau piśācena tāta kiṃ nāvupekṣase // jm_9.66 // atha jālī kumāro mātaramanuśocayannuvāca - naivedaṃ me tathā duḥkhaṃ yadayaṃ hanti māṃ dvijaḥ / nāpaśyamambāṃ yattvadya tadvidārayatīva mām // jm_9.67 // rodiṣyati ciraṃ nūnamambā śūnye tapovane / putraśokena kṛpaṇā hataśāveva cātakī // jm_9.68 // asmadarthe samāhṛtya vanānmūlaphalaṃ bahu / bhaviṣyati kathaṃ nvambā dṛṣṭvā śūnyaṃ tapovanam // jm_9.69 // ime nāvaśvakāstāta hastikā rathakāśca ye / ato 'rdhaṃ deyamambāyai śokaṃ tena vineṣyati // jm_9.70 // vandyāsmadvacanādambā vāryā śokācca sarvathā / durlabhaṃ hi punastāta tava tasyāśca darśanam // jm_9.71 // ehi kṛṣṇe mariṣyāvaḥ ko nvartho jīvitena nau / dattāvāvāṃ narendreṇa brāhmaṇāya dhanaiṣiṇe // jm_9.72 // ityuktvā jagmatuḥ / atha bodhisattvastenātikaruṇena tanayapralāpenākampitamatirapi ka idānīṃ dattvānutāpaṃ kariṣyatīti niṣpratīkāreṇa śokāgninā vinirdahyamānahṛdayo viṣavegamūrcchāparigata iva samuparudhyamānacetāstatraiva niṣasāda / śītalānilavyajanapratilabdhasaṃjñaśca niṣkūjamivāśramapadaṃ tanayaśūnyamabhivīkṣya bāṣpagadgadasaṃniruddhakaṇṭha ityātmagatamuvāca - putrābhidhāne hṛdaye samakṣaṃ praharanmama / nāśaṅkata kathaṃ nāma dhigalajjo bata dvijaḥ // jm_9.73 // pattikāvanupānatkau saukumāryātklamāsahau / yāsyataḥ kathamadhvānaṃ tasya ca preṣyatāṃ gato // jm_9.74 // mārgaśramaparimlānau ko 'dya viśrāmayiṣyati / kṣuttarṣaduḥkhābhihatau yāciṣyete kametya vā // jm_9.75 // mama tāvadidaṃ duḥkhaṃ dhīratāṃ kartumicchataḥ / kā tvavasthā mama tayoḥ sutayoḥ sukhavṛddhayoḥ // jm_9.76 // aho putraviyogāgnirnirdahatyeva me manaḥ / satāṃ tu dharmaṃ saṃsmṛtya ko 'nutāpaṃ kariṣyati // jm_9.77 // atha madrī vipriyopanipātaśaṃsibhiraniṣṭernimittairupajanitavaimanasyā mūlaphalānyādāya kṣiprataramāgantukāmāpi vyālamṛgoparudhyamānamārgā ciratareṇāśramapadamupajagāma / ucitāyāṃ ca pratyudgamanabhūmāvākrīḍāsthāne ca tanayāvapaśyantī bhṛśataramarativaśamagāt / anīpsitāśaṅkitajātasaṃbhramā tataḥ sutānveṣaṇacañcalekṣaṇā / prasaktamāhvānamasaṃparigrahaṃ tayorviditvā vyalapacchucāturā // jm_9.78 // samājavadyatpratibhāti me purā sutapralāpapratināditaṃ vanam / adarśanādadya tayostadeva me prayāti kāntāramivāśaraṇyatām // jm_9.79 // kiṃ nu khalu tau kumārau - krīḍāprasaṅgaśramajātanidrau suptau nu naṣṭau gahane vane vā / cirānmadabhyāgamanādatuṣṭau syātāṃ kvacid bālatayā nilīnau // jm_9.80 // ruvanti kasmācca na pakṣiṇo 'pyamī samākulāstadvadhasākṣiṇo yadi / taraṃgabhaṅgairavinītakopayā hṛtau nu kiṃ nimnagayātivegayā // jm_9.81 // apīdānīṃ me vitathā mithyāvikalpā bhaveyuḥ / api rājaputrāya saputrāya svasti syāt / apyaniṣṭanivedināṃ nimittānāṃ maccharīra eva vipāko bhavet / kiṃ nu khalvidamanimittāpavṛttapraharṣamaratitamisrayāvacchādyamānaṃ vidravatīva hṛdayam / visrasyanta iva me gātrāṇi / vyākulā iva digvibhāgāḥ / bhramatīva cedaṃ paridhvastalakṣmīkaṃ vanamiti / athānupraviśyāśramapadamekānte nikṣipya mūlaphalaṃ yathopacārapuraḥsaraṃ bhartāramabhigamya kva dārakāviti papraccha / atha bodhisattvo jānānaḥ snehadurbalatāṃ mātṛhṛdayasya durnivadyatvācca vipriyasya naināṃ kiṃcidvaktuṃ śaśāka / janasya hi priyārhasya vipriyākhyānavahninā / upetya manasastāpaḥ saghṛṇena suduṣkaraḥ // jm_9.82 // atha madrī vyaktamakuśalaṃ me putrayoḥ, yadayamevaṃ tūpṇīṃbhūtaḥ śokadainyānuvṛttyaivetyavadhārya samantataḥ kṣiptacitteva vilokyāśramapadaṃ tanayāvapaśyantī sabāṣpagadgadaṃ punaruvāca - dārakau ca na paśyāmi tvaṃ ca māṃ nābhibhāṣase / hatā khalvahaṃ kṛpaṇā vipriyaṃ hi na kathyate // jm_9.83 // ityuktvā śokāgninā parigatahṛdayā chinnamūleva latā nipapāta / patantīmeva caināṃ parigṛhya bodhisattvastṛṇaśayanamānīya śītābhiradbhiḥ pariṣicya pratyāgataprāṇāṃ samāśvāsayannuvāca - sahasaiva na te madri duḥkhamākhyātavānaham / na hi saṃbhāvyate dhairyaṃ manasi snehadurbale // jm_9.84 // jarādāridryaduḥkhārto brāhmaṇo māmupāgamat / tasmai dattau mayā putrau samāśvasihi mā śucaḥ // jm_9.85 // māṃ paśya madri mā putrau paridevīśca devi mā / putraśokasaśalye me prahārṣīriva mā hṛdi // jm_9.86 // yācitena kathaṃ śakyaṃ na dātumapi jīvitam / anumodasva tad bhadre putradānamidaṃ mama // jm_9.87 // tacchrutvā madrī putravināśaśaṅkāvyathitahṛdayā putrayorjīvitapravṛttiśravaṇāt pratanūbhūtaśokaklamā bharturadhṛtiparihārārthaṃ pramṛjya nayane savismayamudīkṣamāṇā bhartāramuvāca - āścaryaṃ / kiṃ bahunā nūnaṃ vismayavaktavyacetaso 'pi divaukasaḥ / yadityalabdhaprasarastava cetasi matsaraḥ // jm_9.88 // tathā hi dikṣu prasṛtapratisvanaiḥ samantato daivatadundubhisvanaiḥ / prasaktavispaṣṭapadākṣaraṃ nabhastavaiva kīrtigrathanādarādabhūt // jm_9.89 // prakampiśailendrapayodharā dharā madādivābhūdabhivṛddhavepathuḥ / divaḥ patadbhiḥ kusumaiśca kāñcanaiḥ savidyududyotamivābhavannabhaḥ // jm_9.90 // tadalaṃ śokadainyena dattvā cittaṃ prasādaya / nipānabhūto lokānāṃ dātaiva ca punarbhava // jm_9.91 // atha śakro devendraḥ kṣititalacalanādākampite vividharatnaprabhodbhāsini sumerau parvatarāje kimidamiti samutpannavimarśo vismayotphullanayanebhyo lokapālebhyaḥ pṛthivīkampakāraṇaṃ viśvantaraputradānamupalabhya praharṣavismayāghūrṇitamanāḥ prabhātāyāṃ tasyāṃ rajanyāṃ brāhmaṇarūpī viśvantaramarthivadabhyagacchat / kṛtātithisatkāraśca bodhisattvena kenārtha ityupanimantrito bhāryāmenamayācata - mahāhradeṣvambha ivopaśoṣaṃ na dānadharmaḥ samupaiti satsu / yāce tatastvāṃ surasannibhā yā bhāryāmimāmahaṃsi tatpradātum // jm_9.92 // avimanā eva tu bodhisattvastathetyasmai pratiśuśrāva / tataḥ sa vāmena kareṇa madrīmādāya savyena kamaṇḍaluṃ ca / nyapātayattasya jalaṃ karāgre manobhuvaścetasi śokavahnim // jm_9.93 // cukopa madrī na tu no ruroda viveda sā tasya hi taṃ svabhāvam / apūrvaduḥkhātibharāturā tu taṃ prekṣamāṇā likhiteva tasthau // jm_9.94 // tad dṛṣṭvā paramavismayākrāntahṛdayaḥ śakro devānāmindrastaṃ mahāsattvamabhiṣṭuvannuvāca - aho vikṛṣṭāntaratā sadasaddharmayoryathā / śraddhātumapi karmedaṃ kā śaktirakṛtātmanām // jm_9.95 // avītarāgeṇa satā putradāramatipriyam / niḥsaṅgamiti dātavyaṃ kā nāmeyamudāttatā // jm_9.96 // asaṃśayaṃ tvadguṇaraktasaṃkathaiḥ prakīryamāṇeṣu yaśassu dikṣu te / tirobhaviṣyantyaparā yaśaḥśriyaḥ pataṃgatejassu yathānyadīptayaḥ // jm_9.97 // tasya te 'bhyanumodante karmedamatimānuṣam / yakṣagandharvabhujagāstridaśāśca savāsavāḥ // jm_9.98 // ityuktvā śakraḥ svameva vapurabhijvaladāsthāya śakro 'hamasmīti ca nivedyātmānaṃ bodhisattvamuvāca - tubhyameva prayacchāmi madrīṃ bhāryāmimāmaham / vyatītya na hi śītāṃśuṃ candrikā sthātumarhati // jm_9.99 // tanmā cintāṃ putrayorviprayogādrājyabhraṃśānmā ca saṃtāpamāgāḥ / sārdhaṃ tābhyāmabhyupetaḥ pitā te kartā rājyaṃ tvatsanāthaṃ sanātham // jm_9.100 // ityuktvā śakrastatraivāntardadhe / śakrānubhāvācca sa brāhmaṇo bodhisattvatanayau śibiviṣayameva saṃprāpayāmāsa / atha śibayaḥ saṃjayaśca śibirājastadatikaruṇamatiduṣkaraṃ ca bodhisattvasya karma śrutvā samākleditahṛdayā brāhmaṇahastānniṣkrīya bodhisattvatanayau prasādyānīya ca viśvantaraṃ rājya eva pratiṣṭhāpayāmāsuḥ / tadevamatyadbhutā bodhisattvacaryeti tadunmukheṣu sattvaviśeṣeṣu nāvajñā pratīghāto vā karaṇīyaḥ / tathāgatavarṇe satkṛtya dharmaśravaṇe copaneyam / iti viśvantarajātakaṃ navamam / 10. yajñajātakam na kalyāṇāśayāḥ pāpapratāraṇāmanuvidhīyanta ityāśayaśuddhau prayatitavyam / tadyathānuśrūyate - bodhisattvaḥ kila svapuṇyaprabhāvopanatāmānatasarvasāmantāṃ praśāntasvaparacakrādyupadravatvādakaṇṭakāmasapatnāmekātapatrāṃ dāyādyakramāgatāṃ pṛthivīṃ pālayāmāsa / nāthaḥ pṛthivyāḥ sa jitendriyārirbhuṃktāvagīteṣu phaleṣvasaktaḥ / prajāhiteṣvāhitasarvabhāvo gharmaikakāryo munivad babhūva // jm_10.1 // viveda lokasya hi sa svabhāvaṃ pradhānacaryānukṛtipradhānam / śreyaḥ samādhitsurataḥ prajāsu viśeṣato dharmavidhau sasañje // jm_10.2 // dadau dhanaṃ śīlavidhiṃ samādade kṣamāṃ niṣeve jagadarthamaihata / prajāhitādhyāśayasaumyadarśanaḥ sa mūrtimāndharma iva vyarocata // jm_10.3 // atha kadācittadbhujābhiguptamapi taṃ viṣayaṃ sattvānāṃ karmavaiguṇyātpramādavaśagatvācca varṣakarmādhikṛtānāṃ devaputrāṇāṃ durvṛṣṭiparyākulatā kvacitkvacidabhidudrāva / atha sa rājā vyaktamayaṃ mama prajānāṃ vā dharmāpacārātsamupanato 'nartha iti niścitamatiḥ saṃrūḍhahitādhyāśayatvātprajāsu tadduḥkhamamṛṣyamāṇo dharmatattvajñasaṃmatānpurohitapramukhānbrāhmavṛddhānmatisacivāṃśca taduddharaṇopāyaṃ papraccha / atha te vedavihitamanekaprāṇiśatavadhārambhabhīṣaṇaṃ yajñavidhiṃ suvṛṣṭihetuṃ manyamānāstasmai saṃvarṇayāmāsuḥ / viditavṛttāntastu sa rājā yajñavihitānāṃ prāṇivaiśasānāṃ karuṇātmakatvānna teṣāṃ tadvacanaṃ bhāvenābhyanandat / vinayānuvṛttyā cainānpratyākhyānarūkṣākṣaramanuktvā prastāvāntareṇaiṣāṃ tāṃ kathāṃ tiraścakāra / te punarapi taṃ rājānaṃ dharmasaṃkathāprastāvalabdhāvasarā gāmbhīryāvagūḍhaṃ tasya bhāvamajānānā yajñapravṛttaye samanuśaśāsuḥ - kāryāṇi rājñāṃ niyatāni yāni lābhe pṛthivyāḥ paripālane ca / nātyeti kālastava tāni nityaṃ teṣāṃ kramo dharmasukhāni yadvat // jm_10.4 // trivargasevānipuṇasya tasya prajāhitārthaṃ dhṛtakārmukasya / yajñābhidhāne suralokasetau pramādatandreva kathaṃ matiste // jm_10.5 // bhṛtyairivājñā bahu manyate te sākṣādiyaṃ siddhiriti kṣitīśaiḥ / śreyāṃsi kīrtijvalitāni cetuṃ yajñairayaṃ te ripukāla kālaḥ // jm_10.6 // kāmaṃ sadā dīkṣita eva ca tvaṃ dānaprasaṅgānniyamādarācca / vedaprasiddhaiḥ kratubhistathāpi yuktaṃ bhavenmoktumṛṇaṃ surāṇām // jm_10.7 // sviṣṭyābhituṣṭāni hi daivatāni bhūtāni vṛṣṭyā pratimānayanti / iti prajānāṃ hitamātmanaśca yaśaskaraṃ yajñavidhiṃ juṣasva // jm_10.8 // tasya cintā prādurabhavat - atidurnyasto batāyaṃ parapratyayahāryapelavamatiramīmāṃsako dharmapriyaḥ śraddadhāno jano yatra hi nāma - ya eva lokeṣu śaraṇyasammatāsta eva hiṃsāmapi dharmato gatāḥ / vivartate kaṣṭamapāyasaṅkaṭe janastadādeśitakāpathānugaḥ // jm_10.9 // ko hi nāmābhisambandho dharmasya paśuhiṃsayā / suralokādhivāsasya daivataprīṇanasya vā // jm_10.10 // viśasyamānaḥ kila mantraśaktibhiḥ paśurdivaṃ gacchati tena tadvadhaḥ / upaiti dharmatvamitīdamapyasatparaiḥ kṛtaṃ ko hi paratra lapsyate // jm_10.11 // asatpravṛtteranivṛttamānasaḥ śubheṣu karmasvavirūḍhaniścayaḥ / paśurdivaṃ yāsyati kena hetunā hato 'pi yajñe svakṛtāśrayādvinā // jm_10.12 // hataśca yajñe tridivaṃ yadi vrajennanu vrajeyuḥ paśutāṃ svayaṃ dvijāḥ / yatastu nāyaṃ vidhirīkṣyate kvacidvacastadeṣāṃ ka iva grahīṣyati // jm_10.13 // atulyagandharddhirasaujasaṃ śubhāṃ sudhāṃ kilotsṛjya varāpsarodhṛtām / mudaṃ prayāsyanti vapādikāraṇādvadhena śocyasya paśordivaukasaḥ // jm_10.14 // tadidamatra prāptakālamiti viniścitya sa rājā yajñārambhasamutsuka iva nāma tatteṣāṃ vacanaṃ pratigṛhyāvocadenan - sanāthaḥ khalvahamanugrahavāṃśca yadevaṃ me hitāvahitamanaso 'trabhavantaḥ / tadicchāmi puruṣamedhasahasreṇa yaṣṭum / anviṣyatāṃ tadupayogyasambhārasamudānayanārthaṃ yathādhikāramamātyaiḥ / parīkṣyatāṃ satrāgāraniveśanayogyo bhūmipradeśastadanuguṇaśca tithikaraṇamuhūrtanakṣatrayoga iti / athainaṃ purohita uvāca - īpsitārthasiddhaye snātu tāvanmahārāja ekasya yajñasya samāptāvavabhṛthe / athottareṣāmārambhaḥ kariṣyate krameṇa / yugapatpuruṣapaśavaḥ sahasraśo hi parigṛhyamāṇā vyaktamudvegadoṣāya prajānāṃ te syuriti / astyetaditi brāhmaṇairuktaḥ sa rājā tānuvāca - alamatrabhavatāṃ prakṛtikopāśaṅkayā / tathā hi saṃvidhāsye yathodvegaṃ me prajā na yāsyantīti / atha sa rājā paurajānapadānsaṃnipātyāvravīt - icchāmi puruṣamedhasahasreṇa yaṣṭum / na ca mayārhaḥ kaścidakāmaḥ puruṣaḥ paśutve niyoktumaduṣṭaḥ / tadyaṃ yamataḥ prabhṛti vo drakṣyāmi vyavadhūtapramādanidreṇa vimalena cāracakṣuṣā śīlamaryādātivartinamasmadājñāṃ paribhavantaṃ taṃ taṃ svakulapāṃsanaṃ deśakaṇṭakamahaṃ yajñapaśunimittamādāsya ityetadvo viditamastviti / atha teṣāṃ mukhyatamāḥ prāñjalayo bhūtvainamūcuḥ - sarvāḥ kriyāstava hitapravaṇāḥ prajānāṃ tatrāvamānanavidhernaradeva ko 'rthaḥ / brahmāpi te caritamabhyanumantumarhaḥ sādhupramāṇa paramatra bhavānpramāṇam // jm_10.15 // priyaṃ yadeva devasya tadasmākamapi priyam / asmatpriyahitādanyad dṛśyate na hi te priyam // jm_10.16 // iti pratigṛhītavacanaḥ paurajanāpadaiḥ sa rājā janaprakāśenāḍambareṇa pratyayitānamātyānpāpajanopagrahaṇārthaṃ janapadaṃ nagarāṇi ca preṣayāmāsa samantataśca pratyahamiti ghoṣaṇāḥ kārayāmāsa / abhayamabhayado dadāti rājā sthiraśuciśīladhanāya sajjanāya / avinayanirataiḥ prajāhitārthaṃ narapaśubhistu sahasraśo yiyakṣuḥ // jm_10.17 // tadyaḥ kaścidataḥ prabhṛtyavinayaślāghānuvṛttyudbhavāt sāmantakṣitipārcitāmapi nṛpasyājñāmavajñāsyati / sa svaireva viṣahya yajñapaśutāmāpāditaḥ karmabhir yūpābaddhatanurviṣādakṛpaṇaḥ śuṣyañjanairdrakṣyate // jm_10.18 // atha tadviṣayanivāsinaḥ puruṣā yajñapaśunimittaṃ duḥśīlapuruṣānveṣaṇādaraṃ tamanvavekṣya rājñastāṃ ca ghoṣaṇāmatibhīṣaṇāṃ pratyahamupaśrṛṇvantaḥ pāpajanopagrahāvahitāṃśca rājapuruṣānsamantataḥ samāpatato 'bhivīkṣya tyaktadauḥśīlyānurāgāḥ śīlasaṃvarasamādānaparā vairaprasaṅgaparāṅmukhāḥ parasparapremagauravasumukhāḥ praśāntavigrahavivādā gurujanavacanānuvartinaḥ saṃvibhāgaviśāradāḥ priyātithayo vinayanaibhṛtyaślāghinaḥ kṛta iva yuge babhūvuḥ / bhayena mṛtyoḥ paralokacintayā kulābhimānena yaśo 'nurakṣayā / suśuklabhāvācca viruḍhayā hriyā janaḥ saḥ śīlāmalabhūṣaṇo 'bhavat // jm_10.19 // yathā yathā dharmaparo 'bhavajjanastathā tathā rakṣijano viśeṣataḥ / cakāra duḥśīlajanābhimārgaṇāmataśca dharmānna cacāla kaścana // jm_10.20 // svadeśavṛttāntamathopaśuśruvānimaṃ nṛpaḥ prītiviśeṣabhūṣaṇaḥ / carānpriyākhyānakadānavistaraiḥ santarpayitvā sacivānsamanvaśāt // jm_10.21 // parā manīṣā mama rakṣituṃ prajā gatāśca tāḥ samprati dakṣiṇīyatām / idaṃ ca yajñāya dhanaṃ pratarkitaṃ yiyakṣurasmīti yathāpratarkitam // jm_10.22 // yadīpsitaṃ yasya sukhendhanaṃ dhanaṃ prakāmamāpnotu sa tanmadantikāt / itīyamasmadviṣayopatāpinī daridratā nirviṣayā yathā bhavet // jm_10.23 // mayi prajārakṣaṇaniścayasthite sahāyasampatparivṛddhasādhane / iyaṃ janārtirmadamarṣadīpanī muhurmuṃhurme jvalatīva cetasi // jm_10.24 // atha te tasya rājñaḥ sacivāḥ paramamiti pratigṛhya tadvacanaṃ sarveṣu grāmanagaranigameṣu mārgaviśrāmapradeśeṣu ca dānaśālāḥ kārayitvā yathāsandiṣṭaṃ rājñā pratyahamarthijanamabhilaṣitairarthavisargaiḥ santarpayāmāsuḥ / atha vihāya janaḥ sa daridratāṃ samamavāptavasurvasudhādhipāt / vividhacitraparicchadabhūṣaṇaḥ pravitatotsavaśobha ivābhavat // jm_10.25 // pramuditārthijanastutisañcitaṃ pravitatāna nṛpasya diśo yaśaḥ / tanutaraṅgavivardhitavistaraṃ sara ivāmbujakesarajaṃ rajaḥ // jm_10.26 // iti nṛpasya sunītiguṇāśrayātsucaritābhimukhe nikhile jane / samabhibhūtabalāḥ kuśalocchrayairvilayamīyurasaṅgamupadravāḥ // jm_10.27 // aviṣamatvasukhā ṛtavo 'bhavannavanṛpā iva dharmaparāyaṇāḥ / vividhasasyadharā ca vasundharā sakamalāmalanīlajalāśayā // jm_10.28 // na janamabhyarujanprabalā rujaḥ paṭutaraṃ guṇamoṣadhayo dadhuḥ / ṛtuvaśena vavau niyato 'nilaḥ pariyayuśca śubhena pathā grahāḥ // jm_10.29 // na paracakrakṛtaṃ samabhūdbhayaṃ na ca parasparajaṃ na ca daivikam / niyamadharmapare nibhṛte jane kṛtamivātra yugaṃ samapadyata // jm_10.30 // athaivaṃ pravṛttena dharmayajñena rājñā praśamiteṣvarthijanaduḥkheṣu sārdhamupadravaiḥ pramuditajanasambādhāyāmabhyudayaramyadarśanāyāṃ vasundharāyāṃ nṛpaterāśīrvacanādhyayanasavyāpāre loke vitanyamāne samantato rājayaśasi prasādāvarjitamatiḥ kaścidamātyamukhyo rājānamityuvāca - suṣṭhu khalvidamucyate - uttamādhamamadhyānāṃ kāryāṇāṃ nityadarśanāt / uparyupari buddhīnāṃ carantīśvarabuddhayaḥ // jm_10.31 // iti / devena hi paśuvaiśasavācyadoṣavirahitena dharmayajñena prajānāmubhayalokahitaṃ sampāditamupadravāśca praśamaṃ nītā dāridryaduḥkhāni ca śīle pratiṣṭhāpitānām / kiṃ bahunā? sabhāgyāstāḥ prajāḥ / lakṣmeva kṣaṇadākarasya vitataṃ gātre na kṛṣṇājinaṃ dīkṣāyantraṇayā nisargalalitā ceṣṭā na mandodyamaḥ / mūrdhnaśchatranibhasya keśaracanā śobhā tathaivātha ca tyāgaiste śatayajvano 'pyapahṛtaḥ kīrtyāśrayo vismayaḥ // jm_10.32 // hiṃsāviṣaktaḥ kṛpaṇaḥ phalepsoḥ prāyeṇa lokasya nayajña yajñaḥ / yajñastu kīrtyābharaṇaḥ samaste śīlasya nirdoṣamanoharasya // jm_10.33 // aho prajānāṃ bhāgyāni yāsāṃ gopāyitā bhavān / prajānāmapi hi vyaktaṃ naivaṃ syād gopitā pitā // jm_10.34 // apara uvāca - dānaṃ nāma dhanodaye sati jano datte tadāśāvaśaḥ syācchīle 'pi ca lokapaṃktyabhimukhaḥ svarge ca jātaspṛhaḥ / yā tveṣā parakāryadakṣiṇatayā tadvatpravṛttistayor nāvidvatsu na sattvayogavidhureṣveṣā samālakṣyate // jm_10.35 // tadevaṃ kalyāṇāśayā na pāpapratāraṇāmanuvidhīyanta ityāśayaśuddhau prayatitavyam / iti prajāhitodyogaḥ śreyaḥkīrtisukhāvahaḥ / yannṛpāṇāmato nālaṃ tamanādṛtya vartitum // jm_10.36 // evaṃ rājāpavāde 'pi vācyam / dharmābhyāsaḥ prajānāṃ bhūtimāvahatīti bhūtikāmena dharmānuvartinā bhavitavyamityevamapyunneyam / na paśuhiṃsā kadācidabhyudayāya dānadamasaṃyamādayastvabhyudayāyeti tadarthinā dānādipareṇa bhavitavyamityevamapi vācyam / lokārthacaryāpravaṇamatirevaṃ pūrvajanmasvapi bhagavāniti tathāgatavarṇe 'pi vācyam / iti yajñajātakaṃ daśamam / 11. śakrajātakam āpadapi mahātmanāmaiśvaryasampadvā sattveṣvanukampāṃ na śithilīkaroti / tadyathānuśrūyate - bodhisattvaḥ kilānalpakālasvabhyastapuṇyakarmā sātmībhūtapradānadamasaṃyamakaruṇaḥ parahitaniyatakriyātiśayaḥ kadācicchakro devānāmindro babhūva / surendralakṣmīradhikaṃ rarāja tatsaṃśrayātsphītataraprabhāvā / harmye sudhāsekanavāṅgarāge niṣaktarūpā śaśinaḥ prabheva // jm_11.1 // yasyāḥ kṛte ditisutā rabhasāgatāni diṅnāgadantamusalānyurasābhijagmuḥ / saubhāgyavistarasukhopanatāpi tasya lakṣmīrna darpamalinaṃ hṛdayaṃ cakāra // jm_11.2 // tasya divaspṛthivyoḥ samyakparipālanopārjitāṃ sarvalokānuvyāpinīṃ kīrtisampadaṃ tāṃ ca lakṣmīmatyadbhutāmamṛṣyamāṇā daityagaṇāḥ kalpanāṭopabhīṣaṇataradviradarathaturagapadātinā kṣubhitasāgaraghoranirghoṣeṇa jājvalyamānavividhapraharaṇāvaraṇadurnirīkṣyeṇa mahatā balakāyena yuddhāyainamabhijagmuḥ / dharmātmano 'pi tu sa tasya parābalepaḥ krīḍāvighātavirasaṃ ca bhayaṃ janasya / tejasvitā nayapathopanataḥ kramaśca yuddhodbhavābhimukhatāṃ hṛdayasya cakruḥ // jm_11.3 // atha sa mahāsattvasturagavarasahasrayuktamabhyucchritārhadvasanacihnaruciradhvajaṃ vividhamaṇiratnadīptivyavabhāsitamatijvaladvapuṣaṃ kalpanāvibhāgopaniyataniśitajvalitavividhāyudhavirājitobhayapārśvaṃ pāṇḍukambalinaṃ haimaṃ rathavaramabhiruhya mahatā hastyaśvarathapadātivicitreṇa devānīkena parivṛtastadasurasainyaṃ samudratīrānta eva pratyujjagāma / atha pravavṛte tatra bhīrūṇāṃ dhṛtidāraṇaḥ / anyonyāyudhaniṣpeṣajarjarāvaraṇo raṇaḥ // jm_11.4 // tiṣṭha naivamitaḥ paśya kvedānīṃ manna mokṣyase / praharāyaṃ na bhavasītyevaṃ te 'nyonyamārdayan // jm_11.5 // tataḥ pravṛtte tumule sphūrjatpraharaṇe raṇe / paṭahadhvaninotkruṣṭaiḥ sphuṭatīva nabhastalam // jm_11.6 // dānagandhoddhatāmarṣeṣvāpatatsu parasparam / yugāntavātākalitaśailabhīmeṣu dantiṣu // jm_11.7 // vidyullolapatākeṣu prasṛteṣu samantataḥ / ratheṣu paṭunirghoṣeṣūtpātāmbudhareṣviva // jm_11.8 // pātyamānadhvajacchatraśastrāvaraṇamauliṣu / devadānavavīreṣu śitairanyonyasāyakaiḥ // jm_11.9 // atha prataptāsuraśastrasāyakairbhayātpradudrāva surendravāhinī / rathena viṣṭabhya balaṃ tu vidviṣāṃ surendra ekaḥ samare vyatiṣṭhata // jm_11.10 // abhyudīrṇaṃ tvāsuraṃ balamatiharṣātpaṭutarotkruṣṭakṣveḍitasiṃhanādamabhipatitamabhisamīkṣya mātalirdevendrasārathiḥ svaṃ ca balaṃ palāyanaparamavetyāpayānamatra prāptakālamiti matvā devādhipateḥ syandanamāvartayāmāsa / atha śakro devendraḥ samutpatato ratheṣāgrābhimukhānyabhighātapathāgatāni śālmalīvṛkṣe garuḍanīḍānyapaśyat / dṛṣṭvaiva ca karuṇayā samālambyamānahṛdayo mātaliṃ saṃgrāhakamityuvāca - ajātapakṣadvijapotasaṅkulā dvijālayāḥ śālmalipādapāśrayāḥ / amī pateyurna yathā ratheṣayā vicūrṇitā vāhaya me rathaṃ tathā // jm_11.11 // mātaliruvāca - amī tāvanmārṣa samabhiyānti no daityasaṃghā iti / śakra uvāca - tataḥ kim? pariharaitāni samyaggaruḍanīḍānīti / athainaṃ mātaliḥ punaruvāca - nivartanādasya rathasya kevalaṃ śivaṃ bhavedamburuhākṣa pakṣiṇām / cirasya labdhaprasarā sureṣvasāvabhidravatyeva tu no dviṣaccamūḥ // jm_11.12 // atha śakro devendraḥ svamadhyāśayātiśayaṃ sattvaviśeṣaṃ ca kāruṇyaviśeṣāt prakāśayannuvāca - tasmānnivartaya rathaṃ varameva mṛtyurdaityādhipaprahitabhīmagadābhighātaiḥ / dhigvādadagdhayaśaso na tu jīvitaṃ me sattvānyamūni bhayadīnamukhāni hatvā // jm_11.13 // atha mātalistatheti pratiśrutya turagasahasrayuktaṃ syandanamasya nivartayāmāsa / dṛṣṭāvadānā ripavastu tasya yuddhe samālokya rathaṃ nivṛttam / bhayadrutāḥ praskhalitāḥ praṇemurvātābhinunnā iva kālameghāḥ // jm_11.14 // bhagne svasainye vinivartamānaḥ panthānamāvṛtya ripudhvajinyāḥ / saṅkocayatyeva madāvalepameko 'pyasambhāvyaparākramatvāt // jm_11.15 // nirīkṣya bhagnaṃ tu tadāsuraṃ balaṃ surendrasenāpyatha sā nyavartata / babhūva naiva praṇayaḥ suradviṣāṃ bhayadrutānāṃ vinivartituṃ yataḥ // jm_11.16 // saharṣalajjaistridaśaiḥ surādhipaḥ sabhājyamāno 'tha raṇājirācchanaiḥ / abhijvalaccāruvapurjayaśriyā samutsukāntaḥpuramāgamat puram // jm_11.17 // evaṃ sa eva tasya saṃgrāmasya vijayo babhūva / tasmāducyate - pāpaṃ samācarati vītaghṛṇo jaghanyaḥ prāpyāpadaṃ saghṛṇa eva tu madhyabuddhiḥ / prāṇātyaye 'pi tu na sādhujanaḥ svavṛttiṃ velāṃ samudra iva laṅghayituṃ samarthaḥ // jm_11.18 // tadevaṃ devarājyaṃ prāṇānapi parityajya dīrgharātraṃ paripālitāni bhagavatā sattvāni / teṣviha prājñasyāghāto na yuktarūpaḥ prāgeva vipratipattiriti prāṇiṣu dayāyattenāryeṇa bhavitavyam / tathā hi dharmo ha vai rakṣati dharmacāriṇamityatrāpyunneyam / tathāgatavarṇe satkṛtya dharmaśravaṇe ceti / iti śakrajātakamekādaśam / 12. brāhmaṇajātakam ātmalajjayaiva satpuruṣā nācāravelāṃ laṅghayanti / tadyathānuśrūyate - bodhisattvaḥ kila kasmiṃścidanupakruṣṭagotracāritre svadharmānuvṛttiprakāśayaśasi vinayācāraślāghini mahati brāhmaṇakule janmaparigrahaṃ cakāra / sa yathākramaṃ garbhādhānapuṃsavanasīmantonnayanajātakarmādibhiḥ kṛtasaṃskārakramo vedādhyayananimittaṃ śrutābhijanācārasampanne gurau prativasati sma / tasya śrutagrahaṇadhāraṇapāṭavaṃ ca bhaktyanvayaśca satataṃ svakulaprasiddhaḥ / pūrve vayasyapi śamābharaṇā sthitiśca premaprasādasumukhaṃ gurumasya cakruḥ // jm_12.1 // vaśīkaraṇamantrā hi nityamavyāhatā guṇāḥ / api dveṣāgnitaptānāṃ kiṃ punaḥ svasthacetasām // jm_12.2 // atha tasyādhyāpakaḥ sarveṣāmeva śiṣyāṇāṃ śīlaparīkṣānimittaṃ svādhyāyaviśrāmakāleṣvātmano dāridryaduḥkhānyabhīkṣṇamupavarṇayāmāsa / svajane 'pi nirākrandamutsave 'pi hatānandam / dhikpradānakathāmandaṃ dāridryamaphalacchandam // jm_12.3 // paribhavabhavanaṃ śramāspadaṃ sukhaparivarjitamatyanūrjitam / vyasanamiva sadaiva śocanaṃ dhanavikalatvamatīva dāruṇam // jm_12.4 // atha te tasya śiṣyāḥ pratodasaṃcoditā iva sadaśvā gurusnehātsamupajātasaṃvegāḥ sampannataraṃ prabhūtataraṃ ca bhaikṣamupasaṃharanti sma / sa tānuvāca - alamanenātrabhavatāṃ pariśrameṇa / na bhaikṣopahārāḥ kasyaciddāridryakṣāmatāṃ kṣapayanti / asmatparikleśāmarṣibhistu bhavadbhirayameva yatno dhanāharaṇaṃ prati yuktaḥ karttuṃ syāt / kutaḥ? kṣudhamannaṃ jalaṃ tarṣaṃ mantravāksāgadā gadān / hanti dāridryaduḥkhaṃ tu santatyārādhanaṃ dhanam // jm_12.5 // śiṣyā ūcuḥ - kiṃ kariṣyāmo mandabhāgyā vayaṃ yadetāvānnaḥ śaktiprayāmaḥ / api ca bhaikṣavadyadi labhyerarannupādhyāya dhanānyapi / nedaṃ dāridryaduḥkhaṃ te vayamevaṃ sahemahi // jm_12.6 // pratigrahakṛśopāyaṃ viprāṇāṃ hi dhanārjanam / apradātā janaścāyamityagatyā hatā vayam // jm_12.7 // adhyāpaka uvāca - santyanye 'pi śāsraparidṛṣṭā dhanārjanopāyāḥ / jarāniṣpītasāmarthyāstu vayamayogyarūpāstatpratipattau / śiṣyā ūcuḥ - vayamupādhyāya jarayānupahataparākramāḥ / tadyadi nasteṣāṃ śāstravihitānāmupāyānāṃ pratipattisahatāṃ manyase, taducyatām / yāvadadhyāpanapariśramasyānṛṇyaṃ te gacchāma iti / adhyāpaka uvāca - taruṇairapi vyavasāyaśithilahṛdayairdurabhisambhavāḥ khalvevaṃvidhā dhanārjanopāyāḥ / yadi tvayamatra bhavatāṃ nirbandhaḥ / tacchruyatāṃ sādhuḥ katama eko dhanopārjanakramaḥ / āpaddharmaḥ steyamiṣṭaṃ dvijānāmāpaccāntyā niḥsvatā nāma loke / tasmād bhojyaṃ svaṃ pareṣāmaduṣṭaiḥ sarvaṃ caitad brāhmaṇānāṃ svameva // jm_12.8 // kāmaṃ prasahyāpi dhanāni hartuṃ śaktirbhavedeva bhavadvidhānām / na tveṣa yogaḥ svayaśo hi rakṣyaṃ śūnyeṣu tasmādvyavaseyameva // jm_12.9 // iti muktapragrahāstena te chātrāḥ paramamiti tattasya vacanamayuktamapi yuktamiva pratyaśrauṣuranyatra bodhisattvāt / sa hi prakṛtibhadratvāttannotsehe 'numoditum / kṛtyavatpratipannaṃ tairvyāhantuṃ sahasaiva tu // jm_12.10 // vrīḍāvanatavadanastu bodhisattvo mṛdu viniśvasya tūṣṇīmabhūt / atha sa teṣāmadhyāpako bodhisattvamavekṣya taṃ vidhimanabhinandantamapratikrośantaṃ niviṣṭaguṇasambhāvanastasminmahāsattve kiṃ nu khalvayamavyavasitatvānniḥsnehatayā vā mayi steyaṃ na pratipadyate, utādharmasaṃjñayeti samutpannavimarśastatsvabhāvavyaktīkaraṇārthaṃ bodhisattvamuvāca - bho mahābrāhmaṇa amī dvijā madvyasanāsahiṣṇavaḥ samāśritā vīramanuṣyapaddhatim / bhavānanutsāhajaḍastu labhyate na nūnamasmadvyasanena tapyate // jm_12.11 // pariprakāśe 'pyanigūḍhavistare mayātmaduḥkhe vacasā vidarśite / kathaṃ nu niḥsambhramadīnamānaso bhavāniti svasthavadeva tiṣṭhati // jm_12.12 // atha bodhisattvaḥ sasambhramo 'bhivādyopādhyāyamuvāca - śāntaṃ pāpam / na khalvahaṃ niḥsnehakaṭhinahṛdayatvādaparitapyamāno guruduḥkhairevamavasthitaḥ, kintvasambhavādupādhyāyapradarśitasya kramasya / na hi śakyamadṛśyamānena kvacitpāpamācaritum / kutaḥ? raho 'nupapatteḥ / nāsti loke raho nāma pāpaṃ karma prakurvataḥ / adṛśyāni hi paśyanti nanu bhūtāni mānuṣān // jm_12.13 // kṛtātmānaśca munayo divyonmiṣitacakṣuṣaḥ / tānapaśyanrahomānī bālaḥ pāpe pravartate // jm_12.14 // ahaṃ punarna paśyāmi śūnyaṃ kvacana kiñcana / yatrāpyanyaṃ na paśyāmi nanvaśūnyaṃ mayaiva tat // jm_12.15 // pareṇa yacca dṛśyeta duṣkṛtaṃ svayameva vā / sudṛṣṭatarametatsyād dṛśyate svayameva yat // jm_12.16 // svakāryaparyākulamānasatvātpaśyenna vānyaścaritaṃ parasya / rāgārpitaikāgramatiḥ svayaṃ tu pāpaṃ prakurvanniyamena vetti // jm_12.17 // tadanena kāraṇenāhamevaṃ vyavasthita iti / atha bodhisattvaḥ samabhiprasāditamanasamupādhyāyamavetya punaruvāca - na cātra me niścayameti mānasaṃ dhanārthamevaṃ prataredbhavānapi / avetya ko nāma guṇāguṇāntaraṃ guṇopamardaṃ dhanamūlyatāṃ nayet // jm_12.18 // svābhiprāyaṃ khalu nivedayāmi - kapālamādāya vivarṇavāsasā varaṃ dviṣadveśmasamṛddhirīkṣitā / vyatītya lajjāṃ na tu dharmavaiśase surendratārthe 'pyupasaṃhṛtaṃ manaḥ // jm_12.19 // atha tasyopādhyāyaḥ praharṣavismayākṣiptahṛdaya utthāyāsanātsampariṣvajyainamuvāca - sādhu sādhu putraka sādhu sādhu mahābrāhmaṇa pratirūpametatte praśamālaṅkṛtasyāsya medhāvikasya / nimittamāsādya yadeva kiñcana svadharmamārgaṃ visṛjanti bāliśāḥ / tapaḥśrutajñānadhanāstu sādhavo na yānti kṛcchre parame 'pi vikriyām // jm_12.20 // tvayā kulaṃ samamalamabhyalaṅkṛtaṃ samudyatā nabha iva śāradendunā / tavārthavatsucaritaviśrutaṃ śrutaṃ sukhodayaḥ saphalatayā śramaśca me // jm_12.21 // tadevamātmalajjayaiva satpuruṣā nācāravelāṃ laṅghayantīti hrībalenāryeṇa bhavitavyam / evaṃ hrīparikhāsampanna āryaśrāvako 'kuśalaṃ prajahāti kuśalaṃ ca bhāvayatītyevamādiṣu sūtreṣūpaneyam / hrīvarṇapratisaṃyukteṣu lokādhipateyeṣu ceti / iti brāhmaṇajātakaṃ dvādaśam / 13. unmādayantījātakam tīvraduḥkhāturāṇāmapi satāṃ nīcamārganiṣpraṇayatā bhavati svadhairyāvaṣṭambhāt / tadyathānuśrūyate - satyatyāgopaśamaprajñādibhirguṃṇātiśayairlokahitārthamudyacchamānaḥ kila bodhisattvaḥ kadācicchibīnāṃ rājā babhūva sākṣāddharma iva vinaya iva piteva prajānāmupakārapravṛttaḥ / doṣapravṛtterviniyamyamāno niveśyamānaśca guṇābhijātye / pitreva putraḥ kṣitipena tena nananda lokadvitaye 'pi lokaḥ // jm_13.1 // samaprabhāvā svajane jane ca dharmānugā tasya hi daṇḍanītiḥ / adharmyamāvṛtya janasya mārgaṃ sopānamāleva divo babhūva // jm_13.2 // dharmānvayaṃ lokahitaṃ sa paśyaṃstadekakāryoṃ naralokapālaḥ / sarvātmanā dharmapathe 'bhireme tasyopamardaṃ ca parairna sehe // jm_13.3 // atha tasya rājñaḥ pauramukhyasya duhitā śrīriva vigrahavatī sākṣādratirivāpsarasāmanyatameva parayā rūpalāvaṇyasaṃpadopetā paramadarśanīyā strīratnasaṃmatā babhūva / avītarāgasya janasya yāvatsā locanaprāpyavapurbabhūva / tāvatsa tadrūpaguṇāvabaddhāṃ na dṛṣṭimutkampayituṃ śaśāka // jm_13.4 // ataśca tasyā unmādayantītyeva bāndhavā nāma cakruḥ / atha tasyāḥ pitā rājñaḥ saṃviditaṃ kārayāmāsastrīratnaṃ te deva viṣaye prādurbhūtam / yatastatpratigrahaṃ visarjanaṃ vā prati devaḥ pramāṇamiti / atha sa rājā strīlakṣaṇavido brāhmaṇān samādideśapaśyantvenāṃ tatrabhavantaḥ kimasāvasmadyogyā na veti / atha tasyāḥ pitā tānbrāhmaṇān svabhavanamabhinīyonmādayantīmuvāca - bhadre svayameva brāhmaṇān pariveṣayeti / sā tatheti pratiśrutya yathākramaṃ brāhmaṇān pariveṣayitumupacakrame / atha te brāhmaṇāḥ tadānanodvīkṣaṇaniścalākṣā manobhuvā saṃhriyamāṇadhairyāḥ / anīśvarā locanamānasānāmāsurmadeneva viluptasaṃjñāḥ // jm_13.5 // yadā ca naiva śaknuvanti sma pratisaṃkhyānadhīranibhṛtamavasthātuṃ, kuta eva bhoktum / athaiṣāṃ cakṣuṣpathādutsārya svāṃ duhitaraṃ sa gṛhapatiḥ svayameva brāhmaṇān pariveṣya visarjayāmāsa / atha teṣāṃ buddhirabhavat - kṛtyārūpamiva khalvidamatimanoharamasyā dārikāyā rūpacāturyam / yato naināṃ rājā draṣṭumapyarhati kutaḥ punaḥ patnītvaṃ gamayitum / anayā hi rūpaśobhayā niyatamasyonmāditahṛdayasya dharmārthakāryapravṛttervisrasyamānotsāhasya rājakāryakālātikramāḥ prajānāṃ hitasukhodayapathamupapīḍayantaḥ parābhavāya syuḥ / iyaṃ hi saṃdarśanamātrakeṇa kuryānmunīnāmapi siddhivighnam / prāgeva bhāvārpitadṛṣṭivṛṣṭeryūnaḥ kṣitīśasya sukhe sthitasya // jm_13.6 // tasmādidamatra prāptakālamiti yathāprastāvamupetya rājñe nivedayāmāsuḥ - dṛṣṭāsmābhirmahārāja sā kanyakā / asti tasyā rūpacāturyamātrakamapalakṣaṇopaghātaniḥśrīkaṃ tu / yato naināṃ draṣṭumapyarhati devaḥ, kiṃ punaḥ patnītvaṃ gamayitum / kuladvayasyāpi hi ninditā strī yaśo vibhūtiṃ ca tiraskaroti / nimagnacandreva niśā sameghā śobhāṃ vibhāgaṃ ca divaspṛthivyoḥ // jm_13.7 // iti śrutārthaḥ sa rājā - apalakṣaṇā kilāsau, na ca me kulānurūpeti tasyāṃ vinivṛttābhilāṣo babhūva / anarthitāṃ tu vijñāya rājñaḥ sa gṛhapatistāṃ dārikāṃ tasyaiva rājño 'mātyāyābhipāragāya prāyacchat / atha kadācitsa rājā kramāgatāṃ kaumudīṃ svasminpuravare niṣaktaśobhāṃ draṣṭumutsukamanā rathavaragataḥ siktasaṃmṛṣṭarathyāntarāpaṇamucchritavicitradhvajapatākaṃ samantataḥ puṣpopahāraśabalabhūmibhāgadhavalaṃ pravṛttanṛttagītahāsyalāsyavāditraṃ puṣpadhūpacūrṇavāsamālyāsavasnānānulepanāmodaprasṛtasurabhigandhi prasāritavividharucirapaṇyaṃ tuṣṭapuṣṭojjvalataraveṣapaurajānapadasaṃbādharājamārgaṃ puravaramanuvicaraṃstasyāmātyasya bhavanasamīpamupajagāma / athonmādayantyapalakṣaṇā kilāhamityanena rājñāvadhūteti samutpannāmarṣā rājadarśanakutūhalena nāma saṃdṛśyamānarūpaśobhā vidyudiva ghanaśikharaṃ (vaidya 86) harmyatalamavabhāsayantī vyatiṣṭhata / śaktirasyedānīmastvapalakṣaṇādarśanādavicalitadhṛtismṛtimātmānaṃ dhārayitumiti / atha tasya rājñaḥ puravaravibhūtidarśanakutūhalaprasṛtā dṛṣṭirabhimukhasthitāyāṃ sahasaiva tasyāmapatat / atha sa rājā - prakāmamantaḥpurasundarīṇāṃ vapurvilāsaiḥ kalitekṣaṇo 'pi / anuddhato dharmapathānurāgādudyogavānindriyanirjaye 'pi // jm_13.8 // vipuladhṛtiguṇo 'pyapatrapiṣṇuḥ parayuvatīkṣaṇaviklavekṣaṇo 'pi / uditamadanavismayaḥ striyaṃ tāṃ ciramanimeṣavilocano dadarśa // jm_13.9 // kaumudī kiṃ nviyaṃ sākṣādbhavanasyāsya devatā / svargastrī daityayoṣidvā na hyetanmānuṣaṃ vapuḥ // jm_13.10 // iti vicārayata eva tasya rājñastaddarśanāvitṛptanayanasya sa rathastaṃ deśamativartamāno na manorathānukūlo babhūva / atha sa rājā śūnyahṛdaya iva tadgataikāgramanāḥ svabhavanamupetya manmathākṣiptadhṛtiḥ sunandaṃ sārathiṃ rahasi paryapṛcchat - sitaprākārasaṃvītaṃ vetsi kasya nu tadgṛham / kā sā tatra vyarociṣṭa vidyutsita ivāmbude // jm_13.11 // sārathiruvāca - asti devasyābhipārago nāmāmātyamukhyaḥ / tasya tadgṛhaṃ tasyaiva ca sā bhāryā kirīṭavatsasya duhitā unmādayantī nāmeti / tadupaśrutya sa rājā parabhāryeti vitānībhūtahṛdayaścintāstimitanayano dīrghamuṣṇamabhiniśvasya tadarpitamanāḥ śanairātmagatamuvāca - anvartharamyākṣarasaukumāryamaho kṛtaṃ nāma yathedamasyāḥ / unmādayantīti śucismitāyāstathā hi sonmādamivākaronmām // jm_13.12 // vismartuṃmenāmicchāmi paśyāmīva ca cetasā / sthitaṃ tasyāṃ hi me cetaḥ sā prabhutvena tatra vā // jm_13.13 // parasya nāma bhāryāyāṃ mamāpyevamadhīratā / tadunmatto 'smi saṃtyakto lajjayevādya nidrayā // jm_13.14 // tasyā vapurvilasitasmitavīkṣiteṣu saṃrāganiścalamateḥ sahasā svanantī / kāryāntarakramanivedanadhṛṣṭaśabdā vidveṣamuttudati cetasi nālikā me // jm_13.15 // iti sa rājā madabalavicalitadhṛtirvyavasthāpayannapyātmānamāpāṇḍukṛśatanuḥ pradhyānaviniśvasitavijṛmbhaṇaparaḥ pravyaktamadanākāro babhūva / dhṛtyā mahatyāpi niguhyamānaḥ sa bhūpatestasya manovikāraḥ / mukhena cintāstimitekṣaṇena kārśyena ca vyaktimupājagāma // jm_13.16 // atheṅgitākāragrahaṇanipuṇamatirabhipārago 'mātyastaṃ rājño vṛttāntaṃ sakāraṇamupalabhya snehāttadatyayāśaṅko jānānaścātibalatāṃ madanasya rahasi rājānaṃ saṃviditaṃ samupetya kṛtābhyanujño vijñāpayāmāsa - adyārcayantaṃ naradeva devānsākṣādupetyāmburuhākṣa yakṣaḥ / māmāha nāvaiṣi nṛpasya kasmādunmādayantyāṃ hṛdayaṃ niviṣṭam // jm_13.17 // ityevamuktvā sahasā tiro 'bhūdvimarśavānityahamabhyupetaḥ / taccettathā deva kimetadevamasmāsu te niṣpraṇayatvamaunam // jm_13.18 // tatpratigrahītumenāmarhati madanugrahārthaṃ deva iti / atha rājā pratyādeśāllajjāvanatavadano madanavaśagato 'pi svabhyastadharmasaṃjñatvādaviklavībhūtadhairyaḥ pratyākhyānaviśadākṣaramenamuvāca - naitadasti / kutaḥ? puṇyāccyutaḥ syāmamaro na cāsmi vidyācca naḥ pāpamidaṃ jano 'pi / tadviprayogācca mano jvalaṃtsvāṃ vahniḥ purā kakṣamiva kṣiṇoti // jm_13.19 // yaccobhayorityahitāvahaṃ syālloke parasminniha caiva karma / tadyasya hetorabudhā bhajante tasyaiva hetorna budhā bhajante // jm_13.20 // abhipāraga uvāca - alamatra devasya dharmātikramāśaṅkayā / dāne sāhāyyadānena dharma eva bhavettava / dānavighnāttvadharmaḥ syāttāṃ matto 'pratigṛhṇataḥ // jm_13.21 // kīrtyuparodhāvakāśamapi cātra devasya na paśyāmi / kutaḥ? āvābhyāmidamanyaśca ka eva jñātumarhati / janāpavādādāśaṅkāmato manasi mā kṛthāḥ // jm_13.22 // anugrahaścaiṣa mama syānna pīḍā / kutaḥ? svāmyarthacaryārjitayā hi tuṣṭyā nirantare cetasi ko vighātaḥ / yataḥ sukāmaṃ kuru deva kāmamalaṃ madutpīḍanaśaṅkayā te // jm_13.23 // rājovāca - śāntaṃ pāpam / vyaktamasmadatisnehānna tvayaitadapekṣitam / yathā dāne na sarvasminsācivyaṃ dharmasādhanam // jm_13.24 // yo madarthamatisnehātsvān prāṇānapi nekṣate / tasya bandhuviśiṣṭasya sakhyurbhāryā sakhī mama // jm_13.25 // tadayuktaṃ māmatīrthe pratārayitum / yadapi ceṣṭaṃ naitadanyaḥ kaścijjñāsyatīti, kimevamidamapāpaṃ syāt? adṛśyamāno 'pi hi pāpamācaranviṣaṃ niṣevyeva kathaṃ samṛdhnuyāt / na taṃ na paśyanti viśuddhacakṣuṣo divaukasaścaiva narāśca yoginaḥ // jm_13.26 // kiṃ ca bhūyaḥ, śraddadhīta ka etacca yathāsau tava na priyā / tāṃ parityajya sadyo vā vighātaṃ na samāpnuyāḥ // jm_13.27 // abhipāraga uvāca - saputradāro dāso 'haṃ svāmī tvaṃ daivataṃ ca me / dāsyāmasyāṃ yato deva kaste dharmavyatikramaḥ // jm_13.28 // yadapi ceṣṭaṃ priyā mameyamiti kim? mama priyā kāmada kāmameṣā tenaiva ditsāmi ca tubhyamenām / priyaṃ hi dattvā labhate paratra prakarṣaramyāṇi janaḥ priyāṇi // jm_13.29 // yataḥ pratigṛhṇātvevaināṃ deva iti / rājovāca - mā maivam / akrama eṣaḥ / kutaḥ? ahaṃ hi śastraṃ niśitaṃ viśeyaṃ hutāśanaṃ visphuradarciṣaṃ vā / na tveva dharmādadhigamya lakṣmīṃ śakṣyāmi tatraiva punaḥ prahartum // jm_13.30 // abhipāraga uvāca - yadyenāṃ madbhāryeti devo na pratigrahītumicchatyayamahamasyāḥ sarvajanaprārthanāviruddhaveśyāvratamādiśāmi / tata enāṃ devaḥ pratigṛhṇīyāditi / rājovāca - kimunmatto 'si? aduṣṭāṃ saṃtyajanbhāryāṃ matto daṇḍamavāpnuyāḥ / sa dhigvādāspadībhūtaḥ paratreha ca dhakṣyase // jm_13.31 // tadalamakāryanirbandhitayā / nyāyābhiniveśī bhaveti / abhiupāraga uvāca - dharmātyayo me yadi kaścidevaṃ janāpavādaḥ sukhaviplavo vā / pratyudgamiṣyāmyurasā tu tattattvatsaukhyalabdhena manaḥsukhena // jm_13.32 // tvattaḥ paraṃ cāhavanīyamanyaṃ loke na paśyāmi mahīmahendra / unmādayantī mama puṇyavṛddhyai tāṃ dakṣiṇāmṛtvigiva pratīccha // jm_13.33 // rājovāca - kāmamasmadatisnehādanavekṣitātmahitāhitakramo madarthacaryāsamudyogastavāyam / ata eva tu tvāṃ viśeṣato nopekṣitumarhāmi / naiva khalu lokāpavādaniḥśaṅkena bhavitavyam / paśya, lokasya yo nādriyate 'pavādaṃ dharmānapekṣaḥ parataḥ phalaṃ vā / jano na viśvāsamupaiti tasmindhruvaṃ ca lakṣmyāpi vivarjyate saḥ // jm_13.34 // yatastvāṃ bravīmi mā te rociṣṭa dharmasya jīvitārthe vyatikramaḥ / niḥsaṃdigdhamahādoṣaḥ sasandehakṛśodayaḥ // jm_13.35 // kiṃ ca bhūyaḥ, nindādiduḥkheṣu parānnipātya neṣṭā satāmātmasukhapravṛttiḥ / eko 'pyanutpīḍya parānato 'haṃ dharme sthitaḥ svārthadhuraṃ prapatsye // jm_13.36 // abhipāraga uvāca - svāmyarthaṃ bhaktivaśena carato mama tāvadatra ka evādharmāvakāśaḥ syāddevasya vā dīyamānāmenāṃ pratigṛhṇataḥ / yataḥ sanaigamajānapadāḥ śibayaḥ kimatrādharma iti brūyuḥ / tat pratigṛhṇātvevaināṃ deva iti / rājovāca - addhā madarthacaryāpraṇayimatirbhavān / idaṃ tvatra cintayitavyam - sanaigamajānapadānāṃ vā śibīnāṃ tava mama vā ko 'smākaṃ dharmavittama iti / athābhipāragaḥ sasaṃbhramo rājānamuvāca - bṛddhopasevāsu kṛtaśramatvācchrutādhikārānmatipāṭavācca / trivargavidyātiśayārthatattvaṃ tvayi sthitaṃ deva bṛhaspatau ca // jm_13.37 // rājovāca - tena hi na māmatra pratārayitumarhasi / kutaḥ? narādhipānāṃ cariteṣvadhīnaṃ lokasya yasmādahitaṃ hitaṃ ca / bhaktiṃ prajānāmanucintya tasmātkīrtikṣame satpatha eva raṃsye // jm_13.38 // jihmaṃ śubhaṃ vā vṛṣabhapracāraṃ gāvo 'nugā yadvadanuprayānti / utkṣiptaśaṅkāṅkaśanirvighaṭṭaṃ prajāstathaiva kṣitipasya vṛttim // jm_13.39 // api paśyatu tāvadbhavān / ātmānamapi cecchaktirna syātpālayituṃ mama / kā nvavasthā janasyāsya matto rakṣābhikāṅkṣiṇaḥ // jm_13.40 // iti prajānāṃ hitamīkṣamāṇaḥ svaṃ caiva dharmaṃ vimalaṃ yaśaśca / necchāmi cittasya vaśena gantumahaṃ hi netā vṛṣavatprajānām // jm_13.41 // athābhipārago 'mātyastena rājño 'vasthānena prasāditamanāḥ praṇamya rājānaṃ prāñjalirityuvāca - aho prajānāmatibhāgyasampadyāsāṃ tvamevaṃ naradeva goptā / dharmānurāgo hi sukhānapekṣastapovanastheṣvapi mṛgya eva // jm_13.42 // mahacchabdo mahārāja tvayyevāyaṃ virājate viguṇeṣu guṇoktirhi kṣeparūkṣatarākṣarā // jm_13.43 // vismayo 'nibhṛtatvaṃ vā kiṃ mamaitāvatā tvayi / samudra iva ratnānāṃ guṇānāṃ yastvamākaraḥ // jm_13.44 // tadevaṃ tīvraduḥkhāturāṇāmapi satāṃ nīcamārganiṣpraṇayatā bhavati svadhairyāvaṣṭambhāt svabhyastadharmasaṃjñatvācceti dhairyadharmābhyāse ca yogaḥ kārya iti / ityunmādayantījātakaṃ trayodaśam / 14. supāragajātakam dharmāśrayaṃ satyavacanamapyāpadaṃ nudati prāgeva tatphalamiti dharmānuvartinā bhavitavyam / tadyathānuśrūyate - bodhisattvabhūtaḥ kila mahāsattvaḥ paramanipuṇamatirnausārathirbabhūva / dharmatā hyeṣā bodhisattvānāṃ prakṛtimedhāvitvādyaduta yaṃ yaṃ śāstrātiśayaṃ jijñāsante kalāviśeṣaṃ vā tasmiṃstasminnadhikatarā bhavanti medhāvino jagataḥ / atha sa mahātmā viditajyotirgatitvāddigvibhāgeṣvasammūḍhamatiḥ parividitaniyatāgantukautpātikanimittaḥ kālākālakramakuśalo mīnatoyavarṇabhaumaprakāraśakuniparvatādibhiścihnaiḥ sūpalakṣitasamudradeśaḥ smṛtimānvijitatandrīnidraḥ śītoṣṇavarṣādiparikhedasahiṣṇurapramādī dhṛtimānāharaṇāpaharaṇakuśalatvādīpsitaṃ deśaṃ prāpayitā vaṇijāmāsīt / tasya paramasiddhayātratvātsupāraga ityeva nāma babhūva / tadadhyuṣitaṃ ca pattanaṃ supāragamityevākhyātamāsīt / yadetarhi sūpāragamiti jñāyate / so 'pi maṅgalasammatatvād vṛddhatve 'pi sāṃyātrikairyātrāsiddhikāmairvahanamabhyarthanasatkārapuraḥsaramāropyate sma / atha kadācidbharukacchādabhiprayātāḥ suvarṇabhūmivaṇijo yātrāsiddhikāmāḥ supāragaṃ pattanamupetya taṃ mahāsattvaṃ vahanārohaṇārthamabhyarthayāmāsuḥ / sa tānuvāca - jarājñayā saṃhriyamāṇadarśane śramābhipātaiḥ pratanūkṛtasmṛtau / svadehakṛtye 'pyavasannavikrame sahāyatā kā pariśaṅkyate mayi // jm_14.1 // vaṇija ūcuḥ - viditeyamasmākaṃ yuṣmaccharīrāvasthā / satyapi ca vaḥ parākramāsahatve naiva vayaṃ karmaviniyogena yuṣmānāyāsayitumicchāmaḥ / kiṃ tarhi? tvatpādapaṅkajasamāśrayasatkṛtena maṅgalyatāmupagatā rajasā tviyaṃ nauḥ / durge mahatyapi ca toyanidhāvamuṣmin svasti vrajediti bhavantamupāgatāḥ smaḥ // jm_14.2 // atha sa mahātmā teṣāmanukampayā jarāśithilaśarīro 'pi tadvahanamāruroha / tadadhirohaṇācca pramuditamanasaḥ sarva eva te vaṇijo babhūvurniyatamasmākamuttamā yātrāsiddhiriti / krameṇa cāvajagāhire vividhamīnakulavicaritamanibhṛtajalakalakalārāvamanilabalavilāsapravicalitataraṅgaṃ bahuvidharatnairbhūmiviśeṣairarpitaraṅgaṃ phenāvalīkusumadāmavicitramasurabalabhujagabhavanaṃ durāpapātālamaprameyatoyaṃ mahāsamudram / athendranīlaprakarābhinīlaṃ sūryāṃśutāpādiva khaṃ vilīnam / samantato 'ntarhitatīralekhamagādhamammonidhimadhyamīyuḥ // jm_14.3 // teṣāṃ tatrānuprāptānāṃ sāyāhnasamaye mṛdūbhūtakiraṇacakraprabhāve savitari mahadautpātikaṃ paramabhīṣaṇaṃ prādurabhūt / vibhidyamānormivikīrṇaphenaścaṇḍānilāsphālanabhīmanādaḥ / naibhṛtyanirmuktasamagratoyaḥ kṣaṇena raudraḥ samabhūt samudraḥ // jm_14.4 // utpātavātākalitairmahadbhistoyasthalairbhīmarayairbhramadbhiḥ / yugāntakālapracalācaleva bhūmirbabhūvogravapuḥ samudraḥ // jm_14.5 // vidyullatodbhāsuralolajihvā nīlā bhujaṅgā iva naikaśīrṣāḥ / āvavrurādityapathaṃ payodāḥ prasaktabhīmastanitānunādāḥ // jm_14.6 // ghanairghanairāvṛtaraśmijālaḥ sūryaḥ krameṇāstamupāruroha / dināntalabdhaprasaraṃ samantāttamo ghanībhāvamivājagāma // jm_14.7 // dhārāśarairācchuritormicakre mahodadhāvutpatatīva roṣāt / bhīteva naurabhyadhikaṃ cakampe viṣādayantī hṛdayāni teṣām // jm_14.8 // te trāsadīnāśca viṣādamūkā dhīrāḥ pratīkārasasambhramāśca / svadevatāyācanatatparāśca bhāvānyathā sattvaguṇaṃ vivavruḥ // jm_14.9 // atha te sāṃyātrikāḥ pavanabalacalitasalilavegavaśagayā nāvā paribhramyamāṇā bahubhirapyahobhirnaiva kutaścittīraṃ dadṛśurna ca yathepsitāni samudracihnāni / apūrvaireva tu samudracihnairabhivardhamānavaimanasyā bhayaviṣādavyākulatāmupajagmuḥ / athaitān supārago bodhisattvo vyavasthāpayannuvāca - anāścaryaṃ khalu mahāsamudramadhyamavagāḍhānāmautpātikakṣobhaparikleśaḥ / tadalamatrabhavatāṃ viṣādānuvṛttyā / kutaḥ? nāpatpratīkāravidhirviṣādastasmādalaṃ dainyaparigraheṇa / dhairyāttu kāryapratipattidakṣāḥ kṛcchrāṇyakṛcchreṇa samuttaranti // jm_14.10 // viṣādadainyaṃ vyavadhūya tasmātkāryāvakāśaṃ kriyayā bhajadhvam / prājñasya dhairyajvalitaṃ hi tejaḥ sarvārthasiddhigrahaṇāgrahastaḥ // jm_14.11 // tadyathādhikārāvahitā bhavantu bhavantaḥ / iti te sāṃyātrikāstena mahātmanā dhīrīkṛtamanasaḥ kūladarśanotsukamatayaḥ samudramavalokayanto dadṛśuḥ puruṣavigrahānāmuktarūpyakavacānivonmajjato nimajjataśca / samyak caiṣāmākṛtinimittamupadhārya savismayāḥ supāragāya nyavedayanta - apūrvaṃ khalvidamiha mahāsamudre cihnamupalabhyate / ete khalu āmuktarūpyakavacā iva daityayodhā ghorekṣaṇāḥ khuranikāśavirūpaghoṇāḥ / unmajjanāvataraṇasphuraṇaprasaṃgāt krīḍāmivārṇavajale 'nubhavanti ke 'pi // jm_14.12 // supāraga uvāca - naite mānuṣā amānuṣā vā / mīnāḥ khalvete / yato na bhetavyamebhyaḥ / kintu - sudūrapamakṛṣṭāḥ smaḥ pattanadvitayādapi / khuramālī samudro 'yaṃ tadyatadhvaṃ nivartitum // jm_14.13 // caṇḍavegavāhinā salilanivahenaikāntahareṇa ca pāścāttyena vāyunā samākṣiptayā nāvā na te sāṃyātrikāḥ śekurvinivartitum / athāvagāhamānāḥ krameṇa rūpyaprabhāvabhāsitamanīlaphenanicayapāṇḍuramaparaṃ samudramālokya savismayāḥ supāragamūcuḥ - svaphenamagnairiva ko 'yamambubhirmahārṇavaḥ śukladukūlavāniva / dravānivendoḥ kiraṇānsamudvahansamantato hāsa iva prasarpati // jm_14.14 // supāraga uvāca - kaṣṭam / atidūraṃ khalvavagāhyate / kṣīrārṇava iti khyāta udadhirdadhimālyasau / kṣamaṃ nātaḥ paraṃ gantuṃ śakyate cennivartitum // jm_14.15 // vaṇija ūcuḥ - na khalu śakyate vilambayitumapi vahanaṃ kuta eva sannivartayitumatiśīghravāhitvādvahanasya pratikūlatvācca mārutasyeti / atha vyatītya tamapi samudraṃ suvarṇaprabhānurañjitapracalormimālamagnijvālakapilasalilamaparaṃ samudramālokya savismayakautūhalāste vaṇijaḥ supāragaṃ papracchuḥ - bālārkalakṣmyeva kṛtāṅgarāgaiḥ samunnamadbhiḥ salilairanīlaiḥ / jvalanmahānagnirivāvabhāti ko nāma tasmācca mahārṇavo 'yam // jm_14.16 // supāraga uvāca - agnimālīti vikhyātaḥ samudro 'yaṃ prakāśate / atīva khalu sādhu syānnivartemahi yadyataḥ // jm_14.17 // iti sa mahātmā nāmamātramakathayattasya saritpaterna toyavaivarṇyakāraṇaṃ dīrghadarśitvāt / atha te sāṃyātrikāstamapi samudramatītya puṣparāgendranīlaprabhodyotitasalilaṃ paripakvakuśavananikāśavarṇaṃ samudramālokya kautūhalajātāḥ supāragaṃ papracchuḥ - pariṇatakuśaparṇavarṇatoyaḥ salilanidhiḥ katamo nvayaṃ vibhāti / sakusuma iva phenabhakticitrairanilajavākalitaistaraṅgabhaṅgaiḥ // jm_14.18 // supāraga uvāca - bhoḥ sārthavāhā nivartanaṃ prati yatnaḥ kriyatām / na khalvataḥ kṣamate paraṃ gantum / kuśamālī samudro 'yamatyaṅkaśa iva dvipaḥ / prasahyāsahyasalilo haranharati no ratim // jm_14.19 // atha te vāṇijakāḥ pareṇāpi yatnena nivartayitumaśaknuvantastamapi samudramatītya vaṃśarāgavaiḍūryaprabhāvyatikaraharitasalilamaparaṃ samudramālokya supāragamapṛcchan - marakataharitaprabhairjalairvahati navāmiva śādvalaśriyam / kumudaruciraphenabhūṣaṇaḥ salilanidhiḥ katamo 'yamīkṣyate // jm_14.20 // atha sa mahātmā tena vaṇigjanasya vyasanopanipātena dahyamānahṛdayo dīrghamuṣṇamabhiniśvasya śanairuvāca - atidūramupetāḥ stha duḥkhamasmānnivartitum / paryanta iva lokasya nalamālyeṣa sāgaraḥ // jm_14.21 // tacchrutvā te vāṇijakā viṣādoparudhyamānamanaso visrasyamānagātrotsāhā niśvasitamātraparāyaṇāstatraiva niṣeduḥ / vyatītya ca tamapi samudraṃ sāyāhnasamaye vilambamānaraśmimaṇḍale salilanidhimiva praveṣṭukāme divasakare samudvartamānasyeva salilanidheraśanīnāmiva ca sampatatāṃ veṇuvanānāmiva cāgniparigatānāṃ visphuṭatāṃ tumulamatibhīṣaṇaṃ śrutihṛdayavidāraṇaṃ samudradhvanimaśrauṣuḥ / śrutvā ca santrāsavaśagāḥ sphuranmanasaḥ sahasaivotthāya samantato 'nuvilokayanto dadṛśuḥ prapāta iva śvabhra iva ca mahati tamudakaughaṃ nipatantam / dṛṣṭvā ca paramabhayaviṣādavihvalāḥ supāragamupetyocuḥ nirbhindanniva naḥ śrutīḥ pratibhayaścetāṃsi mathnanniva kruddhasyeva saritpaterdhvanirayaṃ dūrādapi śrūyate / bhīme śvabhra ivārṇavasya nipatatyetatsamagraṃ jalaṃ tatko 'sāvudadhiḥ kimatra ca paraṃ kṛtyaṃ bhavānmanyate // jm_14.22 // atha sa mahātmā sasambhramaḥ kaṣṭaṃ kaṣṭamityuktvā samudramālokayannuvāca - yatprāpya na nivartante mṛtyormukhamivāmukham / aśivaṃ samupetāḥ stha tadetadvaḍavāmukham // jm_14.23 // tadupaśrutya te vāṇijakā vaḍavāmukhamupetā vayamiti tyaktajīvitāśā maraṇabhayaviklavībhūtamanasaḥ sasvaraṃ ruruduḥ kecidvilepuratha cukruśuḥ / na kiñcitpratyapadyanta kecittrāsavicetasaḥ // jm_14.24 // viśeṣataḥ kecidabhipraṇemurdevendramārtiprahatairmanobhiḥ / ādityarudrāṃśca marudvasūṃśca prapedire sāgarameva cānye // jm_14.25 // jepuśca mantrānapare vicitrānanye tu devīṃ vidhivatpraṇemuḥ / supāragaṃ kecidupetya tattadviceṣṭamānāḥ karuṇaṃ vilepuḥ // jm_14.26 // āpadgatatrāsaharasya nityaṃ parānukampāguṇasambhṛtasya / ayaṃ prabhāvātiśayasya tasya tavābhyupeto viniyogakālaḥ // jm_14.27 // ārtānanāthāñcharaṇāgatānnastvaṃ trātumāvarjaya dhīra cetaḥ / ayaṃ hi kopādvaḍavāmukhena cikīrṣati grāsamivārṇavo 'smān // jm_14.28 // nopekṣituṃ yuktamayaṃ janaste vipadyamānaḥ salilaughamadhye / nājñāṃ tavātyeti mahāsamudrastadvāryatāmapraśamo 'yamasya // jm_14.29 // atha sa mahātmā mahatyā karuṇayā samāpīḍyamānahṛdayastānvāṇijakānvyavasthāpayannuvāca - astyatrāpi naḥ kaścitpratikāravidhiḥ pratibhāti / tattāvatprayokṣye / yato muhūrtaṃ dhīrāstāvad bhavantu bhavanta iti / atha te vāṇijakā astyatrāpi kila pratīkāravidhirityāśayā samupastambhitadhairyāstadavahitamanasastūṣṇīṃbabhūvuḥ / atha supārago bodhisattva ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇena jānumaṇḍalenādhiṣṭhāya nāvaṃ samāvarjitasarvabhāvaḥ praṇamya tathāgatebhyastānsāṃyātrikānāmantrayate sma - śrṛṇvantvatrabhavantaḥ sāṃyātrikāḥ salilanidhivyomāśrayāśca devaviśeṣāḥ smarāmi yata ātmānaṃ yataḥ prāpto 'smi vijñatām / nābhijānāmi sañcintya prāṇinaṃ hiṃsutuṃ kvacit // jm_14.30 // anena satyavākyena mama puṇyabalena ca / vaḍavāmukhamaprāpya svasti naurvinivartatām // jm_14.31 // atha tasya mahātmanaḥ satyādhiṣṭhānabalātpuṇyatejasā saha salilajavena sa māruto vyāvartamānastāṃ nāvaṃ nivartayāmāsa / nivṛttāṃ tu tāṃ nāvamabhisamīkṣya te vāṇijakāḥ paramavismayapraharṣoddhatamānasā nivṛttā nauriti praṇāmasabhājanapuraḥsaraṃ supāragāya nyavedayanta / atha sa mahātmā tānvāṇijakānuvāca - sthirībhavantu bhavantaḥ / śīghramāropyantāṃ śītāni / iti ca tena samādiṣṭāḥ pramodādudbhūtabalotsāhāste tadadhikṛtāstathā cakruḥ / atha muditajanaprahāsanādā pravitatapāṇḍuraśītacārupakṣā / salilanidhigatā rarāja sā naurgatajalade nabhasīva rājahaṃsī // jm_14.32 // nivṛttāyāṃ tu tasyāṃ nāvyanukūlasalilamārutāyāṃ vimānalīlayā svecchayaiva cābhiprayātāyāṃ nātiśyāmībhūtasandhyāṅgarāgāsu pravitanyamānatamovitānāsvālakṣitanakṣatrabhūṣaṇāsu dikṣu kiñcidavaśeṣaprabhe divasakaramārge pravṛttakṣaṇadādhikāre supāragastānvāṇijakānuvāca - bhoḥ sārthavāhā nalamāliprabhṛtibhyo yathādṛṣṭebhyaḥ samudrebhyo vālukāḥ pāṣāṇāśca vahanamāropyantāṃ yāvatsahate / evamidaṃ yānapātraṃ nirghātabharīkrāntaṃ na ca pārśvāni dāsyati, maṅgalasammatāścaite vālukāpāṣāṇā niyataṃ lābhasiddhaye vo bhaviṣyantīti / atha te sāṃyātrikāḥ supāragapremabahumānāvarjitamatibhirdevatābhiranupradarśitebhyaḥ sthalebhya ādāya vālukāpāṣāṇabuddhyā vaiḍūryādīni ratnāni vahanamāropayāmāsuḥ / tenaiva caikarātreṇa sā naurbharukacchamupajagāma / atha prabhāte rajatendranīlavaiḍūryahemapratipūrṇanaukāḥ / svadeśatīrāntamupāgatāste prītyā tamānarcurudīrṇaharṣāḥ // jm_14.33 // tadevaṃ dharmāśrayaṃ satyavacanamapyāpadaṃ nudati prāgeva tatphalamiti dharmānuvartinā bhavitavyam / kalyāṇamitrāśrayavarṇe 'pi vācyamevaṃ kalyāṇamitrāśritāḥ śreyaḥ prāpnuvantīti / iti supāragajātakaṃ caturdaśam / 15. matsyajātakam śīlavatāmihaivābhiprāyāḥ kalyāṇāḥ samṛdhyanti prāgeva paratreti śīlaviśuddhau prayatitavyam / tadyathānuśrūyate - bodhisattvaḥ kila kasmiṃścinnātimahati kahlāratāmarasakamalakuvalayavibhūṣitarucirasalile haṃsakāraṇḍavacakravākamithunopaśobhite tīrāntaruhatarukusumāvakīrṇe sarasi matsyādhipatirbabhūva / svabhyastabhāvācca bahuṣu janmāntareṣu parārthacaryāyāstatrastho 'pi parahitasukhapratipādanavyāpāro babhūva / abhyāsayogāddhi śubhāśubhāni karmāṇi sātmyena bhavanti puṃsām / tathāvidhānyeva yadaprayatnājjanmāntare svapna ivācaranti // jm_15.1 // iṣṭānāmiva ca sveṣāmapatyānāmupari niviṣṭahārdo mahāsattvasteṣāṃ mīnānāṃ dānapriyavacanārthacaryādikramaiḥ paramanugrahaṃ cakāra / anyonyahiṃsāpraṇayaṃ niyacchanparasparaprema vivardhayaṃśca / yogādupāyajñatayā ca teṣāṃ vismārayāmāsa sa matsyavṛttam // jm_15.2 // tattena samyakparipālyamānaṃ vṛddhiṃ parāṃ mīnakulaṃ jagāma / puraṃ vinirmuktamivopasargairnyāyapravṛttena narādhipena // jm_15.3 // atha kadācitsattvānāṃ bhāgyasampadvaikalyātpramādācca varṣādhikṛtānāṃ devaputrāṇāṃ na samyagdevo vavarṣa / athāsamyagvarṣiṇi deve tatsaraḥ phullakadambakusumagaureṇa navasalilena na yathāpuramāpupūre / krameṇa copagate nidāghakālasamaye paṭutaradīptibhiḥ khedālasagatibhiriva ca dinakarakiraṇaistadabhitaptayā ca dharaṇyā jvālānugateneva ca hlādābhi lāṣiṇā mārutena tarṣavaśādiva pratyahamāpīyamānaṃ tatsaraḥ palvalībabhūva / nidāghakāle jvalito vivasvāñjvālābhivarṣīva paṭuśca vāyuḥ / jvarāturevāśiśirā ca bhūmistoyāni roṣādiva śoṣayanti // jm_15.4 // atha bodhisattvo vāyasagaṇairapi paritarkyamāṇaṃ prāgeva salilatīrāntacāribhiḥ pakṣigaṇairviṣādadainyavaśagaṃ vispanditamātraparāyaṇaṃ mīnakulamavekṣya karuṇāyamānaścintāmāpede / kaṣṭā bateyamāpadāpatitā mīnānām / pratyahaṃ kṣīyate toyaṃ spardhamānamivāyuṣā / adyāpi ca cireṇaiva lakṣyate jaladāgamaḥ // jm_15.5 // apayānakramo nāsti netāpyanyatra ko bhavet / asmadvyasanasaṃkṛṣṭāḥ samāyānti ca no dviṣaḥ // jm_15.6 // asya niḥsaṃśayamime toyaśeṣasya saṃkṣayāt / sphuranto bhakṣayiṣyante śatrubhirmama paśyataḥ // jm_15.7 // tatkimatra prāptakālaṃ syāditi vimṛśansa mahātmā satyādhiṣṭhānamekamārtāyanaṃ dadarśa / karuṇayā ca samāpīḍyamānahṛdayo dīrghamuṣṇamabhiniśvasya nabhaḥ samullokayannavāca - smarāmi na prāṇivadhaṃ yathāhaṃ sañcintya kṛcchre parame 'pi kartum / anena satyena sarāṃsi toyairāpūrayanvarṣatu devarājaḥ // jm_15.8 // atha tasya mahātmanaḥ puṇyopacayaguṇātsatyādhiṣṭhānabalāttadabhiprasāditadevanāgayakṣānubhāvācca samantatastoyābalambibimbā gambhīramadhuranirghoṣā vidyullatālaṅkṛtanīlavipulaśikharā vijṛmbhamāṇā iva pravisarpibhiḥ śikharabhujaiḥ pariṣvajamānā iva cānyonyamakālameghāḥ kālameghāḥ prādurabhavan / diśāṃ pramiṇvanta iva prayāmaṃ śṛṅgairvitanvanta ivāndhakāram / nabhastalādarśagatā virejuśchāyā girīṇāmiva kālameghāḥ // jm_15.9 // saṃsaktakekaiḥ śikhibhiḥ prahṛṣṭaiḥ saṃstūyamānā iva nṛttacitraiḥ / prasaktamandrastanitā virejurdhīraprahāsādiva te ghanaughāḥ // jm_15.10 // muktā vimuktā iva tairvimuktā dhārā nipetuḥ praśaśāma reṇuḥ / gandhaścacārānibhṛto dharaṇyāṃ vikīryamāṇo jaladānilena // jm_15.11 // nidāghasamparkavivardhito 'pi tirobabhūvārkakaraprabhāvaḥ / phenāvalīvyākulamekhalāni toyāni nimnābhimukhāni sasruḥ // jm_15.12 // muhurmuhuḥ kāñcanapiñjarābhirbhābhirdigantānanurañjayantī / payodatūryasvanalabdhaharṣā vidyullatā nṛttamivācacāra // jm_15.13 // atha bodhisattvaḥ samantato 'bhiprasṛtairāpāṇḍubhiḥ salilapravāhairāpūryamāṇe sarasi dhārānipātasamakālameva vidrute vāyasādye pakṣigaṇe pratilabdhajīvitāśe ca pramudite mīnagaṇe prītyābhisāryamāṇahṛdayo varṣanivṛttisāśaṅkaḥ punaḥ punaḥ parjanyamābabhāṣe - udgarja parjanya gabhīradhīraṃ pramodamudvāsaya vāyasānām / ratnāyamānāni payāṃsi varṣansaṃsaktavidyujjvalitadyutīni // jm_15.14 // tadupaśrutya śakro devānāmindraḥ paramavismitamanāḥ sākṣādabhigamyainamabhisaṃrādhayannuvāca - tavaiva khalveṣa mahānubhāva matsyendra satyātiśayaprabhāvaḥ / āvarjitā yatkalaśā iveme kṣaranti ramyastanitāḥ payodāḥ // jm_15.15 // mahatpramādaskhalitaṃ tvidaṃ me yannāma kṛtyeṣu bhavadvidhānām / lokārthamabhyudyatamānasānāṃ vyāpārayogaṃ na samabhyupaimi // jm_15.16 // cintāṃ kṛthā mā tadataḥ paraṃ tvaṃ satāṃ hi kṛtyodvahane 'smi dhuryaḥ / deśo 'pyayaṃ tvadguṇasaṃśrayeṇa bhūyaśca naivaṃ bhavitārtivaśyaḥ // jm_15.17 // ityevaṃ priyavacanaiḥ saṃrādhya tatraivāntardadhe / tacca saraḥ parāṃ toyasamṛddhimavāpa / tadevaṃ śīlavatāmihaivābhiprāyāḥ kalyāṇāḥ samṛdhyanti prāgeva paratreti śīlaviśuddhau prayatitavyam / iti matsyajātakaṃ pañcadaśam / 16. vartakāpītakajātakam satyaparibhāvitāṃ vācamagnirapi na prasahate laṅghayitumiti satyavacane 'bhiyogaḥ karaṇīyaḥ / tadyathānuśrūyate - bodhisattvaḥ kilānyatamasminnaraṇyāyatane vartakāpotako bhavati sma / sa katipayarātrodbhinnāṇḍakośaḥ pravirokṣyamāṇataruṇapakṣaḥ paridurbalatvādalakṣyamāṇāṅgapratyaṅgapradeśaḥ svamātāpitṛprayatnaracite tṛṇagahanopagūḍhe gulmalatāsaṃniśrite nīḍe saṃbahulairbhrātṛbhiḥ sārdhaṃ prativasati sma / tadavastho 'pi cāpariluptadharmasaṃjñatvānmātāpitṛbhyāmupahṛtānprāṇino necchati smābhyavahartum / yadeva tvasya tṛṇabījanyagrodhaphalādyupajahraturmātāpitarau tenaiva vartayāmāsa / tasya tayā rūkṣālpāhāratayā na kāyaḥ puṣṭimupayayau / nāpi pakṣau samyakpravirurohatuḥ / itare tu vartakāpotakā yathopanītamāhāramabhyavaharanto balavantaḥ sañjātapakṣāśca babhūvuḥ / dharmatā hyeṣā yaduta - dharmādharmanirāśaṅkaḥ sarvāśī sukhamedhate / dharmyāṃ tu vṛttimanvicchanvicitāśīha duḥkhitaḥ // jm_16.1 // [api coktaṃ bhagavatā - sujīvitamahrīkeṇeti gāthādvayam / sujīvitamahrīkeṇa dhvāṅkṣeṇāśucikarmaṇā / praskandinā pragalbhena susaṃkliṣṭaṃ tu jīvitam // jm_16.2 // hrīmatā tviha durjīvaṃ nityaṃ śucigaveṣiṇā / saṃlīnenāpragalbhena śuddhājīvena jīvatā // jm_16.3 // iti gāthādvayametadāryasthāvirīyakanikāye paṭhyate / teṣāmevamavasthānāṃ nātidūre mahānvanadāvaḥ pratibhayaprasaktaninado vijṛmbhamāṇadhūmarāśirvikīryamāṇajvālāvalīlolavisphuliṅgaḥ santrāsano vanacarāṇāmanayo vanagahanānāṃ prādurabhavat / sa mārutādhūrṇitaviprakīrṇairjvālābhujairnṛttaviśeṣacitraiḥ / valganniva vyākuladhūmakeśaḥ sasvāna teṣāṃ dhṛtimādadānaḥ // jm_16.4 // caṇḍānilāsphālanacañcalāni bhayadrutānīva vane tṛṇāni / so 'gniḥ sasaṃrambha ivābhipatya sphuratsphuliṅgaprakaro dadāha // jm_16.5 // bhayadrutodbhrāntavihaṅgasārthaṃ paribhramadbhītamṛgaṃ samantāt / dhūmaughamagnaṃ paṭuvahniśabdaṃ vanaṃ tadārtyeva bhṛśaṃ rarāsa // jm_16.6 // krameṇa cotpīḍyamāna iva sa vahniḥ paṭunā mārutena tṛṇagahanānusārī teṣāṃ nīḍasamīpamupajagāma / atha te vartakāpotakā bhayavirasavyākulavirāvāḥ parasparanirapekṣāḥ sahasā samutpetuḥ / paridurbalatvādasañjātapakṣatvācca bodhisattvastu notpatituṃ prayatnaṃ cakāra / viditātmaprabhāvastvasaṃbhrānta eva sa mahāsattvaḥ sarabhasamivopasarpantamagniṃ sānunayamityuvāca - vyarthābhidhānacaraṇo 'smyavirūḍhapakṣastvatsambhramācca pitarāvapi me praḍīnau / tvadyogyamasti na ca kiñcidihātitheyamasmānnivartitumatastava yuktamagne // jm_16.7 // ityukte satyaparibhāvitavacasā tena mahāsattvena - udīryamāṇo 'pyanilena so 'gnirviśuṣkasaṃsaktatṛṇe 'pi kakṣe / nadīmiva prāpya vivṛddhatoyāṃ tadvācamāsādya śaśāma sadyaḥ // jm_16.8 // adyāpi taṃ himavati prathitaṃ pradeśaṃ dāvāgniruddhataśikho 'pi samīraṇena / mantrābhiśapta iva naikaśirā bhujaṅgaḥ saṅkocamandalulitārcirupaiti śāntim // jm_16.9 // tatkimidamupanītamiti? ucyate - velāmiva pracalitormiphaṇaḥ samudraḥ śikṣāṃ munīndravihitāmiva satyakāmaḥ / satyātmanāmiti na laṅghayituṃ yadājñāṃ śaktaḥ kṛśānurapi satyamato na jahyāt // jm_16.10 // tadevaṃ satyavacanaparibhāvitāṃ vācamagnirapi na prasahate laṅghayitumiti satyavacane 'bhiyogaḥ karaṇīyaḥ / tathāgatavarṇe 'pi vācyamiti / iti vartakāpotakajātakaṃ ṣoḍaśam / 17. kumbhajātakam anekadoṣopasṛṣṭamatikaṣṭaṃ madyapānamiti sādhavaḥ paramapyasmādvārayanti prāgevātmānamiti / tadyathānuśrūyate - bodhisattvaḥ kila karuṇātiśayaparibhāvitamatiḥ parahitasukhopapādanaparaḥ puṇyāṃ pratipadamudbhāvayandānadamasaṃyamādibhiḥ kadācicchakrā devānāmindro babhūva / sa prakarṣiṇāmapi divyānāṃ viṣayasukhānāṃ nikāmalābhī sannapi karuṇāvaśagatvānnaiva lokārthacaryāsamudyogaśithilaṃ manaścakāra / prāyeṇa lakṣmīmadiropayogājjāgarti naivātmahite 'pi lokaḥ / surendralakṣmyāpi tu nirmado 'sāvabhūtparārtheṣvapi jāgarūkaḥ // jm_17.1 // anekatīvravyasanātureṣu sattveṣu bandhuṣviva jātahārdaḥ / dhairyātsvabhāvajñatayāśritaśca nāsau visasmāra parārthacaryām // jm_17.2 // atha kadācitsa mahātmā manuṣyalokamavalokayannanukampāsamāvarjitena maitrasnigdhena svabhāvamahatā cakṣuṣā dadarśa sarvamitraṃ nāma rājānamakalyāṇamitrasaṃparkadoṣāt sapaurajānapadaṃ madyapānaprasaṅgābhimukham / tatra cāsyādoṣadarśitāmavekṣya mahādoṣatāṃ ca madyapānasya sa mahātmā mahatyā karuṇayā samāpīḍyamānahṛdayaścintāmāpede / kaṣṭā bateyamāpadāpatitā lokasya / pramukhasvādu pānaṃ hi doṣadarśanaviklavān / śreyaso 'paharatyeva ramaṇīyamivāpatham // jm_17.3 // tatkimatra prāptakālaṃ syāt? bhavatu dṛṣṭam / pradhānabhūtasya viceṣṭitāni jano 'nukartuṃ niyatasvabhāvaḥ / ityatra rājaiva cikitsanīyaḥ śubhāśubhaṃ tatprabhavaṃ hi loke // jm_17.4 // iti viniścitya sa mahāsattvastaptakāñcanavarṇamāparuṣodgrathitajaṭāviṭapadharaṃ valkalājinasaṃvītamojasvi brāhmaṃ vapurabhinirmāya surāpūrṇaṃ ca vāmapārśvasthaṃ nātibṛhantaṃ kumbhaṃ sarvamitrasya rājñaḥ (vaidya 105) pariṣadi saṃniṣaṇṇasya prastāvopanatāsu pravṛttāsu surāsavaśīdhumaireyamadhukathāsu purato 'ntarikṣe prādurabhūt / vismayabahumānāvarjitena ca prāñjalinā tena janenābhyutthāya pratyarcyamānaḥ sajala iva jaladharo gambhīramabhi dannuccairuvāca - puṣpamālāhasatkaṇṭhamimaṃ bharitamākaṇṭham / avataṃsakṛtākumbhaṃ kretumicchati kaḥ kumbham // jm_17.5 // savalayamiva puṣpamālayā pravitatayānilakampalīlayā / kisalayaracanāsamutkaṭaṃ ghaṭamimamicchati kaḥ krayeṇa vaḥ // jm_17.6 // athainaṃ sa rājā vismayāvarjitakautūhalaḥ sabahumānamīkṣamāṇaḥ kṛtāñjaliruvāca - dīptyā navārka iva cārutayā śaśīva saṃlakṣyase ca vapuṣānyatamo munīnām / tadvaktumarhasi yathā vidito 'si loke saṃbhāvanā hi guṇatastvayi no vicitrā // jm_17.7 // śakra uvāca - paścādapi jñāsyasi yo 'hamasmi ghaṭaṃ tvidaṃ kretumito ghaṭasva / na ced bhayaṃ te paralokaduḥkhādihaiva tīvravyasanāgamādvā // jm_17.8 // rājovāca - apūrvaḥ khalvayamatrabhavataḥ paśya vikrayārambhaḥ / guṇasaṃvarṇanaṃ nāma doṣāṇāṃ ca nigūhanam / prasiddha iti lokasya paṇyānāṃ vikrayakramaḥ // jm_17.9 // yukto vānṛtabhīrūṇāṃ tvadvidhānāmayaṃ vidhiḥ / na hi kṛcchre 'pi saṃtyaktuṃ satyamicchanti sādhavaḥ // jm_17.10 // tadācakṣva mahābhāga pūrṇaḥ kasya ghaṭo nvayam / kiṃ vā vinimaye prāpyamasmattastvādṛśairapi // jm_17.11 // śakra uvāca - śrūyatāṃ mahārāja nāyaṃ toyadavicyutasya payasaḥ pūrṇo na tīrthāmbhasaḥ kaiñjalkasya sugandhino na madhunaḥ sarpirviśeṣasya vā / na kṣīrasya vijṛmbhamāṇakumudavyabhrendupādacchaveḥ pūrṇaḥ pāpamayasya yasya tu ghaṭastasya prabhāvaṃ śṛṇu // jm_17.12 // yatpītvā madadoṣavihvalatayā svatantraścaran deśeṣvaprapateṣvapi prapatito mandaprabhāvasmṛtiḥ / bhakṣyābhakṣyavicāraṇāvirahitastattatsamāsvādayet tatsaṃpūrṇamimaṃ gataṃ krayapathaṃ krīṇīta kumbhādhamam // jm_17.13 // anīśaḥ sve citte vicarati yayā saṃhṛtamatir dviṣāṃ hāsāyāmaṃ samupajanayangauriva jaḍaḥ / sadomadhye nṛtyetsvamukhapaṭahenāpi ca yayā krayārhā seyaṃ vaḥ śubhavirahitā kumbhanihitā // jm_17.14 // pītvocitāmapi jahāti yathātmalajjāṃ nirgranthavadvasanasaṃyamakhedamuktaḥ / dhīraṃ caretpathiṣu paurajanākuleṣu sā paśyatāmupagatā nihitātra kumbhe // jm_17.15 // yatpītvā vamathusamudgatānnaliptā niḥśaṅkaiḥ śvabhiravalihyamānavaktrāḥ / niḥsaṃjñā nṛpatipathiṣvapi svapanti prakṣiptaṃ krayasubhagaṃ tadatra kumbhe // jm_17.16 // upayujya yanmadabalādabalā vinibandhayedapi tarau pitarau / gaṇayecca sā dhanapatiṃ na patiṃ tadidaṃ ghaṭe vinihitaṃ nihitam // jm_17.17 // yāṃ pītavanto madaluptasaṃjñā vṛṣṇyandhakā vismṛtabandhubhāvāḥ / parasparaṃ niṣpipiṣurgadābhirunmādanī sā nihiteha kumbhe // jm_17.18 // yatra prasaktāni kulāni neśurlakṣmīniketānyuditoditāni / ucchedanī vittavatāṃ kulānāṃ seyaṃ ghaṭe krayyatayādhirūḍhā // jm_17.19 // aniyataruditasthitavihasitavāgjaḍagurunayano grahavaśaga iva / paribhavabhavanaṃ bhavati ca niyataṃ yadupahatamatistadidamiha ghaṭe // jm_17.20 // pravayaso 'pi yadākulacetanāḥ svahitamārgasamāśrayakātarāḥ / bahu vadantyasamīkṣitaniścayaṃ krayapathena gataṃ tadidaṃ ghaṭe // jm_17.21 // yasyā doṣātpūrvadevāḥ pramattā lakṣmīmoṣaṃ devarājādavāpya / trāṇāpekṣāstoyarāśau mamajjustasyāḥ pūrṇaṃ kumbhametaṃ vṛṇīta // jm_17.22 // brūyādasatyamapi satyamiva pratītaḥ kuryādakāryamapi kāryamiva prahṛṣṭaḥ / yasyā guṇena sadasatsadasacca vidyācchāpasya mūrtiriva sā nihiteha kumbhe // jm_17.23 // unmādavidyāṃ vyasanapratiṣṭhāṃ sākṣādalakṣmīṃ jananīmaghānām / advaitasiddhāṃ kalipaddhatiṃ tāṃ krīṇīta ghorāṃ manasastamistrām // jm_17.24 // parimuṣitamatiryayā nihanyādapi pitaraṃ jananīmanāgasaṃ vā / avigaṇitasukhāyatiryatiṃ vā krayavidhinā nṛpa tāmito gṛhāṇa // jm_17.25 // evaṃvidhaṃ madyamidaṃ narendra sureti loke prathitaṃ surābha / na pakṣapāto 'sti guṇeṣu yasya sa kretumudyogamidaṃ karotu // jm_17.26 // niṣevya yadduścaritaprasaktāḥ patanti bhīmānnarakaprapātān / tiryaggatiṃ pretadaridratāṃ ca ko nāma taddraṣṭumapivyavasyet // jm_17.27 // laghurapi ca vipāko madyapānasya yaḥ syānmanujagatigatānāṃ śīladṛṣṭīḥ sa hanti / jvalitadahanaraudre yena bhūyo 'pyavīcau nivasati pitṛloke hīnatiryakṣu caiva // jm_17.28 // śīlaṃ nimīlayati hanti yaśaḥ prasahya lajjāṃ nirasyati matiṃ malinīkaroti / yannāma pītamupahanti guṇāṃśca tāṃstāṃstatpātumarhasi kathaṃ nṛpa madyamadya // jm_17.29 // atha sā rājā taistasya hṛdayagrāhakairhetumadbhirvacobhiravagamitamadyapānadoṣo madyaprasaṅgādapavṛttābhilāṣaḥ śakramityuvāca - snigdhaḥ pitā vinayabhaktiguṇād gururvā yadvaktumarhati nayānayavinmunirvā / tāvattvayā svabhihitaṃ hitakāmyayā metatkarmaṇā vidhivadarcayituṃ yatiṣye // jm_17.30 // idaṃ ca tāvatsubhāṣitapratipūjanamarhati no 'trabhavān pratigrahītum / dadāmi te grāmavarāṃśca pañca dāsīśataṃ pañca gavāṃ śatāni / sadaśvayuktāṃśca rathāndaśemānhitasya vaktā hi gururmamāsi // jm_17.31 // yadvā mayānyatkaraṇīyaṃ tatsaṃdeśādarhatyatrabhavānbhūyo 'pi māmanugrahītum / śakra uvāca - artho 'sti na grāmavarādinā me surādhipaṃ māmabhigaccha rājan / saṃpūjanīyastu hitasya vaktā vākpragraheṇa pratipanmayena // jm_17.32 // ayaṃ hi panthā yaśasaḥ śriyaśca paratra saukhyasya ca tasya tasya / apāsya tasmānmadirāprasaṅgaṃ dharmāśrayānmadviṣayaṃ bhajasva // jm_17.33 // ityuktvā śakrastatraivāntardadhe / sa ca rājā sapaurajānapado madyapānādvirarāma / tadevamanekadoṣopasṛṣṭamatikaṣṭaṃ madyapānamiti sādhavaḥ paramasmādvārayanti prāgevātmānamiti / evaṃ lokahitaḥ pūrvajanmasvapi sa bhagavāniti tathāgatavarṇe 'pi vācyam / iti kumbhajātakaṃ saptadaśam / 18. aputrajātakam śīlapraśamapratipakṣasaṃbādhaṃ gārhasthyamityevamātmakāmā na rocayante / tadyathānuśrūyate - bodhisattvaḥ kila kasmiṃścidibhyakule ślāghanīyavṛttacāritrasaṃpanne prārthanīyasaṃbandhe kulodbhavānāṃ nipānabhūte śramaṇabrāhmaṇānāṃ kośakoṣṭhāgāranirviśeṣe mitrasvajanānāmabhigamanīye kṛpaṇavanīpakānāmupajīvye śilpijanasyāspadabhūte lakṣmyā dattānugrahasatkāre rājño lokābhisaṃmate janma pratilebhe / sa kālānāmatyayenābhivṛddhaḥ kṛtaśramo lokābhimateṣu vidyāsthāneṣvaparokṣabuddhirvividhavikalpāśrayāsu kalāsu jananayanakāntena ca vapuṣā dharmāvirodhinyā ca lokajñatayā svajana iva lokasya hṛdayeṣu paryavartata / na hi svajana ityeva svajano bahu manyate / jano vā jana ityeva svajanād dṛśyate 'nyathā // jm_18.1 // guṇadoṣābhimarśāttu bahumānāvamānayoḥ / vrajatyāspadatāṃ lokaḥ svajanasya janasya vā // jm_18.2 // kṛtapravrajyāparicayatvāttu tasya mahāsattvasya paryeṣṭiduḥkhānugatāṃ viditvā gṛhasthatāṃ dharmavirodhinīṃ ca / sukhodayatvaṃ ca tapovanānāṃ na gehasaukhyeṣu manaḥ sasañje // jm_18.3 // sa mātāpitroḥ kālakriyayā saṃvignahṛdayastamanekaśatasahasrasaṃkhyaṃ gṛhavibhavasāraṃ mitrasvajanakṛpaṇaśramaṇabrāhmaṇebhyo yathārhamatisṛjya pravavrāja / so 'nupūrveṇa grāmanagaranigamarāṣṭrarājadhānīṣvanuvicarannanyatamanagaramupaśritya kasmiṃścidvanaprasthe nivasati sma / sa dhyānaguṇābhyāsāt sātmībhūtenākṛtakenendriyaprasādena śrutihṛdayāhlādinā ca vidvattāsūcakenānutsiktena vigatalābhāśākārpaṇyadainyena vinayaujasvinā yathārhamadhuropacārasauṣṭhavena dharmādharmavibhāganipuṇena ca vacasā pravrajitācāraśībharayā (ca) sajjaneṣṭayā ceṣṭayā tatrābhilakṣito babhūva / kautūhalinā ca janena samupalabdhakulapravrajyākramaḥ suṣṭhutaraṃ lokasaṃmatastatrābhūt / ādeyataratāṃ yānti kularūpaguṇād guṇāḥ / āśrayātiśayeneva candrasya kiraṇāṅkarāḥ // jm_18.4 // athāsya tatrābhigamanamupalabhya pitṛvayasyaḥ samabhigamya cainaṃ guṇabahumānāt kuśalaparipraśnapūrvakaṃ cāsmai nivedyātmānaṃ pitṛvayasyatāṃ ca saṃkathāprastāvāgatamenaṃ snehāduvāca - cāpalamiva khalvidamanuvartitaṃ bhadantenānapekṣya kulavaṃśamasmin vayasi pravrajatā / ārādhyate satpratipattimadbhirdharmo yadāyaṃ bhavane vane vā / śrīmanti hitvā bhavanānyatastvaṃ kasmādaraṇyeṣu matiṃ karoṣi // jm_18.5 // paraprasādārjitabhaikṣavṛttiragaṇyamānaḥ khalavajjanena / kucelabhṛdbandhusuhṛdvihīno vanāntabhūmāvapaviddhakāyaḥ // jm_18.6 // mūrtaṃ daridratvamivopaguhya kathaṃ nu śokasya vaśaṃ prayāsi / imāmavasthāṃ hi tavekṣamāṇā dviṣo 'pi bāṣpāpihitekṣaṇāḥ syuḥ // jm_18.7 // tadehi pitryaṃ bhavanaṃ tavedaṃ śrutārthasāraṃ bhavatāpi nūnam / saṃpādayethā nivasaṃstvamatra dharmaṃ ca satputramanorathaṃ ca // jm_18.8 // lokapravādaḥ khalvapi caiṣaḥ parakarmakarasyāpi sve nipānasukhā gṛhāḥ / kiṃ punaḥ sukhasaṃprāptāḥ samṛddhijvalitaśriyaḥ // jm_18.9 // atha bodhisattvaḥ pravivekasukhāmṛtarasaparibhāvitamatistatpravaṇahṛdayaḥ samupalabdhaviśeṣo gṛhavanavāsayoḥ kāmopabhoganimantraṇāyāṃ tṛpta iva bhojanakathāyāmasukhāyamāna uvāca - idaṃ snehodgatatvātte kāmamalpātyayaṃ vacaḥ / sukhasaṃjñāṃ tu mā kārṣīḥ kadācidgṛhacārake // jm_18.10 // gārhasthyaṃ mahadasvāsthyaṃ sadhanasyādhanasya vā / ekasya rakṣaṇāyāsāditarasyārjanaśramāt // jm_18.11 // yatra nāma sukhaṃ naiva sadhanasyādhanasya vā / tatrābhiratisaṃmohaḥ pāpasyaiva phalodayaḥ // jm_18.12 // yadapi ceṣṭaṃ gṛhasthenāpi śakyamayamārādhayituṃ dharma iti kāmamevametat / atiduṣkaraṃ tu me pratibhāti dharmapratipakṣasaṃbādhatvācchramabāhulyācca gṛhasya / paśyatu bhavān / gṛhā nānīhamānasya na caivāvadato mṛṣā / na cānikṣiptadaṇḍasya pareṣāmanikurvataḥ // jm_18.13 // tadayaṃ gṛhasukhāvabaddhahṛdayastatsādhanodyatamatirjanaḥ / yadi dharmamupaiti nāsti gehamatha gehābhimukhaḥ kuto 'sya dharmaḥ / praśamaikaraso hi dharmamārgo gṛhasiddhiśca parākramakrameṇa // jm_18.14 // iti dharmavirodhadūṣitatvād gṛhavāsaṃ ka ivātmavān bhajeta / paribhūya sukhāśayā hi dharmaṃ niyamo nāsti sukhodayaprasiddhau // jm_18.15 // niyataṃ ca yaśaḥparābhavaḥ syādanutāpo manasaśca durgatiśca / iti dharmavirodhinaṃ bhajante na sukhopāyamapāyavannayajñāḥ // jm_18.16 // api ca, sukho gṛhavāsa iti śraddhāgamyamidaṃ me pratibhāti / niyatārjanarakṣaṇādiduḥkhe vadhabandhavyasanaikalakṣyabhūte / nṛpaterapi yatra nāsti tṛptirvibhavaistoyanidherivāmbuvarṣaiḥ // jm_18.17 // sukhamatra kutaḥ kathaṃ kadā vā parikalpapraṇayaṃ na cedupaiti / viṣayopaniveśane 'pi mohād vraṇakaṇḍūyanavatsukhābhimānaḥ // jm_18.18 // bāhulyena ca khalu bravīmi - prāyaḥ samṛddhyā madameti gehe mānaṃ kulenāpi balena darpam / duḥkhena roṣaṃ vyasanena dainyaṃ tasminkadā syātpraśamāvakāśaḥ // jm_18.19 // ataśca khalvahamatrabhavantamanunayāmi - madamānamohabhujagopalayaṃ praśamābhirāmasukhavipralayam / ka ivāśrayedabhimukhaṃ vilayaṃ bahutīvraduḥkhanilayaṃ nilayam // jm_18.20 // saṃtuṣṭajanagehe tu praviviktasukhe vane / prasīdati yathā cetastridive 'pi tathā kutaḥ // jm_18.21 // paraprasādārjitavṛttirapyato rame vanānteṣu kucelasaṃvṛtaḥ / adharmamiśraṃ tu sukhaṃ na kāmaye viṣeṇa saṃpṛktamivānnamātmavān // jm_18.22 // ityavagamitamatiḥ sa tena pitṛvayasyo hṛdayagrāhakeṇa vacasā bahumānameva tasminmahāsattve satkāraprayogaviśeṣeṇa pravedayāmāsa / tadevaṃ śīlapraśamapratipakṣasaṃbādhaṃ gārhasthyamityevamātmakāmāḥ parityajantīti / labdhāsvādāḥ praviveke, na kāmeṣvāvartanta iti pravivekaguṇakathāyāmapyupaneyam / ityaputrajātakamaṣṭādaśam / 19. bisajātakam pravivekasukharasajñānāṃ viḍambaneva vihiṃseva ca kāmāḥ pratikūlā bhavanti / tadyathānuśrūyate - bodhisattvaḥ kila kasmiṃścinmahati guṇaprakāśayaśasi vācyadoṣavirahite brāhmaṇakule janmaparigrahaṃ cakāra / tasya yatra kanīyāṃsaḥ ṣaḍapare bhrātarastadanurūpaguṇāḥ snehabahumānaguṇānnityānuguṇā babhūvuḥ, saptamī ca bhaginī / sa kṛtaśramaḥ sāṅgeṣu sopavedeṣu vedeṣu samadhigatavidyāyaśāḥ saṃmato jagati daivatavanmātāpitarau parayā bhaktyā paricarannācārya iva piteva tānbhrātṝnvidyāsu vinayannayavinayakuśalo gṛhamāvasati sma / sa kālakramānmātāpitroḥ kālakriyayā saṃvignahṛdayaḥ kṛtvā tayoḥ pretakṛtyāni vyatīteṣu śokamayeṣviva keṣucideva divaseṣu tānbhrātṝn saṃnipātyovāca - eṣa lokasya niyataḥ śokātivirasaḥ kramaḥ / saha sthitvāpi suciraṃ mṛtyunā yadviyojyate // jm_19.1 // tatpravrajitumicchāmi śreyaḥślādhyena vartmanā / purā mṛtyuripurhanti gṛhasaṃraktameva mām // jm_19.2 // yataḥ sarvāneva bhavataḥ sambodhayāmi / astyatra brāhmaṇakule dharmeṇa yathādhigatā vibhavamātrā / śakyamanayā vartitum / tatsarvaireva bhavadbhiḥ parasparaṃ snehagauravābhimukhaiḥ śīlasamudācāreṣvaśithilādarairvedādhyayanaparairmitrātithisvajanapraṇayavatsalairdhamaparāyaṇairbhūtva samyaggṛhamadhyāvastavyam / vinayaślāghibhirnityaṃ svādhyāyādhyayanodyataiḥ / pradānābhirataiḥ samyakparipālyo gṛhāśramaḥ // jm_19.3 // evaṃ hi vaḥ syādyaśasaḥ samṛddhirdharmasya cārthasya sukhāspadasya / sukhāvagāhaśca paro 'pi lokastadapramattā gṛhamāvaseta // jm_19.4 // athāsya bhrātaraḥ pravrajyāsaṅkīrtanādviyogāśaṅkāvyathitamanasaḥ śokāśrudurdinamukhāḥ praṇamyainamūcuḥ - nārhatyatrabhavānpitṛviyogaśokaśalyavraṇamasaṃrūḍhameva no ghaṭṭayitumapareṇa duḥkhābhinipātakṣāreṇa / adyāpi tāvatpitṛśokaśalyakṣatāni rohanti na no manāṃsi / tatsādhvimāṃ saṃhara dhīra buddhiṃ mā naḥ kṣate kṣāramihopahārṣīḥ // jm_19.5 // athākṣamaṃ vetsi gṛhānurāgaṃ śreyaḥpathaṃ vā vanavāsasaukhyam / asmānanāthānapahāya gehe kasmādvanaṃ vāñchasi gantumekaḥ // jm_19.6 // tadyātrabhavato gatiḥ sāsmākam / vayamapi pravrajāma iti / bodhisattva uvāca - anabhyāsādvivekasya kāmarāgānuvartinaḥ / prapātamiva manyante pravrajyāṃ prāyaśo janāḥ // jm_19.7 // iti mayā nigṛhya nābhihitāḥ stha pravrajyāśrayaṃ prati jānatāpi gṛhavanavāsaviśeṣam / tadetaccedabhirucitaṃ bhavatāmeva pravrajāma iti / te saptāpi bhrātaro bhaginyaṣṭamāḥ sphītaṃ gṛhavibhavāsāramaśrumukhaṃ ca mitrasvajanabandhuvargaṃ vihāya tāpasapravrajyayā pravrajitāḥ / tadanuraktahṛdayaścainānsahāya eko dāsī dāsaścānupravrajitāḥ / te 'nyatarasminmahatyaraṇyāyatane jvalitamiva vikasitakamalavanaśobhayā vihasadiva ca phullakumudavanairanibhṛtamadhukaragaṇamamalanīlasalilaṃ mahatsaraḥ saṃniśritya praviviktamanojñāsu cchayādrumasamupagūḍhāsvasaṃnikṛṣṭaviniviṣṭāsu pṛthakpṛthakparṇaśālāsu vrataniyamaparā dhyānānuyuktamanaso vijahnaḥ / pañcame pañcame divase bodhisattvasamīpaṃ dharmaśravaṇārthamupajagmuḥ / sa caiṣāṃ dhyānopadeśapravṛttāṃ kāmādīnavadarśanīṃ saṃvejanīyāṃ pravivekasantoṣavarṇabahulāṃ kuhanalapanakausīdyādidoṣavigarhaṇīmupaśamaprasādapaddhatiṃ tāṃ tāṃ dharmyāṃ kathāṃ cakāra / sā cainān dāsī bahumānānurāgavaśā tathaiba paricacāra / sā tasmātsaraso bisānyuddhṛtya mahatsu padminīparṇeṣu śucau tīrapradeśe samānvinyasya ca bhāgānkāṣṭhasaṃghaṭṭanaśabdena kālaṃ nivedyāpakrāmati sma / tatasteṣāmṛṣīṇāṃ kṛtajapahomavidhīnāṃ yathāvṛddhamekaiko 'bhigamya tato bisabhāgamekaikaṃ yathākramamādāya svasyāṃ svasyāṃ parṇaśālāyāṃ vidhivatparibhujya dhyānābhiyuktamatirvijahāra / ta evaṃ pravṛttā naiva parasparaṃ dadṛśuranyatra dharmaśravaṇakālāt / teṣāmevaṃvidhena niravadyena śīlavṛttasamudācāreṇa pravivekābhiratyā dhyānapravaṇamānasatayā ca sarvatra yaśaḥ samupaśrutya śakro devānāmindrastatparīkṣānimittaṃ tatrābhijagāma / taccaiṣāṃ dhyānābhimukhatvaṃ kukāryeṣvaprasaṅgamanutkaṇṭhāṃ praśamābhirāmaṃ cāvasthānamavekṣya sthirataraguṇasambhāvanastatparīkṣānimittamavahitamanā babhūva / anutsuko vanānteṣu vasañchamaparāyaṇaḥ / āropayati sādhūnāṃ guṇasambhāvanāṃ hṛdi // jm_19.8 // atha dvipakalabhadaśanapāṇḍukomalāni samuddhṛtya prakṣālya ca bisāni marakataharitaprabheṣu padminīpatreṣu kamaladalakesaropahārālaṃkṛtānviracayya samānbhāgānkāṣṭhasaṃghaṭṭanaśabdena nivedya kālaṃ teṣāmṛṣīṇāmapasṛtāyāṃ tasyāṃ dāsyāṃ bodhisattvaparīkṣārthaṃ śakro devānāmindraḥ prathamameva bisabhāgamantardhāpayāmāsa / pravartane hi duḥkhasya tiraskāre sukhasya ca / dhairyaprayāmaḥ sādhūnāṃ visphuranniva gṛhyate // jm_19.9 // atha bodhisattvo 'bhigataḥ prathame bisabhāgasthāne bisabhāgavirahitaṃ padminīpatraṃ parivyākulīkṛtopahāramabhisamīkṣya gṛhītaḥ kenāpi me bisapratyaṃśa ityavadhṛtamatirapetacetaḥsaṃkṣobhasaṃrambhastata eva pratinivṛtya praviśya parṇaśālāyāṃ yathocitaṃ dhyānavidhimārebhe / vaimanasyaparihārthaṃ cetareṣāmṛṣīṇāṃ tamarthaṃ na nivedayāmāsa / itare tvasya bhrātaro nūnamanena gṛhītaḥ pratyaṃśa iti manyamānā yathocitāneva svānsvānanukrameṇa bisabhāgānādāya yathāsvaṃ parṇaśālāsu paribhujya dhyāyanti sma / evaṃ dvitīye tṛtīye caturthe pañcame ca divase śakrastasya taṃ bisapratyaṃśamupanidadhe / bodhisattvo 'pi ca mahāsattvastathaiva niḥsaṃkṣobhapraśāntacitto babhūva / manaḥsaṃkṣobha eveṣṭo mṛtyurnāyuḥkṣayaḥ satām / jīvitārthe 'pi nāyānti manaḥkṣobhamato budhāḥ // jm_19.10 // athāparāhṇasamaye dharmaśravaṇārthamṛṣayaste yathocittaṃ bodhisattvasya parṇaśālāṃ samabhigatā dadṛśvāṃsaścainaṃ kṛśataraśarīraṃ parikṣāmakapolanayanaṃ parimlānavadanaśobhamasampūrṇasvaragāmbhīryaṃ parikṣīṇamapyaparikṣīṇadhairyapraśamaguṇamabhinavendupriyadarśanamupetyopacārapuraḥsaraṃ sasambhramāḥ kimidamiti kārśyanimittamenamapṛcchan / tebhyo bodhisattvastamarthaṃ yathānubhūtaṃ nivedayāmāsa / atha te tāpasāḥ parasparamīdṛśamanācāramasambhāvayantastatpīḍayā ca samupajātasaṃvegāḥ kaṣṭaṃ kaṣṭamityuktvā vrīḍāvanatavadanāḥ samatiṣṭhanta / śakraprabhāvācca samāvṛtajñānagativiṣayāḥ kuta idamiti na niścayamupajagmuḥ / atha bodhisattvasyānujo bhrātā svamāvegamātmaviśuddhiṃ ca pradarśayañchapathātiśayamimaṃ cakāra - samṛddhicihnābharaṇaṃ sa gehaṃ prāpnotu bhāryāṃ ca mano 'bhirāmām / samagratāmetu ca putrapautrairbisāni te brāhmaṇa yo hyahārṣīt // jm_19.11 // apara uvāca - mālāḥ srajaścandanamaṃśukāni bibhradvibhūṣāśca sutābhimṛṣṭāḥ / kāmeṣu tīvrāṃ sa karotvapekṣāṃ bisānyahārṣīddvijamukhya yaste // jm_19.12 // apara uvāca - kṛṣyāśrayāvāptadhanaḥ kuṭumbī pramodamānastanayapralāpaiḥ / vayo 'pyapaśyanramatāṃ sa gehe bisāni yaste sakṛdapyahārṣīt // jm_19.13 // apara uvāca - narādhipairbhṛtyavinītaceṣṭairabhyarcyamāno natalolacūḍaiḥ / kṛtsnāṃ mahīṃ pātu sa rājavṛttyā lobhādahārṣīttava yo bisāni // jm_19.14 // apara uvāca - purohitaḥ so 'stu narādhipasya mantrādinā svastyayayena yuktaḥ / satkāramāpnotu tathā ca rājñastavāpi yo nāma bisānyahārṣīt // jm_19.15 // apara uvāca - adhyāpakaṃ samyagadhītavedaṃ tapasvisambhāvanayā mahatyā / arcantu taṃ jānapadāḥ sametya biseṣu lubdho na guṇeṣu yaste // jm_19.16 // sahāya uvāca - catuḥśataṃ grāmavaraṃ samṛddhaṃ labdhvā narendrādupayātu bhoktum / avītarāgo maraṇaṃ sa caitu lobhaṃ biseṣvapyajayanna yaste // jm_19.17 // dāsa uvāca - sa grāmaṇīrastu sahāyamadhye strīnṛttagītairupalāpyamānaḥ / mā rājataśca vyasanāni labdha bisārthamātmārthamaśīśamadyaḥ // jm_19.18 // bhaginyuvāca - vidyotamānāṃ bapuṣā śriyā ca patnītvamānīya narādhipastām / yoṣitsahasrāgrasarīṃ karotu yastvadvidhasyāpi bisānyahārṣīt // jm_19.19 // dāsyuvāca - ekākinī sā samatītya sādhūnsvādūpabhoge praṇayaṃ karotu / satkāralabdhāṃ mudamudvahantī bisānyapaśyattava yā na dharmam // jm_19.20 // atha tatra dharmaśravaṇārthaṃ samāgatāstadvanādhyuṣitā yakṣadviradavānarāstāṃ kathāmupaśrutya parāṃ vrīḍāṃ saṃvegaṃ copajagmuḥ / atha yakṣa ātmaviśuddhipradarśanārthamiti śapathameṣāṃ purataścakāra - āvāsikaḥ so 'stu mahāvihāre kacaṅgalāyāṃ navakarmikaśca / ālokasandhiṃ divasaiḥ karotu yastvayyapi praskhalito bisārtham // jm_19.21 // hastyuvāca - ṣaḍbhirdṛḍhaiḥ pāśaśataiḥ sa bandhaṃ prāpnotu ramyācca vanājjanāntam / tīkṣṇāṅkaśākarṣaṇajā rujaśca yaste muniśreṣṭha bisānyahārṣīt // jm_19.22 // vānara uvāca - sa puṣpamālī trapughṛṣṭakaṇṭho yaṣṭayā hataḥ sarpamukhaṃ paraitu / vaikakṣyabaddhaśca vased gṛheṣu laulyādahārṣīttava yo bisāni // jm_19.23 // atha bodhisattvastānsarvānevānunayavinītākṣaraṃ śāntigāmbhīryasūcakamityuvāca - yo naṣṭamityāha na cāsya naṣṭamiṣṭānsa kāmānadhigamya kāmam / upaitu gehāśrita eva mṛtyuṃ bhavatsu yaḥ śaṅkata īdṛśaṃ vā // jm_19.24 // atha śakro devendrastena teṣāṃ kāmopabhogaprātikūlyasūcakena śapathātiśayena samutpāditavismayabahumānaḥ svenaiva vapuṣābhijvalatā tānṛṣīnabhigamya sāmarṣavaduvāca - mā tāvadbhoḥ / yatprāptiparyutsukamānasānāṃ sukhārthināṃ naiti manāṃsi nidrā / yānprāptumicchanti tapaḥśramaiśca tānkena kāmāniti kutsayadhve // jm_19.25 // bodhisattva uvāca - anantādīnavā mārṣa kāmāḥ / saṃkṣepatastu śrūyatāṃ yadabhisamīkṣya kāmānna praśaṃsanti munayaḥ / kāmeṣu bandhamupayāti vadhaṃ ca lokaḥ śokaṃ klamaṃ bhayamanekavidhaṃ ca duḥkham / kāmārthameva ca mahīpatayaḥ patanti dharmopamardarabhasā narakaṃ paratra // jm_19.26 // yatsauhṛdāni sahasā virasībhavanti yannītiśāṭhyamalinena pathā prayānti / kīrtyā viyogamasukhaiḥ parataśca yogaṃ yatprāpnuvanti nanu kāraṇamatra kāmāḥ // jm_19.27 // iti hīnavimadhyamottamānāmiha cāmutra ca yadvadhāya kāmāḥ / kupitānbhujagānivātmakāmā munayastāniti śakra nāśrayante // jm_19.28 // atha śakro devānāmindrastasya tadvacanaṃ yuktamityabhinandya tena caiteṣāmṛṣīṇāṃ māhātmyenābhiprasāditamanāstebhyaḥ svamaparādhamāviścakāra / guṇasambhāvanāvyaktiryatparīkṣyopalabhyate / mayā vinihitānyasmātparīkṣārthaṃ bisāni vaḥ // jm_19.29 // tatsanāthaṃ jagaddiṣṭayā munibhistathyakīrtibhiḥ / viśuddhiḥ sthiracāritre tadetāni bisāni te // jm_19.30 // ityuktvā tāni bisāni bodhisattvasya samupajahāra / atha bodhisattvastadasyāsamudācāradhāṣṭaryaṃ tejasvinibhṛtena vacasā pratyātideśa - na bāndhavā naiva vayaṃ sahāyā na te naṭā nāpi viḍambakāḥ smaḥ / kasminnavaṣṭabhya nu devarāja krīḍāpathenaivamṛṣīnupaiṣi // jm_19.31 // ityukte śakro devendraḥ sasambhramāpāstakuṇḍalakirīṭavidyudbhāsuravadanaḥ sabahumānamabhipraṇamyainaṃ kṣamayāmāsa - uktaprayojanamidaṃ cāpalaṃ mama nirmama / pitevācārya iva ca kṣantumarhati tadbhavān // jm_19.32 // nimīlitajñānabilocanānāṃ svabhāva eṣa skhalituṃ same 'pi / kṣamāṃ ca tatrātmavatāṃ prapattumato 'pyadaścetasi mā sma kārṣīḥ // jm_19.33 // iti kṣamayitvā śakrastatraivāntardadhe / tadevaṃ pravivekasukharasajñānāṃ viḍambaneva vihiṃseva ca kāmāḥ pratikūlā bhavanti / [taccedaṃ jātakaṃ bhagavānvyākārṣīt - ahaṃ śāradvatīputro maudgalyāyanakāśyapau / pūrṇāniruddhāvānanda ityāsurbhrātarastadā // jm_19.34 // bhaginyutpalavarṇāsīddāsī kubjottarābhavat / citro gṛhapatirdāso yakṣaḥ sātāgiristadā // jm_19.35 // pārileyo 'bhavannāgo madhudātaiva vānaraḥ / kālodāyī ca śakro 'bhūddhāryatāmiti jātakam // jm_19.36 // iti bisajātakamekonaviṃśatitamam / 20. śreṣṭhijātakam abhūtaguṇasaṃbhāvanā pratodasaṃcodaneva bhavati sādhūnāmiti guṇasaṃpādane prayatitavyam / tadyathānuśrūyate - bodhisattvaḥ kila śrutakulavinayamahānakṣudranipuṇamatiraviṣamavyavahāraratiranekaśāstrābhyāsādālakṣitavacanasauṣṭhabaḥ karuṇānuvṛttyā samantato visyandamānadhanasamṛddhirmahāpradānairmahādhanatvād gṛhapatiratnasaṃmato 'nyatamasya rājñaḥ śreṣṭhī babhūva / sa prakṛtyaiva dharmātmā śrutādiguṇabhūṣaṇaḥ / abhūtprāyeṇa lokasya bahumānaikabhājanam // jm_20.1 // atha kadācittasminmahāsattve rājakulamabhigate kenacideva karaṇīyena tasya śvaśrūrduhitaramavalokayituṃ tadgṛhamabhijagāma / kṛtābhyāgamanasatkārā ca saṃkathāprastāvāgataṃ svāṃ duhitaraṃ bodhisattvabhāryāṃ rahasi kuśalaparipraśnapūrvakaṃ paryapṛcchatkaccittvāṃ tāta bhartā nāvamanyate / kaccidvā vetti paricaryāguṇam / na vā duḥkhaśīlatayā prabādhata iti / sā vrīḍāvanatavadanā lajjā 'pragalbhaṃ śanakairuvāca - yādṛśo 'yaṃ śīlaguṇasamudācāreṇa, pravrajito 'pi durlabhaḥ ka idānīṃ tādṛśaḥ / atha sā tasyā mātā jaropahataśrutismṛtitvāllajjāsaṃkucitākṣaraṃ tanayayā tadvacanamabhidhīyamānaṃ na samyagupadhārayāmāta / pravrajitasaṃkīrtanāttu pravrajito me jāmāteti niścayamupajagāma / sā sasvaramabhiruditā svāṃ duhitaramanuśocantī duḥkhāvegavaśātparidevanaparā babhūva / kīdṛśastasya śīlaguṇasamudācāro ya evamanuraktaṃ svaṃ janamapahāya pravrajitaḥ? kiṃ vā tasya pravrajyayā? taruṇasya vapuṣmataḥ sataḥ sukumārasya sukhocitātmanaḥ / kṣitipābhimatasya tasya vai vanavāse praṇatā matiḥ katham // jm_20.2 // svajanādanavāpya vipriyaṃ jarayā vopahṛtāṃ virūpatām / kathamekapade rujaṃ vinā vibhavodgāri gṛhaṃ sa muktavān // jm_20.3 // vinayābharaṇena dhīmatā priyadharmeṇa parānukampinā / kathamabhyupapannamīdṛśaṃ svajane niṣkaruṇatvacāpalam // jm_20.4 // śramaṇadvijamitrasaṃśritānsvajanaṃ dīnajanaṃ ca mānayan / śuciśīladhanaḥ kimāpnuyānna sa geheṣu vane yadīpsati // jm_20.5 // aparādhavivarjitāṃ tyajannanukūlāṃ sahadharmacāriṇīm / yatidharmaparaḥ sa nekṣate kimimaṃ dharmapathavyatikramam // jm_20.6 // dhigaho bata daivadurnayādyadi bhaktaṃ janamevamujjhatām / na ghṛṇāpathameti mānasaṃ yadi vā dharmalavo 'pi sidhyati // jm_20.7 // atha sā bodhisattvasya patnī tena mātuḥ karuṇenākṛtakena paridevitena patipravrajyābhisaṃbandhena strīsvabhāvād vyathitahṛdayā sasaṃbhramā viṣādaviklavamukhī śokaduḥkhābhinipātasaṃkṣobhādvismṛtakathāprastāvasaṃbandhā pravrajito me bharteti madvyavasthāpanārthamambā gṛhamidamabhigatā vipriyaśravaṇāditi niścayamupetya saparidevitaṃ sasvaraṃ rudatī mohamupajagāma bālā / tadupaśrutya gṛhajanaḥ parijanavargaśca śokaduḥkhāvegādākrandanaṃ cakāra / tacchrutvā prātiveśyamitrasvajanabandhuvargaḥ saṃśritajano brāhmaṇagṛhapatayaśca tasya gṛhapateranurāgavaśānugāḥ prāyaśaśca paurāstadgṛhamabhijagmuḥ / prāyeṇa lokasya babhūva yasmāttulyakramo 'sau sukhaduḥkhayoge / ato 'sya loko 'pyanuśikṣayeva tulyakramo 'bhūtsukhaduḥkhayoge // jm_20.8 // atha bodhisattvo rājakulāt svabhavanasamīpamupagataḥ sākrandaśabdaṃ svabhavanamavetya mahataśca janakāyasya saṃnipātaṃ svaṃ puruṣamanvādideśa jñāyatāṃ kimetaditi / sa taṃ vṛttāntamupalabhya samupetyāsmai nivedayāmāsa - utsṛjya bhavanaṃ sphītamāryaḥ pravrajitaḥ kila / iti śrutvā kuto 'pyeṣa snehādevaṃgato janaḥ // jm_20.9 // atha sa mahāsattvaḥ prakṛtyā śuddhāśayaḥ pratyādiṣṭa iva tena vacasā samupajātavrīḍasaṃvegaścintāmāpede / bhadrā bata mayi janasya saṃbhāvanā / ślāghanīyāmavāpyaitāṃ guṇasaṃbhāvanāṃ janāt / gṛhābhimukha eva syāṃ yadi kiṃ mama pauruṣam // jm_20.10 // syāddoṣabhaktiḥ prathitā mayaivaṃ guṇeṣvavajñāvirasā ca vṛttiḥ / yāyāmataḥ sādhujane laghutvaṃ ki jīvitaṃ syācca tathāvidhasya // jm_20.11 // saṃbhāvanāmasya janasya tasmātkriyāguṇena pratipūjayāmi / asatparikleśamayaṃ vimuñcaṃstapovanapremaguṇena geham // jm_20.12 // iti vicintya sa mahātmā tata eva pratinivṛtya rājñaḥ pratihārayāmāsa - śreṣṭhī punardraṣṭumicchati devamiti / kṛtābhyanujñaśca praviśya yathopacāraṃ rājasamīpamupajagāma / kimidamiti ca rājñā paryanuyukto 'bravīt - icchāmi pravrajitum, tadabhyanujñātumarhati māṃ deva iti / athainaṃ sa rājā sasaṃbhramāvegaḥ snehādityuvāca - mayi sthite bandhusuhṛdviśiṣṭe tvaṃ kena duḥkhena vanaṃ prayāsi / yannāpahartuṃ prabhutā mama syāddhanena nītyā balasaṃpadā vā // jm_20.13 // artho dhanairyadi gṛhāṇa dhanāni mattaḥ pīḍā kutaścidatha tāṃ pratiṣedhayāmi / māṃ yācamānamiti bandhujanaṃ ca hitvā kiṃ vā tvamanyadabhivīkṣya vanaṃ prayāsi // jm_20.14 // iti sa mahātmā sasnehabahumānamabhihito rājñā sānunayamenamuvāca - pīḍā kutastvadbhujasaṃśritānāṃ dhanodayāvekṣaṇadīnatā vā / ato na duḥkhena vanaṃ prayāmi yamarthamuddiśya tu taṃ nibodha // jm_20.15 // dīkṣāmupāśrita iti prathito 'smi deva śokāśrudurdinamukhena mahājanena / icchāmi tena vijaneṣu vaneṣu vastuṃ śraddheyatāmupagato 'smi guṇābhipattau // jm_20.16 // rājovāca - nārhati bhavāñjanapravādamātrakeṇāsmān parityaktum / na hi bhavadvidhānāṃ janapravādasaṃpādanābhirādhyā guṇavibhūtistadasaṃpādanavirādhyā vā / svecchāvikalpagrathitāśca tāstā niraṅkuśā lokakathā bhramanti / kurvīta yastā hṛdaye 'pi tāvatsyātso 'pahāsyaḥ kimuta prapattā // jm_20.17 // bodhisattva uvāca - mā maivaṃ mahārāja / na hi kalyāṇo janapravādo nānuvidheyaḥ / paśyatu devaḥ, kalyāṇadharmeti yadā narendra saṃbhāvanāmeti manuṣyadharmā / tasyā na hīyeta naraḥ sadharmā hriyāpi tāvaddhuramudvahettām // jm_20.18 // saṃbhāvanāyāṃ guṇabhāvanāyāṃ saṃdṛśyamāno hi yathā tathā vā / viśeṣato bhāti yaśaḥprasiddhyā syāttvanyathā śuṣka ivodapānaḥ // jm_20.19 // guṇapravādairayathārthavṛddhairvimarśapātākulitaiḥ patadbhiḥ / vicūrṇitā kīrtitanurnarāṇāṃ duḥkhena śaknoti punaḥ prasartum // jm_20.20 // tadvarjanīyānparivarjayantaṃ parigrahānvigrahahetubhūtān / krodhocchiraskāniva kṛṣṇasarpānyukto 'si māṃ deva na saṃniṣeddhum // jm_20.21 // snehena bhaktijñatayā ca kāmaṃ yukto vidhirbhṛtyajane tavāyam / vittena tu pravrajitasya kiṃ me parigrahakleśaparigraheṇa // jm_20.22 // ityanunīya sa mahātmā taṃ rājānaṃ kṛtābhyanujñastena tata eva vanāya pratasthe / athainaṃ suhṛdo jñātayaḥ saṃśritāścābhigamya śokāśrupariplutanayanāḥ pādayoḥ saṃpariṣvajya nivārayitumīṣuḥ / kecidañjalipragrahapuraḥsaraṃ mārgamasyāvṛtya samavātiṣṭhanta / sapariṣvaṅgasaṃgatānunayamapare gṛhābhimukhamenaṃ netumīṣuḥ / yatkiñcanakāritākṣepakarkaśākṣaramanye praṇayādenamūcuḥ / mitrasvajanāpekṣākāruṇyapradarśanamapare 'sya pracakruḥ / gṛhāśrama eva puṇyatama ityevamanye śrutiyuktisaṃgrathitaṃ grāhayitumīhāṃ cakrire / tapovanavāsaduḥkhatāsaṃkīrtanaiḥ kāryaśeṣaparisamāptyā yācñayā paralokaphalasaṃdehakathābhistaistaiśca vārttāviśeṣairnivartayitumenaṃ vyāyacchanta / tasya tān pravrajyāśrayavimukhān vanagamananivāraṇadhīramukhān nayanajalārdramukhān suhṛdo 'bhivīkṣya vyaktamiti cintā babhūva - suhṛtpratijñaiḥ suhṛdi pramatte nyāyyaṃ hitaṃ rūkṣamapi prayoktum / rūḍhaḥ satāmeṣa hi dharmamārgaḥ prāgeva rūcyaṃ ca hitaṃ ca yatsyāt // jm_20.23 // vanād gṛhaṃ śreya idaṃ tvamīṣāṃ svastheṣu citteṣu kathaṃ nu ruḍham / yannirviśaṅkā vanasaṃśrāyānmāṃ pāpaprasaṅgādiva vārayanti // jm_20.24 // mṛto mariṣyannapi vā manuṣyaścyutaśca dharmāditi roditavyam / kayā nu buddhyā vanavāsakāmaṃ māmeva jīvantamamī rudanti // jm_20.25 // madviprayogastvatha śokaheturmayā samaṃ kiṃ na vane vasanti / gehāni cetkāntatarāṇi mattaḥ ko nvādaro bāṣpaparivyayena // jm_20.26 // atha tvidānīṃ svajanānurāgaḥ karoti naiṣāṃ tapase 'bhyanujñām / sāmarthyamāsītkathamasya naiva byūḍheṣvanīkeṣvapi tatra tatra // jm_20.27 // dṛṣṭāvadāno vyasanodayeṣu bāṣpodgamānmūrta ivopalabdha / saṃrūḍhamūlo 'pi suhṛtsvabhāvaḥ śāṭhyaṃ prayātyatra vinānuvṛttyā // jm_20.28 // nivāraṇārthāni sagadgadāni vākyāni sāśrūṇi ca locanāni / praṇāmalolāni śirāṃsi caiṣāṃ mānaṃ samānasya yathā karoti // jm_20.29 // snehastathaivārhati kartumeṣāṃ ślādhyāmanupravrajane 'pi buddhim / mā bhūnnaṭānāmiva vṛttametad vrīḍākaraṃ sajjanamānasānām // jm_20.30 // dvitrāṇi mitrāṇi bhavantyavaśyamāpadgatasyāpi sunirguṇasya / sahāya eko 'pyatidurlabhastu guṇoditasyāpi vanaprayāṇe // jm_20.31 // ye me haranti sma puraḥsaratvaṃ raṇeṣu mattadvipasaṃkaṭeṣu / nānuvrajantyadya vanāya te māṃ kiṃsvitsa evāsmi ta eva ceme // jm_20.32 // smarāmi naiṣāṃ viguṇaṃ prayātuṃ snehasya yatsaṃkṣayakāraṇaṃ syāt / suhṛjjanasyaivamiyaṃ sthitirme kaccidbhavetsvastinimittato 'smāt // jm_20.33 // mamaiva vā nirguṃṇabhāva eṣa nānuvrajantyadya vanāya yanmām / guṇāvabaddhāni hi mānasāni kasyāsti viśleṣayituṃ prabhutvam // jm_20.34 // ye vā prakāśānapi gehadoṣānguṇānna paśyanti tapovane vā / nimīlitajñānavilocanāṃstānkimanyathāhaṃ paritarkayāmi // jm_20.35 // paratra caiveha ca duḥkhahetūnkāmānvihātuṃ na samutsahante / tapovanaṃ tadviparītamete tyajanti māṃ cādya dhigastu moham // jm_20.36 // yairvipralabdhāḥ suhṛdo mamaite na yānti śāntiṃ nikhilāśca lokāḥ / tapovanopārjitasatprabhāvastāneva doṣānprasabhaṃ nihanmi // jm_20.37 // iti sa parigaṇayya niścitātmā praṇayamayāni suhṛdviceṣṭitāni / anunayamadhurākṣarairvacobhirviśadamapāsya tapovanaṃ jagāma // jm_20.38 // tadevamabhūtaguṇasaṃbhāvanā pratodasaṃcodaneva bhavati sādhūnāmiti guṇasaṃpādane prayatitavyam / yato bhikṣurityupāsaka iti guṇataḥ saṃbhāvyamānena sādhunā tadbhāvasādhubhirguṇairabhyalaṃkartavya evātmā / evaṃ durlabhā dharmapratipattisahāyā ityevamapyunneyam / // iti śreṣṭhijātakaṃ viṃśatitamam // 21. cuḍḍabodhijātakam krodhavinayācchatrūnupaśamayati, vardhayatyeva tvanyathā / tadyathānuśrūyate - bodhisattvaḥ kila mahāsattvaḥ kasmiṃścinmahati brāhmaṇakule guṇābhyāsamāhātmyādativṛddhayaśasi pratiniyatasamṛddhiguṇe rājasatkṛte daivatasaṃmate lokasya janma pratileme / kālānāmatyayenābhivṛddhaḥ kṛtasaṃskārakarmā śrutaguṇābhyāsādacireṇaiva vidvatsadassu prakāśanāmā babhūva / kītirvidvatsadassveva viduṣāṃ pravijṛmbhate / ratnajñeṣviva ratnānāṃ śūrāṇāṃ samareṣviva // jm_21.1 // atha sa mahātmā pravrajyākṛtaparicayatvātpūrvajanmasu svabhyastadharmasaṃjñatvātprajñāvadātamatitvacca na gehe ratimupalebhe / sa kāmān vigrahavivādamadavairasyaprācuryādrājacaurodakadahanavipriyadāyādasādhāraṇatvādatṛptijanakatvādanekadoṣāyatanatvācca saviṣamivānnamātmakāmaḥ parityajya saṃhṛtakeśaśmaśruśobhaḥ kāṣāyavivarṇavāsāḥ parityaktagṛhaveṣavibhramaḥ pravrajyāvinayaniyamaśriyamaśiśriyam / tadanurāgavaśagā cāsya patnī keśānavatāryāhāryavibhūṣaṇodvahananirvyāpāraśarīrā svarūpaguṇaśobhāvibhūṣitā kāṣāyavastrasaṃvītatanuranupravavrāja / atha bodhisattvastapovanānugamanavyavasāyamasya vidtvā tapovanādhyāsanāyogyatāṃ ca strīsaukumāryasyāvocadenāṃ - bhadre darśitastvayāyamasmadanurāgasvabhāvaḥ / tadalamasmadanugamanaṃ pratyanena vyavasāyena te / yatraiva tvanyāḥ pravrajitāḥ prativasanti tatra bhavatyāstābhireva sārdha pratirūpaṃ vastuṃ syāt / durabhisaṃbhavāni hyaraṇyāyatanāni / paśya - śamaśānaśūnyālayaparvateṣu vaneṣu ca vyālamṛgākuleṣu / niketahīnā yatayo vasanti yatraiva cāstaṃ ravirabhyupaiti // jm_21.2 // dhyānodyamādekacarāśca nityaṃ stridarśanādapyapavṛttabhāvāḥ / nivartituṃ tena matiṃ kuruṣva ko 'rthastabānena paribhrameṇa // jm_21.3 // sā niyatamenamanugamanakṛtaniścayā bāṣpoparudhyamānanayanā kiṃcidīdṛśaṃ pratyuvāca - yadi me śramabuddhiḥ syattavānugamanotsave / kimityevaṃ prapadyeya duḥkha tava ca vipriyam // jm_21.4 // yattu naiva samarthāsmi vartituṃ rahitā tvayā / ityājñātikramamimaṃ tvaṃ mama kṣantumarhasi // jm_21.5 // iti sā dvitrirapyucyamānāyadā necchati sma nivartitum, tato bodhisattva upekṣānibhṛtamatirasyāṃ babhūva / sa tayānugamyamānaścakravāka iva cakravākyā grāmanagaranigamānanuvicaran kadācitkṛtabhaktakṛtyaḥ kasmiṃścitpravivikte śrimati nānātarugahanopaśobhite ghanapracchāye kṛtopakāra iva kvacitkvaciddinakarakiraṇacandrakairnānukusumarajo 'vakīrṇadharaṇitale śucau vanoddeśe dhyānavidhimanuṣṭhāya sāyānhasamaye vyutthāya samādheḥ pāṃsukūlāni sivyati sma / sāpi pravrajitā tasyaiva nātīdūre vṛkṣamūlamupaśobhayamānā devateva svena vapuṣaḥ prabhāveṇa virājamānā tadupadiṣṭena manaskāravidhinā dhyāyati sma / atha tatratyo rājā vasantakālajanitābhyadhikakisalayaśobhāni bhramadbhramaramadhukarīgaṇopakūjitāni pramattakokilakulakilakilāni prahasitakamalakuvalayālaṃkṛtābhilaṣaṇiyajalāśayāni vividhakusumasaṃmodagandhādhivāsitasukhapavanānyupavanāni samanuvicaraṃstaṃ deśamupajagāma / vicitrapuṣpastabakojjvalāni kṛtacchadānīva vasantalakṣmyā / vācālapuṃskokilabarhiṇāni saroruhākīrṇajalāśayāni // jm_21.6 // samudbhavatkomalaśādvalāni vanāni mattabhramarārutāni / ākrīḍabhūtāni manobhavasya draṣṭuṃ bhavatyeva manaḥpraharṣaḥ // jm_21.7 // atha sa rājā savinayamabhigamya bodhisattvaṃ kṛtapratisaṃmodanakathastatraikānte nvaṣidata / sa tāṃ pravrajitāmatimanoharadarśanāmabhivīkṣya tasyā rūpaśobhayā samākṣipyamāgahṛdayo nūnamasyeyaṃ sahadharmacāriṇītyavetya lolasvabhavatvāttadapaharaṇopāyaṃ vimamarśa / śrutaprabhāvaḥ sa tapodhanānāṃ śāpārciṣaḥ kroṣahutāśanasya / saṃkṣiptadhairyo 'pi manobhavena nāsminnavajñārabhaso babhūva // jm_21.8 // tasya buddhirabhavat - tapaḥprabhāvamasya jñātvā śakyamatra tadyuktaṃ pravartituṃ nānyathā / yadyayamasyāṃ saṃrāgavaktavyamatirvyaktamasminna tapaḥprabhāvo 'sti / atha vītarāgaḥ syānmandāpekṣo vā (vaidya 130) tato 'smin saṃbhāvyaṃ tapaḥprabhavamāhātmyam / iti vicintya sa rājā tapahprabhāvajijñāsayā bodhisattvaṃ hitaiṣivaduvāca - bhoḥ pravrajita pracuradhūrtasāhasikapuruṣe 'smiṃlloke na yuktamatrabhavato nirākrandeṣu vaneṣvevaṃ pratirūpayānayā sahadharmacāriṇyā saha vicaritum / asyāṃ hi te kaścidaparādhyamāno niyatasmānapyupakrośabhājanīkuryāt / paśya evaṃ vivikteṣu tapaḥkṛśaṃ tvāṃ dharmeṇa sārdhaṃ paribhūya kaścit / imāṃ prasahyāpaharedyadā te śokātparaṃ kiṃ bata tatra kuryāḥ // jm_21.9 // roṣaprasaṅgo hi manaḥprayāthī dharmopamardādyaśasaśca hantā / vasatviyaṃ tena janānta eva strīsaṃnikarṣeṇa ca kiṃ yatīnām // jm_21.10 // bodhisattva uvāca - yuktamāha mahārājaḥ / api tu śrūyatāṃ yadevaṃgate 'rthe prapadyeya - syādatra me yaḥ pratikūlavartī darpodbhavādapratisaṃkhyayā vā / vyaktaṃ na mucyeta sa jīvato me dhārādhanasyeva dhanasya reṇuḥ // jm_21.11 // atha sa rājā tīvrāpekṣo 'yamasyāṃ tapaḥprabhāvahīna ityavajñāya taṃ mahāsattvaṃ tadapāyanirāśaṅkaḥ kāmarāgavaśagaḥ strīsaṃdarśanādhikṛtān puruṣān samādideśa - gacchataitāṃ pravrajitāmantaḥpuraṃ praveśayateti / tadupaśrutya sā pravrajitā vyālamṛgābhidruteva vanamṛgī bhayaviṣādaviklavamukhī bāṣpoparudhyamānanayanā gadgadāyamānakaṇṭhī tattadārtivaśādvilalāpa - lokasya nāmārtiparājitasya parāyaṇaṃ bhūmipatiḥ piteva / sa eva yasya tvanayābahuḥ syādākrandanaṃ kasya nu tena kāryam // jm_21.12 // bhraṣṭādhikārā bata lokapālā na santi vā mṛtyuvaśaṃ gatā vā / na trātumārtāniti ye sayatnā dharmo 'pi manye śrutimātrameva // jm_21.13 // kiṃ vā surairme bhagavān yadevaṃ madbhāgadheyairdhṛtamauna eva / paro 'pi tāvannau rakṣaṇīyaḥ pāpātmabhirvipratikṛṣyamāṇaḥ // jm_21.14 // naśyeti śāpāśaninābhimṛṣṭaḥ syādyasya śailaḥ smaranīyamūrtiḥ / itthaṃgatāyāmapi tasya maunaṃ tathāpi jīvāmi ca mandabhāgyā // jm_21.15 // pāpā kṛpāpātatarā na vāhamevaṃbidhāmāpadamabhyupetā / ārteṣu kārūṇyamayī pravṛttistapodhanānāṃ kimayaṃ na mārgaḥ // jm_21.16 // śaṅke tavādyāpi tadeva citte nivartyamānāsmi na yannivṛttā / tavāpriyeṇāpi mayepsitaṃ yadātmapriyaṃhā tadidaṃ kathaṃ me // jm_21.17 // iti tāṃ pravrajitā karunavilāpākranditaruditamātraparāyaṇāṃ te rājasamādiṣṭāḥ puruṣā yānamāropya paśyata eva tasya mahasattvasyāntaḥpurāya ninyuḥ / bodhisattvo 'pi pratisaṃkhyānabalātpratinudya krodhabalaṃ tathaiba pāṃsukūlāni niḥsaṃkṣobhaḥ praśāntacetāḥ sīvyati sma / athainaṃ sa rājovāca - amarṣaroṣābhinipātitākṣaraṃ taduccakairgarjitamūrjitaṃ tvayā / hṛtāṃ ca paśyannapi tāṃ varānanāmaśaktidīnapraśamo 'syavasthitaḥ // jm_21.18 // taddarśaya svāṃ bhujayo ruṣaṃ vā tejastapaḥsaṃśrayasaṃbhṛtaṃ vā / ātmapramāṇagrahaṇānabhijño vyarthapratijño hyadhikaṃ na bhāti // jm_21.19 // bodhisattva uvāca - avyarthapratijñameva māṃ viddhi mahārāja / yo 'bhūnmamātra pratikūlavartī vispandamāno 'pi sa me na muktaḥ / prasahya nītaḥ praśamaṃ mayā tu tasmādyathārthaiva mama pratijñā // jm_21.20 // atha sa rājā tena bodhisattvasya dhairyātiśayavyañjakena praśamena samutpāditatapasviguṇasaṃbhāvanaścintāmāpede - anyadevānena brāhmaṇenābhisaṃdhāya bhāṣitam, tadaparijñāyāsmābhiścāpalakṛtamidamiti jātapratyavamarśo bodhisattvamuvāca - ko 'nyastavābhūtpratikūlavartī yo visphuranneva na te vimuktaḥ / reṇuḥ samudyanniva toyadena kaścopanītaḥ praśamaṃ tvayātra // jm_21.21 // bodhisattva uvāca - śṛṇu mahārāja jāte na dṛśyate yasminnajāte sādhu dṛśyate / abhūnme sa na muktaśca krodhaḥ svāśrayabādhanaḥ // jm_21.22 // yena jātena nandanti narāṇāmahitaiṣiṇaḥ / so 'bhūnme na vimuktaśca krodhaḥ śātravanandanaḥ // jm_21.23 // utpadyamāne yasmiṃśca sadarthaṃ na prapadyate / tamandhīkaraṇaṃ rājannahaṃ krodhamaśīśamam // jm_21.24 // yenābhibhūtaḥ kuśalaṃ jahāti prāptādapi bhraśyata eva cārthāt / taṃ roṣamugragrahavaikṛtābhaṃ sphurantamevānayamantamantaḥ // jm_21.25 // kāṣṭhādyathāgniḥ parimathyamānādudeti tasyaiva parābhavāya / mithyāvikalpaiḥ samudīryamāṇastathā narasyātmavadhāya roṣaḥ // jm_21.26 // dahanamiva vijṛmbhamāṇaraudraṃ śamayati yo hṛdayajvaraṃ na roṣam / laghurayamiti hīyate 'sya kīrtiḥ kumudasakhīva śaśiprabhā prabhāte // jm_21.27 // parajanaduritānyacintayitvā ripumiva paśyati yastu roṣameva / vikasati niyamena tasya kīrtiḥ śaśina ivābhinavasya maṇḍalaśrīḥ // jm_21.28 // iyamaparā ca roṣasya mahādoṣatā - na bhātyalaṃkāraguṇānvito 'pi krodhāgninā saṃhṛtavarṇaśobhaḥ / saroṣaśalye hṛdaye ca duḥkhaṃ mahārhaśayyāṅkagato 'pi śete // jm_21.29 // vismṛtya cātmakṣamasiddhipakṣaṃ roṣātprayātyeva tadutpathena / nihīyate yena yaśo 'rthasiddhyā tāmisrapakṣendurivātmalakṣmyā // jm_21.30 // roṣeṇa gacchatyanayaprapātaṃ nivāryamāṇo 'pi suhṛjjanena / prāyeṇa vairasya jaḍatvameti hitāhitāvekṣaṇamandabuddhiḥ // jm_21.31 // krodhācca sātmīkṛtapāpakarmā śocatyapāyeṣu samāśatāni / ataḥ paraṃ kiṃ ripavaśca kuryustīvrāpakāroddhatamanyavo 'pi // jm_21.32 // antaḥsapatnaḥ kopo 'yaṃ tadevaṃ viditaṃ mama / tasyāvalepaprasaraṃ kaḥ pumān marṣayiṣyati // jm_21.33 // ato na muktaḥ kopo me visphurannapi cetasi / ityanarthakaraṃ śatruṃ ko hyupekṣitumarhati // jm_21.34 // atha sa rājā tena tasyādbhutena praśamaguṇena hṛdayagrāhakeṇa ca vacasābhiprasāditamatiruvāca - anurūpaḥ śamasyāsya tavāyaṃ vacanakramaḥ / bahunā tu kimuktena vañcitāstvadadarśinaḥ // jm_21.35 // ityabhipraśasyainamabhisṛtyaivāsya pādayonryapatat atyayadeśanāṃ ca cakre / tāṃ ca pravrajitāṃ kṣamayitvā vyavasarjayat, paricāraka cātmānaṃ bodhisattvasya niryātayāmāsa / tadevaṃ krodhavinayācchatrūnupaśamayati, vardhayatyeva tvanyathā, iti krodhavinaye yatnaḥ kāryaḥ / evamavaireṇa vairāṇi śāmyanti, saṃyamataśca vairaṃ na cīyate / evaṃ cobhayorarthaṃ caratyakrodhana ityevamādiṣu kṣamānuśaṃsāpratisaṃyukteṣu sūtreṣu vācyam / krodhādīnavakathāyāṃ tathāgatamāhātmye ceti / // iti cuḍḍabodhijātakamekaviṃśatitamam // 22. haṃsajātakam vinipātagatānāmapi satāṃ vṛttaṃ nālamanugantumasatpuruṣāḥ, prāgeva sugatisthānām / tadyathānuśrūyate - bodhisattvaḥ kila mānase mahāsarasi naikaśatasahasrasaṃkhyasya mahato haṃsayūyasyādhipatirdhṛtarāṣṭro nāma haṃsarājo babhūva / tasya nayānayaparijñānanipuṇamatirviprakṛṣṭagocarasmṛtiprabhāvaḥ ślāghanīyakulatilakabhūto dākṣyadākṣiṇyavinayabhūṣaṇaḥ sthiraśuciśīlavṛttacāritraśūraḥ khedasahiṣṇurapramādī samaravīvadhaviśāradaḥ svāmyanurāgasumukhaḥ sumukho nāma senāpatirbabhūva [āryānandasthavirastena samayena] / tau parasparapremaguṇāśrayājjvalitataraprabhāvāvāryaśiṣyamukhyāviva pariśeṣaṃ śiṣyagaṇaṃ pitṛjyeṣṭhaputrāviva ca śreṣṭhaśeṣaṃ putragaṇaṃ taddhaṃsayūthamubhayalokahitodayeṣvartheṣu samyagniveśayamānau tatpratyakṣiṇāṃ devanāgayakṣavidyādharatapasvināṃ paraṃ vismayamupajahratuḥ / tāvāsaturhaṃsagaṇasya tasya śreyaḥśarīrodvahanaikakāryau / nabhogatasyeva vihaṃgamasya pakṣau śarīrodvahanaikakāryau // jm_22.1 // evaṃ tābhyāṃ tadanugṛhyamāṇaṃ haṃsayūthaṃ jagadivaṃ dharmārthavistarābhyāṃ parāṃ vṛddhimavāpa / tena ca tatsaraḥ parāṃ śobhāṃ babhāra / kalanūpuranādena haṃsayūthena tena tat / puṇḍarīkavaneneva reje saṃcārīṇā saraḥ // jm_22.2 // kvacitpravisṛtairhaṃsaiḥ kvacidviṣamasaṃhataiḥ / chinnābhralavacitrasya jahāra nabhasaḥ śriyam // jm_22.3 // atha tasya haṃsādhipateḥ sarvasattvahitasumukhasya ca senāpaterguṇātiśayaprabhāvavismitamanasaḥ siddharṣividyādharadaivatagaṇāstayoḥ kīrtyāśrayābhiḥ kathābhistatra tatrābhiremire / uttaptacāmīkarasaṃnikāśaṃ śrīmadvapurvyaktapadākṣarā vāk / dharmābhijāto vinayo nayaśca kāvapyamū kevalahaṃsaveṣau // jm_22.4 // guṇaprakāśairapamatsaraiḥ sā kīrtistayordikṣu vitanyamānā / średdheyatāmityagamannṛpāṇāṃ sadassu yatprābhṛtavaccacāra // jm_22.5 // tena ca samayena brahmadatto nāmānyatamo vārāṇasyāṃ rājā babhūva / sa tāṃ haṃsādhipateḥ sasenādhipaterguṇātiśayāśrayāṃ kathāṃ prātyayikāmātyadvijavṛddhaiḥ sadasi saṃstūyamānāmasakṛdupaśrutya tayordarśanaṃ pratyabhivṛddhakautūhalo naikaśāstrābhyāsanipuṇamatīn sacivānuvāca - parimṛśyatāṃ tāvadbhoḥ prasṛtanipuṇamatayaḥ kaścidupāyo yena nāstau haṃsavaryau darśanapathamapi tāvadupagacchetāmiti / atha te 'mātyāḥ svaiḥ svairmatiprabhāvairanusṛtya nītipathaṃ rājānamūcuḥ - sukhāśā deva bhūtāni vikarṣati tatastataḥ / sukhahetuguṇotkarṣaśrutistāvānayedyataḥ // jm_22.6 // tadyādṛśe sarabhi tāvabhiratarūpāvanuśrūyete tadutkṛṣṭaraguṇaśobhamiha saraḥ kasmiṃścidaraṇyapradeśe kārayitumarhati devaḥ, pratyahaṃ ca sarvapakṣiṇāmabhayapradānaghoṣaṇām / api nāma kautūhalotpādinyā sukhahetuguṇātiśayaśrutyā tāvihākṛṣyeyātām / paśyatu devaḥ, prāyeṇa prāptivirasaṃ sukhaṃ deva na gaṇyate / parokṣatvāttu harati śrutiramyaṃ sukhaṃ manaḥ // jm_22.7 // atha sa rājā astvetadityalpena kālena nātisaṃnikṛṣṭaṃ nagaropavanasya mānasasarasaḥ pratispardhiguṇavibhavaṃ padmotpalakumudapuṇḍarīkasaugandhikatāmarasakalhārasamūpagūḍhaṃ vimalasalilamatimanoharaṃ mahatsaraḥ kārayāmāsa - drumaiḥ kusumasaṃchanaiścalatkisalayojjvalaiḥ / tatprekṣārthamivotpatraiḥ kṛtatīraparigraham // jm_22.8 // vihasadbhirivāmbhojaistaraṃgotkampakampibhiḥ / vilobhyamānākulitabhramadbhramarasaṃkulam // jm_22.9 // jyotsnāsaṃvāhanonnirdairvicitrakumudaiḥ kvacit / tarucchāyāparicchinnaiścandrikāśakalairiva // jm_22.10 // taraṃgāṅgalisaṃkṣiptaiḥ kamalotpalareṇubhiḥ / abhyalaṃkṛtatīrāntaṃ hemasūtrairiva kvacit // jm_22.11 // citraiḥ padmotpaladalaistatra tatra sakesaraiḥ / śriyaṃ pravitatāṃ bibhradupahāramayīmiva // jm_22.12 // prasannastimitāmbutvādvyaktacitravapurguṇaiḥ / vyomnīva paridhāvadbhirmīnavṛndairalaṃkṛtam // jm_22.13 // vicchinnamuktāhārābhiḥ kvacid dviradaśīkaraiḥ / upalāsphālanotkīrṇamūrmicūrṇāmivodvahat // jm_22.14 // vidyādharavadhūsnānairmadasekaiśca dantinām / rajobhiḥ kusumānāṃ ca savāsamiva kutracit // jm_22.15 // tārāṇāṃ candradārāṇāṃ sāmānyamiva darpaṇam / muditadvijasaṃkīrṇa tadrutapratināditam // jm_22.16 // tadevaṃvidhaṃ saraḥ kārayitvā sarvapakṣigaṇasya cānāvṛtasukhopabhogyametaddattvā pratyahaṃ sarvapakṣiṇā viśvāsanārthamityabhayadānaghoṣaṇāṃ kārayāmāsa - eṣa padmotpaladalacchannatoyamidaṃ saraḥ / dadāti rājā pakṣibhyaḥ prītyā sābhayadakṣiṇam // jm_22.17 // atha kadācitsaṃhṛtameghāndhakārayavanikāsu śaradguṇopahṛdaśobhāsvālokanakṣamāsu dikṣu prabaddhakamalavanaśobheṣu prasannasalilamanohareṣu sarassu paraṃ kāntiyauvanamupagate praceyakiraṇa iva candramasi vividhasasyasaṃpadvibhūṣaṇadharāyāṃ vasuṃdharāyāṃ pravṛtte haṃsataruṇajanasaṃpāte mānasātsarasaḥ śaratprasannāni digantarāṇyanuvicaradanupūrveṇānyatamaṃ haṃsamithunaṃ tasmādeva haṃsayūthāttasya rājño viṣayamupajagāma / tatra ca pakṣigaṇakolāhalonnāditamanibhṛtamadhukaragaṇaṃ taraṃgamālāvicaraṇakṛtavyāpāraiḥ sukhaśiśirairmṛdubhiranilaiḥ samantato vikṣiptamāṇakamalakuvalayareṇugandhaṃ jvaladiva vikacaiḥ kamalairhasadiva vikasitaiḥ kumudaistatsaro dadarśa / tasya mānasasaraḥsamucitasyāpi haṃsamithunasya tāmatimanoharāṃ sarasaḥ śriyamabhivīkṣya prādurabhūt - aho bata tadapi haṃsayūthamihāgacchediti / prāyeṇa khalu lokasya prāpya sādhāraṇaṃ sukham / smṛtiḥ snehānusāreṇa pūrvameti suhṛjjanam // jm_22.18 // atha tatra taddhaṃsamithunaṃ yathākāmaṃ vihṛtya pravṛtte jaladasamaye vidyudvisphuritaśastravikṣepeṣu nātighanavicchinnāndhakārarūpeṣu samabhivartamāneṣu daityānīkeṣviva jaladharavṛndeṣu paripūrṇabarhakalāpaśobheṣu prasaktakekāninādotkruṣṭairjaladharavijayamiva saṃrādhayatsu nṛttapravṛtteṣu citreṣu barhigaṇeṣu vācālatāmupagateṣu stokaśukaniṣu pravicaratsu kadambasarjārjunaketakīpuṣpagandhādhivāsiteṣu sukhaśiśireṣu kānanaviniścasiteṣvivānileṣu meghadaśanapaṃktiṣvivālakṣyamāṇarūpāsu balākāyuvatiṣu gamanautsukyamṛdunikūjiteṣu prayāṇavyākuleṣu haṃsayūtheṣu taddhaṃsamithunaṃ mānasameva saraḥ pratyājagāma / samupetya ca haṃsādhipatisamīpaṃ prastutāsu digdeśakathāsu taṃ tasya saraso guṇaviśeṣaṃ varṇayāmāsa - asti deva dakṣiṇena himavato vārāṇasyāṃ brahmadatto nāma narādhipatiḥ / tenātyadbhūtarūpaśobhamanirvarṇyaguṇasaundaryaṃ mahatsaraḥ pakṣibhyaḥ svacchandasukhopabhogyaṃ dattam / (vaidya 138) abhayaṃ ca pratyahamavaghuṣyate / ramante cātra pakṣiṇaḥ svagṛha iva prahīnabhayāśaṅkā / tadarhati devo vyatītāsu varṣāsu tatra gantumiti / tacchrutvā sarva eva te haṃsāstatsaṃdarśanasamutsukā babhūvuḥ / atha bhodhisattvaḥ sumukhaṃ senāpatiṃ praśanavyaktākāraṃ pratataṃ dadarśa, kathaṃ paśyasīti cāvocat / atha sumukhaḥ praṇamyainamuvāca - na prāptaṃ tatra devasya gamanamiti paśyāmi / kutaḥ? amūni tāvallobhanīyāni manoharāṇyāmiṣabhūtāni rūpāṇi / na ca naḥ kiṃcidiha parihīyate / kṛtakamadhuropacāravacanapracchannatīkṣṇadaurātmyāni ca prāyeṇa pelavaghṛṇāni śaṭhāni mānuṣahṛdayāni / paśyatu svāmī, vāśitārthasvahṛdayaḥ prāyeṇa mṛgapakṣiṇaḥ / manuṣyāḥ punarekīyāstadviparyayanaipuṇāḥ // jm_22.19 // ucyate nāma madhuraṃ svanubandhi niratyayam / vaṇijo 'pi hi kurvanti lābhasiddhyāśayā vyayam // jm_22.20 // yato naitāvatā deva visrambhaḥ kṣamate kvacit / kāryārthamapi na śreyaḥ sātyayāpanayaḥ kramaḥ // jm_22.21 // yadi tvavaśyameva tatra gantavyam, gatvānubhūya ca tasya saraso guṇavibhūtirasaṃ na nastatra ciraṃ vicarituṃ kṣamaṃ nivāsāya vā cittamabhināmayitumiti paśyāmi / atha bodhisattvaḥ prāptāyāṃ vimalacandrakṣatratārāvibhūṣaṇāyāṃ rajanyāṃ śaradi tena haṃsayūthena vārāṇasīsaraḥsaṃdarśanaṃ pratyabhivṛddhakautūhalena tadabhigamanārthaṃ punaḥ punarvijñāpyamānasteṣāṃ haṃsānāmanuvṛttyā sumukhapramukheṇa mahatā haṃsagaṇena parivṛttaścandramā iva śaradabhṛvṛdena tatrābhijagāma / dṛṣṭvaiva lakṣmī sarasastu tasya teṣāṃ praharṣākulavismayānām / citraprakārā rucisaṃniveśāstatsaṃśraye tulyaguṇā babhūvuḥ // jm_22.22 // yanmānasādabhyadhikaṃ babhūva taistairavasthātiśayaiḥ sarastat / ataściraṃ tadgatamānasānāṃ na mānase mānasamāsa teṣām // jm_22.23 // tatra te tāmabhayaghoṣaṇāmupalabhya svacchandatāṃ ca pakṣigaṇasya tasya ca saraso vibhūtsā pramuditahṛdayāstatrodyānayātrāmivānubhavantaḥ parāṃ prītisaṃpadamupajagmuḥ / atha tasmin sarasyadhikṛtāḥ puruṣāsteṣāṃ haṃsānāṃ tatrāgamanaṃ rājñe pratyavedayanta - yādṛśaguṇarūpau (vaidya 139) deva tau haṃsavaryāvanuśrūyete tadṛśāveva [haṃsavaryau]kanakāvadātarucirapatrau tapanīyojjvalataravadanacaraṇaśobhāvadhikatarapramāṇau susaṃsthitadehau naikahaṃsaśatasahasraparivārau devasya saraḥ śobhayitumivānuprāptāviti / atha sa rājā śākunikakarmaṇi prasiddhaprakāśanaipuṇaṃ śākunikagaṇe samanvipya tadgrahaṇārthaṃ sādaramanvādideśa / sa tatheti pratiśrutya taryorhaṃsayorgocaravihārapradeśaṃ samyagupalabhya tatra tatra dṛḍhānnigūḍhān pāśān nyadadhāt / atha teṣāṃ haṃsānāṃ viśvāsādapāyanirāśaṅkānāṃ pramododdhatamanasāṃ vicaratāṃ sa haṃsādhipatiḥ pāśena caraṇe nyabadhyata / vismṛtātyayaśaṅkānāṃ sūkṣmairviśvāsanakramaiḥ / vikarotyeva viśrambhaḥ pramādāpanayākaraḥ // jm_22.24 // atha bodhisattvo mā bhūdanyasyāpi kasyacittatraivaṃvidho vyasanopanipāta iti rutaviśeṣeṇa sapratibhayatāṃ sarasaḥ prakāśayāmāsa / atha te (haṃsā) haṃsādhipatibandhādvyathitahṛdayā bhayavirasavyākulavirāvāḥ parasparanirapekṣā hatapravīrā iva sainikā divaṃ samutpetuḥ / sumukhastu haṃsasenādhipatirhaṃsādhipatisamīpānaiva vicacāla / snehāvabaddhāni hi mānasāni prāṇatyayaṃ svaṃ na vicintayanti / prāṇātyayād duḥkhataraṃ yadeṣāṃ suhṛjjanasya vyasanārtidainyam // jm_22.25 // athainaṃ bodhisattva uvāca - gaccha gacchaiva sumukha kṣamaṃ neha vilambitum / sāhāyyasyāvakāśo hi kastavetthaṃgate mayi // jm_22.26 // sumukha uvāca - naikāntiko mṛtyuriha sthitasya na gacchataḥ syādajarāmaratvam / sukheṣu ca tvāṃ samupāsya nityamāpadgataṃ mānada kena jahyām // jm_22.27 // svaprāṇatantumātrārthaṃ tyajatastvāṃ khagādhipa / dhigvādavṛṣṭyāvaraṇaṃ katamanme bhaviṣyati // jm_22.28 // naiṣa dharmo mahārāja tyajeyaṃ tvāṃ yadāpadi / yā gatistava sā mahyaṃ rocate vihagādhipa // jm_22.29 // bodhisattva uvāca - kā nu pāśena baddhasya gatiranyā mahānasāt / sā kathaṃ svasthacittasya muktasyābhimatā tava // jm_22.30 // paśyasyevaṃ kamarthaṃ vā tvaṃ mamātmana eva vā / jñātīnāṃ vāvaśeṣāṇāmubhayorjīvitakṣaye // jm_22.31 // lakṣyate ca na yatrārthastamasīva samāsamam / tādṛśe saṃtyajan prāṇān kamarthaṃ dyotayedbhavān // jm_22.32 // sumukha uvāca - kathaṃ nu patatāṃ śreṣṭha dharme 'rthaṃ na samīkṣase / dharmo hyupacitaḥ samyagāvahatyarthamuttamam // jm_22.33 // so 'haṃ dharmaṃ ca saṃpaśyan dharmāccārthaṃ samutthitam / tava mānada bhaktyā ca nābhikāṅkṣāmi jīvitam // jm_22.34 // bodhisattva uvāca - addhā dharmaḥ satāmeṣa yatsakhā mitramāpadi / na tyajejjīvitasyāpi hetordharmamanusmaran // jm_22.35 // tadarcitastvayā dharmo bhaktirmayi ca darśitā / yācñjāmantyāṃ kuruṣvemāṃ gacchaivānumato mayā // jm_22.36 // api caivaṃgate kārye yadūnaṃ suhṛdāṃ mayā / tattvayā matisaṃpanna bhavetparamasaṃbhṛtam // jm_22.37 // paraspapremaguṇāditi saṃjalpatostayoḥ / pratyadṛśyata naiṣādaḥ sākṣānmṛtyurivāpatan // jm_22.38 // atha tau haṃsavaryau niṣādamāpatantamālokya tūṣṇīṃ babhūvatuḥ / sa ca taddhaṃsayūthaṃ vidrutamālokya nūnamatra kaścidvaddha iti niścitamatiḥ pāśasthānānyanuvicaraṃstau haṃsavaryau dadarśa / sa tadrūpaśobhayā vismitamanā baddhāviti manyamānastatsamāpannau pāśāvudghaṭṭayāmāsa / athaikaṃ baddhamabaddhenetareṇa svasthenopāsyamānamavekṣya vismitatarahṛdayaḥ sumukhamupetyovāca - ayaṃ pāśena mahatā dvijaḥ saṃhṛtavikramaḥ / vyoma nāsmatprapadyeta mayyapyantikamāgate // jm_22.39 // avaddhastvaṃ punaḥ svasthaḥ sajjapatrarathī balī / kasmātprāpte 'pi mayyevaṃ vegānna bhajase nabhaḥ // jm_22.40 // tadupaśrutya sumukhaḥ pravyaktākṣarapadavinyāsena svabhāvavarṇanādhairyaguṇaujasvinā svareṇa mānuṣīṃ vācamuvāca - śaktisthaḥ sanna gacchāmi yadidaṃ tatra kāraṇam / ayaṃ pāśaparikleśaṃ vihaṃgaḥ prāptavāniti // jm_22.41 // ayaṃ pāśena mahatā saṃyataścaraṇe tvayā / guṇairasyatu baddho 'hamato dṛdhatarairhṛdi // jm_22.42 // atha sa naiṣādaḥ paramavismitamatiḥ saṃhṛṣitatanūruhaḥ sumukhaṃ punaruvāca - tyaktvainaṃ madbhayadanye diśo haṃsāḥ samaśritāḥ / tvaṃ punarna tyajasyenaṃ ko nvayaṃ bhavato dvija // jm_22.43 // sumukha uvāca - rājā mama prāṇasamaḥ sakhā ca sukhasya dātā viṣamasthitaśca / naivotsahe yena vihātumenaṃ svajīvitasyāpyanurakṣaṇārtham // jm_22.44 // atha sumukhaḥ prasādavismayāvarjitamānasaṃ taṃ naiṣādamavetya punaruvāca - apyasmākamiyaṃ bhadra saṃbhāṣā syātsukhodayā / apyasmān visṛjannadya dharmyāṃ kīrtimavāpnuyāḥ // jm_22.45 // naiṣāda uvāca - naiva te duḥkhamicchāmi na ca baddho bhavān mayā / sa tvaṃ gaccha yathākāmaṃ paśya bandhūṃśca nandaya // jm_22.46 // sumukha uvāca - no cedicchasi me duḥkhaṃ tatkuruṣva mamārthanām / ekena yadi tuṣṭo 'si tattyajainaṃ gṛhāṇaṃ mām // jm_22.47 // tulyārohaparīṇāhau samānau vayasā ca nau / viddhi niṣkraya ityasya na te 'haṃ lābhahānaye // jm_22.48 // tadaṅga samavekṣasva gṛddhirbhavatu te mayi / māṃ badhnātu bhavān pūrvaṃ paścānmuñceda dvijādhipam // jm_22.49 // tāvāneva ca lābhaste kṛtā syānmama cārthanā / haṃsayūthasya ca prītirmaitrī tena tathaiva ca // jm_22.50 // paśyantu tāvadbhavatā vimuktaṃ haṃsādhipaṃ haṃsagaṇāḥ pratītāḥ / virocamānaṃ nabhasi prasanne daityendranirmuktamivoḍurājam // jm_22.51 // atha sa naiṣādaḥ krūratābhyasakaṭhinahṛdayo 'pi tena tasya jīvitanirapekṣeṇa svāmyanurāgaślāghinā kṛtajñatāgunaujasvinā dhairyamādhuryālaṃkṛtavacasā samāvarjitahṛdayo vismayagauravavaśāṭsamānītāñjaliḥ sumukhamuvāsa - sādhu sādhu mahābhāga mānuṣeṣvapyayaṃ dharma āścaryo daivateṣu vā / svāmyarthaṃtyajatā prāṇān yastvayātra pradarśitaḥ // jm_22.52 // tadeṣa te vimucāmi rājanamanumānayan / ko hi prāṇāpriyatare tavāsmin vipriyaṃ carat // jm_22.53 // ityuktvā sa naiṣādastasya nṛapteḥ saṃdeśamanādṛtya haṃsarājaṃ samanumānayan dayāsumukhaṃ pāśānmumoca / atha sumukhaḥ senāpatirhaṃsarājavimokṣātparamānanditahṛdayaḥ prītyabhisnigdhamudīkṣamāṇo naiṣādamuvāca - yathā suhṛnnandana nandito 'smi tvayādya haṃsādhipatervimokṣāt / evaṃ suhṛjjñātigaṇena bhadra śaratsahastrāṇi bahūni nanda // jm_22.54 // tanmā tavāyaṃ viphalaḥ śramo bhūdādāya māṃ haṃsagaṇādhipaṃ ca / svasthāvabaddhāvadhiropya kācamantaḥpure darśaya bhūmipāya // jm_22.55 // asaṃśayaṃ prītamanāḥ sa rājā haṃsāvipaṃ sānucaraṃ samīkṣya / dāsyatyasaṃbhāvitavistarāṇi dhānāni te prītivivardhanāni // jm_22.56 // atha naiṣādastasya nirbandhāt paśyatu tāvadatyadbhutamidaṃ haṃsayutaṃ sa rājeti kṛtvā te haṃsamukhyau kācenādaya svasthāvabaddhau rājñe darśayāmāsa / upāyanāścaryamidaṃ draṣṭumarhasi mānada / sasenāpatirānītaḥ so 'yaṃ haṃsapatirmayā // jm_22.57 // atha sa rājā praharṣavismayāpūrṇamatirdṛṣṭvā tī haṃsapradhānī kāñcanapuñjāvivaśriyābhijvalanmanohararūpau taṃ naiṣādamuvāca - svasthāvabaddhāvamukau vihaṃgau bhūmicāriṇaḥ / tava hastamanuprāptau kathaṃ kathaya vistaram // jm_22.58 // ityukte sa naiṣādaḥ praṇamya rājānamuvāca - nihitā bahavaḥ pāśā mayā dāruṇadāruṇāḥ / vihagākriḍadeśeṣu palvaleṣu sarassu ca // jm_22.59 // atha visrambhaniḥśaṅko haṃsavaryaścarannayam / paricchannena pāśena caraṇe samabadhyata // jm_22.60 // abaddhastamupāsīno māmayaṃ samayācata / ātmānaṃ tiṣkrayaṃ kṛtvā haṃsarājasya jīvitam // jm_22.61 // visṛjanmānuṣīṃ vācaṃ vispaṣṭamadhurākṣarām / svajīvitaparityāgādyācñāmapyūrjitakramām // jm_22.62 // tenāsya vākyena supeśalena svāmyarthadhīreṇa ca ceṣṭitena / tathā prasanno 'smi yathāsya bhartā mayā samaṃ krūratayaiva muktaḥ // jm_22.63 // atha vihagapaterayaṃ vimokṣānmuditamatirbahudhā vadan priyāṇi / tvadabhiṃgama iti nyayojayanmāṃ viphalaguruḥ kila mā mama śramo bhūt // jm_22.64 // tadevamatidhārmikaḥ khagavarākṛtiḥ ko 'pyasau mamāpi hṛdi mārdavaṃ janitavān kṣaṇenaiva yaḥ / khagādhipatimokṣaṇaṃ kṛtamanusmaran matkṛte sahādhipatināgataḥ svayamayaṃ ca te 'ntaḥpuram // jm_22.65 // tadupaśrutya sa rājā sapramodavismayena manasā vividharatnaprabhodbhāsurasurucirapādaṃ parārdhyāstaraṇaracanābhirāmaṃ śrimatsukhopāśrayasāṭopamupahitapādapīṭhaṃ rājādhyāsanayogyaṃ kāñcanamāsanaṃ haṃsarājāya samādideśaḥ, amātyamukhyādhyāsanayogyaṃ ca vetrāsanaṃ sumukhāya / atha bodhisattvaḥ kāla idānīṃ pratisaṃmoditumiti nūpurārāvamadhureṇa svareṇa rājānamābabhāṣe - dyutikāntiniketane śarīre kuśalaṃ te kuśalārha kaccidasmin / api dharmaśarīramavraṇaṃ te vipulairucchvasitīva vākpradānaiḥ // jm_22.66 // api rakṣaṇadīkṣitaḥ prajānāṃ samayānugrahavigrahapravṛttyā / abhivardhayase svakīrtiśobhamanurāgaṃ jagato hitodayaṃ ca // jm_22.67 // api śuddhatayopadhāsvasaktairanuraktairnipuṇakriyairamātyaiḥ / samavekṣayase hitaṃ prajānāṃ na ca tatrāsi parokṣabuddhireva // jm_22.68 // nayavikramasaṃhṛtapratāpairapi sāmantanṛpaiḥ prayācyamānaḥ / upayāsi dayānuvṛttiśobhāṃ na ca viśvāsamayīṃ pramādanidrām // jm_22.69 // api dharmasukhārthanirvirodhāstava ceṣṭā naravira sajjaneṣṭāḥ / vitatā iva dikṣu kīrtisiddhyā ripubhirniśvasitairasatkriyante // jm_22.70 // athainaṃ sa nṛpatiḥ pramodādabhivyajyamānendriyaprasādaḥ pratyuvāca - adya me kuśalaṃ haṃsa sarvatra ca bhaviṣyati / cirābhilaṣitaḥ prāpto yadayaṃ satsamāgamaḥ // jm_22.71 // tvayi pāśavaśaṃ prāpte praharṣaddhatacāpalaḥ / kacinnāyamakāriṣītte daṇḍenābhirujan rujam // jm_22.72 // evaṃ hyamīṣāṃ jālmānāṃ pakṣiṇāṃ vyasanodaye / praharṣākulitā buddhirāpatatyeva kalmaṣam // jm_22.73 // bodhisattva uvāca - kṣemamāsīnmahārāja satyāmapyevamāpadi / na cāyaṃ kiṃcidasmāsu śatruvatpratyapadyata // jm_22.74 // abaddhaṃ baddhavadayaṃ matsnehātsumukhaṃ sthitam / dṛṣṭvābhāṣata sāmnaiva sakautūhalavismayaḥ // jm_22.75 // sūnṛtairasya vacanairathāvarjitamānasaḥ / māmayaṃ vyamucatpāśādvinayadanumānayan // jm_22.76 // ataśca sumukhenedaṃ hitamasya samīhitam / ihāgamanamasmakaṃ syadasyāpi sukhodayam // jm_22.77 // nṛpatiruvāca - ākāṅkṣitābhigamayoḥ svāgataṃ bhavatoriha / atīva prīṇitaścāsmi yuṣmatsaṃdarśanotsavāt // jm_22.78 // ayaṃ ca mahatārthena naiṣādo 'dya sameṣyati / ubhayeṣāṃ priyaṃ kṛtvā mahadarhatyayaṃ priyam // jm_22.79 // ityuktvā sa rājā taṃ naiṣādaṃ mahatā dhanavistarapradānena samānya punarhaṃsarājamuvāca - imaṃ svamāvāsamupāgatau yuvāṃ visṛjyatāṃ tanmayi yantraṇāvratam / prayojanaṃ yena yathā taducyatāṃ bhavatsahāyā hi vibhūtayo mama // jm_22.80 // aśaṅkitoktaiḥ praṇayākṣaraiḥ suhṛt karoti tuṣṭiṃ vibhavasthitasya yām / na tadvidhāṃ lambhayate sa tāṃ dhanairmahopakāraḥ praṇayaḥ suhṛtsvataḥ // jm_22.81 // atha sa rājā sumukhasaṃbhāṣaṇakutūhalahṛdayaḥ savismayabhivīkṣya sumukhamuvāca - alabdhagādhā navasaṃstave jane na yānti kāmaṃ praṇayapragalbhatām / vacastu dākṣiṇyasamāhitākṣaraṃ na te na jalpantyupacāraśībharam // jm_22.82 // saṃbhāṣaṇenāpi yataḥ kartumarhati no bhavān / sāphalyaṃ praṇayāśāyāḥ prīteścopacayaṃ hṛdi // jm_22.83 // ityukte sumukho haṃsasenāpatirvinayādabhipraṇamyainamuvāca - mahendrakalpena saha tvayā saṃbhāṣaṇotsavaḥ / iti darśitasauhārde kasya nātimanorathaḥ // jm_22.84 // saṃbhāṣamāṇe tu narādhipe ca sauhārdaramyaṃ vihagādhipe ca / tatsaṃkathāmadhyamupetya dhārṣṭyānnanvakramaḥ preṣyajanasya vaktum // jm_22.85 // na heyṣa mārgo vinayabhijātastaṃ caiva jānan kathamabhyupeyām / tūṣṇīṃ mahārāja yataḥ sthito 'haṃ tanmarṣaṇīyaṃ yadi marṣaṇīyam // jm_22.86 // ityukte sa rājā sapraharṣavismayavadanaḥ saṃrādhayan sumukhamuvāca - sthāne bhavadguṇakathā ramayanti lokaṃ sthāne 'si haṃsapatinā gamitaḥ sakhitvam / evaṃvidhaṃ hi vinayaṃ nayasauṣṭhavaṃ ca naivākṛtātmahṛdayāni samudvahanti // jm_22.87 // tadiyaṃ prastutā prītirvicchidyeta yathā na naḥ / tathaiva mayi visrambha ajaryaṃ hyāryasaṃgatam // jm_22.88 // atha bodhisattvastasya rājñaḥ parāṃ prītikāmatāmavetya snehapravṛttisumukhatāṃ ca saṃrādhayannavocadenam - yatkṛtyaṃ parame mitre kṛtamasmāsu tattvayā / saṃstave hi nave 'pyasmin svamāhātmyānuvartinā // jm_22.89 // kaśca nāma mahārāja nāvalambyeta cetasi / saṃmānavidhinānena yastvayāsmāsu darśitaḥ // jm_22.90 // prayojanaṃ nāma kiyatkimeva vā madāśrayaṃ mānada yattvamīkṣase / priyātithitva guṇavatsalasya te pravṛttamabhyāsaguṇāditi dhruvam // jm_22.91 // na citrametattvayi vā jitātmani prajāhitārthaṃ dhṛtapārthivavrate / tapaḥsamādhānapare munāviva svabhāvavṛttyā hi guṇāstvayi sthitāḥ // jm_22.92 // iti praśaṃsāsubhagāḥ sukhā guṇā na doṣadurgeṣu vasanti bhūtayaḥ / imāṃ viditvā guṇadoṣadharmatāṃ sacetanaḥ kaḥ svahitotpathaṃ bhacet // jm_22.93 // na deśamāpnoti parākrameṇa taṃ na kośavīryeṇa na nitīsaṃpadā / śramavyayābhyāṃ nṛpatirvinaiva yaṃ guṇābhijātena pathadhigacchati // jm_22.94 // surādhipaśrīrapi vīkṣate guṇān guṇoditāneva paraiti saṃnati / guṇebhya eva prabhavanti kīrtayaḥ prabhāvamāhātmyamiti śritaṃ guṇān // jm_22.95 // amarṣadarpodbhavakarkaśānyapi prarūḍhavairasthiramatsarāṇyapi / prasādayantyeva manāṃsi vidviṣāṃ śaśiprakāśādhikakāntayo guṇāḥ // jm_22.96 // tadevameva kṣitipāla pālayan mahīṃ pratāpānatadṛptapārthivām / amandaśobhairvinayadibhirguṇairguṇānurāgaṃ jagataṃ prabodhaya // jm_22.97 // prajāhitaṃ kṛtyatamaṃ mahīpatestadanya panthā hyubhayatra bhūtaye / bhavecca tadrājani dharmavatsale nṛpasya vṛttaṃ hi jano 'nuvartate // jm_22.98 // praśādhi dharmeṇa vasuṃdharāmataḥ karotu rakṣāṃ tridaśādhipaśca te / tvadantikātsaṃśritabhāvanādapi svayūthyaduḥkhaṃ tu vikarṣatīva mām // jm_22.99 // atha sa rājā samabhinandya tattasya vacanaṃ saparṣatkaḥ saṃmānapriyavacanaprayogapuraḥsaraṃ tau haṃsamukhyau visasarja / atha bodhisattvaḥ samutpatya vimalakhaḍgābhinīlaṃ śaratprasannaśobhaṃ gaganatalaṃ pratibimbenevānugamyamānaḥ sumukhena haṃsasenāpatinā samupetya haṃsayūthaṃ saṃdarśanādeva pareṇa praharṣeṇa saṃyojayāmāsa / kālena copetya nṛpaṃ sa haṃsaḥ parānukampavyasanī sahaṃsaḥ / jagāda dharmaṃ kṣitipena tena pratyarcyamāno vinayānatena // jm_22.100 // tadevaṃ vinipātagatānāmapi satāṃ vṛttaṃ nālamanugantumasatpuruṣāḥ prāgeva sugatiṣṭhānāmiti / evaṃ kalyāṇī vāgubhayahitāvahā bhavatīti kalyāṇavacanapraśaṃsāyāmapyupaneyam / kalyāṇamitravarṇe 'pi vācyam, evaṃ kalyāṇamitravatāṃ kṛcchre 'pyarthāḥ saṃsidhyantīti / sthavirāryānandapūrvasabhāgapradarśane ca, evamayaṃ sthaviraḥ sahacaritacaraṇo bodhisattvena cirakālābhyastapremabahumāno bhavatīti / // iti haṃsajātakaṃ dvāviśatitamam // 23. mahābodhijātakam asatkṛtānāmapi satpuruṣāṇāṃ pūrvopakāriṣvanukampā na śithilībhavati kṛtajñatvāt kṣamāsātmyācca / tadyathānuśrūyate - bodhisattvabhūtaḥ kilāyaṃ bhagavān mahābodhirnāma parivrājako babhūva / sa gṛhasthabhāva eva parividitakramavyāyāmo lokābhimatānāṃ vidyāsthānānāṃ kṛtajñānakautūhalaścitrāsu ca kalāsu pravrajyāśrayāllokahitodyogācca viśeṣavattaraṃ dharmaśāstreṣvavahitamatisteṣvācāryakaṃ padamavāpa / sa kṛtapuṇyatvājjñānamāhātmyāllokajñatayā pratipattiguṇasauṣṭhavācca yatra yatra gacchati sma tatra tatraiva viduṣāṃ vidvatpriyāṇāṃ ca rājñāṃ brāhmaṇagṛhapatīnāmanyatīrthikānāṃ ca pravrajitānāmabhigamanīyo bhāvanīyaśca babhūva / guṇā hi puṇyāśrayalabdhadīptayo gatāḥ priyatvaṃ pratipattiśobhayā / api dviṣadbhyaḥ svayaśonurakṣayā bhavanti satkāraviśeṣabhāginaḥ // jm_23.1 // atha sa mahātmā lokānugrahārthamanuvicaran grāmanagaranigamajanapadarāṣṭrarājadhāṇīranyatamasya rājño viṣāyāntaramupajāgāma / śrutagunavistaraprabhavastu sa rājā tasyāgamanaṃ dūrata evopalabhya prītamanā ramaṇīye svasminnudyānavanapradeśe tasyāvasathaṃ kārayāmāsa / abhyudgamanādisatkārapuraḥsaraṃ cainaṃ praveśya svaviṣayaṃ śiṣya ivācāryaṃ paricaraṇaparyupāsanavidhinā saṃmānayāmāsa / vibhūtiguṇasaṃpannamupetaḥ praṇayād gṛham / gunapriyasya gunavānutsavātiśayo 'tithiḥ // jm_23.2 // bodhisattvo 'pi cainaṃ śrutihṛdayahlādinībhirdharmyābhiḥ kathābhiḥ śreyomārgamanupratipādayamānaḥ pratyahamanujagrāha / adṛṣṭabhaktiṣvapi dharmavatsalā hitaṃ vivakṣanti parānukampinaḥ / ka eva vādaḥ śucibhājanopame hitārthini premaguṇotsuke jane // jm_23.3 // atha tasya rājño 'mātyā labdhavidvatsaṃbhāvanā labdhasaṃmānāśca sadasyāḥ pratyahamabhivardhamānasatkārāṃ bodhisattvasya guṇasamṛddhimīrṣyopahatabuddhitvānna sehire / svaguṇātiśayoditairyaśobhirjagadāvarjanadṛṣṭaśaktiyogaḥ / racanāgunamatrasatkṛteṣu jvalayatyeva pareṣvamarṣavahnim // jm_23.4 // prasahya cainaṃ śāstrakathāsvabhibhavitumaśaktā dharmaprasaṅgamamṛṣyamāṇāśca rājñastena tena krameṇa rājānaṃ bodhisattvaṃ prati vigrāhayāmāsuḥ - nārhati devo bodhiparivrājake viśvāsamupagantum / vyaktamayaṃ devasya guṇapriyatāṃ dharmābhimukhatāṃ copalabhya vyasanapratāraṇaślakṣṇaṭhamadhuravacanaḥ pravṛttisaṃcāraṇaheturabhūtaḥ kasyāpi pratyarthino rājño nipuṇaḥ praṇidhiprayogaḥ / tathā hi dharmātmako nāma bhūtvā devamekāntena kāruṇyapravṛttau hrīdainye ca samanuśāsti, arthakāmoparodhiṣu ca kṣatradharmabāhyeṣvāsannāpanayeṣu dharmasamādāneṣu dayānuvṛttyā ca nāma te kṛtyapakṣamāśvāsanavidhinopagṛṇīte priyasaṃstavaścānyarājadūtaiḥ / na cāyamaviditavṛttānto rājaśāstrāṇām / ataḥ sāśaṅkānyatra no hṛdayānīti / atha tasya rājñaḥ punaḥ punarbhedopasaṃhitaṃ hitamiva bahubhirucyamānasya bodhisattvaṃ prati pariśaṅkāsaṃkocitasnehagauravaprasaramanyādṛśaṃ cittamabhavat / paisunyavajrāśanisaṃnipāte bhīmasvane cāśanisaṃnipāte / visrambhavānmānuṣamātradhairyaḥ syānnirvikāro yadi nāma kaścit // jm_23.5 // atha sa rājā visrambhavirahanmandībhutapremabahumānastasmin mahāsattve na yathāpūrvaṃ satkāraprayogasumukho babhūva / bodhisattvo 'pi śuddhasvabhāvatvāt bahukāryavyāsaṅgā rājāna iti tanmanasi cakāra / tatsamīpavartināṃ tu vinayopacāraśaithilyasaṃdarśanādviraktahṛdayamavetya rājānaṃ samādāya tridaṇḍāduṇḍikādyāṃ parivrājakabhāṇḍikāṃ prakramaṇasavyāpāraḥ samabhavat / tadupaśrutya sa rājā sāvaśeṣasnehatayā dākṣiṇyavinayanuvṛttyā cainamabhigamya pradarśitasaṃbhramo vinivartayitukāma iva tamuvāca - asmanakasmādapahāya kasmādgantavya eva praṇatā matiste / vyalīkaśaṅkājanakaṃ nu kiṃcid dṛṣṭaṃ pramādaskhalitaṃ tvayā naḥ // jm_23.6 // athainaṃ bodhisattva uvāca - nākasmiko 'yaṃ gamanodyamo me nāsatkriyāmātrakarūkṣikatvāt / abhajanatvaṃ tu gato 'si śāṭhyāddharmasya tenāhamito vrajāmi // jm_23.7 // athāsya sarabhasabhaṣitamativivṛtavadanamabhidravantaṃ vallabhaṃ śvānaṃ tatrāgatamabhipradarśayan punaruvāca - ayaṃ cātra mahārāja amānuṣaḥ sākṣinirdeśo dṛśyatām / ayaṃ hi pūrvaṃ paṭucāṭukarmā bhūtvā mayi śvā bhavato 'nuvṛttyā / ākāraguptyajñatayā tvidānīṃ tvadbhāvasūcāṃ bhaṣitaiḥ karoti // jm_23.8 // tvattaḥ śrutaṃ kiṃcidanena nūnaṃ madantare bhaktivipattirukṣam / ato 'nuvṛttaṃ dhruvamityanena tvatprītihetoranujīvivṛttam // jm_23.9 // atha sa rājā tatpratyadeśād vrīḍāvanāmitavadanastena cāsya matinaipuṇyena samāvarjitamatirjātasaṃvego nedānīṃ śāṭhyānuvṛttikāla iti bodhisattvamabhipraṇamyovāca - tvadāśrayā kacidabhūtkathaiṣā saṃprastutā naḥ sadasi pragalbhaiḥ / upekṣitā kāryavaśānmayā ca tatkṣamyatāṃ tiṣṭha ca sādhu mā gāḥ // jm_23.10 // bodhisattva uvāca - naiva khalvahaṃ mahārāja asatkāraprakṛtatvādakṣamayā vā praṇudyamāṇo gacchāmi / na tvayaṃ mahārāja avasthānakāla iti na tiṣṭhāmi / paśyatu bhavān / vimadhyabhāvādapi hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet / saṅgādagatyā jaḍatābalādvā nanvardhacandrābhinayottaraḥ syām // jm_23.11 // prāptakramo 'yaṃ vidhiratra tena yāsyāmi nāprītyabhitaptacittaḥ / ekāvamānābhihatā hi satsu pūrvopakārā na samībhavanti // jm_23.12 // asnigdhabhāvastu na paryupāsyastoyārthina śuṣka ivodapānaḥ / prayatnasādhyāpi tato 'rthasiddhiryasmādbhavedākaluṣā kṛśā ca // jm_23.13 // prasanna eva tvabhigamyarūpaḥ śaradviśuddhāmbumahāhradābhaḥ / sukhārthinaḥ kleśaparāṅmukhasya lokaprasiddhaḥ sphuṭa eṣa mārgaḥ // jm_23.14 // bhaktyunmukhādyo 'pi parāṅmukhaḥ syātparāṅmukhe cābhimukhatvadīnaḥ / pūrvopakārasmaraṇālaso vā narākṛtiścintyaviniścayaḥ saḥ // jm_23.15 // asevanā cātyupasevanā ca yācñābhiyogāśca dahanti maitrīm / rakṣyaṃ yataḥ prītyavaśeṣametannivāsadoṣāditi yāmi tāvat // jm_23.16 // rājovāca - yadyavaśyameva gantavyamiti niścitātrabhavato matiḥ, tatpunarapīdānīmihāgamanenāsmānanugrahītumarhati bhavān / asevanādapi hi prītiranurakṣitavyaiva / bodhisattva uvāca - bahvantarāyo mahārāja bahūpadravapratyarthikatvāllokasaṃniveśa iti na śakyametadavadhāraṇayā pratijñātumāgamiṣyāmīti / sati tvāgamanakāraṇasākalye 'pi nāma punarbhavantaṃ paśyema / ityanunīya sa māhatmā taṃ rājānaṃ kṛtābhyanujñāsatkārastena rājñā tadviṣayātpracakrāma / sa tena gṛhijanasaṃstavenākulitahṛdayo 'nyatamadaraṇyāyatanamupaśritya dhyānābhiyuktamatistatra viharannacireṇeva catvāri dhyānāni pañcābhijñāḥ pratilebhe / tasya samasvāditapraśamasukharasasya smṛtiranukampanusāriṇī taṃ rājānaṃ prati prādurabhūt - kā nu khalu tasya rājño 'vastheti / athainaṃ dadarśa tairamātyairyathābhiniviṣṭāni dṛṣṭigatāni prait pratāryamāṇam / kaścidenamamātyo durvibhāvyahetubhirnidarśanairahetuvādaṃ prati pracakarṣa - kaḥ padmanāladalakesarakarṇikānāṃ saṃsthānavarṇaracanāmṛdutādihetuḥ / patrāṇi citrayati ko 'tra patatriṇāṃ vā svābhāvikaṃ jagadidaṃ niyataṃ tathaiva // jm_23.17 // apara iśvarakāraṇamasmai svabuddhirucitamupavarṇayāmāsa - nākasmikaṃ bhavitumarhati sarvametadastyatra sarvamadhi kaścidananta ekaḥ / svecchāviśeṣaniyamādya imaṃ vicitraṃ lokaṃ karoti ca punaśca samīkaroti // jm_23.18 // sarvamidaṃ pūrvakarmakṛtaṃ sukhāsukham / na prayatnasāmarthyamastītyevamanya enaṃ vigrāhayāmāsa - evaṃ kariṣyati kathaṃ nu samānakālaṃ bhinnāśrayān bahuvidhānamitāṃśca bhāvān / sarvaṃ tu pūrvakṛtakarmanimittametat saukhyaprayatnanipuṇo 'pi hi duḥkhameti // jm_23.19 // apara ucchedavādakathābhirenaṃ kāmabhogaprasaṅga eva pratārayāmāsa - dārūṇi naikavidhavarṇaguṇākṛtīni karmātmakāni na bhavanti bhavanti caiva / naṣṭāni naiva ca yathā punarudbhavanti lokastathāyamiti saukhyaparāyaṇaḥ syāt // jm_23.20 // apara enaṃ kṣatravidyāparidṛṣṭeṣu nītikauṭilyaprasaṅgeṣu nairghṛṇyamalineṣu dharmavirodhiṣvapi rājadharmo 'yamiti samanuśaśāsa - chāyādrumeṣviva nareṣu kṛtāśrayeṣu tāvatkṛtajñacaritaiḥ svayaśaḥ parīpset / nārtho 'ti yāvadupabhoganayena teṣāṃ kṛtye tu yajña iva te paśavo niyojyāḥ // jm_23.21 // iti te 'mātyāstaṃ rājānaṃ tena tena dṛṣṭikṛtonmārgeṇa netumīṣuḥ / atha bodhisattvaḥ pāpajanasaṃparkavaśātparapratyayaneyabuddhitvācca dṛṣṭikṛtaprapātābhimukhamavekṣya rājānaṃ tadanukampāsamāvarjitahṛdayastannivartanopāyaṃ vimamarśa / guṇābhyāsena sādhūnāṃ kṛtaṃ tiṣṭhati cetasi / bhraśyatyapakṛtaṃ tasmājjalaṃ padmadalādiva // jm_23.22 // atha bodhisattvaḥ idamatra prāptakālamiti viniścitya svasminnāśramapade mahāntaṃ vānaramabhinirmāya ṛddhiprabhāvāttasya carmāpanīya śeṣamantardhāpayāmāsa / sa tannirmitaṃ mahadvānaracarma (vaidya 154) bibhrattasya nṛpaterbhavanadvāre prādurabhūt / niveditābhyāgamanaśca dauvārikairyathākramamāyudhīyaguptaparyantāmamātyadvijayodhadūpapauramukhyābhikīrṇāṃ vinītadhīrodāttaveṣajanāṃ sāsiyaṣṭibhiḥ pratihārairadhiṣṭhitapradvārāṃ siṃhāsanāvaśtitanarādhipāmanākulāṃ rājaparṣadamavajagāhe / pratyudgamanādividhinā cātithijanopacāreṇa pratipūjyamānaḥ kṛtapratisaṃmodanakathāsatkārāsanābhinirhāraśca tena rājñā kautūhalānuvṛttyā vānaracarmapratilambhaṃ pratyanuyuktaḥ - kenedamāryāya vānaracarmopanayatā mahatānugraheṇātmā saṃyojita iti / bodhisattva uvāca - mayaivedaṃ mahārāja svayamadhigataṃ nānyena kenacidupahṛtam / kuśatṛṇamātrāstīrṇāyāṃ hi pṛthivyāṃ svabhāvakaṭhināyāṃ niṣaṇṇena svapatā vā pratapyamānaśarīreṇa na sukhaṃ dharmavidhiranuṣṭhiyate / ayaṃ ca mayāśramapade mahān vānaro dṛṣṭaḥ / tasya me buddhirabhavat - upapannaṃ bata me dharmasādhanamidamasya vānarasya carma / śakyamatra niṣaṇṇena svapatā vā parārdhyāstaraṇāstīrṇebhyo rājaśayanebhyo 'pi nivṛttaspṛheṇa svadharmavidhiranuṣṭhātumiti mayā tasyedaṃ carma pragṛhītam / sa ca praśamita iti / tacchrutvā sa rājā dākṣiṇyavinayānuvṛttyā na bodhisattvaṃ kiṃcitpratyuvāca / savrīḍahṛdayastu kiṃcidavāṅmukho babhūva / atha te 'mātyāḥ pūrvamapi tasmin mahāsattve sāmarṣahṛdayā labdhavacanāvakāśatvātpravikasitavadanā rājānamūdīkṣya bodhisattvamupadarśayanta ūcuḥ - aho bhagavato dharmanurāgaikarasā matiḥ / aho dhairyam / aho vyavasāyasādhusāmarthyam / āśramapadamabhigata eva mahānnāma vānara ekākinā tapaḥkṣāmaśarīreṇa praśamita ityāścaryam / sarvathā tapaḥsiddhirastu / athainānasaṃrabdha eva bodhisattvaḥ pratyuvāca - nārhantyatrabhavantaḥ svavādaśobhānirapekṣamityasmān vigarhitum / na hyayaṃ kramo vidvadyaśaḥ samudbhābayitum / pahsyantvatrabhavantaḥ - svavādaghnena vacasā yaḥ parān vijugupsate / sa khalvātmavadheneva parasyākirtīmicchati // jm_23.23 // iti sa mahātmā tānamātyān sāmānyenopālabhya pratyekaśaḥ punarupālabdhukāmastamahetuvādinamāmantryovāca - svābhāvikaṃ jagaditi pravikathase tvaṃ tattvaṃ ca tadyadi vikutsayasi kimasmān / śākhāmṛge nidhanamāpatite svabhāvāt pāpaṃ kṛto mama yataḥ suhato mayāyam // jm_23.24 // atha pāpamasti mama tasya vadhānnanu hetutastaditi siddhamidam / tadahetuvādamidamutsṛja vā vada vātra yattava na yuktamiva // jm_23.25 // yadi padmanālaracanādi ca yattadahetukaṃ nanu sadaiva bhavet / salilādībījakṛtameva tu tat sati tatra saṃbhavati na hyasati // jm_23.26 // api cāyuṣman, samyagupadhāraya tāvat, na heturastīti vadan sahetukaṃ nanu pratijñā svayameva hāpayet / athāpi hetupraṇayālaso bhavet pratijñayā kevalayāsya kiṃ bhavet // jm_23.27 // ekatra kvacidanavekṣya yaśca hetuṃ tenaiva pravadati sarvahetvabhāvam / prtyakṣaṃ nanu tadavetya hetusāraṃ taddveṣī bhavati virodhaduṣṭavākyaḥ // jm_23.28 // na lakṣyate yadi kuhacicca kāraṇaṃ kathaṃ nu tad dṛḍhamasadeva bhāṣase / na dṛśyate sadapi hi kāraṇāntarāddinātyaye vimalavivārkamaṇḍalam // jm_23.29 // nanu ca bhoḥ sukhārthamiṣṭān viṣayān prapadyase niṣevituṃ necchasi tadvirodhinaḥ / nṛpasya sevāṃ ca karoṣi tatkṛte na heturastīti ca nāma bhāṣase // jm_23.30 // tadevamapi cedbhāvānanupaśyasyahetukān / ahetorvānaravadhe siddhe kiṃ māṃ vigarhase // jm_23.31 // iti sa mahātmā tamahetuvādinaṃ viśadairhetubhirniṣpratibhaṃ kṛtvā tamīśvakāraṇikamamantrayovāca - (vaidya 156) āyuṣmānapyasmān nārhatyeva vigarhitum / īśvaraḥ sarvasya hi te kāraṇamabhimataḥ / paśya - kurute yadi sarvamīśvaro nanu tenaiva hataḥ sa vānaraḥ / tava keyamamaitracittatā paradoṣān mayi yanniṣiñcasi // jm_23.32 // atha vānaravīravaiśasaṃ na kṛtaṃ tena dayānurodhinā / bṛhadityavaghuṣyate kathaṃ jagataḥ kāraṇamīśvarastvayā // jm_23.33 // api ca bhadra sarvamīśvarakṛtamiti paśyataḥ - īśvare prasādāśā kā stutipraṇāmādyaiḥ / sa svayaṃ svayaṃbhūste yatkaroti tatkarma // jm_23.34 // tvatkṛtātha yadījyā na tvasau tadakartā / ātmano hi vibhūtyā yaḥ karoti sa karjā // jm_23.35 // īśvaraḥ kurute cetpāpakānyakhilāni / tatr abhaktiniveśaḥ kaṃ guṇaṃ nu samīkṣya // jm_23.36 // tānyadharmabhayādvā yadyayaṃ na karoti / tena vaktumayuktaṃ sarvamīśvarasṛṣṭam // jm_23.37 // tasya ceśvaratā syāddharmataḥ parato vā / dharmato yadi na prāgīśvaraḥ sa tato 'bhūt // jm_23.38 // dāsataiva ca sā syādyā kriyeta pareṇa / syādathāpi na hetoḥ kasyaneśvaratā syat // jm_23.39 // evamapi tu gate bhaktirāgādavigaṇitayuktāyuktasya - yadi kāraṇamīśvara eva vibhurjagato nikhilasya tavābhimataḥ / nanu nārhasi mayyadhiropayituṃ vihitaṃ vibhunā kapirājavadham // jm_23.40 // iti sa mahātmā tamīśvakāraṇikaṃ suśliṣṭairhetubhirmūkatāmivopanīya taṃ pūrvakarmakṛtavādinamāmantraṇāsauṣṭhavenābhimukhīkṛtyovāca - bhavānapyasmānna śobhate vikutsayamānaḥ / sarvaṃ hi te pūrvakarmakṛtamityabhimānaḥ / tena ca tvāṃ bravīmi - syātsarvameva yadi pūrvakṛtaprabhāvācchākhāmṛgaḥ suhata eva mayaiṣa tasmāt / dagdhe hi pūrvakṛtakarmadavāgnināsmin pāpaṃ kimatra mama yena vigarhase mām // jm_23.41 // athāsti pāpaṃ mama vānaraṃ ghnataḥ kṛtaṃ mayā tarhi na pūrvakarmaṇā / yadiṣyate karma ca karmahetukaṃ na kaścidevaṃ sati mokṣameṣyati // jm_23.42 // bhavecca saukhyaṃ yadi duḥkhahetuṣu sthitasya duḥkhaṃ sukhasādhaneṣu vā / ato 'numīyeta sukhāsukhaṃ dhruvaṃ pravartate pūrvakṛtaikahetukam // jm_23.43 // na dṛṣṭamevaṃ ca yataḥ sukhāsukhaṃ na pūrvakarmaikamato 'sya kāraṇam / bhavedabhāvaśca navasya karmaṇastadaprasiddhau ca purātanaṃ kutaḥ // jm_23.44 // pūrvakarmakṛtaṃ sarvamathaivamapi manyase / vānarasya vadhaḥ kasmānmatkṛtaḥ parikalpyate // jm_23.45 // iti sa mahātmā niranuyojyairhetubhistasya maunavratamivopadiśya tamucchedavādinaṃ smitapūrvakamuvāca - āyuṣmataḥ ko 'yamatyādaro 'smadvigarhāyāṃ yadi tattvamucchedavādaṃ manyase? lokaḥ paro yadi na kaścana kiṃ vivarjyaṃ pāpaṃ śubhaṃ prati ca kiṃ bahumānamohaḥ / svacchandaramyacarito 'tra vicakṣaṇaḥ syādevaṃ gate suhata eva ca vānaro 'yam // jm_23.46 // janavādabhayādathāśubhaṃ parivarjyaṃ śubhamārgasaṃśrayāt / svavacaḥpratilomaceṣṭitairjanavādānapi nātiyātyayam // jm_23.47 // svakṛtāntapathāgataṃ sukhaṃ na samāpnoti ca lokaśaṅkayā / iti niṣphalavādavibhramaḥ paramo 'yaṃ nanu bāliśādhamaḥ // jm_23.48 // yadapi ca bhavānāha - dārūṇi naikavidhavarṇaguṇākṛtīni karmātmakāni na bhavanti bhavanti caiva / naṣṭāni naiva ca yathā punarudbhavanti lokastathāyamiti ko 'tra ca nāma hetuḥ // jm_23.49 // ucchedavādavātsalyaṃ syādevamapi te yadi / vigarhaṇīyaḥ kiṃ hantā vānarasya narasya vā // jm_23.50 // iti sa mahāsattvastamucchedavādinaṃ vispaṣṭaśobhenottarakrameṇa tūṣṇīṃbhāvaparāyaṇaṃ kṛtvā taṃ kṣatravidyāvidagdhamamātyamuvāca - bhavānapyasmān kasmāditi vikutsayate yadi nyāyyamarthaśāstraparidṛṣṭaṃ vidhiṃ manyase? anuṣṭheyaṃ hi tatreṣṭamarthārthaṃ sādhvasādhu vā / athoddhṛtya kilātmānamarthairdharmaṃ kariṣyate // jm_23.51 // atastvāṃ bravīmi - prayojanaṃ prāpya na cedavekṣyaṃ snigdheṣu bandhuṣvapi sādhuvṛttam / hate mayā carmaṇi vānare 'smin kā śāstradṛṣṭe 'pi naye vigarhā // jm_23.52 // dayāviyogādatha garhaṇīyaṃ karmedṛśaṃ dūḥkhaphalaṃ ca dṛṣṭam / yatrābhyanujñātamidaṃ na tantre prapadyase kena mukhena tattvam // jm_23.53 // iyaṃ vibhūtiśca nayasya yatra tatrānayaḥ kidṛśavibhramaḥ syāt / aho pragalbhaiḥ paribhūya lokamunnīyate śāstrapathairadharmaḥ // jm_23.54 // adṛṣṭamevātha tavaitadiṣṭaṃ śāstre kila spaṣṭapathopadiṣṭam / śāstraprasiddhena nayena gacchan na garhaṇīyo 'smi kapervadhena // jm_23.55 // iti sa mahātmā jitaparṣatkān paricitaprāgalbhyānapi ca tānamātyān prasahyābhibhūya samāvarjitahṛdayāṃ ca sarājikāṃ parṣadamavetya teṣāṃ vānaravadhahṛllekhavinayanārthaṃ rājānamābabhāṣe - naiva ca khalvahaṃ mahārāja prāṇinaṃ vānaraṃ hatavān / nirmāṇavidhirayam / nirmitasya hi vānarasyedaṃ carma mayā gṛhītamasyaiva kathākramasya prastāvārtham / tadalaṃ māmanyathā pratigrahītum / ityuktvā tamṛddhyābhisaṃskāraṃ pratisaṃhṛtya parayā ca mātrayābhiprasāditamānasaṃ rājānaṃ saparṣatkamavetyovāca - saṃpaśyan hetutaḥ siddhiṃ svatantraḥ paralokavit / sādhupratijñaḥ saghṛṇaḥ prāṇinaṃ ko haniṣyati // jm_23.56 // paśya mahārāja, ahetuvādī paratantradṛṣṭiranāstikaḥ kṣatranayānugo vā / kuryānna yannāma yaśolavārthaṃ tannyāyavādī kathamabhyupeyāt // jm_23.57 // dṛṣṭirnaraśreṣṭha śubhāśubhā vā sabhāgakarmapratipattihetuḥ / dṛṣṭyanvayaṃ hi pravikalpya tattadvāgbhiḥ kriyābhiśca vidarśayanti // jm_23.58 // saddṛṣṭirasmācca niṣevitavyā tyājyā tvasaddṛṣṭiranarthavṛṣṭiḥ / labhyaśca satsaṃśrayiṇā kramo 'yamasajjanāddūracareṇa bhutvā // jm_23.59 // asaṃyatāḥ saṃyataveṣadhāriṇaścaranti kāmaṃ bhuvi bhikṣurākṣasāḥ / vinirdahantaḥ khalu bāliśaṃ janaṃ kudṛṣṭibhirdṛṣṭiviṣā ivoragāḥ // jm_23.60 // ahetuvādādivirūkṣavāśitaṃ śṛgālavattatra viśeṣalakṣaṇam / ato na tānarhati sevituṃ budhaścarettadarthaṃ tu parākrame sati // jm_23.61 // loke virūḍhayaśasāpi tu naiva kāryā kāryārthamapyasadṛśena janena maitrī / hemantadurdinasamāgamadūṣito hi saubhāgyahānimupayāti niśākaro 'pi // jm_23.62 // tadvarjanād guṇavivarjayiturjanasya saṃsevanācca guṇasevanapaṇḍitasya / svāṃ kirtimujjvalaya saṃjanayan prajānāṃ doṣānurāgavilayaṃ guṇasauhṛdaṃ ca // jm_23.63 // tvayi ca carati dharma bhūyasāyaṃ nṛlokaḥ sucaritasumukhaḥ syātsvargamārgapratiṣṭhaḥ / jagadidamanupālyaṃ caivamabhyudyamaste vinayaruciramārgaṃ dharmamasmādbhajasva // jm_23.64 // śīlaṃ viśodhaya samarjaya dātṛkīrtiṃ maitraṃ manaḥ kuru jane svajane yathaiva / dharmeṇa pālaya mahīṃ ciramapramādādevaṃ sameṣyasi sukhaṃ tridivaṃ yaśaśca // jm_23.65 // kṛṣipradhānān paśupālanodyatān mahīruhān puṣpaphalānvitāniva / apālayañjānapadān balipradān nṛpo hi sarvauṣadhibhirvirudhyate // jm_23.66 // vicitrapaṇyakrayavikrayāśrayaṃ vaṇigjanaṃ paurajanaṃ tathā nṛpaḥ / na pāti yaḥ śulkapathopakāriṇaṃ virodhamāyāti sa kośasaṃpadā // jm_23.67 // adṛṣṭadoṣaṃ yudhi dṛṣṭavikramaṃ tathā balaṃ yaḥ prathitāsrakauśalam / vimānayed bhūpatiradhyupekṣayā dhruvaṃ viruddhaḥ sa raṇe jayaśriyā // jm_23.68 // tathaiva śīlaśrutayogasādhuṣu prakāśamāhātmyaguṇeṣu sādhuṣu / carannavajñāmalinena vartmanā narādhipaḥ svargasukhervirudhyate // jm_23.69 // drumadyathāmaṃ pracinoti yaḥ phalaṃ sa hanti bījaṃ na rasaṃ ca vindati / adharmyamevaṃ balimuddharannṛpaḥ kṣiṇoti deśaṃ na ca tena nandati // jm_23.70 // yathā tu saṃpūrṇaguṇo mahoruhaḥ phalodayaṃ pākavaśātprayacchati / tathaiva deśaḥ kṣitipābhirakṣito yunakti dharmārthasukhairnarādhipam // jm_23.71 // hitānamātyānnipuṇārthadarśinaḥ śucīni mitrāṇi janaṃ svameva ca / badhāna cetassu tadiṣṭayā girā dhanaiśca saṃmānanayopapāditaiḥ // jm_23.72 // tasmāddharmaṃ tvaṃ puraskṛtya nityaṃ śreyaḥprāptau yuktacetāḥ prajānām / rāgadveṣonmuktayā daṇḍanītyā rakṣaṃllokānātmano rakṣa lokān // jm_23.73 // iti sa mahātmā taṃ rājānaṃ dṛṣṭikṛtakāpathādvivecya samavatārya ca sanmārgaṃ saparṣatkaṃ tata eva gaganatalaṃ samutpatya prāñjalinā tena janena sabahumānapraṇatena pratyarcyamānastadevāraṇyāyatanaṃ pratijagāma / tadevamasatkṛtānāmapi satpuruṣāṇāṃ pūrvopakāriṣvanukampā na śithilībhavati kṛtajñatvātkṣamāsātmyācca / iti nāsatkāramātrakeṇa pūrvakṛtaṃ vismartavyam / evaṃ sa bhagavānanabhisaṃbuddho 'pi paravādānabhibhūya sattvavinayaṃ kṛtavāniti buddhavarṇe 'pi vācyam / evaṃ mithyādṛṣṭirananuyogakṣamānupāśrayatvādasevyā ceti mithyādṛṣṭivigarhāyāmapyupaneyam / viparyayeṇa samyagdṛṣṭipraśaṃsāyāmiti / // iti mahābodhijātakaṃ trayoviṃśatitamam / 24. mahākapijātakam nātmaduḥkhena tathā santaḥ saṃtapyante yathāpakāriṇāṃ kuśalapakṣahānyā / tadyathānuśrūyate - bodhisattvaḥ kila śrīmati himavatpārśve vividhadhāturuciracitrāṅgarāge nīlakauśeyaprāvārakṛtottarāsaṅga iva vanagahanalakṣmyā prayatnaracitairivānekavarṇasaṃsthānavikalpairvaiṣamyabhakticitrairvibhūṣitataṭāntadeśe pravisṛtanaikaprasravaṇajale gambhīrakandarāntaraprapātasaṃkule paṭutaramadhukaranināde manojñamārutopavījyamānavicitrapuṣpaphalapādape vidyādharākrīḍabhute mahākāyaḥ kapirekacaro babhuva / tadavasthamapi cainamapariluptadharmasaṃjñaṃ kṛtajñamakṣudrasvabhāvaṃ dhṛtyā mahatyā samanvitamanurāgavaśādiva karuṇā naiva mumoca / sakānanā sādrivarā sasāgarā gatā vināśaṃ śataśo vasuṃdharā / yugāntakāle salilānalānilairna bodhisattvasya mahākṛpālutā // jm_24.1 // atha sa mahātmā tāpasa iva vanaruparṇaphalamātravṛttiranukampamānastena tena vidhinā gocarapatitān prāṇinastamaraṇyapradeśamadhyavasati sma / athānyatamaḥ puruṣo gāṃ pranaṣṭāmanveṣituṃ kṛtodyogaḥ samantato 'nuvicaran mārgāpranaṣṭo digbhāgasaṃmūḍhamatiḥ paribhramaṃstaṃ deśamupajagāma / sa kṣutpipāsādharmaśramaparimlānatanurdaurmanasyavahninā cāntaḥpradīpyamāno viṣādātibhārādivānyatamasmin vṛkṣamūle niṣaṇṇo dadarśa paripākavaśādvicyutāni paripiñjarāṇi katicittindukīphalāni / sa tānyāsvādya kṣutparikṣāmatayā paramasvādūni manyamānastatprabhavānveṣaṇaṃ pratyabhivṛddhotsāhaḥ samantato 'nuvilokayan dadarśa prapātataṭāntavirūḍhaṃ paripakkaphalānamitapiñjarāgraśākhaṃ tindukīvṛkṣam / sa tatphalatṛṣṇayākṛṣyamāṇastaṃ giritaṭamadhiruhya tasya tindukīvṛkṣasya phaliniṃ śākhāṃ prapātābhinatāmadhyāruroha phalalobhena cāsyāḥ prāntamupajagāma / śākhātha sā tasya mahīruhasya bhārātiyogānnamitā kṛśatvāt / paraśvadheneva nikṛttamūlā saśabdabhaṅgaṃ sahasā papāta // jm_24.2 // sa tayā sārdhaṃ mahati giridurge samantataḥ śailabhittiparikṣipte kūpa iva nyapatat / parṇasaṃcayaguṇāttvasya gāmbhīryācca salilasya na kiṃcidaṅgamabhajyata / sa tasmāduttīrya salilātsamantataḥ parisarpanna kutaściduttaraṇamārgaṃ dadarśa / sa nispratīkāraṃ martavyamiha mayā nacirāditi visrasyamānajīvitāśaḥ śokāśrupariṣiktadīnavadanastrīvreṇa daurmanasyaśalyena pratudyamānaḥ kātarahṛdayastattadārtivaśād vilalāp / kāntāre durge 'smijanasaṃpātarahite nipatitaṃ mām / yatnādapi parimṛgayan mṛtyoranyaḥ ka iva paśyet // jm_24.3 // bandhujanamitravarjitamekanipānīkṛtaṃ maśakasaṃghaiḥ / avapātānanamagnaṃ mṛgamiva ko 'bhyuddhariṣyati mām // jm_24.4 // udyānakānanavimānasaridvicitraṃ tārāvikīrṇamaṇiratnavirājitābhram / tāmisrapakṣarajanīva ghanāndhakārā kaṣṭaṃ jaganmama tiraskurute 'ntarātriḥ // jm_24.5 // iti sa puruṣastattadvilapaṃstena salilena taiśca sahanipatitaistindukaphalairvartayamānaḥ katiciddināni tatrāvasat / atha sa mahākapirāhārahetostadvanamanuvicarannāhūyamān iva mārutākampitābhistasya tindukīvṛkṣasyāgraśākhābhistaṃ pradeśamabhijagāma / abhiruhya cainaṃ tatprapātamavalokayan dadarśa taṃ puruṣaṃ kṣutparikṣāmanayanavadanaṃ paripāṇḍukṛśadīnagātraṃ paryutsukaṃ tatra viceṣṭamānam / sa tasya paridyūnatayā samāvajitānukampo mahākapirnikṣiptāhāravyāpārastaṃ puruṣaṃ pratataṃ bikṣamāṇo mānuṣīṃ vācamuvāca - mānuṣāṇāmagamye 'smin prapāte parivartase / vaktumahaṃsi tatsādhu ko bhavāhina vā kutaḥ // jm_24.6 // atha sa puruṣastaṃ mahākapimārtatayā samabhipraṇamyodvīkṣamāṇaḥ sāñjaliruvāca - mānuṣo 'smi mahābhāga pranaṣṭo vicaran vane / phalārthī pādapādasmādimāmāpadamāgamam // jm_24.7 // tatsuhṛdvandhuhīnasya prāptasya vyasanaṃ mahat / nātha vānarayūthānāṃ mamāpi śaraṇaṃ bhava // jm_24.8 // tacchrutvā sa mahāsattvaḥ parāṃ karuṇāmupajagāma / āpadgato bandhusuhṛdvihīnaḥ kṛtāñjalirdīnamudīkṣamāṇaḥ / karoti śatrūnapi sānukampānākampayatyeva tu sānukampān // jm_24.9 // athainaṃ bodhisattvaḥ karuṇāyamāṇastatkāladurlabhena snigdhena vacasā samāśvāsayāmāsa - prapātasaṃkṣiptaparākramo 'hamabāndhavo veti kṛthāḥ śucaṃ mā / yadbandhukṛtyaṃ tava kiṃcidatra kartāsmi tatsarvamalaṃ bhayena // jm_24.10 // iti sa mahāsattvastaṃ puruṣamāśvāsya tataścāsmai tindukānyaparāṇi ca phalāni samupahṛtya taduddharaṇayogyayā puruṣabhāragurvyā śilayānyatra yogyāṃ cakāra / tataścātmano balapramāṇamavagamya śakto 'hamenametasmātprapātādurddhartumiti niścitamatiravatīrya prapātaṃ karuṇayā paricodyamānastaṃ puruṣamuvāca - ehi pṛṣṭhaṃ mamāruhya sulagno 'stu bhavān mayi / yāvadabhyuddharāmi tvāṃ svadehātsārameva ca // jm_24.11 // asārasya śarīrasya sāro hyeṣa mataḥ satām / yatpareṣāṃ hitārtheṣu sādhanīkriyate budhaiḥ // jm_24.12 // sa tatheti pratiśrutyābhipraṇasya cainamadhyāruroha / athābhirūḍhaḥ sa nareṇa tena bharātiyogena vihanyamānaḥ / sattvaprakarṣādaviprannadhairyaḥ pareṇa duḥkhena tamujjahāra // jm_24.13 // uddhṛtya cainaṃ paramapratītaḥ khedātparivyākulakhelagāmī / śilātalaṃ toyadharābhinīlaṃ viśrāmahetoḥ śayanīcakāra // jm_24.14 // atha bodhisattvaḥ śuddhasvabhāvatayā kṛtopakāratvācca tasmātpuruṣādapāyanirāśaṅko visrambhādenamuvāca - avyāhatavyālamṛgapraveśe vanapradeśe 'tra samantamārge / khedaprasuptaṃ sahasā nihanti kaścitpurā māṃ svahitodayaṃ ca // jm_24.15 // yato bhavān dikṣuṃ vikīrṇacakṣuḥ karotu rakṣāṃ mama cātmanaśca / dṛḍhaṃ śrameṇāsmi parītamūrtistatsvaptumicchāmi muhūrtamātram // jm_24.16 // atha sa mithyāvinayapragalbhaḥ - svapitu bhavān yathākāmaṃ sukhaprabodhāya, sthito 'haṃ tvatsaṃrakṣaṇāyetyasmai pratiśuśrāva / atha sa puruṣastasmin mahāsattve śramabalānnidrāvaśamupagate cintāmaśivāmāpede - mūlaiḥ prayatnātiśayādhigamyairvanyairyadṛcchādhigataiḥ phalairvā / evaṃ parikṣīṇatanoḥ kathaṃ syādyātrāpi tāvatkuta eva puṣṭiḥ // jm_24.17 // idaṃ ca kāntāramasupratāraṃ kathaṃ tariṣyāmi balena hīnaḥ / paryāptarūpaṃ tvidamasya māṃsaṃ kāntāradurgottaraṇāya me syāt // jm_24.18 // kṛtopakāro 'pi ca bhakṣya eva nisargayogaḥ sa hi tādṛśo 'sya / āpatprasiddhaśca kilaiṣa dharmaḥ pātheyatāmityupaneya eṣaḥ // jm_24.19 // yāvacca visrambhasukhaprasuptastāvanmayā śakyamayaṃ nihantum / imaṃ hi yuddhābhimukhaṃ sametya siṃho 'pi saṃbhāvyaparājayaḥ syāt // jm_24.20 // tannāyaṃ vilambituṃ me kāla iti viniścitya sa durātmā lobhadoṣavyāmohitamatirakṛtajño vipannadharmasaṃjñaḥ pranaṣṭakāruṇyasaumyasvabhāvaḥ paridurbalo 'pyakāryātirāgānmahatīṃ śilāmudyamya tasya mahākapeḥ śirasi mumoca / śilātha sā durbalavihvalena kāryātirāgāttvaritena tena / atyantanidropagamāya muktā nidrāpravāsāya kaperbabhūva // jm_24.21 // sarvātmanā sā na samāsasāda mūrdhānamasmānna vinispipeṣa / koṭyekadeśena tu taṃ rujantī śīlā tale sāśanivatpapāta // jm_24.22 // śīlābhighātādavabhinnamūrdhā vegādavaplutya ca bodhisattvaḥ / kenāhato 'smīti dadarśa nānyaṃ tameva tu hrītamukhaṃ dadarśa // jm_24.23 // vailakṣyapītaprabhamapragalbhaṃ viṣādadainyātparibhinnavarṇam / trāsodayādāgatakaṅṭhaśoṣaṃ svedārdramudvīkṣitumapyaśaktam // jm_24.24 // atha sa mahākapirasyaiva tatkarmeti niscitamatiḥ svamabhighātaduḥkhamacintayitvā tena tasyātmahitanirapekṣeṇātikaṣṭena karmaṇā samupajātasaṃvegakāruṇyaḥ parityattakrodhasaṃrambhadoṣaḥ sabāspayanayanastaṃ puruṣamavekṣya samanuśocannuvāca - mānuṣeṇa satā bhadra tvayedaṃ kṛtamīdṛśam / kathaṃ nāma vyavasitaṃ prārabdhaṃ kathameva vā // jm_24.25 // madabhidrohasaṃrabdhaṃ tvaṃ nāmāpatitaṃ param / vinivāraṇaśauṭīravikramo roddhumarhasi // jm_24.26 // duṣkaraṃ kṛtavānasmītyabhūnmānonnatirmama / tvayāpaviddhā sā duramatiduṣkarakāriṇā // jm_24.27 // paralokādivānīto mṛtyorvaktrāntarādiva / prapātāduddhṛto 'nyasmādanyatra patito hyasi // jm_24.28 // dhigaho bata durvṛttamajñānamatidāruṇam / yatpātayati duḥkheṣu sukhāśākṛpaṇaṃ jagat // jm_24.29 // pātito durgatāvātmā kṣiptaḥ śokānalo mayi / nimīlitā yaśolakṣmīrguṇamaitrī virodhitā // jm_24.30 // gatvā dhigvādalakṣatvaṃ hatā viśvasanīyatā / kā nu khalvarthanispattirevamākāṅkṣitā tvayā // jm_24.31 // dunoti māṃ naiva tathā tviyaṃ rujā yathaitadevātra manaḥ kṣiṇoti mām / gato 'smi pāpe tava yannimittatāṃ na cāhamenastadapohituṃ prabhuḥ // jm_24.32 // saṃdṛśyamānavapureva tu pārśvato māṃ tatsādhvanuvraja dṛḍhaṃ hyasi śaṅkanīyaḥ / yāvadbahupratibhayādgahanāditastvāṃ grāmāntapaddhatimanupratipādayāmi // jm_24.33 // ekākinaṃ kṣāmaśarīrakaṃ tvāṃ mārganabhijñaṃ hi vane bhramantam / kaścitsamāsādya purā karoti tvatpīḍaṇādvyarthapariśramaṃ mām // jm_24.34 // iti sa mahātmā taṃ puruṣamanuśocañjanāntamānīya pratipādya cainaṃ tanmārgaṃ punaruvāca - prāpto janāntamasi kānta vanāntametat kāntāradurgabhayamutsṛja gaccha sādhu / pāpaṃ ca karma parivarjayituṃ yatethā duḥkho hi tasya niyamena vipākakālaḥ // jm_24.35 // iti sa mahākapistaṃ puruṣamanukampayā śiṣyamivānuśiṣya tameva vanapradeśaṃ pratijagāma / atha sa puruṣastadatikasṭaṃ pāpaṃ kṛtvā paścāttāpavahninā saṃpradīpyamānacetāmahatā kuṣṭhavyādhinā rūpāntaramupanītaḥ kilāsacitracchaviḥ prabhidyamānavraṇavisravārdragātraḥ paramadurgandhaśarīraḥ sadyaḥ samapadyata / sa yaṃ yaṃ deśamabhijagāma tatastata evainamatibībhatsavikṛtataradarśanaṃ mānuṣa ityaśraddheyarūpaṃ bhinnadīnasvaramabhivīkṣya puruṣāḥ sākṣadayaṃ pāṣmeti manyamānāḥ samudyataloṣṭadaṇḍā nirbhartsanaparuṣavacasaḥ pravāsayāmāsuḥ / athainamanyatamo rājā mṛgayāmanuvicaran pretamivāraṇye paribhramantaṃ prakṣīṇamalinavasanaṃ nātipracchannakaupīnamatidurdaśanamabhivīkṣya sasādhvasakautūhalaḥ papraccha - virūpitatanuḥ kuṣṭhaiḥ kilāsaśabalacchaviḥ / pāṇḍuḥ kṛśatanurdīno rajorūkṣaśiroruhaḥ // jm_24.36 // kastvaṃ pretaḥ piśāco vā mūrtaḥ pāṣmātha pūtanaḥ / anekarogasaṃghātaḥ katamo vāsi yakṣmaṇām // jm_24.37 // sa taṃ dīnena kaṇṭhena samabhipraṇamannuvāca - mānuso 'smi mahārāja, nāmānuṣa iti / tatkathamimāmavasthāmanuprāpto 'sīti ca paryanuyukto rājñā tadasmai svaṃ duścaritamāviṣkṛtyovāca - mitradrohasya tasyedaṃ puṣpaṃ tāvadupasthitam / ataḥ kaṣṭhataraṃ vyaktaṃ phalamanyadbhaviṣyati // jm_24.38 // tasmānmitreṣvabhidrohaṃ śatruvad draṣṭumarhasi / bhāvasnigdhamavekṣasva bhāvasnigdhaṃ suhṛjjanam // jm_24.39 // mitreṣvamitracaritaṃ parigṛhya vṛttamevaṃbidhāṃ samupayānti daśāmihaiva / lobhādidoṣamalinīkṛtamānasānāṃ mitradruhāṃ gatirataḥ parato 'numeyā // jm_24.40 // vātsalyasaumyahṛdayastu suhṛtsu kīrtiṃ viśvāsabhāvamupakārasukhaṃ ca tebhyaḥ / prāpnoti saṃnatiguṇaṃ manasaḥ praharṣaṃ durdharṣatāṃ ca pirubhistridaśālayaṃ ca // jm_24.41 // imaṃ viditvā nṛpa mitrapakṣe prabhāvasiddhī sadasatpravṛttyoḥ / bhajasva mārga sujanābhipannaṃ tena prayātamanuyāti bhūtiḥ // jm_24.42 // tadevaṃ nātmaduḥkhena tathā santaḥ saṃtapyante yathāpakāriṇāṃ kuśalapakṣahānyā / iti tathāgatamāhātmye vācyam / satkṛtya dharmaśravaṇe kṣāntikathāyāṃ mitrānabhidrohe pāpakarmādinavapradarśane ceti / iti mahākapijātakaṃ catuviṃśatitamam / 25. śarabhajātakam jighāṃsumapyāpadgatamanukampanta eva mahākārūṇikā nopekṣante / tadyathānuśrūyate - bodhisattvaḥ kilānyatamasminnaraṇyavanapradeśe nirmānuṣasaṃpātanīrave vividhamṛgakulādhivāse tṛṇagahananimagnamūlavṛkṣakṣupabahule pathikayānavāhanacaraṇairavinyastamārgasimāntalekhe salilamārgavalmīkaśvabhraviṣamabhūbhāge balajavavarṇasattvasaṃpannaḥ saṃhananavatkāyopapannaḥ śarabho mṛgo babhūva / sa kāruṇyābhyāsādanabhidrugdhacittaḥ sattveṣu tṛṇaparṇasalilamātravṛttiḥ saṃtoṣaguṇādaraṇyavāsaniratamatiḥ pravivekakāma iva yogī tamaraṇyapradeśamabhyalaṃcakāra / mṛgākṛtirmānuṣadhīracetāstapasvivatprāṇiṣu sānukampaḥ / cacāra tasmin sa vane vivikte yogīva saṃtuṣṭamatistṛṇāgraiḥ // jm_25.1 // atha kadācidanyatamo rājā tasya viṣayasyādhipatisturagavarādhirūḍhaḥ sajyacāpabāṇavyagrapāṇirmṛgeṣvastrakauśalamātmano jijñāsamānaḥ saṃrāgavaśājjavena mṛgānanupatannuttamajavena vājinā dūrādapasṛtahastyaśvarathapadātikāyastaṃ pradeśamupajagāma / dūradeva cālokya taṃ mahāsattvaṃ hantumutpatitaniścayaḥ samutkṛṣṭaniśitasāyako yataḥ sa mahātmā tena turagavaraṃ saṃcodayāmāsa / atha bodhisattvaḥ samālokyaiva turagavaragataṃ sāyudhamabhipatantaṃ taṃ rājānaṃ śaktimānapi pratyavasthātuṃ nivṛttasāhasasaṃrambhatvātpareṇa javātiśayena samutpapāta / so 'nugamyamānastena turaṃgameṇānumārgāgataṃ mahacchvabhraṃ goṣpadamiva javena laṅghayitvā pradudrāva / atha turagavarastenaiva mārgeṇa taṃ śarabhamanupatannuttamena javapramāṇena tacchvabhramāsādya laṅgayitumanadhyavasitamatiḥ sahasā vyatiṣṭhata / athāśvapṛṣṭhādudgīrṇaḥ sāyudhaḥ sa mahīpatiḥ / papāta mahati svabhre daityayodha ivodadhau // jm_25.2 // nibaddhacakṣuḥ śarabhe sa tasmin saṃlakṣayāmāsa na taṃ prapātam / visrambhadoṣāccalitāsano 'tha drutāśvavegoparamātpapāta // jm_25.3 // atha bodhisattvasturagakhuraśabdapraśamātkiṃ nu khalu pratinivṛttaḥ syādayaṃ rājeti samutpannavitarkaḥ paścādāvarjitāvadanaḥ samālokayan dadarśa tamaśvamanārohakaṃ tasmin prapātoddeśe 'vasthitam / tasya buddhirabhavat - niyatamatra prapāte nipatitaḥ sa rājā / na hyatra kiṃcidviśramahetoḥ saṃśrayaṇīyarūpaṃ ghanapracchāyaṃ vṛkṣamūlamasti nīlotpaladalanīlavimalasalilamavagāhayogyaṃ vā saraḥ / na caiva vyālamṛgānuvicaritamaraṇyavanamavagāḍhena yatra kvacidupasṛjya turagavaraṃ (vaidya 170) viśramyate mṛgayā vānuṣṭhiyate / na cātra kiṃcittṛṇagahanamapi tadvidhaṃ yatra nilīnaḥ syāt / tadvyaktamātra śvabhre nipatitena tena rājñā bhavitavyamiti / tataḥ sa mahātmā niścayamupetya vadhake 'pi tasmin parāṃ karuṇāmupajagāma / adyaiva citradhvajabhūṣaṇena vibhrājamānāvaraṇāyudhena / rathāśvapattidviradākulena vāditracitradhvaninā balena // jm_25.4 // kṛtānuyātro rucirātapatraḥ parisphuraccāmarahāraśobhaḥ / devendravatprāñjalibhirjanaughairabhyarcito rājasukhānyavāpya // jm_25.5 // adyaiva magno mahati prapāte nipātavegādabhirugṇagātraḥ / murchānvitaḥ śokaparāyaṇo vā kaṣṭaṃ bata kleśamayaṃ prapannaḥ // jm_25.6 // kiṇāṅkitānīva manāṃsi duḥkhairna hīnavargasya tathā vyathante / adṛṣṭaduḥkhānyatisaukumāryādyathottamānāṃ vyasanāgameṣu // jm_25.7 // na cāyamataḥ śakṣyatei svayamuttartum / yadyapi sāvaśeṣaprāṇastannāyamupekṣituṃ yuktamiti vitarkayan sa mahātmā karuṇayā samākṛṣyamāṇahṛdayastaṃ prapātataṭāntamupajagāma / dadarśa cainaṃ tatra reṇusaṃsargānmṛditavārabāṇaśobhaṃ vyākulitoṣṇīṣavasanasaṃnāhaṃ prapātapatananighātasaṃjānītābhirvedanābhirāpīḍyamānahṛdayamāpatitavaitānyaṃ viceṣṭamānam / dṛṣṭvāya taṃ tatra viceṣṭamānaṃ narādhipaṃ bāṣpaparītanetraḥ / kṛpāvaśādvismṛtaśatrusaṃjñastadduḥkhasāmānyamupājagāma // jm_25.8 // uvāca cainaṃ vinayābhijātamudbhāvayan sādhujanasvabhāvam / āśvāsayan spaṣṭapadena sāmnā śiṣṭopacāreṇa manohareṇa // jm_25.9 // kaccinmahārāja na pīḍito 'si prapātapātālamidaṃ prapannaḥ / kaccinna te vikṣatamatra gātraṃ kaccidrujaste tanutāṃ gacchanti // jm_25.10 // nāmānuṣaścāsmi manuṣyavarya mṛgo 'pyahaṃ tvadviṣayāntavāsī / vṛddhamastvadīyena tṛṇodakena visrambhamityarhasi mayyupetum // jm_25.11 // prapātapātādadhṛtiṃ ca mā gāḥ śakto 'hamuddhartumito bhavantam / visrambhitavyaṃ mayi manyase cettatkipramājñāpaya yāvadaimi // jm_25.12 // atha sa rājā tena tasyādbhatenābhivyāhāreṇa vismayāvarjitahṛdayaḥ saṃjāyamānavrīḍo niyatamiti cintāmāpede - dṛṣṭāvadāne dviṣati kā nāmāsya dayā mayi / mama vipratipattiśca keyamasminnanāgasi // jm_25.13 // aho madhuratīkṣṇena pratyādiṣṭo 'smi karmaṇā / ahameva mṛgo gaurvā ko 'pyayaṃ śarabhākṛtiḥ // jm_25.14 // tadarhatyayaṃ praṇayapratigrahasaṃpūjanamiti viniścityainamuvāca - vārabāṇāvṛtamidaṃ gātraṃ me nātivikṣatam / prapātaniṣpeṣakṛtāḥ sahyā eva ca me rujaḥ // jm_25.15 // prapātapanakleśānna tvahaṃ pīḍitastathā / iti kalyāṇahṛdaye tvayi praskhalanādyathā // jm_25.16 // ākṛtipratyayādyacca dṛṣṭo 'si mṛgavanmayā / avijñāya svabhāvaṃ te tacca mā hṛdaye kṛthāḥ // jm_25.17 // atha śarabhastasya rājñaḥ prītisūcakena tenābhivyāhāreṇānumatamuddharaṇamavetya puruṣabhāragurvyā śīlayā taduddharaṇayogyāṃ kṛtvā viditātmabalapramāṇastaṃ nṛpatimuddhartuṃ vyavasitamatiravatīrya taṃ prapātaṃ savinayamabhigamyovāca - madgātrasaṃsparśamimaṃ muhūrtaṃ kāryānurodhāttvamanukṣamasva / yāvatkaromi svahitābhipattyā prītiprasādābhimukhaṃ mukhaṃ te // jm_25.18 // tadārohatu matpuṣṭhaṃ mahārājaḥ sulagnaśca mayi bhavatviti / sa tatheti pratiśrutyainamaśvavadāruroha / tataḥ samabhyunnatapūrvakāyastenādhirūḍhaḥ sa narādhipena / samutpatannuttamasattvavegaḥ khe toraṇavyālakavad babhāse // jm_25.19 // uddhṛtya durgādatha taṃ narendraṃ prītaḥ samānīya turaṃgameṇa / nivedya cāsmai svapurāya mārgaṃ vanaprayāṇābhimukho babhūva // jm_25.20 // atha sa rājā kṛtajñatvāttena tasya vinayamadhureṇopacāreṇa samāvartitahṛdayaḥ saṃpariṣvajya śarabhamuvāca - prāṇā amī me śarabha tvadīyāḥ prāgeva yatrāsti mama prabhutvam / tadarhasi draṣṭumidaṃ puraṃ me satyāṃ rucau tatra ca te 'stu vāsaḥ // jm_25.21 // vyādhābhikīrṇe sabhaye vane 'smin śītoṣṇavarsādyupasargaduḥkhe / hitvā bhavantaṃ mama nanvayuktamekasya gehābhimukhasya gantum // jm_25.22 // tadehi gacchāva iti / athainaṃ bodhisattvaḥ savinayamadhuropacāraṃ saṃrādhayan pratyuvāca - bhavadvidheṣveva manuṣyavarya yuktaḥ kramo 'yaṃ guṇavatsaleṣu / abhyāsayogena hi sajjanasya svabhāvatāmeva guṇā vrajanti // jm_25.23 // anugrahītavyamavaiṣi yattu vanocitaṃ māṃ bhavanāśrayeṇa / tenālamanyaddhi sukhaṃ narāṇāmanyādṛśaṃ jātyucitaṃ mṛgāṇām // jm_25.24 // cikīrṣite te yadi matpriyaṃ tu vyādhavrataṃ vīra vimuñca tasmāt / tiryaktvabhavājjaḍacetaneṣu kṛpaiva śocyeṣu mṛgeṣu yuktā // jm_25.25 // sukhāśraye duḥkhavinodane ca samānacittānavagaccha sattvān / ityātmanaḥ syādanabhīpsitaṃ yanna tatpareṣvācarituṃ kṣamaṃ te // jm_25.26 // kīrtikṣayaṃ sādhujanādvigarhāṃ duḥkhaṃ ca pāpaprabhavaṃ viditvā / pāpaṃ dviṣatpakṣamivoddharasva nopekṣituṃ vyādhiriva kṣamaṃ te // jm_25.27 // lakṣmīniketaṃ yadapāśrayeṇa prāpto 'si lokābhimataṃ nṛpatvam / tānyeva puṇyāni vivardhayethā na karśanīyo hyupakāripakṣaḥ // jm_25.28 // kālopacārasubhagairvipulaiḥ pradānaiḥ śīlena sādhujanasaṃgataniścayena / bhūteṣu cātmani yathā hitabuddhisiddhyā puṇyāni saṃcinu yaśaḥ sukhasādhanāni // jm_25.29 // iti sa mahātmā taṃ rājānaṃ dṛḍhaṃ sāṃparāyikeṣvartheṣvanugṛhya saṃpratigṛhītavacanastena rājñā sabahumānamabhivīkṣyamāṇastameva vanāntaṃ praviveśa / tadevaṃ jighāṃsumapyāpadgatamanukampanta eva mahākārūṇikā nopekṣanta iti karuṇāvarṇe 'pi vācyam / tathāgatamahātmye satkṛtya dharmaśravaṇe / avaireṇa vairapraśamananidarśane ca kṣāntikathāyāmapyupaneyam / evaṃ tiryaggatānāmapi mahātmanāṃ vadhakeṣvapi sānukrodhā pravṛttirdṛṣṭā / ko manuṣyabhūtaḥ pravrajitapratijño vā sattveṣvanukrośavikalaṃ śobheteti prāṇiṣu sānukrośenāryeṇa bhavitavyam / iti śarabhajātakaṃ pañcaviṃśatitamam / 26. rurujātakam paraduḥkhameva duḥkhaṃ sāghūnām / taddhi na sahante nātmaduḥkham / tadyathānuśrūyate - bodhisattvaḥ kila sālabakulapiyālahintālatamālanaktamālavidulaniculakṣipabahule śiṃśapātiniśaśamīpalāśaśākakuśavaṃśaśaravaṇagahane kadambasarjārjunadhavakhadirakuṭajanicite vividhavallīpratānāvaguṇṭhitabahutaruviṭape rurupṛṣatasṛmaracamaragajagavaya mahiṣahariṇanyaṅkuvarāhadvīpitarakṣuvyāghravṛkasiṃharkṣādimṛgavicarite manuṣyasaṃpātavirahite mahatyaraṇyavanapradeśe tatpakāñcanojjvalavarṇaḥ sukumāraromā nānāvidhapadmarāgendranīlamarakatavaiḍūryaruciravarṇabinduvidyotitavicitragātraḥ snigdhābhinīlavimalavipulanayano manīmayairivāparuṣaprabhairviṣāṇakṣurapradeśaiḥ paramadarśanīyarūpo ratnākara iva pādacārī rurumṛgo babhūva / sa jānānaḥ svasya vapuṣo 'tilobhanīyatāṃ tanukāruṇyatāṃ ca janasya nirjanasaṃpāteṣu vanagahaneṣvabhireme, paṭuvijñānatvācca tatra tatra vyādhajanaviracitāni yantrakūṭavāgurāpāśāvapātalepakāṣṭhanivāpabhojanāni samyak pariharannanugāminaṃ ca mṛgasārthamavabodhayannācārya iva piteva ca mṛgāṇāmādhipatyaṃ cakāra / rūpavijñānasaṃpattiḥ kriyāsauṣṭhavasaṃskṛtā / svahitānveṣiṇi jane kutra nāma na pūjyate // jm_26.1 // atha sa kadācinmahātmā tasmin vanagahane vāsopagatastatsamīpavāhinyā navāmbupurṇayā mahavegayā nadyā hriyamāṇasya puruṣasyākranditaśabdaṃ śuśrāva / hriyamāṇamanāthamaplavaṃ saritodīrṇajalaughavegayā / abhidhāvata dīnavatsalāḥ kṛpaṇaṃ tārayituṃ javena mām // jm_26.2 // na vilambitumatra śakyate śramadoṣavidheyabāhunā / na ca gādhamavāpyate kvacittadayaṃ māṃ samayo 'bhidhāvitum // jm_26.3 // atha bodhisattvastena tasya karuṇenākranditaśabdena hṛdiva samabhihanyamāno mā bhairmā bhairiti janmaśatābhyastāṃ bhayaviṣādadainyaśramāpanodinīmāmreḍitābhiniṣpīḍitaspaṣṭapadāmuccairmānuṣīṃ vācaṃ visṛjaṃstasmādvanagahanādviniṣpapāt / dūrata eva ca taṃ puruṣamiṣṭamivopāyanamānīyamānaṃ salilaughena dadarśa / tatastaduttāraṇaniścitātmā svaṃ prāṇasaṃdehamacintayitvā / sa tāṃ nadīṃ bhīmarayāṃ jagāhevimokṣobhayan vīra ivārisenām // jm_26.4 // āvṛtya mārga vapuṣātha tasya māmāśrayasveti tamabhyuvāca / trāsāturatvācchramavihvalāṅgaḥ sa pṛṣṭhamevādhiruroha tasya // jm_26.5 // saṃsādyamāno 'pi nareṇa tena vivartyamāno 'pi nadīrayeṇa / sattvocchrayādaskhalitoruvīryaḥ kūlaṃ yayau tasya manonukūlam // jm_26.6 // prāpayya tīramatha taṃ puruṣaṃ pareṇa prītyudgamena vinivartitakhedaduḥkham / svenoṣmaṇā samapanīya ca śītamasya gaccheti taṃ sa visasarja nivedya mārgam // jm_26.7 // atha sa puruṣaḥ snigdhabāndhavasuhṛjjanadurlabhena tena tasyādbhutenābhyupapattisaumukheyan samāvarjitahṛdayastayā cāsya rūpaśobhayā samutthāpyamānavismayabahumānaḥ praṇamyainaṃ tattatpriyamuvāca - ā bālyātsaṃbhṛtasnehaḥ suhṛdvāndhava eva vā / nālaṃ kartumidaṃ karma madarthe yatkṛtaṃ tvayā // jm_26.8 // tvadīyāstadime prāṇāstvadarthe yadi nāma me / svalpe 'pi viniyujyeran sa me syadatyanugrahaḥ // jm_26.9 // tadājñāsaṃpradānena kartumarhasyanugraham / viniyogakṣamatvaṃ me bhavān yatrāvagacchati // jm_26.10 // athainaṃ bodhisattvaḥ saṃrādhayān pratyuvāca - na citrarūpā sujane kṛtajñatā nisargasiddhaiva hi tasya sā sthitiḥ / jagattu dṛṣṭvā samudīrṇavikriyaṃ kṛtajñatāpyadya guṇeṣu gaṇyate // jm_26.11 // yatastvāṃ bravīmi kṛtamidamanusmaratā bhavatā nāyamarthaḥ kasmaicinnivedyaḥ īdṛśenāsmi sattvaviśeṣeṇottārita iti / āmiṣabhūtamatilobhanīyamidaṃ hi me rūpam / paśya / tanughṛṇāni bahulaulyādanibhṛtāni ca prāyeṇa mānuṣahṛdayāni / tadātmani guṇāṃścaiva māṃ ca rakṣitumarhasi / na hi mitreṣvabhidrohaḥ kvacidbhavati bhūtaye // jm_26.12 // mā caivamucyamāno manyupraṇayavirasaṃ hṛdayaṃ kārṣiḥ / mṛgā hi vayamanabhyastamānusopacāraśāṭhyāḥ / api ca / tatkṛtaṃ vañcanādakṣairmithyāvinayapaṇḍitaiḥ / yena bhāvavinīto 'pi janaḥ sāśaṅkamīkṣyate // jm_26.13 // tadetatpriyaṃ bhavatā saṃpādyamānamicchāmīti / sa tatheti pratiśrutya praṇamya pradakṣiṇīkṛtya ca taṃ mahāsattvaṃ svagṛhamabhyajagāma / tena khalu samayena tatrānyatamasya rājño devī satyasvapnā babhūva / sā yaṃ yamātiśayikaṃ svapnaṃ dadarśa, sa tathaivābhavat / sā kathācinnidrāvaśamupagatā pratyuṣasamaye svapnaṃ paśyati sma sarvaratnasamāhāramiva śriyā jvalantaṃ siṃhāsanasthaṃ rurumṛgaṃ sarājikayā parṣadā parivṛtaṃ vispaṣṭākṣarapadanyasena mānuṣeṇa vacasā dharmaṃ deśayantam / vismayā kṣiptahṛdayā ca bhartuḥ prabodhapaṭahadhvaninā saha sā vyabudhyata / yathāprastāvaṃ ca samupetya rājānaṃ labdhaprasarapraṇayasaṃmānā - sā mismayotphullatarekṣaṇaśrīḥ prītyā samutkampikapolaśobhā / upāyaneneva nṛpaṃ dadarśa tenādbhutasvapnanivedanena // jm_26.14 // nivedya ca taṃ svapnātiśayaṃ rājñe sādaraṃ punaruvāca - tatsādhu tāvatkiryatāṃ mṛgasya tasyopalambhaṃ prati deva yatnaḥ / antaḥpuraṃ ratnamṛgeṇa tena tārāmṛgeṇeva nabho virājet // jm_26.15 // atha sa rājā dṛṣṭapratyayastasyāḥ svapnadarśanasya pratigṛhya tadvacanaṃ tatpriyakāmyayā ratnamṛgādhigamalobhācca tasya mṛgasyānveṣaṇārthaṃ sarvaṃ vyādhagaṇaṃ samādideśa / pratyahaṃ ca puravare goṣaṇāmiti kārayāmāsa - hemacchavirmaṇiśatairiva citragātraḥ khyāto mṛgaḥ śrutiṣu dṛṣṭacaraśca kaiścit / yastaṃ pradarśayati tasya dadāti rājā grāmottamaṃ paridaśā rucirāḥ striyaśca // jm_26.16 // atha sa puruṣastāṃ ghoṣaṇāṃ punaḥ punarupaśrutya - dāridryaduḥkhagaṇanaparikhinnacetāḥ smṛtvā ca taṃ rurumṛgasya mahopakāram / lobhena tena ca kṛtena vikṛṣyamāṇo dolāyamānahṛdayo vimamarśa tattat // jm_26.17 // kiṃ nu khalu karomi? guṇaṃ paśyāmyuta dhanasamṛddhim? kṛtamanupālayāmyuta kuṭumbatantram? paralokamudbhāvayāmyatheyamam? sadvṛttamanugacchāmyutāho lokavṛttam? śriyamanugacchāmyutāhosvitsādhudayitāṃ śriyam? tadātvaṃ paśyāmyutāyatimiti / athāsya lobhākulitamaterevamabhūt - śakyamadhigatavipuladhanasamṛddhinā svajanamitrātithipraṇayijanasaṃmānanapareṇa sukhānyanubhavatā paro 'pi lokaḥ saṃpādayitum / iti niścitamatirvismṛtya taṃ rurumṛgasyopakāraṃ samupetya rājānamuvāca - ahaṃ deva taṃ mṛgavaramadhivāsaṃ cāsya jānāmi / tadājñāpaya kasmai pradarśayāmyenamiti / tacchrutvā sa rājā pramuditamanāḥ - mamaivainaṃ bhadra pradarśayetyuktvā mṛgayāprayāṇānurūpaṃ veṣamāsthāya mahatā balakāyena parivṛtaḥ puravarānnirgamya tena puruṣeṇādeśyamānamārgastaṃ nadītīramupajagāma / parikṣipya ca tadvanagahanaṃ samagreṇa balakāyena dhanvī hastāvāpi vyavasitāptapuruṣaparivṛtaḥ sa rājā tenaiva puruṣeṇādeśyamānamārgastadvanagahanamanupraviveśa / atha sa puruṣastaṃ rurumṛgaṃ viśvastasthitamālokya pradarśayāmāsa rājñe - ayamayaṃ deva sa mṛgavaraḥ / paśyatvenaṃ devaḥ, prayatnaśca bhavatviti / tasyonnāmayato bāhuṃ mṛgasaṃdarśanādarāt / prakoṣṭhānnyapatatpāṇirvinikṛtta ivāsinā // jm_26.18 // āsādya vastūni hi tādṛśāni kriyāviśeṣairabhisaṃskṛtāni / labdhaprayāmāṇi vipakṣamāndyātkarmāṇi sadyaḥ phalatāṃ vrajanti // jm_26.19 // atha sa rājā tatpradarśitena mārgeṇa rurusaṃdarśanakutūhale nayane vicikṣepa / vane 'tha tasminnavameghanīle jvalattanuṃ ratnanidhānalakṣmyā / guṇairuruṃ taṃ sa ruruṃ dadarśa śātahnadaṃ vahnimivābhramakṣe // jm_26.20 // tadrūpaśobhāhṛtamānaso 'tha sa bhūmipastadgrahaṇātilobhāt / kṛtvā dhanurbāṇavidaṣṭamaurvi bibhitsayā cainamupāruroha // jm_26.21 // atha bodhisattvaḥ samantato janakolāhalamupaśrutya vyaktaṃ samantātparivṛtto 'smīti niścitamatirvyaddhukāmamupārūḍhaṃ cāvetya rājānaṃ nāyamapayānakāla iti viditvā viśadapadākṣareṇa mānuṣeṇa vacasā rājānamābabhāṣe - tiṣṭha tāvanmahārāja mā māṃ vyātsīrnararṣabha / kautūhalamidaṃ tāvadvinodayitumarhasi // jm_26.22 // asminnirjanasaṃpāte nirataṃ gahane vane / asāvatra mṛgo 'stīti ko nu te māṃ nyavedayat // jm_26.23 // atha sa rājā tasyādbhūtena mānuṣeṇābhivyāhāreṇa bhṛśataramāvarjitahṛdayastamasmai puruṣaṃ śarāgreṇa nirdideśa - ayamasyātyadbhutasya no darśayiteti / atha bodhisattvastaṃ puruṣaṃ pratyabhijñāya vigarhamāṇa uvāca - kaṣṭaṃ bhoḥ / satya eva pravādo 'yamudakaughagataṃ kila / dārveva varamuddhatu nākṛtajñamatiṃ janam // jm_26.24 // pariśramasya tasyeyamodṛśī pratyupakriyā / ātmano 'pi na dṛṣṭo 'yaṃ hitasyāpanayaḥ katham // jm_26.25 // atha sa rājā kiṃ nu khalvayamevaṃ vijugupsata iti samutpannakautūhalaḥ sāvegastaṃ rurumuvāca - anirbhinnārthagambhīramanārabhyavigarhitam / tvadidaṃ samupaśrutya sākampamiva me manaḥ // jm_26.26 // mṛgātiśaya tadbrūhi kamārabhyeti bhāṣase / manuṣyamamanuṣyaṃ vā pakṣiṇaṃ mṛgameva vā // jm_26.27 // bodhisattva uvāca - nāyaṃ vigarhādara eva rājan kutsārhametattvavagamya karma / nāyaṃ punaḥ kartumiti vyavasyettīkṣṇākṣaraṃ tena mayaivamuktam // jm_26.28 // ko hi kṣate kṣāramivāvasiñced rūkṣākṣaraṃ viskhaliteṣu vākyam / priye tu putre 'pi cikitsakasya pravartate vyādhivaśāccikitsā // jm_26.29 // yamuhyamānaṃ salilena hāriṇā kṛpavaśadabhyupapannavāhanam / tato bhayaṃ māṃ nṛvaredamāgataṃ na khalvasatsaṃgatamasti bhūtaye // jm_26.30 // atha sa rājā taṃ puruṣaṃ tīkṣṇayā dṛṣṭyā nirbhartsanarūkṣamavekṣyovāca - satyamare re purā tvamanenaivamāpanno 'bhyuddhṛta iti? atha sa puruṣaḥ samāpatitabhayaviṣādasvedavaivarṇyadainyo hrīmandaṃ satyamityavocat / atha sa rājā dhik tvāmityenamavabhartysayan dhanuṣi śaraṃ saṃdhāyābravīt - mā tāvadbhoḥ evaṃvidhenāpi pariśrameṇa mṛdūkṛtaṃ yasya na nāma cetaḥ / tulyākṛtīnāmayaśodhvajena kiṃ jīvatānena narādhamena // jm_26.31 // ityuktvā muṣṭimābadhya tadvadhārthaṃ dhanuḥ pracakarṣa / atha bodhisattvaḥ karuṇayā mahatyā samuparudhyamānahṛdayastadantarā sthitvā rājānamuvāca - alamalaṃ mahārāja hataṃ hatvā / yadeva lobhadviṣataḥ pratāraṇāṃ vigarhitāmapyayamabhyupeyivān / hatastadeveha yaśaḥparikṣayād dhruvaṃ paratrāpi ca dharmasaṃkṣayāt // jm_26.32 // asahyaduḥkhodayapītamānasāḥ patanti caivaṃ vyasaneṣu mānuṣāḥ / pralobhyamānāḥ phalasampadāśayā pataṃgamūrkhā iva dīpaśobhayā // jm_26.33 // ataḥ kṛpāmatra kurūṣva mā ruṣaṃ yadīpsitaṃ caivamanena kiṃcana / kiruṣva tenainamavandhyasāhasaṃ sthitaṃ tvadājñāpravaṇaṃ hi me śiraḥ // jm_26.34 // atha sa rājā tena tasyāpakāriṇyapi sadayatvenākṛtakena ca tatpratyupakārādareṇa paramavismitamatirjātaprasādaḥ sabahumānamudīkṣamāṇastaṃ ruruvaramuvāca - sādhu sādhu mahābhāga pratyakṣogrāpakāre 'pi dayā yasyeyamīdṛśī / guṇato mānuṣastvaṃ hi vayamākṛtimānuṣāḥ // jm_26.35 // yenānukampyastu tavaiṣa jālmo hetuśca naḥ sajjanadarśanasya / dadāmi tenepsitamarthamasmai rājye tavāsmiṃśca yatheṣṭacāram // jm_26.36 // rururuvāca - pratigṛhīto 'yaṃ mayāvandhyo mahārājaprasādaḥ / tadājñāpaya yāvadiha saṃgamanaprayojanena tavopayogaṃ gacchāma iti / atha sa rājā taṃ ruruṃ gurumiva rathavaramāropya mahatā satkāreṇa puravaraṃ praveśya kṛtātithisatkāraṃ mahati siṃhāsane niveśya samutsāhayamānaḥ sāntaḥpuro 'mātyagaṇaparivṛtaḥ prītibahumānasaumyamudīkṣamāṇo dharmaṃ papraccha - dharmaṃ prati manuṣyāṇāṃ bahudhā buddhayo gatāḥ / niścayastava dharme tu yathā taṃ vaktumarhasi // jm_26.37 // atha bodhisattvastasya rājñaḥ saparṣatkasya sphuṭamadhuracitrākṣareṇa vacasā dharmaṃ deśayāmāsa - dayāṃ sattveṣu manye 'haṃ dharmaṃ saṃkṣepato nṛpa / hiṃsāsteyanivṛttyādiprabhedaṃ vividhakriyam // jm_26.38 // paśya mahārāja, ātmanīva dayā syāccetsvajane vā yathā jane / kasya nāma bhaveccittamadharmapraṇayāśivam // jm_26.39 // dayāviyogāttu janaḥ paramāmeti vikriyām / manovākkāyavispandaiḥ svajane 'pi jane yathā // jm_26.40 // dharmārthī na tyajedasmād dayāmiṣṭaphalodayām / suvṛṣṭiriva sasyāni guṇān sā hi prasūyate // jm_26.41 // dayākrāntaṃ cittaṃ na bhavati paradroharabhasaṃ śucau tasmin vāṇī vrajati vikṛtaṃ naiva ca tanuḥ / vivṛddhā tasyaivaṃ parahitaruciḥ prītyanusṛtān pradānakṣāntyādīñjanayati guṇān kīrtyanuguṇān // jm_26.42 // dayālurnodvegaṃ janayati pareṣāmupaśamād dayāvān viśvāsyo bhavati jagatāṃ bāndhava iva / na saṃrambhakṣobhaḥ prabhavati dayādhīrahṛdaye na kopāgniścitte jvalati hi dayātoyaśiśire // jm_26.43 // saṃkṣepeṇa dayāmataḥ sthiratayā paśyanti dharmaṃ buddhāḥ ko nāmāsti guṇaḥ sa sādhudayito yo nānuyāto dayām / tasmātputra ivātmanīva ca dayāṃ nītvā prakarṣaṃ jane sadvṛttena haranmanāṃsi jagatāṃ rājatvamudbhāvaya // jm_26.44 // atha sa rājā samabhinandya tattasya vacanaṃ sayaurajānapado dharmaparāyaṇo babhūva / abhayaṃ ca sarvamṛgapakṣiṇāṃ dattvān / tadevaṃ paraduḥkhameva duḥkhaṃ sādhūnām / taddhi na sahante nātmaduḥkhamiti / karuṇāvarṇe 'pi vācyam / sajjanamāhātmye khalajanakutsāyāmapyupaneyamiti / // iti rurujātakaṃ ṣaḍiṃvaśatitamam // 27. mahākapijātakam dviṣatāmapi mānasānyāvarjayanti sadvṛttānuvartinaḥ / tadyathānuśrūyate - bodhisattvaḥ kila śrīmati himavatkukṣau vividharasaviryavipākaguṇairbahubhiroṣadhiviśeṣaiḥ parigṛhītabhūmibhāge nāṇāvidhapuṣpaphalapallavapatraviṭaparaparacanairmahīruhaśatairākīrṇe sphaṭikadalāmalasalilaprasravaṇe vividhapakṣigaṇanādanādite vānarayūthādhipatirbabhūva / tadavasthamapi cainaṃ tyāgakāruṇyābhyāsātpratipakṣasevāvirodhitānīverṣyāmātsaryakrauryāṇi nopajagmuḥ / sa tatra mahāntaṃ nyagrodhapādapaṃ parvataśikharamiva vyomollikhantamadhipatimiva tasya vanasya meghasaṃghātamiva pratyandhakāraviṭapamākīrṇaparṇatayā tālaphalādhikatarapramāṇaiḥ paramasvādubhirmanojñavarṇagandhaiḥ phalaviśeṣairānamyamānaśākhaṃ niśritya vijahāra / tiryaggatānāmapi bhāgyaśeṣaṃ satāṃ bhavatyeva sukhāśrayāya / kartavyasaṃbandhi suhṛjjanānāṃ videśagānāmiva vittaśeṣam // jm_27.1 // tasya tu vanaspaterekā śākhā tatsamīpagāṃ nimnagāmabhi praṇatābhavat / atha bodhisattvo dīrghadarśitvāttadvānarayūthaṃ samanuśaśāsa - asyāṃ nyogrodhaśākhāyāmaphalāyāmakṛtāyāṃ na vaḥ kena cidanyataḥ phalamupabhoktavyamiti / atha kadācittasyāṃ śākhāyāṃ pipīlikābhiḥ parṇapuṭāvacchāditaṃ taruṇatvānnātimahadekaṃ phalaṃ na te vānarā dadṛśuḥ / tatkrameṇābhivardhamānaṃ varṇagandharasamārdavopapannaṃ paripākavaśācchithilabandhanaṃ tasyāṃ nadyāṃ nipapāta / anupūrveṇa vāhyamāna nadīstrotasā 'nyatamasya rājñaḥ sāntaḥpurasya tasyāṃ nadyāṃ salilakrīḍāmanubhavato jālakaraṇḍakapārśve vyāsajyata / tatsnānamālyāsavavāsagandha saṃśleṣasaṃpiṇḍitamaṅganānām / visarpiṇā svena tiraścakāra ghrāṇābhirāmeṇa guṇodayena // jm_27.2 // tadgandhamattāḥ kṣāṇamaṅganāstā dīrghīkṛtocchvāsavikuñcitākṣyaḥ / bhutvātha kautūhalacañcalāni vicikṣipurdikṣu vilocanāni // jm_27.3 // kaūtuhalaprasṛtalolataranayanāstu tā yoṣitastannyagrodhaphalaṃ paripakvatālaphalādhikatarapramāṇaṃ jālakaraṇḍakapārśvato vilagnamavekṣya kimidamiti tadāvarjitanayanāḥ samapdyanta saha rājñā / atha sa rājā tatphalamānāyya prātyayikavaidyajanaparidṛṣṭaṃ svayamāsvādayāmāsa / adbhūtena rasenātha nṛpastasya visiṣmiye / adbhūtena raseneva prayogaguṇahāriṇā // jm_27.4 // apūrvavarṇagandhābhyāṃ tasyākalitavismayaḥ / yayau tadrasasaṃrāgātparāṃ vismayavikriyām // jm_27.5 // atha tasya rājñaḥ svādurasabhojanasamucitasyāpi tadrasasaṃrāgavaśagasyaitada bhavat - yo nāma nāmūni phalāni bhuṅkte sa kāni rājyasya phalāni bhuṅkte / yasyānnametattu ca eva rājā vinaiva rājatvapariśrameṇa // jm_27.6 // sa tatprabhavānveṣaṇakṛtamatiḥ svabuddhyā vimamarśavyaktamayaṃ taruvara ito nātidūre nadītīrasaṃniviṣṭaśca yasyedaṃ phalaṃ tathā hyanupahatavarṇagandharasamadīrghakālasalilasaṃparkādaparikṣatamajarjaraṃ ca yataḥ śakyamasya prabhavo 'dhigantumiti niścayamupetya tadrasatṛṣṇayā ākṛṣyamāṇo viramya jalakrīḍāyāḥ samyak puravare sve rakṣāvidhānaṃ saṃdiśya yātrāsajjena mahatā balakāyena parivṛtastāṃ nadīmanusasāra / krameṇa cotsādayan saśvāpadagaṇāni vanagahanāni samanubhavaṃ ścatrāṇi rasāntarāṇi paśyannakṛtrimaramaṇīyaśobhāni vanāntarāṇi saṃtrāsayan paṭaharasitairavanyagajamṛgān mānuṣajanadurgamaṃ tasya vanaspateḥ samīpamupajagāma / taṃ meghavṛndamiva toyabharāvasannamāsannaśailamapi śailavadīkṣyamāṇam / dūrāddadarśa nṛpatiḥ sa vanaspatīndramullokyamānamadhirājamivānyavṛkṣaiḥ // jm_27.7 // paripakvasahakāraphalasurabhitareṇa ca nirhāriṇā atimanojñena gandhena pratyudgata iva tasya pādapasya ayaṃ sa vanaspatiriti niścayamupajagāma / samupetya cainaṃ dadarśa tatphalopabhogavyāpṛtairanekavānaraśatairākīrṇaviṭapam / atha sa rājā samabhilaṣitārthavipralopinastān vānarān pratyabhikruddhamatiḥ - hata hataitān / vidhvaṃsayata vināśayata sarvān vānarajālmāniti saparuṣākṣaraṃ svān puruṣānādideśa / atha te rājapuruṣāḥ sajyacāpabāṇavyagrakarāgrā vānarāvabhartsanamukharāḥ samudyataloṣṭadaṇḍaśastrāścāpare (vaidya 184) paradurgamivābhiroddhukāmāstaṃ vanaspatimabhisasruḥ / atha bodhisattvastumulaṃ tadrājabalamanilajavākalitamivārṇavajalamanibhṛtakalakalārāvamabhipatadālokyāśanivarṣeṇeva samantato vikīryamāṇaṃ taruvaraṃ śaraloṣṭadaṇḍaśastravarṣeṇa bhayavirasavirāvamātraparāyaṇaṃ ca vikṛtadīnamukhamunmukhaṃ vānaragaṇamavekṣya mahatyā karuṇayā samākramyamāṇacetāstyaktaviṣādadainyasaṃtrāsaḥ samāśvāsya tadvānarayūthaṃ tatparitrāṇavyavasitamatirabhiruhya tasya vanaspateḥ śikharaṃ tatsamāsannaṃ giritaṭaṃ laṅghayitumiyeṣa / athānekapraskandanakramaprāpyamapi taṃ giritaṭaṃ sa mahāsattvaḥ svavīryātiśayātkhaga ivādhiruroha / dvābhyāmapi laṅghanakramābhyāṃ gamyaṃ naiva tadanyavānarāṇām / vegena yadantaraṃ tarasvī pratatārālpamivaikavikrameṇa // jm_27.8 // kṛpayābhivivardhitaḥ sa tasya vyavasāyaḥ paṭutāṃ jagāma śauryāt / sa ca yatnaviśeṣamasya cakre manasaivātha jagāma yatnataikṣṇyāt // jm_27.9 // adhiruhya ca gireruccataraṃ tātapradeśaṃ tadantarālādhikapramāṇayā mahatyā virūḍhayā 'śithilamūlayā dṛḍhayā vetralatayā gāḍhamābadhya caraṇau punastaṃ vanaspatiṃ pracaskandaḥ / viprakṛṣṭatvāttu tasyāntarālasya caraṇabandhanavyākulatvācca sa mahāsattvaḥ kathaṃcittasya vanaspateragraśākhāṃ karābhyāṃ samāsasāda / tataḥ samālambya dṛḍhaṃ sa śākhāmātatya tāṃ vetralatāṃ ca yatnāt / svasaṃjñayā yūthamathādideśa drumādataḥ śighramabhirpayāyāt // jm_27.10 // atha te vānarā bhayāturatvādapayānamārgamāsādya capalataragatayastadākramaṇanirviśaṅkāstayā svastyapacakramuḥ / bhayāturaistasya tu vānaraistairākramyamāṇaṃ caraṇaiḥ prasaktam / gātraṃ yayau svaiḥ piśitairviyogaṃ na tveva dhairyātiśayena cetaḥ // jm_27.11 // taddṛṣṭvā sa rājā te ca rājapuruṣāḥ parāṃ vismayavaktavyatāmupajagmuḥ / evaṃvidhā vikramabuddhisampadātmānapekṣā ca dayā pareṣu / āścaryabuddhiṃ janayecchrutāpi pratyakṣataḥ kiṃ punarīkṣyamāṇā // jm_27.12 // atha sa rājā tān puruṣān samādideśabhayodbhrāntavānaragaṇacaraṇakṣobhitakṣataśarīraściramekakramāvasthānācca dṛḍhaṃ pariśrānto vyaktamayaṃ vānarādhipatiḥ na cāya mataḥ śakṣyati svayamātmānaṃ saṃhartum, tacchrīghramasyādhaḥ paṭavitānaṃ vitatya vitralateyaṃ ca nyagrodhaśākhā śārābhyāṃ yugapatpracchidyetāmiti / te tathā cakruḥ / athainaṃ sa rājā śanakairvitānādavatārya murchayā vraṇavedanāklamopajātayā samākramyamāṇacetasaṃ mṛduni śayanīye saṃveśayāmāsa / sadyaḥkṣatapraśamanayogyaiśca sarpirādibhirasya vraṇānyabhyajya mandībhūtapariśramaṃ samāśvastamenamabhyupagamya sa rājā sakautūhalavismayabahumānaḥ kuśalaparipraśnapūrvakamuvāca - gatvā svayaṃ saṃkramatāmamīṣāṃ svajīvite tyaktadayena bhutvā / samuddhṛtā ye kapayastvayeme ko nu tvameṣāṃ tava vā ka ete // jm_27.13 // śrotuṃ vayaṃ cedidamarharūpāstattāvadācakṣva kapipradhāna / na hyalpasauhārdanibandhanānāmevaṃ manāṃsi prataranti kartum // jm_27.14 // atha bodhisattvastasya rājñastadabhyupapattisaumukhyaṃ pratipūjayannātmanivedanamanuguṇena krameṇa cakāra - ebhirmadājñāpratipattidakṣairāropito mayyadhipatvabhāraḥ / putreṣvivaitesṣvavabaddhahārdastaṃ voḍhumevāhamabhiprapannaḥ // jm_27.15 // iyaṃ mahārāja samaṃ mamaibhiḥ saṃbandhajātiścirakālarūḍhā / samānajātitvamayī ca maitrī jñāteyajātā sahavāsayogāt // jm_27.16 // tacchrutvā sa rājā paraṃ vismayamupetya punarenamuvāca - adhipārthamamātyādi na tadarthaṃ mahīpatiḥ / iti kasmātsvabhṛtyārthamātmānaṃ tyaktavān bhavān // jm_27.17 // bodhisattva uvāca - kāmamevaṃ pravṛttā, mahārāja, rājanītiḥ / duranuvartyā tu māṃ pratibhāti / asaṃstutasyāpyaviṣahyatīvramupekṣituṃ duḥkhamatīva duḥkham / prāgeva bhaktyunmukhamānasamya gatasya bandhupriyatāṃ janasya // jm_27.18 // idaṃ ca dṛṣṭvā vyasanārtidainyaṃ śākhāmṛgān pratyabhivardhamānam / svakāryacintāvasaroparodhi prādudruvanmāṃ sahasaiva duḥkham // jm_27.19 // ānamyamānāni dhanūṃsi dṛṣṭvā viniṣpataddīptaśilīmukhāni / bhīmasvanajyānyavicintya vegādasmāttaroḥ śailamimaṃ gato 'smi // jm_27.20 // vaiśeṣikatrāsaparītacittairākṛṣyamāṇo 'hamatha svayūthyaiḥ / ālakṣitāyāmaguṇāṃ sumūlāṃ svapādayorvetralatāṃ nibadhya // jm_27.21 // prāskandamasmātpunareva śailādimaṃ drumaṃ tārayituṃ svayūthyān / tataḥ karābhyāṃ samavāpamasya prasāritaṃ prasāritaṃ pāṇimivāgraśākhām // jm_27.22 // samātatāṅgaṃ latayā tayā ca śākṣāgrahastena ca pādapasya / amī madadhyākramaṇe viśaṅkā niśritya māṃ svasti gatāḥ svayūthyāḥ // jm_27.23 // atha sa rājā pramodyajātaṃ tasyāmapyavasthāyāṃ taṃ mahāsattvamavekṣya paraṃ vismayamudvahan punarenamuvāca - paribhūyātmanaḥ saukhyaṃ paravyasanamāpatat / ityātmani samāropya prāptaḥ ko bhavatā guṇaḥ // jm_27.24 // bodhisattva uvāca - kāmaṃ śarīraṃ kṣitipa kṣataṃ me manaḥ parasvāsthyamupāgataṃ tu / akāri yeṣāṃ ciramādhipatyaṃ teṣāṃ mayārtirvinivartiteti // jm_27.25 // jitvāhave vidviṣataḥ sadarpān gātreṣvalaṃkāravadudvahanti / vīrā yathā vikramacihnaśobhāṃ prītyā tathemāṃ rujamudvahāmi // jm_27.26 // praṇāmasatkārapuraḥsarasya bhaktiprayuktasya samānajātyaiḥ / eśvaryalabdhasya sukhakramasya saṃprāptāmānṛṇyamidaṃ mayādya // jm_27.27 // tanmāṃ tapatyeṣa na duḥkhayogaḥ suhṛdviyogaḥ sukhaviplavo vā / krameṇa cānena amabhyupeto mahotsavābhyāgama eṣa mṛtyuḥ // jm_27.28 // pūrvopakārānṛṇatātmatuṣṭiḥ saṃtāpaśāntirvimalaṃ yaśaśca / pūjā nṛpānnirbhayatā ca mṛtyoḥ kṛtajñabhāvād grahaṇaṃ ca satsu // jm_27.29 // ete guṇāḥ sadguṇavāsavṛkṣa prāptā mayaitad vyasanaṃ prapadya / eṣāṃ vipakṣāṃstu samabhyupaiti dayāvihīno nṛpatiḥ śriteṣu // jm_27.30 // guṇairvihīnasya vipannakīrterdoṣodayairāvasathīkṛtasya / gatirbhavettasya ca nama kānyā jvālākulebhyo narakānalebhyaḥ // jm_27.31 // taddarśito 'yaṃ guṇadoṣayoste mayā prabhāvaḥ prathitaprabhāva / dharmeṇa tasmādanuśādhi rājyaṃ strīcañcalapremaguṇā hi lakṣmīḥ // jm_27.32 // yugyaṃ balaṃ jānapadānamātyān paurānanāthāñchramaṇān dvijātīn / sarvān sukhena prayateta yoktuṃ hitānukūlena piteva rājā // jm_27.33 // evaṃ hi dharmārthayaśaḥsamṛddhiḥ syātte sukhāyeha paratra caiva / prajānukampārjitayā tvamasmādrājarṣilakṣmyā nararāja rāja // jm_27.34 // iti nṛpamanuśiṣya śisyavad bahumatavākprayatena tena saḥ / rugabhibhavanasaṃhṛtakriyāṃ tanumapahāya yayau triviṣṭapam // jm_27.35 // tedevaṃ dviṣatāmapi manāṃsyāvarjayanti sadvṛttānuvartinaḥ, iti lokaṃ samāvarjayitukāmena sadvṛttānuvartinā bhavitavyam / na samarthāstathā svārthamapi pratipattuṃ sattvā yathā parārthaṃ pratipannavān sa bhagavāniti tathāgatavarṇe 'pi vācyam / satkṛtya dharmaśravaṇe karuṇāvarṇe rājāvavāde ca / evaṃ rājñā prajāsu dayāpannena bhavitavyam / kṛtajñakathāyāmapyupaneyam / evaṃ kṛtajñāḥ santo bhavantīti / // iti mahākapijātakaṃ saptaviṃśatitamam // 28. kṣāntijātakam sātmībhūtakṣamāṇāṃ pratisaṃkhyānamahatāṃ nāviṣahyaṃ nāma kiṃcidasti / tadyathānuśrūyate - bodhisattvaḥ kilānekadoṣavyasanopasṛṣṭamarthakāmapradhānatvādanaupaśamikaṃ rāgadveṣamohāmarṣasaṃrambhamadamānamātsaryādidoṣarajasāmāpātaṃ pātanaṃ hrīdharmaparigrahasyāyatana lobhāsadgrāhasya kukāryasaṃbādhatvātkṛśavakāśaṃ dharmasyāvetya gṛhavāsaṃ parigrahaviṣayaparivarjanācca taddoṣavivekasukhāṃ pravrajyāmanupaśyan śīlaśrutapraśamavinayaniyamānasastāpaso babhūva / tamaskhalitasamādānaṃ kṣāntivarṇavādinaṃ tadanurūpadharmākhyānakramaṃ vyatītya sve nāmagotre kṣāntivādinamityeva lokaḥ svabuddhipūrvakaṃ saṃjajñe / eśvaryavidyātapasāṃ samṛddhirlabdhaprayāmaśca kalāsu saṅgaḥ / śarīravākceṣṭitavikriyāśca nāmāparaṃ saṃjanayanti puṃsām // jm_28.1 // jānan sa tu kṣāntiguṇaprabhāvaṃ tenātmavallokamalaṃkariṣyan / cakāra yatkṣāntikathāḥ prasaktaṃ tatkṣāntivādīti tato vijajñe // jm_28.2 // svabhāvabhūtā mahatī kṣamā ca parāpakāreṣvavikāradhīrā / tadarthayuktāśca kathāviśeṣāḥ kīrtyā muniṃ taṃ prathayāṃbabhūvuḥ // jm_28.3 // atha sa mahātmā praviviktaramaṇīyaṃ samartusulabhapuṣpaphalaṃ padmotpalālaṃkṛtavimalasalilāśayamudyānaramyaśobhaṃ vanapradeśamadhyāsanāttapovanamaṅgalyatāmānināya / nivasanti hi yatraiva santaḥ sadguṇabhūṣaṇāḥ / tanmaṅgalyaṃ manojñaṃ ca tattīrthaṃ tattapovanam // jm_28.4 // sa tatra bahumanyamānastadadhyuṣitairdevatāviśeṣairabhigamyamānaśca śreyobhilāṣiṇāguṇavatsalena janena kṣāntipratisaṃyuktābhiḥ śrutihṛdayalhādinībhirdharmyābhiḥ kathābhisatasya janakāyasya paramanugrahaṃ cakāra / atha kadācittatastyo rājā grīṣmakālaprabhāvādabhilaṣaṇīyatarāṃ salilakrīḍāṃ prati samutsukamatirudyānaguṇātiśayaniketabhūtaṃ taṃ vanapradeśaṃ sāntaḥpuraḥ samabhijagāma / sa tadvanaṃ nandanaramyaśobhamākīrṇamantaḥpurasundarībhiḥ / alaṃcakāreva caran vilāsī vibhūtimatyā lalitānuvṛttyā // jm_28.5 // vimānadeśeṣu latāgṛheṣu latāgṛheṣu puṣpaprahāseṣu mahīruheṣu / toyeṣu conmīlitapaṅkajeṣu reme svabhāvātiśayairvadhūnām // jm_28.6 // mālyāsavasnānavilepanānāṃ saṃmodagandhākulitairdvirephaiḥ / dadarśa kāsāṃcidupohyamānā jātasmitastrāsavilāsaśobhāḥ // jm_28.7 // pratyagraśobhairapi karṇapūraiḥ paryāptamālyairapi mūrdhajaiśca / tṛptiryathāsītkusumairna tāsāṃ tathaiva nāsāṃ lalitairnṛpasya // jm_28.8 // vimānadeśeṣu viṣajyamānā vilambamānāḥ kamalākareṣu / dadarśa rājā bhramarāyamāṇāḥ puṣpadrumeṣu pramadākṣimālāḥ // jm_28.9 // madapragalbhānyapi kokilānāṃ rutāni nṛtyāni ca barhiṇānām / dvirephagītāni ca nābhirejustatrāṅganājalpitanṛttagītaiḥ // jm_28.10 // payodadhīrastanitairmṛdaṅgairudīrṇakekāstatabarhacakrāḥ / natā iva svena kalaguṇena cakrurmayūrāḥ kṣitipasya sevām // jm_28.11 // sa tatra sāntaḥpura udyānavanavihārasukhaṃ prakāmamanubhūya krīḍāprasaṅgaparikhedānmadapariṣvaṅgācca śrīmati vimānapradeśe mahārhaśayanīyavaragato nidrāvaśamupajagāma / atha tā yoṣitaḥ prastāvāntaragatamavetya rājānaṃ vanaśobhābhirākṣipyamāṇahṛdayāstaddarśanāvitṛptā yathāprītikṛtasamavāyāḥ samākulabhūṣaṇatinādasaṃmiśrakalapralāpāḥ samantataḥ prasasruḥ / tāścchatravālavyajanāsanādyaiḥ preṣyādhṛtaiḥ kāñcanabhakticitraiḥ / eśvaryacihnairanugamyamānāḥ striyaḥ svabhāvānibhṛtaṃ viceruḥ // jm_28.12 // tāḥ prāpya rūpāṇi mahīruhāṇāṃ puṣpāṇi cārūṇi ca pallavāni / preṣyāprayatnānatipatya lobhādālebhire svena parākrameṇa // jm_28.13 // mārgopalabdhān kusumābhirāmān gulmāṃścalatpallavinaśca vṛkṣān / paryāptapuṣpābharaṇasrajo 'pi lobhādanālupya na tā vyatīyuḥ // jm_28.14 // atha tā vanaramaṇīyatayākṣipyamāṇahṛdayā rājayoṣitastadvanamanuvicarantyaḥ kṣāntivādina āśramapadamupajagmuḥ / viditatapaḥprabhāvamāhātmyāstu tasya muneḥ strījanādhikṛtā rājño vāllabhyād durāsadatvācca tāsāṃ naināstato vārayituṃ prasehire / abhisaṃskāraramaṇīyatarayā cāśramapadaśriyā samākṛṣyamāṇā iva tā yoṣitaḥ praviśyāśramapadaṃ dadṛśustatra taṃ munivaraṃ praśamasaumyadarśanamatigāmbhīryātiśayād durāsadamabhijvalantamiva tapaḥśriyā dhyānābhiyogādudāraviṣayasaṃnikarṣe 'pyakṣubhitendriyanaibhṛtyaśobhaṃ sākṣāddharmamiva maṅgalyaṃ puṇyadarśanaṃ vṛkṣamūle baddhāsanamāsīnam / atha tā rājastriyastasya tapastejasākrāntasattvāḥ saṃdarśanādeva tyaktavibhramavilāsauddhatyā vinayanibhṛtamabhigamyainaṃ paryupāsāṃcakrire / sa tāsāṃ svāgatādipriyavacanapuraḥsaramatithijanamanoharamupacāravidhiṃ pravartya tatparipraśnopapāditaprastāvābhiḥ strījanasukhagrahaṇārthābhirdṛṣṭāntavatībhiḥ kathābhirdharmātithyamāsāṃ cakāra / agarhitāṃ jātimavāpya mānūṣīmanūnabhāvaṃ paṭubhistathendriyaiḥ / avaśyamṛtyurna karoti yaḥ śubhaṃ pramādabhākpratyahameṣa vañcyate // jm_28.15 // kulena rūpeṇa vayoguṇena vā balaprakarṣeṇa dhanodayena vā / paratra nāpnoti sukhāni kaścana pradānaśīlādiguṇairasaṃskṛtaḥ // jm_28.16 // kulādihīno 'pi hi pāpaniḥspṛhaḥ pradānaśīlādiguṇābhipattimān / paratra saukhyairabhisāryate dhruvaṃ ghanāgame sindhujalairivārṇavaḥ // jm_28.17 // kulasya rūpasya vayoguṇasya vā balaprakarṣasya dhanocchrayasya vā / ihāpyalaṃkāravidhirguṇādaraḥ samṛddhisūcaiva tu hemamālikā // jm_28.18 // alaṃkriyante kusumairmahīruhāstaḍidguṇaistoyavilambino ghanāḥ / sarāṃsi mattabhramaraiḥ saroruhairguṇairviśeṣādhigataistu dehinaḥ // jm_28.19 // arogatāyurdhanarūpajātibhirnikṛṣṭamadhyottamabhedacitratā / janasya ceyaṃ na khalu svabhāvataḥ parāśrayādvā trividhā tu karmaṇaḥ // jm_28.20 // avetya caivaṃ niyatāṃ jagatsthitiṃ calaṃ vināśapravaṇaṃ ca jīvitam / jahīta pāpāni śubhakramāśayādayaṃ hi panthā yaśase sukhāya ca // jm_28.21 // manaḥpradoṣastu parātmanorhitaṃ vinirdahannagniriva pravartate / ataḥ prayatnena sa pāpabhīruṇā janena varjyaḥ pratipakṣaśaṃśrayāt // jm_28.22 // yathā sametya jvalito 'pi pāvakastaṭāntasaṃsaktajalāṃ mahānadīm / praśāntimāyātimanojvalastathā śritasya lokadvitayakṣamāṃ kṣamām // jm_28.23 // iti kṣāntyā pāpaṃ pariharati taddhetvabhibhavād ataścāyaṃ vairaṃ na janayati maitryāśrayabalāt / priyaḥ pūjyaścāsmādbhavati sukhabhāgeva ca tataḥ prayātyante ca dyāṃ svagṛhamiva puṇyāśrayaguṇāt // jm_28.24 // api ca bhavatyaḥ kṣāntirnāmaiṣā - śubhasvabhāvātiśayaḥ prasiddhaḥ puṇyena kīrtyā ca parā vivṛddhiḥ / atoyasaṃparkakṛtā viśuddhistaistairguṇaughaiśca parā samṛddhiḥ // jm_28.25 // paroparodheṣu sadānabhijñā vyavasthitiḥ sattvavatāṃ manojñā / guṇābhinirvārtitacārusaṃjñā kṣameti lokārthakarī kṛpājñā // jm_28.26 // alaṃkriyā śaktisamanvitānāṃ tapodhanānāṃ balasapadagryā / vyāpādadāvānalavāridhārā pretyeha ca kṣāntiranarthaśāntiḥ // jm_28.27 // kṣamāmaye varmaṇi sajjanānāṃ vikuṇṭhitā durjanavākyabāṇāḥ / prāyaḥ praśaṃsākusumatvametya tatkīrtimālāvayavā bhavanti // jm_28.28 // hantīti yā dharmavipakṣamāyāṃ prāhuḥ sukhaṃ civa vimokṣamāyām / tasmānna kuryātka iva kṣamāyāṃ prayatnamekāntahitakṣamāyām // jm_28.29 // iti sa mahātmā tāsāṃ dharmātithyaṃ cakāra / atha sa rājā nidrāklamavinodanātprativibuddhaḥ sāvaśeṣamadagurunayano madanānuvṛttyā kutra devya iti śayanapālikāḥ sabhrūkṣepaṃ paryapṛcchat / etā deva vanāntarāṇyupaśobhayamānāstadvibhūtiṃ paśyantīti copalabhya śayanapālikābhyaḥ sa rājā devījanasya visrambhaniryantraṇahasitakathitadravaviceṣṭitadarśanotsukamatirutthāya śayanādyuvatidhṛtacchatravyajanottarīyakhaṅgaḥ sakañcukairvetradaṇḍapāṇibhirantapurāvacaraiḥ kṛtānuyātrastadvanamanuvicacāra / sa tatra yuvatijanānaibhṛtyaviracitāṃ vividhakusumastabakapallavanikaprapaddhatiṃ tāmbūlarasarāgavicitrāmanusaraṃstadāśramapadamabhijagāma / dṛṣṭaiva tu sa rājā kṣāntivādinaṃ tamṛṣivaraṃ devijanaparivṛtaṃ pūrvavairānuśayadoṣānmadaparibhramitasmṛtitvādīrṣyāparābhūtamatitvācca paraṃ kopamupajagāma / pratisaṃkhyānabalavaikalyācca (vaidya 194) bhraṣṭavinayopacārasauṣṭhavaḥ saṃrambhapāpmābhibhavādāpatitasvedavaivarṇyavepathurbhrūbhaṅgajihmavivṛttasthirābhitāmranayano viraktakāntilāvaṇyaśobhaḥ pracalatkanakavalayau parimṛdnan sāṅgalivibhūṣaṇau pāṇī tamṛṣivaramadhikṣipaṃstattaduvāca / haṃho - asmattejaḥ khalīkṛtya paśyannantaḥpurāṇi naḥ / muniveṣapraticchannaḥ ko 'yaṃ vaitaṃsikāyate // jm_28.30 // tacchrutvā varṣavarāḥ sasaṃbhramāvegā rājanamūcuḥ - deva mā maivam / cirakālasaṃbhṛtavrataniyamatapobhāvitātmā munirayaṃ kṣāntivādī nāmeti / upahatādhyāśayatvāttu sa rājā tatteṣāṃ vacanamapratigṛhṇannuvāca - kaṣṭaṃ bhoḥ cirātprabhṛti kolo 'yamevametena vañcyate / kuhanājihmabhāvena tāpasākumbhasātmanā // jm_28.31 // tadayamasya tāpasanepathyāvacchāditaṃ māyaśāṭhyasaṃbhṛtaṃ kuhakasvabhāvaṃ prakāṣayāmītyuktvā pratihārīhastādasimādāya hantumutpatitaniścayastamṛṣivaraṃ sapatnavacabhijagāma / atha tā devyaḥ parijananiveditābhyagamanamālokya rājānaṃ krodhasaṃkṣiptasaumyabhāvaṃ vitānībhūtahṛdayāḥ sasaṃbhramāvegacañcalanayanāḥ samutthāyābhivādya ca tamṛṣivaraṃ samudyatāñjalikuḍmalāḥ śarannalinya iva samudgataikapaṅkajānanamukulā rājānamabhijagmuḥ / tattāsāṃ samudācāralīlāvinayasauṣṭham / na tasya śamayāmāsa krodhāgnijvalitaṃ manaḥ // jm_28.32 // labdhataraprāṇaprasarāstu tā devyaḥ sasaṃrambhavikārasamudācārarūkṣakramaṃ sāyudhamabhipatantaṃ tamudīkṣya rājānaṃ tamṛṣivaraṃ prati vivartitābhinivisṭadṛṣṭiṃ samāvṛṇvatya ūcuḥ - deva mā mā khalu sāhasaṃ kārṣīḥ / kṣāntivādī bhagavānayamiti / praduṣṭabhāvāttu sa rājā samāvarjitabhāvā nūnamanenemā iti suṣṭhutaraṃ kopamupetya sphuṭaraṃ bhrūbhaṅgairasūyāsamāveśatīkṣṇaistiryagavekṣitaistattāsāṃ praṇayaprāgalbhyamavabhartsya saroṣamavekṣamāṇaḥ strījanādhikṛtāñchiraḥkampādākampamānakuṇḍalamukuṭaviṭapastā yoṣito 'bhivīkṣamāṇa uvāca - vadatyeva kṣamāmeṣa na tvenāṃ pratipadyate / tathā hi yoṣitsaṃparkatṛṣṇā na kṣāntavānayam // jm_28.33 // vāganyathānyaiva śarīreceṣṭā duṣṭāśayaṃ mānasamanyathaiva / tapovane ko 'yamasaṃyatātmā dambhavratāḍambaradhīramāste // jm_28.34 // atha tā devyastasmin rājani krodhasaṃrambhakarkaśahṛdaye pratyāhatapraṇayāḥ prajānānāśca tasya rājñaścaṇḍatāṃ duranuneyatāṃ ca vaimanasyadainyākrāntamanasaḥ strījanādhikṛtairbhayaviṣādavyākulitairhastasaṃjñābhirapasāryamāṇā vrīḍāvanatavadanāstamṛṣivaryaṃ samanuśocantyastato 'pacakramuḥ / asmannimittamaparādhavivarjite 'pi dānte tapasvini guṇapratite 'pyamuṣmin / ko vetti kāmapi vivṛtya vikāralīlaṃ kenāpi yāsyapi pathā kṣitipasya roṣaḥ // jm_28.35 // kṣitīśavṛttiṃ pratilabdhakīrtiṃ tanuṃ munerasya tapastanuṃ ca / amūnyanāgāṃsi ca no manāṃsi tulyaṃ hi hanyādapi nāma rājā // jm_28.36 // iti tāsu devīṣvanuśocitaviniḥśvasitamātraparāyaṇāsvapayātāsu sa rājā tamṛṣīvaraṃ saṃtarjayan roṣavaśanniṣkṛṣya khaṅgaṃ svayameva cchettumupacakrame / nirvikāradhīramasaṃbhrāntasvasthaceṣṭitaṃ ca taṃ mahāsattvamāsādyamānamapyavekṣya saṃrambhitaramenamuvāca - dāṇḍājinikatānena prakarṣaṃ gamitā yathā / udvahan kapaṭāṭopaṃ munivanmāmapīkṣate // jm_28.37 // atha bodhisattvaḥ kṣāntiparicayādavicalitadhṛtistenāsatkāraprayogeṇa taṃ rājānaṃ roṣasaṃrambhavirūpaceṣṭitaṃ bhraṣṭavinayopacāraśriyaṃ vismṛtātmahitāhitapathamāgatavismayaḥ kṣaṇamabhivīkṣya karūṇāyamānaḥ samuneṣyanniyatamīdṛśaṃ kiṃciduvāca - bhāgyāparādhajanito 'pyapamānayogaḥ saṃdṛśyate jagati tena na me 'tra cintā / dūḥkhaṃ tu me yaducitābhigatesu vṛttirvācāpi na tvayi mayā kriyate yathārham // jm_28.38 // api ca mahārāja, asatpravṛttān pathi saṃniyokṣyatā bhavadvidhānāṃ jagadarthakāriṇām / na yuktarūpaṃ sahasā pravartituṃ vimarśamārgo 'pyanugamyatāṃ yataḥ // jm_28.39 // ayuktavatsādhvapi kiṃcidīkṣyate prakāśate 'sādhvapi kiṃcidanyathā / na kāryatattvaṃ sahasaiva lakṣyate vimarśamaprāpya viśeṣahetubhiḥ // jm_28.40 // vimṛśya kāryaṃ tvavagamya tattvataḥ prapadya dharmeṇa ca nītivartmanā / mahānti dharmārthasukhāni sādhayajanasya taireva na hīyate nṛpaḥ // jm_28.41 // vinīya tasmādaticāpalānmati yaśasyamevārhasi karma sevitum / abhiprathante hyabhilakṣitātmanāmadṛṣṭapūrvāścariteṣvatikramāḥ // jm_28.42 // tapovane tvadbhujavīryarakṣite pareṇa yannāma kṛtaṃ na marṣayeḥ / hitakramonmāthi yadāryagarhitaṃ svayaṃ mahīnātha kathaṃ vyavasyasi // jm_28.43 // striyo 'bhiyātā yadi te mamāśramaṃ yadṛcchayāntaḥpuraraikṣibhiḥ saha / vyatikramastatra ca no bhavetkiyān ruṣāyadevaṃ gamito 'si vikriyām // jm_28.44 // athāpyayaṃ syādaparādha eva me kṣamā tu śobheta tathāpi te nṛpa / kṣamā hi śaktasya paraṃ vibhūṣaṇaṃ guṇānurakṣānipūnatvasūcanāt // jm_28.45 // kapolaloladyutinīlakuṇḍale na mauliratnadyutayaḥ pṛthagvidhāḥ / tathābhyalaṃkartumalaṃ nṛpānyathā kṣameti naināmavamantumarhasi // jm_28.46 // tyajākṣamāṃ nityamasaṃśrayakṣamāṃ kṣamāmivārakṣitumarhasi kṣamām / tapodhaneṣvabhyuditā hi vṛttayaḥ kṣitīśvarāṇāṃ bahumānapeśalāḥ // jm_28.47 // ityanunīyamāno 'pi sa rājā tena munivareṇānārjavopahatamatistamanyathaivābhiśaṅkamānaḥ punaruvāca - na tāpasacchadma bibharti cedbhavān sthito 'si vā sve niyamavrate yadi / kṣamopadeśavyapadeśasaṃgataṃ kimarthamasmādabhayaṃ prayācase // jm_28.48 // bodhisattva uvāca - śrūyatāṃ mahārāja yadartho 'yaṃ mama prayatnaḥ / anāgasaṃ pravrajitamavadhīd brāhmaṇaṃ nṛpaḥ / iti te matkṛte mā bhūdyaśo vācyavijarjaram // jm_28.49 // martavyamiti bhūtānāmayaṃ naiyamiko vidhiḥ / iti me na bhayaṃ tasmātsvaṃ vṛttaṃ canupaśyataḥ // jm_28.50 // sukhodarkasya dharmasya pīḍā mā bhuttathaiva tu / kṣamāmityavadaṃ tubhyaṃ śreyobhigamanakṣamām // jm_28.51 // guṇānāmākaratvācca doṣāṇāṃ ca nivāraṇāt / prābhṛtātiśayaprītyā kathayāmi kṣamāmaham // jm_28.52 // atha sa rājā sūnṛtānyapi tānyanādṛtya tasya munervacanakusumāni sāsūyaṃ tamṛṣivaramuvāca - drakṣyāma idānīṃ te kṣāntyanurāgamityuktvā nivāraṇārthamiṣadabhiprasāritamabhyucchritapratanudīrghāṅgaliṃ tasya munerdakṣiṇaṃ pāṇiṃ niśitenāsinā kamalamiva nāladeśād vyayojayat / chinne 'grahaste 'pi tu tasya nāsīdduḥkhaṃ tathā kṣāntidṛḍhavratasya / sukhocitasyāpratikāraghoraṃ chetturyathāgāmi samīkṣya duḥkham // jm_28.53 // atha bodhisattvaḥ kaṣṭamatikrānto 'yaṃ svahitamaryādāmapātrībhūto 'nunayasyeti vaidya pratyākhyātamānuramivainaṃ samanuśocaṃstūṣṇīṃbabhūva / athainaṃ sa rājā saṃtarjayan punaruvāca - evaṃ cācchidyamānasya nāśameṣyati te tanuḥ / muñca dambhavrataṃ cedaṃ khalabuddhipralambhanam // jm_28.54 // bodhisattvastvanunayākṣamamenaṃ viditvāyaṃ ca nāmāsya nirbandha iti nainaṃ kiṃciduvāca / atha sa rājā tasya mahātmano dvitīyaṃ pāṇibhūmau bāhu karṇanāsaṃ caraṇau tathaiva nicakarta / patati tu niśite 'pyasau śarīre na munivaraḥ sa śuśoca no cukopa / parividitaśarīrayantraniṣṭhaḥ paricitayā ca jane kṣamānuvṛttyā // jm_28.55 // gātracchede 'pyakṣatakṣāntidhīraṃ cittaṃ tasya prekṣamāṇasya sādhoḥ / nāsīd duḥkhaṃ prītiyogānnṛpaṃ tu bhraṣṭaṃ dharmādvikṣya saṃtāpamāpa // jm_28.56 // pratisaṃkhyānamahatāṃ na tathā karuṇātmanām / bādhate duḥkhamutpannaṃ parāneva yathāśritam // jm_28.57 // ghoraṃ tu tatkarmaḥ nṛpaḥ sa kṛtvā sadyo jvareṇānugato 'gnineva / vinirgataścopavanāntadeśād gāṃ cāvadīrṇāṃ sahasā viveśa // jm_28.58 // nimagne tu tasmin rājani bhīmaśabdamavadīrṇāyāṃ vahnijvālākulāyāṃ samudbhūte mahati kolāhale samantataḥ prakṣubhite vyākule rājakule tasya rājño 'mātyā jānānāstasya munestapaḥprabhāvamāhātmyaṃ tatkṛtaṃ ca rājño dharaṇītalanimajjanaṃ manyamānāḥ purāyamṛṣivarastasya rājño doṣātsarvamidaṃ janapadaṃ nirdahatīti jātabhayāśaṅkāḥ samabhigamya tamṛṣivaramabhipraṇamya kṣamayamāṇāḥ kṛtāñjalayo vijñāpayāmāsuḥ - imāmavasthāṃ gamito 'si yena nṛpeṇe mohādaticāpalena / śāpānalasyendhanatāṃ sa eva prayātu te mā puramasya kṣākṣīḥ // jm_28.59 // strībālavṛddhāturavipradīnānanāgaso nārhasi dagdhumatra / tatsādhu deśaṃ kṣitipasya tasya svaṃ caiva dharmaṃ guṇapakṣa rakṣa // jm_28.60 // athaitān bodhisattvaḥ samāśvāsayannuvāca - mā bhaiṣṭa āyuṣmantaḥ / sapāṇipādamasinā karṇanāsamanāgasaḥ / chinnavān yo 'pi tāvanme vane nivasata sataḥ // jm_28.61 // kathaṃ tasyāpi duḥkhāya cintayedapi madvidhaḥ / ciraṃ jīvatvasau rājā mā cainaṃ pāpamāgamat // jm_28.62 // maraṇavyādhiduḥkhārte lobhadveṣavaśīkṛte / dagdhe duścaritaiḥ śocye kaḥ kopaṃ kartumarhati // jm_28.63 // syāllabhyarūpastu yadi kramo 'yaṃ mayyeva pacyeta tadasya pāpam / duḥkhānubandho hi sukhocitānāṃ bhavatyadīrgho 'pyaviṣahyatīkṣṇaḥ // jm_28.64 // trātuṃ na śakyastu mayā yadevaṃ vinirdahannātmahitaṃ sa rājā / utsṛjya tāmātmagatāmaśaktiṃ rājñe kariṣyāmi kimityasūyām // jm_28.65 // ṛte 'pi rājño maraṇādiduḥkhaṃ jātena sarveṇa niṣevitavyam / janmaiva tenātra na marṣaṇīyaṃ tannāsti cetkiṃ ca kutaśca duḥkham // jm_28.66 // kalpānanalpān bahudhā vinaṣṭaṃ śarīrakaṃ janmaparaṃparāsu / jahyāṃ kathaṃ tatpralaye titikṣāṃ tṛṇasya hetoriva ratnajāṭam // jm_28.67 // vane vasan pravrajitapratijñaḥ kṣamābhidhāyī nacirānmariṣyan / kimakṣamāyāṃ praṇayaṃ kariṣye tadbhaiṣṭa mā svasti ca vo 'stu yāt // jm_28.68 // iti sa munivaro 'nuśiṣya tān samamupanīya ca sādhuśiṣyatām / avicalitadhṛtiḥ kṣamāśrayātsamadhiruroha divaṃ kṣamāśrayāt // jm_28.69 // tadevaṃ sātmībhūtakṣamāṇāṃ pratisaṃkhyānamahatāṃ nāviṣahyaṃ nāmāstīti kṣāntiguṇasaṃvarṇane munimupanīya vācyam / cāpalākṣāntidoṣanidarśane rājānamupanīya kāmādinavakathāyāmapi vācyam - evaṃ kāmahetorduścaritamāsevya vinipātabhāgino bhavantīti / saṃpadāmanityatāsaṃdarśane ceti / // iti kṣāntijātakamaṣṭāviṃśatitamam // 29. brahmajātakam mithyādṛṣṭiparamāṇyavadyānīti viśesānukampyāḥ satāṃ dṛṣṭivyasanagatāḥ / tadyathānuśrūyate - bodhisattvaḥ kilāyaṃ bhagavān dhyānābhyāsopacitasya kuśalasya karmaṇo vipākaprabhāvād brahmaloke janma pratilebhe / tasya tanmahadapi dhyānaviśeṣādhigataṃ brāhmaṃ sukhaṃ pūrvajanmasu kāruṇyaparicayānnaiva parahitakaraṇavyāpāranirutsukaṃ manaścakāra / viṣayasukhenāpi parāṃ pramādavaktavyatāṃ vrajati lokaḥ / dhyānasukhairapi tu satāṃ na tiraskriyate parahitecchā // jm_29.1 // atha kadācitsa mahātmā karuṇāśrayabhūtaṃ vividhadūḥkhavyasanaśatopasṛṣṭamutkliṣṭavyāpādavihiṃsākāmadhātuṃ kāmadhātuṃ vyalokayan dadarśa videharājamaṅgadinnaṃ nāma kumitrasaṃparkadoṣādasanmanaskāraparicayācca mithyādṛṣṭigahane paribhramantam / nāsti paralokaḥ, kutaḥ śubhaśubhānāṃ karmaṇāṃ vipāka ityevaṃ sa niścayamupetya praśāntadharmakriyautsukyaḥ pradānaśīlādisukṛtapratipattivimukhaḥ saṃrūḍhaparibhavabuddhirdhārmikeṣvaśraddhārūkṣamatirdharmaśāstreṣu parihāsacittaḥ parlokakathāsu śithilavinayopacāragauravabahumānaḥ śramaṇabrāhmaṇeṣu kāmasukhaparāyaṇo babhūva / śubhāśubhaṃ karma sukhāsukhodayaṃ dhruvaṃ paratreti virūḍhaniścayaḥ / apāsya pāpa yatate śubhāśrayo yatheṣṭamaśraddhatayā tu gamyate // jm_29.2 // atha sa mahātmā devarṣistasya rājñastena dṛṣṭivyasanopanipātenāpāyikena lokānarthākarabhūtena samāvarjitānukampastasya rājño viṣayasukhākalitamateḥ śrīmati pravivikte vimānadeśe 'vatiṣṭhamānasyābhijvalan brahmalokātpurastātsamavatatāra / atha sa rājā tamagniskandhamiva jvalantaṃ vidyutsamūhamiva cāvabhāsamānaṃ dinakarakīraṇasaṃghātamiva ca parayā dīptyā virocamānamabhivīkṣya tattejasābhibhūtamatiḥ sasaṃbhramaḥ prāñjalirena pratyutthāya sabahumānamudīkṣamāṇa ityuvāca - karoti te bhūriva saṃparigrahaṃ nabho 'pi padmopamapāda pādayoḥ / vibhāsi saurīmiva codvahan prabhāṃ vilocanānandanarūpa ko bhavān // jm_29.3 // bodhisattva uvāca - jitvā dṛptau śāstravamukhyāviva saṃkhye rāgadveṣau cittasamādānabalena / brāhmaṃ lokaṃ ye 'bhigatā bhūmipa teṣāṃ devarṣīṇāmanyatamaṃ māṃ tvamavehi // jm_29.4 // ityukte sa rājā svāgatādipriyavacanapuraḥsaraṃ pādyārghyasatkāramasmai samupahṛtya savismayamenamabhivīkṣamāṇa uvāca - āścaryarūpaḥ khalu te maharṣe ṛddhiprabhāvaḥ / prāsādabhittiṣvaviṣajyamānaścaṃkramyase vyomni yathaiva bhūmau / śatahradonmeṣasamṛddhadīpte pracakṣva tatkena taveyamṛddhiḥ // jm_29.5 // bodhisattva uvāca - dhyānasya śīlasya ca nirmalasya varasya caivendriyasaṃvarasya / sātmīkṛtasyānyabhaveṣu rājannevaṃprakārā phalasiddhireṣā // jm_29.6 // rājovāca - kiṃ satyamevedamasti paraloka iti? brahmovāca - āma / asti mahārāja paralokaḥ / rājovāca - kathaṃ punaridaṃ mārṣa śakyamasmābhirapi śraddhātuṃ syāt? bodhisattva uvāca - sthūlametanmahārāja pratyakṣādipramāṇayuktigrāhyamāptajananidarśitakramaṃ parīkṣākramagamyaṃ ca / paśyatu bhavān / candrārkanakṣatravibhūṣaṇā dyaustiryagvikalpāśca bahuprakārāḥ / pratyakṣarūpaḥ paraloka eṣa mā te 'tra saṃdehajaḍā matirbhūt // jm_29.7 // jātismarāḥ santi ca tatra tatra dhyānābhiyogātsmṛtipāṭavācca / ato 'pi lokaḥ parato 'numeyaḥ sākṣyaṃ ca nanvatra kṛtaṃ mayaiva // jm_29.8 // yadbuddhipūrvaiva ca buddhisiddhirlokaḥ paro 'stīti tato 'pyavehi / ādyā hi yā garbhagatasya buddhiḥ sānantaraṃ pūrvakajanmabuddheḥ // jm_29.9 // jñeyāvabodhaṃ ca vadanti buddhiṃ janmādibuddherviṣayo 'sti tasmāt / na caihiko 'sau nayanādyabhāvātsiddhau yadiyastu paraḥ sa lokaḥ // jm_29.10 // pitryaṃ svabhāvaṃ vyatiricya dṛṣṭaḥ śīlādibhedaśca yataḥ prajānām / nākasmikasyāsti ca yatprasiddhirjātyantarābhyāsamayaḥ sa tasmāt // jm_29.11 // paṭutvahīne 'pi matiprabhāve jaḍaprakāreṣvapi cendriyeṣu / vinopadeśātpratipadyate yatprasūtamātraḥ stanapānayatnam // jm_29.12 // āhārayogyāsu kṛtaśramatvaṃ taddarśayatyasya bhavāntareṣu / abhyāsasiddhirhi paṭukaroti śikṣāgaṇaṃ karmasu teṣu teṣu // jm_29.13 // tatra cetparalokasaṃpratyayāparicayātsyādiyamāśaṅkā bhavataḥ - yatsaṃkucanti vikasanti ca apṅkajāti kāmaṃ tadanyabhavaceṣṭisiddhireṣā / no cettadiṣṭamatha kiṃ stanapānayatnaṃ jātyantarīyakapariśramajaṃ karoṣi // jm_29.14 // sā cāśaṅkā nānuvidheyā niyamāniyamadarśanātprayatnānupapattyupapattibhyāṃ ca / dṛṣṭo hi kālaniyamaḥ kamalaprabodhe saṃmīlane ca na punaḥ stanapānayatne / yatnaśca nāsti kamale stanape tu dṛṣṭaḥ sūryaprabhāva iti padmavikāsahetuḥ // jm_29.15 // tadevaṃ mahārāja samyagupaparīkṣamāṇena śakyametacchraddhātum - asti paraloka iti / atha sa rājā mithyādṛṣṭiparigrahābhiniviṣṭabuddhitvādupacitapāpatvācca tāṃ paralokakathāṃ śrutvā asukhāyamāna uvāca - bho maharṣe, lokaḥ paro yadi na bālavibhīṣikaiṣā grāhyaṃ mayaitaditi vā yadi manyase tvam / teneha naḥ pradiśa niṣkaśatāni pañca tatte sahasramahamanyabhave pradāsye // jm_29.16 // atha bodhisattvastadasya prāgalbhyaparicayanirviśaṅkaṃ mithyādṛṣṭiviṣodgārabhūtamasamudācāravacanaṃ yukteneva krameṇa pratyuvāca - ihāpi tāvaddhanasaṃpadarthinaḥ prayuñjate naiva dhanaṃ durātmani / na ghasmare nānipuṇe na cālase gataṃ hi yattatra tadantameti tat // jm_29.17 // yameva paśyanti tu savyapatrapaṃ śamābhijātaṃ vyavahāranaipuṇam / ṛṇaṃ prayacchanti raho 'pi tadvidhe tadarpaṇaṃ hyabhyudayāvahaṃ dhanam // jm_29.18 // kramaśca tāvadvidha eva gamyatāmṛṇaprayoge nṛpa pāralaukike / tvayi tvasaddarśanaduṣṭaceṣṭite dhanaprayogasya gatirna vidyate // jm_29.19 // kudṛṣṭidoṣaprabhavairhi dāruṇairnipātitaṃ tvāṃ narake svakarmabhiḥ / vicetasaṃ niṣkasahasrakāraṇādrujāturaṃ kaḥ praticodayettataḥ // jm_29.20 // na tatra candrārkakarairdigaṅganā vibhānti saṃkṣiptatamo 'vaguṇṭhanāḥ / na caiva tārāgaṇabhūṣaṇaṃ nabhaḥ saraḥ prabuddhaiḥ kumudairivekṣyate // jm_29.21 // paratra yasminnivasanti nāstikā ghanaṃ tamastatra himaśca mārutaḥ / karoti yo 'stīnyapi dārayan rujaṃ tamātmavān kaḥ praviśeddhanepsayā // jm_29.22 // dhanāndhakāre paṭudhūmadurdine bhramanti kecinnarakodare ciram / svavadhracīrapravikarṣaṇāturāḥ parasparapraskhalanārtanādinaḥ // jm_29.23 // viśīryamāṇaiścarṇairmuhurmahurjvalatkukūle narake tathāpare / diśaḥ pradhāvanti tadunmumukṣayā na cāntamāyāntyaśubhasya nāyuṣaḥ // jm_29.24 // ātakṣya takṣāṇa ivāpareṣāṃ gātrāni raudrā viniyamya yāmyāḥ / nistakṣṇuvantyeva śitāgraśastrāḥ sārdreṣu dāruṣviva labdhaharṣāḥ // jm_29.25 // samutkṛttasarvatvaco vedanārtā vimāṃsīkṛtāḥ kecidapyasthiśeṣāḥ / na cāyānti nāśaṃdhṛtā duṣkṛtaiḥ svaistathā cāpare khaṇḍaśaśchidyamānāḥ // jm_29.26 // jvalitapṛthukhalīnapūrṇavaktrāḥ sthiradahanāsu mahīṣvayomayīṣu / jvalanakapilayoktratotravaśyāściramapare valato rathān vahanti // jm_29.27 // saṃghātaparvatasamāgamapiṣṭadehāḥ / kecittadākramaṇacūrṇitamūrtayo 'pi / duḥkhe mahatyavikale 'pi ca no mriyante yāvatparikṣayamupaiti na karma pāpam // jm_29.28 // droṇiṣu kecijjvalanojjvalāsu lauhairmahadbhirmusalairjvaladbhiḥ / samāni pañcāpi samāśatāni saṃcūrṇyamānā visṛjanti nāsūn // jm_29.29 // tīkṣṇāyasajvalitakaṇṭakakarkaśeṣu tapteṣu vidrumanibheṣvapare drumeṣu / pāṭyanta ūrdhvamadha eva ca kṛṣyamāṇāḥ krūrai ravairapuruṣaiḥ puruṣairyamasya // jm_29.30 // jvaliteṣu taptatapanīyanibheṣvaṅgārarāśiṣu mahatsvapare / upabhuñjate svacaritasya phalaṃ vispanditārasitamatrabalāḥ // jm_29.31 // kecittīkṣṇaiḥ śaṅkaśatairātatajihvā jvālāmālādīptatarāyāṃ vasudhāyām / rāraṭyante tīvrarujāviṣṭaśarīrāḥ pratyāyyante te ca tadānīṃ paralokam // jm_29.32 // āveṣṭyante lohapaṭṭairjvaladbhirniṣkāthyante lohakumbhīṣvathānye / kecittīkṣṇaiḥ śastravarṣaiḥ kṣatāṅgā nistvaṅmāṃsā vyālasaṃghaiḥ kriyante // jm_29.33 // kecitklāntā vahnisaṃsparśatīkṣṇaṃ kṣāraṃ toyaṃ vaitaraṇyāṃ viśanti / saṃśīryante yatra māṃsāni teṣāṃ no tu prāṇā duṣkṛtairdhāryamāṇā // jm_29.34 // aśucikuṇapamabhyupeyivāṃso hradamiva dāhapariśramārtacittāḥ / atulamanubhavanti tatra duḥkhaṃ krimiśatajarjaritāsthibhiḥ śarīraiḥ // jm_29.35 // jvalanaparigatā jvalaccharīrāściramapare 'nubhavanti dāhaduḥkham / jvalanaparigatāyasaprakāśāḥ svakṛtadhṛtā na ca bhasmasādbhavanti // jm_29.36 // pāṭyante krakacairjvaladbhirapare kecinniśātaiḥ kṣuraiḥ kecinmudgaravegapiṣṭaśirasaḥ kūjanti śokāturāḥ / pacyante pṛthuśūlabhinnavapuṣaḥ kecidvidhūme 'nale pāyyante jvalitāgnivarṇamapare lauhaṃ rasanto rasam // jm_29.37 // apare śvabhirbhṛśabalaiḥ śabalairabhipatya tīkṣṇadaśanairdaśanaiḥ / pariluptamāṃsatanavastanavaḥ prapatanti dīnavirutā virutāḥ // jm_29.38 // evaṃprakāramasukhaṃ nirayeṣu ghoraṃ prāpto bhaviṣyati (bhavān) svakṛtapraṇunnaḥ / śokāturaṃ śramaviṣādaparītacittaṃ yācedṛṇaṃ ka iva nāma tadā bhavantam // jm_29.39 // lauhīṣu durjanakalevarasaṃkulāsu kumbhīṣvabhijvalitavahnidurāsadāsu / prakvāthavegavaśagaṃ vivaśaṃ bhramantaṃ yācedṛṇaṃ ka iva nāma tadā bhavantam // jm_29.40 // yaccāyasajvalitakilanibaddhadehaṃ nirdhūmavahnikapile vasudhātale vā / nirdahyamānavapuṣaṃ karuṇaṃ rudantaṃ yācedṛṇaṃ ka iva nāma tadā bhavantam // jm_29.41 // prāptaṃ parābhavaṃ taṃ duḥkhāni mahānti kastadānubhavantam / yācedṛṇaṃ bhavantaṃ prativacanamapi pradātumaprabhavantam // jm_29.42 // viśasyamānaṃ himamārutena vā nikūjitavye 'pi vipannavikramam / vidāryamāṇa bhṛśamārtinādinaṃ paratra kastvārhati yācituṃ dhanam // jm_29.43 // vihiṃsyamāna puruṣairyamasya vā viceṣṭamānaṃ jvalite 'thavānale / śvavāyasairvyāhṛtamāṃsaśoṇitaṃ paratra kastvā dhanayācñayā tudet // jm_29.44 // vadhavikartanatāḍanapāṭanairdahanatakṣaṇapeṣāṇabhedanaiḥ / viśasanairvividhaiśca sadāturaḥ kathamṛṇaṃ pratidāsyasi me tadā // jm_29.45 // atha sa rājā, tāṃ nirayakathāmatibhīṣaṇāṃ samupaśrutya jātasaṃvegastyaktamithyādṛṣṭyanurāgo labdhasaṃpratyayaḥ paraloke, tamṛṣivaraṃ praṇamyovāca - niśamya tāvannareṣu yātanāṃ bhayādidaṃ vidravatīva me manaḥ / kathaṃ bhaviṣyāmi na tāṃ sameyivān vitakravahnirdahatīva māṃ punaḥ // jm_29.46 // mayā hyasaddarśananaṣṭacetasā kuvarmanā yātamadīrghadarśinā / tadatra me sādhugatirgatirbhavān parāyaṇaṃ tvaṃ śaraṇaṃ ca me mune // jm_29.47 // yathaiva me dṛṣṭitamastvayoddhṛtaṃ divākareṇeva samudyatā tamaḥ / tathaiva mārgaṃ tvamṛṣe pracakṣva me bhajeya yenāhamito na durgatim // jm_29.48 // athainaṃ bodhisattvaḥ saṃvignamānasamṛjūbhūtadṛṣṭiṃ dharmapratipattipātrabhūtamavekṣya piteva putramācārya iva ca śiṣyamanukampamāna iti samanuśaśāsa - suśiṣyavṛttyā śramaṇadvijeṣu pūrve guṇaprema yathā vicakruḥ / nṛpāḥ svavṛttyā ca dayāṃ prajāsu kīrtikṣamaḥ sa tridivasya panthāḥ // jm_29.49 // adharmamasmād bhṛśadurjayaṃ jayan kadaryabhāvaṃ ca durutaraṃ taran / upaihi ratnātiśayojjvalaṃ jvalan divaspateḥ kāñcanagopuraṃ puram // jm_29.50 // manasyasaddarśanasaṃstute 'stu te rucisthiraṃ sajjanasaṃmataṃ matam / jahīhi taṃ bāliśarañjanaijanaiḥ pravedito 'dharmaviniścayaśca yaḥ // jm_29.51 // tvayā hi saddarśanasādhunādhunā narendra vṛttena yiyāsatā satā / yadaiva citte guṇarūkṣatā kṣatā tadaiva te mārgakṛtāspadaṃ padam // jm_29.52 // kuruṣva tasmād guṇasādhanaṃ dhanaṃ śivāṃ ca loke svahitodayāṃ dayām / sthiraṃ ca śīlendriyasaṃvaraṃ varaṃ paratra hi syādaśivaṃ na tena te // jm_29.53 // svapuṇyalakṣmyā nṛpa dīptayāptayā sukṛtsu śuklatvamanojñayājñayā / carātmano 'rthapratisaṃhitaṃ hitaṃ jagadvyathāṃ kīrtimanoharaṃ haran // jm_29.54 // tvamatra sanmānasasārathī rathī sva eva deho guṇasūratho rathaḥ / arūkṣatākṣo damadānacakravān samanvitaḥ puṇyamanīṣayeṣayā // jm_29.55 // yatendriyāśvaḥ smṛtiraśmisaṃpadā matipratodaḥ śrutivistarāyudhaḥ / hrayupaskaraḥ saṃnaticārukūbaraḥ kṣamāyugo dākṣagatirdhṛtisthiraḥ // jm_29.56 // asadvacaḥsaṃyamanādakūjano manojñavāṅ mandagabhīranisvanaḥ / amuktasaṃdhirniyamāvikhaṇḍanādasatkriyājihmavivarjanārjavaḥ // jm_29.57 // anena yānena yaśaḥpatākinā dayānuyātreṇa śamoccaketunā / caran parātmārthamamohabhāsvatā na jātu rājannirayaṃ gamiṣyasi // jm_29.58 // iti sa mahātmā tasya rājñastadasaddarśanāndhakāraṃ bhāsvarairvacanakiraṇairvyavadhūya prakāśya cāsmai sugatimārgaṃ tatraivāntardadhe / atha sa rājā samupalabdhaparalokavṛttāntatattvaḥ pratilabdhasamyagdarśanacetāḥ sāmātyapaurajānapado dānadamasaṃyamaparāyaṇo babhūva / tadevaṃ mithyādṛṣṭiparamāṇyavadyānīti viśeṣeṇānukampyāḥ satāṃ dṛṣṭivyasanagatāḥ / evaṃ saddharmaśravaṇaṃ paripūrṇāṃ śraddhāṃ paripūrayatītyevamapyupaneyam / evaṃ parato dharmaśravaṇaṃ samyagdṛṣṭyutpādapratyayo bhavatītyevamapyupaneyam / evamāsādanāmapi santastaddhitopadeśena pratinudanti kṣamāparicayānna pāruṣyeṇeti satpraśaṃsāyāṃ kṣāmāvarṇe 'pi vācyam / saṃvegādevamāśu śreyobhimukhatā bhavatīti saṃvegakathāyāmapi vācyamiti / // iti brahmajātakamekonatriṃśattamam // 30. hastijātakam parahitodarkaṃ duḥkhamapi sādhavo lābhamiva bahu manyante / tadyathānuśrūyate - bodhisattvaḥ kila anyatamasmin nāgavane puṣpaphalapallavālakṣitaśikharairalaṃkṛta iva tatra taruvarataruṇairvividhavīruttarutṛṇapihitabhūmibhāge vanarāmaṇīyakanibaddhahṛdayairanutkaṇṭhitamadhyāsyamāna iva parvatasthalairāśrayabhūte vanacarāṇāṃ gambhīravipulasalilāśayasanāthe mahatā nirvṛkṣakṣupasalilena kāntāreṇa samantatastiraskṛtajanānte mahākāya ekacaro hastī babhūva / sa tatra taruparṇena bisena salilena ca / abhireme tapasvīva saṃtoṣeṇa śamena ca // jm_30.1 // atha kadācitsa mahāsattvastasya vanasya paryante vicaran yatastatkāntāraṃ tato janaśabdamupaśuśrāva / tasya cintā prādurabhūt - kiṃ nu khalvidam? na tāvadanena pradeśena kaściddeśāntaragāmī mārgo 'sti / evaṃ mahatkāntāraṃ ca vyatītya mṛgayāpi na yujyate prāgeva mahāsamārambhaparikhedamasmatsayūthyagrahaṇam / vyaktaṃ tvete paribhraṣṭā mārgādvā mūḍhadaiśikā / nirvāsitā vā kruddhena rājñā svenānayena vā // jm_30.2 // tathā hyamanojasko naṣṭaharṣoddhavadravaḥ / kevalārtibalaḥ śabdaḥ śrūyate rudatāmiva // jm_30.3 // tajjñāsyāmi tāvadenamiti sa mahāsattvaḥ karuṇayā samākṛṣyamāṇo yataḥ sa jananirghoṣo babhūva tataḥ prasasāra / viṣpaṣṭataravilāpaṃ ca viṣādadainyavirasaṃ tamākranditaśabdamupaśṛṇvan kāruṇyaparyutsukamanāḥ sa mahātmā drutataraṃ tato 'bhyagacchat / nirgamya ca tasmādvanagahanānnirvṛkṣakṣupatvāttasya deśasya dūra evāvalokayan dadarśa saptamātrāṇi puruṣaśatāni kṣuttarṣapariśramamandāni tadvanamabhimukhāni prārthayamānāni / te 'pi ca puruṣāstaṃ mahāsattvaṃ dadṛśurjaṅgamamiva himagiriśikharaṃ hīnārapuñjamiva śaradvalāhakamiva pavanabalāvarjitamabhimukhamāyāntam / dṛṣṭvā ca viṣādadainyaparītā hantedānīṃ naṣṭā vayamiti bhayagrastamanaso 'pi kṣuttarṣapariśramavihatotsāhā nāpayānaprayatnaparā babhūvuḥ / te viṣādaparītatvātkṣuttarṣaśramavihvalāḥ / nāpayānasamudyogaṃ bhaye 'pi pratipedire // jm_30.4 // atha bodhisattvo bhītānavetyaitān - mā bhaiṣṭa, bhaiṣṭa na vo bhayamasti matta iti samucchritena snigdhābhitāmrapṛthupuṣkareṇa kareṇa samāśvāsayannabhigamya karuṇāyamāṇaḥ papraccha - ke 'trabhavantaḥ? kena cemāṃ daśāmanuprāptāḥ stha? rajaḥsūryāṃśusaṃparkādvivarṇākṛtayaḥ kṛśāḥ / śokaklamārtāḥ ke yūyamiha cābhigatāḥ kutaḥ // jm_30.5 // atha te puruṣāstasya tena mānuṣeṇābhivyāhāreṇābhayapradānābhivyañjakena cābhyupapattisaumukhyena pratyāgatahṛdayāḥ samabhipraṇamyainamūcuḥ - kopotpātānileneha kṣiptāḥ kṣitipatervayam / paśyatāṃ śokadīnānāṃ bandhūnāṃ dviradādhipa // jm_30.6 // asti no bhāgyaśeṣastu lakṣmībhimukhī dhruvam / suhṛdvandhuviśiṣṭena yad dṛṣṭā bhavatā vayam // jm_30.7 // nistīrṇāmāpadaṃ cemāṃ vidmastvaddarśanotsavāt / svapne 'pi tvadvidhaṃ dṛṣṭvā ko hi nāpadamuttaret // jm_30.8 // athainān sa dviradavara uvāca - atha kiyanto 'trabhavanta iti? manuṣyā ūcuḥ - sahasrametadvasudhādhipena tyaktaṃ nṛṇāmatra manojñagātra / adṛṣṭaduḥkhā bahavastatastu kṣuttarṣaśokābhibhavādvinaṣṭāḥ // jm_30.9 // etāni tu syurdviradapradhāna saptāvaśeṣāṇi nṛṇāṃ śatāni / nimajjatāṃ mṛtyumukhe tu yeṣāṃ mūrtastvamāśvāsa ivābhyupetaḥ // jm_30.10 // tacchrutvā tasya mahāsattvasya kāruṇyaparicayādaśrūṇi prāvartanta / samanuśocaṃścainānniyatamīdṛśaṃ kiṃ ciduvāca - kaṣṭaṃ bhoḥ / ghṛṇāvimuktā bata nirvyapatrapā nṛpasya buddhiḥ paralokanirvyathā / aho taḍiccañcalayā nṛpaśriyā hṛtendriyāṇāṃ svahitānavekṣitā // jm_30.11 // avaiti manye na sa mṛtyumagrataḥ śṛṇoti pāpasya na vā durantatām / aho batānāthatamā narāḍhipā vimarśamāndyādvacanakṣamā na ye // jm_30.12 // dehasyaikasya nāmarthe rogabhūtasya nāśinaḥ / idaṃ sattveṣu nairghṛṇyaṃ dhigaho bata mūḍhatām // jm_30.13 // atha tasya dviradapatestān puruṣān karuṇāsnigdhamavekṣamāṇasya cintā prādurabhūt evamamī kṣuttarṣaśramapīḍitāḥ paridurbalaśarīrā nirudakamapracchāyamanekayojanāyānaṃ kāntāramapathyādanāḥ kathaṃ vyatiyāsyanti? nāgavane 'pi ca kiṃ tadasti yenaiṣāmekāhamapi tāvadaparikleśena vārtā syāt? śakyeyuḥ punarete madīyāni māṃsāni pātheyatāmupanīya dṛtibhiriva ca mamāntraiḥ salilamādāya kāntārametannistarituṃ nānyathā / karomi tadidaṃ dehaṃ bahurogaśatālayam / eṣāṃ duḥkhaparītānāmāpaduttaraṇaplavam // jm_30.14 // svargamokṣasukhaprāptisamarthaṃ janma mānuṣam / durlabhaṃ ca tadeteṣāṃ maivaṃ vilayamāgamat // jm_30.15 // svagocarastasya mamābhyupetā dharmeṇa ceme 'tithayo bhavanti / āpadgatā bandhuvivarjitāśca mayā viśeṣeṇa yato 'nukampyāḥ // jm_30.16 // cirasya tāvadvahurogabhājanaṃ sadāturatvādvividhaśramāśrayaḥ / śarīrasaṃjño 'yamanarthavistaraḥ parārthakṛtye viniyogameṣyati // jm_30.17 // athainamanye kṣuttarṣaśramadharmaduḥkhāturaśarīrāḥ kṛtāñjalayaḥ sāśrunayanāḥ samabhipraṇamyārtatayā hastasaṃjñābhiḥ pānīyamayācanta / tvaṃ no bandhurabandhūnāṃ tvaṃ gatiḥ śaraṇaṃ ca naḥ / yathā vetsi mahābhāga tathā nastrātumarhasi // jm_30.18 // ityenamanye sakaruṇamūcuḥ / apare tvenaṃ dhīrataramanasaḥ salilapradeśaṃ kāntāradurgottāraṇāya ca mārgaṃ papracchuḥ - jalāśayaḥ śītajalā saridvā yadyatra vā nairjharamasti toyam / chāyādrumaḥ śādvalamaṇḍalaṃ vā tannod vipānāmadhipa pracakṣva // jm_30.19 // kāntāraṃ śakyametacca nistartuṃ manyase yataḥ / anukampāṃ puraskṛtya tāṃ diśaṃ sādhu nirdiśa // jm_30.20 // saṃbahulāni hi dinānyatra naḥ kāntāre paribhramatām / tadarhasi naḥ svāminnistārayitumiti / atha sa mahātmā taiḥ karuṇaiḥ prayācitaisteṣāṃ bhṛśataramākleditahṛdayo yatastatkāntāraṃ śakyaṃ nistartu babhūva, tata esāṃ parvatasthalaṃ saṃdarśayannabhyucchritena bhujagavarabhogapīvareṇa kareṇovāca - asya parvatasthalasyādhastātpadmotpalālaṃkṛtavimalasalilamasti mahatsaraḥ / tadanena mārgeṇa gacchata / tatna ca vyapanītagharmatarṣaklamāstasyaiva nātīdūre 'smātparvatasthalātpatitasya hastinaḥ śarīraṃ drakṣyatha / tasya māṃsāni pātheyatāmānīya dṛtibhiriva tasyāntraiḥ salilamupagṛhyānayaiva diśā yātavyam / evamalpakṛcchreṇa kāntāramidaṃ vyatiyāsyatha / iti sa mahātmā tān puruṣān samāśvāsanapūrvakaṃ tataḥ prasthāpya tato drutataramanyena mārgeṇa tadgiriśikharamāruhya tasya janakāyasya nistāraṇāpekṣayā svaśarīraṃ tato mumukṣurniyatamiti praṇidhimupabṛṃhayāmāsa - nāyaṃ prayatnaḥ sugatiṃ mamāptuṃ naikātapatrāṃ manujendralakṣmīm / sukhaprakarṣaikarasāṃ na ca dyāṃ brāhmīṃ śriyaṃ naiva na mokṣasaukhyam // jm_30.21 // yatvasti puṇyaṃ mama kiṃcidevaṃ kāntāramagnaṃ janamujjihīrṣoḥ / saṃsārakāntāragatasya tena lokasya nistārayitā bhaveyam // jm_30.22 // iti viniścitya sa mahātmā pramodādagaṇitaprapātaniṣpeṣamaraṇaduḥkhaṃ svaśarīraṃ tasmād giritaṭādyathoddeśaṃ mumoca - reje tataḥ sa nipatañcharadīva meghaḥ paryastabimba iva cāstagireḥ śaśāṅkaḥ / tārkṣyasya pakṣapavanograjavāpaviddhaṃ śṛṇgaṃ gireriva ca tasya himottarīyam // jm_30.23 // ākampayannatha dharāṃ dharaṇīdharāṃśca mārasya ca prabhumadādhyuṣitaṃ ca cetaḥ / nirghātapiṇḍitaravaṃ nipapāta bhūmāvāvarjayan vanalatā vanadevatāśca // jm_30.24 // asaṃśayaṃ tadvanasaṃśrayāstadā manassu visphāritavismayāḥ surāḥ / vicikṣipurvyomni mudottanūruhāḥ samucchritaikāṅgulipallavān bhujān // jm_30.25 // sugandhibhiścandanacūrṇarañjitaiḥ prasaktamanye kusumairavākiran / atāntavaiḥ kāñcanabhaktirājitaistamuttarīyairapare vibhūṣaṇaiḥ // jm_30.26 // stavaiḥ prasādagrathitaistathāpare samudyataiścāñjalipadmakuḍmalaiḥ / śirobhirāvarjitacārumaulibhirnamaskiryābhiśca tamabhyapūjayan // jm_30.27 // sugandhinā puṣparajovikarṣaṇāttaraṃgamālāracanena vāyunā / tamavyajan kecidathāmbare 'pare vitānamasyopadadhurghanairghanaiḥ // jm_30.28 // tamarcituṃ bhaktivaśena kecana vyarāsayan dyāṃ suradundubhisvanaiḥ / akālajaiḥ puṣpaphalaiḥ sapallavairvyabhūṣayaṃstatra tarūnathāpare // jm_30.29 // diśaḥ saratkāntimayīṃ dadhuḥ śriyaṃ raveḥ karāḥ prāṃśutarā ivābhavan / mudābhigantuṃ tamivāsa cārṇavaḥ kutūhalotkampitavīcivibhramaḥ // jm_30.30 // atha te puruṣāḥ krameṇa tatsaraḥ samupetya tasmin vinītadharmatarṣaklamā yathākathitaṃ tena mahātmanā tadavidūre hastiśarīraṃ naciramṛtaṃ dadṛśuḥ / teṣāṃ buddhirabhavat - aho yathāyaṃ sadṛśastasya dviradapaterhastī / bhrātā nu tasyaiṣa mahādvipasya syād bāndhavo vānyatamaḥ suto vā / tasyaiva khalvasya sitādriśobhaṃ saṃcūrṇitasyāpi vibhāti rūpam // jm_30.31 // kumudaśrīrivaikasya jyotsnā puñjīkṛteva ca / chāyeva khalu tasyeyamādarśatalasaṃśritā // jm_30.32 // atha tatraikeṣāṃ nipuṇataramanupaśyatāṃ buddhirabhavat - yathā paśyāmaḥ sa eva khalvayaṃ digvāreṇendrapratispardhirūpātiśayaḥ kuñjaravara āpadgatānāmabandhusuhṛdāmasmākaṃ nistāraṇāpekṣayā giritaṭādasmānnipatita iti / yaḥ sa nirghatavadabhūtkampayanniva medinīm / vyaktamasyaiva patataḥ sa cāsmābhirdhvaniḥ śrutaḥ // jm_30.33 // etadvapuḥ khalu tadeva mṛṇālagauraṃ candraṃśuśuklatanujaṃ tanubinducitram / kūrmopamāḥ sitanakhāścaraṇāsta ete vaṃśaḥ sa eva ca dhanurmadhurānato 'yam // jm_30.34 // tadeva cedaṃ madarājirājitaṃ sugandhivāyvāyatapīṇamānanam / samunnataṃ śrimadanarpitāṅkaśaṃ śirastadetacca bṛhacchirodharam // jm_30.35 // viṣāṇayugmaṃ tadidaṃ madhuprabhaṃ sadarpacihnaṃ taṭareṇunāruṇam / ādeśayan mārgamimaṃ ca yenaḥ sa eṣa dīrghāṅgalipuṣkaraḥ karaḥ // jm_30.36 // āścaryamatyadbhutarūpaṃ bata khalvidam / adṛṣṭapūrvānvayaśīlabhaktiṣu kṣateṣu bhāgyairapariśruteṣvapi / suhṛttvamasmāsu batedamīdṛśaṃ suhṛtsu vā bandhuṣu vāsya kīdṛśam // jm_30.37 // sarvathā namo 'stvasmai mahābhāgāya / āpatparītān bhayaśokadīnānasmadvidhānabhyupapadyamānaḥ / ko 'pyeṣa manye dviradāvabhāsaḥ siṣatsatāmudvahatīva vṛttam // jm_30.38 // kva śikṣito 'sāvatibhadratāmimāmupāsitaḥ ko nvamunā gururvane / na rūpaśobhā ramate vinā guṇairjano yadityāha tadetadīkṣyate // jm_30.39 // aho svabhāvātiśayasya saṃpadā vidarśitānena yathārhabhadratā / himādriśobhena mṛto 'pi khalvayaṃ kṛtātmatuṣṭirhasatīva varṣmaṇā // jm_30.40 // tatka idānīmasya snigdhabāndhavasuhṛtprativiśiṣṭavātsalyasyaivamabhyupapattisumukhasya svaiḥ prāṇairapyasmadarthamupakartumabhipravṛttasyāṭisādhuvṛttasya māṃsamupabhoktuṃ śakṣyati? yuktaṃ tvasmābhiḥ pūjāvidhipūrvakamagnisatkāreṇāsyānṛṇyamupagantumiti / atha tān bandhuvyasan eva śokānuvṛttipravaṇahṛdayān sāśrunayanān gadgadāyamānakaṇṭhānavekṣya kāryāntaramavekṣamāṇā dhīrataramanasa ūcuranye - na khalvevamasmābhirayaṃ dviradavaraḥ saṃpūjitaḥ satkṛto vā syāt / abhiprāyasaṃpādanena tvayamasmābhiryuktaḥ pūjayitumiti paśyāmaḥ / āsmannistāraṇāpekṣī sa hyasaṃstutabāndhavaḥ / śarīraṃ tyaktavānevamiṣṭamiṣṭatarātithiḥ // jm_30.41 // abhiprāyamatastvasya yuktaṃ samanuvartitum / anyathā hi bhavedvyartho nanu tasyāyamudyamaḥ // jm_30.42 // snehādudyatamātithyaṃ sarvasvaṃ tena khalvidam / apratigrahaṇādvyarthāṃ kuryātko nvasya satkriyām // jm_30.43 // guroriva yatastaya vacasaḥ saṃpratigrahāt / satkriyāṃ kartumarhāmaḥ kṣemamātmana eva ca // jm_30.44 // nistīrya cedaṃ vyasanaṃ samagraiḥ pratyekaśo vā punarasya pūjā / kariṣyate nāgavarasya sarvaṃ bandhoratītasya yathaiva kṛtyam // jm_30.45 // atha te puruṣāḥ kāntāranistāraṇāpekṣayā tasya dviradapaterabhiprāyamanusmarantastadvacanamapratikṣipya tasya mahāsattvasya māṃsānyādāya dṛtibhiriva ca tadantraiḥ salilaṃ tatpradarśitayā diśā svasti tasmātkāntārādviniryayuḥ / tadevaṃ parihitodarkaṃ duḥkhamapi sādhavo lābhamiva bahu manyante, iti sādhu janapraśaṃsāyāṃ vācyam / tathāgatavarṇe 'pi, satkṛtya dharmaśravaṇe ca bhadraprakṛtiniṣpādanavarṇe 'pi vācyam - evaṃ bhadrā prakṛtirabhyastā janmāntareṣvanuvartata iti / tyāgaparicayaguṇanidarśane 'pi vācyam - evaṃ dravyatyāgaparicayādātmasnehaparityāgamapyakṛcchreṇa karotīti / yaccoktaṃ bhagavata parinirvāṇasamaye samupasthiteṣu divyakusumavāditrādiṣu - na khalu punarānanda etāvatā tathāgataḥ satkṛto bhavatīti, taccaivaṃ nidarśayitavyam / evamabhiprāyasaṃpādanātpūjā kṛtā bhavati na gandhamālyādyabhihāreṇeti / // iti hastijātakaṃ triṃśattamam // 31. sutasomajātakam śreyaḥ samādhatte yathātathāpyupanataḥ satsaṃgama iti sajjanāpāśrayeṇa śreyo 'rthinā bhavitavyam / tadyathānuśrūyate - bodhisattvabhūtaḥ kilāyaṃ bhagavān yaśaḥprakāśavaṃśe guṇaparigrahaprasaṅgātsātmībhūtaprajānurāge pratāpānatadṛptasāmante śrīmati kauravyarājakule janma pratilebhe tasya / guṇaśatakiraṇamālinaḥ somapriyadarśanasya sutasya sutasoma ityevaṃ pitā nāma cakre / sa śuklapakṣacandramā iva pratidinamabhivardhamānakāntilāvaṇyaḥ kālakramādavāpya sāṅgeṣu sopavedeṣu ca vedeṣu vaicakṣaṇyaṃ dṛṣṭakramaḥ sottarakalānāṃ kalānāṃ lokyānāṃ lokapremabahumānaniketabhūtaḥ samyagabhyupapattisaumukhyādabhivardhamānādarātparipālananiyamācca bandhuriva guṇānāṃ babhūva / śīlaśrutatyāgadayādamānāṃ tejaḥkṣamādhīdhṛtisaṃnatīnām / anunnatihrīmatikāntikīrtidākṣiṇyamedhābalaśuklatānām // jm_31.1 // teṣāṃ ca teṣāṃ sa guṇodayānāmalaṃkṛtānāmiva yauvanena / viśuddhataudāryamanoharāṇāṃ candraḥ kalānāmiva saṃśrayo 'bhūt // jm_31.2 // ataścainaṃ sa rājā lokaparipālanasāmarthyādakṣudrabhadraprakṛtitvācca yauvarājyavibhūtyā saṃyojayāmāsa / vidvattayā tvāsuratīva tasya priyāṇi dharmyāṇi subhāṣitāni / ānarca pūjātiśayairatastaṃ subhāṣitairenamupāgamadyaḥ // jm_31.3 // atha kadācitsa mahātmā kusumamāsaprabhāvaviracitakisalayalakṣmīmādhuryāṇi pravikasatkusumamanojñaprahasitāni pravitatanavaśādvalakuthāstaraṇasanāthadharaṇītalāni kamalotpaladalāstīrṇanirmalanīlasalilāni bhramadbhramaramadhukarīgaṇopagītānyanibhṛtaparabhṛtabarhigaṇāni mṛdusurabhiśiśirasukhapavanāni manaḥprasādodbhāvanāni nagaropavanānyanuvicaran anyatamamudyānavanaṃ nātimahatā balakāyena parivṛtaḥ krīḍārthamupanirjagāma / sa tatra puṃskokilanādite vane manoharodyānavimānabhūṣite / cacāra puṣpānatacitrapādape priyāsahāyaḥ sukṛtīva nandane // jm_31.4 // gītasvanairmadhuratūryaravānuviddhairnṛtyaiśca hāvacaturairlalitāṅgahāraiḥ / strīṇāṃ madopahṛtayā ca vilāsalakṣmyā reme sa tatra vanacārutayā tayā ca // jm_31.5 // tatrasthaṃ cainamanyatamaḥ subhāṣitākhyāyī brāhmaṇaḥ samabhijagāma / kṛtopacārasatkāraśca tadrūpaśobhāpahṛtamanāstatropaviveśa / iti sa mahāsattvo yauvanānuvṛttyā puṇyasamṛddhiprabhāvopanataṃ krīḍāvidhimanubhavaṃstadāgamanādutpannabahumāna eva tasmin brāhmaṇe subhāṣitaśravaṇādanavāptāgamanaphale sahasaivotpatitaṃ gītavāditrasvanoparodhi kriḍāprasaṅgajanitapraharṣopahantṛ pramadājanabhayaviṣādajananaṃ kolāhalamupaśrutya jñāyatāṃ kimetamditi sādaramantaḥ purāvacarān samādideśa / athāsya dauvārikā bhayaviṣādadinavadanāḥ sasaṃbhramaṃ drutataramupetya nyavedayanta - eṣa sa deva puruṣādaḥ kalmāṣavādaḥ saudāsaḥ sākṣādivāntako naraśatakadanakaraṇaparicayādrākṣasādhikakrūrataramatiratimānuṣabalavīryadarpo rakṣaḥpratibhayaraudramūrtimūrtimāniva jagatsaṃtrāsa iti evābhivartate / vidrutaṃ ca nastatsaṃtrāsagrastadhairyamudbhrāntarathaturagadviradavyākulayodhaṃ balam / yataḥ pratiyatno bhavatu devaḥ, prāptakālaṃ vā saṃpradhāryatāmiti / atha sutasomo jānāno 'pi tānuvāca - bhoḥ ka eṣa saudāso nāma? te taṃ procuḥ - kimetaddevasya na viditaṃ yathā sudāso nāma rājā babhūva / sa mṛgayānirgato 'śvenāpahṛto vanagahanamanupraviṣṭaḥ siṃhyā sārdhaṃ yogamagamat / āpannasattvā ca sā siṃhī saṃvṛttā / kālāntareṇa ca kumāraṃ prasuṣuve / sa vanacarairgṛhītaḥ sudāsāyopanītaḥ / aputro 'hamiti ca kṛtvā sudāsena saṃvardhitaḥ / pitari ca surapuramupagate svaṃ rājyaṃ pratilebhe / sa mātṛdoṣādāmiṣeṣvabhisaktaḥ / idamidaṃ rasavaraṃ māṃsamiti sa mānuṣaṃ māṃsamāsvādya svapaurāneva ca hatvā hatvā bhakṣayitumupacakrame / atha paurāstadvadhāyodyogaṃ cakruḥ / yato 'sau bhītaḥ saudāso nararudhirapiśitabalibhugbhyo bhutebhya upaśuśrāva - asmātsaṃkaṭānmukto 'haṃ rājñāṃ kumāraśatena bhūtayajñaṃ kariṣyāmīti / so 'yaṃ tasmātsaṃkaṭānmuktaḥ / prasahya prasahya cānena rājakumārāpaharanaṃ kṛtam / so 'yaṃ devamapyapahartuṃmāyātaḥ / śrutvā devaṃ pramāṇamiti / atha sa bodhisattvaḥ pūrvameva viditaśīladoṣavibhramaḥ saudāsasya kāruṇyāttaccikitsāvahitamatirāśaṃsamānaścātmani tacchīlavikṛtapraśamanasāmarthyaṃ priyākhyāna iva ca saudāsābhiyānanivedane prītiṃ pratisaṃvedayanniyatamityuvāca - rājyāccyute 'sminnaramāṃsalobhādunmādavaktavya ivāsvatantre / tyaktasvadharme hatapuṇyakīrtau śocyāṃ daśāmityanuvartamāne // jm_31.6 // ko vikramasyātra mamāvakāśa evaṃgatādvā bhayasaṃbhramasya / ayatnasaṃrambhaparākrameṇa pāpmānamasya prasabhaṃ nihanmi // jm_31.7 // gatvāpi yo nāma mayānukampyo madgocaraṃ sa svayamabyupetaḥ / yuktaṃ mayātithyamato 'sya kartumevaṃ hi santo 'tithiṣu pravṛttāḥ // jm_31.8 // tadyathādhikāramatrāvahitā bhavanti bhavantaḥ / iti sa tānantaḥ purāvacarānanuśiṣya viṣādavipulatarapāriplavākṣamāgadgadavilulitakaṅṭhaṃ mārgāvaraṇasodyamamāśvāsanapūrvakaṃ vinivartya yuvatijanaṃ yatastatkolāhalaṃ tataḥ prasasāra / dṛṣṭvaiva ca vyāyatābaddhamalinavasanaparikaraṃ valkalapaṭṭaviniyataṃ reṇuparuṣapralambavyākulaśiroruhe praruḍhaśmaśrujālāvanaddhāndhakāravadanaṃ roṣasaṃrambhavyāvṛttaraudranayanamudyatāsimacarmāṇaṃ saudāsaṃ vidravadanupatantaṃ rājabalaṃ vigatabhayasādhvasaḥ samājuhāva - ayamahamare sutasomaḥ / ita eva nivartasva / kimanena kṛpaṇajanakadanakaraṇaprasaṅgeneti / tatsamāhvānaśabdākalitadarpastu saudāsaḥ siṃha iva tato nyavartata / nirāvaraṇapraharaṇamekākinaṃ prakṛtisaumyadarśanamabhivīkṣya ca bodhisattvamahamapi tvāmeva mṛgayāmītyuktvā niviśaṅka sahasā saṃrambhadrutataramabhisṛtyainaṃ skandhamāropya pradudrāva / bodhisattvo 'pi cainaṃ saṃrambhadarpoddhatamānasaṃ sasaṃbhramākulitamatiṃ rājabalavidrāvaṇāduparūḍhapraharṣāvalepaṃ sābhiśaṅkamavetya nāyamasyānuśiṣṭikāla ityupekṣāṃcakre / saudāso 'pyabhimatārthaprasiddhyā paramiva lābhabhadhigamya pramuditamanāḥ svamāvāsadurgaṃ praviveśa / hatapuruṣakalevarākulaṃ rudhirasamukṣitaraudrabhūtalam / puruṣamiva ruṣāvabhartsayatsphuṭadahanairaśivaiḥ śivārutaiḥ // jm_31.9 // gṛdhradhvāṅkṣādhyāsanarūkṣāruṇaparṇaiḥ kīrṇaṃ vṛkṣairnaikacitādhūmavivarṇaiḥ / rakṣaḥpretānartanabibhatsamaśāntaṃ dūrād dṛṣṭaṃ trāsajaḍaiḥ sārthikanetraiḥ // jm_31.10 // samavatārya ca tatra bodhisattvaṃ tadrūpasaṃpadā vinibadhyamānanayanaḥ pratataṃ vīkṣamāṇo viśaśrāma / atha bodhisattvasya subhāṣitopāyanābhigataṃ brāhmaṇamakṛtasatkāraṃ tadudyānavinivartanapratīkṣiṇamāśāvabaddhahṛdayamanusmṛtya cintā prādurabhūt - kaṣṭaṃ bhoḥ ubhāṣitopāyanavānāśayā duramāgataḥ / sa maṃ hṛtamupaśrutya vipraḥ kiṃ nu kariṣyati // jm_31.11 // āśāvighātāgniparītacetā vaitānyatīvreṇa pariśrameṇa / viniśvasiṣyatyanuśocya vā māṃ svabhāgyanindāṃ pratipatsyate vā // jm_31.12 // iti vicintayatastasya mahāsattvasya tadīyaduḥkhābhitaptamanasaḥ kāruṇyaparicayādaśrūṇi prāvartanta / atha saudāsaḥ sāśrūnayanamabhivīkṣya bodhisattvaṃ samabhiprahasannuvācamā tavadbhoḥ / dhīra ityasi vikhyātastaistaiśca bahubhirguṇaiḥ / atha cāsmadvaśaṃ prāpya tvamapyaśrūṇi muñcasi // jm_31.13 // suṣṭhu khalvidamucyate - āpatsu viphalaṃ dhairyaṃ śoke śrutamapārthakam / na hi tadvidyate bhūtamāhataṃ yuanna kampate // jm_31.14 // iti / tatsatyaṃ tāvad brūhi - prāṇān priyānatha dhanaṃ sukhasādhanaṃ vā bandhūnnarādhipatitāmathavānuśocan / putrapriyaṃ pitaramaśrumukhān sutān vā smṛtveti sāśrūnayanatvamupāgato 'si // jm_31.15 // bodhisattva uvāca - na prāṇān pitarau na caiva tanayān bandhūnna dārānna ca naivaiśvaryasukhāni saṃsmṛtavato bāṣpodgamo 'yaṃ mama / āśāvāṃstu subhāṣitairabhigataḥ śrutvā hṛtaṃ māṃ dvijo nairāśyena sa dahyate dhruvamiti smṛtvāsmi sāsrekṣaṇaḥ // jm_31.16 // tasmādvisarjayitumarhasi tasya yāvadāśāvighātamathitaṃ hṛdayaṃ dvijasya / saṃmānanāmbupariṣekanavikaromi tasmātsubhāṣitamadhūni ca saṃbibharmi // jm_31.17 // prāpyaivamānṛṇyamahaṃ divjasya gantāsmi bhūyo 'nṛṇatāṃ tavāpi / ihāgamātprītikṛtakṣaṇābhyāṃ nirīkṣyamāṇo bhavadīkṣaṇābhyām // jm_31.18 // mā cāpayātavyanayo 'yamasyetyevaṃ viśaṅkākulamānaso bhūḥ / anyo hi mārgo nṛpa madvidhānāmanyādṛśastvanyajanābhipannaḥ // jm_31.19 // saudāsa uvāca - idaṃ tvayā hyādṛtamucyamānaṃ śraddheyatāṃ naiva kathaṃcideti / ko nāma mṛtyorvadanādvimuktaḥ svasthaḥ sthitastatpunarabhyupeyām // jm_31.20 // duruttaraṃ mṛtyubhayaṃ vyatītya sukhe sthitaḥ śrīmati veśmani sve / kiṃ nāma tatkāraṇamasti yena tvaṃ matsamīpaṃ punarabhyupeyāḥ // jm_31.21 // bodhisattva uvāca - kathamevaṃ mahadapi mamāgamanakāraṇamatrabhavānnābabhudhyate? nanu mayā pratipannamāgamiṣyāmīti / tadalaṃ māṃ khalajanasamatayaivaṃ pariśaṅkitum / sutasomaḥ khalvaham / lobhena mṛtyośca bhayena satyaṃ satyaṃ yadeke tṛṇavattyajanti / satāṃ tu satyaṃ vasu jīvitaṃ ca kṛcchre 'pyatastanna parityajanti // jm_31.22 // na jīvitaṃ yatsukhamaihikaṃ vā satyāccyutaṃ rakṣati durgatibhyaḥ / satyaṃ vijahyāditi kastadarthaṃ yaccākaraḥ stutiyaśaḥsukhānām // jm_31.23 // saṃdṛśyamānavyabhicāramārge tvadṛṣṭakalyāṇaparākrame vā / śraddheyatāṃ naiti śubhaṃ tathā ca kiṃ vīkṣya śaṅkā tava mayyapīti // jm_31.24 // tvatto bhayaṃ yadi ca nāma mamābhaviṣyat saṅgaḥ sukheṣu karuṇāvikalaṃ mano vā / vikhyātaraudracaritaṃ nanu vīramānī tvāmudyatapraharaṇāvaraṇo 'bhyupaiṣyam // jm_31.25 // tvatsaṃstavastvayamabhīpsita eva me syāt tasya dvijasya saphalaśramatāṃ vidhāya / eṣyāmyahaṃ punarapi svayamantikaṃ te nāsmadvidhā hi vitathāṃ giramudgiranti // jm_31.26 // atha saudāsastad bodhisattvavacanaṃ vikalpitamivāmṛṣyamāṇaścintāmāpede - suṣṭhu khalvayaṃ satyavāditayā ca dharmikatayā ca vikatthate / tatpaśyāmi tāvadasya satyānurāgaṃ dharmapriyatāṃ ca / kiṃ ca tāvanmamānena naṣṭenāpi syāt? asti hi me svabhujavīryapratāpādvaśīkṛtaṃ śatamātraṃ kṣatriyakumārāṇām / tairyathopayācitaṃ bhūtayajñaṃ kariṣyāmīti vicintya bodhisattvamuvāca - tena hi gaccha / drakṣyāmaste satyapratijñatāṃ dhārmikatāṃ ca / gatvā kṛtvā ca tasya tvaṃ dvijasya yadabhīpsitam / śīghramāyāhi yāvatte citāṃ sajjīkaromyaham // jm_31.27 // atha bodhisattvastathetyasmai pratiśrutya svabhavanamabhigataḥ pratinandyamānaḥ svena janena tamāhūya brāhmaṇaṃ tasmād gāthācatuṣṭayaṃ śuśrāva / tacchrutvā subhāṣitābhiprasāditamanāḥ sa mahāsattvaḥ saṃrādhayan priyavacanasatkārapuraḥsaraṃ sāhasrikīṃ gāthāṃ kṛtvā samabhilaṣitenārthena taṃ brāhmaṇaṃ pratipūjayāmāsa / athainaṃ tasya pitā asthānātivyayanivāraṇodyatamatiḥ prastāvakramāgataṃ sānunayamityuvāca - tāta subhāṣitapratipūjane sādhu mātrāṃ jñātumarhasi / mahājanaḥ khalu te bhartavyaḥ, kośasaṃpadapekṣiṇī ca rājaśrīḥ / ataśca tvāṃ bravīmi - śatena saṃpūjayituṃ subhāṣitaṃ paraṃ pramāṇaṃ na tataḥ paraṃ kṣamam / atipradāturhi kiyacciraṃ bhaveddhaneśvarasyāpi dhaneśvaradyutiḥ // jm_31.28 // samarthamarthaḥ paramaṃ hi sādhanaṃ na tadvirodhena yataścaretpriyam / narādhipaṃ śrīrna hi kośasaṃpadā vivarjitaṃ veśavadhūrivekṣate // jm_31.29 // bodhisattva uvāca - arghapramāṇaṃ yadi nāmaṃ kartuṃ śakyaṃ bhaveddeva subhāṣitānām / vyaktaṃ na te vācyapathaṃ vrajeya tanniṣkrayaṃ rājyamapi prayacchan // jm_31.30 // śrutvaiva yannāma manaḥ prasādaṃ śreyo 'nurāgaḥ sthiratāṃ ca yāti / prajñā vivṛddhyā vitamaskatāṃ ca krayyaṃ nanu syādapi tatsvamāṃsaiḥ // jm_31.31 // dīpaḥ śrutaṃ mohatamaḥpramāthī caurādyahāryaṃ paramaṃ dhanaṃ ca / saṃmohaśatruvyathanāya śastraṃ nayopadeṣṭā paramaśca mantrī // jm_31.32 // āpadgatasyāpyavikāri mitramapīḍanīśokarujaścikitsā / balaṃ mahaddoṣabalāvamardi paraṃ nidhānaṃ yaśasaḥ śriyaśca // jm_31.33 // satsaṃgame prābhṛtaśībharasya sabhāsu vidvajjanarañjanasya / parapravādadyutibhāskarasya spardhāvatāṃ kīrtimadāpahasya // jm_31.34 // prasannanetrānanavarṇarāgairasaṃskṛtairapyatiharṣalabdhaiḥ / saṃrādnanavyagrakarāgradeśairvikhyāpyamānātiśayakramasya // jm_31.35 // vispaṣṭahetvarthanidarśanasya vicitraśāstrāgamapeśalasya / mādhuryasaṃskāramanoharatvādakliṣṭamālyaprakaropamasya // jm_31.36 // vinītadīptapratibhojjvalasya prasahya kīrtipratibodhanasya / vāksauṣṭhavasyāpi viśeṣaheturyogātprasannārthagatiḥ śrutaśrīḥ // jm_31.37 // śrutvā ca vairodhikadoṣamuktaṃ trivagamārgaṃ samupāśrayante / śrutānusārapratipattisārāstarantyakṛcchreṇa ca janmadurgam // jm_31.38 // guṇairanekairiti viśrutāni prāptānyahaṃ prābhṛtavacchrutāni / śaktaḥ kathaṃ nāma na pūjayamājñāṃ kathaṃ vā tava laṅghayeyam // jm_31.38 // yāsyāmi saudāsasamīpamasmādartho na me rājyapariśrameṇa / nivṛttasaṃketaguṇopamarde labhyaśca yo doṣapathānuvṛttyā // jm_31.40 // athainaṃ pitā snehātsamutpatitasaṃbhramaḥ sādaramuvāca - tavaiva khalu tāta hitāvekṣiṇā mayaivamabhihitam / tadalamatra te manyuvaśamanubhavitum / dviṣantaste saudāsavarśaṃ gamiṣyanti / athāpi pratijñātaṃ tvayā tatsamīpopagamanam, ataḥ satyānurakṣī tatsaṃpādayitumicchasi, tadapi te nāhamanujñāsyāmi / apātakaṃ hi svaprāṇaparirakṣānimittaṃ gurujanārthaṃ cānṛtamārgo vedavihita iti / tatparihāraśrameṇa tava ko 'rthaḥ? arthakāmābhyāṃ ca virodhidṛṣṭaṃ dharmasaṃśrayamanayamiti vyasanamiti ca rājñāṃ pracakṣate nītikuśalāḥ / tadalamanenāsmanmanastāpinā svārthanirapekṣeṇa te nirbandhena / athāpyayaśasyaṃ mārṣa dharmavirodhi ceti pratijñāvisaṃvādanamanucitatvānna vyavasyati te matiḥ, evamapīdaṃ tvadvimokṣaṇārthaṃ samudyaktaṃ sajjameva no hastyaśvarathapattikāyaṃ saṃpannamanuraktaṃ kṛtāstraśūrapuruṣamanekasamaranīrājitaṃ mahanmahaughabhīmaṃ balam / tadanena parivṛtaḥ samabhigamyainaṃ vaśamānaya, antakavaśaṃ vā prāpaya / evamavyarthapratijñatā saṃpāditā syādātmarakṣā ceti / bodhisattva uvāca - notsahe deva anyathā pratijñātumanyathā kartuṃ śocyeṣu vā vyasanapaṅkanimagneṣu narakābhimukheṣu suhṛtsu svajanapartiyakteṣvanātheṣu ca tadvidheṣu prahartum / api ca, dukṣaraṃ puruṣādo 'sāvudāraṃ cākaronmayi / madvacaḥpratyayādyo māṃ vyasṛjadvaśamāgatam // jm_31.41 // labdhaṃ tatkāraṇāccedaṃ mayā tāta subhāṣitam / upakārī viśeṣeṇa so 'nukampyo mayā yataḥ // jm_31.42 // alaṃ cātra devasya madatyayāśaṅkayā / kā hi tasya śaktirasti māmevamabhigataṃ vihiṃsitumiti / evamanunīya ca mahatmā pitaraṃ vinivāraṇasodyamaṃ ca vinivartya praṇayyijanamanuraktaṃ ca balakāyamekākī vigatabhayadainayaḥ satyānurakṣī lokahitārthaṃ saudāsamabhivineṣyaṃstanniketamabhijagāma / dūrādevāvalokya saudāsastaṃ mahāsattvamativismayādabhivṛddhabahumānaprasādaścirābhyāsavirūḍhakruratāmalinamatirapi vyaktamiti cintāmāpede - ahahahaha āścaryāṇāṃ batāścaryamadbhutānāṃ tathādbhatam / satyaudāryaṃ nṛpasyedamatimānuṣadaivatam // jm_31.43 // mṛtyuraudrasvabhāvaṃ māṃ vinītabhayasaṃbhramaḥ / iti svayamupeto 'yaṃ hī dhairyaṃ sādhu satyatā // jm_31.44 // sthāne khalvasya vikhyātaṃ satyavāditayā yaśaḥ / iti prāṇān svarājyaṃ ca satyārthaṃ yo 'yamatyajat // jm_31.45 // atha bodhisattvaḥ samabhigamyainaṃ vismayabahumānāvarjitamānasamuvāca - prāptaṃ subhāṣitadhanaṃ pratipūjito 'rthī prītiṃ manaśca gamitaṃ bhavataḥ prabhāvāt / prāptastadasmyayamaśāna yathepsitaṃ māṃ yajñāya vā mama paśuvratamādiśa tvam // jm_31.46 // saudāsa uvāca - nātyeti kālo mama khādituṃ tvāṃ dhūmākulā tāvadiyaṃ citāpi / vidhūmapakvaṃ viśitaṃ ca hṛdyaṃ śṛṇmastadetāni subhāṣitāni // jm_31.47 // bodhisattva uvāca kastavārtha itthaṃgatasya subhāṣitaśravanena? imāmavasthāmudarasya hetoḥ prāpto 'si saṃtyaktaghṛṇaḥ prajāsu / imāśca dharmaṃ pravadanti gāthāḥ sametyadharmeṇa yato na dharmaḥ // jm_31.48 // rakṣovikṛtavṛttasya saṃtyaktāryapathasya te / nāṣti satyaṃ kuto dharmaḥ kiṃ śrutena kariṣyasi // jm_31.49 // atha saudāsastāmavasādanāmamṛṣyamāṇaḥ pratyuvāca - mā tāvadbhoḥ ko 'sau nṛpaḥ kathaya yo na samudyatāstraḥ krīḍāvane vanamṛgīdayitānnihanti / tdvannihanmi manujān yadi vṛttihetorādharmikaḥ kila tato 'smi na te mṛgaghnāḥ // jm_31.50 // bodhisattva uvāca - dharme sthitā na khalu te 'pi namanti yeṣāṃ bhītadruteṣvapi mṛgeṣu śarāsanāni / tebhyo 'pi nindyatama eva narāśanastu jātyucchritā hi puruṣā na ca bhakṣaṇīyāḥ // jm_31.51 // atha saudāsaḥ parikarkaśākṣaramapyabhidhīyamāno bodhisattvena tanmaitrīguṇaprabhāvādabhibhūtaraudrasvabhāvaḥ sukhāyamāna eva tadvacanamabhiprahasannuvāca - bhoḥ sutasoma mukto mayā nāma sametya gehaṃ samantato rājyavibhūtiramyam / yanmatsamīpaṃ punarāgatastvaṃ na nītimārge kuśalo 'si tasmāt // jm_31.52 // bodhisattva uvāca - naitadasti / ahameva tu kuśalo nītimārge yadenaṃ na pratipattumicchāmi / yaṃ nāma pratipannasya dharmādaikāntikī cyutiḥ / na tu prasiddhiḥ saukhyasya tatra kiṃ nāma kauśalam // jm_31.53 // kiṃ ca bhūyaḥ, ye nītimārgapratipattidhīrāḥ prāyeṇa te pretya patantyapāyān / apāsya jihmāniti nītimārgān satyānurakṣī punarāgato 'smi // jm_31.54 // ataśca nītau kuśalo 'hameva tyaktvānṛtaṃ yo 'bhirato 'smi satye / na tatsunītaṃ hi vadanti rajjñā yannānubadhnanti yaśaḥsukhārthāḥ // jm_31.55 // saudāsa uvāca - prāṇān priyān svajanamaśrumukhaṃ ca hitvā rājyāśrayāṇi ca sukhāni mahoharāṇi / kāmarthasiddhimanupaśyasi satyavākye tadrakṣaṇārthamapi māṃ yadupāgato 'si // jm_31.56 // bodhisattva uvāca - bahavaḥ satyavacanāśrayā guṇātiśayāḥ / saṃkṣepastu śrūyatām - malyaśriyaṃ hṛdyatayātiśete sarvān rasān svādutayā ca satyam / śramādṛte puṇyaguṇaprasiddhyā tapāṃsi tīrthābhigamaśramāṃśca // jm_31.57 // kīrterjagadvyāptikṛtakṣaṇāyā mārgastrilokākramaṇāya satyam / dvāraṃ praveśāya surālayasya saṃsāradurgottaraṇāya setuḥ // jm_31.58 // atha saudāsaḥ sādhu yuktamityabhipraṇamyainaṃ savismayamabhivīkṣamāṇaḥ punaruvāca - anye na rā madvaśagā bhavanti dainyārpaṇāttrāsaviluptadhairyaḥ / saṃtyajyase tvaṃ tu na dhairyalakṣmyā manye na te mṛtyubhayaṃ narendra // jm_31.59 // bodhisattva uvāca - mahatāpi prayatnena yacchaktyaṃ nātivartitum / pratīkārāsamarthena bhayaklaibyena tatra kim // jm_31.60 // iti parigaṇitalokasthitayo 'pi tu kāpuruṣāḥ pāpaprasaṅgādanutapyamānāḥ śubheṣu karmasvakṛtaśramaśca / āśaṅkamānāḥ paralokaduḥkhaṃ martavyasaṃtrāsajaḍā bhavanti // jm_31.61 // tadeva kartuṃ na tu saṃsmarāmi bhavedyato me manaso 'nutāpaḥ / sātmīkṛtaṃ karma ca śuklamasmāddharmasthitaḥ ko maraṇādvibhīyāt // jm_31.62 // na ca smarāmyarthijanopayānaṃ yanna praharṣāya mamārthināṃ vā / iti pradānaiḥ samavāptatuṣṭirdharme sthitaḥ ko maraṇādbibhīyāt // jm_31.63 // ciraṃ vicintyāpi ca naiva pāpe manaḥpadanyāsamapi smarāmi / viśodhitasvargapatho 'hamevaṃ mṛtyoḥ kimarthaṃ bhayamabhyupeyām // jm_31.64 // vipreṣu bandhuṣu suhṛtsu samāṣriteṣu dīne jane yadiṣu cāśramabhūṣaṇeṣu / nyastaṃ mayā bahu dhanaṃ dadatā yathārhaṃ kṛtyaṃ ca yasya yadabhūttadakāri tasya // jm_31.65 // śrīmanti kīrtanaśatāni niveśitāni / satrājirāśramapadāni sabhāḥ prapāśca / mṛtyorna me bhayamatastadavāptatuṣṭeryajñāya tatsamupaklpaya bhauṅkṣva vā mām // jm_31.66 // tadupaśrutya saudāsaḥ prasādāśruvyāptanayanaḥ samudbhiyamānaromāñcapiṭako vismṛtapāpasvabhāvatāmisraḥ sabahumānamavekṣya bodhisattvamuvāca - śāntaṃ pāpam / adyādviṣaṃ sa khalu hāhahalaṃ prajānannāśīviṣaṃ prakupitaṃ jvaladāyasaṃ vā / mūrdhāpi tasya śatadhā hṛdayaṃ ca yāyād yastvadvidhasya nṛpapuṃgava pāpamicchet // jm_31.67 // tadarhati bhavāṃstānyapi me subhāṣitāni vaktum / anena hi te vacanakusumavarṣeṇābhiprasāditamanasaḥ suṣṭutaramabhivṛddhaṃ ca teṣu me kautūhalam / api ca bhoḥ / dṛṣṭvā me caritacchāyāvairūpyaṃ dharmadarpaṇe / api nāmāgatāvegaṃ syanme dharmotsukaṃ manaḥ // jm_31.68 // athainaṃ bodhisattvaḥ patrīkṛtāśayaṃ dharmaśravaṇapravaṇamānasamavetyovāca - tena hi dharmārthinā tadanurūpasamudācārasauṣṭhavena dharmaḥ śrotuṃ yuktam / paśya / nīcaistarāsanasthānadvibodhya vinayaśriyam / prītyarpitābhyāṃ cakṣurbhyāṃ vāṅmadhvāsvādayannivi // jm_31.69 // gauravāvarjitaikāgraprasannāmalamānasaḥ / satkṛtya dharmaṃ śṛṇuyādbhiṣagvākyamivāturaḥ // jm_31.70 // atha saudāsaḥ svenottarīyeṇa samāstīryoccaistaraṃ śilātalaṃ tatra cādhiropya bodhisattvaṃ svayamanāstaritāyamupaviśya bhūmau bodhisattvasya purastādānanodvīkṣaṇavyāpṛtanirīkṣaṇarataṃ mahāsattvamuvāca - brūhīdānīṃ mārṣeti / atha bodhisattvo navāmbhodharaninadamadhureṇa gambhīreṇāpūrayanniva tadvanaṃ vyāpinā svareṇovāca / yadṛcchayāpyupānītaṃ sakṛtsajjanasaṃgatam / bhavatyacalamatyantaṃ nābhyāsakramamīkṣate // jm_31.71 // tadupaśrutya saudāsaḥ sādhu sādhviti svaśiraḥ prakampyāṅgalīvīkṣepaṃ bodhisattvamuvāca - tatastataḥ? atha bodhisattvo dvitīyāṃ gāthāmudājahāra - na sajjanād duracaraḥ kvacidbhavedbhajeta sādhūn vinayakramānugaḥ / spṛśantyayatnena hi tatsamīpagaṃ visarpiṇastadguṇapuṣpareṇavaḥ // jm_31.72 // saudāsa uvāca - subhāṣitānyarcayatā sādho sarvātmanā tvayā / sthāne khalu niyukto 'rthaḥ sthāne nāvekṣitaḥ śramaḥ // jm_31.73 // tatastataḥ? bodhisattva uvāca - rathā nṛpāṇāṃ maṇihemabhūṣaṇā vrajanti dehāśca jarāvirūpatām / satāṃ tu dharmaṃ na jarābhivartate sthirānurāgā hi guṇeṣu sādhavaḥ // jm_31.74 // amṛtavarṣaṃ khalvidam / aho saṃtarpitāḥ smaḥ / tatastataḥ? bodhisattva uvāca - nabhaśca dure vasudhātalācca pārādavāraṃ ca mahārṇavasya / astācalendrādudayastato 'pi dharmaḥ satāṃ dūratare 'satāṃ ca // jm_31.75 // atha saudāsaḥ prasādavismayābhyāmāvarjitapremabahumāno bodhisattvamuvāca - citrābhidhānātiśayojjvalārthā gāthāstvadetā madhurā niśamya / ānanditastatpratipūjanārthaṃ varānahaṃ te caturo dadāmi // jm_31.76 // tad vṛṇīṣva yadyanmatto 'bhikāṅkṣasīti / athainaṃ bodhisattvaḥ savismayabahumāna uvāca kastvaṃ varapradānasya? yasyāsti nātmanayapi te prabhutvamakāryasaṃrāgaparājitasya / sa tvaṃ varaṃ dāsyasi kaṃ parasmai śubhapravṛterapavṛttabhāvaḥ // jm_31.77 // ahaṃ ca dehīti varaṃ vadeyaṃ manaśca ditsāthiśilaṃ tava syāt / tamatyayaṃ kaḥ saghṛṇo 'bhyupeyādetāvadevālamalaṃ yato naḥ // jm_31.78 // atha saudāsaḥ kiṃcid vrīḍāvanatavadano bodhisattvamuvāca - alamatrabhavato māmevaṃ viśaṅkitum / prāṇānapi parityajya dāsyāmyetānahaṃ varān / visrabdhaṃ tad vṛṇīṣva tvaṃ yadyādicchasi bhūmipa // jm_31.79 // bodhisattva uvāca - tena hi satyavarato bhava visarjaya sattvahiṃsāṃ bandīkṛtaṃ janamaśeṣamimaṃ vimuñca / adyā na caiva naravīra manuṣyamāṃsametān varānanavarāṃścaturaḥ prayaccha // jm_31.80 // saudāsa uvāca - dadāmi pūrvān bhavate varāṃstrīnanyaṃ caturthaṃ tu varaṃ vṛṇīṣva / avaiṣi kiṃ na tvamidaṃ yathāhamīśo virantuṃ na manuṣyamāṃsāt // jm_31.81 // bodhisattva uvāca - hanta tavaitatsaṃvṛttam / nanūktaṃ mayā kastvaṃ varapradānasyeti? api ca bhoḥ? satyavratatvaṃ ca kathaṃ syadahiṃsakatā ca te / aparityajato rājan manuṣyapaiśitāśitām // jm_31.82 // āha - nanūktaṃ bhavatā pūrvaṃ dāsyāmyetānahaṃ varān / prāṇānapi parityajya tadidaṃ jāyate 'nyathā // jm_31.83 // ahiṃsakatvaṃ ca kuto māṃsārthaṃ te ghnato narān / satyevaṃ katame dattā bhavatā syurvarāstrayaḥ // jm_31.84 // saudāsa uvāca - tyaktvā rājyaṃ vane kleśo yasya heturtādhṛto mayā / hato dharmaḥ kṣatā kīrtistyakṣyāmi tadahaṃ katham // jm_31.85 // bodhisattva uvāca - ata eva tadbhavāṃstyaktumarhati / dharmādarthātsukhātkīrtebhraṣṭo yasya kṛte bhavān / anarthāyatanaṃ tādṛkkathaṃ na tyaktumarhasi // jm_31.86 // dattānuśayitā ceyamanaudāryahate jane / nīcata sā kathaṃ nāma tvāmapyabhibhavediti // jm_31.87 // tadalaṃ te pāpmānamevānubhrāmitum / avaboddhumarhasyātmānam / saudāsaḥ khalvatrabhavān / vaidyekṣitāni kuśalairupakalpitāni grāmyāṇyanūpajalajānyatha jāṅgalāni / māṃsāni santi kuru tairhṛdayasya tuṣṭiṃ nindāvahādvirama sādhu manuṣyamāṃsāt // jm_31.88 // tūryasvanāna sajalatoyadanādadhīrān gītasvanaṃ ca niśi rājyasukhaṃ ca tattat / bandhūn sutān parijanaṃ ca manonukūlaṃ hitvā kathaṃ nu ramase 'tra vane vivikte // jm_31.89 // cittasya nārhasi narendra vaśena gantuṃ dharmārthayoranuparodhapathaṃ bhajasva / eṃko nṛpān yudhi vijitya samastasainyān mā cittavigrahavidhau parikātaro bhūḥ // jm_31.80 // lokaḥ paro 'pi manujādhipa nanvavekṣyastasmātpriyaṃ yadahitaṃ ca na tanniṣevyam / yatsyāttu kīrtyanuparodhi manojñamārgaṃ tadvipriyaṃ sadapi bheṣajavadbhajasva // jm_31.91 // atha saudāsaḥ prasādāśruvyāptanayano gadgadāyamānakaṅṭhaḥ samabhisṛtyaiva bodhisattvaṃ pādayoḥ saṃpariṣvajyovāca - guṇakusumarajobhiḥ puṇyagandhiḥ samantājjagadidamavakīrṇaṃ kāraṇe tvadyaśobhiḥ / iti vicarati pāpe mṛtyudūtogravṛttau tvamiva hi ka ivānyaḥ sānukampo mayi syāt // jm_31.92 // śastā guruśca mama daivatameva ca tvaṃ mūrdhnā vacāṃsyahamamūni tavārcayāmi / bhokṣye na caiva sutasoma manuṣyamāṃsaṃ yanmāṃ yathā vadasi tacca tathā kariṣye // jm_31.93 // nṛpātmajā yaṅanimittamāhṛtā mayā ca ye bandhanakhedapīḍitāḥ / hatatviṣaḥ śokaparītamānasāstadehi muñcāva sahaiva tānapi // jm_31.94 // atha bodhisattvastathetyasmai pratiśrutya yatra te nṛpasutāstenāvaruddhāstatraivābhijagāma / dṛṣṭai va ca te nṛpasutāḥ sutasomaṃ hanta muktā vayamiti paraṃ harṣamupajagmuḥ / virejire te sutasomadarśanānnarendraputrāḥ sphuṭahāsakāntayaḥ / śaranmukhe candrakaropabṛhitā vijṛmbhamāṇāḥ kumudākarā iva // jm_31.95 // athainānabhigamya bodhisattvaḥ samāśvāsayan priyavacanapuraḥsaraṃ ca pratisaṃmodya saudāsasyādrohāya śapathaṃ kārayitvā bandhanādvimucya sārdhaṃ saudāsena taiśca nṛpatiputrairanugamyamānaḥ svaṃ rājyamupetya yathārhakṛtasaṃskārāṃstān rājaputrān saudāsaṃ ca sveṣu sveṣu rājyeṣu pratiṣṭhāpayāmāsa / tadevaṃ śreyaḥ samādhatte yathātathāpyupanataḥ satsaṃgama iti śreyo 'rthinā sajjanasamāśrayeṇa bhavitavyam / evamasaṃstutahṛtpūrvajanmasvapyupakāraparatvād buddho bhagavāniti tathāgatavarṇe 'pi vācyam / evaṃ saddharmaśravaṇaṃ doṣāpacayāya guṇasamādhānāya ca bhavatīti saddharmaśravaṇe 'pi vācyam / śrutapraśaṃsāyāmapi vācyam - evamanekānuśaṃsaṃ śrutamiti / satyakathāyāmapi vācyam - evaṃ sajjaneṣṭaṃ puṇyakīrtyākaraṃ satyavacanamityevaṃ svaprāṇasukheśvaryanirapekṣāḥ satyamanurakṣanti satpuruṣā iti / satyapraśaṃsāyāmapyupaneyaṃ karuṇāvarṇe 'pi ceti / // iti sutasomajātakamekatriṃśattamam // 32. ayogṛhajātakam rājalakṣmīrapi śreyomārgaṃ nāvṛṇoti saṃvignamānasānāmiti saṃvegaparicayaḥ kāryaḥ / tadyathānuśrūyate - bodhisattvabhūtaḥ kilāyaṃ bhagavān vyādhijarāmaraṇapriyaviprayogādivyasanaśatopanipātaṃ duḥkhitamanāthamatrāṇamapariṇāyakaṃ lokamavekṣya karuṇayā samutsāhyamānastatparitrāṇavyavasitamatiratisādhusvabhāvastattatsaṃpādayamāno vimukhasyāsaṃstutasyāpi ca lokasya hitaṃ sukhaviśeṣa ca kadācidanyatamasmin rājakule prajānurāgasaumukhyādaskhalitābhivṛddhyā ca samṛddhyā samānatadṛptasāmantayā cābhivyajyamānamahābhāgye vinayaślāghini janma pratilebhe / sa jāyamāna eva tadrājakulaṃ tatsamānasukhaduḥkhaṃ ca puravaraṃ parayābhyudayaśriyā samyojayāmāsa / pratigrahavyākulatuṣṭavipraṃ madoddhatābhyujjvalaveṣabhṛtyam / anekatūryasvanapūrṇakūjamānandanṛttānayavṛttābhāvam // jm_32.1 // saṃsaktagītadravahāsanādaṃ parasparāśleṣavivṛddhaharṣam / naraiḥ priyākhyānakadānatuṣṭairāśāsyamānābhyudayaṃ nṛpasya // jm_32.2 // vighaṭṭitadvāravimuktabandhanaṃ samuchritāgradhvajacitracatvaram / vicūrṇapuṣpāsavasiktabhūtalaṃ babhāra ramyāṃ puramutsavaśriyam // jm_32.3 // mahāgṛhebhyaḥ pravikīryamāṇairhiraṇyavastrābharaṇādivarṣaiḥ / lokaṃ tadā vyāptumivodyatā śrīrunmattagaṅgālalitaṃ cakāra // jm_32.4 // tena ca samayena tasya rājño jātā jātāḥ kumārā mriyante sma / sa taṃ vidhimamānuṣakṛtamiti manyamānastasya tanayasya rakṣārthaṃ maṇikāñcanarajatabhakticitre śrīmati sarvāyase prasūtibhavane bhūtavidyāparidṛṣṭena vedavihitena ca krameṇa vihitarakṣodhnapratīkāre samucitaiśca kautukamaṅgalaiḥ kṛtasvastyayanaparigrahe jātakarmādisaṃskāravidhiṃ saṃvardhanaṃ ca kārayāmāsa / (vaidya 234) tamapi ca mahāsattvaṃ sattvasaṃpatteḥ puṇyopacayaprabhāvātsusaṃvihitatvācca rakṣāyā nāmānuṣāḥ prasehire / sa kālakramādavāptasaṃskārakarmā śrutābhijanācāramahadbhyo labdhavidvadyaśaḥsaṃmānanebhyaḥ praśamavinayamedhāguṇāvarjitebhyo gurubhyaḥ samadhigatānekavidyaḥ pratyahamāpūryamāṇamūrtiryauvanakāntyā nisargasiddhena ca vinayānurāgeṇa paraṃ premāspadaṃ svajanasya janasya ca babhūva / asaṃstutamasaṃbandhaṃ durasthamapi sajjanam / jano 'nveti suhṛtprītyā guṇaśrīstatra karaṇam // jm_32.5 // hāsabhūtena nabhasaḥ śaradvikacaraśminā / saṃbandhasiddhirlokasya kā hi candramasā saha // jm_32.6 // atha sa mahāsattvaḥ puṇyaprabhāvasukhopanatairdivyakalpairanalpairapi ca viṣayairupalālyamānaḥ snehabahumānasumukhena ca pitrā viśvāsananirviśaṅkaṃ dṛśyamānaḥ kadācitsvasmin puravare pravitataramaṇīyaśobhāṃ kalakramopanatāṃ kaumudīvibhūtiṃ didṛkṣuḥ kṛtābhyanujñaḥ pitrā kāñcanamaṇirajatabhakticitrālaṃkāraṃ samucchritanānāvidharāgapracalitojjvalapatākadhvajaṃ haimabhāṇḍābhyalaṃkṛtavinītacaturaturaṃgaṃ dakṣadākṣiṇyanipuṇaśucivinītadhīrasārathiṃ citrojjvalaveṣapraharaṇāvaraṇānuyātraṃ rathavaramadhiruhya manoṅatūryasvanapuraḥsarastatpuravaramanuvicaraṃstaddarśanākṣiptahṛdayasya kautūhalalolacakṣuṣaḥ stutisabhājanāñjalipragrahapraṇāmāśīrvacanaprayogasavyāparasyotsavaramyataraveṣaracanasya paurajānapadasya samudayaśobhāmālokya labdhapraharṣāvakāśe 'pi manasi kṛtasaṃvegaparicayatvātpūrvajanmasu smṛtiṃ pratilebhe / kṛpaṇā bata lokasya calatvavirasā sthitiḥ / yadiyaṃ kaumudīlakṣmīḥ smartavyaiva bhaviṣyati // jm_32.7 // evaṃvidhāyāṃ ca jagatpravṛttāvaho yathā nirbhayatā janānām / yanmṛtyunādhiṣṭhitasarvamārgā niḥsaṃbhramā harṣamanubhramanti // jm_32.8 // avāryavīryeṣvariṣu sthiteṣu jighāṃsayā vyādhijarāntakeṣu / avaśyagamye paralokadurge harṣāvakāśo 'tra sacetasaḥ kaḥ // jm_32.9 // svanānukṛtyeva mahārṇavānāṃ saṃrambharaudrāṇi jalāni kṛtvā / meghāstaḍidbhāsurahemamālāḥ saṃbhūya bhūyo vilayaṃ vrajanti // jm_32.10 // taṭaiḥ samaṃ tadvinibaddhamūlān hṛtvā tarūṃllabdhajavaiḥ payobhiḥ / bhavanti bhūyaḥ saritaḥ kramena śokopatāpādiva dinarūpāḥ // jm_32.11 // hṛtvāpi śṛṅgāṇi mahīdharāṇāṃ vegena vṛndāni ca toyadānām / vighūrṇya codvartya ca sāgarāmbhaḥ prayāti nāśa pavanaprabhāvaḥ // jm_32.12 // diptoddhatārcirvikasatsphuliṅgaḥ saṃkṣipya kakṣaṃ kṣayameti vahniḥ / krameṇa śobhāśca vanāntarāṇāmudyanti bhūyaśca tirobhavanti // jm_32.13 // kaḥ saṃprayogo na viyoganiṣṭhaḥ kāḥ saṃpado yā na vipatparaiti / jagatpravṛttāviti cañcalāyāmapratyavekṣyaiva janasya harṣaḥ // jm_32.14 // iti sa parigaṇayan mahātmā saṃvegādvyāvṛttapramodauddhavena manasā ramaṇīyeṣvapi puravaravibhūṣārthamabhiprasāriṣu lokacitreṣvaviṣajyamānabuddhiḥ krameṇa svabhavanamanuprāptamevātmānamapaśyat / tadabhivṛddhasaṃvegaśca viṣayasukheṣvanāstho dharma ekaḥ śaraṇamiti tatpratipattiniścitamatiryathāprastāvamabhigamya rājānaṃ kṛtāñjalistapovanagamanāyānujñāmayācata - pravrajyāsaṃśrayātkartumicchāmi hitamātmanaḥ / kṛtāṃ tatrābhyanujñāṃ ca tvayānugrahapaddhatim // jm_32.15 // tacchratvā priyatanayaḥ sa tasya rājā digdhena dvirada iveṣuṇābhividdhaḥ / gambhīro 'pyudadhirivānilāvadhūtastacchokavyathitamanāḥ samācakampe // jm_32.16 // nivārayiṣyannatha taṃ sa rājā snehātpaṣvajya sabāṣpakaṇṭhaḥ / uvāca kasmātsahasaiva tāta saṃtyaktumasmān matimityakārṣīḥ // jm_32.17 // tvadapriyeṇātmavināśahetuḥ kenāyamityākalitaḥ kṛtāntaḥ / śokāśruparyākulalocanāni bhavantu kasya svajanānanāni // jm_32.18 // athāpi kiṃcitpariśaṅkitaṃ vā mayi vyalīkaṃ samupaśrutaṃ vā / tadbrūhi yāvadviramāmi tasmātpaśyāmi na tvātmani kiṃcidīdṛk // jm_32.19 // bodhisattva uvāca - ityabhisnehasumukhe vyalīkaṃ nāma kiṃ tvayi / vipriyeṇa samarthaḥ syānmāmāsādayituṃ ca kaḥ // jm_32.20 // atha kiṃ tarhi naḥ parityuaktumicchasīti cābhihitaḥ sāśrunayanena rājñā sa mahāsattvastamuvāca - mṛtyubhayāt / paśyatu devaḥ, yāmeva rātriṃ prathamāmupaiti garbhe nivāsaṃ naravīra lokaḥ / tataḥ prabhṛtyaskhalitaprayāṇaḥ sa pratyahaṃ mṛtyusamīpameti // jm_32.21 // nītau suyukto 'pi bale sthito 'pi nātyeti kaścinmaraṇaṃ jarāṃ vā / upadrutaṃ sarvamitīdamābhyāṃ dharmārthamasmādvanamāśrayiṣye // jm_32.22 // vyūḍhānyudīrṇanaravājirathadvipāni sainyāni darparabhasāḥ kṣitipā jayanti / jetuṃ kṛtā taripumekamapi tvaśaktāstanme matirbhavati dharmamabhiprapattum // jm_32.23 // hṛṣṭāśvakuñjarapadātirathairanīkairguptā vimokṣamupayāni nṛpā dviṣadbhyaḥ / sārdhaṃ balairatibalasya tu mṛtyuśatrormanvādayo 'pi vivaśā vaśamabhyupetāḥ // jm_32.24 // saṃcūrṇya dantamusalaiḥ puragopurāṇi mattā dvipā yudhi rathāṃśca narān dvīpāṃśca / naivāntakaṃ pratimukhābhigataṃ nudanti vaprāntalabdhavijayairapi tairviṣāṇaiḥ // jm_32.25 // dṛḍhacitravarmakavacāvaraṇān yudhi dārayantyapi vidūracarān / iṣubhistadastrakuśalā dviṣataściravairiṇaṃ na tu kṛtāntamarim // jm_32.26 // siṃhā vikartanakarairnakharairdvipānāṃ kumbhāgramagnaśikharaiḥ praśamayya tejaḥ / bhittvaiva ca śrutamanāṃsi ravaiḥ pareṣāṃ mṛtyuṃ sametya hatadarpabalāḥ svapanti // jm_32.27 // doṣānurūpaṃ praṇayanti daṇḍaṃ kṛtāparādheṣu nṛpāḥ pareṣu / mahāparādhe yadi mṛtyuśatrau na daṇḍanītipravaṇā bhavanti // jm_32.28 // nṛpāśca sāmādibhirapyupāyaiḥ kṛtaparādhaṃ vaśamānayanti / raudraścirābhyāsadṛḍhāvalepo mṛtyuḥ punarnānunayādisādhyaḥ // jm_32.29 // krodhānalajvalitaghoraviṣāgnigarbhairdaṃṣṭrāṅkarairabhidaśanti narān bhujaṃgāḥ / daṃṣṭavyayatnavidhurāstu bhavanti mṛtyau vadhye 'pi nityamapakāravidhānadakṣe // jm_32.30 // daṣṭasya koparabhasairapi pannagaiśca mantrairviṣaṃ praśamayantyagadaiśca vaidyāḥ / āśīviṣastvativīṣo 'yamariṣṭadaṃṣṭro mantragadādibhirasādhyabalaḥ kṛtāntaḥ // jm_32.31 // pakṣānilairlalitamīnakulaṃ vyudasya meghaughabhīmarasitaṃ jalamarṇavebhyaḥ / sarpān haranti vitatagrahaṇāḥ suparṇā mṛtyuṃ punaḥ pramathituṃ na tathotsahante // jm_32.32 // bhītadrutānapi javātiśayena jitvā saṃsādya caikabhujavajravilāsavṛttyā / vyāghrāḥ pibanti rudhirāṇi vane mṛgāṇāṃ naivaṃpravṛttipaṭavastu bhavanti mṛtyau // jm_32.33 // daṣṭrākarālamapi nāma mṛgaḥ sametya vaiyāghramānanamupaiti punarvimokṣam / mṛtyormukhaṃ tu pṛthurogajarārtidaṃṣṭraṃ prāptasya kasya ca punaḥ śivatātirasti // jm_32.34 // pibanti nṝṇāṃ vikṛtogravigrahā śaujasāyūṃṣi dṛḍhagrahā grahāḥ / bhavanti tu prastutamṛtyuvigrahā vipannadarpotkaṭatāparigrahāḥ // jm_32.35 // pūjāratadrohakṛte 'bhyupetān grahānniyacchanti sa siddhavidyāḥ / tapobalasvastyayanauṣadhaiśca mṛtyugrahastvaprativāryaṃ eva // jm_32.36 // māyāvidhijñāśca mahāsamāje janasya cakṣuṃṣi vimohayanti / ko 'pi prabhāvastvayamantakasyayadbhrāmyate tairapi nāsya cakṣuḥ // jm_32.37 // hatvā viṣāṇi ca tapobalasiddhamantrā vyādhīnnṛṇāmupaśamayya ca vaidyavaryāḥ / dhanvantariprabhṛtayo 'pi gatā vināśaṃ dharmāya me namati tena matirvanānte // jm_32.38 // āvirbhavanti ca punaśca tirobhavanti gacchanti vānilapathena mahīṃ viśanti / vidyādharā vividhamantrabalaprabhāvā mṛtyuṃ sametya tu bhavanti hataprabhāvāḥ // jm_32.39 // dṛptānapi pratinudantyasurān surendrā dṛptānapi pratinudantyasurāḥ surāṃśca / mānādhirūḍhamatibhiḥ sumudīrṇasainyaistaiḥ saṃhatairapi tu mṛtyurajayya eva // jm_32.40 // imāmavetyāprativāryaraudratāṃ kṛtāntaśatrorbhavane na me matiḥ / na manyunā snehaparikṣayeṇa vā prayāmi dharmāya tu niścito vanam // jm_32.41 // rājovāca - atha vane tava ka āśvāsaḥ evamapratikriye mṛtyubhaye sati dharmaparigrahe ca / kiṃ tvā vane na samupaiṣyati mṛtyuśatrurdharme sthitāḥ kimṛṣayo na vane vinaṣṭāḥ / sarvatra nāma niyataḥ krama eṣa tatra ko 'rtho vihāya bhavanaṃ vanasaṃśrayeṇa // jm_32.42 // bodhisattva uvāca - kāmaṃ sthiteṣu bhavane ca vane ca mṛtyurdharmātmakesu viguṇeṣu ca tulyavṛttiḥ / dharmātmanāṃ bhavati na tvanutāpahetudharmaśca nāma vana eva sukha prapattum // jm_32.43 // paśyatu devaḥ, pramādamadakandarpalobhadveṣāspade gṛhe / tadviruddhasya dharmasya ko 'vakāśaparigrahaḥ // jm_32.44 // vikṛṣyamāṇo bahubhiḥ kukarmabhiḥ parigrahopārjanarakṣaṇākulaḥ / aśāntacetā vyasanodayāgamaiḥ kadā gṛhasthaḥ śamamārgameṣyati // jm_32.45 // vane tu saṃtyaktakukāryavistaraḥ parigrahakleśavivarjitaḥ sukhī / śamaikakāryaḥ parituṣṭamānasaḥ sukhaṃ ca dharmaṃ ca yaśāṃsi cārcchati // jm_32.46 // dharmaśca rakṣati naraṃ na dhanaṃ balaṃ vā dharmaḥ sukhāya mahate na vibhutisiddhiḥ / dharmātmanaśca mudameva karoti mṛtyurna hyasti durgatibhayaṃ niratasya dharme // jm_32.47 // kriyāviśeṣaśca yathā vyavasthitaḥ śubhasya pāpasya ca bhinnalakṣaṇaḥ / tathā vipāko 'pyaśubhasya durgatiścitrasya dharmasya sukhāśrayā gatiḥ // jm_32.48 // ityanunīya sa mahātmā pitaraṃ kṛtābhyanujñaḥ pitrā tṛṇavadapāsya rājyalakṣmīṃ tapovanāśrayaṃ cakāra / tatra ca dhyānānyapramāṇāni cotpādya teṣu ca pratiṣṭhāpya lokaṃ brahmalokamadhiroha / tadevaṃ saṃvignamanasāṃ rājalakṣmīrapi śreyomārgaṃ nāvṛṇotīti saṃvegaparicayaḥ kāryaḥ / maraṇasaṃjñāvarṇe 'pi vācyam - evamāśumaraṇasaṃjñā saṃvegāya bhavatīti / tathā maraṇānusmṛtivarṇe 'nityatākathāyāmapyupaneyam - evamanityāḥ sarvasaṃskārā iti / tathā sarvaloke 'nabhiratisaṃjñāyām - evamanāśvāsikaṃ saṃskṛtamiti / evamatrāṇo 'yamasahāyaśca loka ityevamapi vācyam / evaṃ vane dharmaḥ sukhaṃ pratipattuṃ na geha ityevamapyunneyam / // iti ayogṛhajātakaṃ dvātriṃśattamam // 33. mahiṣajātakam sati kṣantavye kṣamā syānnāsatītyapakāriṇāmapi sādhavo lābhamiva bahu manyante / tadyathānuśrūyate - bodhisattvaḥ kilānyatamasminnaraṇyapradeśe paṅkasaṃparkātparuṣavapurṇīlameghaviccheda iva pādacārī vanamahiṣavṛṣo babhūva / sa tasyāṃ durlabhadharmasaṃjñāyāṃ saṃmohabahulāyāmapi tiryaggatau vartamānaḥ paṭuvijñānatvānna dharmacaryānirudyogamatirbabhūva / cirānuvṛttyevaḥ nibaddhabhāvā na taṃ kadācitkaruṇā mumoca / ko 'pi prabhāva sa tu karmaṇo vā tasyaiva vā yatsa tathā babhūva // jm_33.1 // ataśca nūnaṃ bhagavānavocadacintyatāṃ karmavipākayukteḥ / kṛpātmakaḥ sannapi yatsa bheje tiryaggatiṃ tatra ca dharmasaṃjñām // jm_33.2 // vinā na karmāsti gatiprabandhaḥ śubhaṃ na cāniṣṭavipākamasti / sa dharmasaṃjñīpi tu karmaleśāṃstāṃstān samāsādya tathā tathāsīt // jm_33.3 // athānyatamo duṣṭavānarastasya kālāntarābhivyaktāṃ prakṛtibhadratāṃ dayānuvṛttyā ca vigatakrodhasaṃrambhatāmavetya nāsmādbhayamastīti taṃ mahāsattvaṃ tena tena vihiṃsākrameṇa bhṛśataramabādhata / dayāmṛduṣu durjanaḥ paṭutarāvalepodbhavaḥ parāṃ vrajati vikriyāṃ na hi bhayaṃ tataḥ paśyati / yatastu bhayaśaṅkayā sukṛśayāpi saṃspṛśyate vinīta iva nīcakaiścarati tatra śāntoddhavaḥ // jm_33.4 // sa kadācittasya mahāsattvasya visrabdhaprasuptasya nidrāvaśādvā pracalāyataḥ sahasaivopari nipatati sma / drumamiva kadācidenamadhiruhya bhṛśaṃ saṃcālayāmāsa / kṣudhitasyāpi kadācidasya mārgamāvṛtya vyatiṣṭhata / kāṣtheṇāpyenamekadā śravaṇayorghaṭṭayāmāsa / salilāvagāhanasamutsukasyāpyasya kadācicchiraḥ samabhiruhya pāṇibhyāṃ nayane samāvavre / apyenamadhiruhya samudyatadaṇḍaḥ (vaidya 242) prasahyaiva vāhayan yamasya līlāmanucakāra / bodhisattvo 'pi mahasattvaḥ sarvaṃ tadasyāvinayaceṣṭitamupakāramiva manyamāno niḥsaṃkṣobhasaṃrambhamanyurmarṣayāmāsa / svabhāva eva pāpānāṃ vinayonmārgasaṃśrayaḥ / abhyāsāttatra ca satāmupakāra iva kṣamā // jm_33.5 // atha kilānyatamo yakṣastamasya paribhavamamṛṣyamāno bhāvaṃ vā jijñāsamānastasya mahāsattvasya tena duṣṭakapinā vāhyamānaṃ taṃ mahiṣavṛṣabhaṃ mārge sthitvedamuvācamā tāvadbhoḥ kiṃ parikrīto 'syanena duṣṭakapinā? atha dyūte parājitaḥ? utāho bhayamasmātkiṃcidāśaṅkase? utāho balamātmagataṃ nāveṣi yadevamanena paribhūya vāhyase? nanu bhoḥ vegāviddhaṃ tvadviṣāṇāgravajraṃ vajraṃ bhindyādvajravadvā nagendrān / pādāśceme roṣasaṃrambhamuktā majjeyuste paṅkavacchailapṛṣṭhe // jm_33.6 // idaṃ ca śailopamasaṃhatasthiraṃ samagraśobhaṃ balasaṃpadā vapuḥ / svabhāvasaujaskanirīkṣitorjitaṃ durāsadaṃ kesariṇo 'pi te bhavet // jm_33.7 // mathāna dhṛtvā tadimaṃ kṣureṇa vā viṣāṇakoṭyā madamasya voddhara / kimasya jālamasya kaperaśaktavatprabādhanāduḥkhamidaṃ titikṣase // jm_33.8 // asajjanaḥ kutra yathā cikitsyate guṇānuvṛttyā sukhaśīlasaumyayā / kaṭuṣṇarūkṣākṣi hi yatra siddhaye kaphātmako roga iva prasarpati // jm_33.9 // atha bodhisattvastaṃ yakṣamavekṣamāṇaḥ kṣamāpakṣapatitamarūkṣākṣaramityuvāca - avaimyenaṃ calaṃ nūnaṃ sadā cāvinaye ratam / ata eva mayā tvasya yuktaṃ marṣayituṃ nanu // jm_33.10 // pratikartumaśaktasya kṣamā kā hi balīyasi / vinayācāraśīreṣu kṣantavyaṃ kiṃ ca sādhuṣu // jm_33.11 // śakta eva titikṣate durbalaskhalitaṃ yataḥ / varaṃ paribhavastasmānna guṇānāṃ parābhavaḥ // jm_33.12 // asatkriyā hīnabalāścca nāma nirdeśakālaḥ paramo guṇānām / guṇapriyastatra kimityapekṣya svadhairyabhedāya parākrameta // jm_33.13 // nityaṃ kṣamāyāśca nanu kṣamāyāḥ kālaḥ parāyattayā durāpaḥ / pareṇa tasminnupapādite ca tatraiva kopapraṇa kopapraṇakramaḥ kaḥ // jm_33.14 // svāṃ dharmapīḍāmavicintya yo 'yaṃ matpāpaśuddhyarthimiva pravṛttaḥ / na cetkṣamāmapyahamatra kuryāmanya kṛtaghno bata kīdṛśaḥ syāt // jm_33.15 // yakṣa uvāca - tena hi na tvamasyāḥ kacācitprabādhanāyā mokṣyase - guṇeṣvabahumānasya durjanasyāvinītatām / kṣamānairbhṛtyamatyaktvā kaḥ saṃkocayituṃ prabhuḥ // jm_33.16 // bodhisattva uvāca - parasya pīḍāpraṇayena yatsukhaṃ nivāraṇaṃ syādasukhodayasya vā / sukhārthinastanna niṣevituṃ kṣamaṃ na tadvipāko hi sukhaprasiddhaye // jm_33.17 // kśamāśrayādevamasau mayarthataḥ prabodhyamāno yadi nāvagacchati / nivārayiṣyanti ta enamutpathādamarṣiṇo yānayamabhyupaiṣyati // jm_33.18 // asatkriyāṃ prāpya ca tadvidhājjanānna mādṛśe 'pyevamasau kariṣyati / na labdhadoṣo hi punastathācaredataśca muktirmama sā bhaviṣayti // jm_33.19 // atha yakṣastaṃ mahāsattvaṃ prasādavismayabahumānāvarjitamatiḥ sādhu sādhviti saśiraḥprakampāṅgalivikṣepamabhisaṃrādhya tattatpriyamuvāca - kutastiraścāmiyamīdṛśī sthitirguṇeṣvasau cādaravistaraḥ kutaḥ / kayāpi buddhyā tvidamāsthito vapustapovane ko 'pi bhavāṃstapasyati // jm_33.20 // ityenamabhipraśasya taṃ cāsya duṣṭavānaraṃ pṛṣṭhādavadhūya samādiśya cāsya rakṣāvidhānaṃ tatraivāntardadhe / tadevaṃ sati kṣantavye kṣamā syānnāsatītyapakāriṇamapi sādhavo lābhamiva bahu manyante iti kṣāntikathāyāṃ vācyam / evaṃ tiryaggatānāṃ bodhisattvānāṃ pratisaṃkhyānasauṣṭhavaṃ dṛṣṭam / ko nāma manuṣyabhūtaḥ pravrajitapratijño vā tadvikalaḥ śobheta? ityevamapi vācyam / tathagatavarṇe satkṛtya dharmaśravaṇe ceti / iti mahiṣajātakaṃ trayastriṃśattamam // 34. śatapatrajātakam protsāhyamāno 'pi sādhurnālaṃ pāpe pravartitumanabhyāsāt / tadyathānuśrūyate - bodhisattvaḥ kilānyatamasmin vanapradeśe nānāvidharāgaruciracitrapatraḥ śatapatro babhūva / karuṇāparicayācca tadavastho 'pi na prāṇihiṃsākaluṣāṃ śatapatravṛttimanuvavarta / bālaiḥ pravālaiḥ sa mahīruhāṇāṃ puṣpādhivāsairmadhubhiśca hyadyaiḥ / phalaiśca nānārasagandhavarṇaiḥ saṃtoṣavṛttiṃ vibharāṃcakāra // jm_34.1 // dharmaṃ parebhyaḥ pravadan yathārhamārtān yathāśakti samuddharaṃśca / nivārayaṃścāvinayādanāryānudbhāvayāmāsa parārthacaryām // jm_34.2 // iti paripālyamānastena mahāsattvena tasmin vanapradeśe sattvakāyaḥ sācāryaka iva bandhumāniva savidya iva rājanvāniva sukhamabhyavardhata / dayāmahattvātparipālyamāno vṛddhiṃ yathāsau guṇato jagāma / sa sattvakāyo 'pi tathaiva tena saṃrakṣyamāṇo guṇavṛddhimāpa // jm_34.3 // atha kadācitsa mahāsattvaḥ sattvānukampayā vanāntarāṇi samanuvicaraṃstīvravedanābhibhavādviceṣṭamānaṃ digdhaviddhamivānyatamasmin vanapradeśe reṇusaṃparkavyākulamalinake sarasaṭaṃ sihaṃ dadarśa / samabhigamya cainaṃ karuṇayā paricodyamānaḥ papraccha - kimidaṃ mṛgarāja? bāḍhaṃ khalvakalyaśarīraṃ tvāṃ paśyāmī / dvipeṣu darpātirasānuvṛttyā javaprasaṅgādathavā mṛgeṣu / kṛtaṃ tavāsvāsthyamidaṃ śrameṇa vyādheṣuṇā vā rujayā kayācit // jm_34.4 // tad brūhi vācyaṃ mayi cedidaṃ te yadeva vā kṛtyamihocyatāṃ tat / mamāsti yā mitragatā ca śaktistatsādhyasaukhyasya bhavān sukhī ca // jm_34.5 // siṃha uvāca - sādho pakṣivara na me śramajātamidamasvāsthyaṃ rujayā vyādheṣuṇā vā / idaṃ tvasthiśakalaṃ galāntare vilagnaṃ śalyamiva māṃ bhṛśaṃ dunoti / na hyenacchaknomya bhyavahartumudgarituṃ vā / tadeṣa kālaḥ suhṛdām / yathedānīṃ jānāsi, tathā māṃ sukhinaṃ kuruṣveti / atha bodhisattvaḥ paṭuvijñānatvādvicintya śalyoddharaṇopāyaṃ tadvacanaviṣkambhapramāṇaṃ kāṣṭhamādāya taṃ siṃhamuvāca - yā te śaktistayā samyak tāvatsvamukhaṃ nirvyādehīti / sa tathā cakāra / atha bodhisattvastadasya kāṣṭhaṃ dantapālyorantare samyagniveśya praviśya cāsya galamūlaṃ tattiryagavasthitimasthiśakalaṃ vadanāgreṇābhihṛtyaikasmin pradeśe samutpāditaśaithilyamitarasmin parigṛhya paryante vicakarṣa / nirgacchanneva tattasya vadanaviṣkambhaṇakāṣṭhaṃ nipātayāmāsa / sudṛṣṭakarmā nipuṇo 'pi śalyahṛnna tatprayatnādapi śalyamuddharet / yadujjahārānabhiyogasiddhayā sa medhayā janmaśatānubaddhayā // jm_34.6 // uddhṛtya śalyena sahaiva tasya duḥkhaṃ ca tatsaṃjanitāṃ śucaṃ ca / prītaḥ sa śalyoddharaṇādyathāsīt prītaḥ saśalyoddharaṇāttathāsīt // jm_34.7 // dharmatā hyeṣā sajjanasya / prasādhya saukhyaṃ vyasanaṃ nivartya vā sahāpi duḥkhena parasya sajjanaḥ / upaiti tāṃ prītiviśeṣasaṃpadaṃ na yāṃ svasaukhyeṣu sukhāgateṣvapi // jm_34.8 // iti sa mahāsattvastasya tadduḥkhamupaśamayya prītahṛdayastamāmantrya siṃhaṃ pratinanditastena yatheṣṭaṃ jagāma / atha sa kadācitpravitataruciracitrapatraḥ śatapatraḥ paribhraman kiṃcitkvacit tadvidhamāhārajātamanāsādya kṣudagniparigatatanustameva siṃhamacirahastasya hariṇataruṇasya māṃsamupabhuñjānaṃ tadrudhirānurañjitavadananakharakesarāgraṃ saṃdhyāprabhāsamālabdhaṃ śaranmeghavicchedamiva dadarśa / kṛtopakāro 'pi tu na prasehe vaktuṃ sa yācñāvirasākṣaraṃ tam / viśāradasyāpi hi tasya lajjā tatkālamaunavratamādideśa // jm_34.9 // kāryānurodhāttu tathāpi tasya cakṣuṣpathe hrīvidhuraṃ cacāra / sa cānupaśyannapi taṃ durātmā nimantraṇāmapyakaronna tasya // jm_34.10 // śilātale bījamiva prakīrṇaṃ hutaṃ ca śāntoṣmaṇi bhasmapuñje / samaprakāraṃ phalayogakāle kṛtaṃ kṛtaghne vidule ca puṣpam // jm_34.11 // atha bodhisattvo nūnamayaṃ māṃ na pratyabhijānīta iti nirviśaṅkataraḥ samabhigamyainamarthivṛttyā prayuktayuktāśīrvādaḥ saṃvibhāgamayācata - pathyamastu mṛgendrāya vikramārjitavṛttaye / arthisaṃmānamicchāmi tvadyaśaḥpuṇyasādhanam // jm_34.12 // ityāśīrvādamadhuramapyucyamāno 'tha siṃhaḥ krauryamātsaryaparicayādanucitāryavṛttiḥ kopāgnidīptayātipiṅgalayā didhakṣanniva vivartitayā dṛṣṭyā bodhisattvamīkṣamāṇa uvāca - mā tavadbhoḥ / dayāklaibyaṃ na yo veda khādana visphurato mṛgān / praviśya tasya me vaktraṃ yajjīvasi na tadbahu // jm_34.13 // māṃ punaḥ paribhūyaivamāsādayasi yācñayā / jīvitena nu khinno 'si paraṃ lokaṃ didṛkṣase // jm_34.14 // atha bodhisattvastena tasya rūkṣākṣarakrameṇa pratyākhyānavacasā samupajātavrīḍastatraiva nabhaḥ samutpapāta / pakṣiṇo vayamityarthataḥ pakṣavisphāraṇaśabdenainamuktvā pracakrāma / athānyatamā vanadevatā tasya tamasatkāramasahamānā dhairyaprayāmajijñāsayā vā samutpatya taṃ mahāsattvamuvāca - pakṣivara, kasmādimamasatkāramasya durātmanaḥ kṛtopakāraḥ / san saṃvidyamānāyāṃ śaktāvapi marṣayasi? ko 'rthaḥ kṛtaghnenānenaivamupekṣitena? śaktastvamasya nayane vadanābhighātād visphūrjitaḥ pramathituṃ balaśālino 'pi / daṃṣṭrāntarasthamapi cāmiṣamasya hartuṃ tanmṛṣyate kimayamasya balāvalepaḥ // jm_34.15 // atha bodhisattvastathāpyasatkāraviprakṛtaḥ protsāhyamāno 'pi tayā vanadevatayā svāṃ prakṛtibhadratāṃ pradarśayannuvāca - alamalamanena krameṇa / naiṣa mārgo 'smadvidhānām / ārte pravṛttiḥ sādhūnāṃ kṛpayā na tu lipsayā / tāmavaitu paro mā vā tatra kopasya ko vidhiḥ // jm_34.16 // vañcanā sā ca tasyaiva yanna vetti kṛtaṃ paraḥ / ko hi pratyupakārārthī tasya bhūyaḥ kariṣyati // jm_34.17 // upakartā tu dharmeṇa paratastatphalena ca / yogamāyāti niyamādihāpi yaśasaḥ śiryā // jm_34.18 // kṛtaśceddharma ityeva kastatrānuśayaḥ punaḥ / atha pratyupakārārthamṛṇadānaṃ na tatkṛtam // jm_34.19 // upakṛtaṃ kila vetti na me parastadapakāramiti prakaroti yaḥ / nanu viśodhya guṇaiḥ sa yaśastanuṃ dviradavṛttimabhipratipadyate // jm_34.20 // na vetti cedupakṛtamāturaḥ paro na yokṣyate 'pi sa guṇakāntayā śriyā / sacetasaḥ punaratha ko bhavetkramaḥ samucchritaṃ pramathitumātmano yaśaḥ // jm_34.21 // idaṃ tvatra me yuktarūpaṃ pratibhāti - yasmin sādhūpacīrṇe 'pi mitradharmo na lakṣyate / aniṣṭhuramasaṃrabdhamapayāyācchanaistataḥ // jm_34.22 // atha sā devatā tatsubhāṣitaprasāditamanāḥ sādhu sādhviti punaruktamabhipraśasya tattatpriyamuvāca - ṛte jaṭāvalkaladhāraṇaśramādbhavānṛṣistvaṃ viditāyatiryatiḥ / na veṣamātraṃ hi munitvasiddhaye guṇairupetastviha tattvato muniḥ // jm_34.23 // ityabhilakṣya pratipūjyainaṃ tatraivāntardadhe / tadevaṃ protsāhyamāno 'pi sādhurnālaṃ pāpe pravartitumanabhyāsāditi sajjanapraśaṃsāyāṃ vācyam / evaṃ kṣāntikathāyāmapyupaneyam - evaṃ kṣamāparicayānna vairabahulo bhavati, nāvadyabahulo bahujanapriyo manoṅaśceti / evaṃ pratisaṃkhyānabahulāḥ svāṃ guṇaśobhāmanurakṣanti paṇḍitā iti pratisaṃkhyānavarṇe vācyam / tathāgatamāhātmye ca bhadraprakṛtyabhyāsavarṇe ca - evaṃ bhadraprakṛtirabhyastā tiryaggatānāmapi na nivartata iti / // iti śatapatrajātakaṃ catustriṃśattamam // // kṛtiriyamāryaśūrapādānām //