Āryaśūra: Jātakamālā 1-15 # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_AryazUra-jAtakamAlA-1-15.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Albrecht Hanisch and Mitsuyo Demoto ## Contribution: Albrecht Hanisch and Mitsuyo Demoto ## Date of this version: 2020-07-31 ## Source: - Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Jātakamālā 1-15 = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from ajm_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Aryasura: Jatakamala 1-15 Based on Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1) Input by Albrecht Hanisch, Mitsuyo Demoto [GRETIL-Version: 2017-09-11] MARKUP HeadlinesTo be eliminatedCorruptionPLAIN TEXT VERSION In order to facilitate word search, the following brackets have been removed: <...> Supplemented text *, *...* Conjecture ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text āryaśūra: jātakamālā 1-15, revised text 1. vyāghrījātakam 2. śibijātakam 3. kulmāṣapiṇḍījātakam 4. śreṣṭhijātakam 5. aviṣahyaśreṣṭhijātakam 6. śaśajātakam 7. agastyajātakam 8. maitrībalajātakam 9. viśvaṃtarajātakam 10. yajñajātakam 11. śakrajātakam 12. brāhmaṇajātakam 13. unmādayantījātakam 14. supāragajātakam 15. matsyajātakam namo buddhāya // śrīmanti sadguṇaparigrahamaṅgalāni kīrtyāspadāny anavagītamanoharāṇi / pūrveṣu janmasu muneś caritādbhutāni bhaktyā svakāvyakusumāñjalinārcayiṣye // ajm_1.1 // ślāghyair amībhir abhilakṣitacihnabhūtair ādeśito bhavati yat sugatatvamārgaḥ / syād eva rūkṣamanasām api ca prasādo dharmyāḥ kathāś ca ramaṇīyataratvam īyuḥ // ajm_1.2 // lokārtham ity abhisamīkṣya kariṣyate 'yaṃ śrutyārṣayuktyaviguṇena pathā prayatnaḥ / lokottamasya caritātiśayapradeśaiḥ svaṃ prātibhaṃ gamayituṃ śrutivallabhatvam // ajm_1.3 // svārthodyatair api parārthacarasya yasya naivānvagamyata guṇapratipattiśobhā / sarvajña ity avitathākṣaradīptakīrtiṃ mūrdhnā name tam asamaṃ sahadharmasaṅgham // ajm_1.4 // 1. vyāghrījātakam sarvasattveṣv akāraṇaparamavatsalasvabhāvaḥ sarvabhūtātmabhūtaḥ pūrvajanmasv api sa bhagavān iti buddhe bhagavati paraḥ prasādaḥ kāryaḥ // tadyathānuśrūyate ratnatrayagurubhiḥ pratipattiguṇābhirādhitagurubhir guṇapracayagurubhir asmadgurubhiḥ parikīrtyamānam idaṃ bhagavataḥ pūrvajanmāvadānam / bodhisattvaḥ kila pratijñātiśayasadṛśair dānapriyavacanārthacaryāprabhṛtibhiḥ prajñāparigrahaniravadyaiḥ kāruṇyanisyandair lokam anugṛhṇan svadharmābhiratyupanataśucivṛttiny uditodite mahati brāhmaṇakule janmaparigrahaṃ cakāra // sa kṛtasaṃskārakramo jātakarmādibhir abhivardhamānaḥ prakṛtimedhāvitvāt sānāthyaviśeṣāj jñānakautūhalād akausīdyāc ca nacireṇaivāṣṭādaśasu vidyāsthāneṣu svakulakramāviruddhāsu ca sakalāsu kalāsv ācāryakaṃ param avāpa / sa brahmavad brahmavidāṃ babhūva rājeva rājñāṃ bahumānapātram / sākṣāt sahasrākṣa iva prajānāṃ jñānārthinām arthacaraḥ piteva // ajm_1.5 // tasya bhāgyaguṇātiśayasamāvarjito mahālābhasatkārayaśoviśeṣaḥ prādurabhūt/ dharmābhyāsabhāvitamatiḥ kṛtapravrajyāparicayas tu bodhisattvo na tenābhireme / sa pūrvacaryāpariśuddhabuddhiḥ kāmeṣu dṛṣṭvā bahudoṣajātam / gārhasthyam asvāsthyam ivāvadhūya kaṃ cid vanaprastham alaṃcakāra // ajm_1.6 // sa tatra niḥsaṅgatayā tayā ca prajñāvadātena śamena caiva / pratyādideśeva kukāryasaṅgād viśliṣṭaśiṣṭopaśamaṃ nṛlokam // ajm_1.7 // maitrīmayena praśamena tasya visyandinevānuparītacittāḥ / parasparadrohanivṛttabhāvās tapasvivad vyāḍamṛgā viceruḥ // ajm_1.8 // ācāraśuddhyā nibhṛtendriyatvāt saṃtoṣayogāt karuṇāguṇāc ca / asaṃstutasyāpi janasya loke so 'bhūt priyas tasya yathaiva lokaḥ // ajm_1.9 // alpecchabhāvāt kuhanānabhijñas tyaktaspṛho lābhayaśaḥsukhebhyaḥ / sa devatānām api mānasāni prasādabhaktipravaṇāni cakre // ajm_1.10 // śrutvātha taṃ pravrajitaṃ manuṣyā guṇais tadīyair avabaddhacittāḥ / vihāya bandhūṃś ca parigrahāṃś ca tacchiṣyatāṃ siddhim ivopajagmuḥ // ajm_1.11 // śīle śucāv indriyabhāvanāyāṃ smṛtyapramoṣe praviviktatāyām / maitryādike caiva manaḥsamādhau yathābalaṃ so 'nuśaśāsa śiṣyān // ajm_1.12 // atha kadā cit sa mahātmā pariniṣpannabhūyiṣṭhe pṛthūbhūte śiṣyagaṇe pratiṣṭhāpite 'smin kalyāṇe vartmany avatārite naiṣkramyasatpathaṃ loke saṃvṛteṣv ivāpāyadvāreṣu rājamārgīkṛteṣv iva sugatimārgeṣu dṛṣṭadharmasukhavihārārthaṃ tatkālaśiṣyeṇājitenānugamyamāno yogānukūlān parvatadarīnikuñjān anuvicacāra // athātra vyāghravanitāṃ dadarśa girigahvare / prasūtikleśadoṣeṇa gatāṃ vispandamandatām // ajm_1.13 // parikṣāmekṣaṇayugāṃ kṣudhā cchātatarodarīm / āhāram iva paśyantīṃ bālān svatanayān api // ajm_1.14 // stanyatarṣād upasṛtān mātṛviśrambhanirvyathān / rorūyitaravaiḥ krūrair bhartsayantīṃ parān iva // ajm_1.15 // bodhisattvas tu tāṃ dṛṣṭvā dhīro 'pi karuṇāvaśāt / cakampe paraduḥkhena mahīkampād ivādrirāṭ // ajm_1.16 // mahatsv api svaduḥkheṣu vyaktadhairyāḥ kṛpātmakāḥ / mṛdunāpy anyaduḥkhena kampante yat tad adbhutam // ajm_1.17 // atha bodhisattvaḥ sasaṃbhramāmreḍitapadaṃ svabhāvātiśayavyañjakaṃ karuṇābalasamāhitākṣaraṃ śiṣyam uvāca / vatsa vatsa / paśya saṃsāranairguṇyaṃ mṛgy eṣā svasutān api / laṅghitasnehamaryādā bhoktum anvicchati kṣudhā // ajm_1.18 // aho batātikaṣṭeyam ātmasnehasya raudratā / yena mātāpi tanayān āhārayitum icchati // ajm_1.19 // ātmasnehamayaṃ śatruṃ ko vardhayitum arhati / yena kuryāt padanyāsam īdṛśeṣv api karmasu // ajm_1.20 // tac chīghram anviṣyatāṃ tāvat kutaś cid asyāḥ kṣudduḥkhapratīkārahetur yāvan na tanayān ātmānaṃ copahanti / aham api caināṃ prayatiṣye sāhasād asmād vārayitum / sa tathety asmai pratiśrutya tadāhārānveṣaṇaparo babhūva // atha bodhisattvas taṃ śiṣyaṃ savyapadeśam ativāhya cintām āpede / saṃvidyamāne sakale śarīre kasmāt parasmān mṛgayāmi māṃsam / yādṛcchikī tasya hi lābhasaṃpat kāryātyayaḥ syāc ca tathā mamāyam // ajm_1.21 // api ca / nirātmake bhedini sārahīne duḥkhe kṛtaghne satatāśucau ca / dehe parasmāy upayujyamāne na prītimān yo na vicakṣaṇaḥ saḥ // ajm_1.22 // svasaukhyasaṅgena parasya duḥkham upekṣyate śaktiparikṣayād vā / na cānyaduḥkhe sati me 'sti saukhyaṃ satyāṃ ca śaktau kim upekṣakaḥ syām // ajm_1.23 // satyāṃ ca śaktau mama yady upekṣā syād ātatāyiny api duḥkhamagne / kṛtveva pāpaṃ mama tena cittaṃ dahyeta kakṣaṃ mahatāgnineva // ajm_1.24 // tasmāt kariṣyāmi śarīrakeṇa taṭaprapātodgatajīvitena / saṃrakṣaṇaṃ putravadhāc ca mṛgyā mṛgyāḥ sakāśāc ca tadātmajānām // ajm_1.25 // kiṃ ca bhūyaḥ / saṃdarśanaṃ lokahitotsukānām uttejanaṃ mandaparākramāṇām / saṃharṣaṇaṃ tyāgaviśāradānām ākarṣaṇaṃ sajjanamānasānām // ajm_1.26 // viṣādanaṃ māramahācamūnāṃ prasādanaṃ buddhaguṇapriyāṇām / vrīḍodayaṃ svārthaparāyaṇānāṃ mātsaryalobhopahatātmanāṃ ca // ajm_1.27 // śraddhāpanaṃ yānavarāśritānāṃ vismāpanaṃ tyāgakṛtasmayānām / viśodhanaṃ svargamahāpathasya tyāgapriyāṇām anumodinṝṇām // ajm_1.28 // kadā nu gātrair api nāma kuryāṃ hitaṃ pareṣām iti yaś ca me 'bhūt / manorathas taṃ saphalīkriyāsaṃ saṃbodhim agryām api cāvidūre // ajm_1.29 // na spardhayā naiva yaśo'bhilāṣān na svargalobhān na ca rājyahetoḥ / nātyantike 'py ātmasukhe yathāyaṃ mamādaro 'nyatra parārthasiddheḥ // ajm_1.30 // tathā mamānena samānakālaṃ lokasya duḥkhaṃ ca sukhodayaṃ ca / hartuṃ ca kartuṃ ca sadāstu śaktis tamaḥ prakāśaṃ ca yathaiva bhānoḥ // ajm_1.31 // dṛṣṭaḥ śruto 'nusmṛtim āgato vā spṛṣṭaḥ kathāyogam upāgato vā / sarvaprakāraṃ jagato hitāni kuryām ajasraṃ sukhasaṃhitāni // ajm_1.32 // evaṃ sa niścitya parārthasiddhyai prāṇātyaye 'py āpatitapramodaḥ / manāṃsi dhīrāṇy api devatānāṃ vismāpayan svāṃ tanum utsasarja // ajm_1.33 // atha sā vyāghrī tena bodhisattvasya śarīranipātaśabdena samutthāpitakautūhalāmarṣā viramya svatanayavaiśasodyamāt tato nayane vicikṣepa / dṛṣṭvaiva ca tad bodhisattvaśarīram udgataprāṇaṃ sahasābhisṛtya bhakṣayitum upacakrame / atha sa tasya śiṣyo māṃsam anāsādyaiva pratinivṛttaḥ kutropādhyāya iti vilokayaṃs tad bodhisattvaśarīram udgataprāṇaṃ tayā vyāghrayuvatyā bhakṣyamāṇaṃ dadarśa / sa tatkarmātiśayavismayāt prativyūḍhaśokaduḥkhāvegas tadguṇāśrayabahumānam ivodgirann idam ātmagataṃ bruvāṇaḥ śobheta / aho dayāsya vyasanāture jane svasaukhyanaiḥsaṅgyam aho mahātmanaḥ / aho prakarṣaṃ gamitā sthitiḥ satām aho pareṣāṃ mṛditā yaśaḥśriyaḥ // ajm_1.34 // aho parākrāntam apetasādhvasaṃ guṇāśrayaṃ prema paraṃ vidarśitam / aho namaskāraviśeṣapātratāṃ prasahya nītā svaguṇātanus tanuḥ // ajm_1.35 // nisargasaumyasya vasuṃdharādhṛter aho pareṣāṃ vyasaneṣv amarṣitā / aho madīyā gamitā prakāśatāṃ khaṭuṅkatā vikramasaṃpadānayā // ajm_1.36 // anena nāthena sanāthatāṃ gataṃ na śocitavyaṃ khalu sāṃprataṃ jagat / parājayāśaṅkitajātasaṃbhramo dhruvaṃ viniśvāsaparo 'dya manmathaḥ // ajm_1.37 // sarvathā namo 'stv asmai mahābhāgāya sarvabhūtaśaraṇyāyātivipulakāruṇyāyāprameyasattvāya bhūtārthabodhisattvāyeti // atha sa tam arthaṃ sabrahmacāribhyo nivedayām āsa / tatkarmavismitamukhair atha tasya śiṣyair gandharvayakṣabhujagais tridaśādhipaiś ca / mālyāmbarābharaṇacandanacūrṇavarṣaiś channā tadasthivasudhā vasudhā babhūva // ajm_1.38 // tad evaṃ sarvasattveṣv akāraṇaparamavatsalasvabhāvaḥ sarvabhūtātmabhūtaḥ pūrvajanmasv api sa bhagavān iti buddhe bhagavati paraḥ prasādaḥ kāryaḥ / jātaprasādaiś ca buddhe bhagavati prītir utpādayitavyā / evam āyatanagato naḥ prasāda ity evam apy upaneyam / tathā satkṛtya dharmaḥ śrotavyaḥ / evaṃ duṣkaraśatasamudānītatvāt karuṇāvarṇe 'pi vācyam evaṃ svabhāvātiśayaniṣpādikā parānugrahapravṛttihetuḥ karuṇeti // bodhisattvāvadānamālāyāṃ vyāghrījātakaṃ prathamam // 2. śibijātakam duṣkaraśatasamudānīto 'yam asmadarthaṃ tena bhagavatā saddharma iti satkṛtya śrotavyaḥ // tadyathānuśrūyate / bodhisattvabhūtaḥ kilāyaṃ bhagavān aparimitakālābhyāsāt sātmībhūtopacitapuṇyakarmā kadā cic chibīnāṃ rājā babhūva / sa bālyāt prabhṛty eva vṛddhopāsanaratir vinayānurakto 'nuraktaprakṛtiḥ prakṛtimedhāvitvād anekavidyādhigamavimalataramatir utsāhamantraprabhāvaśaktidaivasaṃpannaḥ svā iva prajāḥ prajāḥ pālayati sma / tasmiṃs trivargānuguṇā guṇaughāḥ saṃharṣayogād iva saṃniviṣṭāḥ / samastarūpā vibabhur na cāsur virodhasaṃkṣobhavipannaśobhāḥ // ajm_2.1 // viḍambanevāvinayoddhatānāṃ durmedhasām āpad ivātikaṣṭā / alpātmanāṃ yā madireva lakṣmīr babhūva sā tatra yathārthanāmā // ajm_2.2 // udārabhāvāt karuṇāguṇāc ca vittādhipatyāc ca sa rājavaryaḥ / reme 'rthinām īpsitasiddhiharṣād akliṣṭaśobhāni mukhāni paśyan // ajm_2.3 // atha sa rājā dānapriyatvāt samantato nagarasya sarvopakaraṇadhanadhānyasamṛddhā dānaśālāḥ kārayitvā svamāhātmyānurūpaṃ yathābhiprāyasaṃpāditaṃ sopacāramanoharam anatikrāntakālasubhagaṃ dānavarṣaṃ kṛtayugamegha iva vavarṣa / annam annārthibhyaḥ pānaṃ pānārthibhyaḥ śayanāsanavasanabhojanagandhamālyasuvarṇarajatādi tattadarthibhyaḥ // atha tasya rājñaḥ pradānaudāryaśravaṇād vismitapramuditahṛdayā nānādigabhilakṣitadeśanivāsinaḥ puruṣās taṃ deśam abhijagmuḥ / parītya kṛtsnaṃ manasā nṛlokam anyeṣv alabdhapraṇayāvakāśāḥ / tam arthinaḥ prītimukhāḥ samīyur mahāhradaṃ vanyagajā yathaiva // ajm_2.4 // atha sa rājā samantataḥ samāpatato lābhāśāpramuditamanasaḥ pathikanepathyapracchāditaśobhasya vanīpakajanasya viproṣitasyeva suhṛjjanasya saṃdarśanāt prītivijṛmbhitākṣaḥ / yācñāṃ priyākhyānam ivābhyanandad dattvā ca tuṣṭyārthijanaṃ jigāya // ajm_2.5 // dānodbhavaḥ kīrtimayaḥ sa gandhas tasyārthināṃ vāganilaprakīrṇaḥ / madaṃ jahārānyanarādhipānāṃ gandhadvipasyeva paradvipānām // ajm_2.6 // atha kadā cit sa rājā dānaśālāḥ samanuvicaraṃs tṛptatvād arthijanasya praviralaṃ yācanakajanasaṃpātam abhisamīkṣya dānadharmasyānutsarpaṇān na tuṣṭim upajagāma / tarṣaṃ vininye 'rthijanas tam etya na tv arthinaḥ prāpya sa dānaśauṇḍaḥ / na hy asya dānavyavasāyam arthī yācñāpramāṇena śaśāka jetum // ajm_2.7 // tasya buddhir abhavat / atisabhāgyās te satpuruṣaviśeṣā ye viśrambhaniryantraṇapraṇayam arthibhiḥ svagātrāṇy api yācyante / mama punaḥ pratyākhyānarūkṣākṣaravacanasaṃtarjita ivārthijano dhanamātrake 'py apragalbhapraṇayaḥ saṃvṛtta iti // atha kṣitīśasya tam atyudāraṃ gātreṣv api sveṣu nivṛttasaṅgam / vijñāya dānāśrayiṇaṃ vitarkaṃ patipriyā strīva mahī cakampe // ajm_2.8 // atha śakro devānām indraḥ kṣititalacalanād ākampite vividharatnaprabhodbhāsini sumerau parvatarāje kim idam iti samutpatitavitarkas tasya rājña imaṃ vitarkātiśayaṃ dharaṇicalananimittam avetya vismayāvarjitahṛdayaś cintām āpede / dānātiharṣoddhatamānasena vitarkitaṃ kiṃ svid idaṃ nṛpeṇa / ābadhya dānavyavasāyakakṣyāṃ svagātradānasthiraniścayena // ajm_2.9 // tan mīmāṃsiṣye tāvad enam iti // atha tasya rājñaḥ pariṣadi niṣannasyāmātyagaṇaparivṛtasya samucitāyāṃ kṛtāyām arthijanasya kaḥ kim icchatīty āhvānaghoṣaṇāyāṃ samudghāṭyamāneṣu kośādhyakṣādhiṣṭhiteṣu maṇikanakarajatadhananicayeṣu viśliṣyamāṇapuṭāsu vividhavasanaparipūrṇagarbhāsu vastrapeḍāsu samupavartyamāneṣu vinītavividhavāhanaskandhapratiṣṭhitayugeṣu vicitreṣu yānaviśeṣeṣu pravṛtte 'rthijanasaṃpāte śakro devānām indro vṛddham andhaṃ brāhmaṇarūpam abhinirmāya rājñaś cakṣuḥpathe prādurabhavat / atha sa rājñā kāruṇyamaitrīparibhāvitayā dhīraprasannasaumyayā pratyudgata iva pariṣvakta iva ca dṛṣṭyā kenārtha ity upanimantryamāṇaḥ kṣitipānucarair nṛpatisamīpam upetya jayāśīrvacanapuraḥsaraṃ rājānam ity uvāca / dūrād apaśyan sthaviro 'bhyupetas tvaccakṣuṣo 'rthī kṣitipapradhāna / ekekṣaṇenāpi hi paṅkajākṣa gamyeta lokādhipa lokayātrā // ajm_2.10 // atha bodhisattvaḥ samabhilaṣitamanorathaprasiddhyā paraṃ prītyutsavam anubhavan kiṃ svid idaṃ satyam evoktaṃ brāhmaṇena syād uta vikalpābhyāsān mayaivam upadhāritam iti jātapratyavamarśaś cakṣuryācñāpriyavacanaśravaṇatṛṣitamatis taṃ cakṣuryācanakam uvāca / kenānuśiṣṭas tvam ihābhyupeto māṃ yācituṃ brāhmaṇamukhya cakṣuḥ / sudustyajaṃ cakṣur iti pravādasaṃbhāvanā kasya mayi vyatītā // ajm_2.11 // atha sa brāhmaṇaveṣadhārī śakras tasya rājña āśayaṃ viditvovāca / śakrasya śakrapratimānuśiṣṭyā tvāṃ yācituṃ cakṣur ihāgato 'smi / saṃbhāvanāṃ tasya mamāpi cāśāṃ cakṣuḥpradānāt saphalīkuruṣva // ajm_2.12 // atha sa rājā śakrasaṃkīrtanān nūnam asya brāhmaṇasya bhavitrī devatānubhāvād anena vidhinā cakṣuḥsaṃpad iti matvā pramodaviśadākṣaram enam uvāca / yenābhyupeto 'si manorathena tam eṣa te brāhmaṇa pūrayāmi / ākāṅkṣamāṇāya mad ekam akṣi dadāmi cakṣurdvayam apy ahaṃ te // ajm_2.13 // sa tvaṃ vibuddhanayanotpalaśobhitāsyaḥ saṃpaśyato vraja yathābhimataṃ janasya / syāt kiṃ nu so 'yam uta neti vicāradolālolasya so 'yam iti cotthitavismayasya // ajm_2.14 // atha tasya rājño 'mātyāś cakṣuḥpradānavyavasāyam avetya sasaṃbhramāvegaviṣādavyathitamanaso rājānam ūcuḥ / dānātiharṣād anayam asamīkṣyāhitodayam / prasīda deva mā maivaṃ na cakṣur dātum arhasi // ajm_2.15 // ekasyārthe dvijasyāsya mā naḥ sarvān parākṛthāḥ / alaṃ śokāgninā dagdhuṃ sukhasaṃvardhitāḥ prajāḥ // ajm_2.16 // dhanāni lakṣmīpratibodhanāni śrīmanti ratnāni payasvinīr gāḥ / rathān vinītāśvayujaḥ prayaccha madorjitaśrīlalitān dvipāṃś ca // ajm_2.17 // samuccarannūpuranisvanāni śaratpayodābhyadhikadyutīni / gṛhāṇi sarvartusukhāni dehi mā dāḥ svacakṣur jagadekacakṣuḥ // ajm_2.18 // vimṛśyatām api ca tāvan mahārāja / anyadīyaṃ kathaṃ nāma cakṣur anyatra yojyate / atha daivaprabhāvo 'yaṃ tvaccakṣuḥ kim apekṣate // ajm_2.19 // api ca deva / cakṣuṣā kiṃ daridrasya parābhyudayasākṣiṇā / dhanam eva yato dehi deva mā sāhasaṃ kṛthāḥ // ajm_2.20 // atha sa rājā tān amātyān sānunayamadhurākṣaram ity uvāca / adāne kurute buddhiṃ dāsyāmīty abhidhāya yaḥ / sa lobhapāśaṃ prabhraṣṭam ātmani pratimuñcati // ajm_2.21 // dāsyāmīti pratijñāya yo 'nyathā kurute manaḥ / kārpaṇyāniścitamateḥ kaḥ syāt pāpataras tataḥ // ajm_2.22 // sthirīkṛtyārthinām āśāṃ dāsyāmīti pratijñayā / visaṃvādanarūkṣasya vacaso nāsti niṣkrayaḥ // ajm_2.23 // yad api coktaṃ devatānubhāvād eva cakṣur asya kiṃ na saṃbhavatīty atrāpi śrūyatām / naikakāraṇasādhyatvaṃ kāryāṇāṃ nanu dṛśyate / kāraṇāntarasāpekṣaḥ syād daivo 'pi vidhir yataḥ // ajm_2.24 // tan me dānātiśayavighnāya vyāyantuṃ nārhanti bhavanta iti // amātyā ūcuḥ / dhanadhānyaratnādi devo dātum arhati na svacakṣur iti vijñāpitam asmābhiḥ / tan na devaṃ vayam atīrthe pratārayāmaḥ // rājovāca / yad eva yācyeta tad eva dadyān nānīpsitaṃ prīṇayatīha dattam / kim uhyamānasya jalena toyair dāsyāmy ataḥ prārthitam artham asmai // ajm_2.25 // atha tasya rājño rūḍhataraviśrambhapraṇayaḥ snehāvegād anapekṣitopacāro 'mātyamukhyas taṃ rājānam ity uvāca / mā tāvad bhoḥ / yā nālpena tapaḥsamādhividhinā saṃprāpyate kena cid yām āsādya ca bhūribhir makhaśataiḥ kīrtiṃ divaṃ cāpnuyāt / saṃprāptām atipatya tāṃ nṛpatitāṃ śakrarddhivispardhinīṃ kiṃ dṛṣṭvā nayane praditsati bhavān ko 'yaṃ kutastyo vidhiḥ // ajm_2.26 // labdhāvakāśas tridaśeṣu yajñaiḥ kīrtyā samantād avabhāsamānaḥ / narendracūḍādyutirañjitāṅghriḥ kiṃ lipsamāno nu dadāsi cakṣuḥ // ajm_2.27 // atha sa rājā tam amātyaṃ sānunayam ity uvāca / nāyaṃ yatnaḥ sārvabhaumatvam āptuṃ naiva svargaṃ nāpavargaṃ na kīrtim / trātuṃ lokān ity ayaṃ tv ādaro me yācñākleśo mā ca bhūd asya moghaḥ // ajm_2.28 // atha sa rājā nīlotpaladalarucirakānti nayanam ekaṃ vaidyaparidṛṣṭena vidhinā śanakair akṣatam utpāṭya parayā prītyā cakṣuryācanakāya prāyacchat / atha śakro devendras tādṛśam ṛddhyabhisaṃskāraṃ cakre yathā dadarśa sa rājā saparijanas tat tasya cakṣuś cakṣuḥsthāne pratiṣṭhitam / athonmiṣitaikacakṣuṣaṃ cakṣuryācanakam abhisamīkṣya sa rājā parameṇa harṣeṇāpūryamāṇahṛdayo dvitīyam apy asmai nayanaṃ prāyacchat // tataḥ sa rājā nayane pradāya vipadmapadmākaratulyavaktraḥ / paurair asādhāraṇatuṣṭir āsīt samagracakṣur dadṛśe dvijaś ca // ajm_2.29 // antaḥpure 'tha manujādhipateḥ pure ca śokāśrubhir vasumatī siṣice samantāt / śakras tu vismayam avāpa parāṃ ca tuṣṭiṃ saṃbodhaye nṛpam akampyamatiṃ samīkṣya // ajm_2.30 // atha śakrasya vismayāvarjitahṛdayasyaitad ity abhavat / aho dhṛtir aho sattvam aho sattvahitaiṣitā / pratyakṣam api karmedaṃ karotīva vicāraṇām // ajm_2.31 // tan nāyam āścaryasattvaś ciram imaṃ parikleśam anubhavitum arhati yataḥ prayatiṣye cakṣur asyopāyapradarśanād upapādayitum // atha tasya rājñaḥ kramāt saṃrūḍhanayanavraṇasyāvagītapratanūbhūtāntaḥpurapaurajānapadaśokasya pravivekakāmatvād udyānapuṣkariṇyās tīre kusumabhārānatataruvaranicite mṛdusurabhiśiśirasukhapavane madhukaragaṇopakūjite paryaṅkeṇa niṣaṇṇasya śakro devendraḥ purastāt prādurabhavat / ka eṣa iti ca rājñā paryanuyukto 'bravīt / śakro 'ham asmi devendras tvatsamīpam upāgataḥ / svāgatam / ājñāpyatāṃ kenārtha iti / sa upacārapuraḥsaram ukto rājānaṃ punar uvāca / varaṃ vṛṇīṣva rājarṣe yad icchasi tad ucyatām // ajm_2.32 // atha sa rājā pradānasamucitatvād anabhyastayācñākārpaṇyamārgo dhṛtyāvismayaśauṭīryam uvāca / prabhūtaṃ me dhanaṃ śakra śaktimac ca mahad balam / andhabhāvāt tv idānīṃ me mṛtyur evābhirocate // ajm_2.33 // kṛtvāpi paryāptamanorathānāṃ prītiprasādādhikalocanāni / mukhāni paśyāmi na yācakānāṃ yat tena mṛtyur dayito mamendra // ajm_2.34 // śakra uvāca / alam anena te vyavasāyena / satpuruṣā evedṛśāny anuprāpnuvanti/ api ca pṛcchāmi tāvad bhavantam / imām avasthāṃ gamitasya yācakaiḥ kathaṃ nu te saṃprati teṣu mānasam / pracakṣva tat tāvad alaṃ nigūhituṃ vrajec ca saṃpratyayanīyatāṃ yathā // ajm_2.35 // rājovāca / ko 'yam asmān vikatthayitum atrabhavato nirbandhaḥ / api ca devendra śrūyatām / tadaiva caitarhi ca yācakānāṃ vacāṃsi yācñāniyatākṣarāṇi / āśīrmayāṇīva mama priyāṇi yathā tathodetu mamaikam akṣi // ajm_2.36 // atha tasya rājñaḥ satyādhiṣṭhānabalāt puṇyopacayaviśeṣāc ca vacanasamanantaram evendranīlaśakalākrāntamadhyam iva nīlotpaladalasadṛśam ekaṃ cakṣuḥ prādurabhūt / prādurbhūte ca tasmin nayanāścarye pramuditamanāḥ sa rājā punar api śakram uvāca / yaś cāpi māṃ cakṣur ayācataikaṃ tasmai mudā dve nayane pradāya / prītyutsavaikāgramatir yathāsaṃ dvitīyam apy akṣi tathā mamāstu // ajm_2.37 // athābhivyāhārasamanantaram eva tasya rājño vispardhamānam iva tena nayanena dvitīyaṃ cakṣuḥ prādurabhūt / tataś cakampe sadharādharā dharā vyatītya velāṃ prasasāra sāgaraḥ / prasaktagambhīramanojñanisvanāḥ prasasvanur dundubhayo divaukasām // ajm_2.38 // prasādaramyaṃ dadṛśe vapur diśāṃ rarāja śuddhyā śaradīva bhāskaraḥ / paribhramac candanacūrṇarañjitaṃ papāta citraṃ kusumaṃ nabhastalāt // ajm_2.39 // samāyayur vismayaphullalocanā divaukasas tatra sahāpsarogaṇāḥ / vavau manojñātmaguṇaḥ samīraṇo manaḥsu harṣo jagatāṃ vyajṛmbhata // ajm_2.40 // udīritā harṣaparītamānasair maharddhibhir bhūtagaṇaiḥ savismayaiḥ / nṛpasya karmātiśayastavāśrayāḥ samantataḥ śuśruvire giraḥ śubhāḥ // ajm_2.41 // aho bataudāryam aho kṛpālutā viśuddhatā paśya yathāsya cetasaḥ / aho svasaukhyeṣu nirutsukā matir namo 'stu te 'tyadbhutadhairyavikrama // ajm_2.42 // sanāthatāṃ sādhu jagad gataṃ tvayā punar vibuddhekṣaṇapaṅkajaśriyā / amogharūpā bata puṇyasaṃcayāś cirasya dharmeṇa khalūrjitaṃ jitam // ajm_2.43 // atha śakraḥ sādhu sādhv ity enam abhisaṃrādhya punar uvāca / na no na vidito rājaṃs tava śuddhāśayāśayaḥ / evaṃ tu pratidatte te mayeme nayane nṛpa // ajm_2.44 // samantād yojanaśataṃ śailair api tiraskṛtam / draṣṭum avyāhatā śaktir bhaviṣyaty anayoś ca te // ajm_2.45 // ity uktvā śakras tatraivāntardadhe // atha bodhisattvo vismayapraharṣāpūrṇamanobhir mandamandanimeṣapravikasitanayanair amātyair anuyātaiḥ pauraiś cābhivīkṣyamāṇo jayāśīrvacanapuraḥsaraiś ca brāhmaṇair abhinandyamānaḥ puravaram ucchritadhvajavicitrapatākaṃ pravitanyamānābhyudayaśobham abhigamya parṣadi niṣaṇṇaḥ sabhājanārtham abhigatasyāmātyapramukhyasya brāhmaṇavṛddhapaurajanasyaivam ātmopanāyikaṃ dharmaṃ deśayām āsa / ko nāma loke śithilādaraḥ syāt kartuṃ dhanair arthijanapriyāṇi / divyaprabhāve nayane mameme pradānapuṇyopanate samīkṣya // ajm_2.46 // anekaśailāntaritaṃ yojanānāṃ śatād api / adūrasthitavispaṣṭaṃ dṛśyaṃ paśyāmi sarvataḥ // ajm_2.47 // parānukampāvinayābhijātād dānāt paraḥ ko 'bhyudayābhyupāyaḥ / yan mānuṣaṃ cakṣur ihaiva dattvā prāptaṃ mayāmānuṣadivyacakṣuḥ // ajm_2.48 // etad viditvā śibayaḥ pradānair bhogena cārthān saphalīkurudhvam / loke parasminn iha caiṣa panthāḥ kīrtipradhānasya sukhodayasya // ajm_2.49 // dhanasya niḥsāralaghoḥ sa sāro yad dīyate lokahitonmukhena / nidhānatāṃ yāti hi dīyamānam adīyamānaṃ nidhanaikaniṣṭham // ajm_2.50 // tad evaṃ duṣkaraśatasamudānīto 'yam asmadarthaṃ tena bhagavatā saddharma iti satkṛtya śrotavyaḥ / tathāgatamāhātmye pūrvavac ca karuṇāvarṇe 'pi vācyam ihaiva puṇyaphalapradarśane caivaṃ satkṛtyopacitāni puṇyānīhaiva puṣpamātram ātmaprabhāvasya kīrtisaṃtatimanoharaṃ pradarśayantīti // śibijātakaṃ dvitīyam // 3. kulmāṣapiṇḍījātakam cittaprasādodgataṃ pātrātiśayapratipāditaṃ ca nālpakaṃ nāma dānam asti vipākamahattvāt // tadyathānuśrūyate / bodhisattvabhūtaḥ kilāyaṃ bhagavān kośalādhipatir babhūva / tasyotsāhamantraprabhāvaśaktisaṃpatprabhṛtīnāṃ prakarṣiṇām api rājaguṇānāṃ vibhūtim atiśiśye daivasaṃpadguṇaśobhā / guṇās tasyādhikaṃ rejur daivasaṃpadvibhūṣaṇāḥ / kiraṇā iva candrasya śaradunmīlitaśriyaḥ // ajm_3.1 // tatyāja dṛptān api tasya śatrūn rakteva reme tadapāśriteṣu / ity āsa tasyānyanarādhipeṣu kopaprasādānuvidhāyinī śrīḥ // ajm_3.2 // dharmātmakatvān na ca nāma tasya paropatāpāśivam āsa cetaḥ / bhṛtyānurāgas tu tathā jajṛmbhe dviṣatsu lakṣmīr na yathāsya reme // ajm_3.3 // so 'nantarātītāṃ svāṃ jātim anusasmāra / tadanusmaraṇāc ca samupajātasaṃvego viśeṣavattaraṃ śramaṇabrāhmaṇakṛpaṇavanīpakebhyaḥ sukhahetunidānaṃ dānam adāt / śīlasaṃvaraṃ cānavaraṃ poṣadhaniyamaṃ ca parvadivaseṣu samādade / abhīkṣṇaṃ ca rājaparṣadi svasmiṃś cāntaḥpure puṇyaprabhāvodbhāvanāl lokaṃ śreyasi niyoktukāmaḥ pratītahṛdayo gāthādvayam iti niyatārthaṃ babhāṣe / na sugataparicaryā vidyate svalpikāpi pratanuphalavibhūtir yac chrutaṃ kevalaṃ prāk / tad idam alavaṇāyāḥ śuṣkarūkṣāruṇāyāḥ phalavibhavamahattvaṃ paśya kulmāṣapiṇḍyāḥ // ajm_3.4 // rathaturagavicitraṃ mattanāgendralīlaṃ balam akṛśam idaṃ me medinī kevalā ca / bahu dhanam anuraktā śrīr udārāś ca dārāḥ phalasamudayaśobhāṃ paśya kulmāṣapiṇḍyāḥ // ajm_3.5 // tam amātyā brāhmaṇavṛddhāḥ pauramukhyāś ca kautūhalāpūrṇamanaso 'pi na prasahante sma paryanuyoktuṃ kim abhisamīkṣya mahārājo gāthādvayam idam abhīkṣṇaṃ bhāṣata iti // atha tasya rājño vāllabhyād avyāhatataraviśrambhapraṇayaprasādā devī samutpannakautūhalā saṃkathāprastāvāgataṃ parṣadi paryapṛcchad enam / niyatam iti narendra bhāṣase hṛdayagatāṃ mudam udgirann iva / bhavati mama kutūhalākulaṃ hṛdayam idaṃ kathitena tena te // ajm_3.6 // tad arhati śrotum ayaṃ jano yadi pracakṣva tat kiṃ nv iti bhāṣase nṛpa / rahasyam evaṃ ca na kīrtyate kva cit prakāśam asmāc ca mayāpi pṛcchyate // ajm_3.7 // atha sa rājā prītyatisnigdhayā dṛṣṭyā samavekṣya devīṃ smitapravikasitavadana uvāca // avibhāvyanimittārthaṃ śrutvodgāram imaṃ mama / na kevalaṃ tavaivātra kautūhalacalaṃ manaḥ // ajm_3.8 // samagram apy etad amātyamaṇḍalaṃ kutūhalāghūrṇitalolamānasam / puraṃ ca sāntaḥpuram atra tena me niśamyatāṃ yena mayaivam ucyate // ajm_3.9 // svapnaprabuddha iva jātim anusmarāmi yasyām ihaiva nagare bhṛtako 'ham āsam / śīlānvito 'pi dhanamātrasamucchritebhyaḥ karmābhirādhanasamārjitadīnavṛttiḥ // ajm_3.10 // so 'haṃ bhṛtiṃ paribhavaśramadainyaśālāṃ trāṇāśayā svayam avṛttibhayād vivikṣuḥ / bhikṣārthinaś ca caturaḥ śramaṇān apaśyaṃ vaśyendriyān anugatān iva bhikṣulakṣmyā // ajm_3.11 // tebhyaḥ prasādamṛdunā manasā praṇamya kulmāṣamātrakam adāṃ prayataḥ svagehe / tasyāṅkurodaya ivaiṣa yad anyarājacūḍāprabhāś caraṇareṇuṣu me niṣiktāḥ // ajm_3.12 // tad etad abhisaṃdhāya mayaivaṃ devi kathyate / puṇyair na ca labhe tṛptim arhatāṃ darśanena ca // ajm_3.13 // atha devī praharṣavismayaviśālatarākṣī sabahumānam udīkṣamāṇā rājānam uvāca / upapannarūpaḥ puṇyānām ayam evaṃvidho vipākābhyudayaviśeṣaḥ / puṇyaphalapratyakṣiṇaś ca mahārājasya yad ayaṃ puṇyeṣv ādaraḥ / tad evam eva pāpapravṛttivimukhaḥ piteva prajānāṃ samyakparipālanasumukhaḥ puṇyaguṇārjanābhimukhaḥ / yaśaḥśriyā dānasamṛddhayā jvalan pratiṣṭhitājñaḥ pratirājamūrdhasu / samīraṇākuñcitasāgarāmbarāṃ ciraṃ mahīṃ dharmanayena pālaya // ajm_3.14 // rājovāca / kiṃ hy etad devi na syāt / so 'haṃ tam eva punar āśrayituṃ yatiṣye śreyaḥpathaṃ samabhilakṣitaramyacihnam / lokaḥ praditsati hi dānaphalaṃ niśamya dāsyāmy ahaṃ kim iti nātmagataṃ niśāmya // ajm_3.15 // atha sa rājā devīṃ devīm iva śriyā jvalantīm atisnigdham avekṣya śrīsaṃpattihetukutūhalahṛdayaḥ punar uvāca / candralekheva tārāṇāṃ strīṇāṃ madhye virājase / akṛthāḥ kiṃ nu kalyāṇi karmātimadhurodayam // ajm_3.16 // devy uvāca / asti deva kiṃ cid aham api pūrvajanmavṛttam anusmarāmīti/ kathaya kathayedānīm iti ca sādaraṃ rājñā paryanuyuktovāca / bālye 'nubhūtam iva tat samanusmarāmi dāsī satī yad aham uddhṛtabhaktam ekam / kṣīṇāsravāya munaye vinayena dattvā supteva tatra samavāpam iha prabodham // ajm_3.17 // etat smarāmi kuśalaṃ naradeva yena tvannāthatām upagatāsmi samaṃ pṛthivyā / kṣīṇāsraveṣu na kṛtaṃ tanu nāma kiṃ cid ity uktavān asi yathaiva munis tathaiva // ajm_3.18 // atha sa rājā puṇyaphalapradarśanāt puṇyeṣu samutpāditabahumānām abhiprasannamanasaṃ pariṣadaṃ vismayaikāgrām avetya niyatam īdṛśaṃ kiṃ cit samanuśaśāsa / alpasyāpi śubhasya vistaram imaṃ dṛṣṭvā vipākaśriyaḥ syāt ko nāma na dānaśīlavidhinā puṇyakriyātatparaḥ / naivaṃ draṣṭum api kṣamaḥ sa puruṣaḥ paryāptavitto 'pi san yaḥ kārpaṇyatamisrayāvṛtamatir nāpnoti dānair yaśaḥ // ajm_3.19 // tyaktavyaṃ vivaśena yan na ca tathā kasmai cid arthāya yat tan nyāyena dhanaṃ tyajan yadi guṇaṃ kaṃ cit samudbhāvayet / ko 'sau tatra bhajeta matsarapathaṃ jānan guṇānāṃ rasaṃ prītyādyā vividhāś ca kīrtyanusṛtā dānapratiṣṭhā guṇāḥ // ajm_3.20 // dānaṃ nāma mahānidhānam anugaṃ caurādyasādhāraṇaṃ dānaṃ matsaralobhadoṣarajasaḥ prakṣālanaṃ cetasaḥ / saṃsārādhvapariśramāpanayanaṃ dānaṃ sukhaṃ vāhanaṃ dānaṃ naikasukhopadhānasumukhaṃ sanmitram ātyantikam // ajm_3.21 // vibhavasamudayaṃ vā dīptam ājñāguṇaṃ vā tridaśapuranivāsaṃ rūpaśobhāguṇaṃ vā / yad abhilaṣati sarvaṃ tat samāpnoti dānād iti parigaṇitārthaḥ ko na dānāni dadyāt // ajm_3.22 // sārādānaṃ dānam āhur dhanānām aiśvaryāṇāṃ dānam āhur nidānam / dānaṃ śrīmat sajjanatvāvadānaṃ nālpaprajñaiḥ pāṃsudānaṃ sudānam // ajm_3.23 // atha sā parṣat tasya rājñas tadgrāhakaṃ vacanaṃ sabahumānam abhinandya pradānādiguṇapratipattyabhimukhī babhūva // tad evaṃ cittaprasādodgataṃ pātrātiśayapratipāditaṃ ca nālpakaṃ nāma dānam asti vipākamahattvād iti prasannacittenānuttare puṇyakṣetra āryasaṃghe dānaṃ dadatā parā prītir utpādyā / adūre mamāpy evaṃvidhā ato viśiṣṭataraś ca saṃpattaya iti // kulmāṣapiṇḍījātakaṃ tṛtīyam // 4. śreṣṭhijātakam atyayam apy avigaṇayya ditsanti satpuruṣāḥ / kena nāma svasthena na dātavyaṃ syāt // tadyathānuśrūyate / bodhisattvabhūtaḥ kilāyaṃ bhagavān bhāgyātiśayaguṇād utthānasaṃpadā cādhigatavipuladhanasamṛddhir aviṣamavyavahāraśīlatvāl lokabahumānaniketabhūta udārābhijanavān anekavidyākalāvikalpādhigamavimalataramatir guṇamāhātmyād rājñā samupahṛtasaṃmānaḥ pradānaśīlatvāl lokasādhāraṇavibhavaḥ śreṣṭhī babhūva / arthibhiḥ prītahṛdayaiḥ kīrtyamānam itas tataḥ / tyāgaśauryonnataṃ nāma tasya vyāpa diśo daśa // ajm_4.1 // dadyān na dadyād iti tatra nāsīd vicāradolācalamānaso 'rthī / khyātāvadāne hi babhūva tasmin viśrambhadhṛṣṭapraṇayo 'rthivargaḥ // ajm_4.2 // nāsau jugopātmasukhārtham arthaṃ na spardhayā lobhaparābhavād vā / sa tv arthiduḥkhaṃ na śaśāka soḍhuṃ nāstīti vaktuṃ ca tato jugopa // ajm_4.3 // atha kadā cit tasya mahāsattvasya bhojanakāle snātānuliptasya kuśalasūdopakalpite samupasthite varṇagandharasasparśādiguṇasamudite vicitre bhakṣyabhojyādividhau tatpuṇyasaṃbhāravivṛddhikāmo jñānāgninirdagdhasarvakleśendhanaḥ pratyekabuddhas tadgṛham abhijagāma bhikṣārthī / samupetya ca dvārakoṣṭhake vyatiṣṭhata / aśaṅkitācañcaladhīrasaumyam avekṣamāṇo yugamātram urvyāḥ / tatrāvatasthe praśamābhijātaḥ sa pātrasaṃsaktakarāgrapadmaḥ // ajm_4.4 // atha māraḥ pāpīyān bodhisattvasya tāṃ dānasaṃpadam amṛṣyamāṇas tadvighnārtham antarā ca taṃ bhadantam antarā ca dvāradehalīṃ jvālākarālodaram anekapauruṣam atigambhīraṃ bhayānakadarśanaṃ pratibhayanirghoṣaṃ narakam abhinirmame visphuradbhir anekair janaśatair ācitam // atha bodhisattvaḥ pratyekabuddhaṃ bhikṣārthinam abhigatam ālokya patnīm uvāca / bhadre svayam āryāya piṇḍapātaṃ dehīti / sā tathety asmai pratiśrutya praṇītaṃ bhakṣyabhojyam ādāya prasthitā / narakam ālokya dvārasamīpād bhayaviṣādacañcalākṣī sahasā nyavartata / kim etad iti ca bhartrā paryanuyuktā samāpatitasādhvasāpihitakaṇṭhī tat kathaṃ cid asya kathayām āsa // atha bodhisattvaḥ katham ayam āryo madgṛhād anavāptabhikṣa eva pratiyāsyatīti sasaṃbhramas tat tasyāḥ kathitam anādṛtya svayam eva praṇītaṃ bhakṣyabhojyam ādāya tasya mahātmanaḥ piṇḍapātaṃ pratipādayitukāmo dvārakoṣṭhakasamīpam abhigatas tam atibhīṣaṇam antarā narakaṃ dadarśa / tasya kiṃ svid idam iti samutpatitavitarkasya māraḥ pāpīyān bhavanabhitter niṣpatya saṃdṛśyamānadivyādbhutavapur antarikṣe sthitvā hitakāma iva nāmābravīt / gṛhapate mahārauravo nāmāyaṃ mahānarakaḥ / arthipraśaṃsāvacanapralubdhā hiṃsanti dānavyasanena ye 'rthān / śaratsahasrāṇi bahūni teṣām asmin nivāso 'sulabhapravāsaḥ // ajm_4.5 // arthas trivargasya viśeṣahetus tasmin hate kena hato na dharmaḥ / dharmaṃ ca hatvārthanibarhaṇena kathaṃ nu na syān narakapratiṣṭhaḥ // ajm_4.6 // dānaprasaṅgena ca dharmamūlaṃ ghnatā tvayārthaṃ yad akāri pāpam / tvām attum abhyudgatam etad asmāj jvālograjihvaṃ narakāntakāsyam // ajm_4.7 // tat sādhu dānād viniyaccha buddhim evaṃ hi sadyaḥ patanaṃ na te syāt / viceṣṭamānaiḥ karuṇaṃ rudadbhir mā dātṛbhir gāḥ samatām amībhiḥ // ajm_4.8 // pratigrahītā tu jano 'bhyupaiti nivṛttadānāpanayaḥ suratvam / tat svargamārgāvaraṇād viramya dānodyamāt saṃyamam āśrayasva // ajm_4.9 // atha bodhisattvo nūnam asyaitad durātmano maddānavighnāya viceṣṭitam ity avagamya svasattvāvaṣṭambhadhīravinayamadhurākṣarāvicchedaṃ niyatam ity avocad enam / asmaddhitāvekṣaṇadakṣiṇena vidarśito 'yaṃ bhavatāryamārgaḥ / yuktā viśeṣeṇa ca daivateṣu parānukampānipuṇā pravṛttiḥ // ajm_4.10 // doṣodayāt pūrvam anantaraṃ vā yuktaṃ tu tacchāntipathena gantum / gate prayāmaṃ hy apacāradoṣair vyādhau cikitsāpraṇayo vighātaḥ // ajm_4.11 // idaṃ ca dānavyasanaṃ madīyaṃ śaṅke cikitsāviṣayavyatītam / tathā hy anādṛtya hitaiṣitāṃ te na me manaḥ saṃkucati pradānāt // ajm_4.12 // dānād adharmaṃ ca yad ūcivāṃs tvam arthaṃ ca dharmasya viśeṣahetum / tan mānuṣī neyam avaiti buddhir dānād ṛte dharmapatho yathārthaḥ // ajm_4.13 // nidhīyamānaḥ sa tu dharmahetuś cauraiḥ prasahyātha vilupyamānaḥ / oghodarāntarvinimagnamūrtir hutāśanasyāśanatāṃ gato vā // ajm_4.14 // yac cārthadātā narakaṃ prayāti pratigrahītā tu surendralokam / vivardhitas tena ca me tvayāyaṃ dānodyamaḥ saṃyamayiṣyatāpi // ajm_4.15 // ananyathā cāstu vacas tavedaṃ svargaṃ ca me yācanakā vrajantu / dānaṃ hi me lokahitārtham iṣṭaṃ nedaṃ svasaukhyodayasādhanāya // ajm_4.16 // atha māraḥ punar api bodhisattvaṃ hitaiṣīva dhīrahastenovāca / hitoktim enāṃ mama cāpalaṃ vā samīkṣya yenecchasi tena gaccha / sukhānvito vā bahumānapūrvaṃ smartāsi māṃ vipratisāravān vā // ajm_4.17 // bodhisattva uvāca / mārṣa marṣayatu bhavān / kāmaṃ patāmi narakaṃ sphuradugravahniṃ jvālāvalīḍhaśithilāvanatena mūrdhnā / na tv arthināṃ praṇayadarśitasauhṛdānāṃ saṃmānakālam avamānanayā hariṣye // ajm_4.18 // ity uktvā bodhisattvaḥ svabhāgyabalāvaṣṭabdho jānānaś ca niratyayatāṃ dānasya nivāraṇaikarasam avadhūya svajanaparijanaṃ sādhvasānabhibhūtamatir abhivṛddhadānābhilāṣo narakamadhyena prāyāt / puṇyānubhāvād atha tasya tasminn apaṅkajaṃ paṅkajam udbabhūva / avajñayevāvajahāsa māraṃ yac chuklayā kesaradantapaṅktyā // ajm_4.19 // atha bodhisattvaḥ padmasaṃkrameṇa svapuṇyātiśayanirjātenābhigamya pratyekabuddhaṃ prasādasaṃharṣāpūrṇahṛdayaḥ piṇḍapātam asmai prāyacchat // manaḥprasādapratibodhanārthaṃ tasyātha bhikṣur viyad utpapāta / varṣañ jvalaṃś caiva sa tatra reje savidyududdyotapayodalakṣmyā // ajm_4.20 // avamṛditamanorathas tu māro dyutiparimoṣam avāpya vaimanasyāt / tam abhimukham udīkṣituṃ na sehe saha narakeṇa tatas tirobabhūva // ajm_4.21 // tat kim idam upanītam / evam atyayam apy avigaṇayya ditsanti satpuruṣāḥ / kena nāma svasthena na dātavyaṃ syād iti na sattvavantaḥ śakyante bhayād apy agatiṃ gamayitum ity evam apy upaneyam // śreṣṭhijātakaṃ caturtham // 5. aviṣahyaśreṣṭhijātakam na vibhavakṣayāśaṅkayā samṛddhyāśayā vā pradānavaidhuryam upayānti satpuruṣāḥ // tadyathānuśrūyate / bodhisattvaḥ kila tyāgaśīlakulavinayaśrutajñānāvismayādiguṇasamudito dhanadāyamāno vibhavasaṃpadā sarvātithitvād anuparatadānasattro lokahitārthapravṛtto dāyakaśreṣṭhaḥ śreṣṭhī babhūva / mātsaryādidoṣāviṣahyo 'viṣahya iti prakāśanāmā / iṣṭārthasaṃpattivimarśanāśāt prītiprabodhasya viśeṣahetuḥ / yathārthināṃ darśanam āsa tasya tathārthināṃ darśanam āsa tasya // ajm_5.1 // dehīti yācñāniyatārtham ukto nāstīti nāsau gadituṃ śaśāka / hṛtāvakāśā hi babhūva citte tasyārthasaktiḥ kṛpayā mahatyā // ajm_5.2 // tasyārthibhir nirhriyamāṇasāre gṛhe babhūvābhyadhikaḥ praharṣaḥ / viveda sa hy ugraghanān anarthān akāraṇakṣipravināśino 'rthān // ajm_5.3 // bhavanti lokasya ca bhūyasārthā lobhāśrayā durgatimārgasārthāḥ / parātmanor abhyudayāvahatvād arthās tadīyās tu babhur yathārthāḥ // ajm_5.4 // atha tasya mahāsattvasya yathābhilaṣitair akliṣṭaiḥ śiṣṭopacāravibhūṣaṇair vipulair arthavisargair yācanakajanaṃ samantataḥ saṃtarpayataḥ pradānaudāryaśravaṇād vismayāvarjitamanāḥ śakro devendraḥ pradānasthiraniścayatām asya jijñāsamānaḥ pratyahaṃ dhanadhānyaratnaparicchadajātaṃ tat tad antardhāpayām āsa / api nāmāyaṃ vibhavaparikṣayāśaṅkayā mātsaryāya pratāryeteti / pradānādhimuktasya tu punar mahāsattvasya yathā yathā tasya vineśur arthāḥ sūryābhisṛṣṭā iva toyaleśāḥ / tathā tathaitān vipulaiḥ pradānair gṛhāt pradīptād iva nirjahāra // ajm_5.5 // atha śakro devendras tyāgaparāyaṇam eva taṃ mahāsattvam avetya prakṣīyamāṇavibhavasāram api vismitataramatis tasyaikarātreṇa sarvaṃ vibhavasāram antardhāpayām āsānyatra rajjukuṇḍalakād dātrāc caikasmāt // atha bodhisattvaḥ prabhātāyāṃ rajanyāṃ yathocitaṃ prativibuddhaḥ paśyati sma dhanadhānyaparicchadaparijanarddhiśūnyaṃ niṣkūjadīnaṃ svabhavanaṃ rākṣasair ivodvāsitam anabhirāmadarśanaṃ kim idam iti ca samutthitavitarkaḥ samanuvicaraṃs tad rajjukuṇḍalakaṃ dātraṃ ca kevalam atra dadarśa / tasya cintā prādurabhavat / yadi tāvat kena cid yācitum anucitavacasā svavikramopajīvinā madgṛhe praṇaya evaṃ darśitaḥ sūpayuktā eva me 'rthāḥ / atha tv idānīṃ madbhāgyadoṣād ucchrayam asahamānāḥ kena cid anupayuktā eva vidrutās tat kaṣṭam / calaṃ sauhṛdam arthānāṃ viditaṃ pūrvam eva me / arthinām eva pīḍā tu dahaty atra mano mama // ajm_5.6 // pradānasatkārasukhocitāś ciraṃ viviktam arthair abhigamya madgṛham / kathaṃ bhaviṣyanti nu te mamārthinaḥ pipāsitāḥ śuṣkam ivāgatā hradam // ajm_5.7 // atha bodhisattvaḥ svadhairyāvaṣṭambhād anāsvāditaviṣādadainyas tasyām apy avasthāyām anabhyastayācñākramatvāt parān yācituṃ paricitān api na prasehe / evaṃ duṣkaraṃ yācitum iti tasya bhūyasī yācanakajaneṣv anukampā babhūva// atha sa mahātmā yācanakajanasvāgatādikriyāvekṣayā svayam eva tad rajjukuṇḍalakaṃ dātraṃ ca parigṛhya pratyahaṃ tṛṇavikrayopalabdhayā vibhavamātrayārthijanapraṇayasaṃmānanaṃ cakāra // atha śakro devendras tasyemām aviṣāditāṃ parame 'pi dāridrye pradānābhimukhatāṃ cāvekṣya savismayabahumānaḥ saṃdṛśyamānadivyādbhutavapur antarikṣe sthitvā dānād vicchandayaṃs taṃ mahāsattvam uvāca / gṛhapate / suhṛnmanastāpakarīm avasthām imām upetas tvam atipradānaiḥ / na dasyubhir naiva jalānalābhyāṃ na rājabhiḥ saṃhriyamāṇavittaḥ // ajm_5.8 // tat tvā hitāvekṣitayā bravīmi niyaccha dānavyasanānurāgam / itthaṃgataḥ sann api cen na dadyā yāyāḥ punaḥ pūrvasamṛddhiśobhām // ajm_5.9 // śaśvat kṛśenāpi parivyayeṇa kālena dṛṣṭvā kṣayam añjanānām / cayena valmīkasamucchrayāṃś ca vṛddhyarthinaḥ saṃyama eva panthāḥ // ajm_5.10 // atha bodhisattvaḥ pradānābhyāsamāhātmyaṃ vidarśayañ chakram uvāca / anāryam āryeṇa sahasranetra suduṣkaraṃ suṣṭhv api durgatena / mā caiva tad bhūn mama śakra vittaṃ yatprāptihetoḥ kṛpaṇāśayaḥ syām // ajm_5.11 // icchanti yācñāmaraṇena gantuṃ duḥkhasya yasya pratikāramārgam / tenāturān kaḥ kulaputramānī nāstīti śuṣkāśaninābhihanyāt // ajm_5.12 // tan madvidhaḥ kiṃ svid upādadīta ratnaṃ dhanaṃ vā divi vāpi rājyam / yācñābhitāpena vivarṇitāni prasādayen nārthimukhāni yena // ajm_5.13 // mātsaryadoṣopacayāya yaḥ syān na tyāgacittaṃ paribṛṃhayed vā / sa tyāgam evārhati madvidhebhyaḥ parigrahacchadmamayo vighātaḥ // ajm_5.14 // vidyullatānṛttacale dhane ca sādhāraṇe naikavighātahetau / dāne nidāne ca sukhodayānāṃ mātsaryam āryaḥ ka ivāśrayeta // ajm_5.15 // tad darśitā śakra mayi svateyaṃ hitābhidhānād anukampito 'smi / svabhyastaharṣaṃ tu manaḥ pradānais tadutpathe kena dhṛtiṃ labheta // ajm_5.16 // na cātra manyor anuvṛttimārge cittaṃ bhavān arhati saṃniyoktum / na hi svabhāvasya vipakṣadurgam āroḍhum alpena balena śakyam // ajm_5.17 // śakra uvāca / gṛhapate / paryāptavibhavasya paripūrṇakośakoṣṭhāgārasya samyakpravṛttavividhavipulakarmāntasya virūḍhāyater loke vaśīkṛtaiśvaryasyāyaṃ kramo nemāṃ daśām abhiprapannasya / paśya / svabuddhivispandasamāhitena vā yaśo'nukūlena kulocitena vā / samṛddhim ākṛṣya śubhena karmaṇā sapatnatejāṃsy abhibhūya bhānuvat // ajm_5.18 // jane prasaṅgena vitatya saṃnatiṃ prabodhya harṣaṃ sasuhṛtsu bandhuṣu / avāptasaṃmānavidhir nṛpād api śriyā pariṣvakta ivābhikāmyayā // ajm_5.19 // atha pradāne pravijṛmbhitakramaḥ sukheṣu vā naiti janasya vācyatām / ajātapakṣaḥ kham ivārurukṣayā vighātabhāk kevalayā tu ditsayā // ajm_5.20 // yato dhanaṃ saṃyamanaibhṛtāśrayād upārjyatāṃ tāvad alaṃ praditsayā / anāryatāpy atra ca nāma kā bhaven na yat pradadyād vibhaveṣv abhāviṣu // ajm_5.21 // bodhisattva uvāca / alam atinirbandhenātrabhavataḥ / ātmārthaḥ syād yasya garīyān parakāryāt tenāpi syād deyam anādṛtya samṛddhim / naiti prītiṃ tāṃ hi mahatyāpi vibhūtyā dānais tuṣṭiṃ lobhajayād yām upabhuṅkte // ajm_5.22 // naiti svargaṃ kevalayā yac ca samṛddhyā dānenaiva khyātim avāpnoti ca puṇyām / mātsaryādīn nābhibhavaty eva ca doṣāṃs tasyā hetor dānam ataḥ ko na bhajeta // ajm_5.23 // trātuṃ lokān yas tu jarāmṛtyuparītān apy ātmānaṃ ditsati kāruṇyavaśena / yo nāsvādaṃ vetti sukhānāṃ paraduḥkhaiḥ kas tasyārthas tvadgatayā syād api lakṣmyā // ajm_5.24 // api ca devendra / saṃpattir iva vittānām adhruvā sthitir āyuṣaḥ / iti yācanakaṃ labdhvā na samṛddhir avekṣyate // ajm_5.25 // eko rathaś ca bhuvi yad vidadhāti vartma tenāparo vrajati dhṛṣṭataraṃ tathānyaḥ / kalyāṇam ādyam imam ity avadhūya mārgaṃ nāsatpathapraṇayane ramate mano me // ajm_5.26 // arthaś ca vistaram upaiṣyati cet punar me hartā manāṃsi niyamena sa yācakānām / evaṃgate 'pi ca yathāvibhavaṃ pradāsye mā caiva dānaniyame pramadiṣma śakra // ajm_5.27 // ity ukte śakro devendraḥ samabhiprasāditamanāḥ sādhu sādhv ity enam abhisaṃrādhya sabahumānasnigdham avekṣamāṇa uvāca / yaśaḥsapatnair api karmabhir janaḥ samṛddhim anvicchati nīcadāruṇaiḥ / svasaukhyasaṅgād anapekṣitātyayaḥ pratāryamāṇaś capalena cetasā // ajm_5.28 // acintayitvā tu dhanakṣayaṃ tvayā svasaukhyahāniṃ mama ca pratāraṇām / parārthasaṃpādanadhīracetasā mahattvam udbhāvitam ātmasaṃpadaḥ // ajm_5.29 // aho bataudāryaviśeṣabhāsvataḥ pramṛṣṭamātsaryatamisratā hṛdaḥ / pradānasaṃkocavirūpatāṃ gataṃ dhane pranaṣṭe 'pi na yat tadāśayā // ajm_5.30 // na cātra citraṃ paraduḥkhaduḥkhinaḥ kṛpāvaśāl lokahitaiṣiṇas tava / himāvadātaḥ śikharīva vāyunā na yat pradānād asi kampito mayā // ajm_5.31 // yaśaḥ samudbhāvayituṃ parīkṣayā dhanaṃ tavedaṃ tu nigūḍhavān aham / maṇir hi śobhānugato 'py ato 'nyathā na saṃspṛśed ratnayaśomahārghatām // ajm_5.32 // ataḥ pradānair abhivarṣa yācakān hradān mahāmegha ivābhipūrayan / dhanakṣayaṃ nāpsyasi matparigrahād idaṃ kṣamethāś ca viceṣṭitaṃ mama // ajm_5.33 // ity enam abhisaṃrādhya śakras tac cāsya vibhavasāram upasaṃhṛtya kṣamayitvā ca tatraivāntardadhe // tad evaṃ na vibhavakṣayāpekṣayā samṛddhyāśayā vā pradānavaidhuryam upayānti satpuruṣā iti // aviṣahyaśreṣṭhijātakaṃ pañcamam // 6. śaśajātakam tiryaggatānām api mahāsattvānāṃ śaktyanurūpā dānapravṛttir dṛṣṭā / kena nāma manuṣyabhūtena na dātavyaṃ syāt // tadyathānuśrūyate / kasmiṃś cid araṇyapradeśe manojñavīruttṛṇatarunicite puṣpaphalavati vaiḍūryanīlaśucisalilavāhinyā saritā vibhūṣitaparyante mṛduśādvalāstaraṇasukhasaṃsparśadarśanīyadharaṇitale tapasvijanavicarite bodhisattvaḥ śaśo babhūva / sa sattvayogād vapuṣaś ca saṃpadā balaprakarṣād vipulena caujasā / atarkitaḥ kṣudramṛgair aśaṅkitaś cacāra tasmin mṛgarājalīlayā // ajm_6.1 // svacarmājinasaṃvītaḥ svatanūruhavalkalaḥ / munivat tatra śuśubhe tuṣṭacittas tṛṇāṅkuraiḥ // ajm_6.2 // tasya maitryavadātena manovākkāyakarmaṇā / āsur jihmitadaurātmyāḥ prāyaḥ śiṣyasukhā mṛgāḥ // ajm_6.3 // tasya guṇātiśayasaṃbhṛtena snehagauraveṇa viśeṣavattaram avabaddhahṛdayās trayaḥ sahāyā babhūvur udraḥ śṛgālo vānaraś ca / te parasparasaṃbandhanibaddhasnehā iva bāndhavā anyonyapraṇayasaṃmānavirūḍhasauhṛdā iva ca suhṛdaḥ saṃmodamānās tatra viharanti sma / tiryaksvabhāvavimukhāś ca prāṇiṣu dayānuvṛttyā laulyapraśamād vismṛtasteyapravṛttyā ca dharmānurodhinyā ca vṛttyā paṭuvijñānatvād vinayaniyamadhīrayā ca ceṣṭayā devatānām api vismayanīyā babhūvuḥ / sukhānulome guṇabādhini krame guṇānukūle ca sukhoparodhini / naro 'pi tāvad guṇapakṣasaṃśrayād virājate kiṃ bata tiryagākṛtiḥ // ajm_6.4 // abhūt sa teṣāṃ tu śaśākṛtiḥ kṛtī parānukampāpratipadgurur guruḥ / svabhāvasaṃpac ca guṇakramānugā yaśo yad eṣāṃ suralokam apy agāt // ajm_6.5 // atha kadā cit sa mahātmā sāyāhnasamaye dharmaśravaṇārtham abhigataiḥ sabahumānam upāsyamānas taiḥ sahāyaiḥ paripūrṇaprāyamaṇḍalam ādityaviprakarṣād vyavadāyamānaśobhaṃ rūpyadarpaṇam iva tsaruvirahitam īṣatpārśvāpavṛttabimbaṃ śuklapakṣacaturdaśīcandramasamuditam abhivīkṣya sahāyān uvāca / asāv āpūrṇaśobhena maṇḍalena hasann iva / nivedayati sādhūnāṃ candramāḥ poṣadhotsavam // ajm_6.6 // tad vyaktaṃ śvaḥ pañcadaśī yato bhavadbhiḥ poṣadhaniyamam abhisaṃpādayadbhir nyāyopalabdhenāhāraviśeṣena kālopanatam atithijanaṃ pratipūjya prāṇasaṃdhāraṇam anuṣṭheyam / paśyantu bhavantaḥ / yat saṃprayogā virahāvasānāḥ samucchrayāḥ pātavirūpaniṣṭhāḥ / vidyullatābhaṅguralolam āyus tenaiva kāryo dṛḍham apramādaḥ // ajm_6.7 // dānena śīlābharaṇena tasmāt puṇyāni saṃvardhayituṃ yatadhvam / vivartamānasya hi janmadurge lokasya puṇyāni parā pratiṣṭhā // ajm_6.8 // tārāgaṇānām abhibhūya lakṣmīṃ vibhāti yat kāntiguṇena somaḥ / jyotīṃṣi cākramya sahasraraśmir yad dīpyate puṇyaguṇocchrayaḥ saḥ // ajm_6.9 // dṛptasvabhāvāḥ sacivā nṛpāś ca puṇyaprabhāvāt pṛthivīśvarāṇām / sadaśvavṛttyā hatasarvagarvāḥ prītā ivājñādhuram udvahanti // ajm_6.10 // puṇyair vihīnān anuyāty alakṣmīr vispandamānān api nītimārge / puṇyādhikaiḥ sā hy avabhartsyamānā paryety amarṣād iva tadvipakṣān // ajm_6.11 // duḥkhapratiṣṭhād ayaśo'nubandhād apuṇyamārgād uparamya tasmāt / śrīmatsu saukhyodayasādhaneṣu puṇyaprasaṅgeṣu matiṃ kurudhvam // ajm_6.12 // te tathety asyānuśāsanīṃ pratigṛhyābhivādya pradakṣiṇīkṛtya cainaṃ svaṃ svam ālayam abhijagmuḥ / aciragateṣu ca teṣu sahāyeṣu sa mahātmā cintām āpede / atither abhyupetasya saṃmānaṃ yena tena vā / vidhātuṃ śaktir asty eṣām atra śocyo 'ham eva tu // ajm_6.13 // asmaddantāgravicchinnāḥ paritiktās tṛṇāṅkurāḥ / śakyā nātithaye dātuṃ sarvathā dhig aśaktitām // ajm_6.14 // ity asāmarthyadīnena ko nv artho jīvitena me / ānandaḥ śokatāṃ yāyād yasyaivam atithir mama // ajm_6.15 // tat kutredānīm idam atithiparicaryāvaiguṇyān niḥsāraṃ śarīrakam utsṛjyamānaṃ kasya cid upakārāya syād iti vimṛśan sa mahātmā smṛtiṃ pratilebhe / aye / svādhīnasulabham etan niravadyaṃ vidyate mamaiva khalu / atithijanapratipūjanasamartharūpaṃ śarīradhanam // ajm_6.16 // tat kim ahaṃ viṣīdāmi / samadhigatam idaṃ mayātitheyaṃ hṛdaya vimuñca yato viṣādadainyam / samupanatam anena satkariṣyāmy aham atithipraṇayaṃ śarīrakeṇa // ajm_6.17 // iti viniścitya sa mahāsattvaḥ param iva lābham adhigamya paramaprītamanās tatrāvatasthe / vitarkātiśayas tasya hṛdi saṃpravijṛmbhitaḥ / āviścakre prabhāvaṃ ca prasādaṃ ca divaukasām // ajm_6.18 // tataḥ praharṣād iva sācalā calā mahī babhūvānibhṛtārṇavāṃśukā / vitastaruḥ khe suradundubhisvanā diśaḥ prasādābharaṇāś cakāśire // ajm_6.19 // prasaktamandrastanitaprahāsinas taḍitpinaddhāś ca ghanāḥ samantataḥ / parasparāśleṣavikīrṇareṇubhiḥ prasaktam enaṃ kusumair avākiran // ajm_6.20 // samudvahan dhīragatiḥ samīraṇaḥ sugandhi nānādrumapuṣpajaṃ rajaḥ / mudā pravṛddhair avibhaktabhaktibhis tam arcayām āsa kṛśāṃśukair iva // ajm_6.21 // tad upalabhya pramuditavismitamanobhir devatābhiḥ samantataḥ parikīrtyamānaṃ tasya vitarkādbhutaṃ samāpūryamāṇavismayakautūhalena manasā tasya mahāsattvasya bhāvajijñāsayā dvitīye 'hani gaganatalamadhyam abhilaṅghamāne paṭutarakiraṇaprabhāve savitari prasphuritamarīcijālavasanāsu bhāsvarātapavisarāvaguṇṭhitāsv anālokanakṣamāsu dikṣu saṃkṣipyamāṇacchāyeṣv abhivṛddhacīrīvirāvonnāditeṣu vanāntareṣu vicchidyamānapakṣisaṃpāteṣu gharmaklamāpītotsāheṣv adhvageṣu śakro devānām adhipatir brāhmaṇarūpī bhūtvā mārgapranaṣṭa ivādhvagaḥ kṣuttarṣaśramaviṣādadīnakaṇṭhaḥ sasvaraṃ prarudann avidūre teṣāṃ vicukrośa / ekaṃ sārthāt paribhraṣṭaṃ bhramantaṃ gahane vane / kṣucchramaklāntadehaṃ māṃ trātum arhanti sādhavaḥ // ajm_6.22 // mārgāmārgajñānaniścetanaṃ māṃ diksaṃmohāt kvāpi gacchantam ekam / kāntāre 'smin gharmatarṣaklamārtaṃ mābhaiḥśabdaiḥ ko 'tra māṃ hlādayeta // ajm_6.23 // atha te mahāsattvās tena tasyātikaruṇenākranditaśabdena samākampitahṛdayāḥ sasaṃbhramadrutataragatayas taṃ deśam abhijagmuḥ / mārgapranaṣṭādhvagadīnadarśanaṃ cainam abhisamīkṣya samabhigamyopacārapuraḥsaraṃ samāśvāsayanta ūcuḥ / kāntāre vipranaṣṭo 'ham ity alaṃ saṃbhrameṇa te / svasya śiṣyagaṇasyeva samīpe vartase hi naḥ // ajm_6.24 // tad adya tāvad asmākaṃ paricaryāpratigrahāt / vidhāyānugrahaṃ saumya śvo gantāsi yathepsitam // ajm_6.25 // athodras tasya tūṣṇīṃbhāvād anumatam upanimantraṇam avetya harṣasaṃbhramatvaritagatiḥ sapta rohitamatsyān samupanīyāvocad enam / mīnāribhir vismaraṇojjhitā vā trāsotplutā vā sthalam abhyupetāḥ / khedaprasuptā iva sapta matsyā labdhā mayaitān nivaseha bhuktvā // ajm_6.26 // atha śṛgālo 'py enaṃ yathopalabdham annajātam upahṛtya praṇāmapuraḥsaraṃ sādaram uvāca / ekāṃ ca godhāṃ dadhibhājanaṃ ca kenāpi saṃtyaktam ihādhyagaccham / tan me hitāvekṣitayopayujya vane 'stu te 'smin guṇavāsa vāsaḥ // ajm_6.27 // ity uktvā prītamanās tad asmai samupajahāra // atha vānaraḥ paripākaguṇāt samupajātamārdavāni manaḥśilācūrṇarañjitānīvātipiñjarāṇy atiraktabandhanamūlāni piṇḍīkṛtāny āmraphalāny ādāya sāñjalipragraham enam uvāca / āmrāṇi pakvāny udakaṃ manojñaṃ chāyāś ca satsaṃgamasaukhyaśītāḥ / ity asti me brahmavidāṃ variṣṭha bhuktvaitad atraiva tavāstu vāsaḥ // ajm_6.28 // atha śaśo 'bhisṛtyainam upacārakriyānantaraṃ sabahumānam udīkṣamāṇaḥ svena śarīreṇopanimantrayām āsa / na santi mudgā na tilā na taṇḍulā vane 'bhivṛddhasya śaśasya ke ca na / śarīram etat tv analābhisaṃskṛtaṃ mamopayujyādya tapovane vasa // ajm_6.29 // yad asti yasyepsitasādhanaṃ dhanaṃ sa tan niyuṅkte 'rthijanāgamotsave / na cāsti dehād adhikaṃ ca me dhanaṃ pratīccha sarvasvam idaṃ yato mama // ajm_6.30 // śakra uvāca / anyasyāpi vadhaṃ tāvat kuryād asmadvidhaḥ katham / iti darśitasauhārde kathā kaiva bhavadvidhe // ajm_6.31 // śaśa uvāca / upapannarūpam idam āsannānukrośe brāhmaṇye / tad ihaiva tāvad bhavān āstām asmadanugrahāpekṣayā yāvat kutaś cid ātmānugrahopāyam āsādayāmīti // atha śakro devānām indras tasya bhāvam avetya taptatapanīyavarṇaṃ sphuratpratanujvālaṃ vikīryamāṇavisphuliṅgaprakaraṃ nirdhūmam aṅgārarāśim abhinirmame // atha śaśaḥ samantato vilokayaṃs tam agniskandhaṃ dadarśa / dṛṣṭvā ca prītamanāḥ śakram uvāca / samadhigato 'yaṃ mayātmānugrahopāyaḥ / tad asmaccharīropabhogāt saphalām anugrahāśāṃ me kartum arhasi / paśya mahābrāhmaṇa / deyaṃ ca ditsāpravaṇaṃ ca cittaṃ bhavadvidhenātithinā ca yogaḥ / nāvāptum etad dhi sukhena śakyaṃ tat syād amoghaṃ bhavadāśrayān me // ajm_6.32 // ity anunīya saṃmānanādarātithipriyatayā cainam abhivādya / tataḥ sa taṃ vahnim abhijvalantaṃ nidhiṃ dhanārthī sahaseva dṛṣṭvā / pareṇa harṣeṇa samāruroha toyaṃ hasatpadmam ivaikahaṃsaḥ // ajm_6.33 // tad dṛṣṭvā paramavismayāvarjitamatir devānām adhipatiḥ svam eva vapur āsthāya divyakusumavarṣapuraḥsarībhir manaḥśrutisukhābhir vāgbhir abhipūjya taṃ mahāsattvaṃ kamalapalāśalakṣmīsamṛddhābhyāṃ bhāsurāṅgulivibhūṣaṇālaṃkṛtābhyāṃ pāṇibhyāṃ svayam eva cainaṃ parigṛhya tridaśebhyaḥ saṃdarśayām āsa / paśyantv atrabhavantas tridaśālayanivāsino devāḥ samanumodantāṃ cedam ativismayanīyaṃ karmāvadānam asya mahāsattvasya / tyaktaṃ batānena yathā śarīraṃ niḥsaṅgam adyātithivatsalena / nirmālyam apy evam akampamānā nālaṃ parityaktum adhīrasattvāḥ // ajm_6.34 // jātiḥ kveyaṃ tadvirodhi kva cedaṃ tyāgaudāryaṃ cetasaḥ pāṭavaṃ ca / vispaṣṭo 'yaṃ puṇyamandādarāṇāṃ pratyādeśo devatānāṃ nṛṇāṃ ca // ajm_6.35 // aho bata guṇābhyāsavāsitāsya yathā matiḥ / aho sadvṛttavātsalyaṃ kriyaudāryeṇa darśitam // ajm_6.36 // atha śakras tatkarmātiśayavikhyāpanārthaṃ lokahitāvekṣī śaśabimbalakṣaṇena vaijayantasya prāsādavarasya sudharmāyāś ca devasabhāyāḥ kūṭāgārakarṇike candramaṇḍalaṃ cābhyalaṃcakāra / saṃpūrṇe 'dyāpi tad idaṃ śaśabimbaṃ niśākare / chāyāmayam ivādarśe rājate 'bhivirājate // ajm_6.37 // tataḥ prabhṛti lokena kumudākarahāsanaḥ / kṣaṇadātilakaś candraḥ śaśāṅka iti kīrtyate // ajm_6.38 // tad evaṃ tiryaggatānām api mahāsattvānāṃ śaktyanurūpā dānapravṛttir dṛṣṭā / kena nāma manuṣyabhūtena na dātavyaṃ syāt // tathā tiryaggatā api guṇavātsalyāt saṃpūjyante sadbhir iti guṇeṣv ādaraḥ kārya ity evam apy upaneyam // śaśajātakaṃ ṣaṣṭham // 7. agastyajātakam tapovanasthānām apy alaṃkāras tyāgaśauryaṃ prāg eva gṛhasthānām // tadyathānuśrūyate / bodhisattvabhūtaḥ kilāyaṃ bhagavāṃl lokahitārthaṃ saṃsārādhvani vartamānaś cāritraguṇaviśuddhyabhilakṣitaṃ kṣititalatilakabhūtam anyatamaṃ mahad brāhmaṇakulaṃ gaganatalam iva śaradamalaparipūrṇamaṇḍalaś candramāḥ samudyann evābhyalaṃcakāra / sa yathākramaṃ śrutismṛtivihitān avāpya jātakarmādīn saṃskārān adhītya sāṅgān vedān kṛtsnaṃ vyāpya vidvadyaśasā manuṣyalokaṃ guṇapriyair dātṛbhir abhyarthya pratigrāhyamāṇavibhavatvāt parāṃ dhanasamṛddhim adhijagāma / sa bandhumitrāśritadīnavargaṃ saṃmānanīyān atithīn gurūṃś ca / prahlādayām āsa tayā samṛddhyā deśān mahāmegha ivābhivarṣan // ajm_7.1 // vidvattayā tasya yaśaḥ prakāśaṃ tat tyāgaśauryād adhikaṃ cakāśe / niśākarasyeva śaradviśuddhaṃ samagrabhāvād adhikānti bimbam // ajm_7.2 // atha sa mahātmā kukāryavyāsaṅgadoṣasaṃbādhaṃ pramādāspadabhūtaṃ dhanārjanarakṣaṇaprasaṅgavyākulam upaśamavirodhi vyasanaśaraśatalakṣyabhūtam aparyantakarmāntānuṣṭhānapariśramam atṛptijanakaṃ kṛśāsvādaṃ gārhasthyam avetya taddoṣaviviktasukhāṃ ca dharmapratipattyanukūlāṃ mokṣadharmārambhādhiṣṭhānabhūtāṃ pravrajyām anupaśyan mahatīm api tāṃ dhanasamṛddhim aparikleśādhigatāṃ lokasaṃnatimanoharāṃ tṛṇavad apāsya tāpasapravrajyāvinayaniyamaparo babhūva / pravrajitam api taṃ mahāsattvaṃ yaśaḥprakāśatvāt pūrvasaṃstavānusmaraṇāt saṃbhāvitaguṇatvāt praśamābhilakṣitatvāc ca śreyo'rthī janas tadguṇagaṇāvarjitamatis tathaivābhijagāma / sa taṃ gṛhijanasaṃsargaṃ pravivekasukhapramāthinaṃ vyāsaṅgavikṣepāntarāyakaram abahumanyamānaḥ pravivekābhirāmatayā dakṣiṇasamudramadhyāvagāḍham indranīlabhedābhinīlavarṇair anilabalākalitair ūrmimālāvilāsair ācchuritaparyantaṃ sitasikatāstīrṇabhūmibhāgaṃ puṣpaphalapallavālaṃkṛtaviṭapair nānātarubhir upaśobhitaṃ vimalasalilāśayapratīraṃ kārādvīpam adhyāsanād āśramapadaśriyā saṃyojayām āsa / sutanus tapasā tatra sa reje tapasātanuḥ / navaś candra iva vyomni kāntatvenākṛśaḥ kṛśaḥ // ajm_7.3 // praśamanibhṛtaceṣṭitendriyo vrataniyamaikaraso vane vasan / munir iti tanubuddhiśaktibhir mṛgavihagair api so 'nvagamyata // ajm_7.4 // atha sa mahātmā pradānocitatvāt tapovane 'pi nivasan kālopanatam atithijanaṃ yathāsaṃnihitena mūlaphalena śucinā salilena hṛdyābhiś ca svāgatāśīrvādapeśalābhis tapasvijanayogyābhir vāgbhiḥ saṃpūjayati sma / atithijanopayuktaśeṣeṇa ca yātrāmātrārtham abhyavahṛtena vanyenāhāreṇa vartayām āsa // tasya tapaḥprakarṣāt pravisṛtena yaśasā samāvarjitahṛdayaḥ śakro devānām indraḥ sthairyajijñāsayā tasya mahāsattvasya tasminn araṇyāyatane tāpasajanopabhogayogyaṃ mūlaphalam anupūrveṇa sarvam antardhāpayām āsa / bodhisattvo 'pi dhyānaprasṛtamānasatayā saṃtoṣaparicayād anadhimūrchitatvād āhāre śarīre cānabhiṣvaṅgān na tadantardhānahetuṃ manasi cakāra / sa taruṇāni tarupallavāny adhiśrāya tair āhāraprayojanam abhiniṣpādyāparitṛṣyamāṇa āhāraviśeṣānutsukaḥ svasthamatis tathaiva vijahāra / na kva cid durlabhā vṛttiḥ saṃtoṣaniyatātmanām / kutra nāma na vidyante tṛṇaparṇajalāśayāḥ // ajm_7.5 // vismitataramanās tu śakro devendras tasya tenāvasthānena sthirataraguṇasaṃbhāvanas tatparīkṣānimittaṃ tasminn araṇyavanapradeśe nidāghakālānila iva samagraṃ vīruttṛṇatarugaṇaṃ parṇasamṛddhyā viyojayām āsa // atha bodhisattvaḥ pratyārdratarāṇi śīrṇaparṇāni samāhṛtya tair udakasvinnair anutkaṇṭhitamatir vartayamāno dhyānasukhaprīṇitamanās tatrāmṛtatṛpta iva vijahāra / avismayaḥ śrutavatāṃ samṛddhānām amatsaraḥ / saṃtoṣaś ca vanasthānāṃ guṇaśobhāvidhiḥ paraḥ // ajm_7.6 // atha śakras tena tasyādbhutarūpeṇa saṃtoṣasthairyeṇa samabhivṛddhavismayaḥ sāmarṣa iva tasya mahāsattvasya vratakāle hutāgnihotrasya parisamāptajapasyātithijanadidṛkṣayā diśo vyavalokayato brāhmaṇarūpam āsthāyātithir iva nāma purastāt prādurabhūt / prītamanāḥ samabhigamya cainaṃ bodhisattvaḥ svāgatādipriyavacanapuraḥsareṇāhārakālanivedanenopanimantrayām āsa / tūṣṇīṃbhāvāt tu tasyānumatam upanimantraṇam avetya sa mahātmā ditsāprakarṣavikasannayanāsyaśobhaḥ snigdhair manaḥśrutiharair abhinandya vākyaiḥ / kṛcchropalabdham api tac chrapaṇaṃ samastaṃ tasmai dadau svayam abhūc ca mudaiva tṛptaḥ // ajm_7.7 // sa tathaiva praviśya dhyānāgāraṃ tenaiva prītiprāmodyena tad ahorātram atināmayām āsa // atha śakras tasya dvitīye tṛtīye cāhani tathaiva vratakāle purataḥ prādurabhūt / so 'pi cainaṃ pramuditataramanās tathaiva pratipūjayām āsa/ dānābhilāṣaḥ sādhūnāṃ kṛpābhyāsavivardhitaḥ / naiti saṃkocadīnatvaṃ duḥkhaiḥ prāṇāntikair api // ajm_7.8 // atha śakraḥ paramavismayāviṣṭahṛdayas tapaḥprakarṣād asya prārthanāmātrāpekṣaṃ tridaśapatilakṣmīsaṃparkam avagamya samutpatitabhayāśaṅkaḥ svam eva vapur divyādbhutaśobham abhiprapadya tapaḥprayojanam enaṃ paryapṛcchat / bandhūn priyān aśrumukhān vihāya parigrahān saukhyaparigrahāṃś ca / āśāṅkuśaṃ nu vyavasṛjya kutra tapaḥparikleśam imaṃ śrito 'si // ajm_7.9 // sukhopapannān paribhūya bhogāñ chokāturaṃ bandhujanaṃ ca kṛtvā / na hetunālpena hi yānti dhīrāḥ sukhoparodhīni tapovanāni // ajm_7.10 // vaktavyam etan mayi manyase cet kautūhalaṃ no 'rhasi tad vinetum / kiṃ nāma tad yasya guṇaśraveṇa vaśīkṛtaivaṃ bhavato 'pi buddhiḥ // ajm_7.11 // bodhisattva uvāca / śrūyatāṃ mārṣa yannimitto 'yaṃ mama prayatnaḥ / punaḥpunarjātir atīva duḥkhaṃ jarā vipad vyādhivirūpatā ca / martavyam ity ākulatā ca buddher lokān atas trātum iha sthito 'smi // ajm_7.12 // atha śakro nāyam asmadgatāṃ śriyaṃ kāmayata iti samāśvāsitahṛdayaḥ subhāṣitena tena cābhiprasāditamatir yuktam ity abhipūjya tad asya vacanaṃ varapradānena bodhisattvam upanimantrayām āsa / atra te tāpasajanapratirūpe subhāṣite / dadāmi kāśyapa varaṃ tad vṛṇīṣva yad icchasi // ajm_7.13 // atha bodhisattvo bhavasukheṣv anāsthaḥ prārthanām eva duḥkham avagacchan sātmībhūtasaṃtoṣaḥ śakram uvāca / dātum icchasi cen mahyam anugrahakaraṃ varam / vṛṇe tasmād aham imaṃ devānāṃ pravaraṃ varam // ajm_7.14 // dārān mano'bhilaṣitāṃs tanayān prabhutvam arthān abhīpsitaviśālatarāṃś ca labdhvā / yenābhitaptamatir eti na jātu tṛptiṃ lobhānalaḥ sa hṛdayaṃ mama nābhyupeyāt // ajm_7.15 // atha śakras tasya tayā saṃtoṣapravaṇamānasatayā subhāṣitābhivyañjitayā bhūyasyā mātrayā saṃprasāditamatiḥ punar bodhisattvaṃ sādhu sādhv iti praśasya vareṇopacchandayām āsa / atrāpi te munijanapratirūpe subhāṣite / pratiprābhṛtavat prītyā prayacchāmy aparaṃ varam // ajm_7.16 // atha bodhisattvaḥ kleśaviyogasyaiva durlabhatām asya pradarśayan varayācñāpadeśena punar apy asmai dharmaṃ deśayām āsa / dadāsi me yadi varaṃ sadguṇāvāsa vāsava / vṛṇe tenedam aparaṃ devendrānavaraṃ varam // ajm_7.17 // arthād api bhraṃśam avāpnuvanti varṇaprasādād yaśasaḥ sukhāc ca / yenābhibhūtā dviṣateva sattvāḥ sa dveṣavahnir mama dūrataḥ syāt // ajm_7.18 // tac chrutvā śakro devānām adhipatir vismayavaśāt sādhv ity enaṃ sabahumānam abhipraśasya punar uvāca / sthāne pravrajitān kīrtir anurakteva sevate / tad varaṃ pratigṛhṇīṣva mad atrāpi subhāṣite // ajm_7.19 // atha bodhisattvaḥ kleśaprātikūlyāt kliṣṭasattvasaṃparkavigarhāṃ varasaṃpratigrahāpadeśena kurvann ity uvāca / śṛṇuyām api naiva jātu bālaṃ na ca vīkṣeya na cainam ālapeyam / na ca tena nivāsakhedaduḥkhaṃ samupeyāṃ varam ity ahaṃ vṛṇe tvām // ajm_7.20 // śakra uvāca / anukampyo viśeṣeṇa satām āpadgato nanu / āpadāṃ mūlabhūtatvād bālyaṃ cādhamam iṣyate // ajm_7.21 // karuṇāśrayabhūtasya bālasyāsya viśeṣataḥ / kṛpālur api san kasmān na darśanam apīcchasi // ajm_7.22 // bodhisattva uvāca / agatyā mārṣa / paśyatv atrabhavān / kathaṃ cid api śakyeta yadi bālaś cikitsitum / taddhitodyoganiryatnaḥ kathaṃ syād iti madvidhaḥ // ajm_7.23 // itthaṃ caiṣa cikitsāprayogasyāpātram iti gṛhyatām / sunayavad anayaṃ nayaty ayaṃ param api cātra niyoktum icchati / anucitavinayārjavakramo hitam api cābhihitaḥ prakupyati // ajm_7.24 // iti paṇḍitamānamohadagdhe hitavādiṣv api roṣarūkṣabhāve / rabhase vinayābhiyogamāndyād vada kas tatra hitārpaṇābhyupāyaḥ // ajm_7.25 // ity agatyā suraśreṣṭha karuṇāpravaṇair api / bālyād adravyabhūtasya na darśanam apīṣyate // ajm_7.26 // tac chrutvā śakraḥ sādhu sādhv ity enam abhinandya subhāṣitaparitoṣitamatiḥ punar uvāca / na subhāṣitaratnānām arghaḥ kaś ca na vidyate / kusumāñjalivat prītyā dadāmy atra tu te varam // ajm_7.27 // atha bodhisattvaḥ sarvāvasthasukhatāṃ sajjanasya pradarśayañ chakram uvāca/ vīkṣeya dhīraṃ śṛṇuyāṃ ca dhīraṃ syān me nivāsaḥ saha tena śakra / saṃbhāṣaṇaṃ tena sahaiva bhūyād etad varaṃ devavara prayaccha // ajm_7.28 // śakra uvāca / atipakṣapāta iva khalu te dhīraṃ prati / tad ucyatām / kiṃ nu dhīras tavākārṣīd vada kāśyapa kāraṇam / adhīra iva yenāsi dhīradarśanalālasaḥ // ajm_7.29 // atha bodhisattvaḥ sajjanamāhātmyam asya pradarśayann uvāca / śrūyatāṃ mārṣa yena me dhīradarśanam evābhilaṣati matiḥ / vrajati guṇapathena ca svayaṃ nayati parān api tena vartmanā / vacanam api na rūkṣam akṣamāṃ janayati tasya hitopasaṃhitam // ajm_7.30 // aśaṭhavinayabhūṣaṇaḥ sadā hitam iti lambhayituṃ sa śakyate / iti mama guṇapakṣapātinī namati matir guṇapakṣapātini // ajm_7.31 // athainaṃ śakraḥ sādhūpapannarūpam idam iti cābhinandya samabhivṛddhaprasādaḥ punar vareṇopanimantrayām āsa / kāmaṃ saṃtoṣasātmatvāt sarvatra kṛtam eva te / madanugrahabuddhyā tu grahītuṃ varam arhasi // ajm_7.32 // upakārāśayā bhaktyā śaktyā caiva samastayā / prayuktasyātiduḥkho hi praṇayasyāpratigrahaḥ // ajm_7.33 // atha tasya parām upakartukāmatām avetya bodhisattvas tatpriyahitakāmyayā pradānānutarṣaprābalyam asmai prakāśayann uvāca / tvadīyam annaṃ kṣayadoṣavarjitaṃ manaś ca ditsāparitoṣapeśalam / viśuddhaśīlābharaṇāś ca yācakā mama syur etāṃ varasaṃpadaṃ vṛṇe // ajm_7.34 // śakra uvāca / subhāṣitaratnākaraḥ khalv atrabhavān / api ca / yad abhiprārthitaṃ sarvaṃ tat tathaiva bhaviṣyati / dadāmi ca punas tubhyaṃ varam asmin subhāṣite // ajm_7.35 // bodhisattva uvāca / varaṃ mamānugrahasaṃpadākaraṃ dadāsi cet sarvadivaukasāṃ vara / na mābhyupeyāḥ punar ity abhijvalann imaṃ varaṃ daityanisūdanaṃ vṛṇe // ajm_7.36 // atha śakraḥ sāmarṣavad enam ativismayamāna uvāca / mā tāvad bhoḥ / japavratejyāvidhinā tapaḥśramair jano 'yam anvicchati darśanaṃ mama / bhavān punar necchati kena hetunā varapraditsābhigatasya me sataḥ // ajm_7.37 // bodhisattva uvāca / alaṃ te manyupraṇayena / samanuneṣyāmy aham atrabhavantaṃ devarājam / na hy asāv adākṣiṇyānuvṛttir nāpy abahumānaviceṣṭitam asamavadhānakāmyatā vā bhavataḥ / kiṃ tu nirīkṣya te rūpam amānuṣādbhutaṃ prasannakānti jvalitaṃ ca tejasā / bhavet pramādas tapasīti me bhayaṃ prasādasaumyād api darśanāt tava // ajm_7.38 // atha śakraḥ praṇamya pradakṣiṇīkṛtya cainaṃ tatraivāntardadhe / prabhātāyāṃ ca rajanyāṃ bodhisattvaḥ śakraprabhāvopahṛtaṃ prabhūtaṃ divyam annapānaṃ dadarśa / śakropanimantraṇāhūtāni cānekāni pratyekabuddhaśatāni vyāyatābaddhaparikarāṃś ca pariveṣaṇasajjān anekān devakumārān / tenānnapānavidhinā sa munir maharṣīn saṃtarpayan mudam udāratamām avāpa / vṛttyā ca tāpasajanocitayābhireme dhyānāpramāṇaniyamena śamena caiva // ajm_7.39 // tad evaṃ tapovanasthānām apy alaṃkāras tyāgaśauryaṃ prāg eva gṛhasthānām iti tyāgaśauryeṇālaṃkartavya evātmā satpuruṣeṇeti dānapatisaṃvarṇanāyām upaneyaṃ lobhadveṣabālavigarhāyāṃ kalyāṇamitrasaṃparkaguṇe saṃtoṣakathāyāṃ tathāgatamāhātmye caivaṃ pūrvajanmasv api subhāṣitaratnātiśayākaraḥ sa bhagavān prāg evābhisaṃbuddha iti // agastyajātakaṃ saptamam // 8. maitrībalajātakam na paraduḥkhāturāḥ svasukham avekṣante mahākāruṇikāḥ // tadyathānuśrūyate / bodhisattvaḥ kila svamāhātmyakāruṇyābhiprapannajagatparitrāṇādhyāśayaḥ pradānadamasaṃyamasauratyādibhir lokānugrahānukūlair guṇātiśayair abhivardhamānaḥ sarvasattvamaitramanā maitrībalo nāma rājā babhūva / duḥkhaṃ sukhaṃ vā yad abhūt prajānāṃ tasyāpi rājñas tad abhūt tathaiva / ataḥ prajārakṣaṇadakṣiṇo 'sau śastraṃ ca śāstraṃ ca parāmamarśa // ajm_8.1 // narendracūḍādhṛtaśāsanasya tasya tv alaṃkāravad āsa śastram / vispaṣṭarūpaṃ dadṛśe ca śāstraṃ nayeṣu lokasya hitodayeṣu // ajm_8.2 // vinigrahapragrahayoḥ pravṛttir dharmoparodhaṃ na cakāra tasya / hitāśayatvān nayanaipuṇāc ca parīkṣakasyeva pituḥ prajāsu // ajm_8.3 // tasyaivaṃ dharmeṇa prajāḥ pālayataḥ satyatyāgopaśamaprajñādibhiś ca parahitapariṇāmanāt saviśeṣodāttakramair bodhisaṃbhāravidhibhir abhivardhamānasya kadā cit kasmiṃś cid aparādhe yakṣāṇām adhipatinā svaviṣayāt pravrājitā ojohārāḥ pañca yakṣāḥ paravadhadakṣās tadviṣayam abhijagmuḥ / vyapagatasarvopadravatvāc ca nityapravṛttavividhotsavaṃ parayā saṃpadā samupetarūpaṃ pramuditatuṣṭapuṣṭajanam abhisamīkṣya taṃ viṣayaṃ tadviṣayanivāsināṃ puruṣāṇām ojāṃsy apahartum eṣām abhilāṣo babhūva / te pareṇāpi yatnena saṃpravṛttāḥ svakarmaṇi / naiva tadviṣayasthānāṃ hartum ojaḥ prasehire // ajm_8.4 // tasya prabhāvātiśayān nṛpasya mameti yatraiva babhūva buddhiḥ / saivāsya rakṣā paramāsa tasmād ojāṃsi hartuṃ na viṣehire te // ajm_8.5 // yadā ca param api prayatnaṃ kurvanto naiva śaknuvanti sma kasya cit tadviṣayanivāsina ojo 'pahartum athaiṣāṃ parasparam avekṣyaitad abhūt / kiṃ nu khalv idaṃ mārṣāḥ / asmatprabhāvapratighātayogyā vidyātapaḥsiddhimayā viśeṣāḥ / na santi caiṣām atha cādya sarve vyarthābhidhānatvam upāgatāḥ smaḥ // ajm_8.6 // atha te yakṣā brāhmaṇavarṇam ātmānam abhinirmāya samanucaranto dadṛśuḥ pratyaraṇyacaram anyatamaṃ gopālakaṃ saśādvale chāyādrumamūle sopānatkaṃ saṃniṣaṇṇaṃ sapallavair vanatarukusumair viracitāṃ mālām udvahantaṃ dakṣiṇato vinyastadaṇḍaparaśum ekākinaṃ rajjuvartanavyāpṛtaṃ prakṣveḍitavilāsena gāyantam āsīnaṃ samupetya cainam ūcuḥ / bho gavāṃ saṃrakṣaṇādhikṛta / evaṃ vivikte nirjanasaṃpāte 'sminn araṇye vicarann ekākī kathaṃ na bibheṣīti // sa tān ullokyābravīt / kuto vā bhetavyam iti // yakṣā ūcuḥ / kiṃ tvayā na śrutapūrvā rakṣasāṃ piśācānāṃ vā nisargaraudrā prakṛtiḥ / sahāyamadhye 'pi hi vartamāno vidyātapaḥsvastyayanair upetaḥ / yebhyaḥ kathaṃ cit parimokṣam eti śauryād avajñātabhayo 'pi lokaḥ // ajm_8.7 // tebhyo nṛmedaḥpiśitāśanebhyaḥ kathaṃ bhayaṃ te 'sti na rākṣasebhyaḥ / viviktagambhīrabhayānakeṣu sahāyahīnasya vanāntareṣu // ajm_8.8 // ity ukte sa gopālakaḥ prahasyainān uvāca / janaḥ svastyayanenāyaṃ mahatā paripālyate / devendrair apy aśakyo 'yaṃ kiṃ punaḥ piśitāśanaiḥ // ajm_8.9 // tena geha ivāraṇye rātrāv api yathā divā / janānta iva caiko 'pi nirbhayo vicarāmy aham // ajm_8.10 // athainaṃ te yakṣāḥ kautūhalaprābalyāt sādaram upavatsayanta ivocuḥ / tat kathaya kathaya tāvad bhadra kīdṛśo 'yaṃ yuṣmākaṃ svastyayanaviśeṣa iti // sa tān prahasann uvāca / śrūyatāṃ yādṛśo 'smākam atyadbhutaḥ svastyayanaviśeṣaḥ / kanakagiriśilāviśālavakṣāḥ śaradamalendumanojñavaktraśobhaḥ / kanakaparighapīnalambabāhur vṛṣabhanibhekṣaṇavikramo narendraḥ // ajm_8.11 // īdṛśo 'smākaṃ svastyayanaviśeṣa ity uktvā sāmarṣavismayas tān yakṣān avekṣamāṇaḥ punar uvāca / āścaryaṃ batedam / evaṃ prakāśo nṛpatiprabhāvaḥ kathaṃ nu vaḥ śrotrapathaṃ na yātaḥ / atyadbhutatvād athavā śruto 'pi bhavatsu vipratyayato na rūḍhaḥ // ajm_8.12 // śaṅke guṇānveṣaṇaviklavo vā deśe jano 'sāv akutūhalo vā / vivarjito bhāgyaparikṣayād vā kīrtyā narendrasya yato 'bhyupaitha // ajm_8.13 // tad asti vo bhāgyaśeṣaṃ yat tādṛśād deśakāntārād ihāgatāḥ stha // yakṣā ūcuḥ / bhadra kiṃkṛto 'yam asya rājñaḥ prabhāvo yad asyāmānuṣā na prasahante viṣayanivāsinaṃ janaṃ hiṃsitum iti / gopālaka uvāca / svamāhātmyādhigataḥ prabhāvo 'yam asmākaṃ mahārājasya / paśyata brāhmaṇāḥ / maitrī tasya balaṃ dhvajāgraśabalaṃ tv ācāramātraṃ balaṃ nāsau vetti ruṣaṃ na cāha paruṣaṃ samyak ca gāṃ rakṣati / dharmas tasya nayo na nītinikṛtiḥ pūjārtham arthaḥ satām ity āścaryamayo 'pi durjanadhanaṃ garvaṃ ca nālambate // ajm_8.14 // evamādiguṇaśatasamudito 'yam asmākaṃ svāmī / tenāsya na prasahante viṣayanivāsinaṃ janam upadravāḥ / api ca kiyad ahaṃ vaḥ śakṣyāmi vaktum / nṛpatiguṇaśravaṇakutūhalais tu bhavadbhir nagaram eva yuktaṃ praveṣṭuṃ syāt / tatra hi bhavantaḥ svadharmānurāgād vyavasthitāryamaryādaṃ nityakṣemasubhikṣatvāt pramuditasamṛddham anuddhatodāttaveṣam abhyāgatātithijanaviśeṣavatsalaṃ nṛpatiguṇākṣiptahṛdayaṃ tatkīrtyāśrayāḥ stutīr maṅgalam iva svastyayanam iva ca praharṣād abhyasyantaṃ janaṃ dṛṣṭvā rājño guṇavistaram anumāsyante / satyāṃ ca guṇabahumānodbhāvanāyāṃ taddidṛkṣāyām avaśyaṃ tadguṇapratyakṣiṇo bhaviṣyatheti // atha te yakṣāḥ svaprabhāvapratīghātāt tasmin rājani sā marṣahṛdayā bhāvaprayuktayāpi yuktayā tayā tathyayā guṇakathayā naiva mārdavam upajagmuḥ / prāyeṇa khalu mandānām amarṣajvalitaṃ manaḥ / yasmin vastuni tatkīrtyā tad viśeṣeṇa dahyate // ajm_8.15 // pradānapriyatāṃ tu samabhivīkṣya rājñas te yakṣās tadapakāracikīrṣavaḥ samabhigamya rājānaṃ saṃdarśanakāle bhojanam ayācanta // atha sa rājā pramuditamanās tadadhikṛtān puruṣān samādideśa / kṣipram abhirucitaṃ bhojanaṃ brāhmaṇebhyo dīyatām iti // atha te yakṣāḥ samupahṛtaṃ rājārham api bhojanaṃ haritatṛṇam iva vyāghrā naiva pratyagṛhṇan naivaṃvidhaṃ bhojanaṃ vayam aśnīma iti / tac chrutvā sa rājā samabhigamyainān abravīt / atha kīdṛśaṃ bhojanaṃ yuṣmākam upaśete / yāvat tādṛśam anviṣyatām iti // yakṣā ūcuḥ / atyaktoṣmāṇi māṃsāni narāṇāṃ rudhirāṇi ca / ity annapānaṃ padmākṣa yakṣānām akṣatavrata // ajm_8.16 // ity uktvā daṃṣṭrākarālavadanāni dīptapiṅgalakekararaudranayanāni cipiṭavirūpaghoṇāni jvaladanalakapilakeśaśmaśrūṇi sajalajaladharāndhakārākārāṇi vikṛtabhīṣaṇāni svāny eva vapūṃṣi pratyapadyanta / samavekṣya cainān sa rājā piśācāḥ khalv ime na mānuṣās tenāsmadīyam annapānaṃ nābhilaṣantīti niścayam upajagāma // atha tasya narendrasya prakṛtyā karuṇātmanaḥ / bhūyasī karuṇā teṣu samabhūc chuddhacetasaḥ // ajm_8.17 // karuṇaikatānahṛdayaś ca tān yakṣān anuśocan niyatam īdṛśam arthaṃ cintayām āsa / dayāvatas tāvad idam annapānaṃ sudurlabham / pratyahaṃ ca tad anveṣyaṃ kiṃ nu duḥkham ataḥ param // ajm_8.18 // nirdayasyāpy aśaktasya vighātaikarasaḥ śramaḥ / śaktasyāpy ahitābhyāsāt kiṃ svit kaṣṭataraṃ tataḥ // ajm_8.19 // evaṃvidhāhāraparāyaṇānāṃ kāruṇyaśūnyāśivamānasānām / pretyeha caiṣāṃ dahatāṃ svam arthaṃ duḥkhāni yāsyanti kadā nu nāśam // ajm_8.20 // tat katham idānīm aham eṣām āhārasaṃpādanād ekāham api tāvat parahiṃsāpraṇayavighātaṃ kuryām / na hi smarāmy arthitayāgatānām āśāviparyāsahataprabhāṇi / himānilamlāpitapaṅkajānāṃ samānadainyāni mukhāni kartum // ajm_8.21 // bhavatu / dṛṣṭam / svataḥ śarīrāt sthirapīvarāṇi dāsyāmi māṃsāni saśoṇitāni / ato 'nyathā ko hi mama kramaḥ syād ity āgateṣv arthiṣu yuktarūpaḥ // ajm_8.22 // svayaṃmṛtānāṃ hi nirūṣmakāṇi bhavanti māṃsāni viśoṇitāni / priyāṇi caiṣāṃ na hi tāni samyag bubhukṣayā pīḍitavigrahāṇām // ajm_8.23 // jīvato 'pi ca kuto 'ham anyasmān māṃsam ādāsye mām abhigamya caite tathaiva kṣuttarṣaparikṣāmanayanavadanā niṣphalāśāpraṇayatvād adhikataravighātāturamanasaḥ kathaṃ nāma pratiyāsyanti / tad idam atra prāptakālam / duṣṭavraṇasyeva sadāturasya kaḍevarasyāsya rujākarasya / karomi kāryātiśayopayogād atyartharamyaṃ pratikārakhedam // ajm_8.24 // iti viniścitya sa rājā praharṣodgamāt sphītīkṛtanayanavadanaśobhaḥ svaśarīram upadarśayaṃs tān yakṣān uvāca / amūni māṃsāni saśoṇitāni dhṛtāni lokasya hitārtham eva / yady ātitheyatvam upeyur adya mahodayaḥ so 'bhyudayo mama syāt // ajm_8.25 // atha te yakṣā jānanto 'pi rājñas tasyādhyāśayam atyadbhutatvād aśraddadhānā rājānam ūcuḥ / arthinātmagate duḥkhe yācñādainyena darśite / jñātum arhati dātaiva prāptakālam ataḥ param // ajm_8.26 // atha sa rājā 'numatam idam eṣām iti pramuditamanāḥ sirāmokṣaṇārthaṃ vaidyā ājñāpyantām iti samādideśa // atha tasya rājño 'mātyāḥ svamāṃsaśoṇitapradānavyavasāyam avetya sasaṃbhramāmarṣavyākulahṛdayā vyaktam īdṛśaṃ kaṃ cid arthaṃ snehavaśād ūcuḥ / nārhati devaḥ pradānaharṣātirabhasād anuraktānāṃ prajānāṃ hitāhitakramam anavekṣitum / na caitad aviditaṃ devasya yathā yad yat prajānām ahitodayāya tat tat priyaṃ mānada rākṣasānām / paroparodhārjitavṛttituṣṭir evaṃsvabhāvānagha jātir eṣām // ajm_8.27 // sukheṣv asaktaś ca bibharṣi deva rājyaśriyaṃ lokahitārtham eva / svamāṃsadānavyavasāyam asmāt svaniścayonmārgam imaṃ vimuñca // ajm_8.28 // asaṃśayaṃ na prasahanta ete tvadvīryaguptaṃ naravīra lokam / anarthapāṇḍityahatās tathā hi nayena vāñchanty anayaṃ prajānām // ajm_8.29 // medovasādyais tridaśā makheṣu prītiṃ hutāśābhihutair vrajanti / satkārapūtaṃ bhavadīyam annaṃ saṃpannam eṣāṃ kila naiva rucyam // ajm_8.30 // kāmaṃ nāsmadvidhajanādheyabuddhayo devapādāḥ svakāryānurāgas tv ayam asmān evam upacārapathād bhraṃśayati / pañcānām amīṣām arthe sakalaṃ jagad anāthīkartavyam iti ko 'yaṃ dharmamārgo devasya / api ca / kiṃkṛteyam asmāsv evaṃ niṣpraṇayatā kena vāsmākaṃ svāmyarthe viniyojyamānāni vinigūḍhapūrvāṇi māṃsaśoṇitāni yad aparikṣīṇeṣv evāmīṣu svāni devo dātum icchatīti // atha sa rājā tān amātyān uvāca / saṃvidyamānaṃ nāstīti brūyād asmadvidhaḥ katham / na dadāmīty asabhyaṃ vā vispaṣṭam api yācitaḥ // ajm_8.31 // dharmavyavasthāsu puraḥsaraḥ san svayaṃ vrajeyaṃ yadi kāpathena / asmadgatācārapathānugānāṃ bhaved avasthā mama kā prajānām // ajm_8.32 // yataḥ prajā eva samīkṣamāṇaḥ sāraṃ śarīrād aham uddhariṣye / kaś ca prabhāvo jagadarthasādhur mātsaryahāryālpahṛdo mama syāt // ajm_8.33 // yad api cāsmatpremabahumānāvarjitaṃ praṇayaviśrambhagarbham abhidhīyate bhavadbhiḥ kiṃkṛteyam asmāsv evaṃ niṣpraṇayatā yad aparikṣīṇeṣv eva no māṃsaśoṇiteṣu svāni devo dātum icchatīty atra vo 'nuneṣyāmi / na khalu me yuṣmāsu pratihataviṣayaḥ praṇayamārgo viśrambhavirahāt pariśaṅkāgahanaduravagāho vā / kiṃ tu dhane tanutvaṃ kramaśo gate vā bhāgyānuvṛttyā kṣayam āgate vā / vijṛmbhamāṇapraṇayaḥ suhṛtsu śobheta na sphītadhanaḥ kṛśeṣu // ajm_8.34 // vivardhiteṣv arthijanārtham eva saṃvidyamāneṣu ca me bṛhatsu / gātreṣu māṃsopacayonnateṣu yuṣmāsv api syāt praṇayo virūpaḥ // ajm_8.35 // asaṃstutānām api ca kṣameya pīḍāṃ kathaṃ kaiva kathā bhavatsu / svāny eva māṃsāni yato 'smi ditsur māṃ caiva yācanta ime na yuṣmān // ajm_8.36 // tad alam asmadatisnehād dharmavighnaniḥsādhvasatayā / anucitaḥ khalv ayam atrabhavatām asmadartheṣu samudācāraḥ / mīmāṃsitavyam api ca tāvad etat syāt / svārtham annādi ditsantaṃ kathaṃ syāt pratiṣedhayan / sādhuvṛttir asādhur vā prāg evaivaṃvidhaṃ vidhim // ajm_8.37 // tad alam anenātra vo nirbandhena / nyāyopaparīkṣayā kriyatām asmatsācivyasadṛśam unmārgāvaraṇaṃ manasaḥ / anumodanānuguṇavacasaḥ khalv atrabhavantaḥ śobheran naivam adhīranayanāḥ / kutaḥ / naikopayogasya dhanasya tāvan na pratyahaṃ yācanakā bhavanti / evaṃvidhas tv arthijano 'dhigantuṃ na daivatārādhanayāpi śakyaḥ // ajm_8.38 // evaṃvidhe cārthijane 'bhyupete dehe vināśiny asukhāspade ca / vimarśamārgo 'py anudāttatā syān mātsaryadainyaṃ tu parā tamisrā // ajm_8.39 // tan na māṃ vārayitum arhanty atrabhavanta ity anunīya sa rājā svāṃ parṣadam āhūya vaidyān pañca sirāḥ svaśarīre mokṣayitvā tān yakṣān uvāca / dharmakarmaṇi sācivyaṃ prītiṃ ca paramāṃ mama / bhavantaḥ kartum arhanti dehasyāsya pratigrahāt // ajm_8.40 // te tathety uktvāñjalipuṭair eva rājño raktacandanarasābhitāmraṃ rudhiraṃ pātum upacakramire / sa pīyamānakṣatajaḥ kṣitīśaḥ kṣapācarair hemavapuś cakāśe / saṃdhyānuraktair jalabhāranamraiḥ payodharair merur ivopagūḍhaḥ // ajm_8.41 // prītiprakarṣād dhṛtisaṃpadā ca vapurguṇād eva ca tasya rājñaḥ / mamlau na gātraṃ na mumūrcha cetaḥ saṃcikṣiye na kṣatajaṃ kṣarad vā // ajm_8.42 // vinītatarṣaklamās tu te yakṣāḥ paryāptam aneneti rājānam ūcuḥ // anekaduḥkhāyatane śarīre sadā kṛtaghne 'pi narādhipasya / gate 'rthisaṃmānanasādhanatvaṃ harṣānukūlaṃ grahaṇaṃ babhūva // ajm_8.43 // atha sa rājā praharṣaprabodhād adhikataranayanavadanaprasādo nīlotpaladalanīlavimalapattraṃ ratnaprabhodbhāsuraruciratsaruṃ niśitaṃ nistriṃśam ādāya svamāṃsāni cchittvā cchittvā tebhyaḥ prāyacchat / hriyamāṇāvakāśaṃ tu dānaprītyā punaḥ punaḥ / na prasehe manas tasya cchedaduḥkhaṃ vigāhitum // ajm_8.44 // ākṛṣyamāṇaṃ śitaśastrapātaiḥ prītyā punar dūram apāsyamānam / khedālasatvād iva tasya duḥkhaṃ manaḥsamutsarpaṇamandam āsīt // ajm_8.45 // sa prītimān eva niśācarāṃs tān saṃtarpayan svaiḥ piśitais tathāsa / krūrāṇi teṣām api mānasāni yenāsur āviṣkṛtamārdavāni // ajm_8.46 // dharmapriyatvāt karuṇāvaśād vā tyajan parārthe priyam ātmadeham / dveṣāgnidagdhāny api mānasāni prasādasāvarṇyanavāni kuryāt // ajm_8.47 // atha te yakṣās taṃ rājānaṃ svamāṃsotkartanaparaṃ tathaivāskhalitavadanaprasādam avikampyamānaṃ māṃsacchedavedanābhir abhivīkṣya paraṃ prasādaṃ vismayaṃ copajagmuḥ / āścaryam adbhutam aho bata kiṃ svid etat satyaṃ na veti samudīrṇavicāraharṣāḥ / rājany amarṣam upamṛdya manaḥprasādaṃ tatsaṃstutipraṇatibhiḥ prathayāṃ babhūvuḥ // ajm_8.48 // alam alaṃ deva / viramyatāṃ svaśarīrapīḍāprasaṅgāt / saṃtarpitāḥ smas tavānayātyadbhutayā yācanakajanamanoharayā pratipattyeti sasaṃbhramāḥ sapraṇāmaṃ vinivārya rājānaṃ prasādāśrupariṣiktavadanāḥ sabahumānam udīkṣamāṇāḥ punar ūcuḥ / sthāne bhaktivaśena gacchati janas tvatkīrtivācālatāṃ sthāne śrīḥ paribhūya paṅkajavanaṃ tvatsaṃśrayaślāghinī / vyaktaṃ śakrasanāthatām api gatā tvadvīryaguptām imāṃ dyauḥ paśyaty uditaspṛhā vasumatīṃ no ced aho vañcyate // ajm_8.49 // kiṃ bahunā / evaṃvidhajanābhyupapannaḥ sabhāgyaḥ khalu manuṣyalokaḥ / yuṣmadāyāsābhyanumodanāt tu vayam atra dagdhāḥ / bhavadvidhajanāpāśrayāc chakya itthaṃgatair apy ātmā samuddhartum iti svaduṣkṛtapratīkārāśayā pṛcchāmaḥ / anādṛtya sukhaprāptām anuraktāṃ nṛpaśriyam / kiṃ tad atyadbhutaṃ sthānaṃ pathānena yad icchasi // ajm_8.50 // sarvakṣitipatitvaṃ nu dhaneśatvam athendratām / brahmabhūyaṃ vimokṣaṃ vā tapasānena kāṅkṣasi // ajm_8.51 // asya hi vyavasāyasya na dūrataram īpsitam / śrotavyaṃ cet tad asmābhir vaktum arhati no bhavān // ajm_8.52 // rājovāca / śrūyatāṃ yadartho 'yaṃ mamābhyudyamaḥ / prayatnalabhyā yad ayatnanāśinī na tṛptisaukhyāya kutaḥ praśāntaye / bhavāśrayā saṃpad ato na kāmaye surendralakṣmīm api kiṃ batetarām // ajm_8.53 // na cātmaduḥkhakṣayamātrakeṇa me prayāti saṃtoṣapathena mānasam / amūn anāthān abhivīkṣya dehinaḥ prasaktatīvravyasanaśramāturān // ajm_8.54 // anena puṇyena tu sarvadarśitām avāpya nirjitya ca doṣavidviṣaḥ / jarārujāmṛtyumahormisaṃkulāt samuddhareyaṃ bhavasāgarāj jagat // ajm_8.55 // atha te yakṣāḥ prasādasaṃhṛṣitatanūruhāḥ praṇamya rājānam ūcuḥ / upapannarūpam evaṃvidhasya vyavasāyātiśayasyedaṃ karma / tan na dūre bhavadvidhānām abhiprāyasaṃpad iti niścitamanaso vijñāpayām āsuḥ / kāmaṃ lokahitāyaiva tava sarvo 'yam udyamaḥ / svahitātyādaras tv eṣa smartum arhasi nas tadā // ajm_8.56 // ajñānāc ca yad asmābhir evam āyāsito bhavān / svam apy artham apaśyadbhir mṛṣyatām eva tac ca naḥ // ajm_8.57 // ājñām api ca tāvan nas tvam anugrahapaddhatim / sacivānām iva sveṣāṃ viśrabdhaṃ dātum arhasi // ajm_8.58 // atha sa rājā prasādamṛdūkṛtahṛdayān matvainān uvāca / upakāraḥ khalv ayaṃ nāyāso mamety alam atrākṣamāśaṅkayā / api ca / evaṃvidhe dharmapathe sahāyān kiṃ vismariṣyāmy adhigamya bodhim / yuṣmākam eva prathamaṃ kariṣye vimokṣadharmāmṛtasaṃvibhāgam // ajm_8.59 // asmatpriyaṃ cābhisamīkṣamāṇair hiṃsā bhavadbhir viṣavad vivarjyā / lobhaḥ paradravyaparigraheṣu vāg garhitā madyamayaś ca pāpmā // ajm_8.60 // atha te yakṣās tathety asmai pratiśrutya praṇamya pradakṣiṇīkṛtya cainaṃ tatraivāntardadhire / svamāṃsaśoṇitapradānaniścayasamakālam eva tu tasya mahāsattvasya vikampamānā bahudhā vasuṃdharā vighūrṇayām āsa suvarṇaparvatam / prasasvanur dundubhayaś ca tadgatā drumāś ca puṣpaṃ sasṛjur vikampanāt // ajm_8.61 // tad abhravad vyomani māruteritaṃ patatriseneva vitānavat kva cit / visṛtya mālā grathiteva kutra cit samaṃ samantān nṛpater vyakīryata // ajm_8.62 // nivārayiṣyann iva medinīpatiṃ samuddhatāvegatayā mahārṇavaḥ / jalaiḥ prakṛtyabhyadhikakramasvanaiḥ prayāṇasaujaskavapur vyarocata // ajm_8.63 // kim etad ity āgatasaṃbhramas tataḥ surādhipas tasya vicintya kāraṇam / nṛpātyayāśaṅkitatūrṇam āyayau nṛpālayaṃ śokabhayākulākulam // ajm_8.64 // tathāgatasyāpi tu tasya bhūpater mukhaprasādāt saviśeṣavismayaḥ / upetya tatkarma manojñayā girā prasādasaṃharṣavaśena tuṣṭuve // ajm_8.65 // aho prakarṣo bata sajjanasthiter aho guṇābhyāsavidher udāttatā / aho parānugrahapeśalā matis tvadarpaṇān nāthavatī bata kṣitiḥ // ajm_8.66 // ity abhipraśasyainaṃ śakro devendraḥ sadyaḥkṣatarohaṇasamarthair divyamānuṣyakair auṣadhaviśeṣair nirvedanaṃ yathāpaurāṇaṃ śarīraṃ kṛtvā dākṣiṇyavinayopacāramadhuraṃ pratipūjitas tena rājñā svam āvāsaṃ pratijagāma // tad evaṃ paraduḥkhāturā nātmasukham avekṣante mahākāruṇikā iti ko nāma dhanamātrake 'py avekṣāṃ notsraṣṭum arhatīti dāyakajanasamuttejanāyāṃ vācyaṃ karuṇāvarṇe 'pi tathāgatamāhātmye satkṛtya dharmaśravaṇe ca / yac coktaṃ bhagavatā bahukarāḥ khalv ete pañcakā bhikṣava iti syād etad abhisaṃdhāya / tena hi samayena te pañca yakṣā babhūvuḥ / teṣāṃ bhagavatā yathāpratijñātam eva prathamaṃ dharmāmṛtasaṃvibhāgaḥ kṛta iti // maitrībalajātakam aṣṭamam // 9. viśvaṃtarajātakam na bodhisattvacaritaṃ sukham anumoditum apy alpasattvaiḥ prāg evācaritum // tadyathānuśrūyate / sātmībhūtendriyajayaḥ parākramanayavinayasaṃpadā samadhigatavijayaśrīr vṛddhopāsananiyamāt trayyānvīkṣikyor upalabdhārthatattvaḥ svadharmakarmānuraktābhir anudvignasukhocitābhir anuraktābhiḥ prakṛtibhiḥ prakāśyamānadaṇḍanītiśobhaḥ samyakpravṛttavārttāvidhiḥ saṃjayo nāma śibīnāṃ rājā babhūva / guṇodayair yasya nibaddhabhāvā kulāṅganevāsa narādhipaśrīḥ / atarkaṇīyānyamahīpatīnāṃ siṃhābhigupteva guhā mṛgāṇām // ajm_9.1 // tapaḥsu vidyāsu kalāsu caiva kṛtaśramā yasya sado 'bhyupetāḥ / viśeṣayuktaṃ bahumānam īyuḥ pūjābhir āviṣkriyamāṇasārāḥ // ajm_9.2 // tasya rājño rājyapratipattyanantaraḥ prathitaguṇagaṇanirantaro viśvaṃtaro nāma putro yuvarājo babhūva / ayam eva sa bhagavāṃs chākyamunis tena samayena / yuvāpi vṛddhopaśamābhirāmas tejasvy api kṣāntisukhasvabhāvaḥ / vidvān api jñānamadānabhijñaḥ śriyā samṛddho 'py avalepaśūnyaḥ // ajm_9.3 // dṛṣṭaprayāmāsu ca dikṣu tasya vyāpte ca lokatritaye yaśobhiḥ / babhūva naivānyayaśolavānāṃ prasartum utsāha ivāvakāśaḥ // ajm_9.4 // amṛṣyamāṇaḥ sa jagadgatānāṃ duḥkhodayānāṃ prabhutāvalepam / dāneṣuvarṣī karuṇorucāpas tair yuddhasaṃrambham ivājagāma // ajm_9.5 // sa pratyaham abhigatam arthijanam abhilaṣitādhikair akliṣṭair arthavisargaiḥ priyavacanopacāramanoharair atīva prahlādayām āsa / parvadivaseṣu ca poṣadhaniyamapraśamavibhūṣaṇaḥ śiraḥsnātaḥ śuklakṣaumavāsā himagiriśikharasaṃnikāśaṃ madalekhābhyalaṃkṛtamukhaṃ lakṣaṇavinayajavasattvasaṃpannaṃ gandhahastinaṃ samājñātam aupavāhyaṃ dviradavaram abhiruhya samantato nagarasyābhiniviṣṭāny arthijananipānabhūtāni svāni sattrāgārāṇi pratyavekṣate sma / tathā ca prītiviśeṣam adhijagāma / na hi tāṃ kurute prītiṃ vibhūtir bhavanāśritā / saṃkrāmyamāṇārthijane saiva dānapriyasya yām // ajm_9.6 // atha kadā cit tasyaivaṃvidhaṃ dānaprasaṅgaṃ pramuditahṛdayair arthibhiḥ samantato vikīryamāṇam upalabhyānyatamo bhūmyanantaras tasya rājā śakyo 'yam atisaṃdhātuṃ dānānurāgavaśagatvād iti pratarkya dviradavarāpaharaṇārthaṃ brāhmaṇāṃs tatra praṇidadhe // atha te brāhmaṇā viśvaṃtarasya svāni sattrāgārāṇi pratyavekṣamāṇasya pramodād adhikataranayanavadanaśobhasya jayāśīrvādamukharāḥ samucchritābhiprasāritadakṣiṇāgrapāṇayaḥ purastāt samatiṣṭhanta / sa taṃ vinigṛhya dviradavaram upacārapuraḥsaram abhigamanaprayojanam enān paryapṛcchad ājñāpyatāṃ kenārtha iti // brāhmaṇā ūcuḥ / amuṣya tava nāgasya gatilīlāvilambinaḥ / guṇair arthitvam āyātā dānaśauryāc ca te vayam // ajm_9.7 // kailāsaśikharābhasya pradānād asya dantinaḥ / kuruṣva tāval lokānāṃ vismayaikarasaṃ manaḥ // ajm_9.8 // ity ukte bodhisattvaḥ prītyā samāpūryamāṇahṛdayaś cintām āpede / cirasya khalūdārapraṇayasumukham arthijanaṃ paśyāmi / kaḥ punar artha evaṃvidhena dviradapatinaiṣāṃ brāhmaṇānām / vyaktam ayaṃ lobherṣyādoṣaparyākulamanasaḥ kasyāpi rājñaḥ kārpaṇyaprayogaḥ / āśāvighātadīnatvaṃ tan mā bhūd asya bhūpateḥ / anādṛtya yaśodharmau yo 'smaddhita ivodyataḥ // ajm_9.9 // iti viniścitya sa mahātmā tvaritam avatīrya dviradavarāt pratigṛhyatām iti samudyatakāñcanabhṛṅgāras teṣāṃ purato 'vatasthe // tataḥ sa vidvān api rājaśāstram arthānuvṛttyā gatadharmamārgam / dharmānurāgeṇa dadau gajendraṃ nītivyalīkena na saṃcakampe // ajm_9.10 // taṃ hemajālarucirābharaṇaṃ gajendraṃ vidyutpinaddham iva śāradam abhrarāśim / dattvā parāṃ mudam avāpa narendrasūnuḥ saṃcukṣubhe tu nagaraṃ nayapakṣapātāt // ajm_9.11 // atha dviradapatipradānaśravaṇāt samudīrṇakrodhasaṃrambhāḥ śibayo brāhmaṇavṛddhā mantriṇo yodhāḥ pauramukhyāś ca kolāhalaṃ samupajanayantaḥ saṃjayaṃ rājānam abhigamya sasaṃbhramāmarṣasaṃrambhāt pariśithilopacārayantraṇam ūcuḥ / kim iyaṃ deva rājyaśrīr vilupyamānaivam apy upekṣyate / nārhati devaḥ svarājyopaplavam evam abhivardhamānaṃ marṣayitum / kim etad iti ca sāvegam uktā rājñā punar enam ūcuḥ / kasmād devo na jānīte / niṣevya mattabhramaropagītaṃ yasyānanaṃ dānasugandhi vāyuḥ / madāvalepaṃ paravāraṇānām āyāsaduḥkhena vinā pramārṣṭi // ajm_9.12 // yattejasākrāntabalaprabhāvāḥ saṃsuptadarpā iva vidviṣas te / viśvaṃtareṇaiṣa gajaḥ sa datto rūpī jayas te hriyate 'nyadeśam // ajm_9.13 // gāvaḥ suvarṇaṃ vasanāni bhojyam iti dvijebhyo nṛpa deyarūpam / yasmiñ jayaśrīr niyatā dvipendre deyaḥ sa nāmety atidānaśauryam // ajm_9.14 // nayotpathenainam iti vrajantaṃ kathaṃ samanveṣyati rājalakṣmīḥ / nopekṣaṇaṃ deva tavātra yuktaṃ purāyam ānandayati dviṣas te // ajm_9.15 // tac chrutvā sa rājā putrapriyatvāt kiṃ cit tān eva praty aprītamanāḥ kāryānurodhāt sāvegavad evam ity uktvā samanuneṣyañ chibīn uvāca / jāne dānaprasaṅgavyasanitāṃ nītikramānapekṣāṃ viśvaṃtarasya na caiṣa kramo rājyadhuri saṃniyuktasya / dattaṃ tv anena svaṃ hastinaṃ vāntakalpaṃ kaḥ pratyāhariṣyati / api tu tathāham enaṃ kariṣye yathā dāne mātrāṃ jñāsyati / tad alam atra vaḥ saṃrambheṇeti // śibaya ūcuḥ / na khalu mahārāja paribhāṣaṇāmātrasādhyo 'sminn arthe viśvaṃtara iti // saṃjaya uvāca / atha kim anyad atra mayā śakyaṃ kartum / doṣapravṛtter vimukhasya yasya guṇaprasaṅgā vyasanīkriyante / bandho vadho vātmasutasya tasya kiṃ niṣkrayaḥ syād dviradasya tasya // ajm_9.16 // tad alam atra vaḥ saṃrambheṇa / nivārayiṣyāmy aham ato viśvaṃtaram iti // atha śibayaḥ samudīrṇamanyavo rājānam ūcuḥ / ko vā vadhaṃ bandhanatāḍanaṃ vā sutasya te rocayate narendra / dharmātmakas tv eṣa na rājyabhārakṣobhasya soḍhā karuṇātmakatvāt // ajm_9.17 // siṃhāsanaṃ tejasi labdhaśabdās trivargasevānipuṇā bhajante / dharmātirāgān nayanirvyapekṣas tapovanādhyāsanayogya eṣaḥ // ajm_9.18 // phalanti kāmaṃ vasudhādhipānāṃ durnītidoṣās tadapāśriteṣu / sahyās ta eṣāṃ tu tathāpi dṛṣṭā mūloparodhān na tu pārthivānām // ajm_9.19 // kim atra vā bahv abhidhāya niścayas tv ayaṃ śibīnāṃ tvadabhūtyamarṣiṇām / prayātu vaṅkaṃ tapaso 'bhivṛddhaye nṛpātmajaḥ siddhaniṣevitaṃ girim // ajm_9.20 // atha sa rājā snehapraṇayaviśrambhavaśād anayāpāyadarśinā hitodyatena tena janena pariniṣṭhuram ity abhidhīyamānaḥ prakṛtikopād vrīḍāvanatavadanaḥ putraviyogacintāparigatahṛdayaḥ sāyāsam abhiniśvasya śibīn uvāca / yady eṣa bhavatāṃ nirbandhas tad ekam api tāvad ahorātram asya mṛṣyatām / prabhātāyāṃ rajanyām abhipretaṃ vo 'nuṣṭhātā viśvaṃtara iti / evam astv iti ca pratigṛhītānunayaḥ śibibhiḥ sa rājā kṣattāram uvāca / gacchemaṃ vṛttāntaṃ viśvaṃtarāya nivedayeti / sa tatheti pratiśrutya śokāśrupariṣiktavadano viśvaṃtaraṃ svabhavanagatam upetya śokaduḥkhāvegāt sasvaraṃ rudan pādayor asya nyapatat / api kuśalaṃ rājakulāyeti ca sasaṃbhramaṃ viśvaṃtareṇānuyuktaḥ samavasīdann aviśadapadākṣaram enam uvāca / kuśalaṃ rājakulāyeti / atha kasmād evam adhīro 'sīti ca punar anuyukto viśvaṃtareṇa kṣattā bāṣpavegoparudhyamānagadgadakaṇṭhaḥ śvāsaviskhalitalulitākṣaraṃ śanair ity uvāca / sāntvagarbhām anādṛtya nṛpājñām apy adakṣiṇāḥ / rāṣṭrāt pravrājayanti tvāṃ kupitāḥ śibayo nṛpa // ajm_9.21 // viśvaṃtara uvāca / māṃ śibayaḥ pravrājayanti kupitā iti kaḥ saṃbandhaḥ / rame na vinayonmārge dveṣmi cāhaṃ pramāditām / kutra me śibayaḥ kruddhā yan na paśyāmi duṣkṛtam // ajm_9.22 // kṣattovāca / atyudāratāyām / alobhaśubhrā tvayi tuṣṭir āsīl lobhākulā yācakamānaseṣu / datte tvayā mānada vāraṇendre dhairyāṇi kopas tv aharac chibīnām // ajm_9.23 // ity atītāḥ svamaryādāṃ rabhasāḥ śibayas tvayi / yena pravrājitā yānti pathā tena kila vraja // ajm_9.24 // atha bodhisattvaḥ kṛpābhyāsarūḍhāṃ yācanakajanavatsalatāṃ dhairyātiśayasaṃpadaṃ ca svām udbhāvayann uvāca / capalasvabhāvāḥ khalu śibayo 'nabhijñā iva cāsmatsvabhāvasya / dravyeṣu bāhyeṣu ka eva vādo dadyām ahaṃ sve nayane śiro vā / imaṃ hi lokārtham ahaṃ bibharmi samucchrayaṃ kiṃ bata vastu bāhyam // ajm_9.25 // yasya svagātrair api yācakānāṃ vacāṃsi saṃpūjayituṃ manīṣā / bhayān na dadyāt sa iti pratarkaḥ prakāśanā bāliśacāpalasya // ajm_9.26 // api ca / śibayas tvayaivaṃ vācyā madvacanena / naivāham etad yaśase dadāmi na bhūtim icchañ chibayo na lobhāt / nīcair anāsevita eṣa panthā dātavyam ity eva tato dadāmi // 26' // kāmaṃ māṃ śibayaḥ sarve ghnantu pravrājayantu vā / na tv evāhaṃ na dāsyāmi gacchāmy eṣa tapovanam // ajm_9.27 // atha bodhisattvo vipriyaśravaṇaviklavamukhīṃ patnīm uvāca / śruto 'trabhavatyā śibīnāṃ niścayaḥ // madry uvāca / śruto deva // viśvaṃtara uvāca / yad yad asti dhanaṃ kiṃ cid asmatto 'dhigataṃ tvayā / nidhehi tad anindyāṅgi yac ca te paitṛkaṃ dhanam // ajm_9.28 // madry uvāca / kutraitad deva nidadhāmīti // viśvaṃtara uvāca / śīlavadbhyaḥ sadā dadyā dānaṃ satkāraśībharam / tathā hi nihitaṃ dravyam ahāryam anugāmi ca // ajm_9.29 // priyaṃ śvaśurayoḥ kuryāḥ putrayoḥ paripālanam / dharma evāpramādaṃ ca śokaṃ madvirahāt tu mā // ajm_9.30 // tac chrutvā madrī saṃtaptahṛdayāpi bhartur adhṛtiparihārārtham anādṛtya śokadainyam ity uvāca / naiṣa dharmo mahārāja yad yāyā vanam ekakaḥ / tenāham api yāsyāmi yena kṣatriya yāsyasi // ajm_9.31 // tvadaṅkaparivartinyā mṛtyur utsava eva me / mṛtyor duḥkhataraṃ tat syāj jīveyaṃ yat tvayā vinā // ajm_9.32 // naiva ca khalu me deva vanavāso duḥkha iti pratibhāti / tathā hi / nirdurjanāny anupabhuktasarittarūṇi nānāvihaṃgavirutāni mṛgākulāni / vaiḍūryakuṭṭimamanoharaśādvalāni krīḍāvanādhikasukhāni tapovanāni // ajm_9.33 // api ca deva / alaṃkrtāv imau paśyan kumārau mālabhāriṇau / krīḍantau vanagulmeṣu na rājyasya smariṣyasi // ajm_9.34 // ṛtuprayatnaracitā vanaśobhā navā navā / vane tvāṃ ramayiṣyanti saritkuñjāś ca sodakāḥ // ajm_9.35 // citraṃ virutavāditraṃ pakṣiṇāṃ ratikāṅkṣiṇām / madācāryopadiṣṭāni nṛttāni ca śikhaṇḍinām // ajm_9.36 // mādhuryānavagītaṃ ca gītaṃ madhupayoṣitām / vaneṣu kṛtasaṃgītaṃ harṣayiṣyanti te manaḥ // ajm_9.37 // āstīryamāṇāni ca śarvarīṣu jyotsnādukūlena śilātalāni / saṃbāhamāno vanamārutaś ca labdhādhivāsaḥ kusumadrumebhyaḥ // ajm_9.38 // calopalapraskhalitodakānāṃ kalā virāvāś ca saridvadhūnām / vibhūṣaṇānām iva saṃninādāḥ pramodayiṣyanti vane manas te // ajm_9.39 // ity anunīyamānaḥ sa dayitayā vanaprayāṇaparyutsukamatir arthijanāvekṣayā mahāpradānaṃ dātum upacakrame // athemāṃ viśvaṃtarapravrājanapravṛttim upalabhya rājakule tumula ākrandaśabdaḥ prādurabhūt / śokaduḥkhāvegān mūrchāparigata iva cārthijano mattonmatta iva ca tat tad bahuvidhaṃ vilalāpa/ chāyātaroḥ svāduphalapradasya cchedārtham āgūrṇaparaśvadhānām / dhātrī na lajjāṃ yad upaiti bhūmir vyaktaṃ tad asyā hatacetanatvam // ajm_9.40 // śītāmalasvādujalaṃ nipānaṃ bibhitsatām asti na cen niṣeddhā / vyarthābhidhānā bata lokapālā viproṣitā vā śrutimātrakaṃ vā // ajm_9.41 // adharmo bata jāgarti dharmaḥ supto 'thavā mṛtaḥ / yatra viśvaṃtaro rājā svasmād rājyān nirasyate // ajm_9.42 // ko 'narthapaṭusāmarthyo yācñānūrjitavṛttiṣu / asmāsv anaparādheṣu vadhābhyudyamaniṣṭhuraḥ // ajm_9.43 // atha bodhisattvo naikaśatasahasrasaṃkhyaṃ maṇikanakarajataparipūrṇakośaṃ vividhadhanadhānyanicayavanti kośakoṣṭhāgārāṇi dāsīdāsayānavāhanavasanaparicchadādi ca sarvam arthibhyo yathārham atisṛjya śokaduḥkhābhibhūtadhairyayor mātāpitroś caraṇān abhipraṇamya saputradāraḥ syandanavaram abhiruhya puṇyāhaghoṣaṇayeva mahato janakāyasyākranditaśabdena puravarān niragacchat / anurāgavaśagam anuyāyinaṃ ca janaṃ śokāśrupariklinnavadanaṃ prayatnād vinivartya svayam eva pragrahān parigṛhya yena vaṅkaḥ parvatas tena prāyāt / vyatītya cāviklavamatir udyānavanaruciramālinaṃ puravaropacāram anupūrveṇa praviralacchāyādrumaṃ vicchidyamānajanasaṃpātaṃ pravicaritamṛgagaṇasaṃbādham asaṃbādhadigālokaṃ cīrīvirāvonnāditam araṇyaṃ pratyapadyata // athainaṃ yadṛcchayābhigatā brāhmaṇā rathavāhāṃs turagān ayācanta // sa vartamāno 'dhvani naikayojane sahāyahīno 'pi kalatravān api / pradānaharṣād anapekṣitāyatir dadau dvijebhyaś caturas turaṃgamān // ajm_9.44 // atha bodhisattvasya svayam eva rathadhuryatām upagantukāmasya gāḍhataraṃ parikaram abhisaṃyacchamānasya rohitamṛgarūpiṇaś catvāro yakṣakumārāḥ suvinītā iva sadaśvāḥ svayam eva rathayugaṃ skandhapradeśaiḥ pratyapadyanta / tāṃs tu dṛṣṭvā harṣavismayaviśālatarākṣīṃ madrīṃ bodhisattva uvāca / tapodhanādhyāsanasatkṛtānāṃ paśya prabhāvātiśayaṃ vanānām / yatraivam abhyāgatavatsalatvaṃ saṃrūḍhamūlaṃ mṛgapuṃgaveṣu // ajm_9.45 // madry uvāca / tavaivāham imaṃ manye prabhāvam atimānuṣam / rūḍho 'pi hi guṇābhyāsaḥ sarvatra na samaḥ satām // ajm_9.46 // toyeṣu tārāpratibimbaśobhā viśiṣyate yat kumudaprahāsaiḥ / kautūhalābhiprasṛtā ivendor hetutvam atrāgrakarāḥ prayānti // ajm_9.47 // iti teṣām anyonyānukūlyāt parasparaṃ priyaṃ vadatām adhvānaṃ gacchatām athāparo brāhmaṇaḥ samabhigamya bodhisattvaṃ rathavaram ayācata / tataḥ svasukhaniḥsaṅgo yācakapriyabāndhavaḥ / pūrayām āsa viprasya sa rathena manoratham // ajm_9.48 // atha bodhisattvaḥ prītamanā rathād avatārya svajanaṃ niryātya rathavaraṃ brāhmaṇāya jālinaṃ kumāram aṅkenādāya padbhyām evādhvānaṃ pratyapadyata / avimanaskaiva ca madrī kṛṣṇājināṃ kumārīm aṅkena parigṛhya pṛṣṭhato 'nvagacchad enam // nimantrayām āsur iva drumās taṃ hṛdyaiḥ phalair ānamitāgraśākhāḥ / puṇyānubhāvād abhivīkṣamāṇāḥ śiṣyā vinītā iva ca praṇemuḥ // ajm_9.49 // haṃsāṃsasaṃkṣobhitapaṅkajāni kiñjalkareṇusphuṭapiñjarāṇi prādurbabhūvuś ca sarāṃsi tasya tatraiva yatrābhicakāṅkṣa vāri // ajm_9.50 // vitānaśobhāṃ dadhire payodāḥ sukhaḥ sugandhiḥ pravavau nabhasvān / pariśramakleśam amṛṣyamāṇā yakṣāś ca saṃcikṣipur asya mārgam // ajm_9.51 // iti bodhisattva udyānavanagata iva pādacāravinodanasukham anubhavan mārgaparikhedarasam anāsvādya saputradāraḥ prāpta eva tu vaṅkaparvatam apaśyat / tatra ca puṣpaphalapallavālaṃkṛtasnigdhavividharucirataruvaranicitaṃ madamuditavihagavividharutaninadaṃ pravṛttanṛttabarhigaṇopaśobhitaṃ pravicaritanaikamṛgakulaṃ kṛtaparikaram iva vimalanīlasalilayā saritā kusumarajo'ruṇasukhapavanaṃ tapovanaṃ vanacarakādeśitamārgaḥ praviśya viśvakarmaṇā śakrasaṃdeśāt svayam abhinirmitāṃ manojñadarśanāṃ sarvartusukhāṃ praviviktāṃ parṇaśālām adhyāvasat / tasmin vane dayitayā paricaryamāṇaḥ śṛṇvann ayatnamadhurāṃś ca sutapralāpān / udyānasaṃstha iva vismṛtarājyacintaḥ saṃvatsarārdham adhikaṃ sa tapaś cacāra // ajm_9.52 // atha kadā cin mūlaphalārthaṃ gatāyāṃ rājaputryāṃ putrayoḥ paripālananimittam āśramapadam aśūnyaṃ kurvāṇe rājaputre mārgareṇuparuṣīkṛtacaraṇaprajaṅghaḥ pariśramakṣāmanayanavadano daṇḍakāṣṭhāvabaddhaskandhāvasaktakamaṇḍalur brāhmaṇaḥ patnyā paricārakānayanārthaṃ samarpitadṛḍhasaṃdeśas taṃ deśam abhijagāma / atha bodhisattvaś cirasyārthijanaṃ dṛṣṭvābhigataṃ manaḥpraharṣāt saṃjāyamānanayanavadanaprasādaḥ pratyudgamya svāgatādipriyavacanapuraḥsaraṃ praveśya cainam āśramapadaṃ kṛtātithisatkāram āgamanaprayojanam apṛcchat / atha sa brāhmaṇo bhāryānurāgād utsāritadhairyalajjaḥ pratigrahamātrasajja īdṛśam artham uvāca / āloko bhavati yataḥ samaś ca mārgo loko 'yaṃ vrajati tato na durgameṇa / prāyo 'smiñ jagati tu matsarāndhakāre nānyena praṇayapadāni me vahanti // ajm_9.53 // pradānaśauryorjitayā yaśaḥśriyā gataṃ ca gantavyam aśeṣatas tava / ato 'smi yācñāśramam abhyupeyivān prayaccha tan me paricārakau sutau // ajm_9.54 // ity ukte bodhisattvo mahāsattvaḥ dānaprītau kṛtābhyāsaḥ pratyākhyātum aśikṣitaḥ / dadāmīty avadad dhṛṣṭaṃ dayitau tanayāv api // ajm_9.55 // svasty astu / tat kim idānīm āsyata iti ca brāhmaṇenābhihitaḥ sa mahāsattvaḥ pradānakathāśravaṇotpatitaviṣādaviplutākṣayoḥ sutayoḥ snehavegenāvalambyamānahṛdayo bodhisattva uvāca / dattāv etau mayā tubhyaṃ kiṃ tu mātānayor gatā / vanaṃ mūlaphalasyārthe sāyam adyāgamiṣyati // ajm_9.56 // tayā dṛṣṭāv upāghrātau mālināv abhyalaṃkṛtau / ihaikarātraṃ viśramya śvo netāsi sutau mama // ajm_9.57 // brāhmaṇa uvāca / alam anenātrabhavato nirbandhena / gauṇam etad dhi nārīṇāṃ nāma vāmā iti sthitam / syāc caivaṃ dānavighnas te tena vāsaṃ na rocaye // ajm_9.58 // bodhisattva uvāca / alaṃ dānavighnāśaṅkayā / sahadharmacāriṇī mama sā / yathā vātrabhavate rocate / api ca mahābrāhmaṇa sukumāratayā bālyāt paricaryāsv akauśalāt / kīdṛśīṃ nāma kuryātāṃ dāsaprītim imau tava // ajm_9.59 // dṛṣṭvā tv itthaṃgatāv etau śibirājaḥ pitāmahaḥ / addhā dadyād yad iṣṭaṃ te dhanaṃ niṣkrayam etayoḥ // ajm_9.60 // yatas tadviṣayaṃ sādhu tvam imau netum arhasi / evaṃ hy arthena mahatā dharmeṇa ca sameṣyasi // ajm_9.61 // brāhmaṇa uvāca / na śakṣyāmy aham āśīviṣadurāsadaṃ vipriyopāyanena rājānam abhigantum / ācchindyān mad imau rājā daṇḍaṃ vā praṇayen mayi / yato neṣyāmy aham imau brāhmaṇyāḥ paricārakau // ajm_9.62 // atha bodhisattvo yatheṣṭam idānīm ity aparisamāptārtham uktvā sānunayam anuśiṣya tanayau paricaryānukūlye pratigrahārtham abhiprasārite brāhmaṇasya pāṇau kamaṇḍalum āvarjayām āsa / tasya yatnānurodhena papātāmbu kamaṇḍaloḥ / padmapattrābhitāmrābhyāṃ netrābhyāṃ svayam eva tu // ajm_9.63 // atha sa brāhmaṇo lābhātiharṣāt sasaṃbhramākulitamatir bodhisattvatanayāpaharaṇatvarayā saṃkṣiptapadam āśīrvacanam uktvā nirgamyatām ity ājñākarkaśena vacasā kumārāv āśramapadān niṣkrāmayitum ārebhe // atha kumārau viyogaduḥkhātibhāravyathitahṛdayau pitaram abhipraṇamya bāṣpoparudhyamānanayanāv ūcatuḥ / ambā ca tāta niṣkrāntā tvaṃ ca nau dātum icchasi / yāvat tām api paśyeva tato dāsyati nau bhavān // ajm_9.64 // atha sa brāhmaṇaḥ purā mātānayor āgacchaty asya vā putrasnehāt paścāttāpaḥ saṃbhavatīti vicintya padmakalāpam ivānayor hastān ābadhya latayā saṃtarjayan viceṣṭamānau pitaraṃ prati vyāvartitavadanau prakṛtisukumārau kumārau pracakarṣa // atha kṛṣṇājinā kumārī tatpūrvaduḥkhopanipātāt sasvaraṃ rudatī pitaram uvāca / ayaṃ māṃ brāhmaṇas tāta latayā hanti nirdayaḥ / na cāyaṃ brāhmaṇo vyaktaṃ dhārmikā brāhmaṇāḥ kila // ajm_9.65 // yakṣo 'yaṃ brāhmaṇacchadmā nūnaṃ harati khāditum / nīyamānau piśācena tāta kiṃ nāv upekṣase // ajm_9.66 // atha jālī kumāro mātaram anuśocann uvāca / naivedaṃ me tathā duḥkhaṃ yad ayaṃ hanti māṃ dvijaḥ / nāpaśyam ambāṃ yat tv adya tad vidārayatīva mām // ajm_9.67 // rodiṣyati ciraṃ nūnam ambā śūnye tapovane / putraśokena kṛpaṇā hataśāveva cātakī // ajm_9.68 // asmadarthaṃ samāhṛtya vanān mūlaphalam bahu / bhaviṣyati kathaṃ nv ambā dṛṣṭvā śūnyaṃ tapovanam // ajm_9.69 // ime nāv aśvakās tāta hastikā rathakāś ca ye / ato 'rdhaṃ deyam ambāyai śokaṃ tena vineṣyati // ajm_9.70 // vandyāsmadvacanād ambā vāryā śokāc ca sarvathā / durlabhaṃ hi punas tāta tava tasyāś ca darśanam // ajm_9.71 // ehi kṛṣṇe mariṣyāvaḥ ko nv artho jīvitena nau / dattāv āvāṃ janitrāsmai brāhmaṇāya dhanaiṣiṇe // ajm_9.72 // ity uktvā jagmatuḥ // atha bodhisattvas tenātikaruṇena tanayapralāpenākampitamatir api ka idānīṃ dattvānutāpaṃ kariṣyatīti niṣpratīkāreṇa śokāgninā nirdahyamānahṛdayo viṣavegamūrchāparigata iva samuparudhyamānacetās tatraiva niṣasāda / śītānilavyajanapratilabdhasaṃjñaś ca niṣkūjam ivāśramapadaṃ tanayaśūnyam abhivīkṣya bāṣpagadgadasaṃnirudhyamānakaṇṭha ity ātmagatam uvāca / putrābhidhāne hṛdaye samakṣaṃ praharan mama / nāśaṅkata kathaṃ nāma dhig alajjo bata dvijaḥ // ajm_9.73 // pattikāv anupānatkau saukumāryāt klamāsahau / yāsyataḥ katham adhvānaṃ tasya ca preṣyatāṃ gatau // ajm_9.74 // mārgaśramaparimlānau ko 'dya viśrāmayiṣyati / kṣuttarṣaduḥkābhihatau yāciṣyete kam etya vā // ajm_9.75 // mama tāvad idaṃ duḥkhaṃ dhīratāṃ kartum icchataḥ / kā nv avasthā mama tayoḥ sutayoḥ sukhavṛddhayoḥ // ajm_9.76 // aho putraviyogāgnir nirdahaty eva me manaḥ / satāṃ tu dharmaṃ saṃsmṛtya ko 'nutāpaṃ kariṣyati // ajm_9.77 // atha madrī vipriyopanipātāśaṃsibhir aniṣṭair nimittair upajanitavaimanasyā mūlaphalāny ādāya kṣiprataram āgantukāmāpi vyāḍamṛgoparudhyamānamārgā ciratareṇāśramapadam upajagāma / ucitāyāṃ ca pratyudgamanabhūmāv ākrīḍasthāneṣu ca tanayāv apaśyantī bhṛśataram arativaśam agāt // anīpsitāśaṅkitajātasaṃbhramā tataḥ sutānveṣaṇacañcalekṣaṇā / prasaktam āhvānam asaṃpratigrahaṃ tayor viditvā vyalapac chucāturā // ajm_9.78 // samājavad yat pratibhāti me purā sutapralāpapratināditaṃ vanam / adarśanād adya tayos tad eva me prayāti kāntāram ivāśaraṇyatām // ajm_9.79 // kiṃ nu khalu tau kumārau krīḍāprasaṅgaśramajātanidrau suptau nu naṣṭau gahane vane vā / cirān madabhyāgamanād atuṣṭau syātāṃ kva cid bālatayā nilīnau // ajm_9.80 // ruvanti kasmāc ca na pakṣiṇo 'py amī samākulās tadvadhasākṣiṇo yadi / taraṃgabhaṅgair avinītakopayā hṛtau nu kiṃ nimnagayātivegayā // ajm_9.81 // apīdānīṃ me vitathā mithyāvikalpā bhaveyuḥ / api rājaputrāya saputrāya svasti syāt / apy aniṣṭanivedināṃ nimittānāṃ maccharīra eva vipāko bhavet / kiṃ nu khalv idaṃ animittāpavṛttapraharṣam aratitamisrayāvacchādyamānaṃ vidravatīva me hṛdayam / visrasyanta iva me gātrāṇi / vyākulā iva digvibhāgāḥ / bhramatīva cedaṃ paridhvastalakṣmīkaṃ vanam iti // athānupraviśyāśramapadam ekānte nikṣipya mūlaphalam upacārapuraḥsaraṃ bhartāram abhigamya kva dārakāv iti papraccha / atha bodhisattvo jānānaḥ snehadurbalatāṃ mātṛhṛdayasya durnivedyatvāc ca vipriyasya naināṃ kiṃ cid vaktuṃ śaśāka / janasya hi priyārhasya vipriyākhyānavahninā upetya hi manastāpaḥ saghṛṇena suduṣkaraḥ // ajm_9.82 // atha madrī vyaktam akuśalaṃ me putrayor yad ayam evaṃ tūṣṇīṃbhūtaḥ śokadainyānuvṛttyety avadhārya samantataḥ kṣiptacitteva vicintyāśramapadaṃ tanayāv apaśyantī sabāṣpagadgadaṃ punar uvāca / dārakau ca na paśyāmi tvaṃ ca māṃ nābhibhāṣase / hatā khalv asmi kṛpaṇā vipriyaṃ hi na kathyate // ajm_9.83 // ity uktvā śokāgninā parigatahṛdayā chinnamūleva latā nipapāta / patantīm eva caināṃ parigṛhya bodhisattvas tṛṇaśayanam ānīya śītābhir adbhiḥ pariṣicya pratyāgataprāṇāṃ samāśvāsayann uvāca / sahasaiva na te madri duḥkham ākhyātavān aham / na hi saṃbhāvyate dhairyaṃ manasi snehadurbale // ajm_9.84 // jarādāridryaduḥkhārto brāhmaṇo mām upāgamat / tasmai dattau mayā putrau samāśvasihi mā śucaḥ // ajm_9.85 // māṃ paśya madri mā putrau paridevīś ca devi mā / putraśokasaśalye me prahārṣīr iva mā hṛdi // ajm_9.86 // yācitena kathaṃ śakyaṃ na dātum api jīvitam / anumodasva tad bhadre putradānam idaṃ mama // ajm_9.87 // tac chrutvā madrī putravināśaśaṅkāvyathitahṛdayā putrayor jīvitapravṛttiśravaṇāt pratanūbhūtaśokā patyur adhṛtiparihārārthaṃ pramṛjya nayane savismayam udīkṣamāṇā bhartāram uvāca / āścaryam / kiṃ bahunā / nūnaṃ vismayavaktavyacetaso 'pi divaukasaḥ / yad ity alabdhaprasaras tava cetasi matsaraḥ // ajm_9.88 // tathā hi dikṣu prasṛtapratisvanaiḥ samantato daivatadundubhisvanaiḥ / prasaktavispaṣṭapadākṣaraṃ nabhas tavaiva kīrtiprathanādarād abhūt // ajm_9.89 // prakampiśailendrapayodharā dharā madād ivābhūd abhivṛddhavepathuḥ / divaḥ patadbhiḥ kusumaiś ca kāñcanaiḥ savidyududdyotam ivābhavan nabhaḥ // ajm_9.90 // tad alaṃ śokadainyena dattvā cittaṃ prasādaya / nipānabhūto lokānāṃ dātaiva ca punar bhava // ajm_9.91 // atha śakro devendraḥ kṣititalacalanād ākampite sumerau parvatarāje kim idam iti samutpannavimarśo vismayotphullanayanebhyo lokapālebhyaḥ pṛthivīkampakāraṇaṃ viśvaṃtaraputradānam upalabhya praharṣavismayāghūrṇitamanāḥ prabhātāyāṃ tasyāṃ rajanyāṃ brāhmaṇarūpī viśvaṃtaram arthivad abhyagacchat / kṛtātithisatkāraś ca bodhisattvena kenārtha ity upanimantrito bhāryām enam ayācata / mahāhradeṣv ambha ivopaśoṣaṃ na dānadharmaḥ samupaiti satsu / yāce tatas tvāṃ surasaṃnibhāryāṃ bhāryām imām arhasi naḥ pradātum // ajm_9.92 // avimanā eva tu bodhisattvas tathety asmai pratiśuśrāva / tataḥ sa vāmena kareṇa madrīm ādāya savyena kamaṇḍaluṃ ca / nyapātayat tasya jalaṃ karāgre manobhuvaś cetasi śokavahnim // ajm_9.93 // cukopa madrī na tu no ruroda viveda sā tasya hi taṃ svabhāvam / apūrvaduḥkhātibharāturā tu taṃ prekṣamāṇā likhiteva tasthau // ajm_9.94 // tad dṛṣṭvā paramavismayākrāntahṛdayaḥ śakro devānām indras taṃ mahāsattvam abhiṣṭuvann uvāca / aho vikṛṣṭāntaratā sadasaddharmayor yathā / śraddhātum api karmedaṃ kā śaktir akṛtātmanām // ajm_9.95 // avītarāgeṇa satā putradāram atipriyam / niḥsaṅgam iti dātavyaṃ kā nāmeyam udāttatā // ajm_9.96 // asaṃśayaṃ tvadguṇaraktasaṃkathaiḥ prakīryamāṇeṣu yaśaḥsu dikṣu te / tirobhaviṣyanty aparā yaśaḥśriyaḥ pataṃgatejaḥsu yathānyadīptayaḥ // ajm_9.97 // tasya te 'bhyanumodante karmedam atimānuṣam / yakṣagandharvabhujagās tridaśāś ca savāsavāḥ // ajm_9.98 // ity uktvā śakraḥ svam eva vapur abhijvalad āsthāya śakro 'ham asmīti ca nivedyātmānaṃ bodhisattvam uvāca / tubhyam eva prayacchāmi madrīṃ bhāryām imām aham / vyatītya na hi śītāṃśuṃ candrikā sthātum arhati // ajm_9.99 // dattāpi ca śṛgālasya siṃhabhāryā kim asya sā / siṃhasyaiva hi sā bhāryā dhīrā yacchanti yācitāḥ // ajm_9.100 // viśiṣṭamadhyahīnānāṃ samacittā jināṅkurāḥ / tasmād anumatā loke [......]na tu karmaṇā // ajm_9.101 // tan mā cintāṃ putrayor viprayogād rājyabhraṃśān mā ca saṃtāpam āgāḥ / sārdhaṃ tābhyām abhyupetaḥ pitā te kartā rājyaṃ tvatsanāthaṃ sanātham // ajm_9.102 // ity uktvā śakras tatraivāntardadhe / śakrānubhāvāc ca sa brāhmaṇo bodhisattvatanayau śibiviṣayam eva saṃprāpayām āsa / atha śibayaḥ saṃjayaś ca śibirājas tad atikaruṇam atiduṣkaraṃ bodhisattvasya karma śrutvā samākleditahṛdayā brāhmaṇahastān niṣkrīya bodhisattvatanayau prasādyānīya ca viśvaṃtaraṃ rājya eva pratiṣṭhāpayām āsuḥ // tad evam atyadbhutā bodhisattvacaryeti tadunmukheṣu sattvaviśeṣeṣu nāvajñā pratīghāto vā karaṇīyaḥ / tathāgatavarṇe satkṛtya dharmaśravaṇe copaneyam // viśvaṃtarajātakaṃ navamam // 10. yajñajātakam na kalyāṇāśayāḥ pāpapratāraṇām anuvidhīyanta ity āśayaśuddhau yatitavyam // tadyathānuśrūyate / bodhisattvaḥ kila svapuṇyaprabhāvopanatām ānatasarvasāmantāṃ praśāntasvaparacakrādyupadravatvād akaṇṭakām asapatnām ekātapatrāṃ dāyādyakramāgatāṃ pṛthivīṃ pālayām āsa / nāthaḥ pṛthivyāḥ sa jitendriyārir bhuktāvagīteṣu phaleṣv asaktaḥ / prajāhiteṣv āhitasarvabhāvo dharmaikakāryo munivad babhūva // ajm_10.1 // viveda lokasya hi sa svabhāvaṃ pradhānacaryānukṛtipradhānam / śreyaḥ samādhitsur ataḥ prajāsu viśeṣato dharmavidhau sasañje // ajm_10.2 // dadau dhanaṃ śīlavidhiṃ samādade kṣamāṃ siṣeve jagadartham aihata / prajāhitādhyāśayasaumyadarśanaḥ sa mūrtimān dharma iva vyarocata // ajm_10.3 // atha kadā cit tadbhujābhiguptam api taṃ viṣayaṃ sattvānāṃ karmavaiguṇyāt pramādavaśagatvāc ca varṣakarmādhikṛtānāṃ devaputrāṇāṃ durvṛṣṭiparyākulatā kva cit kva cid abhidudrāva // atha sa rājā vyaktam ayaṃ mama prajānāṃ vā dharmāpacārāt samupanato 'nartha iti niścitamatiḥ saṃrūḍhahitādhyāśayatvāt prajāsu tadduḥkham amṛṣyamāṇo dharmatattvajñasaṃmatān purohitapramukhān brāhmaṇavṛddhān matisacivāṃś ca taduddharaṇopāyaṃ papraccha / atha te vedavihitam anekaprāṇiśatavadhārambhabhīṣaṇaṃ yajñavidhiṃ suvṛṣṭihetuṃ manyamānās tam asmai saṃvarṇayām āsuḥ / viditavṛttāntas tu sa rājā yajñavihitānāṃ prāṇivaiśasānāṃ karuṇātmakatvān na teṣāṃ tad vacanaṃ bhāvenābhyanandat / vinayānuvṛttyā cainān pratyākhyānarūkṣākṣaram anuktvā prastāvāntareṇaiṣāṃ tāṃ kathāṃ tiraścakāra / te punar api taṃ rājānaṃ dharmasaṃkathāprastāvalabdhāvasarā gāmbhīryagūḍhaṃ tasya bhāvam ajānānā yajñapravṛttaye samanuśaśāsuḥ / kāryāṇi rājñāṃ niyatāni yāni lābhe pṛthivyāḥ paripālane ca / nātyeti kālas tava tāni nityaṃ teṣāṃ kramo dharmasukhāni yadvat // ajm_10.4 // trivargasevānipuṇasya tasya prajāhitārthaṃ dhṛtakārmukasya / yajñābhidhāne suralokasetau pramādatantreva kathaṃ matis te // ajm_10.5 // bhṛtyair ivājñā bahumanyate te sākṣād iyaṃ siddhir iti kṣitīśaiḥ / śreyāṃsi kīrtijvalitāni cetuṃ yajñair ayaṃ te ripukāla kālaḥ // ajm_10.6 // kāmaṃ sadā dīkṣita eva ca tvaṃ dānaprasaṅgān niyamādarāc ca / vedaprasiddhaiḥ kratubhis tathāpi yuktaṃ bhaven moktum ṛṇaṃ surāṇām // ajm_10.7 // sviṣṭyābhituṣṭāni hi daivatāni bhūtāni vṛṣṭyā pratimānayanti / iti prajānāṃ hitam ātmanaś ca yaśaskaraṃ yajñavidhiṃ juṣasva // ajm_10.8 // tasya cintā prādurabhavat / atidurnyasto batāyaṃ parapratyayahāryapelavamatir amīmāṃsako dharmapriyaśraddadhāno jano yatra hi nāma ya eva lokeṣu śaraṇyasaṃmatās ta eva hiṃsām api dharmato gatāḥ / vivartate kaṣṭam apāyasaṃkaṭe janas tadādeśitakāpathānugaḥ // ajm_10.9 // ko hi nāmābhisaṃbandho dharmasya paśuhiṃsayā / suralokādhivāsasya daivataprīṇanasya vā // ajm_10.10 // viśasyamānaḥ kila mantraśaktibhiḥ paśur divaṃ gacchati tena tadvadhaḥ / upaiti dharmatvam itīdam apy asat paraiḥ kṛtaṃ ko hi paratra lapsyate // ajm_10.11 // asatpravṛtter anivṛttamānasaḥ śubheṣu karmasv avirūḍhaniścayaḥ / paśur divaṃ yāsyati kena hetunā hato 'pi yajñe svakṛtāśrayaṃ vinā // ajm_10.12 // hataś ca yajñe tridivaṃ yadi vrajen nanu vrajeyuḥ paśutāṃ svayaṃ dvijāḥ / yatas tu nāyaṃ vidhir īkṣyate kva cid vacas tad eṣāṃ ka iva grahīṣyati // ajm_10.13 // atulyagandharddhirasaujasaṃ śubhāṃ sudhāṃ kilotsṛjya varāpsarodhṛtām / mudaṃ prayāsyanti vapādikāraṇād vadhena śocyasya paśor divaukasaḥ // ajm_10.14 // tad idam atra prāptakālam iti viniścitya sa rājā yajñārambhasamutsuka iva nāma tat teṣāṃ vacanaṃ pratigṛhyāvocad enān / sanāthaḥ khalv aham anugrahavāṃś ca yad evaṃ me hitāvahitamanaso 'trabhavantaḥ / tad icchāmi puruṣamedhasahasreṇa yaṣṭum / anuśiṣyantāṃ tadupayogyasaṃbhārasamudānayanārthaṃ yathādhikāram amātyāḥ / parīkṣyatāṃ sattrāgāraniveśayogyo bhūmipradeśas tadanuguṇaś ca tithikaraṇamuhūrtanakṣatrayoga iti // athainaṃ purohita uvāca / īpsitārthasaṃpattaye snātu tāvan mahārāja ekasya yajñasyāvabhṛthe / athottareṣām ārambhaḥ kariṣyate krameṇa / yugapat puruṣapaśavaḥ sahasraśo hi parigṛhyamāṇā vyaktam udvegadoṣāya prajānāṃ te syur iti // asty etad iti ca brāhmaṇair uktaḥ sa rājā tān uvāca / alam atrabhavatāṃ prakṛtikopāśaṅkayā / tathāhaṃ saṃvidhāsye yathodvegaṃ me prajā na prayāsyantīti // atha sa rājā paurajānapadān saṃnipātyābravīt / icchāmi puruṣamedhasahasreṇa yaṣṭum / na ca mayā śakyaḥ kaś cid akāmaḥ paśutve niyoktum aduṣṭaḥ / tad yaṃ yam aham itaḥ prabhṛti vo drakṣyāmi vyavadhūtapramādanidreṇa vimalena cāracakṣuṣā śīlamaryādātivartinam asmadājñāṃ paribhavantaṃ taṃ taṃ svakulapaṃsakaṃ deśakaṇṭakam ahaṃ paśunimittam ādāsyāmīty etad vo viditam astv iti // atha teṣāṃ mukhyatamāḥ prāñjalaya enam ūcuḥ / sarvāḥ kriyās tava hitapravaṇāḥ prajānāṃ tatrāvamānanavidher naradeva ko 'rthaḥ / brahmāpi te caritam abhyanumantum arhaḥ sādhupramāṇaparam atrabhavān pramāṇam // ajm_10.15 // priyaṃ yad eva devasya tad asmākam api priyam / asmatpriyahitād anyad dṛśyate na hi te priyam // ajm_10.16 // iti pratigṛhītavacanaḥ paurajānapadaiḥ sa rājā mahatā janaprakāśenāḍambareṇa pratyayitān amātyān pāpajanopagrahaṇārthaṃ janapadaṃ nagarāṇi ca preṣayām āsa / samantataś ca pratyaham iti ghoṣaṇāṃ kārayām āsa / abhayam abhayado dadāti rājā sthiraśuciśīladhanāya sajjanāya / avinayanirataiḥ prajāhitārthaṃ narapaśubhis tu sahasraśo yiyakṣuḥ // ajm_10.17 // tad yaḥ kaś cid itaḥ prabhṛty avinayaślāghānuvṛttyuddhavāt sāmantakṣitipārcitām api nṛpasyājñām avajñāsyati / sa svair eva viṣahya yajñapaśutām āpāditaḥ karmabhir yūpābaddhatanur viṣādakṛpaṇaḥ śuṣyañ janair drakṣyate // ajm_10.18 // atha tadviṣayanivāsinaḥ puruṣā yajñapaśunimittaṃ duḥśīlapuruṣānveṣaṇādaram avekṣya rājñas tāṃ ca ghoṣaṇām atibhīṣaṇāṃ pratyaham upaśṛṇvantaḥ pāpajanopagrahāvahitāṃś ca rājapuruṣān samantataḥ samāpatato 'bhivīkṣya tyaktadauḥśīlyānurāgāḥ śīlasaṃvarasamādānaparā vairaprasaṅgaparāṅmukhāḥ parasparapremagauravasumukhāḥ praśāntavigrahavivādā gurujanavacanānuvartinaḥ saṃvibhāgaviśāradāḥ priyātithayo vinayanaibhṛtyaślāghinaḥ kṛtayuga iva babhūvuḥ / bhayena mṛtyoḥ paralokacintayā kulābhimānena yaśo'nurakṣayā / suśuklabhāvāc ca virūḍhayā hriyā janaḥ svaśīlāmalabhūṣaṇo 'bhavat // ajm_10.19 // yathā yathā dharmaparo 'bhavaj janas tathā tathā rakṣijano viśeṣataḥ / cakāra duḥśīlajanābhimārgaṇām ataś ca dharmān na cacāla kaś ca na // ajm_10.20 // svadeśavṛttāntam athopaśuśruvān imaṃ nṛpaḥ prītiviśeṣabhūṣaṇaḥ / carān priyākhyānakadānavistaraiḥ sa tarpayitvā sacivān samanvaśāt // ajm_10.21 // parā manīṣā mama rakṣituṃ prajā gatāś ca tāḥ saṃprati dakṣiṇīyatām / idaṃ ca yajñāya dhanaṃ prakalpitaṃ yiyakṣur asmīti yathāpratarkitam // ajm_10.22 // yad īpsitaṃ yasya sukhendhanaṃ dhanaṃ prakāmam āpnotu sa tan madantikāt / itīyam asmadviṣayopatāpinī daridratā nirviṣayī bhaved yathā // ajm_10.23 // mayi prajārakṣaṇaniścayasthite sahāyasaṃpatparivṛddhasādhane / iyaṃ janārtir madamarṣadīpanī muhur muhur me jvalatīva cetasi // ajm_10.24 // atha te tasya rājñaḥ sacivāḥ param iti pratigṛhya tadvacanaṃ sarveṣu grāmanagaranigameṣu mārgaviśrāmapradeśeṣu ca dānaśālāḥ kārayitvā yathāsaṃdiṣṭaṃ rājñā pratyaham arthijanam abhilaṣitair arthaiḥ saṃtarpayām āsuḥ / atha vihāya janaḥ sa daridratāṃ samam avāptavasur vasudhādhipāt / vividhacitraparicchadabhūṣaṇaḥ pravitatotsavaśobha ivābhavat // ajm_10.25 // pramuditārthijanastutivistṛtaṃ pravitatāna nṛpasya diśo yaśaḥ / tanutaraṃgavivardhitavistaraṃ sara ivāmbujakesarajaṃ rajaḥ // ajm_10.26 // iti nṛpasya sunītiguṇāśrayāt sucaritābhimukhe nikhile jane samabhibhūtabalāḥ kuśalocchrayair vilayam īyur asaṅgam upadravāḥ // ajm_10.27 // aviṣamatvasukhā ṛtavo 'bhavan navanṛpā iva dharmaparāyaṇāḥ / vividhasasyadharā ca vasuṃdharā sakamalāmalanīlajalāśayā // ajm_10.28 // na janam abhyarujan prabalā rujaḥ paṭutaraṃ guṇam oṣadhayo dadhuḥ / ṛtuvaśena vavau niyato 'nilaḥ pariyayuś ca śubhena pathā grahāḥ // ajm_10.29 // na paracakrakṛtaṃ samabhūd bhayaṃ na ca parasparajaṃ na ca daivikam / niyamadharmapare nibhṛte jane kṛtam ivātra yugaṃ samapadyata // ajm_10.30 // athaivaṃ pravṛttena dharmayajñena rājñā praśamiteṣv arthijanaduḥkheṣu sārdham upadravaiḥ pramuditajanasaṃbādhāyām abhyudayaramyadarśanāyāṃ ca vasuṃdharāyāṃ nṛpater āśīrvacanādhyayanasavyāpāre loke vitanyamāne samantato rājayaśasi prasādāvarjitamatiḥ kaś cid amātyamukhyo rājānam ity uvāca / suṣṭhu khalv idam ucyate / uttamādhamamadhyānāṃ kāryāṇāṃ nityadarśanāt / upary upari buddhīnāṃ carantīśvarabuddhayaḥ // ajm_10.31 // iti devena hi paśuvaiśasavācyadoṣavirahitena dharmayajñena prajānām ubhayalokahitaṃ saṃpāditam upadravāś ca praśamitā dāridryaduḥkhāni ca / kiṃ bahunā / sabhāgyās tāḥ prajāḥ / lakṣmeva kṣaṇadākarasya vitataṃ gātre na kṛṣṇājinaṃ dīkṣāyantraṇayā nisargalalitāś ceṣṭā na mandodyamāḥ / mūrdhnaś chattranibhasya keśaracanāśobhā tathaivātha ca tyāgais te śatayajvano 'py apahṛtaḥ kīrtyāśrayo vismayaḥ // ajm_10.32 // hiṃsāviṣaktaḥ kṛpaṇaḥ phalepsoḥ prāyeṇa lokasya nayajña yajñaḥ / yajñas tu kīrtyābharaṇaḥ samas te śīlasya nirdoṣamanoharasya // ajm_10.33 // aho prajānāṃ bhāgyāni yāsāṃ gopāyitā bhavān / prajānām api hi vyaktaṃ naivaṃ syād gopitā pitā // ajm_10.34 // apara uvāca / dānaṃ nāma dhanodaye sati jano datte tadāśāvaśaḥ syāc chīle 'pi ca lokapaktyabhimukhaḥ svarge ca jātaspṛhaḥ / yā tv eṣā parakāryadakṣiṇatayā tvadvat pravṛttis tayor nāvidvatsu na sattvayogavidhureṣv eṣā samālakṣyate // ajm_10.35 // tad evaṃ na kalyāṇāśayāḥ pāpapratāraṇām anuvidhīyanta ity āśayaśuddhau yatitavyam // iti prajāhitodyogaḥ śreyaḥkīrtisukhāvahaḥ / yan nṛpāṇām ato nālaṃ tam anādṛtya vartitum // ajm_10.36 // evaṃ rājāvavāde 'pi vācyam / dharmābhyāsaḥ prajānāṃ bhūtim āvahatīti dharmānuvartinā bhūtikāmena bhavitavyam ity evam apy upaneyam // na paśuhiṃsā kadā cid abhyudayāya dānadamasaṃyamādayas tv abhyudayāyeti tadarthinā dānādipareṇa bhavitavyam ity evam api vācyam // lokārthacaryāpravaṇamatir evaṃ pūrvajanmasv api sa bhagavān iti tathāgatavarṇe 'pi vācyam // yajñajātakaṃ daśamam // uddānam // vyāghrī śibiḥ kośaleśaḥ śreṣṭhinau śaśa eva ca / agastyamāṃsadau viśvantarayajñavidau tathā // prathamo vargaḥ // 11. śakrajātakam āpad api mahātmanām aiśvaryasaṃpad vā sattveṣv anukampāṃ na śithilīkaroti // tadyathānuśrūyate / bodhisattvaḥ kilānalpakālasvabhyastapuṇyakarmā sātmībhūtapradānadamasaṃyamakaruṇaḥ parahitaniratakriyātiśayaḥ kadā cic chakro devānām indro babhūva // surendralakṣmīr adhikaṃ rarāja tatsaṃśrayāt sphītataraprabhāvā / harmye sudhāsekanavāṅgarāge niṣaktarūpā śaśinaḥ prabheva // ajm_11.1 // yasyāḥ kṛte ditisutā rabhasāgatāni diṅnāgadantamusalāny urasābhijagmuḥ / sā bhāgyavistarasukhopanatāpi tasya lakṣmīr na darpamalinaṃ hṛdayaṃ cakāra // ajm_11.2 // tasya divaspṛthivyoḥ samyakparipālanopārjitāṃ sarvalokāntavyāpinīṃ kīrtisaṃpadaṃ tāṃ ca lakṣmīm atyadbhutām amṛṣyamāṇā daityagaṇāḥ kalpanāṭopabhīṣaṇataradviradarathaturagapadātinā kṣubhitasāgaraghoranirghoṣeṇa jājvalyamānavimalapraharaṇāvaraṇadurnirīkṣyeṇa mahatā balakāyena yuddhāyainam abhijagmuḥ / dharmātmano 'pi tu sa tasya parāvalepaḥ krīḍāvighātavirasaṃ ca bhayaṃ janasya / tejasvitānayapathopanataḥ kramaś ca yuddhoddhavābhimukhatāṃ hṛdayasya cakruḥ // ajm_11.3 // atha sa mahāsattvas turagavarasahasrayuktam abhyucchritārhadvasanacihnaruciradhvajaṃ vividhamaṇiratnadīptivyavabhāsitam abhijvaladvapuṣaṃ kalpanāvibhāgopaniyataniśitajvalitavividhāyudhavirājitobhayapārśvaṃ pāṇḍukambalinaṃ haimaṃ rathavaram abhiruhya mahatā hastyaśvarathapadāticitreṇa devānīkena parivṛtas tad asurasainyaṃ samudratīrānta eva pratyujjagāma // atha pravavṛte tatra bhīrūṇāṃ dhṛtidāraṇaḥ / anyonyāyudhaniṣpeṣajarjarāvaraṇo raṇaḥ // ajm_11.4 // tiṣṭha naivaṃ itaḥ paśya kvedānīṃ mama mokṣyase / praharāyaṃ na bhavasīty evaṃ te 'nyonyam ārdayan // ajm_11.5 // tataḥ pravṛtte tumule sphūrjatpraharaṇe raṇe / paṭahadhvanitotkruṣṭaiḥ phalatīva nabhastale // ajm_11.6 // dānagandhoddhatāmarṣeṣv āpatatsu parasparam / yugāntavātākalitaśailabhīmeṣu dantiṣu // ajm_11.7 // vidyullolapatākeṣu prasṛteṣu samantataḥ / ratheṣu paṭunirghoṣeṣūtpātāmbudhareṣv iva // ajm_11.8 // pātyamānadhvajacchattraśastrāvaraṇamauliṣu / devadānavavīreṣu śitair anyonyasāyakaiḥ // ajm_11.9 // atha prataptā suraśatrusāyakair bhayāt pradudrāva surendravāhinī / rathena viṣṭabhya balaṃ tu vidviṣāṃ surendra ekaḥ samare vyatiṣṭhata // ajm_11.10 // atyudīrṇaṃ tv āsuraṃ balam atiharṣāt paṭutarotkruṣṭakṣveḍitasiṃhanādam abhipatad abhivīkṣya mātalir devendrasārathiḥ svaṃ ca balaṃ palāyanaparāyaṇam avetyāpayānam atra prāptakālam iti devādhipateḥ syandanam āvartayām āsa // atha śakro devendraḥ samutpatato rathasyeṣāgrābhimukhāny abhighātapathagatāni śālmalivṛkṣe garuḍanīḍāny apaśyat / dṛṣṭvaiva ca karuṇayā samālambyamānahṛdayo mātaliṃ saṃgrāhakam ity uvāca / ajātapakṣadvijapotasaṃkulā dvijālayāḥ śālmalipādapāśrayāḥ / amī pateyur na yathā ratheṣayā vicūrṇitā vāhaya me rathaṃ tathā // ajm_11.11 // mātalir uvāca / amī tāvan mārṣa samabhiyānti no daityā iti // śakra uvāca/ tataḥ kim / parihara pariharaitāni samyag garuḍanīḍānīti // athainaṃ mātaliḥ punar uvāca / nivartanād asya rathasya kevalaṃ śivaṃ bhaved amburuhākṣa pakṣiṇām / cirasya labdhaprasarā sureṣv asāv abhidravaty eva hi no dviṣaccamūḥ // ajm_11.12 // atha śakro devendraḥ svam adhyāśayātiśayaṃ sattvaviśeṣaṃ ca kāruṇyavaśāt prakāśayann uvāca / tasmān nivartaya rathaṃ varam eva mṛtyur daityādhipaprahitabhīmagadābhighātaiḥ / dhigvādadagdhayaśaso na tu jīvitaṃ me sattvāny amūni bhayadīnamukhāni hatvā // ajm_11.13 // atha mātalis tatheti pratiśrutya turagasahasrayuktaṃ syandanam asya nivartayām āsa / dṛṣṭāvadānā ripavas tu tasya yuddhe samālokya rathaṃ nivṛttam / bhayadrutapraskhalitāḥ praṇeśur vātābhinunnā iva kālameghāḥ // ajm_11.14 // bhagne svasainye 'pi nivartamānaḥ panthānam āvṛtya ripudhvajinyāḥ / saṃkocayaty eva madāvalepam eko 'pi saṃbhāvyaparākramatvāt // ajm_11.15 // nirīkṣya bhagnaṃ tu balaṃ tad āsuraṃ surendrasenāpy atha sā nyavartata / babhūva naiva praṇayaḥ suradviṣāṃ bhayadrutānāṃ vinivartituṃ yataḥ // ajm_11.16 // saharṣalajjais tridaśaiḥ surādhipaḥ sabhāyjamāno 'tha raṇājirāc chanaiḥ / abhijvalaccāruvapur jayaśriyā samutsukāntaḥpuram āgamat puram // ajm_11.17 // evaṃ sa eva tasya saṃgrāmavijayo babhūva / tasmād ucyate / pāpaṃ samācarati vītaghṛṇo jaghanyaḥ prāpyāpadaṃ saghṛṇa eva vimadhyabuddhiḥ / prāṇātyaye 'pi tu na sādhujanaḥ svavṛttaṃ velāṃ samudra iva laṅghayituṃ samarthaḥ // ajm_11.18 // tad evaṃ devarājyaṃ prāṇān api ca parityajya dīrgharātraṃ paripālitāni bhagavatā sattvāni / teṣv iha prājñasyāghāto 'pi na pratirūpaḥ prāg eva vipratipattir iti prāṇiṣu dayāpannenāryeṇa bhavitavyam // tathā hi dharmo ha vai rakṣati dharmacāriṇam ity atrāpy upaneyam // tathāgatavarṇe satkṛtya dharmaśravaṇe ceti // śakrajātakam ekādaśam // 12. brāhmaṇajātakam ātmalajjayaiva satpuruṣā nācāravelāṃ laṅghayanti // tadyathānuśrūyate / bodhisattvaḥ kila kasmiṃś cid anupākruṣṭagotracāritre svadharmānuvṛttiprakāśayaśasi vinayācāraślāghini mahati brāhmaṇakule janmaparigrahaṃ cakāra / sa yathākramaṃ garbhādhānapuṃsavanasīmantonnayanajātakarmādibhiḥ kṛtasaṃskāro vedādhyayananimittaṃ śrutābhijanācārasaṃpanne gurau prativasati sma / tasya śrutagrahaṇadhāraṇapāṭavaṃ ca bhaktyanvayaś ca vinayaḥ svakulaprasiddhaḥ / pūrve vayasy api śamābharaṇā sthitiś ca premaprasādasumukhaṃ gurum asya cakruḥ // ajm_12.1 // vaśīkaraṇamantrā hi nityam avyāhatā guṇāḥ / api dveṣāgnitaptānāṃ kiṃ punaḥ svasthacetasām // ajm_12.2 // atha tasyādhyāpakaḥ sarveṣām eva śiṣyāṇāṃ śīlaparīkṣānimittaṃ svādhyāyaviśrāmakāleṣv ātmano dāridryaduḥkhāny abhīkṣṇam upavarṇayām āsa / svajane 'pi nirākrandam utsave 'pi hatānandam / dhik pradānakathāmandaṃ dāridryam aphalacchandam // ajm_12.3 // paribhavabhavanaṃ śramāspadaṃ sukhaparivarjitam atyanūrjitam / vyasanam iva sadaiva śocanaṃ dhanavikalatvam atīva dāruṇam // ajm_12.4 // atha te śiṣyāḥ pratodasaṃcoditā iva sadaśvā gurusnehāt samupajātasaṃvegāḥ saṃpannataraṃ prabhūtataraṃ ca bhaikṣam upāharanti sma / sa tān uvāca / alam anenātrabhavatāṃ pariśrameṇa / na bhaikṣopahārāḥ kasya cid dāridryakṣāmatāṃ kṣapayanti / asmatparikleśāmarṣibhis tu bhavadbhir ayam eva yatno dhanāharaṇaṃ prati yuktaḥ kartuṃ syāt / kutaḥ / kṣudham annaṃ jalaṃ tarṣaṃ mantravāk sāgadā gadān / hanti dāridryaduḥkhaṃ tu saṃtatyārādhanaṃ dhanam // ajm_12.5 // śiṣyā ūcuḥ / kiṃ kariṣyāmo mandabhāgyā yad etāvān naḥ śaktiprayāmaḥ / api ca / bhaikṣavad yadi labhyerann upādhyāya dhanāny api / nedaṃ dāridryaduḥkhaṃ te vayam evaṃ sahemahi // ajm_12.6 // pratigrahakṛśopāyaṃ viprāṇāṃ hi dhanārjanam / apradātā janaś cāyam ity agatyā hatā vayam // ajm_12.7 // adhyāpaka uvāca / santy anye 'pi brāhmaṇānāṃ śāstraparidṛṣṭā dhanārjanopāyāḥ / jarāpītasāmarthyās tu vayam ayogyarūpās tatpratipattau // śiṣyā ūcuḥ / vayam upādhyāya jarayānupahataparākramāḥ / tad yadi nas teṣāṃ śāstravihitānām upāyānāṃ pratipattisahatāṃ manyase tad ucyatām / yāvad adhyāpanapariśramasyānṛṇyaṃ te gacchāma iti // adhyāpaka uvāca / taruṇair api vyavasāyaśithilahṛdayair durabhisaṃbhavāḥ khalv evaṃvidhā dhanārjanopāyāḥ / yadi tv ayam atrabhavatāṃ nirbandhas tac chrūyatāṃ sādhu katama eko dhanārjanakramaḥ / āpaddharmaḥ steyam iṣṭaṃ dvijānām āpac cāntyā niḥsvatā nāma loke / tenādeyaṃ svaṃ pareṣām adṛṣṭaiḥ sarvaṃ caitad brāhmaṇānāṃ svam eva // ajm_12.8 // kāmaṃ prasahyāpi dhanāni hartuṃ śaktir bhaved eva bhavadvidhānām / na tv eṣa yogaḥ svayaśo hi rakṣyaṃ śūnyeṣu tasmād vyavaseyam evam // ajm_12.9 // iti muktapragrahās tena te cchāttrāḥ param iti tat tasya vacanam ayuktam api yuktam iva pratyaśrauṣur anyatra bodhisattvāt / sa hi prakṛtibhadratvāt tan notsehe 'numoditum / kṛtyavat pratipannaṃ tair vyāhartuṃ sahasaiva tu // ajm_12.10 // vrīḍāvanatavadanas tu bodhisattvo mṛdu viniśvasya tūṣṇīmabhūt // atha sa teṣām adhyāpako bodhisattvam avekṣya taṃ vidhim anabhinandantam apratikrośantaṃ niviṣṭaguṇasaṃbhāvanas tasmin mahāsattve kiṃ nu khalv ayam avyavasitatvān niḥsnehatayā vā mayi steyaṃ na pratipadyate / uta dharmasaṃjñayeti samutpannavimarśas tatsvabhāvavyaktīkaraṇārthaṃ bodhisattvam uvāca / bho mahābrāhmaṇa / amī dvijā madvyasanāsahiṣṇavaḥ samāśritā vīramanuṣyapaddhatim / bhavān anutsāhajaḍas tu lakṣyate na nūnam asmadvyasanena tapyate // ajm_12.11 // pariprakāśe 'py anigūḍhavistare mayātmaduḥkhe vacasā vidarśite / kathaṃ nu niḥsaṃbhramadhīramānaso bhavān iti svasthavad eva tiṣṭhati // ajm_12.12 // atha bodhisattvaḥ sasaṃbhramo 'bhivādyopādhyāyam uvāca / śāntaṃ pāpam / na khalv ahaṃ niḥsnehakaṭhinahṛdayatvād aparitapyamāno guruduḥkhair evam avasthitaḥ kiṃ tv asaṃbhavād upādhyāyapradarśitasya kramasya / na hi śakyam adṛśyamānena kva cit pāpam ācaritum / kutaḥ / raho'nupapatteḥ / nāsti loke raho nāma pāpaṃ karma prakurvataḥ / adṛśyāni hi paśyanti nanu bhūtāni mānuṣān // ajm_12.13 // kṛtātmānaś ca munayo divyonmiṣitacakṣuṣaḥ / tān apaśyan rahomānī bālaḥ pāpe pravartate // ajm_12.14 // ahaṃ punar na paśyāmi śūnyaṃ kva ca na kiṃ ca na / yatrāpy anyaṃ na paśyāmi nanv aśūnyaṃ mayaiva tat // ajm_12.15 // pareṇa yac ca dṛśyate duṣkṛtaṃ svayam eva vā / sudṛṣṭataram etat syād dṛśyate svayam eva yat // ajm_12.16 // svakāryaparyākulamānasatvāt paśyen na vānyaś caritaṃ parasya / rāgārpitaikāgramatiḥ svayaṃ tu pāpaṃ prakurvan niyamena vetti // ajm_12.17 // tad anena kāraṇenāham evam avasthita iti / atha bodhisattvaḥ samabhiprasāditamanasam upādhyāyam avetya punar uvāca / na cātra me niścayam eti mānasaṃ dhanārtham evaṃ pratared bhavān iti / avetya ko nāma guṇāguṇāntaraṃ guṇopamardaṃ dhanamūlyatāṃ nayet // ajm_12.18 // svābhiprāyaṃ ca khalu nivedayāmi / kapālam ādāya vipannavāsasā varaṃ dviṣadveśmasamṛddhir īkṣitā / vyatītya lajjāṃ na tu dharmavaiśase surendratārthe 'py upasaṃhṛtaṃ manaḥ // ajm_12.19 // atha sa tasyopādhyāyaḥ praharṣavismayākṣiptahṛdaya utthāyāsanāt saṃpariṣvajyainam uvāca / sādhu sādhu putra / sādhu mahābrāhmaṇa / pratirūpam etat te praśamālaṃkṛtasyāsya maidhāvakasya / nimittam āsādya yad eva kiṃ ca na svadharmamārgaṃ visṛjanti bāliśāḥ / tapaḥśrutajñānadhanās tu sādhavo na yānti kṛcchre parame 'pi vikriyām // ajm_12.20 // tvayā kulaṃ svam amalam abhyalaṃkṛtaṃ samudyatā nabha iva śāradendunā / tavārthavat sucaritaviśrutaṃ śrutaṃ sukhodayaḥ saphalatayā śramaś ca me // ajm_12.21 // tad evamātmalajjayaiva satpuruṣā nācāravelāṃ laṅghayantīti hrībalasamanvitenāryeṇa bhavitavyam / evaṃ hrīparikhāsaṃpanna āryaśrāvako 'kuśalam prajahātītyevamādiṣu sūtrapadeṣūpaneyam / hrīvarṇapratisaṃyukteṣu sūtrānteṣu lokādhipateye ceti // brāhmaṇajātakaṃ dvādaśamam // 13. unmādayantījātakam tīvraduḥkhāturāṇām api satāṃ nīcamārganiṣpraṇayatā bhavati svadhairyāvaṣṭambhāt // tadyathānuśrūyate / satyatyāgopaśamaprajñādibhir guṇātiśayair lokahitārtham udyacchamānaḥ kila bodhisattvaḥ kadā cic chibīnāṃ rājā babhūva sākṣād dharma iva vinaya iva piteva ca prajānām upakārapravṛttaḥ / doṣapravṛtter viniyamyamāno niveśyamānaś ca guṇābhijātye / pitreva putraḥ kṣitipena tena nananda lokadvitaye 'pi lokaḥ // ajm_13.1 // samasvabhāvā svajane jane ca dharmānugā tasya hi daṇḍanītiḥ / adharmyam āvṛtya janasya mārgaṃ sopānamāleva divo babhūva // ajm_13.2 // dharmānvayaṃ lokahitaṃ sa paśyaṃs tadekakāryo naralokapālaḥ / sarvātmanā dharmapathe 'bhireme tasyopamardaṃ ca parair na sehe // ajm_13.3 // tasya ca rājñaḥ pauramukhyasya duhitā śrīr iva vigrahavatī sākṣād ratir ivāpsarasām anyatameva ca paramayā rūpalāvaṇyasaṃpadopetā paramadarśanīyā strīratnasaṃmatā babhūva / avītarāgasya janasya yāvat sā locanaprāpyavapur babhūva / tāvat sa tadrūpaguṇāvabaddhāṃ na dṛṣṭim utkampayituṃ śaśāka // ajm_13.4 // ataś ca tasyā unmādayantīty eva bāndhavā nāma cakruḥ // atha tasyāḥ pitā rājñaḥ saṃviditaṃ kārayām āsa / strīratnaṃ te deva viṣaye prādurbhūtaṃ yatas tatpratigrahaṃ visarjanaṃ vā prati devaḥ pramāṇam iti // atha sa rājā strīlakṣaṇavido brāhmaṇān samādideśa / paśyantv enām atrabhavanto yady asāv asmadyogyā na veti // atha tasyāḥ pitā tān brāhmaṇān svabhavanam abhinīyonmādayantīm uvāca / bhadre svayaṃ brāḥmaṇān pariveṣayeti / sā tatheti pratiśrutya yathākramaṃ brāhmaṇān pariveṣayitum upacakrame // atha te brāhmaṇāḥ tadānanodvīkṣaṇaniścalākṣā manobhuvā saṃhriyamāṇadhairyāḥ / anīśvarā locanamānasānām āsur madeneva viluptasaṃjñāḥ // ajm_13.5 // yadā ca naiva śaknuvanti sma pratisaṃkhyānadhīranibhṛtam avasthātuṃ kuta eva bhoktum athaiṣāṃ cakṣuṣpathād utsārya svāṃ duhitaraṃ sa gṛhapatiḥ svayam eva brāhmaṇān pariveṣya visarjayām āsa // atha teṣāṃ buddhir abhavat kṛtyārūpam iva khalv idam atimanoharam asyā dārikāyā rūpacāturyaṃ yato naināṃ rājā draṣṭum apy arhati kutaḥ punaḥ patnītvaṃ gamayitum / anayā hi rūpaśobhayā niyatam asyonmāditahṛdayasya dharmārthakāryapravṛtter visrasyamānotsāhasya rājakāryakālātikramāḥ prajānāṃ hitasukhodayapatham upapīḍayantaḥ parābhavāya syuḥ / iyaṃ hi saṃdarśanamātrakeṇa kuryān munīnām api siddhivighnam / prāg eva bhāvārpitadṛṣṭidṛṣṭer yūnaḥ kṣitīśasya sukhe sthitasya // ajm_13.6 // tasmād idam atra prāptakālam iti yathāprastāvam upetya rājñe nivedayām āsuḥ / dṛṣṭāsmābhir mahārāja sā kanyakā / asti cāsyā rūpacāturyamātrakam apalakṣaṇopaghātaniḥśrīkaṃ tu yato naināṃ draṣṭum apy arhati mahārājaḥ kiṃ punaḥ patnītvaṃ gamayitum / kuladvayasyāpi hi ninditā strī yaśo vibhūtiṃ ca tiraskaroti / nimagnacandreva niśā sameghā śobhāṃ vibhāgaṃ ca divaspṛthivyoḥ // ajm_13.7 // iti śrutārthaḥ sa rājāpalakṣaṇā kilāsau na ca me kulānurūpeti tasyāṃ vinivṛttābhilāṣo babhūva / anarthitāṃ tu vijñāya rājñaḥ sa gṛhapatis tāṃ dārikāṃ tasyaiva rājño 'bhipāragāyāmātyāya prāyacchat // atha kadā cit sa rājā kramāgatāṃ kaumudīṃ svasmin puravare viṣaktaśobhāṃ draṣṭum utsukamanā rathavaragataḥ siktasaṃmṛṣṭarathyāntarāpaṇam ucchritacchattradhvajapatākaṃ samantataḥ puṣpopahāraśabalabhūmitalaṃ pravṛttanṛttagītahāsyalāsyavāditraṃ puṣpadhūpacūrṇavāsamālyāsavasnānānulepanāmodaprasṛtasurabhigandhi prasāritavividharucirapaṇyaṃ tuṣṭapuṣṭojjvalataraveṣapaurajanasaṃbādharājamārgaṃ puravaram anuvicaraṃs tasyāmātyasya bhavanasamīpam upajagāma / athonmādayanty apalakṣaṇā kilāham ity anena rājñāvadhūteti samutpannāmarṣā rājadarśanakutūhaleva nāma saṃdṛśyamānarūpaśobhā vidyud iva ghanaśikharaṃ harmyatalam avabhāsayantī vyatiṣṭhata / śaktir asyedānīm astv apalakṣaṇādarśanavicalitasmṛtim ātmānaṃ dhārayitum iti // atha tasya rājñaḥ puravaravibhūṣādarśanaprasṛtā dṛṣṭir abhimukhasthitāyāṃ sahasaiva tasyām apatat / atha sa rājā prakāmam antaḥpurasundarīṇāṃ vapurvilāsaiḥ kalitekṣaṇo 'pi / anuddhato dharmapathānurāgād udyogavān indriyanirjaye 'pi // ajm_13.8 // vipuladhṛtiguṇo 'py apatrapiṣṇuḥ parayuvatīkṣaṇaviklavekṣaṇo 'pi / uditamadanavismayaḥ striyaṃ tāṃ ciram animeṣavilocano dadarśa // ajm_13.9 // kaumudī kiṃ nv iyaṃ sākṣād bhavanasyāsya devatā / svargastrī daityayoṣid vā na hy etan mānuṣaṃ vapuḥ // ajm_13.10 // iti vicārayata eva tasya rājñas taddarśanāvitṛptanayanasya sa rathas taṃ deśam ativartamāno na manorathānukūlo babhūva / atha sa rājā śūnyahṛdaya iva tadgataikāgramanāḥ svabhavanam upetya manmathākṣiptadhṛtiḥ sunandaṃ sārathiṃ rahasi paryapṛcchat / sitaprākārasaṃvītaṃ vetsi kasya nu tad gṛham / kā sā tatra vyarociṣṭa vidyut sita ivāmbude // ajm_13.11 // sārathir uvāca / asti devasyābhipārago nāmāmātyas tasya tad gṛhaṃ tasyaiva ca sā bhāryā kirīṭavatsaduhitonmādayantī nāmeti / tad upaśrutya sa rājā parabhāryeti vitānībhūtahṛdayaś cintāstimitanayano dīrgham uṣṇam abhiniśvasya tadarpitamanāḥ śanair ātmagatam uvāca / anvartharamyākṣarasaukumāryam aho kṛtaṃ nāma yathedam asyāḥ / unmādayantīti śucismitāyās tathā hi sonmādam ivākaron mām // ajm_13.12 // vismartum enām icchāmi paśyāmīva ca cetasā / sthitaṃ tasyāṃ nu me cetaḥ sā prabhutvena tatra vā // ajm_13.13 // parasya nāma bhāryāyāṃ mamāpy evam adhīratā / tad unmatto 'smi saṃtyakto lajjayevādya nidrayā // ajm_13.14 // tasyā vapurvilasitasmitavīkṣiteṣu saṃrāganiścalamateḥ sahasā svanantī / kāryāntarakramanivedanadhṛṣṭaśabdā vidveṣam uttudati cetasi nālikā me // ajm_13.15 // iti sa rājā madanabalavicalitadhṛtir vyavasthāpayann apy ātmānam āpāṇḍukṛśatanuḥ pradhyānaniśvasitavijṛmbhaṇaparaḥ pravyaktamadanākāro babhūva / dhṛtyā mahatyāpi niguhyamānaḥ sa bhūpates tasya manovikāraḥ / mukhena cintāstimitekṣaṇena kārśyena ca vyaktim upājagāma // ajm_13.16 // atheṅgitākāragrahaṇanipuṇamatir abhipārago 'mātyas taṃ rājño vṛttāntaṃ sakāraṇam upalabhya snehāt tadatyayāśaṅkī jānānaś cātibalatāṃ madanasya rahasi rājānaṃ viditaḥ samupetya kṛtābhyanujño vijñāpayām āsa / adyārcayantaṃ naradeva devān sākṣād upetyāmburuhākṣa yakṣaḥ / mām āha nāvaiṣi nṛpasya kasmād unmādayantyāṃ hṛdayaṃ niviṣṭam // ajm_13.17 // ity evam uktvā sahasā tiro'bhūd vimarśavān ity aham abhyupetaḥ / tac cet tathā deva kim etad evam asmāsu te niṣpraṇayatvamaunam // ajm_13.18 // tat pratigrahītum enām arhati madanugrahārthaṃ deva iti / atha sa rājā pratyādeśāl lajjāvanatavadano madanavaśago 'pi svabhyastadharmasaṃjñatvād aviklavībhūtadhairyaḥ pratyākhyānaviśadākṣaram enam uvāca / naitad asti / kutaḥ / puṇyāc cyutaḥ syām amaro na cāsmi vidyāc ca naḥ pāpam idaṃ jano 'pi / tadviprayogāc ca manojvaras tvāṃ vahniḥ purā kakṣam iva kṣiṇoti // ajm_13.19 // yac cobhayor ity ahitāvahaṃ syāl loke parasminn iha caiva karma / tad yasya hetor abudhā bhajante tasyaiva hetor na budhā bhajante // ajm_13.20 // abhipāraga uvāca / alam atra devasya dharmātikramaśaṅkayā / dāne sāhāyyadānena dharma eva bhavet tava / dānavighnāt tv adharmaḥ syāt tāṃ matto 'pratigṛhṇataḥ // ajm_13.21 // kīrtyuparodhāvakāśam api cātra devasya na paśyāmi / kutaḥ / āvābhyām idam anyaś ca ka eva jñātum arhati / janāpavādād āśaṅkām ato manasi mā kṛthāḥ // ajm_13.22 // anugrahaś caiṣa mama syān na pīḍā / kutaḥ / svāmyarthacaryārjitayā hi tuṣṭyā nirantare cetasi ko vighātaḥ / yataḥ sakāmaṃ kuru deva kāmam alaṃ madutpīḍanaśaṅkayā te // ajm_13.23 // rājovāca / śāntaṃ pāpam / vyaktam asmadatisnehān na tvayaitad avekṣitam / yathā dāne na sarvasmin sācivyaṃ dharmasādhanam // ajm_13.24 // yo 'smadartham atisnehāt svān prāṇān api nekṣate / tasya bandhuviśiṣṭasya sakhyur bhāryā sakhī nanu // ajm_13.25 // tad ayuktaṃ mām atra pratārayitum / yad api ceṣṭaṃ naitad anyaḥ kaś cij jñāsyatīti kim evam idam apāpaṃ syāt / adṛśyamāno 'pi hi pāpam ācaran viṣaṃ niṣevyeva kathaṃ śam āpnuyāt / na taṃ na paśyanti viśuddhacakṣuṣo divaukasaś caiva narāś ca yoginaḥ // ajm_13.26 // kiṃ ca bhūyaḥ / śraddadhīta ka etac ca yathāsau tava na priyā / tāṃ parityajya sadyo vā vighātaṃ na samāpnuyāḥ // ajm_13.27 // abhipāraga uvāca / saputradāro dāso 'haṃ svāmī tvaṃ daivataṃ ca me / dāsyām asyāṃ yato deva kas te dharmavyatikramaḥ // ajm_13.28 // yad api ceṣṭaṃ priyā mameyam ity ataḥ kim / mama priyā kāmada kāmam eṣā tenaiva ditsāmi ca tubhyam enām / priyaṃ hi dattvā labhate paratra prakarṣaramyāṇi janaḥ priyāṇi // ajm_13.29 // yataḥ pratigṛhṇātv evaināṃ deva iti // rājovāca / mā maivam / akrama eṣaḥ / kutaḥ / ahaṃ hi śastraṃ niśitaṃ viśeyaṃ hutāśanaṃ visphuradarciṣaṃ vā / na tv eva dharmād adhigamya lakṣmīṃ śakṣyāmi tatraiva punaḥ prahartum // ajm_13.30 // abhipāraga uvāca / yady enāṃ madbhāryeti devo na pratigrahītum icchaty ayam aham asyāḥ sarvajanaprārthanāviruddhaṃ veśyāvratam ādiśāmi / tata enāṃ devaḥ pratigṛhṇīyād iti // rājovāca / kim unmatto 'si / aduṣṭāṃ saṃtyajan bhāryāṃ matto daṇḍam avāpnuyāḥ / sa dhigvādāspadībhūtaḥ paratreha ca dhakṣyase // ajm_13.31 // tad alam akāryanirbandhitayā / nyāyābhiniveśī bhaveti // abhipāraga uvāca / dharmātyayo me yadi kaś cid evaṃ janāpavādaḥ sukhaviplavo vā / pratyudgamiṣyāmy urasā tu tat tat tvatsaukhyalabdhena manaḥsukhena // ajm_13.32 // tvattaḥ paraṃ cāhavanīyam anyaṃ loke na paśyāmi mahīmahendra / unmādayantīṃ mama puṇyavṛddhyai tvaṃ dakṣiṇām ṛtvig iva pratīccha // ajm_13.33 // rājovāca / kāmam asmadatisnehād anavekṣitātmahitāhitakramo madarthacaryāsamudyogas tavāyam / ata eva tu tvāṃ viśeṣato nopekṣitum arhāmi / naiva khalu lokāpavādaniḥśaṅkena bhavitavyam / paśya / lokasya yo nādriyate 'pavādaṃ dharmānapekṣaḥ parataḥ phalaṃ vā / jano na viśvāsam upaiti tasminn atīva lakṣmyāpi vivarjyate saḥ // ajm_13.34 // yatas tvāṃ bravīmi / mā te rociṣṭa dharmasya jīvitārthe 'py atikramaḥ / niḥsaṃdigdhamahādoṣaḥ sasaṃdehakṛśodayaḥ // ajm_13.35 // kiṃ ca bhūyaḥ / nindādiduḥkheṣu parān nipātya neṣṭā satām ātmasukhaprasiddhiḥ / eko 'py anutpīḍya parān ato 'haṃ dharme sthitaḥ svārthadhuraṃ prapatsye // ajm_13.36 // abhipāraga uvāca / svāmyarthaṃ bhaktivaśena carato mama tāvad atra ka evādharmāvakāśaḥ syād devasya vā dīyamānām enāṃ pratigṛhṇataḥ syād yataḥ sanaigamajānapadāḥ śibayaḥ kim atrādharma iti brūyuḥ / tat pratigṛhṇātv evaināṃ deva iti // rājovāca / addhā madarthacaryāpravaṇamatir bhavān / idaṃ tv atra cintayitavyam / sanaigamajānapadānāṃ śibīnāṃ tava mama vā ko 'smākaṃ dharmavittama iti // athābhipāragaḥ sasaṃbhramo rājānam uvāca / vṛddhopasevāsu kṛtaśramatvāc chrutādhikārān matipāṭavāc ca / trivargavidyātiśayārthatattvaṃ tvayi sthitaṃ deva bṛhaspatau ca // ajm_13.37 // rājovāca / tena hi na mām atra pratārayitum arhasi / kutaḥ / narādhipānāṃ cariteṣv adhīnaṃ lokasya yasmād ahitaṃ hitaṃ ca / bhaktiṃ prajānām anucintya tasmāt kīrtikṣame satpatha eva raṃsye // ajm_13.38 // jihmaṃ śubhaṃ vā vṛṣabhapracāraṃ gāvo 'nugā yadvad anuprayānti / utkṣiptaśaṅkāṅkuśanirvighaṭṭaṃ prajās tathaiva kṣitipasya vṛttam // ajm_13.39 // api ca paśyatu tāvad bhavān / ātmānam api cec chaktir na syāt pālayituṃ mama / kā nv avasthā janasya syān matto rakṣābhikāṅkṣiṇaḥ // ajm_13.40 // iti prajānāṃ hitam īkṣamāṇaḥ svaṃ caiva dharmaṃ vimalaṃ yaśaś ca / necchāmi cittasya vaśena gantum ahaṃ hi netā vṛṣavat prajānām // ajm_13.41 // athābhipārago 'mātyas tena rājño 'vasthānena prasāditamanāḥ praṇamya rājānaṃ prāñjalir ity uvāca / aho prajānām atibhāgyasaṃpad yāsāṃ tvam evaṃ naradeva goptā / dharmānurāgo hi sukhānapekṣas tapovanastheṣv api mṛgya eva // ajm_13.42 // mahacchabdo mahārāja tvayy evāyaṃ virājate / viguṇeṣu guṇoktir hi kṣeparūkṣatarākṣarā // ajm_13.43 // vismayo 'nibhṛtatvaṃ vā kiṃ mamaitāvatā tvayi / samudra iva ratnānāṃ guṇānāṃ yas tvam ākaraḥ // ajm_13.44 // tad evaṃ tīvraduḥkhāturāṇām api satāṃ nīcamārganiṣpraṇayatā bhavati svadhairyāvaṣṭambhāt svabhyastadharmasaṃjñatvāc ceti dhairye dharmābhyāse ca yogaḥ kārya iti // unmādayantījātakaṃ trayodaśam // 14. supāragajātakam dharmāśrayaṃ satyavacanam apy āpadaṃ nudati prāg eva tatphalam iti dharmānuvartinā bhavitavyam // tadyathānuśrūyate / bodhisattvaḥ kila mahāsattvaḥ paramanipuṇamatir nausārathir babhūva / dharmatā hy eṣā bodhisattvānāṃ prakṛtimedhāvitvād yad uta yaṃ yaṃ śāstrātiśayaṃ jijñāsante kalāviśeṣaṃ vā tasmiṃs tasminn adhikā bhavanti medhāvino jagataḥ // atha sa mahātmā viditajyotirgatitvād digvibhāgeṣv asaṃmūḍhamatiḥ parividitaniyatāgantukautpātikanimittaḥ kālākālakramakuśalo mīnatoyavarṇabhaumaprakāraśakuniparvatādibhiś cihnaiḥ sūpalakṣitasamudrapradeśaḥ smṛtimān vijitatandrīnidraḥ śītoṣṇavarṣādiparikhedasahiṣṇur apramādī dhṛtimān āharaṇāpasaraṇādikuśalatvād īpsitaṃ deśaṃ prāpayitā vaṇijām āsīt / tasya paramasiddhayātratvāt supāraga ity eva nāma babhūva / tadadhyuṣitaṃ ca pattanaṃ supāragam ity eva khyātam āsīt / yad etarhi śūrpārakam iti jñāyate // so 'timaṅgalasaṃmatatvād vṛddhatve 'pi sāṃyātrikair yātrāsiddhikāmair vahanam abhyarthanasatkārapuraḥsaram āropyate sma // atha kadā cid bharukacchād abhiprayātāḥ suvarṇabhūmiṃ vaṇijo yātrāsiddhikāmāḥ supāragaṃ pattanam upetya taṃ mahāsattvaṃ vahanārohaṇārtham abhyarthayām āsuḥ / sa tān uvāca / jarājñayā saṃhriyamāṇadarśane śramābhipātaiḥ pratanūkṛtasmṛtau / svadehakṛtye 'py avasannavikrame sahāyatā kā pariśaṅkyate mayi // ajm_14.1 // vaṇija ūcuḥ / viditeyam asmākaṃ yuṣmaccharīrāvasthā / saty api ca vaḥ parākramasahatve naiva vayaṃ karmaviniyogena yuṣmān āyāsayitum icchāmaḥ / kiṃ tarhi / tvatpādapaṅkajasamāśrayasatkṛtena maṅgalyatām upagatā rajasā tv iyaṃ nauḥ / durge mahaty api ca toyanidhāv amuṣmin svasti vrajed iti bhavantam upāgatāḥ smaḥ // ajm_14.2 // atha sa mahātmā teṣām anukampayā jarāśithilaśarīro 'pi tadvahanam āruroha / tadadhirohaṇāc ca pramuditamanasaḥ sarva eva te vaṇijo babhūvur niyatam asmākam uttamā yātrāsiddhir iti / krameṇa cāvajagāhire vividhamīnakulavicaritam anibhṛtajalakalakalārāvam anilavilāsapravicalitataraṅgaṃ bahuvidharatnair bhūmiviśeṣair arpitaraṅgaṃ phenāvalīkusumadāmavicitram asuravarabhujagavarabhavanaṃ durāpapātālam aprameyatoyaṃ mahāsamudram / athendranīlaprakarābhinīlaṃ sūryāṃśutāpād iva khaṃ vilīnam / samantato 'ntarhitatīralekham agādham ambhonidhimadhyam īyuḥ // ajm_14.3 // teṣāṃ tatrānuprāptānāṃ sāyāhnasamaye mṛdūbhūtakiraṇacakraprabhāve savitari mahad autpātikaṃ paramabhīṣaṇaṃ prādurabhūt / vibhidyamānormivikīrṇaphenaś caṇḍānilāsphālanabhīmanādaḥ / naibhṛtyanirmuktasamagratoyaḥ kṣaṇena raudraḥ samabhūt samudraḥ // ajm_14.4 // utpātavātākalitair mahadbhis toyasthalair bhīmarayair bhramadbhiḥ / yugāntakālapracalācaleva bhūmir babhūvogravapuḥ samudraḥ // ajm_14.5 // vidyullatodbhāsuralolajihvā nīlā bhujaṃgā iva naikaśīrṣāḥ / āvavrur ādityapathaṃ payodāḥ prasaktabhīmastanitānunādāḥ // ajm_14.6 // ghanair ghanair āvṛtaraśmijālaḥ sūryaḥ krameṇāstam upāruroha / dināntalabdhaprasaraṃ samantāt tamo ghanībhāvam ivājagāma // ajm_14.7 // dhārāśarair ācchuritormicakre mahodadhāv utpatatīva roṣāt / bhīteva naur abhyadhikaṃ cakampe viṣādayantī hṛdayāni teṣām // ajm_14.8 // te trāsadīnāś ca viṣādamūkā dhīrāḥ pratīkārasasaṃbhramāś ca / svadevatāyācanatatparāś ca bhāvān yathāsattvaguṇaṃ vivavruḥ // ajm_14.9 // atha te sāṃyātrikāḥ pavanasalilavegavaśagayā nāvā paribhrāmyamāṇā bahubhir apy ahobhir naiva kutaś cit tīraṃ dadṛśur na ca yathepsitāni samudracihnāni / apūrvair eva tu samudracihnair abhivardhamānavaimanasyā bhayaviṣādavyākulatām upajagmuḥ // athainān supārago bodhisattvo vyavasthāpayann uvāca / anāścaryaḥ khalu samudram avagāḍhānām autpātikakṣobhaparikleśaḥ / tad alam atrabhavatāṃ viṣādānuvṛttyā / nāpatpratīkāravidhir viṣādas tasmād alaṃ dainyaparigraheṇa / dhairyāt tu kāryapratipattidakṣāḥ kṛcchrāṇy akṛcchreṇa samuttaranti // ajm_14.10 // viṣādadainyaṃ vyavadhūya tasmāt kāryāvakāśaṃ kriyayā bhajadhvam / prājñasya dhairyajvalitaṃ hi tejaḥ sarvārthasiddhigrahaṇāgrahastaḥ // ajm_14.11 // iti te sāṃyātrikās tena mahātmanā dhīrīkṛtamanasaḥ kūlasaṃdarśanotsukamatayaḥ samudram avalokayanto dadṛśuḥ puruṣavigrahān āmuktarūpyakavacān ivonmajjato nimajjataś ca / samyak caiṣām ākṛtinimittam avadhārya savismayāḥ supāragāya nyavedayanta / apūrvaṃ khalv idam iha samudre cihnam upalabhyate / ete khalu āmuktarūpyakavacā iva daityayodhā ghorekṣaṇāḥ kṣuranikāśavirūpaghoṇāḥ / unmajjanāvataraṇasphuraṇaprasaṅgāt kṛīḍām ivārṇavajale 'nubhavanti ke 'pi // ajm_14.12 // supāraga uvāca / naite mānuṣā amānuṣā vā / mīnāḥ khalv ete yato na bhetavyam ebhyaḥ / kiṃ tu / sudūram apakṛṣṭāḥ smaḥ pattanadvitayād api / kṣuramālī samudro 'yaṃ tad yatadhvaṃ nivartitum // ajm_14.13 // caṇḍavegavāhinā tu salilanivahenaikāntahareṇa ca pāścātyena vāyunā samākṣiptayā nāvā na te sāṃyātrikāḥ śekur vinivartitum // athāvagāhamānāḥ krameṇa rūpyaprabhāvabhāsitasitasalilaṃ phenanicayapāṇḍaram aparaṃ samudram ālokya savismayāḥ supāragam ūcuḥ / svaphenamagnair iva ko 'yam ambubhir mahārṇavaḥ śukladukūlavān iva / dravān ivendoḥ kiraṇān samudvahan samantato hāsa iva prasarpati // ajm_14.14 // supāraga uvāca / kaṣṭam / atidūraṃ khalv avagāhyate / kṣīrārṇava iti khyāta udadhir dadhimāly asau / kṣamaṃ nātaḥ paraṃ gantuṃ śakyate cen nivartitum // ajm_14.15 // vaṇija ūcuḥ / na khalu śakyate vilambayitum api vahanaṃ kuta eva nivartayitum atiśīghravāhitvād vahanasya pratikūlatvāc ca mārutasyeti // atha vyatītya tam api samudraṃ suvarṇaprabhānurañjitapracalormimālam agnijvālākapilasalilam aparaṃ samudram ālokya savismayakautūhalās te vaṇijaḥ supāragaṃ papracchuḥ / bālārkalakṣmyeva kṛtāṅgarāgaiḥ samunnamadbhiḥ salilair anīlaiḥ / jvalan mahān agnir ivāvabhāti ko nāma kasmāc ca mahārṇavo 'yam // ajm_14.16 // supāraga uvāca / agnimālīti vikhyātaḥ samudro 'yaṃ prakāśate / atīva khalu sādhu syān nivartemahi yady ataḥ // ajm_14.17 // iti sa mahātmā nāmamātram akathayat tasya saritpater na toyavaivarṇyakāraṇaṃ dīrghadarśitvāt // atha te sāṃyātrikās tam api samudram atītya puṣparāgendranīlaprabhoddyotitasalilaṃ paripakvakuśaparṇanikāśavarṇam aparaṃ samudram ālokya kautūhalajātāḥ supāragaṃ papracchuḥ / pariṇatakuśaparṇavarṇatoyaḥ salilanidhiḥ katamo nv ayaṃ vibhāti / sakusuma iva phenabhakticitrair anilajavākalitais taraṅgabhaṅgaiḥ // ajm_14.18 // supāraga uvāca / bhoḥ sārthavāhā nivartanaṃ prati yatnaḥ kriyatām / na khalv ataḥ paraṃ kṣamate gantum / kuśamālī samudro 'yam atyaṅkuśa iva dvipaḥ / prasahyāsahyasalilo haran harati no ratim // ajm_14.19 // atha te vāṇijakāḥ pareṇāpi yatnena vahanaṃ nivartayitum aśaknuvantas tam api samudram atītya vaṃśarāgavaiḍūryaprabhāvyatikaraharitasalilam aparaṃ samudram ālokya supāragam apṛcchan / marakataharitaprabhair jalair vahati navām iva śādvalaśriyam / kumudaruciraphenabhūṣaṇaḥ salilanidhiḥ katamo 'yam īkṣyate // ajm_14.20 // atha sa mahātmā tena tasya vaṇigjanasya vyasanopanipātena paridahyamānahṛdayo dīrgham uṣṇam abhiniśvasya śanakair uvāca / atidūram upetāḥ smaḥ duḥkham asmān nivartitum / paryanta iva lokasya nalamāly eṣa sāgaraḥ // ajm_14.21 // tac chrutvā te vāṇijakā viṣādoparudhyamānamanaso visrasyamānagātrotsāhā niśvasitamātraparāyaṇās tatraiva niṣeduḥ / vyatītya tam api samudraṃ sāyāhnasamaye vilambamānamandaraśmimaṇḍale salilanidhim iva praveṣṭukāme divasakare samudvartamānasyeva salilanidher aśanīnām iva ca saṃpatatāṃ veṇuvanānām iva cāgniparigatānāṃ visphuṭatāṃ tumulam atibhīṣaṇaṃ śrutihṛdayavidāraṇaṃ samudradhvanim aśrauṣuḥ / śrutvā ca saṃtrāsavaśagāḥ sphuranmanasaḥ sahasaivotthāya samantato 'nuvilokayanto dadṛśuḥ prapāta iva śvabhra iva ca mahāntaṃ tam udakaughaṃ nipatantam dṛṣṭvā ca paramabhayavihvalāḥ supāragam upetyocuḥ / nirbhindann iva naḥ śrutīḥ pratibhayaś cetāṃsi mathnann iva kruddhasyeva saritpater dhvanir ayaṃ dūrād api śrūyate / bhīme śvabhra ivāgrataś ca nipataty etat samagraṃ jalaṃ tat ko 'sāv udadhiḥ kim atra ca paraṃ kṛtyaṃ bhavān manyate // ajm_14.22 // atha sa mahātmā sasaṃbhramaḥ kaṣṭaṃ kaṣṭam ity uktvā samudram ālokayann uvāca / yat prāpya na nivartante mṛtyor mukham ivāmukham / aśivaṃ samupetāḥ smas tad etad vaḍabāmukham // ajm_14.23 // tad upaśrutya te vāṇijakā vaḍabāmukham upetā vayam iti tyaktajīvitāśā maraṇabhayaviklavībhūtamanasaḥ sasvaraṃ ruruduḥ ke cid vilepur atha cukruśuḥ / na kiṃ cit pratyapadyanta ke cit trāsavicetasaḥ // ajm_14.24 // viśeṣataḥ ke cid abhipraṇemur devendram ārtiprahitair manobhiḥ / ādityarudrāśvimarudvasūṃś ca prapedire sāgaram eva cānye // ajm_14.25 // jepuś ca mantrān apare vicitrān anye tu devīṃ vidhivat praṇemuḥ / supāragaṃ ke cid upetya tat tad viceṣṭamānāḥ karuṇaṃ vilepuḥ // ajm_14.26 // āpadgatatrāsaharasya nityaṃ parānukampāguṇasaṃbhṛtasya / ayaṃ prabhāvātiśayasya tasya tavābhyupeto viniyogakālaḥ // ajm_14.27 // ārtān anāthāñ charaṇāgatān nas tvaṃ trātum āvarjaya dhīra cetaḥ / ayaṃ hi kopād vaḍabāmukhena cikīrṣati grāsam ivārṇavo 'smān // ajm_14.28 // nopekṣituṃ yuktam ayaṃ janas te vipadyamānaḥ salilaughamadhye / nājñāṃ tavātyeti mahāsamudras tad vāryatām apraśamo 'yam asya // ajm_14.29 // atha sa mahātmā mahatyā karuṇayā samāpīḍyamānahṛdayas tān vāṇijakān vyavasthāpayann uvāca / asty atrāpi naḥ kaś cit pratīkāravidhiḥ pratibhāti / taṃ tāvat prayokṣye yato muhūrtaṃ dhīrās tāvad bhavantu bhavanta iti // atha te vāṇijakā asty atrāpi pratīkāra ity āśayā samupastambhitadhairyās tadavahitamanasas tūṣṇīṃbabhūvuḥ // atha supārago bodhisattva ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇena jānumaṇḍalenādhiṣṭhāya nāvaṃ samāvarjitasarvabhāvaḥ praṇamya tathāgatebhyas tān sāṃyātrikān āmantrayate sma / śṛṇvantv atrabhavantaḥ sāṃyātrikāḥ salilanidhivyomāśrayāś ca devatāviśeṣāḥ / smarāmi yata ātmānaṃ yataḥ prāpto 'smi vijñatām / nābhijānāmi saṃcintya prāṇinaṃ hiṃsituṃ kva cit // ajm_14.30 // anena satyavākyena mama puṇyabalena ca / vaḍabāmukham aprāpya svasti naur vinivartatām // ajm_14.31 // atha tasya mahātmanaḥ satyādhiṣṭhānaprabhāvāt puṇyatejasā ca saha salilajavena sa māruto vyāvartamānas tāṃ nāvaṃ vinivartayām āsa / nivṛttāṃ tu tāṃ nāvam abhisamīkṣya te vāṇijakāḥ paramavismayapraharṣoddhatamānasā nivṛttā nivṛttā naur iti praṇāmasabhājanapuraḥsaraṃ supāragāya nyavedayanta // atha sa mahātmā tān vāṇijakān uvāca / sthirībhavantu bhavantaḥ / śīghram āropyantāṃ śītāni / iti ca tena samādiṣṭāḥ pramodād udbhūtabalotsāhās te tadadhikṛtās tathā cakruḥ / atha muditajanaprahāsanādā pravitatapāṇḍaraśītacārupakṣā / salilanidhigatā rarāja sā naur gatajalade nabhasīva rājahaṃsī // ajm_14.32 // nivṛttāyāṃ tu tasyām anukūlasalilamārutāyāṃ vimānalīlayā svecchayaivābhiprayātāyāṃ nāvi nātiśyāmībhūtasaṃdhyāṅgarāgāsu pravitanyamānatamovitānāsv ālakṣyanakṣatrabhūṣaṇāsu dikṣu kiṃ cid avaśeṣaprabhe divasakaramārge pravṛtte kṣaṇadādhikāre supāragas tān vāṇijakān uvāca / bhoḥ sārthavāhā nalamāliprabhṛtibhyo yathādṛṣṭebhyaḥ samudrebhyo vālikāpāṣāṇā vahanam āropyantāṃ yāvat sahate / evam idaṃ yānapātraṃ nirghātabharākrāntaṃ na ca pārśvāni dāsyati / maṅgalasaṃmatāś caite vālikāpāṣāṇā niyataṃ lābhasiddhaye vo bhaviṣyantīti // te supāragapremabahumānāvarjitamatibhir devatābhir anupradarśitebhyaḥ sthalebhya ādāya vālikāpāṣāṇabuddhyā vaiḍūryādīni ratnāni vahanam āropayām āsuḥ // tenaiva caikarātreṇa sā naur bharukaccham upajagāma // atha prabhāte rajatendranīlavaiḍūryahemapratipūrṇanaukāḥ / svadeśatīrāntam upāgatās te prītyā tam ānarcur udīrṇaharṣāḥ // ajm_14.33 // tad evaṃ dharmāśrayaṃ satyavacanam apy āpadaṃ nudati prāg eva tatphalam iti dharmānuvartinā bhavitavyam // kalyāṇamitrāśrayavarṇe 'pi vācyam evaṃ kalyāṇamitrāśritāḥ śreyaḥ prāpnuvantīti // supāragajātakaṃ caturdaśam // 15. matsyajātakam śīlavatām ihaivābhiprāyāḥ kalyāṇāḥ samṛdhyanti prāg eva paratreti śīlaviśuddhau prayatitavyam // tadyathānuśrūyate / bodhisattvaḥ kila kasmiṃś cin nātimahati kahlāratāmarasakamalakuvalayavibhūṣitarucirasalile haṃsakāraṇḍavacakravākamithunopaśobhite tīrāntaruhatarukusumāvakīrṇe sarasi matsyādhipatir babhūva / svabhyastabhāvāc ca bahuṣu janmāntareṣu parārthacaryāyās tatrastho 'pi parahitasukhopapādanasavyāpāro babhūva / abhyāsayogād dhi śubhāśubhāni karmāṇi sātmy eva bhavanti puṃsām / tathāvidhāny eva yad aprayatnāj janmāntare svapna ivācaranti // ajm_15.1 // iṣṭānām iva ca sveṣām apatyānām upari niviṣṭahārdo sa mahāsattvas teṣāṃ mīnānāṃ dānapriyavacanārthacaryādikramaiḥ param anugrahaṃ cakāra / anyonyahiṃsāpraṇayaṃ niyacchan parasparaprema vivardhayaṃś ca / yogād upāyajñatayā ca teṣāṃ vismārayām āsa sa matsyavṛttam // ajm_15.2 // tat tena samyak paripālyamānaṃ vṛddhiṃ parāṃ mīnakulaṃ jagāma / puraṃ vinirmuktam ivopasargair nyāyapravṛttena narādhipena // ajm_15.3 // atha kadā cit sattvānāṃ bhāgyasaṃpadvaikalyāt pramādāc ca varṣādhikṛtānāṃ devaputrāṇāṃ na samyag devo vavarṣa / asamyag varṣiṇi ca deve tat saraḥ phullakadambakusumagaureṇa navasalilena na yathāpūrvam āpupūre / krameṇa copagate nidāghasamaye paṭutaradīptibhiḥ khedālasagatibhir iva ca dinakarakiraṇais tadabhitaptayā ca dharaṇyā jvālānugateneva ca hlādābhilāṣiṇā mārutena tarṣavaśād iva pratyaham āpīyamānaṃ tat saraḥ palvalībabhūva / nidāghakālajvalito vivasvāñ jvālāvakarṣīva paṭuś ca vāyuḥ / jvarāturevāśiśirā ca bhūmis toyāni roṣād iva śoṣayanti // ajm_15.4 // atha bodhisattvo vāyasagaṇair api pratarkyamāṇaṃ prāg eva salilatīrāntacāribhiḥ pakṣigaṇair viṣādadainyavaśagaṃ vispanditamātraparāyaṇaṃ mīnakulam avekṣya karuṇāyamāṇaś cintām āpede / kaṣṭā bateyam āpad āpatitā mīnānām / pratyahaṃ kṣīyate toyaṃ spardhamānam ivāyuṣā / adyāpi ca cireṇaiva lakṣyate jaladāgamaḥ // ajm_15.5 // apayānakramo nāsti netāpy anyatra ko bhavet / asmadvyasanasaṃhṛṣṭāḥ samāyānti ca no dviṣaḥ // ajm_15.6 // asya niḥsaṃśayam ime toyaśeṣasya saṃkṣayāt / sphuranto bhakṣayiṣyante śatrubhir mama paśyataḥ // ajm_15.7 // tat kim atra prāptakālaṃ syād iti vimṛśan sa mahātmā satyādhiṣṭhānam ekam ārtāyanaṃ dadarśa / karuṇayā ca samāpīḍyamānahṛdayo dīrgham uṣṇam abhiniśvasya nabhaḥ samullokayann uvāca / smarāmi na prāṇivadhaṃ yathāhaṃ saṃcintya kṛcchre parame 'pi kartum / anena satyena sarāṃsi toyair āpūrayan varṣatu devarājaḥ // ajm_15.8 // atha tasya mahātmanaḥ puṇyopacayaguṇāt satyādhiṣṭhānabalāt tadabhiprasāditadevanāgayakṣānubhāvāc ca samantatas toyāvalambibimbā gambhīramadhuranirghoṣā vidyullatālaṃkṛtā nīlavipulaśikharā vijṛmbhamāṇā iva pravisarpibhiḥ śikharabhujaiḥ pariṣvajyamānā iva cānyonyam akālameghāḥ kālameghāḥ prādurabhavan / diśāṃ pramiṇvanta iva prayāmaṃ śṛṅgair vitanvanta ivāndhakāram / nabhastalādarśagatā virejuś chāyā girīṇām iva kālameghāḥ // ajm_15.9 // saṃsaktakekaiḥ śikhibhiḥ prahṛṣṭaiḥ saṃstūyamānā iva nṛttacitraiḥ / prasaktamandrastanitā virejur dhīraprahāsā iva te ghanaughāḥ // ajm_15.10 // muktā vimuktā iva tair vimuktā dhārā nipetuḥ praśaśāma reṇuḥ / gandhaś cacārānibhṛto dharaṇyāṃ vikīryamāṇo jaladānilena // ajm_15.11 // nidāghasaṃparkavivardhito 'pi tirobabhūvārkakaraprabhāvaḥ / phenāvalīvyākulamekhalāni toyāni nimnābhimukhāni sasruḥ // ajm_15.12 // muhur muhuḥ kāñcanapiñjarābhir bhābhir digantān anurañjayantī / payodatūryasvanalabdhaharṣā vidyullatā nṛttam ivācacāra // ajm_15.13 // atha bodhisattvaḥ samantato 'bhiprasṛtair āpāṇḍubhiḥ salilapravāhair āpūryamāṇe sarasi dhārānipātasamakālam eva vidrute vāyasādye pakṣigaṇe pratilabdhajīvitāśe pramudite mīnagaṇe prītyābhisāryamāṇahṛdayo varṣanivṛttisāśaṅkaḥ punaḥ punaḥ parjanyam ābabhāṣe / udgarja parjanya gabhīradhīraṃ pramodam udvāsaya vāyasānām / ratnāyamānāni payāṃsi varṣan saṃsaktavidyujjvalitadyutīni // ajm_15.14 // tad upaśrutya śakro devānām indraḥ paramavismitamanāḥ sākṣād abhigamyainam abhisaṃrādhayann uvāca / tavaiva khalv eṣa mahānubhāva matsyendra satyātiśayaprabhāvaḥ / āvarjitā yat kalaśā iveme kṣaranti ramyastanitāḥ payodāḥ // ajm_15.15 // mahatpramādaskhalitaṃ tv idaṃ me yan nāma kṛtyeṣu bhavadvidhānām / lokārtham abhyutthitamānasānāṃ vyāpārayogaṃ na samabhyupaimi // ajm_15.16 // cintāṃ kṛthā mā tad ataḥ paraṃ tvaṃ satāṃ hi kṛtyodvahane 'smi dhuryaḥ / deśo 'py ayaṃ tvadguṇasaṃśrayeṇa na bhūya evaṃ bhavitārtivaśyaḥ // ajm_15.17 // ity evaṃ priyavacanair abhisaṃrādhya tatraivāntardadhe / tac ca saraḥ parāṃ toyasamṛddhim avāpa // tad evaṃ śīlavatām ihaivābhiprāyāḥ kalyāṇāḥ samṛdhyanti prāg eva paratreti śīlaviśuddhau prayatitavyam iti // matsyajātakaṃ pañcadaśam //