Āryadeva: Catuḥśatikā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_Aryadeva-catuHzatikA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - Bhagchandra Jain: Catuhsataka of Arya Deva. Nagpur : Alok Prakashan 1971, pp. 159-160. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Catuḥśatikā = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa028_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Aryadeva: Catuhsatika Based on the ed. by Bhagchandra Jain: Catuhsataka of Arya Deva. Nagpur : Alok Prakashan 1971, pp. 159-160 Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 28 ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text āryadevasya tannāmanopalabdhagranthabhāgāḥ catuḥ śatikā (cs) 1.21. śatruvat yānti te kālā niyamena kṣaṇādayaḥ / sarvvathā tena te rāgaḥ śatrubhūteṣu teṣu mā // 21 // 1.22. viprayogabhayādgehānna nirgacchami [durmmate] / [vivicya] nāma kartavyaṃ kuryyāddaṇḍena ko budhaḥ // 22 // 2.7. śarīraṃ sucireṇāpi sukhasya svaṃ na jāyate / pareṇābhibhavo nāma svabhāvasya na yujyate // 32 // 2.8. agrayāṇāṃ mānasaṃ duḥkhamitareṣāṃ śarīrajam / duḥkhadvayena lokoyamahanyahani hanyate // 33 // 2.9. kalpanāyāḥ sukhaṃ vaśyaṃ vaśyādduḥkhasya kalpanā / atosti kiñcit sarvvatra na duḥkhādvalamantaram // 34 // 2.10. kālo yathā yathā yāti duḥkhavṛddhistatha tathā / tasmāt kaḍevarasyāsya paravadṛśyate sukham // 35 // 2.11. vyādhayo'nye ca dṛśyante yāvanto duḥkhahetavaḥ / tāvanto na tu dṛśyante narāṇāṃ sukhahetavaḥ // 36 // 2.12. sukhasya varddhamānasya yathā dṛṣṭo viparyayaḥ / duḥkhasya varddhamānasya tathā nāsti viparyayaḥ // 37 // 3.13. pratināsikayā tuṣṭiḥ syāddhīnāṅgasya kasyacit / rāgo'śucipratīkāre puṣpādāviṣyate tathā // 73 // 3.24. śuci nāma ca tadyuktaṃ vairāgyaṃ yatra jāyate / na ca so'sti kvacidbhāvo niyayād rāgakāraṇam // 74 // 3.25. anityamaśubhaṃ duḥkhamanātmeti catuṣṭayam / ekasminneva sarvāṇi sambharvānta samāsataḥ // 75 // 4.1. ahaṃ mameti vā darpaḥ sataḥ kasya bhaved bhave / yasmāt sarvve'pi sāmānyā viṣayāḥ sarvva dehinām // 76 // 4.2. gaṇadāsasya te darpaḥ ṣaḍbhāgena bhṛtasya kaḥ / jāyate'dhikṛte kāryyamāyattaṃ yatra tatra vā // 77 // 4.14. ṛṣīṇāṃ ceṣṭitaṃ sarvva kurvīta na vicakṣaṇaḥ / hīnamadhyaviśiṣṭatvaṃ yasmātteṣvapi vidyate // 89 // 4.15. putravat pālito lokaḥ purataḥ pārthivaiḥ śubhaiḥ / mṛgāraṇyīkṛtaḥ so'dya kalidharmasamāśritaiḥ // 90 // 4.16. chidraprahāriṇaḥ pāpaṃ yadi rājño na vidyate / anyeṣāmapi caurāṇāṃ tat prāgeva na vidyate // 91 // 4.17. sarvvasvasya parityāgo madyādiṣu na pūjitaḥ / ātmano'pi parityāgaḥ kiṃ manye pūjito raṇe // 92 // 4.23. vipro'pi karmmanā śūdraḥ kena manye na jāyate // 98 // 4.24. pāpasyaiśvaryyavadrājan saṃvibhāgo na vidyate / vidvānnāma parasyārthe kaḥ kuryyādāyatovadhaṃ // 99 // 4.25. dṛṣṭvā samān viśiṣṭāṃśca parāṃśchaktisamanvitān / aiśvāryajanito mānaḥ satāṃ hṛdi na tiṣṭhati // 100 // 5.1. na ceṣṭā kila buddhānāmasti kācidakāraṇā / niḥśvāso'pi hitāyaiva prāṇināṃ saṃpravarttatte // 101 //