Āryadeva: Caryāmelāvaṇapradīpa # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_Aryadeva-caryAmelAvaNapradIpa.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project ## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Caryāmelāvaṇapradīpa = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsa048_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Aryadeva: Caryamelavanapradipa Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 48 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text caryāmelāvaṇapradīpaḥ 1. prathamaḥ paricchedaḥ om namaḥ śrīvajrasattvāya / namata khasamaniḥsvabhāvaśuddhaṃ namatāśeṣamanakṣaramavācyam / namatānāgatasarvagaṃ sugataṃ namata samastāśeṣasarvaśūnyam // "arthapratiśaraṇena bhavitavyaṃ śabdastu yathā tathā" iti / tantre- caturaśītisāhasre dharmaskandhe mahāmuneḥ / tattvaṃ vai ye na jānanti sarve te niṣphalāya vai // iti / ata āha- ādikarmikasandhānaṃ paramārthāvatāraṇe / upāyaścaiva saṃbuddhaiḥ sopānamiva nirmitaḥ // iti / prabodhanamelāvaṇasaṃśayaparicchedaḥ prathamaḥ // 1 // 2. dvitīyaḥ paricchedaḥ pañcaskandhāḥ samāsena pañcabuddhāḥ prakīrtitāḥ / vajra-āyatanānyeva bodhisattvāgryamaṇḍalam // pṛthivī locanā khyātā abdhāturmāmakī smṛtā / pāṇḍarākhyā bhavettejastārā vāyuḥ prakīrtitā // rūpaśabdādibhirmantrī devatāṃ bhāvayet sadā // ityuktaṃ bhagavatā śrīguhyasamājamahāyogatantre / kulāḥ śatavidhāḥ proktāḥ saṃkṣepeṇa tu pañcadhā / punastrividhatāṃ yānti kāyavākcittabhedataḥ // "pañcaskandhāḥ samāsena pañcabuddhāḥ prakīrtitāḥ / " pañcahṛdayamāśritya pañcatanuvinirgatam / pañcavāyusamāyuktaṃ pañcakāmopabhogakṛta // iti / prakramaṇāt prāṇāyāmāccendriyadvāraistantubhiḥ / prakramate sadā kālaṃ prāṇa ityabhidhīyate // vātamūtrapurīṣāṇāṃ śukrādīnāṃ tathaiva ca / apanayanādapāno 'yaṃ yogibhirlakṣyate sadā // aśitaṃ khāditaṃ lehyaṃ peyaṃ coṣyañca sarvataḥ / samānayati yo nityaṃ samāna iti cocyate // ūrdhvagamāt saṃharaṇād bhakṣyabhojyādibhakṣaṇāt / udānakarmavijño 'yaṃ jñānena sahayogataḥ // vyāpanaṃ dhāraṇaṃ caiva gamanāgamanādikam / sarvasandhiṣu vyāptatvād vyāna ityabhidhīyate // pṛthivī locanā khyātā abdhāturmāmakī smṛtā / tejaḥ pāṇḍarā khyātā vāyustārā prakīrtitā // skandhaśca dhātuśca tathaivendriyaṃ ca pañcaiva pañcaiva kṛtaprabhedāḥ / tathāgatādhiṣṭhita ekaikaśaḥ saṃsārakarmāṇi kuto bhavanti // tathā sabāhyā viṣayāśca pañca ekaikaśaḥ pañcatathāgataiśca / svakasvakā nityamadhiṣṭhitāste jñānatrayaṃ pañcasamāśritaṃ ca // khadhātumadhyagataṃ cintenmaṇḍalaṃ sarvavajrajam / saṃhāraṃ ca prakurvīta yadīcchecchāntavajradhṛg // iti / pañcātmakaṃ pañcabhireva bhūtairdṛṣṭaṃ narāṇāṃ niyataṃ śarīram / tabhdāvabhāvairniyataṃ svacittaṃ prabhāvayantaḥ prabhavanti buddhāḥ // iti / khasamatantre 'pyāha- pañcabuddhātmaku sarvajago 'yaṃ paśyasu citraku nāṭaku divyam / yatra hi eku mahāsuhanāmā nṛtyati eku aneka rasena // iti / "saṃkṣepeṇa tu pañcadhā" kāyavākcittanidhyaptaiḥ svabhāvo nopalabhyate / mantramūrtiprayogeṇa na bodhirna ca bhāvanā // vicāryedaṃ samāsena kāyavākcittalakṣaṇam / bhāvayedvidhisaṃyogaṃ samādhiṃ mantrakalpitam // iti / na yogaḥ pratibimbeṣu niṣiktādiṣu jāyate / bodhicittamahāyogayoginastena devatāḥ // ātmā vai sarvabuddhatvaṃ sattvasauritvameva ca / svādhidaivadya(ta)yogena tasmādātmaiva sādhayet // iti / mantranidhyaptikāyena vācā manasi coditaḥ / sādhayet pravarāṃ siddhiṃ manaḥsantoṣaṇapriyām // kāyavivekamelāvaṇasaṃśayaparicchedo dvitīyaḥ // 2 // 3. tṛtīyaḥ paricchedaḥ pañcavarṇaṃ mahāratnaṃ sarṣapasthūlamātrakam / nāsikāgre prayatnena bhāvayedyogataḥ sadā // iti / pañcajñānamayaṃ śvāsaṃ pañcabhūtasvabhāvakam // niścārya padmanāsāgre piṇḍarūpeṇa kalpayet / pañcavarṇaṃ mahāratnaṃ prāṇāyāmamiti smṛtam // atha bhagavān mahāvajrī vajrajāpārthabhāṣiṇam / pratyuvāca tataḥ samyakpraṇamyaikaṃ jagadruruḥ // laukikāgamamevedaṃ bodhicittaṃ prakāśitam // lokottaraṃ kathaṃ nāma pratipatsyantyāgāmikāḥ // sarvadṛṣṭiprahāṇāya tvayā dharmo hi deśitaḥ / tat kathaṃ bodhicittaṃ tu sā dṛṣṭiḥ sudṛḍhīkṛtā // uktamarthaṃ na budhyanti saṃdhyāyavākyamohitāḥ / yathārutaṃ te gṛṇhanti tathaiva hi pacanti ca // atha bhagavān viśvo vajrapāṇiṃ vadet tataḥ / sādhu sādhu ca guhyeśa vyākṛtāgāmikā tvayā // bodhicittaṃ bhavedvāyurambare ca vyavasthitaḥ / prāṇabhūtaśca sattvānāṃ pañcātmā daśasaṃjñakaḥ // pratītyadvādaśāṅgākhyaṃ svabhāvāt tritayaṃ bhavet / sarvendriyapradhānedaṃ vāyvākhyaṃ bodhicittakam // avyaktaṃ sūkṣmamityevaṃ vyaktamityucyate sadā / tadāśrayāttu karmāṇi kuryādviṣayādikaṃ janaḥ // śāntikaṃ pauṣṭikaṃ caiva vaśyābhicārakaṃ tathā / bodhicittātu tatsarvaṃ tritattvanilayāśrayā[t] // yāvaccālokasaṃketāḥ kalpitā vividhāstathā / bhavanti bodhicittāttu vikalpā vāyutaḥ sadā // sukhaduḥkhādiko dharmo bījādeva vidhīyate / bodhicittasvabhāvo 'sau skandhādyadvayakopamaḥ // prajñopāyaikayogena bodhicittaṃ jagad bhavet // svayaṃ samuccaretsvāmī dhyānādhyayanavarjitaḥ // divārātrivibhāgena candrasūryaprayogataḥ / niśvāso [hi] jagadvyāpī bodhicittaikamārutaḥ // śubhāśubhaphalaṃ tyaktvā bhavatyeva nabhopamaḥ // iti / prāṇāpānasamānākhyānudānavyānasaṃjñakān / nāgakūrmakṛkarāṃśca devadattadhanañjayān // kṛtvaitadātmano bimbaṃ strītattvaṃ nirmāya te punaḥ // iti / koṭākṣaḥ koṭavaḥ koṭāḥ koṭābhaśca koṭīrakaḥ / kolākṣaḥ kolāvaḥ kolaḥ kolābhaśca kalistathā // nāsikācchidrasaṃbhūtaḥ pañcabuddhakulasthitaḥ / pañcavāyurdhvasañcāro dehe carati nityaśaḥ // saṃvṛtighrāṇasañcārād dvārāttasya vinisṛtāḥ / vāmadakṣiṇadvandvāśca stabdhaścaite caturvidhāḥ // dakṣiṇāt prasaro dhāturhutabhuṅmaṇḍalañca vai / raktavarṇamidaṃ vaktraṃ padmanāthasya sañcaret // vāmācca prasaro dhāturvāyumaṇḍalaniḥsṛtaḥ / haritaḥ śyāmasaṃkāśaḥ karmanāthasya sañcaret // dvandvasya prasaro dhātuḥ kanakavarṇasya satribhaḥ / māhendramaṇḍalañcaiva ratnanāthasya sañcaret // stabdho na prasaro dhātuḥ kṣaṇādvāruṇamaṇḍalaḥ / śuddhasphaṭikasaṃkāśaṃ vajranāthasya sañcaret // sarvadhātuṃ samuddhṛtya hyādhārādheyadhāritaḥ / vairocanamahākāyo maraṇānte viniścaret // caturmaṇḍalametaddhi japennityaṃ samāhitaḥ / ahorātraṃ sadā jāpo mantriṇāṃ japasaṃkṣa(khya)yā // ekādirnavamadhye tu daśabhiryo na badhyate / tamabaddhaṃ vijānīyāt sa vetti paramaṃ padam // svaravyañjanavarṇāṃśca navasaṃkhyānuvartinaḥ / abaddhānyonyasaṃyogā yo vetti sa jagadruruḥ // yo buddhā(ddhvā)vāñcchayet siddhiṃ vimuktiphalasampadam / sa tadeva samāpnoti arūpo rūpavarjitam // bhūtāntena samāyuktaṃ kalādiṣoḍaśe sthitam / pañcapañcakasaṃyuktaṃ catusrayaniyojitam // sānusvāraṃ sadīrghaṃ ca guṇasaṃyogalopavat / hrasvaṃ samastavākyaṃ syānna cānekaṃ na caikakam // yakārārthena yatkiñcit kartavyaṃ siddhimicchatā / rephāditritayenaiva jagatkāryaṃ pravartate // ye varṇāḥ pṛṣṭhataḥ proktā abhimukhāśca ye punaḥ / strīpunnapuṃsakāste ca dhātvādiparikalpitāḥ // adha ūrdhvasamāyuktā jñātvā buddhyā niyojitāḥ / ṣaḍbhiruktaṃ catustrai(stryai)kānniḥsvabhāvaikabhāvajām // trā(tryā)dyādyarthe samāyoja(jya) tryadhvajñānaṃ tu jāyate / svapnendrajālava dvidhvā kuryājjagat tridhātuke // pratyāhāramidaṃ mantraṃ niḥsvabhāvasvabhāvajam / tataḥ pariṇataṃ rūpaṃ yad daivatopalambhakam // sāṃketikaṃ tritattvasthaṃ prakṛtijāpalakṣaṇam / anākhyeyamanuccāryaṃ bodhicittamidaṃ param // tadeva tritayaikaṃ syādanirgamamanāgamam / anirodhaḥ praśāntaśca śāśvatocchedavarjitam // trayadhvavidākṛtasaṃkalpamākāśābhedalakṣaṇam / pāramārthikamevedaṃ pratyātmavedyalakṣaṇam // sarvāsvapi kriyāścai(svai)va niṣadyādiṣu yogavit / anākhyeyamanuccāryaṃ tryadhvātītaṃ japet sadā // pāṇḍarādi japaḥ(pāḥ) proktāḥ pañcaviṃśacchatadvayam / caturbhirguṇitaṃ samyak caturyogaṃ śataṃ nava // navaśataṃ tu yad dṛṣṭaṃ caturviśatiparikramaiḥ / pratyutpādād bhavettatu dvyayutaṃ śataṣoḍaśam // taditthaṃ guhyasandhyāyāṃ sūkṣmayogaṃ prakāśitam / dhyānādhyayanavītaṃ tu tathāpi japa ucyate // akāraḥ sarvavarṇāgryo mahārthaḥ paramākṣaraḥ / mahāprāṇo hyanutpādo vāgudāhāravarjitaḥ / sarvābhilāpahetvagryaḥ sarvavāksuprabhāsvaraḥ // iti / jvalantaṃ dīpasadṛśaṃ hṛdi madhyamanāhatam / akṣaraṃ paramaṃ sūkṣmam akāraṃ paramaṃ prabhum // iti / dharmā ime śabdarutena vyākṛtā dharmaśca śabdaśca hi nātra labhyate / na caikatāṃ cāpyavatīrya dharmatām anuttarāṃ kṣāntivarāṃ spṛśiṣyate // iti / vāgvivekamelāvaṇasaṃśayaparicchedastṛtīyaḥ // 3 // 4. caturthaḥ paricchedaḥ dūraṅgamekacaramaśarīraṃ guhāśayam / ye cittaṃ sanniveśayanti mucyante mārabandhanād // iti / pratītyotpadyate yadyadindriyairviṣayairmanaḥ // tanmanastvaśītikhyātasrakārastrāṇanārthataḥ // iti / saṃvittimātrakaṃ jñānamākāśavadalakṣaṇam / kintu tasya prabhedo 'sti sandhyārātridivātmanā // ālokālokabhāsau ca tathālokopalabdhakam / cittaṃ trividhamityuktamādhārastasya kathyate // vāyunā sūkṣmarūpeṇa jñānaṃ sanmiśratāṃ gatam // niḥsṛtyendriyamārgebhyo viṣayānavalambate // ābhāsena yadā yukto vāyurvāhanatāṃ gataḥ / tadā tatprakṛtiḥ sarvā astavyastā pravartate // yatra yatra sthito vāyustāṃ tāṃ prakṛtimudvaheta // iti / cittavivekasaṃśayamelāvaṇaparicchedaścaturthaḥ // 4 // 5. pañcamaḥ paricchedaḥ payodharā yathā naike nānāsaṃsthānavarṇakāḥ / ubhdūtā gaganābhogāllayaṃ gacchanti tatra vai // evaṃprakṛtayaḥ sarvā ābhāsatrayahetukāḥ / nirviśya viṣayān kṛtsnān praviśanti prabhāsvaram // evaṃsvabhāvā vijñānādajñāna[paṭalāvṛtāḥ / kṛtvā śubhāśubhaṃ karma bhra]manti gatipañcake // ānantaryādikaṃ kṛtvā narakeṣu vipacyate / śubhaṃ dānādikaṃ kṛtvā [svargādiṣu mahīyate // ānantajanmasāhasraṃ] prāpya caivaṃ punaḥ punaḥ / pūrvakarmavipāko 'yamiti śocati mohataḥ // prakṛtyābhā[savidhinā kleśavantaśca ye janāḥ / etajjñātvā vimu]cyanti jñānino bhavapañjarāt // iti / yadi śūnyamidaṃ sarvamanutpannasvabhāvakam / kathaṃ karmātra saṃsāre sukhaduḥkhaṃ pravartate // ahaṅkāramamakāraistathārāgādibhirmalaiḥ / kalpitaṃ paratantreṇa duḥkhāt kliśyanti bāliśāḥ // cittamātramidaṃ sarvaṃ māyākārasamutthitam / tataḥ śubhāśubhaṃ karma tato janma śubhāśubham // iti / karmāntavibhāgamelāvaṇasaṃśayaparicchedaḥ pañcamaḥ // 5 // 6. ṣaṣṭhaḥ paricchedaḥ / indrāyudhanibhaṃ kāyaṃ labhate tattvabhāvanāt // iti / skandhe ca dhātvāyatanendriyādau jñānadvaye tatra samaṃ sthite 'smin / śūnye mahattve sati yaḥ prasuptaḥ svapnaṃ prapaśyet khalu vātavegāt // svapne prabuddhe ca na cānyabhedaḥ saṃkalpayet svapnaphalābhilāṣī / rātriṃdivā svapnamupaiti jantuṃ mahīghanatve sucireṇa suptaḥ // phale na pakve kṛtakarmaṇaśca vāyuḥ punaḥ krāmati janmanīha / pakvaṃ phalaṃ syād gata eva vāyuḥ paratra śīghraṃ maraṇaṃ hi loke // yatha jinendro daśadigvyavasthito majjāsthimāṃsaṃ na ca tasya kāye / praveśayet sattvahitāya dhātunirmāṇakalpena karoti kṛtyam // evaṃ kramājjāgrati suptacittaḥ phalaṃ ca vāñchet savikalpajālam / svapnopamāste khalu sarvadharmā mṛṣāmṛṣāścāpyubhayorabhāvaḥ // iti / saṃvṛtisatyamelāvaṇasaṃśayaparicchedaḥ ṣaṣṭhaḥ // 6 // 7. saptamaḥ paricchedaḥ yathā dīpo ghaṭāntaḥstho bāhyo naivāvabhāsate / bhinne tu taddhaṭe paścād dīpajvālābhibhāsate // svakāya eva hi ghaṭo dīpa eva hi tattvakam / guruvaktreṇa saṃbhinne buddhajñānaṃ sphuṭaṃ bhavet // gaganaṃ gaganobhdūtamākāśākāśaṃ sa paśyati / tathaiva hi gurorvaktrātprayogo 'yaṃ pradarśitaḥ // iti / dharmā ime śabdarutena vyākṛtā dharmaśca śabdaśca hi nātra labhyate / na caikatāṃ cāpyavatīrya dharmatāmanuttarāṃ kṣāntivarāṃ spṛśiṣyate // iti / namaste varadavajrāgrya bhūtakoṭe namo 'stu te / namaste śūnyatāgarbha buddhabodhe namo 'stu te // dadasva me mahācārya abhisaṃbodhidarśanam / sarvabuddhamahājñānaṃ sarvaśūnyamanuttaram // dadasva me mahāsattva svānubhāvaikalakṣaṇam / karmajanmavinirmuktamihaiva bodhimavāpnuyām // ta(tva)tpādapaṅkajaṃ muktvā nāstyanyaccharaṇaṃ prabho / tasmātprasīda buddhāgrya jagadvīra mahāmune // evaṃ stutvā tu taṃ divyamadhyeṣaṇavidhiṃ param / śiṣye kāruṇyamutpādya guruḥ śrīmān guṇodadhiḥ // prasannavadano bhūtvā sānukampaḥ praharṣitaḥ / śrāvayetsamayaṃ divyaṃ yogatantrobhdavaṃ param // tataḥ samāhitācāryo bodhicittaṃ niṣpādayet / kalaśe vātha śaṃkhe vā bodhicittaṃ nidhāya ca // tatastaṃ śiṣyamāhūya sarvabuddhairadhiṣṭhitam / arpayetsamayaṃ tasya jinamudrāsamanvitam // abhiṣeko hi dātavyo dvitīyenaiva vajriṇā / māṅgalyovduṣṭaśabdena vāditravividhasvanaiḥ // traidhātukābhiṣekeṇa śiṣyaḥ kṛtanatāñjaliḥ / anujñātaṃ tatastasya dadyāttatrapracoditaḥ // mālāsalilasaṃbuddhavajraghaṇṭātha darpaṇam / nāmācāryamanujñāta abhiṣekakramo hyayam // tataḥ samarpayet tasya bāhyābhisaṃbodhilakṣaṇam / saṃpradāye yadāvāptaṃ guruparvakramāgatam // iti / toye nirmalake nadīsarasi vā binduśca yo līnakaḥ / śuddhaṃ tatkramaśo 'nubhedagaditaṃ yogī smarennityaśaḥ / ādarśe hyanilakṣayaḥ kramagatastadvanna saṃprekṣyate piṇḍagrāha iti kramo vidhimatāmevaṃ samutprekṣyate // sarvāṅgabhāvanātītaṃ kalpanākalpavarjitam / mātrābindusamātītaṃ etanmaṇḍalamuttamam // viśatī(ti) yaḥ sarvabhāvānāṃ rūpārūpeṣu nirmalam / bodhitaścoditaṃ cittaṃ maṇḍalaṃ maṇḍalākṛtim // astīti nāstīti ubhe 'pi antā śuddhī aśuddhīti ime 'pi antā / tasmādubhe antavivarjayitvā madhye 'pi sthānaṃ na karoti paṇḍitaḥ // iti / ākāśānantamityarthaṃ sarvabhūtamahālayam / vibhūtiḥ śrīvibho rājā sarvāśāparipūrakaḥ // aho buddha aho buddha aho dharmasya deśanā / śuddhatattvārthaśuddhārtha bodhicitta namo 'stu te // paramārthasatyamelāvaṇasaṃśayaparicchedaḥ saptamaḥ // 7 // 8. aṣṭamaḥ paricchedaḥ sthūlaṃ śabdamayaṃ prāhuḥ sūkṣmaṃ cittāmayantathā / cittayā rahitaṃ yat tad yogināṃ paramaṃ padam // iti / svasaṃvedyaṃ tu tattattvaṃ vaktuṃ nānyasya pāryate / bhaktibhāvanayā gamyaṃ na gamyaṃ cānyathā nu tat // jñātvā tattvaṃ tataḥ kṛtvā bhaktibhāvamaharniśam / tasmin paramanirvāṇe pade śānte hyanuttare // tatastadbhaktisāmarthyād bhāvanābalanirmitam / tasminnutpadyate rūpaṃ kimapyānandajaṃ param // dhagityākārasaṃbhūtaṃ sphuratsaṃhārākārakam / bhūrbhuvaḥsvaridaṃ sarvaṃ dyotayat sacarācaram // bhāvanābalasāmarthyāt prajñopāyātmakaṃ śivam / sarvakleśavinirmuktaṃ sarvalakṣaṇabhūṣitam // śūnyatājñānasaṃbhūtaṃ nirdvandvaṃ paramaṃ śivam / sarvākāravaropetaṃ grāhyagrāhakavarjitam // jñānaṃ māyopamaṃ śuddhaṃ svacchaṃ prakṛtinirmalam / śabdagandharasātītaṃ tathā sparśavivarjitam // dṛśyate paramekena samādhau jñānacakṣuṣā / chāyāmāyopamaṃ divyaṃ divyasaṃsthānasayutam // sphurajjñānormimālābhirvividhānekavigraham / indrāyudhanibhaṃ kāyaṃ labhante tattvabhāvakāḥ // bhāvanāyogasāmarthyāt samayānāṃ ca pālanāt / īdṛśaṃ prāpyate rūpaṃ na vācyaṃ yajjinairapi // yatra kāyo na vākcittaṃ sthānaṃ yatsarvagaṃ param / saṃpradāyavaśāt tatra svasya rūpaṃ vibhāvyate // aho suvismayakaramaho śāntamatīndriyam / aho paramagambhīraṃ buddhatvaṃ padamuttamam // iti / aho vajra aho vajra aho vajrasya deśanā / yatra na kāyavākcittaṃ tatra rūpaṃ vibhāvyate // iti / bhaṭṭārakapādenāpyuktam- śauśīryaṃ nāsti te kāye māṃsāsthirudhiraṃ na ca / indrāyudhamivākāśe kāyaṃ darśitavānasi // nāmayo nāśuciḥ kāye kṣuttṛṣṇāsaṃbhavau na ca / tvayā lokānuvṛttyarthaṃ darśitā laukikī kriyā // iti / sarvakalpasamuccaye 'pyāha- gṛhītvā hṛdayaṃ śuddhaṃ vajradehavibhāvanā / dṛḍhaṃ sāramasauśīryaṃ vajrakāyaṃ sa labdhavān // iti / khasamā virajā vararūpadharā aśarīra alakṣaṇa prajñasutā / sugambhīraguṇodadhi kāruṇikā dada mūrdhni pāṇi mama apratimā // iti / apratiṣṭhitanirvāṇadhātumelāvaṇasaṃśayaparicchedo 'ṣṭamaḥ // 8 // 9. navamaḥ paricchedaḥ phalena hetumāmudrya phalamāmudrya hetunā / vibhāvyamanyathāsiddhiṃ kalpakoṭirna jāyate // iti / vajrasattvo mahārājaścodanīyo muhurmuhuḥ // iti / pādaprasārikaṃ muktvā tyaktvā saṃsārapeṭakam / sādhayed vajrasattvāgraṃ nityamudyuktamānasaḥ // kaukṛtyastyānamiddhādīn parityajya prayatnataḥ / anyathā naiva siddhiḥ syāt kalpakoṭiśatairapi // iti / bhikṣubhāve sthitā ye 'tra ye tu tarkaratā narāḥ / vṛddhabhāve sthitā ye tu teṣāṃ tattvaṃ na deśayet // iti / upāyarahitaṃ jñānaṃ śikṣā cāpi hi deśitā / śrāvakāṇāṃ mahāvīra avatā(dhā)raya teṣu vai // mūlasūtre 'pyāha- daśakuśalān karmapathānicchanti jñānavarjitāḥ // iti / śrāvakayānamaśikṣatha bhikṣo bodhicariyata tatra carīye / bodhicarīṃ cara buddhaguṇeṣu eṣa nidānabhaviṣya svayaṃbhūḥ // iti / duṣkarairniyamaistīrvrairmūrtiḥ śuṣyati duḥkhitā / duḥkhād vikṣipyate cittaṃ vikṣepāt siddhiranyathā // iti / mūlasūtre 'pyāha- duṣkarairniyamaistīvraiḥ sevyamāno na siddhyati / sarvakāmopabhogaistu sevayaṃścāśu siddhyati // iti / rāgo dveṣaśca mohaśca traya ete viṣaṅgatāḥ / viṣatvamupayāntyeva viṣameṇa tu sevitā // amṛtatvaṃ punaryānti, amṛtena tu sevitāḥ // iti / badhyati yena jaḍaḥ parimucyati tena budhaḥ / bodhivibhāvanayā viparītamidaṃ sakalam // yena mūḍhāḥ prabadhyante śīryante rauravāntike / taireva hi vimucyante sukhaṃ prajñābalena tu // iti / athātaḥ saṃpravakṣyāmi sarvato viśvamuttamam / sarvabuddhasamāyogaḍākinījālasaṃvaram // rahasye parame ramye sarvātmani sadā sthitaḥ / sarvabuddhamayaḥ śrīmān vajrasattvodayaḥ sukhaḥ // tathāgatamahādivyaratnajālādyalaṅkṛtam / tato ghaṇṭāvasaṃsaktavitānavitatojjvale // vajragītiṃ ca pūjāṃ ca gītavādyairvikurvitam / puṣpadhūpādiyogena dīpagandhādibhistathā // prasādhayanti bhavane sodyānādiṣu vā punaḥ / sarvabuddhasamāyogaḍākinījālasaṃvaram // tatrāsanaṃ niveśyādau mṛdusaṃsparśajaṃ sukham / viśvapadmapaṭacchannaṃ sarvaśuddhāsanaṃ hi tat // sarvabuddhasamāyogaṃ yogeśvaravikurvitam / śrīvajrasattvarūpāstu vikurvanti hi yatra(tattu) vai // sarvadhātumayī(yo) vāpi jīvamūlamayastathā / svādhidaivatpratimukhaiḥ siddhimudrāpravartanam // niṣiktāṃ ghaṭitāṃ vāpi(bhi)saṃskṛtāṃ vā sucitritām / vicitrapratibimbāṃ ca cinhamudrāṃ prakalpayet // tadāsaneṣu prāṇasarvān yathāsthānaṃ hi vinyaset / caturasraṃ caturdvāraṃ catustoraṇamaṇḍitam / vajraratnapadmādi tu dvārapālena yojayet // svādhidaivatpratimukhaiḥ suprasādhitayoṣitam / svamudrācinhasubhagāṃ kalpayed gaṇamaṇḍalam // caturasraṃ caturdvāraṃ catustoraṇamaṇḍitam / catuḥsūtrasamāyuktamaṣṭastambhopaśobhitam // hārārddhahāraracitaṃ paṭṭasragdāmabhūṣitam / ghaṇṭāpatākasaṃśobhaṃ cāmarādivibhūṣitam // candrārddhavajrakoṇaṃ ca dvāraniryūhasandhiṣu / patvi(kṣi)ṇīkramaśīrṣādivicitra paṭamaṇḍitam // sarvadevyupabhogaistu sevyamānairyathāsukham / svādhidaivatayogena svamātmānaṃ prapūjayet // pūjyate 'nuyogena sarvayogasukhena tu / samāsvādayamānastvatiyogena siddhyati // anena sarvabuddhātmā rasāyanasukhena tu / siddhyet śrīvajrasattvāyuryauvanārogyasatsukham // sarvabuddhamahākāyaḥ sarvabuddhasarasvatī / sarvabuddhamahācittaḥ sarvabuddhamahāmahaḥ // sarvabuddhamahārājā sarvavajradharādhipaḥ / sarvalokeśvarapatiḥ sarvaratnādhipeśvaraḥ // tābhiḥ saṃramyamāṇastu yātyutpattiṃ tu gacchataḥ / sarvadevīmahāsidhya(ddha)ścakravartī prasidhyati // iti / pratyahaṃ pratimāsaṃ vā pratisaṃvatsaraṃ tathā / yathādhiṣṭhānato vāpi nāṭayed buddhasaṃvaram // iti / utthito vā niṣaṇṇo vā caṃkraman vā yathāsthitaḥ / praharṣan vā jalpan vā yatra tatra yathā tathā // yadyadindriyamārgatvaṃ yāyāttattatsvabhāvataḥ / asamāhitayogena sarvabuddhamayaṃ vahet // khasamaṃ khasamākāramaparyantasāgaropamam / rāgadharmanayo dveṣo vilāsaḥ krīḍāvistaraḥ // gṛhītaṃ vastumātraṃ ca śiṣyabodhanakāraṇāt / kati janmāntaraṃ vaktuṃ sahyate rāgadeśanā // śrīsarvabuddhasamāyogaḍākinījālasaṃvaranyāyena bodhisattvacaritadharmodayābhisaṃbodhiprapañcatāmelāvaṇa-saṃśayaparicchedo navamaḥ // 9 // 10. daśamaḥ paricchedaḥ mahāṭavīpradeśeṣu phalapuṣpādyalaṅkṛte / parvate vijane sādhyamidaṃ dhyānasamuccayam // sevayan kāmaguṇān pañca jñānārthirāgiṇaḥ sadā // iti / kāyavākcittavajrāṇāṃ kāyavākcittabhāvanam / svarūpeṇaiva tatkāryaṃ laghusiddhiravāpyate // jaṭāmukuṭadharaṃ bimbaṃ sitavarṇanibhaṃ mahat / kārayed vidhivat sarvaṃ mantrasaṃvarasaṃvṛtam // ṣoḍaśābdikāṃ gṛhya sarvālaṅkārabhūṣitām / cāruvaktrāṃ viśālākṣīṃ prāpya vidyāvrataṃ caret // locanāpadasaṃbhogairvajracinhaistu bhāvayet / mudrāmantravidhānajñāṃ mantratantrasuśikṣitām // kuryāt tāthāgatīṃ bhāryāṃ buddhabodhipratiṣṭhitām / guhyapūjāṃ prakurvīta catuḥsattvāṃ(sandhyaṃ) mahāvratī // kandamūlaphalaiḥ sarvaṃ bhojyabhakṣyaṃ samārabhet / evaṃ buddho bhavecchīghraṃ mahājñānodadhiḥ prabhuḥ // ṣaṇmāsenaiva tatsarvaṃ prāpnuyānnātra saṃśayaḥ / vane bhikṣāṃ bhramennityaṃ sādhako dṛḍhaniścayaḥ // dadanti te bhaya[tra]stā bhojanaṃ divyamaṇḍitam / atikramanti yadi vajrātmā nāśaṃ vajrākṣaraṃ bhavet // surīṃ nāgīṃ mahāyakṣīmasurīṃ mānuṣīmapi / prāpya vidyāvrataṃ kāryaṃ trivajrajñānasevitam // iti / dvayendriyasamāpattyā vyāyāmavidhirantare / harṣacittaṃ muneḥ siddhau mahāsukhamiti smṛtam // niṣprapañcacaryāmelāvaṇasaṃśayaparicchedo daśamaḥ // 10 // 11. ekādaśaḥ paricchedaḥ parvateṣu vivikteṣu nadīprasravaṇeṣu ca / śmaśānādiṣvapi kāryamidaṃ dhyānasamuccayam // prayogādīṃśca tattvena varjayet tattvavit sadā / vajrasattvadahaṃkāraṃ muktvā nānyatra kārayet // prayogā api na budhyante śuddhatattve vyavasthite / nairātmyapadayogena yāvattat pratyavekṣyate // niḥsvabhāvapadasthasya divyopāyayutasya ca / siddhyate nirvicāreṇa yatkiñcit kalpacoditam // bhāvanāyogasāmarthyāt svayamevopatiṣṭhate / tatsarvaṃ kṣaṇamātreṇa yatkiñcit siddhilakṣaṇam // rūpādyādhyātmikān dharmān paśyet vipaśyanocyate / akṣobhyādiyathāsaṃkhyaṃ kalpayet śamatho bhavet // anayorniḥsvabhāvatvāt tathatāśāntasaṃjñakam / tathatāmaṇḍale yogī sarvabuddhān praveśayed // iti / nirvāṇāgnimahāgore bhasmaśo 'pi na mucyate / na tatra vidyate tattvaṃ nendriyārthā na dhātavaḥ // nirvikalpo yadā viraḥ sthitiṃ hitvā tu laukikīm / ācaret sarvakāryāṇi buddhāḥ paśyanti tat tadā // bālavadvicaredyuktyā sarvataśchinnasaṃśayaḥ / nirābhogo yadā yogī tadā varṣanti saṃpadaḥ // aśeṣapāpayuktānāṃ mohāvaraṇasusthitāḥ / unmattavratayogena ṣaṇmāsādamoghasiddhayaḥ // sarvabuddhāna svayaṃ paśyet sarvakāmaiḥ prapūryate / na kṣīṇo na ca hānitvaṃ svecchāyurjāyate vapuḥ // anuttarāṃ parāṃ bodhiṃ saṃprāpnotyaprayatnataḥ / vinā yatnena sidhyanti sarvakāmasukhotsukāḥ // gambhīrapadaṃ nityaṃ gacchet tiṣṭhan niṣaṇṇakaḥ / prabhāsvarajñānakauśalyād yogināṃ lakṣaṇaṃ sadā // anena dhyānayogena cittaratnaṃ dṛḍhībhavet / adhiṣṭhānaṃ ca kurvanti buddhā bodhipratiṣṭhitāḥ // evaṃ bhūtvā niviṣṭastu bhāvayed bhāvatatparaḥ / yāvanna khidyate cittaṃ samāhitamanāḥ sudhīḥ // khinnastu paryaṭet paścādyathārucitaceṣṭitaḥ / bhāvayedvipulāṃ bodhimīṣadunmīlitekṣaṇaḥ // hasan jalpan kvacittiṣṭhan kvacitkuryāt pravartanam // bhāvanāsaktacittastu yathā khedo na jāyate // evaṃ samādhiyuktasya nirvikalpasya mantriṇaḥ / kālāvadhiṃ parityajya siddhyate 'nuttaraṃ padam // iti / sūkṣmarūpaṃ laghusparśaṃ vyāptisaṃprāptimeva ca / prakāśaṃ caiva sthairyaṃ ca vaśitvaṃ kāmāvasānikam // iti / bodhijñānāgrasaṃprāptaṃ paśyati buddhasuprabham / buddhasaṃbhogakāyaṃ ca ātmānaṃ laghu paśyati // traidhātukamahāsattvaiḥ pūjyamānaṃ sa paśyati / buddhaiśca bodhisattvaiśca pañcakāmaguṇairdhruvam // pūjitaṃ paśyate nityaṃ mahajñānā grasambhavam / vajrasattvaṃ mahābimbaṃ vajradharmaṃ mahāyaśam // svabimbaṃ paśyate svapne guhyavajramahāyaśāḥ / praṇamanti mahābuddhā bodhisattvāśca vajriṇaḥ // drakṣyanti īdṛśān svapnān kāyavākcittasiddhidān / sarvalaṅkārasampūrṇāṃ surakanyāṃ manoramām // dārakaṃ dārikāṃ paśyan sa siddhimadhigacchati / daśadiksarvabuddhānāṃ kṣetrasthaṃ paśyati dhruvam // dadanti hṛṣṭacittātmā dharmagañjaṃ manoramam / dharmacakragataṃ kāyaṃ sarvasattvaparivṛtam // paśyate yogasamaye dhyānavajrapratiṣṭhitaḥ // iti / nāpaneyamataḥ kiñcit prakṣeptavyaṃ na kiñcan / draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate // iti / uktaṃ ca suvarṇaprabhāsasūtre- na buddhaḥ parinirvāti na dharmaḥ parihīyate / sattvānāṃ paripākāya parinirvāṇaṃ nidarśayet // laṅkāvatārasūtre 'pyuktam- na hyatrotpadyate kiñcit pratyayairna nirudhyate / utpadyante nirudhyante pratyayā eva kalpitāḥ // ata uktam- yena yena hi bhāvena manaḥ saṃyujyate nṛṇām / tena tanmayatāṃ yāti viśvarūpo maṇiryathā // utpattiryat saṃvṛtisatyametad mṛtyurhi nāma paramārthasatyam / kramadvayasyāsya gurukṛpāto jñātā bhaved yaḥ sa bhaviṣyabuddhaḥ // satyadvayasyādvayavatpraveśo 'nucchedarūpo 'pyaviśeṣa eva / ekatvamevāstyanayordvayoriti vijñāyate yena vimukta eṣaḥ // girīndramūrdhnaḥ prapatet tu kaścid neccheccyutiṃ sa cyavate tathāpi / guruprasādādvihitopadeśād necchedvimuktiṃ sa tathāpi muktaḥ // matvā sattveṣu tattvādhigamakṣamatābhāvamālokya loke uttālābdhitaraṅgabhaṅgavikalāddīpasphuliṅgādiva / kiñcit kiñcidupetya saṃcitavatā grantho mayāyaṃ kṛto ye vai saṃvṛtisatyabhītasubhagāsteṣāmalāto bhavet // atyantaniṣprapañcacaryāmelāvaṇasaṃśayapariccheda ekādaśaḥ // samāpto 'yaṃ caryāmelāvaṇapradīpaḥ // kṛtirīyaṃ mahācārya-āryadevapādānām //