Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_ApastambazulbasUtra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: members of the Sansknet Project ## Contribution: members of the Sansknet Project ## Date of this version: 2020-07-31 ## Source: - . ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Āpastambaśulbasūtra = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from apsulbcu.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Apastama-Sulbasutra with the commentaries of Kapardi, Karavinda and Sundararaja Input by members of the Sansknet project This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! The SUTRA TEXT (only) of this GRETIL version has been checked against the edition by Albert Bürk, ZDMG 55 (1901), pp. 578-591. Despite numerous corrections, the text of the commentaries is in urgent need of proof-reading! Extracted sutra text available as a separate file. REFERENCE SYSTEM according to Bürk's edition. Where required by the commentaries, the sutras were split, e.g.: ĀpŚus_1.2a, ĀpŚus_1.2b, ĀpŚus_1.2c etc. ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text śrīḥ āpastambaśulbasūtraṃ kapardibhāṣyasahitam uktā yajñāḥ / teṣāṃ agnyāyatanāni niyatapramāṇāni niyatadeśāni / teṣāmāyāmavistārānvaktukāma āha--vihāra yogāniti-- vihārayogān vyākhyāsyāmaḥ || āpśus_1.1 || vihiyante 'sminnagnaya iti vihārāḥ prāgvaṃśādayo gārha patyādayaś ca / yujyate 'neneti yogaḥ rajjuviśeṣaḥ / vihārāṇāṃ yogo vihārayogaḥ / viharaṇameva vā vihāraḥ / teṣāṃ yogo vihārayogaḥ / tasya kṛtsnaṃ pratipādanamityarthaḥ / yogāniti bahuvacanaṃ bahubhiḥ prakārairdarśayitum / darśanaṃ ca prādhānya pratipacyartham / yathā rathādayo niyatāṅgapramāṇā ekasiminn aṅge 'pi mātrayā vihīyamāne samyakū na gacchanti evamagnyāyata nādīnyapi mātrayā vihīyamānāni sādhanabhāvaṃ na gacchanti tasmādyatnena sampādanīyāni. sarvatra vijñāyata iti śrutīnāmupanyāsātsarvathā āyāmādaya iktaireva margaiḥsamyaksampādanīyāḥ / āyatanānāṃ bhreṣe ca prāyaśvittena bhavitavyam / amumevārthaṃ pradarśayituṃ śulbāntare "athātaḥ' śabdau prayuktau--"athāto vihārayogān' iti / āditastāvaddiśāṃ grahaṇaṃ vaktavyamanenāyāryeṇa noktam / tacchulbāntarato grāhyam / ""kṛttikāḥ khalvimāḥ prācīṃ diśaṃ na paricahati / tāsāṃ darśanena māpayedityekam / śroṇādarśa nena māpayedityekam / citnāsvātyorantarālenetyaparam / "iti bhagapatā bodhāyanena prāgvaṃśamānamadhikṛtyoktam / kṛttikādayo yatra nilīyante sā prācī digiti citrāsvātyor madhye udakamapasthāpya pradibimbaṃ dṛṣṭva grāhyam / atha vā yatra devayajanaṃ, mṛjjalena taṃ deśaṃ samīkṛtya madhye śaṅkuṃ nihatya śaṅkupramāṇayā ravjjā maṇḍalaṃ parilikhya śaṅkucchā yāgraṃ pūrvāhne yatra maṇḍalalekhāṃ spṛśati tatra śaṅkuṃ nihatya nirgamavelāyāṃ cāparahṇe / tau pūrvāparau / sūkṣmamicchan śvobhūte-pūrvāhte śaṅkucchāyāgrarekhāyāmeva lakṣaṇaṃ kṛtvā śaṅkulakṣaṇayorantarālaṃ pratīcyāṃ diśi yaḥśaṅkuḥ taṃ pratsapasārayet upakramadeśaṃ prati / āpastambaśulbasūtravyākhyā karavindīyā omityekākṣārākhyeyaṃ vande vāṅnasātigam / paśyanti kavayo yaddhi tadviṣṇoḥ paramaṃ padam / lakṣmīsahāyamatasīkusumacchavi śāśvatam / jyotirmeṃ hṛdaye bhūyātāsadā rājīvalocanam // āpastambāya munaye namo vedārthabhūmayo / yatsūtrasaktāstiṣṭhante yajñaśrutikumārikāḥ / tatsūtraśulbavyākhyeyamakṣarārthāvabodhinī / karavindādhipenādya kriyate bhāṣyakṛnmate // yajñavyākhyāpratijñāṃ kurvatā bhagavatā'pastambena vyākhyeyatayā haviryajñāḥ somayajñāḥ pākayajñāś ca pratijñātā vyākhyātāś ca / tatra tāvadaiṣṭikasaumikapāśubandhikadārvīhaumikāḥ samaviṣama dhanirmaṇḍalacaturaśratrayaśranānāśrayo gārhapatyāyatanaprabhṛticityeṣṭakāparyantā niyataparimaṇadeśaviśeṣāstatratatroktāḥ, te 'pi mātavyā iti tadvimānaṃ prati sādhanabhūtaravjjādīnāṃ sādhanabhūtasyaitāvatī rajjuretāvataḥ kṣetrasya karaṇīti svarūpamātreṇa jñātumaśakyatvāttatpratipādanamapaśyaṃ kartavyamiti yajñavyākhyānānantaraṃ vihārayogavyākhyā kriyate-- vihāro viharaṇam / yogastatsādhanam / vihārāṇāṃ yogāḥ vihārayogāstānvyākhyāsyāmaḥ pratipādayiṣyāmaḥ / vipūrvo haratiḥ krīḍāprajvalanabandhanasaṃcaraṇavimānādyanekārthakaḥ / tatkriyāviśeṣasambandhādeva deśādiṣu tatratatrārthe vihāravyapadeśaḥ / atra tuvimānavācī / yujiś ca dvividhaḥ--samādhivācī saṃbandhavācī ca / atra tu samādhivācī / vedyādeḥsamyagavasthānaṃ samādhiḥ, "sa samāviḥ' ityatra vakṣyate / yujyante ebhiriti yogāḥ, viharaṇopāyabhūtā ravjjādayaḥ / "pṛṣṭhyāntayoḥ' ityādinā vimātavyasya vedyādikṣetrasya śroṇyaṃsānāṃ vividhasaṃpādanāvacchedo viharaṇam / tatsādhanabhūtā ravjjādayo vihārayogāḥ, tānvacākhyāsyāmaḥ / vyārūyānaṃ nāma sati sandehe balavatā hetunopapādya vivaraṇaṃ, yathā- "sama caturaśrā anupapadatvācchabdasya mānārtheṣu yathākāmiśabdārthasya viśayitvāt, ityevamādikam / nanu kuto vihārasya bhāvavā citvaṃ, kuto vā tasya vimānaparyāyatvaṃ, kuto viharaṇasya vedyādisaṃbandhaḥ, kuto vā tatra ravjjādīnāṃ karaṇatvaṃ, kuto vā yujeḥsamādhivacanatā, kathaṃ vā ravjjādiṣu yogavāyavahāraḥ? ucyate--"uktaṃ viharaṇaṃ "vyākhyātaṃ viharaṇam' iti bhāvapratyayanirdeśāt bhāvavacano vihāraśabdaḥ "tadekaravjjā viharaṇaṃ' "ravjjā vā vimāya' iti ravjjakārye vimānaviharaṇayoratra darśanādubhayoḥ paryāya tvām / "etāvanti jñeyāni vediviharaṇāni bhavanti' ityanena viharaṇasya vedyādisambandhaḥ / "āgantucaturthamāyāmaśvākṣṇayārajjuḥ pramāṇamātrī rajjuṃ' iti tatra tatra karaṇīṣu rajju vyapadeśitvavaśāt pārśvamānī tiryaṅbhānīdi karaṇyaṣṭādaśakaraṇīti tatratatra rutrīliṅganirdeśāt rajjveti tṛtīyāśruteś ca rajjūnāṃ viharaṇe sādhanatvaṃ ata eva hetoretatkarma śulbamityācakṣate / ācāryā etaṃ grantharāśiṃ "sa samādhiḥ' "athāparo yogaḥ' iti vakṣyanti / tena jñāyate yujeḥsamādhivacanatā / yujerarthasya samādherviharaṇasādhyatvāt / viharaṇasādhanānyapi yogasādhanāni bhavantīti ravjjādayo yogā ityucyante / vi hārayogaparatāṃ jñāpayituṃ viharaṇasādhaneṣu yogavyavahāraḥ / yogagrahaṇaṃ kimarthaṃ ? sādhanatvapratītyarthamityuktam / evaṃ tarhi na vaktavyaṃ darśapūrṇamāsau vyākhyāsyāma ityādiṣu pratijñānantaraṃ sādhanānyeva vyākhyeyatayāvagamyante / evaṃ tarhi yogagrahaṇaṃ mānasādhaneṣu prādhānyakhyāpanārthaṃ / kiṃ tat prādhānyam ? yadyapi padaveṇvādīni mānasādhanāni santi, tadhāpi tairvimāne bahu prayatnasādhyā samyagvedyādikṣetrasamādhisiddhiḥ, pajjusīrādibhir vimāne tasyāḥ siddhirīṣatkarītyetadatra prādhānyaṃ / nanu ravjjādīnāṃ viharaṇasādhanatvaṃ lokato 'pi setsyati, kimarthamidamucyate vihārayogānvyākhyāsyāma iti? ucyate--satyaṃ setsyati / tathāpi kālavaddeśasyāpyaṅgatvāduktapramāṇasya deśasya tilamātrapra māṇādapi nyūnādhikabhāve satyaṅgavaiguṇyaṃ syāditi manyamāna ācāryo ravjjādīnāmasandigdhamīṣatkaramupāyabhāvaṃ svayameva pratipādayitumidaṃ brūte / ato nyūnādhikabhāve pariharaṇīye sati pramādādasāmatharyādvā yadi bhreṣa upajāyate tatrāvaśyaṃ prāyāśvittaṃ kartavyamityetadarthamidamucyate "vihārayogānvyākhyāsyāmaḥ' iti / athavā vihriyanta iti vihārāḥ / yogāś ca tatsaṃpādanopāyabhūtāsta eva rajjvādayaḥ / atra kecinniyatadiksaṃyogādīnāṃ vedyādīnāmajñātadigviśeṣaiḥ puruṣairviharaṇaṃ kartum aśakyamiti digviśeṣajñāpanārthamādāveva diśaṃ lakṣaṇīkurvanti / yathā'ha bhagavān kātyāyanaḥ-- "same śaṅkuṃ nikhāya śaṅkusaṃmitayā ravjjā maṇḍalaṃ parilikhya yatra lekhayoḥśaṅkagravacchāyā nipatati sā prācī / tatra śaṅkuṃ nikhāya tadanantaraṃ ravjjābhyasya pāśau kṛtvā śakṅvoḥ pāśau pratimucya lakṣaṇena dakṣiṇāpāyamya madhyamaśaṅkurevamuttarataḥsodīcī'' iti / asyārthaḥ--atha yatra śucau deśe devayajanaṃ kīraṣyan bhavati taṃ deśaṃ jalena samīkṛtya madhye śaṅkuṃ nihatya śaṅkusaṃmitāmekataḥ pāśāṃ rajjuṃ kṛtvā śakṅau pratimucya tayā maṇḍalaṃ parilirūya maṇḍalarekhāyāṃ pūrvāhne yatra śakṅvagracchāyā nipatati tatra binduṃ kuryāt tau pūrvaparau bindū sā ca pracī dik / bindvordvayoḥśaṅkuṃ nikhāya tadantaradviguṇāṃ rajjumubhayataḥpāśāṃ kṛtvā madhye lakṣaṇaṃ kṛtvā śakṅvoḥ pāśau pratimucya lakṣaṇena dakṣiṇāpāyamya lakṣaṇe śaṅkuṃ kuryād evam uttarato 'pi lakṣaṇenāpāyamya śaṅkuṃ kuryāt / tau śaṅkū dakṣiṇottarau sā udīcī digiti / tathā jyotirjñāne / iṣṭamaṇḍalamadhyasthaśaṅkucchāyāgravṭattayoḥ / yogābhyāṃ kṛtamatsyena jñeye yāmyottare diśau' iti / evamanyairapi bahuprakāraṃ diśāṃ grahaṇaṃ tatra tatroktamiti prasiddhatvādevācāryeṇeha noktaṃ / pramīyate 'neneti vyutpacyā pārśvamānyādīnāṃ pramāṇatve siddhe pramāṇāmiti paribhāṣyate // āpastambaśulbasūtravyākhyā sundararājīyā āpastambena yo 'yaṃ vyaraci bhagavatā śulbasaṃjño gabhīraḥ praśno 'rthaṃ tasya bhāṣyaprabhṛtiṣu kathitaṃ vīkṣya kṛtsnam / saṃkṣipyobdodhanārthaṃ kuśikakulanidhermādhavāryasya yaṣṭuḥ putraḥ śulbapradīpaṃ vivaraṇamadhunā sundaro nirmimīte // vihāro viharaṇaṃ, caturaśrādirūpeṇa bhmeḥ karaṇam / tasya yogāḥ upāyāḥ / kapardibhāṣyam yāvadāyāmaṃ pramāṇam || āpśus_1.2a || yāvadāyāmamityavyayībhāvaḥ / yāvadavadhāraṇa iti / kimatrāvadhāryate? āyāmaḥ / āyāma eva pramāṇamiti na, tiryaṅbhānyakṣṇayā rajjū / tābhyāmapi piharaṇasya śakyatvāt / pramāṇasaṃjñāyāḥ prayojanaṃ "pramāṇaṃ tṛtīyena vardhayedityāyāma saṃprajñānārtham / karavindīyā vyākhya yāvamāṇama. yāvacchabdaḥ parimāṇavācī, āyāmaśabdo vistārapratiyogivacanaḥ / "yāvadavadhāraṇe iti samāsaḥ / yāvānāyāmastāvat pramāṇaṃ bhavati, kimatrāvadhāryate? āyāmaparimāṇameva pramāṇamiti / tadatrā'yāmasya dviguṇatvāttadāśrayabhūtarajjvādipramāṇam iti / asya pramāṇaṃ tiryagādiṣu prayojanam, kapardibhāṣyam tadardhamabhyasyāparasmiṃstṛtīye ṣaḍbhāgone lakṣaṇaṃ karoti || āpśus_1.2b || taditi pramāṇaṃ rāmṛśyate / tadardhaṃ abhyasya prakṣipya pramāṇasyopari aparasmiṃstṛtīye ṣaḍbhāgone lakṣaṇaṃ karoti / abhyāsasahitaṃ pramāṇaṃ ubhayataḥ pāśau kṛtvāparasmin bhāge tṛtīye lakṣaṇaṃ tirañjanaṃ karoti / āyāmasya ṣaḍbhāgone lakṣaṇaṃ kuryāt // pṛṣṭhyāntayorantau niyamya lakṣaṇena dakṣiṇāpāyamya nimitaṃ karoti || āpśus_1.2c || pṛṣṭhe bhavā pṛṣṭhyā / tasyā antayoḥśaṅkū nihatya tayoḥ pāśau pratimucya lakṣaṇena dakṣiṇāpāyamya nimittaṃ karoti, lakṣaṇena prasārya yathā ṣaḍbhāgonā tiryaṅbhānī śiṣṭākṣṇayā rajjuḥ evamapasārayati / nimittaṃ nihanyāt // karavindīyā vyākhyā tadardha karoti. idānīṃ tāvadaiṣṭikasaumikapāśubandhikānāṃ prāyeṇa dīrghacaturaśratvāttadanurūpaṃviharaṇamucyate-- pramāṇamityeva tacchabdenāyāmabhūtaṃ pramāṇaṃ parāmṛśyate / tasyārdhaṃ tadardhaṃ, abhyasanamuparikṣepaḥ, aparasmina paścāddhāvi nyāgantau, tṛtīye pramāṇārdhābhyāṃ saha tṛtīye, ṣaḍbhāgone--ṣaṣṭho bhāgaḥṣaḍbhāgaḥ tena bhāgena hīne tasminneva tṛtīye, lakṣaṇaṃ lakṣyate yena tallakṣaṇaṃ vimātavyakṣetrasya koṭiparijñānopāyabhūtaṃ cihnaṃ karoti kuryāt, pṛṣṭhyāntayoḥ--vimātavyakṣetrasya madhyaṃ pṛṣṭhaṃ, kuta etadavagamyate? tadavayaveṣu śroṇyaṃsapārśvavyapadeśādyathā śroṇyaṃsadeśapārśvānāṃ madhyaṃ pṛṣṭhaṃ epamidamapīti! tatra bhavā rekhā pṛṣṭhyā / tadantayoḥśaṅkuṃ nikhāya rajjvantau pāśau kṛtvā tayorniyamya pratimucya lakṣaṇena cihnena dakṣiṇāpāyamya--dakṣiṇato 'pakṛṣya rajjuṃ tatra nimittaṃ kṣetrakoṭijñānahetuṃ śaṅkuṃ kuryāt / kapardibhāṣyam evamuttarato viparyasyetarataḥ sa samādhiḥ || āpśus_1.2d || evamudagapasārya pūrvavatkuryāt / viparyasyetarataḥ pūrvesmācchaṅkāḥ pāśamunmucyāparasmin śakṅau pratimuñcet / aparasmāc chaṅkāḥ pāśamunmucya pūrvasminpratimuñcet / sa viparyāsaḥ / taṃ kṛtvetarataḥ aṃsau tenaiva prathamakṛtena ṣaḍbhāgonena lakṣaṇena dakṣiṇamaṃsaṃ udagapasāryottaramaṃsamiti sa samādhiḥ / uktena mārgaviśeṣeṇāpāditāḥ pārśvamānyādaya iti samādhiḥ / karavindīyā vyākhyā evamuttarato 'pi vikṛṣya rajjuṃ nimittaṃ kuryāt, viparyāso rajjvantayoḥ pūrvaṃ pāśaṃ paścime śakṅau paścimaṃ ca pūrvasmin kṛtvā itarataḥ kṛtanimittāt pradeśādanyatra tatra ca dakṣiṇata uttarataś ca vikṛṣya nimitte kuryāt / etaduktaṃ bhavati--ayāmārthaṃ pramāṇe prakṣipya prakṣiptaṃ ṣoḍhā vibhajya tasmin antādārabhya pañcasu bhogeṣvatīteṣu lakṣaṇasyāntau pāśau kṛtvā pṛṣṭhyāntayoḥśaṅkuṃ nikāya tayoḥ pratimucya lakṣaṇena dakṣiṇāpāyamya śaṅkuṃ kuryāt, uttarato 'pyevameva vikṛṣya śaṅkuṃ kuryāt, rajjvantau viparyasyetarasminnapi pradeśe śaṅkudvayaṃ kuryaditi, nanu aparagrahaṇaṃ pūrvatṛtīye lakṣaṇavyāvṛcyarthaṃ kiṃ na syāt, tatrāpi tasyāvirodhādeva na syāt / tarhi madhayamatṛtīyaṃ vyākartya pūrvāparayoḥ pradarśanārthaṃ bhaviṣyatīti cennaitatyadyevamiṣṭamabhaviṣyattarhi spaṣṭataraṃmadhyame tṛtīya ityevāvakṣyat, na cāsau tattathoktavān / atha manyase? tadarthamabhayasyāparasminn ityukte 'bhyāsādanyat, pramāṇamaparaṃ pratīyate, sāmarthyāttatra tṛtīye lakṣaṇaṃ bhavatviti, naitadapi yuktaṃ--yadayamāgantvāyāmābhyāsaḥ iti āgantvavayavasyākṣṇayārajjuśeṣatāṃ vakṣyati / pahāvedimāne ca ṣaṭātriṃśikāyāmaṣṭādaśopa śamasyetyādau pañcadaśikenaivāpāyamya śroṇyaṃsānāṃ viharaṇaṃ vakṣyāti, tenātrābhyāsāganturevāparaḥ, tatra ṣaḍbhāgone nirañjanamiti vijñāyate / nanu yadyāgantuparo 'paraśabdaḥ tarhi ṣaḍbhāgone lakṣaṇamityetāvadevālaṃ, kimarthaḥ tṛtīyaśabdaḥ, naivāsya prayojanaṃ paśyāmaḥ, ucyate--astyevāsya prayojanaṃ, kuṃ tat, atrocyamā naviharaṇasya sarvābhyāsaviṣayatvakhyāpanārthaṃ, tatkathaṃ, atra tāvadācāryeṇa sarvajñena sarvānugrahakāriṇā prayuktasyākṣarāvayavasyāpi nānarthakatā yuktā, kiṃ punaḥ padasya / ato mukhyayā vṛcyā yathā śabdor'thavān bhavati tathā vyākhyeyaḥ / ata evāyaṃ śabda evaṃ vyākhyāyate--āgantusamānādhikaraṇībhūtatṛtīyaśabdasyāvayavabhūtatriśabdavācyena tritvena sābhyāsasya pramāṇasyāgantuparimitā yāvanto bhāgāḥsaṃbhavanti tāvatāṃ bhāgānāṃ sakhṅyā lakṣyate, tathā--ṣaḍbāgaśabdāvayavabhūtaṣaṭachabdavācyena ca ṣaṭtvena tadanurūpatvāya tritvalakṣitasakhṅyādviguṇībhūtābhāgasaṃkhṅyā lakṣyate / etenāyamarthaḥsaṃpadyate-- sarveṣvabhyāseṣu sābhyāsasya pramāṇasyāgantuparimitā yāvanto bhāgāḥsampadyante tāvaddviguṇabhāgamāgantuṃ kṛtvā tasmin bhāgenaikena hīne lakṣaṇakaraṇamiti / tadyathā--ardhābhyāse tāvadardhameko bhāgaḥ, pramāṇantu tattulyau bhāgau, adaḥsābhyāsasya pramāṇasyāgantutulyāstrayo bhāgāḥ, āgantau taddviguṇacchede tasya ṣaḍbhāgāḥ, tatra bhāgenaikena hīne lakṣaṇam, tathā āyāmābhyāse āyāma eko bhāgaḥ, ca tatsadṛśa eko bhāgaḥ / tena sābhyāsasya pramāṇāsya dvau bhāgau taddviguṇacchede abhyāse catvāro bhāgāḥ / tatra caturbhāgone lakṣaṇam / tathā--tṛtīyābhyāse abhyāsa eko bhāgaḥ, pramāṇaṃ tattulyāstrayo bhāgāḥ, dviguṇacchede 'bhyāse 'ṣṭau bāgāḥ, tatrāṣṭabhāgone lakṣaṇam, evameva turīyādyabhyāse 'ṣṭau pramāṇasyābhyāsavaśenaiva bhāgakalpanam, āgantau taddviguṇasakhṅyayā bhāgaka lpanam, bhāgone lakṣaṇaṃ ca draṣṭavyam / nanu yatrābhyāse 'bhyāsatulyatā pramāṇasya na sambhavati kathaṃ tatra pramāṇe cāgantau ca bāgakalpanaṃ lakṣaṇaṃ ca, yathādhikābhyāse chedanaṃ nyūnābhyase ca ? ucyate--tatrāpyayameva prakāraḥ, kintu sābhyāsaṃ pramāṇamaṃśena ca sadṛśacchedaṃ kṛtvā āgantum api chedasakhṅyādviguṇasakhṅyayā chedaṃ kṛtvā tatra yāvadbhir aṃśairhīnaireko bhāgo hīno bhavati tāvadbhiraṃśairnyūne 'bhyāse nihañjanaṃ kuryāt, adhikābhyāse tāvaddviguṇābhyāse 'bhyāsa eko bhāgaḥ, pramāṇaṃ bhāgārthaṃ, tatrārdhena ca sadṛśacchede sābhyāse pramāṇe trayor'dhacchedāḥ, tatsakhṅyādviguṇacchede tatra ṣaḍardhacchedāḥ, teṣu dvābhyāmūnābhyāmeko bhāgo hīyata iti taḍhūne lakṣaṇaṃ syāt / triguṇābhyāse 'bhyāsa eko bhāgaḥ, pramāṇaṃ tu tṛtīyāṃśakaḥ, tatsadṛśā abhyāse trayastṛtīyāṃ śakāḥ, tena sābhyāsasya pramāṇasya catvārastṛtīyāṃśāḥ, taddviguṇacchede āgantāvaṣṭau tṛtīyāśāḥ, tatra tribhiraṃśairūne lakṣaṇam / evaṃ caturguṇābhyāseṣu bhāgānunnīya tadanuṃrūpamā gantau lakṣaṇaṃ kuryāt / tathā tripādābhyāse 'bhyāsa eko bhāgaḥ, pramāṇaṃ tatsadṛśa eko bhāgastṛtīyāṃśaśva, aṃśena ca sadṛśacchede sābhyāsapramāṇe sapta tṛtīyāṃśāḥ, taistribhirūne tatra lakṣaṇam / evam evānyeṣvapi sāṃśacchedeṣu bhāgakalpanaṃ lakṣaṇaṃ ca draṣṭavyam / etadapi na vismartavyaṃ sarveṣvabhyāseṣvāgantubhāgaikyaṃ tadvaśenana pramāṇe bhāgaukyaṃ bhāgānekatvaṃ kevalāṃ śatvaṃ ceti, evamasya viharaṇasya sarvābhyāsaviṣayatvamavagantavyam / yadyevam upapadyate, kuto jñāyate nyāyo 'ṅgaīkṛta iti, ucyate--āgantucaturthamāyāmaśvākṣṇayārajjuriti āyāmābhyāso 'bhyāsacaturthasyākṣṇayārajjuviśeṣatvapratipādanādardhābhyāsāyāmābhyāṃ siddhasya pañcadaśikāṣṭikayoḥsaptadaśikākṣṇayārajjurityāderviṣamābhyāsopanyāsācca jñāyate nyāyo 'yamaṅgīkṛta ityalamatirthaṃ, tiryaṅbhānyakṣṇayārajjuvivekārthaṃ ca, dakṣiṇottaragrahaṇaṃ kimarthaṃ, pradarśanārthaṃ tiraśvyāḥ, itarathā sadaḥprabhṛtiṣu virodhāt / asya viharamasyānte 'nyasya pratipādanāyāhasa samādhiḥ / dvipadamidam / tacchabdena viharaṇamucyate, samādhyābhiprāyaḥ puṃlliṅganirdeśaḥ, saṃśabdaḥ samyagarthe samaśabdārthe vā, āṅ samantatobhāve, dadhātiḥ karotyarthe samaśabdārthe vā, āṅ samantatobhāve, dadhātiḥ karotyarthe, samyaganyūnānatiriktaṃ kṣetraṃ samantādāpādayatīti samādhiḥ, yadvā--samānānāmādhiḥ samādhiḥ / pārśvamānyau tiryaṅbhānyau akṣṇayārajjuś ca parasparamanyonyasamāḥsaṃpādayatīti, caturdikṣu samaṃ kṣetramāpādayatīti samādhiḥ, ayamarthaḥ-- vimīyamānakṣetrasyānyunānatirekitvenāvasthānaṃ samādhānam, tacca samyagupāyasya viharaṇasya phalam, taddhetutvādviharaṇasya, hetuphalayorabhedopacāreṇa tadeva viharaṇaṃ samādhirityucyate, yoga iti ceti, kimarthamidamucyate? śrotṝṇāṃ pratipattiprarocanārthaṃ, yadedadṛktaṃ viharaṇaṃ sa samādhiḥ, samīcaḥ śroṇyaṃsān saṃpādayati tasmādidaṃ niḥsaṃdigdamanena vihartavyamiti // kapardibhāṣyam tannimitto nirhrāso vivṛddhirvā || āpśus_1.2e || nimittaṃ karaṇaṃ prakṛtiḥ iti paryāyāḥ / tadeva nirañjanārthaṃ yasya sa tannimittaḥ / nirhrāsaḥ tiryaṅbhānyāḥ / vṛdvirvā tiryaṅbhānyā eva / kimuktaṃ bhavati? uktena mārgeṇa prāgāyatāḥ tiryagāyatāḥsamāścaturaśrāḥ kṛtā ityarthaḥ / karavindīyā vyākhyā (tannimitvā) taditi samādhirheturviharaṇamucyate--nimittaṃ kāraṇaṃ heturiti paryāyāḥ, nirhrāso 'pacayaḥ, vivṛddhirupacayaḥ, tau tannimittau syātāṃ, lāghavārthamidamucyate, mahati caturaśre vihṛte tadekadeśabhūtaṃ caturaśraṃ saṃpādīyatumicchan mahataścaturaśrasya śroṇyaṃsādisaṃsthita śaṅkvanirūpamabimata pradeśeṣu śaṅkūnnihatya śaṅkuṣu rajjuṃ prabaddhaca yāvadabhimataṃ prasārya tābhiralpaṃ caturaśraṃ sampādayet, vivṛddhau caturaśrapārśvamānyādibhiryāvadabhimatā dīrgharajjūḥ prabaddhya tāstatkūṭasaṃsthitaśaṅkvanurūpāḥ prasāryābhimatapradeśeṣu śaṅkuṃ nihatya tadantaraṃ gṛhṇīyāt, pṛṣṭhyāyāṃ karaṇīṣu cābhimatapradeśeṣu śaṅkuṃ nihatya tadanurūpāṇi nimittāntarāṇi kṛtvā rajjuḥ prasārya kṣetrasyāpacayamupacayaṃ vā kuryādityarthaḥ / nirhrāsodāharaṇaṃ mahāvedyuttaravedidhiṣṇyādayaḥ / vivṛdbhuyadāharaṇaṃ mahāvedyādayaḥ / sundararājīyā (tannimitvā.) abhīṣṭakṣetrāyāmasaṃmitā rajjuḥ pramāṇam / sā sarvamāneṣūbhayataḥpāśā prācī / sā pūrvāparayoḥśaṅkvorniyatā bhavati / saiva pṛṣṭhabhavatvāt pṛṣṭhyetyapi vyapadiśyate / tadyāvadāyāmaṃ tāvadāyāme śulbāntare tasyārdhamabhyasyopari prakṣiṇya antayoḥ pāśau kuryāt / tatra trīṇi pramāṇārdhani bhavanti / teṣāmaparabhāgabhāvitṛtīyamardhdhaṃ ṣoḍhā mbhujya pāśādārabhya pañcasu bhāgeṣviti teṣu lakṣaṇaṃ kuryāt / asya śulbasyāntau pṛṣṭhyāntayorniyamya kṛtena lakṣaṇena dakṣiṇā prasārya nimittaṃ karoti śaṅkuṃ nihanti / evamuttarataḥ pāśau viparyasya pūrvānte 'pyevaṃ śaṅkum / sa samādhiḥ sa eko vihārayogaḥ / asyodāharaṇam-- "ṣaṭtriṃśikāyāmaṣṭādaśe' tyādi / evaṃ kṛte yadi tiryaṅbhānyā nirhrāso vivṛddhirveṣyate so 'pi tannimittaḥ / ye dakṣiṇottarā nimittabhūtāḥśaṅkavaḥ tāneva cihnīkṛtya kartavyāḥ / nirhrāsasyodāharaṇam--"pañcadaśikenaikāpāyamyārdhena tataḥ' ityādi / pracī tu sarvatra lokala eva grāhyā / tatra bodhāyanaḥ "kṛttikāḥ khalvimāḥ prācīṃ na jahati kadācana / tāsāṃ sandarśanena māpayedityekam / śroṇāsandarśanenamāpayedityekam / citrāsvātyorantarālena māpayedityaparaṃ' iti / etani lakṣaṇāni deśaviseṣetu vyavatiṣṭhante, sarvadeśasādhāraṇaṃ lakṣaṇamāha kātyāyanaḥ "same kṣetre śaṅkuṃ nikhāya śaṅkusaṃmitayā rajjvā maṇḍalaṃ parilikhya yatra lekhayoḥśaṅkvagracchāyā nipatati sā prācī' iti / lekhayoriti / maṇḍalarekhayāḥ pūrvāpara bhāgayorityarthaḥ // kapardibhāṣyam āyāmaṃ vābhyasyāgantucaturtham āyāmaścākṣṇayā rajjus tiryaṅbhānīśeṣaḥ | vyākhyātaṃ viharaṇam || āpśus_1.3a || pramāṇaṃ vābhyasya āyāmamātrīṃ rajjumāyāme prakṣipya āgantoścaturthamabhyastacaturthaṃ bhāgaṃ āyāme saṃyojya lakṣaṇaṃ kṛtvā sapāda āyāmo 'kṣṇayā rajjuḥ / śeṣaḥ--pādonāyāmaḥ / sā tiryaṅbhānī / vyākhyātaṃ viharāṇaṃ / vistaraṇavidhiruktaḥ iyāṃstu viśeṣaḥ aṃsau pūrvaṃ māpayitavyau / viparyasya śroṇī samamanyat / vācoyuktibhedena vidānasyaitat prayojanam--āyāmatṛtīyamabhyasya pūrvasmiṃścaturthe 'ṣṭabhāgone lakṣaṇamityevamādīnāmupasaṅgahārtham / tatra ślokaḥ-- agantvardhena cihnaṃ yadbhāgānatra karoti ca / dhruvaṃ sa yāvadāgantu kṛtvaikone nirañcanm // vikalpavidhinokte siddhe "vyākhyāta viharaṇam' iti kimarthamuktam? śulbāntaroktānāṃ saptamamamḍalādīnāṃ gauravapratipādanārdhamuktameva viharaṇaṃ laghīya iti pratipādayitum / karavindīyā vyākhyā asyaiva viharamasyāpātadarśanāyābyāsāntaramāha--(āyāmaṃ - śeṣaḥ) āyāmapramāṇaṃ kṛtsnamabhāyasya kimataḥ kartavyaṃ, pūrvokta prakāreṇa lakṣaṇādi kuryādityabhiprāyaḥ / ayamarthaḥ--āyāmamabhyasyāparasmin dvitīye caturthabhāgone lakṣaṇaṃ kuryāditi / evaṃ kṛte satyāgantucaturthamāgantau caturthaṃ pratīkamāyāmaśvākṣṇayārajjuḥsyāt / akṣṇayeti nipāto vibhaktipratirūpakaḥ koṇavācī. koṇagatā rajjurakṣṇayārajjuḥ, karmarajjurityarthaḥ / śeṣaḥ akṣṇayārajjubhūtapratīkādanyāni trīṇi prīkāni / tiryak mīyate anayeti tiryaṅbhānī, tiryagavaśtitā rajjuḥ / rajjvabhiprāyaḥ strīliṅganirdeśaḥ / vā śabdo 'bhyāsāntarasamuccayārthaḥ / āyāmaṃ vā dbiguṇaṃ vā triguṇāṃ vā tṛtīyaṃ vā turīyaṃ vetyevamādyabhyāsaviśeṣārthaṃ vāghaṇam / ayamrthaḥ--yāvatīrajjuḥ pramāṇaṃ tasmāt nyūnā tadadhikā vātatsamā vābhyasyate tatra tatra pūrvoktaprakāreṇa tāvatastavato vargān kṛtvā bhāgenaikena hīne lakṣaṇaṃ kṛtvā pṛṣṭhyāntayorantauniyamyetyādinā prakāreṇa viharediti / eṣāmudāharaṇānyuttarasūtre darśayiṣyante / nanuca lakṣaṇanimittararthaṃ rajjavāmapāyātāyāṃ lakṣaṇapūrvabhavinaḥ pramāṇādanantarasya ekasya bhāgasyākṣṇayārajjutā, bhāgāntarāṇāṃ tiryaṅbhākṣmayārajjustiryaṅbhānī śeṣa iti / ucyate--prathamabhūter'dhābhyāse ṣaḍbhāgone lakṣamamityetāvanmātramityabhi matam, tāvatārdha ūnabhāgaḥ kimarthaḥ, kimabhyāso mūlato hīyate utāntataḥ, anye ca bhāgāḥ kimarthaṃ, te ca kuta iti na jñāyate, tatra niyamahetorabhāvāt / apravṛttiraniyamo va syādihāgantucaturthamāyāmaśvākṣṇayārajjuḥ tiryaṅbhānī śeṣa iti ataḥsa eko bhāgo 'bhyāsamūlataḥ, itare bhāgasyākṣṇayārajjutve bhāgāntarāṇāṃ tiryaṅbhānitve ca pṛthagbhūtābhyāsa eva vaktavye kasmāttadviparītaṃ kṛtaṃ, ucyate--ardhābhyāsārdhāyāmābhyāsayonyāyamabhyāsaviṣaye sūtrāvayavairdraḍhayituṃ viparītaṃ kṛtam / kiṃ cātrābhyāsasya ṣoḍhā vibhāge caturdhā vibhāge ca ekasya bhāgasyākṣṇayārajjutā bhāgāntarāṇāṃ sarveṣāṃ tiryaṅbhāni tā ca pratipadyate / vyākhyātaṃ viharaṇamityatra vyākhyātameva viharaṇaṃ nānyadviharaṇamityayamarthaḥ, āgantau nyūgānāmanekaviṣayatve 'pi parvoktameva, viharaṇaṃ nānyadviharaṇamiti / tatra ślokāḥ-- bhāgāḥsābhyāsamānasya yāvanto 'bhyāsasaṃmitāḥ / dvistāvantaḥsyurāganatau tadekone 'tra lakṣaṇam // .1 // te cet sabhyāsamānasya sāṃśāḥsyuḥsāṃśasaṃkhyayā / chindyyāddviguṇayā'gantuṃ bhāgone 'traiva lakṣamam // .2 // ūne 'dhike vā tvāgantau kathaṃ sābhyāsamānake / bhāgānāṃ parikliptiḥsyāt kathaṃ vā syānnirañjanam // .3 // samatā nyūnatādhikyo 'pyā gantau syātsadaikatā / tadvaśena pramāṇe syurbhāgaikyāne kalāśatā // .4 // āgantāvadhike mānaṃ kevalaṃśo bhavetsadā / nyune bhāgaikyanānātve syātāṃ sāṃśe ca kevale // .5 // tripādone tu sāṃśatvamardhone syānnirañjanam / same bhāgaikyameva syādityevaṃ bhāgakalpanā // .6 // sāṃśeṃ'śasadṛśacchedaṃ kṛtvā sābhyāsamānakam / tacchedasaṅkhyādviguṇacchedamāgantumapyatha // .7 // yāvādbhiraṃśairūne 'tra bhāgenaikena hīyate / tāvadbhiraṃśairūne syādāgantau lakṣaṇakriyā // .8 // yāvatāṃ pūraṇe 'bhyāso yena bhāgena hīyate / lakṣaṇārtaṃ sa bhāgastaddvistāvadbhāgapūraṇam // .9 // tṛtīyagrahaṇaṃ kurvan ṣaḍbhāgasahitaṃ muniḥ / sābhyāsamānagān bhāgān dvikābhyāse 'tra manyate // .10 // sābhyāsasya pramāṇāsya tredhākaraṇapūrvakam / abhyāsasya tṛtīyatvamuktvā ṣaḍbhāginaṃ matam // .11 // aṅgīkṛtya tu tatraikabhāgone lakṣaṇaṃ vyadhāt / yadayaṃ tena sābhyāsamānabāgasdhasaṅkhyayā // .12 // bhindyāddvigumayā'gantuṃ bhāgone syānnirañjanam / anantaraṃ trisaṅkhyāyāṃ ṣaṭsaṅkhyāṃ vadatāmunā // .13 // sābhyāsamānabhāgīyā saṅkhyā'gantau dviriṣyate / tṛtīyaṣaḍbhāgokte dve yataḥsābhyāsagocare // .14 // sābhyāsamānādabhyāsaṃ dviguṇacchedamāhatuḥ / yadvaikasaṅkhyāsaṃyuktamūnabhāgasthasaṃṅkhyayā // .15 // dviguṇīgṛtayā yā syādāgantau bhāgakalpanā / yadvābhyāsārdhasadṛśabhāgaṃ sābhyāsamānakam // .16 // kṛtvā tatsaṃkhyayā'gantuṃ chicvaikone 'tra lakṣaṇam / tṛtīyaśabdasāmarthyādayaṃ nyāya utīryate // .17 // pañcadaśikāṣṭikayorityāderuktireva ca / pañcadaśikāṣṭikayoriti yatsāmyamānakam // .18 // yaddvādaśikapañcatriṃśakayoriti vā param / triguṇāgantutatpūrvatryaṃśābhyā mathavānvitaṃ // .19 // parayuktaṃ pañcamābhyāṃ yadvā pañcaguṇānvitam / ete viharaṇārthāyāyāmābhyāsasya gocare // 20 // yataste na bhavetāṃ te abhyāsanyāyahetuke / ardhābhyāse tathā'yāmābhāyāsāya tu parasparam // 21 // sāpekṣāṅgavidhistadvannyāyasyāsya nibandhanam / nānābhūte 'pi vā'gantau tadbhāge ca tathāvidhe // 22 // nirañcanaṃ vidhiḥ kasmādbhāgenaikena varjite / ardhabhyāse tu bhāgone lakṣaṇaṃ yat tṛtīyake // 23 // taddūrīkṛtya cāyāmābhyāse tatphalabhāginaḥ / triryaṅbhānyakṣṇayārajjuvivekasyaikabhāgakam // 24 // āśritya nirṇayaṃ brūte tenaikone 'tra lakṣaṇam / alamativistareṇa // sundararājīyā (āyāmaṃvā viharaṇam) atha yogāntaramāha-- pramāṇamātre śulbe (pramāṇamevābhyaśca tāṃ rajjuṃ caturdhā saṃbhujya tṛtīyacaturthayormadhye lakṣaṇaṃ kṛtvā pūrvāparayoḥ pāśau pratimucya caturthamāyāmaśva) viharaṇakāle 'kṣṇayārajjuḥ kāryā / śeṣaḥ pādona āyāmastiryaṅbhānīsthānīyaḥ / etaduktaṃ bhavati--āyāmaṃ dviguṇaṃ kṛtvānyatarasminnarghe caturthabhāgena lakṣaṇamiti / yathā gārhapatyaciterāyatane caturaratnau caturaratnimabhyaśca triṣvaratniṣu lakṣaṇamiti kṛtvā viharet / vyākhyātamiti / pṛṣṭhyāntayorantāvityādinā // atremāvabh.ī ṣṭābhyāsayā rajjvā viharaṇārthau ślokau-- iṣṭāyāṃ pṛṣṭhyāyāmiṣṭāmāganturajjumabhyasyet / abhyāsārdhasamānā yāvantoṃ'śāḥsahādhikāyāme // 1 // abhyāsaṃ tāvaddhā saṃbhujyaikonite 'tra cihnaṃ syāt / ekoṃ'śaḥsāyāmaḥ karṇastaryaṅktu śeṣaḥsyāt // 2 // kapardibhāṣyam dīrghasyākṣṇayārajjuḥ pārśvamānī tiryaṅmānī ca yat pṛthagbhute kurutas tad ubhayaṃ karoti || āpśus_1.4a || dīrghacaturaśrasyetyarthaḥ / samamaṇḍalasya pārśvamānyādīnām abhāvād viṣamacaturaśrāccāyāmāḥ parigṛhyante / pārśvamānī tiryaṅbhānī kuruta iti nirdeśādakṣṇayārajjurityekavacananirdeśācca yasya caturaśrasya pārśvamānyekā tiryaṅbhānyekaivākṣṇayārajjuḥsaṅgṛhyate pārśvamānyā kṛte caturaśre yāvat kṣetraṃ bhavati tiryaṅbhānyā ca, tadubhayamakṣṇayārajjuḥ karoti--pārśvamānīkṣetraṃ tiryaṅmānīkṣetraṃ ca karotītyarthaḥ / vakṣyati ca "trikacatuṣkayoḥ' ityādinā / trikasya vargo nava (3n3u9); catuṣkasya vargaḥ ṣoḍaśa (4n4u16) / ṣoḍaśasu navake kṣipte (16a9u25)pañcaviṃśatiḥ / pañcakā vargāḥ pañcaviṃśatiḥ (5u5n5)evaṃ savatra draṣṭavyam / pṛthaggrahaṇaṃ saṃsargo mā bhūdityevamartham / bhūtagrahaṇaṃ kimarthaṃ? pṛthakkuruta ityucyamāne saṃsargaviśeṣo 'pi syāt / bhūtagrahaṇe satyetaddoṣo na bhavati / tābhir jñeyābhir uktaṃ viharaṇam || āpśus_1.4b || tābhiruktābhistasṛbhiruktaṃ viharaṇam / jñeyābhiḥ jñātuṃ śakyābhiḥ--manasā parikalpitābhiḥ / uktena mārgeṇa viharedityathaḥ / praugādiṣu karaṇaparijñānārthametatsūtramihāpyupakariṣyatītyatroktam / karavindīyā vyākhyā etadviharaṇaṃ kṣetrasamādhānāt samādhirityuktam / asyasamādhihetutvaṃ darśayannāha-- (dīrghasya viharaṇam) dīrghasya--dīrghacaturaśrasya, samasyeti ca sāmarthyāllabhyate, tadatrraivaṃ vyākhyāsyate--akṣṇayārajjustiryaṅmānī coktā, pārśvaṃ yayā mīyate sā pārśvamānī, yat pṛthagbhūte--nānābhūte, kurutaḥ--saṃpādayataḥ tadubhayamubhayakṣetraparimitaṃ ekaṃ kṣetraṃ karoti--saṃpādayatītyarthaḥ, dīrghasya caturaśrasya pārśvamānī svayameva pāśvamānī svayameva pārśvamānī tiryaṅnānīca bhūtvā yatkṣetraṃ karoti akṣṇayā rajjuḥsvayameva pārśvamānī tiryaṅ mānī ca bhūtvā tadubhayakṣetraparimitaṃ kṣetraṃ karoti / tābhir jñeyābhiruktaṃ viharaṇaṃ--yā evaṃbhatāḥ pāśvamānītiryaṅmānyakṣṇayārajjavaḥ tābhirjñeyābhirjñātuṃ śakyābhiḥ, uktaprakārapārśvamānītiryaṅmānyakṣṇayārajjūnāmanyatarayoḥ parimāṇajñānenānyatarā jñātuṃ śakyeti tā jñeyāḥ / tatkathaṃ, yathā iyatkaraṇī pārśvamānī iyatkaraṇi tiryaṅmānīti jñāte 'kṣṇayārajjustadubhayaphalakṣetrakaraṇīti jñāyate / evamiyatkaraṇī pārśvamānī iyatkaraṇyakṣṇayārajjuriti jñāte 'kṣṇayārajjuphalabhūtakṣetrāt pārśvamānīphalabhūtakṣetre śodhite śiṣṭakṣetrasya karaṇī tiryaṅmānīti jñāyate, tatheyatkaraṇī tiryaṅmānī iyatkaraṇyakṣṇayārajjuriti jñāte 'kṣṇayārajjuphalabhūtakṣetrāttiryaṅmānīphalabhūtakṣetre śodhite śiṣṭakṣetrasya karaṇī pārśvamānīti jñātuṃ śakyate / evametā jñeyāḥ, tābhirjñeyābhiruktaṃ viharaṇaṃ--yaduktaṃ viharaṇaṃ tattābhirjñeyābhirnājñeyābhirityarthaḥ, evamuktasya viharaṇasyasamādhihetutvamavagantavyamityabhiprāyaḥ / athavā jñeyābhiḥ manasi kalpitumucitābhiḥ pūrvoktaṃ viharaṇaṃ kartavyam / ayamarthaḥ--pārśvamānītiryaṅmānyakṣṇayārajjūnāṃ pramāṇaṃ jñātvā tiryaṅmānyakṣṇayārajjūbhayapramāṇāmekāṃ rajjuṃ mītvā tiryaṅmānyante lakṣaṇaṃ kṛtvā tayā pūrvoktaṃ viharaṇaṃ kartavyamiti / pūrvoktānāmārdhābhyāsādīnāṃ kāni cidudāharaṇānyatrocyante / ardhābhyāse tathā--dvādaśaṅgulapramāṇe ṣaḍaṅgulamabhyaste tadaṣṭādaśāṅgulam / tatrāgantunā ṣaḍaṅgulena pramāṇe paricchinne sābhyāsasya pramāṇasya ṣaḍaṅgulāstrayo bhāgāḥ / tatra bhāgasa yāstisraḥ, tābhistisṛbhiḥ dviguṇābhiḥṣaḍbhirāgantau ṣaḍaṅgule cchinne tasyaiko bhāga ekaikamaṅgulaṃ / tatra ṣaḍbhāgone lakṣaṇe kṛte bhāgenaikena sahita āyāmaḥ trayodaśāṅgulaṃ akṣṇayārajjuḥ śeṣāḥ pañcabhāgāḥ / pañcāṅgulī tiryaṅmānī, tatra dvādaśāṅgulaṃ pramāṇam, caturaśrāṇi catuścatvāriṃśacchatamaṅgulikṣetrāṇi karoti / tathā trayodaśāṅgulākṣṇayārajjuḥ, tadubhayamekonasaptatyādhikaśatamaṅgulikṣetrāṇi karoti / āyāmābhyāse yathā--āyāmo dvādaśāṅgulaḥ / āgantuś ca tāvāneva / sābhyāsaśca pramāṇasyāgantuparimito dvau bhāgau / taddviguṇasaṅkhyayā'gantau chinne tryaṅgulāścatvāra āgantau bhāgāḥ / tatrāgantucaturthamāyāmaśvākṣṇayārajjuḥ pañcadaśāṅgulā, śeṣatiryaṅmānī navāṅgulā, tatra navāṅgulaikāśītimaṅgulikṣetrāṇi karoti, āyāmaḥ pūrvavadeva, pañcadaśāṅgulā akṣṇayārajjuḥ tadubhayaṃ pañcaviṃśatyadhikaśatamaṅgulikṣetrāṇi karoti / āyāmadviguṇābhyāse yathā--āyāmo dvādaśāṅgulaḥ, dviguṇaścaturviṃśatyaṅgulaḥ, tatrābhyāsena pramāṇe paricchidyamāne abhyāsa eko bhāgaḥ, pramāṇaṃ tadardhaṃ, ardhenaikasmin paricchidyamāne trīṇyardhāni taddviguṇacchedāḥ, tatraikaikamardhaṃ caturaṅgulaṃ dve ardhe aṣṭāṅgule eko bhāgaḥ, tadane lakṣaṇaṃ, tena yuktaṃ pramāṇaṃ, viṃśatyaṅgulamakṣṇayārajjuḥ, tadna āgantau caturaṅgulaṃ pārśvacatuṣṭayaṃ ṣoḍaśāṅgulaṃ, sā tiryaṅmānī tatra ṣoḍaśāṅgulā ṣaṭpañcāśacchatadvayamaṅgulikṣetrāṇi karoti, āyāmo dvādaśāṅgulaḥ, catuśvatvāriṃśacchataṃ tadubhayaṃ catvāriṃśacchatāni viṃśatyaṅgulākṣṇayārajjuḥ karoti, yadvābhyāsa eko bhāgaḥ pramāṇaṃ tadardhamekasmin bhāge dviguṇe dve saṃkhye, arghe dviguṇite dve ardhe / tatraikā saṃkhyā trisaṃkhyayā'gantau caturviṃśatyaṅgule chinne tasyaikaiko bhāgaḥ aṣṭāṅgulaḥ, tenaikena sahitaṃ pramāṇaṃ, viṃśatyaṅgulā'kṣṇayayārajjurityāti pūrvoktameva / tṛtīyābhyāse yathā--pramāṇaṃ caturviṃśatyaṅgulaṃ, tasyatṛtīyamaṣṭāṅgulaṃ, tasmiṃścaturviṃśatyaṅgulaṃ, tasmiṃścaturviṃśatyaṅgule prakṣipte sābhyāsaṃ pramāṇaṃ dvātriṃśadaṅgulaṃ, tatra sābhyāsasya pramāṇasyāganatusahitāśvatvāro bhāgāḥ, taddviguṇacchede āganturaṣṭabhāgāḥ, tatraiko bhāga ekāṅgulaṃ, tatra bhāgenaikena sahitaṃ pramāṇaṃ pañcaviṃśatyaṅgulaṃ, akṣṇayārajjuḥ saptāṅkulāni tiryaṅbhānī saikonapañcāśatkaroti / caturviṃśatyaṅgulaṃ pramāṇaṣaṭsaptatiṃ pañcaviṃśatiḥ ṣaṭ śatāni ca karoti evamevābhyāsāntareṣvapi draṣṭavyam / trikacatuṣkayorityādinā kānicidudāharaṇānyuttaratra svayameva vakṣyati / alamati prasaṅgena / sundararājīyā (dīrghasyākṣṇa viharaṇam) atha sanidānamanekaprakāraṃ viharaṇamāha------ dīrghasya caturaśrasya pārśvamānyā samacaturaśre kṛte yat kṣetraṃ saṃpadyate,yacca tiryaṅbhānyā tadubhayaṃ akṣṇayārajjvā samacaturaśre kṛte saṃpadyate kṣetraṃ / trikacatuṣkayorityādyudā haraṇam / evañcāsāṃ dvayorjñātayostṛtīyā jñātuṃ śakyate / yathā pārśvamānītiryaṅbhānyorjñātayoḥ te pṛthagvargayitvā saṃyojya tadvargamlamakṣṇayārajjuḥ / tathā pārśvamānyakṣṇayārajjvorjñātayoḥ akṣṇayārajjuvargātpārśvamānīvarṅga viśodhya (vi) śiṣṭasya mūlaṃ tiryaṅbhānī / evaṃ tiryaṅbhānīvargaṃ viśedhya pārśvamānī / evaṃ bhūtābhirjñeyābhiḥ pūrvoktaṃ viharaṇam / trikacatuṣkayorityādīnyevodāharaṇāni / pūrvayogāvapyasyaiva prapañcau // kapardibhāṣyam caturaśrasyākṣṇayārajjurdvistavatīṃ bhūmiṃ karoti | samasya dvikaraṇī || āpśus_1.5 || pramāṇaṃ tṛtīyena vardhayet tac caturthenātmacatustriṃśonena saviśeṣaḥ || āpśus_1.6 || samasya dvikaraṇī / samasya caturaśrasya akṣṇayārajjuḥ samacaturaśrasya kṣetraṃ yāvadbhavati tasya dviguṇaṃ karoti / samasya grahaṇaṃ kimartham? dīrghanivṛcyarthamiti cenna, uktārthatvāt / akṣṇayārajjorabhāvānmaṇḍalasyāprasaṅgaḥ / sarvātmanā samasya pratipacyarthamiti, tadapyaprayojakam / akṣṇayārajjurityekavacananirdeśāt / pramāṇaṃ tṛtīyena vardhayet pramāṇaṃ tṛtayiṃ prakṣipet / taccaturthena / taditi prakṣiptatṛtīyaṃ parāmṛśyate / tṛtīyaṃ svacaturthena varghayediti śeṣaḥ / ātmacatustriṃśonena--etat caturthasya viśeṣaṇam, taccaturthaṃ catustriṃśaddhā vibhajyaikaṃ bhāgamutsṛjya śiṣṭenetyarthaḥ / (1a1ñ3a1ñ34-1ñ3n4n34u1.4142156) saviśeṣaḥ--saviśeṣa iti saṃjñā / evaṃ saṃvargitasya saha viśeṣaṇa vartata iti anvarthā saṃjñā / dvādaśe catvāri caturṣu ekaṃ catustriṅkṣaddhā vibhajya ekaṃ bhāgamutsṛjya, evaṃ tilonasaptadaśāṅgulaṃ bhavati / dvādaśāṅgulasya tilavargaḥ ; ekaṃ niyutaṃ ṣaḍayutāni ṣaṭ sahasrāṇi catvāri śatāni ṣaṣṭiḥ catvārīti (166464) tilapramāṇāni saptadaśāṅgulamānasya tilonasya tilavargaḥ-- trīṇi niyutāni trīṇi niyutāni trīṇyayutāni dve sahasre nava śatāni vaṃśatirnava ca (332929) atraikatrikayoḥśeṣo na bhavatīti veṇoḥsaviśeṣe gṛhyamāṇe daśatilakṣetrāṇyatiriktāni / tena nīvāraśūkārdhamātramapyatiriktaṃ bhavati / tasmādviśeṣa iti vyavahārārthameva bhaviṣyatīti pragaṇayya saṃjñā kṛtācāryeṇa // athāparam || āpśus_1.7a || vihāraṃ vakṣyāma iti śeṣaḥ / pramāṇamātrīṃ rajjum ubhayataḥ pāśāṃ karoti || āpśus_1.7b || yatpramāṇaṃ caturaśraṃ kartumicchati tāvatpramāṇāṃ rajjumubhayataḥpāśāṃ kṛtvā- madhye lakṣaṇam ardhamadhyamayoś ca pṛṣṭhyāyāṃ rajjum āyamya pāśayorlakṣaṇeṣviti śaṅkūn nihaty upāntyayoḥ pāśau pratimucya madhyamena lakṣaṇena dakṣiṇāpāyamya śaṅkuṃ nimittaṃ karoti | madhyame pāśau pratimucya, uparyupari nimittaṃ madhyamena lakṣaṇena dakṣiṇamaṃsam āyacchet | unmucya pūrvasmād aparasmin pratimucya madhyamenaiva lakṣaṇena dakṣiṇāṃ śroṇim āyacchet | evamuttarau śroṇyaṃsau || āpśus_1.7c || prathamaḥkhaṇḍaḥ madhye lakṣaṇamardhamadhyamayośva--pāśalakṣamayormadhya ityarthaḥ / pāśayorlakṣaṇeṣviti śaṅkuṃ nihatya, upāntyayordvitīyacaturthayoḥ pāśau pratimucya madhyamena lakṣaṇena dakṣiṇāpasārya, nimittaṃ sādhyanimittaṃ kākapadaṃ kṛtvā, madhyame pāśau pratimucya, uparyupari kākapadaṃ tenaiva lakṣaṇena dakṣiṇāpasārya, śuṅkaṃ nihatya, tasminnekataraṃ pāśaṃ pratimucya, pūrvasmin śaṅkāvitaraṃ pāśantenaiva lakṣaṇena dakṣimamaṃsamāyacchet / tatra śaṅkuṃ nihanyāt / sa dakṣiṇāsaḥ / evamuttarataḥ pūrvasmātpāśamunmucyāparasmin pratimucya, tenaiva lakṣaṇena dakṣiṇā śroṇī / evamuttarataḥ pakṣaḥ / tatra iyānviśeṣaḥ--śroṇī pūrvaṃ paścādaṃsaḥ / karavindīyā vyākhyā nanu caturaśrasyeti kathaṃ labhyate? tatkaraṇībhūtapārśvamānyādidarśanāt / samasyeti kathaṃ? kurata iti dvivacananirdeśāt, akṣṇayārajjurityekavacananirdeśācca / kuruta iti dvivacananirdeśe kṛte sati ekaprakārā pārśvamānī tiryaṅbhānī coti gamyate / tathākṣṇayārajjurityekavacananirdeśāt sācāpyekaprakāroti jñāyate / viṣamo 'pi dīrghacaturaśro vidyata eva / yakyākṣṇayārajjū anyoyaṃ same bhavataḥ sa nivartyate / samasyeti labhyate / pṛthaggrahaṇasya saṃsargaviśeṣaṇatvanivṛcyartham / dīrghacaturaśrasyākṣṇayārajjuriyatkarotītyuktaṃ, samasya sā kiyatkarotītyata āha-- (caturaśca karoti) samasya caturaśrasyākṣṇayārajjuddviṃstāvatīṃdviguṇāṃ / yasyā bhūmeriyamakṣṇayārajjuḥ tāvaddvigūṇāṃ bhūmiṃ karoti / dviguṇāyā bhūmeḥ karaṇībhavatītyarthaḥ / dvistāvatīti mayūravyaṃsakādilakṣaṇaḥsamāsaḥ / nanvakṣṇayārajjurityekavacananirdeśāt samacaturaśrā "anupapadatvā cchabdasyeti' nyāyācca dvitīyāpi tādṛśyeveti vijñāyate / tena samasyeyaṃ na viṣamasyeti gamyate / ataḥ kimartaṃ samaśabdaḥ? / ucyate--evaṃ tarhi miśraṇārthaḥ samaśabdaḥ / dvistāvīṃ bhūmiṃ yugapadeva ekīkṛtya karatīti / uttarārtho vā sama śabdaḥ / nanu pūrvasūtra eva dīrghaśabdamapahāya caturaśrasyetyastu tenāsyāpi siddhirbhavatyeva, satyaṃ--tathāsatyuktanyāyena samasyaiva tatsyābha dīrghasya, tasmāt pṛthagevameva vaktavyam / prakṛtopajīvanena saṃjñāṃ vidhātumāha-- (saviseṣaḥ.) samasya caturaśrasyākṣṇayārajjuḥ sā dvikaraṇīsaṃjñā bhavati / anvarthaiṣā saṃjñā, dvayoḥkaraṇī dvikaraṇīti / nanu pūrvasūtreṇaiva dvikaraṇītve siddhe ayuktā saṃjñā, satyaṃ, dvikaraṇītvaṃ siddhantathāpi dīrghatrikoṇādīnāmapi dvikaraṇyaḥsanti, tatra dvikaraṇītyukte asyā eva grahaṇaṃ yathā syādityevamarthaṃ saṃjñā / nanu sā dvikaraṇītyeva vaktavyaṃ, samagrahaṇaṃ kimarthaṃ? vakṣyamāṇāpi saṃjñā samadvikaraṇīviṣayā yathā syāditi / samagrahaṇasya pūrvasūtraviṣayatve atra sāmarthyāttatsiddhiḥ / dvikaraṇyā eva prakārāntaramāha-- samacaturaśrasya pramāṇamāyāmaṃ tattṛtīyena vardhayedvṛddhiṃ gamayet, tacca tṛtīyaṃ svacaturtheṃna tṛtīyasya caturthabhāgenetyarthaḥ / ātmacatustriśonena ātmaśabdena caturtho bhāgaḥ parāmṛśyate / vardhayedityeva, sa viśeṣaḥ--tasya viśeṣa iti saṃjñā / tṛtīyādinā yena vṛddhaṃ pramāṇaṃ tasya viśeṣasaṃjñā / yathā--dvādaśāṅgulaṃ pramāṇaṃ caturaṅgulena vardhayet, taccaturaṅgulamekāṅgulena tilonena vardhayet / caturviṃśattilāḥ pṛthusaṃśliṣṭā aṅguliriti pramāṇavido manyante / vakṣyati, "ardhe tadviśeṣamabhyasya bāhyaviśeṣābhyāṃ parigṛhṇīyāt' ityādi / kathaṃ, madhyame saviśeṣaṃ pratimucya caturthena caturthasaviśeṣeṇetyevamādi / atra saha viśeṣeṇa vartata iti sa viśeṣaḥ / viśeṣasahitaṃ pramāṇameva saviśeṣa ityavagantavyam / kimarthaṃ mahatī saṃjñā, anvarthaiṣā yathā syāditi, tatkathaṃ vipūrvaḥśiṣiratiśayavācī, " śiṣirasarvopādāne, vipūrvo 'tiśaye ' ityupadeśāt / akṣṇayārajjubhūtadvikaraṇyāḥ pramāṇātiriktādaṃśāt kiñcidvisiṣyate atiricyata iti viśeṣaḥ / yadvā tataḥ kiñcit kṣetraṃ viśeṣayati atirecayati mānakāla iti vā viśeṣaḥ / tathāhi--catustriṃśattilā aṅgulirityuktam / dvādaśāṅgulasya tilavargaḥ--ekaṃ niyutaṃ ṣaḍayutāni ṣaṭ sahasrāṇi catuvāri śatāni / tilonasaptadaśāṅgulasya tilavargaḥ--trīṇi niyutāni trīṇyayutāni dve sahasre nava śatāni viṃśatirnava ca tilapramāṇāni caturaśrakṣetrāṇi / atraikaṃ tilaṃ caturaśrakṣetradviguṇādatiricyate / tatastasya viśeṣa iti saṃjñā / veṇunā saviśeṣeṇa mīyamāne 'gnau pramīyamāne tvātmani yat kṣetramatiricyeta tena nīvāraśūkamātramapi sarvathātiriktaṃ na bhavati tannathūne tato 'lpataramiti dvikaraṇīkārye saviśeṣavyavahāraḥ / idānīṃ prāsaṅgikamekaṃ viharaṇaṃ vyākhyāya viharaṇāntaramāha-- (athāparaṃaśroṇyaṃsau) athāparaṃ viharaṇaṃ--vyākhyāsyāma iti śeṣaḥ, pramāṇamātrīṃ ayāmamātrīṃ rajjuṃ ubhayataḥpāśāṃ ādyantayoḥ pāśayuktāṃ, madhye lakṣaṇaṃ nirañjanārthaṃ, ardhamadhyayoḥ pūrvārdhamadhye aparārdhamadhye ca lakṣaṇadvayaṃ nirañjanaṃ kṛtvā pṛṣṭhyāyāṃ mātavyabhūtalamadhyalekhāyāṃ rajjumāyamya--prasārya pāśayorlakṣaṇoṣviti pañca śaṅkvoḥ pāśau pratimucya madhyena nirañjanabhūtena dakṣiṇāpāyamya, nimittaṃ--cihnaṃ karoti / nimittaṃ diksaṃdarśanārtham / madhyame śaṅkau pāśau pratimucya, uparyuparinimittaṃ tasyopariṣṭādāsannataraṃ dakṣiṇāpāyamya, rajjuṃ tadante śaṅkuṃ nikāya, madhyamācchaṅkoḥ pāśāvunmucya, dakṣiṇaśaṅkāvekaṃ pāśaṃ pratimucya, pūrvasmin śaṅkānitaraṃ pāśaṃ pratimucya, nirañjanena dakṣiṇamaṃsaṃ pratyāyacchet / rajjuṃ yathā dakṣiṇāṃsaḥsaṃpadyate tathācha''yacchet / evameva dakṣiṇāṃ śroṇimāyacchedityevamādīni unmucya, pūrvasmādityādīnyuttarāṇi sūtrāṇi / pañcaśaṅkurayaṃ yogaḥsamacaturaśraviṣayaḥ // sundararājīyā (caturaśca karoti) caturaśrasyetyaviśeṣāt samasyetyatrāpi saṃbadhyate / athavā uttarasūtragataṃ samasyeti padamatrāpi saṃbadhyate / samasya dvikaraṇī / anantaroktā samasya caturaśrasyākṣṇayārajjuḥ dvikaraṇīsaṃjñisā / tāvatordvayoḥ kṣetrayoḥ karaṇāt / tasya jñānopāyamāha-- (pramāṇaṃaśonena.) yathā--dvādaśāṅgulasya pramāṇasya tṛtīyaṃ caturaṅgulaṃ, tasya caturthamaṅguliḥ aṅguleśvatustriṃśo bhāgastilamātram / evaṃ dvādaśāṅgulasyākṣṇayārajjustilonasapradaśāṅgulā / tathā aṣṭācatvāriṃśadaṅgulasyākṣṇayārajjuḥ catustilonā aṣṭaṣaṣṭyaṅguletyādi / (saviśeṣaḥ.) yo 'kṣṇayāravjjā pramāṇādatirikto 'ṃśaḥ sa viśeṣasaṃjñaḥ / "ardhe tadviśeṣamabhyasya' ityādyudāharaṇam // (athāparaṃaśroṇyaṃsau) ardhayormadhye ardhamadhye / upāntyayoḥ-dvitīyacaturthayoḥśaṅkvoḥ / nimittaṃ--cihnam / spaṣṭamanyat / eṣa yogaḥsamacaturaścaviṣayaḥ / evamuttarataḥ // kapardibhāṣyam athāparoyogaḥ || āpśus_2.1a || viharaṇāviśeṣaḥ ityarthaḥ // pṛṣṭhyāntayor madhye ca śaṅkūn nihatyārdhe 'rdhe tadviśeṣam abhyasya lakṣaṇaṃ kṛtvārdhamagamayet | antyayoḥ pāśau kṛtvā madhyame saviśeṣaṃ pratimucya pūrvasminn itaraṃ lakṣaṇena dakṣiṇamaṅkam āyacchet | unmucya pūrvasmād aparasmin pratimucya lakṣaṇenaiva dakṣiṇāṃ śroṇim āyacchet | evam uttarau śroṇyaṃsau || āpśus_2.1b || caturaśrapramāṇāntayoḥśaṅkuṃ nihatya tayormadhye ca śaṅkuṃ nihatya ardhe--pramāṇārdhe, tadviśeṣaṃ--tasyārdhasya viśeṣaṃ, pramāṇaṃ tṛtīyena vardhayediti nyāyena lakṣaṇaṃ kṛtvā punarāgamayet prakṣipet / antyayoḥ pāśau kṛtvā madhyame śaṅkau saviśeṣaṃ pāśaṃ pratimucya pūrvasmin śaṅkau itaraṃ pāśaṃ pratimucya lakṣaṇena dakṣiṇenāpasārya śaṅkuṃ nihanyāt / sa dakṣiṇāṃsaḥ / pūrvasmācchaṅkoḥ pāśamaparasmin śaṅkau pratimucya tenaiva lakṣaṇena dakṣiṇaṃ śroṇimāyacchet / tenaivodagapasārya uttarāṃ śroṇiṃ viparyasyottaramaṃsam // yogadvayamidaṃ samacaturaśrasya samyak // karavindīyā vyākhyā (athāparo śroṇyaṃsau) pramāṇamātrīṃ rajjumityeva, viharaṇopāyo yoga ityuktaṃ, pṛṣṭhyāntayoḥ madhye ca śaṅkuṃ nihatya / vyākhyātametat / ardhepramāṇāmātracā rajjvā ardhe tadviśeṣamabhyasya saṃyojya lakṣaṇaṃ kṛtvā sūtrasaviśeṣārdhānte ardhaṃ āgamayet śiṣṭaṃ yathā pramāṇaṃ bhavati tathā'gamayet, ayamarthaḥ--ardhadvikaraṇīmātrīṃ kevalārdhamātrīṃ ca ekāṃ rajjuṃ mītvārdhadvikaraṇī mātre lakṣaṇaṃ kṛtvā rajjvantau pāśau kṛtvā madhyame śaṅkau saviśeṣamardhaṃ pratimucya pūrvasmin śaṅkau kevalamardhaṃ pratimucya lakṣaṇena dakṣiṇamaṃsamāyacchet--kuryāt / unmucya pūrvasmāditi spaṣṭārthaḥ / ayamapi yogaḥsamacaturaśraviṣaya eva / ardhe tadviśeṣamiti pramāmasaviśeṣayoḥ prastutatvāt prasaṅgenocyate / sundararājīyā (athāparo śroṇyaṃsau) ardhe--pramāṇārdhamātre śulbe / tadviśeṣaṃardhasyaiva viśeṣaṃ abhyasya tadviśeṣānte lakṣaṇaṃ kṛtvā anyadardhaṃ nirviroṣamāgamayet / yathā--gārhapatyaciteḥ ṣaṇṇavatyaṅgulāyā antayayormadhye ca śaṅkūnnihatya arve 'ṣṭācatvāriṃśadaṅgule tadviroṣaṃ catustilonaṃ viṃśatyaṅgulamabhyasya lakṣaṇaṃ kṛtvānyadardhaṃ aṣṭācatvāriṃśadaṅgulaṃ saṃyojayet / evaṃ catustilonaṣoḍaśakottaraśatāṅgulaṃ śulbam / antayorityādi spaṣṭam / kapardibhāṣyam pramāṇaṃ tiryag dvikaraṇy āyāmas tasyākṣṇayārajjus trikaraṇī || āpśus_2.2 || pramāṇaṃ--prakramādestiryaṅnānī / dvikataṇī--pārśvamānītasyaiva prakramādeḥ / tasyaivaṃbhūtasya dīrghacaturaśrasyākṣṇayārajjustrikaraṇī--triguṇāṃ bhūmiṃ karoti / tasya tiryaṅbhānībhūdasya / kathaṃ ? pramāṇamekaṃ karoti pārśvamānī dvikaraṇī sā dvau karoti / tadubhayamakṣṇayārajjuḥ karoti / taduktaṃ dīrghasyākṣṇayārajjuḥ / iti-- tṛtīyakaraṇyetena vyākhyātā | vibhāgastu navadhā || āpśus_2.3 || etenaiva mārgeṇa tṛtīyakaraṇī vyākhyātā / anayaiva trikaraṇyā tṛtīyakaraṇyapyavagantuṃ śakyetyarthaḥ / kathamityāha--trikaraṇīkṣetraṃ navadhā vibhajya ekaṃ bhāgaṃ gṛhṇīyāt / pramāṇatṛtīyaṃ bhavati / trikaraṇyāḥ tṛtīyaṃ karoti / tatra ślokaḥ-- akṣṇārajjustrikṛtproktā pramāṇasaviśeṣayoḥ / asyā eva tṛtīyaṃ tu tṛtīyakaraṇīṃ viduḥ // karavindīyā vyākhyā (pramāṇaṃatrikaraṇī) pramāṇadvikaraṇyakṣṇayārajjava uktaḥ / yasya caturaśrasya praṇāṇaṃ tiryaṅbhānī dvikaraṇī pārśvamānī tasya caturaśrasyākṣṇayārajjuḥ pramāṇapārśvamānī tiryaṅbhānī kṣetrasya trikaraṇībhavati // tṛtīyakaraṇyetena vyākhyātā / trikaraṇīvyākhyāne tṛtīyakaraṇyapi vyākhyātā / kathaṃ ? tṛtīyaṃ tiryāgdvikaṇyāyāmaḥ, tasyākṣṇayārajjustṛtīyakaraṇī / tṛtīyakaraṇyavagamāyāha (vibhāgastu navadhā) tṛtīyakaraṇyavagame iyāṃstu viśeṣaḥ / kṣetrasya navadhā vibhāgaḥ kāryaḥ, kasya kṣetrasya ? pramāṇakṣetrasya trikaraṇīkṣetrasya vā / ayamarthaḥ--yasya kṣetrasya tṛtīyakaraṇī sādhyate tat kṣetraṃ navadhā vibhajya tatrakaisya bhāgasya pārśvamānīṃ tiryaṅbhānīṃ kṛtvā tasyaiva bhāgasyākṣṇayārajjuṃ pārśvamānīṃ kṛtvā tābhyāṃ caturaśre kṛte caturaśre navadhā vibhakte tatraikasya bhāgasya karaṇīpramāṇacaturaścakṣetrasya tṛtīyakaraṇī bhavati / sa ca vibhāgaḥ pramāṇakṣetratṛtīyamiti pradarśanam / etena catuṣkaraṇīcaturthakaraṇīprabhṛtīnāmapi / tathāhi--pramāṇaṃ tiryak catuṣkaraṇyāyāmastasyākṣṇayārajjuḥ pañcakaraṇī / tathā pramāṇaṃ tiryakpañjakaraṇyāyāmastasyākṣmayārajjuḥ ṣaṭkaraṇītyāti draṣṭavyam / tathāhidvikaraṇī tiryaṅbhānī trikaraṇyāyāmaḥ tasyākṣṇayārajjuḥ pañcakaraṇī / tiryaṅbhānī daśakaraṇyāyāmastasyākṣṇayārajjuḥ pañcadaśakaraṇītyādyapi draṣṭavyam / tathā turīyaṃ tiryak trikaraṇyāyāmastasyākṣṇayārajjusturīyakaraṇī / tathā pañjamaṃ tiryakcatuṣkaraṇyāyāmastasyākṣṇayārajjuḥ pañcamakaraṇītyādi draṣṭavyam / trikaraṇītṛtīyakaraṇyoḥsautrāmaṇyādāvupayāgeḥ / nanu dīrghasyākṣṇayārajjurityanena trikaraṇītṛtīyakaraṇīprabhṛtayaḥ siddhāḥ / tatkimarthaṃ trikaraṇyādikaraṇīvidhirārabhyate / ucyate--dviprakārāḥ karaṇyaḥ, śuddhamūlā aśuddhamūlāś ca / śuddhaṃ mūlaṃ yāsāṃ tāḥśuddhamūlāḥ / dvābhyāṃ catvāri, tribhirnavetyādivakṣyamāṇāśvatuṣkaraṇīnavakaraṇīprabhṛtayaḥ tāsāṃ tu sarvadā dvikaraṇī trikaraṇī pañcakaraṇītyeva vyapadeśa iti pradarśayitumidamucyate, dvayoḥ karaṇī dvikaraṇī, trayāṇāṃ karaṇī trikaraṇī, caturṇāṃ karaṇī catuṣkaraṇī, pañcānāṃ karaṇī pañcakaraṇīti / kiñca dīrghasyākṣṇayārajjurityanena sāmānyena nāñjasā trikaraṇīprabhṛtīnāmavagatirbhavati / uktaprakāreṇa saṃpannānāṃ karaṇīnāṃ tena saṃvādamātraṃ bhavati / tadyujyata eva dvikaraṇyādikaraṇīviśeṣavidhyārambhaḥ / sundararājīyā atha trikaraṇīmāha (pramāṇaṃatrikaraṇī) yathā dvādaśāṅgulā tiryaṅbhānī taddvikaraṇī tironasatpadaśāṅgulā pārśvamānī / evaṃ dīrghacaturaśre kṛte tasyākṣṇayārajjurviṃśatyaṅgulayaḥsatpaviṃśatitilāś ca / sā trikaraṇī pramāṇaparimitaṃ kṣetraṃ triguṇaṃ karoti // (tṛtīyakaraṇyetena navadhā) tṛtīyakaraṇyā caturaśre kṛte navadhā vibhāgaḥ kāryaḥ / tasyaiko bhāgaḥ pramāṇakṣetrasya tṛtīyaṃ bhavati / trikaraṇyāstṛtīyaṃ tasya karaṇī // kapardibhāṣyam tulyayoś caturaśrayor uktaḥ samāsaḥ | nānāpramāṇayoś caturaśrayoḥ samāsaḥ || āpśus_2.4a || samāsa ekīkaraṇam / caturaśrasyākṣṇayārajjuriti sūtreṇaspaṣṭaḥ / nānāpramāṇayoścaturaśrayoḥsamāsa ucyata iti śeṣaḥ / dīrghasya samasya caturaśrasya samāsa ekīkaraṇam / hrasīyasaḥ karaṇyā varṣīyaso vṛddhram ullikhet | vṛddhrasyākṣṇayārajjur ubhe samasyati | tad uktam || āpśus_2.4b || hrasīyasaḥ alpīyasaḥ kṣetrasya karaṇyā pramāṇena varṣīyasaḥ varṣīyasetyarthaḥ / vṛddhraṃ dīrghamullikhet / yathālpīyasaḥ karaṇī tiryaṅbhānī varṣīyasaḥ karaṇī pārśvamānī, tathā dīrghacaturaśramullikhet / vṛddhrasyākṣṇayārajjurubhe samasyati / uktaṃ--dīrghacaturaśrasyākṣṇayārajjuriti / karavindīyā vyākhyā (tulyayoḥasamāsaḥ) tulyayoriti / samāso nāma samasanaṃ miśraṇaṃ ekīkaraṇaṃ karaṇītulyapramāṇayoḥsamāsaḥ / karaṇyuktā caturaśrasyākṣṇayārajjurddvistāvatīṃ bhūmiṃ karoti samasyeti / uktamanubhāṣaṇaṃ vakṣyamāṇārthaṃ, idamatra pariśiṣyate, tādidaṃ vakṣyāmīti / (nānā taduktaṃ) nānāpramāṇayorbhinnapramāṇayoḥsamāsaḥ karaṇyucyate, hrasīyasaḥ alpīyasaścaturaścasya karaṇyā--karaṇīpramāṇena, barṣīyasaḥmahataścaturaśrasya, vṛddhraṃ--cihnamekadeśamullikhet vṛddhrasyākṣṇayārajjurubhe nānāpramāṇe caturaśre samasyati ekīkaroti / etaduktaṃ bhavati--nānārapramāṇe caturaśre samasya alpīyasaścaturaśrasya karaṇīpramāṇena mahadaścaturaśrasya ekasyāṃ tiryaṅbhānyāṃ paricchindyāt / tata ārabhyordhvāṃ lekhāṃ yathā parasyāṃ tiryaṅbhānyāṃ tāvati pradeśe nipatati tathā likhet / lekhāvibhaktasyālpīyasaḥ karaṇīpramāṇaṃ tiryaṅbhānī / kasya? mahataḥ karaṇīpramāṇapārśvamānīkasya dīrghacaturaśrasyākṣṇayārajjurume nānāpramāṇe caturaśre samasyati / caturaśra iti vartamāne punaścaturaśragrahaṇaṃ maṇḍalayorapi caturaśraṃ kṛtvaiva samāsaḥsukara iti jñāpayituṃ / taduktaṃ--dīrghasyetyādinā / asyopayogo vidyābhyāsādiṣu / sundararājīyā (tulyayoḥasamāsaḥ) dvikaraṇyā yathā dvipuruṣe 'gnau puruṣadvikaraṇyā dvayoḥ puruṣayoḥsamāsa ityādi / trikaraṇyā trayāṇāṃ puruṣāṇāṃ samāsasyāpyetadupalakṣaṇaṃ bhavati / dīrghacaturaśrayostu samāse ayaṃ viśeṣaḥ / tiryaṅbhānyā dvikaraṇī tiryaṅbhānī, pārśvamānyāś ca dvikaraṇī pārśvamānīti / yathā dvistāvāyāmāśvamedhavedyāṃ ṣaṭtriṃśikāyāḥ pṛṣṭhyāyā dvikaraṇī pṛṣṭhyā / tiryaṅbhānyostriṃśikārāntareṇa vakṣyate / prakramasya dvikaraṇī prakamasthānīyā bhavatīti / evaṃ dīrghacaturaśrāṇāṃ samāse tiryaṅmānyāstrikaraṇī tiryaṅmānīti / pārśvamānyāś ca pārśvamānī / yathā--tristāve 'gnau pakṣayoḥ puruṣamātrayāḥ tiryaṅmānyāstrikaraṇī aṣṭādhikaśatadvayāṅgulā pañcatilonā tiryaṅmānī bhavati / pārśvamānyāś ca ṣaḍaratneḥ trikaraṇī pañcāśahdviśatāṅgulā viṃśatitilonā pārśvamānī bhavati / pucchasya pārśvamānyā ekādaśaprādeśāyāḥ trikaraṇī aṣṭāviṃśatidviśatāṅgulā pārśvamānī / evamanyatra / (nānā samāsaḥ) ucyata iti śeṣaḥ // (hasīyasaḥataduktaṃ) hrasīyasaḥ karaṇīṃ tiryaṅmānīṃ kṛtvā varṣīyasaḥsaṃbandhinaṃ vṛrdhaṃ dīrghacaturaśramullikhet, varṣīyasaḥ karaṇyeva pārśvamānī / evaṃ kṛtasya dīrghacaturaśrasyākṣṇayārajjuḥsamastuyoḥ karaṇī bhavati / taduktaṃ "dīrghasyākṣṇayārajjuḥ' ityādinā / yathā pañcavidhe 'gnau kliyamāṇe dvipuruṣeṇa caturaśre kṛte catuṣpuruṣo bhavati / tatra puruṣamātraścaturaśraḥ prakṣeptavyaḥ / tatra dvipuruṣakaraṇike caturaśre tadāyāmaṃ puruṣavyāsaṃ dīrghacaturaśramullikhet / tasyākṣṇayārajjuraṣṭaṣaṣṭiśatāṅgulā saikādaśatilā, sā pañcavidhāgneḥ karaṇī bhavati / kapardibhāṣyam caturaśrāc caturaśraṃ nirjihīrṣan yāvan nirjihīrṣet tasya karaṇyā varṣīyaso vṛddhramullikhet || āpśus_2.5a || pūrvasmāccaturaśrāccaturaśraṃ nirjihīrṣan caturaśrapramāṇena vṛdhramullikhet / vṛrdhasya pārśvamānīm akṣṇayetarat pārśvam upasaṃharet || āpśus_2.5b || saṃyojayet / sā yatra nipatet tad apacchindyāt || āpśus_2.5c || sā pārśvamānī itarasmin pārśva yatra nipatati spṛśati tatrāpacchindyāt / chinnayā nirastam || āpśus_2.5d || chinnayā nirastīkṛte tannirastaṃ bhavati / karavindīyā vyākhyā (caturaśrātachinnayā nirastam) caturaśrāditi / idamapi karaṇīvidhānameva / mahataścaturaśrādalpaṃ caturaśraṃ nirjihīrṣan vihartumicchan yāvat pramāṇaṃ caturaśramapanetumicchati tasyālpasya saraṇyā māhataścaturaśrasyaikadeśaṃ yathā chinnaṃ bhavati tathollikhet / evaṃ kṛte chinnaṃ nirasi tavyakṣetrapramāṇatiryaṅbhānīkaṃ mahatkṣetrapārśvamānīkaṃ pramāṇapārśva mānīkaṃ dīrghacaturaśraṃ bhavati / asya kṣetrasya pārśvamānīmakṣṇayetarat pārśvamupasaṃharet--gamayet, sā pārśvamānīmakṣṇayetaratā yatretarasyāḥ pārśvamānyāḥ pradeśe nipatati tadapachindyāt--pārśvamānīmapācchityādhikaṃ tyajet, chinnayā nirastaṃ--chinnaṃ pārśvamānīnirasitavyakṣetrasya karaṇī bhavati / tayā pārśvamānyā caturaśre kṛte nirasitavyakṣetraṃ nirastaṃ bhavatītyarthaḥ / sundararājīyā vyākhyā caturaśrātachinnayā nirastam nirhāro--nirasanam / yathā nividhe 'gnau kriyamāṇe dvipuruṣeṇa caturaśre kṛte catuṣpuruṣo bhavati / tatraikapuruṣatyāgārthaṃ puruṣamātratiryaṅbhānyā vṛdhramullikhya tasyottarāṃ pārśvamānīṃ dakṣiṇāṃ prācīmitaratpārśvaṃ gamayet / sā ca tatra dvipuruṣapramāṇāyāṃ catvāriṃśacchatadvayāṅgulapramāṇāyāṃ pañcatilāśvāpacchindyāt / pariśi ṣṭayā karaṇyā caturaśre kṛte puruṣo nirasto bhavati / kapardibhāṣyam yathā svayameva darśayati-- upasaṃhṛtākṣaṇayārajjuḥ sā catuṣkaraṇī chinnā cetarā ca yat pṛthagbhūte kurutas tad ubhayaṃ karoti || āpśus_2.6a || upasaṃhṛtā pūrvaṃ pārśvamānī / idānīmakṣṇayārajjuś ca raśrasyasā catuṣkaraṇī dvipuruṣāt chinnā pārśvamānī itarātiryahbhānī yatpṛthagbhūte kurutaḥ tadubhayaṃ karoti // kathamityāha-- tiryaṅmānī puruṣaṃ śeṣas trīn || āpśus_2.6c || tiryaṅbhānī puruṣaṃ karoti / śeṣastvakṣṇayārajjudvau / tadubhayaṃ tasyākṣṇayārajuriti trīnkaroti // tad uktam || āpśus_2.6d || taccāpyuktam // karavindīyā vyākhyā imaṃ prakāramudāharaṇamukhena spaṣṭikariṣyannāha-- urasaṃhatā taduktam upeti / sarvato dvipuruṣapramāṇaṃ catuṣpuruṣaṃ caturaśraṃ viṣayīkṛ tyodāharati / ekasya caturaśrasyāvayavabhūte dīrghacaturaśre yā pārśvamānyakṣṇayopasaṃhṛtā sā catuṣkaraṇī catuṣkaraṇī catuṣpuruṣakaraṇīti pratijñātā / asya tiryaṅbhānī ca puruṣamātrakaraṇīti / asya dīrghacaturaśrasya chinnā pārśvamānī kiyatkaraṇīti na jñātā, saivātrāvagantavyā / atra puruṣapramāṇaṃ tiryaṅbhānyā pṛthagbhūtayā yatkriyate chinnayā pārśvamānyā pṛthagbhūtayā yatkriyate akṣṇayārajjuḥ tadubhayakṣetrakaraṇīti nyāyato 'vagatā / tatrākṣṇayārajjuphalabhūtāccatuṣpuruṣāccaturaśrādekapramāṇaṃ tiryaṅbhānīphale tvekasminnapanīte trayaḥ puruṣāḥ pariśeṣyāt sā tripuruṣakaraṇītyavagantavyā / ata idamuktaṃ tiryaṅbhānī puruṣaṃ karoti śeṣaḥ chinnā pārśvamānī / trīn puruṣān iti pulliṅganirdeśaḥ puruṣabhiprāyaḥ / puruṣanirdeśaśvāgnau puruṣeṇa vimānaṃ puruṣābhyāsāpacayau samāsanirhārayoḥ udāharaṇamiti / ayamarthaḥ--sarvato dvipramāṇāccatuṣpuruṣāccaturaśrādekaṃ puruṣamapanīya tripuruṣaṃ samacaturaśraṃ kartumicchan taccaturaśraṃ puruṣapramāṇayā rajjvā madhye paricchidya dvidhā kṛtvā tadarghasyaikāṃ pārśvamānīmaparāṃ pārśvamānīṃ pratyakṣṇayopagamayitvā tayoryatra saṃpātaḥ tatrāvasthitāṃ pārśvamānīṃ chicvāvaśiṣṭaṃ nirasya śiṣṭayā pārśvamānyā samacaturaśre kṛte taccaturaśraṃ tripuruṣacaturaśraṃ bhavati / tathā sarvataśvatuṣpuruṣāccaturaśrāccaturaḥ puruṣānapanīya dvādaśapuruṣaṃ samacaturaśraṃ kartumicchaddvipuruṣapramāṇayā tiryaṅbhānyā samacaturaśraṃ vibhajyārdhasyaikāṃ pārśvamānīmanyāṃ prati gamayitvā tayoḥsannipāte 'vasthitāṃ pārśvamānīmavacchidya chedaṃ nirasya śiṣṭayā pārśvamānyā caturaśre kṛte tat kṣetraṃ dvādaśapuruṣasamacaturaśraṃ bhavati / chinnaśiṣṭā pārśvamānī tatkaraṇī bhavatītyarthaḥ / evaṃ pramāṇakṣetre tṛtīyadvikaraṇīmapanīya tṛtīyakaraṇī bhavati / evameva sarvatra catuṣkaraṇīcaturthakaraṇīprabhṛtayaḥ karaṇyo 'vagantavyāḥ / taduktaṃ "dīrghasyākṣmayārajjurityanena / asyopayogo droṇādiṣu, sundararājīyā vyākhyā tadevodāharati---- upasaṃhṛtā taduktam yā akṣṇayopasaṃhṛtā-ekībhūtā rajjuḥsā catuṣkaraṇī dvipuruṣāpacchinnā pārśvamānī apacchinnā pañcatilonāṣṭaśatadvayāṅgulā / itarā--puruṣamātrī tiryaṅbhānī ca yatpṛthagbhūte kurutastadubhayaṃ karati karṇarajjutvāt / tatra tiryaṅbhānī spaṣṭameva hi puruṣamātraṃ karoti / pāriśeṣyātpārśvamānī trīn puruṣān karotīti jñātuṃ śakyate / taduktaṃ "dīrghasyākṣṇayārajjuḥ' ityādinā / kapardibhāṣyam dīrghacaturaśraṃ samacaturaśraṃ cikīrṣan tiryaṅmānyāpacchidya śeṣaṃ vibhajyobhayata upadadhyāt || āpśus_2.7a || dīrghacaturaśraṃ samacaturaśraṃ kartumicchan tiryaṅbhanyā tiryaṅbhānīpramāṇenāpacchidya śeṣaṃ vibhajya--dvidhā kṛtvā tadubhayataḥ agrataḥ pārśvataśropadadhyāt--nikṣipet / khaṇḍam āgantunā saṃpurayet || āpśus_2.7b || khaṇḍamāgantunātiriktena pūrayet / pūrayitvā tadatiriktaṃ tyacet / tasya nirhāra uktaḥ || āpśus_2.7c || tasya tyāgavidhiruktaḥ / iti dvitīyaḥ khaṇḍaḥ karavindīyā vyākhyā dīrghacaturaśraṃanirhrāsa uktaḥ dīrghoti--sarvatastulyapramāṇaṃ samacaturaśraṃ ekata āyāmato 'dhikaṃ dīrghacaturaśraṃ samacaturaśraṃ kurvan tiryaṅbhānyā tiryaṅbhānīpramāṇayā rajjvā parimite pradeśe madhye dakṣiṇottaramapa cchidya śeṣaṃ purvabhāgaṃ madhye diryak dvidhā vibhajya tayoḥ paścimaṃ bhāgaṃ tathaivāvasthāpya pūrvabhāgaṃ prathamasyottarataḥ prācīnamupadadhyāt / uttarapūrvabhāgaṃ śūnyabhūtaṃ khaṇḍamāgantunā saṃpūrya samacaturaśraṃ saṃpādya adhikamāgantubhūtaṃ khaṇḍaṃ tato nirharet--nirgamayet / tasya nirhāra uktaḥ "caturaśrāccaturaśraṃ nirjhihīrṣan' iti / tasyopayogo rathacaktrādiṣu / iti dvitīyaḥ khaṇḍaḥ sundararājīyā vyākhyā dīrghacaturaśraṃanirhāra uktaḥ tiryaṅbhānīpramāṇena pārśvamānīmapacchidya samacaturaśraṃ kṛtvā śeṣaṃ vibhajya purastāduttarataśvopadadhayāt, yathottarapūrvakoṇe samacaturaśraṃ āgantuḥ khaṇḍo bhaviṣyati / tasya nirhāra uktaḥ "caturaśrāccaturaśram' iti // iti dvitīyaḥ khaṇḍaḥ kapardibhāṣyam samacaturaśraṃ dīrghacaturaśraṃ cukīrṣanā yāvaccikīrṣet tāvatīṃ pārśvamānīṃ kṛtvā yadadhikaṃ syād yathāyogam upadadhyāt || āpśus_3.1 || samacaturaśraṃ dīrghacaturaśraṃ kartumicchan yāvatā dīrghabhūtena prayojanaṃ tāvatpārśvamālikhya yadadhikakṣetraṃ tadyathāyogaṃ yathā tatkṣetraṃ cujyate tathā kṣipet / caturaśraṃ vibhajya ubhayataḥprauge viniyogaḥ, avakīrṇipaśau ca / karavindīyā vyākhyā samacaturaśraṃ dvidhā kṛtvā tasyaikasmin bhāge bhāgāntarasyoparyupari nihite dīrghacaturaśraṃ bhavatīti manvānastasya prakāramāha-- samacatuhaśraṃaupadadhyāt sameti / tiryaṅbhānyā apacchidya śeṣaṃ vibhajedityeva / samacaturaśraṃ dīrghacaturaśraṃ kardumicchan samacaturaśraṃ tribhāgādvibhāgārdhādīnāmanyatamenaikāṃśena parimitatiryakpramāṇaṃ dīrghacaturaśraṅkartumicchati tāvatyā tiryaṅbhānyā samacaturaśramekato 'pacchidya śeṣasya samacaturaśrakaraṇīsamāṃ pārśvamānīṃ tāvatīmuktayā tiryaṅbhānyā samacaturaśraṃ kṛtvā tatra śeṣaṃ vibhajya yadadhikaṃ syāttadyathāyogamupadadhyāt / adhikasya yathā vibhāge kṛte vibhāgā ekaikaśo vā sarvāḥ saṃhasya vā bhāgāntarasyopari nidhīyamānāstadvistāraṃ vyāpyānyonyasaṃghaṭitāstaddīrghaṃ saṃpādayanti tathā vibhajya sarvaṃ śeṣaṃ bhāgāntarasyopari nidadhyāditi / ayamarthaḥ--samacaturaśraṃ dīrghacaturaśraṃ cikīrṣan ktriyamāṇasya cikīrṣitavistārapramāṇayā tiryaṅbhānyā samacaturaśramekato 'vacchidya śiṣṭasya ca pārśvamānīṃ tāvatīṃ kṛtvā tadadhimekayānekayā vā vibhajya tesarve bhāgā dīrghacaturaśraṃ yathā saṃpādayanti tathā sarvaśeṣaṃ bhāgāntarasyoparyupari nidadhyāditi / atrādhikṛte śeṣaśabde karmavācinyapi sannidheḥsāmarthyācca tasya ṣaṣṭhyartho 'pipratīyate / tāvatīmityādiśabdasya śeṣasaṃbandhitve sāmañjasyādyāvaccikīrṣedityapi dīrghavistāraviṣayaḥsyāt / eka eva nyā yo dīrghasyāpi dīrghavīdhāvavagantavyaḥ / tatra ślokāḥ-- caturaśraṃ samaṃ dvaidhaṃ kṛtvā bhāgāntaropari / kṣipte bhāgāntare dīrghacaturaśraṃ tu taddhavet // kariṣyamāṇadīrghasya vistārasamapārśvakam / vibhajya śeṣamadhikaṃ yathāyogaṃ hi tatkriyā // tāvatī pārśvamānyāś ca śeṣasyāñjasyabhāgataḥ / kariṣyamāṇadīrghasya tiryagyāvaccikīrṣitam // sundararājīyā (samacaturaśraṃaupadadhyāt) ayamatra prakāraḥ-- yāvadicchaṃ pārśvamānyā prācyau vardhayitvā uttarapūrvāṃ karṇarajjumāyacchet, sā dīrghacaturaśramadhyasthāyāṃ samacaturaśratiryaṅbhānyāṃ yatra nipatati tata uttaraṃ hitvā dakṣiṇāṃśaṃ tiryaṅbhānīṃ kuryāt, taddīrghacaturaśraṃ bhavati / dīrghasya dīrghakahaṇe 'pyayameva prakāraḥ // kapardibhāṣyam caturaśraṃ maṇḍalaṃ cikīrṣan madhyāt koṭyāṃ nipātayet || āpśus_3.2a || yaccaturaśraṃ maṇḍalaṃ kartumicchet / rathacaktracidādau viniyogaḥ / madhyātkoṭ- cāṃ nipātayet--madhyame śaṅkau pāśaṃ pratimucya koṭyāmāyacchet karṇenā'yacchet / apasārya tatra lakṣaṇaṃ kṛtvā-- pārśvataḥ parikṛṣyātiśayatṛtīyena saha maṇḍalaṃ parilikhet || āpśus_3.2b || tenaiva lakṣaṇena pārśvataḥ ākarṣet / parikṛṣṭaṃ yāvacca turaśramatītya śete so 'tiśayaḥ / tasyātiśayasya tṛtīyena saha caturaśrārghena maṇḍalaṃ parilikhet--sarvato likhet / sā nityā maṇḍalam || āpśus_3.2c || sānityā maṇḍalaṃ karoti / anityā sathūlā // yāvad dhīyate tāvad āgantu || āpśus_3.2d || straktiṣu yāvaddhīyate tāvatpārśve na gacchati / etacca vacanamāsannataratvakhyāpanārtham / karavindīyā vyākhyā (caturaśraṃ maṇḍalaṃatāvadāgantu) samacaturaśraṃ maṇḍalaṃ cikīrṣana kartumicchan tasya caturaśrasyākṣṇayārajvarghapramāṇāt kiñcidadhikāmekataḥpāśāṃ rajjuṃ mītvā tatpāśaṃ caturaśrasya madhyame śakṅau pratimucya tāmakṣṇayākoṭyāṃ nipātya tatra lakṣaṇaṃ kṛtvā pārśvapradeśādatiriktalakṣaṇayorantarālaṃ tredhā vibhajya antato dvau bhāgāvutsṛjya bhāgenaikena sahitāyāṃ caturaśrārddhapramāṇayā rajjvā yathā bhūmimaṇḍalaṃ bhavati tathā paritaḥsarvato likhet / evaṃ kṛte sā nityā maṇḍalaṃ--caturaśrakṣetratilyakṣetraṃ bhavati / sā nityā--sā bhūmirnityā, yāvat caturaśre bhūmiḥ maṇḍale 'pi sā bhavatī tyarthaḥ / tatra hetumāha--yāvaddhīyate tāvadāgantu--yāvatpramāṇaṃ kṣetraṃ hīyate hīyamānatayā (iti) ṭṛśyeta caturaśabhaktiṣu tāvanmaṇḍalasya pārśveṣvāgantu ṭṛśyate, tasmānnityeti / nanu viṣkambhārdhena pariṇāhārdhamabhyasya phalāvagatirityanena nyāyena bhūmeḥ nātyantatulyatā, tatkathaṃ nityeti? ucyate--yadyapyanityā, tathāpyanyeṣāmupāyāntarāṇāmatisthūlatvādasya copāyasyāsannatvāt samyagupāyasya vahuprayatnasādhyatvena aśakyatvāccaivaṃ vadata ācāryasyāyamevopāyaḥsādhurityabhiprāyaḥ / yāvadiha hīyate tāvadāgantu iti tayoralpavaiṣamyāttāvadeveti / pravṛttirocanārthamanityāpi nityetyuktetyadoṣaḥ / athavā yā rajjurmaṇḍalaṃ karoti sā rajjuriti rajjvabhiprāyo 'pi tacchabdaḥ / sundararājīyā vyākhyā (caturaśraṃ maṇḍalaṃatavadāgantu) caturaśramadhye śaṅkuṃ nihatya tasmin rajjuṃ pratimucya koṭyāmakṣṇayāṃ nipātya cihnaṃ kṛtvā pārśve kṛtvā pārśva ca parikṛṣya tasmin cihnaṃ kṛtvā cuhnayorantarālaṃ tredhā kṛtvā ekabhāgasahitena caturaśrārghena maṇḍalaṃ parilikhetsā rajjuranityā maṇḍalaṃ karoti yāvaddhīyate koṭiṣu tāvatpramāṇaṃ pārśvaṣvāgacchati // kapardibhāṣyam maṇḍalaṃ caturaśraṃ cikīrṣan viṣkambhaṃ pañcadaśa bhāgān kṛtvā dvāv uddharet | trayodaśāvaśiṣyante | sā nityā caturaśram || āpśus_3.3 || maṇḍalaṃ caturaśraṃ kartumicchan maṇḍalasya viṣkabhyaṃ vyāsaṃ pañcadaśadhā vibhajya dvau bhāgau tyajet / trayodaśabhāgāḥśiṣyante / taistrayodaśabhirmitā rajjuḥ tāvatkṣetraṃ caturaśraṃ karoti / sā cānityā sthūlatarā / trayodaśāvaśiṣyanta iti vacanaṃ śulbāntaroktādapi mānasaṃ varamiti khyāpanārtham / tīvrasutasome viniyogaḥ / tatra prācyekādaśini mātavyā / tatrāṅgulena prādeśamātraṃ vedikhaṇḍamupādātavyam / yadi dvādaśāṅgulā uparavāḥ ardhaprādeśāṅkordakṣiṇataḥṣaḍaṅgule śaṅkuṃ nihatya tāvadvayāsa catustriṃśatprakramāyāmā prācī vedirmantavyā / daśānāṃ kṣetram / sūtrakāropadeśena pañcaśatāni catvāriṃśadadhikāni aṅgulakṣetrāṇi / tadardhāṅgulaṃ gṛhyate / tena vedicchedor'dhamāneṣu / pūrvārdhānāṃ vedisaṃskāro na kriyate / atiriktakṣetraṃ nirastaṃ bhavati / vedeśrvāvaṭeṣu vicchittirbhavati-- karavindīyā vyākhyā (maṇḍalaṃ caturaśraṃ cikīrṣanacaturaśram) maṇḍalasya vistārapramāṇaṃ viṣkambhaḥ / tatpañcadaśadhā vibhajya dvau bhāgāvapanayet / śiṣṭāstrayodaśa bhāgāścaturaśrasya karaṇī bhavati / atrāpi sā nityetyādi samānaṃ / tāveva codyaparihārau / sundararājīyā vyākhyā (maṇḍalaṃ caturaśraṃ cikīrṣanacaturaśram) trayodaśa bhāgāḥ karaṇī caturaśrasya anityā caturaśraṃ karoti / anayoranityatvaṃ vijñāyate gaṇitavirodhātparasparavirodhācca / tathāhi--saptavidhasya sāratniprādeśasya rathacakracitāvagneḥ kṣetraṃ lakṣamaṣṭau ca sahasrāṇyaṅgulayaḥ, tasya caturaśrīkṛtasya karaṇī trīṇi śatānyaṣṭāviṃśatiśrvāṅgulayor'dhadvāviṃśāśrva tilāḥ / tasminnuktena margeṇa maṇḍale kṛte trīṇi śatāni catuḥsaptatiśrvāṅgulayo viṣkambho bhavati / tasya pariṇāhaḥsahasraṃ pañcasaptatiśatāṅgulayaḥ / yathā'huḥ-- caturadhikaṃ śatamaṣṭaguṇaṃ dvāṣaṣṭistathā sahasrāṇām / ayutadvayaviṣkambhakyāsanno vṛttapariṇāhaḥ // iti / asya maṇḍalasya phalaṃ lakṣaṃ navasahasramaṣṭau śatāni ṣaṣṭiśvāṅgulayo ṭṛśyante uktaṃ ca -- samapariṇāhasyārdhaṃ viṣkambhārdhahatameva vṛttaphalam / iti / evamagnikṣetre rathacakracidādau maṇḍale kṛte ṣaṣṭyadhikāni aṣṭaśatāni sahasraṃ cāṅgulayo 'tiricyante / tathā ca parasparavirodhaḥ / ardhadvāviṃśatitilasahitāṣṭāviṃśatiśatatrayāṅgulakaraṇīkasyāgnermaṇḍalīkṛtasya viṣkambhaḥ catuḥsaptatiśatatrayāṅgula uktaḥ / tasyaiva maṇḍalasyoktena mārgeṇa caturaśrīkaraṇe trīṇi bhavatīti pūrvoktāyāḥ karaṇyāḥsāṣṭādaśatilāścatasro 'ṅgulayo hīyante / tasmātsūkṣmamicchatā caturaśrasya maṇḍalakaraṇe sūtroktādatiśayatṛtīyabhāgasahitādviṣkambhārdhādaṣṭādaśaśatāṃśastyājyaḥ / evaṃ kṛte rathacakracitau biṣkambhaḥ ṣaṭratilonaikasaptatiśatatrayāṅgulo bhavati / pariṇāhaś ca pañcaṣaṣṭiśatasahasrāṅgulayaḥ / tasya maṇḍalasya samapariṇāhasyetyādinā pūrvoktena ānītaṃ phalaṃ lakṣamaṣṭau sahasrāṇi bhavanti / maṇḍalasyāpi caturaśrakaraṇe sūtrokte viṣkambhe svasmāt triguṇāt trayastriṃśacchatāṃśaṃ yuñjyāt / tatra ślokāḥ-- caturaśramaṇḍalakṛtau tyaktavyo 'ṣṭādaśaśatāśaḥ / sūtroktādvyāsārdhādvyāsārdhaṃ maṇḍalasyaitat //1 // caturaśravyāse vā triṃśaśatāṃśaṃ samābhyasya / punaraṣṭamaṃ ca yuñjyādviṣkambho maṇḍalasyaiṣaḥ //2 // maṇḍalacaturaśrakṛtau viṣkambhe sūtracodite yuñjyāt / triguṇātsvakātrrayastriṃśatsātiśayānmaṇḍalasyaitat //3 // maṇḍalaviṣkambhāddvātriṃśaśatāṃśakaṃ parityajya / śiṣṭānnavamaṃ jahyāccaturaśrasyaiṣa viṣkambhaḥ //4 // evaṃ kṛte hi vahnāvekaśatavidhe 'pi vṛttaviṣkambhe / sa tiladvitayaviśeṣo na ca bhavati parasparadhirodhaḥ //5 // kapardibhāṣyam pramāṇena pramāṇaṃ vidhīyate || āpśus_3.4 || caturaśraṃ pramīyate kṣetramaneneti pramāṇaṃ prakramādi / yatra pramāṇenaiva codanā tatra tenaiva caturaśraṃ vidhīyata iti pratyetavyam / puruṣaṃ dakṣiṇe pakṣaḥ ityādiṣu ca saṃkhyā vivakṣitā / karavindīyā vyākhyā dvikaraṇīprabhṛtayaḥ karaṇya uktāḥ tāsāṃ phalāvagamāyāha--pramāṇeneti / (pramāṇena pramāṇaṃ vidhīyate) yatra pramāṇenaikena vimānaṃ tatra sarvatastenaikena parimitaṃ caturaśraṃ phalaṃ bhavati yathā "puruṣaṃ dakṣiṇe pakṣe' ityādi, sundararājīyā vyākhyā caturaśrāṇāṃ phalakṣetramāha-- (pramāṇena pramāṇaṃ vidhīyate) pramāṇamātreṇa daṇḍena pramāṇamātraṃ kṣetraṃ vidhīyate--kriyate / kapardibhāṣyam caturaśram ādeśād anyat || āpśus_3.5 || ādiśatītyādeśo vidhiḥ / vidheranyaddhavati--yatra vidhīyate tatrānyadapi bhavati tenaiva pramāṇena gārhapatyacityuparavādiṣu karavindīyā vyākhyā (caturaśramādeśādanyat) ādiśatītyādeśaḥ--upadeśaḥ / tenānyaccaturaśrāt prāgādiphalatvamavagamyate / athavā ādiśatītyādeśo--gaṇitaśāstram / tato viṣamādīnāṃ phalamavagantavyamiti / uktaṃ ca tatra sarveṣāṃ kṣetrāṇāṃ prasārya pārśvaphalaṃ tadabhyāse iti, asyārthaḥ--sarveṣāṃ viṣamakṣetrāṇāṃ pārśve--pārśvamānītiryaṅbhānyau prasāryasaṃpādya / tadabhyāse--tayoranyānyaguṇakāle phalamavagantavyamiti / trikaṃ dvidhā pracchidyānyataracchedamanyatropadadhyāt / tatra sā dīrghā caturaśrā / "tathāyuktāṃ saṃcakṣate' vakṣyamāṇena nyāyena phalāvagamaḥ, dīrghacaturaśrasya pārśvamānīpramāṇena tiryaṅbhānīpramāṇamabhyasya phalāvagamaḥ / vṛttasya pariṇāhārdhena viṣkambhārdhamabhyasya phalāvagamaḥ / śarārdhapramāṇena dhanurardhamabhyasya dhanuṣaḥ phalāvagama ityādi gaṇitaśāstrādavagantavyamiti / prakṛtamanusarāmaḥ // sundararājīyā (caturaśramādeśādanyat) sarvatra caturaśrameva kriyate tadvidhānādeva maṇḍalādi / kapardibhāṣyam dvābhyāṃ catvāri || āpśus_3.6a || dvābhyāṃ prakramābhyāṃ caturaśre kṛte catvāri puruṣapramāṇāni bhavanti / maṇḍalānāṃ caturaśrakaraṇamuktam / caturaśrāṇāṃ maṇḍalakaraṇamidaṃ noktaṃ iyatyā rajjvā iyat kṣetraṃ bhavatīti / ata idamucyate tribhir nava || āpśus_3.6b || tribhiḥ prakramaiḥ caturaśre kṛte nava puruṣakṣetrāṇi bhavanti / tathā bhūmāvālikhya draṣṭavyam / karavindīyā vyākhyā (dvābhyāṃanava) upalabdhiḥ yatra dvābhyāṃ dviguṇapramāṇena vimānaṃ tatra sarvato dvipramāṇe caturaśre dvipramāṇaparimitāni catvāri caturaśrāṇi phalaṃ bhavati / tripramāṇe caturaśre tripramāṇaparimitāni nava caturaśrāṇi phalam / sundararājīyā vyākhyā (dvābhyāṃanava) dvipramāṇena daṇḍena catvāri pramāṇakṣetrāṇi bhavanti / kapardibhāṣyam yāvatpramāṇā rajjus tāvatastāvato vargān karoti || āpśus_3.8a || yāvatpramāṇā--yāvadāyāmā rajjuḥ tāvato vargānkaroti--paṅktīḥ karoti--yāvatsaṃkhyāyuktaṃ pramāṇaṃ tāvatsaṃkhyāyuktāḥ paṅktīḥ karoti / pañcamānāṃ pañcasakhyāyu ktānvargānkaroti / evaṃ sarvatra yojanīyam / tathopalabdhiḥ / bhūmāvālikhya prekṣite tathaivopalabhyate / dyābhyāṃ kṛte ubhayato likhaite catvāri śṛṅgāṇi bhavanti, pañcabhiḥ kṛte pañcadhā, ubhayato likhite pañcaviṃśatiśṛṅgāṇi bhavanti / evaṃ sarvatra draṣṭavyam / karavindīyā vyākhyā (yāvatpramāṇā yathopalabdhiḥ) yāvanti pramāṇāni yasyā rajjvāḥ sā rajjustāvatastāvataḥ pramāṇasaṃkhyāyuktān tāvataḥ--tatsaṃkhyāguṇitānvargān samacaturaśrān karoti / "vargasamacaturaśraḥ' iti gaṇitaśāsreṣu vyavahāraḥ / tathā catuṣpramāṇā rajjuścaturbhirguṇitāścaturo vargān ṣoḍaśa karoti / pañcapramāṇā pañcabhirguṇitān pañca vargān pañcaviṃśatiṃ, ṣaṭpramāṇā ekonapañcāśataṃ, aṣṭapramāṇā catuḥṣaṣṭiṃ, navapramāṇā ekāśītiṃ, daśapramāṇā śataṃ, ekādaśapramāṇā ekaviṃśottaraśataṃ, dvādaśapramāṇā catuśvatvāriṃśacchatami tyādi draṣṭavyam / pramāṇamāha--upalabdhistathā--tathopalabhyate / ukteṣvartheṣu pratyakṣaṃ pramāṇamityarthaḥ / tathā dvipramāṇaṃ caturaśraṃ dvidhāpacchidya catvāryupalabhyante / tripamāṇaṃ tridhāpacchidya nava, catuṣpramāṇaṃ caturdhāpacchidya ṣoḍaśa, evaṃ pañcapramāṇādi ṣvapi / tathā dīrghasyākṣṇayārajjurityādiṣu tathātathopalabhyante / dvābhyāmekamabhyasya phale dve upalabhyete / tribhirdve abhyasya ṣaṭa / caturbhirdve abhyasyāṣṭau / tathāhi--dvipramāṇapārśvamānīkamekapramāṇatiryaṅbhānīyakaṃ dvidhāpacchidya dve upalabhyete / dvipramāṇapārśvamānīkaṃ tripramāṇatiryaṅbhānīkaṃ pramāgdvidhodaka tridhāpacchidya ṣaḍupalabhyante / evamanyeṣvapi pārśvamānīpramāṇasaṅkhyayodagavacchedaḥ tiryaṅbhānīpramāṇasaṅkhyayā prāgavaccheda iti kṛtvā phalāvagamaḥ / sundararājīyā vyākhyā (yāvatpramāṇā tathopalabdhiḥ) caturbiḥṣoḍaśa pañcabhiḥ pañcaviṃśatirityādi / atra pramāṇam---- tathopalabdhiḥ / kapardibhāṣyam adhyarghapuruṣā rajjurdvai savādau karoti / adhi--uparyardhaṃ yasyāḥsā adhyardhā, tayā kṛte caturaśre savādau dvau karoti (1 1ñ2 n 1 1ñ2 u 9ñ4 u 2 1ñ4)ekasya vargaḥ ekaḥ (12u1)tasyāgrataḥ pārśvataś ca dvāvardhau / pūrveṇa saha dvau, ardhena yaccaturaśraṃ kṛtaṃ, koṭyāṃ sapādam / tena pādau dvau karoti / evamevottarasūtraṃ yojayitavyam // ardhatṛtīyapuruṣā ṣaṭ sapādān || āpśus_3.8b ||athātyanta pradeśaḥ || āpśus_3.9a || sārvatriko vidhiḥ (5ñ2 n 5ñ2 u 6 1ñ4) yāvatā yāvatādhikena parilikhati tatpārśvayor upadadhāti | yac ca tena caturaśraṃ kriyate tat koṭyām || āpśus_3.9b || ardhapramāṇena pādapramāṇaṃ vidhīyate || āpśus_3.10a || yāvatā thedenādhikena parilikiti tatpārśvayoragrataśvopadadhāti / yattena caturaśraṃ kriyate tatkoṭyāṃ--evaṃ vihitena yaccaturaśraṃ koṭyāṃ tenaiva saha sākhyā boddhavyoti / maṇḍalapūraṇe caikenai kaṃ bhavati / ardhe cārdhamiti kasyacibhdrāntiḥsyāt atastaṃ pratyāha-- ardhapramāṇena pādapramāṇaṃ vidhīyate / pramāṇasyārdhapramāṇena pādapramāṇaṃ vidhīyate / asyaiva kāraṇamāha- ardhasya dvipramāṇāyāḥ pādapūraṇatvāt || āpśus_3.10b ||tṛtīyena navamī kalā || āpśus_3.10c || ardhasya dvipramāṇā puruṣamātrī / pādānāṃ pūraṇaṃ yataḥ / taduktaṃ--"dvābhyāṃ catvāri' iti / tṛtīyena navamī kalā, pramāṇatṛtīyena navamī kalā -- navamoṃ'śa ityarthaḥ / tadapyuktaṃ-- tribhirnaveti. ityāpastambhasūtravivaraṇe kapardibhāṣye śulbākhyapraśne prathamaḥ paṭalaḥ tṛtīyaḥ khaṇḍaḥ karavindīyā vyākhyā. idānīṃ sacchedapramāṇamucyate--adhyardheti / (adhyardhapuruṣā navamī kalā) adhyardhapuruṣapramāṇenādhyardhapuruṣamabhyasya phalaṃ dvau sapādau--pādasahitau dvaupu ruṣau karoti / ardhatṛtīyapuruṣā ṣaṭ sapādān, ardhaṃ tṛtīyaṃ yeṣāṃ te ardhatṛyīyāḥ, te ca pramāṇaṃ yasyāḥ sār'dhatṛtīyapuruṣā / sā yenābhyastāḥ phalaṃ sapādān ṣadpuruṣān karoti / upalabdhirapi tathā adhyardhapuruṣacaturaśrasyārdhena caikena cāpacchedaḥ prākcodakca eka me kena dvāvardhau pādaśva, evamanyadapi ubhyataḥ sacchede sapādarajjumadhyardhaṃ ṣoḍaśāṃśaṃ karoti / caturaśrakṣetravipṛddhau vṛddhakṣetraparijñānaprakāramāha--antaḥsamīpaṃ prakaraṇaṃ tadatītya vartata ityatyantaḥ atyantaḥ pradeśaḥ vidhiryasya so 'tyantapradeśaḥ--sārvatrika ityarthaḥ / samacaturaśra viṣayo 'yam / yāvatā--yāvatpramāṇena, yāvatādhikena--yāvatpra māṇonādhikena / eko yāvacchabdaḥ pramāṇamātraviṣayaḥ, anyo yāvacchabda āganduviṣayaḥ / yāvatā pramāṇena yāvanmātrādhikenetyarthaḥ / parilikhati yaccaturaśrakaraṇārthaṃ parilikhati tatra tat adhikamāgantumūlacaturaśrakṣetraṃ pārśvayoḥ prācī codīcī ca kṣetramupadadhāti--saṃyojayati / yacca tenadhikamātreṇa caturaśraṃ kriyate tatkṣetraṃ koṭyāṃ saṃyojayati / etaduktaṃ bhavati--sarvatra samacaturaśrakṣetravivṛddhau vivṛddhasya caturaśrasya ca dakṣiṇapa śvima bhāge mūlapramāṇakṛtacaturaśraṃ parikalpya tasyatasya pūrvottarapārśvayostatpār śvamitapārśvamānīkaṃ pramāṇādhikamātratiryaṅbhānīkaṃ kṣetraṃ parikalpya yacca tenā dhikamātreṇa ekenaikaṃ dvābhyāṃ catvāri tribhirnavetyādiphalakaraṇaṃ caturaśraṃ kriyate tatkṣetraṃ prāgudakkoṭyā parikalpayediti / evaṃ sarvatra samacaturaśrasya kṣetravṛddhau kṣetrasya parigaṇanaṃ kuryādityarthaḥ / ardhapramāṇena--pramāṇārdhenāpādapramāṇaṃ--pādo 'tra caturthobhāgaḥ, tatpramāṇaṃ vidhīyate saṃpādyate pramāṇārdhamitaṃ kṣetraṃ prameyasya catu rthabhāgo bavati / kutaḥ? ardhasya dvipramāṇāyāḥ pādapūraṇatvāt ardhasya dvipramāṇakatayā bhūmeścaturbhāgaḥ pūryate / tṛtīyena navamī kalā--pramāṇatṛtīyena kṣetrasya navamoṃ'śaḥ pūryate / upalabdhi s tathā / ekapramāṇāyā bhūmerardhena prākyodakcāpacchede kṛter'dhapramāṇakṛtā bhūmirekapramāṇāyāḥ pādo dṛśyate, tasyā evaṃ prākcodakcāpacchede pramāṇatṛtīyamitā bhūmirekapramāṇāyā navamāśo dṛśyate / tathā caturthena ṣoḍaśa kalā, pañcamena pañcaviṃśatikalā, ṣaṣṭhena ṣaṭratriṃśoṃ'śaḥ pūryate / evamanyānyapi chedaphalāni draṣṭavyāni // iti śrīkaravindasvāmikṛtāyāṃ śulbapradīpikāyāṃ prathamaḥ paṭalaḥ. sundararājīyā vyākhyā atha sacchedānāṃ phalamāha---- (adhyardhapuruṣā ṣaṭ sapādān) evaṃ ardhacaturthapuruṣād dādaśa sapādān, ardhapañcamapuruṣā viṃśatiṃ sapādānityādi / sapādapuruṣā adhyardhaṃ ṣoḍaśabhāgaṃ cetyādi draṣṭavyam / sārvatriko 'yaṃ vidhiḥ--kṛtsnaṃ caturaśraṃ vardhayitumicchan yāvatā pramāṇena vardhayitumicchati tatpurastāduttarataśvopadadhāti / adhikapramāṇena yaccaturaśraṃ kriyate taduttarapūrvasyāṃ koṭyām / idānīṃ tacchedānāṃ phalamāha-- (athātyantapradeśaḥ) dvipramāṇāyā rajjvāḥ ardhasya pramāṇamātrasya pādapūraṇa tvāt / dvipramā ṇāyā rajjvāḥ phalaṃ catvāri / tasya pāda ekam, tasya pūraṇatvādityarthaḥ // (tṛtīye navamī kalā) kalābhāgastripramāṇāyāstattṛtīyasya navamapūṇatvāditi gamyamānatvānnoktam / caturthena ṣoḍaśa, pañcamena pañcaviṃśatirityādi draṣṭavyam // iti sundararājīye āpastambaśulbasūtravyākhyāne śulbapradīpe prathamaḥ paṭalaḥ. kapardibhāṣyam pūrvamaviśeṣeṇa mānamuktam, asyeyānāyāmaḥ iyānvistara evaṃ ca vihartavyamiti / viśeṣavidhānārthamāha-- āgnyādheyike vihāre gārhapatyāhavanīyayor antarāle vijñāyate || āpśus_4.1a || gārhapatyāhavanīyayorantarālaṃ yathā syānnāhavanīyadakṣiṇāgnayoḥ dakṣiṇāgnigārhapatyayorvā mā bhūdityevamarthaṃ gārhapatyāhavanīyagrahaṇam / vijñāyate--śrūyate / śrutirvakṣyamāṇā / aṣṭāsu prakrameṣu brāhmaṇo 'gnim ādadhīta | ekādaśasu rājanyaḥ | dvādaśasu vaiśyaḥ || āpśus_4.1b || caturviṃśatyām aparimite yāvatā vā cakṣuṣā manyate tasmān nātidūram ādheya iti sarveṣām aviśeṣeṇa śrūyate || āpśus_4.2 || prakrameṇa pramāṇaṃ vakṣyati / aṣṭau prakramānatītya gārhapatyādāhavanīyaṃ pratiṣṭhāpayati / evamekādaśasu rājanyasya / vaiśyasyadvādaśasu / caturviṃśatyā vā parimite vā yāvātā vā cakṣuṣā manyate / tasmānnādidūramādheyaḥ iti sarveṣāmaviśeṣeṇa śrūyate / yāvatā veti sarveṣāṃ vidhirvikalvena / iyatāntarālena vihārasaṃpattirbhavatīti mananam / atidūrapratiṣedho vyavāyaparihārārthaḥ / yadyatidūramādhīyate tadā śvādayo vyaveyuḥ / karavindiyā vyākhyā uktāḥsāmānyato vihārāḥ / idānīṃ darśapūrṇamāsādiṣu viśeṣavivakṣayā prathamabhūtāgnayādheyavihārayāgavidhirucyate / agnaya adhīyante 'smin karmaṇīti tadagnayādheyaṃ / tabhdava āgnayā dheyikaḥ / vihriyante 'smin agnaya iti vihāraḥ, devayajanedaśaḥ, tamadhikṛtya / gārhapatyāhavanīyayorantarāle--gārhapatyāhavanīya śabdābhyāṃ tattadāyatane lakṣaṇā antarāla śrutisāmarśyāt, antarāle antarālaṃ prastutya vijñāyate śrūyate / sarvatra vijñāyata ityasyāyamevārthaḥ gārhapatyāhavanīyagrahaṇāt, tayorevāntarāle / śrutirevaṃ paṭhyate-- aṣṭāsu prakrameṣu brāhnaṇo 'gnīnādadhītaikādaśasu rājanyo dvādaśasu vaiśyaḥ caturviṃśatyāmaparimite yāvatā vā caśruṣā manyate tasmānnātidūramādheya iti // sarveṣāmaviśeṣeṇ.a śrūyate / prakramaṃ vakṣyati dvipadastripado veti / aṣṭaprakramādayo 'ntarālaviśeṣaṇaṃ / aṣṭāsu prakrameṣvantarāle ityādi / aparimitasaṃkhyāyāṃ taccaturviṃśateḥ parataḥ tadānantaryāt, aparimitaṃ pramāṇāt bhūyaḥ, iti kātyāyanaḥ / yāvatā vā cakṣuṣā manyate tāvatā pramāṇena cakṣuṣā gṛhītena manyate yathā iyāṃścaturviṃśati prakrama iti cakṣuṣā mānaṃ / yadyapi caturviśateḥ parata eva paṭhyate tathāpi dvādaśasu vikrameṣvityārabhya yaṃ dvādaśasu vikrāmeṣu ityāditaittirīyakaśrutyanurodhādaṣṭaprakramādīnamapi sarveṣāṃ grāhyaṃ, tena iyānaṣṭaprakrama iyānekadaśa iyāndvādaśaprakrama iti saṃbhavati / tasmāccaturviṃśateradūramatidūrenādheyaṃ / anenāparimitavacanaprāptātidūratā niṣidhyate / caturviṃśatividhānādevetaḥ prāgatidūrā yogāḥ / catuviṃśatyādi vidhicatuṣṭayaṃ sarveṣāṃ brāhmaṇādīnāmaviśeṣeṇa bhavati / dvādaśasu vikrameṣvityapi sarveṣāmaviśeṣeṇa labhyate // sundahahājīyā vyākhyā (āgnayādheyike vaiśyaḥ) gārhapatyasya purastādeteṣu prakrameṣvatīteṣviti vijñāyate atha sāvarṇikī śrutiḥ / (caturviṃśatyā śrūyate.) aparimitaṃ "pramāṇābhdūya' iti kalpāntaram / cakṣuṣā manyata iti daṇḍādimānaniṣedhaḥ / iyānaṣṭau prakramāḥ, iyānekādaśa iyān dvādaśeti cakṣukṣā yāvantaṃ deśaṃ manyate tasmānnātidaraṃ tasyāvadheḥsamīpa ādheyaḥ / etatsarvaṃ prayogakāla evoktamanūdyate / kapardibhāṣyam dakṣiṇataḥ purastād vitṛtīyadeśe gārhapatyasya nedīyasi dakṣiṇāgner vijñāyate || āpśus_4.3 || dakṣiṇataḥ purastāt dakṣiṇāprākkoṇe deśe vitṛtīyadeśe--īṣadūnatṛtīyadeśe--kasya vitṛtīyadeśaḥ--gārhapatyāhavanīyayorantarālasya nedīyasi āsannatṛtīyadeśe pārśvādityarthaḥ / tatra dakṣiṇāgnerāyatanamiti śrūyate / karavindīyā vyākhyā. (dakṣimataḥavijñāyate) dakṣiṇataḥ purastāt dakṣiṇāprākkoṇadeśe tasya gārhapatyasya nedīyasi sannikṛṣṭe tasyaiva vitṛtīyadeśe viśabdo hīnavacanaḥ kiñciddhīnatṛtīyadeśāntarāle dakṣiṇāgrerāyatanaṃ śrūyate // sundararājīyā vyākhyā. dakṣiṇāgrayāyatanavidhānāthamāha / (dakṣiṇataḥavijñāyate) vitṛtīyadeśe vikalatṛtīyadeśe īṣadūnatṛtīyadeśa ityarthaḥ / gārhapatyasya dakṣiṇataḥ purastāttasyaiva nedīyasi vitṛtīyadeśe dakṣiṇāgrerāyatanamiti // kapardibhāṣyam. tatkathaṃ gṛhyata ityāya / gārhapatyāhavanīyayor antarālaṃ pañcadhā ṣaḍdhā vā saṃvibhajya ṣaṣṭhaṃ saptamaṃ vā bhāgam āgantum upasamasya samaṃ traidhaṃ vibhajyāparasmiṃs tṛtīye lakṣaṇaṃ kṛtvā gārhapatyāhavanīyayor antau niyamya lakṣaṇena dakṣiṇāpāyamya nimittaṃ karoti tad dakṣiṇāgner āyatanam | śrutisāmarthyāt || āpśus_4.4 || gārhapatyāhavanīyayorantarālaṃ pañcadhā vibhajya ṣaḍdhā vā vibhajyetyanvayaḥ / yadi pañcadhā tadā ṣaṣṭho bhāga āgantuḥ / ṣaṣṭhaṃ saptamaṃ vā bhāgaṃ āgantumupasamasya samaṃ traidhaṃ vibhajya / yadi ṣoḍhā tadā saptamo bhāgaḥ āgantiḥ / tamupasamasya saṃyojya, samaṃ traidhaṃ vibhajya; āgantunā saha viṣamaṃ mābhūditi samagrahaṇam / aparasmiṃstṛtīye lakṣaṇaṃ kṛtvā gārhapatyāvahanīyayorantau niyamya pāśau pratimucya lakṣaṇena dakṣiṇāpāyamya śaṅkaṃ nihanyāt / dakṣiṇāgnisthānaṃ śrutisāmarthyāt / sāmarthyamabhidhānaśaktiḥ asyāḥśruterayamevārthaṃ iti / tena gārhapatyāhavanīya yorantarālaṃ, triprathamavistārāyāmāni trīṇi caturaśrāṇi kṛtvāparasmin caturaśre uttarasyāṃ śroṇyāṃ gārhapatyaṃ dakṣiṇeṃ'sedakṣiṇāgnayāyatanaṃ pūrvasmin caturaśre, uttareṃsa āhavanīyamityevamādayo nirastā bhavanti / sarvatrāgnayāyatanāni caturaśrāṇi maṇḍalāni vā / iha tu maṇḍalaṃ gārhapatyamardhamaṇḍalākāramanvāhāryapacanaṃ / caturaśramāhavanīyamiti smaranti maṇḍalacaturaśrayorukto vidhiḥ / idānīṃ dakṣiṇāgneḥ dhanurākāra ucyate--piśīladvikaraṇyā caturaśraṃ kṛtvā pūrvoktena vidhānena maṇḍalaṃ kuryāt / tasya maṇḍalasya viṣkambhacaturbhāgaṃ dakṣiṇāgneḥ pūrvanihatācchaṅkorudagapasārya śaṅkaṃ nihatya tasminpāśaṃ pratimucya viṣkambhārdhena maṇḍalaṃ parilikhyottaramardhaṃ tyajet / tatra ślokau bhavataḥ---- dakṣiṇāgnerhatācchaṅkorudakchaṅkurdaśāṅgule / ekādaśatilairūne kāryasya dhanuṣā samaḥ // tasminpāśaṃ pratimucya viṃśatyāyatayā likhet / ūnayā tu dvāviṃśatitilairardhaṃ tyajedudak // iti / karavindīyā vyākhyā gārhapatyāhavanīyayoḥ--śrutisāmarthāt. etasya viharaṇamāha-- gārhapatyāhavanīyayorantarālamaṣṭaprakramādikaṃ dañcadhā ṣoḍhā vā saṃbhujya guṇayitvā ṣaṣṭhaṃ saptamaṃ vā bhāgamāgantumupasamas pañcadhā guṇane ṣaṣṭhaṃ ṣoḍhā guṇane bhāgamumasamasya saṃyojyāgantun tṛtīye gārhapatyasannihite tṛtīye lakṣaṇaṃ nirañjanaṃ kṛtvā gārhapatyāhavanīyayorantau niyamya rajjvantau pāśau gārhapatyasya pūrvaśaṅkau paścimaṃ pāśamāhavanīyasya paścimaśaṅkau pūrvaṃ pāśe pratimucya lakṣaṇena dakṣiṇāpāyamya nimittaṃ cihnaṃ tatra kuryāt / tannimittaṃ dhanurākṛterdakṣiṇāgnermadhyamaṃ, viśeṣāśravaṇāt / gārhapatyāhavanīyayormadhyamaśaṅkvorantau niyamyeti kecit / śrutisāmarthyāt / "dakṣiṇataḥ purastāt' ityādi śrutibalādityarthaḥ / atra pañcadhāpakṣe gārhapatyāhavanīyayorantarālasya dakṣiṇāgnayāyatanamadhyopakrāntāddakṣiṇottaralambāt paścimo bhāga ekatriṃśadaṅgulayaḥ tribhāgonasaptatilāś ca / pūrvabhāgo 'ṣṭāviṃśatiraṅgulayaḥ tribhāgādhikasaptaviṃśatitilāś ca / lambakaḥ ṣaṭtriṃśadaṅgulayaḥ pādonaṣoḍaśatilāś ca / ṣaḍdhāpakṣe dvātriṃśadaṅgulayaḥ sārdhasaptaviṃśatitilāś ca pūrvabhāgaḥ / lambakastriṃśadaṅgulayaḥ saptatilāś ca / pādāṣṭakamite 'ntarālavat prakramite ekādaśādiṣu ca bhāgayorlambakasya pramāṇamunneyaṃ, unnayanaprakāraṃ cātraiva vakṣyāmaḥ / atrāpyāyatanāni piśīlamātrāṇi, athavā asyaiṣa dhiṣṇyo līyata iti prājahitasyāpi dhiṣṇyatvadarśanādāyatanānāṃ caturaśramaṇḍalatvayoraniyamena prāptayorapi maṇḍajalameva gārhapatyāyatanaṃ agnanayo vai trayī vidyetyatrānuvākaparyāye tasya pṛthivīstuteḥ tadākāratvāccatasyāḥ ardhamaṇḍalākāraṃ dhanurākāraṃ dakṣiṇāgnayāyatanaṃ, tatraivāntarīkṣastuteḥ tadākāratvācca nabhasaścaturaśramāhavanīyam, tatraiva dyulokastuteḥ caturaśramaindrasthānamiti śāstrāntare darśanācca sabhyāvasathyayorapi caturaśrameva, tayostaddvikāratvāt / atra yogaḥ gārhapatyāyatane piśīlamātraṃ caturaśraṃ vihṛtya maṇḍalaṃ kuryāddakṣiṇāgnerapi vacanāt, viśīladvikaraṇyā caturaśraṃ vihṛtya maṇḍalakṭitya maṇḍalaviṣkambhacaturbhāgena dakṣiṇāgnanayāyatanaṃ tannimittāduttarataḥśaṅkuṃ nihatya tatra śaṅkau tadviṣkambhamadhyaṃ niyamyāntau samau kṛtvā maṇḍalaṃ vilikhya maṇḍaladhye prācīṃ lekhāṃ vilikhya udagardhaṃ tyajet / dakṣiṇārdha āyatanaṃ gārhapatyasya purastādaṣṭaprakramādīnatītya piśīlamātraṃ caturaśramāhavanīyaṃ kuryāt tatpurastāt sañcaramavaśiṣya āhavanīyavat sabhyaṃ tatpurastādāvasathyamapi / tadvat piśīlapramāṇaṃ ca / dviprādeśaṃ piśīlam / muṣṭikṛto 'ratniḥ piśīlamityeke / bāhvorantarālaṃ piśīlamityeka iti kecit / prakramyata iti pakrama iti padasyāpi prakramatāmicchanti / tathāpi labhyate, ayamatra vimānakramaḥ--gārhapatyāhavanīyadhiṣṇiyau vimāya gārhapatyāhavanīyayorantarālamityādi dakṣiṇāpāyamya niyamya nimittaṃ kṛtvā tenaiva lakṣaṇenottarataś ca nimittaṃ viparyasya dakṣiṇata uttarataś ca nimittaṃ kṛtvā piśīladvikaraṇīcaturaśramaṇḍalīvaṣkambhacaturthāṃśena dakṣiṇayornimittayorudakkṛtanimittadvayānukūlyena śaṅkuṃ nikhanet / anayoḥ paścimaśaṅkau piśīladvikaraṇī caturaśramaṇḍalaviṣkambhārdhena maṇḍalamālikhya purvaśaṅkvānukūlyena prācīṃ jñātvā maṇḍalasyottarārdhaṃ tyajet / dakṣiṇārdho dakṣiṇāgnidhiṣṇiyo bhavati / sundararājīyā vyākhyā. (gārhapatyāhavanīyayoḥaśrutisāmarthāt.) tatkathaṃ grāhyamityata āha---- samaṃ sarvaṃ, gārhapatyāhavanīyayoḥ gārhapatyasya paurastye śaṅkau āhavanīyasya pāśvātye śaṅkau ca dakṣiṇato dakṣiṇāgnayāyatanam / tadāyatanamadhyamityanye / tasmin, pakṣe gārhapatyāhavanīyayorāpi madhyayoreva grahaṇam / sarvāṇyevāgrayāyatanāni piśīlamātrāṇi caturaśrāṇi parimaṇḍalāni vā dhiṣṇiyatvānmaṇḍalaṃ gārhapatyasya / ardhamaṇḍalaṃ dakṣiṇāgneścaturaśramāhavanīyasyetyaitihāsikāḥsarvāṇi cāyatanāni kṣetratastulyānītyāhuḥ / tatrokto maṇḍalavidhiḥ āhavanīyasyākṣṇayārajjvā caturaśraṃ vihṛtya vidhānena maṇḍalaṃ kṛtvā uttarārvaṃ jahyāttaddakṣiṇāgnayāyatanam // kapardikṣāṣyam yajamānamātrī prācy aparimitā vā yathāsannāni havīṃṣi saṃbhaved evaṃ tiraścī prāñcau vedyaṃsāv unnayati | pratīcī śroṇī purastād aṃhīyasī paścāt prathīyasī madhye saṃnatataraivam iva hi yoṣeti dārśikyā veder vijñāyate || āpśus_4.5 || yajamānamātrītyādi dārśikyāvedeḥśrutiḥ / asyāḥśruterarthaṃ vimānavidhinaiva vyācaṣṭe / karavindiyā vyākhyā āyatanaviharaṇānantaraṃ prakṛtibhūtayordarśapūrṇamāsayorviharaṇamucyate / (yajamānamātrī--vedervijñāyate.) yajamānamātrīti // .// yajamāmātrī ṣaṇṇavatyaṅgulā prāktvenāpari mitā / tadadhikā prācī prāṅmukhā, saṃbhavo vyāptiḥ, yathā havīṃṣi parasparasaṃbandhena āsannāni bhavanti tathā tiraśvī tiryaṅbhānī syāt, āyāmasya tribhāgonā paścattiraśvī / "āyāmāsyārdhena purastāttiraśvī' iti bodhāyanaḥ / paśubandhe ca tathā dṛśyate, aratnibhirvā caturbhiḥ paścāt ṣaḍbhiḥ prācī tribhiḥ purastāditi, vikṛtiṣu vahuhaviḥṣu bhahuvistārā, alpahaviḥ ṣu prakṛtivat / prāñcau vedyaṃsāvunnayati prāktvena pūrvāntamatītāvaṃsau kuryāt pratīcī śroṇī tathā pṛthaktvena śroṇyākuryāt aṃhīyasī--tanvī prathīyasī-- vistīrṇā sannatatarā atiśayena tanuḥ, evamiva hi yoṣeti / evamivahīti śabdo nipātasamudāyaḥ prasiddhavacanaḥ / yathā--evamiva hi paśuḥ, evamiva hyannamadyata iti / etadeva hi yoṣā sādṛśyamasyāḥ / yanmadhye kṛśatvaṃ pṛthvaṃsatvaṃ pṛthutaraśroṇītvaṃ ca / etat "catuḥśikhaṇḍā yuvatiḥsupeśā' iti mantravarṇācca labhyeta, dārśikyā vedeḥ darśapurṇamāsayoḥsādhāraṇā ' pi vediḥ darśe pūrvedyurddaśyatayā dārśikītyucyate / yadvā--darśapūrṇamāsayorekaśeṣaṃ kṛtvā nirdeśaḥ, sundararājīyā vyākhyā (yajamānamātrī vijñāyate.) yajamānamātrī caturaratniḥ pañcāratnirvā yathā'sannāni havīṣi saṃbhavet saṃgṛhṇīyāt / evaṃ tiraśvī ardhalakṣaṇaṃ tiryagityarthaḥ / unnayati dīrghaṃ nayati / pratīcī pratīcyā yoṣāsādṛśyaṃ ca "catuḥśikhaṇḍā' iti mantravarṇāt darśikyāḥ-- darśapūrṇamāsikyāḥ / kapardikṣāṣyam apareṇāhavanīyaṃ yajamānamātrī dīrghaṃ caturaśraṃ vihṛtya tāvatīṃ rajjum āyamya madhye lakṣaṇaṃ kṛtvā dakṣiṇayoḥ śroṇyaṃsayor antarā niyamya lakṣaṇena dakṣiṇāpāyamya nimittaṃ karoti | nimitte rajjuṃ niyamyāntau samasya | dakṣiṇāyāḥ śroṇer dakṣiṇam aṃsam ālikhet | evam uttarataḥ | tiryaṅmānīṃ dviguṇāṃ tathā kṛtvā paścāt purastāc copalikhet | vimitāyāṃ purastāt pārśvamānyāv upasaṃharet | śrutisāmarthyāt || āpśus_4.6 || iti caturthakhaṇḍaḥ. apareṇāhavanīyaṃ ekarajjvādibhidīrṅghaṃ caturaśraṃ vihṛtya saṃpādya yajamānamātrī pārśvamānī yathā sannāni havīṃṣi saṃbhavet parasparāsaṃghaṭitāni tiṣṭhanti tathā tiryaṅbhānī / tasyāstribhāgona vā tiraśvīti bodhāyanīye śulbāntare pratipāditam / tāvatīṃ rajjumabhyasya ubhayataḥ pāśau kṛtvā dakṣiṇayoḥśroṇyaṃsayorantau niyamya pāśau pratimucya lakṣaṇena jakṣiṇāpāyamya nimittaṃ śaṅkuṃ nihatya tāsmin śaṅkau rajjuṃ saṃyojya pāśāvunmucya tena hastena gṛhītvā dakṣiṇāṃ śroṇimārabhya yāvaddakṣiṇāṃsamālikhet / evamuttarapārśvamālikhet / etatsannatatvaṃ vedeḥ / tiryaṅbhānyāpyevaṃ kuryāt / tiryaṅbhānīpramāṇāṃ rajjumabhsya madhye lakṣaṇaṃ kṛtvā śroṇyorante pāśau pratimucya pārśvādapasārya tatra śaṅkuṃ nihatya tatra rajju prabadhyāntau samasya dakṣiṇāṃ śroṇimārabhya yāvaduttarā kṣoṇī tāvadālikhet / evaṃ purastādapi karoti / evamunnayanaṃ śroṇyaṃsau / evaṃprakārā hi yoṣā / hiśabdo rūpaprasiddhau / prākchirāḥstrī evamevetyarthaḥ / vimitāyā mevaṃ caturaśramāpāditāyāṃ purastātpārśvamānyāvupasaṃharet, saṅkocayet / śrutisāmarthyāt--"purastādaṃhīyasī' iti yaiṣā śrutiḥ tasyāḥsāmarthyāt / itarathā yoṣāsādṛśyamapi na syāt // iti caturthaḥkhaṇḍaḥ karavindīyā vyākhyā etādviharaṇena vyācaṣṭe. (apareṇāhavanīyam evamuttarataḥ.) apareṇeti / apareṇāhavanīyaṃ āhavanīyasya paścātsamīpe / gārhapatyāhavanīyayoryadyapi mahadantarālaṃ tathāpyāhavanīyasamīpa eva vediḥ / kecidvistāradviguṇāyāmaṃ dīrghamicchanti / uktapramāṇaṃ dīrghacaturaśramāhavanīyamapareṇa vihṛtya śroṇyaṃseṣu śaṅkunnihatya yāvadāyāmaḥ tāvatīṃ rajjumabhyasya āyāmadviguṇāṃ rajjuṃ kṛtvā madhye lakṣaṇaṃ nirañjanaṃ kṛtvā dakṣimayoḥśroṇyaṃsayorantau niyamya nirañjanena dakṣiṇāpāyamya śaṅkuṃ nihatya tasmin rajjuṃ pratimucya pāśāvekīkṛtya śroṇyā ārabhya yāvadaṃsaṃ vṛttamārgeṇālikhet / uttarapārśva uttarato 'pāyamya evameva kuryāt // (tiryaṅbhānīṃ dviguṇāṃ--likhet) tiryaṅbhānīmiti / pūrvāṃ tiryaṅbhānīṃ pūrvavaddviguṇāṃ kṛtvā purato 'pāyamya dakṣiṇasmadaṃsāt prakramya uttaramaṃsamālikhet, paścimayā tiryaṅbhānyā paścādapyevameva kuryāt, vediprācīmitāṃ rajjuṃ gārhapatyāhavanīyayorantarālamityuktaprakāreṇa vedyā dakṣiṇottaramāyamya pūrvavaddvitṛtīyadeśe lakṣaṇaṃ kuryāt udagbahirvederuttarataḥ uttarārthaṃ lakṣaṇaṃ ca kṛtvā vedyāḥ paścādapyavemeva vitṛtīye lakṣaṇaṃ kuryāt. gārhapatyāhavanīyayormadhyaṃ--madhyadeśaḥ tatra lakṣaṇaṃ kuryāt // (vimitāyāṃaśrutisāmarthyāt.) vimitāyāmiti / vimitāyāṃ caturaśrīkṛtamātrāyāṃ lekhākaraṇāt prāgeva pārśvamānyau purastātpurata upasaṃhāret--saṃkocayet / iti caturthaḥ khaṇḍaḥ. sundararājīyā vyākhyā. (apareṇa śrutisāmarthyāt) tasyā viharaṇamāha-- nimitte rajjuṃ rajjumadhyaṃ niyamya pratimucya dakṣiṇāyai dakṣiṇasyāḥ śroṇerārabhya dakṣiṇamaṃsaṃ pratyālikhet / tiryaṅbhānyorapi madhye lakṣaṇaṃ kṛtvā śroṇyoraṃsayośvāntau niyamya paścātpurastāccāpāyamyetyādi draṣṭavyam / etadeva śroṇyaṃsayorunnayanam / vimitāyāṃ caturaśrīkṛtāyāṃ saṃnamanātpūrvameva kiñcidupasaṃharet, "purastādaṃhīyasī' iti śrutisāmarthyāt / atra bodhāyanaḥ-- "yajamānamātrī prācī, tasyā evārdhaṃ purastāttiraśvī, tribhāgonā paścāt tiraśvī triṃśatpadāni' iti // kapardibhāṣyaṃ triṃśat padāni prakramā vā paścāttiraśvī bhavati | ṣaṭtriṃśat prācī caturviṃśatiḥ purastāt tiraścīti saumikyā veder vijñāyate || āpśus_5.1 || ṣaṭtriṃśikāyām aṣṭādaśopasamasya aparasmād antād dvādaśasu lakṣaṇaṃ pañcadaśasu lakṣaṇaṃ pṛṣṭhyāntayor antau niyamya pañcadaśakena dakṣiṇāpāyamya śaṅkuṃ nihantyevam uttarataḥśroṇī | viparyasyāṃsau pañcadaśikenaivāpāyamya dvādaśike śaṅkuṃ nihanti | evam uttaratastāv aṃsau || āpśus_5.2a || padānītyasmadīyā śrutiḥ / triṃśatpadāni prakramā vā paścāttiraśvīti / tiryaṅbhānī bhavati / ṣaṭtriṃśatpṛṣṭhyā prācī caturviṃśatiḥ purastāt tiryaṅbhānī bhavatīti saumikyā vedeḥ some śrutiḥ / ṣaṭtriṃśikāyāṃ rajjvāṃ aṣṭādaśopasamasya prakṣipyāntayoḥ pāśau kṛtvāparasmādantāddvādaśasu lakṣaṇaṃ pañcadaśasu lakṣaṇaṃ nirañjanaṃ kṛtvā pṛṣṭhyāntayoḥ prāgvaṃśasya madhyamāllālāṭikāttīnprācaḥ prakramān prakramya śaṅkuṃ nihatya tasmācca purastāt ṣaṭtriṃśatprakrame śaṅkū nihatya tayoḥ pāśau pratimucya pañcadaśakena dakṣiṇāpāyamya śaṅkaṃ nihanyāt / sā dakṣiṇā śroṇī / evamuttarato 'pasārya śaṅkuṃ nihanyāt / sottarā śroṇī / viparyastayāṃsau / pañcadaśikenaivopāyamya dvādaśake śaṅkū nihantyaivamuttaratastāvaṃsau / śaṅkoḥ pāśāvunmucya pūrvapāśamaparasminpratimuñcet / aparaṃ pūrvasminpratimuñcet / sa viparyāsaḥ / viparyastayā--evaṃ kṛtayā rajjvāṃ'sau mātavyau / tenaiva nirañjanena dakṣiṇāpasārya dvādaśake śaṅkuṃ nihanyāt / tenaivodagapasārya dvādaśake śaṅkuḥ / tāvaṃsau / mahāvedyā mānaṃ kimirthamidamucyate / yāvatā siddhametat? anekarajjuviharaṇavivakṣayoktamiti kecitpariharanti / āyāmaṃ vetyasmin pakṣe dvādaśake lakṣaṇam / pañcadaśake lakṣaṇe ca saptaviṃśatau nirañjanamiti lakṣaṇabāhulyapratipādanārthamityapare / samacaturaśrāṇāṃ dīrghacaturaśrāṇāṃ ca viharaṇamuktam / iha tu dīrghaviṣamacaturaśrasyetyanye / tadekarajjvā viharaṇam || āpśus_5.2b || trikacatuṣkayoḥ pañcikākṣṇayārajjuḥ | tābhis trirabhyastābhir aṃsau | caturabhyastābhiḥśroṇī || āpśus_5.3 || yasya caturaśrasya trikā tiryaṅbhānī catuṣkā pārśvamānī tasyā akṣṇayā rajjuḥ pañcikā / tābhiraṃsau mātavyau / trikaṃ trirabhyāsayuktaṃ dvādaśa bhavanti / catuṣkaṃ (ṣoḍaśa pañcikā) viśatiḥṣa / yupāvaṭīyācchaṅkoḥ paścāt ṣoḍaśasu śaṅkuṃ nihatya tasmin pañcikāṃ sābhyāsaṃ pratimucya yūpāvaṭīye sābhyāsaṃ trikaṃ pratimucyāṃsāvāyacchet / caturabhyastābhiḥśroṇī / tābhireva caturabhyāsayuktābhiḥ śroṇī mātavyau / viṃśeṣu śaṅkuṃ nihatya tasmin pañcikāṃ sābhyāsaṃ pañcaviṃśatiṃ pratimucya pañcadaśikāṃ pratimucya tābhiḥśroṇī viharet // karavindīyā vyākhyā. darśapūrṇamāsavediviharaṇānantaraṃ prakṛtau saumyavedivimānamucyate / (triṃśatpadāni prakramā vā vedervijñāyate) triṃśaditi // triṃśatpadān.i paścāttiraśvī bhavatīti taittirīyakaśrutiḥ / triṃśatprakrameti śāśāntarīyā, ato vikalpaḥ, yadyapi karmopateśaḥ prakramaśabdena prāgvaṃśasya madhyamāllālāṭikātrrīn prācaḥ prakramāniti tatrāpi śrutyorvaikalpikatvena pradarśanārthaḥ prakramaśabdaḥ / tatra prakramāyata iti prakramāśabdaḥ / paścāttiraśvī paścāttiryaṅbhānī prācī āyāmaḥ purastāstiraśvī tiryaṅbhānī vimānamucyate // (ṣaṭtriṃśivaṃsau) ṣaṭtriṃśikāyāmiti // ṣaṭtriṃśikā ṣaṭtriṃśatpramāṇā rajjuḥ, tasyāmaṣṭādaśopasamasya saṃyojyāparasmāt paścimādantādārabhya dvādaśasu lakṣaṇamaṃsārthaṃ, pañcadaśasu lakṣaṇaṃ śroṇyarthaṃ, prāgvaṃśasya madhyamāllālāṭikātrrin prācaḥ prakramānatītya tataḥ purastāt ṣaṭtriṃśatpramāṇāṃ prācīṃ lekhāmālikheta sā pṛṣṭhyā tadantayoḥ śaṅku nihatya tayoḥ pāśau pratimucya pañcadaśikena lakṣaṇena dakṣiṇāpāyamya śaṅkuṃ nihanti sā dakṣiṇā śroṇī, evamuttara to 'pāyamya śaṅkuḥ, sottarā śroṇī, viparyastayāṃsau viparyastapā śayāṃ'śau mātavyau / pañcadaśikenaivāpāyamya dvādaśike śaṅkuḥ, dakṣiṇataḥ uttarataś ca tāvaṃsau / nanu "tadarthamabhyasyāparasmin' itya nenaiba viharaṇenāsminviharaṇe siddhe kimarthamiha punarvacanam, ucyate--saṅkhyāpūrvāgamārthamiti kecitpariharanti, anekarajjuvivakṣayā ityanye, āyāmābhyāseṣu dvādaśasu lakṣaṇaṃ pañcadaśasu lakṣaṇaṃ saptaviṃśatyādau niraḍhañjanamiti lakṣaṇabāhulyapratipādanārthamityapare / dīrghacaturaśrāṇāṃ ca tatra viharaṇamuktaṃ / iha tu viṣamadīrghacaturaśrasyetyapare // (tadekarajjvā viharaṇam) taditi // ekā cāsau rajjuśvetyekarajjuḥ, ekayaiva rajjvā śroṇyaṃsānāṃ viharaṇaṃ / dviśaṅkunā triśaṅkunā pañjaśaṅkunā vā yogena yadviharaṇamuktaṃ tadidamityuktamanubhāṣate anekarajjuvidhitsayā // (trikacatuṣkayoḥ--pañcikākṣṇayārajjuḥ) triketi // trikā triprāṇā catuṣkā catuṣpramāṇā pañcikā pañcapramāṇā / trikacatuṣkayoriti āyāmābhyāsaprāptamanūdyate, tadabhyāsena śroṇyaṃsavidhānārthaṃ evamuttareṣvabhyāseṣu // (tābhistrirabhyastābhiraṃsau) tābhiḥ pṛthakpṛthakrirabhyastābhiḥ trirupari nikṣeptābhiḥ, trikāt trirabhyastāt dvādaśa, catuṣkātrrirabhyastāt ṣoḍaśa, pañcakāttrirabhyastāt viṃśatiḥ, tābhiraṃsau mātavyau // (caturabhyastābhiḥśroṇī) trikāccaturabhyastāt pañcadaśa, catuṣkādviṃśatiḥ, pañcakāt pañcaviṃśatiḥ, tābhiḥśroṇyau mātavyau / yūpāvaṭīyācchaṅkoḥ paścāt ṣoḍaśasu śaṅkuṃ nnihatya tasmiṃstrirabhyastāṃ pañcikāṃ caturabhyastāṃ pratimucya yūpāvaṭīye trirabhyastāṃ trikāṃ caturabhyastāṃ pratimucya prathamanihitaśaṅkau caturabhyastāṃ trikāṃpratimucya tābhyāṃ śroṇyau, āyāmābhyāsasiddhamidam / āyāmadviguṇābhyāsasiddhaṃ vā // sundararājīyā vyākhyā. (triṃśatpadāni prakramā vā vedervijñāyate) padaṃ ca dvividhamuktaṃ bodhāyanena--"daśāṅgulaṃ kṣudrapadaṃ padaṃ pañcadaśāṅgulam' iti / dvādaśāṅgulamiti kātyāyanaḥ / etānitrividhāni padāni laukikena padena vikalpyante / tathā vakṣyati--"pade yuge 'radnau' ityādi / etānyeva caturvindhāni padāni dviguṇāni triguṇāni ca prakramāḥ / te ca saptavidhāḥ / tatra sāgnicitye some padairvimānaṃ na labhyate agnikṣetrāsaṃbhavāt / evaṃ saptavidhe 'gnau viṃśatyaṅgulasya nivṛttir vyākhyātā, anagnicitye tu sarveṣāmeva pradaprakramāṇāmicchayā vikalpa iti kecit / anye punarevaṃ vyavasthāmicchanti--padaiścaturvidhairviṃśatyaṅgulena vā prakrameṇa mānamanagnicitye / ekavidhāgnau viṃśatyaṅgulena, dvividhādiṣu pañcavidhaparyanteṣu caturviṃśatyaṅgulena, ṣaḍvidhādiṣu dvāda śavidhaparyanteṣu viṃśatyaṅgulena laukikena vā dvipadena, trayodaśavidhādiṣu ṣaṭ triṃśadaṅgulenetyādi / sarveṣāmapi pakṣe agnayaḥ pañcacatvāriṃśadaṅgulena prakrameṇa saṃbhavanti / tatrāgnyanuguṇā vede rvivṛddhiḥ kartavyā / yṛpaiphādaśinyāṃ nyāyasya prakramāsthānīyaḥ, ekaśatavidhe aśītyaṅgula ityādi / athāsyā vederviṃharaṇamāha---- (ṣaṭtriṃśikāyāṃaviharaṇam) yāvadāyām pramāṇamityuktasya mānasyāyaṃ prapañcaḥ / athāsyā eva vederanekarajjvā viharaṇamāha-- (trikacatuṣkayoḥaśroṇī) trikacatuṣkayostiryakpāśvamānyoḥ abhyastābhiḥ upakṣiptābhiḥ, yathā-- trikā trirabhyastā dvādaśikā, catuṣkā trirabhyastā ṣoḍāśekā, pañcikā trirabhyastā viṃśatikā / etābhistisṛbhirabhyastābhiraṃsau mātavyau / etābhireva caturabhyastābhiḥ pañcadaśikayā viṃśikayā ca śroṇī mātavye / dvirabhyastābhirapyetābhiraṃsau mātuṃ śakyete / sarvatra dvādaśikāṃ'sayoḥ / tiryaṅbhānī pañcadaśikā / śroṇyoritarā pṛṣṭhyāyāṃ pārśvamānī evaṃ ṣaḍbhīrajjubhirviharaṇam / evamuttaratra // kapardīyā bhāṣyam. prathamanihate śaṅkau trikaṃ sābhyāsam / dvādaśikāpañcikayos trayodaśikākṣṇayārajjuḥ, tābhir aṃsau dvirabhyastābhiḥ śroṇī || āpśus_5.4 || yupāvaṭīyācchaṅkoḥ paścātpañcasu śaṅkuṃ nihatya tasmin trayodaśikāṃ pratimucya yūpāvaṭīye pañcikāṃ dvādaśikāṃ ca pratimucya tābhiraṃsau mātavyau / dvirabhyastābhiḥśroṇī / yūpāvaṭīye trayodaśikāṃ sābhyāsāṃ pratimucya sābhyāsāṃ dvādaśikāṃ ca prathamanihate pañcikāṃ ca sābhyāsām, tābhiḥ śroṇī mātavyau / karavindīyā vyākhyā. (dvādaśikā rajjuḥ) spaṣṭārthamidam // (tābhiḥaśroṇī) yūpāvaṭīyaśaṅkoḥ paścāt pañcadaśasu śaṅkuṃ nihatya tasmiṃstrayodaśikāṃ pratimucya yūpāvaṭīye dvādaśikāṃ pratimucya tābhyāmaṃsau / tathā prathamanihataśaṅkau dvirabhyastāṃ pañcikāṃ pratimucya yūpāvaṭīye dvirabhyastāṃ trayodaśikāṃ pratimucya tābhyāṃ śroṇyau / ardhābhyāsaprāptamidamāyāmacaturguṇābhyāsaprāptaṃ vā // sundararājīyā vyākhyā. (dvādadiśikā śroṇī) dvirabhyastābhiḥ ṣavḍiṃśikādibhiḥ / kapardikṣāṣyam. pañcadaśikāṣṭikayoḥ saptadaśikākṣṇayārajjuḥ | tābhiḥśroṇī || āpśus_5.5a || prathamanihatācchaṅkoḥ purastādaṣṭasu śaṅkuṃ nihatya tasmin saptadaśikāmāmaṣṭikāṃ ca pratimucya prathamanihate pañcadaśikām / tābhiḥ śroṇī // dvādaśikāpañcatriṃśikayoḥ saptatriṃśikākṣṇayārajjuḥ | tābhir aṃsau || āpśus_5.5b || prathamanihatācchaṅkoḥ purastātprakrame śaṅkuṃ nihatya tasmin saptātriṃśikāṃ pañcatriṃśikāṃ ca pratimucya yūpāvaṭīye dvādaśikām / tābhiraṃsau mātavyau // etāvanti jñeyāni vediviharaṇāni bhavanti || āpśus_5.6 || etāvantyeva śuddhamūlāni jñātuṃ śakyāni vediviharaṇāni bhavanti / anye śuddhamūlāḥ kalpayitumaśakyāḥ / tasmādetāvantītyavadhāryante-- karavindīyā vyākhyā. (pañcadaśikā śroṇī) prathamanihataśaṅkau pañcadaśikā, tataḥ purastādaṣṭāsu saptadaśikā, tābhyāṃ śroṇyau / āyāmatriguṇābhyāsaptāptamidaṃ āyāmatṛtīyadvikābhyāsaptāptaṃ vā // (dvādaśikā tābiraṃsau) dvādaśiketi / idamapi gatārtham / yūpāvaṭīye dvādaśikā, prathamanihataśaṅkoḥ purastātprakramamātre śaṅkuṃ nihatya tasmin saptatriṃśikā, tābyāmaṃsau, pañcamadvayābhyāsaprāptamidaṃ, pañcaguṇābhyāsaptāptaṃ vā / (etāvanti bhavanti) etāvantīti // śuddhamūlatay.ā jñātuṃ śakyāni etāvantye vetyavadhāraṇā / etāvantyuktāni, anyānyapi unneyāni, sacchedābhiḥ rajjubhirnirhrāsavṛddhibhyāṃ ca vediviharaṇāni bhavantyeva, yadyapi idaṃ viharaṇamekarajjvā dvisayogenaiva vyākhyatam, tathā tri śaṅkupañcaśaṅkubhtyāmapi nirhrāsavṛddhibhyāṃ yathā yogaṃ vihartavyaḥ, itarathā tayorvidhānasyādṛṣṭārthatvakalpanāprasaṅgāt, ato nidarśanametat sarvaviharaṇānām / sundararājīyā. (pañcadaśikā bhavanti) chedarahitānyetāvanti / sacchedānyanyānyapi bahūni santi yathā-- ardhadvādaśikārdhacaturthikayorardhatrayodaśikākṣṇayārajjuḥ, tābhiraṃsau / pañcadaśikāsapādaikādaśikayoḥ pādonaikānnaviṃśikākṣṇayārajjuḥ, tābhiḥśroṇī ityādi / kapardibhāṣyam. aṣṭaviṃśatyonaṃ padasahasraṃ mahāvediḥ || āpśus_5.7a || navaśatāni dvisaptatiś ca (972) padakramāṇi prakramapramā ṇāni vā caturaśrāṇi mahāvedeḥ / mahadrahaṇaṃ kimartham? padapramitāyāṃ mahāvedyāṃ sadohavirdhānādīnāmapi padanevai mānārthaṃ, prakramamitāyāmaratniprakramaireva navāratniḥ tiryaṅbhānatyiratnimānaṃ sadaso vihitam / navāratni tiryagiti niyatapramāṇavidhānāt aratninaina vidhānamanumīyate / tathā havirdhānasya tryaratni vistāraṃ navāratnayāyāmamityanumīyate / tatkathaṃ padena tayor mānaṃ labhyate ityucyate, catvāriṃśadadhikāni pañcadaśāṅgulamiti vacanāt / sadasaḥ paścāt pañcacatvāriṃśadaṅgulaṃ ṣoḍasādhikaṃ śatadvayaṃ sadohavirdhānayormadhyaṃ pañcacatvāriṃśadaṅgulaṃ ṣoḍaśādhikaṃ śatadvayaṃ sadohavirdhānayormadhyaṃ pañcacatvāriṃśatsaṃcaraḥ / havirdhānasya ṣoḍaśādhikaṃ śathadvayam / avaśiṣṭamaṣṭādaśāṅgulam / tasmāduttaravedisadohavirdhānānāṃ antarvedyasaṃbhavāt vṛddhiḥ kalpanīyā / aratnervā hrāsaḥ kalpanīyaḥ / tadubhayamacoditaṃ bhavati / atoyena vedirmitā tenaiva teṣāṃ mānārthaṃ pahadrahaṇaṃ sthitam / karavindīyā vyākhyā. (aṣṭāviṃśatyūnaṃamahāvediḥ) dvisaptatiḥ navaśatāni ca padaparimitāni kṣetrāṇi mahāvodeḥ, prakramamāne 'pyevam / padagrahaṇaṃ kimarthaṃ, ucyate--padagrahaṇamahadvrahaṇāmyāmetat jñāyate--vedyāḥ padena māne sadohavirdhānayo rapi padena mānaṃ nāratnibhiḥ, uttaravediś ca yugamātrī na sarvato daśapadeti prakramamitāyāṃ vedyāmaratnivihitayoḥsadohavirdhānayoḥsarvato daśapadāyā uttaravedeśvāsaṃbhavāt padenaiva sadohavirdhāna. yorvimāna yugamātrottaravediriti siddham / saṃkhyānaprayojanam vodantṛtīye yajata ityādiṣu / sundararājīyā. aṣṭāviṃśatyūnaṃamahāvediḥ. padagrahaṇaṃ prakramasyāpyupalakṣaṇam / kapardikṣāṣyam dakṣiṇasmād aṃsād dvādaśasu dakṣiṇasyāṃ śroṇyāṃ nipātayet | chedaṃ viparyasyottarata upadadhyāt | sā dīrghā caturaśrā | tathā yuktāṃ saṃcakṣīta || āpśus_5.7b || dakṣiṇasmādaṃsādārabhya dvādaśasveva śroṇyāṃ vipādayet / trīṇi padāni śroṇideśe, viparyasyottarasminnaṃse manasā sthāpayet / evaṃ kṛte saptaviṃśativistārā ṣaṭtriṃśadāyatā dīrghacaturaśrā bhavati / tathābhūtāṃ vediṃ saptaviṃśatiṃ ṣaṭtriṃśatyā guṇite sati aṣṭāviṃśatyūnapadasahasraṃ bhavati / saumikyā veditṛtīyadeśe yajeteti sautrāmaṇyā veder vijñāyate || āpśus_5.8a || veditṛtīye yajeteti dārśikapāśalakayoraśaṃbhavātsaumikaṃ labhyate / ataḥsaumikyā ityuktam / prakramāsya dvikaraṇī prakramasthānīyā bhavati trikaraṇyā vā || āpśus_5.8b || tṛtīyakaraṇī prakramasthānā, sthānāntādvibhāṣeti chapratyayaḥ / tṛtīyakaraṇīṃ prakramaṃ kṛtvā ṣaṭtriṃśikāyāmityādinā viharet / tṛtīyakaraṇyā vā vakṣyamāṇena vidhinā / aṣṭikā daśiketi tiryaṅmānyau | dvādaśikā pṛṣṭhayā || āpśus_5.8c || aṣṭikā purastāttiryaṅbhānī / dvādaśikā pṛṣṭhayā / dvādaśasu ṣaḍupasamasyāparasmādantātpañcasu lakṣaṇaṃ caturṣu lakṣaṇaṃ kṛtvā pṛṣṭhayāntayorantau niyamya pañcakena dakṣiṇā pasārya śaṅkuṃ nihanyāt / evamuttarataste śroṇī / viparyastayāṃsau / pañcakena dakṣiṇāpāyamya caturṣu śaṅkuṃ nihanyāt / evamuttaratastāvaṃsau bhavataḥ / trīṇi caturviṃśāni padaśatāni sautrāmaṇikī vediḥ || āpśus_5.9 || dakṣiṇasmādaṃsādārabhya caturṣvava dakṣiṇasyāṃ śroṇyāṃ vipātya śeṣaṃ viparyasyetyādi pūrvāvat / dvādaśapadavistārā dvādaśapadāyāmā bhavati evaṃ saṃcakṣīta // dvistāvā vedir bhavatīty aśvamedhe vijñāyate || āpśus_5.10 || kasya dvistāvā? saumikyāḥ prakṛtatvātprakṛtitvācca / iti pañcamaḥkhaṇḍaḥ. karavindīyā vyākhyā. kṣetratṛtīyagrahaṇaṃ na pramāṇamiti tṛtīyagrahaṇamiti kathaṃ saṃkhyāyāta ityata āha-- dakṣiṇasmādaṃsā--saṃcakṣīta. vedyā dakṣiṇasmādaṃsādārabhya dvādaśasu dakṣiṇasyāṃ śroṇyāṃ lekhā nipātayedrajjuṃ vā tāṃ nipātya tabdahiśchindyāt / lekhāyā bahirbhūtaṃ chedaṃ viparyasya--viparyāsaṃ kṛtvā itarataḥ--itarasmāt pārśve sthāpayedevaṃ saptaviṃśativistārā ṣaṭtriṃśadāyatā dīrghacaturaśrā vedirbhavati, tathā yuktāṃ tathā bhūtāṃ gaṇayet / etena viṣamacaturaśrāṇāṃ saṃkhyānaprakāro veditavyaḥ / vediprasaṅgādvikārā ucyante-- (saumikyā vijñāyate.) sutrāmadaivatyā sautrāmaṇī, tasyā veditṛtīye yajeta iti śrūyate / vedyāstṛtīyo deśaḥ veditṛtīyadeśaḥ, sa kasyāḥ, saumikyāḥ, kimodanaṃ śālīnāṃ saktvāḍhakaparimitānāmiti vat // (prakrama--pṛṣṭhayā.) prakramatṛtīyakaraṇī vyākhyātā prakramāsthānīyā bhavati / "sthānāntādvibhāṣā' ityādinā svārthe chapratyayaḥ / tathā ṣaṭtriṃśatikāyāmityādinā kaumikavadvimānaṃ trikaraṇī coktā, aṣṭikādaśike tiryaṅbhānyā dvādaśikā pṛṣṭhayā tatpakṣe aṣṭapramāṇā purastāta tiryak, daśapramāṇā paścāttiryak, dvādaśāyāmaḥ dvādaśikāyāṃ ṣaḍupasamasya catusṛṣu pañcasu lakṣaṇaṃ pañcasu śroṇyā catasṛṣvaṃsau / veditṛtīyatvaṃ kṣetrata ityāha- (triṇi caturviṃśāni padaśatāni sautrāmaṇikī vodiḥ.) caturviṃśatyadhikāni trīṇi śatāni sautrāmaṇikī vediḥ / dakṣiṇasmādaṃsādityādi saumikavat / prakramasya tṛtīyakaraṇīti darśanāt, atrāpi padaprakramau vikalpitau / prakamaśabdenopakramya padaśabdenopasaṃhārādanyatrāpyaṣṭāsu prakrameṣvityādiṣu padenāpi vimānaṃ labhyata iti sūcitam / ddhistāvā vedirbhavatītyaśvamedhe vijñāyate.) prakṛtatvāt prakṛtitvācca saumikyā eva dvistāvā--dviguṇā vediraśvamedhe bhavati, paśugaṇasaṃbandhādyūpānāṃ codakaprāptarathākṣamātrāntarālatā pratyakṣavihitadvistāvavacanāt bādhyate / ato 'trayathā saṃbhavāntarālā eva ekaviṃśatiyūpāḥ / tristāvānnītvā tripadakramaḥ dvistāvā / yūpaikādaśinī pakṣe vedivivṛddhirbhavatītyeva / sundararājīyā vyākhyā. saṃkhyānopāyamāha---- (dakṣiṇasmādaṃasaṃcakṣīta.) dakṣiṇasmādaṃsādārabhyāparānte pṛṣṭhacāyā dakṣiṇato dvādaśasu rajjuṃ nipātayet / taddakṣiṇataśchedaṃ dīrghaṃ trikoṇaṃ manasā viparyasya uttarapārśva upadadhayāt, sā ṣaṭtriṃśitprācikā saptaviṃśativyāsā dīrghacaturaśrā bhavati, tathābhūtāṃ gaṇayet / saptaviṃśatiṣaṭtriṃśatoḥsaṃvarge kṛte nava śatāni dvisaptatiś ca bhavanti / (saumikyā bhavati.) prakramāgrahaṇaṃ padasyāpyupalakṣaṇam, evaṃ padaśatānīti pada grahaṇaṃ prakramasyopalakṣaṇamiti śeṣaḥ // (trikaraṇyā vā pṛṣṭhayā.) daśāṅgulapadasya trikaraṇī saptadaśāṅgulayaḥ ekādaśa tilāś ca aṃ? 7 ti 11 dvādaśā ṅgulasya viṃśatyaṅgulayaḥ saptaviṃśatitirāś ca aṃ 20 ti 27 pañcadaśāṅgulasya tilonaṣaḍviṃśatiraṅgulayaḥ / evaṃ prakramāṇāmapi draṣṭavyam // (trīṇi sautrāmaṇikīvediḥ.) kāṭhakāgnīnāmapyeṣā / dvistāvā vedirbhavatatyiśvamedhe vijñāyate iti pañcamaḥkhaṇḍaḥ kapardibhāṣyam. prakramasya dvikaraṇī prakamasthānīyā bhavati || āpśus_6.1 || dvikaraṇyā pramāṇatṛtīyena vardhayedityādinā vardhitena tadeva viharaṇam / prakramo dvipadastripado vā | prakrame yāthākāmī śabdārthasya viśayitvāt || āpśus_6.2a || dvipadastriṃśadaṅgulaḥ / tripadaḥ pañcacatvāriṃśadaṅgulaḥ / padaṃ pañcadaśāṅgulamiti vacanād / kāma icchā / yathākāma eva yāthākāmī yathecchā tathā gṛhṇīyāt / prakrame 'dhyardhaprakramo viprakṛṣṭaprakrama iti naivamanvarthasaṃjñā / padādhikasya mānārthasya vācako yathā yaugikaḥ tathā dvipadaṃ tripadaṃ vā vakti, krāmatyaneneti kramaḥ / prakṛṣṭaḥ kramaḥ iti nirūḍhaḥ, kalpanārthadravye vacanātpadādhikaṃ prakrama iti śabdārthasya viśayitvāt viśayitvaṃ kalpitārthānāmapi vācakatvādanekavācakatvaṃ / śabdārthānāṃ viśayitvaṃ yataḥ, kasya padādayo grahītavyāḥ ityāha-- yajamānasyādhvaryorvā | eṣa hi ceṣṭānāṃ kartā bhavati || āpśus_6.2b || yajamānasya padaṃ grāhyaṃ svāmitvāt / adhvaryorvā--vāśabdaḥ pakṣavyāvṛttau / na yajamānasya / adhvaryureva kutaḥ? eṣa hi ceṣṭānāṃ kartā bhavati / ceṣṭayanta iti ceṣṭāḥ karmāṇi / sa karmaṇāṃ kartā yataḥ hiśabdo hetau / tasmādadhvaryoreva na yajamānasya / karavindīyā vyākhyā. (prakramasya bhavati) dvistāvāyāṃ vedyāṃ aśvamedhe prakraprasya dvikariṇī prakramasthāne bhavati pramāṇadvikaraṇyā viharet / (prakramo viśayitvāt). padaṃ pañcadaśāṅgulam. dvipadaṃ triṃśadaṅgulam. tripadaṃ pañca catvāriṃśadaṅgulam, dvipade tripade ca prakramavyavahārādubhayamiha grāhyam / athavā prakramaḥ padavikṣepavācī, padādayo 'tra māna sādhanabhūtā gṛhyante / ato na vikṣepamātreṇa prayojanam / kinatu tatmaṃbandhinā kenaciddravyoṇa, ato vikṣepaphalabhūtasaṃyogavibhāgābhyāmupalakṣitadeśāntarālaparimitarajjvādinā prayojanam, gacchan hi sarvo janaḥ ekaṃ padaṃ vikṣipya nidadhāti, tatra nirvikāraṃ saṃgacchana samaḥ puruṣaḥ, sthitanidhīyamānayoḥ padayorantarālaṃ yathā padaparimitaṃ bhavati tathā gacchati, ato vikṣiptena padena padadvayaṃ vyābtamiti dvipadaḥ prakramaḥ, sthitamapi padaṃ tatsahakārīti tābhyāṃ padatrayavyāptestripadaś ca bhavati / prakrame yāthākāmīkāma icchā, tadanatikramo yathākāmam, tasya bhāvaḥ yathākāmyam, yātākāmyameva yāthākāmī--yatheṣṭamityarthaḥ, vividhaṃ śeta iti viśaya, ubhayatra prayogo dṛśyata ityarthaḥ / nanu prakrameṣu vaiṣamyamapi dṛśyate, yathā caturo viṣṇukramām prācaḥ krāmatyuttaramuttaraṃ jyāyāṃsamiti / nāyaṃ doṣa, tasya vacanasyotta rottaraṃ jyāyastvavidhiparatvāt, prakrame gṛhyamāṇe dvipadameva tripadameva vā gṛhṇīyāt, na miśrayedityarthaḥ, caturo viṣṇukamānityatra vācanikatvāt kramavaiṣamyasya na kramavaiṣamyānuyogaḥ / ato viśeṣitaprakamavidhau dvitripadaprakamayorevānyataraṃ kṛhṇīyānna miśrayedityarthaḥ / padādisūtre vakṣyamāṇaḥ padavikalpanibandhanaḥ prakramayorapi vikalpo bhavatītyeva / (yajamānasya bhavati). cajamānādhvaryū prasiddhau, hi śabdo hetau, ceṣṭanta iti ceṣṭāḥ, karmāṇi / ayamarthaḥ padādayo yajamānasya grāhyāḥ svāmitvāt, kutaḥ, yāthākāmirvāt, tasya adhvaryorvā / vāśabdo vikalpārthaḥ / yasmādeṣo 'dhvaryuśveṣṭānāṃ kartā bhavati tasmādasya padādayo grāhyāḥ ceṣṭākartṛtvāt, yajamānasya prāptayarthaṃ vacanamadhvaryostu bādhakavādhanārthamato vikalpaḥ / sundararājīyā vyākhyā. (prakramasya viśayitvāt). śabdārthasya--śabdapravṛttinimittasya viśayitvaṃ--anekavṛttitvam / idaṃ prakame yāthākāmyaṃ śabdārthasya viśayitvāduktamityarthaḥ / "dvipadaḥ prakamaḥ' iti bodhāyanaḥ / "tripadaḥ prakramaḥ' iti kātyāyanaḥ / ubhayamapyācāryasyānumatamiti vijñāyate / (yajamānasyadhvāryorvā). padenāṅgulibhirvā prakamo grāhyaḥ svāmitvāt / kāraṇamāha-- (eṣa hi bhavati) kapardikṣāṣyam. rathamātrī nirūḍhapaśubandhasya vedir bhavatīti vijñāyate || āpśus_6.3a || rathapramāṇā niparūḍhapaśubandhasya vedirbhavatīti śrutiḥ / tasya khalvāhū rathākṣamātrī paścāt tiryag īṣayā prācī | vipathayugena purastāt || āpśus_6.3b || khaluśabdo 'laṅkāre / tatra tasminnarthe rathapramāṇavido rathakārā āhuḥ / rathākṣamātrī paścāt tiryagīṣayā prācī, vipathayugena purastāt, rathākṣaṇātrī paścāttiryaṅnānī / rathagrahaṇaṃ śakaṭanivṛcyartham / īṣāmātrī pṛṣṭhayā / vipathayugena--vyāptaḥ panthā yena yugena tadvipathayugam / abyantaraṃ yugachidrayorantarālam / tatpramāṇaṃ purastāttiryaṅbhānī / yāvatā vā bāhye chidre || āpśus_6.3c || yāvatā pramāṇena yugasya bāhye chidre bhavataḥ tāvadvā purastāttiryaṅbhānī vedeḥ / karavindīyā vyākhyā. (rathamātrī bāhye chide) rathamātrī--rathapramāṇā nirūḍhapaśubandhasya vediriti śrutiḥ / śrutyuktamabhiyuktoktayā darśayati / khaluśabdo vākyālaṅkārārthaḥ / tatrāhurabhiyuktāḥ--rathākṣamātrī rathapramāṇā paścāttiryaktiraśvī īṣayā saṃmitā prācī / vyāptaḥ panthā yena sa vipathaḥ cāraṇaratha ityarthaḥ / vipathasya yugo vipathayugaḥ / tena saṃmitā purastāttiraśvī / athavā yāvatā vā bāhye chidre yāvatā pramāṇena gṛhīte bāhye cchidre bhavataḥ tāvatī vā purastāttiryak / sundararājīyā vyākhyā. (rathamātrī bāhye chidre.) ityāhurācāryāḥ--paścāttiryaṅbhānī rathākṣamātrī, īṣāmātrī prācī, vipathayugamātrī purastāttiryaṅnānī / vigataḥ panthā yasmādyugāt tadvipathayugam / bāhyacchidrasahitaṃ ṣaḍaśītyaṅgulaṃ yugam / yāvatā vā bāhye cchidre bāhyacchidrayorantarālamaśī tyaṅgulam / kapardibhāṣyam tadekarajjvoktam | pañcadaśikenaivāpāyamyārdhākṣeṇārdhayugena śroṇyaṃsān nirharet || āpśus_6.4 || tadekarajjuriti kiṃ saumikī gṛhyate āhosvitprathamasaumikī gṛhyate? pañcadaśikeneti darśanāt, tatra hi pañcadaśike lakṣaṇam, netaratra / īṣāmātrī īṣāṃ ṣaṭtriṃśaddhā vibhajya ekaṃ bhāgaṃ prakramastānīyaṃ kṛtvā saumikavatpañcadaśikenāmāyamya ardhākṣeṇa śroṇa śroṇīṃ minuyāt / ardhayugenāsau minuyāditi kecit / apare punaḥ prathamāmekarajjuṃ gṛhṇanti / yadi saumikī gṛhyate adṛṣṭakalpanā prāptoti kathaṃ pañcadaśikeneti cet, lakṣaṇayā ṣaṭtriṃśikāyāmaṃ yatpañcadaśakaṃ tadapi ṣaḍbhāgonameva / tasmātpañcadaśikeneti ṣaḍbhāgonāṃ lakṣayituṃ na śakyate / tenādṛṣṭakalpanābhavati / nanvanyatrāpi lakṣaṇā? sā tu laukikī, kiṃ ca sādhāraṇatvācca saivaikā rajjuḥsādhāraṇī / tasmācca saiva grāhyā / evamuttaratrāpi yojanīyam / ardhakṣe ardhayuge ca lakṣaṇaṃ kṛtvā ṣaḍbhāgonenāpāyamya ardhākṣe śroṇī / ardhayuge tvaṃsau / karavindīyā vyākhyā. (tadekarajjvā viharet) etādviharaṇamekarajjuviharaṇena vyākhyātam / ekarajjuriti dvitripañcaśaṅkarajjvādīnāṃ grahaṇaṃ, itarathā uttarayorvidhānasyādṛṣṭārthatvakalpanāprasaṅgaditi saumikyāṃ vyākhyātam / tathā pañcadaśikeneti ṣaḍbhāgone kṛtalakṣamasya grahaṇam / tacca nirañcanamātrapradarśanam / itarathā adṛṣṭārthatvaprasaṅgāditi tatrrevoktam, tatrānekarajjubhirihāpi viharaṇasuktam, tadihāpyavirodhāt gṛhyata eva / īṣāmātrā ṣaṭtriṃśadbhāgaṃ prakramaṃ kṛtvā tenaiva viharet / sundararājīyā vyākhyā. (tadekarajjvā viharet) "ṣaṭtriṃśikāyāmaṣṭādaśopasamasya' ityādinā ekarajjvā tanmānamuktam / īṣāyāḥṣaṭtriṃśo bhāgaḥ pañcāṅgulamardhāṣṭamatilāś ca prakramasthāne draṣṭavyam / yadvā ekarajjuśabdena yāvadāyāmamiti viharaṇamabhipretam / atra pakṣe pañcadaśikeneti lakṣaṇayā ṣaḍbhāgonatṛtīyamevocyate / some tatpañcadaśaprakramamabhūditi / evamuttaratrāpi bāhyacchidrāntarālapakṣe tadardhenāṃsanirharaṇam / kapardibhāṣyam athāpyudāharanti || āpśus_6.5a || athaśabdaḥsamuccaye / evaṃ codāharanti rathapramāṇapido rathakārāḥ-- aṣṭāśītiśatamīṣā tiryag akṣaścatuḥśatam | ṣaḍaśītiyugaṃ cāsya rathaścāraṇa ucyate iti rathaparimāṇam || āpśus_6.5b || evaṃ rathaparimāṇaṃ sarvato mānamudāharanti--bruvate / sāmarthyasiddheśvāṅgulirgṛhyate / ratheṣāpramāṇaṃ aṣṭāśītyuttaramaṅgulaśatam / tiryakchabdaḥ pūraṇārthaḥ / akṣapramāṇaṃ caturadhikaṃ śatam / yugasya pramāṇaṃ ṣaḍasītiḥ / evaṃlakṣaṇo yo rathaḥsa cāraṇaḥ, caratyaneneti cāraṇaḥ / caraṇa eva cāraṇaḥ / cāraṇagrahaṇaṃ krīḍādirathanivṛcyartham / athavā asyaśabdasya sthāne yasyaśabdamadhyāhṛtya yojanīyam / varṇavyatyāsena vā / aratnibhir vā caturbhiḥ paścāt ṣaḍbhiḥ prācī tribhiḥ purastāt | tad ekarajjvoktaṃ pañcadaśikenaivāpāyamya dvābhyām adhyardheneti śroṇyaṃsān nirharet || āpśus_6.6 || aratnibhirvā mātavyamiti śeṣaḥ / caturbhiḥ paścāttiryaṅbhānī / ṣaḍbhiḥ prācī pṛṣṭhayā / tribhiḥ purastāttiryaṅbhānī / tadekarajjvoktamityādi--gatametat / yajamānamātrī catuḥsraktir bhavatīti paitṛkyā veder vijñāyate, tadekarajjvoktaṃ pañcadaśikenaivāpāyamyārdhena tataḥ śroṇyaṃsān nirharet || āpśus_6.7 || paitṛkyā vedeḥ śrutiḥ--yathā dikṣu sraktayo bhavanti tathā mātavyā / tadekarajjveti gatārtham / karavindīyā vyākhyā. vedārthāvagamasya bahuvidyāntarāśrayatvāt / takṣaśāstre gārgyā gastyādibhiraṅgulisaṃkhyayoktaṃ rathaparimāṇa ślokamudā harati-- (athāpyu pramāṇam) athāpiśabdau samuccaye, udāharanti munayaḥ, aṣṭaśītiś ca śataṃ cāṣṭāśītiśataṃ, catvāri ca śataṃ ca catuḥśatam, ṣaṭcāśītiś ca ṣaḍaśīti, āyodhanapuṣyajaitracāraṇādibhedena rathasyānekavidhatāmupanyasta tairuktaṃ aṣṭāśītiśatamityādi, asyārthaḥ--asya bahuvidhasya madhye yasya īṣā aṣṭāśītiśatamaṅgulayaḥ, caturadhikaṃ śatamakṣaḥ, yugaṃ ca ṣaḍaśītiḥ, evaṃvidho rathaśvāraṇa ucyata iti / evaṃ rathaparimāṇamudāharanti munayaḥ / nanu akṣasya tiryaṅbhānītvamuktam, yugeṣayoḥ kā prācī kā tiraśvīti na jñāyate / ucyate--akṣasya tiryaktvavidhānādevayugeṣayorapi yā drāghīyasī sā prācī, yā hrasīyasī sā tiraśvīti sāmarthyādīṣā prācīti gamyata iti manyante / chidrāntarālapakṣe ṣoḍaśāṅgulahīnā purastāttiraśvī / (aratnibhirvāpurastāt) gatam / (tadekarajjvā nirharet) idamapi gatam / atrāratnāvāratnidvaye ca lakṣaṇam / (yajamānamātrī nirharet) pitṛṇāmiyaṃ vediḥ--paitṛkī mahāpitṛyajñavediḥ / codakaprāpte 'pi yajamānamātre punarvacanaṃ vistārasyāpi tathātvā(ya)t / (āyāmaḥ) pratidiśaṃ sraktayaḥ mahādikṣukoṇāḥ "sarvā hyanudiśaḥ' iti darśanāt, atra prayogaḥ--agreṇānvāhāryapacanaṃ kiñcidantaḥsañcaramavaśiṣaya tasya purastādyajamānamātraṃ dvikaramyā caturaśraṃ saṃpādya tasya karaṇīmadhyeṣu yathā sraktayo bhaveyuḥ tathā pañcadaśikenetyādinā vihṛtyārdhena tataḥ tasya yajamānamātrasyārdhena śroṇyaṃsānnirharettannimitto nirhrāso vivṛddhirvetyuktayornirhrāsaḥ, mahāvedyāṃ padañcaśikenaivāpāyamya ardhayajamānamātre śaṅkuṃ nihanyāt dakṣiṇāprācī vediḥ // sundararājīyā vyākhyā. (athāpyudāharanti rathaparimāṇam) aṅgulayaḥsaṃkhyeyāḥ / aṅguliśvordhvabāhoḥ puruṣasya viṃśatiśatatamo bhāga iti vakṣyate / "pañcāratniḥ puruṣaḥ, catuviṃśatya ṅgulayo 'ratniḥ iti / sā ca catustriṃśatattiletyācakṣate / yathoktaṃ bodhāyanena-- ""aṅgulipramāṇaṃ caturdaśāṇavaḥ catustriṃśattilāḥ pṛthusāṃśliṣṭā ityaparam'' iti caturadhikaṃ śataṃ catuḥśataṃ yugamiti vipathayugamucyate prastutatvāt / anyattu yugaṃ śatāṅgulamiti takṣaśāstravidaḥ / ṣaṇṇavatyaṅgulamityācāryapādīyāḥ / yathā'huḥ-- caturhasto dhanirdanḍo dhanurdhanvantaraṃ yugam / iti / "hastaścaturviṃśatiraṅgulayaḥ' iti ca / (aratnibhirvā purastāt) paśubandhavedītyeke / (tadekara nirharet) dvābhyāṃ śroṇī / adhyardhenāṃsau / (yajamānamātrī vijñāyate) pañcāratniḥ / (tadekara nirharet) tata iti ṣaṣṭhayantāttasil / dakṣiṇāprācī pṛṣṭhayā / mahādikṣu śroṇyaṃsāḥ / atra laghūpāyamāha kātyāyanaḥ-- "paitṛkyāṃ dvipuruṣaṃ caturaśraṃ kṛtvā karaṇīmadhyeṣu śaṅkavaḥsasamādhiḥ' iti / tatra prakāraḥ--puruṣamātradvikaraṇyā daśatilonayā saptatiśatāṅgulayā samacaturaśraṃ kṛtvā karaṇīnāṃ madhyeṣu śaṅkūnnihatya daśāratnayo rajjvoḥ pāśāna pūrvāparayoḥ pratimucya tayormadhye dakṣiṇottarayorniyamya vahiḥspandamapacchindyāt / etaṃ caturaratnamipi kecidicchanti / tatra ājyaṃ puroḍāśā āsādayituṃ na śakyante / kapardibhāśaṣyam. daśapadottarā vedir bhavatīti some vijñāyate | tad ekarajjvoktaṃ pañcadaśikenaivāpāyamyārdhena tataḥ śroṇyaṃsān nirharet || āpśus_6.8 || padagrahaṇaṃ pradarśanārtham / prakamamitāyāṃ mahānedyāṃ daśapadottaravediḥ sarvato daśapadā "pramāṇena pramāṇaṃ vidhīyata' iti vacanāt / kṣetrato vā daśapatā / tadā ekapadavistāraṃ tripadāyāmaṃ dīrghacaturaśraṃ kṛtvā tasyākṣṇayā rajjuṃ gṛhītvā caturaśraṃ kuryāt / prakrame 'pyekaprakramavistāraṃ triprakramāyāmaṃ caturaśraṃ vihṛtya tasyākṣṇayā rajjuṃ gṛhītvā caturaśraṃ kuryāt / tadekarajjvoktaṃ--ardhena tataḥ--tasyetyarthaḥ ṣaṣṭhayarthe tasil / tāṃ yugena yajamānasya vā padair vimāya śamyayā parimimīte || āpśus_6.9 || yugenoktapamāṇena yajamānasya vā padaiḥ / yajamānagrahaṇādadhvaryorna labhyate / yajamānagrahaṇaṃ pradarśanārthamiti kecit / tasmādeva vacanāduttaravediryugamātrī labhyate / some padamānāyāṃ mahāvedyāṃ uttaravediṃ yugena vā padairvā vimāya śaulbena mānena paścācchamyayā mānamadṛṣṭārthaṃ kartavyam / śamyayā parimimīta ityetadvacanamadṛṣṭārthaṃ na pramāṇavidhiḥ iyuktaṃ bhavati / karavindīyā vyākhyā. (daśapadotta vijñāyate) mahāvedyāṃ prathamanihatācchaṅkoḥ purastātpañcaviṃśatiṣu śaṅkuṃ nihatya tatpurastādṛśasu śaṅkuṃ nihatya pañcadaśikenetyādinā viharet // (tadekara nirharet) tator'dhena pañcapadenetyarthaḥ / "sarvato daśapadā' iti śatapathabrāhnaṇe śrūyate "pramāṇena pramāṇaṃ vidhīyate śaturaśramiti tadanirūpakṣe trato daśapada iti kātyāyanaḥ / asmin pakṣe padavistāraṃ tripadāyāmaṃ dīrghacaturaśraṃ vihṛtya tasyākṣṇayārajjupramāṇottaravediḥ / asminnapi pakṣe etatkaraṇyardhena śroṇyaṃsānāṃ viharaṇam // (tāṃ yugena parimimīte ) tāmuttaravediṃ yugapramāṇena / taduktaṃ "ṣaḍaśītiryugam' iti / tena vā yajamānasya vā padairvimāya paścādadṛṣṭārthaṃ śamyayā sarvato mimīte / śamyāpramāṇaṃ coktaṃ sūtrāntare "ṣaṭtriṃśacchamyā' iti paśubandhe tvanyasyābhāvāt parimāṇārthameva śamyāvidhānam / mātraivāsyai seti liṅgācca / asmādeva vacanāt saumikyuttaravediryugamāyapi labhyate (bhavati) // sundararājīyā vyākhyā. (daśapadottara nirharet) daśapadā--sarvataḥ / kṣetrataḥśatapadā / (tāṃ yugena parimimīte) yugamapi daśapadāyā eva mānasādhanaṃ veṇuvat / kecit tasyatantraṃ pramāṇamāhuḥ, atadvicāraṇīyaṃ sūribhiḥ / yajamānagrahaṇaṃ adhvaryunivṛcyartham / śamyayā parimāṇamadṛṣṭārtham / kapardikṣāṣyam. pade yuge 'ratnāv iyati śamyāyāṃ ca mānārtheṣu yathākāmī śabdārthasya viśayitvāt || āpśus_6.10 || padādiṣu mānārtheṣu yathākāmī--yathecchā tathā gṛhṇīyāt / kimuktaṃ bhavati // aṇavaścaturdaśa tilaḥ catustriṃśattilāḥ aṅgulaḥ (pṛthutaḥsaṃspṛṣṭā ityaparam) dvādaśāṅgulāḥ prādeśaḥ trayodaśāṅgulaḥ vitastiḥ pañcadaśāṅgulaṃ padam caturviṃśatyaṅgulayaḥ aratniḥ dvātriṃśadaṅgulayaḥ jānuḥ ṣaṭtriṃśadaṅgulā śamyā ṣaḍaśītyaṅgulaṃ yugam catuḥśataṃ akṣaḥ viṃśatyuttaraṃ śataṃ puruṣaḥ ityevamādiśulbāntaroktalakṣaṇamānārtheṣu pramāṇāvayavā gṛhyeran / lakṣaṇe vargeṇa vimāya tatra yathākāmī śabdārthasya viśayitvāt / pañcadaśāṅgulaṃ padamapi bhavati / yajamānapadamapi / tatrānyataradgrāhyamityādhāne / iyaddvādaśavikrāmā iti / tatra svasaṃvittiṃ aparasaṃvittiṃ lokaprasiddhiṃ śāstraprasiddhiṃ vā gṛhṇīyādityarthaḥ / vimitāyāṃ purastāt pārśvamānyā upasaṃharet | śrutisāmarthyāt || āpśus_6.11 || evaṃ caturaśre āpādite pārśvamānyā purastādu pasaṃharet, śrutisāmarthyāt--""catuḥśikhaṇḍe yuvatī kanīne'' iti yuvatisādṛśyānuvādaḥ sāmarthyam // iti ṣaṣṭhaḥkhaṇḍaḥ. karavindīyā vyākhyā. (pade yuge viśayitvāt) pade yuge 'ratnāviyati prādeśe prakrame śamyāyāṃ ceti hiraṇyakośiśulbe bodhāyanīyaśulbe ca / athāṅgulīpramāṇaṃ caturdaśāṇavaḥ catustriṃśattilāḥ pṛthusaṃśliṣṭā ityaparam / daśāṅgulaṃ kṣudrapadam / dvādaśa prādeśaḥ / pṛthottarayuge trayodaśike prakrāme ca (pañca) daśa / aṣṭāśītiśatamīṣā / ṣaḍaśītiryugam / dvātriṃśajjānuḥ ṣaṭtriṃśacchamyā, bāhurddvipadaḥ prakāmaḥ, dvau prādeśāvaratniriti / tathā pañcā ratniḥ puruṣaścaturaratnirvā yāma iti ca / tatraiva iyatyagre juhoti, iyatyagre harati, iyantaṃ gṛhṇāti, iyantaṃ karoti, iyadbhavatītyādi brāhnaṇavyākhyānāvasara evācāryeṇa jānudaghnādibhiḥ parimāṇairvyākhyātaḥ / tatra padādiṣu mānasādhanavayā nirdiṣṭeṣu yāthākāmī syādyathecchā tathā kuryādityarthaḥ / śabdārthasya viśayitvāditi gatam / ayamarthaḥ--padādiṣu yajamānasyādhvaryorvāvayavabhūtāṅgulyā parikalpitāni aṇutilaparikalpitāṅgulyā parikalpi tāni vā padādīni gṛhnīyāt / padādiśabdārthasyobhayatrāpi prayuktatvāditi / aṇavo dhānyaviśeṣāḥ / (ācāryeṇaiva nirūḍhapaśau ratha parimāṇajñānārthaṃ takṣaśāstroktādaṣṭāśītiśatamityudāharaṇāt, śyenepañcāratniḥ puruṣa ityādeḥ klptiśabdena pramāṇavidāṃ samayānukathanānna śāstrāntaraparigṛhītāṅgulipadādiparigrahānuyogaḥ / dvipadastripado veti prakramaprastāve yajamānasyādhvaryorveti vacanānna kevalamavayavādivimitāṅguliparicchinnapadādigrahraṇam) // prāsāṅgukaṃ parisamāpya prastutaśeṣaṃ brūte-- (vimitā sāmarththāt) vyākhyātametaddārśikyām / iha tu śrutisāmarthyāt "catuḥśikhaṇḍe yuvatī kanīne' idyasyāḥ śruterahīyasīṃ purastādityeka ityupasaṃhārācca vikalpaḥ karmopadeśa uktaḥ // ṣaṣṭha.khaṇḍaḥ. sundararājīyā vyākhyā. (padayuge viśayatvāt) padacāturvidhyamuktam / yugatrauvidhyaṃ ca ṣaḍaśītiṣaṇṇavatiśatāṅgulaiḥ / aratnirdvividhaḥ--caturviṃśatyaṅgulo hastaś ceti / iyāniti prādeśo 'bhipretaḥ / sa ca dvividhaḥ--dvādaśāṅgulaḥ prasārite aṅguṣṭhapredaśinyāviti / śamyā trividhā--"catvāro 'ṣṭadvātriṃśadaṅgulā śamyā, iti kātyāyanaḥ / "ṣaṭtriṃśacchamyā' iti hodhāyanaḥ, laukikī tṛtīyā / eṣu māneṣu yāthā kāmyaṃ bhavati, śabdārthasyānekatra vṛttaiḥ / (vimitāyāṃasāmarthyāt) aṃhīyasī purastāditi asya vaikalpikatvaṃ prāgevoktam // ṣaṣṭha.khaṇḍuḥ kapardibhāṣyam. navāratni tiryak saptaviṃśatir udag āyatam iti sadaso vijñāyate || āpśus_7.1 ||aṣṭhādaśetyekeṣāṃ || āpśus_7.2 ||tadekarajjvoktaṃ pañcadaśikenaivāpāyamyārdhapañcamaiḥ śroṇyaṃsān nirharet || āpśus_7.3 || navāratniḥ prācī tiryaṅbhānī, saptaviṃśatirudīcī pārśvamānī / evaṃ mantavyamiti sadasaḥśrutiḥ / padena prakrameṇa vā mātavyam / karaṇamuktam / prathamanihatācchaṅkordakṣiṇataḥ prakrame śaṅkuṃ nihatya tasmin pāśaṃ pratimucya tasya purastādardhāṣṭame pṛṣṭhayāyāṃ dakṣimataḥ prakmaśaṅguḥ / tatsadaso madhyamaudumbarīsthānam / prathamanihatācchaṅkoḥ pṛṣṭayāyāmeva purastādardhāṣṭame śaṅkuṃ nihatya tasmin pāśaṃ pratimucyoparyupari śaṅkumudagapasāryārdhacaturdaśe navasu vā śaṅkuṃ nihanyāt / pṛṣṭhayāyāṃ yaḥśaṅkuḥ tasmin pratimucyoparyuparyaudumbarīsthānīyaṃ dakṣiṇāpasāryārdhapañcadaśe daśasu vā śaṅkuṃ nihanyāt / sadasa āyāmaḥ / taḥsinnāyāme tadardhamabhyasya yathāsūtraṃ virahet / saptaviṃśatāvardhacaturdaśamabhyasya dakṣiṇasmādaṃsādekādaśasu padeṣu nihañjanamardhapañcame lakṣaṇaṃ śroṇyaṃ sādardhamaṣṭādaśasu vā nava prakṣipyārdhāṣṭame nirañjanamardhapañcamalakṣaṇaṃ śroṇyaṃsārdhamāyāmayorantau niyamya nirañjanam / tena paścādapasāryārdhapañcame śaṅkuḥ / purastādapasāryārdhapañcame śaṅkuḥ / te śroṇī / sadasaḥ viparyasyāṃsau / prāgvaṃśamānaṃ havirthānam / āgnīdhramānaṃ cānenācāryeṇa noktam. ataḥśulbāntaroktaṃ grāhyaṃ vaikṛtatvāt / sadasaḥ purastāttiṣu prakrameṣu daśaprakramavistāraṃ dvādaśāyāmaṃ havirdhānaṃ minuyāt / ekarajjvā pañcaśaṅkunā triśaṅkunā vā havirdhānasya pāśvātyamadhyamaśaṅkau pāśaṃ pratimucyodagapasārya dvādaśaprakame śaṅkuḥ / tadāgrīdhrāyatanam / tayā rajjvā dakṣiṇāpasārya dvādaśasu mārjālīyam / pṛṣṭhayāyāṃ sadasaḥ paurastyaśaṅkau pāśaṃ pratimucyodagapasārya pādonaikādaśasu śaṅkuṃ nihatya tasmāccottarataḥ ṣaṭsu śaṅkuḥ / tābhyāṃ ca purastāt ṣaṭsu prakameṣu śaṅkuṃ nihanyāt / evaṃ pañcaśaṅkunā vā samacaturaśraṃ minuyāt / aṣṭaprakamavistāraṃ dvādaśāyāmaṃ prāgvaṃśaṃ minuyāt / dvādaśavistāraṃ ṣoḍaśāyāmamityanye / karanindīyā yākhyā. (navāra ekeṣāṃ) tiryaṅnānā navāratniḥ prāgbhavati udaksaptaviṃśatirāyataṃ / aṣṭādaśāyatamityekeṣāṃ śākhinām / (tadeka nirharet) padavimitāyāṃ vedyāṃ sadohavirdhānayorapi padenaiva mānamityuktaṃ, prakramamāne tvaratnivimānameva, havirdhānasyāparimitaṃ vati karmopadeśa uktaḥ, aparimitaṃ saptaviṃśateḥ paraṃ sadovimānamucyate, mahāvedeḥ paścāttiraśvayāḥ pṛṣṭhayāyā dakṣiṇato daśapadeṣvārabhya yāvatpurastāt tiraśvayāḥ tāvatīṃ leśāmālikhet, rajjuṃ vā pātayet, evaṃ pṛṣṭayāyā uttarato 'pi aṣṭāsu padeṣu paścimāntādārabhya tayoreva lekhayoḥ pūrvapaścimeṣu dakṣiṇata ārabhya yāvaduttaraṃ udīcīṃ leśāmālikhet, sā sadasaḥ pṛṣṭhayā bhavati / aṣṭādaśikāyāṃ navopasamasyārdhapañcameṣvardhāṣṭameṣu lakṣaṇaṃ kṛtvā pṛṣṭhyāntayorityādinā vihṛtyārdhapañcameṣu śaṅkuṃ nnihanyāttatsado bhavati // havirdhānāgnīdhraprāgvaṃśapramāṇānīhācāryeṇānupadiṣṭānyapi śulbāntaropadiṣṭāni grāhyāṇi / havirdhānaṃ daśāyāmaṃ, daśavi stāramāgnīdhra, ṣaḍāyāmavistāramardhamantarvedyardhaṃ bahirvedirbhavati / prāgvaṃśaḥṣoḍaśāyāmo dvādaśavistāraḥ / dvādaśāyāmo navavistāro vā / prathamanihatāt śaṅkoḥ purastātpañcadaśasu śabhkuḥ, tatpurastāt navāyāmavistāraṃ havirdhānaṃ daśapadaṃ vā taddviśaṅkuprabhutīnāmanyatame na kuryāt // sundahahājīyā vyākhyā. (navāra ekeṣāṃ) udagāyatamityeva / navāratnireva prācī / tatra viṃśaticatuviṃśatyaṅgulaprakrameṇa aṣṭāśāratniḥ / uttareṣu kratuṣu saptaviṃśatya rātniḥ / deśastu prayogakalpa evoktaḥ, "aparasmādve dyaṃsāt' ityādinā / (tadeka nirharet) udīcī--pṛṣṭhyā / kapardikṣāṣyām. prādeśamukhāḥ prādeśāntarālā bhavantīty uparavāṇāṃ vijñāyate | aratnimātraṃ caturaśraṃ vihṛtya sraktiṣu śaṅkūn nihatyārdhaprādeśena taṃ taṃ parilikhec chrutisāmarthyāt || āpśus_7.4 || uparavamānamapi nigadavyākhyātam / aratnīti gatārtham / karavindīyā vyākhyā. (pradeśa vijñāyate) abhiṣavakāle grāvabhireṣāmupari ra(ya)vanta ityuparavāḥ / uparāḥ--grāvaviśeṣāḥ, tena tadvanta iti vā uparavā avaṭaviśeṣāḥ / (aratni marthyāt) dakṣiṇasya havirdhānasya dakṣimasyāṃ śroṇyāṃ dviśaṅkvādīnāmanyatamenāratnipramāṇaṃ caturaśraṃ vihṛtya koṇeṣu śaṅkūn nihatyārdhaprādeśena karkaṭena rajjvā vā tān śaṅkūn parito likhet / evaṃ prādeśamukhā anyonyataḥ prādeśāntarālā bhavanti / eṣā śrutirevamarthavatī bhavati / padamānena vediḥ // atha devayajanadeśavimānabhāgā ucyante--padamāne eka pañcāśat prācīṃ triṃśattiraśvīṃ devayajamānayogyāṃ bhūmiṃ kṛtvā tanmadhye tadāyāmāṃ devayajanayogyāṃ bhūmiṃ kṛtvā ntamadhye tadāyāmāṃ prācīṃ lekhāmālikhya rajjuṃ prasārya tadantayoḥ śaṅkuṃ nikhāya prāgvaṃśaprabhṛti tadanurūpaṃ tatkratukāle kuryāt, paścādante prāgvaṃśaṃ ṣoḍaśāyāmaṃ dvādaśavistāraṃ dvādaśāyāmaṃ navavistāraṃ vā nirmāya tasya lālāṭikātrrīn prāca ityādi tattraiva tacchaṅkorārabhya tripadā vahirvedistadante śaṅkuḥ, tatastatpurastāt ṣaṭtriṃśanmahāvediḥ prācī, triṃśatpaścāt tiraśvī, caturviṃśatiḥ purastāt tiraśvī, evaṃ mahāvediṃ vimāya paścimānte tripadaḥsañcaraḥ, tatpurastātprāktvena navapadamudaktvenāṣṭādaśapadaṃ sadaḥ, dakṣiṇottaramaṣṭādaśāyāmaṃ tanmadhye pṛṣṭhyāyā dakṣiṇataḥ padamātre bhavati / tadoduṃbarīsthānaṃ, sadasaḥ pūrvārdhe purastādardhaṃ padamātraṃ saṃcaramavaśiṣya tatpaścātpṛṣṭhyāyāṃ hotrīyamityādayo dhiṣṇyā aratnimātrāḥ piśīlamātrā vā / teṣāṃ ca tasya tasyottarataḥ visāṃsthita saṃcaraḥ sadasaḥ purastāt tripadaḥsaṃcaraḥ / tatpurastāt navāyāmavistāraṃ havirdhānaṃ, tryaratnivistāraṃ navāyāmamiti madhyamaṃ madhyame chatiṣi tūṣṇīmitare chadiṣī iti darśanāt / "daśāyāmavistāraṃ havirdhānam' iti bodhāyanaḥ / yūpāvaṭīyācchaṅkoḥ paścātpadamātraḥsaṃcaraḥ / tatpaścādyugamātrottaravodiḥ / uttaravedihavirdhānayorantarālamantarvediḥ / pṛṣṭhyāyā dakṣiṇato dakṣiṇahavirdhānaṃ, uttarata uttaraṃ havirdhānaṃ, dakṣiṇahavirdhānasya dakṣiṇaśroṇyāmuparavāḥ, havirdhānasya paścād āgnīdhrasya (dāgnīdhrīyaśva) bāhusamaṃ pṛṣṭhyāyā dakṣiṇato dvādaśasu pārjā līyaḥ / tathaiva tasyā evodak dvādaśasvāgnīdhrīyaḥ, sarvadhiṣṇiyāḥ piśīlamātrāḥ sadasoṃ'sādut tarataḥ pādonatripade padonanavapade caśaṅkūḥ / āgnīdhramaṇṭapasya te śroṇī / havirdhānapaścimāntādārabhya prākrripadeṣu pṛṣṭyāyā uttarataḥ / pādonaikādaśasu pādonasaptadaśasu śaṅkū, tāvāgnīdhrapaṇṭapasyāṃsau / ṣaḍviṃśikāyāḥ paścāt pṛṣṭhyāyāḥ pūrvānte ardhamantarvedyardhaṃ bahirvediḥ / tripadaviṣkambhastripadaparīṇāho yūpāvaṭa iti bodhāyanaḥ / uttarasmādvedyaṃsādudakprakrame cātvāla uttaravedisaṃmitaḥ, cātvālamadhyo vedyaṃsatulyaḥ / ardhānte cātvālāt paścāddādaśasu tadbahirvedyutkaraḥ, vedyaṅkotkarayormadhye uttarataḥ ṣoḍaśasu śāmitradhiṣṇyaḥ / etatpadamāne / prakramamāne tu sadohavirdhānayoraratnimānamagneruttaravedervā paścātrrīn pratīcaḥ prakramānatītya tiryagahavirdhānaṃ navāratnītyādi yāvat / saṃbhavā yāmīvastāraṃ sadaḥ / dhiṣṇyāḥ piśīlamātrāḥ prakrameṇaiva sarvamānaṃ ṣaṭtriṃśadaṅgulaparimitā uttaravedistu daśapadā yugamātrī vā tatsthāne 'gnirvā / anyatsarvaṃ prakramakṛtaṃ / yūpaikādaśinīpekṣa daśarathākṣāmekādaśo (parāṃ)paravāṃ rajjuṃ mītvā tasyāścaturviṃśena bhāgena vediṃvimimīte / prakramasthānīyā bhavatītyukta (ktaṃ prācyekādaśinyāṃ) mekādaśinyāṃ / prācyekādaśinīpakṣe ardhaṣaṣṭhāni padānyaṃsau yūpārdhaṃ bedeḥ purastāt padārthamātramaṃsamapacchidya tatpurastāt prāñcaṃ nidadhyāditi bodhāyanaḥ / ekādaśaikādīśanīpakṣe ardhaṣaṣṭhāni padānyaṃsāvapacchidya tānyekādaśadhā vibhajya pṛṣṭhyāntā pṛṣṭhyādā dārabhya ekaṃ vibhāgaṃ madhye prāñcannidadhyāt / taddakṣiṇataḥ uttarataś ca pañcapañca vibhāgān prāñco nidadhyāt / agnivivṛddhau mahāvedi vivṛddhiḥ, prāgvaṃśaḥprācī cāntarālabahutve vivardhate / alamati vistareṇa // sundararājīyā. (prādeśa sāmarthyāt) deśastu darśita eva "dakṣiṇasya havirdhānasya' ityā dinā / sarvatrāpi prakramairmāne aparasmādvedyāntāt prakramatrayamavaśiṣya navārātni sadaḥ / uttaravedeḥ paścātprakramatrayamavaśiṣya navārātni havirdhānam / padamāne tūktapramāṇānāṃ sadohavirdhānottaravedīnāmasaṃbhavādvedyanuguṇo nirdvāsaḥ kartavyaḥ / cātvālastu śamyāmātra eva sarvatrāpi / "śamyāmātraśvātvālaḥ' iti bodhāyanavacanāt / atra ślokāḥ---- mīyate saumikī vediḥ prakramairdvidaśāṅgulaiḥ / ādau triṣu nava dvyekacandradviśarabhūdviṣu // .1 // ekaikadviśaraikeṣu śaṅkavo daśa pañca ca / ṣaṭtriṃśikā mānarajjuḥ tasyā dvyāṣṭasu lakṣaṇam // .2 // vimāne pāśayormadhye prakramā dvādaśa smṛtāḥ / śroṇī pañcamoneṣu sado 'nantaraturyayoḥ // .3 // tatkoṇaḥ pañcamoneṣu bhāskareṣu daśasvapi / tṛtīye dvyantarā dhiṣṇyāsteṣāṃ prādeśato bhramaḥ // .4 // rudreṣu saptadaśasu śaṅkū pādoniteṣviha / āgnīdhraṃ tatpañcame tu dhiṣṇyau dvādaśasu smṛtau // .5 // ṣaṣṭhe syātpañcake dhānaṃ pañcāśaddvitayānvite / saptame prāgvadāgnīdhraṃ navame manuṣūtkaraḥ // .6 // ekādaśe havirdhānaṃ pāśau vyātyasya pūrvavat / ṣoḍaśasvardhahīneṣu śāmitro dvādaśe bhavet // .7 // uttarārdhāttṛtīye tu trayodaśacaturdaśe / śaṅkoruttaravediḥsyāddvayoḥsārdhamupāntyayoḥ // .8 // antime dvādaśasvaṃsau cātvālalo 'sādudakkrame / puraḥ paścātsadodhānācyajetprakrama pañcakam // .9 // dakṣiṇe tu havirdhāne paścāctrīn prakramāṃstyajet / pārśvadvayo prakramau dvau aṅguladvayasaṃyutau // .10 // aratnimātraṃ madhye coparavāṇāṃ tu lakṣaṇam / evameva vimāṃna syātpadairapi caturvidhaiḥ // .11 // padaṃ pañcamasaṃyuktaṃ dhiṣṇyaviṣkambha iṣyate / śamyāmātrastu cātvālo vyāktaṃ bodhāyano 'bravīt / anyathāgnau virodhaḥsyāt mānaṃ cānyanna vidyate // .11 // kapardikṣāṣyam. vyāyāmamātrī bhavatīti gārhapatyaciter vijñāyate || āpśus_7.5 ||caturaśrety ekeṣām, parimaṇḍaletyekeṣām || āpśus_7.6 || caturarātnirvyāyāmaḥ / tatpramāṇaṃ gārhapatyaciteḥ / caturaśrā gārhapatyacitirityekeṣāṃ śākhināṃ matam / parimaṇḍalā gārhaptyacitirityekeṣāṃ śrutiḥ // karaṇaṃ vyāyāmasya tṛtīyāyāmaṃ saptamavyāsaṃ kārayet || āpśus_7.7 || caturaśrāyāṃ karaṇamucyate / vyāyāmatṛtīyā pārśvamānī vyāyāmasaptamī tiryaṅnānī / evaṃ karaṇaṃ kārayet / kuryāditi vaktavye kārayediti vacanādanyaistakṣādibhiḥ pravīṇairnādhvaryuṇetyavagamyate / kiyante 'neneṣṭakā iti karaṇaṃ dārumayam / tā ekaviṃśatir bhavanti || āpśus_7.8 || tena karaṇena kṛtā iṣṭakāḥ ekaviṃśatiḥ tasyāṃ gārhapatyacitau bhavantīti śeṣaḥ / karavindīyā vyākhyā. (vyāyāma vijñāyate) vyāyāmaścaturarātniḥ // (caturaśre ekeṣāṃ) ekeṣāṃ śākhināmubhayamapi bhavati / (karaṇaṃarbhavanti) kriyante 'neneṣṭakā iti karaṇam, tacca dārumayaṃ lohamayaṃ vā / dvātriṃśadaṅgula āyāmaḥ, trayodaśāṅgulayaścaturviṃśatitilāś ca vyāsaḥ / utsedhaś ca jānoḥ pañcamabhāgaḥ / ekaviṃśatiriti śaṅkhyāsapattiṃ brūte / pañcacitīkamityādiṣu samudāyasaṃkhyāvagatyarthaṃ // sundararājīyā vyākhyā. athāgnicityāyāṃ---- (vyāyāma bijñāyate) caturarātnirvyāyāmaḥ / (catura keṣāṃ) tatra caturaśrāyām-- (karaṇaṃarbhavanti) tṛtīye dvātriṃśadaṅgulam / saptamaṃ daśatilonaṃ caturdaśāṅgulam / tā ekavi śatirbhavantyekaikasmin prastāre / kapardikṣāṣyam prāgāyāmāḥ prathame prastāre 'parasminn udagāyāmāḥ || āpśus_7.9 || prāgāyāmāḥ--prāgāyatāḥ prathame prastāre / udagāyāmāḥ--udagāyatāḥ dvitīye prastāre / evasupahite bhedo na bhavati / anena jñāyate sarvatra bhedo varjanīya iti / śabdenaivoktaṃ bhagavatā bodhāyanena ""sarvatra bhedo varjanīyaḥ'' iti / adharottarayoḥ parśvasaṃsthānaṃ bheda ityupadiśantīti / anenācāryeṇoktametat "vyatyāsaṃ cinuyāt' iti / karavindīyā vyākhyā. (prāgāyamāprathame prastāre) upadhīyamāne prāgāyāmāḥ syuḥ / (aparasminnudagāyāmāḥ) aparasmin dvitīye tu udagāyatā bhaveyuḥ bhedābhāvāya / uktaṃ ca bodhāyanena "sarvatra bhedānvarjayeta' iti / sundahahājīyā vyākhyā. (prāgāyā gāyāmāḥ) iṣṭakā upadheyāḥ / kapardibhāṣyam maṇḍalāyāṃ mṛdo dehaṃ kṛtvā madhye śaṅkuṃ nihatyārdhavyāyāmena saha maṇḍalaṃ parilikhet || āpśus_7.10a || yadi maṇḍalā gārhapatyacitiḥ mṛdo bhṛttikāyāḥ "ha' iti nipātaḥ atretyetasminnarthe / ullekhanaṃ kṛtveti dehabimbaṃ ślakṣṇīkṛtya tanmadhye śaṅkuṃ nihatyārdhavyāyāmena maṇḍalaṃ parilikhet / tadvyāyāmamātraṃ ṇaṇḍalaṃ bhavati / kecidatra sahaśabdaśravaṇādatīyeneti varṇayanti / kṣetrasamatvāya tadanī psitamihācāryasya ardhavyāyāmeneti vadataḥ / yadīpsita mabhaviṣyat mṛdo dehaṃ kṛtvā maṇḍalaṃ kuryādityevāvakṣyat / uktaṃ tvādeśādanyaditi / tāvatīṃ bhūmimiti vakṣyāti ca / kathaṃ sahetyucyate? yo maṇḍalaṃ cikīrṣet sa evaṃ kṛtvār'dhavyāyāmena parilikhet / ha iti nipātaḥ / evamadhyāhṛtya yojanīyam / athavā śrutireveyamevaṃbhūtā / tasmiṃś caturaśram avadadhyād yāvat sambhavet tan navadhā vyavalikhya traidham ekaikaṃ pradhikaṃ vibhajet || āpśus_7.10b || tasminniti maṇḍalaṃ parāmṛsyate / tasminmaṇḍale caturaśraṃ yāvacchete tāvaccaturaśraṃ likhet / samapariṇāhaṃ caturdhā vibhajya avāntaradikṣu lakṣaṇaṃ kṛtvā teṣu sraktayo yathā bhavanti tathā caturaśramālikhet / dikṣu catvāri dhanuḥsamāḥ / taccaturaśraṃ navadhā vyavalikhya ekasya pramāṇena samacaturaśraṃ karaṇaṃ kārayet / traidhamekaikaṃ pradhikaṃ vibhajen / gamanāya pradhīyata iti pradhikam / tacca pārśvadhanuḥ / tatpratikṛtitvāt pradhikamityucyate / ekaikaṃ pradhikaṃ tridhā kṛtvā karaṇāni kārayet / caturbhistilairūnāḥṣṭyaṅgulāścaturaśrapramāṇam / ṇaṇḍalamadhye tasya tṛtīyenaikaṃ karaṇaṃ pradhikamadhyaṃ dvāviṃśatitrayodaśābhyāṃ kārayet / triṃśadaṅgulena tvekaṃ takṣayet // yath.ā dhanurākāraṃ yathā jyāphalakayormadhye tilonamaṅgulaṃ bhavati tathonaṃ tribhistrayodaśāṅgulamekaṃ karaṇaṃ aratnimātraṃ tilābhyāmekaṃ saptaviṃśatyaṅgulamaṣṭabhistilairūnamekaṃ takṣet / pūrvamaṅguladvayaṃ agniphalakābhyāṃ saha madhye yathā bhavati tathā tṛtīyena karaṇena viparyasyānyamevamiṣṭakāḥ kārayet / upadhāne caturaśrasyāvāntaradeśān prati sraktīḥ sampādayet || āpśus_7.11a || upadhānakāle prathame prastāre avāntaradeśān koṇadeśān prati caturaśrasya sraktīḥsampādeyat saṃyojayet / caturaśre nārdheṣṭakāḥśarate / caturaśre naveṣṭakāḥśerate / pradhikeṣu dvādaśa / navasu dvādaśasu ca ekaviṃśatirbhavanti / madhyānītarasminprastāre || āpśus_7.11b || dvitīye prastāre madhyāni caturaśre madhyāni avāntaradeśaṃ pratisampādayet / vyatyāsaṃ cinuyād yāvataḥ prastārāṃś cikīrṣet || āpśus_7.11c || yāvataḥ prastārānkartumicchet tāvadyvatyāsaṃ cinuyāt / yaḥ prathamaḥsa tṛtīyaḥ / pañcamaś ca yo dvitīyaḥsa caturthaḥ / piśīlamātrā bhavantīti dhiṣṇyānāṃ vijñāyate || āpśus_7.12 ||caturaśrā ityekeṣāṃ parimaṇḍalā ityekeṣām || āpśus_7.13 || bāhvorantarālaṃ piśīlamiti kecit / muṣṭikṛto 'ratniḥ piśīlamityanyo / prādeśaḥ piśīlamityapare / caturaśrā dhiṣṇyā ityekeṣāṃ śrutiḥ / parimaṇḍalā ityekeṣām / mṛdo dehān kṛtvāgnīdhrīyaṃ navadhā vyavalikhya, ekasyāḥ sthāne 'śmānam upapadhyāt || āpśus_7.14 ||yathāsaṅkhyam itarā vyavalikhya yathāyogam upadadhyāt || āpśus_7.15 || mṛdo dehāniti pradarśanaṃ tasmin caturaśramityādeḥ / aśmanavamā iti siddhe ' pyekasyāḥ sthāna iti vacanaṃ dravyeṣṭakānāmavaṭeṣūpadhānasya jñāpanārtham / vyaktamuktaṃ bodhāyanena / lokabādhāni dravyāṇyavaṭeṣūpadheyāni / yathāyogamupadadhyāt agnikalpe yāvatsaṅkhyākā dhiṣṇiyā āmnātāḥ tāvatsaṅraṣyākā tā vyavalikhya karaṇāni kṛtvā yathāyogaṃ yathā yujyate tatho padadhyāt // iti saptamaḥkhaṇḍaḥ. ityāpastambasūtravivaraṇe kapardisvāmibhāṣye śulbākhyapraśne dvitīyaḥ paṭalaḥ. karavindīyā vyākhyā. maṇḍalāyāṃ gārhapatyacityāṃ karaṇaṃ bahuprayāsasādhyamiti prakārāntareṇeṣṭakāsampattiṃ brūte / (maṇḍa likhet) same śucau kacidbhūtale vyāyāmamātrādhikavistāraṃ jānupañcamordhvapramāṇaṃ saṃsarjanīyairdravyaiḥsaṃsṛṣṭāyāḥ saṃprakṛṣṭāyā mṛdo biṃmbaṃ kṛtvā tanmadhye vyāyāmacaturaśrakṣetraṃ maṇḍalaṃ kṛtvā tanmadhye śaṅkuṃ nikhāya ardhavyāyāmena saha atiśayatṛtīyena saha maṇḍalaṃ parilikhet // (tasminabhavet) tasminmaṇḍale yāvat pramāṇaṃ caturaśraṃ kartuṃ śakyaṃ tāvallikhet, evaṃ kṛte maṇḍalamadhye samacaturaśraṃ ekaṃ, tatpārśveṣu catvāri dhanurākārāṇi bhavanti, tāni pradhaya ityucyante / pradhirnāma rathacakrāvayavaḥ / pradhīyate pradhāvyate vāneneti pradhiḥ / tatsārūpyāt maṇḍalāvayavā api pradhaya ityucyante // (tannavadhā vibhajet) taccaturaśraṃ navadhā vibhajeta / tribhāgāvalekhanena navadhā vibhajya pradhiṃ tvekaikaṃ traidhaṃ vibhajet / caturaśraṃ naveṣṭakaṃ catvāraḥ pradhayaḥ tridhā vibhaktā dvādaśamācyaḥ ekaviṃśatiriṣṭakāḥ / maṇḍalamadhye caturaśrakaraṇo 'yaṃ prayogaḥ / maṇḍalamadhye prācyudīcīṃ sampādya maṇḍalalekhāyāḥ parīṇāhaṃ caturdhā saṃbhujya saṃbhogeṣu tatra lakṣaṇāni kṛtvā lakṣaṇāllakṣaṇaṃ likhet / evaṃ kṛte maṇḍalamadhye caturaśraṃ bhavati / tatra viṣkambhārdhaṃ catuḥ pañcadaśāṅgulayor'dhadvāviṃśatitilāś ca madhyacaturaśrakaraṇī / (sapta) saptatiraṅgulayo 'ṣṭatilāś ca tasyāsya tṛtīyo bhāgaḥ / pañcaviṃśatiraṅgulayaḥ pañcaviṃśatitilāś ca karaṇāni kuryata, tānyucyante--sarvataḥ pañcaviṃśatitilasahitaṃ pañcaviṃśatyaṅgulamekaṃ karaṇaṃ pradhiṣu / trīṇi karaṇāni / pradhimadhyāścaturbhiḥ / tasya pārśve caturdaśāṅgulayaḥ saptasaptadaśa tilāś ca / pṛṣṭhaṃ pañcaviṃśatitilasahitaṃ pañcaviṃśatyaṅgulamukham / ekonatriṃśadaṅgulaṃ (pādonatriṃśaduṅgalaṃ) taṃ viṣkambhārdhapramāṇayā rajjvā karkaṭena vā vilikhya takṣayet / pradhyantayostadevapārśvaṃ paṭaṣṭhaṃ ca / mukhaṃ tu ṣaṭtriṃśadaṅgulaṃ, dakṣiṇasya dakṣiṇaṃ pārśvaṃ savyasyottaram / etānyeva caturṇāṃ pradhīnāṃ karaṇāni / evaṃ catuṣkaraṇī maṇḍalacitiḥ // (upadhāne prastāre) maṇḍalāyāmupadhānakāle prayamaprastāre caturaśrasya sraktīḥ koṭīḥ avāntaradeśāna koṇadiśaḥ prati saṃyojayet / dvitīye prastāre caturaśrasya madhyāni avāntaradeśān prati saṃyojeyat / evaṃ bhedo na syāt / bhedo nāma prastārānvayagatānāmiṣṭakānāṃ prānteṣu sāmyaṃ, tatsarvatra pariharaṇīyamiti tatra tatra vyākhyānavacanāt jñāyate / vacanamapyasti sarvatra bhedānvarjayediti // (vyatyāsaṃ cinuyādyāvataḥ prastārān cikīrṣet) vyatyasya vyatyasyetyarthaḥ / prastārā iṣṭakāḥsaṃghātavi śeṣāḥ / te pañcacitīkaṃ cinvīteti vihitā yāvantaḥsyuḥ tāvanto vyātyasya vyatyasya cinuyāditi asmādevāvadhāraṇāt jñāyate, agnidharmā iṣṭakāyatanordhvapramāṇādayo 'tra prāpnuvantīti prastāreṣu prathamatṛtoyapañcamāḥsamāḥ / dvitīyacaturthau samau nanu kathaṃ labhyate atiśayatṛtīyeneti / ucyate--saha śabda sāmarthyāccaturaśrasya maṇḍalakaraṇe atiśayatṛtīyasya karaṇīśeṣatvavidhānāccātiśayatṛtīyena saha viṣkambārdhena maṇḍalakaraṇam / etasyā eva gārhapatyaciteḥ caturaśramaṇḍalatayā prāpte kṣetrasya sāmyavabhimatamiti caturaśramaṇḍalakaraṇanyāyo 'nusartavyaḥ / caturaśrapūrvakatvaṃ cāsya maṇḍalakaraṇasya dṛśyate / tato 'pi sa evānusartavyaḥ / kecittu saheti dvipadaṃ kṛtvā sārdhavyāyāmena sambandhayanti / teṣāmanayoḥ padayoḥ prayojanaviśeṣānnaiva paśyāmaḥ / tasmātsūktamatiśatṛtīyena saheti // (piśīla vijñāyate) tripadaṃ piśīlaṃ, muṣṭīkṛtoratniḥ piśīlamityeke / bāhvorantarālaṃ piśīlamiti bodhāyanaḥ / dhiṣṇyā agnayaḥ "agnayo vā atha dhiṣṇiyāḥ' iti darśanāt, tacchabdena tadāyatanāni lakṣyante / agnīnāmāyatanabhuvaḥ piśīlamātrāṇi bhavanti / apavādābhāve ākārabhede 'pi kṣetrasya sāmyaṃ bhavatyeva // (caturaśrā letyekeṣām) gatametat / atra sāgnicitye kratau viśeṣamāha / (mṛdo dadhyāt) mudo dehān kṛtvā mṛtsambandhino dahānupacayān bimbāni kṛtyā āgnīdhrīyamekaṃ navadhā prāktvenodaktevana ca tridhā vyavalikhya madhyasthamekamekenāśmānā upadadhyāt / anyāṃstatpramāṇābiraṣṭakābiritarān hotrīyādīnāṃ mṛdo dehān yathā sahkhyaṃ yasyayasya dhiṣṇiyāgneḥ yāyā saṅkhyā dvādaśa ṣoḍaśa ekaviṃśatiṃ caturviṃśatimityādyā tayā saṃkhyayā taṃ taṃ vyavalikhya yathāyogaṃ yatrayatra deśe yāyā iṣṭakā yujyate tatratatra tāṃ tāṃ iṣṭakāmupadadhyāt / dvādaśa ṣoḍaśa ekaviṃśatiṃ caturviṃśatiṃ vā hotrīye, ekādaśa brāhnaṇācchaṃsīye, ṣaṭ mārjālīye, aṣṭāvaṣṭāvanyoṣu dhiṣṇiyeṣūpadadhātīti vijñāyate iti / anyadhiṣṇyāḥ praśāstrīyapotrīyaneṣṭīyācchāvākīyacātvālaśāmitrāvabhṛthāḥ / karaṇāni vā kṛtveṣṭakāḥ kuryāt / caturaśrapakṣe sarvataḥ prādeśāḥ hotrīyasya, dvādaśapakṣe prādeśe dve navāṅgule dve, ṣoḍaśapakṣe sarbato navakāni, ekaniṃśatipakṣe navake dve saptāṅgulayaḥ saptatilāś ca dve, tadekaṃ sarvataḥ saptatilāḥsaptāṅgulaya ekaṃ, atra caturaśramekataḥ pañcadhā vibhajya caturo bhāgān prathamena caturdhā vibhajet / dvitīyenaikaṃ pañcadhā / caturviṃśatipakṣe 'yete eva karaṇe / tatra pūrvavat pañcadhā vibhajya caturo bhāgān saptatilasaptāṅgulena pañcadhā vibhajet / itareṇaikaṃ caturdhā / brāhnaṇācchaṃsīyasyāṣṭau hotrīye dvādaśyaḥ, tisra āgnīdhrīyāḥ, mārjālīyaḥsyaikataḥ prādeśāḥ, anyato 'dhyardhāḥ ṣaṭ / anyeṣāṃ potrūyādīnāṃ āgnīdhrīyeṣṭakāḥ ṣaṇmārjālīye aṣṭake dve / maṇḍalapakṣe karaṇabāhulyaprasaṅgādyavalekhanamevocyate / āgnīdhrīyasya prākcodakca tredhā vibhāgaḥ / hotrūyasya dvādaśapakṣe ekatastridhā vibhāgo 'nyataścaturdhā / ṣoḍaśapakṣe sarvataścaturdhā / ekaviṃśatipakṣe tvekataḥ pañcadhā kṛtvā caturo bhāgāṃścaturdhā vibhajya caturo bhāgān pañcadhā kṛtvānyaṃbhāgaṃ caturdhā vibhajet / ekādaśapakṣe tvekataśvaturdhā vibhajya trīna trodhā kṛtvā anyaṃ dvidhā vibhajet / ṣaṭpakṣe tvekatastridhā kṛtvānyato dvidhā vibhajet / aṣṭapakṣe caikatastridhā vibhajya dvau bhāgau tridhā kṛtvānyaṃ dvidhā kuryāt / dhiṣṇyānāmekacitīkatvāt sukaratvā ccaiṣa eva prakāro varamityācāryo manyate / tatra ślokaḥ // vyāyāmamātre citye 'gnau karaṇaṃ dāravaṃ bhavet / laihe vā taccaturbhiḥsyāt phalakābhistaducyate // dvātriṃśadaṅgulāyāmamaṅgulyaḥsyustrayodaśa / caturviṃśatitila vistāraḥ karaṇe bhavet // maṇḍalātmani tatra syātkaraṇaṃ ca caturvidham / madhyamekaṃ pṛthau trīṇi tānyucyante yathākramam // sapañcaviṃśatitilā aṅgulyaḥ pañcaviṃśatiḥ / sarvataḥ karaṇaṃ tvekaṃ madhye 'ne(te)neṣṭakākṛtiḥ // pradhiṣu trīṇi tāni syuḥ pradhyante karaṇaṃ tribhiḥ / phalakaiḥ prati(dhi)madhyīyaṃ caturbhiḥ karaṇaṃ bhavet // pṛṣṭhaṃ pañcatilopetā aṅgulyaḥ pañcaviṃśatiḥ / pārśve caturdaśāṅgulyaḥ tilasaptadaśānvitāḥ // sapādonatilastriṃ(triṃ)śadekonatriṃśadaṅgulam / mukhaṃ syātpradhimadhyīya karaṇasyāntayorapi // pṛṣṭhapārśveṣu tatreme mukhaṃ ṣaṭtriṃśadaṅgulam / antayoryatra yasya syātpārśvaṃ nānyasya tatra tat // karaṇānāṃ mukhānyatra viṣkambārdhapramāṇayā / ālikhya takṣayedrajjvā karkaṭenāthavā likhet // ṣaṭtriṃśadaṅgulāyāmā dhiṣmayāḥsarvataḥsamāḥ / tatratatra yathāsaṅkhyāmucyante karaṇānyatha // prādeśamekato yasmādanyato 'ṣṭādaśāṅgulam / mārjālīyenena kṛtā dhiṣṇiye ṣaṭsyuriṣṭakāḥ // prādeśaḥsarvato yasmādāgnīdhrīye tu tatkṛtāḥ / dvādaśāṅgulamekatra yasyānyatra navāṅgulam // hotrīye dvādaśopetā tatkṛtā dvādaśeṣṭakāḥ // navāṅgulaṃ sarvataḥsyāddhotrīye tena ṣoḍaśa // tilapañcakasaṃyuktāḥsaptāṅgulaya ekataḥ / navāṅgulaṃ cānyataḥsyātkaraṇaṃ tvekaviṃśatau (kau) // tilasapta(pañca)kasaṃyuktā aṅgalyaḥsapta sarvataḥ / idamatraikaviṃśe syāccturviṃśe 'pyubhe ime // prathame caikaviṃśe syuḥ ṣoḍaśānyena pañcakam / caturviṃśe dvitīyena viṃśatistvanyadanyataḥ // yāḥ prādeśe(śa)nuvāṅgalyastvaṣṭau tāstisra eva ca / prādeśābrāhnaṇācchaṃsidhiṣṇiye tvekayugdaśa // prādośāḥ ṣaṭpadādhyardhedvece....tyaṣṭake vidhiḥ / potriyādau yathāyogamupadhānaṃ tu sarvataḥ // ekacityādhiṣṇiyānāṃ bhedasyānavakāśataḥ / vaiṣamyeṇaiva sahkhyānāṃ karaṇānekatā bha(ve)yāt // vyavalikhya yathāsaṅkyamupadadhyādiheṣṭakāḥ / yathāyogamiti tvevamācāryo maṇḍale 'bravīt // adhikāṃśena karṇasya hṛne karṇayuge bhuvā / hṛte phalena (phalone) hīnāyā yujo vā yadbhuvo daram // tasya varge 'sya karṇasya vargāttu pariśodhite / pariśiṣṭasya mūlaṃ tu lambakaṃ tadvido viduḥ // vadiprācīmitāṃ rajjumantarāloktayā vṛtā / dakṣiṇottaramāyamya vedeḥ pūrvāparārdhayoḥ // vi(dvi)dṛtīyau tu vijñeyā prāgudvedi rutkaraḥ (ttaram) / madhyadeśotrimadhyaṃ tu vahneḥ prācyapratīcyayoḥ // lakṣaṇena nimittārthaṃ (dvi) vikṛtīye tvapāyate / paścime cottaratrāpi nimittaṃ syādapāyate // viparyasya tu pūrvatra nimitte dakṣiṇottare / kṛtvā viṣkambha turye syādubhayasyāpi lakṣaṇam // tayorlakṣaṇayortekhāṃ rajjuṃ vā prāṅnipātayet / lekhāyā dakṣiṇaṃ grāhyaṃ maṇḍalārthaṃ tyajedudak // pariṇāhe caturthā ṣaṭsaṃbhugne bhugnalāñchane / aṅkādaṅkagatā rekhā caturaśrasya sādhikā // viṣkambhārdhīyavargasya dviguṇasyaiṣa mūlataḥ / maṇḍale caturaśrasya karaṇī parikalpanā ( kalpitā) // yadvā viṣkambhamūlārdha (vargārdha) mūlena karaṇīkṛtiḥ / maṇḍale catuśrasya yāvatsaṃbhavajanmanaḥ // akṣṇayāvasthitāṃ rajjuṃ yāvatsaṃbhavajanmanaḥ / caturaśrasya viṣkambhaṃ maṇḍalasya vadanti hi // viṣkambhasyāntarā varge viṣkambhārdhasya vargataḥ / śodhite pariśiṣṭasya mūlaṃ syāddalalakṣaṇam // viṣkambhasyāddalagrastacāpajyārdhāsya vargake / pūrvajyādalavarge tu viṣkambhārdhasya vargataḥ // śodhite pariśiṣṭasya mūlaṃ taddhanuṣaḥśiraḥ / sajyāvargaḥṣaḍguṇeṣu vargaśvāpasya vargakaḥ // śarāhatastu kodaṇḍo dalito dhanuṣaḥ phalam // viṣkambha ātmadviguṇena('pi)yojyaḥ sa cātmaviṃśena sa pañcamākhyām / sapañcaviṃśena ca tau sametau vyāsena saiṣā pariṇāhallaptiḥ // nemidvirekādaśavātrakāryas tadbhāga ekaś ca tathā dvidhā ca / vyāsaḥsvarāṃśāḥ paridheḥsaha syur bhāgāṃśaturyeṇa sa saptamena // ityāpastambasūtravivaraṇe karavindīyabhāṣye śulbākhyapraśne dvitīyaḥ paṭalaḥ. ---- / sundahahājīyā vyākhyā. maṇḍalāyāṃ tu karaṇānāṃ vahuvaktavyatvāt tairvinaiveṣṭakopāyamāha---- maṇḍa vibhajet deha--upacayaḥṣaḍuṅgalotsedhaḥ / saheti nipāto vākyālaṃ kāre / sa iti vā cchedaḥ / "ardhavyāyāmena maṇḍalaṃ parilikhet' ityeva satyāṣāḍhaḥ / caturaśraṃ saviśeṣeṇa viṣkambhārdhena catustilonenāṣṭaṣaṣṭyaṅgulenāvadadhyāt / caturaśraṃ navadhā kṛtvā prathikān tredhā vibhajhet / prathireva prathikaḥ / prathiśvakraparyantaḥ / athavā karaṇaireveṣṭakāḥ kuryāt / trīṇi karaṇāni--samacaturaśraṃ prathimadhyaṃ prathyantamiti / atra samacaturaśraṃ dvāviṃśatyaṅgulaṃ saikaviṃśatitilam / prathimadhyasya pārśvamānyāḥ pramāṇametadeva / tiryaṅnānyā daśatilonatrayodaśāhgule ekaṃ pārśvaṃ phalakaṃ dhanurākāraṃ takṣet / yathā aṅguliḥ dvādaśatilāś ca śarapramāṇaṃ bhavati / prathyantaṃ tu pramāṇam / tasyāpi caturaśravadekaṃ pārśvaṃ, trayodaśāṅgulaṃ daśatilonamaparaṃ, ṣaḍviṃśakaṃ tiladvayonamaparaṃ, taddhanuriva takṣet, yathā aṅguliḥ saptaviṃśatiś ca tilāḥśaro bhavati // upadhāne ścikīrṣet maṇḍalacaturaśrayoḥsādhāraṇamidaṃ bhedaparihārāya, anenaiva jñāyate sarvatra bhedo varjanīya iti / tathāca bodhāyanaḥ------ bhedān varjayedadharottarayoḥ pārśvasaṃdhānaṃ bheda ityācakṣate, tadādyānteṣu na vidyate--iti / piśīla vijñāyate viśīlaṃ pañcadhā varṇayanti--bāhvorantarālamityekam, kṛtamu ṣṭimaratniṃ(kṛtamuṣṭirara tniḥ) dvitīyam / akṛtamuṣṭimaratniṃ tṛtīyaṃ, dvātriṃśadaṅgulaṃ caturthaṃ, ṣaṭtriṃśadaṅgulaṃ pañcamamiti / caturaśrān kṛtvā tān kuryāditi śeṣaḥ / āgnīdhro dadhyāt itarān dhiṣṇiyān yathāsaṃkhyaṃ vyavalikhya dvādaśa ṣoḍaśetyādi hotrīye, ekādaśa brāhnaṇācchaṃsīye, ṣaṇmārjālīye, aṣṭāvaṣṭāvanyoṣviti / teṣāṃ ca yathāsaṃbhavaṃ vibhāgā iti kecidāhuḥ / sama catuhaśrāṇāṃ dhiṣṇiyānāṃ samacaturaśrā eveṣṭakāḥ kāryāḥ caturaśramādeśādanyaditi / tavāratnīviṣkambhāṇāṃ dhiṣṇiyānā miṣṭakā aṣṭāṅgulā āgnīdhrīyasya / hotrīyasya dvādaśakasya madhye catasraścaturaṅgulāḥ / parito 'ṣṭāṅgulāḥ / ṣoḍaśike ṣaḍaṅgulāḥsarvāḥ / ekaviṃśakasya madhye nava caturaṅgulāḥ, parito dvādaśa ṣaḍaṅgulā / caturviṃśakasya koṇe 'pvaṣṭāṅgulāḥ, śeṣo viṃśatiścaturaṅgulāḥ / vlāhnaṇācchaṃsīye sapta ṣaḍaṅgulā, catasro navāṅgulāḥ / mārjālīye pañcāṣṭāṅgulāḥ / anye tvāhuḥ--yathāsaṃkhyamitarāniti vacanāt sarvā iṣṭakāstulyakṣetrā eva / tatra samacaturakṣāṇāmeva kartumaśakyatvāddīrghacaturaśrā api kriyeranniti / tanmate 'pyāgnīdhrī yasya pūrvavat / hotrīyasya dvādaśakasyeṣṭakā aṣṭāṅgulāyāmāḥ ṣaḍaṅgulavyāsāḥ / ṣoḍaśakasya pūrvavadeva / ekaviṃśakasya tu aṣṭāṅgulāyāmā aratnisa(pta)mavyāsāḥ / (caturviṃśakasya ṣaḍaṅgulā yāmāścaturaṅgulavyāsāḥ / mārjālīyasya prādeśāyāmā aṣṭāṅgulir vyāsāḥ aṣṭakānāṃ prādeśāyāmāḥṣaḍaṅgulavyāsāḥ) / brāhnaṇācchaṃsīyasya dve saraṇe aṣṭāṅgulāyāmaṃ sāṣṭādaśatilaṣaḍaṅgulavyāsamekaṃ karaṇam / tena tisra iṣṭakāḥṣaḍaṅgulavyāsā bhavanti / navatilonanavāṅgulāyāmamaparam / tena aṣṭāviṣṭakāḥ / anyeṣu piśīlamātreṣvetadanusāreṇeṣṭakā draṣṭavyāḥ // atha parimaṇḍalānāṃ ṣaṭtriṃśadaṅgulaviṣkambānāṃ āgnīdhrīyasya madhye prādeśavyāsaṃ parimaṇḍalamaśmānaṃ nidhāya parito 'ṣṭāviṣṭakāstāsāṃ karaṇaṃ, pārśve dvādaśāṅgule, caturdaśāṅgulamaṣṭatilonamekaṃ tiryakphalakaṃ, taddhanuriva takṣet, yathā aṅguliḥ dvādaśatilāś ca śaro bhavati / saviṃśatitilaṃ caturaṅgulamanyattiryakphalakaṃ, tacca dhanuriva takṣet, antarvakraṃ tu bhavati yathā pañcadaśatilāḥśaraḥ / evamiṣṭakā anyeṣāṃ dhiṣṇiyānāṃ trīṇi karaṇāni / sarveṣāṃ ca dveṭve phalake aṣṭādaśāṅgule / hotrīyasya dvādaśakasya tṛtīyaṃ phalake navāṅgulaṃ saikādaśatilaṃ, taddhanuriva takṣet, yathaika viṃśatitilāḥśaraḥ evaṃ ṣoḍaśakādīnāṃ ca draṣṭavyam / brāhnaṇācchaṃsīyasya tṛtīyaṃ phalakaṃ daśāṅgulaṃ sapañcadaśatilaṃ, taddhanurivatakṣeta, pañcaviṃśatitilāḥśāraḥ, saptatilamiti vkacit / mārjā līyasya tṛtīyamapyaṣṭādaśāṅgulaṃ, tadardhadhanuriva takṣet, vdyaṅgulaṃ caturdaśatilāḥśaraḥ / aṣṭakānāṃ tṛtīyaphalakaṃ caturdaśāṅgulamaṣṭatilonaṃ, taddhanuriva takṣet, aṅgulirdvādaśatilāś ca śaraḥ / anyeṣāṃ ca piśīlānāmetadanusāreṇa draṣṭavyam // // it.i saptamaḥ khaṇḍaḥ // iti sundahahājīye āpastambaśulbasūtravyākhyāne śulbapradīpe dvitīyaḥ paṭalaḥ. ---- / kapardikṣāṣyam uktāni haviryajñānāṃ viharaṇani / saumikāni ca sāgnicityasya kratoragnikṣetramānamiṣṭakānāṃ karaṇāni upadhānavi dhiś ca noktaḥ / tadvaktukāmaḥ prastauti-- bhavatīva khalu vā eṣa yo 'gniṃ cinute iti vijñāyate | vayasāṃ vā eṣa pratimayā cīyata ityākṛticodanāt | pratyakṣavidhānādvā || āpśus_8.1 || yāvadāmnānena veṇunā caturaśre ātmani puruṣān avamimote || āpśus_8.2a || prastāvamātramanayā śrutyā kiyate na phalanidhānaṃ / vidhivibhakterabhāvāt / nityo 'gniruttaravedivat / "agniṣṭoma uttaravediruttareṣu kratuṣvagniḥ' iti nityavacanāt / yadi prastāvo 'nayā śrutyā svīkriyate gārhapatyaciteḥ pūrvameva prastāvo na kartavyaḥ / satyametat / iha prastāvavacanasyedaṃ prayojanam-- vakṣyamāṇāni dhamārṇi mahāgnereva yathā syuriti / kāni punastāni? jānudaghrājo mahāgneveti kātyāyanīye śulbe mahāgnanerevaite dharmā iti spaṣṭamuktam / kiṃ cāścehāgniśabdena nirupapadena coditā dharmā yathā syuriti / yathā--"taṃ vā etaṃ yajamāna eva cinvīta' iti yajamāno mahāgnereva kartā na gārhapatyādeḥ / gārhapatyadhiṣṇayānāmadhvaryureva kartā / paścādvidhātavyānāṃ dhiṣṇiyānāṃ pūrvaṃ vidhānasyaitatprayojanam / yo 'gneśvetā sa bhavatyeva / yadyapi bahavo bhrātṛvyā iti kriyate 'nayā śrutyā / vayasāṃ--pakṣiṇāṃ eṣo 'gniḥ pratimayā prakṛtyā cetavya iti ākṛteḥsvarūpasya vidhānaṃ kriyate / sa cotpatatāṃ chāyayetyartha iti bodhāyanenoktam / vaiśabdo niśvaye / asāvapyācāryo vakṣyati "vakrapuccho vyastapakṣa' iti / tasmācchyenacideva prathamaḥ / śulbāntare coktaṃ "śyenacidagnīnāṃ prathamo 'gniḥ' iti / yadi śyeno nityaḥ kathaṃ svargakāma iti ? yūpadravyavat / yathā khādiraṃ svargakāmasyeti khādirasya nityatvaṃ kāmyatvaṃ ca / pratyakṣavidhānādyāvadāmrāyena / vāśabdaḥ pakṣavyāvṛttau / tena naiṣāpṛticodanāpi śyenaḥ prakṛtiḥ / kutaḥ? pratyakṣavidhānāt / pratyakṣamevātra vidhīyate / pakṣībhavatītyārabhya pakṣapucchānāmapi pramāṇaṃ vihitam / tena virodhāt / nanktamākṛticodaneti, naiṣā codanā; nāpi vidhiḥ; vidhivibhakterabhāvāt / cīyata iti nirdiśyate; na cinuyāccetavyamiti vā / vidhyantaraśeṣabhūtatvācca paśyāmo na vidhāyiketi / "brahnavādino vadanti nyaṅṅagniśvetavyā 3 uttānā 3 ityārabhya prācīnamuttānaṃ purūṣaśīrṣamupadadhāti' iti puruṣaśirasaḥ upadhānaṃ vidhīyate / tasya śeṣabhūtamidaṃ na vidhāyakam / śyenacidagnīnāṃ prathama iti piṭhakaśyenamadhikṛtyaitaduktaṃ puruṣamātrapakṣapucchasya samākhyā śyena iti / tasmādavirodhaḥ / yāvadāmnānaṃ tāvadeva sārūpyaṃ / pakṣapucchavattathā sārūpyaṃ gṛhītvā vayaḥśabdo vartate / tasmātpuruṣamātrapakṣapucchavānagniriti tāmeva prakṛtiṃ niśvitya anye ākṛtiviśeṣā vakrapakṣādayaḥ kāmyā iti siddham / vakṣyati "kāmyā guṇavikārā' iti / veṇunā caturaśra ātmani puruṣānavamimīte--agnikalpe uktalakṣaṇena veṇunā mimīte--minoti sthaṇḍulārdhaṃ kṣetraṃ vakṣyamāṇena māgaiṇa sarvato dvipuruṣa ātmā dvābhyāṃ catvārīti vacanāccatavāri ca puruṣakṣetrāṇyātmani---- puruṣaṃ dakṣiṇe pakṣe puruṣaṃ pucche puruṣam uttare || āpśus_8.2b || puruṣamekaṃ dakṣiṇe pakṣe puruṣaṃ pucche puruṣamuttare--vivaṃ trīṇi caturaśrāṇi puruṣapramāṇāni, ātmanā saha sapta puruṣakṣetrāṇi // aratninā dakṣiṇato dakṣiṇaṃ pakṣaṃ vardhayati | evam uttarata uttaram || āpśus_8.2c || aratnipramāṇena dakṣiṇataḥ dakṣiṇaṃ vakṣaṃ vardhayati--dīrghaṅkaroti / uttarataścottaraṃ pakṣam // prādeśena vitastyā vā paścātpuccham || āpśus_8.2d || dvādaśāṅgulena trayodaśāṅgulena vā paścātpucchaṃ vardhayediti śeṣaḥ / evamardhāṣṭamāni ṣuruṣakṣetrāṇi bhavanti / karavindīyā vyākhyā agnyādheyaprabhṛti somāntānāṃ kevalavihārā uktāḥ / idānīṃ sāgnicityeṣu kratuṣu vihāraviśeṣavidhitsayāgneśvayanavidhāyikāṃ śrutiṃ paṭhati // bhavatī yate bhavatiḥsamṛddhyarthe / ivakhaluvaiśabdo nipātasamudāyo vākyālaṅkārādau vartate / "rasa iva khaluvai tat yo 'rgni cinute--agniṃ cayanena saṃskaroti sa samṛddho bhavatīti vijñāyate // nan.u mantrasya vidheḥ stāvakatayār'thavādo 'yaṃ / cinuta iti vartamānanirdeśaḥ / ataḥ kathameṣā agrisaṃskārabhūtasya cayanasya vidhāyikā śrutiḥ kalpyate / satyaṃ, taittirīyake asyā eva śrutermukhyatvādaprāptārthatvenānuvādatvāsaṃbhavāccayanamātrasyaiṣā vidhāyikā śrutiḥ kalpyate / akāmasaṃbandhānnityeti ca / nanu cayanavadbhavatyartho 'pi vidheyaḥ / na vidheyaḥ, kuta, cayanasyāgnisaṃskāratvena tatphalānuvādāsaṃbhavāt // vayasāṃadanā vayāṃsi--pakṣiṇaḥ śyenādayaḥ / pratimā -- pratikṛtiḥsādṛśyamākṛtirūpaṃ codayatīti codanā vidhīyakā śrutiḥ / eṣo 'gniryathā śyenākṛtirbhavati tathā yetavya ityarthaḥ / śulbāntare ca -- śyenacidagnīnāṃ prathamo 'gnirityuktaṃ / vakṣyati ca śyenaṃ prakṛtya vakrapakṣo vyastapuccho bhavatīti / tasmādvakapakṣādiviśiṣṭaśyeno 'gniḥ prakṛtitvena kāryaḥ / sa nityaḥ / yūpaprakṛtibhūtakhādirādikat svargakāmasyāpi bhaviṣyati / pratya nena vāśabdaḥ pakṣavyāvṛttau / naitadasti vayasāṃ vā eṣa pratimayā cāyate iti eṣā śyenādyākṛtiviśeṣacodaneti / kutaḥ, pratyakṣavidhānāt / yataḥ pakṣī bhavatītyādinā vākyena vyāyāmamātrapakṣapucchavadākṛtiḥ pratyakṣamevāgnervidhīyate / ataḥ vayasāṃ vā eṣa pratimayā cīyata iti vayaḥsādṛśyamātramabhidadhāti, naiṣā śyainākṛtiyodanā bhavitumarhati / kiñca cīyata iti vartamānārtha nirdeśādasya vākyasya puruṣaśīrṣopadhānavidhivākyaśeṣatvācca naiṣā vidhāyikā / yaccoktaṃ śulbāntare -- "śyenacidagnināṃ prathamo 'gnirityuktamiti' nāyaṃ doṣaḥ / tatra hi vyāyāmamātrapakṣapuccho 'gnirityapi śyena ityucyate / tasmādāmnānena vedena vyāyāmamātrapakṣapucchavattāyā yāvatsādṛśyaṃ vihitaṃ tāvadeva saṃpādayitavyaṃ / tasmātpuruṣamātrapakṣapucchavānagniḥ prakṛtirnityaś ceti sthitam / asyā gneḥsvarūpamāha / veṇunā cchaṃ vakṣyamāṇaprakāreṇa veṇunā'tmani caturaḥ puruṣānavamimīte / avamānamapi vimānameva / iyati śakṣyāmīti tvā avamāya yajanta iti darśanāt / sarvato dvipuruṣa ātmā tābhyāṃ catvāri puruṣakṣetrāṇyātmā bhavati / evaṃ vakṣayoḥ pucche ca puruṣasaṃmitāni trīṇi / evaṃ sapta puruṣakṣetrāṇi aratninā dakṣiṇato dakṣiṇaṃ pakṣaṃ pravardhayati dakṣiṇato -- dīrghaṃ kuryāt / evamuttarata uttaramapi pakṣamuttarato dīrghaṃ kuryāt / prādeśena nitastyā vā paścātpucchaṃ / prādeśoṅguṣṭhapradeśinībhyāṃ parimitaḥ vitastiraṅguṣṭhakaniṣṭhikābhyāṃ tayoranyatareṇa pucchaṃ pratīcīnaṃ vardhayet / evamardhāṣṭamāni puruṣakṣetrāṇyagneḥ kṣetraṃ bhavati / sundararājīyā vyākhyā. vedervimānaṃ saumikyāḥ kramairdvidvādaśāṅgulaiḥ / āditrisaptasu dvitricandradviyugabhūmiṣu // .1 // bhūtribhūdviśaraikeṣu śaṅkavo daśa pañca ca / saṣaṭtilāratniṣaṣṭhonāṣṭātriṃśadaratnikā // .2 // vimānarajjuśvihnaṃ syāttasyāḥsaptadaśasvatha / pāśau kāryau tayormadhye praktamā dvādaśa smṛtāḥ // .3 // ṣaṭtriṃśikā vā rajjuḥsyādvimāne vdyaṣṭalakṣaṇā / śroṇī pañcadaśasvādye sado 'nantaraturyayoḥ // .4 // daśasvaṣṭasu tatkoṇāstṛtīye 'ratnimātrakāḥ / dhiṣṇyāḥ prādeśāntarālā āgnīdhraṃ tu turīyake // .5 // rudreṣu saptadaśasu śaṅkū pādoniteṣviha / kāryau hi pañcamer'keṣu mārjālāgnīdhradhiṣṇiyau // .6 // saptame prāgvadāgnīdhre dhānaṃ sārdhacatuṣṭaye / utkaro daśame śaṅkau manuṣūttarataḥ krame // .7 // ūvathyagohakhananasthānamekādaśe punaḥ / havirdhānaṃ prāgvadatra pāśayorvyatyato 'dhikaḥ // .8 // ṣoḍaśasvardhahīneṣu śāmitro dvādaśe bhavet / śaṅkvoruttaravediḥsyāddvayoḥsārdha upāntyayoḥ // .9 // antime dvādaśasvaṃsau cātvāloṃ'sādudakkrame / paśubandho 'stu cātvālaḥsome 'pītyavadhāryate // .10 // mānāntaramanuktvaiva vyākhyāta iti kīrtanāt / śamyāmātrastu sarvatra vyaktaṃ bodhāyano 'bravīt // .11 // anyathāgnau virodhaḥsyānmānaṃ cānyanna vidyāte / uttareṃ'se mahāvedyāmāstāvaḥ parikīrtitaḥ // .12 // dakṣiṇe tu havirdhāne paścāttīn prakramāṃstyajet / pādonadvitayaṃ pārśve 'ratnau tūparavāḥsmṛtāḥ // .13 // ardhaprādeśatasteṣāṃ bhramaṇaṃ koṇaśaṅkuṣu / agreṇoparavāṃstyaktvā pādonaprakramatrayam // .14 // śamyāmātraśvatuḥsraktiḥ kharaśliṣṭastu sañcaraḥ / audumbarasadomadhye pṛṣṭhyā dakṣiṇataḥ krame // .15 // bhavatīva codanā pratimayā vayasāṃ utpatatāṃ chāyayā / tathā ca bodhāyanaḥ-- "vayasāmutpatatāṃ chāyayetyarthaḥ' iti / anena śyenacitirnityoti jñāyate / mantravarṇāś ca bhavanti, "suparṇo 'si garutmān' ityādīni / liṅgāni ca pucchācchi ro 'dhikṛṣati śirasi pakṣayorityādīni / na hi caturaśre śirosta / pratya dvā pakṣībhavati vyāmamātrau pakṣau ca pucchaṃ ca bhavatītyādi pratyakṣavidhānādvā ākṛtiḥ pratyetavyā / anena caturaśro 'gnirvi dhīyate / sa ca sarvāgnīnāṃ prakṛtiriti / tameva tāvadāha -- yāva ttare yāvadāmnānena yathāsamnātena puruṣamātreṇa vakṣyamāṇena pañcāratninā / evaṃ kevalasaptavidhāgnermānamuktaṃ, pakṣāntaramāha -- aratninā cchaṃ vitastirdvādaśāṅgulā / yathoktaṃ kātyāyanena -- (120) "pañcāratnanirdaśavitastirviṃśatiśatāṅgulayaḥ puruṣaḥ' iti / vitastirdvidaśāṅguletyeva naighaṇṭukāḥ / prādeśenetyasya vyākhyānaṃ vitastyeti / prādeśaśabdārthasya viśayisvāt vitastirevātra prādaśeśabdena grāhyā, natu prasārite aṅguṣṭhapradeśinyāvityarthaḥ / athavā vājasaneyake "vitastyā pucchaṃ' iti śrutatvā dvitastiśabdasyaiva prasiddhatareṇa prādeśaśabdenana vyākhyānam / vāśabdo vākyārthe 'vasaṃbadhyate / tena sarvamidaṃ vikalpyate / tathāhi -- pucchavṛddhestāvadvaikalpikatvamavagatam, taittirīyake pravṛddheranuktatvāt / vyanakti ca kātyāyanastathā "aratninā pakṣau drāghīyāgaṃsau bhavataḥ' ityuktvā iti drāghīyastvamuktvā "vyāmamātrau pakṣau ca pucchaṃ ca bhavati' iti puruṣamātrasyaiva nigamanāt / rupaṣṭa yati caitadbodhāyanaḥ -- puruṣamātraiṇa veṇunā sapakṣapucchamaratninā vā pakṣau drāghīyāgaṃsau bhavataḥ / iti / kecittu vitastiṃ trayodaśāṃṅgulāṃ manvānā dvādaśāṅgulena prādeśena vikalpayantaḥ pakṣapucchānāmaratnanyādipravṛddhiṃ nityāmāhuḥ / teṣāmaṣṭavidhaprabhṛtīnāṃ yadanyatsaptadhā vibhajya vidhāsaptamakaraṇīmityādi na saṃgacchate / tattyodaśāṅgulavitastyabhyupagame pucche viṃśatiśatāṅgulamātraṃ kṣetramupadhātuṃ na śakyate / tatra kaśvidāha -- purīṣeṇa pūryatāmiti, tatsūtrakāro na sahate / yadāha "ardhāntaratvāt purīṣasya' iti "yatpacyamānānāṃ pratihraseta' iti ca / kiñca purīṣeṇa cetsarvasya nyūnasya pūrtiḥ; kimiti mahatā granthena iṣṭakāpramāṇārdhamadhunā prayatyate / tasmānna kiñci detatrrayodaśāṅgulā vitastiriti / anye manyante -- dvādaśāṅgula yoreva vitastiprādeśayoḥ āmikṣāpayasyayoriva bidhibhedācchabdabhedaḥ / tayoś ca parasparaṃ vikalpa iti / teṣāmapi pūrvoktāsaṃgatiḥ spaṣṭaiva / brāhnaṇavirodhaś ca / taittirīyake hi pucchasya pravṛddhiḥ pākṣikatvenāpi noktā / tasmādaratnaniprādeśānāṃ pākṣikatvameva jyāyo manyāmahe / kiñca yadeveṣṭakānāmaṣṭāṅgulānāṃ pañcamaṃ karaṇaṃ tadapyasminnardhe liṅgaṃ katham? tatra hi prathamatṛtīyakaraṇābhyāmeva upadhāne śakye anyāni trīṇi karaṇāni bhedaparihārārthāni / tatra pañcamena vināpyupadhānaṃ sukaram / saratnyādipravṛddhau nityāyāṃ tatprakāraś ca darśito bhagavatā bodhāyanena -- "uradhāne pūrvāparayoḥ pakṣapārśvayoḥ' / ityādi / anyaś ca prakāraḥ -- ātmani purastāt daśārdheṣṭakāḥ / udagāyatāḥ pañcadaśa / pakṣāgraryormadhye tisrastisraḥ prācyaḥ / pucchāpārśvayoḥ pañcapañca / pucchāgrakoṇayordve prādeśamātryau / tābhyāmadhyardhe 'ṣṭake udīcyau / pakṣāgrakoṇeṣvekaikā adhyardhā udagāyatā / apyayoś ca pañcapañca yathāsūtraṃ / pucchāgramadhye dve prācyau / śeṣe pañcamyaḥ / eṣa dviśataḥ prastāraḥ / aparasmiṃstu pakṣapārśvayoḥṣaṭṣaḍardheṣṭakā udīcyaḥ / ātmani dakṣiṇata uttarataś ca ṣaṭ ṣaṭ prācyaḥ / śroṇyaṃseṣu dvedve adhyardhe udīcyau / pucchāpyaye pañca prāgāyatāḥ ātmānamaratnaninopetāḥ / śeṣe pañcamyaḥ / pucchāgreṣu madhyamāmuddhṛtya dve ardhe 'ṣṭake udīcyau / eṣa dviśataḥ prastāraḥ / evaṃ caturbhiḥ karaṇairupadhāne siddhe yatpañcamaṃ karaṇaṃ tadaratnaniprādeśābhāve 'pi bhedaparihāreṇa dviśatapūraṇārtham / nirūpaṇīyaṃ caitatsarvaṃ sūribhirityuparamyate // kapardikṣāṣyam ekavidhaḥ prathamo 'gnir dvividho dvitīyas trividhas tṛtīyaḥ ta evam evodyantyaikaśatavidhāt || āpśus_8.3 || ekaḥ puruṣo yasminniti ekavidhaḥ, ekapuruṣādekottaraṃ cinvīteti prathamātikrame kāraṇābhāvāditi prathama ekapuruṣavidhā iṣṭakā asminvidhīyante iti agnikṣetram / "ātaśvopasarge' iryaṅ / ekā cāsau vidhā locanīyam / udyanti gacchanti ā ekaśata vidhāt / abhividhāvāṅ / tad u ha vai saptavidham eva cinvīta | saptavidho vāva prākṛto 'gniḥ | tata ūrdhvam ekottarān iti vijñāyate || āpśus_8.4 || nipātasamūhaḥ pakṣavyāvṛttau / ekavidhādayo na cetavyā iti / vāvetyavadhāraṇe / saptavidha eva prākṛto 'gniḥ -- prakṛtirityarthaḥ / svārtha eva taddhita / saptavidhādūrdhvaṃ ekottarāniti vājasane yināṃ śrutiḥ / saptārtha eva prathamaḥ prakṛtiś ca puruṣamātreṇetyārabhya saptārdhasya vidhānādupadhānavidhau dakṣiṇe pakṣe upadadhātīti śrūyate / tata ūrdhvamekottarāniti ekapuruṣādhikāḥ paramiti, dvitīye prayoge ardhanavamaṃ, tṛtīyer'dhadaśamamityevaṃ draṣṭavyam / karavindīyā vyākhyā ekavidhaḥ pra tivijñāyate saptavidhasya prakṛtitvamāśaṅkya tenaiva prakṛtitvaṃ pratipādayitumāha vidhīyate mīyata iti vidhā agnanivimānaṃ, puruṣamātreṇa veṇunā puruṣakṣetrāṇi ekaikaśo 'tra mīyanta iti vidhāśabdaḥ puruṣakṣetravācī / ekā vidhā yasyāgneḥ sa ekavidhaḥ / prathamātikrame kāraṇābhāvāt prathama ekavidhaḥsa eva prakṛtiḥ, itare vikṛtayaḥ, te cāgnaya evamekapuruṣavṛddhyā udyanti adhikā bhavanti -- vardhanta ityarthaḥ / ā ekaśatavidhāt / āṅgābhividhau / kathaṃ vidhāśabdasya vimā naparyāyatvaṃ, ucyate -- vidadhāti karotītyarthaḥ / karaṇīvyāpāreṣu vimāneṣu karotiḥ tatratatrad daśyate / ato vidhāvimā nayoḥ paryāyatvam / tasmādekavidhaḥ prathamaḥ / sa ekavidhaḥ prakṛtiś ca / dvividhādayastadvikārā iti / taduhavai saptavidhameva cinvīta -- taduhavā iti nipātasamudāyaḥ pakṣavyāvṛttau / naitadastyekavidhaḥ prathama iti / kiṃ? tasmin saptavidhameva prathamaṃ cinvīteti / kutaḥ? saptavidho vāva prākṛto 'gniḥ / vāva ityavadhāraṇe / "eṣa vāva sarvato rājā' ityādau darśanāt / prakṛtireva prākṛtaḥ svārthe taddhitaḥ, tasmātsaptavidha eva prakṛtibhūto 'gniḥ / tasmātsaptavidha eva prathamaṃ cetavyaḥ, naikavidhaḥ tasminneva pakṣapucchādyaṅgānāmupadeśādityabhiprāyaḥ / saptavidha ityardhāṣṭama evocyate / yāvānagniḥsāratniprādeśaḥsaptavidhaḥsaṃpadyata iti vakṣyamāṇatvāt / tata ūrdhvaṃ tataḥsaptavidhādūrdhvamekottarānekenādhikānagnīṃśvinvīteti śrutiḥ / agnirbaloktaṃ vājasaneyakamiti / tasmāddvitīyādyāhāreṣu saptavidhameva cinvītetyetadaśamaḥ ityevamekottaravidhatvaṃ ekaśatavidhāt draṣṭavyam / sundararājīyā vyākhyā. ekavidhaḥavidhāt vidhīyata iti vidhā -- puruṣamātraṃ kṣetram / prathamāhāre ekavidhaḥ / evaṃ dvividhādi / ekaśatatama āhāre ekaśatapuruṣaḥ / taduhavai vijñāyate pakṣāntaramāha -- prakṛtireva prākṛtaḥ prajñādyaṇ / saptavidhādūrdhvamekottarānekaśatavidhāt / sarvatrāradniprādeśānāṃ na vṛddhiḥ, vidhānāmeva vṛddhivacanāt / "ekaviṃśe puruṣābhyāso nāratnaniprāde śānām' iti liṅgācca / vyaktoktametadbodhāyanena -- "ardhāṣṭamāḥ puruṣāḥ prathamo 'gniḥ ardhanavamā dvitīyor'dhadaśamāstṛtīyaḥ' ityādi / yastvekavidhādikrameṇāharate tasya saptavidhādiṣvapyara tniprādeśānāmabhāvaḥ, ekottaratvāvirodhāt sāratniprādeśe saptavidha āhṛte uttare 'pi nāratniprādeśāḥ / kapardikṣāṣyam vājasaneyikamiti agnivikalpavidhānāt vikalpaṃ saptārdhamapi dvitīye vihāre cinvītetyetadapi labhyate / ekavidhaprabhṛtīnāṃ na pakṣapucchāni bhavanti | saptavidhavākyaśeṣatvāc chrutivipratiṣedhāc ca || āpśus_8.5 || itaś ca paśyāmaḥ saptārdhavidha eva cetavya iti / yasmādekavidhaprabhṛtīnāṃ ṣaḍvidhaparyantānāṃ na pakṣapucchāni bhavanti / kimuktaṃ bhavati? yataḥ pakṣapucchāni na bhavanti teṣu na śerata ityarthaḥ / kuta ityāha -- sapteti / saptavidhamagniṃ prakutya vidhīyanta ityarthaḥ / rathantaraṃ dakṣiṇe pakṣe upadadhāti bṛhaduttarapakṣa ityevamādayo na viyujyante / tasmānna cetavyā ekavidhādayaḥ / saptavidha eva cetavyaḥ / teṣveva pakṣapucchāni kimiti na kriyerannityata āha -- śrutīti / virodho -- vipratiṣedhaḥ / yadyekavidhasyapakṣapucchātmanāṃ vibhāgaḥ kriyate; pakṣapucchatmanāṃ vyāyāmamātratā hīyate / athaiṣa doṣo na bhavediti vyāyāmamātratā pakṣapucchātmanāṃ gṛhyeta; tadaikavidhatvaṃ hīyeta / tasmādvirodhaḥ / ataś ca viro dhānna kartavyā ekavidhādayaḥ ṣaḍvidhaparyantāḥ / kathamaṣṭavidhādayo mātavyā ityata āha -- aṣṭavidhaprabhṛtīnāṃ yad anyat saptabhyas tat saptadhā vibhajya pratipuruṣam āveśayet || āpśus_8.6a || aṣṭavidhaprabhṛtīnāṃ ekaśatavidhaparyantānāṃ yadanyatsaptabhyaḥ saptārdhebhyaḥ tatsaptadhā saptārdhadhā yadanyatsaptārdhebhyaḥ prakṣeptavyamāsīt tatsaptārdhadhā vibhajya saptārdhebhya iti kuta etallabhyate? saptavidha ityukter'dhāṣṭama eva gṛhyate / aratniprādeśānāṃ tadantargatatvāt / vakṣyati saptavidha iti / aṣṭavidha ekaḥ prakṣeptavyaḥ navavidhe dvau / daśavidhe traya ityevaṃ draṣṭavyamekaśatavidhāt puruṣāt / puruṣaṃ saptārdhadhā vibhaktaṃ kṛtvā pratipuruṣameko bhāgaḥ kṣeptavyaḥ / saptāsvardhapañcāratniprādeśeṣu puruṣe triṃśatpañcadaśabhāgīyāḥ / ardha puruṣe pañcadaśa / evamekasminpuruṣakṣetre dve śate pañcaviṃśatiś ca pañcadaśabhāgīyāḥśerate / aṣṭavidhe tāḥ prakṣeptavyāḥ / ekasminpuruṣakṣetre triṃśatpañcadaśabhāgīyāḥ / tāsu prākṣiptāsu pañcapañcāśadadhikaśatadvayamāpadyate / ṣoḍaśānāṃ vargaṃ ṣaṭpañcāśadadhikam / taccaturaśrāccaturaśramityanena nyāyena ekasminpañcadaśabhāgayikṣetre 'panīte yā rajjuḥ sā puruṣasthānīyā / tasyāḥ pañcamo bhāgo 'ratnisthānīyaḥ / tena mānena kṛte sarvapuruṣakṣetraṃ liptaṃ bhavati / evaṃ navavidhādiṣu draṣṭavyam / ākṛtivikārasyāśrutatvāt || āpśus_8.6b ||puruṣamātreṇa vimimīte' veṇunā vimimīte, iti vijñāyate || āpśus_8.7 || yadi puruṣakṣetramekatra kṣipyate, vikriyetākṛtiḥ / na vidyate śrutiryasyāḥsā aśrutiḥ / ākṛtivikārasya śruterabhāvāt ityarthaḥ / puruṣamātreṇeti dravyamapekṣate / veṇuneti ca mātrāmapekṣate / tayornaṣṭāśvadagdharathavatsaṃbandhaḥ / puruṣamātreṇa veṇunā minoti / yāvān yajamāna ūrdhvabāhus tāvad antarāle veṇoś chidre karoti madhye tṛtīyam || āpśus_8.8 || yajamānagrahaṇādadhvaryupramāṇo veṇurna gṛhyate / chidrayorantarālaṃ yajamānamātraṃ yathā bhavati tathā chidre karoti / tayormadhye veṇośchidramekaṃ karotīti śeṣaḥ / apareṇa yūpāvaṭadeśam anupṛṣṭhyaṃ veṇuṃ nidhāya chidreṣu śaṅkūn nihatyonmucyāparābhyāṃ dakṣiṇāprāk parilikhed āntāt || āpśus_8.9 || sañcarasya paścādanupṛṣṭhyaṃ pṛṣṭhyā yathā tathā veṇuṃ nidhāya triṣu chidreṣu śaṅkuṃ nihatya aparābhyāṃ śaṅkubhyāmunmucya dakṣiṇāprāksavyaṃ parilikhedāntāt agnikṣetrāt / unmucya pūrvasmād aparasmin pratimucya dakṣiṇā pratyakparilikhed āntāt || āpśus_8.10 || purvasmācchaṅkoḥ pratimucyāparasmin pratimucya dakṣiṇāpratyakparilikhedāntāt / aṣṭamaḥ khaṇḍaḥ karavindīyā vyākhyā saptavidho 'gniḥ prakṛtiḥ,. anye 'gnayo vikṛtaya ityuktam, tatraikavidhādīnāṃ ṣaṇṇāṃ viśeṣamāha -- ekavidhādīnāṃabhavanti na bhaveyuḥ / kutaḥ? saptavidhavākyaśeṣutvācchutivipratiṣedhācca / pakṣībhavatītyādipucchavidhāyakavākyasya saptavidhaprakaraṇapāṭhāttaccheṣatvāvagateḥ / kiñcaikavidhe pakṣādivibhāgakaraṇe vyāyāmamātratāhāniḥ vyāyāmamātrapakṣādikaraṇaikavidhatāhāniriti vyāyāmamātrapakṣapucchaikavidhatvavidhāyakayoḥ śrutyorvirodhānnaikavidhādīnāṃ pakṣādayo bhaveyuḥ / teṣāṃ karaṇopadhānādīni ekavidhaprabhṛtīnāmityatra vakṣyati / nanu sapakṣapuccheṣu vidhābhyāse 'pacaye ca visaptamakaraṇīṃ puruṣasthānīyāṃ kṛtvā viharedityaṣṭavidhādyupacayamate ekavidhādau apacaye 'pisaptadhā vibhāgaṃ darśayati / tatpakṣapucchavibhāgārthaṃ / itarathā apacayaviṣaye 'pacayasyad daṣṭārthatvaprasaṅgāt / tenaikavidhānāmapi bhavatīti gamyate / tatkathaṃ teṣāṃ tāni na bhavantīti / ucyate -- ekavidhaḥ prathamo 'gniḥ, taduhavai saptavidhameva cinvītetyevamādyorvi ruddhārthābhidhāyinyoḥśrutyoḥsamucchayābhāvādvikalpa evāvakalpate / tasmādekavidho vā prathamaḥ saptavidho vā prathamaḥ / tatra yadaikavidhaḥ prathamaḥ prakṛtiśva; tadā dvitīyādyahāreṣu ekottarā eva dvividhādayaḥ prayoktavyāḥ / prakṛtibhūtaikavidhe pakṣapucchā nāmanāmnānādekavidhādīnāṃ ṣaṇṇāṃ pakṣapucchāni na bhavanti / saptavidhe tu vidyanta eva / evamaṣṭavidhādīnāṃ tadvikāratvātteṣu ca vidyanta eva / yadā saptavidhaḥ prakṛtiḥ, itare tadvikarārāḥ tadaikavidhādayo 'pyaṣṭavidhavat sapakṣapucchā eva bhaveyuḥ, evaṃ vidhāpacayoktaḥ saptavidhavibhāgo 'rthavān bhaviṣyati, tatrātirātravadvikṛterapi kadācit prathamato 'nuṣṭhānaṃ ekavidhasya labhyata eva / asminnapi pakṣe ekottaraniyamo 'styeva / yadaikavidhaḥ prakṛti / prathamamāhāraḥ, tadāsāvapakṣapucchāḥ / dvitīyādiṣvāhāreṣu dvividhādayo yāvatsaptavidhamapakṣapucchā eva / saptavidhādayaḥsapakṣapucchā eva / yadaikavidho vikṛtiḥ prathamāhāraḥ, tadāsau sapakṣapucchaḥ / dvitī yādiṣvāhāreṣu dvividhādayaḥsarve sapakṣapucchā eva / yadā saptavidhaḥ prakṛtirvā vikṛtirvā prathamaḥ, tadā tata ūrdhvamaṣṭavidhādayaḥsaptavidhā eva / tasmādekavidhādīnāṃ ṣaṇṇāmapakṣapucchatvaṃ sapakṣapuvchatvamubhayamapyastyeveti sarvamupapannam / aṣṭavidhādiṣvekottareṣu kathamatiriktasya vibhāga ityata āha -- aṣṭavi yeta asyārthaḥ -- aṣṭavidhādiṣvardhāṣṭamebhyo yadanyadadhikamāgantu tatsaptadhā saptārdhadhā vibhajya pratipuruṣaṃ -- puruṣe ṣuruṣe bhāgamekaikamāveśayet / ardhamardhe yāvānagniḥsāratniprādeśaḥsaptavidha iti liṅgāl, kutaḥ? ākṛtivikārasyāśrutatvāt -- śruterabhāvāt pramāṇābhāvādityarthaḥ / tatraikasmin puruṣakṣetre pañcaviṃśatirdve śate ca pañcadaśa bhāgīyāḥśerate, āsāṃ triṃśatrriṃśatpañcadaśabhāgīyāḥ puruṣepuruṣe prakṣeptavyāḥ / ardhe pañcadaśa, ayamarthaḥ -- prakṣeptavyaṃ pañcadaśadhā vibhajya tasya dvibhāga hitaṃ, puruṣaṃ yaṃ karoti ākṛteravikāratvāya sā tasya puruṣasya karaṇī grahyā / tāvānveṇurbhavatītyarthaḥ / idānīṃ vimānamucyate ---- puru yate śrutidvayamidam / atrrekā śrutirdravyāpekṣaṇī, anyā parimāṇāpekṣaṇī / tayoḥ naṣṭāśvādagdharathavatsaṃprayogaḥ / puruṣamātreṇa veṇunetyarthaḥ / yāvān -- yatparimāṇo yajamāna ūrdhvabhūtabāhuḥ tatparimāṇaṃ yathā chidrayorantarālaṃ bhavati tathā veṇuchidre kuryāt / pañcāratniḥ puruṣa iti vakṣyati / sa caitaddhetukaḥ / yūpāvaṭasya paścāt sañcaramavaśiṣyānupṛṣṭhyaṃ pṛṣṭhyāyāṃ veṇuṃ nidhāya chidreṣu śaṅkuṃ nihatyāparābhyāṃ śaṅkubhyāṃ veṇumunmucyāparasmin chidre kīlaṃ pratikṣipya pūrvasmin śaṅkau pratimucya tenaivāparaśaṅkumūlādāramya dakṣiṇāprāgāntāt parilikhet / antastasyāḥ stasyā diśo 'ntaḥ veṇunā'rabdhā rekhā yāvaddigantarābhimukhī bhavati tāvatparili khedityarthaḥ / unmucya pūrvasmāc chaṅkor aparasmin śaṅkau pratimucya dakṣiṇā pratyakpūrvavat parilikhet / sundararājīyā vyākhyā. ekavidha cca śrutivipratiṣedho vyāmamātrau pakṣau ca pucchaṃ ca bhavatīti / caturaśraviṣayaṃ caitat / śyenacidādayastu sapakṣapucchā eva bhavanti, tadākṛtereva vidheyatvāt / aṣṭavidha yet yadadhikaṃ saptabhyaḥ puruṣakṣetrāṅgulayaś ca caturdaśasahasrāṇi catvāri śatāni 14400 / tāḥsaptabhyo 'dhikaiḥ puruṣairhatvā saptabhirvibhajya labdhaṃ puruṣakṣetrāṅguliṣu saṃyojayet / tāstatra puruṣakṣetrāṅgulayo jñeyāḥ / yathā aṣṭavidhe purukṣetrāṅgulayaḥ caturdaśa sahasrāṇi catvāri śatāni ca saptabhyo 'dhikenaikena puruṣeṇa hatvā saptabhirvibhajya labdhaṃ dve sahasre saptapañcāśaccāṅgulayaḥ pañcatilayuktāḥ / etāḥ puruṣāṅguliṣu saṃyojayet / tāstatra puruṣakṣetrāṅgulayaḥ ṣoḍaśasahasrāṇi catvāri śatāni saptapañcāśaccāṅgulayaḥ pañcatilādhikāḥ 16457 ti 5. asya mūlaṃ aṣṭāviṃśatiśatamaṅgulayaḥ, daśatilādikāḥ 128 ti 10. / etatpuruṣasthānīyasya veṇoḥ pramāṇamiti hetoḥ vakṣyate / "vidhāsaptamakaraṇīṃ puruṣasthānīyāṃ kṛtvā viharediti' / evaṃ navavidhe puruṣāṅgulīḥ 14400 dvābhyāṃ hatvā saptabhirvibhajya labdhaṃ catvari sahasrāṇi śataṃ caturdaśāṅgulayaḥ daśatilādhikāḥ / tadyuktāḥ puruṣāṅgulayaḥ aṣṭādaśā sahasrāṇi pañca śatāni caturdaśa daśatilādhikāḥ 18514 ti 10 tasya mūlaṃ ṣaṭtriṃśacchatamaṅgulayo dvau tilau 136 ti 2. evaṃ navavidhe puruṣapramāṇam / evameva daśāvidhādiṣu draṣṭavyam / anyaḥ prakāraḥ -- yāvanto 'gneḥ puruṣāḥ tatsaṃkhyayā puruṣāṅgulīrhatvā saptabhirvibhajya labdhaṃ puruṣāṅgulayaḥ pūrvoktā eva ṣoḍaśasahasrāṇi catvāri śatāni saptapañcāśacca pañcatilādhikāḥ 16457 ti 5. / evaṃ navavidhādiṣu / ekasmiṃśvāṅgulikṣetre tilāḥṣaṭapañcāśat śataṃ sahasraṃ ca 1156 / evamaratniprādeśarahitānāṃ sapakṣapucchāgnonāṃ puruṣaveṇuś ca / atra caturaśrāgneḥ prastāvādekavidhāgnīnāṃ caturaśrāṇāṃ apakṣapucchatvādaṣṭavidhaprabhṛtīnāmityuktam / yadā tu śyenacidādividheḥsādhāraṇatvāt "vayasāṃ vā eṣa pratimayā cīyate' ityākṛtivavidhānācca śyenādyākāratvena sapakṣapucchamakavidhādīnām / tadā yannayūnaṃ saptabhyastatsaptadhā viyajya pratipuruṣaṃ jahyāditi draṣṭavyam / tatra vyakta eva vimāgaprakāraḥ / tathā sati ekavidhaśyenaciti dve sahasre saptapañcāśacca pañcatilayuktāḥ puruṣāṅgulayaḥ 2057 ti 5 / tanmūlaṃ pañcacatvāriṃśadaṅgulayo dvādaśa tilāś ca / puruṣadvividhe tu puruṣāṃṅgulayaśvatvāri sahasrāṇi śataṃ caturdaśa ca triṃśattilasaṃyuktāḥ / puruṣaveṇustu catustilādhikāśvatuḥṣaṣṭiraṅgulayaḥ / evaṃ trividhādiṣu draṣṭavyam / yo yatrāgnau purupasthānīyaḥ tatra tasya viṃśatitamo bhāgo viharaṇe iṣṭakānāṃ cāṅguliḥ kalpyā / tilāś ca tasyāśvatustriṃśāḥ / tatra ślokāḥ -- vyomākāśābdhivedaikādabhīṣṭaiḥ puruṣairhatāt / hareta saptabhirbhāgaṃ tanmūlaṃ puruṣo bhavet // .1 // caturaśraśyenacitoḥ prādeśāratnihīnayoḥ / tatratatrāṅguliḥ kalpyā tatra viṃśaśatāṃśataḥ / // .2 // sāratniprādeśe tu bodhāyanenokto vibhāgaḥ -- "yadanyatprakṛtestatpañcadaśabhāgān kṛtvā vidhāyāṃ vidhāyāṃ dvaudvau bhāgau samasyet, tābhirardhāṣṭamābhiragniṃ cinuyāt' // ityādi / tatra prakāraḥ -- ardhāṣṭamebhyo 'dhikaiḥ puruṣaiḥ puruṣāṅgulīśvadurhaśasahasrāṇi catvāri ca śatāni hatvā pañcadaśabhirvibhajya labdhaṃ dviguṇīkṛtya puruṣāṃṅgulīṣu saṃyojayet / tāstatra puruṣāṅgulayaḥ / yathā ardhanavame puruṣeṣu puruṣāṅgulīrekena hatvā pañcadaśabhirvibhajya labdhaṃ nava śatāni ṣaṣṭiśvāṅgulayaḥ, tā dviguṇāḥ puruṣāṅgulīṣu saṃyojya dṛṣṭāḥ puruṣāṅgulyaḥ ṣoḍaśasahasrāṇi trīṇi śatāni viṃśatiś ca 16320. tanmūlaṃ tatra puruṣapramāṇaṃ pādonāṣṭaviṃśatiśatamaṅgulayaḥ / evamardhadaśapuruṣe aṣṭādaśa sahasrāṇi dve śate catvāriṃśacca puruṣakṣetrāṅgulayaḥ / puruṣaveṇuś ca pañcatriṃśacchatāṅgulayaḥ tiladvayādhikā ityādi draṣṭavyam / ye tvapakṣapucchāḥ praugacidādayaḥ teṣvaratniprādeśairyukteṣu viyukteṣu caivameva puruṣamānīya tasya viṃśatiśatatamabhāgamaṅguliṃ prakalpya viharaṇamiṣṭakāś ca / yathā praugaciti -- 14400. ekavidhe ekaṃ sahasraṃ catuśvatvāriṃśacchatāṅgulayaḥ ṣaṭtilonāḥ puruṣaḥ, tasya viṃśatiśatatamo bhāgaḥ tatrāṅgulirityādi / tatra ślokau ------ khākāśaśrutivedaikāt ṣuruṣairdviguṇairhatāt / hareta tithibhirbhāgaṃ tanmūlaṃ puruṣo bhavet // .1 // caturaśraśyenacitoḥ prādeśāratniyuktayoḥ / praugādiṣu caivaṃ syātpuruṣāṅgulaklṭaptaye // .2 // ye tvaratniprādeśavṛddhiṃ nityāmāhuḥ teṣāmetatsūtre bodhāyanenokter'the kleśena yojayitavyaṃ syāt -- saptabhyaḥsārdhasaptabhya iti, evaṃ saptavidhā ardhāṣṭamavidheti, evamuttaratra vidhāsaptamakaraṇīmiti / atrādhikānāṃ puruṣāṇāṃ pratipuruṣamāveśanamuktam / tatra hetumāha -- ākṛti tvāt prakṛtyā anyākṛtervikārasya śrutyabhāvāt / yadi tvadhikāḥ puruṣāḥ kacidevaikasmin pradeśe ātmani pakṣe vā nidhīyeran / prakṛtirhyagnyākṛtirvikriyate / puruṣa yate puruṣamātreṇa -- yāvān puruṣa ūrdhvabāhustāvatā veṇunāgniṃ vimimīta iti śrutidvayasyārthaḥ / yāvānatīyam bāhyacchidrābhbhāṃ bahiḥsasasaukaryārthamupāhriyate chidrayoś ca bāhyārthe / apareṇa dāntāt apareṇa yūpāvaṭadeśaṃ sañcaramavaśiṣyaiva veṇunidhānam / āntādarvākcakṣurnimitāccaturaśrapūrvāntādunmucya pūrvasmādaparasmin pratimucya dakṣiṇā pratyakparilikhedāntāt / aṣṭamaḥ khaṇḍaḥ. kapardikṣāṣyam unmucya veṇuṃ madhyame śaṅkāv antyaṃ veṇoś chidraṃ pratimucyoparyupari lekhāsamaraṃ dakṣiṇā veṇuṃ nidhāyāntye chidre śaṅkuṃ nihatya tasmin madhyamaṃ veṇoś chidraṃ pratimucya lekhāntayor itare pratiṣṭhāpya chidrayoḥ śaṅkū nihanti || āpśus_9.1a || dakṣiṇe śaṅkau anyataraṃ veṇośchidraṃ pratimucyoparyuparilekhāsambhedaṃ dakṣiṇāgraṃ veṇuṃ nidhāya antye chidre śaṅkuṃ nihatya tamin śṅkakakakau madhyamaṃ veṇośchidraṃ pratimucya lekhāntarayorantara chidrepratiṣṭhāpya chidrayorlekhāntayoreva śaṅkū nihanti / sa puruṣaś caturaśraḥ || āpśus_9.1b || sa caturaśraḥ puruṣaḥ // evaṃ puradakṣiṇaṃ catura ātmani puruṣānavamimīte || āpśus_9.2a || evaṃ catvāri puruṣakṣetrāṇi ātmani yathā bhavanti tathā pradakṣiṇaṃ minuyāt / puruṣaṃ dakṣiṇe pakṣe | puruṣaṃ pucche puruṣam uttare || āpśus_9.2b || dakṣiṇe pakṣe -- dakṣiṇe pārśve / madhyameṣu triṣu veṇuṃ pratimucya aparābhyāmityādi pūrvavaccaturaśraḥ puruṣaḥ / evamuttarapakṣe uttarapārśve, madhyameṣveva triṣu pratimucya uttaram / pucche tu pāśvātyamadhayamaśaṅkau madhyamaṃ veṇocchidraṃ pratimucya tiryagveṇuṃ nidhāya chidrayoḥśaṅkū nihatyonmucyottarābhyāṃ prasavyaṃ parilikhet / dakṣiṇasmādunmucyottarasmin puruṣamātre śaṅkau pratimucyāntyacchidraśaṅkuprabhṛti pradakṣiṇaṃ parilikhet / unmucya veṇuṃ madhyame pratimucya uparyupari lekhāsambhedaṃ paścādveṇuṃ nidhāya antya ityādi samānaṃ tatpuccham / aratninā dakṣiṇato dakṣiṇam ity uktam || āpśus_9.2c || evaṃ vimitasya dakṣiṇapakṣasya dakṣiṇataḥ uttarasyottarataḥ aratninā vardhayet, pakṣayostiryaṅbhānī sāratnanipuruṣamātrā pārśva mānī ca puruṣamātraṃ, evaṃ pucchasya paścādapi prādeśena vitastyā vā vardhayet, tattatsupārśvamānī sa prādeśaḥ puruṣaḥ, puruṣamātre tiryaṅbhānī // pṛṣṭhyāto vā puruṣamātrasyākṣṇayā veṇuṃ nidhāya pūrvasminn itaram | tābhyāṃ dakṣiṇaṃ aṃsaṃ nirharet | viparyasya śroṇī || āpśus_9.3a || aparasmin śaṅkau puruṣamātra pratimucya dakṣiṇāṃ śroṇiṃ udagapasāryottarāmeva śroṇiṃ viharet / pūrvavad uttaram aṃsam || āpśus_9.3b || gatametat / karavindīyā vyākhyā aparasmādunmucya veṇuṃ madhyame śaṅkāvanyaṃ veṇośchidraṃ pratimucya uparyuparilekhāsamaraṃ veṇuṃ nidhāya / lekhāsamaraḥ -- lekhāyāḥsaṃpātaḥ / tasyopariṣṭāt sannikṛṣṭaṃ nidhāyāntyachidre śaṅkūnnihatya tasmin madhyamaṃ veṇośchidraṃ pratimucya lekhāntayoritare chidre pratiṣṭhāpya chidrayoḥśaṅkuṃ niranti sa caturaśraḥ puruṣasaṃjño bhavati, evaṃ pradakṣiṇaṃ caturaḥ puruṣānātmani kuryāt / paścime śahkāvevaṃ veṇośchidraṃ pratimucya paścādanupṛṣṭhyaṃ veṇuṃ nidhāya paścimayorapi chidrayorapi śaṅkuṃ nikhāya pūrvavaddvitīyaṃ puruṣaṃ kuryādevamuttarato 'pi uttarāpratyaguttarāprākcālikhya puruṣadvayaṃ vimimīte / apareṇa yūpāvaṭateśaṃ sañcaramavaśiṣya pṛṣṭhyāyāṃ śaṅkuṃ nihatya tasmin veṇośchidraṃ pratimucya pṛṣṭhyāyāṃ veṇuṃ nipātya chidrayordvai śaṅkū / paścime śaṅkau veṇoḥ chidraṃ pratimucya pṛṣṭhyāyāmeva paścānnanipātya dvau śaṅkū / evaṃ pañca śaṅkavaḥ / madhyamapūrvayoḥśaṅvkoḥ pratimucya ullikhya pūrvavatpuruṣa dvayaṃ kuryāt / udakṣimata upāntyayoḥ chidraṃ pratimucya ullikhya dakṣiṇapakṣe puruṣaṃ uttarata upāntyayoḥ pratimucya uttarapakṣe puruṣaṇṭapucche tu paścime śaṅkau veṇormadhyamachidraṃ pratimucya dakṣiṇottaraṃ veṇuṃ nidhāya chidrayoḥśaṅkuṃ nihatya tayośchidraṃ pratimucya paścimottaraṃ paścimadakṣiṇaṃ cālikhya puruṣaṃ kuryāt / evaṃ kṛtvā āratnaninā dakṣiṇato dakṣiṇaṃ pakṣaṃ pravardhayati / uttaramapi pakṣamuttarato 'ratninaiva prādeśena vitastyā vā paścāt pucchaṃ pravardhayati // pṛṣṭhyā masaṃ vā śabdo vikalpārthaḥ / evamiha veṇumānam / dvau tāvadveṇū bhavataḥ / tayorakeḥ puruṣamātraḥ / anyaḥ puruṣamātrasyākṣṇayā rajjusamaḥ / tābhyāṃ vimānamapareṇa yupāvaṭadeśaṃ sañcaramavaśiṣyate / pṛṣṭhyāyāṃ śaṅkuḥ / tataḥ paścāt tāvanmātre śaṅkuḥ / madhyamaśaṅkāvakṣṇayāmātraṃ veṇuṃ pratimucya pūrvasmin puruṣamātraṃ prati mucya tābhyāṃ dakṣiṇamaṃsaṃ nirharet / puruṣamātraṃ pūrvasmādunmucyāparasmin pratismin pratimucyottaramaṃsaṃ dākṣaṇottarapaścimamadhyamaśaṅkūnāṃ pārśvadvayeṣvarddhapuruṣamātreṣu śaṅkuṃ nihatya pukṣapucchapuruṣānapyevameva kuryāt // unmucya nihanti samaraḥ -- saṅgamaḥ pūrvāpare chidre lekhayoryatra nipatatastāveva lekhāntau / sa vamimīte pṛṣṭhyāyāṃ pūrvayoścaturaśrayoḥ pāśvātyaśaṅkuḥ aparayoḥ paurastyaḥ / puruṣaṃapakṣe dākṣiṇātyānāṃ pañcānāṃ śaṅkūnāṃ madhyameṣu triṣu veṇuṃpratimucya aparābhyāmityādi / puruṣaṃ pacche pāśvātyānāṃ trayāṇāṃ dakṣiṇayorantye chidre pratimucya madhyame chidre śaṅkuṃ nihanyāt / evamuttarayorevaṃ sthitānāṃ pañcānāṃ madhye madhyameṣu triṣu veṇuṃ pratimucyottarābhyāmityādi draṣṭavyam / puruṣamuttare dakṣiṇapakṣavat / aratninā tyuktam veṇoḥ pañcame lakṣaṇaṃ kṛtvā tena pakṣau pravardhayet, evaṃ daśame lakṣaṇaṃ kṛtvā / pucchaṃ prakārāntaramāha ---- pṛṣṭhyānto maṃsaṃ dvāvatra veṇū ubhyataśchidau, puruṣamātraḥsaviśeṣaś ca / pṛṣṭhyāyāṃ puruṣāntarālān trīn śaṅkūnnihatya madhyame saviśeṣaṃ pratimucya pūrvasminnitaraṃ tayorantye cchidre yatra saṃpatataḥsa dakṣiṇāṃsaḥ / viparyasya puruṣamātraṃ pāśvātye pratimucya śroṇī pūrvavaduttarāṃsaḥ / evaṃ pakṣapuccheṣvapi / saviśeṣo veṇuḥsaptatiśatamaṅgulayo daśatilonāḥ / kapardibhāṣyam rajjvā vā vimāyottaravedinyāyena veṇunā vimimīte || āpśus_9.4 || rajjvā vānyatarayā vimāyottaravedivadveṇunā paścādvimimīte aṭṛṣṭārtham / sapakṣapuccheṣu vidhābhyāse 'pacaye ca vidhāsaptamakaraṇīṃ puruṣasthānīyāṃ kṛtvā viharet || āpśus_9.5 || vidhābhyāse 'ṣṭavidhaprabhṛtayaḥ / vidhāpacaye ekavidhādayaḥ / teṣvekavidhādiṣu vidhāsaptamakaraṇī yena veṇunā vimimīte tadardhāṣṭamaṃ bhavati / sa puruṣasthānīyaḥ / evaṃ caturaśraṃ kṛtvā pūrvavadvibhajya viharet / sapakṣapuccheṣviti vacanamekavidhānārtham / eteṣvekavidhā diṣu śyenādiṣu kriyamāṇeṣu yadyekavidhā tatpañcadaśadhā vibhajya dvau bhāgau samasya caturaśraṃ kṛtvā tasya mānena veṇunā gṛhṇīyāt / sa puruṣasthānīyaḥ / evaṃ sarvatra / yāvadvidhaṃ tatkṣetraṃ samacaturaśraṃ kṛtvā tasya pramāṇaṃ gṛhṇīyāt; yathā catvāri sahasrāṇyaśītitilāḥ (4080) puruṣaḥ / teṣāṃ vargaḥ-ekā koṭiḥ ṣaṭṣaṣṭirniyutāni catvāryayutāni ṣaṭsahasrāṇi catvāri śatāni (16646400) yadyaṣṭavidhaḥ aṣṭabhirguṇayitvā pūrvārdhaṃ saṃyojya pañcadaśalabdhaṃ dviguṇīkṛtya mūlaṃ gṛhṇīyāt / sa tasya puruṣo bhavati / apacaye tvardhasaṃyogo nāsti / aratripādeśābhāvāt / anyatsarvamuvacayena tulyam / ardhatilena vā ūnādhike vā doṣo na bhavati viśeṣā darśanāt / tatra ślokaḥ -- ākāśavasvambaraveda (4080) varga miṣṭapravṛddhaṃ tithibhirvibhaktam / labdhasya vṛddhasya yamena mūlaṃ vṛddhau kṣaye tatpuruṣasya mānam // sadā bhavetsāpacayeca vṛddhau ...... // iti / nanvekavidhādayaḥ śyenādayo vakrapakṣapucchāḥ kartavyā iti pratipāditam / tasmātkiṃ mahatā prayatnena hetūnāṃ darśanena? satyametat! kartavyā ekavidhādaya iti kṛtvā vkacitteṣu yadyekavidhādayaḥ kartavyāḥ tadā kratvarthakatayopādīyante / tadā śyenādaya ākṛtivikārāḥ puruṣātmakāḥ santaḥ tadvikṛtyādhiśayeran / yathā puruṣamātratāṃ vikṛtya pakṣapucchānāṃ saptārdhavidhe śyenādayaḥ pravartante evaṃ puruṣaṃ vikṛtya ekavidhādiṣu niviśeran / tatra yadā sapakṣapucchatvamekavidhādīnāṃ tadāyaṃ vidhiriti aṣṭavidhaprabhṛtīnāmapi mārgāntareṇa vidhānādadoṣaḥ / sapakṣapucchoṣviti vidhānāt / praugādiṣvekavidhādayo na santi / aṣṭavidhādayaś ceti kecit / vakṣyati ca "yāvānāgniḥsāratniprādeśa' iti / apare punarekavidhādiṣu na santi nāpacayeṣviti varṇayanti / sāratriprādeśa iti vacanāt // karavindīyā vyākhyā (rajjvā mimīte) athavā ekarajjvādīnāmanyatamayā rajvāgniṃ vimāya paścādadṛṣṭārthaṃ veṇunā vimimīte / uttaravedinyāyena yathottaravediryugenayajamānasya vā padairvimāya śamyayā parimimīte adṛṣṭārthaṃ; evamatrāpi rajjvā vimāya veṇunā mānamadṛṣṭārthaṃ syāt, tathottaravedivikāratvādagneḥ rajjvā vimāya veṇunā śamyayā cādṛṣṭārthaṃ vimānaṃ bhavediti // sapakṣa -- ret sapakṣapuccheṣu praugādivyatirikteṣvagniṣvabhyāse 'ṣṭavidhādāvapacaye caikavidhādau caikavidhādau vidhāvidhānaṃ karaṇīnāmucyate vidhāsaptamakaraṇīṃ puruṣasthānīyāṃ kṛtvā viharet / yāvatyo 'gnervidhāḥsanti tāsāṃ saptamaṃ yā karoti sā vidhā saptamakaraṇī tāṃ puruṣasthānīyāṃ kṛtvā tayā'tmapakṣapucchāni viharediti / ayamarthaḥ -- yadyekavidho 'gniḥ ; tamekavidhaṃ pañcadaśadhā vibhajya dvau bhāgau samasya samacaturaśraṃ kṛtvā tasya pramāṇaṃ puruṣakthāne kṛtvā anenātmapakṣapucchāni viharediti / evameva dvividhādiṣu kuryāt / catvāri sahasrāṇyaśītiś ca tilāḥ puruṣaḥ / teṣāṃ varga ekā koṭiḥ ṣaṭprayutāni ṣaṇṇiyutāni catvāryayutāni ṣaṭsasrāṇi catvāri śatāni (16646400) yadyaṣṭavidhaṃ puruṣavargamaṣṭabhirguṇitvā pūrvarāśyarghena ca saṃyojya tatpañcadaśabhirvibhajya labdhaṃ dviguṇīkṛtya mūle gṛhīte sa tasya puruṣo bhavati / apacaye tvaratniprādeśānāmabhāvāt nārdhasaṃyogaḥ // itaradupacayavat. / nanvekavidhaprabhṛtīnāṃ na prakṣapucchāni bhavantītyuktaṃ satyamuktam / tadvyāyāmamātrarūpatvena ekavidhādau na ghaṭata ityevamarthamidamiti tatraiva vyākhyātam / ekavidhaprakṛtitvapratipādanāya ca / tasmānnātyantaniṣedhaḥ, ekavidhaprabhṛtīnāmapi pakṣapucchāni bhavantyeva // atra ślokamudāharanti -- ākāśavasvambaravedavarga miṣṭapravṛddhaṃ tithimirvibhaktam / tasya pravṛddhasya yamena mūlaṃ sambhāvayetsāpacaye ca vṛddhau // iti ---- sundararājīyā vyākhyā rajjvā mimīte āsmin pakṣe śamyāmānavadadṛṣṭārthaṃ veṇumānam / athāṣṭavidhādīnāmekavidhādīnāṃ ca viharaṇamāha // sapakṣa ret sapakṣapucchā agnayaḥ caturaśraśyenakaṅkacidalajacitaś ca / tatrāṣṭavidhādiṣu vidhānāmabhyāsaḥ / ekavidhādiṣvapacayaḥ / vidhānāṃ (ekībhūtānāṃ) samastānāṃ saptamasya karaṇī vidhāsaptamakaraṇī / cīyamānasyāgneryoṃ'śaḥ tasya karaṇī puruṣasthānīyā / sā cāṣṭavidhaprabhṛtīnāmityatraiva pradarśitā / atrāpi sārātniprādeśapakṣe vidhārdhāṣṭamakaraṇīmiti draṣṭavyam / apacayavacanaṃ śyenacidādyartham / caturaśrāṇāmekavidhādīnāmapakṣapucchatvāt / pūrvatra puruṣāveśanamuktaṃ, idānīṃ tasya viharaṇamucyate ityato na punaruktiḥ / yadvā pūrvasūtramaṣṭavidhādiviṣayaṃ caturaśraviṣayaṃ ca / ḍadamekavidhādīnāṃ śyenādīnāṃ ca sādhāraṇamityasti viśeṣaḥ / idaṃ cānena jñāyate -- śyenacidādayo guṇavikārāḥsaptavidhādivadekavidhādiṣvapi bhavanti / śakhāntarīyatvaṃ ca tasya pūrvamevoktam / ata eva tasya pakṣasya yatnasādhyatvāt tatraivopadhāna prakāro vakṣyate -- "yāvānagniḥsāratniprādeśaḥ' ityādi / kapardibhāṣyam karaṇānāṣṭakānāṃ puruṣasya pañcamena kārayet || āpśus_9.6a || iṣṭakānāṃ karaṇāni vakṣyāma iti śeṣaḥ / puruṣasya pañcamena aratninā kārayet / tāsām evaikato 'dhyardhās tad dvitīyam | puruṣasya pañcamo bhāga ekataḥ prādeśa ekataḥ tat tṛtīyam || āpśus_9.6b || tāsāmeveṣṭakānāṃ (katipayā) ekato 'dhyardhā ardhenādhikāstāsāṃ karaṇaṃ tṛtīyaṃ triprādeśā pārśvamānī aratnimātrā tiryaṅbhānī dvitīyasya karaṇasya / aratniḥ pārśvamānī / prādeśastiryaṅbhānī tattṛtīyakaraṇam / sarvataḥ prādeśas tac caturtham | samacaturaśrāḥ pañcadaśabhāgīyās tat pañcamam || āpśus_9.6c || aṣṭāṅgulena kārikāstatpañcamaṃ karaṇam / samacaturaśrā iti kimarthamiha saṅguhaṇam? yasminnagnau samacaturaśrā eveṣṭakāḥ tatrāpyāsāṃ praveśo yathā syādityevamartham / vakṣyati ca "aṇūkāḥ pañcadaśabhāgīyānāṃ sthāna' iti / aṇūkapañcadaśabhāgīyayorekaviṣayatvam / karavindīyā vyākhyā (karaṇāni kārayet) idānīmiṣṭakānāṃ karaṇānyucyante -- pāribhāṣikaḥ puruṣaḥ pañcāratniḥ / tasya pañcamenāratninā / pañcamenoti jātāvekavacanam / pañcamairityarthaḥ / kārayetkuśalaiḥ / tairaratnibhiścaturbhiḥ prathamaṃ karaṇam tāsā -- tīyam tāsāṃ pañcamakṛtānāmeveṣṭakānāṃ yā ekataḥ -- ekasmin bhāge 'dhyarthāratnayāyāmāḥ tāsāṃ karaṇaṃ cattaddvitīyaṃ kārayet / tāsāmeveti sarvatra saṃbadhyate // puru -- tīyam yāsāmekasmin pārśve caturviṃśatyaṅgulayaḥ ekato dvādaśāṅgulayastāsāṃ yatkaraṇaṃ tattṛtīyam / sarvar -- tham yāsāṃ sarvataḥ prādeśaḥ pramāṇaṃ tāsāṃ yatkaraṇaṃ taccatirtham / sarvato grahaṇaṃ prādeśagrahaṇena vkacidghuhaṇaṃ sūcayati / sama -- ñcamam puruṣasya pañcadaśabhāgo 'ṣṭāṅgulayaḥ / tena parimitāḥ pañcadaśabhāgīyā iṣṭakāḥ īṭṛśāḥsamacaturaśrāḥ, tāsāṃ yatkaraṇaṃ tatpañcamam / samacaturaśragrahaṇādeva pañcadaśabhāgīyānāṃ kāryeṇūkādayaḥ prāptāḥ / tatra prāgudakpaścimeṣu caturaśratvaniyamo nāstīti jñāyate / dvitīyādivyavahāraḥ kimarthaḥ? adṛrṣṭārthameva / tathopadhānādiṣu darśanāt / sundararājīyā vyākhyā athaivaṃ vimitasyāgneriṣṭakākaraṇānyāha -- karaṇāni kārayet ekamidaṃ karaṇaṃ aratnimātraṃ samacaturaśram / tāsā tīyaṃ ṣaṭtriṃśikā pārśvamānī, tiryaṅbhānī catuviṃśikaiva / puruṣya tīyaṃ evamardheṣṭakāḥ / (sarvataḥatpañcam) aṣṭāṅgulāḥ / kapardibhāṣyam ūrvdhvapramāṇamiṣṭakānāṃ jānoḥ jānoḥ pañcamena kārayet || āpśus_9.7a || itsedhapramāṇamiṣṭakānāṃ jānupramāṇapañcamam / dvātriṃśadaṅgulaṃ jānuḥ / tasya pañcamabhāgena trayodaśatilādhikaṣaḍaṅgulena kārayet / mahāgneriṣṭakānāmevaitanmahāgneḥ karaṇāni vidhāya vidhānāt / ardhena nākasadāṃ pañcacūḍānāṃ ca || āpśus_9.7b || jānupañcamārdhena nākasadāṃ pañcacūḍānāṃ cotsedhaṃ saptatilādhikāṅgulatrayotsedhena kārayet // yat pacyamānānāṃ pratihrasīta purīṣeṇa tat sampūrayed aniyataparimāṇatvāt purīṣasya || āpśus_9.8 || pacyamānānāmiṣṭakānāmutsedhataś ca parimāṇataś ca pratihrāso bhavettatpurīṣeṇa pūrayet / kuta ityāha -- aniyataparimāṇatvātpurīṣasya -- niyataparimāṇā iṣṭakāḥ aniyataparimāṇaṃ purīṣam / iyadetatpurīṣaṃ prakṣeptavyamiti niyamābhāvāt tenaiva pūracitavyam / navamaḥ khaṇḍaḥ karavindīyā vyākhyā ūrdhva -- yet sarvāsāmiṣṭakānāmūrthvāpramāṇamutsedhaṃ jānupañcamena kārayet / aṅgulyadhikāre dvātriṃśajjānuriti bodhāyanaḥ / tasya pañcamaṃ ṣaḍaṅgulayaḥ ardhacaturadaśāstilāś ca / tena saṃmitamiṣṭakānām ūrdhvapramāṇaṃ bhavati / jānudaghnaṃ cinvīta prathamaṃ cinvānaḥ, pañca citayo bhavantīti śrutyoḥsamāveśādūrdhvapramāṇe samaṃ syādaśrutatvāditi jānupañcamā iṣṭakā bhaveyuḥ / jānudviguṇā nābhiḥ / jānutriguṇamāsyam / jānudaghne sahasrā iṣṭakāḥ nābhidaghne dvisāhasrā dviprastārāś ca / āsyadaghne triṣāhasrāḥ triprastārāś ca / tatra sarvatra viśeṣāśravaṇāt jānupañcamamevordhvapramāṇamiṣṭakānām / iṣṭakānāṃ kārayediti ihānuvartamāne punarapi tayorgrahaṇaṃ gārhapatyadhiṣṇayeṣṭakānāmapi jānupañcamatvāya / ardhena -- ṣasya ardhena pañcacārdhenana kārayedityeva / nākasadaśvūḍopadhānamantraviśeṣāḥ / tairupadheyāḥ / pañcapaḍhceṣṭakā jānupañvramasyordhena kāryāḥ uttarā "nākasadbhaya upadadhāti' / ityekasmin prastāre tāsāmuttarādharabhāvadarśanāt / iṣṭakābhirakeva jānudaghnādisāmpādanāt, purīṣopadhānīmaṣṭakā samīkaraṇārthe citervṛddhayarthaṃ ca / yatpacya ṣasya karaṇaparikḷptānāṃ iṣṭakānāṃ pākavaśāt pratihrāsaḥ -- kṣaya upajāyate / tatpurīṣeṇa pūrayet, anenṣṭakā na duṣyanti avarjanīyatvāt, tasya "mitraitāṃ paceti' liṅgāt, vātātapābhyāmapi śoṣaṇaṃ pāka eva / ata eva pākavaśāddhīnamiṣṭakāyāmavistārobhayamupadhānakāle purīṣeṇa pūrayet / kutaḥ? aniyataparimāṇatvāt purīṣasya / na hyetāvat purīṣaṃ prakṣepaṇīyamiti niyamaḥ / tasmātpākavaśāddhīnasya purīṣeṇa pūraṇameva / jalārdrā mṛt purīṣaṃ / teneṣṭakānāṃ hrāsaṃ pūrayet / sundararājīyā vyākhyā ūrdhva kārayet "triṃśadaṅgulaṃ jānuḥ, ityāgniveśyaḥ / tasya pañcamaṃ ṣaḍaṅgulam, "ṣaḍaṅgulotsedhā, ityeva kātyāyanaḥ / ardhena ca trayaṅgulena / yatpacya ṣasya śuṣyamāṇānāṃ sarveṣāmetadupalkṣaṇam / "yacchoṣapākābhyāṃ pratihraseta' ityeva bodhāyanaḥ // navamaḥ khaṇḍaḥ kapardikṣāṣyam upadhāne 'dhyardhā daśa purastāt pratīcīr ātmany upadadhāti | daśa paścāt prācīḥ || āpśus_10.1a || ātmani purastādbhāge ṣaṭtriṃśadaṅgulāyāmena kāritādyārdhāḥ pratīcīḥ pratyagāyatāḥ daśopadadhāti / ātpranyeva paścādbhāge tā eveṣṭakāḥ tatsaṃkhyākāḥ prācīḥ -- prāgāyatāḥ / pañcapañca pakṣāgrayoḥ | pakṣāpyayayoś ca viśayās tāsām ardheṣṭakāmātrāṇi pakṣayor bhavanti || āpśus_10.1b || pañcapañca pakṣāgrayordakṣiṇāyatāḥ udagāyatāś ca / viśayāś ca pañca codagāyatāḥ dakṣiṇāyatāś ca / iṣṭakāśabdena pañcabhāgīyā eva gṛhyānte nādhyardā "viparītā apyayā' iti liṅgāt / pañcapañca pucchapārśvayor dakṣiṇā udīcīś ca || āpśus_10.1c || pañcapañcadhyardhā dakṣiṇāyatā udagāyatāś ca yathā samīpe pradeśamātramavaśiṣyate tathopadheyāḥ / karavindīyā vyākhyā upa cīḥ upadhānakālo dvatīyakaraṇotpannā iṣṭakāḥ ātmani pūrvānte daśopadadhyāt / pratīcīḥ pratyagāyātāḥ udīcīriti / tā eva eśa paścāt prācīḥ ātmani paścimānte prāgāyātāḥ tā eva / pañca yāḥ tā eva prācyau rītyau / pakṣāpyayayoś ca viśayāḥ / pakṣāpyayaḥ -- pakṣamūlaṃ vividhamātmani pakṣe ca śerata iti viśayāḥ / tāsāṃ kiyadātmani kiyatpakṣa ityāha -- tāsāṃanti tāsāṃ viśayānāmardheṣṭakāmātrāṇi pakṣayormavanti / ātmānamaratninā pradeśena pakṣamityarthaḥ / prācyau rītyau // pañca cīś ca pucchapārśvayoḥ pañcapañca uttarā dakṣiṇāmukhāḥ dakṣiṇā uttarāmukhāḥ prācyau rītyau! uttarasūtre bhedāmāvāya pucchāgraprādeśasyāpṛthaggrītitā pratipādayiṣyate / ata etā agraprabhṛtyupadheyāḥ // sundararājīyā vyākhyā pratīcīḥ pratyagāyatāḥ / udīcoriti ātmanyeva etā udagāyatāḥ, anyathā pañcānāmasaṃbhavāt / pakṣe ātmani ca śerata iti viśayāḥ / aratnimātrā hyātmani / prādeśaṃ purastādavaśiṣya / kapardibhāṣyam pucche prādeśam upadhāya sarvam agniṃ pañcamabhāgīyābhiḥ pracchādayet || āpśus_10.2 ||pañcadaśabhāgīyābhiḥ saṅkhyāṃ pūrayet || āpśus_10.3 || pucche prādeśamupadhāya ātmasamīpe yadavaśiṣṭaṃ tatprādeśamatrārdheṣṭakādvayaṃ madhye abhitaḥ prādeśāḥ ṣaṭ / ṣaṭsu vitastyā ca virdhanamuktaṃ kathaṃ prādeśamātramupadhāyeti? ucyate -- yadyapi vitastyā vardhanamuktaṃ, tathāpi karaṇāntarasya vidhānāt prādeśakṣetrameveṣṭakābhiśvetavyamiti yadaṅgulimātraṃ parigṛhītaṃ tatpuraṣiṇe pūrayitavyam / amumevārtaṃ pradarśayituṃ prādeśamupadhāyetyuktam / sarvamagnimiti -- pañcāśadadhyardhaḥ sūtroktāḥ pūccher'dheṣṭakādvayaṃ pracchādayet / daśettaraṃ śataṃ pañcamabhāgīyaḥ śerate / pūrvābhiḥsahāṣṭaṣaṣṭayadhikaṃ śatam / pañcadaśeti -- ekasminpañcamabhāgīyākṣetre nava pañcadaśabhāgīyāḥśerate / catasraḥ pañcamabāgīyā navadhā vibhajya yatra vkāpi pañcadaśabhāgīyāḥ kṣeptavyāḥ tatrāpi mantrepadhānasaukaryārthaṃ prādeśa ucyate / ātmani dvitīyarītyāṃ madhye dvayamapahāyāṣṭādaśa / aṣṭamyāṃ ca rītyāṃ aṣṭādaśa / evaṃ dviśataḥ prastāraḥ // karavindīyā vyākhyā pucche dayet pucche yatpuruṣādhikaṃ prādeśakṣetraṃ tadupadhāya sarvamagniṃ pañcamabhāgīyābhiḥ pracchādayet / ayamāśayaḥ -- ātmapat pucche ca purastātprabhṛti pañcamabāgīyābhiḥ pracchādyamāne 'gre prādeśamaviśiṣyate / asmin yogābhiriṣṭakābhirupahite pucche ca bahavo bhedā bhavantīti matvā ācāryaḥ tatparihārāyāgramārabhya pucche prādeśopadhānapūrvakaṃ pracchādayediti / yadvā -- prādeśaṃ pucche upadhāya -- pucche saṃyojya yathā prādeśaṃ pucchāt pṛthaggrīti na bhavati tathā kṛtvetyarthaḥ / yadvā prādeśaṃ puccha upadhāya pucche nidhāya sthāpayitvā, "tāsāṃ ṣaṭṭapradhā upadhāyoti' vat / yadvāgragataṃ prādeśaṃ pucchamūle nidadhyāt / bhedaṃ viparyasye tarata upadadhyāditi / tadayamarthaḥ -- yāvatā vacanavyaktiḥ sarvathā bhedābhāvāya pucchāgraṃ pucchāt pṛthagrītiṃ na kuryāt iti tātparyārtha iti / sarveṣu pakṣeṣu atiriktaṃ prādeśaṃ pucchapūle 'nupahitamavaśiṣyate / tadabhitaḥ prādeśābhirardheṣṭakābhirupadadhayāt / kiñca uparitanaprastāre "yathā prathame prastāre pakṣau tathā pucchamiti' vacanāt pucchamūle 'tideśaprāptānāmadhyardhānāṃ vaiparītyaṃ vakṣyati -- "viparītā apyayā' iti / taccaivamupadhāne samañjajasaṃ syāt / itarathā viruddhārthamanartaṃ ca syāt / tasmāt pucche prādeśamupadhāyetyasya bhāgasyāyamevārtho grāhyaḥ / nanu kathaṃ sarvasyāgneḥ pañcadaśabhāgīyābhiḥ pracchādanam? ucyate -- atropahitānāmiṣṭakānāmabādhena sarvasminnagnau pañcamabhāgīyābhiḥ pracchādyāmāne tadekadeśe tāsāmasambhave satyākhyātānāmarthaṃ bruvatāṃ śaktiḥ sahakāriṇī nahi vacanaśatenāpyaśaṅkanīyārthaḥśakyo vidhātumiti caturaśrābhiḥ pracchādayitumaśakyatvāt prathamapratītasarvaśabdānurodhena jaghanyaḥ pañcamabhāgīyāśabdo bāhulyābhiprāyo varṇanīyaḥ / tena tattatsahakāriṇībhiratratyābhiḥ sambhavantībhirapi pracchādanaṃ kāryamityevamarthaṃ prādeśānāmatra prāptiḥ / eṣa nyāyastatrāṅgīkaraṇīyaḥ / tatratyābhiranuraktābhirapi pracchādane kiṃ vār'dheṣṭakāḥ karaṇenotpannāḥ na kutracidviniyuktāḥ / tāsāmupadeśabalādeva atra saṃkhyāpūraṇe pracchādane ca yathāyogaṃ viniyogaḥ kāryaḥ / kiñca yaccaturaśraṃ trayaśri vā sampadyetārdheṣṭakābhiḥ pādeṣṭakābhirvā pracchādayediti paribhāṣāṃ vakṣyati / tathā vātra samupadhānaṃ syāt / atrātmani sandhyantarāle catvāriṃśat pañcamabhāgīyāstāsāṃ purastāddaśa paścācca daśa / pakṣayorviṃśatiḥ pucche daśa / tā etā daśottaraśataṃ pañcamabhāgīyāḥ, pañcāśadardhāścatasror'dhāḥ dvau prādeśāviti ṣaṭṣaṣṭhiḥ śataṃ ceṣṭakāḥ / "sāhasraṃ cinvīta prathamaṃ cinvāna' ityādibhirvākyaiḥ pratyagnīṣṭakānāṃ sāhasrādayaḥsaṃkhyā vidhāsyante / tāś ca praticiti pratiprastāraṃ ca bhidyānta iti ca tatraiva pratipādayiṣyate / sā sahasrasaṃkhyā kathamatra sampādyetyāha // pañca rayet pañcadaśabhāgīyābhiraṣṭāṅgulābhiḥsaṃkhyā pūrayet / kā saṃkhyātra pūryate? kiṃ samudāyagatā? uta prastāragatā aviśeṣāt? na samudāyagatā ānantaryāt, pratiprastāraṃ śatadvayaniyamācca, prastāragataiva saṃkhyā tatra pūryate, asya vacanasya sāmarthyādavasīyate saṃkhyāpūraṇaṃ upadhānāya pracchādikāsu kāsāṃciduddharaṇaṃ pracālanaṃ vā yathāyogaṃ nyāyyamiti / atra prastāraśatadvayasampattaye catustriṃśatsaṃkhyāsampādyā / sā ca pracchāditāsu kāśviduddhṛtya yogneṣṭakopadhānena bhavati / tatraikasmin pañcamabhāgīyākṣetre nava pañcadaśabhāgīyāḥśerata iti / tatratatropadhāne deśāniyame taduddharaṇena tāsāmupadhāne kārye mantropadhānasaukaryāya uddharaṇopadhānadeśaniyama ucyate / tatrāsmani prācyo daśa rītayaḥ, tatra madhyamarītyoḥ dvitīye uddhṛtya tatra aṣṭādaśa pañcadaśabhāgīyā āvapet / tayoreva rītyorupānte uddhṛtyāṣṭādaśa āvapet / pucche catasnaḥ prācyo rītyaḥ, tatra madhyamayoranta uddhṛtya catasror'dheṣṭakā udīcīrupadadhyāt / evaṃ dviśataḥ prastāraḥ pūryate / atraike pucchāgre daśa prādeśānupadhāya pañcamabhāgīyābhiḥ pracchādayanti, teṣāṃ ca viparītavacanānarthakyaprasaṅgo maidaprasaṅgaś ca bhavatīti tathā nopadheyāḥ / kiñca -- yadi pucchāgre prādeśānāmupadhānamapīṣṭamabhaviṣyattarhi pādeṣṭakāścaturmāgīyānāṃ pakṣāgrayoḥ pañcadaśa pucchāgra iti ca spaṣṭataraṃ pucchāgra ityevāvakṣyat / na caivamuktaṃ / tasmāduktavidha evopadhānakrama iti sthitam // sundararājīyā vyākhyā pucchādavaśiṣṭaṃ prādeśakṣetraṃ yāmiriṣṭakābhirmedaparihāreṇopadhātuṃ śakyate tābhirupadadhyāt / tatra pārśvayordve prādeśamātrayau madhye catasror'dheṣṭakā udagāyatāḥ / etadeva prādeśakaraṇasya prayojanam / ataḥ prādeśābhāvena kiyate / śiṣṭāgnau pañcamabhāgīyābhiḥ pracchādite ṣaṭṣaṣṭiśatamiṣṭakā bhavanti / aratniprādeśarahite pañcāśacchataṃ iṣṭakā bhavanti / tatra ātmanyudīcye nava rītayaḥ / tatra ātmani madhyamāyāṃ madhyamāścatasra uddhṛtya catuḥpañcāśannidheyāḥ / ubhayatrāpi pucchāgre dve pañcamyāvuddhṛtya catasror'dheṣṭakā upadheyā udagāyatāḥ / evaṃ dviśataḥ prastāraḥ // kapardibāṣṭam aparasmin prastāre 'dhyardhā daśa dakṣiṇata udīcīr ātmany upadadhāti | daśottarato dakṣiṇāḥ || āpśus_10.4a || ātmani dakṣiṇata utīcīrudagāyatāḥ daśādhyardhāḥ upadadhāti ātmanyevottarataḥ daśadhyardhāḥ dakṣiṇāyatāḥ / yathā prathame prastāre pakṣau tathā puccham | yathā pucchaṃ tathā pakṣau viparītā apyaye || āpśus_10.4b || pucchāgre paścādadhyardhāḥ prāgāyatāḥ / dakṣiṇe pakṣe paścāt pañca prāgāyatāḥ purastācc pañca / ṣaṭpratyagāyatāḥ / uttarapakṣe caivaṃ prāgāyatāḥ pratyagāyatāś ca / pucchāpyaye 'dhyardhāḥ pañca prāgāyatāḥ pratyagāyatāś ca / pucchāpyaye 'dhyarthāḥ pañca prāgāyatāḥ / tāsāmardheṣṭakāmātrā ātmani bhavanti / evaṃ viparītā apyaye / tāsāṃ purastātpañcārdheṣṭakā udīcyaḥ / sarvam agniṃ pañcamabhāgīyābhiḥ pracchādayet || āpśus_10.5 ||pañcadaśabhāgīyābiḥ saṅkhyāṃ pūrayet || āpśus_10.6a || gatametat / pūrvavaddviśataḥ prastāraḥ / karavindīyā vyākhyā apara ṇāḥ dvitīye prastāre 'dhyardhā ātmano dakṣiṇe bhāge daśopadadhyāduttare daśa // yathāpra kṣau prathamaprastāre yathā pakṣāvupahitau tathā pucche / yathā pucchamupahitaṃ tathā pakṣayoḥ / etaduktaṃ bhavati -- pucchāgre pucchāgrasandhau pañca pañcādhyardhā upadheyāḥ / pakṣayostu pārśvayoḥ adhyardhā upadheyāḥ, tatra viśeṣamāha -- viparītā pyaye pucchāpyaye pakṣāpyayavadatideśaprāptānāmadhyardhānāṃ ātmani aratni mātratvaṃ puccher'dheṣṭakāmātratvaṃ ca prāptotītyata āha / atra viparītā bhaveyurardheṣṭakā mātrāṇyātmani bhaveyuraradnanimātrāṇi puccha ityarthaḥ / asya ca bhedābhāvaḥ prayojanamiti pūrvasminneva prastāra uktaṃ / sarvama yet atra purastāt prabhṛtyātmani pracchādyamāne pucchāpyayaviśayānāṃ purataḥ puruṣamātre prādeśo 'vaśiṣyate / tatra pañcamabhāgīyānāmasambhavāt bhedābhāvāya pañcārdheṣṭakā udīcya upadheyāḥ, tāsāmupadhāne heturuktaḥ / atrātmanyadhyardhānāṃ madhye pañcaṣaṣṭiḥ pañcama karavindīyā vyākhyā bhāgīyāḥ pañca cārdhāḥ, pakṣayordvādaśa dvādaśa pañcamabhāgīyāḥ, pucche pañcadaśa tā etāḥ caturuttaraśataṃ pañcamabāgīyāḥ, pañcacārdhāḥ, catuḥpañcāghadadhyardhāḥ / tā etāḥ triṣaṣṭiḥ śataṃ ca, atra saptatriṃśatsaṃkhyā sampādyā // pañca yet atra pakṣayorātmani pucche catasraḥ pañcamabhāgīyā uddhṛtya ṣṭtriṃśataṃ pañcadaśabhāgīyā upadadhyāt / atmani pūrvasyāṃ rītyāṃ madhye pañcoddhatya daśārdheṣṭakā udīcīrupadadhyādevaṃ dviśataḥ prastāraḥ // sundararājīyā vyākhyā aparasminatathāpuccham atrāpyayayoḥ pañcapañcādhyardhāḥ / pārśveṣu pañcapañcādhyardhāḥ, aratnanivṛddhau ṣaṭṣaḍiti draṣṭavyam / pucchāpyaye yā upadhīyante tāsāmardheṣṭakāmātrāṇyātmani bhavanti / pucche 'ratnimātrāṇi / etacca prādeśavṛddhau / itarathā ardheṣṭakāmātrāṇyeva pucche / sarvamagniṃapūrayet pūrvavadātmani madhye catasraḥṣaḍvoddhṛtya ekaikasya sthāne navanavāṣṭāṅgulāḥ / sāratniprādeśapakṣe pucchāpyayasthābhyaḥ prākpañcārdheṣṭakā udagāyatā upadheyāḥ / ātmani pūrvarītyāṃ madhyamāḥ pañcod dhṛtya daśārdheṣṭakā udagāyatā upadadhyāt / evaṃ dviśataḥ / aratniprādaśābhāve tu catu pañcāśatā pañcataśabhāgīyābhiḥ dvayūnaṃ dviśataṃ bhavati / pucchapārśvayorevaikaikāṃ pañcamīmapohya catasror'dheṣṭakāḥ prāgāyatāḥ / evaṃ dviśataḥ / kapardibhāṣyam vyatyāsaṃ cinuyād yāvataḥ prastārāṃś cikīrṣet || āpśus_10.6b || gatametat / pañca citayo bhavanti | pañcabhiḥ purīṣair abhyūhatīti purīṣāntā citir arthāntaratvāt purīṣasya || āpśus_10.7 || iṣṭakāsandhānārthaṃ purīṣam / tasmāttadantā citiḥ / tadarthatvāttadghareṇa gṛhyate / jānudaghnīṃ sāhasraṃ cinvīta prathamaṃ cinvānaḥ || āpśus_10.8a || yaḥ prathamaṃ cinoti sa jānudaghnīṃ cinuyāt sahasrasaṅkhyāyutaṃ ca / mahāgnimevādhikṛtya vidhānānna śālāmukhīyadhiṣṇīyānāṃ sahasrasaṅkhyāyāmantarbhāvaḥ / nāpi jānudaghnītā // nābhidaghnīṃ dviṣāhasraṃ dvitīyam āsyadaghnīṃ triṣāhasraṃ tṛtīyam uttaram uttaraṃ jyāyāmsam || āpśus_10.8b || nābhipramāṇamutsedhataḥ dviṣāhsraṃ dvitīyaṃ cinvānaḥ / āsyapramāṇaṃ tṛtīyaṃ cinvānaḥ / triṣāhasraṃ tṛtīyamuttaramuttaraṃ jyāyāmsaṃ // nābhipramāṇamutsedhataḥ dviṣāhsraṃ dvalitīyaṃ cinvānaḥ / āsyapramāṇaṃ tṛtīyaṃ cinvānaḥ / triṣāhasraṃ ca grīvadaghnamityasmadīyā śrutiḥ / mahāntaṃ bṛhantam aparimitaṃ svargakāmaś cinvīteti vijñāyate || āpśus_10.8c || uttaramuttaramāhāramāharet / jyāyān vidhābhyāsena / mahānutsedhataḥ / bṛhatparimāṇataḥ / aparimitaṃ sahasrādibhyaḥ / "svargakāma' iti vacanādāgnikalpe "vājisaneyikamiti' pacanācca vikalpaḥ / karavimandīyā vyākhyā vyatyā rṣet gataṃ / nanu vyatyāse nāma yasmin prastāre yatra yādṛśānāmupadhānaṃ kṛtaṃ tadanantare prastāre tatrānyāṭṛśānāmupadhānaṃ tādṛśānāmevānyato dīrghāṇām / naca bhedābhāvaḥ prayojanam; sa cehācāryapravṛcyaiva siddhaḥ, tatkimarthamidamucyate vyatyāsaṃ cinuyāditi? ucyate -- anyaprastāradvaye sūtrakārasya vyatyāsopadhānavidheruparyupari prastāreṣvaniyamāśaṅkā mandadhiyāṃ na bhavediti vyatyāsavacanam / kiñca mantropadhānottaramapi prāmādika bhedadarśane tatparijihīrṣayā lokavadupahitānāmeva pracālanādiprāptau ""sa indra iṣṭakāmāvṛhat / te vā kīryanteti'' doṣadarśanādayālanāya śulbopadhānasamaya eva śulbakuśalairniyatadeśānāmabhādhena bhedābhāgavaḥ pariharaṇīya ityevamarthaṃ vyatyāsavacanam / pañca ṣasya jalādrā pṛt -- purīṣam / abhyūhanamupalepaḥ / upadhāyāpedhāya tāṃ tāṃ citiṃ jalārdrayā mṛdopalimpet / dvābhyāṃ vākyābhyāmekā citiḥ purīṣopadhānaparyantā jñeyā / na kevaletyarthaḥ / arthāntaratvāt purīṣasya, arthaḥ -- prayojanaṃ / antarā -- bhedaḥ / prayojanānyatvādityarthaḥ / citīnāmanyatprayojanaṃ purīṣāṇāṃ cānyat / citīnāṃ prayojanabhūtāt jānudaghnavadutsedhakaraṇādanyat prayojanaṃ purīṣasya / tacceṣṭakānāṃ śoṣapākāgalahrāsapūraṇaṃ parasparasaṃ śleṣaś ca / ata eva cāniyataparimāṇaṃ purīṣam / naca etāvadbhiḥ purīṣairhrāsaparihāraḥ parasparasaṃśleṣaś ca bhavatīti pramāṇamasti / tasmādaniyatapramāṇaṃ purīṣam / ata uktaṃ purīṣāntā citiriti / tathāca śrūyate -- "purīṣeṇābhyūhati / tasmānmāṃsenāsthi cchannamiti' / ayamarthaḥ -- yathā śarīrāvayavabhūtānyasthīni māṃsaiśchannānyeva śarīrakārye prabhavanti / evamavayavabhūteṣṭakāḥ sarvataḥ purīṣaiśchannā evāgnikārye prabhavanti / tasmādabhyūhanaparyantā citiḥ / kiñcayadi purīṣopadānaṃ svārthaṃ tadā jānudaghnādyatiriktapramāṇatāgneḥ syāt / ataḥ uktameva prayojanam / anena "daśa sampadyante dvādaśa sampadyanta' iti cārthavādadarśanena citipurīṣayorminnārthatāśaṅkā mābhūditi ekārthatā pratipaditā / jānu yate atra "jānudaghnaṃ cinvīta prathamaṃ cinvāna' ityādyā utsedhavidhāyikā stisraḥśrutayaḥ / tathā "sahasraṃ cinvīte' tyādyā agneriṣṭakāsaṅkhyāvidhāyikāstisraḥśrutayaḥ / jānudaghnaṃ jānupramāṇaṃ, nābhidaghnaṃ nābhipramāṇaṃ āsyadaghnamāsyapramāṇam / sāhasraṃ sahasrasaṅkhyā parimitaṃ / dviṣāhasraṃ dvābhyāṃ sahasrābhyāṃ parimitam / triṣaśāhasraṃ tribhiḥsahasraiḥ parimitam / utsedhavidhayaḥ tatsampādanāpekṣāḥ / saṅkhyāvidhayaḥ tadāśrayāpekṣāḥ / teṣāṃ yathākramaṃ naṣṭāśvadagdharathavat parasparāpekṣayā melanena paṭhitāḥ / jyāyāṃsamutkṛṣṭairmardanādikalpaiḥ utkṛṣṭaiś ca saṃsarjanīyaiḥ; mahāntamutsedhataḥ; bṛhantaṃ parimāṇataḥ; aparimitaṃ saṅkhyāta uktaṃ / saṃkhyādikamaparimitaṃ parimitāt parimāṇāt bhūyaḥ pramāṇe sāhasraṃ śāstraṃ pramāṇamiti kātyāyanaḥ / svargakāmasya tu viśeṣataḥ / akāmasya tu nitya eva / svargakāmasye tyukteḥ agnikalpe "vājasaneyikamiti' vacanācca dviṣāhasrādīnāṃ vikalpaḥ / grīvadaghnamiti taittirīyake śrūyate / ubhayamapyekārthameva / iṣṭakotsedhakaraṇāntarāvidhānāt / "samānaṃ hiśirogrīvamiti' brāhnaṇadarśanācca / (kiñca grīvāsyayoḥ paryāyatvadarśanācca) / kiñca grīvāsyayoḥ paryāytvaṃ loke ca dṛśyate -- daśāsyo daśagrīva iti / tasmācchutyorekārthatā / sundararājīyā vyākhyā vyatyāsaṃapurīṣasya iṣṭakāḥsthaṇḍilārthāḥ, tatsandhānārthaṃ purīṣaṃ / ato bhinnaprayojanatvātsakhyāntaraṃ nāvagāhate / jānudaghnīṃajyāyāṃsaṃ sāhasraṃ sahasraparimāṇam / dviṣāhasraṃ triṣāhasramiti "pūrvapadāditi' ṣatvam / uttaramuttaraṃ caturthaprabhṛti / atra brāhnaṇaṃ pramāṇatvenāha -- mahāntaṃavijñāyate mahāntaṃ vidhābhyāsena / aparimitaṃ bṛhantaṃ ūrvapramāṇena / atra bodhāyanaḥ -- ūrdhvapramāṇābhyāsaṃ jānoḥ pañcamasya caturviṃśenaike samāmananti / kapardibhāṣyam dviṣāhasre dviprastārāś citayo bhavanti | triṣāhasra triprastārāś caturthaprabhṛtiṣv āhāreṣu nityam iṣṭakāparimāṇam || āpśus_10.9 || vijñāyate ca ḥna jyāyāṃsaṃ citvā kanīyāṃsaṃ cinvīteti' || āpśus_10.10 || nigadavyākhyātametat / caturthoti -- iṣṭakāparimāṇamiha triṣāhasramityucyate / triṣāhasrameva niyataṃ / nocyeta anīkavadāvṛttiḥsyāt / anyasyāvidhānāt / amumevārthaṃ darśayituṃ śrutiṃ darśayati -- vijñāyata iti / jyāyāṃsaṃ -- dviṣāhasraṃ triṣāhasraṃ vā citvā kanīyāṃsaṃ -- sāhasraṃ na cinuyāditi pratiṣedhaḥ / tathār'dhāṣṭamamardhanavamaṃ vā citvā ekavidhāptārghavidhaparyantā na cetavyāḥ / ityāpastambasūtra vivaraṇe kapardisvāmibhāṣye śulbākhyapraśne tṛtīyaḥ paṭalaḥ. karavindīyā vyākhyā utsedhādhikyaṃ ca prastārānekatve na bhavatītyāha -- dviṣā stārāḥ dviṣāhasre 'gnau dviprastārāḥ tūṣṇīṃ purīṣābhyūhanam / " tāsu purīṣamabhyūhatīti 'gapḷ nākṣa anye ca citidharmāḥ / catu māṇam āhareṣu -- prayogeṣu / caturthapabrabhṛtiṣu prayogeṣvanantaroktaṃ triṣāhasraṃ nityaṃ; na nyūnādikamityarthaḥ / nanvanantarārthādeva triṣāhasraṃ caturthaprabhṛtiṣu nityaṃ bhaviṣyati kimarthamidamucyate? ucyateyadītaṃ nocyate, tarhi anīkavadāvṛttiḥ prasajyeta / yadvā dvitīyatṛtīyanimittā vivṛddhiriti caturthādiṣu sāhasrameva vā prasajyet / ata idamucyate -- "nityamiṣṭakāparimāṇamiti' / amumevārthaṃ śrutyā prathayati -- vijñā te jyāyāṃsamadhikapramāṇaṃ kaniyāṃsamalpapramāṇam / dviṣāhasraṃ triṣāhasraṃ vā kṛtvā na sāhasraṃ cinvīta / tatrriṣāhasrameva cinvīta // tatr.a ślokāḥ -- yadatra pucche prādeśamupadhāyeti sūtritam / tadabhedāya pucchāgre pṛthaggrītiniṣedhakam // agrasya rītibhede syurbahvayaḥ pucche bhidā yataḥ / ataḥ pucchādanārambhaḥ pucchāgraprabhṛtirbhavet // tathopadhāne tanmūle yatkṣetramatiricyate / caturbhirardhaiḥ prādeśasahitaiśchādayettataḥ // apyaye viparītoktirevamarthavatī bhavet / prādeśamātrā nāgre syustathā bahubhidā yataḥ // chādane viniyuktānāṃ sāmarthyeṃ nāsti yatra tu / tatrānyābhiḥsamarthābistatratyābiśchadirbhavet // pracchādayeti vacanaṃ sarvāgniviṣayaṃ yataḥ / ataḥ pañcamabhāgīyā pāṇibāhuḷyahetukā // vyatyāsenopadhānasya vyatyāsavacanasya ca / punaḥkriyā tatra tatra bhedābhāvaikahetukā // vyatyāse lokataḥsiddhe tatrāsau yatate yataḥ / teneṣṭakā mā6bhedo 'pyamṛṣya iti gamyate // saṃkhyāmātramanūdyeha pūraṇaṃ vidadhāti yat / tena manyāmahe sāmyaṃ sarvaprastāragocaram // nyūne tu pūrayeduktaiḥ sāmyasyāyatanīsthateḥ / atireke kramābhāvāt prastārāḥsarvataḥsamāḥ // iti karavindasvāmikṛtāyāṃ śulbadīpikāyāṃ tṛtīyaḥ paṭalaḥ sundararājīyā vyākhyā dviṣāhasre triprastārāḥ pratiprastāraṃ saṃdhānārtaṃ purīṣaṃ bhavati / cityante mantrataḥ / caturthaprabhṛti parimāṇam nityamuttaraṃ triṣāhasrameva -- vijñāyate cinvīteti sarevatrāgniṣu dakṣiṇottare pārśve sadṛśe evopadheye / tathā pāśvātyapaurastye / yadevamāha -- "adyardhā daśa purastāddaśa paścāt aṣṭāvaṣṭau pādeṣṭakāḥ pakṣāgrayosvatasraśvalatasraḥ pakṣāgrīyāḥ, ityādi / tadāha bodhāyanaḥ -- "paśudharmā ha vā agniryathā vai paśordakṣiṇeṣamasthnaṃ yaddakṣiṇaṃ taduttareṣāmuttaram, ityādi / etacca sati saṃbhave; yadāha -- "dvitīyacaturthayosvānyatarataḥ pratisaṃhitāmekaikāṃ triṃśatṣaṣṭayaḥ, ekaṃ pañcamīm' iti ca / dviśatā eva sarve prastārāḥ. pratiprastāraṃ saṃkhyāpūraṇavacanāt rathacakre dviśatayoreva prastārayorvacanāt eṣa dviśataḥ prastāra iti śyenaciti vacanācca / ataśvoḍā nākasadaśvaikīkṛtya saṃkhyeyāḥ / bodhāyanastvāha -- "pañcamyāṃ vā citau saṃkhyāpūrtirdviśatāḥ prastārāḥ / pañcacoḍābhirnākasadaḥsamānasaṃkhyāḥ pratīyāt' iti // daśamaḥ khaṇḍaḥ iti sundararājīye āpastambaśulbasūtravyākhyāne śulbapradīpe tṛtīyaḥ paṭalaḥ kapardibhāṣyam atha caturthaḥ paṭalaḥ caturaśrābhir agniṃ cinuta iti vijñāyata | samacaturaśrā anupapadatvāc chabdasya || āpśus_11.1 || asyāḥśrulerarthastarkyate -- kiṃ samānānāṃ caturaśrāṇāṃ cāviśeṣagrahaṇaṃ āhosvit samānāmāmeveti? kutaḥ? viśeṣāgrahaṇāt / na kaśvidviśeṣaḥ śrūyate / tasmādaviśeṣeṇeti prāpte ucyate -- samacaturaśrā eva grāhyāḥ / kutaḥ anupapadatvācchabdasya / yatropapadaṃ na śrūyate dīrgho viṣama iti vā tatra samacaturaśrāṇāmeva mukhyatvāt mukhyerthe prathamaṃ pratyayo bhavati; yataḥ pratīyate tasyārtho bhavati / itaratra gauṇaḥ / tasmātsapacaturaśrābhirevopā dhātavyaḥ / nādhyardhābhiriti sthitam / pādamātrayo bhavanti aratnimātrayo bhavanty ūrvasthimātrayo bhavanty aṇūkamātrayo bhavantīti vijñāyate || āpśus_11.2 || catasra etāḥśrutayaḥ / tāsāsāvayameva vyācaṣṭe -- caturbhāgīyamaṇūkam | pañcamabhāgīyāratniḥ | tathorvasthi || āpśus_11.3a || aṇūkaśabdaḥ puruṣacaturthasya vācasaḥ / aratniḥ pañcamasya / tathā -- tenaiva prakāreṇa ūrvasthi ṣaṣṭhasya / ṣaḍbhāgīyā iti śulbāntare / pādeṣṭakā pādamātrī || āpśus_11.3b ||tatra yathākāmī śabdārthasya viśayitvāt || āpśus_11.4 || caturbhāgīyaḥ pāda iti saṃjñā vihitā śāstrāntare / pāda śabdena pramāṇacaturbhāgo gṛhyate kṣetracaturbhāgaś ca / pādaḥ pramāṇamasyāḥ pādamātrī / pādaśabdasya saṃbandhaśabdatvāt puruṣacaturbhāgo 'pi gṛhyate aṇūkādicaturbhāgaś ca sannihitatvāt / teṣāṃ pādeṣṭakābhirityukte puruṣacaturbhāgā aṇūkādicaturbhāgāś ca pratīyante / kutaḥ? śabdārthasya viṣa(śa)yitvāta / vakṣyati ca -- aṇūkāḥ pañcadaśabhāgīyānāṃ sthāna iti / saṅkhyāpūraṇe 'ṇūkānāṃ praveśaṃ darśayati / ūrvasthayaratnayoḥ ekārthatvaṃ kecidicchanti / te pañcadaśabhāgīyābhiḥsaṅkhyāpūraṇaṃ kurvate / teṣāṃ darśane prastārā na yujyante / sahasrasaṅkhyā tu pūryate pratiprastāramiti vacanamanarthakamāpadyeta / ye prastārā te dviśatā iti vajanāni na yujyante / tasmātpūrvokta evārtho grahyaḥ / sarvavacanānāmarthavacvāya / karavindīyā vyākhyā atha caturthaḥ paṭalaḥ catura yate catuṣkoṇābiriṣṭakābhiragniṃ cinute / kīdṛśyo grāhyā ityata āha -- sanaca bdasya tā iṣṭakā adīrghaviṣamāḥ samacaturaśrā grahyāḥ / kutaḥ? anupapadatvācchabdasya / na hyatropapadaṃ śrūyate dīrghābhiriṣṭakābirviṣamābhirveti / ataḥ "samaṃ syādaśrutatvāditi' nyāyena samā eva syuḥ / pūrvasminnagnau dīrghāś ca santi / ato vidhibhedādvā vikalpaḥ pūrveṇāgninā / nityaśvākāmaśruteḥ / agnikalpasyaiva śravaṇaṃ pradarśanārtam / āsāṃ śrutyaiva darśayannāha -- pāda yate etāśratasraḥśrutayaḥ iṣṭakānāṃ pramāṇaṃ vidavati / sambhavācca tāsāṃ samuccayaḥ / pādamātrayaḥ -- pāda pramāṇāḥ / pādaśabdasvaraṇacaturthabhāgādau vartate / iha caturmāgavācī / sa caturbhāgo 'ṇūkādīnāṃ grāhya ityuttarasūtre pratipādayiṣyate / pādapraṇāṇāḥ pādamātrayaḥ / aratniḥ sakaniṣṭhikaḥ karaḥ / sa ca puruṣasya pañcamabāgaḥ / vakṣyati ca pañcāratniḥ puruvaḥ caturviṃśatyaṅgulayoratniriti / tatpramāṇā aratnimātrayaḥ / urvasthi -- ūrvorasthi / aṇūkaṃ pṛṣṭhavaṃśaḥ / tā ūrvasthijānvāsthināmptayornāṇūkasyetyatra vyākhyānāt / puruṣasyaḥ ṣṭho bhāga -- urvasthi / caturtho bhāgo 'ṇūkaḥ / etacca uttarasūtre spaṣṭaṃ vakṣyati / tatpramāṇā ūrvasthimātrayaḥ / aṇūkāmātrayaś ca / ā(tā)somavadikapamāṇavaśena saṃjñāviśeṣavidhānārthamāha -- caturmi trī aṇūkāratnayūrvasthiśabdaiḥ tanmātraya iṣṭakā gṛhyante / upasaṃhāre pādamātrīṣṭaketi darśanāt / saṃjñāsu strīlihganirddeśācca / kiñcāṇūkādiśabdairapīṣṭakānāṃ vyavahārā dṛśyante / "aṇūkāḥ pañcadaśabhāgīyānāṃ sthāne sandhyantarāle pañcamabāgīyāḥsapādāḥtā ātmani caturdaśabhiḥ pādairyathāyogaṃ paryupadadhyāt' ityādiṣu aṇūkamātrī caturbhāgīyā tatsaṃjñā bhavatītyarthaḥ / pañcamabhāgīyārātniḥ -- aratnimātrī pañcamabhāgīyākhyā / tathorvasthi -- urvasthimātrī ṣaḍbāgīyākhyā / pādeṣṭakā -- pādamātrī / nanu kathametallabhyate ṣaḍbhāgīyorvasthīti? tatheti prakārātideśāt / kathamatideśaḥ? yathāratnimātrīsaṅkhyā sannikarṣeṇa svapūrvoktāratnimātrīpramā(ṇe)ṇānyūnānantaraparimāṇavacana saṃjñā syāditi tathorvasthimā6yapi saṃkhyā tatsannikarṣeṇa svapūrvoktāratnimātrī pramāṇānyūnānantaraparimāṇavacanasaṃjñā syāditi / kiñca ṣaḍbāgīyorvasthīti vaktavya tathetyayamatideśaḥ prakṛtapuruṣāvayavapramāṇaprakārasamāptisūcanārthaḥ / tenorvasthayantānāmevāvayavapramāṇaparimāṇatvaṃ na pādamātrīṇāmiti jñāyate / ataḥsvavākyasannihitatvāt "upadhāne 'ṣṭāvaṣṭau pādeṣṭakāḥ caturbhāgīyānāṃ pakṣāgrayornidadhyāt / sandhyantarāle pañcamabhāgīyāḥsapādāḥtā ātmani caturdaśabhiḥ pādairyathāyogaṃ paryupadadhyāt' iti darśanācca / aṇūkārdānāṃ pādā iha pādatvena gṛhyante na caraṇādayaḥ / kiñcaśvutidṛṣṭamapahāyāṇūkādīnāṃ vyutkrameṇa pāṭhapaurvāparye pūrvasya pramāṇādhikyajñāpanārthaḥ / tenorvasthipramāṇānāmaratnimātrībhyo nyūnapramāṇatvaṃ pādamātrīṇāmaṇūkāratnacūrvāsthimātrībhyo nyūnapramāṇatvaṃ ca jñāpitaṃ bhavati / etacca sarvamuktaṃ bhagavatā bodhāyanena "samacaturaśrābhiragniṃ' cinuta "ityupakramya tasyeṣṭakāḥ kārayet / puruṣasya caturthena pañcamenaḥ ṣṭhena daśemana ca' itivadatā / ato 'ṇūkādipādā iha pādatvena gṛhyante / te ca teṣāmardhena grāhyāḥ / ardhapramāṇena pādapramāṇaṃ vidhīyata iti nyāyāt / ataḥ pañcadaśāṅgulāṇūkapādāḥ dvādaśāṅgulāratnipādāḥ daśāṅgulā ūrvāsthipādāḥ / teneha ṣaḍvidhā iṣṭakāḥ / tādṛśaiḥ karaṇaiḥ kāryāḥ / nanvaṇūkādiśabdairāsāṃ parimāṇajñāne vyavahāre ca siddhe kimarthaṃ mahatyaḥ saṃjñāḥ kriyante? ucyate -- śrautanāmaṇūkādiśabdānāṃ pūruṣacaturbhāgādimātraparimāṇaparatvajñāpanena tasya tasya puruṣasya caturbhāgādiparimāṇairiṣṭakānirmāṇārtham / tathāhi -- loke dvividhāḥ puruṣāḥ samāś ca viṣamāś ca / tatra samāḥsāmudrīyāśeṣalakṣaṇopetāḥ / katipayairvihīnā viṣamāḥ / samāḥsāmudrīyāśeṣalakṣaṇopetāḥ / katipayairvihīnā viṣamāḥ / samānāmaṇūkādayaḥ / tadapekṣayā niyataparimāṇatvānmukhyatayā gṛhītāḥ / itareṣāṃ tu garbhādhānādikālastitaprākṛtādṛṣṭādivaśena nyūnādhikavakrādyaneka rūpāṅgatayāṇūkādiṣu caturbhāgādiniyamavyabhicārāttatpramāṇairutpāditānāmiṣṭakānāṃ upadhānakāle tatsaṃkhyākānāṃ tāsāṃ tatra tatropadhāne tābhistābhistaddeśapūraṇaṃ nyūnābhirvā pūraṇam / bhinnajātīyānāṃ tatratyānāṃ tatra tatra saṅghaṭṭanamityevamādayo mahānto doṣāstatra sambhīvaṣyantīti / ataḥśrutigatāṇūkādiśabdaistadvaiṣamyaparihārāya puruṣacaturmāgādayo lakṣyanta ityasyārthasya pratipādanāyānvarthā mahatyaḥsaṃjñāḥ kiyante / tenāyamarthaḥsaṃpadyate -- ūrdhvabāhoḥ puruṣasya pramāṇaṃ gṛhītvātsya caturthena pañcamenaḥ ṣṭhena vā teṣāṃ ardheṣṭakāḥ kārayediti / atra kecidvarvaśthyaratvayorekārthatāmicchīnta / teṣāṃ mate 'gnikalpe tathorvasti śabdasyāratniśabdasya vā pṛthagupādānaṃ punarupādānaṃ śrutidarśanaṃ ca sūtrakārasya pramādakṛtamevāvatiṣṭhate / tatra yā yitvāt gataṃ / ayamarthaḥ -- caturbhāgādayaḥ puruṣacaturbhāgaparimitāḥ syuḥ / puruṣakalpanānurūpāḥ syuriti caturbhāgīyāstriṃśadaṅgulāḥ pañcabhāgīyāścaturviṃśatyaṅgulāḥ ṣaḍbhāgīyāḥ viṃśatyaṅgulāḥ / tāsāṃ pādāstadarthamitāḥ pañcadaśadvādaśāṅgulāś ceti / sundararājīyā vyākhyā atha caturthaḥ paṭalaḥ athaitameva caturaśvaṃ prakārāntareṇopadhātumāha ---- caturaśrābhi tvācchabdasya anupapadatvaṃ dīrghādibhiriti viśeṣaṇābhāvaḥ / pādamātrayo vijñāyate eṣāṃ pādādīnāṃ pramāṇamāha -- caturbhāgīyāṇūkam puruṣasya caturbhāgīyā triṃśadaṅgulā aṇūkamātrītyucyate / pañcamabhāgīyārātniḥ caturviṃśatyaṅgulā / tathorvasthi tathā tenaiva mārgeṇorvasthi jñātavyaṃ, tacca ṣaḍhbhāgīyaṃ viṃśatyaṅgulam / kecidūrvasthītyapi pañcamabhāgīyāmevāhuḥ, tadayuktam / "kulmimātro 'ratniprādeśa ūrvasthīti' bhedena nirdeśāt / "iṣṭakāḥ karoti prādeśamātrayo 'ratnimātraya ūrvasthimātra' iti prayogakalpe pṛthagvacanāt tadūrvasthītyādivacanācca / vyaktoktatvācca bodhāyanena -- "tasyeṣṭakāḥ kārayet puruṣasya caturthena pañcamena ṣaṣṭhena daśamena' iti / pādeṣṭakā pādamātri pādaśvāviśeṣādaṇūkādīnāṃ ca sarvāsāṃ ca bhavati / tatra yathākāmīśabdārthasya viśayitvāt loke pādaśabdaścaturbhāgavacanaḥ prasiddhaḥ / vkacidekadeśamātre / "kṛcch pādaḥ prakīrtita' iti "ṛcaṃ pādagrahaṇa' iti ṛkṣu ca / vede tvekadeśamātre dṛśyate -- "tripadā gāyatrī pañcapadā pāṅktirḥ ,capapadā śavkarī' iti / iha tadubhayaṃ grāhyaṃ / śabdārthasyobhayatra vṛtteḥ / atra ca pādaśabdārthanirūpaṇaṃ kriyate ekavidhādyartham / asmiṃ stvagnau caturbhāgavacane 'pi pāde na kaśviddoṣaḥ / ye tu ṣaḍbhāgīyānnecchanti teṣāmevopayogaḥ, aṇūkāratnipādatvena daśāṅgulāṣṭāṅgulānāṃ grāhyatvāt / kapardibhāṣyam upadhāne 'ṣṭāvaṣṭau pādeṣṭakāś caturbhāgīyānāṃ pakṣāgrayor nidadhyāt | sandhyoś ca tadvad ātmānaṃ ṣaḍaṅgulāpetāḥ || āpśus_11.5a || upadhānakāle aṣṭāvaṣṭau caturbhāgīyānāṃ pādeṣṭakāḥ pakṣāgrayorūpadadhāyāt / aṣṭāvaṣṭāviti viśayāḥ / atmānaṃ ṣaḍaṅgulamātramavetāḥ avagatā vyāptā iti yāvata / navāṅgulamātraṃ pakṣayoḥ / śroṇyaṃseṣu cāṣṭau prācīḥ pratīciś ca || āpśus_11.5b || śroṇyaṃsayosvatasraścatasraḥ / tāḥ pādāḥ / pracīḥśroṇyoḥ / aṃsayoḥ ptīcīḥ / evaṃ caturbhāgīyapādā aṣṭācatvāriṃśat / sandhyantarāle pañcabhāgīyāḥ sapādāḥ || āpśus_11.6 || pakṣasandhyorantarāle pañcamabhāgīyāḥ pādasahitāḥ / madhye pādāḥ / daśa pratīciḥ / tāsāṃ dakṣiṇataḥ paṭhcaviṃśatiḥ pañcamabhāgīyāḥ / uttarato viṃśatiḥ / evaṃ sandhyantarāle pañcapañcāśadiṣṭakāḥ upadheyāḥ / pucche prādeśamupadhāya sarvam agniṃ caturbhāgīyābhiḥ pracchādayet || āpśus_11.7 || prādeśaśabdena kiṃ kṣetramabhidhīyate? pucche yatprādeśamiti? athavā iṣṭakāḥ prādeśena kāritāḥ? yadi kṣetramabhidhīyeta prādeśapaṅktirevopadhātavyā syāt / tathā sati bhidyetāgniḥ / itarasminpakṣe yathā na bhidyate tathā prādeśeṣṭakā bhaveyuḥ / prādeśamiti jātāvekavacanam / prādeśeṣṭakābhiḥsahāṇūkā na śerate / śerate tu pañcabhāgīyāstābhiḥsaha / ataścatasraścatasraḥ śroṇyoḥ pādeṣṭakāstrayodaśa pañcamabhāgīyāḥ / pūrvārdhe 'ṣṭāvaṇūkāḥ / evamekonatriṃśatpucche / apare punarevaṃ varṇayanti -- yasya vitastayā vardhanaṃ kṛtaṃ tatrāpi caturaśraśrutisāmarthyāt prādeśa eveṣṭakābhirvyāpyata iti / evamarthaṃ prādeśagrahaṇamiti / tasminnapi pakṣe ukta upadhānakramaḥ / sarvamiti dvātriṃśat / aṣṭāviṃśatirātmanyuktāḥ / pucchapūrvārdhe 'ṣṭau // pādeṣṭakābhiḥ saṃkhyāṃ pūrayet || āpśus_11.8 || pañcadaśabhāgīyābhiḥsaṃkhyāṃ pūrayet / ātmani dvitīyāyāṃ rītyāṃ madhyamāṃ caturbhāgīyāṃ madhyame dviśataḥ prastāraḥ // karavindīyā vyākhyā upadhā dhyāt upadhānakāle pañcadaśāṅgulā aṣṭāvaṣṭau pakṣāgrayornidadhyāt / pakṣātmasandhayoś ca tadvadātmani ṣaḍaṅgulāvetāḥ / pakṣātmasandhyośvāṣṭāvaṣṭau / tāḥṣaḍaṅgulāḥśyenātmani praviṣṭāḥśroṇyaṃseṣu ca / cakāreṇa tadvadityākṛṣya sāmarthyādviśayābhāvaḥ / śroṇyaṃseṣucatasraścatasraḥ / viśeṣamāha -- aṣṭāvaṣṭau prācīḥ pratīcīś ca / śroṇyoḥ prācīḥ aṃsayoḥ pratīcīḥ / nanu aṣṭāvaṣṭāviti vīpsayā prāptānāṃ sthānacatuṣṭayanirddeśe pratisthānamaṣṭāvaṣṭau kathaṃ na syuḥ? ucyate -- "aṣṭau prācīḥ pratisthānamaṣṭāvaṣṭau kathaṃ na syuḥ? ucyate --"aṣṭau prācīḥ praticīśveti' vacanasāmarthyāt prācīnāṃ pratīcīnāṃ cāṣṭatvamavagamyate na pratyekaṃ catasra eveti / śroṇyoḥprācyau rītyāvaṃsayoḥpratīcyau / tā etā aṣṭācatvāriṃśat caturbhāgīyāḥ pādāḥsandhyantarāle pañcamabhāgīyāḥsapādāḥ pakṣasandhyormadhye ātmani pañcamabāgīyāḥsapādāḥ sāmarthyāt svapādaiḥsahitā nidadhyāt / atra dakṣiṇabhāge viśayānāmuttarataḥ pañcaviṃśatiḥ pañcamabhāgīyāḥ / uttarabhāge viśayānāṃ dakṣiṇato viṃśatiḥ pañcamabhāgīyāḥ / madhye daśa pradeśāḥ / evametāḥsandhyantarāle pañcapañcāśadiṣṭakāḥ // pucche yet gatametat / pūrvāgnau pucchāgrapradeśe pṛthagrītitve bhedaprasaṅgena tatparihārāyāyaṃ yatnaḥ / atra tu mūlapradeśaraya pṛthagrītitve uparitanaprastāre vakṣyamāṇaviśayapañcamabhāgīyāvidherbhedaḥ prasajyeteti gamyate / sa cāpi parihārya eva / tataścaturbhāgīyābhirātmaśeṣaṃ pakṣaśeṣaṃ ca pracchādya pucche tu pūrvārdhe 'ṣṭau caturbhāgīyā upadhāya paścārdhe bhedābhāvāya pañcadaśa pañcamabāgīyā upadadhyāt / uktaṃ cābhiyuktaiḥ -- avādhaḥ kḷptadeśānāṃ stāre stāre ca pūraṇam / bhedabhāvo 'pi cāgnīnāmācāryāṇāṃ parāyaṇām // iti / caturbhāgīyāśabdo bāhuyābhiprāyaḥ / pracchādane pracchādana śabdasyāpi pūrvoktameva prayojanam / atra prādeśapṛthagrītitve bhedaprasaṅgāt sarvāgneḥ pracchādanarya vihitatvāccaturbhāgīyānāṃ cāsambhavāduktānāmasambhave bhedābhāvāya ca tatratatroktānāmasambhave tatratyābhiḥsambhavantībhiranyābhiḥ pracchādanaṃ kāryamiti pūrvamevoktam / tatra dakṣiṇe pakṣe pādānāṃ madhye ṣoḍaśacaturbhāgīyāḥ / uttare ca tāḥ ṣoḍaśa / ātmani sandhyorantarālaraca purataḥ purataḥ pādānāṃ madhye catūrdaśa / tāḥ paścimataśvapādānāṃ madhye caturdaśa / aṣṭau puccharaya pūrvārdhe / aparārdhe pañcadaśa pañcamabhāgīyāḥ / sandhyantarāle pañcacatvāriṃśat pañcamabhāgīyāḥ tatra ṣaṣṭiraṇūkāḥ / ṣaṣṭiḥ pañcamabhāgīyāḥ / aṣṭācatvāriṃśadaṇūkāpādāḥ daśa pañcamabāgīyāḥ pādāḥ / tā etāḥṣaḍaśītiśatam / atra caturdaśasaṃkhyā sampādyā / tatsampādanamāha -- pāde yet gatam / ātmamadhye pañcamyāṃ rītyāṃ upāntyāṃ caturbhāgīyāmuddhrṛtya nava ṣaḍbhāgīyān pādānupadadhyāt / pucchaśroṇyorekaikāṃ pañcamabhāgīyāmuddhṛtya caturastatpādānupadadhyāt / evaṃ dviśataḥ prastāraḥ / ātmani prācyo rītayaḥ / pakṣayordakṣiṇottarayoḥ pucche codīcyo rītayaḥ // sundararājīyā vyākhyā upādhāne 'ṣṭāvaṣṭau dadhyāt caturbhāgīyānāṃ pādeṣṭakāḥ pañcadaśāhgulāḥ // sandhyośva--vetāḥ sandhyoḥ pakṣāpyayayoḥ tadvat pakṣāgravadaṣṭāvaṣṭau // tāśvātmānaṃ ṣaḍaṅgulena prāptāḥ, navāṅgulena pakṣau // śoṇyaṃseṣu -- cīś ca ekaikatra catasraścatasraḥ, evaṃ ṣoḍaśa prācīḥ pratīcīriti pādāḥ aṣṭāvityatra vīpsārtho draṣṭavyaḥ / athavā anena sūtreṇa śroṇyaṃseṣvaṣṭāveva vidhīyante, "anyā aṣṭau pādeṣṭakābhiḥsaṃkhyāṃ pūreyat' ityanena / sarvathā tāvat ṣoḍaśaivopadheyāḥ / sandhyantarāle -- pādāḥ pakṣāpyayayorantarāle pañcamabāgīyāḥ pañcacatvāriṃśat / āsāṃ madhye daśa prādeśamātrayaḥ / pādaśabdena ca sannihitatvāt pañcamabāgīyānāṃ pādā ucyante / tāsāṃ pādeṣṭakānāṃ dakṣiṇato viṃśatiḥ pañcamabhāgīyāḥ, uttarataḥ pañcaviṃśatiḥ, viparītā vā // puccheprādeśamupadhāya pucchāgre yatpravṛddhaṃ prādeśakṣetraṃ tadupadadhyāt sāmarthayāddaśabhiḥ prādeśaiḥ // sarvamagniṃ -- dayet evaṃ pracchādite ekonanavatiśataṃ (189 ) iṣṭakā bhavanti / pādeṣṭa -- yet pucchasyāparārdhe pārśveyoścatasraścatasraḥ pañcadaśāṅgulāḥ / evaṃ kṛte pañconadviśataṃ bhavati / tataḥ pucchasya pūrvārdhe pārśveyormadhye tisrastisraḥṣaḍbhāgīyāḥ pracīrupadadhyāt / evaṃ dviśataḥ prastāraḥ // kapardibhāṣyam aparasmin prastāre pucchāpyaye pañcamabhāgīyā viśayāḥ || āpśus_11.9a || dvitīye prastāre pucchāpyaye pucchātmasandhau viśayā ubhayasthāḥ pañcamabhāgīyā upadheyāḥ / tā ātmani caturdaśabhiḥ pādair yathāyogaṃ paryupadadhyāt || āpśus_11.9b || tāsāneva pādeṣṭakābhiḥ viśayāsaṃsṛṣṭābhiḥ caturdaśabhirupadadhyāt / ātmani yathā yujyante / iha ṣaḍbhāgīyānāṃ karaṇamuktam / upadhānaṃ noktam yathā pūrvatrārdheṣṭakānāṃ purastāccopadheyāḥ pucchasya pūrvārdhe pārśvayostisrastisraḥ ṣaḍbhāgīyāḥ madhye catasraḥ / śiṣṭe dvādaśa caturbhāgīyāḥ / sarvam agniṃ pañcamabhāgīyābhiḥ pracchādayet || āpśus_11.10 ||pādeṣṭakākṣiḥ saṅkhyāṃ pūrayet || āpśus_11.11a || iha pādeṣṭakāśabdena puruṣasya pūrayitavyasya caturbhāgakārikā aṇūkā gṛhyante / pañcamabhāgīyāś ca kṛtā upadheyā ityucyante / dvādaśa caturbhāgīyā ātmani / prathamā rītiḥ pañcamabhāgīyānām / dvitīyā rītiścaturbhāgīyānām / ṣaṣṭhī prādeśānām / navamī caturbhāgīyānām / śiṣṭe pañcamabhāgīyāḥ / eṣa prastāro dviśataḥ / atra kecana yājñikāḥ anupāśitaguravaḥ ācāryābhiprāyamajānantaḥ ūnāddūya(hya)dhikaprastāraṃ kurvanti / asya tu sūtrakārasya pratiprastāraṃ pūrayediti vadatastadanabhipretameva / yadyevamabhimatamabhaviṣyat sarvatra pratiprastāraṃ saṃkhyāṃ pūrayediti nāvakṣyat / uktaṃ ca; tasmāddviśataḥ prastāraḥ kartavyaḥ / tatra ślokaḥ -- aṣṭau śroṇyaṃsayoś ca syuḥ pādāḥ sūtrakṛteritāḥ / tāsāṃ madhye caturthyaḥsyuḥ caturdaśa caturdaśa // sandhyantarāle pañcamyāḥ pādaiś ca daśbhiḥsaha / tāsāṃ madhye daśa proktāḥ prācyasyuḥśulbakarmaṇi // aṣṭau pucchasya pūrvārdhe caturthyaḥśiṣṭa eva tu / dvitīyā navamī caiva catturthī nāma vātmani // udīcya eva nityaṃ syurmadhyāḥ pañcamapādakaiḥ / kṛtābhiścaturaśrābhiraṇūkovira .... tnibhiḥ // asyā eva sapādābhiḥ prastāro dviśataḥ kṛtaḥ // iti // karavindīyā vyākhyā apara yāḥ dvitīye prastāre pucchāpyaye evaṃ pañcapañcamabhāgīyā upadheyāḥ / aviśeṣādātmapucchayoḥsamaṃ praviṣṭāḥ // tā ā dhyāt tā viśayāścaturdaśabhiḥ pādaiḥ prakṛtatvāt pañcamabhāgīyānāṃ yathā yogaṃ paritaḥsarvataḥ upadadhyāt / viśayānāṃ purastāddaśa / sarva yet pakṣayostriṃśattriṃśacpañcamabhāgīyāḥ purastātprabhṛtyātmani pracchādyamāne udagāyatāḥ pañcamabhāgīyānāṃ nava rītayaḥ / caturdaśīyānāṃ pādānāṃ dakṣiṇato dve pañcamabhāgīye uttarataś ca dve / pucche tu yathoktābhiḥ pracchādyāmāne bahubhedaprasaṅgāt ṣaḍbhāgīyā utpannā api na yuktā iti ṣaḍbhāgīyāstisrastisro viśayānāṃ paścāt pucchapārśvayoḥ pratīcīrupadadhāti ""tāsāṃ pārśve dvedve caturbhāgīye pratīcyau upadhāya tāsāṃ madhye tisraḥ ṣaḍbhāgīyāḥ pratīcīrupadadhthāt / aparārdhe cāṣṭāvaṇūkeṣṭakā upadadhyāt / evamātmani viśayābhiḥ saha ekonaśataṃ pañcamabhāgīyāścaturdaśaprādeśāḥ pakṣayostriṃśattiṃśat pañcamabhāgīyāḥ pucche dvādaśa caturbhāgīyā nava ṣaḍbhāgīyāḥ / tā etāḥ ṣaḍūnaṃ dviśatam / tatra ṣaṭsaṃkhyā sampādyā'' pāde yet atra navapañcamabhāgīyārītīnāṃ madhyasthāmekāṃ pañcamabhāgīyārītimuddhṛtya madhye viṃśatiprādeśeṣṭakā udīcīrupadadhyāt / atra catuḥsaṃkhyātiricyate / atireke adhikapramāṇopadhānena saṃkhyāpūraṇasyānyāyyatvādaṇūkāḥ pañcamabhāgīyānāṃ sthāna iti paribhāṣayāṇūkopadhānena saṃkhyāpūraṇasya nyāyyatvācca / tataḥ prādeśarotyā pūrvarītiḥ yathā saṃśliṣṭā bhavati tathā kṛtvā pūrvāntarītimuddhṛtya tatrāṣṭāvaṇūkā upadadhyāt / evaṃ prādeśarītyāḥ paritastisro rītīḥ pracyāvya dvitīyāṃ rītimuddhtyāṣṭāvaṇūkā upadadhyāt / evaṃ dviśataḥ prastāraḥ / atra kecita -- prathame prastāre pucchāgre daśaprādeśānupadhāya pādeṣṭakāśvānādṛtya pañcadaśabhāgīyābhiḥsaṃkhyāṃ pūrayanti / bhedamapi sahante / prathame 'pi prathame 'pi prastāre sandhyantarāle 'ṇūkāstatpādāśvopadadhāti / tathopadhāne prayojanaṃ mṛgyam / kecitu pracchādanakāle saṃkhyāpūrakāṇāṃ sthānamavaśiṣya pracchādya saṃkhyāpūrakā upadadhati / tatra tu sūtrāñjasyamasti vā naveti cintyam // tatr.a ślokāḥ / ūrvarsthiśabdasaṃyuktā śrutirmukhyātra yā kṛtā / ācāryeṇaiva sūtrāṇāṃ ṣaḍbhāgīyā kṛte tu sā / ākyātamarthaṃ cācāryaistathorvasthīti sūtritam / ṣaḍbhāgīyāpadaṃ taddvadapyanyaiḥsūtrritaṃ paraiḥ / hiraṇyakeśināṃ śulbe tathorvasthīti sūtritam / vyākhyātāro 'pi tatraitat ṣaḍbhīgāyāparaṃ viduḥ / bodhāyanaś ca bhagavān same tu caturaśrake / turyapañcamaṣaṣṭhaiś ca sapādaiḥ karaṇaṃ vyadhāt / urvasthināmadheyānāmupadeśabalādiha / pracchāditānāmābhistadbādhaḥsūtrakṛteṣṭate / aratnayo 'pyaṇūkāś ca chādane syurviparyayāt / pūrvasminnaparasmiṃś ca prastāre saṃbhavo na hi / na pañcadaśabhāgīyā śrūyate tra dvitīyake / śrūyante tāstu pūrvāgnau na tatpūrvo dvitīyakaḥ / prakṛtitvāddvayoragnayoḥ nityatvācca dvayorapi / atastāsaṃ dvitīye 'gnau kathaṃ prāptirvimṛśyatām / kintu tāsāṃ tu yatkāryaṃ tatrāṇūkāstu bodhitāḥ / prathamāgnerato 'nyatra tatsthāne syuraṇūkikāḥ / ye tvatra pañcadaśabhāgīyābhiḥsaṃkhyāpūraṇaṃ kurvanti te kimupadeśato vā prāptaṃ manvate? atideśato vā? ubhayathāpi na yujyate / dvayoḥ prakṛtitvāt prakṛtivikārābhāvācca / nanvaṇūkāḥ pañcadaśabhāgīyānāṃ sthāna iti vacanasāmarthyāttāsāṃ prāptirbhaviṣyati // it.i cenna; pañcadaśabhāgīyānāṃ sthāna iti vacanaṃ tatkārye saṃkhyāpūraṇo 'ṇkānāṃ prāpakam / na tu saṃkhyāpūraṇamātre tāsāmapyu padhāyakam / tasmāccintyamidam / sathamarthamidamācāryeṇoktaṃ? ucyate -- upadhīyamānānāmiṣṭakānāṃ saṃkhyāyāḥsthāne / na ca prastārai saṃkhyāsampattau yadiṣṭakābhedādavayavabhedaḥsyāt sa marṣaṇīya iti manyamānenoktam / tadetaddvitīyaśyene pratipādayiṣyate / kecittu yājñikā nyūnādhikaprastāramagnau kurvanti samudāye saṃkhyāsampattiṃ manyamānāḥ / tadayuktam / pañcadaśaprabhṛtibhiḥ prastāreḥ sahasrādi saṃkhyāyāṃ sampādyamānāyāṃ viśeṣāśravaṇe "samaṃ syādaśrutatvāt' iti prastārāṇāṃ dviśatatvasyaiva nyāyyatvāt / rathacakrāgnau tasya karaṇyā dvādaśenetyādinā dviśatānāmevotpādanācca / nanu yatra yatra prastāre pūrayediti vacanāntaramasti tatra prastāre saṃkhyāpūraṇamastu / tadyatra nāsti tatra samudāyasaṃkhyā pūraṇasaṃkhyā itarathā pūraṇavacanasyānarthakyaprasaṅgāt / ucyate -- na tatrānarthakyaprasaṅgaḥ / kathaṃ? tatra hi nyāyaprāptaṃ saṃkhyāpūraṇaṃ tatsādhanatvena pañcadaśabhāgīyānāṃ vidhānāt / yadi sarve prastārā dviśatāḥ kimarthameṣa dviśata prastāra ityucyate? siddhe satyārambhamātroddeśena sarveṣāṃ prastārāṇāṃ dviśatatvasampādanārtham / yathaikavidhaprastāro dviśataḥ evamanye 'pi sarve prastārā dviśatasaṃkhyāḥ kāryāḥ / pūraṇavacanā bhāve 'pīti nyāyaprāptamevārthaṃ anuvādena draḍhayitumayaṃ yatnaḥ / tasmātsarve prastārā dviśatāḥ kāryā iti na nyūnādhikā iti siddhaṃ sarvaprastārāṇāṃ dviśatatvam / prakṛtibhūtaḥsaptavidha uktaḥ / idānīṃ nityā vikṛtaya ucyante -- ekavidheti / ekavidhādīnāṃ ṣaḍvidhaparyantānāṃ ṣaṇṇāmagnīnāṃ tasyatasyāgneḥ karaṇīnāṃ dvādaśabhāgena trayodaśabhāgena ca iṣṭakāḥ kārayet / atraikavidhasya karaṇī śataṃ viṃśatiḥ (120) aṅgulayaḥ / dvividhasya ekonasaptatiśataṃ aṅgulayaḥ catuviṃśatitilāś ca / (169 2 / 3 4 / 4) trividhasya dve śate sapta ṅgulayaḥ ekonatriṃśattilāś ca (207 2 / 3 9 / 4) caturvidhasya dve śate catvāriṃśaccāṅgulayaḥ (240) pañcavidhasya dve śate ṣaṣṭhiraṅgulayaḥ ekādaśa tilāś ca (260 1 / 3 1 / 4) ṣaḍvidhasya dve śate trinavatiraṅgulayaḥ ekatriṃśattilāś ca (293 3 / 3 1 / 4) / etāsāṃ karaṇīnāṃ sarvato dvādaśenaikaṃ karaṇam / sarvatastrayodaśenaikaṃ karaṇam / tayoḥ pādeṣṭakānāṃ karaṇaṃ cakārādardheṣṭakānāmapi ṣaḍvidhaṃ navavidhaṃ vā karaṇam / upadhānamucyate -- abhitaḥ pādāstisro rītyo dvādaśyaḥ / tataḥ pañcarītyastrayodaśyaḥ / tata ekā trayodaśīpādāḥ / tata ekā trayodaśyaḥ / tatastisro 'bhitaḥ pādā dvādaśyaḥ iti trayodaśa rītyaḥ / tatra dvitīyāyāṃ rītyāṃ dvādaśyāṃ caturthīmaṣṭamīṃ ceṣṭakāmuddhṛtya dvedver'dheṣṭake upadadhyāt / tatraiva copāntye uddhṛtya catasror'dheṣṭakāḥ / dviśata eva prastāraḥ / dvitīye prastāre dve rītyau trayodaśyaḥ / tata ekā 6yodaśīpādā / tata ekābhitaḥ pādā trayodaśyaḥ / tataścatasro rītyo dvādaśyaḥ / tata ekābhitaḥ pādā dvādaśyaḥ / tatastisro rītyastrayodaśyaḥ iti trayodaśa rītyaḥ / atra madhyamāyāṃ vā ṣaḍuddhṛtya pādā upadadhyāt / prastāro dviśataḥ / athavā prathamaprastāre dvādaśabhiḥ dvitīyastrayodaśabhistathocyate / kṛtsnadvādaśī pakṣe dīrghā pādeṣṭakā ardheṣṭakāś ca tatratatra prathamaprastāre prācyaḥsaptadaśa rītayaḥ / tāḥsarvā dvādaśeṣṭakāḥ / tāsāṃ sarvāsāṃ dakṣiṇā ardheṣṭakābhiḥ / tata ekā pādābhistatastisro dvādaśībhistata ekā pādābhistata ekārdhābhiḥ / tata ekā pādābhistatastisro dvādaśībhiḥ / antyārdhābhirevaṃ saptadaśa rītayaḥ / tatra ṣañcamīṣaṣṭhīsaptamīnāṃ rītīnāmantyāstisra uddhṛtya ekāṃ dvādaśīmupadadhyāt / athaikādaśī dvādaśī trayodaśīnāmantyāḥ tisra uddhṛtya ekādaśīmupadadhyāt / evaṃ dviśataḥ / yaddvitīyaṃ trayodaśabhirudīcyo rītayaścaturdaśa tāsāṃ prathamārdhābhirdvādaśītrayodaśībhirantyārdhābhiḥ tāścaturdaśa rītayaḥ / evaṃ dvādaśa śatamiṣṭakāḥ / tatra pūrvārdhe trayodaśīḥ ṣaḍuddhṛtya caturviṃśatiṃ pādā upadadhyāt / evaṃ dviśataḥ / yadi sarve prastārā dvādaśībhiḥ tadā pūrvoktaprakāreṇa prathamaṃ prastāramupadhāya dvitīyaprastārata eva rītīrudīcīrupadadhyāt / eṣa dviśataḥ / yadi sarve trayodaśībhiḥ, tadā dvitīyaprastāroktā rītiḥ prathame prastāre prācīrupadhāya paścārdhe trayodaśīruddhṛtya pādā upadhāyāparasmin prastāre tā udīcīrupadadhyāt / eṣa dviśataḥ / yadyekatra trayodaśānyato dvādaśa tadā prāgāyatā iṣṭakā udīcyaḥ trayodaśa rītayaḥ / tāḥṣaṭpañcāśacchataṃ ca pūrvasyāṃ rītyāṃ pañcamyāṃ cāṣṭāvaṣṭāvuddhṛtyāṣṭāviṃśatiṃ pādāḥ dve dve cārdhe / evaṃ dviśataṃ / dvitīye prastāre tā eva prācyo rītayaḥ / yatra dakṣiṇataḥ uttarataśvāṣṭāvaṣṭāvuddhṛtya pūrvavat pādā ardhāśvopadadhyādevaṃ dviśataḥ / evameva praugādiṣvapi karaṇāni dvādaśabhāgīyābhistrayodaśabhāgīyābhirvā yathāyogamupadhāya pādeṣṭakābhirardheṣṭakābhiś ca saṃkhyāṃ pūrayet / alamatiprasaṅgena // sundararājīyā vyākhyā ubhayatra prādeśamātramaviśeṣāt / tataḥ purastāddaśa prādeśāḥ pārśvayordvaidvau / sarvamagniṃapūrayet ātmani viśayābhiḥsaha udīcyo daśa rītayaḥ, tāsāṃ dvitīyāṃ navamīṃ caturthībhirupadadhāyāt, ṣaṣṭhīṃ prādeśaiḥ / ātmaśeṣe pakṣayoś ca pañcamabhāgīyāḥ / pucchasyāparārdhe pārśvayormadhyato nava ṣaḍbhāgīyāḥ prācyaḥ / pucchaśeṣe dvādaśāṇūkāḥ / evaṃ dviśataḥ prastāraḥ / vyatyāsaṃ cinuyād yāvataḥ prastārāṃś cikīrṣet || āpśus_11.11b || gatametat / ekādaśaḥ khaṇḍaḥ. kapardibhāṣyam kratvarthenopādīyamānāmāmekavidhādīnāṃ pakṣapucchatvaṃ pratipāditam / tathā teṣāmupadhānavidhiḥ kathaṃ bhavatītyucyate ---- ekavidhaprabhṛtīnāṃ karaṇīnāṃ dvādaśena trayodaśenetīṣṭakāḥ kārayet || āpśus_12.1a || karaṇānāṃ dvādaśena trayodaśena kṛtaiḥsamacaturaśraiḥ iṣṭakāḥ kārayet / sarvato dvādaśenaikaṃ karaṇaṃ sarvatastrayodaśena dvitīyam / pādeṣṭakāś ca vyatyāsaṃ cinuyād yāvataḥ prastārāṃś cikīrṣet || āpśus_12.1b || pādeṣṭakāś ca dvādaśīvadhāstrayodaśavidhāśvārdheṣṭakāś ceti śulbāntaram / asmākamapi prauger'dheṣṭakāḥ kāryāḥ / ekavidhādiṣvapi yadi prathamaprastāro dvādaśabhiḥ dvitīyastrayodaśabhirityasminpākṣer'dheṣṭakāḥ kāryāḥ / itarathā saṅdhayā na pūryata eva / tatra ślokāḥ -- dvividhe mānikā rajjuḥsaptatyā ca śatena ca / aṅgulīnāṃ mitā sā syādūnāgnerdaśamistilaiḥ // trividhe mānikā rajjuraṣṭottaraśatadvayam / ṣaḍbhireva tilairūnā gaṇakaiḥ parikalpitā // vidhaspāpi caturthasya mānikā rajjurucyate / mitā śatadvayenātha catvāriṃśādhikena ca // vidhasya pañcamasyeyamaṣṭaṣaṣṭiḥśatadvayī / ekādaśatilairyuktāṃ mānikāṃ gaṇakā viduḥ // caturbhiś ca navatyā ca śatābhyāṃ ca mitā bhavet / tribhireva tilairūnā ṣaḍhvidhasya vidhānikā // upadhāne 'bhitaḥ pādāstisro rītyo 'tha dvādaśyaḥ / tataḥ pañca trayodaśyaḥ / tata ekā trayodaśī / pādarītiḥ tata ekā trayodaśī tatastisro 'bhitaḥ pādā rītyāṃ dvādaśyaḥ / dvitīyasyāṃ ekā caturthī ca tebhyo 'nyo 'ṣṭamī / eṣa prastāraḥ / aparasmin prastāre dve rītyau trayodaśyekā trayodaśī pādā tata ekābhihitapādā trayodaśī / tataścatasro dvādaśyaḥ / atha madhyamāḥṣaḍiṣṭakāḥ caturbhedāḥ, eṣa dviśataḥ prattāraḥ // vyatyāsamiti -- gatametat // ekavidhaprabhṛtīnāṃ prathamāhāreṇa dvitīyena tṛtīyeneti yo yujyeta | sarveṣāṃ yathā śrutisaṅkhyā tathordhvapramāṇam || āpśus_12.2 || ekavidhaprabhṛtīnāṃ ṣaḍvidhaparyantānāṃ sarveṣāṃ prathamāhāre dvitīyāhāre ca yathā saṅkhyāḥ śrūyante / kimuktaṃ bhavati? yadi prathamāhāraḥsahasrasaṅkhyā jānudaghnatā ca / atha dvitīya ete yuktā eva / te dharmāḥ saptārdhasvarūpayuktā eveti / tacca vacanaṃ saptārdhaprakṛtitvajñāpanārtham // karavindīyā vyākhyā vyatyā rṣet gataṃ / vikṛtiṣu punarvyatyāse vacanaṃ kimartham? ucyate -- prakṛtau citīnāṃ prastārāṇāṃ ca vaiṣamyāt kimayaṃ vyatyāsaḥ prastāradharmaḥ citidharma iti kasyacitsandehaḥsyāt / vikṛtau tu dviprastārāśvitaya iti prastārayorvaiṣamyemāyaṃ vyatyāsaḥ kasya dharma iti sandehe yāvantaḥ prastārāstāvato vyatyasya cinuyāt bhedābhāvāya / vyatyāsasya prastāradharmatāpratipādanāya punarvacanaṃ vyatyāsasya / ekavi māṇam ekavidhaprabhṛtiṣaḍvidhaparyantānāṃ prathamāhāraḥ prathamaprayogaḥ yo yujyeta bhṛśaṃ yukto bhavati / yathāśrutisaṅkhyā śrutyuktena prakāreṇa saṅkhyā sahasrādiḥ yathā bhṛśaṃ yujyate tathordhvapramāṇaṃ jānudaghnādi ca yoyujyeteti ca sambandhaḥ / ekavidhaprabhṛtiṣaḍvidhaparyantānāṃ sarveṣāṃ prathamāhāreṇa dvitīyāhāreṇa tṛtīyāhāreṇa "sāhasraṃ cinvīta prathamaṃ cinvānaḥ' ityādyāḥ śrūyamāṇāḥ sāhasrādisaṅkhyājānudaghnādiparimāṇāśvaiteṣu sampādyatayopadiśyante / etena ekavidhasya prakṛtitve dvividhādīnāṃ tatprakṛtitve ca sāhasrādisaṅkhyājānudaghnādi parimāṇatvaṃ siddhaṃ bhavati / ekavidhādayo 'pi nityā eva akāmasambandhāt / prakṛtayo vikṛtayaś ca nityā uktāḥ / itānīṃ kāmyāḥ praugādaya ucyante / kāmyā guṇavikārāḥ guṇaśāstratvāt || āpśus_12.3 || nityasya saptavidhāgnervikārāḥ praugādyākṛtiviśeṣeṇa guṇena vikṛtāḥ / kutaḥ? guṇaśāstratvāt / guṇaṃ śāsti vidadhātīti guṇaśāstram / "praugacitaṃ cinvīta' iti vakṣyamāṇaṃ vākyaṃ praugasyāgneśvayanamanūdya tatra bhātṛvyāpanodanaphalārthaṃ praugādyākṛtiviśeṣaṃ guṇaṃ vidhatte / tasmātkāmyāḥ praugādayaḥ / godohanādivannityasyāgnerguṇavikārāḥ na nityāḥ naiva prakṛtaya iti / sundararājīyā vyākhyā (vyatyā rṣet) "sandhyantarāle pañcamabhāgīyāḥsapādāḥ' ityasyāparā vyākhyāpādaśabdena prastutā evāṇūkāpādā gṛhyante / prastutāś ca pādā aṣṭasaṃkhyā iti tathaiveha grāhyāḥ / tatraivamupadhānam -- prathame prastāre sandhyantarāle pārśvayostriṃśadaṅgulaṃ pariśiṣya madhyame pañcatriṃśatpañcamabhāgīyāḥ, pariśiṣṭayostriṃśadaṅgulayoḥ paścātpurastācca dvedve pañcadaśāṅgule udīcyau, madhye tasrastisro 'ṇūkāḥ, pañcamībhiḥ pūrayitumaśakyatvātpucchasya pārśvayoḥ purataḥṣaṭṣaṭpañcadaśāṅgulāḥ / pucchaśeṣe trayodaśāṇūkāḥ, evaṃ kṛte aṣṭonadviśataṃ bhavati / pucchamadhye 'ṇūkāmekāmuddhṛtya daśāṅgulā navopadadhyāt / ātmani dvitīye madhye vā mantropadhānasaukaryārtham / evaṃ dviśataḥ prastāraḥ / aparasmin pucchavarjaṃ yathāsūtramevātmani prācyo daśa rītyaḥ / tatra dakṣiṇasyāṃ madhye pañcamīṃ nidhāya tataḥ prākpaścācca dvedve prādeśamāyau / evamuttarasyāṃ pucchasyāparārdhe pārśvayormadhye ca tisrastisraḥṣaḍbhāgīyāḥ prācyaḥ, pucchaśeṣe dvādaśāṇūkāḥ / ye tu ṣaḍbhāgīyā necchanti teṣāmapi pucchavarjamevamevopadhānam / tatra pucche prādeśamupadhāyetyasya prādeśeṣṭakāmupadhāyetyevaṃ varṇayanti / anyathā bhedaprasaṅgāt / prādeśāścaturbhāgīyābhiḥsaha na śerata iti sāmarthyāt pañcamabhāgīyānāmākṣepaḥ / tatraivamupadhānam -- pucchasyapūrvārdhe pārśvayoścatasraḥ pañcadaśāhgulāḥ / madhye ṣaḍaṇūkāḥ / aparārdhe pañcadaśa pañcamyaḥ / pucchāgre madhyamā abhito dve uddhṛtyāṣṭau prādeśeṣṭakā upadheyāḥ / evamaṣṭonadviśataṃ bhavati / tataḥ pūrvavadekāṃ catuthīṃ pañcamīṃ voddhṛtya daśāṅgulā vāṣṭāṅgulā vopadadhyāt / dviśataḥ prastāraḥ / dvitīye prastāre pucche ṣoḍaśāṇūkāḥ, ātmanyuttarasyāṃ rītyāṃ catasṛbhyaḥ pañcamībhyaḥ prāktisro 'ṣṭāhgulā udīcyaḥ tata ekā pañcamī / tatastisro 'ṣṭāṅgulāḥ / tatastisraḥ pañcamyaḥ / dakṣiṇārītiḥ pūrvavadeva / dviśataḥ prastāraḥ / evaṃ sāratniprādeśasyopadhānamuktamācāryeṇa / tadrahitasyocyate -- pakṣāgrayostisrastisro 'ṇūkāḥ / tāsāṃ pasvātpurastācca dvedve pañcadaśāṅgule / evamnyayorapyātmānaṃ pradeśenopetāḥ pārśvayoḥ ṣaṭṣaṭ prādeśāḥ / pakṣaśeṣe pañcamyaḥ / sandhyantarāle catvāriṃśatpañcamabhāgīyā ātmaśeṣaḥ pūrvoktavadeva / pucchasya pūrvārdhe pārśvayoraṣṭau pañcadaśāṅgulāḥ, padhye ṣaḍaṇūkāḥ / aparārdhe ṣaḍbhāgīyābhirudīcyastisro rītayaḥ / tāsu pūrvasyāṃ pārśvayordvedve daśāṅgule / pucchasya pūrvārdhe ṣaḍbhāgīyā aṣṭādaśa / aparārdhe pṛṣṭhayāmabhitaḥ pañcamyākuddhṛtya aṣṭau pādeṣṭakā upadadhyāt / ātmani pūrvarītau madhye pañcamīṃ nidhāyābhitaścatasraḥ pādeṣṭakā upadadhyāt / evaṃ dviśataḥ prastāraḥ / athātrāpi ṣaḍbhāgīyāmanicchatāṃ pucchasya pārśvayoḥ purataḥṣaṭṣaṭ pañcadaśāṅgulāḥ / pucchaśeṣe trayodaśāṇūkāḥ / pakṣāgrayoścatasraścatasro 'ṇūkāḥ / śeṣaṃ pūrvoktavadeva / evaṃ kṛte caturaśītiśatamiṣṭakā bhavanti / tatrātmani pṛṣṭhayānte caturthyau pañcamyāvuddhṛtyāṣṭādaśāṅgulā aṣṭāṅgulā vopadadhyāt / dviśataḥ prastāraḥ / anyasmin prastāre pucchāpyaye pañcamabhāgīyā ityādi yathāsūtram / ātmanaḥ pūrvarītiḥ pūrvoktavat / pucchasya pūrvārdhe 'ṣṭāvaṇūkāḥ aparārdhe pañcamyāvṛddhṛtyāṣṭaṅgulā upadadhyāt / dviśataḥ prastāraḥ / evamupadhānasyānekaprakārā uktāḥ / tatra yuktataraḥ prakāro vidvadbhirādaraṇīyaḥ / sarveṣveva prakāreṣu pucchāpyaye pakṣāpyaye vā anyataratra viśayā iṣṭakā upadhīyanta ityanusandhātavyam // ekādaśaḥ khaṇḍaḥ. ekavidhaprabhṛtīnāṃatpādeṣṭakāśva. vyādhikaraṇaḥṣṭhayau / ekavidhaprabhṛtīnāṃ ṣaḍvidhaparyantānāṃ yāḥ karaṇyaḥ tāsāṃ dvādaśena trayodaśeneti samacaturaśrā iṣṭakāḥ kārayet pādeṣṭakāś ca / tāścaturbāgīyā navamyaś ceti dvividhāḥ / tatra ślokāḥ -- aṅgulyo viṃśatiśataṃ karaṇyekavidhe bhavet / dvividhe saptatiśataṃ jñeyaṃ daśatilonitam // trividhe dve śate cāṣṭau cāṅgulyaṣ,ṭtilonitāḥ / caturvidhasya karaṇī catvalāriṃśacchatadvayam // aṣṭaṣaṣṭiḥ pañcavidhe saikādaśatile śate / ṣaḍvidhe triśatācyājyāḥṣaḍaṅgulyastilāvapi // ekavidhasya tāvat karaṇyā dvādaśena daśāṅgulenaikaṃ karaṇam / tadardhena pañcāṅgulena dvitīyaṃ pādeṣṭakārūpam / tṛtīyena ca saikādaśatilena tryaṅgulena tṛtīyam / sā navamītyucyate / evaṃ trayodaśena sāṣṭatilena navāṅgulenaikam / tadardhena tatpādyāḥ / caturaṅgulā saikaviṃśatitilā / tṛtīyena ca navamī tryaṅgulā satilatrayā / evaṃ dvividhādiṣu draṣṭavyam / vyatyāsaṃaścikīrṣet tatra prastārayoranuktatvāt dvādaśītrayodaśīnāmeva sāvayavānāṃ prastāreṣu vyatyāsaḥ / dvādaśībhiḥsāvayavabhirekaḥ prastāraḥ trayodaśībhirapara iti / saṃkālitopadhānaṃ tu na bhavatyavacanāt etadatidiṣṭapraugacityasambhavācca / tatra prathame prastāre agnimadhye navadvādaśīnāṃ navamyaścaturaśrīkṛtāḥ / tāḥ paritaḥṣaṣṭiḥ pādyāḥ / tāḥ parito 'ṣṭāviṃśatiśataṃ dvādaśyaḥ / uttarāṃsa ekāmuddhṛtya cataslaḥ pādyāḥ / dviśataḥ prastāraḥ / aparasmin trayodaśabhiḥ pracchādite navaṣaṣṭiśatamiṣṭakā bhavanti / agnimadhyasthamuddhatya catasraḥ pādyāḥ / pratikoṇaṃ catasraścatasraḥ pādyāḥ pṛṣṭhayāyāṃ paścātpurastāccaikaikāmuddhṛtya navanava navamyaḥ / dviśataḥ prastāraḥ / ekavidha rdhvapramāṇaṃ ekavidhādīnāmapi sahasrādisaṃkhyā / ūrdhvapramāṇaṃ ca jānudaghnādisaptavidhādipadbhavatyeva / kṣetrāpacaye 'pi saṃkhyordhvapramāṇayornāpacaya ityarthaḥ // kapardibhāṣyam kāmyā guṇavikārāḥ guṇaśāsratvāt // .3 // kāmyāḥ praugādayaḥ guṇena vikṛtāḥ -- kimuktaṃ bhavati? guṇasiddhirnāgneḥ / kutaḥ? guṇaśāsratvāt / śāstīti śāsram / guṇo 'tra śiṣyate nāgniḥ / tasmādguṇaśāstratvāt godohanādiva, dguṇaphalānyotāni // praugacitaṃ cinvīta bhrātṛvyavān iti vijñāyate || āpśus_12.4 || praugaḥ śakaṭapurvabhāgaḥ / tadākāraṃ cinvīta bhrātṛvyavānyasya bahavaḥ bhrātṛvyāḥ sa evaṃ cinvīta / yāvānagniḥ sāratniprādeśo dvistāvatīṃ bhūmiṃ caturaśrāṃ kṛtvā pūrvasyāḥ karaṇyā ardhāc chroṇīṃ pratyālikhet | sā nityā praugam || āpśus_12.5 || karāṇāni cayanam ity ekavidhoktam || āpśus_12.6a || etacca vacanaṃ saptārdhasya prakṛtitvajñāpanārtham / pañcadaśabhiraṅgulairnavabhiś ca tilaiḥ antarā catuḥpuruṣā rajjuḥ dvistāvatīṃ karoti / tathā caturaśraṃ vihṛtya sūtroktena mārgeṇa śroṇīṃ parilikhet / karaṇāni ca kārayet / dvādaśena trayodaśena sapādena ca praugākāraḥ // praugā iṣṭakāḥ kārayet || āpśus_12.6b || catuḥpuruṣāratninā ca pañcadaśabhiraṅgulaistilairekaviṃśatyā parimitā rajjurīṣāmātrī bhavati vākṣayoḥ pramāṇam / tasyā dvādaśena ca trayodaśena ca karaṇāni ca kārayet / dvādaśyā prathame prastāre praugamukhyaḥ / catuḥṣaṣṭiḥ pādeṣṭakāḥ catasraścatasraḥśroṇyoḥ / evaṃ caturviṃśottaraṃ śataṃ / catasror'dheṣṭakāḥśroṇyoreva / anyasmin prastāre trayodaśyaḥ śroṇyoḥ pādāśvatvāriṃśat dvāvardhau aṣṭapañcāśadadhikaśataṃ trayodaśyaḥ / prastāro dviśataḥ / evaṃ vyatyāsaṃ cinuyāt / tatra ślokāḥ -- ekonaviṃśatyaratnibhiraṅgulībhiḥsahāṣṭabhiḥ / tilānāṃ pañcaviṃśatyā mitā paścādvimānikā // ekaviṃśatyaratnibhiraṅgulīnāṃ tripañcakaiḥ / tilānāmekaviṃśatyā mitā tvekā vimānikā // kurvanti praugamagnimetāstisraḥsamīkṛtāḥ / āsāmeva yathāsūtraṃ karaṇāni prakalpayet // karavindīyā vyākhyā praugaṃayate praugaḥ śakaṭasya pūrvabhāgaḥ / tadākṛtimagniṃ cinvīta / bhrādṛvyavānbhrātṛvyaiśrātrubhirbādhyamānaḥ / tena bhrātṛvyān praṇudata eva // yāvāna -- ugam. yāvānaratniprādeśābhyāṃ sahitaḥsaptavidhaḥ tāvaddviguṇāṃ samacaturaśrāṃ bhūmiṃ kṛtvā tasya caturaśrasya pūrvasyāḥ karaṇyā madhyādārabhya śroṇī pratyakṣṇayā likhet / saptārdhavidhasya dvistāvatī bhūmiḥ pañcadaśapuruṣāḥ / tasyāḥ karaṇī trayaḥpuruṣāścaturadhikaśatāṅgulayaḥ pañcaviṃśatitilāś ca / tayāpareṇa yūpāvaṭadeśaṃ sañcaramavaśiṣyānupraṣṭyaṃ samacaturaśraṃ vihṛtya pūrvasyāḥ karaṇyā ardhācchoṇī pratyālikhet / sā bhūmiḥsaptavidhaparimitapraugākṛtirbhavati // kara -- yet atra karaṇī karaṇīnāṃ dvādaśatrayodaśakṛtāni / tābhiś ca yanaṃ prastāravyatyāsa ityevamādyekavidhavat grāhyamityarthaḥ / viśeṣastu praugā iṣṭakāḥ kārayet / karaṇāni praugākṛtīni bhaveyuḥ / tā dvādaśatrayodaśabhāgīyāḥ pādā ardhāś ca praugākṛtīni bhaveyuḥ / tā dvādaśatrayodaśabhāgīyāḥ pādā ardhāś ca praugākārā grāhyāḥ / catvāraḥ puruṣā ekonacatvāriṃśadaṅgulayaḥ ekaviṃśatitilāś ca praugasyaiṣā mātrā / sā praugasya pārśvamānī / tasyāḥ dvādaśena trayodaśena ca karaṇāni kārayet / pādā ardhāś ca dvādaśa bhāgīyānāmaṣṭatriṃśadahgulayaḥ pañcaviṃśatitilāś ca / eṣāmātrī tanmukham / pārśvamānyau tricatvāriṃśadaṅgulayaḥ daśatilāś ca / argheṣṭakānāmekāpārśvamānī / saiva anyā aṣṭatriṃśadaṅgulayaḥ pañcaviṃśatitilāś ca / ekonaviṃśatiraṅgulayor'dhatrayodaśatilāś ca mukham / pādeṣṭakānāmekonaviṃśatiraṅgulayaḥ dvāviṃśatitilāś ca / atha trayodaśabhāgīyānāṃ tāsāṃ pañcatriṃśadaṅgulayaḥ pañcaviṃśatitilāścaikaṃ mukham / pārśvamānyau tilonacatvāriṃśadaṅgulayaḥ / ardheṣṭakānāmapi saivaikā pārśvamānī / anyāḥ pañcatriṃśadaṅgulayaḥ pañcaviṃśatitilāś ca / saptadaśāhgulayaḥ ekonatriṃśattilāś ca tilārdhāśvaikaṃ mukham / pādeṣṭakānāṃ saptadaśāṅgulaya ekonatriṃśattilāśvaikaṃ mukham / pārśvamānyau viṃśatiraṅgulayor'dhatilonāḥ / upadhāne prathamaprastāre praugamukhe catuḥṣaṣṭiḥ pādeṣṭakā upadadhyāt / śroṇyoścatasraścaturviṃśottaraṃ śataṃ dvādaśyaḥ catasror'dheṣṭakāḥ / eṣa dviśataḥ prastāraḥ / aparasmin śroṇyorviṃśativiśatistrayodaśapādāḥ dvāvardhāvaṣṭapañcāśadadhikaśataṃ trayodaśyaḥ / eṣa dviśataḥ prastāraḥ / vyatyāsaś ca kāryaḥ // sundararājīyā vyākhyā kāmyāḥaguṇaśāsratvāt kāmyāḥ chandaśvitprabhṛtayo 'gnayo nityasya caturaśrasya guṇavikārā, tasyaivāgneṇamātreṇa vikṛtatvāt guṇaphalaṃ svaphalaṃ ca sādhayanti / yathā agniṣṭomasya guṇavikārā ukthyādayaḥ / praugacitaṃavijñāyate praugaṃ śakaṭasya mukhaṃ trikoṇaṃ, tadvaccīyata iti praugacit / "karmaṇyagnayākhyāyām' iti vkip / tasyāgnermānamāha -- yāvāna likhet sāratniprādeśasya saptavidhasya karaṇī trīṇi śatānyaṣṭāviṃśatiśvāṅgulayor'dhadvādaśatilāḥ / tasyā dvikaraṇī pādonapañcaṣaṣṭicatuḥśatāṅgulayaḥ dvistāvatyāḥ pañcadaśapuruṣāyāścaturaśrīkṛtāyā bhūmeḥ karaṇī / praṇagasya pārśvamānī catvāraḥ puruṣa ekonacatvāriṃśadaṅgulaya ekaviṃśatitilāś ca / yāvānagnirityeva siddhe sāratniprādeśagrahaṇaṃ tasya pakṣasya śākhāntarīya tvena yatnasādhyatvāt ekavidhādiṣvekaśataparyanteṣu kevaleṣu kāratnipradeśeṣu ca yathākāmaṃ guṇavikārā bhavantyeveti pūrvameva pratipāditam / tatra pakṣapuccharahitānāṃ praugacidādīnāṃ khākāśaśrutivedaikāmityādinā ānītasya puruṣasya viṃśatiśatatamo bhāgo 'ṅguliḥ kalpyā / tasyāśvatustriṃśo bhāgastilaḥ / sā praugaṃ nityā prakṛtyeva / sā bhūmirevaṃ kṛte praugaṃ bhavati / karaṇāni thoktaṃ karaṇaṃ dvādaśena trayodaśenetyādinā / praugāḥarayet dvādaśyāḥ pārśve tricatvāriṃśadaṅgule sapādadaśītalayukte navatilonaṃ navatriṃśadaṅgulamaparam / teṣāmardhaiḥ pādyāḥ / tṛtīyairnavamyaḥ / trayodaśyāstu catvāriṃśadaṅgule tilone pārśve tripādonaṣāṭtriṃśadaṅgulamaparam / eteṣāmardhaiḥ pādyāḥ / tṛtīyaiś ca navamyaḥ / upādāne prathame prastāre catuśvatvāriṃśacchatena dvādaśībhirudīcyo dvādaśa rītayaḥ / madhyamarīticatuṣṭaye madhyo ṣoḍaśoddhṛtya catuḥṣaṣṭiḥ pādyāḥ / praugamukhyāmud dhṛtya nava navamyaḥ / dviśataḥ prastāraḥ / aparasmin prastāre trayodaśībiḥ navaṣaṣṭiśatena trayodaśa rītayaḥ / tāsu daśamyāṃ sapteṣṭakā uddhṛtya viṃśatiḥ pādyāḥ / aṣṭādaśanavamyaś ca nidheyāḥ / evaṃ dviśataḥ / kapardibhāṣyam ubhayayaḥ praugaṃ cinvīta yaḥ kāmayeta prajātān bhrātṛvyān nudeya pratijaniṣyamāṇān iti vijñāyate || āpśus_12.7 || ubhayataḥśakaṭameva cinvīta yaḥ kāmayetotpannānutpatsyamānāṃś ca śatrūn bādheyeti / yathā vimukhe śakaṭe || āpśus_12.8 || tāvad eva tīrghaṃ caturaśraṃ vihṛtya pūrvāparayoḥ karaṇyor ardhāt tāvati dakṣiṇottarayor nipātayet | sā nityobhabhayataḥ praugam || āpśus_12.9 || praugacitoktīḥ (-ktaṃ) | ubhayataḥ praugā iṣṭakāḥ kārayet || āpśus_12.10 || tāvadeva saptādhesya dviguṇam / iha tu dīrghacaturaśrasya dviguṇāyāmapramāṇavistāraḥ / puruṣadvayena tribiraradnibhiḥ ṣoḍaśabhiraṅgulaiḥ sārdhaikaviṃśatyā tilaiḥ mitā tiryaṅmānīmadhye ca śaṅkūnnihatya śaṅkuṣu rajjvā veṣṭayitvā bāhyatastyajet / saptaṣaśaṣṭhiśatatrayamaṅgulīnāṃ caturdaśabhistilaiḥsārdhayīṣāprāmāṇyam / āsāṃ dvādaśena karaṇāni kārayet / praugacitobhayataḥ praugeṣṭakāḥ kārayet / ubhayataḥ praughākārāḥ iṣṭakāḥ pādāśvobhayataḥ praughībhūtāḥ / cayanavidhiruktaḥ prauge / tatra ślokaḥ -- trisaptakaistilairyuktāṃ sāṣṭāviṃśaśatatrayīm / praugasyottarasyāgneḥ tiryaṅbhānīṃ vidurbudhāḥ // tiryagdviguṇitāyāme caturaśre havirbhujaḥ / śaṅgūnnihatya madhyeṣu karaṇeṣu caturṣvapi // rajjuṃ śahguṣu saṃyojya śroṇyoraṃsān parityajet / śiṣṭaṃ saptārdhameva syācchakaṭe vimukhe yathā // caturdaśatilairyuktaṃ saptaṣaṣṭiśatatrayam / praughasyottarasyaitadīṣāmātraṃ prakalpitam // īṣādvādaśabhāgena tathā bhāgottareṇa cca / ubhyataḥ praugībhūtāḥ sapādāḥ kārayediha // karavindīyā vyākhyā ubha -- te ubhayataḥ praugaṃ -- ubhayataḥ śakaṭamukhaṃ / prajātān śatrūna praṇudeyaṃ janiṣyamāṇāṃś ca praṇudeyaṃ yathā na jāyante tathā karavāṇītyarthaḥ / śrutipadaṃ vyācaṣṭe ---- yathāvi -- toktāḥ vimukhe -- nānāmukhaghe śakaṭe yathā pṛṣṭhai saṃhite tiṣṭhete tādṛgākāramubhayatra praugaṃ tathā cinvītetyarthaḥ / tāvadeva pūrvoktaṃ sāratniprādeśaś ca saptavidhasya dviyuṇaṃ dīrghaṃ caturaśraṃ vihṛtya tiryaṅnānīpārśvamānīnāṃ madhye śaṅkuṃ nihatya pūrvasmācchaṅkoḥ dakṣiṇaṃ śaṅkuṃ pratyakṣṇayā liśeddakṣiṇataḥ paścimaṃ paścimataḥ uttaramuttarataḥ pūrvaṃ, evaṃ liśedubhayataḥ praugākṛtikṣetraṃ bhavati / vistāradviguṇāyāmaṃ dīrghaṃ pañcapuruṣāḥ saptadaśāṅgulāsvāyāmaḥ, dvau puruṣāvaṣṭaṣaṣṭiraṅgulaya ekaviṃśatitilāś ca tiryaṅbhānī dīrghacaturaśrasya // ubhaya -- yet karaṇāni cayanavidhiś ca praugavat / viśeṣastūbhayataḥ praugāḥ iṣṭakāḥ / trayaḥ puruṣāḥsapta cāṅgulayaḥ saptadaśa tilāś ca eṣāṃ pramāṇam / asya dvādaśo bhāgastriṃśadaṅgulayaḥ pañcaviṃśatitilāś ca / trayodaśo bhāgo 'ṣṭāviṃśatiraṅgulayaḥ tribhāgonā nava tilāś ca / śatadvayaṃ aṣṭāviṃśatiraṅgulayaḥ ekaviṃśatitilāśvobhayataḥ praugasya tiryaṅbhānī / tasyā dvādaśabhāgena trayodaśabhāgena parimitaṃ karaṇaṃ yathā bhavati tathā bhavet karaṇam / ardheṣṭakā dvādaśabhāgīyābhistrayodaśabhāgīyābhisva āyāmatastulyāḥ vistāratastadardhavistārāḥ / pādeṣṭakā āyāmato vistārataśvārdhāḥ / prathame prastāre yāḥpādā upahitāḥ te dvitīye tadanyatropadheyāḥ / dvādaśabhāgīyāpakṣe catasror'deṣṭakāḥ trayodaśabhāgīyāpakṣe dve // sundararājīyā vyākhyā ubhayataḥaśakaṭe vimukhe -- viparyastamukhe prākpaścānmukhe yathā śakaṭabhāge tādṛgeṣo 'gnirbhavati / tāva yet dvistāvadagnikṣetravistāradviguṇāyāmaṃ dīrghacaturaśraṃ viharet / trīṇi śatānyaṣṭāviṃśatiśvāṅgulayo dvāviṃśatitilāś ca tiryaṅbhānī / dviguṇā pārśvamānī / evaṃ vihṛtya pūrvāparayoḥ karaṇyormadhyāt dakṣiṇottarayorṇadhye nipādayet / bahiṣpandyamapacchindyāt / sutoktaḥ ekavidhokta iṣṭakādiḥ / ubha rayet dvādaśyāśvatvāri phalakāni triṃśadaṅgulāni saikaviṃśatitilāni / ekākṣṇayā saptaviṃśatyaṅgulā trayodaśatilayuktā / dviguṇānyā / eṣāmardhaiḥ pādyāstṛtīyairnavamyaḥ / trayodaśyāśvatvāri phalakāni sapādṣṭāviṃśatyaṅgulāni, ityekaḥ karṇarajjuḥ / eka vidhavadevopadhāṃnam / rītayastu koṇādimukhāḥ / dvitīyaprastāre madhye viṃśatiḥ pādyāḥ, aṣṭādaśa navamyaḥ / tā api madhyasthapādānāṃ paścātpuraktācca vidheyāḥ // kapardibhāṣyam rathacakracitaṃ cinvīta bhrātṛvyavān iti vijñāyate || āpśus_12.11 ||yāvān agniḥ sāratniprādeśas tāvatīṃ bhūmiṃ parimaṇḍalāṃ kṛtvā tasmiṃś caturaśram avadadhyād yāvatsambhavet || āpśus_12.12 || śulbāntare rathacakradvayamuktam; anenācāryeṇaikamevoktam; tasmāttadevocyate / yāvānagniḥsāratniprādeśo dvistāvatīṃ bhūmiṃ parimaṇḍalāṃ kṛtvā ubhayataḥ praugasya yā tiryaṅbhānī tayā caturaśraṃ karaṇaṃ kṛtvā teneṣṭakāḥ kārayet / tāścaturaśre catuśvatvā riṃśadadhikaśatamupadhāya tāsāṃ caturaśramavadadhyādyāvatsambhavet / iti dvādaśaḥ khaṇḍaḥ tasya karaṇyā dvādaśeneṣṭakāḥ kārayet || āpśus_13.1 ||tāsāṃ ṣaṭ pradhāv upadhāya śeṣam aṣṭadhā vibhajet || āpśus_13.2 || pradhikāśvatvāraḥ / teṣu pradhikenaṣu ṣaḍiṣṭakā dvādaśena kāritāḥ upadhāya śeṣaṃ pradhikamaṣṭadhā vibhajet / aṣṭabhirapadadhyāt / tāsāṃ karaṇaṃ vakṣyāmaḥ -- trayastriṃśadaṅgulamaṣṭabhistilairūnamekaṃ, ekatriṃśadaṅgulaṃ dvādaśabhistilairūnamekaṃ, aṣṭāviṃśatyaṅgulamekaṃ aṣṭāviṃśatyaṅgulaṃ tilābhyāṃ sahaikaṃ, etaiścaturbhiḥ phalakaiḥ ekaṃ karaṇaṃ; tasya caturthaṃ phalakaṃ takṣet / yathā dhanurākāraṃ bhavati yathā śaramaṣṭādaśatilamātraṃ bhavati / tathā ekatriṃśadaṅgulaṃ dvādaśabhiktilairūnaṃ, ekaviṃśatyaṅgulaṃ ekādaśabhiktilairūnamekaṃ, aṣṭātriṃśadaṅgulaṃ tribhistilaiḥsahaikaṃ, navatriṃśadaṅgulaṃ dvādaśatilaiḥ sahaikaṃ, etaiścaturbhiḥ dvitīyaṃ kararaṇam / asya caturthaṃ pūrvavattakṣet / śarapramāṇaṃ tilābhyāṃ sahaikaṃ bhavati tathā takṣet / catvāriṃśadahgulaṃ daśabhistilairūnamekaṃ, trayastriśadaṅgulaṃ daśabhistilairūnamekaṃ, dvātriṃśadaṅgulaṃ tilena sahaikaṃ, dvātriṃśadaṅgulaṃ dvādaśabhistilaiḥsahaikaṃ, aṣṭāviṃśatyaṅgulaṃ ekādaśabhistilaiḥsahaikaṃ, pañcacatvāriṃśadaṅgulaṃ caturbhistilairūnamekaṃ, etaiścaturbhiścaturthaṃ karaṇam / tasya caturthaṃ takṣet / pūrvavacca pramāṇadvayaṅgulaṃ tribhistilairūnam -- tatra ślokau bhavataḥ ---- rajjuḥ kṛtānyataḥ pāśā saptāśītiśatāṅgulā / vimānaṃ rathacakrasya karotyoṣā tu maṇḍalam / caturaśrakaraṇī rajjuḥ catuḥṣaṣṭiśatadvayī / tilaistrayodaśairyuktā rathacakre havirbhuji // karavindīyā vyākhyā rathaca te rathacakraṃ maṇḍalākāraṃ brātṛvyavān tairbādhyamānaḥ tān jetum // yāvā bhavet. aratniprādeśasahitasya karaṇī dvau puruṣāvaṣṭāśītirahgulayaḥ viṣkambhārdhaṃ ekarviśatitilāś ca / tasya madhye yāvatsambhavaṃ caturaśraṃ vihṛtya vilikhya // tasya yet. caturaśrasya karaṇī dve śate catuḥṣaṣṭiśvāṅgulayaḥ trayodaśatilāś ca / tasyā dvādaśabhāgaḥ satilā dvāviṃśatilaṅgulayaḥ / caturbhiḥ dvādaśabhāgīyānāṃ karaṇī / tanmadhye catuśvatvāriṃśacchatamiṣṭacakāḥ tāsāṃ dvādaśabhāgīyānāṃ ṣaḍiṣṭakā ekaikasmin pradhavupadhāya sampādya śeṣaṃ pradhiśeṣamaṣṭadhā vibhajet / tatra pūrvasmin pradhau dakṣiṇārdhe catturaśrakaraṇīsamīpe dakṣiṇottarāstisraḥ dvādaśabhāgīyāḥ / uttarato vyavalikhya śaṣeṃ pradhyardhaṃ caturdhā vibhaje dekaikasmin bhāge ekaikaṃ karaṇaṃ tisṛṇāṃ dvādaśabhāgīyānāṃ purastāddvau bhāgau / tasmin dakṣiṇato dvau bhāgau / evaṃ vibhāge caturṇāṃ vibhāgānāṃ paścattiryaṅmānī trayastriṃśadaṅgulayaḥ ekatilam / tatra dakṣiṇabhāgasya karaṇaṃ tribhiḥ phalakairbhavati / tatra tiryaṅbhānyuktā caturṇāṃ sameti pārśvamānyekaiva / sā ca ṣaḍvintiraṅgulayaḥ dvādaśatilāś ca / dvitīyaṃ vaktavyaṃ dvicatvāriṃśadaṅgalayaḥ sārdhapañcaviṃśatitilāś ca / tadviṣkambhārdhapramā ṇayā rajjvā karkaṭena va''likhya takṣayet / dvitīyadakṣiṇapārśvamānī saiva yā dakṣiṇasyottarā / tiryaṅnānī coktā / uttarapārśvamānī dvicatvāriṃśadaṅgulayaḥ pañcaviṃśatitilāś ca / mukhañcatustriṃśadaṅgulayaḥ daśa tilāś ca / tatpūrvaṃ takṣayet / tānyeva viparītānyuttarārdhe karaṇāni / eṣaivottarārdhe vibhāgakalpanā / tatra sarvaṣāṃ saiva paścāttiraśvī / dakṣāttiraśvī / dakṣiṇamuttareṣāṃ dakṣiṇaṃ bhavati / tānyeva tānyeva mukhāni / atra caturthavat pañcamaṃ / tṛtīyavat ṣaṣṭham / dvitīyavat saptamam / prathamavadaṣṭamam / evaṃ dakṣiṇottarapaścimapradhiṣu dakṣiṇottarapaścimamukhānyetāni karaṇāni bhavanti // sundararājīyā vyākhyā rathacakra tsaṃbhavet viṣkambho maṇḍalavidhāveva prapañcitaḥ / madhye śaṅkuṃ nihatya pañcāśītiśatāṅgulena caturdaśatilayuktena parimaṇḍalaṃ bhramayet / tasya pariṇāhastilanyūnaṃ pañcaṣaṣṭhayadhikaśatottarasahasrāṅgulayaḥ / tasya madhye viṣkambhārdhadvikaraṇyā dviṣaṣṭiśatadvayāṅgulayā saptatilasahitayā samacaturaśramavadadhyāt / caturaśrādbahiśvatvāraḥ pradhayaḥ // iti dvādaśaḥ khaṇḍaḥ tasya kāreyet dvāviṃśatyaṅgulena pañcatilonena samacaturaśrakaraṇam / caturaśramadhye catuśvatvāriṃśacchatamiṣṭakāḥśerate / tāsāṃ -- vibhajet. pradhimadhye ṣaṭ caturaśrā upadhāya tasya pradheḥśeṣamaṣṭadhā vibhajet / upahitānāṃ ṣaṇṇāṃ pārśvayordvedve mukhe catasra udīritāḥ / tāsāṃ catvāri karaṇāni / trikoṇamādyam / tasya tilatrayayuktaṃ ṣaḍviṃśatyaṅgulamekaṃ tiryakphalakam / sārdhasaptatilahīnaṃ trayastriṃśadaṅgulaṃ dvitīyam / ekādaśatilayuktadvicatvāriṃśadaṅgulaṃ tṛtī yam / karṇarūpaṃ taddhanuriva takṣet / yathā ṣaṭtilayuktāṅguliḥśaro bhavati / dvitīyasya ṣaḍviṃśatyaṅgulaṃ tilatrayayuktaṃ tiryakphalakamekam / ekādaśatilayuktaṃ dvicatvāriṃśadaṅgulamaparam / saptatilonaṃ trayastriṃśadaṅgulamekaṃ pārśvam / ṣaṭtriṃśakaṃ saviṃśatitilaṃ pārśvāntaram / taddhanuriva takṣet / yathā tilatrayonāṅguliḥśaro bhavati / tṛtīyasya sārdhaviṃśatyaṅgulamekaṃ tiryakphalakam / triṃśakaṃ ṣoḍaśatilahīnaṃ dvitīyam / saptatilonaṃ trayastriśakamekaṃ pārśvāntaram, taddhanuriva takṣet / pañcaviṃśatitilāstasya śaraḥ / etānyeva catvāri karaṇāni anyasmin pradhyardhe viparyāsena bhavanti / eva meva catvāraḥ pradhayaḥ // kapardibhāṣyam upadhāne caturaśrasyāvāntaradeśān prati sraktīḥ sampādayet | madhyānītarasmin prastāre | vyatyāsaṃ cinuyād yāvataḥ prastārāṃś cikīrṣet || āpśus_13.3 || gatametat / eṣa eva prastāro maṇḍale śmaśāne droṇe ca / droṇacitaṃ cinvītānnakāma iti vijñāyate || āpśus_13.4 || annakāmasya droṇaciditi śrutiḥ / dvayāni tu khalu droṇāni, caturaśrāṇi parimaṇḍalāni ca || āpśus_13.5 ||tatra yathākāmī śabdārthasya viśayitvāt || āpśus_13.6 || droṇaśabdo jalādhārasya vartulākārasya vācakaḥ / dārumayasya satsarukasya caturaśrasya ca / tatraikataro gṛhyata ityucyate / yathākāmī caturaśraṃ parimaṇḍalaṃ vā / agṛhyamāṇatvādviśeṣasya caturaśraṃ parimaṇḍalaṃ vā cinuyāt / ubhayaśabdapravṛteḥ // caturaśraṃ vā yasya guṇaśāstram || āpśus_13.7 ||sa caturaśraḥ || āpśus_13.8 ||paścāt tsarur bhavaty anurūpatvāyeti vijñāyate || āpśus_13.9 || vāśabdaḥ pakṣavyāvṛttau / na vikalpārthaḥ / naiṣa maṇḍalākāraśvetavyaḥ; caturaśra eva cetavyaḥ / yasya guṇaśāstraṃ "droṇe vā annaṃ bhriyate' iti / taccaturaśre yujyate na vartulākāradroṇe / ato guṇasambandhāccaturaśra eva niśvīyeta / tasmāccaturaśra eva cetavyaḥ / paścātpucchasthānetsarurbhavati anurupatva śruteḥ, tathākārasaṃpādanāya / karavindīyā vyākhyā upadhār -- ṣet. gatam. droṇa -- te. annādhāraṃ pātraṃ droṇamityucyate / tadākāraṃ cinvīta annakāmaḥ / dvayāni -- ca. tuśabdo bhede / na praugādivadekaprakārāṇi droṇāni kintu dviprakārāṇi catuśrāṇi parimaṇḍalāni ca / khaluśabdaḥ prasiddhau // yā -- tvāt -- gatam. ubhayatra droṇaśabdaprayogādubhayaprakārau grāhyau // catura -- śraḥ caturaśrāṇyeva grāhyāṇi / kutaḥ? yasyedaṃ guṇaśāstraṃ sa caturaśraḥ, prākṛtaṃ caturaśraṃ agnimanūdyānnakāmāya droṇākāraṃ vidhīyate / ata idamapi caturaśrameva grāhyamityarthaḥ // paścā -- te. ātmanaḥ paścāt pucchasthānetsarurbhavati / tsarurmuṣṭiḥ / prāṅbhukhāvasthitastha puruṣasya paścāt sthitaḥ droṇo 'pi paścānmuṣṭirbhaviṣyati / evamihāpītyarthaḥ // sundararājīyā vyākhyā upādhāne -- caturaśraṃ vā. tatra hetumāha -- yasya -- sa caturaśraḥ. guṇaprāpakaḥsamacaturaśraḥ / yasya -- agneḥ / paścāstaru -- vijñāyate / paścātsaruryasya sa tathoktaḥ / asamāso vā / tsaruśbada ubhayaliṅgaḥ / "tsaruḥ pumāna' iti naighaṇṭukaḥ pramādaḥ / "daśamaṃtsaru' iti nirdeśāt / anurūpatvaṃ droṇānurūpyam / etacca maṇḍalacaturaśrayoḥsamānam / tathāha bhāradvājaḥ -- droṇicitaṃ cinvītānnakāmaścaturaśraṃ parimaṇḍalaṃ vā paścātsarurbhavati / iti / spaṣṭamevāha kātyāyanaḥ -- "daśamabhāgo vṛttaḥ paścātpurastādvā paṇḍale 'pyevameva' iti / kapardibhāṣyam sarvasyā bhūmer daśamaṃ tsarus tasya pucchena nirhāra uktaḥ || āpśus_13.10 || tasya karaṇyā dvādaśeneṣṭakāḥ kārayet | adhyardhāḥ pādeṣṭakāś ca || āpśus_13.11 || dvādaśacaturbhāgīyākṣetraṃ sāratniprādeśasya daśamoṃ'śaḥ / ṣaṣṭhayaṅgulapramāṇaṃ tiryaṅbhānī tasya dvikaraṇī pārśvamānī / tasyā kṣṇayā rajjvā kṛte caturaśre dvādaśacaturbhāgīyā kṣetraṃ bhavati / yacsaroḥ pramāṇam / tayaiva triguṇīkṛtayā droṇaḥ / tasya pucchena nirhāra uktaḥ -- pucchenaiva mānamārgo vyākhyātaḥ / tasya karaṇyā dvādaśeṣṭakāḥ kārayot tasyeti droṇaḥ parāmṛśyate natsaruḥ sa ca trikoṇa samadeśena caturbhāgīyenetyarthaḥ / adhyardhāḥ pādeṣṭekāś ca atra vipratipannā yājñikāḥ akṣṇayā pādamicchanti kecit / keciddīrghapadapādamardheṣṭakāḥ kartavyāḥ tābhirvinā saṃkhyāpūraṇasyāśakyatvāt / vktamuktaṃ śulbāntare "ardheṣṭakāsveti / ihāpi cakārādardheṣṭakāśceti / karaṇāni ca ṣṭtriṃśadaṅgulaṃ tilonamekaṃ karaṇañca; ekato 'dhyardhaṃ dvitīyaṃ; prathamakaraṇamubhayato 'bhṇayā caturdhā dīrghaṃ,' tena pādānāṃ tṛtīyaṃ karaṇaṃ, tṛtīyenaiva karaṇena dīrgheṇa vār'dheṣṭakānāṃ karaṇaṃ caturtham / upadhāne 'dhyardhāḥ purastāt pratīcīr ātmany upadadhāti | tsarvarge śroṇyoś ca prācīḥ || āpśus_13.12 || sarvam agniṃ caturaśrābhiḥ pracchādayet || āpśus_13.13 ||pādeṣṭakābhiḥ saṅkhyāṃ pūrayet || āpśus_13.14 ||aparasmin prastāre 'dhyardhā dakṣiṇata udīcīr ātmany upadadhāty uttarataś ca dakṣiṇās tsarupārśvayor dakṣiṇā utīcīś ca || āpśus_13.15 ||sarvamagniṃ caturaśrābhiḥ pracchādayet || āpśus_13.16 ||pādeṣṭakākṣiḥ saṅkyāṃ pūrayet || āpśus_13.17 ||vyatyāsaṃ cinuyād yāvataḥ prastārāṃścikīrṣet || āpśus_13.18 || iti trayodaśaḥ khaṇḍaḥ upādhāne yathāsūtramadhyardhā upadhāya pūrvārdhe saptadaśeṣṭakā akṣṇayā chindyāt dvāvar dhau / yadi dīrghāśvet pādā uttarasyāṃ rītyāṃ nevaṣṭakāḥ chindyāt yathā prācīḥ prapādāḥ yathā dakṣiṇasyāmaṣṭau tathaiva prācīrekādvidhā / tatra tathaiva pūrṇaḥ prastāraḥ / aparasminprastāre paścādātmanyaṣṭādaśeṣṭakāḥ karaṇe chindyāt / dve dve iṣṭake dvidhākaraṇenaiva / yadi dīrghāḥ pādāḥ pūrvasyāṃ rītyāṃ naveṣṭakā bhindyāt / yathā vā udīcyāḥśroṇyā dve dvetsaroḥ paścādevāgrataḥ pāśamadhyer'dhāḥ pādāśvodīcyaḥ / evaṃ prastāro dviśataḥ / tatra ślokā bhavanti ---- mitāstribhistilairūnā caturbhiś ca śatena ca / droṇasyaiṣātsarormātrā tasya triguṇutaiva sā // pādā ardhāś ca bhedāsyuḥ karaṇāni vibhāvasau / droṇākhye tu smaśāne ca caturaśre havirbhuji // prastāre prathame pādā yatra syustatra nottare / dvāvardhau prathamastāre catasra stūttare stare // nidhāya cottare stāre adhyardhatvavipūrvake / adhyardhā yatra tatra syuḥ pādā dīrghā yadi tvatha // prācyasyuḥ prathame stāre udīcyastūttare stare / abhitaḥ pādamadhyardhā rītayasapta cottare // it.i // karavindīyā vyākhyā sarva -- ktaḥ sarvasyāgnikṣetrasya daśamauśaḥtsaruḥ / chāndasonapuṃsakaliṃṅganirdeśaḥ / sāratnipradeśasya daśamobhāgo dvādaśabhāgīyākṣetram / tasyatsarornirhāraḥ samudāyāt pṛthak karaṇaṃ pucchena pucchapradeśena bhavet / sa ukto nirhāraḥ caturaśrāccaturaśraṃ nijihīrṣanniti / caturaśrasyātmanaḥ karaṇī śatatrayamekādaśāṅgulayaḥ ṣaḍviṃśatitilāś ca / tsarostutryadhikaṃ śatamaṅkulayaḥ ekatriṃśattilāś ca // karaṇyaḥ kā tasya -- ka ś ca tasyadroṇasya karaṇī daśakī ṣaḍviṃśatirahgulayaḥ tilonāḥ / dvādaśabhīgīyānāṃ karaṇī ekataḥṣaḍviṃśatiraṅgulayaḥ tilonāḥ anyatraikonacatvāriṃśadaṅgulayaḥ adhyardhatilonāḥ dvitīyaṃ karaṇaṃ pādeṣṭakā dvādaśabhāgīyānāmeva / cakārādardheṣṭakāś ca / tābhirvināsaṅkhyāpūraṇāśakteḥ uktañca śulbāntare pādeṣṭakā ardheṣṭakāś ceti prathamakaraṇamakṣṇayā bhindyāt // sāpādeṣṭakā athavā dvādaśabhāgā pārśvamānikā / tatturīyaṃ / tiryakmānikā pādeṣṭakā // upadhāne prācīḥ ātmani pūrvabhāge dvādaśeṣṭakāḥ pratīcīrupadadhāti / tsarvarge catasraḥ / śroṇyoḥ pratyekañcatasraḥ / evaṃ caturviṃśati radhyardhāḥ // sarva -- yet śiṣṭamagnikṣetraṃ dvādaśabhāgīyābhiḥ pracchādayet pucche caturiṣṭake dve rītyau dvayoḥ purastār pucchāpya ya viśayarūpaikāḥ caturiṣṭakāś ca / tasyāḥ purastāddiśyekā / atmani dvādaśeṣṭakāḥ udīcyonavarītayaḥ / ekaviṃśati śataṃ caturaśrāḥ / caturviṃśatiradhyardhāḥ / uttarasminpārśva navacaturaśrā udhṛtya ṣaṭtriṃśataṃ dīrghāḥ pādāḥ pratīcīrupadadhyāt / dakṣiṇasmin pārśveca navoddhṛtyaṣṭtriṃśataṃpādāḥ / ṣūrvasyāṃ diśi dvādhaśabhāgīyānāmupāntye uddhṛtyadveddve cārde upadadhyāt / akṣṇayāpādāśvet pūrvārdhe 'ṣṭādaśacaturaśrā udhṛtyadvisaptatipādāḥ dve iṣṭake uddhṛtya dve dve cārdhe / dviśataḥ eṣa prastāraḥ // aparasmin -- udīcīś ca āsmani dakṣiṇatodvādaśa / tathaivottarataḥ / pucchapārśvayoścatasraścatasraḥ / prācyorītayaḥ dvātriṃśat // sarva -- yet pucche catasraścaturaśrā ātmani dvādaśeṣṭakāḥ prācyonavarītayaḥ / tādvādaśaśatam / paścādātmani / daśacaturaśrā uddhṛtya dvātriṃśatamakṣṇayāpādā upadadhyāt / catasraśvārvāḥ dīrghāśvet pādāḥ pūrvasyāṃ rītyāṃ naveṣṭakā uddhṛtya ṣaṭatriṃśataṃ pādā utīcya upadadhyāt / paścādātmanyaṣṭādaśa caturaśrāḥ navapādā utīcīrupadhāya tāsāṃ purastādabhito dvipādāḥ saptārdhāḥ upadhāyatāsāṃ purastādaṣṭādaśārdā upadhāyatāsāṃ purastānnavapādā upadadhyāt / dviśata eṣaprastāraḥ / sundararājīyā vyākhyā sarvasyā uktaḥ pucchamivātmano vahirbhūtaṃ paścānminuyādityarthaḥ ta6 caturaśradroṇacit dvādhaśatriśatāṅgulenāṣṭhatilonena samacaturaśraḥ tasya paścānmadhyadeśe karaṇītṛtīyenatsarusamacaturaśram / tasya karaṇya kārayet ātmakaraṇyā dvādaśena ṣaḍviṃśatyaṅgulenaikatilonena samacaturaśrāḥ / adhyardhāḥ -- pādeṣṭakāś ca tṛtīyena ca navamyaḥ pūrvavat / upādāne -- dadhāti dvādaśībhirudīcī rītiḥ // tsarvargre -- prācīḥ tsarvargre catasro 'dhyardhāḥ, śroṇyaś ca catasraścatasraḥ / evaṃ dvādaśa / sarvamagniṃ -- pracchādayet dvādhaśībhirevaṃ pracchādite 'ṣṭācatvāriṃśacchataṃ bhavati / pādeṣṭakābhiḥ -- pūrayet ātmani prācyo dvādaśarītayaḥ / tatra dadiṇasyāṃ paścāddvayaṃ hitvā pūrvāstisro navamya udīcyaḥ / tato dvādaśa pādyāḥ / tatastisro navamyaḥ / tataḥ prākapādyā dvādaśa / tatastisro navamyaḥ udīcyaḥ / tataḥ prāgdvādaśyadhyardhe / evameva dvādaśīrītiḥ / evaṃ dviśataḥ prastāraḥ // aparasmin -- ucīcīś ca dvādaśa dvādaśa / dakṣiṇeti dvitīyāvahuvacanasvīkāraḥ / tsarupārśvayordakṣiṇā udīcīścatasraścatasraḥ / sarvamagniṃ -- pracchādayet catuśvatvāriṃśacchataṃ bhavati // pādeṣṭakābhi'-- pūrayet ātmanyudīcyo dvādaśa rītayaḥ / atrāparasyāṃ dakṣiṇādhyardhāyā udaktisro navamyaḥ prācyaḥ / tato 'ṣṭau pādyāḥ / tatastisro navamyaḥ / tato dvādaśī tatastisro navamyaḥ / tato 'ṣṭau pādyāḥ tatastisro navamyaḥ / tatodvādaśī / tatastisro navamyaḥ / tato 'dhyardhā / evaṃ pūrvā rītiḥ / dviśataḥ prastāraḥ / vyatyāsaṃ ---- cikīrṣet atha parimaṇḍalasya droṇaciteḥ prakāro vakṣyate / ṣaṭsaptatiśatā ṅgulaśtrayastilono veṇurubhayatāśchidraḥ / madhyeśaṅkuṃ nihatya tasmin veṇośchidraṃ pratimucya chidrāntareṇa parimaṇlaṃ parilikhet / madhyaśaṅkoḥ paścādaṣṭaṣaṣṭiśatāṅgule satiladvaye śaṅkuḥ / tasya paścātsaruḥ / samacaraśraṃ tiladvayonacatuḥśatāṅgulaṃ kuryāt / maṇḍalamadhyaśaṅkoḥ paścāccatuḥśatāṅgule tilatrayone śaṅkaṃ nihatya tasmin veṇochidraṃ pratimucyānyena cchidreṇatsaruṇo dakṣiṇāparakoṇādārabhya uttarāparakoṇādālikhet, yathātsarvagraṃ pradhyākāraṃ bhavati / maṇḍalabhramaṇetsarupurvānter'dhe yāvaddhriyate tāvatpaścādāgacchati / tato maṇjalamadhye pūrvavaccaturaśraṃ navacatvāriṃśad dviśatāṅgulamaṣṭatilonamavadadhyāt / tasya karaṇyā dvādaśeneṣṭakāḥ ekaviṃśatyaṅgulā navītalonāḥ caturaśramadhye catuśvatvāriṃśacchatamiṣṭakāḥśerate / tato dīrghamekaṃ karaṇam / tasya tilonaṣaḍviṃśatyahgulā tilaśvī / catustriṃśakaṃ dvāviṃśatitilaṃ pārśvam / tāḥ pradhimūlamadhye catasraścatasro nidheyāḥ pūrvāparayoḥ prāgāyatā dakṣiṇottarayorudagāyatāḥ / pradhiśeṣeṣu saptasapteṣṭakāḥ / catasṛṇāṃ mukheṣu tisraḥ / pārśvayordvedve iti tāsāṃ catvari karaṇāni / trikoṇamādyaṃ, tasya ṣaṭtilonamaṣṭāviṃśatyaṅgulamekaṃ phalakaṃ / ṣaṭtriṃśakam saptatilonaṃ dvitīyam / tryaṃśonitaṃ ṣaṭcatvāriṃśadaṅgulaṃ tṛtīyaṃ karṇarūpaṃ, taddhanuriva takṣet, yathādhyardhāṅguliḥśaro bhavet / dvidīyasya ṣaṭtilonamaṣṭāviṃśakamekaṃ tilyakphalakam / tryaṃśonacatuśvatvāriṃśadaṅgulamanyat / saptatilaṃ ṣaṭtriṃśakamekaṃ pārśvam / sāṣṭādaśatilaṃ navatriṃśakaṃ pārśvāntaram / taddhanuriva takṣet, yathā sa catustilāṅguliḥśaraḥ / tṛtīyasya satilaṃ navakamekaṃ tiryakphalakamekam / satilaṃ ṣoḍaśāhgulamanyat / dvādaśatilonaṃ pañcatriṃśadaṅgulamekaṃ pārśvaṃ dvādaśatilayuktaṃ pañcatriṃśakaṃ pārśvāntaram, taddhanuriva takṣet / triṃśattilāḥśaraḥ / caturthasya satile ṣoḍaśike tiraśvayau pārśve ca daśatilonepañcatriṃśake / ephaṃ pārśvaṃ dhanuriva takṣet / ekānnatriṃśattilāḥśaraḥ / eṣā iṣṭakā pradhimadhye sthāpyā, abhitastisrastisraḥ pūrvoktāḥ kramotkrameṇa / evaṃ maṇḍalakṣetre aṣṭāśītiśatamiṣṭakā bhavanti / tato 'parapradhermadhyāstisra uddhṛtyatsarvagre nidadhyāt / tsaruśeṣe dvādaśa dīrgheṣṭakāḥ / dviśataḥ prastāraḥ / evamevāparaḥ prastāraḥ / caturaśrasraktayastu mahādikṣu bhavanti / tsaruṇastvanye dve karaṇe / tatraikasya tilone ṣaḍviṃśatyaṅgule tilyakphalake / catvāriṃśadaṅgule tryaṃśe pārśvai / ekākṣṇayārajhjustricatvāriṃśadaṅgulā ṣaṭtilayuktā / anyā tvekapañcāśadahgulā sadaśatilā / ekaṃ pārśvaphalakaṃ dhanuriva takṣet / sa catustilāṅguliḥśaraḥ / anyadapi pārśvamevameva / antaśvāpaṃ tu bhavati yathaivamiṣṭakārūpaṃ, etā iṣṭakāḥtsarupārśvayoścatasraścatasra udagāyatāḥ / athānyattilonaṣaḍviṃśakaṃ samacaturaśraṃ tasyaikaṃ tilyakphalaṃ dhanuriva takṣet yathā ṣoḍaśatilāḥśaro bhavati / evamevānyattiryakphalakaṃ. antaśvāvīṃ tu bhavati / yathaivamiṣṭakāḥtsarumadhye etāścatasraḥ prastāro dviśataḥ / vyatyasaṃ cinuyādyavataḥ prastārāṃśvitīṣont // iti trayodaśaḥ khaṇḍaḥ kapardikṣāṣyam samūhyaṃ cinvīta paśukāma iti vijñāyate || āpśus_14.1 ||samūhanneveṣṭakā upadadhāti || āpśus_14.2 || dikṣu cātvālā bhavanti | tebhyaḥ puraṣimabhyudūhatīti vijñāyate || āpśus_14.3 || samūhyaṃ ityupadhānaprakāraviśeṣo nākṛtiviśeṣaḥ / prakṛtāvevāyaṃ vidhiḥ nākṛtivikāreṣu / agnikṣetrasya parita iṣṭakāḥ sthāpayitvā yathā samūhanaṃ kriyate tathopadadhāti sarvata upādāyopadadhātīti yāvat / sa evopadhānavidhiḥ -- "pratidiśaṃ cātvālā bhāvanti bahirvedi / tebhyaśvātvālebhyaḥ purīṣaṃ pāṃśūnabhyudṛhatīti' śrutiḥ / paricāyyaṃ cinvīta grāmakāma iti vijñāyate || āpśus_14.4 || ayamapyupadhānavidhiḥ // madhyamāṃ svayamātṛṇṇāṃ pradakṣiṇamiṣṭakāgaṇaiḥ paricinoti | sa pariyāyyaḥ || āpśus_14.5 || tṛtīyasyāṃ citau svayamātṛṇṇāmupadhāya iṣṭakāgaṇaiḥ pradakṣiṇaṃ tāṃ svayamātṛṇṇāṃ parita upadadhāti / sa paricāyyaḥ / upacāyyaṃ cinvīta grāmakāma iti vijñāyate || āpśus_14.6 ||paricāyyenoktaḥ || āpśus_14.7 || pūrvavatparicāyyena vyatyāsaḥ / karavindīyā vyākhyā samū -- te samūhanamatra guṇo nākṛtiviśeṣaḥ / tametamagniṃ cinvīta paśukāmaḥ / samūhyaśabdasya pravṛttinimittamāha---- samūha dhāti samūhanniva upadhāna itti parito 'gnikṣetramiṣṭakāḥsthāpayitvā samūhan -- sampādayanniva yathāyathā bāhyābhyantarā iṣṭakāḥ unnatā bhaveyuḥ tathātathopadadhyāt / ayamarthaḥ -- yathā sarvamagnikṣetramantarata unnataṃ bahirninataṃ bhavati tathā puriṣeṇa kṛtvā tatreṣṭakā upadhāya sapurīṣābiḥ kṣetrapūraṇaṃ kuryāditi // dikṣucā -- yate. dikṣu catṛsṛṣvapi cātvālāḥ / purīṣāṇāṃ vāhulyāccātvālabāhulayaṃ dikṣvekaikaṃ cātvālaṃ śamyayā vimāya kāla eva prakṛtivaduttaravediṣu yavayati / tebhyaḥ sarvebhyaḥ purīṣāṇyādāya citimabhyūhayediti / prakṛtānyeva vimānakaraṇopadhānāni // paricata -- te paricayanamatra guṇaḥ / kṣutyarthaṃ vyācaṣṭe -- madhyamā -- yyaḥ. tṛtīyasyāṃ citāvākramaṇādisvayamātṛṇṇāntamupadhāya hiraṇyeṣṭakābhirgaṇaiḥ pradakṣiṇaiḥ pradakṣiṇaṃ svayamātṛṇṇāṃ paricinuyāt / prākṛtānāṃ sthānānāṃ vādhakaṃ paricayanam / eṣa dviśataḥ / upa -- ktaḥ upacayanamapi guṇaḥ / upacayanaṃ samīte cayanam / tānyeva vimānakaraṇopadhānāni / sarvaṃ paricāyyavat / ayaṃ bhedaḥ -- ādyasya bahirārabhya svayamātṛṇṇāsamīpe samāptiḥ / dvitīyasya svayamātṛṇṇāsamīpa ārabhya vahiḥsamāptiḥ / sundararājīyā vyākhyā atha caturdaśaḥ khaṇḍaḥ samū dhāti agnanikṣetraṃ parita iṣṭakāḥsthāpayitvā samūhan ekatra rāśīkūrvannivopadadhāti // dikṣu cātvālā sa paricāyyaḥ svayamātṛṇṇāmupadhāyānyāḥsarvā iṣṭakāḥsvayamātṛṇṇāṃ parita upadadhāti / na tu prācīḥ pratīcīrityādayo viśeṣāḥ / pūrvaḥpūrvo gaṇaḥsavayamātṛṇṇāsamīpe / tatastato bahiruttarauttaraḥ / anayoḥsamūhyaparicāyyayoḥ prakṛtivadeva rūpaṃ iṣṭakāś ca viśeṣāvacanāt / athavā samūhasya paritaḥsthitvā samūhane kriyamāṇe maṇḍalarūpa iṣṭakācayo bhavatītyarthānmaṇḍalarūpatvamagnerbhavati / paricāyyasyāpi svayamātṛṇṇāparicayanaṃ maṇḍalarūpa evāgnāvupapadyate iti arthādeva maṇḍalarūpatvaṃ / tathāca bodhāyanaḥ -- samūhyaparicāyyau pūrveṇa rathacakracitā vyākhyātāviti / upacā -- kraḥ pūrvasyaivedaṃ śākāntarīyaṃ saṃjñāntaramityarthaḥ / kapardibhāṣṭam śmaśānacitaṃ cinvīta yaḥ kāmayet pitṛloka ṛdhnuyāmiti vijñāyate || āpśus_14.8 || pitṛloke ṛdhyāsamiti yaḥ kāmayet sa evaṃ cinuyāt / dvayāni khalu śmamaśānāni caturaśrāṇi parimaṇḍalāni ca || āpśus_14.9 ||tatra yathākāmī śabdārthasya viśayitvāt || āpśus_14.10 || caturaśraṃ vā | yasya guṇaśāstram || āpśus_14.11 || sa caturaśraḥ | tsaruvarjaṃ droṇacitoktaḥ || āpśus_14.12 || caturaśrākārāṇi santi śmaśānāni parimaṇḍalākārāṇi ca / tatrecchātaḥ pravṛttiḥ śabdasyobhayapravṛtteḥ / yadi vartulākāraḥ rathacakravat / caturaśraṃ veti -- gatametat // .// yasya guṇaśāstraṃ pitṛlokasambaddhaṃ taccaturaśre śmaśāne na vartule / khālā hi tatra nikṣipyante / yeṣu paitṛmedhikakriyā teṣāṃ pitṝṇāṃ samvandhaḥ ṛdhyā ca / tasmāccaturaśra eva cetavyaḥ yadi caturaśrastadātsaruvarjaṃ droṇacitoktaḥ -- tatsarvaṃ droṇacityeva vyākhyātam // chandaścitaṃ cinvīta paśukāma iti vijñāyate || āpśus_14.13 || chandobhireva yatreṣṭakāsvīyante taṃ chandasvivaṃ paśukāmaśvinuyādityasyāḥ śruterarthaṃ śrutidvayena vyācaṣṭe -- sarvaiś chandobiś cinuyād ity ekam | prākṛtair ity aparam || āpśus_14.14 || caturdaśaḥ khaṇḍaḥ sarvaiśchandobhirdāśatayibhiśvetavya ityekā śrutiḥ / prākṛtaiḥ -- prakṛtau yāni chandāṃsi agrirmūrdhetyādīni tairevetyaparā śrutiḥ // ityāpastambasūtravivaraṇe śulbākhyapraśne kapardisvāmibhāṣye caturthaḥ paṭalaḥ karavindīyā vyākhyā śmaśā -- te śmaśānamiva cinvīta pitṛloke vṛddhiṃ kāmayamānaḥ / dvayāni -- yitvāt gataṃ / agnayāyatanaprakārarūpāṇi dvayānyapi śmaśānāni loke dṛśyante caturaśrāṇi parimaṇḍalāni ca / caturaśaḥ -- śraḥ prakṛtitvāccaturaśrameva cinvīta na maṇḍalamiti samāsa uktaḥ / śmaśānāni droṇacitetivat kartavyāni / tsaruṃ varjayedanyatsarvaṃ droṇavat vimānāni / dvādaśabāgīyā adhyardhāḥ ardhāḥ pādāś ca dvādaśabhāgīyāḥsaptaviṃśatiraṅgulayaḥ trayodaśatilāś ca / adhyardhā ekatastādṛśāḥ anyata ekacatvāriṃśadaṅgulayaḥ trayaś ca tilāḥ ardhāḥ pādāḥ ekato dvādaśabhāgīyāsadṛśāḥ anyatastadardhāḥ / pādā ekato dvādaśabhāgīyāsadṛśāḥ anyato navāṅgulayaḥ sādhikāśvatvārastilāś ca / upadhāne prathamaprastāre purastāt paścāccādhyardhāḥ caturaśrābhaiḥ pracchādanaṃ / pādābhirar dhābhiś ca saṃkhyāpūraṇaṃ / dvitīye dakṣiṇata uttarataśvādhyardhābhiścaturaśrābhiḥ pracchādanādi pūrvavat // chanda -- te chantobhiḥ ṛgbhiśvīyate iti cchandaśvit etāvāneva viśeṣaḥ / anyat sarvaṃ prakṛtireva // sarvai -- kam savairndaśatayīgataiśchantobhiśvinuyāt / tāni sahasradhā vibhajya teṣāmekaikena bhāgenaikaikāmiṣṭakāmupadadhyāt / yajuṣāṃ sthāne chandāṃsi bhaveyuḥ / tatra yāvatyaḥ yajuṣmatyaḥ iṣṭakāḥ tāvatyaśchandāṃsi vibhajya teṣāmekaikena vibhāgenaikaikāmiṣṭakāṃ yajuṣmatīrūpadadhyāt / laukampṛṇāstu pūrvavadevana / athavā daśatayīgataiḥsarvaiśchandobhirgāyatrībhīstriṣṭubbhirjagatībhiranuṣṭubbhirvṛhatībhiruṣṇigbhiḥ paṅktibhirakṣarapaṅktibhirviṣurupābhistredhā vibhaktābhiraticchandobhistridhā vibhaktaisarvābhirddvipadābhiś ca purastādāramya yājñasenībhirupadadhyāt // prākṛ -- nām prākṛtaiḥ agnikāṇḍagataiḥ agnirmūrdhetyanuvākasthairgāyatrayādibhiḥ na daśatayībhirityaparam / nāsmātparaṃ vibhajyata iti siddhāntitam / atra ślokāḥ -- ekaikavṛddhā ekaikadhā hyagnayaḥ kramaśa ekaśatam / paṭale tṛtiya uditāsteṣāṃ bhedāścaturtādau // prakṛtistvavahṇīnāmekavidhā vātha saptavidhāḥ / ekavidhaprakṛtitve tadā ṣaṇṇāṃ na pakṣapucchāni // saptavidhaprakṛtitve bhavati ca teṣāṃ sapakṣapucchatvam / saptavidhaprabhṛtīnāṃ saiva bhavetprakṛtirekaśatavidhāt // karaṇīnāṃ dvādaśāṃśaiḥ tairuktāṃśayutāyutaiḥ / pṛthagutpannarūpābhiriṣṭakābhistridhopadheḥ // traidhamekavidhādīnāṃ cāturvidhyaṃ sapakṣataḥ / evaṃ praugayugmasya traidhaṃ nānyadapakṣataḥ // dvau caturaśrau praugau rathacakradroṇacitsamūhyaś ca / paryupapūrvau cāntyau śmaśānacicchandaśvitiśyenau / kaṅcidalajau saptavidhāḥ pañcar pūvavaddaśadahanāḥ // praugacidubhayapraugo rathacakro droṇacichśmaśānāgniḥ / ete tvapakṣapucchāḥ kūrmacidādyāḥ paroktāś ca / anye sapakṣapucchā agnaya uktāḥ pravakṣyamaṇāś ca // śyenapramukhānanalān vyākhyāsye paṭalayorihottarayoḥ // iti karavindasvāmi kṛtāyāṃ śulbapradīpikāyāṃ caturthaḥ ṣaṭalaḥ sundararājīyā vyākhyā (śmaśa -- yate) (dvayā -- tvāt) (catu) ktaḥ / atra caturaśratve trīṇi śatānyaṣṭāviṃśatiśvāṅgulāḥ ekavintitilāś ca karaṇī / tasyā dvādaśena saptaviṃśatyaṅgulena trayodaśatilayuktena dvādaśabhāgīyāḥ / tadardhena pādyāḥ tṛtīyena ca navamyaḥ / adhārś ca pūrvavat / upādhāne 'dhyardhā dvādaśapurastātpratīcyaḥ / pasvāddvādaśa prācyaḥ / śeṣaṃ droṇateva / tatra sarvābhāvāt ṣoḍaśeṣṭakā hīyante / ato'gnimadhye dve uddhṛtyāṣṭādaśanavamyo nidheyāḥ / dviśataḥ prastāraḥ / evamevāparaḥ / prācyudīcyostu viparyāsaḥ / maṇḍale śmaśānīcadrathacakracitā vyākhyātaḥ chandaḥayate chandobhiśvīyat iti chandaśvit / chāndasaḥ karaṇa upapade vkip / anyatra karmaṇyagnayākhyāyāmiti / sarvaiḥ paraṃ tatra sarvairgāyatrayādibhi ścaturuttaraiḥ atidhṛti paryantaiḥ caturdaśabhirutkṛtiparyantairvaikaviṃśatyā trivṛtkakubhādiviśeṣayuktairdāśatayībhya āhṛtaiśchantaubiḥ sarvā iṣṭakāśvinuyādityekaṃ mataṃ / prākṛtairagnir mūrdhetyanuvākādhītairyājñasenyarthaiḥ punaḥ punarabhyastairityaparaṃ mataṃ / asyāgreḥ prakṛtivadeva rūpaṃ / kecitu vayasāṃ vā eṣa pratimayetyasyāpi nityatvādvayasa ākāramapīcchanti / yathāha -- vodhāyanaḥ -- tasya rūpaṃ śyenākṛtirbhavatīti // iti śrīmatsundahahājakṛtāyāṃ śulbapradīpikāyāṃ caturthaḥ paṭalaḥ kapardibhāṣyam śyenacitaṃ cinvīta suvargakāma iti vijñāyate || āpśus_15.1 ||vakrapakṣo vyastapuccho bhavati || āpśus_15.2a || śyena iva cetavyaḥ śyanacit tadākāraṃ cinvīta / ākṛtyāḥ phalamākārasaṃpādanaṃ svayameva vakṣyati / anṛjupakṣaḥ vyastapuccho 'saṅkocitapucchaḥ / kathaṃ vakratā? -- paścāt prāṅ udūhati | purastātpratyaṅṅ udūhati | evam iva hi vayasāṃ madhye pakṣanirṇāmo bhavatīti vijñāyate || āpśus_15.2b || unnayati purastātpratyaṅṅ unnayati / evameva vakrāḥ pakṣā yasya sa vakrapakṣaḥ / hiśabdaḥ prasiddhau / evamiva -- evameva vayasāmutpatatāṃ madhye pakṣanirṇāmo namanaṃ bhavatīti śrutiḥ // yāvān agniḥ sāratniprādeśaḥ saptavidhaḥ saṃpadyate | prādeśaṃ caturtham ātmanaś caturbhāgīyāś cāṣṭau | tāsāṃ tisraḥ śira itarat pakṣayor vibhajet || āpśus_15.3 || aradninā prādeśena ca virdhito 'gniḥ prākṛto yāvān saṃpadyate prādeśa iti gṛhṇīyāditi śeṣaḥ / sāratniprādeśāgnau yatprādeśaṃ pucche ātmani caturtaṃ puruṣakṣetraṃ caturbhāgīyāśvāṣṭau śiṣṭe puruṣe 'ṣṭau caturbhāgīyāḥ kṣetraṃ ca gṛhītvā tāsāṃ caturbhāgīyānāṃ disraścaturbāgīyāḥśirasi nidhātavyāḥ / itaratsarvaṃ pakṣayorvibhajya kṣipet / ṣaḍaṅgulamātraṃ prādeśe / ṣaṣṭayaṅgulaṃ puruṣe / caturbhāgīyāsu pañcasu pādonaṃ navadaśāṅgulam / etadevaikaikasmina pakṣe kṣaipet / pañcāratniḥ puruṣaḥ | caturaratniḥ vyāyāmaḥ | caturviṃśatyaṅgulayo 'ratniḥ | tadardhaṃ prādeśa iti kḷptiḥ || āpśus_15.4 || pañceti -- etatpuruṣasya pramāṇam / caturiti -- etadaratnipramāṇam / kḷptiḥ -- evaṃ kalpanā / itiśabdaḥ prakāre / anenana mārgeṇa kalpayedityarthaḥ / triṃśadaṅgulaṃ caturbhāgīyam / karavindīyā vyākhyā śyena -- te śyenaḥ -- pakṣiviśeṣaḥ / tadākāramagniṃ cinvīta svargakāmaḥ / vayasāṃ vā eṣa pratimayā cīyata iti vayomātrasadṛśaḥ prākṛto 'gniḥ / ayaṃ tu śyenasadṛśaḥ / kīdṛśaḥ śyena ityāha -- vakra -- te. vakrau -- anṛjū pakṣau yasya sa vakrapakṣaḥ / vyastaṃ vistīrṇaṃ pucchaṃ yasya mūlādārabhya uparyupari vistīrṇaṃ saḥ / paścāt prāṅudūtīti udūhanamunnayanaṃ prathamapakṣārdhaṃ mūlādārabya paścātprabhṛti prāgunnayet / purastātpratyaṅṅudūhati / dvayaṃ pakṣārdhaṃ madhyādārabya purastāt prabhṛti pratyagunnayet / evamivahīti nipādasamudāyaḥ prasiddhau / vayasāṃ madhye -- śyenānāṃ pakṣayormadhye / nirṇāmaḥ -- nirṇamanaṃ nirgatya prahvībhāvaḥ / vijñāyate -- śrūyate dṛśyat vā / pakṣanirṇāma iti vacanasāmarthyāt pakṣayormadhye nirṇāmaḥ dṛśyate -- pakṣiṇāṃ dṛśyate iti // yāvāna -- jet. prākṛtamagnimātmapakṣapucchaśiraḥsu vibhajet / kān vibāgānityāha -- pucchāt prādeśakṣetramātmanaśvatuṣpuruṣādekapuruṣakṣetrama (ṣṭau) ṣṭādaśacaturbhāgīyāḥ yāvati kṣetre upadhīyante tāvaccātmakṣetraṃ saṃgṛhya tāsāṃ caturbāgīyānāṃ tisro(gneḥ)gre śiraḥ kuryāt / avaśiṣṭapañca daśa(viṃśati)caturbāgīyāḥ puruṣaḥ prādeśaśvaprākṛtayoḥ adhyaratnipuruṣayoḥ pakṣayorvibhajet -- kṣipedityarthaḥ / evaṃ satyardhadaśamā aratnayaścaturbhāgonāṅguliśvaikaikaḥ pakṣaḥ / ardhatṛtīyapuruṣa ātmā / puruṣamātraṃ pucchaṃ / tisraścaturbhagīyāḥśiraḥ // pañcāra -- kḷptiḥ. "pañcāratniragnau puruṣaḥ / yāvān puruṣa ūrdhvabāhustāvāna bhavatīti puruṣapramāṇaviśeṣavidheḥ / anyatra caturaradniḥ / caturviṃśatiraṅgulayo 'ratniḥ / tadardhaṃ prādeśaḥ / sa ca dvādaśāhgulaḥ / kḷptiḥ-- acāryasya samayaḥ // sundararājīyā vyākhyā śyena yate taittirīyake kāmyaprakaraṇe paṭhito 'pyayaṃ śyenacit nitya eva svargaphalakatvāt caturaśrāgnivattasyāpi svargaphalakatvaṃ / "suvargāya vā eṣa lokāya cīyate / yadagniḥ' iti liṅgāni cātra prāgeva darśitāni / vakra yate śrutyanataranidaṃ śyenacidvākyasya śe,bhūtaṃ / tatra vakratā pakṣamadhye / vyāsaḥ pucchāgre / pakṣayorvakrīkaraṇaprakāramapi śrutirevāha ---- pasvātprāṅūdūhati pakṣamadhye / purastātmatyuṅṅudūhati pakṣāgrāpyayayoḥ / evamiva hi vayasāṃ pakṣasya madhye madhyapakṣaṃ nirṇāmo vakratā / madhyepakṣanirṇāmaḥ -- vayasāmutpatatāṃ pakṣamadhye nirṇāma evamiva hi dṛśyata ityarthaḥ / yāvā te sāratniprodaśaścaturaśro 'gniryāvān sampadyate tāvānevāyaṃ śyenaciddhavati / sāratniprādeśagrahaṇasya prayojanamuktameva / tatra -- prāde ṣṭau ādadhīteti śeṣaḥ pucche puruṣādadhikaṃ prādeśamātmanaścaturthaṃ puruṣaṃ caturbhāgīyāśvāṣṭau ātmana evādadhīta / śiṣṭa ātmā / ardhatṛtīyaḥ puruṣaḥ / pucchaṃ puruṣapramāṇa(mātra)meva / tā -- śiraḥ tāsāṃ tisraścaturbhāgīyāḥ śiraḥ prakalpayet / itara jet. pucchādātmanaśvātra śeṣaṃ dvedhā vibhajya pakṣayornidadhyāt / ekaikasmin pakṣe prādeśārdhaṃ ṣaḍaṅgulaṃ ātmacaturthādardhaṃ ṣaṣṭirahgulayaḥ / pañcānāṃ caturbhāgīyānāṃ madhye puruṣāyāme pakṣe nyaste pādenā ekānnatriṃśatirahgulayaḥ prākṛtaḥ pakṣaḥ / catuśvatvāriṃśadadhikaśatāṅgulayaḥ / ebhiḥ sahitaḥ pādonaikānnatriṃśacchatadvayāṅgulaḥ sampadyate / tadetadvakṣyati ardhadaśamā aratnaya ityādi / pañcā kḷptiḥ / kaparhibhāṣyam ardhadaśamā aratnayo 'ṅgulayaś ca caturbhāgonāḥ pakṣāyāmaḥ || āpśus_15.5 || prādeśadaśamā aratnayo 'ṅgulayaś ca caturbhāgonāḥ pakṣāyāmaḥ -- pakṣayorāyamaḥ / prākṛtāḥ ṣaḍaratnayaḥ ardhapuruṣe prādeśasahitāratnidvayamaṣṭādaśāhgulāścaturbhāgonāś ca prādeśe ṣaḍṅgulāḥ / tā aṣṭādaśabhiḥsahāratniḥ sarvaṃ sambhūyārdhadaśamā aratnayo 'hgulāsva caturbhāgonāḥ / eṣa pakṣayorāyāmaḥ / dvipuruṣāṃ rajjum ubhayataḥpāśāṃ karoti | madhye lakṣaṇam | pakṣasyāparayoḥ koṭyor antau niyamya lakṣaṇena prācīnam āyacched evaṃ purastāt | sa nirṇāmaḥ || āpśus_15.6 || etenottaraḥ pakṣo vyākhyātaḥ || āpśus_15.7 || dvipuruṣapramāṇāṃ rajjumubhayataḥ pāśāṃ kṛtvā madhye lakṣaṇaṃ; kuryāditi śeṣaḥ / anenaiva mārgeṇottarasyāpi pakṣasya namanaṃ vyākhyātam / eṣā pakṣayorvakratā // .7 // ātmā dvipuruṣāyāmo 'dhyardhapuruṣavyāsaḥ || āpśus_15.8 || pucche 'rdhapuruṣavyāsaṃ puruṣaṃ pratīcīnam āyacchet | tasya dakṣiṇato 'nyam uttarataś ca || āpśus_15.9a || dvipjaruṣāyāma ātmā adhdhardhapuruṣavyāsaḥ / evaṃ dīrghacaturaśraṃ vihṛtya pucchasthāner'dhapuruṣā tiryaṅbhānī puruṣapramāṇā pārśvamānī bhavati yathā tathā yacchet -- kuryādityarthaḥ / tasya caturaśrasya dakṣiṇapārśve 'nyaṃ tādṛgvidhaṃ caturaśramuttarataśvānyam / evaṃ trīṇi caturaśrāṇi ardhapuruṣavyāsāni / tāvakṣṇayā vyavalikhet | yathārdhapuruṣo 'pyaye syāt || āpśus_15.9b || śirasy ardhapuruṣeṇa caturaśraṃ kṛtvā pūrvasyāḥ karaṇyā ardhāt tāvati dakṣiṇayor nipātayet || āpśus_15.10 || iti pañcadaśaḥ khaṇḍaḥ tau caturaśrau yau pārśvasthau / tāvakṣṇayā karṇena ālikhet; yathāpyaye ātmapucchasandhau ardhapuruṣamātraṃ kṛtaṃ pūrvasya bhavati / prācyamiva dakṣiṇaṃ prācyamivottaram / evaṃ kṛte 'pyayer'dhapuruṣamātraṃ bhavati / śiraḥsthāner'dhaṣuruṣapramāṇena caturaśraṃ kṛtvā pūrvasyāḥ karaṇyā ardhādārabya tāvatyevārdhe madhye nipātayet -- ālikhet / tisraḥ pariśiṣyanta ityuparitane vakṣyati / atrāpi tisraḥ śirasītyuktam / pañcadaśaḥ khaṇḍaḥ. karavindīyā vyākhyā ardhada -- yāmaḥ apareṇa yūpāvaṭadeśaṃ saṃcaramavaśiṣyetyādi vimāya pakṣāpyayeṣu śaṅkuṃ nihatya dakṣiṇottarayā rajjvā navāratnīn prādeśamaṅgulaṃ caturbhāgonāṃ cāyāmaṃ kṛtvā pakṣāgreṣu śaṅkuṃ nihanyāt / evamekādaśabhiraṅgulībhiḥ prādeśena ca puruṣo hīyate / tatrārdhāṣṭamābhiraṅgulībhirekā caturbhāgīyā bhavati / tadardhenārdhadvipuruṣāyāmāṃ rajjumubhayataḥ pāśāṃ kṛtvā madhye lakṣaṇaṃ kṛtvā pakṣasyāparakoṭiśaṅkvoḥ pratimucya lakṣaṇena prācīmapasārya śaṅkuṃ nihanyāt / evaṃ tasyaiva pūrvayoḥ koṭyoḥ pratimucya lakṣaṇena pratīcīmapasārya tatra śaṅkuḥ / evaṃ kṛte paścimapārśvamānyāḥ purastāt pakṣmadhye caturviṃśatyaṅgule sārdhasaptatile lakṣaṇaṃ nipatati purataśvaivaṃ / sa nirṇāmaḥ -- nirṇamanaṃ pakṣasya / ardhadaśamā ityādi sa nirṇāma ityantenottaramapi pakṣaṃ kuryāt // ātmadvi -- vyāsaḥ ātmānaṃ prāktvena dvipuruṣāyāmamudaktvenādhyardhapuruṣamanupṛṣṭhayaṃ minuyāt // pucche -- yesyāt pucche puruṣāyāmāni tadardhavistārāṇi pratyagāyatāni trīṇi caturaśrāṇi dakṣiṇottarāṇi vihṛtya dakṣiṇaṃ caturaśraṃ dakṣiṇāparakoṭiṃ pratyakṣṇayālikhet / evamuttarāparakoṭiṃ prati / evaṃ kṛte pucchamūler'dhapuruṣavistāramagre 'dhyardhapuruṣavistāraṃ puruṣamātrāyāmaṃ caturaśraṃ bhavati // śiraḥ -- yet ātmanaḥ pūrvakaraṇīmadhye pucchavadardhāyāmavistāraṃ caturaśraṃ kṛtvā tatpūrvakaraṇīmadhyād dakṣiṇottarakaraṇyormadhye rekhāṃ nipātayeta -- rekhayorbahistyajet // pañcadaśaḥ khaṇḍaḥ. sundararājīyā vyākhyā ardhada -- yāmaḥ vyāsaḥ puruṣamātra eva / atha tasya nirṇāmaḥ -- dvipur -- ṇāmaḥ koṭayoragrāpyayayorevaṃ purastātpūrvayoḥ koṭayorantau niyamya yatpaścādapacchidyate tatpurastādāgacchati / etena -- khyātaḥ ātmā -- vyāsaḥ evamevātmani trayaḥ puruṣāḥ sthitāḥ / pucche -- yet ātmanaḥ purastācchiraḥ / iti pañcadaśaḥ khaṇḍaḥ kapardibhāṣyam apyayān prati śroṇyaṃsān apacchindyāt || āpśus_16.1a || apyayaśabdena pakṣapucchaśirasāṃ sandhiruktaḥ / tānpratyapacchi ndyāt -- śroṇyaṃsācyajet / śiraso 'pyayādārabhya pakṣāpyayaṃ prati / evaṃ śroṇyoraṃse ca / evaṃ dve dve caturbhāgīye niraste bhavataḥ / vakṣyati catvāriṃśatpariśipyanta iti // evam iva hi śyenaḥ || āpśus_16.1b || prasiddhaḥ / vakṣyati ca "yāvadāmnānasārūpyam' iti / karaṇaṃ puruṣasya pañcamāyāmaṃ ṣaṣṭhavyāsaṃ kārayed yathāyoganataṃ tatprathamam || āpśus_16.2 || puruṣapañcamāyāmaṃ puruṣaṣaṣṭhavyāsaṃ -- aratnimātrī pārśvamānī ṣaḍbhāgā tiryaṅbhānī yathā yujyate tathā nataḥ; nataśabdena prajambhanamucyate / tathā prajambhayet / ekāmakṣṇayādīrghāṃ kuryāt / yathā yujyata iti yathāyogaḥ / tatprathamaṃ karaṇam / prathamamityasya saṃjñā / te dve prācī saṃhite | tad dvitīyam || āpśus_16.3 || te dve viparyaste upasṛtya madhyamaphalake saṃsṛṣṭe yathā tiṣṭhataḥ tathāvidhaṃ karaṇaṃ dvitīyam / prathamasya ṣaḍbhāgam aṣṭabhāgena vardhayet | yathāyoganataṃ tat tṛtīyam || āpśus_16.4 || prathamasya ṣaḍbāgakaraṇamaṣṭabhāgeva vardhayeddīrghaṃ kuryāt / mātrā? tamakṣṇayā chindyāt / chinnā yathā yujyate namanaṃ tatā yogaḥ / yathā pakṣanamane 'dhyarghaṃ yujyate tathā nataṃ vakraṃ tṛtīyakaraṇam / caturbhāgīyādhyardhā | tasyāś caturbhāgīyāmātram akṣṇayā chindyāt | tac caturtham || āpśus_16.5 || caturbhāgīyādhyardhaṃ bhūmāvālikya caturbāgīyāṃ na tyajet / tathābhūteṣṭakā yena karaṇena kiyate taccaturthaṃ karaṇam / ṣoḍaśīṃ catubhiriti vakṣyati / tadetatkaraṇam // karavindīyā vyākhyā apya -- śyenaḥ apyayaśavdenātmanaḥ pakṣupacchaśirasāṃ sandhirucyate / śiraso 'pyayādārabhya āpakṣāpyayāt pucchāpyayādārabhya āpakṣā pyayāt / evamivahīti gatam // kara -- prathamam puruṣasya pañcamaṃ caturviṃśatiraṅgulaya ekataḥ / anyatoviṃśatiraṅgulayaḥ prathamaṃ karaṇam / yathāyoganataṃ bhavet -- upadhāne yathāyujyate tathā kuryāt / namanaprakāraśvopari śyene vakṣyate / prathamādayaḥśabdā vyavahārasaukaryāya // tedve -- yam prathamakaraṇe prāgāyate dakṣiṇamekamuttaramekamiti saṃhite caturviṃśatyaṅgule pārśvamānyau catvāriṃśadaṅgule tiryaṅnānyau / tayorekānamanavidhinā madhye nirṇatā ekapārśve unnatā / taddvitīyaṃ karaṇam / prathamakaraṇasya ṣaḍbhāgo viṃśatyaṅgulamaṣṭabhāgena pañcadaśāṅgulena yathāyoganatena vardhayet; yathā ṣaḍbāgaḥ pabhānurodhī vakraḥsyādaṣṭamabāga ātmānurūpa ṛjurbhavettattṛtīyaṃ karaṇam // caturbhā rthaṃ caturbhāgīyāṇūkākhyā / sādhyardā kāryā / tasyāścaturbhāgīyāmātramakṣṇayāmātramakṣṇayā chindyāt / etadṛktaṃ bhavati--pañcacatvāriṃśadaṅgulāyāmaṃ triṃśadahgulavyāsaṃ kṛtvā triṃśadaṅgulamakṣṇayā chindyāt / evamekā pārśvamānī / pañcacatvāriṃśadaṅgulayaḥ ekā tiryaṅbhānī triṃśadahgulayaḥ ekākṣṇayā sthitā dvicatvāriṃśadaṅgulayaḥ caturdaśa tilāḥ / etaccaturtaṃ karaṇam // sundararājīyā vyākhyā apya -- chindyāt pakṣapucchaśiro 'pyayebhyaḥ anyonyaṃ pratyakṣṇayā paricchindyāt / evamātmanor'dhapuruṣo nirasto bhavati / evamiva -- prathamam caturviṃśatyaṅgulaṃ / pārśvaphalakam / viṃśatyaṅgulaṃ tiryakphalakam / yathāyoganataṃ yathā yujyate pakṣe tathā natam / tasyaikākṣṇayārajjuḥ pañcatriṃśikā viṃśatitilayuktā / aparā ṣaḍviṃśikā ṣaṭtilayuktā / evaṃ kṛte pakṣāyāmasya dvādaśabhāgaḥ ekānnaviṃśatirahgulayaḥ tilau ca iṣṭakāvyāso bhavati / tadetatprathamaṃ karaṇam / aratniprādeśarahitaprakṛtike pakṣāyāmasya triṃśadaṅgulahāniḥ / tadanuguṇaṃ ceṣṭakānāṃ namanaṃ bhavati / tatra karṇau ekaviṃśakaikānnatriṃśakau tilatrayayuktau / tedve -- dvitīyam yathā ṣaḍaśrī bhavati tathā saṃhite / pratha -- tṛtīyam pañcadaśāṅgulavyāsaṃ aratnayāyāmaṃ samakarṇaṃ dīrghacaturaśraṃ prāgāyataṃ mūmau likhitvā prathamena prāgāyatena yuñjayāttattṛtīyam / ṛjvavasthitameva prathamāpekṣayā natamityucyate yathāyoganatamiti / caturbhāga -- caturtham ekā pārsvamānī pañcadaśāṅgulā / anyā pañcacatvāriṃśadaṅgulā / ekā tiryaṅnānī triṃśadaṅgulā / anyā dvicatvāriṃśadaṅgulā sacaturdaśatilā / kapardibhāṣyam caturbāgīyārdhaṃ pañcamam || āpśus_16.6 || ekatastriṃśadaṅgulamanyataḥ pañcadaśāṅgulaṃ tatpañcamam / tasyākṣṇayā bhedaḥ ṣaṣṭham || āpśus_16.7 || tasya pañcamasyākṣṇayā karṇena vibhajyata iti bhedaḥṣaṣṭham / puruṣasya pañcamabhāgaṃ daśabhāgavyāsaṃ pratīcīnam āyacchet | tasya dakṣiṇato 'nyam uttarataś ca | tāv akṣṇayā dakṣiṇāoarayoḥ koṭyor ālikhet | tat saptamam || āpśus_16.8 || aratnimātrāyāmaṃ prādeśavyāsaṃ pratīcīnaṃ pratyagāyatamāyacchet / bhūmau dakṣiṇapārśve 'nyaṃ tathāvidhamuttarataśvānyaṃ tathāvidham / tāvakṣṇayā karṇena dakṣiṇāvarayoḥ koṭyorārabhya srucyavadālikhet / tatsaptamam // evamanyat | uttaraṃ tūttarasyāḥ koṭyālikhet tad aṣṭamam || āpśus_16.9 || evameva kṛtvottaraṃ caturaśramuttarasyāḥ koṭyā ārabhya dakṣiṇāṃ koṭiṃ pratyālikhet srauvavattadaṣṭamam / caturbhāgīyākṣṇayobhayato bhedo navamam || āpśus_16.10 || akṣṇayā ubhayataḥ karṇena bhedanaṃ khaṇḍanaṃ tasyāścaturbhāgīyāyāstathāvidhaṃ navamaṃ karaṇam / pādamātraṃ pādeṣṭakā tribhiriti // upadhāne ṣaṣṭiḥṣaṣṭiḥ pakṣayoḥ prathamā udīcīrnir upadadhyāt || āpśus_16.11 ||pucchapārśvayor aṣṭāvaṣṭau ṣaṭhyayas tisro 'gre tata ekān tatas tisraḥ tata ekā || āpśus_16.12 || pucchāpyaye caturthyau viśaye | tayos tu paścāt pañcamyāv anīkasaṃhite || āpśus_16.12 || upadhānakāle ekasmin pakṣe ṣaṣṭiḥ prathamā udīcīrudagāyatā nidadhyāt -- upadadhyāt triṃśatrriṃśadviparyasya kāritāḥ / evamuttarapakṣe 'pi / pucchasya pārśvayorubhayoḥṣaṣṭayaḥ aṣṭāvekasmin pārśve 'parasmiṃśvāṣṭau / kathamityāha -- pucchāgre tisraḥ tāsāṃ purastādekām / evamuttarasmin pārśve viparyasya kāritāḥ / pucche cātmani ca sthite tiryak -- tayoś ceti tayoḥ paścātpucche anīkasaṃhite -- mukhasahinte meṣayūthavat / ṣoḍaśaḥ khaṇḍaḥ karavindīyā vyākhyā catu -- mam triṃśadaṅgulāyāmaṃ pañcadaśavyāsaṃ yattatpañcamaṃ karaṇam // tasyā -- ṣaṣṭham pañcamasyākṣṇayā bhedaṃ kṛtvā ṣaṣṭhaṃ karaṇaṃ bhavati sā pādeṣṭakā / tasyaikatriṃśadaṅgulamanyat pañcadaśāṅgulamanyadakṣṇayā ekonaviṃśatitilādhikaṃ trayastriṃśadaṅgulam / etat ṣaṣṭhaṃ karaṇam // puruṣa -- mam caturviṃśatyaṅgulāyāmaṃ tadardhavistāraṃ caturaśraṃ kṛtvā tasya dakṣiṇata uttarataś ca tādṛśe caturaśre / evaṃ trīṇi caturaśrāṇi kṛtvā dakṣiṇottaracaturaśre dakṣiṇāparakoṭī pratyālikhet / evaṃ pārśvamānyau ṣaḍviṃśatyaṅgule aṣṭāviṃśatitilādhike / tiryaṅbhānyau catuviṃśatyaṅgule / etatsaptamaṃ karaṇam // evama -- ṣṭamam saptamavatrrīṇi caturaśrāṇi kṛtvā dakṣiṇaṃ dakṣiṇāparakoṭiṃ pratyālikheduttaramuttarāparakoṭiṃ prati / evamapi te eva pārśvamānyau pūrvaṃ pārśvaṃ dvādaśāṅgulaṃ paścimaṃ tu ṣaṭtriṃśadaṅgulaṃ / yadeva tadaṣṭamaṃ karaṇam // caturbha -- mam caturbhāgīyāyā ubhayato bhedo 'kṣṇayābhavet / iyamapi pādeṣṭakā / pārśvamānyau akṣṇayā ekaviṃśatyaṅgule saptatilasahite tiryagekaṃ triṃśadaṅgulam / evaṃ navamaṃ karaṇam / athopadhānamucyate-- upa -- dhyāt upadhānakāle dakṣiṇe pakṣe ṣaṣṭiḥ prathamā udīcīrnidadhyāt / uttare ca ṣaṣṭim / chāndaso vibhaktivyatyayaḥ / puccha -- ṣṭhayāḥ ṣaṣṭhakaraṇotpannā aṣṭāvaṣṭau pucchapārśvayoḥ / upadhānaprakāramāha ---- tisro -- kām pucchapārśvayorityeva / tisro 'gre pucchasya dakṣiṇaśroṇyāmekā prācī bāhyaviśeṣā / tasyā uttarato dve nānāgre viśeṣasahite / tayoḥ purastādekā bāhyaviśeṣā prāgagrā / tasyāḥ purastātpūrvavattisraḥ / tāsāṃ purastāt pūrvavadekā / evamudakpārśve 'pi // pucchā -- ye pucchātmasandhau dve caturthyau viśaye / aviśeṣādātmani pucchaṃ ca same // tayo -- hite tayoś ca paśāvat dve pañcamyāvartheṣṭake / anīkaṃ mukham / tena saṃhite meṣayuddhavat // ṣoḍaśaḥ khaṇḍaḥ sundararājīyā vyākhyā catu -- pañcamam triṃśadaṅgulāyāmaṃ pañcadaśāhgulavyāsaṃ / samakarṇaṃ dīrghacaturaśram / tasyā -- ṣaṣṭham puruṣa -- mam yathā purastātprādeśastiryaṅbhānī paścāttu prādeśatrayam / saptamāṣṭamayorubhayorapi pārśvaphalakāni saptaviṃśakāni ṣaṭtilonāni / catu -- mam caturbhāgīyāmubhayato 'kṣṇayābhinnāyāṃ catvāro navamā bhavanti trikoṇāḥ / teṣāmekaṃ karaṇaṃ navamaṃ / tasyaikaṃ phalakaṃ triṃśadaṅgulaṃ / anye ekaviśake saptatile / upa -- dhyāt prathamāḥ prathamakaraṇakṛtāḥ / evaṃ ṣaṣṭaya ityādiṣu udīcīrudagāyatāḥ // puccha -- ṣaṣṭayaḥ prāgāyatā etāḥ / āsāmupadhānaprakāramāha -- tisra -- kāḥ tisṛṇāṃ dve prāgagre / ekā pratyagagrā / pucchā -- ye udagagrā dakṣiṇāgrā ca / te ātmānaṃ pucchaṃ ca pañcadaśāṅgulāvete / tayo -- hite anīkasaṃhite mukhasaṃhite / udagāyate / ṣoḍaśaḥ khaṇḍaḥ kapardibhāṣyam śeṣe daśa caturthyaḥ śroṇyaṃseṣu cāṣṭau prācīḥ pratīcīś ca || āpśus_17.1 || pucchaśeṣe caturthyo daśa tiryagāyatāḥ / śroṇyaṃseṣu cāṣṭau śroṇyāścatasraḥ prāgāyatāḥ / uttarasyāṃ dakṣiṇasyāṃ ca viparyasya kāritāḥ / aṃsayośvaivam / śeṣe ca ṣaḍviṃśatir aṣṭau ṣaṣṭayaś catasraḥ pañcamyaḥ || āpśus_17.2 || ātmani śeṣe śiṣṭe deśe ṣaḍviṃśatiścaturthyaḥ / aṣṭau catasraḥ pañcamyaḥ / tāsāmupadhānamārga ucyate -- viśayānāṃ mārge tiryagātmani caturdaśa caturthyaḥ / tāsāṃ pārśvayordve dve prācyau ca viparyasya kārite / uttare pārśve caturdaśānāmeva pārśvayormadhye dve dve tiryak / etāḥṣaḍviṃśatiścaturthya upahitāḥ / catasraścaturbhāgīyākoṇeṣu sthitāḥ / tāsu catasraḥ pañcamyaḥ tiryak / ṣaṣṭayaśvāṣṭau tiryageva // śirasi caturthyau viśaye | tayoś ca purastāt prācyau || āpśus_17.3 || eṣa dviśataḥ prastāraḥ || āpśus_17.4 || tayorviśayayoḥ purastātprācyau caturthyau viparyasya kāritā dakṣiṇataḥ / eṣeti / kirmathamidam yāvatā dviśata eva? paribhāṣeyam / yo 'yaṃ prastāro dviśata(ḥsa) iti paribhāṣyate / saṅkhyāṃ pūrayedityukte dviśata eva pūryate / itarathā kā saṃkhyā pūrayitavyeti na jñāyate / asti sahasrasaṃkhyeti cenna / pratiprastāraṃ pūrayediti vacanamanarthaṅkaṃ sampadyate / tasmātparibhāṣeyamiti // aparasmin prastāre pañcapañca nirṇāmayordvitīyāḥ | apyayayoś ca tṛtīyā ātmānam aṣṭabhāgāvetāḥ || āpśus_17.5a || dvitīyā vakrībhūtāḥ / nirṇāmo vakrapradeśaḥ / tasmin pradeśe pañcapañca dvitīyāḥ / apyayayoś ca tṛtīyāḥ -- pakṣāpyayayośtṛtīyā ātmānamaṣṭabhāgāvetā vyāptāḥ / caturbhāgīyeṣṭakāmātramātmani sthitāḥ / pañchapañca viparyasya kāritā uttare pakṣāpyaye / śeṣe pañcacatvāriṃśat prathamāḥ prācīḥ || āpśus_17.5b || dakṣiṇe pārśve pañcaviṃśatiḥ / dakṣiṇe pakṣe uttare pārśve pañcaviṃśatiruttare pakṣeviṃśatiḥ / pucchapārśvayoḥ pañcapañca saptamyaḥ || āpśus_17.6a || uttare pārśve viparyasya kāritāḥ / dvitīyacaturthoś cānyatarataḥ pratisaṃhitām ekaikām || āpśus_17.6b || dvitīyāyāṃ rītyāṃ catutharyāṃ ca rītyāṃ anyasminpārśve ekaikā saptamī / ekā dakṣiṇe pārśve viparyasya kāritā / aparā uttare pārśve // śeṣe trayodaśāṣṭamyaḥ || āpśus_17.6c || pucchadeśe trayodaśāṣṭamyaḥśerate / śroṇyaṃseṣu cāṣṭau caturthyo dakṣiṇā udīcīś ca || āpśus_17.7a || dakṣiṇasyāṃ dakṣiṇāyate viparyasya kārite / uttarasyāṃ śroṇyāṃ udagāyate / dakṣiṇeṃ'se udagāyate viparyasya kārite // śeṣe ca viṃśatis triṃśat ṣaṣṭhayaḥ ekāṃ pañcamīm || āpśus_17.7b || cakāreṇa caturthyo 'nukṛṣyante / triṃśat ṣaṣṭhayaḥ ekā ca pañcamī / tāsāmupādhānadeśa ucyate -- ātmano dakṣiṇe pārśve daśa catur thyaḥ / pañca prācīḥ pañca pratīcīḥ evamuttare pārśve / madhye triṃśat ṣaṣṭhayaḥ prācīḥ ekā ca pañcamī / tāsāṃ pañcadaśa prācīḥ // śirasi caturthyau tayoś ca purastāccatasro navamyaḥ || āpśus_17.8 ||eṣa dviśataprastāraḥ || āpśus_17.9 ||vyatyāsaṃ cinuyād yāvataḥ prastārāṃś cikīrṣet || āpśus_17.10 || navamyaścatasraḥ purastāt / eṣeti -- gatametat / kimarthamidam? niyamārtham / kimatra niyamyate? viṣamadviśataprastāro niyamyate nopari śyenaḥ / śyena eva niyamyate nānyaḥ / kathamavagamyate nānya iti? prastārapūraṇavacanāt -- tatrāpi vyatyāsaṃ cinuyādityetadevoktaṃ na pūraṇavacanam / tasmādanye dviśataprastārāḥ / atraiva paribhāṣitatvāt / iṣṭakākaraṇe pañcacatvāriṃśadaṅgulaṃ dakṣiṇena gṛhītvā caturthīḥ kārayet / viparyastāḥ savye / vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet iti / gatametat / atra ślokā bhavanti -- ekonaviṃśatistiryagaṅgulaṃ satiladvayam / yathā bhavettathā kāryā yathāyoganataṃ tu tat // yathodīcyeva ṣaḍbhāge ṣaṣṭhabhāgena vardhanam / karaṇasya tṛtīyasya yathāyoganataṃ bhavet // sa viśeṣaścaturthasya dvicatvāriṃśadaṅgulam / caturdaśatilairyuktaṃ karaṇasya bhaviṣyati // ṣaṣṭhasya karṇaphalakaṃ syātrrayastriṃśadaṅgulam / aṣṭādaśatilairyuktaṃ itare sūtracedite // pārśvasthāḥ saptamasyeyaṃ viṃśatyaḥ saha saptabhiḥ / ṣaḍhbhireva tilairūnaṃ phalake 'ṣṭāṣṭamasya ca // prathamena tṛtīyena viparyasya punaḥ punaḥ / tathā saptamaṣaṣṭhābhyāṃ kārayediṣṭakāḥ kratau // pañcatriṃśadviparyasya caturthenāpi kārayet / etāvadeva kuśalāḥ iṣṭakākaraṇe viduḥ // pucche tiryaṅnidhātavyāḥ catutharyā daśa coditāḥ / yośvāntarā tiryak caturthyaḥsyuścaturdaśa // caturthyaḥ pārśvayostāsāṃ ṣaṭṣaṭtiryaktu madhyamāḥ / koṇeṣu tiryak pañcamyaḥ ṣaṣṭhaśvāṣṭau tathāvidhāḥ / āpucchasyāpyayāttadvat śirasi triṃśadiṣyate / prācyaśvaiva pratīcyaś ca prācīṣveva ca pañcamī // caturthyaḥ pārśvayostāsāṃ tathā śiṣṭe ca viṃśatiḥ / anyatsarvaṃ yathāsūtraṃ prastāro dviśataḥ kratau // śroṇyā caiva tathaivāṃsau ṣaṭsu tveva tatāvidhā / caturthyo ................... dakṣiṇa na paitāḥ // śroṇyordakṣiṇa vijñeyaṃ tathā caivāṃsa uttare // ityāpastamba sūtravivaraṇe kapardisvāmibhāṣye śulbākhyapraśne pañcamaḥ paṭalaḥ. karavindīyā vyākhyā śeṣer -- thyaḥ pucche daśa caturthakaraṇaniṣpannāḥ tiryagāyatāḥ // śroṇyaṃ -- ś ca evaṃ śroṇyoścatasraḥ uttarapārśve viparyasya kāritāḥ // śeṣe -- myaḥ śeṣe ceti cakārāccaturthyo 'nuṣajyante / ātmaśeṣe ṣaḍviṃśatiścaturthyaḥ / aṣṭau ca ṣaṣṭayaḥ / catasraḥ pañcamyaḥ / tā etā aṣṭātriṃśat / asāmupadhānamucyate -- śirasi -- stā pucchagataviśayānāṃ madhye tiryagātmani caturdaśa caturthyaḥ prācyo rītayaḥ / tāsāṃ pārśvayoḥ paścāddvedve purastā dvedve dakṣiṇata uttarataś ca / tā aṣṭau / aṣṭānāṃ catasraḥ prācyaścatasraḥ pratīcyaḥ / caturdaśānāmeva pārśvayormadhye dakṣiṇata uttarataś ca dvedve / tāścatasraḥ / evaṃ ṣaḍviṃśatiścaturthyaḥ / atrānupahitāḥ koṇek / catvāraśvatu rbhāgīyādeśāḥ / teṣu catasraḥ pañcamyaḥ tiryak / ṣaṣṭiśvāṣṭau tiryageva / śirasi pratyekaṃ dakṣiṇottarataḥ prācyau tayorviṃśayayoḥ purataḥ prācyau caturthyau / evaṃ bāhyaviśeṣe // eṣa dviśataḥ prastāraḥ upadānavidhigatadeśādi saṃkhyāsamudāyavaśena prastāre śatadvaye siddhe 'pi dviśataḥ prastāra iti vacanaṃ prastāre dviśatatvasiddhikaraṇāya // apa -- kriyāḥ nirṇāmaḥ pakṣayormadhye vakrapradeśa ityuktam / tasmin dvitīyāḥ dakṣiṇottarapakṣayoḥ pañcapañca nirṇāmānurūpamupadheyāḥ // apya -- vetāḥ tṛtīyakaraṇāvetāḥ pañcapañcaivāṣṭabhāgena vardhitenātmānamavagatāḥ ṣaḍbhāgena pakṣam // śeṣe -- prācīḥ dakṣiṇapakṣasya dakṣiṇabhāge pañcaviṃśatiḥ / uttarapakṣasya uttarabhāge pañcaviṃśatiḥ dakṣiṇe viṃśatiḥ // puccha -- myaḥ pucchasya dakṣiṇe pārśve pañca saptamyaḥ / uttare pañca prācyo rītayaḥ // dvitī -- kām anenānyayoḥ saptamyorupadhānamucyate / pucchapārśvagatasaptamīrītyoranyatarasyāṃ rītyāṃ dvitīyā / pratisaṃhitāmekāmanyasyāṃ caturthīpratisaṃhitāṃ caikāṃ saptamīmupadadhyāt / evaṃ dvādaśa saptamya upahitā bhavanti // śeṣe -- ṣṭamyāḥ pucchaśeṣe aṣṭamakaraṇotpannāḥ trayodaśodīcyaḥ pañca rītayaḥ / pucchāgre pārśvagatayoḥsaptamyormadhye pañcāṣṭamyau / nanāgrā dvitīyāyām / tisṛṇāṃ saptamīnāṃ madhye tisro 'ṣṭamyaḥ / tṛtīyāyāṃ ca tisraḥ / caturtharītyāṃ tisṛṇāṃ saptamīnāṃ madhye ekā / pañcamarītyāṃ saptamyormadhye ekā / evaṃ trayodaśāṣṭamyaḥ yathāyogaṃ prāgagrāḥ pratyagagrāś ca bhaveyuḥ // śroṇyaṃsebhyaś ca śroṇyaṃ -- ś ca śroṇyoścatasraḥ pratyekaṃ dvedve dakṣiṇayordakṣiṇā uttarayoruttarāḥ / sarvā bāhyaviśeṣāḥ // śeṣe -- mīm ātmaśeṣe viṃśatiḥ / cakāreṇa vacanābhāve śirasicaturthyau / tayoś ca purastāt catasro navamyaḥ // eṣa dviśataḥ prastāraḥ prastāraśatadvayāniyamaśaṅktānirākaraṇāya dviśatavacanam // vyatyāsarṃ -- ṣet gatam // atha phalakānāṃ prajambhanamucyate -- prathamakaraṇasya viṃśatyaṅgulā tiryaṅmānī prajambhite yathaikonaviṃśatiraṅgulayaḥsāṣṭādaśatiladvayaṃ ca ṛjvavasthitā bhavati, tathā karaṇaṃ prajambhayet / vakṣyamāṇaprakāreṇa dvitīyasya karaṇasya pakṣanamnī caturviṃśatyaṅgulā sārdhasaptatilā / tasyāḥṣaṣṭho bhāgaścatasro 'hgulayaḥ sapādatilaś ca / tena dvitīyakaraṇasya dīrghatayā catvāriṃśadahgulayoḥ phalakayormadhye catuviṃśatyaṅgule ekasminnunnatiṃ ca kuryāt; yathā tasya bhāgadvayamekaikaśaḥ pūrvakarṇasadṛśaṃ bhavati tatheti / dṛtīyasya tu ṣaṣṭhāṣṭabhāgasandhau namanaṃ / ṣaṣṭhaṃ bhāgaṃ pūrvavannamayet / aṣṭamasya tu namanamātmānurūpaṃ ṛjvavasthānameva / tasminnamanaṃ ṣaṣṭhāpekṣayā / tatra ślokāḥ ---- śyene prathama ādyasya karaṇasya prajambhanam / dvitīyasya tṛtīyasya cocyate phalakānatiḥ // asmin śyene tvādimsya karaṇasya prajambhanam / pucchasya pakṣakaraṇī ṣaṣṭhasyāsau yathārjavam // dvitīyasya tṛtīyasya pakṣakāṇāṃ nateḥ phalam / vyāsasya pakṣakaraṇīṃ ṣaṣṭhatānādime natiḥ // ekonaviṃśatyaṅgulyaḥsāṣṭāṃśaṃ ca tiladvayam / tiryaṅbhānī yatā sā syāttathā rajjvā prajambhayet // sapādatilasaṃyuktacaturaṅgulamātrataḥ / pakṣasya namanī ṣaṣṭhaḥ tena syātphalakānatiḥ // evaṃ dvitīyaśyenoktamārgeṇonnīya jambhanam / karaṇasya vidhātavyaṃ phalakānamanaṃ tathā // iti karavindasvāmikṛtāyāṃ śulbapratīpikāyāṃ pañcamaḥ paṭalaḥ sundararājīyā vyākhyā śeṣer ---- thyaḥ puccha udagāyatāḥ / śroṇyaṃaś ca ātmanaḥ śroṇyaṃseṣu dvedve bāhyaviśeṣe / śeṣe pañcamyaḥ ātmaśeṣe ṣaḍviṃśaticaturthyaḥ prācyaḥ pratīcyaḥ / tatra madhyarītyoḥ saptasaptodagagrā dakṣiṇāgrāś ca / dvitīyapañcamarītyoḥ pañcapañca matāḥ / samamadhye dakṣiṇottare anyāḥ prākpratīcyaḥ / ādyantarītyormadhye ekaikacaturthyau dakṣiṇottarayoḥ paścātpurastācca dvedve ṣaṣṭhayau / tāśvāṣṭau dakṣiṇottarāḥ / tadrītyoḥ śeṣe catasraḥ pañcamya udagāyatāḥ / śirasi caturthyau viśaye apyaye pucchāpyayavat / tayo cyau bāhyaviśeṣe caturthyau / eṣa stāraḥ ato 'tra saṃkhyāpūraṇāya kartavyo yatna ityarthaḥ / apara tāmekaikām anyatarataḥ dakṣiṇe pārśve uttare vā dvitīyacaturthībhyāṃ saptamībhyāṃ saṃhitāmekāṃ saptamīmantarupadadhyāt // śeṣe ṣṭamyaḥ ṣuccha śeṣe / śroṇyaṃacīś ca dvedve bāhyaviśeṣe / śeṣe pañcamī ātmaśeṣe viṃśatiścaturthyaḥ prāgāyatāḥ / madhye prāgāyatābhiḥ ṣaṣṭhībhirdvātriṃśatā dve rītī / tayordakṣiṇasyāṃ dve uddhṛtya ekāṃ pañcamīṃ nidadhyāt // śirasi caturthyau udagāyate // tayo myaḥ udagāyatāḥ // eṣa stāraḥ -- vyatyā rṣet iti śrī sundararājakṛtāyāṃ śulbapradīpikāyāṃ pañcamaḥ paṭalaḥ kapardibhāṣyam śyenacitaṃ cinvīta suvargakāma iti vijñāyate || āpśus_18.1 || vakrapakṣo vyastapuccho bhavati | paścāt prāṅ udūhati | purastāt pratyaṅ udūhati | evam iva hi vayasāṃ madhye pakṣanirṇāmo bhavatīti vijñāyate || āpśus_18.2 || asyāḥ śruteḥ punarupanyāso mārgāntaraṃ pratipādayitum / athavā anyaivaiṣā śrutiḥ / iyamevākāramārgatā / vakreti -- gatametat / puruṣasya ṣoḍaśabhir viṃśaṃ śataṃ sāratniprādeśaḥ saptavidhaḥ saṃpadyate | tāsāṃ catvāriṃśadātmani tisraḥ śirasi pañcadaśa puccha ekatriṃśad dakṣiṇe pakṣe tathottare || āpśus_18.3 || puruṣasya ṣoḍaśamāgaḥ ṣoḍaśī / tābhirviṃśottaraṃ śataṃ saṃpadyate / parigaṇanāyāṃ kriyamāṇāyāṃ etāvatyaḥ ṣoḍaśyaḥ saptārdhe śerate / sapta sthāpayitvā ṣoḍaśībhirguṇite dvādaśottaraṃ śatam / ardhapuruṣe dvādaśasu aṣṭau / kṣipte viṃśatiḥ / evaṃ viṃśottaraṃ śataṃ sampannam / tāsāmiti -- tāsāṃ ṣoḍaśīnāṃ catvāriṃśadātmanyupadheyāḥ; tisraḥśirasi; sarvatra nidheyā iti śeṣaḥ / pañcadaśa pucche / dakṣiṇe pakṣe ekatriṃśat tathottare / ekatriṃśaduttare pakṣe / kathametā nidheyā ityucyate -- adhyardhapuruṣas tiryag dvāv āyāmata iti dīrghaṃ caturaśraṃ vihṛtya śroṇyaṃsebhyo dve dve ṣoḍasyau nirasyet | catvāriṃśat pariśiṣyante | sa ātmā || āpśus_18.4 || adhyardhapuruṣā tiryaṅbhānī dvipuruṣā pārśvamānī / evaṃ dīrghacaturaśraṃ vihṛtya śroṇībhyāmaṃsābhyāṃ ca dve dve ṣoḍaśyau pratyekaṃ nirasyet -- tyajet / akṣṇayā .... yathā śroṇyaṃseṣu catvāri caturaśrāṇi ardhapuruṣapramāṇāni kṛtvā akṣṇayānyārdhāni nirasyet / śiṣṭaṃ catvāriṃśat / sa ātmā // śirasyardhapuruṣeṇa caturaśraṃ kṛtvā pūrvasyāḥ karaṇyā ardhāt tāvati dakṣiṇottarayor nipātayet || āpśus_18.5a || gatametat -- tisraḥ pariśiṣyante | tac chiraḥ || āpśus_18.5b || tisraḥśiṣṭāḥ / tacchiraḥ / puruṣas tiryag dvāv āyāmataḥ ṣoḍaśabhāgaś ca dakṣiṇaḥ pakṣaḥ | tathottaraḥ || āpśus_18.6 || puruṣamātrā tiryaṅbānī / dvipuruṣā pārśvamānī / puruṣaṣoḍaśamāgāśvārdhenāṣṭāhgulamātraṃ dakṣiṇe pakṣe cāmāmaḥ / tadvadevottarapakṣaḥ // pakṣāgrepakṣāgre puruṣacaturthena catvāri caturaśrāṇi kṛtvā tāny akṣṇayā vyavalikhyārdhāni nirasyet | ekatriṃśat pariśiṣyante || āpśus_18.7 || pakṣayoragre pratyekaṃ puruṣacaturthapramāṇena catvāri caturaśrāṇi kṛtvā tānyakṣṇayā karṇemālikhya ardhāni nirasyet / sucyavaddakṣiṇapakṣāgrāṇi bahirbhūtāni nirasyet / dvipuruṣāyāme dvātriṃśat ṣoḍaśyo bhavanti / ṣoḍaśabhāgena caikā / tāsu dvayostyaktayoḥ ekatriṃśatpariśiṣyante // pakṣāgram utsṛjya madhye pakṣasya prācīṃ lekhām ālikhet || āpśus_18.8a || pakṣāgramiti puruṣacaturthena kṛtāni caturaśrāṇi lakṣyante / pakṣāyāme puruṣacaturbhāgārdhamutsṛjyetyarthaḥ / madhye pakṣasya pragāyatāṃ lekhāmālikhet // pakṣāpyaye puruṣaṃ niyamya lekhāyāṃ puruṣānte nitodantukuryāt | nitodāt prācīnaṃ puruṣānte nitodaṃ nitodayor nānāntāv ālikhet | tatpakṣinamanam | etenottaraḥ pakṣo vyākhyātaḥ || āpśus_18.8b || ātmapakṣasandhau puruṣamātraṃ veṇuṃ niyamya lekhāyāmeva puruṣasyānte veṇorante lakṣaṇaṃ kuryāt / tasmānnitodātpāgāyataṃ prācīnaṃ veṇuṃ lekhāyāmeva nidhāyāntye chidre śaṅkuṃ lakṣaṇaṃ vā nihatya nitodayorantau nānā ālikhet / aparasmānnitodādā rabhyāparāntamālikhet / pūrvasmānnitodāccārabhya pūrvāntamiti / tatpakṣanamanaṃ pakṣasya vakratā / eteneti uttarapakṣanamanamapyevaṃ kuryāt // aṣṭādaśaḥ khaṇḍaḥ dvipuruṣaṃ pascādardhapuruṣaṃ purastāc caturbhāgonaḥ puruṣa āyāmo 'ṣṭādaśakaraṇyo pārśvayos tāḥ pañcadaśaparigṛhṇanti | tat puccham || āpśus_19.1 || paścāttiryaṅbhānī dvipuruṣā / purastādardhapuruṣā / pādonapuruṣāyāmā / pārśvayoraṣṭādaśaṣoḍaśīḥ karoti / aṣṭādaśakaraṇī sā pārśvayoḥ / tā etāḥ pañcadaśaṣoḍaśīḥ parigṛhranti / kathamardhapuruṣavyāsā pādonapuruṣāyāmā ṣaṭkaroti? tasyābhiyo dve caturaśre same sarvataḥ pādonapuruṣamātre / tāvakṣṇayā likhet / ekaikamardhaṃ tyajet / śiṣṭaṃ pratyekamardhapañcamaṃ karoti / ardhapañcamaṃ ardhapañcamaṃ nava / navasu ṣaṭsu kṣipteṣu pañcadaśa / tatpuccham // karavindīyā vyākhyā śyenā -- yate dvitīyaśyenamupadeṣṭuṃ saiva śrutiḥ punarapi paṭhitā / tatra viśeṣamāha ------ puruṣasya --t tare ṣoḍaśīḥ -- ṣoḍaśabhāgaparimitāḥ / tābhiḥ ṣoḍaśībiḥ / sāratniprādeśaḥsaptavidho 'gnirviṃśatiśataṃ saṃpadyate / tathāhi -- sapta sthāpayitvā ṣoḍaśībirguṇite dvādaśottaraṃ śataṃ bhavati / ardhe ṣoḍaśībhirguṇite aṣṭau / teṣvaṣṭasu kṣipteṣu viṃśatyuttaraṃ śataṃ ṣoḍaśyo bhavanti / tāsāṃ catvāriṃśadātmani catvāriṃśat ṣoḍaśinīkṣetrāṇyātmetyarthaḥ / tisrāḥśirasi ṣoḍaśyaḥsyuḥ / pañcadaśa pucche / pañcadaśaṣoḍaśyaḥ pucchakṣetram / ekatriṃśaddakṣiṇe pakṣe / tathottare pakṣe / ekātriṃśat ṣoḍaśīkṣetraṃ dakṣiṇaḥ pakṣa uttaraś ca / evaṃ vibhajya vimānamāha ---- adhya -- tmā anupṛṣṭhayaṃ catvāriṃśaddve śate cāṅgulaya āyāmaḥ / vistāro 'śītiśatamaṅgulyastiryak / evaṃ dīrghaṃ caturaśraṃ vihṛtya śroṇyaṃseṣvardhapuruṣapramāṇāni catvāri caturaśrāṇi kṛtvā tānyātmapārśvamānīniṣṭhakoṇataḥ tiryaṅbhānīniṣṭhakoṇaṃ pratyakṣṇayālikhet / lekhānāṃ bahirbhūtāstyajet / catvāriṃśadavaśiṣyante / sa ātmā bhavati / katham? āyāmato 'ṣṭau ṣoḍaśyaḥ / tiryak ṣaṭ / aṣṭau ṣaḍguṇitā aṣṭācatvāriṃśat / tatra śroṇyaṃsebhyo dvedve nirasyāṣṭau nirastā bhavanti / śiṣṭacāśvatvāriṃśadātmani bhavanti // śirasya -- cchiraḥ śiraḥ pradeśe ātmanoṃ'sayoḥ purataḥ pṛṣṭhayāyāmardhapuruṣeṇa caturaśraṃ kṛtvā pūrvasyāḥ karaṇyāḥ ityādikṛte tisraḥ pariśiṣyante / tacchiro bhavati // puru --t taraḥ puruṣamātraṃ tiryagāyāmaḥ / dvipuruṣamātramardhāṣṭamāṅgulayaś ca / evaṃ dakṣiṇe pakṣe dīrghacaturaśraṃ kṛtvā / tathottare 'pi // pakṣāgre -- nte pakṣsyāgre puruṣacaturthena triṃśadaṅgulena catvāri caturaśrāṇi kṛtvā tāni pratyekaṃ dakṣiṇāpratyagvyavalikhya pūrvāṇyardhāni nirasyet / evamekatriṃśat ṣoḍaśyaḥ pariśiṣyante / sa dakṣiṇaḥ pakṣaḥ / kathaṃ? pakṣe dvātriṃśatṣoḍaśyaḥ / ṣoḍaśo bhāgaśvaikaḥ / tāstrayastriṃśat / tābhyāṃ caturṣvardheṣu nirasteṣu ekatriṃśatpariśiṣyante / evamevottaraḥ pakṣaḥ / tatra caturakṣāṇyuttarāpratyāgakṣṇayāvilikhya pūrvārdhāni nirasyet // pakṣāgra -- manam pakṣāgramutsṛjya triṃśadaṅgulamapahāya madhye pakṣasya prācīṃ lekhāmālikhet / pakṣāgre utsṛṣṭe śeṣaḥ pakṣaḥ ardhatṛtīyāṅgulonaviṃśatyadhikaśatadvayāṅgulam / tasya madhye sapādāṅgulonadaśādhikaśatāṅgulena paścādārabhya pragāyatāṃ lekhāṃ pakṣamatītyālikhet / paścime pakṣāpyaye puruṣamātraṃ veṇuṃ nidhāya niyamyāparaṃ veṇorantaraṃ dakṣiṇāprāk lekhāyāṃ nipātayet / sa paścima pakṣāntāt prākpañcāśadaṅgule pañcaviṃśatitilādhike nipatati / tatra nitodaṃ--binduṃ kuryāt / tasmācca prācīnalekhāyāmeva puruṣamātre dvitīyaṃ nitodaṃ kuryāta / nitodayoḥ nānāntāvālikhet / nitodayorārabhya pakṣāntāvabhi nānāpṛthak ālikhet / paścimānnitodādārabhya paścimapakṣāgraṃ pakṣāpyayaṃ ca pratyagālikhet / tatpakṣanamanaṃ -- tadetatpakṣasya namanaṃ bhavati / pūrvasmannitodādārabhya pūrvaṃ pakṣāgraṃ pakṣāpyayaṃ ca pratyagalikhet / tat pakṣanamanaṃ -- pakṣasya namanaṃ bhavati / ete -- taḥ ṛjuḥ // dvipu -- ccham pucchasyāgraṃ dvipuruṣapramāṇam / tasya mūlamardhapuruṣapramāṇaṃ / āyāmaścaturbhāgonaḥ puruṣaḥ / aṣṭādaśakaraṇyau pārśvayoḥ / aṣṭādaśa karotītyaṣṭādaśakaraṇī / ṣoḍaśīnāṃ prakṛtatvāttāsāṃ aṣṭādaśānāṃ karaṇī / te khalu triṣoḍaśīpramāṇanavatyaṅgulasamacaturaśrasyākṣṇayābhūte / tathāhi -- pucchamūlāddakṣiṇataḥ uttarataś ca pārśvamānī tiryaṅbhānī caturbhāgonapuruṣapramāṇopetā / tribhirnaveti navaṣoḍaśīkṣetrasyākṣṇayārajjubhūte / atra caturaśrasyākṣṇayārajjuḥ dvistāvatīṃ bhūmiṃ karotīti te 'ṣṭādaśakaraṇyau ṣoḍaśīnām / tā etāścatasraḥ karaṇyaḥ / dviṣoḍaśikāṣṭaṣoḍaśike tiryaṅbhānyāvaṣṭā daśakaraṇyau pārśvamānyau pañcadaśa ṣoḍaśīḥ parigaṭahṇanti / katham? ardhapuruṣavyāsā pādonapuruṣāyāmā ṣaṭkaroti / tasyābhito dve caturaśre same sarvataḥ pādonapuruṣamātre / tāvakṣṇayā likhet / śiṣṭaṃ pratyekamardhapañcamaṃ karoti / ardhapañcamamardhapañcamaṃ ca nava / navasu ṣaṭsu kṣipteṣu pañcadaśa / tatpucchaṃ -- pucchaṃsaṃjñaṃ bhavati / karaṇānyucyante // sundararājīyā vyākhyā athoktameva śyenacitaṃ prakārāntareṇa vyākhyātuṃ brāhnaṇaṃ punarupanyasyati------ śyena -- yate puruṣasya -- dyate ṣoḍaśyaḥ -- ṣoḍaśāṃśāḥ / tāścaturbhāgīyā iṣṭakāḥ viṃśatyadhikaṃ śataṃ / "śadantaviṃśateśveti' ḍaḥ / sāratniprādeśaḥ saptavidhogniḥ puruṣakṣetrasya ṣoḍaśībhirviṃśatyadhikaṃ śataṃ sampadyate // tāsāṃ -- tmani ātmani catvāriṃśat ṣoḍaśyo bhavanti // tisraḥ --t tare athātmano vimāna āha -- adhyardhātmā ṣoḍaśīnāṃ nirasnaprakāro 'pyayāna prati śroṇyaṃsānityukto veditavyaḥ / śira ttaraḥ ṣoḍaśabhāgor'dhāṣṭamā aṅgulayaḥ / aratniprādeśarahitaprakṛtike tu pūrvavat pakṣāyāmasya triṃśadaṅgulahānirdraṣṭavyā / dvipuruṣāyāme dvātriṃśat ṣoḍaśyaḥ / ṣoḍaśabhāgena caikā / evaṃ trayastriṃśat / tataḥ-- pakṣā -- ṣyanye dakṣiṇeṣāṃ dakṣiṇapūrvāṣyardhāni nirasyet / uttareṣāmuttarapūrvāṇi / pakṣā namanaṃ pakṣāṅgra triṃśadaṅgulaṃ caturaśrakṛtamutsṛjya śirasi pakṣasya sārdhasaptadaśadviśatāṅgulasya madhye lekhāṃ kṛtvā pakṣāpyayasyāparānte puruṣamātraṃ veṇuṃ niyamya tasyāṃ lekhāyāṃ nipātayet / sā yatra nipatati lekhāyāṃ tatra nitodaṃ kuryāt / śaṅkuṃ nihanyāt tatra puruṣaṃ niyabhya tataḥ purastātpuruṣānte nitodaṃ kṛtvā tadanuguṇaṃ pūrvāparāvantāvālikhet / pūrvaśyene dvipuruṣāṃ rajjumityuktameva saṃnamanamatra prakārāntareṇoktamanusandhātavyam // ete -- khyātaḥ dvipu -- pucchaṃ aṣṭādaśānāṃ ṣoḍaśīnāṃ karaṇyo nava tilayukte saptaviṃśatiśatāṅgule pārśvayorakṣṇayārūpe bhavataḥ / pucchātmaśirasāṃ ṣoḍaśī saṃkhyā bhūmau likhitvā draṣṭavyā // kapardibhāṣyam ṣoḍaśīṃ caturbhiḥ parigṛhṇīyāt || āpśus_19.2a || puruṣasya ṣoḍaśabhāge yā tiṣṭati sā ṣoḍaśī / tāṃ caturbhiḥ phalaikaḥ vakṣyamāṇaiḥ parigṛhṇīyāt -- kārayediti yāvat / aṣṭamena tribhir aṣṭamaiś caturthena caturthasaviśeṣeṇeti || āpśus_19.2b ||ardheṣṭakāṃ tribhir dvābhyāṃ caturthābhyāṃ caturthasaviśeṣeṇeti || āpśus_19.3 ||pādeṣṭakāṃ tribhiś caturthenaikaṃ caturthasaviśeṣārdhābhyāṃ ceti || āpśus_19.4 ||pakṣeṣṭakāṃ caturbhir dvābhyāṃ caturthābhyāṃ dvisaptamābhyāṃ ceti || āpśus_19.5 ||pakṣamadhyīyāṃ caturbhir dvābhyāṃ caturthābhyāṃ dvisaptamābhyāṃ ceti || āpśus_19.6 ||pakṣāgrīyāṃ tribhiś caturthenaikaṃ caturthasaptamābhyām ekaṃ caturthasaviśeṣasaptamābhyāṃ ceti || āpśus_19.7 || puruṣasyāṣṭamena pañcadaśāṅgulena / tribhiraṣṭamaiḥ -- tenaiva triguṇitena pañcacatvāriṃśadaṅgulena / caturthasaviśeṣeṇa -- caturbhāgasaviśeṣeṇa / "pramāṇaṃ tṛtīyena vardhayet' ityādinā vardhitena dvicatvāriṃśadaṅgulena caturdaśatilayuktena / evametaiścaturbhiḥ kāritā ṣoḍaśī / ardheṣṭakāṃ tribhiḥ parigṛhṇīyāditi sarvatra śeṣaḥ // dvābhyamiti -- triṃśadaṅgulābhyāṃ / saviśeṣeṇoktapramāṇena / etaistribhiḥ kārayet / pādeti -- gatametat / caturiti -- caturthenaikaṃ / caturthasya saviśeṣaḥ caturthasaviśeṣaḥ / tasyārdhābhyām / pakṣeti pakṣārthamiṣṭakā -- pakṣeṣṭakā / tāṃ caturbhiḥ parigṛhṇīyāt / dvābhyāṃ ceti -- dvābhyāṃ caturthābhyāṃ puruṣasaptamābhyāṃ / asya namanamupariṣṭādvakṣyate / pakṣamadhya -- gataṃ caturthābhyāṃ dvisaptamābhyāṃ vakrabhūtābhyāmityetaiścaturbhiḥ pakṣamadhyīyāṃ karoti / pakṣeti -- gatam / caturtheneti -- puruṣacaturthenaikaṃ caturthasaptamābhyāṃ vakrabhūtābhyāmekaṃ caturthasaviśeṣasaptamābhyāmeva // karavindīyā vyākhyā ṣoḍa -- ṇeti puruṣasya ṣoḍaśabhāge yā tiṣṭhāti sā ṣoḍaśī / tāṃ caturbhiḥ catuṣprakāraiḥ phalakaiḥṣoḍaśīṃ parigṛhṇīyāt -- sampādayet / aṣṭamena -- prakṛtatvāt purūṣasya / pañcadaśāṅguleneti yāvat / tribhiraṣṭamaiḥ pañcacatvāriṃśadaṅgulaiḥ / caturthena triṃśadaṅgulena / caturthasaviśeṣeṇa dvicatvāriṃśadaṅgulena sārdhacaturdaśatilādhikena akṣṇayāvasthitena / itiśabdaśvārthe / etenacaitena ceti -- aṣṭamī triraṣṭamyau pārśvamānyau / caturthatatsaviśeṣau tiryaṅbhānyau / caturthasyaiva saviseṣaprāptayarthaṃ caturthaśabdaḥ // evametaiścaturbhi.ḥ phalakaiḥ ṣoḍaśīṃ kārayet // ardhe -- ceti parigṛhṇīyāditi śeṣaḥ / ardheṣṭakāṃ tribhiḥ phalakaiḥ parigṛhṇīyāt / triṃśadaṅgulābhyāṃ dvicatvāriṃśadaṅgulena sacaturdaśatilena ca tribhiḥ phalakaiḥ // pāde -- ceti ekaviṃśatyaṅgulābhyāṃ sasaptatilābhyāṃ triṃśadaṅgulena caikena ceti tribhiḥ // pakṣā -- ti triṃśadaṅgulābhyāṃ saptadaśāṅgulābhyāṃ pañcatilādhikābhyāṃ ceti / pakṣeṣṭakāṃ dvābhyāṃ caturthābhyāṃ samābhyāṃ ca kārayet / asya ca namanamupariṣṭādvakṣyati // pakṣa -- ti pakṣamadhyamayogyā pakṣamadhyīyā / tāṃ triṃśadaṅgulābhyāṃ catu striṃśadaṅgulabhyāṃ dvisaptadaśāhgulābhyāṃ daśatilādhikābhyāṃ ceti caturbhiḥ // pakṣā -- ti pakṣāgrayogyā pakṣāgrīyā / tāṃ triṃśadaṅgulenaikaṃ pañcatilādhikasaptacatvāriṃśadaṅgulenaikaṃ tathaikonaviṃśatitilādhikena ekonaṣaṣṭayaṅgulenaikamiti tribhiḥ phalakaiḥ parigṛhṇīyāt / evaṃ ṣaṭ karaṇānyuktāni / pakṣeṣṭakāḥ pakṣamadhyīyāḥ pakṣāgrīyā iti trayāṇāṃ tatra tatropadhāne yogyatvāya kṣetrasamatvāya sundararājīyā vyākhyā athakaraṇāni-- ṣoḍaśīṃ -- ṇeti pūrvaśyenacaturthyeṣā / etāṃ caturbhiḥ phalakaiḥ parigṛhṇīyāt / tatrāṣṭamena tribhiraṣṭamairiti pārśvaphalake / uttare tiryakphalake / saviśeṣaṃ caturthaṃ caturthasya dvikaraṇī caturdaśa tilāḥ dvicatvāriṃśadaṅgulāḥ / ardhe ṇeti pāde ceti pūrvaśyenanamanyeṣā / caturthe triṃśadaṅgule pārśvaphalake / saptame sapañvratilasaptadaśāṅgule tiryakphalake / pakṣamadhyī ceti dve pakṣeṣṭake / samaste eṣā / pūvaśyene dvitīyāvadrūpaṃ / pakṣā ceti pakṣeṣṭakā -- ardheṣṭakā / samaste ekā / kapardibhāṣyam pakṣakaraṇyāḥsaptamaṃ tiryaṅmānī | puruṣacaturthaṃ ca pārśvamānī | tasyākṣṇayā rajjvā karaṇaṃ prajṛmbhayet || āpśus_19.8a || dīrghīkuryāt / anayeti karaṇī / pakṣakaraṇī -- pakṣasya karaṇī pakṣakaraṇī iṣṭakā / tasyā uktaṃ karaṇaṃ puruṣasaptamaṃ tiryaṅbhānī puruṣacaturthī pārśvamānīti / pakṣeṣṭakāṃ caturbhiriti / tameva dīrghībhūtaṃ karaṇaṃ prajambhayet -- dīrghīkuryāt / kathamekayā kṣṇayā rajjvāyatayā dīrghīkuryātkaraṇam? pakṣanamanyāḥ saptamena phalakāni namayet || āpśus_19.8b || pakṣanamanīti nitodalekhāmūlayorantarālam / tatsaptadhā vibhajya ekena bhāgena / kimuktaṃ bhavati? yāvatprajambhitena tasyāḥsaptamī tiryagbhavati tāvatprajambhayoditi / evaṃ yathā bhavati tathā phalakāni namayet / nataṃ namanaṃ kuryāt / pakṣanamanī sā pakṣāgrāṇāmapyevameva / tatra ślokaḥ ---- tilaiḥṣoḍaśabhirnyūnaṃ tiryaksyātṣoḍaśāṅgulam / tathā tathā caturbhyāṃ ca saptamābhyāṃ ca nāmayet // upadhāne catasraḥ pādeṣṭakāḥ purastāc chirasi | apareṇa śiraso 'pyayaṃ pañca | pūrveṇa pakṣāpyayāv ekādaśa | apareṇaikādaśa pūrveṇa pucchāpyayaṃ pañcāpareṇa pañca pañcadaśa pucchāgre || āpśus_19.9 || upadadhyāditi śeṣaḥ / purastācchirasi ghoṇākāre ekā / tasyāḥ paścāttisraḥ / apareṇeti -- karṇābharaṇavat / pādeṣṭakā eva / pūrveti -- ātmani pakṣāpyayayoḥ pūrastādekādaśa apareṇa pakṣāpyayāvekādaśa etā eva / pūrveti -- pūcchasyāpyayasya purastāt pañca paścācca pañca / pañcadaśeti -- pucchāgre pañcadaśa / tā evaitāḥ ṣaṭpañcāśatpādeṣṭakāḥ // ekonaviṃśaḥ khaṇḍaḥ karavindīyā vyākhyā ca vakratā kāryetyāha ---- pakṣaka -- yet prathamyāt sāmarthyācca pakṣeṣṭakākaraṇīviṣayamidam likhayā vibhaktasya pakṣārdhasya karaṇī pakṣakaraṇī / sā sapādāṅgulona daśaśatāṅgulā / tasyāḥsaptamaṃ sāṣṭādaśatilā pañcadaśāṅgulā ṛjvavasthitā prajambyamānasya karaṇasya yathā tiryaṅnānī bhavati tathā tatkaraṇaṃ ṛjvakṣṇayā prajambhayet -- prakarṣeṇa namayet / pārśvamānī tu prajmbhyamāne 'pi karaṇe puruṣacaturthameva / prajambhatiratrāpi mānārtha eva / etaduktaṃ bhavati -- karaṇasya ekasyāṃ koṭyāṃ rajjuṃ prabadhya tāṃ koṭimitārāṃ koṭiṃ prati akṣṇayā balena karṣayet / yathā ākarṣaṇe kṛte dvayoḥ koṭyoḥ sannikarṣeṇa pārśvamānyorantarālamṛjutvena pakṣkaraṇyāḥsaptamaṃ bhavati na nyūtaṃ nāpyadhikaṃ tathā prajambhayet / tiryaṅnānyorantarālamṛjvavasthitamapi puruṣacaturthameva / anena tiryaṅmānyā hrāsaḥ kriyate vakratvāya kṣetrasamatvāya ca / athavā sāṣṭādaśatilaṃ pañcadaśāṅgulaṃ tiryaṅmānīṃ kṛtvā triṃśaḍhaṅgulaṃ pārśvamānīṃ ca kṛtvā tābhyāṃ caturśraṃ vihṛtya tasyākṣṇayārajjvā pakṣeṣṭakākaraṇaṃ prajambhayet / etaduktaṃ bhavati -- uktaprakārākṣṇayārajjvadhikāṃ rajjuṃmītvā tayā pakṣeṣṭakākaraṇasyaikāṃ koṭiṃ badhvā tāṃ koṭiṃ anyā koṭiṃ pratyakṣṇayā jambhayet -- manayet / yathā tayoḥ koṭayorantarālaṃ etadakṣṇayārajjuḥsambhavati tathā namayedityarthaḥ / evaṃ kṛte asya karaṇasyaikākṣṇayārajjuḥ sārdhaddvayaṅgulena drāghīyasī bhavati / anyā tenaiva hasīyasī bhavati // vyākhyā dvitīyā yaiḥ kaiśviduktā nāñjasyabhāginī // pakṣeṣṭakākaraṇasya prajambhanena namanavidhimuktvā pakṣamadhyīyāpakṣāgrīyākaraṇayornamanasid dhayarthaṃ tatphalakānāṃ natirucyate -- pakṣanamanī -- yayā mātrayā pakṣo namyate sā pakṣanamanī / sā ca pakṣamadhyalekhāyāḥ prathamanitodāt paścimamātrā / sā ca pañcaviṃśatitilādhikapañcāśadaṅguletyuktā / tasyāḥsaptamaṃ sārdhāṣṭatilaṃ saptāṅgulaṃ / tena phalakāni pakṣamadhyīyāpakṣāgrīyākaraṇayordīrghāni yāni phalakāni tāni namayet -- vakīkuryāt / ayamarthaḥ -- yathā madhye kṛtena namanena pakṣmadhyīyāṃbhāgadvayaṃ pakṣakaraṇyā saptamaṃ tiryaṅmānī puruṣacaturthaṃ ca pārśvamānītyuktaprakāraṃ bhavati / tathā dvisaptaphalakayormadhye saptamamātre pakṣanamanyāḥsaptamena ekasmin phalake natimekasminnudañcaṃ kuryāt // tatra ślokāḥ -- pakṣeṣṭakāyāḥ karaṇaṃ tathā rajjvā prajambhayet / tasya tiryagyathā pakṣakaraṇyāḥsaptamaṃ bhavet // pakṣamadhyīyākaraṇe drāghīyaḥ phalakadvaye / namanīsaptamena syānnatiḥsaptamamātrake // pakṣāgrīyākaraṇasyāpyeṣaiva namanakriyā / saptameṃ'śe natistasya bhāgone 'nyo bhavedṛjuḥ // sāṣṭādaśatilaṃ tiryagyathā pañcadaśāṅgulam / bhāgānāmiṣṭakānāṃ ca tathā syābhamanakriyā // ādyaśyene tvādimasya karaṇasya prajambhanam / ṣa phalaṃ ṣaṣṭhaḥ pakṣakaraṇī ṣaṣṭhavyāso yathā bhavet // dvitīyasya tṛtīyasya praṣaṣṭhānāṃ nateḥ phalam / vyāsasya pakṣakaraṇī ṣaṣṭhatā nāṣṭame natiḥ // ādyaśyenaviṣayamidaṃ ślokadvayam // pakṣeṣṭakāḥ catasro 'tra ṣaṭca pādeṣṭakā api / coḍānākasadāmardhajānordaśamakāritāḥ // upa -- rasi upadhānakāle catasraḥ pādeṣṭakāḥśira (si) saḥ pūrvabhāge purastādupadadhyāt / tāsāṃ catasṛṇāmekā purastāt bāhyaviśeṣāt prāgagrā / tataḥ paścāttisraḥ / tāsu madhyamā pratyagagrā // apa -- pañca śiraso 'pyayasya parataḥ pañca / pratyagagre dve / apucchātpādāpyaye ityeva // pūrve -- daśa apareṇa -- pakṣāpyayayoḥ purataḥ / ātmanaikādaśa / pañca pratyagagrāḥ // apaśa -- śa apareṇa paścimapakṣāpyayayoḥ paścādekādaśa / ṣṭpratyagagrāḥ // pūrve -- ca pucchāpyayasya purataḥ pañca / tāsu pratyagagrāḥ tisraḥ // apa -- ca pucchāpyayasya purataḥ pañca / tāsu pratyagagre dve // pañca -- gre pucchāgre pañcadaśa upadheyāḥ / tāsu sapta pratyagagrāḥ / tā etāḥṣaṭpañcāśatpādeṣṭakāḥ // sundararājīyā vyākhyā pakṣa -- yet pakṣakaraṇī -- pakṣārdhasya tiryaṅmānī pādonanavaśatāṅgulā / ardhe tasya saptamaṃ pañcadaśāṅgulaṃ sāṣṭādaśātilaṃ / tasya karaṇasya yathā tiryaṅnānī bhavati pārśvamānī triṃśadaṅgulaiva tathākṣṇayā rajjvā karaṇaṃ prajambhayet -- namayet / ekaḥ karṇaḥ catvāriṃśadaṅgulo dvādaśatilānvitaḥ / aparaḥ saptaviṃśako viṃśatitilayuktaḥ / āratni (prādeśa) rahite (ṣve)(tve) ekaḥ karṇaḥ sārdhatrayoviṃśakaḥ / anyaḥ pañcatilonastricatvāriṃśadaṅgulaḥ iṣṭakāvyāsaś ca trayodaśāṅgulastrayodaśatilayuktaḥ / atha pakṣāgrīyāpakṣamadhyayornamanamāha -- pakṣa yet pakṣanamanī -- puruṣamātrī / tasyāḥ saptamena pakṣāgrīyāpakṣamadhyayoḥ pakṣeṣṭakāṃśasya tiryakphalakāni namayet / tasya sāṣṭādaśatilapañcadaśāṅgulavyāsasya pakṣeṣṭakāṃśasya tiryakphalake yathā sapañcatile saptadaśāṅgule bhavataḥ tathā phalakāni takṣet / dve pakṣeṣṭake pārśvasaṃhite pakṣamadhyīyā ṣaḍaśriḥ pakṣeṣṭakāmuttarapūrvatīrghakarṇāṃ bhūmau likhitvā tasyā dakṣiṇataḥ triṃśadaṅgulaṃ samacaturaśraṃ kṛtvā tasya dakṣiṇapūrvamardhaṃ a (pūrvama) kṣṇayājahyāt / sā pakṣāgrīyā pañcakoṇā / atrāṇūkāḥ pañcadaśabhāgīyānāṃ sthāna iti vakṣyamāṇatvāt aṇūkasaṃjñe dve karaṇe kārye / triṃśadaṅgule dve sa macaturaśre dakṣiṇottare likhitvā dakṣiṇasya dakṣiṇapūrvamardhamakṣṇa yā nirasyet / uttarasyottarāparaṃ / etadekamaṇūkaṃ / trikoṇaṃ dvitīyaṃ / tasya ṣaṣṭayaṅgulamekaṃ phalakaṃ / anye caturthasaviśeṣe // athopadhānaṃ -- apa -- śirasi agreṇaikā / tasyāḥ paścāttisraḥ / apa ---- pañca pādeṣṭakāḥ / udīcī rītiḥ / pūrve -- ekādaśa udīcyeva rītirātmanyeva / apa -- gre etāḥ ṣaṭpañcāśadapyudagāyatāḥ // ekonaviṃśaḥ khaṇḍaḥ kapardibhāṣyam catasraścatasraḥ pakṣāgrīyāḥ pakṣāgrayoḥ pakṣāpyayayoś ca viśayāḥ || āpśus_20.1 ||tā ātmani catasṛbhiś catasṛbhiḥ ṣoḍaśībhir yathāyogaṃ paryupadadhyāt || āpśus_20.2 || viparyasya kāritā uttare pakṣe / catasraścatasro viśayāḥ / pakṣasandhyordakṣiṇapakṣāpyaye viparyasya kāritā uttare pakṣeṣṭakā mātram / pakṣayorātmanyardheṣṭakāmātraṃ / tā iti viśayāḥ pratyavamṛśyante / ātmani catasṛbhiścatasṛbhiḥṣoḍasībhiḥ viparyasya kāritāḥ / dakṣiṇapakṣāpyayasthā yathā tairetābhiścatasṛbhirupadadhyāt tathā catasṛbhiruttarapakṣāpyayasthāḥ / pratītyasminnarthe pariśabdaḥ // catasraścatasraḥ pakṣamadhyīyāḥ pakṣamadhyayoḥ || āpśus_20.3 ||pakṣeṣṭakābhiḥ prācībhiḥ pakṣau pracchādayet || āpśus_20.4 || pakṣamadhye bhavā vakrabhūtāścatasro dakṣiṇe pakṣamadhye catasra evottarapakṣamadhye / pakṣeṣṭakā uktalakṣaṇāḥ / tābhiḥ prāgā yatābhiḥ pakṣau prācchādayet / pakṣayorupadadhyāt / viparyasya kāritāśvatvāriṃśat // avaśiṣṭaṃ ṣoḍaśībhiḥ prācchādayet || āpśus_20.5a || śiṣṭhamagnikṣetraṃ ṣoḍaśībhiḥ upadadhyāt // antyā bāhyaviśeṣā anyatra śirasaḥ || āpśus_20.5b ||aparasmin prastāre purastāc chirasi dve ṣoḍaśyau bāhyaviśeṣe upadadhyāt || āpśus_20.6a || ante bhavā antyāḥ -- agnayantasthāḥ / tā bāhyaviśeṣāḥ bāhyataḥsaviśeṣāḥ anyatra śirasaḥ -- śiro varjiyitvā / ātmani madhye ṣaṭ prācyaḥ ṣaṭ pratīcyaḥ / ātmani rītidvayam / avaśiṣṭaṃ pucche ca / tāsu yadi ṣoḍaśībirevopadhīyante saṃkhyāpūryate kiṃ tu bidyate / catasṛṣvapi rītiṣu bhedo varjanīyaḥ / tasmādardhāśvopadheyāḥ / kathamanucyamānā upadhīyante nocyamānāḥ? uktā eva "yaccaturaśraṃ trayaśri vā sampadyetārdheṣṭakābhiḥ pādeṣṭakābhirvā pracchādayet' iti vadatā / nanu yadyardhāśvopadhīyante atiricyate saṃkhyā; naiṣa doṣaḥ; ūnādhikaprastāra ityuktaṃ pūrvasmin paṭale / pucche rītidvayam / tisrastisror'dheṣṭakā upadhāya ṣoḍaśyaḥ punaśvottare pārśve ekaikor'dhaḥ / evamātmani dvayo rītyordakṣiṇatastisror'dheṣṭakāḥ / tato dve ṣoḍaśyau ekaikordhaḥ / śirasi tiryagdve ṣoḍaśyau / evamaṣṭottaraṃ śatadvayaṃ / aparasminniti -- pūrvabhāge dve ṣoḍaśyau bāhyataḥsaviśeṣe ghoṇākāre upadadhyāt / viparyasya kāritā dakṣiṇataḥ // te 'pareṇa dve viśaye abhyantaraviśeṣe || āpśus_20.6b ||dvābhyām ardheṣṭakābhyāṃ yathāyogaṃ paryupadadhyāt || āpśus_20.7a || tābhyāṃ paścādātmani ardheṣṭakāmātraṃ; śeṣaṃ śirasi / abhito yujyate yathā tathopadadhyāt / catasra etā viśayāḥ // karavindīyā vyākhyā cata -- yoḥ pratyekaṃ catasraḥ // pakṣā -- yāḥ cakāreṇa pakṣāgrīyā anukṛṣyante / pakṣāpyayayoḥ catasraścatasraḥ pakṣāgrīyā viśayāḥ syuḥ / tāḥ saptamena pakṣayoḥ śerate / avaśiṣṭe caturthenātmani // tā ā -- dhyāt ātmani praviṣṭapakṣāgrīyāparitaścatasṛbhiḥ ṣoḍaśībhirḥ yathā yujyante tathopadadhyāt / pakṣāgrīyāṇāṃ ca yathā viśeṣāḥsahitā bhaveyustathopadadhyādityarthaḥ // cata -- yoḥ yathāyogamityeva / gatam // pakṣa -- dayet yathāyogamityeva / catvāriṃśatā catvāriṃśatā pakṣeṣṭakābhiḥ prāgāyatābhiḥ pakṣau pracchādayet // ava -- yet avaśiṣṭaṃ anupahitamagnikṣetraṃ pucchāvaśiṣṭaṃ ṣoḍaśībhiḥ pracchādayet / pucchamadhye dve rītyau / pūrvāścaturiṣṭakāḥ / paścimāḥṣaḍiṣṭakāḥ / dve dve viśeṣasahite syātāṃ / tā etā daśa ātmani / ātmamadhye tisro rītayaḥ / prācyaścaturaṣṭakā ātmanyeva / paścātpurastāccodīcyau dve rītyau caturiṣṭake / tā viṃśatiḥ / śirasi dve ṣoḍaśayau // antyā -- rasaḥ ante upadheyā antyāḥ / pucche catasraḥ ātmani catasra / bāhyaviśeṣāḥ -- bahirgataviśeṣāḥ / na cātra saṃkhyāpūraṇaṃ; saṃkhyāḥ yāḥsthāne dviśataviniyogāt / tathāhi -- ṣaṭpañcāśat pādeṣṭakāḥ -- aṣṭāvaṣṭau pakṣāgrīyāsvatvāriṃśaccatvāriṃśatpakṣeṣṭakāḥ / aṣṭau / pakṣamadhyīyāśvatvāriṃśat ṣoḍaśyaḥ / evaṃ dviśataḥ // apa -- dhyāt dvitīye prastāre śirasaḥ pūrvabhāge prāgagre bāhyaviśeṣe dve ṣoḍaśyau // te -- ṣe tayoḥṣoḍaśyoḥ paścāt prāgagre śirasyardhapādeṣṭakāmātre viśaye viśeṣeṇātmani / evaṃ viśaye dve ṣoḍaśyāvantarviśeṣe // dvābhyāṃ -- dhyāt te ityeva / te viśaye iṣṭake dvābhyāmardheṣṭakābhyāṃ viśayābhyāṃ yathāyogaṃ parigṛhṇīyāt / ṣoḍaśyorardheṣṭakayoś ca yathā viśeṣāḥsaṃhitā bhaveyuḥ tathopadadhyādityarthaḥ // sundararājīyā vyākhyā cata -- grayoḥ tāsāmardheṣṭakāmātrāṇyātmani / tā dhyāt dakṣiṇāgrābhiḥ dakṣiṇāpyayasthā udīcīritarāḥ // catasra -- dhyīyāḥ pakṣa -- dayet aśītyā prāgāyatābhiḥ // ava -- dayet aṇūkāḥ pañcadaśabhāgīyānāṃ sthāna iti vakṣyamāṇatvāt aṇūkābhiḥ saha pracchādanabhedaparihārāya tatra pucchātmaśiraḥsu pūrvanihitābhiḥ pādarītibhiḥsaha ṣoḍaśa rītayaḥ udīcyaḥ / pucchāgre pādarītiruktā / dvitīyasyāṃ pārśvayoraṇūke madhye catasraḥ ṣoḍaśyaḥ / evaṃ tṛtīyāṣaṣṭhītrayodaśyo 'ṇūkābhireva dviprakārābhiḥ sandhyantarāle dvādaśa ṣoḍaśyaḥ pragāyatāḥ śiraso 'parārdhe dve ṣoḍaśyau dviśataḥ prastāraḥ // antyā -- śirasaḥ ca śabdo 'trādhyāhartavyaḥ / dvābhyāṃ viśeṣāḥ / anteṣu yā upadheyāstā bāhyaviśeṣāḥ ṣoḍaśyo bhaveyuḥ / etaccātmanyeva / pakṣayoraśakyatvāt pucchabhedasambhavācca / tasmādātmanaḥ śroṇyaṃseṣvaṣṭau ṣoḍaśīrdakṣi (ṇāgrā) ṇā udagagrāścopadadhyāt / ekaikatra dvedve / asmin pakṣe yaccaturaśraṃ tryaśri veti vakṣyamāṇābhiḥ pādyābhiḥ saṃkhyāpūraṇaṃ / tatra pucchāpyayasya purastāddve ardhe śiraso 'pyayasya paścāddve ardhe / tāsāṃ madhye caturviśatiḥ pādyāḥ / pārśvayoḥ ṣaṭ ṣaṭ ṣoḍaśyaḥ / yadvā etāḥ pādyāḥ ṣoḍaśīśvaḥ ṣaṭtriṃśatamuddhṛtya ṣaṭtriṃśadar (dhyār) dhā nidheyāḥ / tatra dakṣiṇapārśvasthā prāguttaraviśeṣāḥ viparītā uttarāḥ / pucchamadhye ṣaṭ ṣoḍaśyaḥ prāgāyatāḥ / tataḥ pā (tatprā) rśvayosvatasror'dheṣṭakāḥ / śeṣaṃ pūrvavadeva / a(ta)tra ātmani prācyaḥ pañcarītyaḥ udīcyo vā aṣṭau // apara -- dadhyāt te pa -- śeṣe ete api prāgagre / dvābhyāṃ -- dadhyāt tayoḥ ṣoḍaśyormadhye śiraso 'pyaye dve ardheṣṭake ityarthaḥ / kapardibhāṣyam bāhyaviśeṣābhyāṃ parigṛhṇīyāt || āpśus_20.7b || ubhayatra tṛtīyāpadaśravaṇāt vidhyantarametat na pūrvayorviśeṣaṇam / caśabdo 'dhyāhartavyaḥ bāhyaviśeṣābhyāṃ ceti / bāhyaviśeṣābhyāṃ cārdheṣṭakābhyāṃ parigṛhṇīyāt / śirasyanavakāśādātmanyeva / ātmanaḥ karaṇīnāṃ sandhiṣu ṣoḍaśyo bāhyaviśeṣā upadadhyāt || āpśus_20.8 || ātmanaḥ karaṇyaḥ, tāsāṃ sandhiṣu śroṇyaṃseṣu catasraḥ ṣoḍaśyo bāhyaviśeṣāḥ pratyantaviśeṣāḥ // catasraś catasro 'rdheṣṭakāḥ pakṣāgrayoḥ || āpśus_20.9a || nakhākāreṣvardheṣṭakāśvopadheyāścatasraścatasraḥ // pakṣeṣṭakābhir udīcībhiḥ pakṣau pracchādayet || āpśus_20.9b || udagāyatābhiḥ pakṣayo rupadadhyāt / ṣaṭpañcāśādviparyasya kāritāḥ / tisrastisro 'rdheṣṭakāḥ pucchapārśvayoḥ || āpśus_20.10 || tisrastisror'dheṣṭakāḥ pucchapārśvayorbāhyaviśeṣāḥ // avaśiṣṭaṃ ṣoḍaśībhiḥ pracchādayet || āpśus_20.11a || avaśiṣṭamagnikṣetraṃ ṣoḍaśībhiḥ pracchādayet // antyā bāhyaviśeṣā anyatra pucchāt || āpśus_20.11b || gatametat / pucchaṃ varjayitvā / karavindīyā vyākhyā bāhya -- yāt te ityeva / te eva ṣoḍaśyau bāhyaviśeṣābhyāmanyābhyāmardhābhyāṃ parigṛhṇīyāt / ete ardhe śirasyanavakāśādātmani bhavataḥ / etaduktaṃ bhavati -- viśayaṣoḍaśyoḥ purastādviśayabhūte bahirviśeṣe dve arve tathā'tmani viśayaṣoḍaśyordakṣiṇata uttarataś ca vahirviśeṣe anye ardhe iti // ātma -- dhyāt ātmanaḥ karaṇya ātmakaraṇyaḥ / tāsāṃ sandhiṣu śroṇyaṃseṣu ṣoḍaśyaḥ catasraḥ / sarvatra chāndaso vibhaktivyatyayaḥ / ātmani pakṣāpyayayoḥsamīpeṣu bāhyaviśeṣāścatasraḥ ṣoḍaśīrupadadhyāt / antyā bāhyaviśeṣā iti vakṣyamāṇe 'pi bāhyaviśeṣagrahaṇaṃ saṃkhyāpūraṇāya / pādānāṃ cārdhānāṃ ca upadhānārthaṃ ṣoḍaśīnāmuddhvaraṇe prasakte āsāṇuddharaṇaṃ mā bhūdityevamartham // cata -- yoḥ pratipakṣaṃ catasror'dheṣṭakāḥ bāhyaviśeṣā ityeva // pakṣe -- dayet pakṣayorudīcyaḥ pakṣeṣaṭakāḥ sapta rītayaḥ // tisrar -- śvayoḥ bāhyaviśeṣā eva // ava -- yet avaśiṣṭamātmani trayastriṃśat ṣoḍaśīsthānaṃ pucchadvādaśaṣoḍaśīsthānam // antya -- cchāt antyāḥsarvā bāhyaviśeṣā bhaveyuḥ pucchādanyatra / pucche tvantyāḥṣoḍaśyo 'bhyantaraviśeṣā eva / sundararājīyā vyākhyā bāhya -- gṛhṇīyāt te ṣoḍaśyau bāhyaviśeṣābhyāṃ dvābhyāmardheṣṭakābhyāṃ dakṣiṇata uttarataśvātmani parigṛhṇīyāt // ātma -- dadhyāt aṣṭāśrerātmano 'ṣṭau karaṇyaḥ / tatra dakṣiṇottarapārśvakaraṇyoḥ śroṇyaṃsakaraṇībhiḥ saha catvāraḥ sandhayaḥ / tatra śroṇisandhyordve pratyagagre ṣoḍaśyau / aṃsasandhyordve prāgagre / evaṃ catasraḥ ṣoḍaśyaḥ / ye tu catvāraḥ pūrvāpara (koṭyoḥ) karaṇyoḥsandhayaḥ tatra pūrvayostāvadbāhyaviśeṣābhyāṃ parigṛhṇīyādityardheṣṭake ukte / aparayorapi pūrvasādṛśyārthaṃ bhedaparihārārthaṃ cādhyardhe evopadheye / catasra -- yoḥ pakṣe -- dayet ekaikaṃ ṣaṭpañcāśatā / tisra -- yoḥ bāhyaviśeṣāḥ / kapardibhāṣyam yac caturaśraṃ tryaśraṃ vā saṃpadyetārdheṣṭakābhiḥ pādeṣṭakābhir vā pracchādayet || āpśus_20.12 || sarvatra ṣoḍaśya eva śerate / yadi tathā kṣipyeran bhidyeta sarvatra / ato bhedaparihārāya yatne kriyamāṇe trikoṇaṃ caturaśraṃ vā prakāradvayaṃ sampadyate / pūrvasmin prastāre cataraśraṃ sampadyate trikoṇaṃ ca / iha trikoṇameva / tatra ardheṣṭakābhiḥ pādeṣṭakābhirvā pracchādayet upadadhyāt / pucchāpyaye catasraḥ ṣoḍaśyo viśayāḥ / prācyau dve pratīcyau dve / tāsāṃ paścāt daśa ṣoḍaśyaḥ / tiryakpucche 'pi / viśayāmānabhito dvāvardhau dvāvātmi / tāsāṃ purastāccatasraḥ ṣoḍaśyaḥ prācyaścaturthyaḥ pratyarpitāḥ / tāsāṃ purastādviparyastāḥ ṣaḍuttare pārśve / tāsāṃ purastāccatasror'dheṣṭakāḥ / tāsāṃ purastāccatasraḥ ṣoḍaśyaḥ pratīcyastābhiḥ pratyarpitāḥ / tāsāṃ purastād dve ṣoḍaśyau nānāgre prācyau / tayormadhye dvāvardhau / ātmanyardhapādeṣṭakāmātrī / ātmani dvāvardhau viśayāvabhitaḥ / ardhaṣoḍaśyau sahitau / evaṃ dvādaśonaṃ śatadvayam / iha keciddīrghāyuṣaḥsūtrametadanādṛtya svamanīṣikayā karaṇāntaramutpādya saṃkhyāpūraṇameva kurvanti / kiṃ nāma teṣāmaśakyam? vayaṃ tu sūtrakāramatānusāreṇoktaṃ gṛhṇīmaḥ / karavindīyā vyākhyā evaṃ kṣetrapūraṇaṃ kṛtvā prakṛtitaḥ prāptaṃ saṃkhyāpūraṇaṃ evaṃ kartavyamityāha---- yacca ---- dayet evaṃ ṣoḍaśībhiḥ pracchādyamāne saṅkhyāpūraṇāya kāsuciduddhṛtāsu ca yat kṣetraṃ caturaśraṃ tryaśri vā sambhavet tat kṣetramardheṣṭakābhiḥ pādeṣṭakābhirvā pracchādayet -- tābhiḥsaṃkhyāṃ pūrayedityarthaḥ nanu pracchādayediti vacanena saṅkhyāpūraṇaṃ katham? ucyate / tattadagnau pracchādanavidhyanantaraṃ saṅkhyāṃ pūrayoditi vidhānāt / iha ca ṣoḍaśībhiḥ pracchādite saṅkhyāyā asamāptestatpūraṇāpekṣayā dvitīyapracchādanavacanaṃ saṅkhyāpūraṇārthameveti gamyate / kiñca dvividhaḥ prākṛto 'gnaniḥ samacaturaśramātreṣṭakā asamacatu; raśramātreṣṭakāś ca / prathame caturaśrāgnau pañcadaśabhāgīyābhirardheṣṭakā / bhiś ca saṅkhyā pūritā / dvitīye pādeṣṭakāṇūkāṣaḍbāgīyābhiś ca pūritā / tadihāpe pādā ardhā aṇūkāś ca vihi / tāsāsanti / tasmāt pādeṣṭakābhirardheṣṭakābhiś ca saṅkhcā pūritādvitīye ṣoḍaśībhiś ca yathā yogaṃ saṅkhyāpūraṇaṃ yuktamiti gamyate / kiñca saṅkhyāpūraṇasya nyāyyatve sati atropadiṣṭeṣṭakābhyo 'nyābhiḥsaṅkhyāpūraṇasyāśakyatvāt pādābhirardhābhiś ca sukaratvāt tābhireva saṅkhyāpūraṇaṃ yuktataram / ataḥ pracchāditāsu kāściduddhṛtya pādārdhaṣoḍaśībhairyathāyogaṃ yāvatsaṅkhyamupadheyā iti // sundararājīyā vyākhyā ava dayet yaccaturaśraṃ trayaśri veti pādyārdhābhiḥ saṅkhyāpūraṇaṃ, tatrar(dhyār) dhābhiḥ pūraṇapakṣe ātmani prācyaḥ ṣaḍrītayaḥ / tatra dakṣiṇottarayormadhye ṣaṭ ṣaḍar(dhyār)dhāḥ / dvitīyasyāṃ paścātpurastācca dve ardhe ukte / tayoḥ samīpe dve ṣoḍaśyau prāgāyate / tayormadhye 'ṣṭāvardheṣṭakāḥ / evameva pañcamī rītiḥ / prāgāyatābhiḥ dvādaśabhiḥ ṣoḍaśībhirmadhyarītī dve / pucchāpyaye dve ṣoḍaśyau / pratyagagrapucchaṃ pañcadaśāṅgulena pūrvāccatasraḥ ṣoḍaśyaḥ udagāyatāḥ / pucchāgre dakṣiṇator'dheṣṭakā pūrvamuktā / tasyā udak ṣoḍaśyudagagrā tasyā udagdve ardhe tato dve ṣoḍaśyau tato dve ar(dhyer)dhe tataḥ ṣoḍaśī / tator(dhyār)dhā pūrvamuktā / evaṃ dviśataḥ prastāraḥ / pādyābhiḥ pūraṇapakṣe ātmani dakṣiṇapārśve dvādaśārdhyā uddhṛtya vā aṣṭau catasraḥ ṣoḍaśyo nidheyāḥ / evamuttarapārśve 'pi / asminnapi prastāre prakārāntaramāha ---- antya -- cchāt atrāpi vāśabdo 'dhyāhāryaḥ / yathā pūrvasmin prastāre antyā bāhyaviśeṣā iti ṣoḍaśyo vihitāḥ tathātrāpi śroṇyaṃseṣu dve dve ṣoḍaśyau prāgagre pratyagagre cetyaṣṭau nidheyāḥ / etadapyaśakyatvātpakṣayorna bhavati / asmin pakṣe śiro 'pyaye ardhenopadheye / pucchāpyaye 'pyardhe dve upadheye / pārśvasthāścatasro rītayordhe 'ṣṭakābhiḥpūraṇīyāḥ / madhyamarītyoḥ ṣoḍaśaṣoḍaśyaḥ pucchāgramadhye ṣaṭ ṣoḍaśyaḥ / tataḥ pūrvasyāṃ madhye dve ṣoḍaśyau / śeṣer'dhyāḥ / tataḥ pūrvasyāṃ madhye dve prācyau ṣoḍaśyau / śeṣaṃ pūrvavadeva / eṣa dviśataḥ / pādyābhiḥ pūraṇapakṣe 'pi pūrvavatsarvatrāviśeṣāt pādāyābhiḥ sambhave 'pi viparītaviśeṣā upadheyāḥ / kecittu antyā bāhyaviśeṣā iti pūrvamuktam / tayoreva prastārayoḥ śeṣamāhuḥ / tadanupapannaṃ, antyānāṃ ṣoḍaśīnāṃ aniyataviśeṣāṇāmabhāvāt / ubhayasmin prastāre prāhuḥ antyā iti na kevalaṃ ṣoḍaśya eva gṛhyante / apitu yāḥ kāśvāntyā upadheyāḥ tāś ca bāhyaviśeṣāḥ kāryā iti / teṣāṃ śirasi dve ṣoḍaśyau bāhyaviśeṣe bāhyaviśeṣābhyāṃ parigṛhṇīyāt / ātmakaraṇīnāṃ sandhiṣu ṣoḍaśyo bāhyaviśeṣā iti bāhyaviśeṣa śabdakaṃ anarthakaṃ syāt / anyatra śiraso 'nyatra pucchāditi ca virudhyete / śirasi pādyānāṃ pucchapārśvayorardhyār(dhā)nāṃ ca bāhyaviśeṣāṇāmeveṣṭatvāt // yaccatu -- yet prastāradvayasādhāraṇamidam / ṣoḍaśībhiḥ pūrayitumaśakyopi yāvaddviśatapūrti ardhāḥ pādyā upadheyāḥ / tatrārdhyārahitābhiḥ pādyābhiḥ saṅkhyāṃ pūrayitumaśakyatvāt / tasmādardhyābhiḥ saṃmiśrābhirvā pādyābhiḥ pūraṇam / tatprakāraś ca pūrvamekoktaḥ // kapardibhāṣyam aṇūkāḥ pañcadaśabhāgīyānāṃ sthāne || āpśus_20.13 ||vyatyāsaṃ cinuyād yāvataḥ prastārāṃś cikīrṣet || āpśus_20.14 || sthānaśabdaḥ prayogavācī / aṇūkāścaturbhāgīyāḥ saṅkhyāpūraṇe coditāḥ pañcadaśabhāgīyāś ca saṅghayāpūraṇe coditā itī yāvat / asmin prastāre saṅkhyā na pūritā sūtrakāreṇa / tatra tābhiḥsaṅkhyā pūrayitavyā yadi tābhiḥ pūryate / asminnagau tāvatā na śakyate aṇūkābhiḥsaṅkhyā pūraṇam / śakyate tu prakṛtau / tasmātprakṛtyarthau yogaḥ / tatra śakyate dvitīye prastāre tābhiḥ pūrayitum / tatra dviśatapūraṇamavaśyaṃ kartavyam / pratiprastāraṃ pūrayediti vacanāt / iha tu sahasrasaṃkhyaiva pūrayitavyā ityuktaṃ pūrvasmin paṭale / tasmātprakṛto yogaḥ / tatra ślokāḥ ---- pakṣeṣṭakānāṃ karaṇaṃ viparyasyārdhaviṣyate / pakṣāgrīyāstathaivārdhaṃ viparyasyaiva kārayet // viparyaścaiva kartavyāḥṣoḍaśyaḥ ṣoḍaśīdvayam / sāhasre 'tha dviṣāhasre pañcaṣaṣṭiṃ vidurbudhāḥ // upadhāne yathāsūtraṃ yathā vātmani pakṣayoḥ / pucche śirasi śiṣṭe ca ṣoḍaśīnāṃ vidurbudhāḥ // ṣaṭprācyaḥ ṣaṭprīcyaś ca ātmani dvādaśa kṣipet / śīrṣṇi dvayaṃ kṣipettiryaguktā eva caturdaśa // śiṣṭaṃ rītidvayaṃ pucche tathā cātmanyapi dvayam / ṣoḍaśārdheṣṭakāstāstu kṣipecca triṣu rītiṣu // ekaikamuttare pārśve tisrastisrastu dakṣiṇe / śiṣṭe tiryagdaśaiva syādaṣṭottaraśatadvayam // pucchāpyaye tu viśayāścatasraḥṣoḍaśīḥ kṣipet / ṣoḍaśyāvapyaye prācyau te cāgre śirasi kṣipet // madhye tayoś ca dvāvardhau catasro viśayāḥ kṣipet / ātmanaḥśeṣe dvāvardhau ṣoḍaśyau śirasi kṣipet // anyatsarṃva yathāsūtraṃ dvādaśonaṃ śatadvayam / ātmano dakṣiṇe pārśve catasro dakṣiṇāyatāḥ // dvitīye cottare pārśve ṣaḍ dve śroṇyaṃsayorapi / śirasaśvāpyaye caikā śirasyapi ca dakṣiṇā // etā nidheyāḥṣoḍaśyo viparyastāstare dvaye / karanindīyā vyākhyā aṇū -- ne paribhāṣeyam / pañcadaśabhāgīyāḥ prathamacaturaśre uktāḥ / tāsāṃ sthāne kāryasaṃkhyāpūraṇe aṇūkā bhaveyuḥ / tasyāḥ paribhāṣāyā atropadeśaḥ katham? ihopadiṣṭāḥ ṣoḍaśyo 'pi kṣetrasāmyādaṇūkāśabdena grāhyā bhaveyuḥ ityevamartham / tena aṇūkābhiścaturaśre 'gnau saṃkhyāpūraṇam / iha tu ṣoḍaśībhiśvoti siddham / kecidyaccaturaśraṃ tryaśri vā sampadyate ityetadapi paribhāṣāmicchanti / tena tatratatrāgnau tadapekṣyā tābhirapi saṃkhyāpūraṇaṃ manyante / atra punaḥ pracchādayediti vacanaṃ pracchādane 'pi caitā yathā bhaveyurityevamartham / tena tatratatrāgnau sati sambhave satyāṃ cāpekṣāyāṃ tābhiḥsahaubhirapi pracchādanaṃ syāt / upadhānakramaḥ dvitīyacityāṃ śirasi prāṅbhukhe bāhyaviśeṣe dve ṣoḍaśyau upadadhyāt / tayoḥ paścāt prāṅbhukhe bāhyaviśeṣe viśaye dve ardhe / tayoḥ paścāttadviśeṣaśliṣṭaviśeṣe dve ṣoḍaśyau viśaye ātmani / tayordakṣiṇasyā dakṣiṇato bāhyaviśeṣamekamardham / uttarasyā uttarataś ca bāhyaviśeṣamekamardham / tayordakṣiṇata uttarataś ca bāhyaviśeṣeṇaikaikamardham / tataḥ paścādātmani prācyaḥṣaḍrītayaḥ / tatra dakṣiṇasyāṃ rītyāṃ purastāt bāhyaviśeṣā prāgagraikā ṣoḍśī / pasvācca bāhyaviśeṣā pratyagagraikā / tayormadhye ṣaḍardheṣṭakāḥ / tāsāṃ tisraḥ pratīcyastisra udīcyaḥ / dvitīyasyāṃ rītyāṃ paścāt bāhyaviśeṣeṇa dakṣiṇāmukhe dve ardhe / tatpurastādardhaviśeṣayuktaviśeṣāt pratyaṅbhukhaikā ṣoḍaśī / tasyā / purastāt ṣaḍardhāḥ / tāsāṃ tisrastisraḥ prācya pratīcyaś ca / tatpurastātuttarato viśeṣā prāgagraikā ṣoḍaśī / tatpurastāttadviśeṣaśliṣṭaviśeṣamekamardham / tatpurastāt pūrvopahitamardhamastyeveti dvādaśeṣṭakā eṣā / tṛtīyasyāṃ rītyāṃ śiro 'pyayaṣoḍaśyāḥ paścādārabhya āpucchāpyayamaṣṭau ṣoḍaśya upadheyāḥ / tāsāṃ catasraḥ prācyaścatasraḥ pratīcyaḥ / evamevottarāstisro rītayaḥ / tatra tṛtīyāvaccaturthī / dvitīyāvatpañcamī / prathamāvat ṣaṣṭhī / tatra tisṛṇāṃ dakṣiṇarītīnāṃ dakṣiṇaṃ pārśvamuttararītīnāmuttaraṃ pārśvam / dakṣiṇānāmuttarāṇaṃ ca dakṣiṇā pārśvarītidvayagatā / atra pratīcyo mukulātmakāḥ / tatpratīpamukāḥ prācyaḥ / evaṃ śobhāṃ vitanvate / pucche madhyamarītyantayorviśayaṣoḍasyordākṣiṇata uttarataś ca dve ardhe bāhyaviśeṣe / tataḥ paścānmadhye dve ṣoḍaśyau / te abhita(stitasra)stisro 'rdheṣṭakā ityaṣṭeṣṭakāḥ / tataḥ pucchāgre ṣaḍbhiḥ ṣoḍaśībhirabhitor'dhābhiraṣṭeṣṭakāḥ / pakṣāgrayoścatasraścatasror'dheṣṭakāḥ / pakṣadvaye pakṣeṣṭakāḥsapta rītayaḥ / tā dvādaśaśatamiṣṭakāḥ / pādeṣṭakābhiś ca pūraṇapakṣe etā eva rītayaḥ / tatra viśeṣaḥ pucchagatopāntarītyāṃ bāhyāsvatasror'dheṣṭakā dvidhā kuryāt / ātmani prathamadvitīyapañcamaṣaṣṭheṣu tanmadhyagatārdheṣu paścimato dve dve ardhe / avaśiṣṭānyeṣvardhasthāneṣu ṣoḍaśīyugmānyupadadhyāt / dvitīyāpañcamyośvārdhā dvidhā bhidyāt / nanu bhedo varjanīya iti tatratatrāgnau yatnena parihṛtaḥ / sa idānīṃ pucche prādurbubhūṣati? naitatsāram / niyatalokānāmiṣṭakānāmasaṃbādhena samuditābhiriṣṭakābiḥsaṅkhyāyāṃ pūritāyāṃ yadīṣṭakaikadeśe bheda upajāyate sa bhedo marṣaṇīya eva, avarjanīyatvādekadeśabhedasya / ata eva bhedavarjanaṃ svakaṇṭhenoktamācāryeṇa dviśata eṣa iti // vyātyār -- ṣet gatam // sundararājīyā vyākhyā aṇū ane prakṛtau caturaśrāgnau pañcadaśabhāgīyānāṃ kāryaṃ bhedaparihāreṇa saṃkhyāpūraṇam / iha tu tatkārye aṇūkā upadheyāḥ / tatra samacaturaśrāṇāmaṇūkānāmupadhāne dviśataḥ kartuṃ na śakyate / tasmādaṇūkakṣetrāṇāṃ grahaṇam / tatrāpi ṣoḍaśyo na gṛhyante / avaśiṣṭaṃ ṣoḍaśībhirityeva siddhatvāt bhedasambhavācca / tasmāda (nyā ) ṇūkakṣetrādi (dvi) prakārā iṣṭakāḥ kartavyāḥ / darśite ca tāsāṃ karaṇe (pūrvameva) / ācāryeṇa tu karaṇe nopadiṣṭe / antyā bāhyaviśeṣā ityasmin pakṣe aṇūkānāmanupayogāt / uktaśvopadhānaprakāraḥ / aṇūkābhirvinaiva tasmin pakṣe prathama eva prastāre aṇūkānāmupayogaḥ kartavyaḥ // kapardibhāṣyam kaṅkacid alajacid iti śyenacitā vyākhyātau || āpśus_21.1 || kaṅkaḥ pakṣiviśeṣaḥ alajaś ca / kaṅka iva cetavyaḥ kaṅkacit / alaja iva cetavyo 'lajacit / tau śyenacitā vyākhyātau -- pūrveṇaiva śyenena vyākhyātau / mukhyatvāddviśataprastāratvācca tasyaivākṛtiḥ tānyeva karaṇāni sa evopadhānamārgaḥ / saṅkalpa eva bhedaḥ śyeno 'lajaḥ kaṅka iti // evami va hi śyenasya varṣīyāṃsau pakṣau pucchād vakrau saṃnataṃ pucchaṃ dīrgha ātmā maṇḍalaṃ śiraś ca | tasmāc chrutisāmarthyāt || āpśus_21.2a || hiśabdaḥ prasiddhau / śyeno 'pyevameva / varṣīyāṃsau -- bṛhantau / pakṣau / kasmāt pucchāddīrghau? na kevalaṃ bṛlantau kiṃ tu tau vakrau / sannataṃ samyaṅnataṃ ātmasamīpe 'lpīyaḥ agre śyene pṛthu ucyate tatsannatamiti / dīrgha ātmā naṃ samacaturaśraḥ na maṇḍalaḥ nāpi dīrghacaturaśraḥ / amaṇḍalamivādīrghacaturaśrabhūtaṃ śiraḥ / evamprakāro loke śyenaḥ / evameva kaṅkālajo loke / tasmāttadākārāveva kaṅkālajau tenaiva vyākhyātau / śrutisāmarthyāt / sāmarthyamabhidhānaśaktiḥ / etāvadeva śrutyābhidhīyate / aśakyatvātsarvasāmyā (saṃpā) pādanasya / na hyaśaṅkanīyamarthaṃ vedo vidadhāti // aśirasko vānāmnānāt || āpśus_21.2b || vāśabdaḥ pakṣavyāvṛttau / aśiraska eva cetavyaḥ / kuta ityāha -- ānāmnānāt / na hi śira āmnāyate / tasya kathamanāmnānamityatrāha ---- jñāyate ca | kaṅkacitaṃ śīrṣaṇvantaṃ cinvīta yaḥ kāmayeta saśīrṣo 'muṣmiṃl loke saṃbhaveyam iti vidyamāne kathaṃ brūyāt || āpśus_21.3 || yadi śirasa āmnānamasti śīrṣaṇvantaṃ cinvīteti kathaṃ brūyādevetyarthaḥ / yadi śirasa āmnānaṃ nāsti tadā yujyata evaitadviśeṣaṇam / itarathā viśeṣaṇamanarthakameva syāt / tasmādaśiraska eva cetavyaḥ / cadyaśiraskaḥ kimākāraḥsa ityāha-- prākṛtau vakrau pakṣau saṃnataṃ pucchaṃ vikāraśravaṇāt || āpśus_21.4a || prakṛtyāṃ bhavau prākṛtau / tāveva pakṣau vakrīkartavyau / kutaḥ? vikāraśravaṇāt / sannataṃ pucchaṃ -- pucchaṃ ca sannataṃ kartavyam / vaktapakṣo vyastapuccha iti vikāraḥśrūyate / pakṣapucchānāṃ ca vaktatā vyastatā ca prakṛtau nāsti / tasmādvikāratvaṃ pakṣapucchānām // yathāprakṛty ātmāvikārāt || āpśus_21.4b || yathāprakṛtyātmā / kutaḥ? avikārāt / nahi tatra vikāraḥśrūyate / tasmātpraṅkṛtivadevātmā catuḥpuruṣaḥsamacaturaśraś ca / aratninār'dhaprādeśena vā pakṣau vivadheyet / dvipuruṣāṃ rajjumityādiśyenavat / nanu prakṛtāvaratninā vardhayedityuktam / kimidamucyate aratninār'dhaprādeśena veti? aratninetyardhavikāratvapratipādanaparaṃ, na pakṣapucchānāṃ tāvanmātramāyāmamāpādayitum / ātmanaścaturthaṃ caturbhāgīyāśvāṣṭau ityupadhātavyamiti śyenapratipāditaṃ na kartavyam / yathāprakṛtyevātmā kartavyaḥ / kiṃ ca prākṛtaṃ pucchamiti vacanācca upadhānavidhiś ca na ghaṭate / śyena iva cetavya ityevaṃ kriyamāṇe prathamadvitīyānāmeva vikāro netareṣām / itarathā caturthādayo 'pi vikṛtā bhaveyuḥ / tathābhūtāś ca kartavyā bhaveyuḥ / tasmācca karaṇānupraveśena cetavya ityuktam / śyenavadeva puccham / karaṇānyucyante -- caturthaṣaṣṭhābhyāṃ yathāyoganataṃ tatprathamam / dve pūrvavatsaṃhite dvitīyamityādi / athopadhānavidhiḥ -- aṣṭācatvāriṃśatprathamā udīcīḥ pakṣayoḥ / śyenavatpuccham / ātmanaḥśroṇyostisrastisraḥ pañcamya udīcyaḥ / tataḥsaptasu rītiṣu ṣaṭpañcāśaccaturthyaḥ dakṣiṇāyatā udagāyatāś ca / tāsāṃ purastādaṣṭau pañcamyaḥ udagāyatāḥ / śroṇyoścatasraḥ pañcamya akṣṇayā bhindyāt / aṣṭau ṣaṣṭhayaḥsampadyante / eṣa dviśataḥ prastāraḥ / aparasmin prastāre catasraścatasro dvitīyā nirṇāmayorapyayayoś ca viśayāstṛtīyāḥ / catasraścatasraḥ pūrvavadaṣṭabhāgāvetāḥ / pakṣeṣṭakābhiḥ pakṣau pracchādayet / taddvāsaptatiḥ pucche śyenavat / saptāṣṭamābhiḥśroṇyaṃseṣu dve dve pañcamyau prācīḥ pratīcīś ca / prācyaḥ sapta rītayaḥ / caturmistṛtīyāpañcamyo rītyormadhye triṃśat ṣaṣṭhayaḥ ekā ca pañcamī / ekatra ṣoḍaśāparatra caturdaśa / evaṃ dviśataḥ prastāraḥ / athavā sa evānupucchamardhapuruṣavyāsaṃ saprādeśaṃ puruṣaṃ pratīcīnamāyacchet / tasya dakṣiṇato 'nyamityādinā śyenavatpucchaṃ kuryāt / pakṣau prākṛtau dvipuruṣāyāmau / karaṇāni vakṣyāmaḥ -- dvādaśāṅgulā yathā bhavati tatā tiryak caturthaṣaṣṭhābhyāṃ namayet / prathamaṃ te eva saṃhite yathā tiṣṭhataḥ tathā kārayet / dvitīyaṃ tṛtīyamapi yat ṣaḍbhāgenāṣṭamabhāgena vā vardhayediti ta eva vā pucche caturthaṃ trayastriṃśadaṅgulavistāraṃ pañcacatvāriṃśadaṅgulāyāmaṃ caturdaśatilairūnaṃ saviśeṣaṃ pañcamaṃ ardhasaptāṅgulavyāsaṃ ṣaṭpārśvaṃ ekonatriṃśadāyāmaṃ tu ṣaṭtriṃśadaṅgulaṃ caturdaśatilaiḥsaha pucchāpyaye viśayayoḥ aṣṭādaśāṅgulaṃ pucche pañcadaśāṅkumeva / ātmāni caturthādayo vaikṛtāḥ / pucche tu prākṛtā eva / ātmanyupadhānavidhiḥsa eva / tatra ślokāḥ ---- arndha trayodaśaṃ vyāsamaśiraske havirbhuji / tathā caturthaṣaṣṭhābhyāṃ namayetprathamaṃ tu tat // te dve tu saṃhite prācī dvitīyaṃ karaṇaṃ bhavet / tṛtīyamapi ṣaḍbhāgamaṣṭabhāgena vardhitam // pakṣeṣṭakāścaturthāḥsyuḥ pucchaṃ pucchavaducyate / ṣaṭpañcāśaccaturthyaḥsyustiryagdakṣoda gāyatāḥ // aṣṭau purastāttiryakca śroṇyoḥ ṣaṭpañcamīḥ kṣipet / śroṇyāścatasraḥ pañcamyo bhedavaddviśatastathā // śyenavatpakṣapuccheṣu nidhāyātmanyapi kṣipet / prācyāṃ caiva pratīcyāṃ ca triṃśadekā ca pañcamī // tāsāmevottare pārśve caturthyaḥ ṣoḍaśadvayam / prācyaśvaiva pratīcyaś ca tathā ṣoḍaśa dakṣiṇe // prācīśvaiva pratīcīś ca śiṣṭe pañcamīṃ kṣipet / karaṇasya viparyāsaṃ caturthasyaiva neṣyate // saprādeśe 'pi vā pucche vistāro dvādaśaṃ bhavet / tathā caturthaṣaṣṭhābhyāṃ namayetprathamaṃ tu tat // te dve tu saṃhite prācī dvitīyaṃ karaṇaṃ hi tat / tṛtīyamapi ṣaḍbhāgamaṣṭabhāgena vardhitam // dvāviṃśatirdviguṇitaṃ tilānāṃ cāpi viṃśatiḥ / saviśeṣaścaturthasya tiryaksatyadhikaṃ bhavet // pañcamaṃ prākṛtaṃ vidyāt ṣaṣṭhasya vikṛtāstrayaḥ / ṣaṣṭhasya pārśvaṃ tryadhikaṃ karṇaḥ ṣaṭtriṃśadaṣṭabhiḥ // saptamāṣṭamayoḥ pārśvamūnatriṃśamiheṣyate / āyāmaśvāpi ṣaṭtriṃśaccaturdaśatilaiḥsaha // caturthādyāstu vikṛtāḥ pucche caivātmani kṣipet / aṣṭādaśāṅgulaṃ pucche śayayoranyadātmani // karavindīyā vyākhyā kaṅka -- tau kaṅkālajau pakṣiviśeṣau / kaṅkavaccīyate alajavaccīyat iti kaṅkacidalajacitau śyenacitā vyākhyātau / tayorvimāneṣṭakākaraṇopadhānāni śyenasyeva kāryāṇītyarthaḥ / mukhyatvāt pūrvaśyeneneti kecit / ānantaryāddvitīyaśyenenetyanye / aviśeṣādubhābhyāmityapare / uktaṃ śyenasvarūpamanubhāṣate atraiva śiraso bhāvapratipādanārtham // eva r-- thyāt evamivahīti gatam / śyenasya varṣīyāṃsau dīrghatarau pucchādvakrau pakṣau sannataṃ pucchaṃ ātmasamīpe hrasīya agre vyastaṃ dīrgha ātmā na samacaturaśraḥ amaṇḍalaḥ na maṇḍalākāraḥ ---- īṣanmaṇḍalaḥ / na vā śiraś ca vidyate / taccāpi na maṇḍalaṃ nāpi samacaturaśram / evamiva śyeno loke dṛśyate / etāvadeva śyenasādṛśyamagneḥ / kutaḥ? śrutisāmarthyāt -- sāmarthyamabhidhānaśaktiḥ / etāvadeva śyenaśrutyā vidhīyate / yadetadvakrapakṣatā vyastapucchatā dīrghātmatāmaṇḍalatā saśiraskatā ca / tasmāt kaṅkālajāvapi tadākārau cetavyāvityarthaḥ // aśira -- nāt aśirasko vā śyenaḥ anāmnānāt / nahi pakṣapucchātmagatavakratādivacchirasa āmnānamasti / śyenavidhānasāmarthyācchiraso vidhānamastīti gamyata iti kecit / vayasāṃ vā eṣa pratimayā cīyata iti prakṛtāvapi pakṣādivat śirovidhānaṃ prasajyet / naiṣa doṣaḥ / tatra hi pakṣapacchavidhānaṃ parisaṃkhyānārtham / tarhyatrāpi taccodakāgatameveti tasmāt saśiraskaḥśyenaḥ / kiñca vijñāyate ca kaṅkacitaṃ śīrṣaṇvantaṃ cinvīteti / yadi codakaprāptayā kaṅke śiro vidyate tatkathaṃ brūyāt brāhyaṇaṃ kaṅkacitaṃ śīrṣaṇvantaṃ cinvīteti? na brūyādevetyarthaḥ / tasmādaśiraskaḥ śyenaḥ / kaṅke śirovidhānāt / tathā te vayomātrasādṛśye prakṛte prāpte śyenaprāptividhānasāmarthyādeva śyene śiro 'pyastīti gamyate / "trivṛtte agne śiraḥ' ityādinā śirasyupadhānadarghanācca / atastayorvikalpa iti manvānaḥ vāśabdaṃ brūte / tatra kaṅkaḥśyeno 'laja iti saṅkalapamātrabhedaḥ nākāre / dākṣāyaṇayajñādivat aśiraskaḥśyena ityucyate // prākṛ ---- rāt prakṛtivadeva pakṣau vakrau pucchāt sannataṃ vakrapakṣo vyastapuccha iti vikāraśravaṇāt / ātmā tu yathā prakṛtyā / yadvā yathāprakṛtiravikṛtaḥ samacaturaśraḥ catuṣpuruṣa ityarthaḥ / avikārāt -- na hi vikāraḥ śrūyate / pakṣapuccheṣu vikāragrahaṇaṃ nātmani / tasmāt prākṛta evātmā / aratninārdhaprādeśena ca ekaikaṃ pakṣaṃ pravardhayet / yadyapi prākṛtau pakṣāvityuktaṃ tathāpi pucchasyāprākṛtatvaśraṇāduktaprakārā puruṣamātratā gamyate / tasmātpucche prādeśamupadhāya pakṣayorvibhajediti kecinmanyante / kecitpakṣayoḥ prakṛtitvavidhānādātmano 'vikāratvācca pucchaṃ saprādeśaṃ manyante / ubhayasmin pakṣe 'pyuktaprakāreṇābhyunneyā ityācāryo manyate / atra pucchasyāprakṛtitvapakṣe prathamadvitīyakaraṇānāṃ vikāraḥ / itarathā teṣāmapi karaṇānyucyante / caturthaṣaṣṭhābhyāṃ prathamaṃ karaṇaṃ yathārdhatrayodaśavyāsaṃ bhavati tathā prajambhayet / te dve prācī saṃhite / tadditīyaṃ prathamasya ṣaḍbhāgamaṅgulaṃ tṛtīyam / upadhānamucyate ---- dakṣiṇe pakṣe aṣṭācatvāriṃśatprathamā udīcīstathottare dakṣiṇāḥ / pucche 'śiraskapakṣoktameva / triṃśadātmani / śroṇyostisrāstisraḥ pañcamya udagāyatāḥ dakṣiṇāyatāś ca / tāsāṃ purastācatur(thār)thīnāmardheṣṭakāḥ sapta rītayaḥ / tāḥ ṣaṭpañcāśat / tāsāṃ purastādaṣṭau pañcamyaḥ / śroṇyaṃseṣu catasraḥ / pañcamīrakṣṇayābhindyāt / dviśata eṣa prastāraḥ / dvitīyaprastāre catasraścatasro dvitīyāścatasraścatasra ātmānamaṣṭabhāgāvetāḥ / pakṣeṣṭakābhiḥ prācībhiḥ pakṣau pracchādayet / ekaikasmin pakṣe ṣaṭtriṃśat / pucche tu pūrvavaddvādaśa saptamyastrayodaśāṣṭamyaś ca / śroṇyaṃseṣu dve dve pañcamyau prācyau / ātmaśeṣe caturthīnā maṣṭeṣṭakāḥ prācyaḥsapta rītayaḥ / tṛtīyapañcamarītyormadhye catasraścaturthīruddhṛtya triṃśataṃ ṣaṣṭimekāṃ pañcamīmupadadhyāt / tāsāmekatra ṣoḍaśa ṣaṣṭiriti / tatra caturdaśa ekatra pañcamī / eṣa dviśataḥ prastāraḥ / sapradeśapakṣe pucche puruṣavyāsaṃ prādeśapuruṣaṃ pratīcīnamāyacchet / tasya dakṣiṇato 'nyamuttarataśvetyādinā pucchaṃ kuryāt / pakṣau prakṛtāveva / karaṇaviśeṣo yathā tiryagṛjutvena dvādaśāṅgulaṃ bhavati tathā prathamaṃ karaṇaṃ prajambhayet / te dve prājītyādinā dvitīyam / tṛtīyasyāpi ṣaḍbāgamaṣṭabhāgena vardhitam / caturthādīni dvividhāni -- pucchacaturthe trayastriṃśadahgulavistāraṃ / tasya saviśeṣaḥ catuśvatvāriṃśadaṅgulayaḥ viṃśati tilādhikāḥ / pañcamamardhasaptadaśaṅgulavyāsam / ṣaṣṭhasya pārśvaṃ trayastriṃśadaṅgulakam / tāḥṣaṭtriṃśadaṅgulayaḥ / sāṣṭamayoḥsa eva vyāsaḥ / pārśvamānyāvakṣṇayāvasthite ekonatriṃśadaṅgule / āyāmaḥṣaṭtriṃśadaṅgulayaḥ caturdaśa tilāś ca / pucchāpyayaviśayayoraṣṭādaśāṅgulam / pucche pañcadaśāṅgulamātmatilacaturthyādayo vikṛtāḥ puccha upadheyāḥ / prākṛta evātmani upadhānavidhiḥ / sa eṣa dvitīyaśyenaḥ / vikṛte tatroktakaraṇānyevamunnīya kṛtvā cetavyam // sundararājīyā vyākhyā vyatyā -- cikīrṣet kaṅka -- khyātau "kaṅkacitaṃ śīrṣaṇvantaṃ cinvīta yaḥ kāmayeta śīrṣaṇvānamuṣmin loke syāmiti' / alajacitaṃ cinvīta catuḥsītaṃ pratiṣṭhākāma' iti śrutāvagnī śyenacitā pūrveṇottareṇa vā vyākhyātau / athoktasyaiva śyenacitaḥ prakārāntaraṃ vidhitsan uktau tāvatprakārau yuktatarāviti darśayitumāha -- evamiva ---- marthyāt yathāsmābhiruktaṃ evamiva hi patataḥ śyenasya pakṣau pucchādvarṣīyāṃsau vakrau ca madhyataḥ pucchaṃ ca sannatamapyayapradeśe ātmā ca āmaṇḍalaḥ īṣanmaṇḍalarūpaḥ śiraśvaivaṃ bhavati / tasmāt---- tacchabdaśruteḥ yacchabdādhyāhāraḥ kāryaḥ / yasmādarthe vā hiśabdaḥ / yasmādevaṃrūpaḥ śyenasya pakṣapucchādiḥ pratyakṣeṇa dṛśyate tatmāt śyenacitaṃ cinvīteti śrutisāmarthyādevaṃrūpapakṣapucchātmaśiraskaḥ śyenacidityukta ityarthaḥ // aśi ------ mnāmāt aśirasko vā śyenacidbhavitumarhati / anāmnānāt; na(hi)ca śyenacitprakaraṇe śira āmnāyate / ātmano 'pyavikārasyaitadupalakṣaṇam / aśiraska (tve) kalpe pramāṇāntaramastītyāha---- vijñā -- brūyāt yadi śyenākṛtividhānamātreṇaiva saśiraskatvaṃ bhavet / tarhi kaṅkacito 'pi bhavedeva / tathā ca tatra śīrṣaṇvantamiti viśeṣo na vaktavyaḥsyādityarthaḥ // yadyaśiraskastarhyasya kiṃ rūpamityāha ---- prākṛtau -- śravaṇāt prākṛtāveva pakṣau pucchau ṣaḍaratniṃ pañcāratniṃ vā / tau dvipuruṣāṃ rajjumubhayataḥpāśāmityuktaprakāreṇa vakrīkartavyau / kecittu pūrvoktāyāma (bhāvāt) mārgāt ṣaṣṭiśatāṅgulayā rajjvā saṃnamana (mapī)micchanti / pucchaṃ ca prākṛtameva sannataṃ ardhapuruṣavyāsam / puruṣaṃ prādeśādhikaṃ pratīcīnamāyacchet / tasya dakṣiṇato 'nyamityādi pūrvavat / prādeśapravṛddhayabhāve pūrvavadeva / vikāraśravaṇāditi ---- vakrapakṣo vyastapuccho bhavatīti vacanādityarthaḥ / yathā kārāt catuḥ puruṣaḥ samacaturaśra eva śyenacityātmā vikārasyāśravaṇāt kapardibhāṣyam yatho etac cheyanacitaṃ cinvīteti | yāvadāmnānasārūpyaṃ tad vyākhyātam || āpśus_21.5 || tatra yāvadāmnānameva sārūpyaṃ grāhyam / jātivācakānāṃ śabdānāṃ kimapi sāmānyameva pravṛttinimittaṃ dṛśyate / yathā gaurvāhīka iti / evamatrāpi yāvadāmnānameva sārūpyaṃ gṛhītvā śyenaśabdo vartate / tattu sārūyaṃ vyākhyātaṃ vakrapakṣa ityādinā // tristāvo 'gnir bhavatīty aśvamedhe vijñāyate || āpśus_21.6 ||tatra sarvābyāso 'viśeṣāt || āpśus_21.7 || tatra nāratniprādeśasya saptavidhasyābhyāsaḥ / kutaḥ? aviśeṣāt; na hi kaśvidviśeṣo 'trāmnāyate / tasmātsarvasyāvṛttiḥ / dīrghacaturaśrāṇāṃ samāsena pakṣapucchānāṃ samāsa uktaḥ || āpśus_21.8 || dīrghacaturaśrāṇāṃ pakṣapucchānāṃ samāsavidhirūktaḥ / "yadanyatsaptabhya' ityādinā vidhāsaptamakaraṇīmityādinā (ca) vā / veṇutrikaraṇyā vā viharedityarthaḥ // ekaviṃśo 'gnirbhavatīty aśvamedhe vijñāyate || āpśus_21.9 || gatametat / tatra puruṣābhyāso nāratniprādeśānāṃ saṅkhyāsaṃyogāt saṅkhyāsaṃyogāt || āpśus_21.10 || samāptaḥ śulbapraśnaḥ tatra puruṣābhyāsaḥ nāratniprādeśānāṃ / kutaḥ? saṃkhyāsaṃyogāt -- ekaviṃśa iti / na saptavidha ityatrāpi saṃkhyā vidhīyate / vākyāntareṇa tatra aratniprādeśā niviśante / na tatra saptasaṃkhyāyāṃ niviśante / tasmātsaṃkhyāsaṃyogāt puruṣābhyāsa eva nāratniprādeśānām / tatra śloko bhavati ---- trividhena naraṃ proktaṃ tristāvati vibhāva (soḥ)sau / eka (viṃśe) vidhe tatau nyūnaṃ tilānāṃ caiva sapta (bhiḥ)tiḥ // dviruktirmaṅgalārthā / ityāpastambasūtravivaraṇe kapardisvāmibhāṣye śulbākhyapraśne ṣaṣṭhaḥ paṭalaḥ karavindīyā vyākhyā a(ya)tho -- khyātam śyenacitamiti vihitaṃ yatprakāraṃ yāvaccāsyāmnānasārūpyaṃ mānavihitaṃ śyenasārūpyaṃ tatsarvaṃ vyākhyātam / tatra vakrapakṣādiguṇairāmnātena yacchayenasya sārūpyamuktaṃ; śyenāgagnerardhadaśamā aratnaya ityādinā cayanaprakāra uktaḥ, tena uktau kaṅkālajau syātāmityarthaḥ // trisyā -- ṣāt āśvamedhikāgnestristāvavidhau sāratniprādeśābhyāsaḥ na puruṣamātrasya; viśeṣābhāvāt / aviśeṣeṇa prākṛtāgnijñatraiguṇyavidhānādityarthaḥ // dīrgha ---- ktaḥ dīrghacaturaśrāṇāṃ samāsa ityuktam / evaṃ dve dīrghacaturaśre samasyete; tannimitto nirhrāso vivṛddhirveti / yāvadicchan dīrghacaturaśrāṇi samasyoditi / tena tristāve 'gnau prathamaviharaṇena samāsa uktaḥ // eka -- gāt aśvamedhe ekaviṃśāgniśrutau puruṣāṇāmevābhyāsaḥ nāratniprādeśānām / "saptavidho vāva prākṛto 'gniriti' saptasaṃkhyā pṛthaksaṃniveśanī / samānajātīyeṣu puruṣeṣveva saṃyuktaḥ nāratnayādiṣu / aratniprādeśāstvaratninā dakṣiṇata iti vākyena svarūpamātreṇa vihitā nārdhasaṃkhyayā / ataḥ prakṛtau puruṣāṇāmeva saṃkhyā saṃyogādaśvamedhe 'pyekaviṃśāgnau puruṣāṇāmeva saṃkhyāsaṃyogo yukta iti aratniprādeśāstvanabhyastā bhaveyuḥ / puruṣābyāsādanantaramaratninā dakṣiṇata iti kuryādityarthaḥ / etaduktaṃ bhavati -- tristāve ekaviṃśaprastāradvayavidhestristāva ekaviṃśa evāgniḥ brāhnaṇadarśanāt / dvādaśa daśa vā syāt / dviruktiḥ prasnaparisamāptidyotanārthā // iti śrīkaravindasvāmikṛtāyāṃ śulbapradīpikāyāṃ ṣaṣṭhaḥ paṭalaḥ sundararājīyā vyākhyā nanu siraso 'bhāve śyenākṛterapūrvatvāt śyenacitaṃ cinvīteti vidhivākyenaiva virodhaprasaṅgaḥ; tatrāha ------ a(ya)tho -- khyātam yadetacchayenacitaṃ cinvītoti; yattena yāvadāmānātam vakrapakṣo vyastapucchaḥ iti vihitasārūpyamuktaṃ; anyathā pakṣapucchavikāravidherānarthakyaprasaṅgāditi bhāvaḥ / asmin pakṣe iṣṭakānāṃ karaṇāni dvipūruṣayā rajjvā pakṣasaṃnamane puruṣasya caturthāyāmaṃ pañcamavyāsaṃ yathāyoganataṃ tat prathamaṃ; tasyakaisarṇo 'ṣṭādaśāṅgulaḥ sapādaikapañcadaśāṅgulo 'nyaḥ / dve dve pūrvavatsaṃhite tat dvitīyam / prathama pañcame karaṇe saṃhite tṛtīyam; caturthapañcamaṣaṣṭhāni pūrvaśyenacidvadeva / pucche yāḥ ṣaṣṭhīcaturthyaḥ upadheyāstāsāmanye karaṇe / tatra caturthyāṃ pārśve pūrvavadeva ekā tiryaṅbānī trayastriṃśadaṅgulā anyā sārdhacatuśvatvāriṃśadaṅgulā ṣaṣṭhayāstu pañcadaśamekaṃ phalakaṃ / trayastriṃśadaṅgulaṃ dvitīyaṃ ṣaṭtriṃśakaṃ sāṣṭatilaṃ tṛtīyam / saptamasya tiryaṅbhānyāvaratnimātrau / pārśvena (nava) viṃśatyaṅgule / karṇaśvaikaḥ / (anyaḥ karṇaḥ pañcacatvāriṃśadaṅgulaḥ ekādaśatilonaḥ / aṣṭaprasya navaviṃśake pārśve / dvādaśikāṣaṭtriṃśike tiraśvayau śiraso 'bhāvānnavamaṃ karaṇaṃ na bhavati / aratniprādeśābhāve puccheṣṭakāḥ pūrvaśyenavadeva) / pakṣasthānāñca tadanuguṇaṃ namanam / upadhāne ca pakṣayoḥ prathamā aśītirudīcyaḥ pucchaṃ pūrvaśyenavadeva / pucchāpyayasthacaturthyoraṣṭādaśāṅgulam / pucche pūrvaśyenavadeva / pucche pañcadaśāṅgulamātmani / ātmanyudīcyo nava rītayaḥ / udīcībhiriṣṭakābhiḥ / tāsāṃ madhyamāḥ sapta / aṣṭābhiḥ caturthībhiḥ caturtharītyāṃ dakṣiṇarītau tataḥ ṣaṣṭayaścatasraḥ dve caturthyau / evameva ṣaṣṭhī rītiḥ / śroṇyaṃseṣu catasraścatasraḥ ṣaṣṭhayaḥ / śeṣe ṣaṭ pañcamyaḥ / eṣa dviśataḥ prastāraḥ / (tatrāśiraskasya śyenacitaḥ pakṣayoḥ prathameṣṭakā udīcyo rītayaḥ / triṃśattriṃśat / pucche tu pūrvavat / ātmanyudīcyo rītyo nava syuḥ / tatrādyarītigā ādyāsvatasraḥ ṣaṣṭhayṛḥ syureva / evamantyā piṣṭakāḥ / dakṣiṇottarata ekaikā pañcamīṣṭakā / pucchāpyayasthe tanmadhye ukte / evaṃ daśeṣṭakāḥ antyā api rītaya evaṃ syuḥ / pañcamyaḥ madhyato 'dhike / turayirītyāṃ caturthyau / dve catasraḥ ṣaṣṭhikāḥ / tataścaturthyau pūrvavat ṣaṣṭhayaḥ / catuthyau dve doṣṭakāḥ? evaṃ śeṣamagniṃ caturthībhiḥ pūrayet / evaṃ navatirātmasthāḥ prāstāre dviśateṣṭakāḥ) / aparasmiṃścatasraścatasraḥ nirnāmayordvitīyāḥ / apyayayoś ca tṛtīyāḥ / pakṣayoḥ śeṣe ṣaṭpañcāśat prathamāḥ prācyaḥ pucche pūrvavat / saptamyo 'ṣṭamyaś ca ātmani nava rītyaḥ / prācyaḥ prācībhiriṣṭakābhiḥ / tatra pakṣāpyayasthānāṃ paścātpurastācca pañcapañcamyaḥ ṣaṭca ṣaṣṭhayaḥ / tā dakṣiṇottararītimadhye (saptarītyaḥ pūrvaprastāravat / dvitīyaṣaṣṭhayo (dvitīyāṣṭamyo) rītyormadhye) ṣoḍaśaṣoḍaśa ṣaṣṭhayaḥ / (tā dakṣiṇottare rītimadhye pūrvaprastāravat / dvitīyāṣṭamyo rītyormadhyeṣoḍaśaṣoḍaśa ṣaṣṭhayaḥ / evaṃ dviśataḥ prastāraḥ / tatrāparasmin prastāre pakṣe dvitīyāḥ / pakṣamadhyataḥ dvitīyāḥ / apyaye śeṣe prathamāḥ / evamuttarapakṣe prācyaḥ / imāḥ sarvā dvisaptatiḥ / athātmani prācyo nava rītyasyuḥ / ādyāyāṃ pañcamīdvitīyam // ādityapakṣāpyayagā dve ṣaṣṭhayau pañcamī tathā / pañcamyekāntyarītyāto dve ṣaṣṭhayāvapyayaḥ puraḥ // ṣaṣṭayāvekā pañcamī syāddvitīyasyāmathāvalau / madhye ṣoḍaśa ṣaṣṭhayaḥ syurevamaṣṭamarītigāḥ // caturthaṣaṣṭharītyau tu prathamottaravattathā / ātmaśeṣaṃ caturthībhiḥ ...... pucchagocarāḥ // saptamyo dvādaśāṣṭamyastrayodaśa ca pūrvavat / evaṃ dvitīyaprastāro dvitīye 'ṣṭaka iṣyate //) kecitttu -- yathā prakṛtyeti vacanādiṣṭakā api / (ātmani prakṛtivadevetyāhuḥ / tathā prathamakaraṇasya pārśve catvāriṃśadaṅgule / aratnī eva (tiraśvayau) tiryaṅbhānyau (ekaḥ karṇaḥ pañcaviṃśatikaḥsaptadaśatilaḥ / anyastilatrayonaikaṣaṣṭhayaṅgulaḥ) / dve sahite dvitīyaṃ (karaṇyā aratni) prathamasyāratniprādeśena yathāyoganatena vardhayet / tṛtīyaṃ pucchānnavamacaturthaṣaṣṭhasaptamāṣṭamāni pūrvavatprakṛtivadātmana iṣṭakāḥ pañcamabāgīyāḥ / tatra prādeśāḥ ṣaḍaṅgulavyāsāḥ kāryāḥ / ātmāni dakṣiṇata uttaraś ca daśā (dhyardhārḥ) dhyā udagāyatāḥ / ātmaśeṣe pañcamya udīcyo daśa rītayaḥ / madhye dve uddhṛtyāṣṭādaśāṅgule pucchāpyaye dve caturthyau ātmānamaratninā veti dve abhitaścatasraḥ ṣaḍaṅgulavyāsāḥ / pucchā pyayasthayoḥ paścātpañcārdhyāḥ prācyaḥ / puccha(viśeṣāḥ) śeṣaṃ pūrvavat / (pakṣayostriṃśattriṃśat prathamā utīcyaḥ / eṣa dviśataḥ prastāraḥ / aparasmiṃstu tisrastisro nirṇāmayoḥ / dvitīyāḥ pakṣaśeṣe dvicatvāriṃśatprathamāḥ prācyaḥ / pucchapūrvavat) / ātmanyudīcyo nava rītayaḥ / tā ā (tāsāmā) dyantāḥ (rītiḥ prācībhirardhyābhiḥ / antyāḥ pañcamībhiḥ madhyamarītīnāṃ pañcānāmādyāḥ anyāśvārdhyāḥ) śvatāḥ prācyaḥ dvitīyasya ātyāmuddhṛtya tatrāṣṭau ṣaḍaṅgulavyāsāḥ upadadhyāt tatra pasvātpurastācca dve dve udagāyate / madhye catasraḥ prāgāyatāḥ / aṣṭamarītyā ādyante(ntye) dvitīyāmantyāṃ coddhṛtya navanavāṣṭāṅgulayaḥ dviśataḥ prastāraḥ / yadā tu samacaturaśrābhirupadhīyante tadāpyevameva pakṣau / pucchaṃ tu pūrvavadeva / pakṣāpyaye dve aṇūke ātmānaṃ prādeśena prāpte 'bhito dve dve ṣaḍaṅgule etāḥ ṣaḍdaśabhiḥ prādeśaiḥ parigṛhṇīyāt / ātmaśeṣe aratnayaḥ / dviśataḥ prastāraḥ / aparasmiṃstu sandhyanatarāle pañcacatvāriṃśadaratnayaḥ / śroṇyaṃseṣu dvādaśadvādaśa (aṇūkāḥpādāḥ) / (pādye) śeṣe viṃśatiraṇūkāḥ / ātma(madhya) gatamuddhṛtya navāṣṭāṅgulāḥ / (dviśataḥ prastāraḥ) yadā tu ṣaṣṭhaśatāṅgulayā rajjvā pakṣayornamanaṃ tadā puruṣasya pañcamāyāmaṃ ṣaṣṭhavyāsamekaṃ vā prathamaṃ karaṇam / yathāyoganataṃ tatkarṇastrayoviṃśatyaṅgulaḥsaikaviṃśatitilaḥ / anyaḥ saptatriṃśaḥ saikādaśatilaḥ / viṃśatyaṅgulāyāmaṃ trayodaśatilayuktaṃ caturdaśāṅgulavyāsaṃ prāñcaṃ caturaśraṃ bhūmau likhitvā ṣoḍaśāṅgulayā rajjvobhayataḥ pāśayā taṃ pakṣavat saṃnamayet / taddva (ttṛtīyaṃ) devaprathamasya ṣaḍbāgamaṣṭabhāgena vardhayet / yathāyoganatena ta (tatra)t tṛtīyaṃ / anyāni pūrvavat / upadhāne prathame prastāre nirnāmayoḥ ṣaṭ ṣaṭ dvitīyāḥ / pakṣaśeṣe prathamā dvāsaptatirudīcyaḥ / pucchamātmā ca pūrvavat / śroṇyaṃseṣu dve dve ṣaṣṭhayau / dviśataḥ prastāraḥ / apasmiṃstu pakṣayoḥ saptatiḥ prathamāḥ / prācyaḥ pañcapañcāpyayayoḥ / tṛtīyāḥ pucchātmanoḥ pūrvavat / ātmani tu ṣoḍaśa ṣaṣṭhīruddhṛtyāṣṭau pañcamīḥ kṣipet / dviśataḥ prastāraḥ / ātmanaḥ prakṛtivadiṣṭakā iti pakṣe 'pi tadanuguṇā iṣṭakā draṣṭavyā // tri -- yate "dvistāvātristāvā vediḥ' ityatra liṅgasyāvivakṣitatvāda gneś ca vedeś ca vivakṣi (vihi) tatvātsamāsāntaḥ / prākṛtasyaivāgneḥ saptavidhasyaivātra triguṇatvam / na tvanantara (guṇasya) kṛtasyābhyāsasya sarvābhyāso viśeṣo 'taḥsarvasya sāratniprādeśasyaivābhyāsaḥ; tristāvasya vidhau vidhābhyāsavat puruṣāṇāmiti viśeṣāśravaṇāt / evamardhatrayoviṃśāḥ puruṣā agnirbhavati / puruṣasya trikaraṇo veṇuḥsapañcatilonāṣṭādaśatadvayāṅgulayaḥ puruṣasthānīyāḥ // dīrghacatu -- uktaḥ tulyayoś caturaśrayor ity atraiva prakāra uktaḥ / tiryaṅbhānīpārśvamānyoś ca trikaraṇīpārśvamānī ca // ekaviṃ ---- yate śākhāntare "ekaviṃśatiḥ puruṣaḥ parimāṇa' ityekaviṃśaḥ satomor'dhavidhaṃ pañcāśadadhyardhāḥ ityatropadheyaḥ / prāyikatvādastome 'pi // tatra asaṃyogāt saṃkhyā hi tulyajātīyasya saṃkhyāntarasyaiva nivartikā; yathā vidhābhyāseṣviti bhāvaḥ / asmin pakṣe ardhadvāviṃśāḥ puruṣāstatra dve śate tisraśvāṅgulayaḥ ṣaṭtilāḥ puruṣasthānīyo veṇuḥ / tasya caturthapañcamaṣaṣṭhadaśamā aṇūkāratnyūrvasthiprādeśā avagantavyāḥ / aratniprādeśābhāve 'pi pakṣadvaye 'pyekaviṃśatireva puruṣāḥ / śrīmadrāmāyaṇe tvaṣṭādaśapuruṣatvamasvamedhāgnerdṛśyate ---- sa cityo rājasiṃhasya sañcitaḥ kuśalairdvijaiḥ / gārūḍo rukmapakṣo vai triguṇo 'ṣṭādaśātmakaḥ // iti / sa tu śākhāntare (ṇa) ṣaḍvidhasyāpi kṛtitvadarśanāt / tristāvo 'vagantavyaḥ / uktaṃ hi ṣaḍvidhasyāpi prakṛtitvaṃ bodhā yanena -- "ṣaḍvidhaṃ saptavidhaṃ dvādaśavidhaṃ vā yāvadvidhaṃ vā ceṣyamāṇo bhavati' iti / atra trayodaśavidhāntānagnīn citvāśvamedhamārabhate / sa tataḥ paramagniṃ cinvāno dvāviṃśatyādividhameva cinvīta / na tu pūrvavidham / na jyāyāsaṃ citvā kanīyāsaṃ cinvīta' iti / atha yo dvāviṃśatividhādūrdhvamapi vidhāmabhyasya tataḥ paramaśvamedhamārabhate yathā triṃśadvidhānte; tasyāpyaśvamedhāgnistristāvaka ekaviṃśo vā tasya prakārāntarābhāvāt / tataḥ paraṃ tu pūrvakṛtādārabhyaikattriṃśadvidhādikam eva cinvīta / pūrveṣāṃ kṛtatvāt; vyañjitaṃ caitatsarvaṃ bodhāyanena -- "aśvamedhaḥ prāptaśvedāharedata ūrdhvāṃ vidhāmabyasyennetarānādriyeta / atītaṃ cedāharedāhṛtya kṛtānte prakṛtyādadīta' iti // iti śrī sundararājīye śulbapradīpe ṣaṣṭhaḥ paṭalaḥ iti sundararājīyaṃ saṃpūrṇaṃ samāptaḥ savyākhya āpastambīyaśulbapraśnaḥ