Ānandakanda # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_Anandakanda.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Oliver Hellwig ## Contribution: Oliver Hellwig ## Date of this version: 2020-07-31 ## Source: - S.V. Radhakrishna Sastri, Srirangam: Sri Vilasam Press, 1952. ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Ānandakanda = , - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from anandk_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Anandakanda Based on the ed. by S.V. Radhakrishna Sastri, Srirangam: Sri Vilasam Press, 1952. Input by Oliver Hellwig NOTE: Chapter 1,18 not included! ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text āk, 1, 1 kailāsaśikharāsīnaṃ kālakandarpanāśanam / prasannaṃ parameśānaṃ jagadānandakāraṇam // āk_1,1.1 // praṇamya parayā bhaktyā bhairavī stutimātanot / devadeva mahādeva janmadāridryanāśana // āk_1,1.2 // prasīda karuṇāmūrte prasanna parameśvara / divyāgamarahasyāni kulakaulādikāni ca // āk_1,1.3 // jāne tava prasādena māyāmaṅgalavigraha / śrotumicchāmi sarveśa tava divyarasāyanam // āk_1,1.4 // jarājanmāmayaghnaṃ ca khecaratvādisiddhidam / dāridryaduḥkhaśamanaṃ brahmatvādivarapradam // āk_1,1.5 // īśvara uvāca / sādhu sādhu mahābhāge sarvalokopakāriṇi / tatsarvaṃ jāyate sūtācchuddhātmaprāṇavallabhe // āk_1,1.6 // sarvalokopakārārthaṃ guhyāt guhyatamaṃ hitam / rasendrasya samutpattiṃ lakṣaṇaṃ ca surārcite // āk_1,1.7 // tatsarvaṃ sampravakṣyāmi śṛṇu bhairavi samprati / surendrair munibhir divyaiḥ gandharvoragakiṃnaraiḥ // āk_1,1.8 // prārthito bhavatyāṃ tu kumārotpattim icchadbhiḥ / tārakāsuranāśāya lokānāṃ rakṣaṇāya ca // āk_1,1.9 // tadā himālayagireḥ guhāyāṃ suciraṃ priye / saṃkrīḍamānayoḥ kālo gato naḥ putralipsayā // āk_1,1.10 // trijagatkṣobhi surataṃ tyajituṃ preṣitaḥ suraiḥ / kapotarūpamāsthāya vahniḥ prāgād gavākṣataḥ // āk_1,1.11 // taṃ dṛṣṭvā lajjayā devi visṛṣṭaṃ surataṃ mayā / nikṣiptaṃ vadane vahnerāvayosteja ujjvalam // āk_1,1.12 // tena dandahyamāno'gnirgaṅgāyāṃ tannyamajjayat / tena gaṅgāpi saṃtaptā tadbahir visasarja ca // āk_1,1.13 // tat dvidhābhūdbahiḥ prāpya caikaṃ skandaprasūtaye / anyacchuddharaso jāto hyāpadaṃbudhipāradaḥ // āk_1,1.14 // śatayojananimneṣu pañcakūpeṣu saṃsthitaḥ / tanmalā dhātavo jātā maṇayo divyavastu ca // āk_1,1.15 // tattatkṣetraviśeṣeṇa nāmavarṇādikān guṇān / bhinnaḥ prāpto rasendro'yaṃ janmadāridryabhañjanaḥ // āk_1,1.16 // te kūpāḥ pralaye pañca saṃjñā jātādi vai mukhāḥ / sasaṃcavarṇāṃ nivṛttyā nikṣiptā niyutāni hi // āk_1,1.17 // pañcavarṇāni deveśi sarvasattvayutāni ca / pūrvasyāṃ pāradaḥ śveto nānāvarṇairgadāpahaḥ // āk_1,1.18 // cañcalo dakṣiṇasyāṃ tu rasendro nīlavarṇavān / doṣahīno'tirūkṣaśca sutarāṃ capalaḥ priye // āk_1,1.19 // tena jātā bhujaṅgendrā jarājanmagadoṣojjhitāḥ / paścimasyāṃ tu sūtākhyaḥ pītavarṇo 'tirūkṣakaḥ // āk_1,1.20 // sarvadoṣayuto'sau tu śuddho'ṣṭādaśakarmabhiḥ / sarvasiddhiprado devi dehalohādisiddhidaḥ // āk_1,1.21 // uttarasyāṃ diśo raktaḥ sarvadoṣavivarjitaḥ / rasāyanaṃ tu tenaiva devā janmajarojkṣitāḥ // āk_1,1.22 // madhye tu miśrako jñeyaḥ sarvavarṇasamanvitaḥ / bahiścandrārkācchāyo raso doṣasamanvitaḥ // āk_1,1.23 // sa cāṣṭādaśasaṃskāraiḥ śuddhaḥ siddhiprado bhavet / amarāṇāṃ svarūpaṃ tu rasendro hi maheśvaraḥ // āk_1,1.24 // pūrayāmāsatustau ca stokato hyatidurlabhau / anyeṣu sarvakāryeṣu siddhado'pi hi karmabhiḥ // āk_1,1.25 // aṣṭādaśabhiratyantaṃ śuddhaḥ siddhiprado drutam / rasāvatāraṃ yo vetti sa tu dhārmikasattamaḥ // āk_1,1.26 // āyuṣyasukhasaṃtānadhanārogyamavāpnuyāt / janmarogajarāmṛtyudāridryāṃbhonidheḥ param // āk_1,1.27 // pāraṃ dadāti tenaiva pāradaḥ parikīrtitaḥ / rasoparasalohādikartṛtvācca rasendrakaḥ // āk_1,1.28 // mama pratyaṅgasūtatvāt sūta ityabhidhīyate / sūte yasmātsarvasiddhiṃ tasmātsūta iti smṛtaḥ // āk_1,1.29 // mama deharaso yasmāt rasastasmātprakīrtitaḥ / jarāmaraṇadāridryaroganāśāya śasyate // āk_1,1.30 // tasmāśrasa iti prokto dhātutvācca varānane / sarvadhātūnrasatyeṣaḥ tasmācca rasa īritaḥ // āk_1,1.31 // mitrakārī savarṇatvātsarvasiddhipradāyakaḥ / pārado vyādhisaṃhartā rasendro rasakarmaṇi // āk_1,1.32 // dhātukarmasu sūtaḥ syād rasendro rasasādhane / sarvakarmārhatatayā sarvatayā priye // āk_1,1.33 // sarvasiddhiprado devi miśrako'yamudāhṛtaḥ / amoghasiddhimamalaṃ sarvasiddhipradaṃ rasam // āk_1,1.34 // ālokya tridaśāḥ sarve brahmaviṣṇupuregamāḥ / māmabhiprārthayāmāsuḥ stotraiśca vividhaiḥ priye // āk_1,1.35 // rasendradarśanādeva narapakṣimṛgādayaḥ / siddhiṃ nānāvidhāṃ yānti tannivāraya śaṃkara // āk_1,1.36 // tasmāt tridhā kañcukābhirdoṣaiścāsau niyojitaḥ / tadā prabhṛti doṣaiśca kañcukābhiśca varjitaḥ // āk_1,1.37 // śuddho'ṣṭādaśasaṃskāraiḥ sūto bhavati siddhidaḥ / dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca // āk_1,1.38 // sakaṃpaśca vikaṃpaśca pañcāvasthā rasasya tu / rasasya gatayaḥ pañca jale syājjalavadgatiḥ // āk_1,1.39 // dhūme dhūmagatiḥ sūtaḥ staraṇe haṃsavadgatiḥ / kiṭṭe kiṭṭanibhā devi pañcamo jīvavadgatiḥ // āk_1,1.40 // catasro gatayo dṛśyāḥ adṛśyā paṃcamī gatiḥ / yantrauṣadhādyai roddhavyāścatasro gatayaḥ priye // āk_1,1.41 // dhyānamantrauṣadhādyaiśca roddhavyā pañcamī gatiḥ / pārthivaśca tathaivāpya āgneyaścānilastathā // āk_1,1.42 // nābhaso gajacarmākhyaḥ puṇḍarīko visarpakṛt / hāridro raktacarmākhyo nāraṅgo raktabindukaḥ // āk_1,1.43 // asahyāgniśca maṇḍūko malā naisargikāḥ smṛtāḥ / kālikā malinī caiva kapotī raktakañcukā // āk_1,1.44 // salomī girijā caiva piṅgalī sapta kañcukāḥ / aupādhikā imā jñeyāḥ pārade kīrtitāḥ priye // āk_1,1.45 // viṣaṃ nāgaśca vaṅgaśca yaugikaśca trayaḥ smṛtāḥ / bhaumaḥ kuṣṭhakaraścāpyo doṣodrekaṃ karoti saḥ // āk_1,1.46 // āgneyaḥ kurute dāhaṃ vāyavyaḥ śūlakṛdbhavet / bādhiryaṃ nābhaso doṣo gajatvaggajacarmakṛt // āk_1,1.47 // puṇḍarīko dadrukaro visarpaśca visarpakṛt / hāridraḥ pāḍukṛtprokto raktacarmākṣipāṭalam // āk_1,1.48 // nāraṅgo dumbaraṃ kuṣṭhaṃ raktabījo masūrikāḥ / asahyāgnir mohakārī maṇḍūkaścarmakīlakṛt // āk_1,1.49 // malo mūrcchākaro devi khyātā doṣodbhavāstathā / kālikā kṛṣṇavarṇaṃ ca malinī malasagraham // āk_1,1.50 // kapotī svarasādaṃ ca visphoṭaṃ raktakañcukā / salomī vamanaṃ kuryāt girijā jāḍyakāriṇī // āk_1,1.51 // piṅgalī netraghnī doṣāḥ kacukajāḥ smṛtāḥ / viṣaṃ mṛtyuprado nāgo jāḍyaṃ vaṅgassurārcite // āk_1,1.52 // kurute pūtigandhatvaṃ gadā yaugikasambhavāḥ / prathamārtavasusnātā surūpā śubhalakṣaṇā // āk_1,1.53 // śuddhāmbaradharā mālyagandhanliptā subhūṣitā / uttamāśvasamārūḍhā ratisaṅgavivarjitā // āk_1,1.54 // abhyarcya gaṇanāthaṃ ca bhairavaṃ ca guruṃ purā / rasendrabhairavaṃ dhyātvā kūpasthaṃ pāradaṃ priye // āk_1,1.55 // paśyecchīghraṃ tato gacchet na punaḥ pṛṣṭhamīkṣayet / eṣā yojanamātroā kumārī hayasādhanā // āk_1,1.56 // tadānīm āharettatu kumārāsaṃjighṛkṣayā / kūpamadhyāt samutpatya so'nudhāvati tāṃ prati // āk_1,1.57 // yāvadyojanamāgatya punaḥ kūpe viśetkṣaṇāt / paritaḥ kṛtagarteṣu teṣu teṣu ca saṃsthitam // āk_1,1.58 // taṃ rasendraṃ śucirbhūtvā gṛhṇīyādrasadeśikaḥ / gauravādagnivadanāt patito daradāhvaye // āk_1,1.59 // deśe sa sūto bhūlīnaḥ tantrajñai rasakovidaḥ / nikṣipya mṛttikāyantre pātanākhye samāgataḥ // āk_1,1.60 // pārado gṛhyate devi doṣahīnassa ucyate / evameva tatra tatra siddhavidyādharaissadā // āk_1,1.61 // nikṣepitaḥ pāradendro vidyate devi siddhidaḥ // āk_1,1.62 // āk, 1, 2 śrībhairavī / rasopadeśadātāraṃ tacchiṣyaṃ kākinīstriyam / rasapūjāṃ tu pṛcchāmi yathāvat kathayasva me // āk_1,2.1 // śrībhairavaḥ / śṛṇu bhairavi tatsarvamapūrvaṃ kathayāmi te / ācāryo jñānavāndakṣaḥ śīlavān guṇavān śuciḥ // āk_1,2.2 // dharmajñaḥ satyasaṃdhaśca rasaśāstraviśāradaḥ / vedavedāntatattvajño nirmalaḥ śivavatsalaḥ // āk_1,2.3 // devībhaktaḥ sadā śānto rasamaṇḍapakovidaḥ / mantrasiddho mahāvīro devatāyāgatatparaḥ // āk_1,2.4 // rasadīkṣāvidhānajño mantrauṣadhamahārasān / rāgasaṃkhyāṃ bījakalpaṃ dvandvamelāpanaṃ biḍam // āk_1,2.5 // rañjanaṃ sāraṇāṃ tailaṃ dalāni krāmaṇāni ca / varṇotkarṣaṃ mṛdutvaṃ ca jāraṇaṃ bālavṛddhayoḥ // āk_1,2.6 // khecarīṃ bhūcarīṃ caiva yo vetti sa gururbhavet / <śiṣyalakṣaṇam> gurubhaktaḥ sadācāro lobhamāyāvivarjitaḥ // āk_1,2.7 // nispṛho nirahaṅkāraḥ satyavāṅniyamasthitaḥ / nirālasyaḥ svadharmajñaḥ ṣaṭkarmanirataḥ sudhīḥ // āk_1,2.8 // dambhahiṃsādinirmuktaḥ śivācāreṣu dīkṣitaḥ / atyantasādhakaḥ śānto mantrānuṣṭhānatatparaḥ // āk_1,2.9 // dāntaḥ śiṣyaḥ sa vijñeyaḥ śaktimān gatamatsaraḥ / ākuñcitasnigdhakeśā padmapatrāyatekṣaṇā // āk_1,2.10 // dīrghottuṅgaghrāṇakeśā vidrumādharaśobhitā / dāḍimībījadaśanā kambugrīvonnatastanī // āk_1,2.11 // śirīṣamālāmṛdulabāhupāśavirājitā / saṃkīrṇorasthalā nimnanābhiḥ sūkṣmā calāṅgakā // āk_1,2.12 // talodarī romarājivalitrayavibhūṣitā / viśālajaghanopetā rambhoruḥ subhagā priyā // āk_1,2.13 // kādalopamajaṅghā ca pāṭalāṅghrisaroruhā / śoṇāmalanakhopetā rājahaṃsagatiḥ śubhā // āk_1,2.14 // kalakokilanidhvānakalakaṇṭhādimañjulā / pippalachadasaṃkāśasmaramandiramaṇḍitā // āk_1,2.15 // yuvatī śyāmalā snigdhā surūpā śubhalakṣaṇā / cumbanasparśanāśleṣaratikarmavicakṣaṇā // āk_1,2.16 // bahule yā puṣpavatī pakṣe sā kākinī smṛtā / svasvavarṇasadbhūtā grāhyā vāpyanyavarṇajā // āk_1,2.17 // rasakarmaṇi dīkṣāyāṃ prayoge ca rasāyane / kākinyabhāve taruṇī surūpānyāthavā bhavet // āk_1,2.18 // gandhakaṃ goghṛtopetaṃ niṣkaṃ triḥ saptavāsaram / prātardadyāttu sā nārī kākinīsadṛśā bhavet // āk_1,2.19 // dhārmikaḥ pāpabhīruśca balavān jñānavittamaḥ / nyāyaśreṣṭhaḥ sarvasamo rasāgamaviśāradaḥ // āk_1,2.20 // bhūpatiścāsya mantrī ca sarvaśāstraviśāradaḥ / sarvadharmarataḥ śreṣṭho nyāyamārgapravartakaḥ // āk_1,2.21 // rasaśālāṃ pravakṣyāmi rasendrasya varānane / nirṇayecca nirātaṅke deśe ca nirupaplave // āk_1,2.22 // āstikaprāṇisubhage dhanadhānyasamākule / saurājye pūrṇavibhave nirapāye hyanindake // āk_1,2.23 // nagare sarvavarṇāḍhye mahāmāheśvarāvṛte / tatrāpi vijaye sthāne pavitre ca surakṣite // āk_1,2.24 // savyālapaśupakṣyādisaṃbādhaparivarjite / samasthale ca prākāraparighārgalabhūṣite // āk_1,2.25 // nāraṅgadāḍimaḍahajambīraphalapūrake / tālahintālavakulanārikelāmlapāṭale // āk_1,2.26 // aśokajambūpanasasālapuṃnāgamaṇḍite / kapitthapūgasaraladevadārusubilvake // āk_1,2.27 // dhātrīnyagrodhavaraṇamadhūkāmrātamaṇḍite / ketakīmallikājātīyūthikāmālatīyute // āk_1,2.28 // māgadhīkundakuravatilake śatapatrake / kumudotpalakalhārapuṇḍarīkāṃbujotpalaiḥ // āk_1,2.29 // haṃsasārasakāraṇḍacakravākavirājitaiḥ / sarobhiḥ śītalajale paritaḥ pariveṣṭite // āk_1,2.30 // śītānilābhilulitalalitaprasavāñcite / citrodyāne'tirucire rasaśālāṃ prakalpayet // āk_1,2.31 // ṣoḍaśastambharucirāṃ caturaśrāṃ samāyatām / manojñāṃ devadeveśi mattavāraṇasaṃyutām // āk_1,2.32 // vātāyanasamopetāṃ kavāṭārgalarakṣitām / kakṣapatākāsaṃyuktāṃ sarvopakaraṇojjvalām // āk_1,2.33 // samālikhitadikpālāṃ samarcitavināyakām / pratiṣṭhitomāmāheśāṃ dvārapālaiśca rakṣitām // āk_1,2.34 // bherīkāhalaghaṇṭādidivyavādyavināditām / vāstulakṣaṇasaṃyuktāṃ rasaśālāṃ prakalpayet // āk_1,2.35 // śālāyāṃ vedikā kāryā sudṛḍhā darpaṇopamā / iṣṭakaiḥ khacitā ramyā sasopānā salakṣaṇā // āk_1,2.36 // kapilāgomayāliptā hiraṇyakalaśāvṛtā / vedikāyāṃ rasendrasya bhadrapīṭhaṃ prakalpayet // āk_1,2.37 // bhadrapīṭhe likhetsamyak sindūreṇa dvihastakam / ṣaṭkoṇaṃ vasupatraṃ ca tadbahiścāṣṭapatrakam // āk_1,2.38 // kamalaṃ caturaśraṃ ca caturdvāropaśobhitam / rasaliṅgaṃ nyasedyantre puṣpādyaiśca samarcayet // āk_1,2.39 // atha sandhyāṃ pravakṣyāmi rasakarmaphalapradām / praviśedrasaśālāṃ ca snātaḥ śuddho'nulepitaḥ // āk_1,2.40 // śuklamālyāmbaradharaḥ saṃyatātmā jitendriyaḥ / yatavāg gurubhaktaśca satyavādī dṛḍhavrataḥ // āk_1,2.41 // upaviśya samācāmet mṛdule citrakambale / vāṅmāyāśrīyutaṃ toyam ātmavidyāśivātmakam // āk_1,2.42 // tattvaṃ ca śodhayāmīti trivāraṃ vidhivatpibet / dhyāyedvaradagāyatrīṃ trivāraṃ prajapetpriye // āk_1,2.43 // rasabhairavagāyatrīṃ śṛṇu bhairavi tattvataḥ / aiṃ raseśvarāya vidmahe rasāṅkuśāya dhīmahi / tannaḥ sūtaḥ pracodayāt / koṭisūryapratīkāśaṃ daśakoṭīndusaṃnibham // āk_1,2.44 // śubhraṃ pañcamukhaṃ devaṃ trinetraṃ candraśekharam / aṣṭādaśabhujaṃ śāntaṃ pañcakṛtyaparāyaṇam // āk_1,2.45 // śuklamālyāṃbaradharaṃ nāgayajñopavītinam / sphaṭikasaṅkāśaṃ pretārūḍhaṃ raseśvaram // āk_1,2.46 // nīlakaṇṭhaṃ ca sarvajñaṃ sarvābharaṇabhūṣitam / varadaṃ rasaśāstraṃ ca pāradaṃ bhujaṅgaṃ sudhām // āk_1,2.47 // śaṅkhabhaiṣajyakodaṇḍaśūlakhaṭvāṅgasāyakam / ḍamaruṃ karavālaṃ ca gadāṃ pāvakamīśvari // āk_1,2.48 // ārogyaṃ divyamālāṃ ca hyabhayaṃ dvinavaiḥ karaiḥ / rasāṅkuśīṃ nijotsaṅge bibhrāṇaṃ vṛṣavāhanam // āk_1,2.49 // kapardabhāraruciraṃ mandahāsānanaṃ śivam / rasabhairavam ācintya tasyotsaṅge rasāṅkuśīm // āk_1,2.50 // aṅkuśaṃ cākṣamālāṃ ca dadhatīṃ dakṣahastayoḥ / pāśābhayaṃ ca bibhrāṇāṃ dakṣiṇetarahastayoḥ // āk_1,2.51 // caturbhujāṃ raktavarṇāṃ triṇetrāminduśekharām / raktāmbaradharāṃ devīṃ kambugrīvāṃ kṛpāmayīm // āk_1,2.52 // ratnālaṅkārarucirāṃ mandahāsavirājitām / dhyāyedrasāṅkuśīṃ devīṃ devasyābhimukhīṃ śivām // āk_1,2.53 // tato bhasma samādāya vāmahastena dhārayet / naivādhaḥpatitaṃ pātre gṛhītvā gomayaṃ sudhīḥ // āk_1,2.54 // viśoṣya pradahetkuṇḍe krameṇa dhārayetpriye / punaruddhāraṇaṃ caiva sadyojātādibhirbhavet // āk_1,2.55 // nirīkṣaṇaṃ prokṣaṇaṃ ca tāḍanābhyukṣaṇaṃ tathā / sadyojātādibhirmantrairabhimantrya ca tatpunaḥ // āk_1,2.56 // mūrdhni vaktre ca hṛdaye guhye caraṇayoḥ kramāt / īśānādyaiḥ pañcamantraistattatsthāneṣu nikṣipet // āk_1,2.57 // sarvāṅgoddhūlanaṃ kuryāt bhasmanā pañcabhiśca taiḥ / saṃkalpaṃ vidhivatkuryāt rasācāryo maheśvaraḥ // āk_1,2.58 // prāṇāyāmatrayaṃ kṛtvā mūlamantreṇa pārvati / prokṣayenmantritaṃ toyaṃ mūrdhni vāmakarasthitam // āk_1,2.59 // ācamya ca punastoyaṃ mūlamantreṇa mantritam / tridhā dakṣiṇahastasthaṃ pibedācamanaṃ tataḥ // āk_1,2.60 // arghyaṃ mūlena dattvā triḥ punarācamya pārvati / aṣṭottaraśataṃ japtvā mūlamantramudāradhīḥ // āk_1,2.61 // samarpayecca sūtāya rasasandhyeyamīśvari / trikālamevaṃ kurvīta sandhyāṃ sarvāghanāśinīm // āk_1,2.62 // vakṣye'haṃ mūlamantrasya śṛṇūddhārakramaṃ priye / vāṅmāyā kamalā cātha caturthyanto raseśvaraḥ // āk_1,2.63 // tato mahākālapadaṃ mahābalapadaṃ tataḥ / aghorabhairavapadaṃ vajravīrapadaṃ tataḥ // āk_1,2.64 // krodhakālapadaṃ caitatsarvaṃ sambuddhisaṃyutam / kaṣaṣṭavargāntayutaḥ sādhodantaḥ sabindukaḥ // āk_1,2.65 // idaṃ pañcākṣaraṃ kūṭaṃ tataḥ karṣaṇasaṃyutaḥ / savisargo 'pyayaṃ kūṭaścaturvarṇātmakaḥ priye // āk_1,2.66 // rasendrabhairavasyāyaṃ mantro dvātriṃśadarṇakaḥ / gopitaḥ sarvatantreṣu rahasyo'tyantadurlabhaḥ // āk_1,2.67 // rasāṅkuśāmantramahaṃ vakṣyāmi śṛṇu bhairavi / vāṅmāyā bhuvaneśī ca ramā makaraketanaḥ // āk_1,2.68 // rasāṅkuśā caturthyāṃ ca namo'nto dvādaśārṇakaḥ / mantro rasāṅkuśāyāśca tava devyāḥ prakīrtitaḥ // āk_1,2.69 // rasabhairavasya chando 'nuṣṭhup prakīrtitaḥ / nandikeśa ṛṣiḥ prokto devaḥ śrīrasabhairavaḥ // āk_1,2.70 // raṃ bījaṃ laṃ bhavet kīlam antyārṇaḥ śaktirīritaḥ / rasāṃkuśāyāḥ skandasyārdraṃ bījaṃ kīlakaṃ rasaḥ // āk_1,2.71 // namaḥ śaktiriti khyātaṃ rahasyaṃ mantramuttamam / rasaliṅgārcanaṃ vakṣye bhairavi śṛṇu tattvataḥ // āk_1,2.72 // vāmapādaṃ puraskṛtya praviśedyāgamandiram / āsane mṛdule sthitvā śuciḥ saṃyatamānasaḥ // āk_1,2.73 // prāṇānāyamya saṃkalpya śrīguruṃ śirasi sthitam / śuddhasphaṭikasaṃkāśaṃ praśāntaṃ varadābhayam // āk_1,2.74 // smarettannāma pūrvaṃ ca tadanujñāmavāpya ca / divi sthitāśca ye bhūtā bhūmisthā vighnakāriṇaḥ // āk_1,2.75 // pātāle ye mahābhūtāḥ te naśyantu śivājñayā / anenaiva ca mantreṇa digvidikṣv akṣatān kṣipet // āk_1,2.76 // puṣpamastrāya phaḍiti nikṣiped antarikṣake / sarvaśatrupramathanī ceti dakṣiṇapārṣṇikām // āk_1,2.77 // trivāraṃ ghātayedbhūmau prāṇāyāmo bhavetpunaḥ / rasendrabhadrapīṭhasya dakṣiṇe caturaśrakam // āk_1,2.78 // maṇḍalaṃ hastamātraṃ ca sārdhaṃ kuryātsuśobhanam / trikoṇavṛttaṣaṭkoṇacaturaśraṃ bhavetkramāt // āk_1,2.79 // indrādilokapālāṃśca tattannāmapuraḥsaram / praṇavādinamo'ntaiśca pūjayetkusumākṣataiḥ // āk_1,2.80 // vāṅmāyākamalābījair hṛdayādīn prapūjayet / prācyāmavācyāṃ kramaśaḥ pratīcyottarayoḥ śive // āk_1,2.81 // īśānalāsuramarutkoṇe netre prapūjayet / astraṃ sarvāsu kāṣṭhāsu caturthyantaṃ phaḍantakam // āk_1,2.82 // choṭikā darśayedaṣṭa paścādādhāramāharet / tatraivāvāhayedagnimaṇḍalaṃ bījamūlakam // āk_1,2.83 // agnerdaśa kalāstatra yā gandhākṣataiḥ kramāt / tataḥ pātraṃ samādāya bhāvayetsūryamaṇḍalam // āk_1,2.84 // mārtaṇḍadvādaśakalāstatrārcyāścandanākṣataiḥ / gandhottamānvitaṃ toyaṃ pūrayed arghyapātrakam // āk_1,2.85 // cintayedaindavaṃ bimbaṃ tāstatra pūjayet / madhye trikoṇamālikhya śaktibījaṃ samullikhet // āk_1,2.86 // tatra kṣipet gandhapuṣpaṃ mūlamantraṃ tridhā japet / pūrvādidikṣu catasṛṣu catuḥpātrāṇi dhārayet // āk_1,2.87 // pūrayetpūrvavattāni gandhapuṣpākṣatairyajet / prokṣayenmūlamantreṇa madhyapātrodakena ca // āk_1,2.88 // pātrāṇi nijagātrāṇi pūjādravyāṇi sarvataḥ / svāgataścaturaśraṃ ca maṇḍalaṃ parikalpayet // āk_1,2.89 // pūrvavatpañcapātrāṇi pūrayecchuddhavāriṇā / nikṣipenmadhyage sūtaṃ ratnaṃ dakṣiṇake kṣipet // āk_1,2.90 // svarṇaṃ tadvāmapātre ca tatsamīpe kuśaṃ nyaset / ratnapātrasamīpasthe pātre syādaṣṭagandhakam // āk_1,2.91 // pratipātre trikoṇaṃ ca likhenmāyāsamanvitam / nyasedgandhākṣataṃ puṣpaṃ tridhā mūlena mantrayet // āk_1,2.92 // saptadhā rasapātraṃ ca mūlamantreṇa mantrayet / rasapātrodakenaiva pūjādravyāṇi cātmanaḥ // āk_1,2.93 // śarīramuttamāṅgaṃ ca prokṣayetpīṭhadīpakam / āsanasya ṛṣirmeruḥ sutalaṃ chanda īritam // āk_1,2.94 // kūrmarūpī tu bhagavān devatā parikīrtitā / pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā / tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam / anenaiva tu mantreṇa cāsane kusumaṃ kṣipet // āk_1,2.95 // bhūtaśuddhiṃ pravakṣyāmi pṛthvī pītā savajrakā / kaṭhinā laṃbījayutā jānvantāṅguṣṭhamūlataḥ // āk_1,2.96 // dhyeyā jānvādikaṭyantam uparyasyārdhacandrakā / śubhrā vaṃ bījasahitā vicintyā dravarūpikā // āk_1,2.97 // kaṭyādi hṛdayāntaṃ ca bahirdhyeyastrikoṇagaḥ / raṃ bījaṃ raktavarṇaśca svastikena vibhūṣitaḥ // āk_1,2.98 // hṛdādikaṇṭhaparyantaṃ vāyuḥ smaryo 'ñjanaprabhaḥ / yaṃbījasahito devi ṣaḍbinduparibhūṣitaḥ // āk_1,2.99 // ṣaṭkoṇaḥ karṇadeśācca brahmarandhrāntamīśvari / vartulaṃ haṃbījayutaṃ mahākṛṣṇaṃ viyatsmaret // āk_1,2.100 // pṛthivīm apsu ca tāstvagnau sa ca vāyau sa so'mbare / melayitvā dvādaśānte sthāpayetparameśvari // āk_1,2.101 // yaṃbījenātmano dehaṃ mūlādhārādviśoṣayet / ṣaḍādhārāṇi nirbhidya yāvat brahmabilaṃ priye // āk_1,2.102 // raṃ bījena daheddehaṃ sarvamāplāvayettataḥ / vaṃbījena dravībhūtaṃ brahmarandhrendumaṇḍalāt // āk_1,2.103 // syandamānāmṛtenaiva tanumāplāvayecchive / ākāśādvāyumādadyāttasmādvahniṃ samāharet // āk_1,2.104 // vahnerāpaḥ samādeyāstābhyo bhūmiṃ samāharet / evaṃ pañca ca bhūtāni svasvasthāne niyojayet // āk_1,2.105 // vāmakukṣisthitaṃ pāpapuruṣaṃ kṛṣṇarūpiṇam / dhyāyettaṃ nirgataṃ devi khaḍgacarmadharaṃ param // āk_1,2.106 // nyāsaṃ rasāṅkuśenaiva kṛtvāṅgulihṛdādiṣu / aiṃ hrīṃ śrīṃ kṣmauṃ kṣmaṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya mahākālabhairavāya śikhāyai vaṣaṭ / raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 / mahākālabhairavāya hṛdayāya namaḥ / pūrvavanmahābalabhairavāya śirase svāhā / pūrvavat aghorabhairavāya śikhāyai vaṣaṭ / pūrvavat vajravīrabhairavāya kavacāya huṃ / pūrvavat krodhabhairavāya netratrayāya vauṣaṭ / pūrvavat kālabhairavāya astrāya phaṭ / evamaṅgulinyāsaḥ / pratibījaiḥ samuccārya caturthaṃ rasāṃkuśam // āk_1,2.107 // hṛdādipañcasthāneṣu vinyasedbījapañcakam / tataścāstrāya phaḍiti coṭikāṃ dikṣu darśayet // āk_1,2.108 // mātṛkāṃ ca kalānyāsaṃ pājyonyāsaṃ ca kolakam / prakurvīta tato devi cāntaryajanam ācaret // āk_1,2.109 // kumbhakena hṛdambhoje samphullaṃ vidadhāti hi / hṛtpadmakarṇikāyāṃ ca rasamūrtiṃ ca cintayet // āk_1,2.110 // mānasairgandhapuṣpādyairupacāraiḥ prapūjayet / svadehaṃ gandhapuṣpādyair alaṃkuryād yathāsukham // āk_1,2.111 // antaryajanamevaṃ syād bahiryajanam ācaret / astreṇa liṅgaṃ samprokṣya liṅgaśuddhiṃ vidhāya ca // āk_1,2.112 // vastrena toyena pūritāṃ vardhanīṃ priye / dakṣapārśve saṃniveśya pūjayettāṃ vidhānataḥ // āk_1,2.113 // pīṭhe sindūrarajasā vidadhyāccaturaśrakam / ṣaṭkoṇaṃ vilikhettasmin ṛjuṃ svarṇaśalākayā // āk_1,2.114 // vasupatraṃ cāṣṭapatraṃ sacaturdvārabhūgṛham / caturaśraṃ bahirbhāge dikpālānpūjayetpriye // āk_1,2.115 // nandinaṃ ca mahākālaṃ bhṛṅgiṃ riṭiṃ mahābalam / kumbhakarṇaṃ ca sugrīvaṃ bhṛṅgakaṃ ca dṛḍhāyudham // āk_1,2.116 // caturdvāre tu vinyasya dvau dvau prāgādipūjitau / rukmaṃ raupyaṃ tāmrasīsaṃ vaṅgakāntaśaṭhaṃ hyayaḥ // āk_1,2.117 // prāgādidvārṣu sampūjya kramāddve dve maheśvari / bhūgṛhābhyantare prācyāṃ śukramagnau grahaṃ yajet // āk_1,2.118 // dakṣiṇasyāṃ yajedrudramāsure ca samīraṇam / paścimasyāṃ śivaṃ vahniṃ vāyavyām uttare hyumām // āk_1,2.119 // yajetpāvakamaiśānyāṃ tataścāṣṭadalāgrake / prāgādau gandhakaṃ tālaṃ kāsīsaṃ ca manaḥśilām // āk_1,2.120 // kaṃkuṣṭhaṃ mākṣikaṃ caiva nṛpāvartaṃ ca gairikam / lepikā kṣepikā caiva krāmikā rañjikā tathā // āk_1,2.121 // lohaṭī bandhakārī ca bhūcarī mṛtyunāśinī / vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca // āk_1,2.122 // pūjyāstvaṣṭadale padme hyūrdhvādhastāddaleṣu ca / māṇikyamuktāvaiḍūryanīlagāruḍavidrumāḥ // āk_1,2.123 // gomedaḥ puṣparāgaśca maṇayaḥ sarvasiddhidāḥ / dvitīyavasupatrasya dalāgreṣu prapūjayet // āk_1,2.124 // aṣṭādaśabhujā rudrāḥ pañcavaktrās triyambakāḥ / candrārdhaśobhimakuṭāḥ nīlagrīvā vṛṣadhvajāḥ // āk_1,2.125 // svasvavarṇadharāḥ sarve tvaṣṭavidyeśvarāstu te / pūjanīyā maheśāni dvitīye'ṣṭadalāmbuje // āk_1,2.126 // rasakaṃ vimalaṃ tāpyaṃ capalaṃ tutthamañjanam / ṣaṭkoṇasya dalāgreṣu sakhyaḥ syuḥ sarvasiddhidāḥ // āk_1,2.127 // vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam / bhūnāgaḥ śaktayaścaitāḥ ṣaḍasreṣu prapūjayet // āk_1,2.128 // hiṃgulaṃ sasyakaṃ caiva śilājatvagnijārakam / tatkarṇikāyāṃ pūrvādau parāśakticatuṣṭayam // āk_1,2.129 // hiṃgulaṃ mālinī śaktiḥ parā śaktiśca sasyakam / śilājatvaparā śaktiragnijāraḥ parāparā // āk_1,2.130 // praṇavādinamo'ntaiśca tattannāmapuraḥsaram / sacaturthyā yajedetānrasāvaraṇasaṃsthitān // āk_1,2.131 // madhye tu divyaśaktīnāṃ pūjayedrasabhairavam / saptaviṃśatiniṣke tu drāvite śuddhahāṭake // āk_1,2.132 // navaniṣkaṃ sūtarājaṃ vinyaseccaikamānasaḥ / madhūcchiṣṭakṛte yantre liṅgākāre sulakṣaṇe // āk_1,2.133 // niṣṭapte hāṭake sūtaṃ pratapte prakṣipecchive / muhūrtātsvāṅgaśītaṃ taṃ rasaliṅgaṃ payo'ntare // āk_1,2.134 // sthāpayet punarādāya hyuparisthaṃ malaṃ haret / saṃghṛṣya ca samīkṛtya liṅgaṃ saṃprokṣayettataḥ // āk_1,2.135 // evaṃ raupyādilohairvā vyastair vātha samastakaiḥ / abhrakādimasattvairvā liṅgaṃ kuryātsvaśaktitaḥ // āk_1,2.136 // rasaliṅgaṃ dvidhā proktaṃ sakalaṃ niṣkalaṃ priye / pūrvoktaṃ sakalaṃ liṅgaṃ niṣkalaṃ kevalo rasaḥ // āk_1,2.137 // bubhukṣūṇāṃ hi sakalaṃ niṣkalaṃ mokṣamicchatām / rasaliṅgaṃ hemabaddhaṃ brahmaviṣṇvīśavahnayaḥ // āk_1,2.138 // apūjayan rūpyabaddhaṃ gaṇeśaskandanandinaḥ / tvayābhrasatvasambaddhaṃ rasaliṅgaṃ prapūjitam // āk_1,2.139 // tāmrabaddhaṃ ramāvāṇīkuberendrajalādhipāḥ / kāntabaddhaṃ yamamarunnairṛtāḥ samapūjayan // āk_1,2.140 // vaṅgabaddhaṃ siddhasādhyavidyādharamaharṣayaḥ / nāgabaddhaṃ nāgavasugandharvoragakinnarāḥ // āk_1,2.141 // tīkṣṇabaddhaṃ bhadrakālīyakṣabhūtapiśācakāḥ / muṇḍabaddhaṃ ca durgāmbā cāpsaroguhyakāsurāḥ // āk_1,2.142 // niṣkalaṃ rasaliṅgaṃ tu bhṛṅgyādyā yogino'rcayan / uktāni rasaliṅgāni mānavāḥ phalakāṅkṣiṇaḥ // āk_1,2.143 // pūjayeyuḥ prayatnena nityaṃ sarvārthasiddhaye / uktānāṃ rasaliṅgānāṃ prāṇasaṃsthāpanaṃ śṛṇu // āk_1,2.144 // prāṇānāyamya vidhivat prāṇaśaktiṃ smarecchive / śoṇitāmbhodhimadhyastharaktāmbhojāsanāṃ parām // āk_1,2.145 // raktāṃbaradharāṃ raktāṃ nānāratnakirīṭinīm / vimalendukalājūṭāṃ ravivahnīndulocanām // āk_1,2.146 // karṇatāṭaṅkakiraṇāruṇīkṛtakapolakām / śrīparṇīkusumākāranāsāvaṃśavirājitām // āk_1,2.147 // pravālapadmarāgābhabimbādharavirājitām / kuruvindadalākāraślakṣṇadantābhiśobhitām // āk_1,2.148 // śaṅkhābhirāmakaṇṭhasthamuktāhāravirājitām / aṅgulīyakakeyūrakaṭakādivibhūṣitām // āk_1,2.149 // pāśāṅkuśekṣukodaṇḍapuṣpabāṇābhayapradām / rudhirāpūrṇapātreṇa śobhamānakarāmbujām // āk_1,2.150 // pīnastanataṭodbhāsihārakuṅkumamaṇḍitām / kāñcīmañjīrakaṭakapādāṅgulivibhūṣitām // āk_1,2.151 // prāṇapratiṣṭhāṃ liṅgasya kurvītaikāgramānasaḥ / sṛṇiṃ mañca pāśaśca haṃsaḥ so'hamiti priye / amuṣya liṅgasya prāṇa iha prāṇaḥ / amuṣya liṅgasya jīva iha sthitaḥ / amuṣya liṅgasya sarvendriyāṇi vāṅmanaścakṣuḥśrotrajihvāghrāṇā ihāgatya sukhaṃ ciraṃ tiṣṭhantu so'haṃ haṃsaḥ svāhā / yaralavaśaṣasahoṃ / kroṃ hrīṃ āṃ / etanmantraṃ samuccārya prāṇānāvāhayetpriye / asya śrīprāṇapratiṣṭhāmantrasya brahmaviṣṇumaheśvarā ṛṣayaḥ / ṛgyajuḥsāmāni chandāṃsi / śrīparāśaktirdevatā / āṃ bījam / hrīṃ śaktiḥ kroṃ kīlakam / amuṣya liṅgasya prāṇapratiṣṭhāyāṃ viniyogaḥ / āsanaṃ pūjayetpūrvaṃ gandhapuṣpākṣatādibhiḥ // āk_1,2.152 // hāṃ ādhāraśaktyai namaḥ / hrīṃ kūrmāya namaḥ / hrūṃ anantāya namaḥ / hraiṃ pṛthivyai namaḥ / hrauṃ kandāya namaḥ / aṅkurāya nālāya karṇikebhyaḥ dalebhyaḥ kesarebhyaḥ karṇikāyai tanmadhye dharmāya jñānāya vairāgyāya aiśvaryāya adharmāya ajñānāya avairāgyāya anaiśvaryāya namaḥ / hṛdambhojasthitaṃ devaṃ saha devyā maheśvari / āvāhayetsāvaraṇaṃ svāṅgaśaktisamanvitam // āk_1,2.153 // pīṭhe saṃsthāpayelliṅgaṃ mūlenārghyaṃ kuśodakaiḥ / pādyaṃ gandhodakairdadyāt haimenācamanaṃ bhavet // āk_1,2.154 // ratnodakairbhavetsnānaṃ sarvaṃ mūlena śāmbhavi / ekādaśena rudreṇa pavamānena pārvati // āk_1,2.155 // camakaiḥ puruṣasūktaiśca phalaiḥ pañcāmṛtairapi / nālikerekṣusalilaiḥ sugandhodakavāriṇā // āk_1,2.156 // saṃsnāpya ca tato liṅgaṃ pīṭhe saṃsthāpayecchive / liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya / oṃ hrāṃ hṛdayāya namaḥ / oṃ hrīṃ śirase svāhā / oṃ hrūṃ śikhāyai vaṣaṭ / oṃ hraiṃ kavacāya huṃ / oṃ hrauṃ netratrayāya vauṣaṭ / oṃ hraḥ astrāya phaṭ / hrāṃ īśānāya namaḥ / hrīṃ tatpuruṣāya namaḥ / hrūṃ aghorāya namaḥ / hraiṃ vāmadevāya namaḥ / hrauṃ sadyojātāya namaḥ / mūlamantreṇa devāya dadyātpuṣpāñjaliṃ priye // āk_1,2.157 // mūlamantraṣaḍaṅgena nyāsaṃ kuryācchivasya ca / liṅgasya dakṣiṇe bhāge ṛgādīnnigamānapi // āk_1,2.158 // brahmāṇaṃ pṛthivīṃ toyaṃ viṣṇuṃ rudraṃ hutāśanam / īśvaraṃ pavanaṃ caivamākāśaṃ ca sadāśivam // āk_1,2.159 // śrīkaṇṭhamamṛtāṃśuṃ ca bhairavaṃ bhāskaraṃ tathā / paraṃ śivaṃ parātmānaṃ pūjayenmatimān kramāt // āk_1,2.160 // liṅgasya vāmapārśve tu brāhmyādīḥ sapta mātaraḥ / mahālakṣmīṃ mahākālīṃ durgāṃ skandavināyakau // āk_1,2.161 // yoginyaḥ kṣetrapālāśca śaktayaścādipīṭhakāḥ / oḍyāṇaśaktir jālaṃdhrī tathā pūrṇā giriḥ priye // āk_1,2.162 // kāmeśvarīti saṃpūjyā rudraśaktiḥ surārcite / lopāmudrā kubjikā ca kālasaṃkarṣaṇī tathā // āk_1,2.163 // madhurādirasā gandhāḥ sarvadhānyāni pārvati / divyauṣadhyaḥ sudhā hālā viṣaṃ carmādidhātavaḥ // āk_1,2.164 // indriyāṇi mano buddhirahaṅkāraśca cetanaḥ / śabdādyā viṣayāḥ pūjyā dehāṅgāni ca śāmbhavi // āk_1,2.165 // liṅgasya paścime bhāge samudrāḥ sarito nadāḥ / parvatā merumukhyāśca bhāskarādyā nava grahāḥ // āk_1,2.166 // jyotiścakraṃ dhruvaścaiva śiśumāraḥ prajāpatiḥ / kalāḥ kāṣṭhāśca ghaṭikā muhūrtāḥ praharā dinam // āk_1,2.167 // rātriḥ pakṣaśca māsaśca ṛtukālāyanāni ca / saṃvatsarā yugāḥ kalpā diśastārāstithiḥ śive // āk_1,2.168 // pātālāni ca nāgendrāstathā kālāgnirudrakāḥ / yakṣāḥ piśācabhūtāśca rākṣasā danujāstathā // āk_1,2.169 // guhyakā duṣṭavetālā rājayakṣmādayo gadāḥ / mantrāḥ śastrāṇi cāstrāṇi sampūjya kramaśaḥ priye // āk_1,2.170 // liṅgasya pūrvabhāge tu saṃpūjyā gurupaṅktayaḥ / siddhāḥ sādhyāśca munayo yogino brahmavādinaḥ // āk_1,2.171 // vidyādharāḥ kinnarāśca gandharvaścāśvinau tathā / vasavo'psarasāṃ mukhyā śṛṅgārādirasā nava // āk_1,2.172 // gītaṃ nṛttāni tadbhedāḥ kāśyapādyāstathā daśa / rudrāḥ samanavaḥ pūjyā bhāskarā vahnayastrayaḥ // āk_1,2.173 // viśve devāśca pitaro mātaraḥ pitṛdevatāḥ / kulācāryā rasācāryāḥ pūrvācāryāḥ śivārcakāḥ // āk_1,2.174 // matsyādidaśajanmāni jino lokāyatastathā / narakādyāḥ sarvalokā garuḍā garuḍāṇḍakāḥ // āk_1,2.175 // brahmāṇḍāḥ khecarāḥ sarve bhūcarāśca jalecarāḥ / sampūjya devatāḥ sarvāḥ praṇavādinamo'ntakaiḥ // āk_1,2.176 // tattannāmacaturthyantaiḥ puṣpagandhākṣataiḥ priye / devāya vastrayugalam upavītadvayaṃ tathā // āk_1,2.177 // madhuparkaṃ divyagandhamakṣatān kusumāni ca / sadā kaitakavarjyāni divyāni vidalāni ca // āk_1,2.178 // tatpuṣpāṇi ca kahlārakamalotpalakairavam / jātīcampakapunnāgapūganāraṅgakaiḥ // āk_1,2.179 // māgadhīmādhavīmallīyūthikāprabhṛtīni ca / damanī maruvaṃ caiva rasendrāya samarpayet // āk_1,2.180 // dhūpaṃ daśāṅgaṃ dīpaṃ cāpūpānnaṃ ghṛtapāyasam / saṣaḍrasāni śākāni śuddhagandhottamānvitam // āk_1,2.181 // lehyaṃ coṣyādi naivedyaṃ pāradendrāya darśayet / hastaprakṣālanaṃ devi dadyādgandhodakena ca // āk_1,2.182 // suvāsitāni pūgāni ghanasārayutāni ca / avadātāni sāgrāṇi nāgavallīdalāni ca // āk_1,2.183 // muktāphalodbhavaṃ cūrṇaṃ tāmbūlaṃ ca samarpayet / darpaṇaṃ cāmaradvandvaṃ chatraṃ nṛttaṃ ca gītakam // āk_1,2.184 // upacāreṣu sarveṣu dadyādācamanaṃ priye / sarvopacārānmūlena dadyātstotraṃ japecchive // āk_1,2.185 // rasendrabhairavaṃ devaṃ dhyātvā devīṃ rasāṃkuśām / māheśvarāṃśca vinatāṃ gandhapuṣpādibhiryajet // āk_1,2.186 // aṅguṣṭhānāmikābhyāṃ ca dadyādgandhottamānvitam / bindumūlena devāya devyai ca gurupaṅktaye // āk_1,2.187 // kramādāvaraṇasthebhyo devībhyo'pi ca tarpayet / hrīṃ ānandaśivamūrtimārādhayāmi / hrīṃ parānandaśivamūrtimārādhayāmi / hrīṃ parāparānandaśivamūrtimārādhayāmi / hrīṃ ānandasiddhamūrtimārādhayāmi / hrīṃ parānandasiddhamūrtimārādhayāmi / hrīṃ parāparānandasiddhamūrtimārādhayāmi / klīṃ ānandagurumūrtimārādhayāmi / klīṃ parānandagurumūrtimārādhayāmi / klīṃ parāparānandagurumūrtimārādhayāmi / tebhyo dattvā prasādaṃ ca tairanujñāpitaḥ svayam // āk_1,2.188 // kuṇḍalyām ātmatattvaṃ ca vidyātattvaṃ ca nābhigam / hṛdaye śivatattvaṃ ca sarvatattvaṃ hi tālugam // āk_1,2.189 // tritattvam evaṃ saṃcintya prasādaṃ ca samantrakam / tataḥ prajvalitaṃ smṛtvā jyotirantargataṃ priye // āk_1,2.190 // svīkurvīta prasādaṃ ca yatheṣṭaṃ surasevite / prīṇanti pitaro harṣānmūrchayā sarvadevatāḥ // āk_1,2.191 // ajñānā [... au3 zeichenjh] vaprītiḥ sa evāhaṃ na saṃśayaḥ / gandhottamaudanaṃ śuddhakṣatajaṃ ca ghṛtaṃ madhu // āk_1,2.192 // saṃyojya pañcakhaṇḍaṃ ca kṛtvā dadyātkrameṇa ca / dakṣiṇottarapūrvāsu paścimāyāṃ ca madhyame // āk_1,2.193 // tāṃstānmantrānsamuccārya baliṃ dadyāttato naraḥ / praṇavaṃ māyāṃ kamalāṃ devīṃ putrapradaṃ tataḥ // āk_1,2.194 // tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā / oṃ hrīṃ śrīṃ siddhayoginībhyaḥ sarvamātṛbhyo namaḥ / oṃ hrīṃ śrīṃ sarvabhūtebhyaḥ sarvabhūtapatibhyo namaḥ / oṃ hrīṃ śrīṃ sthānakṣetrapāla imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā / oṃ hrīṃ śrīṃ rasendra kṣetrapāla rājarājeśvara imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā / baliṃ dadyāditi śive sarvavighnopaśāntaye / tataścāṣṭottaraśataṃ japenmūlaṃ rasāgrataḥ // āk_1,2.195 // tataḥ stotraṃ japeddevi rasabhairavatuṣṭaye / saṃtuṣṭāḥ sarvadevāḥ syuḥ tuṣṭe tu rasabhairave // āk_1,2.196 // ayaṃ nityārcanavidhiḥ proktaḥ sarvatra durlabhaḥ / viddhi māṃ pāradaṃ devi tatsmartā matsamaḥ priye // āk_1,2.197 // pāradastvadhiko matto madīyatvācca sārataḥ / rasasya smaraṇaṃ puṇyaṃ darśanaṃ sparśanaṃ tathā // āk_1,2.198 // pūjanaṃ bhakṣaṇaṃ dānaṃ ṣoḍhā puṇyamudīritam / sāttvikaṃ rājasaṃ caiva tāmasaṃ trividhaṃ vapuḥ // āk_1,2.199 // sāttvikaṃ muktidaṃ śubhraṃ bālaṃ dvibhujamaṇḍitam / pūrṇapātraṃ sūkṣmadaṇḍaṃ dvinetraṃ kiṅkiṇīsrajam // āk_1,2.200 // rājasaṃ bhuktidaṃ raktaṃ kirīṭaśaśiśekharam / caturbhujaṃ ca taruṇaṃ nīlakaṇṭhaṃ trilocanam // āk_1,2.201 // sarvaiśvaryapradaṃ dhyāyet śūlapātravarābhayam / tāmasaṃ kṛṣṇavarṇaṃ ca jvaladūrdhvaśiroruham // āk_1,2.202 // aṣṭādaśabhujaṃ tryakṣaṃ pūrvoktaṃ cintayedrasam / sarvasiddhipradaṃ devi sarvakāmaphalapradam // āk_1,2.203 // smaraṇaṃ rasarājasya sarvopadravanāśanam / hṛdambhojasthitaṃ dhyāyennaśyantyenāṃsi bhairavi // āk_1,2.204 // darśanaṃ pāradendrasya hanti pāpaṃ trikālajam / setukedāraparyantadivyaliṅgaughadarśane // āk_1,2.205 // yatpuṇyaṃ labhate martyaḥ tatkoṭiguṇitaṃ bhavet / pṛthivyāṃ sarvatīrtheṣu sāgarānteṣu darśanāt // āk_1,2.206 // snānapānādibhiḥ puṇyaṃ tatkoṭiguṇitaṃ bhavet / gohatyāniyutaṃ devi bhrūṇahatyāśatāni ca // āk_1,2.207 // brahmahatyāsahasrāṇi naśyanti rasadarśanāt / gavāṃ koṭipradānena svarṇakoṭiśatena ca // āk_1,2.208 // aśvamedhasahasreṇa yatpuṇyaṃ tacca darśanāt / rasasya sparśanaṃ hanyādagamyāgamanaṃ priye // āk_1,2.209 // paradravyāpahāraṃ ca pāpaṃ prāṇivadhārjitam / saptadvīpe dharaṇyāṃ ca pātāle gagane divi // āk_1,2.210 // yānyarcayati liṅgāni tatpuṇyaṃ rasapūjayā / svāyaṃbhuveṣu liṅgeṣu divyeṣu kṛtapūjayā // āk_1,2.211 // yatpuṇyaṃ rasaliṅgasya pūjayā tatphalaṃ bhavet / yogino'ṣṭāṅganiratā yatpadaṃ brahmavādinaḥ // āk_1,2.212 // tatpadaṃ samavāpnoti rasaliṅgasya pūjayā / kuṃkumāgarukastūrīkarpūrāntargataṃ rasam // āk_1,2.213 // mūrchitaṃ rasaliṅgāya dadyādiṣṭārthasiddhaye / bhakṣaṇādrasarājasya sarvapāpaṃ vinaśyati // āk_1,2.214 // anādimāyāmalinamātmānaṃ ca viśoṣayet / bhavarogaṃ harecchīghraṃ tritāpaṃ ca vināśayet // āk_1,2.215 // rasarājasya dānena caturabdhyantamedinīm / mahāmerusamaṃ svarṇaṃ dattvā yattat phalaṃ bhavet // āk_1,2.216 // brahmarūpī śuddharaso viṣṇurūpī sa mūrchitaḥ / bhasmīkṛto rudrarūpī baddhaḥ sūtaḥ sadāśivaḥ // āk_1,2.217 // kāmarūpī jalūkābhaḥ kālarūpī ca doṣavān / mūrchito bhasmito baddhaḥ pāradendro maheśvari // āk_1,2.218 // vyādhimṛtyudaridratvaṃ harate'sau kṛpākaraḥ / dadāsi tvaṃ rasendrāśu śabdasparśanadhūmataḥ // āk_1,2.219 // svarṇamarbudakoṭyantaṃ trāhi khecarasiddhida / namaste kālakālāya namaḥ sarvaguṇātmane // āk_1,2.220 // valīpalitanāśāya mahāvīryapradāyine / namaḥ śastrāstrahantre ca māyāmbhonidhipārada // āk_1,2.221 // pāradendra namastubhyaṃ kāminīkelimanmatha / sudhārūpa tridoṣaghna namaste ṣaḍrasātmane // āk_1,2.222 // ghanatvātpṛthivīrūpa dravatvājjalarūpiṇe / tejo'dhikatvāttejasvin cāñcalyādvāyurūpiṇe // āk_1,2.223 // sūkṣmatvādrasarūpāya namaste bhūtarūpiṇe / namaste yogayogyāya prasīdāmaravandita // āk_1,2.224 // vedagodvijarājendraguruvīrādihiṃsayā / sambhūtakṣayakuṣṭhādīnrogānharasi pāvana // āk_1,2.225 // naṣṭendriyārthānajñānān trātā tvamasi pārada / sarvauṣadhībhyo'pyadhiko hyaṇumātropayogataḥ // āk_1,2.226 // eko'pi sarvadoṣaghno'rucināśana te namaḥ / tvayā sṛṣṭā mahendrādyāḥ surā brahmādayaḥ kalāḥ // āk_1,2.227 // candrārkagrahanakṣatraśivabhairavaśaktayaḥ / jñānājñānaguṇā lokā gandharvoragarākṣasāḥ // āk_1,2.228 // divyauṣadhāni sarvāṇi sarvasiddhikarāṇyapi / sūtendra bhavataḥ śrīman kalāṃ nārhanti ṣoḍaśīm // āk_1,2.229 // pratyakṣaśambho sūtendra kimanyairbhavati sthite / aṇimādiguṇopete nānāsiddhipradāyake // āk_1,2.230 // yogino hemamukhyāni lohānyakṣayatāṃ sadā / amṛtatvaṃ prāpnuvanti sevayā tatra kojvala // āk_1,2.231 // dṛśyādṛśyasvarūpaṃ tvāṃ bhogamokṣapradaṃ param / yo na jānāti sūtendra sa māṃ vetti kathaṃ naraḥ // āk_1,2.232 // gururmātā pitā bhrātā dhanaṃ vidyā gatiḥ suhṛt / rasa tvameva bhūtānāṃ tvattaḥ ko'nyo hitaṃkaraḥ // āk_1,2.233 // rasendra tava yoge ca śāstre stotre rasāyane / yastu bhaktiyuto loke sa evāhaṃ na saṃśayaḥ // āk_1,2.234 // brahmajñāne'pi niṣṇāto yastvāṃ nindati pārada / tyājyo'sau sarvalokeṣu naivāhaṃ rakṣituṃ kṣamaḥ // āk_1,2.235 // yastvāṃ nāstīti ca vadet tasya siddhirna kutracit / yastvāmastīti ca vadettasya siddhirbhavetsadā // āk_1,2.236 // rasendraṃ yastu loke'sminkulīno vādhamānvayaḥ / saṃskṛtaṃ kurute sūta tvāmaṣṭādaśakarmabhiḥ // āk_1,2.237 // sa puṇyaḥ sa vratī dhanyaḥ sa ślāghyaḥ sa ca buddhimān / sa pumānsa ca sarvajñaḥ sa siddhaḥ sa ca daivatam // āk_1,2.238 // tatkulaṃ pāvanaṃ bhūmiḥ puṇyā rājā jayānvitaḥ / tatpuraṃ sotsavaṃ nityaṃ kṛtārthā ca tadambikā // āk_1,2.239 // tasya saṃdarśanaṃ puṇyaṃ sparśanaṃ bhāṣaṇaṃ tathā / pratyakṣādipramāṇena pārada tvaṃ sadāśivaḥ // āk_1,2.240 // tvatto dehādi lohāni vajratvaṃ yānti hematām / rasendra tvatprasādena māninyo mṛgalocanāḥ // āk_1,2.241 // cakravākasamottuṅgapīnavṛttastanojjvalāḥ / cañcalā manmathāsaktā vidrumādharaśobhitāḥ // āk_1,2.242 // śukatuṇḍapratīkāśavakratīkṣṇanakhāṅkurāḥ / śirīṣamālāsubhujāḥ campakasraksamaprabhāḥ // āk_1,2.243 // nimnanābhisamudbhūtaromarājivirājitāḥ / sarvāṅgasauṣṭhavāḥ kāntāḥ snigdhā vaśyā bhavanti ca // āk_1,2.244 // sūtendra śuṣkakāṣṭhānāṃ rāśimagniryathā dahet / tathaiva janmadāridryamṛtyuduḥkhamahāmayān // āk_1,2.245 // jāraṇārthe'gnimadhye tvāṃ dhārayetkati vāsarān / tāvatkalyasahasrāṇi śivaloke sukhaṃ vaset // āk_1,2.246 // tava kāryeṣu sūtendra kiṃciddravyaṃ vyayennaraḥ / teṣāṃ dadāsi tadvittaṃ koṭikoṭiguṇādhikam // āk_1,2.247 // paramā pāradī vidyā sarvalokeṣu durlabhā / bhogamokṣapradā puṇyā putrārogyapravardhanī // āk_1,2.248 // ye tvāṃ nindanti sūtendra mārjālakharavāyasāḥ / jambūkā ṛṣabhāḥ śvānaḥ klībāndhabadhirā jaḍāḥ // āk_1,2.249 // mūkāḥ kubjāḥ paṅgavaśca vyaṅgā vandhyāśca rogiṇaḥ / kaivartāḥ pāpakarmāṇo jāyante'nekajanmasu // āk_1,2.250 // bhavato nindakaiḥ sārdhaṃ bhāṇḍapakvānnamiśraṇam / yaḥ kuryādāsanaṃ śayyāṃ bhojanālāpasaṃgatim // āk_1,2.251 // sa pāpiṣṭho bhavettyājyaḥ sarvadharmabahiṣkṛtaḥ / iti stotraṃ mayā proktaṃ pāradendrasya bhairavi // āk_1,2.252 // yaḥ paṭhet śṛṇuyādbhaktyā trisandhyaṃ rasasiddhaye / brahmahatyādipāpaiśca pātakairupapātakaiḥ // āk_1,2.253 // trikarmakalibhirdevi mucyate nātra saṃśayaḥ / ghore yuddhe mahāraṇye digbhrame śatrusaṃkaṭe // āk_1,2.254 // nadīprataraṇe devi coravyāghrādisaṅkaṭe / japetstotramidaṃ devi dhyātvā śrīrasabhairavam // āk_1,2.255 // iti stutvā sūtarājaṃ sarvaṃ karma samarpayet / raso dātā raso bhoktā rasaḥ kartā ca kāraṇam // āk_1,2.256 // raso hotā ca havyaṃ ca sarvavyāpī rasaḥ sadā / anenaiva ca mantreṇa rasendrāya samarpayet // āk_1,2.257 // tato nyāsaṃ ca mūlena kuryāddhyātvā ca pūrvavat / saṃhāramudrāṃ kṛtvātha vahennadyāṃ raseśvaram // āk_1,2.258 // hṛtpadme sthāpayeddevaṃ sāṅgāvaraṇaśaktikam / śivo'hamiti sadbhāvaṃ cintayedrasadeśikaḥ // āk_1,2.259 // pūjāsthānaṃ ca saṃmārjya prokṣayedudakena ca / tato homālayaṃ prāpya samācamya ca deśikaḥ // āk_1,2.260 // śālāyāmagnidigbhāge yonikuṇḍe trimekhalam / darbhaiḥ prāgudagagraiśca paristīrṇaṃ yathāvidhi // āk_1,2.261 // nyāsaṃ mūlena saṃkalpya prāṇāyāmaṃ vidhāya ca / pañcabhūsaṃskṛtaṃ kṛtvā svastriyā vā dvijena vā // āk_1,2.262 // ānīya vahniṃ nikṣipya kuṇḍe prajvālayettataḥ / vahniṃ piṅgajaṭājūṭaṃ trinetraṃ śuklavāsasam // āk_1,2.263 // raktāmbhojasthitaṃ devaṃ mālyābharaṇabhūṣitam / saptahastaṃ catuḥśṛṅgaṃ dviśīrṣaṃ ca tripādakam // āk_1,2.264 // tridhā baddhaṃ ca ṛṣabhaṃ śaktyādyāyudhadhāriṇam / dhyātvā tasyārghyapādyādi kuryātsarvopacārakam // āk_1,2.265 // gandhākṣatasupuṣpaiśca pūjayejjātavedasam / tasminnāvāhayeddevaṃ saṃcintya rasabhairavam // āk_1,2.266 // nyāsaṃ devasya kurvīta mūlamantreṇa homayet / tilājyavrīhibhirmantraṃ śatamaṣṭottaraṃ priye // āk_1,2.267 // aṣṭāviṃśati vā kuryāt mūlātpūrvāhutiṃ hunet / prāṇāyāmaṃ tato nyāsaṃ kṛtvā ca hṛdi dhāraṇam / evaṃ nityārcanavidhiḥ proktastava surārcite // āk_1,2.268 // āk, 1, 3 atha dīkṣāṃ pravakṣyāmi sarvasiddhipradāyinīm / sā ca pañcavidhā proktā samayādivibhedataḥ // āk_1,3.1 // samayā prathamā dīkṣā sādhakākhyā dvitīyakā / nirvāṇākhyā tṛtīyā ca caturthyācāryasaṃjñakā // āk_1,3.2 // pañcamī siddhasaṃjñā ca prāyaśo durlabhā nṛṇām / pūrvoktalakṣaṇopetaḥ śiṣyo bhaktinataḥ śuciḥ // āk_1,3.3 // guruṃ praṇamya cāṣṭāṅgaṃ stutvā ca bahudhā tataḥ / anugṛhṇīṣva me dīkṣāmiti vijñāpayedgurum // āk_1,3.4 // dīkṣāṃ ca vidhivatprāpya śiṣyaḥ sarvārthadṛgbhavet / aśvinīmūlarevatyo mṛgaḥ puṇyaḥ punarvasuḥ // āk_1,3.5 // rohiṇī śravaṇo maitraṃ hastaḥ syāduttarātrayam / maghāśvinī śreṣṭhatamā dīkṣākarmaṇi tārakāḥ // āk_1,3.6 // tṛtīyā pañcamī caiva saptamī ca caturdaśī / aṣṭamī paurṇamāsī ca daśamī ca trayodaśī // āk_1,3.7 // etāstu tithayo mukhyāḥ saumyendugurubhārgavāḥ / āditya iti vāreṣu rasadīkṣā suśobhanā // āk_1,3.8 // śuklapakṣe suyoge ca karaviṣṭivivarjite / candratārābalopetaviṣuvāyanasaṃkrame // āk_1,3.9 // grahaṇe śivarātre ca janmarkṣe sumuhūrtake / śubhagrahe siddhayoge dadyāddīkṣāṃ gurūttamaḥ // āk_1,3.10 // rasaśālāṃ praviśyātha sarvopakaraṇojjvalām / puṣpamālāsamākīrṇāmuttoraṇapatākinīm // āk_1,3.11 // nityapūjāgnikāryaṃ ca kṛtvā dīkṣākramaṃ bhajet / devasya dakṣiṇe pārśve vistare taṇḍulān śritān // āk_1,3.12 // caturaśraṃ ca tanmadhye kṣipetprasthaṃ sutaṇḍulam / tadūrdhvaṃ vinyasetkumbhaṃ sitasūtreṇa veṣṭitam // āk_1,3.13 // vāsobhyāṃ veṣṭitaṃ sūtapañcaratnasamanvitam / pañcamṛtpallavatvagbhiḥ pāvitaṃ jalapūritam // āk_1,3.14 // dūrvāgandhottamatilahemadarbhākṣatānvitam / śivasaṃjñamidaṃ kumbhaṃ śivarūpaṃ vicintayet // āk_1,3.15 // tadvāmabhāge saṃsthāpya vardhanīsaṃjñakaṃ ghaṭam / śaktirūpaṃ ca pūrvoktasarvadravyasamanvitam // āk_1,3.16 // paritaḥ sarvatobhadraṃ śrīgaurītilakaṃ likhet / nandyāvartaṃ svastikaṃ ca pañcavarṇavirājitam // āk_1,3.17 // prakṣālya pādau pāṇī ca samācamya gurūttamaḥ / nijāsanaṃ samāsādya prāṇāyāmatrayaṃ tathā // āk_1,3.18 // śiṣyasyāsyāyurārogyasaṃpatsaṃtānavṛddhaye / muktaye cāṣṭasiddhyai ca saṃkalpyābhyarcayecchivam // āk_1,3.19 // gandhapuṣpākṣairdhūpairdīpairnaivedyadarśanaiḥ / śivakumbhaṃ vardhanīṃ ca pūjayetsopacārakam // āk_1,3.20 // rasāṅkuśīṃ mūlamantraṃ prajapecca sahasrakam / taddaśāṃśaṃ hunetkuṇḍe trikoṇe lakṣaṇānvite // āk_1,3.21 // phalaṃ trimadhusaṃyuktaṃ tato gandhottamānvitam / kramādāvṛtidevāṃśca caturthyāṃ svasvanāmakam // āk_1,3.22 // svāhāntaṃ praṇavādiṃ ca samuccārya huneddhaviḥ / śivatrayaṃ purā devi tataḥ siddhatrayaṃ yajet // āk_1,3.23 // tato gurutrayaṃ devi kulavṛddhān gurūttamaḥ / yoginīṃ pūjayitvā tu labdhānujño gurustataḥ // āk_1,3.24 // sa śaktimānandaśivamūrtimārādhayāmi ca / tathā parānandaśivamūrtimārādhayāmi ca // āk_1,3.25 // evaṃ trisiddhamūrtiṃ ca śrībījasahitaṃ yajet / evaṃ trigurumūrtiṃ ca mārabījayutaṃ yajet // āk_1,3.26 // tattvatrayaṃ gṛhītvā ca punarnyāsaṃ samācaret / svayaṃ śivatanurbhūtvā śivo'hamiti bhāvayet // āk_1,3.27 // hṛṣṭaṃ śaktiyutaṃ śiṣyaṃ śivadraṣṭā vilokayet / svavāmapārśve saṃsthāpya tanmūrdhani vinikṣipet // āk_1,3.28 // mūlābhimantritaṃ bhasma tannetraṃ vastrarodhitam / kṛtvā tanmūrdhni saṃprokṣya śivavardhanivāriṇā // āk_1,3.29 // tridhā svadakṣiṇe haste śivaṃ sāvaraṇaṃ yajet / vijñeyaḥ śivahasto'yaṃ bhavapāśanikṛntanaḥ // āk_1,3.30 // aṅkuśīmūlamantraṃ ca trivāraṃ ca samuccaret / śiṣyadakṣiṇakarṇe ca kuryānmantropadeśakam // āk_1,3.31 // pūrvaṃ gaṇapatermantraṃ kṣetrapālamanuṃ tataḥ / ṛṣistu gaṇakaśchando nyṛcidgāyatrikā smṛtam // āk_1,3.32 // devo gaṇapatirjñeyo nyāsaṃ bījākṣareṇa ca / ādivargatṛtīyārṇaṃ sārdhacandraṃ gaṇākhyakam // āk_1,3.33 // patiṃ caturthyā saṃyuktaṃ namo'ntaṃ manumuccaret / pāśāṅkuśaṃ modakaṃ ca bibhrāṇaṃ svavipāṇakam // āk_1,3.34 // gajānanaṃ pravālābhaṃ makuṭendukalādharam / tundilaṃ gaṇanāthaṃ ca dhyātvā lakṣaṃ japenmanum // āk_1,3.35 // daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet / kaṣabinduyutaṃ kṣetrapālaṃ ca sacaturthikam // āk_1,3.36 // namo'ntaṃ manumuccārya nyāsaṃ bījākṣareṇa ca / chandaḥ paṅktirmunirjñeyo bhṛgurdevaśca bhairavaḥ // āk_1,3.37 // caturbhujaṃ śūlapātravaradābhayaśobhitam / kālāmbudanibhaṃ nāgabhūṣaṇaṃ kiṅkiṇīsrajam // āk_1,3.38 // trinetraṃ vakradaṃṣṭraṃ ca dhyātvā lakṣaṃ japenmanum / daśāṃśaṃ tarpaṇaṃ homaṃ pāyasaṃ trimadhuplutam // āk_1,3.39 // hunediti samādiśya sāmayācārikaṃ bhajet / devatāparicaryāṃ ca śuśrūṣāṃ ca guroḥ kuru // āk_1,3.40 // atandrito japaṃ kuryāt śāstraśravaṇamādarāt / pūrvoktācāramārgeṇa nirato bhava saṃtatam // āk_1,3.41 // prahvaḥ kṛtāñjalirbhūtvā kariṣyāmi tathā prabho / dhanyo'haṃ kṛtakṛtyo'smi śrīnātha tvatprasādataḥ // āk_1,3.42 // iti vijñāpayecchiṣyaḥ samayācārabṛṃhitaḥ / prātastarāṃ samutthāpya gurūṃśca śirasi smaret // āk_1,3.43 // nivedyāvaśyakaṃ karma snātaḥ saṃdhyāṃ samācaret / nadyāstīrthe taṭāke vā puṣkariṇyāṃ śucau jale // āk_1,3.44 // upaspṛśya ca saṃkalpya nityatarpaṇamācaret / ādau śivatrayaṃ vighnanāthaṃ kṣetrādhipaṃ harim // āk_1,3.45 // brahmāṇaṃ bhāskarādīṃśca grahān durgāṃ ca mātṛkāḥ / bhairavānasitāṅgādīn tataḥ siddhatrayaṃ vadet // āk_1,3.46 // ādināthaṃ mīnanāthaṃ gorakṣaṃ koṅkaṇeśvaram / jālandhreśaṃ kandhanīśam oḍḍīśaṃ ciñciṇīśvaram // āk_1,3.47 // cauraṅgim etān nāthākhyānnava saṃtarpayettataḥ / cauraṅgiṃ carpaṭiṃ ghoḍācūliṃ rāmadvayaṃ tataḥ // āk_1,3.48 // bholagovindasiddhaṃ ca vyāḍiṃ nāgārjunaṃ tathā / koraṇḍaṃ śūrpakarṇaṃ ca muktāyīṃ revaṇaṃ tathā // āk_1,3.49 // siddhaṃ kukkurapādaṃ ca śūrpapādaṃ kaṇairikam / siddhaṃ kiṅkiṇikākhyaṃ ca siddhān ṣoḍaśa tarpayet // āk_1,3.50 // tato gurutrayaṃ tarpya mātaraṃ pitaraṃ gurum / ācāryaṃ bhrātaraṃ mitraṃ tarpya cānyānkulodbhavān // āk_1,3.51 // tarpayedvidhinācamya devatārādhanaṃ tataḥ / nadyāstīre taṭāke vā goṣṭhe devālaye tathā // āk_1,3.52 // śucisthale vā saṃstīrya saikataṃ vartulākṛtim / āvāhayeddinādhīśaṃ pāṭalaṃ śivarūpiṇam // āk_1,3.53 // dvinetrapadmayugaladhāriṇaṃ dvibhujaṃ param / raktasragambarālepabhūṣāpadmāsanojjvalam // āk_1,3.54 // dhyātvārcayedraktapuṣpaistato vighneśabhairavau / dhyātvā pūrvoktavattau dvau raktapuṣpaiḥ samarcayet // āk_1,3.55 // aṣṭāṅgadaṇḍapraṇatiṃ kuryāt dvādaśavārakam / punaḥ saṃsthāpayetsvānte sevāyai svagurorvrajet // āk_1,3.56 // ityuktā samayā dīkṣā sādhakā kathyate'dhunā / samayācāranirataṃ sacchiṣyaṃ pakvamānasam // āk_1,3.57 // dīkṣayetsudine lagne dīkṣayā sādhakākhyayā / kuryānnaimittikīṃ pūjāṃ śiṣyamāvāhayedguruḥ // āk_1,3.58 // svayaṃ śivatanuḥ śiṣyaṃ gaurīgarbhagataṃ smaret / bhūmau vibhūtiṃ saṃstīrya tasminkoṇatrayaṃ likhet // āk_1,3.59 // tatropaveśya śiṣyaṃ ca bandhayitvā vilocane / garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tataḥ // āk_1,3.60 // jātakarma ca dīkṣāṅgaṃ nāmadheyaṃ ca kalpayet / vratakarmaṇi samprokṣya mūlamantreṇa bhasmanā // āk_1,3.61 // gaurīputraṃ bhāvayitvā tasya dīkṣāṃ prakalpayet / śivadṛṣṭyā vilokyāmuṃ śivabhasma ca mūrdhani // āk_1,3.62 // nidhāya mūlamantraṃ ca pūjayeddaśavārakam / tasya dakṣiṇakarṇe ca upadiśyād daśākṣaram // āk_1,3.63 // rasendrabhairavaṃ mantraṃ gāyatrīṃ rasasaṃjñikām / sa binduhutabhugbījaṃ rasendrasya padaṃ tataḥ // āk_1,3.64 // bhairavaṃ ca caturthyantaṃ karmāstraṃ ca daśāṃśakam / vahnibījaṃ dīrghayuktaṃ karanyāsaṃ samācaret // āk_1,3.65 // aghorākhya ṛṣiśchando virāḍdevo maheśvaraḥ / pūrvasevājapaṃ lakṣaṃ daśāṃśaṃ homatarpaṇam // āk_1,3.66 // tilājyavrīhibhiḥ kuryāddhomaṃ niścalamānasaḥ / pūrvoktāṃ rasagāyatrīṃ japellakṣaṃ ca tarpaṇam // āk_1,3.67 // huneddaśāṃśamājyena satilavrīhibhiḥ priye / dadyācchiṣyāyākṣamālāṃ rasaliṅgaṃ rasāgamam // āk_1,3.68 // pūrvoktācāravān bhūtvā rasaliṅgaṃ samarcayet / svaśāstrārthāvagamanaṃ kuryātsūtendrasaṃskṛtim // āk_1,3.69 // gurusevārataṃ nityaṃ śiṣyamājñāpayediti / śiṣyo baddhāñjalir namrastavājñām ācarāmyaham // āk_1,3.70 // ityuktā sādhakā dīkṣā nirvāṇākhyā praśasyate / kṛtanityakriyaḥ pūrvaṃ kṛtanaimittikārcanaḥ // āk_1,3.71 // pūrvavacchivakumbhādi vardhanīṃ sthāpayetkramāt / svavāme bhasma saṃstīrya ṣaṭkoṇaṃ bhūgṛhaṃ likhet // āk_1,3.72 // śiṣyaṃ saṃveśya kumbhasthajalaiḥ saṃprokṣayedguruḥ / mūlābhimantritaṃ bhasma tasya mūrdhni nikṣipet // āk_1,3.73 // gandhapuṣpākṣataṃ dadyāt badhnīyāddakṣiṇe kare / kaṅkaṇaṃ caraṇāṅguṣṭhabrahmarandhrāntamānakam // āk_1,3.74 // sūtraṃ tanmūlamantreṇa mantritaṃ surabhīkṛtam / śivahastaṃ ca tanmūrdhni nidhāya gurusattamaḥ // āk_1,3.75 // rasāṃkuśāṃ dvādaśārṇām upadiśyān manuṃ param / rasabhairavadaivatyaṃ dadyācchiṣyāya deśikaḥ // āk_1,3.76 // ṛṣiśchando devatā ca nyāsaṃ pūrvoktavatpriye / tarpaṇaṃ cātha homaṃ ca dhyānaṃ kuryācca pūrvavat // āk_1,3.77 // utthāya ca guruṃ natvā bahuśaḥ stotramuccaret / guruḥ śiṣyāya vai dadyādvyāghracarmāsanaṃ ca yatra // āk_1,3.78 // bhastrikāṃ vastrasampūrṇāṃ dadyādbhaiṣajyabhastrikām / rasāgamaṃ pāṭhayitvā bhava śiṣya cikitsakaḥ // āk_1,3.79 // rudrarūpī bhavān jātaḥ sarvabhūtahito bhava / ityādiśedguruḥ śiṣyaṃ śiṣyo hṛṣṭamanāstataḥ // āk_1,3.80 // kṛtakṛtyo'smi pūto'smi tīrṇasaṃsārasāgaraḥ / iti vijñāpayecchiṣyaḥ stutvā ca bahudhā gurum // āk_1,3.81 // proktā nirvāṇadīkṣeyam athācāryābhiṣecanam / <ācāryadīkṣā> nirvāṇadīkṣitasyāsya śiṣyasyāpi mahātmanaḥ // āk_1,3.82 // ācāryadīkṣāṃ kurvīta yathāvadgurusattamaḥ / yathā nirvāṇadīkṣāyāstathā sarvaṃ prakalpayet // āk_1,3.83 // viśeṣācchivavardhanyoḥ purataḥ sthāpayedghaṭam / rūpyagandhādilohāśādivyauṣadhagaṇānvitam // āk_1,3.84 // śivakumbhavadanyacca sarvamasmin vinikṣipet / gurukumbhaṃ japetspṛṣṭvā mūlamaṣṭottaraṃ śatam // āk_1,3.85 // gurukumbhamimaṃ viddhi gurumantreṇa pūjayet / āvāhanāsanārghyādyair upacāraiśca ṣoḍaśaiḥ // āk_1,3.86 // śivādipaṅktiṃ tatraiva pūjayedguruṇā saha / yathāpūrvaṃ samāsīnaṃ śiṣyaṃ caikāgramānasam // āk_1,3.87 // pūrvavacchivavardhanyorambunā pariṣecayet / pūrvavacchivahastaṃ ca mūlamantropadeśakam // āk_1,3.88 // kṛtvā taduttamāṅge ca gurupaṅktiṃ guruṃ tathā / āvāhanādyaiḥ sampūjya gandhasragdīpakaiḥ // āk_1,3.89 // phalagandhottamopetairnaivedyaiḥ pūjayetkramāt / guruḥ kumbhajalaiḥ kuryātprokṣaṇaṃ pañcapallavaiḥ // āk_1,3.90 // mūlamantreṇa śatadhā śivapaṅktyā trisaptadhā / tathaiva siddhapaṅktyā ca gurupaṅktyā tathaiva ca // āk_1,3.91 // śiṣyāya gurubhaktāya śaktiyuktāya dhīmate / hārakeyūrakaṭakamudrikāmakuṭāni ca // āk_1,3.92 // vāhanāsanasacchatracāmaravyajanāni ca / maṇikuṇḍalayugmaṃ ca bhūtyāḍhyaṃ pātramakṣayam // āk_1,3.93 // saśirastrāṇamuṣṇīṣaṃ paṭṭakūrpāsamuttamam / yogapaṭṭaṃ yogadaṇḍaṃ tathaivoḍyāṇabandhanam // āk_1,3.94 // dadyāttasmai tathaivājñāṃ tvamācāryo'si saṃprati / īśvaro'syadya dhanyo'si sarveṣāṃ deśiko bhava // āk_1,3.95 // rasāgamānāṃ divyānāṃ vyākhyātā bhava tattvavit / ityādiśedguruḥ śiṣyaṃ praṇataṃ guruvatsalam // āk_1,3.96 // iti cācāryadīkṣeyaṃ siddhadīkṣādya kathyate / navaṃ saptarātraṃ vā pañcarātraṃ trirātrakam // āk_1,3.97 // vīrāḥ śaktiyutāḥ pūjyāḥ ekaviṃśati cānvaham / tatsaṃkhyā yoginaḥ pūjyāḥ kumārāḥ kanyakāḥ striyaḥ // āk_1,3.98 // gandhapuṣpākṣataiḥ puṣpaiḥ phalagandhottamārpaṇaiḥ / toṣayitvā pradadyācca vastrābharaṇadakṣiṇāḥ // āk_1,3.99 // athāsanasamāsīnaṃ śiṣyaṃ bhaktiyutaṃ śucim / spṛṣṭvā karābhyāṃ tacchīrṣaṃ dakṣiṇe śravaṇe manum // āk_1,3.100 // vahniṃ sabījaṃ śītāṃśuṃ savisargaṃ ca dīkṣayet / mūlādhārātsamudbhūtaṃ rephaṃ vahniśikhopamam // āk_1,3.101 // ṣaḍādhārāmbujaṃ tīrtvā brahmarandhrāntagaṃ smaret / brahmarandhrāddravībhūtaṃ sakāraṃ somarūpiṇam // āk_1,3.102 // āplāvayantaṃ sarvāṅgaṃ siddhaḥ saṃcintayenmanum / ucchvāsaniśvāsabhavaṃ saṃhārasthitikāraṇam // āk_1,3.103 // jñātvetthaṃ manasā nityaṃ sarvamantrātmakaṃ sadā / sarvadevamayaṃ puṇyaṃ sarvasiddhipradāyakam // āk_1,3.104 // jīvato muktidaṃ śuddhaṃ śivaśaktyātmakaṃ param / rasamantramimaṃ viddhi cāgnīṣomātmakaṃ bhaja // āk_1,3.105 // ekaviṃśatisāhasraṣaṭśatādhikasaṃkhyakam / pravartitaṃ divārātraṃ manastatra nidhehi ca // āk_1,3.106 // mantrasyāsya ṛṣirjīvaś chandetyuktāḥ prakīrtitāḥ / raso devastu raṃ bījaṃ saṃ śaktistu prakīrtitaḥ // āk_1,3.107 // rephadīrghayutaṃ kuryātkarāṅganyāsamācaret / dhyāyeddhṛdambuje devi koṭisūryendusannibham // āk_1,3.108 // śuddhasphaṭikasaṃkāśaṃ rasaṃ saṃsārapāradam / evaṃ niṣkalarūpaṃ taṃ dhyātvā tanmayatāṃ vrajet // āk_1,3.109 // tvaṃ rasastvaṃ śivastvaṃ hi śaktistvaṃ bhairaveśvaraḥ / tvaṃ brahmā tvaṃ hi rudraśca sūryastvaṃ śītadīdhitiḥ // āk_1,3.110 // tvaṃ bhūstvaṃ salilastvaṃ ca vahnistvaṃ ca sadāgatiḥ / tvaṃ vyoma tvaṃ parākāśaḥ tvaṃ jīvastvaṃ parā gatiḥ // āk_1,3.111 // tvaṃ siddhastvaṃ prabuddhastvaṃ sugandhastvaṃ ca manmathaḥ / tvaṃ lokapālastvaṃ tārā mātṛkāstvaṃ gajānanaḥ // āk_1,3.112 // tvaṃ skandastvaṃ gurustvaṃ ca tvaṃ sarvajanakaḥ śuciḥ / tvaṃ yajvā tvaṃ haristvaṃ ca tretāgnistvaṃ ca ṛtvijaḥ // āk_1,3.113 // yena tvamarcyase tena pūjitāḥ sarvadevatāḥ / tvayi tuṣṭe ca saṃtuṣṭā brahmaviṣṇumaheśvarāḥ // āk_1,3.114 // tvatpādodakapānena sarvatīrthaphalaṃ labhet / yastvāṃ paśyati sadbhaktyā tam ālokayate śivaḥ // āk_1,3.115 // yastvāṃ saṃkīrtayettasya sarvamantraphalaṃ bhavet / yatra tvaṃ kṣaṇamātre ca puṇyakṣetraṃ taducyate // āk_1,3.116 // tvaṃ yaṃ paśyati siddhendra sa brahmā viṣṇurīśvaraḥ / yatra bhuṅkṣe 'nnakavalaṃ tatra trailokyamati hi // āk_1,3.117 // yena tvaṃ dhriyase nātha tvayāyaṃ striyatekṣaṇam / sa eva citsadānandaḥ paramātmā dhruvaṃ bhavet // āk_1,3.118 // evaṃ niścitacittasya siddhasya tava yoginaḥ / varṇāśramasadācārāḥ kṛtyākṛtyavivekataḥ // āk_1,3.119 // pāpaṃ puṇyaṃ sukhaṃ duḥkhaṃ śītamuṣṇaṃ priyāpriye / snānāsnānaṃ hānivṛddhī śuddhāśuddhaṃ bhayābhayam // āk_1,3.120 // grāhyāgrāhyaṃ kṣudhā tṛṣṇā na kiṃcid iha vidyate / svecchāhāravihāraśca sukhī saṃhṛṣṭamānasaḥ // āk_1,3.121 // nirmamaḥ sarvakāryeṣu kalatrādiṣu bandhuṣu / evamācāryavacanamaṅgīkṛtya ca dīkṣitaḥ // āk_1,3.122 // adya prabhṛti vandyastvaṃ mā kuru praṇatiṃ kvacit / matsamāno'si siddho'si jīvanmukto'si saṃprati // āk_1,3.123 // ityuktvācāryavaryo'pi siddhamāliṅgya ca kṣaṇam / siddhadīkṣeyamākhyātā śivasāyujyadāyinī // āk_1,3.124 // durlabhā sarvatantreṣu tava prītyā prakāśitā / devītthameva mantavyaṃ durlabhaṃ samayeṣu ca // āk_1,3.125 // āk, 1, 4 śrībhairavī / rasasaṃskāramīśa tvaṃ yathāvatkathayasva me / śrībhairavaḥ / aṣṭādaśa syuḥ saṃskārā rasasya parameśvari // āk_1,4.1 // tānsiddhasādhakābhyarcye yathāvatkathayāmi te / athādau svedanaṃ karma dvitīyaṃ mardanaṃ priye // āk_1,4.2 // mūrchā tṛtīyamutthānaṃ caturthaṃ pātanaṃ śive / pañcamaṃ rodhanaṃ ṣaṣṭhaṃ niyāmaṃ saptamaṃ smṛtam // āk_1,4.3 // dīpanaṃ cāṣṭamaṃ devi navamaṃ cānuvāsanam / daśamaṃ cāraṇaṃ devi jāraṇaṃ rudrasaṃkhyakam // āk_1,4.4 // garbhadrutirdvādaśī syāt bāhyadrutistrayodaśī / caturdaśaṃ syādrāgākhyaṃ sāraṇā daśapañcamī // āk_1,4.5 // anusāraṇā ṣoḍaśī ca vikhyātā pratisāraṇā / saptadaśī cāṣṭadaśaṃ vedhanaṃ dehalohayoḥ // āk_1,4.6 // atha vakṣyāmi saṃskārān rasarājasya pārvati / liṅgasya dakṣiṇe bhāge likhet ṣaṭkoṇamaṇḍale // āk_1,4.7 // tadbahiścāṣṭapatraṃ ca kamalaṃ caturaśrakam / digdvāraśobhitaṃ tasya karṇikāyāṃ nyasecchive // āk_1,4.8 // tāmrajaṃ kāntajaṃ vāpi khalvaṃ tu svarṇarekhitam / tanmadhye rasarājaṃ tu palānāṃ śatamātrakam // āk_1,4.9 // tadardhaṃ vā tadardhaṃ vā kṣiptvā bhaktyā prapūjayet / sādhako rasarājasya tataḥ saṃskāramācaret // āk_1,4.10 // yavagodhūmakalamamāṣamudgacaṇādibhiḥ / śyāmākakodravādyaiśca nānādhānyaiśca nistuṣaiḥ // āk_1,4.11 // dhānyaṃ caturguṇajale mṛdghaṭe nikṣipetpriye / prāpnoti yāvadamlatvaṃ tāvadyatnena rakṣayet // āk_1,4.12 // tanmadhye haṃsapādīṃ ca mīnākṣīṃ dvipunarnavām / citrakaṃ bhṛṅgarājaṃ ca viṣṇukrāntāṃ śatāvarīm // āk_1,4.13 // sarpākṣīṃ girikarṇīṃ ca muṇḍīṃ ca sahadevikām / triphalāṃ khaṇḍaśaḥ kṛtvā sarvānetānvinikṣipet // āk_1,4.14 // dhānyasya ca caturthāṃśān dhānyāmlamidamuttamam / svedanādiṣu kāryeṣu pāradasya viśiṣyate // āk_1,4.15 // ātapte kāntaje khalve rasarājaṃ vinikṣipet / cūrṇaṃ ca gṛhadhūmaṃ ca citrakaṃ triphalāṃ guḍam // āk_1,4.16 // dagdhorṇāmiṣṭakāṃ kanyāṃ lavaṇaṃ bṛhatīdvayam / māgadhīṃ rājikāṃ caiva vandhyāṃ karkoṭakīṃ tathā // āk_1,4.17 // etānkalāṃśānsūtasya tasminkṣiptvā vimardayet / dattvā dattvātha dhānyāmlamevaṃ kṛtvā dinatrayam // āk_1,4.18 // samyak soṣṇāranālena rasaṃ prakṣālayetpriye / paṭuṃ rājīṃ trikaṭukaṃ mūlakaṃ citrakaṃ varām // āk_1,4.19 // punarnavāṃ meṣaśṛṅgīṃ meghanādaṃ durālabhām / ārdrakaṃ rajanīṃ nāgabalāṃ ca navasārakam // āk_1,4.20 // samaṃ dhānyāmlakaiḥ piṣṭvā ślakṣṇaṃ vastre pralepayet / yāvadaṅgulimātraṃ ca tasminpūrvarasaṃ kṣipet // āk_1,4.21 // tadbaddhvā tāmraje pātre kṣiptvā dhānyāmlapūrite / ghaṭe dolākhyayantre ca svedayettamaharniśam // āk_1,4.22 // tamuddhṛtya punaḥ soṣṇair āranālaiḥ śarāvake / prakṣālayetsūtarājamevaṃ kuryāttrisaptadhā // āk_1,4.23 // prasveditaṃ sūtarājaṃ tataḥ saṃmardayet priye / athāto mardanaṃ karma vakṣyāmi śṛṇu bhairavi // āk_1,4.24 // cūrṇādipūrvavaddravyaṃ viśālāṃ rājavṛkṣakam / aṅkolaṃ kṛṣṇadhuttūraṃ trikaṭuṃ ca samaṃ samam // āk_1,4.25 // sarvaṃ sūtakalāṃśaṃ ca taptakhalve rasaṃ kṣipet / mardayet pūrvadhānyāmlair divārātraṃ punaśca tam // āk_1,4.26 // kṣālayenmṛṇmaye pātre tataḥ soṣṇāranālakaiḥ / mardanaṃ kṣālanaṃ caivamekaviṃśativāsaram // āk_1,4.27 // evaṃ vimarditaṃ sūtaṃ samādāyātha mūrchayet / abhrajīrṇo'thavā bījajīrṇaḥ sūto'pi mardyate // āk_1,4.28 // cūrṇādipūrvadravyaiśca rāgān gṛhṇāti nirmalaḥ / atha mūrchāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ // āk_1,4.29 // rājikā meṣaśṛṅgī ca citrakaṃ ca phalatrayam / kṣīrakandaṃ sūraṇaṃ ca sarpākṣī kākamācikā // āk_1,4.30 // nīlā vacā balā kanyā kṛṣṇonmattastathākulī / śvetāparājitāṅkolaṃ gojihvā garuḍī tathā // āk_1,4.31 // eteṣāṃ svarasairmardyo ravikṣīreṇa pāradaḥ / vyastānāṃ vā samastānāṃ rasaireṣāṃ dināvadhi // āk_1,4.32 // mardayettaptakhalve ca mūṣāyāṃ taṃ rasaṃ kṣipet / nirudhya bhūdhare yantre vipacettaṃ punaḥ priye // āk_1,4.33 // rājikādyauṣadhabhavai rasais triḥ saptavāsaram / mardanaṃ bhūdhare pākaṃ kuryātsaṃmūrchito rasaḥ // āk_1,4.34 // bhavettadutthānavidhiṃ prakurvīta surārcite / evaṃ saṃmūrchitaṃ sūtaṃ kṣālayetkāṃjikena ca // āk_1,4.35 // soṣṇena vāriṇā vāpi sūtamutthāpayetpriye / pātanāyantrayoge vā rasasyotthāpanaṃ bhavet // āk_1,4.36 // pātanaṃ trividhaṃ proktaṃ rasarājasya pārvati / ūrdhvapātamadhaḥpātaṃ tiryakpātanamucyate // āk_1,4.37 // <ūrdhvapātanavidhiḥ> rasasya pātanaṃ vakṣye pāṭhā brāhmī ca citrakam / śāṅgerī kākamācī ca maṇḍūkī girikarṇikā // āk_1,4.38 // kumārī ca jayā bhṛṅgī gojihvā śaṅkhapuṣpikā / bhūpāṭalī ca nirguṇḍī kākajaṅghā śatāvarī // āk_1,4.39 // ārdrakaṃ devadālī ca tilaparṇī ca nīlikā / āragvadhaḥ kṣīrakandamaṅkolo devadāru ca // āk_1,4.40 // eṣāṃ rasaiḥ samastānāṃ vyastānāṃ vā dinaṃ rasam / mardayettaptakhalve tat śulbaṃ sūtacaturthakam // āk_1,4.41 // taṃ piṣṭvā pātayedyantre hyūrdhvapātanake dinam / ūrdhvalagnaṃ rasaṃ śuddhaṃ tamādāyātha mardayet // āk_1,4.42 // pūrvoditauṣadharasaiḥ pūrvavat śulbasaṃyutam / pātayenmardayedevaṃ saptadhaivaṃ punaḥ punaḥ // āk_1,4.43 // ūrdhvapātanasaṃśuddhaṃ pāradaṃ pātayedadhaḥ / athādhaḥpātanaṃ vakṣye tryūṣaṇaṃ lavaṇaṃ varām // āk_1,4.44 // citrakaṃ rājikāṃ śigruṃ sarvaṃ sūtasamaṃ kṣipet / mardayettaptakhalve ca rasaṃ dhānyāmlakena ca // āk_1,4.45 // tatkalkena lipedūrdhvaṃ bhāṇḍaṃ samyak nirodhayet / ūrdhvabhāṇḍasya pṛṣṭhe tu dadyāllaghupuṭaṃ tataḥ // āk_1,4.46 // ityadhaḥpātanaṃ kuryātsaptavāraṃ punaḥ punaḥ / adhaḥpātanaśuddhasya tiryakpātanamācaret // āk_1,4.47 // vakṣyāmi tiryakpatanaṃ sūtaṃ dhānyābhrakaṃ samam / dhānyāmlairmardayedyāmaṃ tiryakpātanayantrake // āk_1,4.48 // caṇḍāgninā pacedevaṃ saptavāraṃ punaḥ punaḥ / evaṃ tridhā pātitaṃ ca tataḥ sūtaṃ nirodhayet // āk_1,4.49 // abhrakaṃ vātha gandhaṃ vā mākṣikaṃ vimalāmapi / svarṇaṃ vā rajataṃ vāpi kāntaṃ vā tīkṣṇameva vā // āk_1,4.50 // pratyekaṃ śodhitaṃ deyaṃ tāmravatpādamātrakam / pāṭhādikarasaiḥ kuryānmardanaṃ pātanaṃ kramāt // āk_1,4.51 // yadyaddravyānvitaḥ sūtas tattaddravyaguṇapradaḥ / pātane tāmrayogena nāgavaṅgau tyajedrasaḥ // āk_1,4.52 // athavā dīpikāyantre śuddhaḥ syātpātito rasaḥ / kadarthito bhavetsūtaḥ svedādyaiḥ pañcakarmabhiḥ // āk_1,4.53 // āpyāyanārthaṃ sūtasya karma kuryānnirodhanam / atha karma nirodhākhyaṃ peṣayellavaṇaṃ jalaiḥ // āk_1,4.54 // sthālīmadhye rasaṃ kṣiptvā tadūrdhvaṃ lavaṇaṃ kṣipet / kiṃcij jalaṃ ca nivapettaṃ śarāveṇa rodhayet // āk_1,4.55 // kuryātsamyak sandhilepaṃ tadūrdhvaṃ ca puṭellaghu / evaṃ nirodhanaṃ karma vidadhyātsaptadhā priye // āk_1,4.56 // āpyāyito bhavetsūto'nena ṣaṇḍatvavarjitaḥ / nirodhakarmasiddho'sau vīryavān suniyamyate // āk_1,4.57 // atho niyāmanaṃ karma kathayāmi varānane / yavaciñcā kṣīrakandaṃ sarpākṣī paṭu bhṛṅgarāṭ // āk_1,4.58 // vandhyā karkoṭakī nimbaḥ sarvaṃ dhānyāmlapeṣitam / kṛtvāloḍyāranālena taddravaiḥ svedayeddinam // āk_1,4.59 // yantre niyāmake saptavāsaraṃ taṃ ca dīpayet / athāto dīpanaṃ karma vadāmi tava pārvati // āk_1,4.60 // svarṇapuṣpī ca marīcaṃ trikṣāraṃ pañcapuṣpikā / bhūkhagaḥ pañcalavaṇaṃ rājikā śigrumūlakam // āk_1,4.61 // kāsīsaṃ vijayā kanyā pātālagaruḍī kaṇā / kṣīrakandaṃ ca karkoṭī girikarṇī jayā madhu // āk_1,4.62 // citrakaṃ kākajaṅghā ca sarvamamlagaṇena ca / kalkayetpāradaṃ tena mardayettaddravairapi // āk_1,4.63 // ḍolāyantre pacedekadinamevaṃ ca saptadhā / mardanaṃ pācanaṃ kuryāt grāsārthī dīpito rasaḥ // āk_1,4.64 // evaṃ pradīpitaṃ sūtaṃ śuddhaṃ tamanuvāsayet / athānuvāsanaṃ karma mṛtpātre dīpitaṃ rasam // āk_1,4.65 // kṣiptvā jambīrajadrāvaistīvragharme'nuvāsayet / evaṃ saptadinaṃ kuryāttataścāraṇamācaret // āk_1,4.66 // navabhiḥ svedanādyaiśca śuddhaḥ syātkarmabhiḥ priye / pāradaḥ sarvarogaghnaḥ saptakañcukavarjitaḥ // āk_1,4.67 // śrībhairavī / svedanādīni karmāṇi śrutāni vada śaṅkara / tvatprasādād asaṃdehaṃ saṃśṛṇve cāraṇādikam // āk_1,4.68 // śrībhairavaḥ / sādhu pṛṣṭaṃ mahābhāge śṛṇu taccāraṇādikam / athābhracāraṇaṃ karma vakṣyāmi parameśvari // āk_1,4.69 // samukhe vā nirmukhe vā rase vā vāsanāmukhe / gaganaṃ cārayedgarbhapiṣṭigrāsakramaiḥ kramāt // āk_1,4.70 // atrādau kathyate devi samukhaṃ cāraṇaṃ sphuṭam / samukho grasati grāsaṃ nirmukho grasanākṣamaḥ // āk_1,4.71 // tasmātparaṃ rasendrasya mukhīkaraṇamācaret / iṣṭakāmadhyabhāge tu gambhīraṃ vartulaṃ samam // āk_1,4.72 // gartaṃ kṛtvā tatra sūtaṃ prakṣipedanuvāsitam / nirundhyātsvacchavastreṇa rasasya daśamāṃśakam // āk_1,4.73 // gandhaṃ tadūrdhvaṃ nikṣipya śarāveṇa nirodhayet / tatpṛṣṭhe'lpapuṭaṃ dadyāt gandhe jīrṇe punaḥ punaḥ // āk_1,4.74 // kṣiptvā kṣiptvā śataguṇaṃ cārayetpātayediti / caturguṇe sāndravastre gālayettaṃ raseśvaram // āk_1,4.75 // veṇau kṣiptvā nirudhyāsyaṃ pacedgomūtrapūrite / bhāṇḍe trisaptadivasaṃ punastaṃ taptakhalvake // āk_1,4.76 // jambīramātuluṅgāmlavetasair bhūkhagais tryaham / bhūnāgaiśca tryahaṃ mardyaṃ taṃ paścādiṣṭakodare // āk_1,4.77 // ekaikaṃ gartamādadyāddhānyābhraṃ gandhakaṃ tathā / pratyekaṃ daśaniṣkaṃ ca yāmaṃ jambīramarditam // āk_1,4.78 // anena lepayed gartadvayam ekeṣṭakāntare / garte kṣiptvātha taṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ // āk_1,4.79 // aparām iṣṭakāṃ dadyāt tatsandhiṃ loṇamṛtsnayā / dṛḍhaṃ liptvātha dīpāgnau pacetsaptadināvadhi // āk_1,4.80 // iṣṭakāṃ svāṅgaśītāṃ tām avatārya haredrasam / kiṭṭahīnaṃ punarapi kuryāditthaṃ trivārakam // āk_1,4.81 // evaṃ kṛte rasendrasya sukhaṃ syāddevasaṃjñakam / punaranyaṃ pravakṣyāmi mukhīkaraṇamuttamam // āk_1,4.82 // rasendraṃ jīvibhūnāgasamaṃ saṃmardayettryaham / tatkṣipet bhūlatāliptamūṣāyāṃ saṃniveśayet // āk_1,4.83 // tadūrdhvaṃ bhūlatākalkaṃ kṣiptvā ruddhvā viśoṣayet / ārdragomayaliptāṃ tāṃ pādamagnāṃ niveśayet // āk_1,4.84 // tadgarte ca puṭaṃ deyaṃ tuṣakārīṣavahninā / dinānte tatsamuddhṛtya pūrvavanmardayetpacet // āk_1,4.85 // triṃśadvāraṃ punaḥ kuryāditthaṃ vahnimukho rasaḥ / grasate guhyasūto'yaṃ sarvasiddhiprado bhavet // āk_1,4.86 // punaranyaṃ pravakṣyāmi mukhīkaraṇamuttamam / gomūtrapūrite bhāṇḍe ḍolāyantre pacedrasam // āk_1,4.87 // triḥ saptavāraṃ samyakca randhritaṃ veṇunālake / mukhaṃ bhavati sūtasya cāraṇārhaṃ varānane // āk_1,4.88 // iṣṭakādvayamadhye ca gartaṃ tu caturaṅgulam / daśaniṣkaṃ śuddhagandhaṃ dhānyābhraṃ daśaniṣkakam // āk_1,4.89 // jambīranīraiḥ saṃmardya yāmaṃ kalkena tena ca / gartadvayaṃ samāṃśena liptvā garte vinikṣipet // āk_1,4.90 // vāsitaṃ rasarājaṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ / iṣṭakāmaparāṃ nyasya ślakṣṇamṛllavaṇairdṛḍham // āk_1,4.91 // lepayedatha dīpāgnimadhaḥ prajvālayetpriye / anusyūtaṃ saptarātraṃ svāṅgaśītaṃ samuddharet // āk_1,4.92 // kiṭṭaṃ vihāya taṃ sūtaṃ pūrvavacca trivārakam / kuryādevaṃ hi sūtasya mukhaṃ bhavati śobhanam // āk_1,4.93 // divyauṣadhiprabhāvena rasaścarati nirmukhaḥ / athavā vajravaikrāntasparśād abhrādikaṃ caret // āk_1,4.94 // pāradasya catuḥṣaṣṭiniṣkaṃ vaikrāntabhasma ca / caturniṣkaṃ vajrabhasma niṣkaṃ divyauṣadhidravaiḥ // āk_1,4.95 // sarvaṃ saptadinaṃ mardya sa raso'bhrādikaṃ caret / gandhakaṃ jārayetsūte dolākhye pūrvabhāṣite // āk_1,4.96 // yantre ca ṣoḍaśaguṇaṃ rasaḥ syādvāsanāmukhaḥ / cāraṇārhābhrakasyāham abhiṣekaṃ vadāmi te // āk_1,4.97 // mṛtamabhraṃ tu rudhiraiḥ kṣārair jalakaṇair api / sṛṣṭitrayais tumburubhir mardayed amlavargakaiḥ // āk_1,4.98 // saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā / mṛtamabhraṃ ca kadalī mūlakaṃ ca śatāvarī // āk_1,4.99 // punarnavā meghanādo yavaciñcā ca śigrukaḥ / sūraṇaṃ ca rasaireṣāṃ mardayedbhāvayetpriye // āk_1,4.100 // saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā / śulvapātre tu lavaṇasarjiṭaṅkaṇabhūkhagān // āk_1,4.101 // kṣiptvāranālaṃ tridinaṃ kuryātparyuṣitaṃ yathā / tasminnāgaṃ tu vidrāvya ḍhālayecchatadhā priye // āk_1,4.102 // raupyakarmaṇi vaṅgasya taddravairbhāvayed ghanam / saptāhaṃ taccaret sūtaḥ samukho nirmukho'thavā // āk_1,4.103 // dhānyābhramarkakṣīreṇa mardayedekavāsaram / nirudhya saṃpuṭe pacyātkapotākhye puṭe punaḥ // āk_1,4.104 // caturvāraṃ puṭedevaṃ mardayecca punastathā / rambhādravaistridhā mardyaṃ mūlakasya dravaistridhā // āk_1,4.105 // kākamācī meghanādo matsyākṣī ca punarnavā / apāmārgaścitrakaṃ ca vidārī bhṛṅgarāṇmuniḥ // āk_1,4.106 // caturvāraṃ pacedevaṃ mardayecca punastathā / etairekaikadhā mardyaṃ puṭapākaṃ pṛthak pṛthak // āk_1,4.107 // tadabhrakaṃ bhāvayecca musalī yavaciñcikāḥ / taṇḍulī kadalī śigrurvarī cārkaḥ punarnavā // āk_1,4.108 // ekaikaiśca dravairbhāvyamekaikaṃ divasaṃ pṛthak / tadabhrakaṃ pāradendraścaratyeva surārcite // āk_1,4.109 // dhānyābhraṃ ravidugdhena mardayedyāmamātrakam / tadabhraṃ saṃpuṭe ruddhvā kapotākhyapuṭe pacet // āk_1,4.110 // vārāṃścaturdaśaivaṃ syāttato rambhārkapīlukāḥ / nāgavallī ca musalī kuberākṣī ca śigrukaḥ // āk_1,4.111 // tumbī tumburur aṅkolabalāpāmārgakāḥ priye / gṛhītvaiṣāmekarasaṃ savyoṣaṃ ca sakāṃjikam // āk_1,4.112 // bhāṇḍamadhye vinikṣipya ḍolāyantre pacettryaham / pūrvābhraṃ ca tatastasmātsamuddhṛtyātha sādhayet // āk_1,4.113 // ṭaṅkaṇaṃ tuvarī sindhukāsīsaṃ ca samaṃ samam / abhrakasya daśāṃśaṃ tu sarvametadvimardayet // āk_1,4.114 // tadabhrakaṃ caretsūtaḥ samukho nirmukho'thavā / <ṣaṣṭaḥ prakāraḥ> muṇḍīdrave tu śatadhā drutaṃ nāgaṃ praḍhālayet // āk_1,4.115 // taddraveṇa ca dhānyābhraṃ mardayetsaṃpuṭe kṣipet / ruddhvā pacetkapotākhye puṭe caivaṃ tu saptadhā // āk_1,4.116 // ārdrakasya dravairevaṃ saptadhā citrakadravaiḥ / tatsamaṃ gandhakaṃ dattvā mardayed bhāvayet kramāt // āk_1,4.117 // prāguktamuṇḍīsvarasair bījapūrarasena ca / stanyairekadinaṃ bhāvyaṃ tadabhraṃ ca caredrasaḥ // āk_1,4.118 // evaṃ sarvāṇi bījāni sattvaṃ cābhrakasya ca / svarṇādisarvalohāni satvāni vividhāni ca // āk_1,4.119 // dvandvāni sarvaratnāni yadyatsyāccāraṇārhakam / tat tat piṣṭvābhravat kāryaṃ tattaccarati pāradaḥ // āk_1,4.120 // tilaparṇīrasaiḥ piṣṭvā dhānyābhraṃ puṭayet tridhā / saptadhā bhāvayedasya mardanena ca pāradaḥ // āk_1,4.121 // piṣṭatāṃ yāti sahasā gaganaṃ carati kṣaṇāt / trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsaṭaṅkaṇam // āk_1,4.122 // bhūkhagaṃ hemamākṣīkaṃ saurāṣṭrī vatsanābhakam / tuvarī vetasāmlaṃ ca sarvametatsamāṃśakam // āk_1,4.123 // tatsamāṃśaṃ tu dhānyābhraṃ dhānyāmlairmardayeddinam / arkakṣīraṃ bhṛṅgarājo meghanādaḥ punarnavā // āk_1,4.124 // mūlakaṃ citrakaṃ raṃbhā kākamācī śatāvarī / apāmārgastālamūlī vidārī taṇḍulī muniḥ // āk_1,4.125 // mīnākṣī śigru bṛhatī kumārī yavaciñcikā / balā tumbī kuberākṣī vyoṣaṃ tumburupīlunī // āk_1,4.126 // aṅkolaḥ phaṇivallī ca sarvametatsamāṃśakam / saṃpeṣya kalkayeddevi dhānyāmle taccaturguṇe // āk_1,4.127 // drutaṃ nāgaṃ śataṃ vārānkṣipettasminpunaḥ punaḥ / kalkadraveṇa pūrvābhraṃ yāmaṃ saṃmardayeddṛḍham // āk_1,4.128 // kapotākhye puṭe pacyādevaṃ viṃśativārakam / tattulyaṃ gandhakaṃ dattvā pūrvoktairauṣadhadravaiḥ // āk_1,4.129 // sastanyair bījapūrotthair dravair bhāvyaṃ trivāsaram / etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // āk_1,4.130 // dvaṃdvitaṃ vyomasatvaṃ ca bījāni vividhāni ca / hemādisarvalohāni ratnāni vividhāni ca // āk_1,4.131 // dvaṃdvitaṃ vajrabījaṃ ca cāraṇāyāṃ vidhīyate / samastametatpūrvoktaprakāreṇaiva kārayet // āk_1,4.132 // tadā rasendraścarati tatsarvaṃ cāraṇocitaḥ / pātre tu kāsīsaṃ kāṃkṣī mākṣīkagandhakam // āk_1,4.133 // kṣāratrayaṃ pañcaloṇam amlayuktaṃ kṣaṇaṃ kṣipet / divyābhiṣekayogoktaṃ śatadhā ḍhālayedahim // āk_1,4.134 // vaṅgaṃ vānena vastūni cāraṇārhāṇi bhāvayet / varī punarnavā raṃbhā gavākṣī yavaciñcikā // āk_1,4.135 // śigrukā meghanādaśca rasaireṣāṃ vibhāvayet / vajrābhrakaṃ krameṇaiva saptāhaṃ suravandite // āk_1,4.136 // tadabhrakaṃ nāgavallyā koberyā śigrukasya vā / bāṇāṅkolabalāraṃbhāsphotānāṃ pīlukasya vā // āk_1,4.137 // alambuṣāhimarucāmusalītumburor api / athavā kharamañjaryāstiktaśākasya vā priye // āk_1,4.138 // ekenaiṣāṃ rasenaiva vyoṣasarṣapasaṃyutam / svinnaṃ tridivasaṃ kuryāttasminṭaṅkaṇasaindhavam // āk_1,4.139 // kāsīsaṃ tuvarīṃ kṣiptvā pūrvābhiṣavayogataḥ / etadabhraṃ caretsūtaḥ samukho nirmukho'thavā // āk_1,4.140 // tadabhrakaprabhāvena golakaḥ siddhido bhavet / dhānyāmlairamlavargaiśca svedayedabhrakaṃ dinam // āk_1,4.141 // tataḥ snukkṣīrato mardyaṃ kapotākhye puṭe dahet / munitrayaṃ meghanādaṃ rambhākandaṃ ca mūlakam // āk_1,4.142 // matsyākṣī śṛṅgiveraṃ ca kākamācī punarnavā / apāmārgas tv arūpūgaścaiteṣāṃ tu rasena ca // āk_1,4.143 // ekaikena punardadyādekaikaṃ pūrvamabhrakam / ḍolāyantre snuhīkṣīrayuktamekadinaṃ pacet // āk_1,4.144 // tataśchāyāgate śuṣke ghane'sminnavasārakam / nimbaṃ vacāṃ ca kāsīsaṃ caṇakāmlaṃ pṛthakpṛthak // āk_1,4.145 // abhrasya ṣoḍaśāṃśaṃ ca nikṣipettāmrabhājane / gharṣayettaccaretsūto lohapātrasya yogataḥ // āk_1,4.146 // dhānyābhraṃ mardayetsomavallītoyairdinaṃ dṛḍham / puṭedevaṃ tridhā paścāt somavallyā rasena ca // āk_1,4.147 // bhāvayetsaptadhā devi rasaścarati tadghanam / sāranāle tu śatadhā niṣicya tamanena ca // āk_1,4.148 // śatadhā plāvayedabhraṃ tāmravāsanayā saha / khalalyāṃ taccaretsūto nātra kāryā vicāraṇā // āk_1,4.149 // cāraṇārthasya gandhasya bhāvanāṃ śṛṇu pārvati / saurāṣṭraṃ cājamodaṃ ca sarjīṃ sīsameva ca // āk_1,4.150 // mardayecchigrutoyena gandhakaṃ tena bhāvayet / saptāhaṃ marditaṃ gandhaṃ cārayetpāradasya ca // āk_1,4.151 // rāgaṃ dhatte rasendrasya bījānāṃ pākajāraṇe / pakṣacchede rasendrasya śreṣṭhaḥ syāt sarvakarmaṇi // āk_1,4.152 // palāśapuṣpasvarasaiḥ śākavṛkṣacchadadravaiḥ / viṣṇukrāntādravairgandhaṃ bhāvayetsaptavāsaram // āk_1,4.153 // taṃ gandhaṃ cārayetsūte iṣṭakāyantrayogataḥ / athābhracāraṇe śreṣṭhā divyamūlīrvadāmi te // āk_1,4.154 // vajrī raṃbhā haṃsapadī ciñcikā vyāghrapādikā / maṇḍūkī bṛhatī puṅkhā kumārī lāṅgalī tathā // āk_1,4.155 // sarpākṣī cāgnidhamanī śaṅkhapuṣpīndravāruṇī / ṣaṇḍajārī ca karkoṭī vikhyātā divyamūlikā // āk_1,4.156 // athātaścāraṇaṃ karma pravakṣyāmi samāsataḥ / dhānyābhrakaṃ drute gandhe samaṃ kṣiptvā niyojayet // āk_1,4.157 // khyāto gandhābhrayogo'yaṃ śreṣṭhaścāraṇakarmaṇi / samukhaṃ nirmukhaṃ vāpi pāradaṃ daśaniṣkakam // āk_1,4.158 // gandhābhrayoganiṣke dve piṣṭaṃ kuryādyathā tathā / taṃ piṣṭaṃ nāgapiṣṭyātha samayā pariveṣṭayet // āk_1,4.159 // hemakarmaṇi vaṅgasya piṣṭyā rajatakarmaṇi / tāmrapiṣṭyā dehasiddhau veṣṭayetparameśvari // āk_1,4.160 // tāṃ piṣṭiṃ vidrute gandhe vipaceddivasatrayam / tāṃ piṣṭiṃ dīpikāyantre pācayetpātayedadhaḥ // āk_1,4.161 // taṃ rasaṃ pūrvavatpiṣṭiṃ kuryādveṣṭanavarjitām / tridinaṃ vidrute gandhe vipacetpātayedadhaḥ // āk_1,4.162 // taṃ rasaṃ taptakhalve tu catuḥṣaṣṭiguṇaṃ kṣipet / bhāgaikamabhiṣiktābhraṃ mardyaṃ divyauṣadhairdinam // āk_1,4.163 // tatkṣipeccāraṇāyantre jambīrarasasaṃyute / tīvrātape dinaṃ sthāpyaṃ sūtaścarati tadghanam // āk_1,4.164 // evaṃ punaḥ punargarbhapiṣṭīgrāsakramātmakam / pattrābhracāraṇaṃ proktamevaṃ satvābhracāraṇam // āk_1,4.165 // evaṃ kuryād yathāśakyaṃ cāraṇaṃ parameśvari / rase'bhraṃ cārayetpūrvaṃ catuḥṣaṣṭitamāṃśakam // āk_1,4.166 // dvātriṃśattamabhāgaṃ syāttadetatṣoḍaśāṃśakam / aṣṭamāṃśaṃ caturthāṃśaṃ dvitīyāṃśaṃ samaṃ kramāt // āk_1,4.167 // dviguṇaṃ caturguṇaṃ cāṣṭaguṇaṃ ṣoḍaśakaṃ guṇam / dvātriṃśadguṇamevaṃ syātcatuḥṣaṣṭiguṇaṃ kramāt // āk_1,4.168 // pakṣacchedastvadoṣatvaṃ laghutā grāsayogyatā / mukhitāgnisahatvaṃ ca vyāpitvaṃ gatihīnatā // āk_1,4.169 // rasendrasyānavasthatvaṃ ca bhavedabhrakacāraṇāt / yasyāhamapi tuṣṭaḥ syāṃ tasya sūtendrajāraṇe // āk_1,4.170 // matirbhavenna sandeho jāraṇā bhuktimuktidā / durlabhā jāraṇā devi vinā bhāgyaṃ na labhyate // āk_1,4.171 // jāraṇā dvividhā bālajāraṇā vṛddhajāraṇā / gaganaṃ jārayetpūrvaṃ sarvasatvānyataḥ param // āk_1,4.172 // dvaṃdvāni sarvalohāni pakvabījāni bhairavi / padmarāgādiratnāni jārayecca yathākramam // āk_1,4.173 // jāraṇārhaṃ vyomasatvaṃ rasarājasya vakṣyate / dhānyābhrakaṃ ca vidhivanmārayedvajrasaṃjñakam // āk_1,4.174 // abhiṣekaṃ pūrvavat syāt tasmin tāpyaṃ daśāṃśakam / pañcamāhiṣagavyaśca mardayetkarṣasannibhāḥ // āk_1,4.175 // kurvīta vaṭikāḥ koṣṭhīyantre satvaṃ vipātayet / satvasya ca caturthāṃśaṃ tāpye mūṣāgataṃ dhamet // āk_1,4.176 // evaṃ kṛtvā caturvāraṃ tatsatvaṃ rasajāraṇe / rasāyane ca bhaiṣajye śreṣṭhaṃ sakalakarmaṇi // āk_1,4.177 // mṛtābhraṃ taccaturthāṃśaṃ nāgaṃ tatpādamākṣikam / pañcabhirmāhiṣairgavyaiḥ pātayetsattvamujjvalam // āk_1,4.178 // tatsatvaṃ taccaturthāṃśaṃ mākṣikaṃ tatsamāṃ śilām / dhametpraliptamūṣāyāṃ satvaṃ syāddhemasannibham // āk_1,4.179 // evaṃ kuryāccaturvāraṃ tatsatvaṃ grasate rasaḥ / mṛtābhrakaṃ ṣoḍaśāṃśaṃ taccaturthāṃśakaṃ trapu // āk_1,4.180 // tatsamaṃ tālakaṃ kṣiptvā pañcamāhiṣagavyataḥ / sattvaṃ nipātayettacca caturthaṃ haritālakam // āk_1,4.181 // kṣiptvā kṣiptvā caturvāraṃ tatsatvaṃ grasate rasaḥ / vajramūṣāgataṃ kṛtvā ghanasatvaṃ ca tatsamam // āk_1,4.182 // kacaṃ ca ṭaṅkaṇaṃ kṣiptvā ruddhvā tīvrāgninā dhamet / tatkṣipedamlavargeṇa ciñcābījaṃ snuhīdalam // āk_1,4.183 // piṣṭvā tasminpunastadvatkācaṭaṅkaṇayogataḥ / dhamedevaṃ saptavāraṃ secanaṃ ca punaḥ punaḥ // āk_1,4.184 // tadabhrasattvaṃ śubhraṃ syānmṛdu syāccāraṇoditam / rasendraṃ ṭaṅkaṇaṃ tāpyaṃ bhāgaikaikaṃ pṛthakpṛthak // āk_1,4.185 // tribhāgaṃ śodhitaṃ nāgaṃ mṛtābhraṃ daśabhāgakam / yavakṣāraṃ ca dagdhorṇāṃ sarjakṣāraṃ ca guggulum // āk_1,4.186 // ajāpañcāṅgasaṃyuktam amlamūtragaṇairyutam / mardayetpūrvavatsatvaṃ pātayenmṛdu nirmalam // āk_1,4.187 // dvandvamelāpane mūṣālepaṃ vakṣyāmi pārvati // āk_1,4.188 // meṣaśṛṅgaṃ khuraṃ guñjā ṭaṅkaṇaṃ ca viṣaṃ samam / sthūlabhekasya vasayā piṣṭvā mūṣāṃ pralepayet // āk_1,4.189 // milanti sarvasatvāni mūṣāyāṃ cūrṇitāni ca / gugguluṃ dhātakīpuṣpaṃ guḍaṃ kṣāratrayaṃ samam // āk_1,4.190 // stanyaiḥ piṣṭvātha mūṣāyāṃ lepanaṃ dvandvamelanam / aśmabhedī lāṅgalī ca bhūlatā ca marīcakaḥ // āk_1,4.191 // kārpāsasya phalaṃ śakragopaścaitāṃśca mardayet / nārīstanyena tenaiva mūṣāmantaḥ pralepayet // āk_1,4.192 // tasyāṃ milanti satvāni sarvāṇi ca mahārasāḥ / hemamukhyāni lohāni caṇḍāgnidhamanena ca // āk_1,4.193 // cucundaryāśca piśitaṃ ṭaṅkaṇaṃ ca viṣaṃ samam / mardayitvā ca mūṣāntarlepayettatra nikṣipet // āk_1,4.194 // dvandvayogyaṃ tu yadyatsyāttatsarvaṃ dhamanānmilet / bhasmīkṛtamapāmārgaṃ kaṅguṇītailamarditam // āk_1,4.195 // mūṣāyāṃ lepayettena dvandvadravyaṃ vinikṣipet / milettīvrāgnidhamanāttattanmārakavāpanāt // āk_1,4.196 // ata eva pravakṣyāmi dvandvamelāpanaṃ śṛṇu / varṣābhūkadalīkandakākamācīpunarnavam // āk_1,4.197 // svarṇaṃ narakapālaṃ ca guñjā ṭaṅkaṇamabhrakam / satvaṃ mūṣāgataṃ dhmātaṃ hemābhraṃ milati kṣaṇāt // āk_1,4.198 // abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam / kapitthatoyasaṃyuktaṃ sūtaṭaṅkaṇasaṃyutam // āk_1,4.199 // vaṅgapatrāntare nyastaṃ dhmātaṃ vaṅgābhrakaṃ milet / āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet // āk_1,4.200 // hemābhraṃ nāgatāpyena tārābhraṃ haritālakāt / gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt // āk_1,4.201 // vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet / lāṅgalī camarīkeśāḥ kārpāsāsthi kulatthakam // āk_1,4.202 // bhūlatā cāśmadamanī strīstanyaṃ suragopakaḥ / dvandve praliptamūṣāyāṃ sudhmātāstīvravahninā // āk_1,4.203 // kāntābhraśailavimalāḥ milanti sakalāḥ kṣaṇāt / atha cucchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam // āk_1,4.204 // mūṣāpralepātkurute sarvadvandveṣu melanam / jaurabhramaraśṛṅgaṃ ca maṇḍūkasya vasāmiṣam // āk_1,4.205 // guñjāṭaṅkaṇalepena sarvasatveṣu melanam / ṭaṅkaṇorṇāgirijatukarṇākṣīmalakarkaṭaiḥ // āk_1,4.206 // milanti sarvadravyāṇi strīstanyaparipeṣitaiḥ / dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ // āk_1,4.207 // strīstanyapeṣitaṃ śastaṃ dvandvaṃ syāttu rasāyane / sūkṣmacūrṇaṃ tu yat kiṃcit pūrvakalkena saṃyutam // āk_1,4.208 // andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt / vāpitaṃ tāpyarasakasasyakairdaradena ca // āk_1,4.209 // sa satvaṃ syād anibiḍaṃ dṛḍhaṃ dhmātaṃ milettataḥ / rasoparasalohāni sarvāṇyekatra melayet // āk_1,4.210 // anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā / vajrābhrasattvacūrṇaṃ tu yat kiṃcil lohacūrṇakam // āk_1,4.211 // dvayaṃ samaṃ tayostulyam arivargaṃ vinikṣipet / dvandvamelanamūṣāyāṃ dhamanānmelanaṃ bhavet // āk_1,4.212 // mardayeṭṭaṅkaṇaṃ rambhākandatoyena lepayet / mūṣāṃ śvetābhrakaṃ vaṅgaṃ dhamanānmilati priye // āk_1,4.213 // vanaśigruṣṭaṅkaṇaśca guñjā ca nṛkapālakam / piṣṭvā yoṣitstanyanīraistena mūṣāṃ pralepayet // āk_1,4.214 // vaṅgaśvetābhrasatvaṃ ca cūrṇayitvā kṣipeddhamet / asaṃśayaṃ milantyeva śreṣṭhaṃ rajatakarmaṇi // āk_1,4.215 // śvetābhrasatvaṃ saṃcūrṇya taccaturthāṃśapāradam / sūtatulyaṃ ṭaṅkaṇaṃ ca mardayet kākamācijaiḥ // āk_1,4.216 // dravaistadgolakaṃ kṛtvā vaṅgapatreṇa veṣṭayet / śvetābhrasatvatulyena liptamūṣāgataṃ dhamet // āk_1,4.217 // bhavet sammelanaṃ samyak mukhyaḥ syādrūpyakarmaṇi / athāto vajrakanakadvandvamelāpralepanam // āk_1,4.218 // guñjā kāntamukhaṃ tulyaṃ dvandvayordviguṇaṃ balim / stanyena yoṣitāṃ piṣṭvā mūṣāyāmantare tathā // āk_1,4.219 // melayedvajramelāpo'yaṃ kathito mayā / śilādhātuḥ kāntamukhaṃ śaśadantāśca gandhakaḥ // āk_1,4.220 // amlavetasakaṃ tulyaṃ piṣṭvā mūṣāṃ pralepayet / hemavajraṃ milatyeva mūṣāyāṃ nātra saṃśayaḥ // āk_1,4.221 // kulīrāsthi śilādhātu mahiṣīkaṇadṛṅmalam / ṭaṅkaṇorṇāsamaṃ sarvaṃ kāntāstanyena mardayet // āk_1,4.222 // anena lepayenmūṣāṃ hemavajraṃ milatyalam / kāntāsyaṃ ṭaṅkaṇaṃ bālavatsaviḍbhramarāsthi ca // āk_1,4.223 // manuṣyacikurāsthīni strīstanyena vimardayet / anena liptamūṣāyāṃ hemavajraṃ mileddhruvam // āk_1,4.224 // tāpyaṭaṅkaṇabhūnāgakāntakācamadhūni ca / kulīrāsthi snuhīkṣīramarkakṣīraṃ samaṃ samam // āk_1,4.225 // stanyena mardayetsarvaṃ mūṣālepaṃ tu kārayet / mūṣālepo bhavedeṣa vajrahāṭakamelanaḥ // āk_1,4.226 // vajraṃ bhasmībhavedyaistairmūṣāmantarvilepayet / dhamettīvrāgninā hemavajramelāpanaṃ bhavet // āk_1,4.227 // athāto melanaṃ vakṣye vajrahemnoḥ sureśvari / svarṇaṃ dvādaśabhāgaṃ syāttadardhaṃ śuddhapāradam // āk_1,4.228 // rasendrārdhaṃ nāgabhasma nāgārdhaṃ mṛtavajrakam / etaccatuṣṭayaṃ cāmlairmardayettaptakhalvake // āk_1,4.229 // uddhṛtya dvandvamelāpe mūṣāyāṃ rodhayeddhamet / haṭhāttacca milatyetannātra kāryā vicāraṇā // āk_1,4.230 // bhāvayecchārivākṣīre mṛtaṃ vajraṃ dinaṃ tataḥ / mardayedgolakaṃ kṛtvā śeṣayeccaikabhāgakam // āk_1,4.231 // tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam / amlena mardayetpiṣṭiṃ kṛtvā tadgolakam // āk_1,4.232 // tatpiṣṭvā veṣṭayettacca bhūrjapatreṇa veṣṭayet / pakṣaṃ nyaseddhānyarāśau taduddhṛtya punaḥ punaḥ // āk_1,4.233 // dhameddhaṭhānmilatyeva nātra kāryā vicāraṇā / vajraṃ ṣoḍaśabhāgena hemapatreṇa veṣṭayet // āk_1,4.234 // tatkṣipelliptamūṣāyāṃ svarṇāṃśaṃ śvetakācajam / cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet // āk_1,4.235 // nirudhya ca dhamettīvramevaṃ kuryātpunaḥ punaḥ / kṣiptvā kṣiptvā śvetakācaṃ nṛkapālamathāpi vā // āk_1,4.236 // saptadhaivaṃ milatyeva punarevaṃ vidhīyate / asya hemnaḥ ṣoḍaśāṃśaṃ mṛtaṃ vajraṃ vinikṣipet // āk_1,4.237 // pūrvavalliptamūṣāyāṃ kācaṃ vā nṛkapālakam / kṣiptvā kṣiptvā dhamettīvraṃ saptavāraṃ milatyalam // āk_1,4.238 // evaṃ tṛtīyavāraṃ ca kuryādevaṃ caturthakam / athāto dvaṃdvitānāṃ ca pravakṣyāmyabhiṣecanam // āk_1,4.239 // kāsīsaṃ pañcalavaṇaṃ mākṣīkaṃ gandhakaṃ tathā / kāṃkṣī kṣāratrayaṃ tulyamāranālena mardayet // āk_1,4.240 // tatkalkam ātape tāmrapātre saṃsthāpayettryaham / tasminkṣipeddrutaṃ nāgaṃśatadhā taddrutaṃ drutam // āk_1,4.241 // tāmrapātrasthasauvīrair bhāvayecchatavārakam / dvaṃdvitaṃ taccaretsūto yat kiṃcij jāraṇārhakam // āk_1,4.242 // rūpyakarmaṇi vaṅgaṃ syānnāgaṃ syāddhemakarmaṇi / athātaḥ sampravakṣyāmi pakvabījaṃ surārcite // āk_1,4.243 // suvarṇe vidrute tulyaṃ nāgābhraṃ dvaṃdvitaṃ priye / vāhayeddvādaśaguṇaṃ svarṇaśeṣaṃ yathā dhamet // āk_1,4.244 // pakvabījam idaṃ khyātaṃ jārayetpārade kramāt / pītābhrasatvaṃ svarṇaṃ ca samāṃśaṃ dvaṃdvitaṃ dhamet // āk_1,4.245 // vāhayed dvādaśaguṇaṃ svarṇaśeṣaṃ yathā dhamet / punaḥ pītābhrasatvaṃ ca vaheddaśaguṇaṃ śanaiḥ // āk_1,4.246 // svarṇaśeṣaṃ bhaved yāvat pakvabījam idaṃ bhavet / nāgārkavyomarasakaṃ catustrirdvyekabhāgikam // āk_1,4.247 // cūrṇayelliptamūṣāyām andhayecca dhameddṛḍham / mākṣikeṇa ca tatkhoṭaṃ saṃpeṣyāmlaiḥ puṭe pacet // āk_1,4.248 // punastatsamamākṣīkamamlaiḥ piṣṭvā puṭe pacet / evaṃ pañcapuṭaṃ dattvā taddrute hemni vāhayet // āk_1,4.249 // dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam / athātaḥ sampravakṣyāmi caturbījaṃ varānane // āk_1,4.250 // hematārāhikuṭilabījānyetāni tattvataḥ / hemabījaṃ nāgabījaṃ śasyate hemakarmaṇi // āk_1,4.251 // tārabījaṃ vaṅgabījaṃ kathite rūpyakarmaṇi / hemabījaṃ tārabījaṃ bhavetāṃ ca rasāyane // āk_1,4.252 // nāgabījaṃ vaṅgabījaṃ na rasāyanakarmaṇi / catvāryetāni bījāni bhaveyū rogaśāntaye // āk_1,4.253 // anyathā naiva yojyāni bījānyetāni śāmbhavi / gandhakaṃ sasyakaṃ vāpi mākṣīkaṃ vātha tālakam // āk_1,4.254 // śilāṃ ca vimalāṃ vāpi vaikrāntaṃ vāñjanaṃ ca vā / kharparaṃ vā kāntamukhaṃ vā cūrṇayitvā samāṃśakam // āk_1,4.255 // śatavārāndrute hemni vāhayecca punaḥ punaḥ / sūtahiṃgulakaṃkuṣṭhalohaparpaṭikābhrakam // āk_1,4.256 // mṛtārkamākṣīkaśilāvimalāṃśca samāṃśakān / etānnāgakalābhāgān snuhyarkapayasā priye // āk_1,4.257 // mardayettena patrāṇi śuddhanāgasya lepayet / puṭeddvātriṃśatipuṭe nāgo bhasmati tadvahet // āk_1,4.258 // samaṃ samaṃ ca śatadhā vidrute pūrvavāhite / suvarṇe ca tathā hemaśeṣaṃ tāvaddhameddṛḍham // āk_1,4.259 // athavā bhasmayedvaṅgaṃ tālaśaṅkhābhrapāradaiḥ / ciñcākṣāraistrapusamaiḥ snuhyarkakṣīramarditaiḥ // āk_1,4.260 // puṭet ṣoḍaśabhistacca śatadhā hemni vāhayet / athavā mārayecchulbamūrdhvādho gandhakaṃ samam // āk_1,4.261 // kṣiptvā puṭed aṣṭavāraṃ tattāmraṃ hemni vāhayet / athavā mārayettīkṣṇaṃ tīkṣṇatulyaṃ ca hiṃgulam // āk_1,4.262 // strīstanyair mardayitvā tu puṭedatha kalāṃśakam / tīkṣṇasya hiṃgulaṃ dattvā mardayet puṭayet kramāt // āk_1,4.263 // evaṃ tat ṣoḍaśapuṭaiḥ tattīkṣṇaṃ hemni vāhayet / śatadhā hema tadiśaṃ vidrute hemni vāhayet // āk_1,4.264 // <ṣaṣṭhaṃ hemabījam> taddhemni dviguṇaṃ tāpyaṃ pūrṇitaṃ taddhameddṛḍham / taccūrṇayed dvitripuṭaiḥ pañcabhir māritaṃ bhavet // āk_1,4.265 // tadvāhayeddaśaguṇaṃ drute hemni dhaman dhaman / tadeva jāyate divyaṃ sarvasiddhipradāyakam // āk_1,4.266 // hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe / sasyakābhrakavaikrāṃtasatvaṃ svarṇamahiṃ ravim // āk_1,4.267 // tīkṣṇaṃ ca cūrṇayelliptamūṣāyāṃ cāndhritaṃ dhamet / punaḥ prakaṭamūṣāyāṃ dhamettasmindrute sati // āk_1,4.268 // mākṣikaṃ nikṣipet kiṃcit kiṃcid dattvā punaḥ punaḥ / yāvatsvarṇāvaśeṣaṃ syāt tatastasmin vinikṣipet // āk_1,4.269 // svarṇaṃ nāgaṃ raviṃ tīkṣṇaṃ pūrvavacca dhametkramāt / vāhayenmākṣikaṃ tadvaddhamet svarṇāvaśeṣakam // āk_1,4.270 // hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe / samāṃśaṃ cūrṇayedabhraṃ satvaṃ tāmramayaṃ śubham // āk_1,4.271 // abhrakāddviguṇaṃ dhautaṃ tāpyaṃ sarvaṃ dhameddhaṭhāt / mūṣāyāṃ dvandvaliptāyāṃ tatkhoṭaṃ cūrṇayettataḥ // āk_1,4.272 // mardyaṃ divyauṣadhirasaiḥ saṃpuṭe rodhayeddṛḍham / pacedgajapuṭe tadvaccūrṇayenmardayetpuṭet // āk_1,4.273 // evaṃ pañcapuṭaiḥ pakvaṃ tadvahetkanake drute / yāvaddaśaguṇaṃ tāvanmūṣāyāṃ prakaṭe dhamet // āk_1,4.274 // tatastasmin śuddhatāpyaṃ kṣiptvā kṣiptvā dhameddhamet / yāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye // āk_1,4.275 // tīkṣṇārkanāgabhasmāni tāpyacūrṇaṃ samaṃ samam / etaddrute vaheddhemni yāvaddaśaguṇaṃ bhavet // āk_1,4.276 // tāvatsvarṇāvaśeṣaṃ syātsvarṇabījamidaṃ priye / mṛtatārārkatīkṣṇāyaḥ samaṃ sarvaṃ dhameddṛḍham // āk_1,4.277 // mūṣāyāṃ dvandvaliptāyāṃ tatkhoṭaṃ cūrṇayettataḥ / taccūrṇaṃ drāvite svarṇe vāhayecca śanaiḥ śanaiḥ // āk_1,4.278 // yāvaddaśaguṇaṃ paścāttāpyacūrṇaṃ kṣipankṣipan / dhametsvarṇāvaśeṣaṃ syāddhemabījamidaṃ priye // āk_1,4.279 // nāgamekaṃ catustāmraṃ sattvaṃ rasakasambhavam / mūṣāyāṃ dvandvaliptāyāṃ sarvaṃ dhmātaṃ vicūrṇayet // āk_1,4.280 // taccūrṇaṃ vāhayetsvarṇe vidrute ṣaḍguṇaṃ śanaiḥ / svarṇaśeṣaṃ bhaved yāvat tāvat syāt svarṇabījakam // āk_1,4.281 // tāpyena mārayettāmraṃ tannāge vāhayecchanaiḥ / yāvacchataguṇaṃ tāpyaṃ cūrṇaṃ kṣiptvā dhamandhaman // āk_1,4.282 // tadvāhayeddhameddhemni kramād dvātriṃśataṃ guṇam / svarṇaśeṣaṃ bhavedyāvat tāvatsyāddhemabījakam // āk_1,4.283 // bhāgaikaṃ kharparīsatvaṃ dvibhāgaṃ cābhrasatvakam / tribhāgaṃ tāmracūrṇaṃ ca liptamūṣāgataṃ dhamet // āk_1,4.284 // tatkhoṭaṃ cūrṇayettāpyaṃ tulyamamlairvimardayet / tatkṣipetsaṃpuṭe ruddhvā puṭellaghupuṭe punaḥ // āk_1,4.285 // evaṃ pañcapuṭaiḥ pakvaṃ taccūrṇaṃ vāhayeddrute / sahasraguṇitaṃ hemni yāvatsvarṇāvaśeṣitam // āk_1,4.286 // tāvattāpyaṃ vahedyuktyā syādidaṃ hemabījakam / bhāgaikamabhrasatvaṃ ca dvibhāgaṃ śuddhatāmrakam // āk_1,4.287 // cūrṇayelliptamūṣāyāṃ kṣiptvā ruddhvā dhameddṛḍham / tatastaṃ cūrṇayettāpyaṃ tulyamamlena mardayet // āk_1,4.288 // tad ruddhvā saṃpuṭe pacyātpuṭe taccūrṇayetpunaḥ / pūrvavanmākṣike kṣiptvā mardayetpātayetpriye // āk_1,4.289 // evaṃ pañcapuṭe kārye taccūrṇaṃ vāhayetpriye / svarṇe śataguṇaṃ yāvattāvatsyāddhemabījakam // āk_1,4.290 // mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām / vaikrāntakaṃ kāntamukhaṃ sasyakaṃ vimalāṃjane // āk_1,4.291 // rasakaṃ cāpi śataśaścūrṇitaṃ hemni vāhayet / lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ // āk_1,4.292 // mṛtaśulbaśilāsūtasnuhyarkakṣīrahiṅgulaiḥ / nāgo nirjīvatāṃ yāti yogaiḥ punaḥ punaḥ // āk_1,4.293 // rasatālakaśuddhaciṃcākṣāraistathā trapu / mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulbaṃ tīkṣṇaṃ ca vā mṛtam // āk_1,4.294 // ekaikam uttame hemni vāhayetsuravandite / niruddhe pannage hemni nirvyūḍhe śatasaṃguṇaiḥ // āk_1,4.295 // nāgajīrṇaṃ rocanābhaṃ hārītaṃ tāmravāhitam / tīkṣṇajīrṇaṃ ravisamaṃ vaṅgajīrṇaṃ japānibham // āk_1,4.296 // śvetābhrasatvaṃ tīkṣṇaṃ ca tāpyaṃ ca vimalāṃ tathā / kharparaṃ ca samaṃ sarvaṃ kuṭilaṃ ca caturguṇam // āk_1,4.297 // dhametsarvaṃ cūrṇayecca bhasmayet puṭapañcakaiḥ / tāre drute śataguṇaṃ vāhayecca śanaiḥ śanaiḥ // āk_1,4.298 // tārabījam idaṃ khyātaṃ jāraṇe paramaṃ hitam / yathā tāpyena kuṭilaṃ tathā tāpyena mārayet // āk_1,4.299 // tadbhāgaṃ ca samaṃ tālaṃ tatsamaṃ rajate drute / triṃśadguṇaṃ bhaved yāvat tāvad vāhyaṃ krameṇa ca // āk_1,4.300 // tārabījamidaṃ khyātaṃ pārade tacca jārayet / tīkṣṇaṃ vaṅgaṃ ca vimalāṃ samāṃśaṃ cūrṇayetpriye // āk_1,4.301 // dvandvamelopaliptāyāṃ dhamet tatkhoṭakaṃ bhavet / tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti // āk_1,4.302 // pañcavāraṃ prakurvīta bhasma tajjāyate priye / tadbhasma vidrute tāre vāhayecca samaṃ samam // āk_1,4.303 // dhaman dhaman daśaguṇaṃ yāvad bhavati bhairavi / tārabījam idaṃ śreṣṭhaṃ rasarājasya jāraṇe // āk_1,4.304 // śvetābhrasatvaṃ kuṭilaṃ tāramākṣīkasatvakam / trayaṃ samāṃśaṃ saṃcūrṇya liptamūṣāgataṃ dhamet // āk_1,4.305 // taccūrṇaṃ vāhayettāre tāratulyaṃ vinikṣipet / yāvaddaśaguṇaṃ tāvat tāramākṣīkavāpataḥ // āk_1,4.306 // tārabījam idaṃ proktaṃ jāraṇe paramaṃ hitam / tridvyekabhāgān deveśi tīkṣṇatālāmalān kramāt // āk_1,4.307 // cūrṇitān liptamūṣāyāṃ kṣiptvā tīvrāgninā dhamet / tatkhoṭaṃ cūrṇayed amlair mardayet puṭayediti // āk_1,4.308 // saptadhā taddrute tāre vāhyaṃ daśaguṇaṃ tataḥ / kṣiptvā kṣiptvā tālacūrṇaṃ tāraśeṣaṃ yathā dhamet // āk_1,4.309 // tārabījamidaṃ śreṣṭhaṃ jāraṇe paramaṃ hitam / <ṣaṣṭhaṃ tārabījam> kharparī tālaśubhrābhrasattvakaṃ tāramākṣikam // āk_1,4.310 // tulyaṃ sarvasamaṃ vaṅgaṃ sarvaṃ mūṣāgataṃ dhamet / cūrṇayenmardayedamlaiḥ puṭedevaṃ tu saptadhā // āk_1,4.311 // taccūrṇaṃ vāhayettāre drute daśaguṇaṃ dhaman / tāraśeṣaṃ bhaved yāvat tāvat syāt tārabījakam // āk_1,4.312 // śvetābhrasatvaṃ vaṅgaṃ ca dvandvaṃ kuryācca pūrvavat / taccūrṇe tālakaṃ dattvā pādamamlairvimardayet // āk_1,4.313 // puṭettasminkṣipettālaṃ pūrvavanmardanaṃ puṭam / evaṃ pañcapuṭaṃ kuryāttaccūrṇaṃ vāhayeddrute // āk_1,4.314 // rajate dvādaśaguṇaṃ tadbhavettārabījakam / śvetābhrasatvaṃ vaṅgaṃ ca vaṅgārdhaṃ tīkṣṇacūrṇakam // āk_1,4.315 // tīkṣṇāṃśā tāravimalā sarvaṃ mūṣāgataṃ dhamet / tatastaccūrṇayedamlaiḥ piṣṭvā ruddhvā puṭetpacet // āk_1,4.316 // pañcavāraṃ punastacca vāhayedrajate drute / yāvacchataguṇaṃ tāvattālakaṃ ca kṣipan dhamet // āk_1,4.317 // tāraśeṣaṃ bhavedyāvat tāvatsyāttārabījakam / tāmrabījaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu // āk_1,4.318 // svarṇaṃ tāmraṃ samaṃ devi tayostulyaṃ ca mākṣikam / ūrdhvādho nikṣipelliptamūṣāyāṃ taddhameddṛḍham // āk_1,4.319 // dhamedevaṃ ca daśadhā dattvā dattvātha mākṣikam / tāmrabījamidaṃ khyātaṃ bhāsvatkiraṇasaṃnibham // āk_1,4.320 // abhrakaṃ rasakaṃ tulyaṃ nāgabhasma caturguṇam / dhamayeccūrṇayettacca mākṣikeṇa ca mārayet // āk_1,4.321 // etatsamaṃ śilācūrṇamekīkṛtyātha vāpayet / taddhametsadṛśe hemni vidrute śatadhā priye // āk_1,4.322 // nāgabījamidaṃ proktametatsūte tu jārayet / nāgabījaṃ pravakṣyāmi śreṣṭhaṃ tadrasajāraṇe // āk_1,4.323 // rasakābhrakatāmre'hiṃ bhāgavṛddhyā dhamettataḥ / mākṣikeṇa hataṃ tacca bījaṃ nirvāhayetpriye // āk_1,4.324 // dvātriṃśāṃśaguṇaṃ hemni vaṅgaṃ tāpyahataṃ vahet / triṃśadguṇaṃ śilāvāpyaṃ nāgabījamudāhṛtam // āk_1,4.325 // bījaṃ pravakṣyāmi vaṅgaṃ tālaṃ ca tāpyakam / samaṃ dhameccūrṇayecca tatsamaṃ tāpyatālakam // āk_1,4.326 // mardayetpuṭayedamlairbhasma syātṣoḍaśaiḥ puṭaiḥ / tāre drute śataguṇaṃ vāhayedvaṅgabhasma ca // āk_1,4.327 // tattāre tālakaṃ devi dvātriṃśadguṇamāvahet / vaṅgabījamidaṃ jñeyametatsūte tu jārayet // āk_1,4.328 // viḍayogānpravakṣyāmi jāraṇārhān surārcite / <1. vaḍavānalaviḍaḥ> sauvīraṃ gandhakaṃ kāṃkṣī kāsīsaṃ vyoṣasaindhavam // āk_1,4.329 // sauvarcalaṃ sarjikā ca mālatītīrasambhavam / śigrumūlarasaiḥ sarvaṃ bhāvayetsaptavāsaram // āk_1,4.330 // biḍo'yaṃ jāraṇe śreṣṭho nāmnā ca vaḍabānalaḥ / <2. vaiśvānaraviḍaḥ> arkakṣīrairdagdhaśaṅkhaṃ bhāvayetpuṭayetpriye // āk_1,4.331 // śatadhāyaṃ viḍaḥ prokto nāmnā vaiśvānaro mahān / <3. jvālāmukhabiḍaḥ> gandhakaṃ śaṅkhacūrṇaṃ ca saindhavaṃ ca viṣaṃ samam // āk_1,4.332 // śatavāraṃ gavāṃ mūtraiḥ śigrumūlarasaistathā / bhāvito 'yaṃ biḍaḥ prokto nāmnā jvālāmukhaḥ smṛtaḥ // āk_1,4.333 // <4. agnijihvakabiḍaḥ> palāśasya rasairbhāvyaṃ ṭaṅkaṇaṃ śatadhā priye / lohānāṃ jāraṇe śreṣṭho biḍo nāmnāgnijihvakaḥ // āk_1,4.334 // <5 vaḍabābiḍaḥ> kāntāsyaṃ gandhakaṃ cūlī caikaikaṃ lohajārakam / cūlīgandhakasindhūtthatālabhūkhagaṭaṅkaṇān // āk_1,4.335 // sakṣāramūtrair vipacennāmnāyaṃ vaḍabāmukhaḥ / <6. mahāvaiśvānaro viḍaḥ> devadāliṃ mokṣakaṃ ca niculaṃ ca punarnavām // āk_1,4.336 // palāśaṃ kāñcanaṃ vāsāmeraṇḍaṃ vāstukaṃ tilam / kadalīmapi sarvāṅgaṃ khaṇḍitaṃ nāti śoṣayet // āk_1,4.337 // mūtravarge cāṣṭaguṇe prakṣipettadanantaram / samūlaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam // āk_1,4.338 // kṣāradvayaṃ pūrvarase kṣiptvā sthāpyaṃ tryahaṃ khare / ātape tadvastrapūtaṃ lohapātre dravaṃ pacet // āk_1,4.339 // bahavo budbudā bāṣpā udbhavanti yadā yadā / trikṣāraṃ trikaṭuṃ gandhaṃ kāsīsaṃ loṇapañcakam // āk_1,4.340 // saurāṣṭrīṃ rāmaṭhaṃ cūliṃ samaṃ cūrṇīkṛtaṃ kṣipet / pracālayellohadarvyā guḍapāko yathā bhavet // āk_1,4.341 // samuttārya kṣipellohasaṃpuṭe saptavāsaram / bhūgarbhe dhānyarāśau ca saptāhaṃ dhārayetpunaḥ // āk_1,4.342 // saptāhaṃ dhārayedgharme mahāvaiśvānaro biḍaḥ / <7. vahnibiḍaḥ> jambīrāmlena śatadhā vanaśigrurasena ca // āk_1,4.343 // gandhakaṃ bhāvayedeṣa biḍaḥ syād vahnisaṃjñakaḥ / navasāro'pi ca tathā gandhavatsa biḍo bhavet // āk_1,4.344 // <8. citrabhānubiḍaḥ> gandhakaṃ niculakṣāraṃ guṃjābījaṃ ca ṭaṅkaṇam / mūlabījaṃ devadālyāḥ samaṃ sarvaṃ ca bhāvayet // āk_1,4.345 // tiktakośātakīnīraiḥ saptadhāmlagaṇais tathā / biḍo'yaṃ citrabhānuḥ syāt pradhānaṃ hemajāraṇe // āk_1,4.346 // <9. mahābiḍaḥ> mūlakaṃ śṛṅgiveraṃ ca vahniṃ dagdhvā trayaṃ samam / gomūtre nikṣipettacca vastrapūtaṃ ca kārayet // āk_1,4.347 // anena bhāvito gandhaḥ śatadhā syānmahābiḍaḥ / <10. anyo mahābiḍaḥ> tālaṃ śilā ṭaṅkaṇaṃ ca śaṅkhaṃ lavaṇaśuktike // āk_1,4.348 // mūtrāmlairvipacenmandaṃ vahnāveṣa biḍo mahān / <11. vajrānalabiḍaḥ> arkakṣīrairdagdhaśaṅkhaṃ śatadhā bhāvayettataḥ // āk_1,4.349 // mardayitvāmlavargeṇa ruddhvā pañcapuṭaiḥ pacet / tatsamaṃ ṭaṅkaṇakṣāraṃ kṣiptvāmlagaṇabhāvitam // āk_1,4.350 // kṛtvā manaḥśilāṃ gandhaṃ daradaṃ vidrumaṃ tataḥ / nṛpāvartaṃ tu pañcānāṃ śaṃkhacūrṇaṃ samaṃ priye // āk_1,4.351 // bhāvayedamlavargeṇa tridinaṃ syānmahābiḍaḥ / nāmnā vajrānalaḥ proktaḥ khoṭaḥ sūtasya jāraṇe // āk_1,4.352 // dvandvamelāpamūṣāyāṃ sāraṇe yojayetsadā / pāradastu kṣaṇādeva vajrādīnyapi jārayet // āk_1,4.353 // <12. anyo viḍaḥ> nirdagdhaśaṅkhacūrṇaṃ ca ravikṣīraśatāplutam / puṭitaṃ bahuśo devi praśasto jāraṇe biḍaḥ // āk_1,4.354 // <13. baḍabāmukho biḍaḥ> śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ / nirdagdhaśaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam // āk_1,4.355 // śataśo viṣasindhūtthasaṃyutaṃ vaḍabāmukhaḥ / <14. sarvajārakabiḍaḥ> gandhakaṃ bhāvayetkanyādhuttūrakaravīrajaiḥ // āk_1,4.356 // dravaistu śatadhā gharme viḍo'sau sarvajārakaḥ / <15. anyo biḍaḥ> tāmravallīdalarasaiḥ plāvayed gandhasaindhavam // āk_1,4.357 // saptāhena bhavedenaṃ niyuñjyāddhemajāraṇe / <16. siddhabiḍaḥ> saindhavaṃ kunaṭī gandhaṃ pratyekaṃ ca palaṃ palam // āk_1,4.358 // bhūlatā tripalaṃ sarvaṃ mardayecchoṣayet pacet / evaṃ kuryādaṣṭavāram ayaṃ siddhabiḍaḥ smṛtaḥ // āk_1,4.359 // athābhrajāraṇaṃ karma vakṣyāmi śṛṇu pārvati / taptakhalve catuḥṣaṣṭiniṣkasūtaṃ sucāritam // āk_1,4.360 // bhāvitaṃ gaganaṃ caikaṃ niṣkaṃ tatra vinikṣipet / trikṣāraṃ pañcalavaṇaṃ bhūkhagāmlajavetasān // āk_1,4.361 // ṣoḍaśāṃśān rasendrasya kṣipejjambīravāriṇā / mardayedyāmamātraṃ tu kūrmayantre viḍānvite // āk_1,4.362 // paceddinaṃ vinikṣipya jīrṇagrāso bhavedrasaḥ / etatsūtaṃ taptakhalve kṣiptvā rājīguḍorṇakam // āk_1,4.363 // iṣṭikāṃ gṛhadhūmaṃ ca saindhavaṃ pāradasya tu / etatsarvaṃ ṣoḍaśāṃśaṃ mardyamamlagaṇairdinam // āk_1,4.364 // caṇḍātape piṇḍitaṃ tadrase baddhvātha poṭalam / amlavargeṇa bharite ḍolāyantre paceddinam // āk_1,4.365 // pratigrāse tvidaṃ kuryātpunargrāsam apekṣate / grāso 'jīrṇo yadi bhavetpācyaḥ kacchapayantrake // āk_1,4.366 // evaṃ grāsakrameṇaiva jārayedgaganādikam / catuḥṣaṣṭitamāṃśādi catuḥṣaṣṭiguṇāvadhi // āk_1,4.367 // rasendre jārayedgrāsaṃ dattvā dattvā punaḥ / catuḥṣaṣṭyaṃśake sūto vyomasatve tu jārite // āk_1,4.368 // daṇḍadhārī jalūkābho vaiṣa dvātriṃśadaṃśake / ṣoḍaśāṃśe vāyasasya viṣṭhātulyo'ṣṭamāṃśake // āk_1,4.369 // dadhimaṇḍasamo devi caturthāṃśe tu jārite / navanītasamo dvyaṃśe golābho jārito bhavet // āk_1,4.370 // abhrake samajīrṇe tu śatavedhī bhavedrasaḥ / ghane dviguṇajīrṇe tu sahasrāṃśena vedhayet // āk_1,4.371 // caturguṇe'bhrake jīrṇe tvayutāyurbhavetpriye / gagane'ṣṭaguṇe jīrṇe brahmāyur lakṣavedhakaḥ // āk_1,4.372 // viṣṇvāyuḥ ṣoḍaśaguṇe jīrṇe'bhre koṭivedhakaḥ / dvātriṃśadguṇite jīrṇe rudrāyur daśakoṭibhiḥ // āk_1,4.373 // catuḥṣaṣṭiguṇe jīrṇe nityāyuḥ śatakoṭibhiḥ / abhrake samajīrṇe tu raso doṣānvimuñcati // āk_1,4.374 // jahāti svagatānsarvān sarvalohāni bhakṣayet / yantrādadho na patati naivotpatati cordhvataḥ // āk_1,4.375 // nodgārī kapilo varṇe vahnau tiṣṭhati niścalaḥ / vipruṣo muñcate devi chinnapakṣo bhavedrasaḥ // āk_1,4.376 // samajīrṇe tu bālaḥ syādyuvā jīrṇacaturguṇaḥ / vyomaṣaḍguṇajīrṇastu vṛddhasaṃjño bhavedrasaḥ // āk_1,4.377 // bālo vidhyati kalkena yuvā patrapralepataḥ / jāritastu rasendro'yaṃ vṛddho lohāni vidhyati // āk_1,4.378 // bālaḥ sūto rujaṃ hanti na samartho rasāyane / yuvā rasāyane dakṣo vṛddhaḥ syāddehalohayoḥ // āk_1,4.379 // abhāve ghanasatvasya kāntasatvaṃ pradīyate / tadabhāve bhavettīkṣṇamevaṃ dvandvāni jārayet // āk_1,4.380 // ghanajīrṇasya sūtasya tato dvandvāni jārayet / rasendro dvandvarahitaṃ na caredabhrasatvakam // āk_1,4.381 // tasmāddhemādilohena yuktamabhraṃ careddhruvam / nāgābhraṃ vāpi vaṅgābhraṃ tāmrābhraṃ vā surārcite // āk_1,4.382 // tārābhraṃ vāpi hemābhraṃ tāpyābhraṃ vāpi jārayet / ghanasatvaṃ yathā jīrṇaṃ tathā dvandvāni jārayet // āk_1,4.383 // dvandvabījarasasyātha pakvabījāni jārayet / khalvaṃ tu pīṭhikā devi rasendro liṅga ucyate // āk_1,4.384 // mardanaṃ candanaṃ tasya grāsaḥ pūjā vidhīyate / kṣīyamāṇe pātakaughe sulabhā rasajāraṇā // āk_1,4.385 // jāraṇāyāṃ ca labdhāyāṃ jñānaṃ kaivalyadaṃ bhavet / tāvanmuktiḥ kutaḥ kānte yāvanno vetti jāraṇām // āk_1,4.386 // jāraṇā sādhakendrasya muktivyaktikarā priye / jāraṇārthaṃ raso yāvaddinaṃ vahnau tu dhāryate // āk_1,4.387 // śivaloke sukhaṃ bhuṅkte tāvatkalpasahasrakam / dhārayedyo rasaṃ vahnāvekāhaṃ vā tadardhakam // āk_1,4.388 // kṣīyante tasya pāpāni bahujanmārjitāni ca / suvarṇaretaso mitraṃ svarṇadehastathā rasaḥ // āk_1,4.389 // asahatvaṃ sūtavahnau toye maitraṃ suvarṇataḥ / caturguṇena vastreṇa pīḍito nirmalaśca saḥ // āk_1,4.390 // gālanakriyayā grāse sati niḥśeṣanirgate / sa bhaveddaṇḍadhārī ca jīrṇagrāsastadā rasaḥ // āk_1,4.391 // hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya sarvasattvopahārāya grāsaṃ gṛhṇa gṛhṇa hrīṃ svāhā / garbhadrutiṃ pravakṣyāmi jāritasya rasasya ca / garbhadrāvaṇayogyāni bījāni śṛṇu bhairavi // āk_1,4.392 // nāgabhasma ca mākṣīkaṃ gandhakaṃ ca samaṃ samam / cūrṇitaṃ vāhayetsvarṇe triguṇaṃ drāvite dhaman // āk_1,4.393 // pūtibījamidaṃ sūtagarbhe dravati tatkṣaṇāt / svarṇe nāgaṃ samāvartya śilācūrṇaṃ kṣipankṣipan // āk_1,4.394 // nāgakṣaye punarnāgaṃ dattvā dattvā trivārakam / svarṇaśeṣaṃ bhavedyāvattāvaddhāmyaṃ punaḥ punaḥ // āk_1,4.395 // etadbījaṃ dravatyeva rasagarbhe tu mardanāt / suvarṇaṃ tāpyasatvaṃ tu samaṃ mūṣāgataṃ dhamet // āk_1,4.396 // tasmindrute tāpyacūrṇaṃ tulyaṃ tulyaṃ kṣipankṣipan / mākṣīkasatvaṃ triguṇamevaṃ vāhyaṃ punaḥ punaḥ // āk_1,4.397 // etadbījaṃ rasendrasya garbhe dravati mardanāt / suvarṇasya samaṃ tāpyasatvamāvartayettataḥ // āk_1,4.398 // kuryātkaṇṭakavedhyāni patrāṇi ca vilepayet / lavaṇenāmlapiṣṭena gandhatulyena pārvati // āk_1,4.399 // tāni patrāṇi ca puṭe paceddhemāvaśeṣitam / etadbījaṃ rasendrasya garbhe dravati mardanāt // āk_1,4.400 // tāpyatulyaṃ ca sindhūtthaṃ mardayedamlakena ca / tatsaṃpuṭe puṭe pacyāt punaḥ saṃmardayet puṭet // āk_1,4.401 // punaḥ punardviṣaḍvāramasya tulyaṃ ca nāgajam / bhasma saṃmardayedamlairanena svarṇapatrakam // āk_1,4.402 // liptvā liptvā dhametsaptavāraṃ tadvāhayettataḥ / drutaṃ taṃ vāpayetpūrvaṃ kalkitaiḥ saptavārakam // āk_1,4.403 // etadbījaṃ rasendrasya garbhe dravati mardanāt / <ṣaṣṭhaḥ prakāraḥ> kāsīsaṃ ṭaṅkaṇaṃ gandhaṃ tāpyaṃ sauvarcalaṃ śilām // āk_1,4.404 // tulyaṃ saṃmardayetsarvāṃścaṇakāmlairdināvadhi / etadbījaṃ rasendrasya garbhe dravati mardanāt // āk_1,4.405 // suvarcalaṃ ca kāsīsaṃ yavakṣāraṃ ca ṭaṅkaṇam / mākṣikaṃ saindhavaṃ cullī sāmudraṃ rājikā tathā // āk_1,4.406 // tulyaṃ kāṃkṣīṃ ca karpūram arkasnukkṣīramarditam / anena lepayenmūṣāṃ biḍenāṃgulamātrakam // āk_1,4.407 // mūṣāyantramidaṃ śreṣṭhaṃ garbhadrāvaṇakarmaṇi / svarṇaṃ tāmraṃ mṛtaṃ tīkṣṇaṃ rañjitaṃ pakvabījakam // āk_1,4.408 // garbhadrāvaṇabījaṃ ca sarvamāvartayeddṛḍham / drute'smiṃstāpyacūrṇaṃ ca kṣiptvā kṣiptvā dhamandhaman // āk_1,4.409 // yāvatkṣayaṃ gate tāmratīkṣṇe tāvatsureśvari / etadbījaṃ rasendrasya garbhe dravati mardanāt // āk_1,4.410 // hema gandhahataṃ nāgaṃ pakvabījasya sādhanam / taddvayaṃ liptamūṣāyām andhrayitvā dhameddṛḍham // āk_1,4.411 // taccūrṇam abhiṣiktaṃ ca rasagarbhe dravatyalam / suvarṇe vidrute śulbaṃ mṛtaṃ tīkṣṇaṃ śanaiḥ śanaiḥ // āk_1,4.412 // vāhayet ṣaḍguṇaṃ yāvattadrase dravati priye / mahārasānanurasānkṣīṇalohāni cākṣaye // āk_1,4.413 // samāṃśaṃ samamākṣīkagandhakāvāpayogataḥ / śataśo vāhayedetadakṣīṇāṃśāvaśeṣitam // āk_1,4.414 // samāṃśaṃ rasarājasya garbhe dravati niścitam / jāritasya rasendrasya catuḥṣaṣṭitamāṃśakam // āk_1,4.415 // garbhadrāvaṇabījaṃ ca taptakhalve vinikṣipet / śilārucakamākṣīkagandhakāsīsaṭaṅkaṇaiḥ // āk_1,4.416 // mardayeccaṇakāmlena sarvametaddināvadhi / rasasyaitatṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet // āk_1,4.417 // mucyate yatra yatraiva tat tad dravati tatkṣaṇāt / <ṣaṣṭhaḥ prakāraḥ> apāmārgapalāśotthabhasmakṣāraṃ samāharet // āk_1,4.418 // ṭaṅkaṇaṃ sayavakṣāraṃ kāsīsaṃ ca suvarcalam / sāmudraṃ saindhavaṃ rājīṃ mākṣikaṃ navasārakam // āk_1,4.419 // karpūraṃ mākṣikaṃ tulyaṃ snuhyarkakṣīramarditam / mūṣālepamanenaiva kṛtvā kuryādbiḍena ca // āk_1,4.420 // lepam aṅgulamānena prāksūtaṃ cātra nikṣipet / ruddhvā svedyaṃ dinaikaṃ tu karīṣāgnau dravatyalam // āk_1,4.421 // ityevaṃ drāvitaṃ jāryaṃ yāvad bījaṃ tu ṣaḍguṇam / <13. bāhyadrutiḥ> śive vakṣyāmi te bāhyadrutikarma yathākramam // āk_1,4.422 // yenopāyenābhrakādidrutir bhavati tacchṛṇu / athābhrakadrutiṃ vakṣye kañcukīkandameva ca // āk_1,4.423 // kapitindau keśataile pratyekaṃ tu tridhā vapet / mūṣāyāṃ drāvayitvā tadabhrasatvaṃ drutir bhavet // āk_1,4.424 // phalapāṃśur devadālyāḥ śakagopo 'śvalālakāḥ / ṭaṅkaṇaṃ jālinīnīrair bhāvayed bahudhā priye // āk_1,4.425 // drāvayet kāñcanaṃ tatra vapet sūtasamā drutiḥ / trikṣāraṃ caṇakāmlaṃ ca rāmaṭhaṃ cāmlavetasam // āk_1,4.426 // tathā jvālāmukhīkṣāraṃ sthalakumbhīrasena ca / piṣṭvā snuhyarkayoḥ kṣīraistadgole mṛdu hīrakam // āk_1,4.427 // nikṣipettacca jambīre ḍolāyantre tryahaṃ pacet / evaṃ kṛte hīrakasya drutir bhavati sūtavat // āk_1,4.428 // padmarāgādiratnānāṃ drutireva kṛte bhavet / drutīnāṃ melanaṃ vakṣye śṛṇu bhairavi tattvataḥ // āk_1,4.429 // kṛṣṇāgaruśca kastūrī brahmabījaṃ ca mākṣikam / nārīpuṣpaṃ viṣaṃ hiṃgu laśunaṃ ṭaṅkaṇaṃ niśā // āk_1,4.430 // etaiḥ samaṃ drutiṃ sūtaṃ taptakhalve vimardayet / pāṭhā vandhyā tālamūlī nīlī trividhacitrakam // āk_1,4.431 // padmakandaṃ kṣīrakandaṃ balā guñjāmṛtārdrakam / aśvalālā nimbapatraṃ strīstanyaṃ ca samaṃ samam // āk_1,4.432 // eteṣāṃ grāhayetsvacchaṃ rasaṃ vastreṇa gālitam / etaddrutiyute sūte kṣiptvā kṣiptvā vimardayet // āk_1,4.433 // milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ / drutayo militā yena yantraṃ tenaiva kacchapam // āk_1,4.434 // limpecca biḍayogena melayejjārayetkramāt / ityevaṃ rasarājasya ṣaḍguṇāṃ jārayeddrutim // āk_1,4.435 // <14. rañjanam> drutijīrṇasya sūtasya rañjanaṃ śṛṇu pārvati / tasmādrañjakabījānāṃ rañjanaṃ ca vadāmi te // āk_1,4.436 // palāśapuṣpaṃ mañjiṣṭhā lohitaṃ karavīrajam / puṣpaṃ ca khadiraṃ raktacandanaṃ kukkuṭī tathā // āk_1,4.437 // niśādvayaṃ ca saralaṃ devadāruṃ japāsumam / anyāni raktapuṣpāṇi lākṣātoyena mardayet // āk_1,4.438 // etaccaturguṇaṃ tailaṃ tailādraktaprasūnajam / dravaṃ caturguṇaṃ deyaṃ tailaśeṣaṃ yathā bhavet // āk_1,4.439 // tasmin niṣecayed bījam ekaviṃśativārakam / rañjayetpakvabījāni sarvāṇyevaṃ surārcite // āk_1,4.440 // kharpare nāgamādāya caṇḍāgniṃ jvālayedadhaḥ / palāśaparṇabījāni kṣipettasminpracālayet // āk_1,4.441 // palāśadaṇḍenāmardyaṃ caturyāmena bhasmati / tadbhasma gandhakaṃ tulyamamle yāmaṃ prapeṣayet // āk_1,4.442 // ruddhvā puṭedgajapuṭe svāṅgaśītaṃ taduddharet / taccaturthāṃśakaṃ gandhaṃ dattvā piṣṭvā puṭe pacet // āk_1,4.443 // evaṃ dvisaptavāreṇa nāgaṃ syādraktavarṇakam / vāśāpañcāṅgacūrṇaṃ ca taccūrṇaṃ kakubhasya ca // āk_1,4.444 // śigrukiṃśukakoraṇḍaśākapuṣpāṇi nāginīm / ahimāraṃ kumārīṃ ca nāgakanyāṃ ca cūrṇayet // āk_1,4.445 // etatsarvaṃ caikabhāgaṃ dvibhāgaṃ ca manaḥśilām / bhāṇḍe sarvaṃ vinikṣipya gavāṃ mūtre caturguṇe // āk_1,4.446 // pacetpādāvaśeṣaṃ tu pūrvanāge kṣipankṣipan / cullyāṃ pacedbrahmadaṇḍaiścālayetsaptavāsaram // āk_1,4.447 // idaṃ nāgaṃ pakvabīje drute nirvāhayettridhā / rañjitaṃ jāyate bījaṃ mukhyaṃ syādrasarañjane // āk_1,4.448 // tāpyasatvaṃ ca kṛṣṇābhrasatvacūrṇaṃ dhametsamam / tasmindrute tāpyacūrṇaṃ mṛtaśulbaṃ kramādvahet // āk_1,4.449 // triguṇaṃ tadbhavedbījaṃ rañjakaṃ parameśvari / kunaṭī mākṣikaṃ gandhaṃ daradaṃ peṣayetsamam // āk_1,4.450 // raktavargasya gomūtre peṣitasya rase priye / peṣayecchoṣayet saptavāraṃ taccūrṇayetkṣipet // āk_1,4.451 // dvaṃdvite tīkṣṇatāmre ca tulyaṃ kṣiptvā dhameddṛḍham / jyotiṣmatītailayukte raktavarge niṣecayet // āk_1,4.452 // punaśca pūrvacūrṇaṃ tu tulyaṃ kṣiptvā dhamet priye / secayet saptadhā tvevaṃ syādbījaṃ rasarañjakam // āk_1,4.453 // tāraṃ ca vimalāsattvaṃ samāṃśaṃ drāvayet tataḥ / saraktavarge gomūtre bhāvitaṃ daradaṃ tridhā // āk_1,4.454 // tattulyaṃ nikṣipet tasmin dhamed evaṃ tu saptadhā / kṣiptvā kṣiptvā ca daradaṃ syādbījaṃ rasarañjakam // āk_1,4.455 // ghanasattvam ahiṃ svarṇaṃ samāṃśaṃ dvaṃdvitaṃ dhamet / kharpare raktavargaṃ ca mākṣikaṃ gairikaṃ śilām // āk_1,4.456 // samaṃ saṃcūrṇayet tasmin vāpayecca samaṃ samam / daśavāraṃ bhaved etad bījaṃ sūtendrarañjakam // āk_1,4.457 // yavaciñcārasairbhāvyā raktavarṇā manaḥśilā / viṃśadvāraṃ prayatnena tena kalkena lepayet // āk_1,4.458 // nāgapatraṃ puṭe pacyādyāvaccūrṇamupāgatam / rasakasya tu bhāgāṃstrīn bhāgaikaṃ daradasya ca // āk_1,4.459 // śilāgandhaviṣāṇāṃ ca trayāṇāmekabhāgakam / secayenmātuluṅgāmlaiḥ tena kalkena lepayet // āk_1,4.460 // mūṣāgarbhe kṣipet tattatpūrvanāgaṃ dhamet tataḥ / drutaṃ yāvat samuddhṛtya liptvā mūṣāṃ punar dhamet // āk_1,4.461 // ityevaṃ saptadhā dhāmyaṃ nāgaṃ svarṇanibhaṃ bhavet / pītābhrakasya satvaṃ tu pūrvanāgaṃ ca tatsamam // āk_1,4.462 // dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet / anena dvandvayogena vāpo deyo drutasya ca // āk_1,4.463 // pakvabījasya vārāṃstrīn tadbījaṃ rañjitaṃ śubham / athātas tārabījānāṃ rañjanaṃ śṛṇu pārvati // āk_1,4.464 // nānābhūruhasambhūtaśvetapuṣparase priye / caturbhāge caikabhāgaṃ kaṅguṇītailakaṃ kṣipet // āk_1,4.465 // tailāvaśeṣaṃ vipacettārabījāni tatra vai / bhūyo bhūyo drāvayitvā secayedekaviṃśatim // āk_1,4.466 // bījāni rañjitānyevaṃ bhaveyū rasarañjane / evaṃ vaṅgasya bījāni rañjayet parameśvari // āk_1,4.467 // drutijīrṇasya sūtasya catuḥṣaṣṭitamāṃśakam / nikṣipedrañjakaṃ bījaṃ taptakhalve dināvadhi // āk_1,4.468 // mardayet taptakhalve tu pacet kacchapayantrake / evaṃ grāsakrameṇaiva ṣaḍguṇaṃ jārayet priye // āk_1,4.469 // <15. - 17. sāraṇatrayam; sāraṇārthe vajrabījasādhanam; prathamaḥ prakāraḥ> rañjitasya rasendrasya pravakṣye sāraṇātrayam / sāraṇā yogyabījāni divyāni ca surārcite // āk_1,4.470 // svarṇaṃ dvādaśabhāgaṃ syāt tadardhaṃ śuddhapāradam / rasendrārdhaṃ nāgabhasma caturbhāgaṃ mṛtaṃ pavim // āk_1,4.471 // etaccatuṣṭayaṃ cāmlairmardayettaptakhalvake / uddhṛtya dvandvamelāpamūṣāyāṃ rodhayeddhamet // āk_1,4.472 // haṭhāttacca milatyeva vajrabījam idaṃ priye / bhāvayecchāribākṣīrair mṛtaṃ vajraṃ dinaṃ tataḥ // āk_1,4.473 // mardayed golakaṃ kṛtvā śoṣayeccaikabhāgakam / tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam // āk_1,4.474 // amlena mardayet piṣṭiṃ kṛtvā tadvajragolakam / tatpiṣṭyā veṣṭayet tacca bhūrjapatreṇa veṣṭayet // āk_1,4.475 // pakṣaṃ nyased dhānyarāśau tad uddhṛtya punaḥ priye / dhameddhaṭhānmilatyeva vajrabījam idaṃ bhavet // āk_1,4.476 // vajraṣoḍaśabhāgena svarṇapatreṇa veṣṭayet / tatkṣiptvā liptamūṣāyāṃ svarṇāṃśaṃ śvetakācajam // āk_1,4.477 // cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet / nirudhya ca dhamet tīvram evaṃ kuryāt punaḥ punaḥ // āk_1,4.478 // kṣiptvā kṣiptvā śvetakācaṃ nṛkapālamathāpi vā / saptadhaivaṃ milatyeva vajrabījamidaṃ bhavet // āk_1,4.479 // ataḥ paraṃ sāraṇāyāṃ pravakṣye tailasādhanam / jyotiṣmatīkarañjākṣakaṭutumbīsamudbhavam // āk_1,4.480 // tailaṃ kūrmavarāhādimeṣamatsyasamudbhavam / jalūkābhekajātā ca vasā grāhyā vidhānataḥ // āk_1,4.481 // raktavargaḥ pītavargaḥ kvāthyaḥ kṣīraiścaturguṇaiḥ / puṣpāṇāṃ raktapītānām anekānāṃ dravaṃ haret // āk_1,4.482 // pāṭalīkākatuṇḍyutthamahārāṣṭrīdravaṃ tathā / ekāṃśaṃ tailam ekāṃśā vasā kvāthaścaturguṇaḥ // āk_1,4.483 // dvyaṃśaiḥ puṣpadravair dvyaṃśān pāṭalyādidravānapi / sarvaṃ tāmramaye pātre mṛdunā vahninā pacet // āk_1,4.484 // tasminkṣipet ṣoḍaśāṃśaṃ bhūlatāmalatāpyakam / vikhyātaṃ sāraṇātailaṃ rasarājasya jāraṇe // āk_1,4.485 // rañjitaṃ rasarājaṃ tu sāraṇātailasaṃyutam / nikṣipetsāraṇāyantre nālamūṣāṃ gataṃ drutam // āk_1,4.486 // bījaṃ tu ḍhālayetsūte catuḥṣaṣṭitamāṃśakam / uddhṛtya taptakhalve tu paṭvamlair mardayeddinam // āk_1,4.487 // tataḥ kacchapayantre tu savivye pācayed dinam / ityevaṃ ṣaḍguṇaṃ sāryaṃ sārito jāyate rasaḥ // āk_1,4.488 // evaṃ dvitīyavāre tu kṛte sūto'nusāritaḥ / tathā tṛtīyavāre tu rasaḥ syāt pratisāritaḥ // āk_1,4.489 // <18. vedhaḥ> sāritasya rasendrasya haritālaṃ samāṃśakam / mardayed dhūrtatailaiśca dinaṃ divyauṣadhidravaiḥ // āk_1,4.490 // tata uddhṛtya kṣiped vajramūṣāyāṃ vipaceddinam / karīṣāgnāviti punar mardyaṃ pācyaṃ tridhā priye // āk_1,4.491 // anena karmaṇā devi sūto baddhamukho bhavet / baddhavaktrasya sūtasya bhāgamekaṃ surārcite // āk_1,4.492 // sutāratāmratīkṣṇānāṃ cūrṇānām ekabhāgakam / sarvaṃ saṃmardayed devadālīnīrair dinaṃ tataḥ // āk_1,4.493 // madhvājyaiśca dinaṃ mardyaṃ tena kuryāt sugolakam / nikṣiped vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // āk_1,4.494 // sa rasaḥ khoṭabaddhaḥ syāt tatkhoṭaṃ kācaṭaṅkaṇaiḥ / tejaḥpuñjo bhavedyāvat tāvat kuryād dhaman dhaman // āk_1,4.495 // taṃ rasaṃ yojayed dehe lohe roge ca pārvati / dehavedhaṃ pravakṣyāmi sāvadhānaṃ śṛṇu priye // āk_1,4.496 // pācanasnehanasvedavamanārecanaiḥ kramāt / śarīraṃ śodhayelloṇakṣārāmlādivivarjitaḥ // āk_1,4.497 // tatastvāroṭakaṃ sūtaṃ bhakṣayet parameśvari / kṣetraṃ kṛtvā śarīraṃ tu tataḥ siddharasaṃ kṣipet // āk_1,4.498 // śatavedhirasaṃ pūrvaṃ tataḥ sāhasravedhakam / daśasāhasravedhaṃ ca lakṣavedhakaraṃ rasam // āk_1,4.499 // vedhakaṃ daśalakṣasya koṭivedhaṃ surārcite / gandhakena yutaṃ sūtaṃ krameṇānena suvrate // āk_1,4.500 // sa rasaḥ kramate dehe siddhayaḥ sambhavanti hi / rasāyane tu yāḥ proktā mūlikā dehasiddhidāḥ // āk_1,4.501 // tābhiryukto rasendrastu dehe saṃkramate priye / krāmati tanau hi sūto janayati putrāṃścadevatāgarbhān // āk_1,4.502 // khe gamanena ca nityaṃ saṃcaraṇaṃ sakalabhuvaneṣu / dhātā bhuvanatritaye sraṣṭādyo brahmayoniriva // āk_1,4.503 // viṣṇuriva pālanārthe saṃhartā rudradevavatsatkalam / krāmaṇaṃ lohavedhasya vakṣyāmi śṛṇu bhairavi // āk_1,4.504 // daradaṃ mākṣikaṃ kāntaṃ śilāṃ gandhaṃ viṣaṃ ghanam / rasakaṃ bhūlatāṃ hiṅgu kāntāsyaṃ ṭaṅkaṇaṃ priye // āk_1,4.505 // gandhakena hataṃ tāmraṃ bhujaṅgaṃ śilayā hatam / daradena hataṃ tīkṣṇaṃ mahiṣīkarṇasambhavam // āk_1,4.506 // malaṃ vāyasaviṣṭhāṃ ca prathamārtavaraktataḥ / anena veṣṭayet siddhasūtaṃ loheṣu vedhayet // āk_1,4.507 // tārakṛṣṭyaṣṭanavatiḥ svarṇamekaṃ tathā rasaḥ / śatavedhī tu vikhyātastvevaṃ sāhasravedhakaḥ // āk_1,4.508 // vedhayeddaśasāhasraṃ lakṣaṃ koṭimathārbudam / jāraṇāyāṃ balaṃ yāvat tāvallohāni vedhayet // āk_1,4.509 // <1. krāmaṇayogaḥ> mākṣikaṃ bhūlatāṃ sūtaṃ kunaṭīṃ ṭaṅkaṇaṃ tathā / strīstanyaraktaṃ sampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ // āk_1,4.510 // <2. krāmaṇayogaḥ> hiṅgulaṃ rasakaṃ kāntam indragopaṃ viṣaṃ tathā / mardayet tailaraktābhyāṃ krāmaṇaṃ kṣepalepayoḥ // āk_1,4.511 // <3. krāmaṇayogaḥ> gaṇḍolaviṣabhekāsyamahiṣīnetrajaṃ malam / rudhireṇa samāyuktaṃ rasasaṃkrāmaṇe hitam // āk_1,4.512 // <4. krāmaṇayogaḥ> rocanaṃ gugguluṃ stanyam indragopaṃ viṣaṃ tathā / sarvaṃ saṃmardayed devi rasasaṃkrāmaṇe hitam // āk_1,4.513 // <5. krāmaṇayogaḥ> viṣṇukrāntā madhūcchiṣṭaṃ māhiṣaṃ karṇajaṃ malam / bhūlatā kākaviṣṭhā ca lāṅgalī dvipadīrajaḥ // āk_1,4.514 // nararaktaṃ brahmasomā surasā śailajaṃ priye / śṛṅgī ca lakṣmaṇā gṛdhrakarṇī ca krāmaṇaṃ param // āk_1,4.515 // <6. krāmaṇayogaḥ> śrīveṣṭanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ / goghṛtena samāyukto lohe saṃkrāmate rasaḥ // āk_1,4.516 // <7. krāmaṇayogaḥ> paramaṃ krāmaṇaṃ vaṅgaṃ mṛganābhaṃ ca pārvati / mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ // āk_1,4.517 // tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param / krāmaṇaṃ rasarājasya vedhakāle pradāpayet // āk_1,4.518 // āk, 1, 5 śrībhairavī / sāmānyajāraṇā proktā tvayā pūrvaṃ sadāśiva / viśeṣajāraṇaṃ brūhi yathā jānāmyahaṃ prabho // āk_1,5.1 // śrībhairavaḥ / śṛṇu devi vakṣyāmi bhūcarākhyaṃ tu jāraṇam / kṛṣṇaṃ pītaṃ tathā raktaṃ śulbe tīkṣṇe ca melayet // āk_1,5.2 // śulbaṃ śuddhaṃ yadā jīrṇaṃ dvāviṃśatiguṇaṃ mate / gandhanāgaṃ tato'rdhaṃ tu krameṇaiva tu melayet // āk_1,5.3 // hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa / gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhaved rasaḥ // āk_1,5.4 // hemni jīrṇe tato'rdhena mṛtalohena rañjayet / gandhakena hataṃ śulbaṃ mākṣikaṃ daradāyasam // āk_1,5.5 // puṭena mārayecchuddhaṃ hema dadyāttu ṣaḍguṇam / sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam // āk_1,5.6 // baddharāgaṃ vijānīyāddhemābho jāyate rasaḥ / sāraṇāyantramadhyasthaṃ tenaiva saha sārayet // āk_1,5.7 // tribhāgaṃ sāritaṃ kṛtvā punastatraiva jārayet / jāritaḥ sāritaścaiva punarjāritasāritaḥ // āk_1,5.8 // saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ / bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu // āk_1,5.9 // hīnarāgāni ratnāni rasocchiṣṭāni kārayet / kaṭutuṃbasya bījāni tasyārdhena tu dāpayet // āk_1,5.10 // mahājārasamāyuktaṃ kalkaṃ kuryād vicakṣaṇaḥ / vajramūṣāmukhe caiva tanmadhye sthāpayed rasam // āk_1,5.11 // katakaṃ kanakaṃ caivam ekīkṛtya vimardayet / padmarāgapralepaṃ tu rase grāsaṃ tu dāpayet // āk_1,5.12 // bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ / sarvasiddhān namaskṛtya devatāśca viśeṣataḥ // āk_1,5.13 // mūrcchāṅgadāhaśca tato jāyate nātra saṃśayaḥ / ātmānamutthitaṃ paśyed divyadeho mahābalaḥ // āk_1,5.14 // śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha / icchayā vicarellokān kāmarūpī vimānagaḥ // āk_1,5.15 // devā vai yatra līyante siddhastatraiva līyate / punaranyaṃ pravakṣyāmi jāraṇāyogam uttamam // āk_1,5.16 // sughṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ / śākapallavasāreṇa viṣṇukrāntārasena ca // āk_1,5.17 // pālāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam / samaṃ kṛṣṇābhrasatvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // āk_1,5.18 // tīkṣṇaśulboragaṃ caiva kūrmayantreṇa jārayet / kāñcanaṃ jārayet paścād biḍayogena pārvati // āk_1,5.19 // tataḥ siddhaṃ vijānīyād dvaidhaṃ śulvasya dāpayet / karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam // āk_1,5.20 // ataḥ paraṃ pravakṣyāmi jāraṇākramam uttamam / bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ // āk_1,5.21 // ṣoḍaśāṃśena taṃ grāsamaṅgulyā mardayecchanaiḥ / ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ // āk_1,5.22 // bhūrje dattvā tato deyaṃ ḍolāyantre vinikṣipet / ahorātreṇa tadbījaṃ sūtako grasati priye // āk_1,5.23 // samuddhṛtya rasaṃ devi khalve saṃmardayet tataḥ / tato yantre vinikṣipya divārātraṃ dṛḍhāgninā // āk_1,5.24 // taptaṃ samuddhṛtaṃ yantrāt taptakhalve vimardayet / mardayitvārdrake piṇḍe kṣiptvātha tripuṭaṃ dahet // āk_1,5.25 // tato garbhe patatyāśu jarate tatsukhena tu / ḍolāyantre tato dadyād ārdrapiṇḍena saṃyutam // āk_1,5.26 // tṛtīyadivase sūto jarate grasate tataḥ / samajīrṇaṃ tato yāvat ḍolāyantre vicakṣaṇaḥ // āk_1,5.27 // paścātkacchapayantreṇa samajīrṇaṃ tu pārvati / tāmrāṃśadvādaśāṃśena kacchapena tu jārayet // āk_1,5.28 // prāgvad ārdrakayogaṃ ca garbhadrāvaṇam eva ca / paścāt taṃ devi nikṣipya puṭaṃ dadyād vicakṣaṇaḥ // āk_1,5.29 // aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat / kandodare sūraṇasya taṃ vinikṣipya sūtakam // āk_1,5.30 // puṭayedvārtikastāvat yāvat kando na dahyate / pādāṃśena tu mūṣāyāṃ grāsaḥ sūte vidhīyate // āk_1,5.31 // pūrvavacca biḍaṃ dadyādgarbhadrāvaṇameva ca / evaṃ caturguṇe jīrṇe sūtako balavān bhavet // āk_1,5.32 // tataḥ śalākayā grāsamagnistho grasate rasaḥ / tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu // āk_1,5.33 // abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca / rasānuparasāndattvā mahājārasamanvitam // āk_1,5.34 // vajrakandalatāṃ brāhmīmeṣaśṛṅgyamṛtāyasam / kaṭutumbasya bījāni mṛtalohāni pācayet // āk_1,5.35 // sarvāṇi samabhāgāni śikhiśoṇitamarditam / tāvattaṃ mardayetprājño yāvatkarma dṛḍhaṃ bhavet // āk_1,5.36 // mūṣā mallākṛtiścaiva kartavyācchādanaiḥ saha / tanmadhye sthāpayetsūtamadhovātena dhāmayet // āk_1,5.37 // ādau tāvatprakartavyaṃ vajramauṣadhalepitam / gṛhyate nātra sandeho yathā tīvrahutāśane // āk_1,5.38 // kuliśādi bhaved dagdhaṃ karīṣā tena mardayet / yāvadekādaśaguṇaṃ kuliśaṃ jārayedbudhaḥ // āk_1,5.39 // saṃdagdhā śaṅkhanābhiśca mātuluṅgarasaplutā / muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // āk_1,5.40 // anena kramayogena hyekādaśaguṇaṃ bhavet / kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam // āk_1,5.41 // nīlotpalāni liptāni nikṣiptāni tu sūtake / rasaḥ pibenmahārāgān hīnarāgān parityajet // āk_1,5.42 // ratnāni śikhipittaṃ ca mahāratnasamanvitam / sadratnaṃ lepayet tena prakṣiped rasamadhyataḥ // āk_1,5.43 // rajanī caiva kaṅkuṣṭhaṃ brahmaniryāsabhāvitam / jāraṇaṃ puṣparāgasya tenaiva saha dāpayet // āk_1,5.44 // bahuratneṣu jīrṇeṣu bhṛṅgarājeṣu suvrate / rasendro dṛśyatāṃ devi nīlapītāruṇacchaviḥ // āk_1,5.45 // śuddhāni hemapatrāṇi śatāṃśenānulepayet / puṭena mārayedetadindragopanibhaṃ bhavet // āk_1,5.46 // saṃsparśād vedhayet sarvam idaṃ hema mṛtaṃ priye / tribhāgaṃ sūtakendrasya teneva saha kārayet // āk_1,5.47 // mūṣāmadhye sthite tasmin punastenaiva jārayet / dhūmavedhī bhaveddevi punaḥ punaḥ prasāritaḥ // āk_1,5.48 // anena kramayogena yadi jīrṇā triśṛṅkhalā / vedhayennātra sandeho giripāṣāṇabhūtalam // āk_1,5.49 // pārśve jyotiḥ pradṛśyeta ūrdhvaṃ dṛśyeta tena vai / bhūcaraṃ taṃ vijānīyād rasendraṃ nātra saṃśayaḥ // āk_1,5.50 // tenāśrāntagatir devi yojanānāṃ śataṃ vrajet / divyatejā mahākāyo divyadṛṣṭir mahābalaḥ // āk_1,5.51 // sarvarogavinirmukto jīveccandrārkatārakam / tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati // āk_1,5.52 // samajīrṇena vajreṇa hemnā ca sahitena ca / agnistho jārayellohān bandham āyāti sūtakaḥ // āk_1,5.53 // sārayettena bījena sahasramapi vedhayet / sāritaṃ jārayetpaścāt lepyaṃ kṣepyaṃ sahasrataḥ // āk_1,5.54 // sārayettena bījena lakṣavedham avāpnuyāt / anena kramayogena koṭivedhī bhavedrasaḥ // āk_1,5.55 // kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu kārayet / baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ // āk_1,5.56 // agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / haṭhāgninā dhāmyamāno grasate sarvamādarāt // āk_1,5.57 // grasate jarate sūtam āyurdravyapradāyakaḥ / mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampayet // āk_1,5.58 // jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet / aṣṭalohe 'ṣṭaguṇite jīrṇe syādrasabandhanam // āk_1,5.59 // lohāni sarvāṃstriguṇaṃ triguṇaṃ kanakaṃ tathā / dhūmāvaloke vedhī syāt bhavennirvāṇado'mbaraḥ // āk_1,5.60 // ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārase / samaṃ hemadaśāṃśena vajraratnāni jārayet // āk_1,5.61 // samaṃ ca jārayed vajraṃ tadāsau khecaro rasaḥ / krame pradakṣiṇāvartaḥ koṭivedhī ca jāyate // āk_1,5.62 // same tu pannage jīrṇe daśavedhī bhavedrasaḥ / dviguṇe śatavedhī syāt sahasraṃ triguṇe bhavet // āk_1,5.63 // caturguṇe'yutaṃ devi krameṇānena vardhayet / uttarottaravṛddhyā tu jārayet tatra pannagam // āk_1,5.64 // kuṭilaṃ pannagaṃ jāryaṃ navasaṃkhyākrameṇa tu / dattvā krameṇa deveśi koṭivedhī bhavedrasaḥ // āk_1,5.65 // gandhakādimapāṣāṇe ṣaḍguṇe jīrṇatāṃ gate / rogahartā rasaḥ syāttu samukhe tavadā bhavet // āk_1,5.66 // tasmin śataguṇe jīrṇe rugjarāmṛtyuhā bhavet / abhrakādimapāṣāṇasattvānyātmasamaṃ grasan // āk_1,5.67 // rugjarā maraṇaṃ jitvā śatavedhī raso bhavet / śatāyurdviguṇe jīrṇe sūtaḥ sāhasravedhakaḥ // āk_1,5.68 // caturguṇe sahasrāyuḥ pārado 'yutavedhakaḥ / rasaścāṣṭaguṇe jīrṇe lakṣāyur lakṣavedhakaḥ // āk_1,5.69 // brahmāyuḥ ṣoḍaśaguṇe koṭivedhī bhaved rasaḥ / dvātriṃśadguṇite jīrṇe khecaratvādisiddhidaḥ // āk_1,5.70 // viṣṇor āyurbalaṃ datte pāradaḥ sparśavedhakaḥ / catuḥṣaṣṭiguṇe jīrṇe śivāyuḥ śabdavedhakaḥ // āk_1,5.71 // <ṣaḍguṇābhrakajāraṇena sarvadoṣanāśaḥ> rasasya sarvadoṣāstu ṣaḍguṇenābhrakeṇa tu / jīrṇena nāśam āyānti nātra kāryā vicāraṇā // āk_1,5.72 // tadā grasati lohāni tyajecca gatim ātmanaḥ / dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca // āk_1,5.73 // sakampaśca vikampaśca pañcāvasthā rasasya tu / samajīrṇo bhavedbālo yauvanasthaścaturguṇaḥ // āk_1,5.74 // vṛddhaḥ ṣaḍguṇajīrṇastu sarvakarmakaraḥ śubhaḥ / gandhakaṃ jārayedādau sarvasattvānyataḥ param // āk_1,5.75 // tataḥ sarvāṇi lohāni dvandvāni vividhāni ca / pakvabījāni ratnāni drutisattve ca jārayet // āk_1,5.76 // catuḥṣaṣṭyaṃśake pūrvaṃ dvātriṃśāṃśe tṛtīyakaḥ / tṛtīyaḥ ṣoḍaśāṃśe tu caturthaścāṣṭamena ca // āk_1,5.77 // pañcamo'tha caturthāṃśe ṣaṣṭho dvyaṃśe prakīrtitaḥ / śatāṃśe saptamo jñeyo grāsamānaṃ rasasya tu // āk_1,5.78 // catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhaved rasaḥ / jalūkābho dvitīye tu grāsayoge sureśvari // āk_1,5.79 // grāse rasāt tṛtīye ca kākaviṣṭhāsamo bhavet / caturtho golakākāraḥ pañcame dahanaprabhaḥ // āk_1,5.80 // ṣaṣṭhe sūryaprabhaḥ sūtastejaḥpuñjaśca saptame / rasarājasya deveśi kramājjīrṇasya lakṣaṇam // āk_1,5.81 // samāṃśaṃ dviguṇaṃ grāsaṃ tataḥ sūte caturguṇam / tathā cāṣṭaguṇaṃ devi jārayecca kalāguṇam // āk_1,5.82 // dvātriṃśadguṇitaṃ devi catuḥṣaṣṭiguṇaṃ kramāt / tīvratvaṃ janayet svedād amalatvaṃ ca mardanāt // āk_1,5.83 // mūrchanād doṣarāhityam utthānāt pūtināśanam / rasāyanaṃ pātanena rodhādāpyāyanaṃ bhavet // āk_1,5.84 // acāpalyaṃ niyamanād dīpanātsamukho jvalet / vāsanād yogasāṃgatyaṃ cāraṇādbalacāritā // āk_1,5.85 // jāraṇādbandhanaṃ samyagekatvaṃ drāvaṇadvayāt / raktatvaṃ rañjanāt tasya vyāpitvaṃ sāraṇātrayāt // āk_1,5.86 // krāmitvaṃ krāmaṇād dehaloheṣvapi ca vedhanāt // āk_1,5.87 // āk, 1, 6 praṇamya śirasā śambhuṃ papraccha girijātmajā / śrībhairavī / dehavedhastvayā pūrvaṃ saṃkṣepāt kathitaḥ prabho // āk_1,6.1 // taṃ dehavedham ācakṣva samyak jānāmyahaṃ yathā / śrībhairavaḥ / devi pravakṣyāmi devānāmapi durlabham // āk_1,6.2 // yogināṃ bhogayuktānāṃ dehavedhaṃ sureśvari / pācanādi prakurvīta pañcakarmavidhānataḥ // āk_1,6.3 // lavaṇādisamutkliṣṭān doṣān saṃśodhayet kramāt / tato jīrṇarasaṃ cādyāt kramād evaṃ sureśvari // āk_1,6.4 // laghvāhāro divā bhūtvā kṣudrādhānyākanāgaram / etattrayaṃ palonmeyam udakeṣvavaloḍayet // āk_1,6.5 // aṣṭāvaśiṣṭaṃ saṃkvāthya pratirātraṃ pibettryaham / anantaraṃ varākvāthaṃ pūrvavat tridinaṃ pibet // āk_1,6.6 // iti pācanam ātanyād atha snehanam ācaret / <2. snehanam> ghṛtaudanaṃ chāgarasaṃ divā bhuñjīta mātrayā // āk_1,6.7 // ājyānnaṃ vā mudgarasaṃ laghvāśī syāddine sudhīḥ / rātrau pibedghṛtaṃ gavyaṃ saindhavena samanvitam // āk_1,6.8 // niṣkamekaṃ saindhavaṃ ca ghṛtaṃ niṣkacatuṣṭayam / bhṛṅgāmalakatailena sarvāṅgam abhiṣecayet // āk_1,6.9 // evaṃ saptadinaṃ kuryāt snehanaṃ paramaṃ hitam / <3. svedanam> matsyamāṃsaṃ māṣatilayavajāmalasaktavaḥ // āk_1,6.10 // sarvam etad bhavet prastham ekāṣṭhīlāgarūbalā / rāsnā vyāghrī ghanāpatraṃ kauśikātiviṣā niśā // āk_1,6.11 // sarvametaddvayapalaṃ takrakṣīrāmbukāṃjikam / dvyāḍhake nikṣipet sarvaṃ mṛtpātre kvāthayet sudhīḥ // āk_1,6.12 // kuryāt tasyoṣmaṇā gātraṃ svinnaṃ dvighaṭikāvadhi / evaṃ saptadinaṃ kuryāt svedanaṃ paramaṃ hitam // āk_1,6.13 // <4 vamanam> madanasya phalaṃ caikaṃ pāṭhā ṣoḍaśikaṃ jalam / pādāvaśiṣṭaṃ saṃkvāthya tajjale vastraśodhite // āk_1,6.14 // pippalīndrayavā yaṣṭilavaṇaṃ karṣamātrakam / nikṣipecca pibet prātar vāntiḥ syāt sarvarogahā // āk_1,6.15 // <5. virecanam> sūtaṭaṅkaṇagandhāśma trikaṭuṃ triphalāṃ samam / etaiḥ samaṃ tu jepālaṃ ślakṣṇaṃ tat parimardayet // āk_1,6.16 // guñjādvitayamātraṃ tu guḍena saha bhakṣayet / virecanam iti proktaṃ sarvavyādhivināśanam // āk_1,6.17 // pañcakarmeti kathitaṃ kramāt kuryād virecane / ketakīstanajambīraṃ pratyahaṃ kuḍuvaṃ pibet // āk_1,6.18 // saptavāsaraparyantaṃ prātar lavaṇadoṣahṛt / salile ṣoḍaśapale triphalaikapalaṃ kṣipet // āk_1,6.19 // kvāthayet pādaśeṣaṃ tat tasmin śīte madhoḥ palam / pibet prabhāte tridinaṃ kṣāradoṣaharaṃ param // āk_1,6.20 // viḍaṅgaṃ savacākuṣṭhaṃ ketakīstanasaṃyutam / kvathitaṃ tridinaṃ pītamamladoṣaharaṃ pibet // āk_1,6.21 // athavā tintriṇīkṣārasalilaṃ palamātrakam / yavakṣārasitākarṣaṃ saṃyojya tridinaṃ pibet // āk_1,6.22 // amladoṣavināśo 'yaṃ kathitaśca rasāyane / vacābiḍālapālāśabījajantughnakarṣakam // āk_1,6.23 // karṣaṃ guḍaṃ ca tat sarvaṃ bhakṣayed uṣṇavāri ca / pibet prātastridivasaṃ bhavet tat krimipātanam // āk_1,6.24 // śyāmāvahniviḍaṅgāni vāśā tryūṣaṃ phalatrayam / saindhavaṃ devadāruṃ ca mustā caitatsamaṃ samam // āk_1,6.25 // ghṛtaiḥ karṣaṃ lihet prātaḥ saptāhāt sarvarogajit / evaṃ kṛtvā dehaśuddhiṃ śālyannaṃ kṣīrabhojanam // āk_1,6.26 // samyagjātabalo bhūtvā tataḥ kuryād rasāyanam / kṣīrājyāmalakarasakṣaudraiḥ suratarūdbhavam // āk_1,6.27 // tailaṃ nirmathya tatsarvaṃ dvipalaṃ pratyahaṃ pibet / māsena kāntirmedhā ca bhavatyeva na saṃśayaḥ // āk_1,6.28 // dvitīyamāsi pūrvoktaṃ tat pibet taccatuḥpalam / tena śāmyanti doṣāśca vikārā netrasambhavāḥ // āk_1,6.29 // punastṛtīye māse tu sevyaṃ ṣaṭpalamātrakam / tenāmaravapur bhūyānmahātejā bhaved dhruvam // āk_1,6.30 // <āroṭarasasevākramaḥ> athāroṭarasaḥ sevyaḥ krameṇa parameśvari / ayaḥśulbābhratāpyebhyaḥ pātito māritaḥ kramāt // āk_1,6.31 // ayamāroṭakaraso dehasiddhikaraḥ paraḥ / svedanādyaiśca saṃskāraiḥ saptabhiḥ saṃskṛto rasaḥ // āk_1,6.32 // mūrchito rañjito devi sūtas tvāroṭakaḥ smṛtaḥ / rasāyane rogaśāntyāṃ śreṣṭhaḥ sarvaguṇapradaḥ // āk_1,6.33 // kāntābhrasatvāroṭāśca samaṃ guñjādvayonmitam / madhvājyatriphalābhiśca māsamekaṃ bhajediti // āk_1,6.34 // evaṃ krameṇa saṃsevyaṃ dvitrivedeṣuṣaṭkramāt / evaṃ ṣoḍaśamāsāntaṃ guñjāṣoḍaśamātrakam // āk_1,6.35 // āroṭakarase cetthaṃ kuryānmatprāṇavallabhe / valīpalitanirmukto jīvecca śaradaḥ śatam // āk_1,6.36 // <āroṭarasaḥ> kāntasattvābhrasattvaṃ ca svarṇajīrṇarasastathā / sarvametat samīkṛtya bhajed āroṭakaṃ tathā // āk_1,6.37 // kṣetrīkaraṇametaddhi sahasrāyuṣyakārakam / abhūmau yojitaḥ sūto na prarohati kutracit // āk_1,6.38 // tasmātkṣetramakṛtvaiva yojayed yastu sūtakam / na prarohedasya śubhaṃ bījam ivoṣare // āk_1,6.39 // pūrvoktakhoṭabaddhasya sūtasya vidhim uttamam / krāmaṇaṃ ca kramādvakṣye tathā vidhiniṣedhanam // āk_1,6.40 // śṛṇu pārvati yatnena tvatprītyā kathayāmyaham / kāntābhrasvarṇavajrāṇi rasasya krāmaṇaṃ param // āk_1,6.41 // krāmaṇena vinā sūto na sidhyed dehalohayoḥ / guñjāmātraṃ khoṭabaddhaṃ krāmaṇakṣaudrasaṃyutam // āk_1,6.42 // māsamekaṃ bhajed itthaṃ punar vidhikrameṇa vai / māsaṣoḍaśaparyantaṃ yathāroṭarasastathā // āk_1,6.43 // sa śatāyuṣyam āpnoti sarvarogavivarjitaḥ / palamātropayogena vyādhibhir nābhibhūyate // āk_1,6.44 // dvitīye śukravṛddhiḥ syāt tṛtīye balavān bhavet / caturthe palitaṃ hanti valiṃ jayati pañcame // āk_1,6.45 // ṣaṣṭhe śrutidharo vāgmī saptame netrarogahṛt / aṣṭame tārkṣyadṛṣṭiḥ syād brahmāyurbrahmavikramaḥ // āk_1,6.46 // upayuñjyānnavapalaṃ siddhimelāpakaṃ bhavet / viniyuñjyād daśapalaṃ dvitīyaḥ śaṅkaro bhavet // āk_1,6.47 // sahasrāyuṣyakaraṃ sūtaṃ māṣamātraṃ bhajennaraḥ / ayutāyuṣkaraṃ sūtaṃ yavamātraṃ bhajetpriye // āk_1,6.48 // lakṣāyuṣyakaraṃ sūtaṃ vrīhimātraṃ bhajetsudhīḥ / koṭyāṃ bhajet sūtaṃ khādayan mudgamātrakam // āk_1,6.49 // etat sarvaṃ rasānāṃ tu krāmaṇaṃ pūrvavad bhavet / sahasrāyuḥpradaḥ sūto brahmatvaṃ vidadhāti saḥ // āk_1,6.50 // ayutāyuṣkaraḥ sūto viṣṇutāṃ pradadāti ca / lakṣāyuṣyakaraḥ sūto rudratvam upapādayet // āk_1,6.51 // koṭyāyuṣyapradaḥ sūtaḥ śivatvaṃ vidadhāti ca / mākṣīkajīrṇasūtastu dhanadatvaṃ dadāti vai // āk_1,6.52 // indratvaṃ vimalājīrṇastvabhrajīrṇo'rkatāṃ dadet / brahmatāṃ śulbajīrṇaśca viṣṇutāṃ tārajāritaḥ // āk_1,6.53 // rudratā hemajīrṇe syādīśatvaṃ vajrajārite / sadāśivatvaṃ ca dadetpārado drutijāritaḥ // āk_1,6.54 // saccidānandarūpatvaṃ sūtako bījajāritaḥ / sāmānyena tu tīkṣṇena rudratvaṃ prāpnuyānnaraḥ // āk_1,6.55 // evaṃ yo lohajīrṇaṃ tu bhakṣayed bhasmasūtakam / jalena jalarūpī syātsthalena sthalatāṃ vrajet // āk_1,6.56 // tejastvaṃ tejasā devi vāyunā vāyurūpabhāk / kartā hartā svayaṃ sākṣācchāpānugrahakārakaḥ // āk_1,6.57 // yatra mūtrapurīṣaṃ tu sādhakastu parityajet / pāṣāṇaṃ mṛṇmayaṃ tatra spṛṣṭaṃ bhavati kāñcanam // āk_1,6.58 // prasvedāt tasya gātrasya lohānyaṣṭau ca vedhayet / tatsarvaṃ kanakaṃ divyaṃ bhakṣite dvādaśe pale // āk_1,6.59 // athavā tārajīrṇaṃ tu bhakṣayed bhasmasūtakam / śulbāraṃ vaṅgaghoṣaṃ ca tatsvedāt tāratā bhavet // āk_1,6.60 // athavā tīkṣṇajīrṇaṃ tu bhakṣayed bhasmasūtakam / mūtreṇa tasya spṛṣṭaṃ tu vaṅgaṃ vrajati tāratām // āk_1,6.61 // ekaikena niṣekena stambhanaṃ nāgavaṅgayoḥ / guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet // āk_1,6.62 // dviguñjaṃ tārajīrṇasya ravijīrṇasya ca trayam / tīkṣṇābhrakāntamāṣaikaṃ guṃjaikā dve'thavā bhavet // āk_1,6.63 // vajravaikrāntajīrṇaṃ tu bhakṣayet sarṣaponmitam / nāgavaṅgavasākīṭaviṣopaviṣasaṃyutam // āk_1,6.64 // mūtrayuktaṃ haṭhād baddhaṃ tyajet kalkaṃ rasāyane / hematārapraveśena jāto yo'gnisahaḥ kramāt // āk_1,6.65 // baddhaśca rasarājo'yaṃ dehasiddhiprado bhavet / vajrāyaskāntamākṣīkavaikrāntābhrakakāñcanam // āk_1,6.66 // etairjīrṇo yathālābhaṃ rasaḥ śasto rasāyane / ṣaḍ evoparasāścaiva bhakṣaṇārthaṃ rasāyane // āk_1,6.67 // bhasmanastīkṣṇajīrṇasya palam ekaṃ tu bhakṣayet / daśavarṣasahasrāṇi vajrakāyaḥ sa jīvati // āk_1,6.68 // evaṃ ca dvādaśapalaṃ tīkṣṇajīrṇasya bhakṣayet / evaṃ jīvanmahākalpaṃ pralayānte śivaṃ vrajet // āk_1,6.69 // bhasmanaḥ śulbajīrṇasya palena brāhmamāyuṣam / dvipale vaiṣṇavāyuṣyaṃ rudrāyustripalena tu // āk_1,6.70 // caturthe tu pale devi śivatvaṃ prāpnuyānnaraḥ / hemajīrṇe bhasmasūte tripale bhakṣite kramāt // āk_1,6.71 // aṣṭāśītisahasrāṇi yoginyo madadarpitāḥ / tasya tiṣṭhanti kiṃkaryaḥ kāmarūpī bhavennaraḥ // āk_1,6.72 // yad yad bhāvayate rūpaṃ tattadrūpadharo bhavet / yatra yatra vilīyante siddhistatraiva līyate // āk_1,6.73 // mite pale dvādaśabhir hemabhasmani bhakṣite / guṃjaikamātraṃ deveśi jñātvā cāgnibalaṃ nijam // āk_1,6.74 // ghṛtena madhunā cādyāt tāmbūlaṃ kāminīṃ bhajet / eko hi doṣaḥ sūkṣmo'pi bhakṣite bhasmasūtake // āk_1,6.75 // triḥsaptāhādvarārohe kāmāndho jāyate naraḥ / kāminīnāṃ sahasraṃ tu kṣobhayed divasāntare // āk_1,6.76 // nārīsaṅgād varārohe dehe krāmati sūtakaḥ / nārīsaṅgād vinā devi hyajīrṇaṃ tasya jīryate // āk_1,6.77 // maithunāccalite śukle trisaptāhād adhaḥ kṛtāt / jāyate prāṇasaṃdehas tāvanmaithunaṃ tyajet // āk_1,6.78 // yuvatyā jalpanaṃ kāryaṃ yuvatyā cāṅgamardanam / yasyāḥ sparśanamātreṇa rasaḥ krāmati vigrahe // āk_1,6.79 // yathā tathā hlādayate sustrīrūpanirīkṣaṇam / tathā krāmati deveśi sūtako'sau tataḥ kṣaṇāt // āk_1,6.80 // aśvatthasadṛśo yasyā ādhāraśca samaḥ śubhaḥ / tādṛśastu bhago devi bhājane tu rasāyane // āk_1,6.81 // nirmāṃsaścaiva dīrghaśca bhagaḥ śuṣkaśirāstathā / duḥkhadāridryakartāraṃ varjayettaṃ rasāyane // āk_1,6.82 // pakṣe śukle śubhadine candratārābalānvite / sumuhūrte cintya śivānalavipragurūndvijaḥ // āk_1,6.83 // saṃtuṣṭaḥ sumanā bhūtvā rasaṃ seveta siddhidam / payasā hemaśuṇṭhībhyāṃ nasyaṃ krāmaṇamuttamam // āk_1,6.84 // hemādi ṣaḍlohakṛtam añjanaṃ krāmaṇaṃ param / ataḥ paraṃ pravakṣyāmi rasasevāhitāhitam // āk_1,6.85 // raktaśālyannagodhūmaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi / jāṅgalaṃ palalaṃ mudgaṃ śarkarā madhu saindhavam // āk_1,6.86 // haṃsodakaṃ vāstukaṃ ca meghanādaḥ punarnavā / paṭolālābukadalīdhānyakekṣukadāḍimam // āk_1,6.87 // nālikerāmbu viśvaṃ ca sadā tāmbūlacarvaṇam / gandhasāraṃ kuṅkumaṃ ca mṛganābhiṃ vilepayet // āk_1,6.88 // surabhīṇi supuṣpāṇi mṛduśayyeṣṭakāminīḥ / śivātmajñānakathanaṃ mṛdubhāṣā sukhāsikā // āk_1,6.89 // divyāmbarāṇi śuddhāni chāyā cālpaviparyaṭam / mṛtyuñjayajapo harṣo mandahāsaśca śuddhatā // āk_1,6.90 // nartanālokanaṃ gītaśravaṇaṃ śivapūjanam / devāgniguruviprāṇāṃ vandanaṃ śrutipālanam // āk_1,6.91 // samādhiḥ prāṇikaruṇā satyavākyaṃ hitaṃ priyam / vāgdehamanasā ceṣṭā yathā duḥkhanirodhinī // āk_1,6.92 // etatsarvaṃ rasendrasya krāmaṇaṃ kathitaṃ priye / ahitaṃ rasasevāyāḥ kathayāmi śṛṇu priye // āk_1,6.93 // atyaśanaṃ cātipānam atinidrātijāgaram / akāle bhojanaṃ strīṇāmatisaṅgo'pyasaṅgitā // āk_1,6.94 // asthānamadahāsāśca harṣaḥ kopo'dhikaspṛhā / bahujalpo jalakrīḍā duḥkham atyantacintanam // āk_1,6.95 // kaliṅgaṃ kāravellaṃ ca kūṣmāṇḍaḥ karkaṭī tathā / kākamācī kulatthaṃ ca kārkoṭī ca kusumbhikā // āk_1,6.96 // tilātasītailamāṣakapotakamasūrakāḥ / takrabhaktaṃ ca sauvīraṃ tiktakaṭvamlalāvaṇam // āk_1,6.97 // kṣāraṃ kṣaudraṃ picchilaṃ ca pittalaṃ ca parūṣakam / māhiṣīḥ kṣīravikṛtīr vidaraṃ sahakārakam // āk_1,6.98 // nāraṅgabilvalikucaśigrunaivedyabhojanam / agnisparśanam aṅghribhyāṃ tāḍanaṃ godvijanmanoḥ // āk_1,6.99 // kumārībālaturagapaśvādīnāṃ ca tāḍanam / pātakaṃ prāṇihiṃsā ca chedanaṃ bhūruhām api // āk_1,6.100 // akṣādisaptavyasanaṃ chāyāśvatthakapitthayoḥ / liṅgastrīnarakhaṭvānāṃ tathā dvīpivibhītayoḥ // āk_1,6.101 // catuṣpathātinirviktasthāne viṇmūtramocanam / śivadvijagurustrīṇāṃ vīrayoniyatātmanām // āk_1,6.102 // samayaśrutisūtānāṃ nadītīrthāmbhasāṃ nṛṇām / palāṇḍuhiṅgulaśunarājikābṛhatīdvayam // āk_1,6.103 // niṣpāvalaṅghanodvartiniśāśābharaṇanditā / suptir madyāsavau tāmracūḍaśca jalajāmiṣam // āk_1,6.104 // tīkṣṇoṣṇaguruviṣṭambhirūkṣaśuṣkāmiṣaṃ madhu / kadalīpatrakāṃsyeṣu bhojanaṃ gharmasevanam // āk_1,6.105 // etāni dravyajālāni niṣiddhāni rasāyane / seveta cetpramādena vikṛtirjāyate kṣaṇāt // āk_1,6.106 // rasājīrṇe bhavetkānte śoṣo mūrcchā bhramo jvaraḥ / klamaḥ kampaḥ śakṛnmūtrarodhanaṃ śūlavepathuḥ // āk_1,6.107 // anidrālasyahikkā ca kāsaśvāsavijṛmbhikāḥ / arocakātisāraśca liṅgastambho 'kṣikukṣiṣu // āk_1,6.108 // vakṣaḥkarṇodarāṅghrau ca meḍhre śirasi sandhiṣu / dāho'ṅgabhaṅgasarve'nye vyādhayaḥ sambhavanti vai // āk_1,6.109 // rasājīrṇapraśāntyarthaṃ yogo'yaṃ kathyate mayā / rājakośātakī puṅkhā garuḍī kāravallikā // āk_1,6.110 // kārkoṭī kākamācī ca devadālī parājitā / sarvam etaccaikapalaṃ gomūtre tu catuṣpale // āk_1,6.111 // kvāthayet pādaśeṣaṃ tu kārṣikaṃ svacchasaindhavam / nikṣipet tat pibet kvāthaṃ rasājīrṇe hitaṃkaram // āk_1,6.112 // sukhībhavet tridivase rasasya krāmaṇaṃ bhavet / raso vyathayate tattadaṅgaṃ saṃparimardayet // āk_1,6.113 // vā stanena ca tanvaṅgyā nirvyathaḥ kramate rasaḥ / tvagvedhaḥ prathamaṃ devi raktavedho dvitīyakaḥ // āk_1,6.114 // tṛtīyo māṃsavedhaḥ syānmedovedhaścaturthakaḥ / asthivedhaḥ pañcamaḥ syātṣaṣṭho majjātmako bhavet // āk_1,6.115 // saptamaḥ śuklavedhaḥ syāt nāḍīvedhastathāṣṭamaḥ / navamaścakṣuṣo vedho daśamaḥ sarvavedhakaḥ // āk_1,6.116 // rasavedhena bhujagaḥ svarṇaṃ syād raktavedhataḥ / trapu svarṇaṃ bhavenmāṃsavedhāt tīkṣṇaṃ ca kāñcanam // āk_1,6.117 // medovedhena śulbaṃ tu svarṇaṃ syādasthivedhataḥ / rūpyaṃ svarṇaṃ bhavenmajjavedhāllohāni kāṃcanam // āk_1,6.118 // śuklavedhena mṛtpātraṃ kāñcanaṃ bhavati priye / vajrajīrṇo vīryavedhī majjāmabhrakajāritaḥ // āk_1,6.119 // hemajīrṇastvasthivedhī rūpyajīrṇo rasaṃ priye / medovedhī tāpyajīrṇo māṃsavedhī tu pāradaḥ // āk_1,6.120 // śulbajīrṇo raktavedhī kāntajīrṇo rasātmakaḥ / tīkṣṇabaddhena nīlābhas tāmreṇāruṇasaprabhaḥ // āk_1,6.121 // rajatenendusaṃkāśo hemnā kāñcanasaprabhaḥ / dhūmāvalokī vaktrastho māsātkhecaratāṃ nayet // āk_1,6.122 // sparśavedhī tu vaktrastho dvimāsātsiddhidāyakaḥ / śatakoṭistribhirmāsaiś caturbhir daśakoṭikṛt // āk_1,6.123 // pañcabhiḥ koṭivedhī syād aṣṭabhiścāyutaṃ punaḥ / sāhasraṃ navabhirmāsair daśamāse śataṃ punaḥ // āk_1,6.124 // tasya mūtrapurīṣaistu śleṣmaṇāṅgamalais tathā / lepāddhematvam āyānti yāni lohāni bhūtale // āk_1,6.125 // catuḥṣaṣṭyaṃśato vedhī māsam ekādaśasya tu / dvātriṃśakavedhī tu varṣād dehaṃ tu vedhayet // āk_1,6.126 // sarvarogair vinirmukto valīpalitavarjitaḥ / nāsau chidyeta śastraiśca pāvakena na dahyate // āk_1,6.127 // vāyuvegī mahātejāḥ kāmadeva ivāparaḥ / icchayā jāyate dṛśyo'pyadṛśyacaiva jāyate // āk_1,6.128 // yasya saṃsparśamātreṇa sarvalohāni kāñcanam / tasminnekārṇave ghore naṣṭe sthāvarajaṅgame // āk_1,6.129 // devā yatra vilīyante siddhastatraiva līyate // āk_1,6.130 // āk, 1, 7 purā kailāsaśikhare gahvare'drisuteśvarau / ciramāstāṃ krīḍamānau jigūṣū tau parasparam // āk_1,7.1 // tadā retaḥ sūtarūpapravāho'bhūttayormahān / tatpravāhaprabhāvena vedhitā dṛṣado'bhavan // āk_1,7.2 // padmarāgādimaṇayo lohā hemādayastathā / gandhakādyāśca pāṣāṇā divyā oṣadhayo latāḥ // āk_1,7.3 // nānāvarṇā bahuvidhā nānāsiddhipradāyakāḥ / pūrvoktānāṃ samastānāṃ vajraṃ śreṣṭhatamaṃ mahat // āk_1,7.4 // tajjātilakṣaṇaṃ devi saṃskāraṃ bhajanaṃ phalam / kramādvakṣyāmi te devi sāvadhānaṃ śṛṇu priye // āk_1,7.5 // dvijanmānaśca rājanyā ūravyā vṛṣalāḥ kramāt / śubhraśoṇaharidrābhāḥ kālā nānāvidhāstathā // āk_1,7.6 // strīpuṃnapuṃsakāścaiva jñātavyāste kramātpriye / śuklāḥ phalakasampūrṇā jyotiṣmanto mahattarāḥ // āk_1,7.7 // pumāṃsaste tu vijñeyā rekhābījavivarjitāḥ / balāḍhyāḥ satvasahitā lohakramaṇahetavaḥ // āk_1,7.8 // rasabandhakarāḥ kṣipraṃ sarveṣāṃ siddhidāyakāḥ / rasāyanakarāḥ sthūlā hyaṣṭasiddhipradāyakāḥ // āk_1,7.9 // ṣaṭkoṇabījarekhābhirujjvalāstāḥ striyaḥ smṛtāḥ / dehajyotiḥprajananā bhogakāntisukhapradāḥ // āk_1,7.10 // dīrghāstryasrāśca tanavo niboddhavyā napuṃsakāḥ / kṣīṇasatvāḥ svalpavīryāḥ krāmakāḥ suranāyike // āk_1,7.11 // klībā napuṃsake strīṇāṃ striyaḥ sarvahitā narāḥ / jātyānurūpāścotsāhaṃ yathā satvaṃ tathā guṇam // āk_1,7.12 // yathā kāntistathā śīlaṃ kurvantyevaṃ dvijātayaḥ / valīpalitarogaghnāḥ kṣatriyā mṛtyuhāriṇaḥ // āk_1,7.13 // dehasthairyakarā vaiśyā lohānāṃ vedhakāriṇaḥ / vayaḥstaṃbhakarāḥ śūdrā nānāmayavināśanāḥ // āk_1,7.14 // vajrasaṃskāramadhunā kathayāmi śṛṇu priye / śyāmā śamī meghanādā varṣābhūdhūrtakodravāḥ // āk_1,7.15 // meṣaśṛṅgyākhukarṇī ca kulutthaṃ cāmlavetasaḥ / madanāgastyanirguṇḍī caiteṣāṃ svarasairyute // āk_1,7.16 // ḍolāyantre pācayecca vyāghrīkandagataṃ dinam / uddhṛtya māhiṣaśakṛlliptaṃ kārīṣavahninā // āk_1,7.17 // dahedrātrau caturyāmaṃ rātryante pariṣecayet / hayamūtrasnuhīkṣīrakulatthakarasaistathā // āk_1,7.18 // pācayeddāhayedevaṃ secayetsaptavārakam / evaṃ dvijātijātīyāḥ śodhitāḥ syuśca siddhidāḥ // āk_1,7.19 // rasāyanārhaṃ vakṣyāmi vajrabhasma sureśvari / vaikrāntatāpyagandhāśmaśilāmākṣikatālakam // āk_1,7.20 // kāntāsyaṭaṅkaṇakṣārakulīrāsthīni peṣayet / stanyena golake kṣiptvā mūṣāyāṃ nikṣipet tataḥ // āk_1,7.21 // dhameddṛḍhataraṃ pūrvaṃ paścādgajapuṭe pacet / tadeva vajramādāya tasminṣoḍaśamātrake // āk_1,7.22 // ekāṃśaṃ pāradaṃ tasmin pakvabījena jāritam / stanyena mardayettau dvau punar gajapuṭe pacet // āk_1,7.23 // evaṃ tatṣoḍaśapuṭādbījajīrṇarasānvitam / dṛḍhaṃ kurvīta tadvajraṃ bhavedbhasma rasāyanam // āk_1,7.24 // śṛṇu rudrāṇi vakṣyāmi divyaṃ vajrarasāyanam / pūrvoktavatprakurvīta dehaśuddhyādikaṃ vidhim // āk_1,7.25 // śubharkṣe sumuhūrte ca candratārābalānvite / śivāgnigurugoviprabhiṣajaḥ pūjayetpurā // āk_1,7.26 // tataḥ seveta tadbhasma yavamātraṃ varānane / kāntābhrasattvaṃ sauvarṇabhasma guñjaikamātrakam // āk_1,7.27 // triphalāmadhusarpirbhiḥ prātaḥ śuddhavapur lihet / evaṃ ṣoḍaśamāsāntam ekadvitricatuṣṭayam // āk_1,7.28 // pratimāsaṃ vardhayitvā yāvadyāvakaṣoḍaśam / kāntādibhasmatritayaṃ guñjāvṛddhikrame tathā // āk_1,7.29 // dviniṣkaṃ triphalācūrṇaṃ sarpirmadhu yathāsukham / pūrvoktavadvidhiṃ tyājyaṃ prakuryānmama vallabhe // āk_1,7.30 // sevitaṃ palamātraṃ tu vajrabhasma dinaṃ kramāt / valīpalitarogaghnaṃ śatāyuṣyaṃ dadāti ca // āk_1,7.31 // dvipalaṃ ca sahasrāyur ayutaṃ tripalaṃ tathā / catuṣpalaṃ lakṣamāyur daśalakṣaṃ ca pañcamam // āk_1,7.32 // koṭyāyuṣyaṃ ṣaṭpalaṃ ca surendrāyuśca saptamam / brahmāyuṣyaṃ cāṣṭapalaṃ viṣṇutvaṃ navamaṃ palam // āk_1,7.33 // rudratvaṃ daśamaṃ devi īśvaratvaṃ tataḥ param / sadāśivatvaṃ dvādaśyāṃ vajrabhasma dadātyalam // āk_1,7.34 // sarvajñatvaṃ sarvagatvaṃ svecchāviharaṇaṃ tathā / vajraudanaṃ pravakṣyāmi rasāyanahitaṃ param // āk_1,7.35 // pūrvavacchodhite vajre mṛdukarma samārabhet / mātṛvāhakamadhyasthaṃ tittirīmāṃsaveṣṭitam // āk_1,7.36 // tīkṣṇakāntānanarasaiḥ punas tat pariveṣṭayet / kulatthatriphalānīrakodraveṣu pṛthakpṛthak // āk_1,7.37 // tridinaṃ pācayed evaṃ tadvajraṃ veṣṭayeddalaiḥ / trivarṣārūḍhatāmbulyās tathā kārpāsakasya vā // āk_1,7.38 // ceṣṭitaṃ jānumadhyasthaṃ vajraṃ yāmadvayānmṛdu / vajraudanam idaṃ proktaṃ vajradrutir athocyate // āk_1,7.39 // trikṣāraṃ caṇakāmlaṃ ca rāmaṭhaṃ cāmlavetasam / jvālāmukhī cekṣurakaṃ sthalakumbhīrasena ca // āk_1,7.40 // piṣṭvā snuhyarkayoḥ kṣīrais tadgole mṛdu hīrakam / nikṣipettacca jambīre dolāyantre tryahaṃ pacet // āk_1,7.41 // evaṃ kṛte hīrakasya drutir bhavati sūtavat / padmarāgādiratnānāṃ drutir evaṃ kṛte bhavet // āk_1,7.42 // abhrakādimapāṣāṇā dravantyevaṃ kṛte dhruvam / dravanti rasaratnāni mauktikaṃ cāmlavetasam // āk_1,7.43 // saptāhaṃ bhāvayed gharme kṣipejjambīrake tataḥ / dhānyarāśau trisaptāhaṃ puṭapāke dravatyalam // āk_1,7.44 // vajrabhasma yathā tadvad drutimārdavayorapi / bhaved bhasma varārohe jarādāridryamṛtyujit // āk_1,7.45 // rasāyane bhavetsaukhyaṃ bhasma drutimṛdūdbhavam / rasāyane tu strīpuṃsau krāmaṇe tu napuṃsakaḥ // āk_1,7.46 // ṣaḍrasaṃ himavīryaṃ ca sarvāmayavināśanam / sarvadoṣapraśamanaṃ sarvasaukhyaṃ rasāyanam // āk_1,7.47 // vidyutprabhāṃ dehadārḍhyaṃ svacchaṃ snigdhaṃ ca lekhanam / saundaryaṃ balamāyuṣyaṃ grahālakṣmīvināśanam // āk_1,7.48 // śuddhirmṛdudrutībhasma vaikrāntasya tu vajravat / atha vakṣye śreṣṭhatamaṃ śṛṇu hemarasāyanam // āk_1,7.49 // hemotpattiḥ purā proktā tathāpi trividhā bhavet / rasavedhād bhaveccaikam itaratkṣetrasambhavam // āk_1,7.50 // lohasaṅkarajaṃ cānyacchreṣṭhamadhyakanīyasaḥ / krameṇa pītarakte ca pītaraktaṃ ca varṇataḥ // āk_1,7.51 // nikarṣachedadāheṣu kuṅkumaśvetaśoṇitam / divyam evaṃvidhaṃ svarṇaṃ paṭṭakaṃ kaṇaśaḥ kṛtam // āk_1,7.52 // halinīkañcukīkandasnuhyarkāgnikarañjakam / dhūrtaguñjeṅgudīcīramūlatālāśvagandhikāḥ // āk_1,7.53 // piṣṭvendravāruṇī caiṣā mūlāni mathitena vai / lepayetsvarṇapaṭṭāni tāpayejjātavedasi // āk_1,7.54 // mūtre mathite taile kulutthāmbhasi kāñjike / jambīrārkapayomadhye pratyekaṃ saptadhā kṣipet // āk_1,7.55 // lepayettāpayetsiñcyādbhūyo bhūyo'pi saptadhā / valmīkamṛddhūmasāram iṣṭakāpaṭugairikam // āk_1,7.56 // piṣṭvā jambīranīreṇa liptvā patraṃ puṭīkṛtam / caturvarṇābhrakaṃ tāpyaṃ daradaṃ tālakaṃ śilām // āk_1,7.57 // kāntakaṅkuṣṭharasakavimalāsūtabhūlatāḥ / piṣṭvāmlena vaṭīḥ kuryānniṣkamātrāḥ sureśvari // āk_1,7.58 // palādūnaṃ na kartavyam adhikaṃ ca catuṣpalāt / puṭitaṃ hema śulbaṃ ca drāvayecca samīkṛtam // āk_1,7.59 // tanmadhye taddravībhūte caikaikāṃ vaṭikāṃ kṣipet / svarṇād daśaguṇā vāhyā vaṭikāḥ śoṣitāḥ kramāt // āk_1,7.60 // yāvaccheṣaṃ bhavet svarṇaṃ tāvad evaṃ dhamecchanaiḥ / śuddhaṃ tajjāyate divyaṃ jarāmaraṇarogahṛt // āk_1,7.61 // ciñcāpatranibhaṃ svarṇaṃ patraṃ śuddhaṃ ca pāradam / ekāntaṃ mardayed amlais tatpiṣṭim api lepayet // āk_1,7.62 // samagandhakatāpyābhyāṃ piṣṭiṃ mūṣāgatāṃ dhamet / ṣoḍaśāṃśaṃ sūtabhasma hemacūrṇe vinikṣipet // āk_1,7.63 // amlena mardayed gāḍhaṃ pacet tadbhūdhare puṭe / evaṃ ṣoḍaśaparyantaṃ rasaṃ pratipuṭaṃ kṣipet // āk_1,7.64 // nirutthaṃ hemabhasmedaṃ jāyate sarvasiddhidam / virekavamanādyaiśca śuddhadehaḥ śubhe dine // āk_1,7.65 // arcayedīśaviprāgniguruvaidyapuraḥsarān / seveta śuddhahṛdayo divyaṃ hemarasāyanam // āk_1,7.66 // kāntābhrayoḥ sattvabhasma caikaguñjāpramāṇakam / māṣonmitaṃ hemabhasma varāmadhvājyayuglihet // āk_1,7.67 // pūrvoktavad vajramāsaṣoḍaśikāvadhi / pūrvoktavad vidhiṃ tyājyaṃ prakurvīta rasāyanī // āk_1,7.68 // śṛṇu citrāṃ girisute sevāṃ hemarasāyane / palamātropayogena sarvarogavivarjitaḥ // āk_1,7.69 // tato dvipalayogena valīpalitavarjitaḥ / vāksiddhirdivyadṛṣṭiśca tripalena bhavetpriye // āk_1,7.70 // catuḥpalopayogena viṣavyāghrāhibhīrna hi / tathā pañcapalenaiva divyātmajñānitā bhavet // āk_1,7.71 // devi ṣaṭpalayogena siddhasādhyapadaṃ bhavet / tathā saptapalenāpi vidyādharapadaṃ bhavet // āk_1,7.72 // tathāṣṭapalayogena svecchāviharaṇe paṭuḥ / palena navamenāpi cāṣṭaiśvaryaguṇānvitaḥ // āk_1,7.73 // tathā daśapalenāpi mahendratvam avāpnuyāt / ekādaśapalair devi brahmatvaṃ nātra saṃśayaḥ // āk_1,7.74 // dvādaśabhiḥ palaiḥ kānte viṣṇutvaṃ samupaiti ca / trayodaśapalenāpi raudraṃ padam avāpnuyāt // āk_1,7.75 // tathā caturdaśapalair aiśvaraṃ labhate padam / palaiḥ pañcadaśair eti sadāśivapadaṃ param // āk_1,7.76 // tathā syāt ṣoḍaśapalaiḥ saccidānandavigrahaḥ / sarvajñaḥ sarvakartā ca hartā goptā sa sarvagaḥ // āk_1,7.77 // hemadrutiṃ pravakṣyāmi śṛṇu saṃprati pārvati / phalapāṃśur devadālyāḥ śakragopo'śvalālikā // āk_1,7.78 // ṭaṅkaṇaṃ jālinīnīrair bhāvayedbahudhā priye / drāvayetkāñcanaṃ tatra vapetsūtasamā drutiḥ // āk_1,7.79 // imāṃ drutiṃ kāñcanavad bhasma sevāṃ ca kalpayet / svādu tiktaṃ kaṣāyaṃ ca śītam uṣṇaṃ rasāyanam // āk_1,7.80 // hṛdyaṃ kāntipradaṃ śuddhaṃ cakṣuṣyaṃ guru lekhanam / dhṛtismṛtyāyurārogyanayavāksiddhidāyakam // āk_1,7.81 // kṣayonmādādirogāṇāṃ nāśanaṃ doṣaśāntikṛt / snigdhaṃ rucyaṃ dīptiṃ vīryakṛdbalavardhanam // āk_1,7.82 // atha kānte pravakṣyāmi kāntaṃ kāntarasāyanam / divyā auṣadhayaḥ santu sarvasiddhipradāyikāḥ // āk_1,7.83 // tebhyaḥ kāntaṃ śreṣṭhatamaṃ valīrukpalitāpaham / kalpānte tāṇḍavaṃ śaṃbhuḥ śarvāṇīsahitaḥ svayam // āk_1,7.84 // uccaṇḍaṃ vyatanottatra saṃjātāḥ svedabindavaḥ / tatra tatra gatāste'pi hyayaskāntatvamāyayuḥ // āk_1,7.85 // jāṅgale bahavo jātā deśe sādhāraṇe kvacit / jalaprāye'sti vā nāsti jātyā pañcavidhāḥ smṛtāḥ // āk_1,7.86 // bhrāmakaṃ cumbakaṃ devi karṣakaṃ drāvakaṃ tathā / romakaṃ ca tathaikadvitricatuḥ sarvatomukhāḥ // āk_1,7.87 // teṣāṃ pañcavidhānāṃ tu pītaṃ kṛṣṇaṃ ca śoṇitam / miśraṃ pṛthakpṛthakteṣāṃ kramātsyuradhidevatāḥ // āk_1,7.88 // brahmaviṣṇvīśabhūtātmamātṛkāḥ parikīrtitāḥ / pītavarṇaṃ sparśavedhi kṛṣṇaṃ śreṣṭhaṃ rasāyane // āk_1,7.89 // rasabandhakaraṃ raktaṃ miśraṃ sarvarujāpaham / romakaṃ grahabhītighnaṃ drāvakaṃ cottamottamam // āk_1,7.90 // uttamaṃ madhyamaṃ nīcaṃ karṣakaṃ cumbakaṃ kramāt / bhrāmakaṃ lakṣaṇaṃ vacmi lohaṃ tu bhrāmayettataḥ // āk_1,7.91 // tasmādbhrāmakamityuktaṃ cumbakaṃ lohacumbakam / karṣakaṃ karṣayellohaṃ drāvakaṃ drāvayedyataḥ // āk_1,7.92 // sphuṭanādromajananaṃ tadromakamudāhṛtam / atyuttamaṃ bahumukhaṃ catuḥpañcāsyamuttamam // āk_1,7.93 // madhyamaṃ syāddvitrimukhaṃ nīcamekamukhaṃ bhavet / bhrāmakaṃ cumbakaṃ sarvarogāṇāṃ nāśane hitam // āk_1,7.94 // karṣakaṃ drāvakaṃ śreṣṭhaṃ rasayoge rasāyane / rasadvipāṅkuśamidaṃ kāntaṃ pañcavidhaṃ priye // āk_1,7.95 // samīraṇātapaspṛṣṭaṃ na grāhyaṃ tatkadācana / hastadvayaṃ samutkhāya kāntaṃ grāhyaṃ varānane // āk_1,7.96 // ādau sampūjya durgāṃ ca gaṇeśaṃ bhairavaṃ priye / tīvrāgninā dahetkāntaṃ secayettriphalāmbunā // āk_1,7.97 // tatkāntaṃ cūrṇayetsūkṣmaṃ kācasāmudraṭaṅkaṇaiḥ / lākṣāgugguluguñjābhir ūrṇājyamadhusikthakaiḥ // āk_1,7.98 // śaśāsthikṣudramīnaiśca bhallātatilakalkakaiḥ / sarjakṣārayavakṣārarālaiś ciragulais tathā // āk_1,7.99 // nyaṅkusairibhadantīnāṃ viṣāṇaiśca samāṃśakaiḥ / etatsamāṃśaṃ tatkāntamajākṣīreṇa mardayet // āk_1,7.100 // melayet pañcamāhiṣyair dadhyādyair gomayāntakaiḥ / ślakṣṇaṃ piṣṭvā vaṭīḥ kuryāt karṣamātrāḥ sureśvari // āk_1,7.101 // koṣṭhīyantre vaṅkanāle khadirāṅgārakair dṛḍham / pañca pañca vaṭīstatra nikṣipecca śanaiḥ śanaiḥ // āk_1,7.102 // triyāmamathanādeva kāntātsatvaṃ patecchuci / tatsarvaṃ kaṇaśaḥ kṛtvā kācādyairauṣadhaiḥ samaiḥ // āk_1,7.103 // mūṣāgataṃ dhamettīvramevaṃ dhāmyaṃ tridhā priye / evaṃ kṛtaṃ tu tatkāntasatvaṃ sattvatamaṃ bhavet // āk_1,7.104 // kāntalohasya pātrasthajale tailasya bindavaḥ / na sarpanti caṇāstvetāḥ kṛṣṇāḥ syur nātra saṃśayaḥ // āk_1,7.105 // ghṛṣṭahiṅgorna gandhaḥ syāt kṣīrormiḥ śikharākṛtiḥ / na kadācid bhuvi patecchivā muñcati tiktatām // āk_1,7.106 // tallohakṣiptam uṣṇāmbu śītalaṃ bhavati kṣaṇāt / ūnaṃ pañcapalānnaiva nordhvaṃ pañcadaśāt palāt // āk_1,7.107 // triphalā ṣoḍaśapalā taccaturguṇamambu ca / kvāthayet pādaśeṣaṃ tu tasminpatrāṇi ḍhālayet // āk_1,7.108 // śaśaraktapraliptāni śoṣayedātape punaḥ / tāpitāni punastakratailasauvīrasarpīṃṣi // āk_1,7.109 // kṣaudrārkakṣīrajambīrakulatthakaraseṣvapi / lepanaṃ śoṣaṇaṃ dāhaṃ secanaṃ ca kramātpriye // āk_1,7.110 // pratyekaṃ saptadhā kuryād giridoṣaṃ tyajedayaḥ / ādau mantrastataḥ karma kartavyo mantra ucyate // āk_1,7.111 // udbhavodbhavaśabdaḥ syāccaturthyanto 'mṛtāt paraḥ / svāhāntaḥ praṇavaścādau mantro'yaṃ mardane sthitaḥ // āk_1,7.112 // oṃ amṛtodbhavodbhavāya svāhā / rakṣāyai lohanarayorayamekodbhavo manuḥ / vinā svāhāpadaṃ sthāne phaḍantaṃ yaḥ samuccaret // āk_1,7.113 // oṃ amṛtodbhavāya phaṭ praṇavordhvaṃ namaścaṇḍavajrapāṇaya ityapi / tataḥ paraṃ mahāyakṣasenādhipataye namaḥ // āk_1,7.114 // dviruktaṃ suruśabdasya mahāvidyābalāya ca / tataḥ svāheti mantro'yaṃ balikarmaṇi kīrtitaḥ // āk_1,7.115 // oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye namaḥ suru suru mahāvidyābalāya svāhā / etāni lohapatrāṇi sūkṣmaṃ saṃcūrṇayettataḥ / ayaḥpātre kāntacūrṇaṃ nikṣipya triphalārasaiḥ // āk_1,7.116 // secayettadayodarvyā cālayanpācayediti / piṇḍībhūtaṃ tadādāya mṛttikāpaṭale śubhe // āk_1,7.117 // saṃpuṭe nikṣipetsamyak ṣoḍaśāṅgulagartake / nidhāyāraṇyakārīṣamadhyagaṃ kāriṣaṃ dahet // āk_1,7.118 // ahorātraṃ prakurvīta vātātapavivarjitam / punaḥ prātaḥ samādāya varākvāthena mardayet // āk_1,7.119 // sthālīsaṃpuṭayorevaṃ kuryātpākapuṭaiḥ kramāt / evaṃ vidadhyātsaptāhaṃ tasminkṣepyaṃ ca hiṅgulam // āk_1,7.120 // lohasya ṣoḍaśāṃśaṃ ca nārīstanyena mardayet / sthālyāṃ pākaṃ saṃpuṭe ca puṭaṃ kurvīta ṣoḍaśa // āk_1,7.121 // nirutthaṃ tadbhavedbhasma devi yojyaṃ rasāyane / yāvatsyāttriphalā tasmād bhavedvāri caturguṇam // āk_1,7.122 // aṣṭāvaśeṣaṃ kvāthayet kvāthasya sadṛśaṃ ghṛtam / ghṛtatulyaṃ kāntabhasma tāmrapātre pacetpriye // āk_1,7.123 // lohadarvyā pracalayan yāvacchuṣyati tadrasaḥ / tāvanmṛdvagninā pācyaṃ lohatulyāṃ sitāṃ kṣipet // āk_1,7.124 // amṛtīkaraṇamityuktaṃ sarvayogavahaṃ param / lohapākaṃ pravakṣyāmi tadbhavettrividhaṃ priye // āk_1,7.125 // mṛdumadhyakharāḥ proktā jambīrasadṛśo mṛduḥ / madhyamaḥ piṇḍasadṛśo vālukāsadṛśaḥ kharaḥ // āk_1,7.126 // atha sevāṃ pravakṣyāmi kāntalohasya bhasmanaḥ / sumuhūrte śubhadine pūjiteśādidevataḥ // āk_1,7.127 // seveta siddhidaṃ divyaṃ kāntabhasma rasāyanam / śuddhadeho virekādyairabhrabhasma purā priye // āk_1,7.128 // māsamekaṃ tu seveta tasmācchuddhavapurbhavet / māṣamātraṃ kāntabhasma guñjāmātrābhrabhasma ca // āk_1,7.129 // dviniṣkaṃ triphalācūrṇaṃ madhusarpiḥsamanvitam / lihet prātar viśuddhātmā snānadānādikarmabhiḥ // āk_1,7.130 // anupeyaṃ tato lohād gavyaṃ ṣaṣṭiguṇaṃ payaḥ / dhāroṣṇaṃ tadabhāve tu kṛtvā kṣīraṃ samāmbukam // āk_1,7.131 // yāvatkṣīṇajalaṃ kvāthyaṃ kṣīraṃ cānupibetpriye / tadasātmye varākvāthaṃ guḍūcyā vā kaṣāyakam // āk_1,7.132 // ityekamāsaṃ seveta kramāddvitricatuṣṭayam / pratimāsaṃ māṣaguñjāvṛddhiḥ kāntābhrabhasmanoḥ // āk_1,7.133 // evaṃ ṣoḍaśamāsāntaṃ vṛddhiḥ ṣoḍaśamātrakāḥ / pūrvoktavadvidhiṃ tyājyaṃ kuryātsiddhimavāpnuyāt // āk_1,7.134 // asya vatsarayogena kṣudrāmayavināśanam / etaddvivarṣayogena mahārogapraṇāśanam // āk_1,7.135 // trivarṣātpalitaṃ hanti caturvarṣādvaliṃ haret / pañcamādapamṛtyughnaṃ ṣaṣṭhe syādāyuṣaḥ śatam // āk_1,7.136 // saptābde sūryavaddīptiṃ daśame siddhimelanam / vaidyādharaṃ samāpnoti varṣe caikādaśe priye // āk_1,7.137 // trayodaśābde devatvam indratvaṃ ca caturdaśe / tathā pañcadaśābde ca sarvalokapriyo bhavet // āk_1,7.138 // ṣoḍaśābde'ṣṭasiddhiḥ syātsatyaṃ satyaṃ maheśvari / suvarṇadrutivatkāntadrutiḥ syātpūrvavatpriye // āk_1,7.139 // kāntadrutirbhavedbhasma kāntalohasya bhasmavat / kiṭṭaṃ muṇḍaṃ tathā tīkṣṇaṃ kāntaṃ pūrvottarottaram // āk_1,7.140 // guṇāḍhyāḥ syur daśaśatasahasraṃ lakṣakaṃ kramāt / śatādhiko bhavet kāntastvauṣadhānāṃ rasāyanam // āk_1,7.141 // tridoṣaśamanaṃ divyaṃ sarvarogāpahārakam / kāntiṃ rucyaṃ ca cakṣuṣyaṃ hṛdyam āyuṣyadaṃ śuci // āk_1,7.142 // sthairyaṃ dārḍhyaṃ ca dhātūnāṃ balavacca rasāyanam / athābhrakaṃ pravakṣyāmi tadutpattyādikaṃ kramāt // āk_1,7.143 // purādiśaktir bhavatī śvetadvīpe manorame / indrāṇīkamalāvāṇīgāyatrīpramukhaiḥ saha // āk_1,7.144 // arundhatīmukhair divyamunidāraiśca saṃyutā / saṃcikrīḍe mahāmāyā citsadānandarūpiṇī // āk_1,7.145 // ānandāśrukaṇāḥ kṣaume nyapatanbahavo dṛśoḥ / tadā ṛtumatī jātā tataḥ svādu saritpateḥ // āk_1,7.146 // tīre tyaktvā ca tadvastraṃ snātvā kailāsamāyayau / vātyāvaśena tadvastraṃ kṣīrābdhau nyapatattadā // āk_1,7.147 // devāsurair mathyamānāt tasmāt kṣīrāmbudhestadā / samabhūt tadrajovastraṃ caturdhābhrakasaṃjñakam // āk_1,7.148 // kṛṣṇābhrakaṃ sāñjanābhaṃ pītaṃ devyaṅgalepanāt / raktaṃ tasya rajorūpaṃ kṣaumaṃ śvetam abhūditi // āk_1,7.149 // caturvidhaṃ tadālokya rasabandhanakāraṇam / rasāyanaṃ rogaharaṃ sarvasiddhipradāyakam // āk_1,7.150 // ityūcire surāḥ sarve sākṣādamṛtasaṃmitam / śvetaṃ rajatakāryeṣu trayamanyatsuvarṇake // āk_1,7.151 // sarvaṃ rasāyane yojyaṃ raktapītasitāsitam / śvetācchataguṇaṃ raktaṃ raktātpītaṃ sahasrakam // āk_1,7.152 // pītāllakṣaguṇaṃ kṛṣṇaṃ jñeyaṃ lohe rasāyane / pratyekaṃ tāni jāyante caturdhā jātitaḥ kramāt // āk_1,7.153 // pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham / vajraṃ samāharenmukhyaṃ trīṇyanyāni vivarjayet // āk_1,7.154 // pinākamagninikṣiptaṃ muñcate dalasaṃcayam / tatsevitaṃ malaṃ baddhvā mārayedrogakāraṇam // āk_1,7.155 // darduraṃ vahninikṣiptaṃ kurute bhekaniḥsvanam / tadutpādayate rogamaśmaryākhyam asādhyakam // āk_1,7.156 // nāgamagnau vinikṣiptaṃ phūtkāraṃ vitanoti yat / tatsevayā mahākuṣṭhaṃ maṇḍalākhyaṃ bhaveddhruvam // āk_1,7.157 // etattritayasevābhirjāyate rogasaṃcayaḥ / vahnisthitaṃ tu vajrābhraṃ vikārānnācaretkvacit // āk_1,7.158 // tasmādvajrābhrakaṃ sevyaṃ valīpalitamṛtyujit / rājahastātparaṃ grāhyaṃ khanitrena tadākarāt // āk_1,7.159 // bhārayuktaṃ pṛthudalaṃ snigdhaṃ mocyadalaṃ sukham / kācacandrakakiṭṭābhaṃ na yojyaṃ tatkadācana // āk_1,7.160 // pūrvoktalakṣaṇayutaṃ vajrābhraṃ dhamayed dṛḍham / arkakṣīrāranāle ca gomūtre triphalārase // āk_1,7.161 // meghanādarase cetthaṃ nikṣipetteṣu tattridhā / samyagdalaṃ mocayitvā meghanādāmlayor dravaiḥ // āk_1,7.162 // bhāvayed ātape tīvre ślakṣṇaṃ piṣṭvātha vastrake / nikṣipya dhānyasahitaṃ baddhvā tatkāñjike punaḥ // āk_1,7.163 // karābhyāṃ ghaṭṭayed gāḍhaṃ sūkṣmaṃ tatkāñjike sravet / tat kuryād ātape śuṣkam etad dhānyābhrakaṃ smṛtam // āk_1,7.164 // kāntavatsatvapatanamabhrakasya bhavetpriye / hema rūpyaṃ mākṣikaṃ ca vaikrāntaṃ madhu ṭaṅkaṇam // āk_1,7.165 // guñjā guḍaṃ ghṛtaṃ bhallam ekaikaṃ daśaniṣkakam / piṣṭvārkapayasā kāryā vaṭikāḥ karṣamātrakāḥ // āk_1,7.166 // śataniṣke 'bhrasatve 'smin vidrute vaṭikāḥ kṣipet / ekaikaghaṭikāmātraṃ vaṭyaḥ kṣepyāḥ śanaiḥ śanaiḥ // āk_1,7.167 // yāvat tat sattvaśeṣaṃ syāt tāvad dhāmyam atandritaiḥ / idam abhrakasattvaṃ tu devayogyaṃ rasāyanam // āk_1,7.168 // cūrṇīkṛtyābhrasattvaṃ tanmeghanādaḥ punarnavā / sūraṇo'rkadalaṃ mustā jambīrastālamūlikā // āk_1,7.169 // triphalā vajravallī ca śāṅgerī maricaṃ tathā / amlavargo vaṭajaṭā kārpāsamuniśigrukam // āk_1,7.170 // ekavīrā kokilākṣī sarpākṣī tulasī vacā / peṭārī vākucī kanyā caikaikasya rasaiḥ pṛthak // āk_1,7.171 // mardanaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt / ekaikāhaṃ prakurvīta tato daradamākṣike // āk_1,7.172 // satvaṣoḍaśabhāgena yojyaṃ peṣyaṃ varārasaiḥ / puṭaṣoḍaśaparyantaṃ kuryādevaṃ hi bhairavi // āk_1,7.173 // pūrvoktavat syād amṛtīkaraṇaṃ kāntasatvavat / nirutthaṃ bhasma bhavati cāyurārogyadāyakam // āk_1,7.174 // atha sevāṃ pravakṣyāmi ghanasatvarasāyane / vamanādiviśuddhātmā pūjitasveṣṭadevataḥ // āk_1,7.175 // guñjāmātrābhrasatvaṃ ca dviniṣkaṃ triphalārajaḥ / madhvājyābhyāṃ lihetprātarekamāsaṃ bhajediti // āk_1,7.176 // evaṃ ṣoḍaśamāsāntaṃ māsavṛddhikrameṇa vai / guñjāvṛddhirbhaveddevi sevetetthaṃ rasāyanam // āk_1,7.177 // pūrvoktavadvidhiṃ tyājyaṃ prakurvīta sureśvari / varṣeṇa dehaśuddhiḥ syāddvivarṣādāmayāccyutaḥ // āk_1,7.178 // trivatsarānmahāroganāśanaṃ bhavati dhruvam / caturvarṣān mahākāntibalavīryapravardhanam // āk_1,7.179 // pañcavarṣāddehadārḍhyaṃ ṣaṣṭhe vāksiddhimeti hi / saptame divyadṛṣṭiḥ syādaṣṭame viṣanāśanam // āk_1,7.180 // navābde siddhatāmeti tato vidyādharo bhavet / ekādaśābde tvindratvaṃ dvādaśe brahmatā bhavet // āk_1,7.181 // trayodaśābde viṣṇutvaṃ rudratvaṃ ca caturdaśe / īśatvaṃ pañcadaśake ṣoḍaśābde sadāśivaḥ // āk_1,7.182 // aṇimādiyutaḥ svairī sarvajñaḥ sarvakṛdbhavet / athābhrakadrutiṃ vakṣye kañcukīkanda eva ca // āk_1,7.183 // kapitindau keśataile pratyekaṃ tu tridhā vapet / mūṣāyāṃ drāvayitvā tadabhrasatvadrutirbhavet // āk_1,7.184 // bhasmīkuryātprayatnena drutimabhrakasatvavat / ṣaḍrasaḥ sarvarogaghnastridoṣaśamanaḥ paraḥ // āk_1,7.185 // vīryāyuṣyabalaprajñākāntirūpavivardhanaḥ / vapurdārḍhyasthairyayukto valīpalitamṛtyuhā // āk_1,7.186 // rucyo vṛṣyo laghuḥ śīto medhyaḥ snigdho rasāyanam / abhrakaṃ dīpanaṃ grāhi śreṣṭhaṃ pāradabandhanam // āk_1,7.187 // pakṣajitsūtarājasya bhasmībhūtābhrasatvakaḥ / abhrasya patraṃ rogaghnaṃ tacca satvaṃ dṛḍhaṃkaram // āk_1,7.188 // cetasatvaṃ mṛdu hareddrutistāṃśca daridratām // āk_1,7.189 // āk, 1, 8 sūto vajraṃ suvarṇaṃ ca kāntalohaṃ tathābhrakam / pañcaitānyamṛtāni syuḥ kalpitāni nṛṇāṃ mayā // āk_1,8.1 // mattakāśini yo vetti so'pi sākṣānmaheśvaraḥ / ahaṃ raso rasaścāhamāvayorantaraṃ na hi // āk_1,8.2 // tena yuktāstu vajrādyāḥ siddhidāḥ syurna saṃśayaḥ / puruṣaṃ rasasevārhaṃ vadāmi śṛṇu pārvati // āk_1,8.3 // strīklībabālakānāṃ ca na hi yojyaṃ rasāyanam / bālāḥ pañcadaśābdā ye kumārāṃstriṃśadabdakāḥ // āk_1,8.4 // pañcāśadvarṣadeśīyā yuvānaḥ parikīrtitāḥ / ataḥ paraṃ ca sthavirāḥ bhaveyuste rasāyane // āk_1,8.5 // yathoktakāle siddhiḥ syātkumārasya rasāyanāt / tasmāddviguṇakālena yūnaḥ siddhirbhaveddhruvam // āk_1,8.6 // tasmāttriguṇakālena vṛddhaḥ siddhimavāpnuyāt / jñātavyāḥ kramaśo devi hyuttamo madhyamo'dhamaḥ // āk_1,8.7 // pūrvam abhrakamaśnīyāttataḥ kāntarasāyanam / atha kāntābhrakaṃ devi paścāddhemarasāyanam // āk_1,8.8 // athābhrakaṃ svarṇayogaṃ kāntahemarasāyanam / ghanakāntasvarṇayogaṃ tato vajrarasāyanam // āk_1,8.9 // athābhravajrasevāṃ ca kāntavajramataḥ param / ghanāyaskāntahīraṃ ca hemavajraṃ tato bhavet // āk_1,8.10 // paścādabhrasvarṇavajraṃ kāntāṣṭāpadavajrakam / ghanakāntaṃ hemavajramataḥ pāradabhakṣaṇam // āk_1,8.11 // tathābhrarasayogaṃ syāttataḥ kāntarasaṃ bhavet / ghanakāntarasaṃ devi paścāddhemarasaṃ bhavet // āk_1,8.12 // ghanahemarasaṃ paścātkāntahemarasaṃ tataḥ / ghanakāntaṃ hemasūtamato vajrarasaṃ bhavet // āk_1,8.13 // ghanavajrarasaṃ devi kāntavajrarasaṃ tataḥ / ghanakāntaṃ vajrasūtaṃ hemavajrarasaṃ tataḥ // āk_1,8.14 // ghanahemapavīsūtaṃ kāntahemapavīrasam / ghanakāntasvarṇavajrarasam asmātparaṃ na hi // āk_1,8.15 // uttarottarataḥ sarve caite sarvaguṇottarāḥ / rasāyanāni pañca syurekaikāni varānane // āk_1,8.16 // rasā dvidvyauṣadhabhavāstritryauṣadhabhavā daśa / catuścaturbhavāḥ pañca tvekaḥ pañcauṣadhodbhavaḥ // āk_1,8.17 // ekatriṃśadvarārohe rasāyanamiti priye / ghanaṃ kāntaṃ hema vajraṃ pāradaścetaram // āk_1,8.18 // pūrvottarottaraguṇā bhavanti prāṇavallabhe / rasasya krāmaṇaṃ vajraṃ hemakāntaghanaṃ bhavet // āk_1,8.19 // vajrasaṃkrāmaṇaṃ hema kāntaṃ vyoma bhavetpriye / hemnaḥ kāntabhavaṃ yojyaṃ kāntasya krāmaṇaṃ ghanam // āk_1,8.20 // abhrasya krāmaṇaṃ cābhrasattvaṃ siddhipradaṃ yataḥ / ekaikauṣadhasevāyāṃ yathoktaṃ krāmaṇaṃ bhavet // āk_1,8.21 // yukto dvitricatuḥpañcabhaiṣajyaiḥ krāmaṇaṃ na hi / triphalāmadhusarpīṃṣi sāmānyakrāmaṇaṃ bhavet // āk_1,8.22 // āk, 1, 9 śrībhairavī / rasāyanārhāṃ sūtasya saṃskṛtiṃ vada me vibho / śrībhairavaḥ / śṛṇu pārvati yatnena saṃskāraṃ śodhanādikam // āk_1,9.1 // punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam / taptakhalve dinaṃ devi vajramūṣāgataṃ rasam // āk_1,9.2 // pacedbhūdharayantre ca punaḥ saṃmardayecca tam / pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ // āk_1,9.3 // kṛtvaivaṃ daśavāraṃ taṃ pātyaṃ pātanayantrake / śuddhaḥ syātpārado devi yojyo yoge rasāyane // āk_1,9.4 // daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet / varājambīrakanyāgnidravairyāmaṃ vimardayet // āk_1,9.5 // pātayetpātanāyantre kuryādevaṃ tu saptadhā / sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye // āk_1,9.6 // śuddhaḥ syātpārado devi yogyo yoge rasāyane / tilatailair māhiṣikair mūtrair mardyāmlakena ca // āk_1,9.7 // gomāṃsair hiṅgulaṃ pācyaṃ lohapātre kramāgninā / saptāhaṃ lohadaṇḍena cālayansadravaṃ muhuḥ // āk_1,9.8 // sārdramāyūrapittena bhāvayedātape dinam / pācayetpātanāyantre daradaṃ kharavahninā // āk_1,9.9 // śuddho bhaveccaturyāmātpāradaḥ syādrasāyane / ūrdhvādhastātkhajīrṇasya sūtasya samagandhakam // āk_1,9.10 // nikṣipetpakvamūṣāyāṃ garte dvābhyāṃ caturguṇam / kākamācīdravaṃ dattvā nirudhyaināṃ kramāgninā // āk_1,9.11 // pacedguṇḍakayantrasthāṃ mūṣāṃ yāmacatuṣṭayam / bhasmasājjāyate sūto yojayettu rasāyane // āk_1,9.12 // jīrṇasūtaṃ snukkṣīraiḥ samaṃ gandhaṃ vimardayet / dinaṃ tato garbhayantre puṭe bhasmati pūrvavat // āk_1,9.13 // khajīrṇasūtaṃ tulyāṃśaṃ lākṣorṇāmadhuṭaṅkaṇam / guñjāṃ bhṛṅgarasaiḥ sarvaṃ dinamekaṃ vimardayet // āk_1,9.14 // andhritaṃ vajramūṣāyāṃ dhamedbhasmati pāradaḥ / ghanajīrṇaṃ rasaṃ gandhaṃ tryahaṃ tulyaṃ vimardayet // āk_1,9.15 // ahimāryā rasairvātha hyajāmāryā rasena vā / rasena kīṭamāriṇyāḥ śvetāṅkolarasena vā // āk_1,9.16 // divārātraṃ karīṣāgnau mṛṇmaye saṃpuṭe dahet / tuṣāgninā vā tridinādbhasmībhavati pāradaḥ // āk_1,9.17 // taptakhalve vajrabhasma jīrṇe sūte samaṃ tryaham / haṃsapādīrasair mardyaṃ bījairdivyauṣadhodbhavaiḥ // āk_1,9.18 // lepayedvajramūṣāyāṃ tatra pūrvaṃ rasaṃ kṣipet / tryahaṃ tuṣāgninā pācyaṃ haṃsapādīdravaiḥ punaḥ // āk_1,9.19 // mardayettridinaṃ gāḍhaṃ tadgolaṃ pūrvavatpacet / bhasmībhavati sūtendraḥ śaṅkhakundendusannibhaḥ // āk_1,9.20 // atha vakṣyāmi deveśi jāritaṃ rasamāraṇam / prathamaṃ jāraṇaṃ kuryātsabījaṃ suranāyike // āk_1,9.21 // ajāritaṃ rasaṃ mūḍhaḥ pramādānmārayedyadi / mama drohī sa pāpiṣṭho mahāpātakavān bhavet // āk_1,9.22 // bhrūṇahā gurughātī ca goghnaḥ strībālaghātakaḥ / tasmātsarvaprayatnena kuryājjāraṇapūrvakam // āk_1,9.23 // māraṇaṃ rasarājasya mama bījasya pārvati / dharāyāṃ gomayaṃ devi sthāpayitvā tata upari // āk_1,9.24 // pakvamūṣāyāṃ vinikṣipya tanmadhye kaṭutumbijam / tailaṃ nidhāya sūtaṃ ca nikṣipecca tata upari // āk_1,9.25 // kākamācīraso deyastailatulyo varānane / śuddhaṃ gandhaṃ vrīhimātraṃ dattvā mūṣāṃ nirodhayet // āk_1,9.26 // tadūrdhvaṃ khādirāṅgārapūritaṃ śrāvakaṃ nyaset / jñātvā tatsvāṅgaśītatvaṃ punargandhaṃ ca tailakam // āk_1,9.27 // kākamācīdravaṃ dattvā vahnimevaṃ punaḥ punaḥ / adhastādgomayaṃ sāndramupariṣṭācca pāvakam // āk_1,9.28 // kākamācīdravaḥ sūtastailaṃ caitattrayaṃ samam / jārayetṣaḍguṇaṃ gandhaṃ rasasyetthaṃ mukhīkṛtiḥ // āk_1,9.29 // dinaṃ jambīranīreṇa mardayettaṃ rasaṃ punaḥ / catuḥ ṣaṣṭyaṃśakaṃ hemnaḥ patraṃ kaṇṭakabhedanam // āk_1,9.30 // mayūrapittaṃ tailaṃ ca lipetsarṣapasaṃbhavam / abhāve tailapittasya cūlikālavaṇaṃ balim // āk_1,9.31 // jambīrasya rasairmardyaṃ taṃ rasaṃ hemapatrakam / pācayetpūrvavadvahnau jambīrasya rasaiḥ punaḥ // āk_1,9.32 // sampūrṇāṃ rodhayenmūṣāṃ pūrvavajjārayetpunaḥ / dvātriṃśadaṃśakaṃ hema ṣoḍaśāṃśaṃ tata upari // āk_1,9.33 // mardayejjārayedevaṃ tataḥ sūtasya māraṇam / samūlāṃ kumbhim ādāya gavāṃ mūtreṇa peṣayet // āk_1,9.34 // dinamekaṃ tadrasena mardayetpāradaṃ sudhīḥ / saṃpuṭe kāntaje kṣiptvā cordhvādhaśca niyāmakān // āk_1,9.35 // cullyāṃ mṛdvagninā pācyaṃ dinaṃ bhasma bhavedrasaḥ / akṣīṇo mṛtyunāśī syājjarādāridryanāśanaḥ // āk_1,9.36 // vāsitaṃ pāradaṃ karṣamaṣṭaguñjāḥ suvarṇakam / mṛtaṃ vajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ // āk_1,9.37 // taptakhalve vajramūṣāgataṃ kṛtvā nirodhayet / pacedbhūdharayantre ca punarādāya taṃ rasam // āk_1,9.38 // haṃsapādīdravairmardyaṃ taptakhalve dinatrayam / pūrvavadbhūdhare yantre pacetsūtaṃ punaḥ punaḥ // āk_1,9.39 // evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam / etāni rasabhasmāni śastāni ca rasāyane // āk_1,9.40 // ekadvitricatuḥpañcayogayuktaṃ rasāyanam / kramādvakṣyāmi deveśi tatrāpyabhrakasevanam // āk_1,9.41 // vamanādiviśuddhātmā tyaktakṣārāmlakādikaḥ / pūrvavadbhasmayedvyomasatvaṃ bhṛṅgavarārasaiḥ // āk_1,9.42 // triḥ saptadhā bhāvanīyaṃ prātarguñjādvayaṃ bhajet / sasitaṃ tadanu kṣaudraṃ ghṛtaiḥ satriphalaṃ lihet // āk_1,9.43 // dvātriṃśadguñjakā vṛddhiḥ krāmaṇaṃ karṣamātrakam / eṣa ṣoḍaśamāsānte sarvarogādvimucyate // āk_1,9.44 // sa bhavetkāntasevārhastvevamabhrakasevayā / pūrvavadbhasmayetkāntaṃ varānirguṇḍibhṛṅgajaiḥ // āk_1,9.45 // rasaistrisaptavārāṇi mardayedbhāvayetkramāt / kṣaudrājyābhyāṃ lihetprātarnityaṃ guñjādvayonmitam // āk_1,9.46 // anu bhakṣyaṃ sinduvāravarābhṛṅgabhavaṃ rajaḥ / madhvājyābhyāṃ karṣamātraṃ śuddhāṅgo vamanādibhiḥ // āk_1,9.47 // dvātriṃśadguñjikā vṛddhiḥ paramāvadhirīśvari / bhavet ṣoḍaśamāsāntājjarāvyādhibhirujjhitaḥ // āk_1,9.48 // kāntasya sevayā paścādbhavetkāntābhrakārhakaḥ / mṛtaṃ kāntaṃ ghanaṃ tulyaṃ dhātrībhṛṅgapunarnavāḥ // āk_1,9.49 // dravaireṣāṃ pṛthaṅmardyaṃ kalye guñjādvayaṃ lihet / śarkarāmadhusarpirbhiḥ śuddhātmā vamanādibhiḥ // āk_1,9.50 // bhṛṅgāmalakavarṣābhūcūrṇaṃ krāmaṇamuttamam / madhvājyairanu lehyaṃ taddvātriṃśadguñjakāvadhi // āk_1,9.51 // māsaṣoḍaśayogena valīpalitajidbalī / kāntābhrasatvabhajanāddhemasevārhako bhavet // āk_1,9.52 // pūrvavadbhasmayetsvarṇaṃ daśamūlakaṣāyataḥ / ekaviṃśativāraṃ taṃ mardayedbhāvayetpriye // āk_1,9.53 // madhvājyābhyāṃ mudgamānaṃ lihetprātarviśuddhadhīḥ / guḍūcītriphalākvāthaṃ palaṃ cānupibetsudhīḥ // āk_1,9.54 // aṣṭaguñjāvadhir vṛddhir bhavet ṣoḍaśamāsataḥ / tejasvī balavāndhīmāṃścakṣuṣmān rogavarjitaḥ // āk_1,9.55 // valīpalitanirmuktastrikālaviṣajidbhavet / pūrvavanmārayetsvarṇaṃ tasmād dviguṇamabhrakam // āk_1,9.56 // daśamūlavarābhṛṅgīkvāthair bhāvyaṃ trisaptadhā / prātarmāṣatrayaṃ lehyaṃ madhvājyaiḥ krāmaṇaṃ lihet // āk_1,9.57 // palaṃ guḍūcītriphalākvāthaṃ tadanu pārvati / caturviṃśatiguñjāsya vṛddhiḥ syātparamāvadhiḥ // āk_1,9.58 // māsaṣoḍaśayogena divyatejā mahābalaḥ / ghanakāñcanayogena svarṇakāntārhako bhavet // āk_1,9.59 // pūrvavanmārayetsvarṇaṃ kāntaṃ svarṇadvibhāgakam / dhātrīphalair dvisaptaiva bhāvayenmardayetkramāt // āk_1,9.60 // saśarkaraṃ bhajet prātastrimāṣaṃ ca pibedanu / dhātrīsatvaṃ ghṛtaṃ kṣaudraṃ karṣamātraṃ sureśvari // āk_1,9.61 // caturviṃśatikā guñjā vṛddhiḥ syāt paramāvadhiḥ / māsaṣoḍaśayogena valīpalitavarjitaḥ // āk_1,9.62 // taptakāñcanasacchāyaḥ pañcabāṇa ivāparaḥ / hemakāntāsvādanena kāntābhrakanakārhakaḥ // āk_1,9.63 // pūrvavanmārayetsvarṇaṃ kāntasattvābhrasatvakam / samāni trīṇi caitāni bhāvayecca trisaptakam // āk_1,9.64 // muṇḍinirguṇḍikābhṛṅgavarānīreṇa pārvati / māṣatrayonmitaṃ prātarlihetkṣaudraghṛtāplutam // āk_1,9.65 // muṇḍīcūrṇaṃ karṣamātraṃ madhvājyābhyāṃ lihedanu / gokṣīraṃ palamātraṃ ca pibettadanu pārvati // āk_1,9.66 // valladvādaśasaṃkhyātā parā vṛddhir bhavet priye / māsaṣoḍaśayoge divyakāyo bhavennaraḥ // āk_1,9.67 // hemābhrakāntabhajanād yogyaḥ syādvajrabhakṣaṇe / pūrvavadbhasmayed vajraṃ dhātrīnīreṇa mardayet // āk_1,9.68 // bhāvayetsaptadhā dhīmānvrīhimātraṃ lihetpriye / ghṛtakṣaudrayutaṃ cānupibeddhātrīrasaṃ palam // āk_1,9.69 // vallāvadhir bhavedvṛddhirmāsaṣoḍaśayogataḥ / cirajīvī vajrakāyo divyadṛṣṭir mahābalaḥ // āk_1,9.70 // vajrasya sevayā yogyo bhavedvajrābhrabhakṣaṇe / pūrvavanmārayedvyoma vajraṃ vajrāccaturguṇam // āk_1,9.71 // ghanaṃ dhātryāḥ śatāvaryā rasair bhāvyaṃ trisaptadhā / yavamātraṃ lihetprātarmadhvājyābhyāṃ lihedanu // āk_1,9.72 // dhātrīśatāvarīnīraṃ krāmaṇaṃ palamātrakam / caturguñjā parā vṛddhirbhavetṣoḍaśamāsataḥ // āk_1,9.73 // vāksiddhir divyadṛṣṭiḥ syāddevatāsadṛśaprabhaḥ / sevayā ghanavajrasya kāntavajrārhako bhavet // āk_1,9.74 // pūrvavadbhasmayedvajraṃ kāntaṃ vajrāccaturguṇam / kāntaṃ trisaptadhā bhāvyamaśvagandhāvarārasaiḥ // āk_1,9.75 // yavamātraṃ kṣaudraghṛtairyuktaṃ lehyaṃ dinodaye / aśvagandhāvarācūrṇaṃ karṣaṃ gopayasā pibet // āk_1,9.76 // caturguñjāvadhirjñeyā vṛddhiḥ syātparamāvadhiḥ / māsaṣoḍaśayogena bālasūryasamadyutiḥ // āk_1,9.77 // mahābalo mahātejā vāksiddhaḥ siddhatāṃ vrajet / sevayā vajrakāntasya vajrakāntābhrakārhakaḥ // āk_1,9.78 // pūrvavanmārayedvajraṃ kāntābhrāṇi ca hīrakāt / caturguṇe ca kāntābhre varābhṛṅgakuraṇḍajaiḥ // āk_1,9.79 // rasaistrisaptadhā bhāvyaṃ yavamātraṃ lihetpriye / samadhvājyaṃ bhṛṅgavarākuraṇḍakarajoyutam // āk_1,9.80 // palaṃ pibecca gokṣīraṃ caturguñjāparāvadhiḥ / māsaṣoḍaśayogena gṛdhradṛṣṭir mahābalaḥ // āk_1,9.81 // avyāhatagatirdhīraḥ siddhasaṃghena vartate / kāntābhravajrabhajanādyogyaḥ syāddhemavajrayoḥ // āk_1,9.82 // pūrvavanmārayedvajraṃ svarṇaṃ vajrāddvibhāgakam / suvarṇavajraṃ varṣābhūrasairbhāvyaṃ trisaptadhā // āk_1,9.83 // vrīhimeyaṃ lihetkṣaudraghṛtābhyāṃ ca punarnavām / karṣaṃ palaṃ ca gokṣīramanupeyaṃ sureśvari // āk_1,9.84 // dviguñjāvadhi vṛddhiḥ syānmāsaṣoḍaśayogataḥ / cirakālaṃ bhavejjīvī valīpalitavarjitaḥ // āk_1,9.85 // vajrahemopayogena svarṇābhrakuliśārhakaḥ / pūrvavadbhasmayeddhemaghanavajrāṇi pārvati // āk_1,9.86 // hīrakād dviguṇaṃ svarṇaṃ svarṇādabhraṃ dvibhāgakam / musalīkandasāreṇa bhāvanīyaṃ trisaptadhā // āk_1,9.87 // yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu / karṣaṃ syānmusalīcūrṇaṃ gokṣīraṃ palamātrakam // āk_1,9.88 // caturguñjāvadhir vṛddhirmāsaṣoḍaśayogataḥ / mṛtyuṃ jayejjarāhīno vajrakāyo mahābalaḥ // āk_1,9.89 // etasya sevayā vajrahemakāntārhako bhavet / vajrakāntasuvarṇāni pūrvavanmāritāni ca // āk_1,9.90 // vajrātsuvarṇaṃ dviguṇaṃ svarṇātkāntaṃ dvibhāgakam / dhātrībhṛṅgarasairmardyamekaviṃśativārakam // āk_1,9.91 // yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu / dhātrībhṛṅgabhavaṃ cūrṇaṃ karṣaṃ godugdhakaṃ palam // āk_1,9.92 // guñjācatuṣṭayī vṛddhirmāsaṣoḍaśayogataḥ / valīpalitanirmukto divyatejā mahābalaḥ // āk_1,9.93 // etasya sevayā kāntasvarṇavajrābhrakārhakaḥ / bhasmayet svarṇakāntābhravajrāṇi ca yathoktavat // āk_1,9.94 // jyotiṣmatīrasair bhāvyamekaviṃśativārakam / yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu // āk_1,9.95 // aśvagandhākandacūrṇaṃ karṣaṃ godugdhakaṃ palam / guñjācatuṣṭayī vṛddhiḥ paramāvadhirīśvari // āk_1,9.96 // māsaṣoḍaśayogena sākṣādindrasamo bhavet / etasya sevayā devi rasaṃ sevitum arhati // āk_1,9.97 // dhānyābhraṃ pāradaṃ mardyaṃ taptakhalve dinatrayam / triphalāragvadhaniśākumārīkṛṣṇadhūrtajaiḥ // āk_1,9.98 // punarnavāgnijaṃbīrabhavair nīrair vimardayet / pātayetpātanāyantre tvevaṃ mardanapātanam // āk_1,9.99 // kuryāttrivāraṃ śuddhaḥ syātpārado doṣavarjitaḥ / niyāmakairmardayettaṃ mūṣālepaṃ niyāmakaiḥ // āk_1,9.100 // kṛtvā taṃ marditaṃ sūtaṃ mūṣāyāṃ nikṣipetsudhīḥ / andhrayitvā bhūdharākhye yantre pācyaṃ sureśvari // āk_1,9.101 // evaṃ ca saptadhā kuryānmardanaṃ puṭapācanam / rasabhasma bhavecchubhraṃ yojyaṃ yoge rasāyane // āk_1,9.102 // <āroṭakarasāḥ; abhrakajīrṇarasabhasma> atha cāroṭakarasaṃ dehasiddhyekakāraṇam / māṣamātraṃ lihetprātar madhvājyatriphalaiḥ saha // āk_1,9.103 // dhāroṣṇaṃ gopayaḥ peyaṃ mātramanu priye / aṣṭaguñjāvadhiṃ vṛddhiṃ kṛtvā ṣoḍaśamāsakam // āk_1,9.104 // valīpalitanirmukto jīvedācandratārakam / etasya sevayā devi hyabhrasūtārhako bhavet // āk_1,9.105 // mukhīkṛte rase devi catuḥṣaṣṭikaniṣkake / abhrasatvaṃ niṣkamātraṃ kṣiptvā jambīrajairdravaiḥ // āk_1,9.106 // taptakhalve mardayecca dinaṃ kacchapayantrake / sabiḍaṃ ca pacetpaścāttamādāya vimardayet // āk_1,9.107 // abhrasatvaṃ dviniṣkaṃ ca jambīrāmlena pārvati / taptakhalve kacchapākhye yantre pacanakarma ca // āk_1,9.108 // tṛtīye ca caturniṣkaṃ caturthe pañcame kramāt / aṣṭaniṣkābhrasatvaṃ ca dadyātpañcamapātane // āk_1,9.109 // ghanaṣoḍaśaniṣkaṃ ca ṣaṣṭhe dvātriṃśadaṃśakam / sattvaṃ saptame syātsamameva hi pārvati // āk_1,9.110 // pārade'bhrakasatvasya jāraṇā bhavati priye / evaṃ jāritasūtendraṃ bhasmīkuryācca pūrvavat // āk_1,9.111 // palaṃ caitatsūtabhasma vyomasatvaṃ catuṣpalam / bhṛṅgarājadravair mardyaṃ mūṣāyāmandhayeddṛḍham // āk_1,9.112 // kukkuṭākhye puṭe pacyātsvāṅgaśītaṃ samāharet / triphalābhṛṅgajair nīrair bhāvayettattrisaptadhā // āk_1,9.113 // madhvājyābhyāṃ guñjamātraṃ lihetprātarviśuddhadhīḥ / pibedanu varākvāthaṃ palaṃ niyatamānasaḥ // āk_1,9.114 // guñjāṣoḍaśikā vṛddhiḥ sevyaṃ ṣoḍaśamāsataḥ / ācandratārakaṃ jīvedvalīpalitavarjitaḥ // āk_1,9.115 // etasya sevayā kāntasūtasevārhako bhavet / mukhīkṛte sūtarāje yathābhūdabhrajāraṇā // āk_1,9.116 // tathaiva kāntasatvasya jāraṇā bhavati priye / mārayet pūrvavatsūtaṃ kāntasatvena jāritam // āk_1,9.117 // evaṃvidhaṃ sabhasma bhāgamekaṃ bhavetpunaḥ / caturbhāgaṃ kāntabhasma mardayettriphalāmbunā // āk_1,9.118 // mūṣāyām andhrayet paścātpacetkaukkuṭike puṭe / tamādāya varānīrair bhāvayecca trisaptadhā // āk_1,9.119 // madhvājyābhyāṃ lihedguñjāmātraṃ prātaratandritaḥ / anupeyaṃ ca gokṣīraṃ palamātraṃ sureśvari // āk_1,9.120 // guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ / divyadṛṣṭiṃ khecaratvaṃ prāpnuyād aindrakaṃ padam // āk_1,9.121 // etasya sevayā sūtaghanakāntārhako bhavet / mukhīkṛtarase kuryātpūrvavadvyomajāraṇam // āk_1,9.122 // samaṃ sūtasya deveśi paścātkāryaṃ vicakṣaṇaiḥ / pūrvavatkāntasatvasya jāraṇā sūtarāṭsamā // āk_1,9.123 // kāntasatvābhrasatvābhyāṃ jāritaḥ pārado yadi / sa rasaḥ pakṣahīnaḥ syāccāñcalyarahitaḥ śivaḥ // āk_1,9.124 // taṃ rasaṃ pūrvavad divyair auṣadhair māritaṃ rasam / palaṃ taddviguṇaṃ vyomasatvabhasma ca tatsamam // āk_1,9.125 // bhasma vaikrāntasatvasya mardyamevaṃ trayaṃ tridhā / bhṛṅgadhātrīphalarase tato laghupuṭe pacet // āk_1,9.126 // bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayedrasam / triphalāmadhusarpirbhir guñjāmātraṃ lihedanu // āk_1,9.127 // pibetpalaṃ ca gokṣīraṃ vṛddhiḥ ṣoḍaśaguñjikā / māsaṣoḍaśayogena jīvedācandratārakam // āk_1,9.128 // etasya sevayā sūtasvarṇasevārhako bhavet / hemajīrṇaṃ sūtarājaṃ bhasmīkuryācca pūrvavat // āk_1,9.129 // evaṃvidhaṃ sūtabhasma palaṃ svarṇapaladvayam / bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayettridhā // āk_1,9.130 // ruddhvā taṃ saṃpuṭe pacyātkukkuṭākhye puṭe pacet / punastrisaptadhā bhṛṅgadhātrīnīraiśca bhāvayet // āk_1,9.131 // māṣamātraṃ lihet prātar madhvājyābhyāṃ yutaṃ rasam / anupeyaṃ ca gokṣīraṃ vṛddhiḥ ṣoḍaśamāṣakam // āk_1,9.132 // māsaṣoḍaśayogena devatulyaścirāyuṣaḥ / sevayā svarṇasūtasya ghanahemarasārhakaḥ // āk_1,9.133 // mukhīkṛtarase cābhrasatvaṃ jāryaṃ samaṃ purā / tataḥ svarṇaṃ samaṃ jāryaṃ taṃ sūtaṃ bhasmayettataḥ // āk_1,9.134 // pūrvoktavatsūtabhasma palaṃ svarṇapaladvayam / catuṣpalaṃ vyomasatvabhasma caikatra yojayet // āk_1,9.135 // nīlīpatrarase mardyaṃ varākvāthe dinaṃ priye / ruddhvā taṃ saṃpuṭe pacyādanyair viṃśatigomayaiḥ // āk_1,9.136 // nīlīrasavarākvāthair bhāvayettaṃ trisaptadhā / guñjonmeyaṃ lihetkalye madhvājyābhyāṃ pibedanu // āk_1,9.137 // palamātraṃ varākvāthaṃ vṛddhiḥ ṣoḍaśaguñjikā / māsaṣoḍaśayogena jīvedācandratārakam // āk_1,9.138 // etasya sevayā kāntahemasūtārhako bhavet / samukhe pārade kāntasatvaṃ jāryaṃ yathoktavat // āk_1,9.139 // jārayecca tathā svarṇaṃ dvābhyāṃ jīrṇaṃ samaṃ samam / vidhinā bhasmayetsūtaṃ kāntahāṭakajāritam // āk_1,9.140 // taṃ rasaṃ palamekaṃ ca hemabhasma paladvayam / calaṃ kāntasatvabhasma yuñjyādyathāvidhi // āk_1,9.141 // śatāvarīvarānīre dinaṃ saṃmardya saṃpuṭe / ruddhvā taṃ kukkuṭapuṭe pacedādāya taṃ rasam // āk_1,9.142 // triḥ saptadhā śatāvaryā rasairbhāvyaṃ varārasaiḥ / guñjāmātraṃ ghṛtakṣaudrayuktaṃ lehyaṃ pibedanu // āk_1,9.143 // śatāvarīrasaḥ peyaḥ palamātraṃ sureśvari / guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ // āk_1,9.144 // valīpalitanirmuktaḥ pralayāntaṃ ca jīvati / etasya sevayā svarṇakāntābhrarasabhug bhavet // āk_1,9.145 // ghanakāntasuvarṇāni caikaikāni samāni vai / mukhīkṛtasya sūtasya jārayetkramaśaḥ priye // āk_1,9.146 // ghanādijāritaṃ sūtaṃ mārayetpūrvavatsudhīḥ / tasmādbhasmīkṛtāt sūtād dviguṇaṃ hemabhasma ca // āk_1,9.147 // hematulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtaṃ ghanam / etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam // āk_1,9.148 // mardayetsaṃpuṭe ruddhvā pacetkaukkuṭike puṭe / tadādāya varābhṛṅgamuṇḍinīraiśca bhāvayet // āk_1,9.149 // triḥ saptavāraṃ chāyāyāṃ prātarguñjonmitaṃ lihet / śarkarāmadhusarpirbhir anupeyaṃ ca gopayaḥ // āk_1,9.150 // guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ / valīpalitanirmukto jīvedācandratārakam // āk_1,9.151 // etasya sevayā sūtavajrasevārhako bhavet / samukhe pārade kuryātpūrvavadvajrajāraṇām // āk_1,9.152 // vajrajīrṇaṃ rasaṃ devi bhasmīkuryācca pūrvavat / bhasmībhūtarasād vajrabhasma ca dviguṇaṃ priye // āk_1,9.153 // kanyābhṛṅgavarānīrair dinaṃ mardyaṃ ca saṃpuṭe / kukkuṭākhye puṭe pacyāttamādāyātha bhāvayet // āk_1,9.154 // kanyābhṛṅgavarānīrair bhāvayecca trisaptadhā / yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu // āk_1,9.155 // gokṣīraṃ palamātraṃ tu vṛddhirguñjācatuṣṭayam / māsaṣoḍaśayogena jīvedācandratārakam // āk_1,9.156 // etasya sevayā vajrasūtavyomārhako bhavet / ghanajīrṇaṃ vajrajīrṇaṃ bhasmīkuryādrasaṃ sudhīḥ // āk_1,9.157 // bhasmībhūtād rasādvajraṃ dviguṇaṃ vyomabhasma ca / caturguṇaṃ ca tatsarvamekīkṛtya vimardayet // āk_1,9.158 // varākvāthe rasairdinaṃ saṃpuṭake pacet / kṛte laghupuṭe paścādbhāvyaṃ bhṛṅgavarārasaiḥ // āk_1,9.159 // trisaptadhā samadhvājyaṃ māṣamātraṃ pibedanu / gavyaṃ kṣīrapalaṃ peyaṃ vṛddhirguñjāṣṭakāvadhiḥ // āk_1,9.160 // evaṃ ṣoḍaśamāsena jīvedācandratārakam / etasya sevayā kāntavajrasūtārhako bhavet // āk_1,9.161 // kāntaṃ vajraṃ samaṃ jāryaṃ samukhe pārade priye / kāntahīrakajīrṇaṃ taṃ pāradaṃ mārayetsudhīḥ // āk_1,9.162 // pūrvoktavidhinā kānte etatpāradabhasma ca / pāradāddviguṇaṃ vajraṃ vajrātkāntaṃ caturguṇam // āk_1,9.163 // palāśapuṣpasvarasairdinaṃ mardyaṃ ca saṃpuṭe / ruddhvā kukkuṭake paścāttamādāyātha bhāvayet // āk_1,9.164 // palāśapuṣpanīreṇa bhāvayettaṃ trisaptadhā / samadhvājyaṃ māṣamātraṃ lihedanu pibetpayaḥ // āk_1,9.165 // aṣṭaguñjāvadhir vṛddhir bhavetṣoḍaśamāsataḥ / valīpalitanirmukto jīvedācandratārakam // āk_1,9.166 // etasya sevayā vajrarasakāntābhrakārhakaḥ / samukhe pārade vyomakāntavajrāṇi ca kramāt // āk_1,9.167 // samāni jārayetpaścājjīrṇaṃ taṃ mārayedrasam / pūrvavatpāradādvajraṃ samaṃ vajracaturguṇam // āk_1,9.168 // kāntaṃ kāntasamaṃ vyomasatvaṃ caitāni mardayet / triphalābhṛṅgajarasai ruddhvā saṃpuṭake pacet // āk_1,9.169 // laghunāgnipuṭenaiva tamādāyātha bhāvayet / varābhṛṅgarasair ekaviṃśatiṃ vāramātape // āk_1,9.170 // māṣamātraṃ samadhvājyaṃ lihetprātarviśuddhadhīḥ / anupeyaṃ ca gokṣīraṃ vṛddhirguñjāṣṭakaṃ bhavet // āk_1,9.171 // māsaṣoḍaśayogena jīvedācandratārakam / etasya sevayā hemavajrasūtārhako bhavet // āk_1,9.172 // samukhe pārade tulye hema vajraṃ ca jārayet / taṃ rasaṃ bhasmayeddevi rasaṃ vajraṃ samaṃ samam // āk_1,9.173 // tayoḥ samaṃ mṛtaṃ hema varākvāthena mardayet / tatsarvaṃ saṃpuṭe kṣiptvā bhūdharākhye puṭe pacet // āk_1,9.174 // tamādāya varākvāthairbhāvayecca trisaptadhā / māṣamātraṃ lihetprātastilājyamadhusaṃyutam // āk_1,9.175 // gokṣīramanupeyaṃ syādaṣṭaguñjāvadhi kramāt / māsaṣoḍaśaparyantaṃ jīyād ācandratārakam // āk_1,9.176 // etasya sevayā vyomahemavajrarasārhakaḥ / samukhe pārade vyomahemavajrāṇi jārayet // āk_1,9.177 // pāradasya samāṃśāni tataḥ sūtaṃ vimārayet / rasatulyaṃ mṛtaṃ vajraṃ tayostulyaṃ ca hāṭakam // āk_1,9.178 // sarvatulyaṃ rasaṃ vyoma tatsarvaṃ brahmabījakaiḥ / tailaistryahaṃ peṣayitvā saṃpuṭedbhūdhare puṭe // āk_1,9.179 // taṃ palāśakaṣāyeṇa bhāvanāścaikaviṃśatiḥ / taṃ rasaṃ māṣamātraṃ ca tailaṃ brahmadrubījakam // āk_1,9.180 // karṣamātraṃ pibeccānu yāvadguñjāṣṭakāvadhi / māsaṣoḍaśayogena siddho bhavati śāśvataḥ // āk_1,9.181 // etasya sevayā kāntahemavajrarasārhakaḥ / mukhīkṛte sūtarāje kāntaṃ svarṇaṃ samaṃ samam // āk_1,9.182 // jārayedbhasmayettaṃ ca tatsamaṃ vajrabhasma ca / tayostulyaṃ mṛtaṃ hema kāntaṃ sarvasamaṃ priye // āk_1,9.183 // varābhṛṅgarase piṣṭvā bhūdhare saṃpuṭe pacet / tato bhṛṅgavarānīrairekaviṃśatibhāvanāḥ // āk_1,9.184 // varākṣaudrair lihet prātarmāṣamātraṃ rasaṃ sudhīḥ / gavyaṃ payaḥ palaṃ peyaṃ vṛddhiḥ ṣoḍaśamāṣikā // āk_1,9.185 // māsaṣoḍaśayogena bhavet siddhasamaḥ prabhuḥ / etasya sevayā vyomakāntahemapavīrasam // āk_1,9.186 // sevituṃ jāyate'rho'sau saṃyatātmā maheśvaraḥ / ghanakāntasvarṇavajraṃ jārayet samukhe rase // āk_1,9.187 // pratyekaṃ pāradasamameva kāryaṃ sureśvari / tatastaṃ mārayedyuktyā rasatulyaṃ mṛtaṃ pavim // āk_1,9.188 // tayostulyaṃ mṛtaṃ hema sarvatulyaṃ mṛtaṃ ghanam / ghanatulyamayaskāntaṃ sarvatulyaṃ suradrujaiḥ // āk_1,9.189 // tailaistataḥ saṃpuṭe ca kṣiptvā bhūdharake pacet / guñjāmātraṃ rasaṃ caitaṃ lihet prātaḥ śuciḥ sudhīḥ // āk_1,9.190 // devadārujatailena karṣamātraṃ tu pārvati / dhāroṣṇaṃ gopayaḥ peyaṃ palamātramanu priye // āk_1,9.191 // guñjāṣoḍaśaparyantaṃ māsaṣoḍaśayogataḥ / ya imaṃ pāradaṃ divyaṃ sevate pathyabhuksadā // āk_1,9.192 // vyādhijanmajarāmṛtyuvarjitaḥ sarvasiddhibhāk / sarvajñaḥ sarvagaḥ siddhaḥ sṛjatīva pitāmahaḥ // āk_1,9.193 // viṣṇuvattrāyate viśvaṃ haratīva haraḥ svayam / vāñchitārthān svayaṃ datte kalpadruma ivāparaḥ // āk_1,9.194 // kandarpa iva kāmākṣīḥ sahasraṃ ramayet kṣaṇāt / saccidānandarūpo'yaṃ rasasevī bhaveddhruvam // āk_1,9.195 // ghanādipañcayogotthamekatriṃśadrasāyanam / bhavatsnehena kathitaṃ rahasyaṃ devadurlabham // āk_1,9.196 // āk, 1, 10 praṇamya parayā bhaktyā bhairavaṃ bhairavī śivam / uvāca vinayenedaṃ lokānāṃ hitakāṃkṣiṇī // āk_1,10.1 // śrībhairavī / devadeva kṛpāmūrte sarvānugrāhaka prabho / tvatprasādānmayā jñātaṃ rahasyam atidurlabham // āk_1,10.2 // kāntābhrahemakuliśarasabhasma rasāyanam / ataḥ paraṃ mahādeva śrotumicchāmi bhairava // āk_1,10.3 // etair ghanādyai racitaghuṭikānāṃ rasāyanam / śrutvā savinayaṃ vākyaṃ bhairavyāstvādibhairavaḥ // āk_1,10.4 // sthitvetyuvāca vacanaṃ tadvakṣyāmi rasāyanam / śrībhairavaḥ / <1. sañjīvanī ghuṭikā> śṛṇu pārvati yatnena sāvadhānena sāmpratam // āk_1,10.5 // prathamaṃ jāraṇaṃ kāryaṃ paścātpāradabandhanam / tasmājjāraṇabījāni ghanādīnāṃ vadāmi te // āk_1,10.6 // gandhatālaśilātutthakharparīhiṅgulāmalāḥ / bhūnāgatāpyakāsīsanṛpāvartābhragairikam // āk_1,10.7 // kāntatrikṣāravaikrāntāstvete cūrṇasamāṃśakaḥ / siddhacūrṇamidaṃ khyātaṃ śreṣṭhaṃ syād bījakarmaṇi // āk_1,10.8 // dvandvamelopaliptāyāṃ mūṣāyāṃ nikṣipetpriye / kṛṣṇasatvābhrasatvaṃ ca drāvayetsamaśulbakam // āk_1,10.9 // samitrapañcakaṃ tasminsiddhacūrṇaṃ muhurmuhuḥ / ghanāddaśaguṇaṃ kṣepyaṃ dhamedgāḍhaṃ varānane // āk_1,10.10 // ghanasatvāvaśiṣṭaṃ syāddhamanīyaṃ ca tāvatā / kālenedaṃ vyomasatvabījaṃ jāryaṃ rasāyane // āk_1,10.11 // samukhe pārade bījaṃ catuḥṣaṣṭyaṃśake kṣipet / taptakhalve'mlavargeṇa mardayed divasatrayam // āk_1,10.12 // taṃ sūtaṃ kacchape yantre sabiḍe jārayetpriye / tato dvātriṃśadaṃśaṃ ca ṣoḍaśāṃśaṃ rasasya tu // āk_1,10.13 // aṣṭamāṃśaṃ caturthāṃśaṃ dvyaṃśaṃ caiva samāṃśakam / pārade jārayedevaṃ kramādbījaṃ sureśvari // āk_1,10.14 // sūtamevaṃvidhaṃ vyomasatvaṃ bījasamaṃ priye / taptakhalve'mlavargeṇa mardayedekavāsaram // āk_1,10.15 // piṣṭiṃ pāradarājaṃ taṃ jambīrāntarvinikṣipet / dolāyantre'mlayukte taṃ vipacetsaptavāsaram // āk_1,10.16 // tamādāya baliṃ kṣiptvā siddhacūrṇena pārvati / tatastaṃ bhūdhare yantre pacellaghupuṭena ca // āk_1,10.17 // yāvatkaṭhinatāṃ yāti tāvatkāryaṃ muhurmuhuḥ / dolāpākaṃ siddhacūrṇalepaṃ bhūdharake puṭam // āk_1,10.18 // mṛtasañjīvanī nāmnā ghuṭikā sarvasiddhidā / vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet // āk_1,10.19 // hemnā suveṣṭitā samyagvalīpalitanāśinī / vaktrasthā mṛtyuhā varṣādviṣavigrahanāśinī // āk_1,10.20 // śuddhaṃ gandhaṃ karṣamātraṃ gavyaṃ kṣīraṃ palaṃ pibet / anena kramaṇenaiva sūtaḥ saṃkramate tanum // āk_1,10.21 // <2. divyā ghuṭikā> kāntamlecchamukhaṃ rūpyaṃ liptamūṣāntare samam / drāvayitvā siddhacūrṇaṃ kāntāddaśaguṇaṃ śanaiḥ // āk_1,10.22 // vahenmuhurmuhurdrāvyaṃ yāvatkānto'vaśiṣyate / kāntabījamidaṃ proktaṃ śreṣṭhaṃ jāryaṃ rasāyane // āk_1,10.23 // samukhe pārade cedaṃ bījaṃ cāryaṃ ca pūrvavat / catuḥṣaṣṭyaṃśakaṃ pūrvaṃ samāṃśaṃ taṃ krameṇa vai // āk_1,10.24 // evaṃvidhaṃ sūtarājaṃ kāntabījaṃ dvayaṃ samam / mardayettaptakhalve ca sāmlavarge dinatrayam // āk_1,10.25 // piṣṭībhūtaṃ ca jambīre kṣiptvāmlagaṇapūrite / dolāyantre pacetsamyagevam ā saptavārakam // āk_1,10.26 // tamādāya lihedbāhye siddhacūrṇena bhairavi / tato divyauṣadhairlipte saṃpuṭe bhūdhare pacet // āk_1,10.27 // yāvatkaṭhinatāṃ yāti tāvatkuryātkrameṇa ca / dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam // āk_1,10.28 // puṭe tau jārayed divyanāmnātha parameśvari / vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet // āk_1,10.29 // hemnā suveṣṭitaṃ dhāryaṃ valīpalitanāśanam / pūrvavatphaladā puṇyā dhāryā yatnena mānavaiḥ // āk_1,10.30 // pūrvavatkrāmaṇaṃ kāryaṃ dehe saṃkramate rasaḥ / <3. kāmeśvarī ghuṭikā> samukhe pārade vyomakāntabījaṃ ca mārayet // āk_1,10.31 // pratyekaṃ pāradasamaṃ pūrvavacca śanaiḥ śanaiḥ / catuḥṣaṣṭyaṃśakaṃ cādau samāṃśaṃ taṃ kramādrase // āk_1,10.32 // asya sūtasya tulyāṃśaṃ kāntabījābhrabījakam / taptakhalve'mlavargeṇa mardayedvāsaratrayam // āk_1,10.33 // piṣṭīkṛtaṃ ca jambīre kṣiptvā dolāgataṃ pacet / punarādāya tāṃ piṣṭiṃ siddhacūrṇena lepayet // āk_1,10.34 // divyauṣadhigaṇairlipte saṃpuṭe bhūdhare pacet / yadā kaṭhinatāṃ yāti dvidhā kuryātkrameṇa tu // āk_1,10.35 // dolāsvedaṃ cūrṇalepaṃ kṛtvā bhūdharapācanam / kāmeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā // āk_1,10.36 // pūrvavatkrāmaṇaṃ kāryaṃ rasendraḥ krāmate tanum / <4. hemasundarī ghuṭikā> svarṇaṃ rūpyaṃ mlecchamukhaṃ kāntasatvābhrasatvakam // āk_1,10.37 // dvandvamelopaliptāyāṃ mūṣāyāṃ tadvinikṣipet / tasmindrute siddhacūrṇaṃ svarṇāddaśaguṇaṃ kṣipet // āk_1,10.38 // yāvatsvarṇāvaśeṣaṃ syāttāvaddrāvyaṃ śanaiḥ śanaiḥ / hemabījam idaṃ khyātaṃ śreṣṭhaṃ rasarasāyane // āk_1,10.39 // samukhe pārade devi bījaṃ rasasamaṃ kramāt / jārayet pūrvavaddevi catuḥṣaṣṭyaṃśakādikam // āk_1,10.40 // etadrasaṃ hemabījaṃ samaṃ khalve ca tāpite / mardayed amlavargeṇa tryahāt piṣṭir bhavedrasaḥ // āk_1,10.41 // piṣṭiṃ jambīrajāṃ kṛtvā dolāyantre'mlapūrite / ṣaḍahaṃ pācayeddevi siddhacūrṇapralepanam // āk_1,10.42 // tathā saṃpuṭalepaṃ ca tathā bhūdharapācanam / yāvat kaṭhinatāṃ yāti tāvatkuryācca pūrvavat // āk_1,10.43 // iyaṃ tu ghuṭikā divyā vikhyātā hemasundarī / vaktrasthā siddhidā nḥṇāṃ jarāmṛtyuviṣāpahā // āk_1,10.44 // pūrvavat krāmaṇaṃ kāryaṃ sūtaḥ saṃkramate punaḥ / <5. madanasundarī ghuṭikā> mukhīkṛte rase vyomabījaṃ hāṭakabījakam // āk_1,10.45 // samaṃ samaṃ kramājjāryaṃ catuḥṣaṣṭyaṃśakādikam / ityevaṃ jāritaṃ sūtaṃ bījaṃ gaganarukmayoḥ // āk_1,10.46 // mardayet pāradasamaṃ taptakhalve'mlavargataḥ / tridinājjāyate piṣṭiḥ punar jambīragām kuru // āk_1,10.47 // dolāyantre'mlabharite pacettāṃ saptavāsaram / lepanaṃ siddhacūrṇasya tathā saṃpuṭalepanam // āk_1,10.48 // tathā bhūdharapākaśca yāvatkaṭhinatāṃ vrajet / siddhidā ghuṭikā hyeṣā nāmnā madanasundarī // āk_1,10.49 // āsyāntarasthitā kuryāt sarvasiddhīś cirāyuṣaḥ / vyālavyāghragajādīnāṃ rājñāṃ vaśyaṃ striyāmapi // āk_1,10.50 // pūrvavat krāmaṇaṃ kāryaṃ kāyam ākrāmate rasaḥ / <6. khecarī ghuṭikā> mukhīkṛte rase kāntahemabījaṃ samaṃ samam // āk_1,10.51 // rasonmite pṛthak jāryaṃ catuḥṣaṣṭyaṃśakādikam / itthaṃ jīrṇaṃ rasaṃ bījaṃ kāntahemno rasonmitam // āk_1,10.52 // pūrvavat piṣṭikāṃ kṛtvā dolāyantre ca pācanam / yāvat kaṭhinatāṃ yāti tāvat kāryaṃ muhurmuhuḥ // āk_1,10.53 // ghuṭikā jāyate nāmnā khecarī sarvasiddhidā / pūrvavat krāmaṇaṃ kāryaṃ sugandhaṃ gopayaḥ pibet // āk_1,10.54 // tena saṃkramate dehaṃ ghuṭikāntargato rasaḥ / <7. vajreśvarī ghuṭikā> samukhe pārade vyomakāntahemnāṃ samaṃ samam // āk_1,10.55 // bījaṃ pṛthakpṛthak jāryaṃ catuḥṣaṣṭyaṃśakādikam / itthaṃbhūtasya sūtasya samaṃ vyomādibījakam // āk_1,10.56 // trayaṃ tāpitakhalvena tryahamamlena mardayet / sa sūtaḥ piṣṭim āpnoti tāṃ piṣṭiṃ pūrvavatpriye // āk_1,10.57 // dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam / yāvatkaṭhinatāṃ yāti tāvatkāryam atandritaiḥ // āk_1,10.58 // vajreśvarīti ghuṭikā vaktrasthā sarvasiddhidā / pūrvavatkrāmaṇaṃ kāryaṃ gātraṃ vyāpnoti pāradaḥ // āk_1,10.59 // <8. mahāvajreśvarī ghuṭikā> śuddhaṃ svarṇaṃ vajrabhasma lohacūrṇābhrasatvakam / etaccatuḥsamaṃ nāgaṃ mūṣāyāṃ cāndhritaṃ dhamet // āk_1,10.60 // dvandvamelopaliptāyāṃ punarādāya taṃ priye / ekībhūtaṃ ca mūṣāyāṃ prakaṭaṃ ca dhametpunaḥ // āk_1,10.61 // dhautasattvaṃ mākṣikaṃ ca svalpaṃ svalpaṃ muhuḥ kṣipet / vajrahemāvaśeṣaṃ tu yāvatsyāt tata uddharet // āk_1,10.62 // etasmin vyomasatvāyaścūrṇanāgāṃśca pūrvavat / dvandvamelopaliptāyām andhrayitvā dṛḍhaṃ dhamet // āk_1,10.63 // ekībhūtaṃ samādāya mūṣāyāṃ prakaṭaṃ dhamet / hemavajrāvaśeṣaṃ syād yāvat tat punarāharet // āk_1,10.64 // vyomasatvam ayaścūrṇaṃ nāgaṃ vāhyaṃ punaḥ punaḥ / pūrvavat kramayogena mākṣikaṃ dhautasattvakam // āk_1,10.65 // muhuḥ kṣipya dhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam / vajrabījamidaṃ śreṣṭhaṃ jāryaṃ rasarasāyane // āk_1,10.66 // samukhe pārade jāryaṃ vajrabījaṃ rasonmitam / catuḥṣaṣṭyaṃśakādyaṃ ca kramāt saṃkrāmayet priye // āk_1,10.67 // itthaṃ jāritasūtasya samaṃ kuliśabījakam / taptakhalve'mlavargeṇa mardayed divasatrayam // āk_1,10.68 // sa piṣṭir jāyate sūtastāṃ piṣṭīṃ ca samāharet / dolāpākaḥ siddhacūrṇalepaḥ sampuṭabhūdharam // āk_1,10.69 // kurvīta pūrvavat sarvaṃ yāvat kaṭhinatāṃ vrajet / mahāvajreśvarī nāmnā ghuṭikā siddhidāyinī // āk_1,10.70 // vaktrasthā krāmaṇaṃ kāryaṃ pūrvavat krāmate rasaḥ / <9. vajrakhecarī ghuṭikā> mukhīkṛte rase vyomavajrabījaṃ rasonmitam // āk_1,10.71 // pṛthak pṛthak jāraṇīyaṃ catuḥṣaṣṭyaṃśakādikam / amuṣya jīrṇasūtasya samaṃ vajrābhrabījakam // āk_1,10.72 // taptakhalve'mlavargeṇa tridinaṃ mardayeddṛḍham / sa raso jāyate piṣṭistāṃ punaḥ pūrvavatpriye // āk_1,10.73 // dolāsvedaṃ siddhacūrṇalepaṃ bhūdharapācanam / yāvat kaṭhinatāṃ yati tāvad evaṃ muhurmuhuḥ // āk_1,10.74 // ghuṭikā jāyate divyā nāmneyaṃ vajrakhecarī / vaktrasthā siddhidā nṛṇāṃ pūrvavat krāmaṇaṃ priye // āk_1,10.75 // <10. kālavidhvaṃsinī ghuṭikā> mukhīkṛte rase kāntavajrabījaṃ rasonmitam / pṛthakpṛthag jāraṇīyaṃ catuḥṣaṣṭyaṃśakādikam // āk_1,10.76 // asya jīrṇasya sūtasya samaṃ kuliśakāntayoḥ / bījaṃ saṃtaptakhalve 'mlavarge mardyaṃ dinatrayam // āk_1,10.77 // piṣṭir bhavatyeṣa sūtaḥ piṣṭiṃ tāṃ punarāharet / dolāsvedaḥ siddhacūrṇalepaḥ saṃpuṭabhūdharam // āk_1,10.78 // yāvat kaṭhinatāṃ yāti tāvadevaṃ muhurmuhuḥ / kālavidhvaṃsinī nāmnā ghuṭikā jāyate śubhā // āk_1,10.79 // mukhasthā siddhidā divyā pūrvavat krāmaṇaṃ pibet / <11. gaganeśvarī ghuṭikā> mukhīkṛte sūtarāje vajrakāntābhrabījakam // āk_1,10.80 // pṛthakpṛthaksūtarāje catuḥṣaṣṭyaṃśakādikam / rasasya tasya sadṛśaṃ vajrabījābhrabījakam // āk_1,10.81 // taptakhalve'mlavargeṇa tryahāt piṣṭiḥ sumardanāt / dolāpākaḥ siddhacūrṇalepaḥ saṃpuṭabhūdharam // āk_1,10.82 // yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ / gaganeśvarīyaṃ ghuṭikā vaktrasthā sarvasiddhidā // āk_1,10.83 // pūrvavat krāmaṇaṃ kāryaṃ dehe krāmati sūtakaḥ / <12. vajraghaṇṭeśvarī ghuṭikā> mukhīkṛte sūtarāje bījaṃ vajrasuvarṇayoḥ // āk_1,10.84 // pṛthakpṛthaksamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam / asya sūtasya sadṛśaṃ hemno vajrasya bījakam // āk_1,10.85 // taptakhalve'mlavargeṇa tryahāt piṣṭir bhavedrasaḥ / tāṃ piṣṭiṃ punarādāya pūrvavat parikalpayet // āk_1,10.86 // dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam / yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ // āk_1,10.87 // vajraghaṇṭeśvarī hyeṣā ghuṭikā siddhidāyinī / mukhasthā siddhidā divyā pūrvoktaṃ krāmaṇaṃ pibet // āk_1,10.88 // <13. vajrabhairavī ghuṭikā> mukhīkṛte sūtarāje hemavajrābhrabījakam / pṛthakpṛthaksamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam // āk_1,10.89 // asya sūtasya sadṛśaṃ hemavajrābhrabījakam / mardayed amlavargeṇa taptakhalve dinatrayam // āk_1,10.90 // piṣṭirbhavet punastāṃ ca samādāya tataḥ priye / dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam // āk_1,10.91 // yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ / ghuṭikā jāyate divyā nāmneyaṃ vajrabhairavī // āk_1,10.92 // mukhasthitā siddhakarī krāmaṇaṃ pūrvavatpriye / <14. tripurabhairavī ghuṭikā> mukhīkṛte rase kāntavajrahāṭakabījakam // āk_1,10.93 // jāryaṃ pṛthaksūtasamaṃ catuḥṣaṣṭyaṃśakādikam / jīrṇasūtasamaṃ kāntavajrakāñcanabījakam // āk_1,10.94 // taptakhalve'mlavargeṇa mardayeddivasatrayam / jāyate pāradaḥ piṣṭiḥ pūrvavattāṃ samāharet // āk_1,10.95 // dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam / yāvat kaṭhinatām eti tāvatkāryaṃ muhurmuhuḥ // āk_1,10.96 // ghuṭikā jāyate divyā nāmnā tripurabhairavī / mukhasthā siddhidā hyeṣā pūrvavat krāmaṇaṃ priye // āk_1,10.97 // <15. mahābhairavī ghuṭikā> mukhīkṛte rase kāntavajrābhrasvarṇabījakam / pṛthaksūtasamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam // āk_1,10.98 // asya sūtasya jīrṇasya samaṃ vyomādibījakam / mardayed amlavargeṇa taptakhalve dinatrayam // āk_1,10.99 // piṣṭir bhavati sūtendrastāṃ piṣṭiṃ punarāharet / dolāpākaṃ siddhacūrṇalepaṃ saṃpuṭabhūdhare // āk_1,10.100 // yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ / nāmnā mahābhairavīyaṃ ghuṭikā sarvasiddhidā // āk_1,10.101 // dhārayenmukhamadhye tat pūrvavat krāmaṇaṃ pibet / triphalā musalī muṇḍī bhṛṅgarājaśca vākucī // āk_1,10.102 // nīlī kanyā kākamācī hayagandhā śatāvarī / uttarā vāruṇī devadālī citrā punarnavā // āk_1,10.103 // nirguṇḍī sahadevī ca rudantī gajakarṇikā / bhūtāvarātabhallātakākatuṇḍāmṛtālatāḥ // āk_1,10.104 // palāśaḥ kukkurūṭaśca dhātrīphalarasaḥ payaḥ / palāśabījakaṃ tailaṃ ghṛtaṃ madhu śivāmbu ca // āk_1,10.105 // bilvamajjā ca tailaṃ ca tailaṃ jyotiṣmatībhavam / etāni krāmaṇārhāṇi cauṣadhāni bhavanti hi // āk_1,10.106 // ete cāṣṭārdhagaditāḥ krāmaṇārthe prayogataḥ / rasabhasmaprayoge ca ghuṭikānāṃ rasāyane // āk_1,10.107 // priye pañcadaśānāṃ ca ghuṭikānāṃ phalaṃ śṛṇu / abhrabījena racitaghuṭikā rasasaṃyutā // āk_1,10.108 // mukhasthitā dvādaśābdaṃ sarvarogavināśanī / sa jīvedvatsaraśataṃ pumāṃśca parameśvari // āk_1,10.109 // kāntabījena racitā ghuṭikā rasasaṃyutā / āsyasthā sarvarogaghnī dvādaśābdaṃ varānane // āk_1,10.110 // dhātudārḍhyaprajananī sahasrāyuṣyadāyinī / kāntābhrabījaracitā rasayugghuṭikā śubhā // āk_1,10.111 // dvādaśābdaṃ mukhāntasthā jarāmayavināśinī / ayutāyuṣyadā divyā mahābalavivardhinī // āk_1,10.112 // hemabījayutā sūtaghuṭikā mukhamadhyagā / ā dvādaśābdaṃ dehasya valīpalitarogahā // āk_1,10.113 // āyuṣyapradā puṇyā nāgāyutabalapradā / hemābhrabījaghaṭitā ghuṭikā yuktapāradā // āk_1,10.114 // vaktrāsthitārkasaṃkhyābdaṃ daśalakṣābdajīvadā / divyabuddhiprajananī divyasatvapradāyinī // āk_1,10.115 // kāntakāñcanabījābhyāṃ sasūtā ghuṭikā kṛtā / dvādaśābdaṃ mukhāntā koṭyāyuṣyavivardhinī // āk_1,10.116 // mahātejaḥprajananī bilanidhyādidarśinī / kāntābhrahemaghaṭitā ghuṭikā rasasaṃyutā // āk_1,10.117 // mukhasthā dvādaśābdāntād daśakoṭyabdajīvadā / hālāhalādisaṃvartakhecaratvapradāyinī // āk_1,10.118 // nirmuktavajrabījena rasayugghuṭikā śubhā / mukhasthā dvādaśābdāntaṃ sarvalokagatipradā // āk_1,10.119 // yāvadbhūmiḥ sthiratarā tāvadāyuḥpravardhinī / taruṇaḥ sarvadā kāmaḥ kāntānāṃ suratakṣamaḥ // āk_1,10.120 // vajrābhrabījaracitā ghuṭikā rasagarbhitā / ghuṭikā rasasaṃkhyābdaṃ mukhasthā sarvasiddhidā // āk_1,10.121 // brahmāyuṣyapradā puṃsāṃ jagat sṛṣṭuṃ kramāt prabhuḥ / pūjyate brahmavaddevair vedavedāṅgapāragaḥ // āk_1,10.122 // sarasvatyā ca sāvitryā sevyate sarvalokagaḥ / aṣṭābhiḥ siddhibhir yukto hyaṇimādibhir īśvari // āk_1,10.123 // vajrakāñcanabījena sasūtā ghuṭikā kṛtā / mukhasthā dvādaśābdāntaṃ viṣṇvāyuṣyapradā nṛṇām // āk_1,10.124 // sa ca viṣṇutvamāpnoti viṣṇuvat pālituṃ kṣamaḥ / sevyate sanakādyaiśca śriyā yukto mahābalaḥ // āk_1,10.125 // svecchāgatir mahendrādyair nirjaraiḥ sevyate sadā / hemābhravajrabījena racitā ghuṭikā priye // āk_1,10.126 // sapāradā mukhāntaḥsthā dvādaśābdaṃ varānane / rudrāyuṣpradā nḥṇāṃ rudratvaṃ sā dadāti hi // āk_1,10.127 // saṃhartā rudravallokaṃ viṣṇvindrādyaiśca sevyate / aṇimādyaiśca sahitaḥ sarvajñaḥ sarvalokagaḥ // āk_1,10.128 // sevyate pramathaśreṣṭhair divyaśaktyā samanvitaḥ / yogīndrair dhyāyate dhīro mahātejā mahābalaḥ // āk_1,10.129 // kāntakāñcanavajrāṇāṃ bījaiḥ sūtayutā kṛtā / ghuṭikā bhānusaṃkhyābdaṃ mukhasthā siddhidā nṛṇām // āk_1,10.130 // īśvarāyuṣyamāpnoti khecaratvaṃ ca mānavaḥ / tirodhatte svayaṃ lokādbrahmendrādyabhivanditaḥ // āk_1,10.131 // koṭisūryapratīkāśo mahāmārutasattvavān / mahākalpāntakāle'pi vināśaṃ na vrajeddhruvam // āk_1,10.132 // yogakrīḍānuṣaktātmā dhyāyate yogavittamaiḥ / kāntābhrahemavajrāṇāṃ kṛtā bījai rasātmikā // āk_1,10.133 // ghuṭikā ravisaṃkhyābdavaktrasthā yasya bhairavi / sadāśivāyuḥ sa bhavet sarvānugrāhakaḥ prabhuḥ // āk_1,10.134 // sadāśivatvam āpnoti devānāmadhipastathā / vahnau vahnir jale vāri mārute mārutātmakaḥ // āk_1,10.135 // pṛthivyāṃ pṛthivīrūpaḥ śūnye śūnyātmako bhavet / tasyākṣiṇīnduvahnyarkā brahmendrādyāśca sevakāḥ // āk_1,10.136 // gāyakā nāradādyāśca nartakyaścāpsaro'ṅganāḥ / tadājñayaiva brahmendrāḥ sṛṣṭisthitivināśakāḥ // āk_1,10.137 // saccidānandakaḥ śaktaḥ sarvagaḥ sarvavicchivaḥ / parāśaktiyutaḥ puṇyo nirmāyo niṣkalaḥ param // āk_1,10.138 // evaṃ guṇāḥ prakathitā ghuṭikānāṃ mayā priye / śastrastambhakaraścāsāṃ sarvāsām api vidyate // āk_1,10.139 // rasāyanasya sarvasya siddhido'yaṃ maheśvari / vakṣyate mantrarājo'yaṃ sarvasiddhipradāyakaḥ // āk_1,10.140 // aiṃ hrīṃ śrīṃ klīṃ sauḥ amṛteśvarabhairava amṛtaṃ kuru amṛteśvarabhairavāya huṃ / sauḥ klīṃ śrīṃ hrīṃ aiṃ huṃ phaṭ svāhā / sauḥ klīṃ śrīṃ hrīṃ aiṃ / pumānanena mantreṇa śīghraṃ siddhimavāpnuyāt // āk_1,10.141 // āk, 1, 11 śrībhairavī / devadeva mahādeva kathitāni tvayādhunā / rasāyanāni divyāni siddhidāni maheśvara // āk_1,11.1 // cirakālena dehānāṃ kalpānāṃ siddhidāni hi / sadyaḥ siddhiryathā deva jāyate parameśvara // āk_1,11.2 // tadbrūhi nyūnābhyadhikahīnakṣīṇāṅginām api / atha gadgadamūkānāṃ kubjānāmatha kuṣṭhinām // āk_1,11.3 // andhapaṅgvabalānāṃ ca jarājarjaritātmanām / sadā rogārtaṣaṇḍānāṃ kṛśānāṃ bhrāntacetasām // āk_1,11.4 // bhūtapretapiśācāpasmāronmattayujāmapi / pramādājjīvaśeṣāṇāṃ dehasiddhipradaṃ nṛṇām // āk_1,11.5 // śrībhairavaḥ / śrutvā tadbhairavīvākyaṃ sādhu pṛṣṭaṃ tvayā priye / tathāvidhāṃ pravakṣyāmi dehasiddhiṃ varānane // āk_1,11.6 // pañcabhūtātmikāḥ pañca kartavyā ghuṭikāḥ priye / jīvātmikā bhavetṣaṣṭhī ghuṭikā piṇḍakoṣṭayuk // āk_1,11.7 // kāle tu yā kanyā kuryātsaṃbhogamāyatam / tadvarāṅgasthitaṃ raktaṃ śuklaṃ syādvyomasatvakam // āk_1,11.8 // tasyāḥ sadyaḥ prasūtasya viṣṭhā putrasya mārutam / tattvaṃ syātkevalaṃ tasyā rajastejātmasattvakam // āk_1,11.9 // tadapatyasya rudhiraṃ jalatattvaṃ prakīrtitam / tatsūtasya vapuḥ sarvaṃ pārthivaṃ tattvamucyate // āk_1,11.10 // sūtasevakaśuklaṃ ca jīvatattvaṃ bhavetpriye / koṭivedhakaraṃ sūtaṃ karṣaṃ karṣaṃ niyojayet // āk_1,11.11 // ekaikatattvamadhye tu prasekaṃ tāni mardayet / teṣāṃ ca golakānkṛtvā ṣaḍrasaṃ sthāpayetpṛthak // āk_1,11.12 // nṛmānamunnataṃ kāyamāyāmaṃ tu tadardhakam / kaṭāhaṃ tāmraghaṭitaṃ piṇḍasthaulyaṃ ṣaḍaṅgulam // āk_1,11.13 // caturmukhamayaṃ koṣṭhaṃ tasyopari kaṭāhakam / dhārayenniścalaṃ samyaktadantaḥ pūrayetpriye // āk_1,11.14 // goghṛtaṃ ca mahātailaṃ samabhāgamidaṃ dvayam / arcayeddaśadikpālān yoginīśca kumārikām // āk_1,11.15 // śrīguruṃ siddhacakraṃ ca bhairavaṃ bhairavīṃ tathā / gaṇādhipaṃ kṣetrapālaṃ nijeṣṭadaivataṃ tathā // āk_1,11.16 // navagrahāgniviprāṃśca daivajñān bhiṣaguttamān / tathāntarāyakartḥṃśca bhūtapretapiśācakān // āk_1,11.17 // yakṣarākṣasagandharvānmantrajñānsvajanānapi / tarpayenmadyamāṃsaiśca vastrabhūṣaṇakāñcanaiḥ // āk_1,11.18 // tattatpriyakarair divyairbaliṃ dikṣu vinikṣipet / caturbhirvaṅkanālaiśca dhamayetkhadirāgninā // āk_1,11.19 // phenahīnam adhūmaṃ ca saṃtaptaṃ ca yadā bhavet / śrīguruṃ nijadevaṃ ca candrasūryāgnitārakāḥ // āk_1,11.20 // bhuvanāni namaskṛtya kaṭāhe nikṣipettanum / jñātvā samyagdrutaṃ dehaṃ pārthivākhyaṃ rasaṃ kṣipet // āk_1,11.21 // dhamedgāḍhaṃ prayatnena tatkalkaṃ ca yadā bhavet / tato 'ptattvākhyarasakaṃ nikṣiped raktatāṃ nayet // āk_1,11.22 // tejastattvarasaṃ paścātkṣipettanmāṃsatāṃ vrajet / nikṣipedvāyutattvākhyaṃ rasaṃ tatra vinikṣipet // āk_1,11.23 // śubhravarṇatvamāpnoti tataścākāśatattvakam / nikṣipejjīvatattvākhyaṃ rasatattvaṃ ca pārvati // āk_1,11.24 // rasaṃ kṣipettvandhritasya svarṇasya tatsamaṃ bhavet / sajīvo jāyate siddho huṃkāratrayam uccaret // āk_1,11.25 // yathodito bhānubimbo mahābuddhiparākramaḥ / mahāvapurmahātejā nāgāyutamahābalaḥ // āk_1,11.26 // manmathopamarūpāḍhyo vācā vāgīśvarīsamaḥ / buddhyā jīvasamaḥ śrīmānviṣṇuvaddhanadopamaḥ // āk_1,11.27 // tyāge roṣe ca kālāgnirgāmbhīryeṇa mahodadhiḥ / sraṣṭā hartā ca goptā ca sarvānugrāhakaḥ prabhuḥ // āk_1,11.28 // divyadṛṣṭir vajradehaḥ sa sākṣādbhairavastvayam / ardhayojanavistīrṇahemakiṅkiṇimaṇḍitam // āk_1,11.29 // caladbhramarasaśobhaṃ nānāmāṇikyamaṇḍitam / hemamālāpariṣvaktaṃ ghaṇṭānādamanoharam // āk_1,11.30 // divyadīptamahānādiśaṅkhakāhalasaṃkulam / vīṇāveṇumṛdaṅgādyair vāditrair murajaiḥ samam // āk_1,11.31 // tālairbahuvidhaiścānyairdivyaghoṣaiḥ samākulam / gāyatkinnaragandharvaistathā kiṃpuruṣairyutam // āk_1,11.32 // lasanmāṇikyakeyūrahārakaṅkaṇamudrakāḥ / kācanūpurasaṃyuktā divyābharaṇabhūṣitāḥ // āk_1,11.33 // divyamālāpariṣkārā divyagandhānulepanāḥ / divyāmbarāścārurūpā mattamanmathavihvalāḥ // āk_1,11.34 // divyāṅganāstadā cainaṃ samāśritya bruvanti ca / kiṃ karma siddhasaṃkhedās tvādeśo deva dīyatām // āk_1,11.35 // upāsate siddhakanyāḥ paraḥ śatasahasrakam / yatra yāsyati tatraiva cānuyāmo vayaṃ vṛtāḥ // āk_1,11.36 // divyālayāṃśca vividhānhemamāṇikyamaṇḍitān / divyāni snānapānāni svīkurvāṇo muhurmuhuḥ // āk_1,11.37 // vajryādisarvalokeṣu svecchayā viharatyasau / pūjyate devasiddhaughaiḥ yathāyaṃ bhairavastathā // āk_1,11.38 // bhuñjānaḥ sarvabhogāṃśca kṣutpipāsāvivarjitaḥ / yoginīśatasāhasraṃ bhoktā saṃcintayan sukham // āk_1,11.39 // mahākalpāntakāle'pi prakṣīṇe'sminvarānane / līyate parame vyomni līyante yatra devatāḥ // āk_1,11.40 // bhūtakālāntako nāma rasasyāsya prabhāvataḥ / abhedyo 'yam akhaṇḍyaśca tvadāhyo bhavati priye // āk_1,11.41 // rasāyanasya sarvasya siddhido'yaṃ maheśvari / vakṣyate mantrarājo'yaṃ rasasiddhipradāyakaḥ // āk_1,11.42 // aiṃ hrīṃ śrīṃ klīṃ sauḥ śrībhairava // āk_1,11.43 // āk, 1, 12 <śrīśaile siddhilābhaḥ> śrībhairavī / śrīśaile vividhā siddhiḥ sadyaḥ pratyayakāriṇī / sulabhā śrūyate deva tāṃ brūhi vividhāṃ prabho // āk_1,12.1 // śrībhairavaḥ / vakṣyāmi śṛṇu tatsarvaṃ sadyaḥ siddhikaraṃ priye / kailāsānmandarānmerorvindhyādreśca himālayāt // āk_1,12.2 // mahendrānmalayādreśca sahyādṛśyagirerapi / śreṣṭhaḥ śrīparvato divyaḥ siddhiyogīndrasevitaḥ // āk_1,12.3 // tatra tīrthāni sarvāṇi sarāṃsi saritaḥ priye / siddhipradāni liṅgāni latāpāṣāṇapādapāḥ // āk_1,12.4 // mṛttikākandatoyāni patrapuṣpaphalāni ca / evamādīni vidyante sarvasiddhikarāṇi ca // āk_1,12.5 // śrīparvato'hamīśāni tvahaṃ sākṣātsa parvataḥ / sthāvaraṃ māmakaṃ rūpaṃ viddhi taṃ surasevitam // āk_1,12.6 // asminyadasti nānyatra yadanyatra sthitaṃ ca tat / divyaliṅgasparśanīyaṃ jyotirliṅgamanāmayam // āk_1,12.7 // śrīmallikārjunamiti prakhyātaṃ parameśvari / vāmapārśve'sya liṅgasya ghaṇṭāsiddheśvaraḥ sthitaḥ // āk_1,12.8 // ghaṇṭā vilambate dvāre tīrthakuṇḍaṃ ca vidyate / upoṣitaistribhiḥ kāryaṃ jāgarūkairatandritaiḥ // āk_1,12.9 // niśi kṛṣṇacaturdaśyāmajasraṃ snāpayecchivam / ekaḥ samānayettoyaṃ kuṇḍasthamaparaḥ priye // āk_1,12.10 // ghaṇṭāṃ ninādayedanyaścaturyāmāvadhi priye / ghaṇṭāsiddheśvarastuṣṭo dadyāttebhyo'pi khe gatim // āk_1,12.11 // ghaṇṭāsiddheśvarasyāsya dakṣiṇe nikhanetpriye / jānudaghnaṃ tu tatraiva dṛśyate rocanaprabhā // āk_1,12.12 // mṛttikā tāṃ samāhṛtya karṣamātraṃ pibetpriye / kṣīrayuktāṃ ca saptāhaṃ sa sākṣādamaro bhavet // āk_1,12.13 // śrīgirīśasya purato gajākārā mahāśilā / sravatyeva divārātraṃ divyagandhaṃ suguggulum // āk_1,12.14 // taṃ gṛhṇīyātpalāśasya darvyālābukapātrake / prakṣipedgandhakayutaṃ bhakṣayetkarṣamātrakam // āk_1,12.15 // pratyahaṃ māsaparyantaṃ tataḥ siddhimavāpnuyāt / sadānando yuvā dhīro jīvedācandratārakam // āk_1,12.16 // vidrute mlecchavadane gugguluṃ taṃ vinikṣipet / koṭimaṃśaṃ tatastāmraṃ divyaṃ bhavati kāñcanam // āk_1,12.17 // mallikārjunadevasya candravāpyasti paścime / vaiśākhapūrṇimāyāṃ tu sādhayetsādhakottamaḥ // āk_1,12.18 // nirbhayo nirvikalpaśca vasaṃstoyasamīpataḥ / japenmṛtyuñjayaṃ mantraṃ rātrau vāsovivarjitaḥ // āk_1,12.19 // niśīthe candrasalilaṃ candraspṛṣṭaṃ bhavedyadā / tattīrthacchidradeśe ca svāñjaliṃ prakṣipedataḥ // āk_1,12.20 // spṛṣṭvā candro yadā gacchettadā tattoyamāharet / pibecca sahasā dhīro jīvedācandratārakam // āk_1,12.21 // vajrakāyaḥ saumyarūpaḥ śāntātmā sa bhavennaraḥ / pūrvadvāre śrīgirestu vidyate tripurāntakaḥ // āk_1,12.22 // devasya nikaṭe deśe cottare tintriṇītaruḥ / dṛśyate tatra mūle tu svayaṃ śrībhairavaḥ prabhuḥ // āk_1,12.23 // nṛmātrāṃ nikhanedbhūmiṃ tadagre dṛśyate tadā / taptakuṇḍaṃ nīlajalaṃ divyasiddhipradāyakam // āk_1,12.24 // tattintriṇīkapatrāṇi vastre baddhvā vinikṣipet / kuṇḍe tasmiṃstadā tāni sthūlamīnā bhavanti ca // āk_1,12.25 // gṛhītvā tintriṇīkāṣṭhaiḥ pacedevaṃ kramātsudhīḥ / teṣāṃ śiraḥkaṇṭakāni khāni ca vivarjayet // āk_1,12.26 // bhakṣayeccheṣamakhilaṃ sādhakaḥ siddhikāṅkṣayā / kṣaṇamātraṃ bhavenmūrcchā tena paścādvibudhyate // āk_1,12.27 // vasudhāyāṃ bilaṃ paśyejjīveddivyāyutābdakam / paścime tripurāntasya gavyūtidvayamātrake // āk_1,12.28 // maṇipalliriti grāmastasya paścimabhāgataḥ / vidyate kaścana giristatpaścādekavāṭakam // āk_1,12.29 // dṛśyate praviśettatra pūrvāsyaśca tato vrajet / dakṣiṇābhimukhaḥ paścād daśacāpāntamātrakam // āk_1,12.30 // tatra cāmraphalākārān pāṣāṇāñjvalanaprabhān / gṛhītvā bandhayedvastre tadvastraṃ raktatāṃ vrajet // āk_1,12.31 // pāṣāṇayuktaṃ tadvastraṃ kṣīramadhye vinikṣipet / tataḥ kṣīraṃ raktavarṇaṃ syāt pibet sādhakottamaḥ // āk_1,12.32 // saptāhājjāyate siddhirvajrakāyo mahābalaḥ / jīved ācandratāraṃ ca ā kalpamavilpakam // āk_1,12.33 // tripurāntasyodagbhāge kokilābilam uttamam / jagatprakāśaṃ tatrāste kṛtvā dehaviśodhanam // āk_1,12.34 // sādhako vamanādyaiśca tadbilaṃ praviśetsudhīḥ / daśacāpāvadhistatra pāṣāṇāḥ kokilopamāḥ // āk_1,12.35 // santi gṛhītvā tatpṛṣṭhe tilāḥ kṣiptāḥ sphuṭanti ca / ityetatpratyayaṃ dṛṣṭvā tāśca ghṛṣya parasparam // āk_1,12.36 // dugdhāntaḥ prakṣipettāṃśca tatkṣīraṃ kṛṣṇatāṃ vrajet / tatkṣīraṃ māsamātraṃ ca pibeddivyatanurbhavet // āk_1,12.37 // brahmaṇastridinaṃ jīvedvalīpalitavarjitaḥ / vege samīrasadṛśaśchidraṃ paśyati bhūtale // āk_1,12.38 // tripurāntasya pūrvasyāṃ diśi yojanamātrake / asti svargapurīnātho devastasyāgrataḥ khanet // āk_1,12.39 // jānumātraṃ ca vasudhāṃ tatra sarpaphaṇopamāḥ / sparśasaṃjñāstu pāṣāṇā nirgacchanti varānane // āk_1,12.40 // tripurāntakadevasya paścime'rdhārdhayojane / asti divyabiladvāraṃ tatra cāpatrayāntaram // āk_1,12.41 // vrajetkharjūravṛkṣo'sti kṛṣṇavarṇaḥ phalānvitaḥ / tatphalānāṃ rasaṃ pītvā tena mūrcchā bhavetkṣaṇam // āk_1,12.42 // prabuddho'sau bhavetsiddho jīved ā candrabhāskaram / śrīgirer dakṣiṇadvāre vajreśvarasureśvarau // āk_1,12.43 // tiṣṭhato nikhanedbhūmiṃ tatra śrīphalasannibhāḥ / pāṣāṇāḥ sparśabhedāḥ syuḥ saṃgrāhyāste sureśvari // āk_1,12.44 // tatra rāmeśvarākhyo'sti nikhanettasya sannidhau / rudrākṣākārapāṣāṇāḥ sparśabhedā bhavanti te // āk_1,12.45 // <āvartaka> jyotiḥsiddhavaṭasthāne dakṣiṇe caikapādapaḥ / tiṣṭhatyāvartako nāma tadāsanne tu paścime // āk_1,12.46 // parvato vidyate tatra khanettālaphalopamāḥ / pāṣāṇāstāndhamedgāḍhaṃ tat sarvaṃ kāñcanaṃ bhavet // āk_1,12.47 // tasyaiva dakṣiṇe dvāre vidyate kuṇḍaleśvaraḥ / tannikṛṣṭe jānumātraṃ khanedbhūmiṃ samuddharet // āk_1,12.48 // raktābhāḥ śrīphalākārāḥ pāṣāṇāḥ sparśavedhakāḥ / puruṣeśvaradevasya samīpe kuṇḍamasti hi // āk_1,12.49 // guñjāriḍḍhau ca vidyete vṛkṣau tatpattram aśnīyāt / saptāhājjāyate siddho jarāmaraṇavarjitaḥ // āk_1,12.50 // tatra hastiśilā dakṣe khaneddhastapramāṇataḥ / tatra jambūphalākārā grāhyāste sparśasaṃjñakāḥ // āk_1,12.51 // khyātā hastiśironāmnā khyātā hastiśileti sā / ekayojanamātre tu tasyā dakṣiṇabhāgataḥ // āk_1,12.52 // śivarūpaṃ śivaproktaṃ chāyāchattraṃ tu vidyate / vartulaṃ śatahastaṃ tu chidraṃ tasyāpyadho vrajet // āk_1,12.53 // na kaiściddṛśyate so'pi siddho bhavati tatkṣaṇāt / yadṛcchayā rudratulyaḥ krīḍatyeva jagattraye // āk_1,12.54 // siddhyaṣṭakaṃ sādhayedvā sarvasiddhipradāyakaḥ / kāntābhrasatvakanakasūtāḥ kramaguṇottarāḥ // āk_1,12.55 // amlena mardayedgāḍhaṃ golaṃ kṛtvā tu veṣṭayet / tadgolaṃ dīrghavaṃśāgre baddhvā śrīkālikāmanum // āk_1,12.56 // japenniveśayettatra chāyāchattreṇa tena ca / vaṃśāgrabaddhagolāntarjāyate ghuṭikā śubhā // āk_1,12.57 // vaktrāntardhārayettāṃ tu tatkṣaṇātkhecaro bhavet / śilāṃ tālaṃ vastrabaddhaṃ kṛtvā vaṃśāgraveṣṭitam // āk_1,12.58 // chāyāchattre nivasyaitattābhyāṃ netre samañjayet / nidhiṃ paśyati bhūmisthaṃ nātra kāryā vicāraṇā // āk_1,12.59 // vaṃśāgrabaddhakhaḍgaṃ ca chāyāchattre vinikṣipet / mantrayetkālikāmantraṃ taṃ khaḍgaṃ dhārayet kare // āk_1,12.60 // trailokyavijayī dhīro bhavedvīro jagattraye / vaṃśāgre rocanaṃ baddhvā chāyāchattre niveśayet // āk_1,12.61 // lalāṭe tilakaṃ tena kṛtvā lokaṃ vaśaṃ nayet / srotoñjanāñjane tadvacchāyācchatre niveśayet // āk_1,12.62 // tenāñjanenāñjito'sau devairapi na dṛśyate / pāduke pūrvavadbaddhvā chāyācchatre nidhāpayet // āk_1,12.63 // pādābhyāṃ pāduke dhṛtvā yatra yatrābhivāñchati / prayātuṃ tatra tatraiva nayatastaṃ ca pāduke // āk_1,12.64 // pūrvavad raktavastraṃ ca chāyācchatre niveśayet / āveṣṭayettaṃ ca paṭamadṛśyo bhavati kṣaṇāt // āk_1,12.65 // samujjhite paṭe paścāddṛśyate'sau na saṃśayaḥ / kāntaṃ vyoma hema sūtamekīkṛtya vimardayet // āk_1,12.66 // golībhūtaṃ tu vastreṇa vaṃśāgre bandhayetsudhīḥ / chāyācchatre sthāpayettatkālīmantreṇa mantrayet // āk_1,12.67 // sparśavedhī bhavedetatsatyaṃ satyaṃ varānane / śrīśailapaścimadvāre devo brahmeśvaraḥ sthitaḥ // āk_1,12.68 // durgā devī ca tatrasthā sopānaṃ navamaṃ ca yat / tuṅgabhadrāyāṃ ca nadyāṃ tato brahmeśvarasya ca // āk_1,12.69 // dvāradeśe mudgavarṇaṃ catvāraḥ sparśakā amī / ciñcāvanaṃ ca nairṛtye sthitaṃ brahmeśvarasya hi // āk_1,12.70 // kuṇḍaṃ ca vidyate tatra ciñcādhaścaṇḍikā sthitā / ekapādena satataṃ tacciñcāphalam āharet // āk_1,12.71 // vastreṇa bandhayetkuṇḍe kṣiptvā snānaṃ samācaret / snānānte tāni gṛhṇīyāttāvanmatsyā bhavanti hi // āk_1,12.72 // tadindhanaiḥ pacettāśca hyasthipucchaśirastyajet / dadyāddevāyaikam aṃśam atithīnāṃ dvitīyakam // āk_1,12.73 // tṛtīyāṃśaṃ svayaṃ bhakṣenmūrchito bhavati kṣaṇāt / divyo bhavati siddho'yaṃ bilaṃ paśyati bhūtale // āk_1,12.74 // jarāmaraṇanirmukto hyabadhyo nirjarairapi / alampurottare grāmo vidyate bhīmapādukaḥ // āk_1,12.75 // pārśve tu tasya grāmasya hastamātraṃ dharāṃ khanet / pāṣāṇā hi phaṇākārāḥ sparśasaṃjñā bhavanti te // āk_1,12.76 // yogīśvarīti devyasti tatrālaṃpuradevatā / tasyāgrato ramyaguhā tasyā madhye khanedbhuvam // āk_1,12.77 // pāṣāṇā bhedasaṃkāśā grāhyā mārjālaviṣṭhayā / saṃmiśrya nikṣipedvaṅge drute tattāratāṃ vrajet // āk_1,12.78 // madhvājyābhyāṃ pibettāṃśca pāṣāṇānsādhakottamaḥ / divyo bhavati siddho'yaṃ valīpalitamṛtyujit // āk_1,12.79 // śrīparvatottaradvāre devo nāmnā maheśvaraḥ / tiṣṭhati bhramarāmraśca tatra tatphalamāharet // āk_1,12.80 // sphoṭayecca tadantasthā niryānti bhramarāstathā / sajīvā atha tānsarvānbhramarāṃstānvivarjayet // āk_1,12.81 // tatphalāni pacetkṣāre yāvacchakyaṃ payaḥ pibet / kṣaṇaṃ mūrcchā bhavettena mūrcchānte ca payaḥ pibet // āk_1,12.82 // evaṃ kuryātprayatnena caikaviṃśativāsaram / tena vajraśarīraḥ syādvalīpalitavarjitaḥ // āk_1,12.83 // vedavedāṅgatattvajño jīvedādityatārakam / tarasā vāyunā tulyastatkṣaṇādbhavati priye // āk_1,12.84 // tadāmrasya phalenaiva tyaktabhramarakena ca / vaṅgasya palasāhasraṃ drāvitaṃ rajataṃ bhavet // āk_1,12.85 // randhramāpādayedāmraphale bhṛṅgaṃ vivarjayet / tanmadhye nikṣipetsūtaṃ karṣaṃ kṛṣṇābhrasatvakam // āk_1,12.86 // nirudhya vaktraṃ samṛdā gomayena ca lepayet / chāyāyāṃ śoṣayetkāṣṭhaistadīyaiḥ praharaṃ pacet // āk_1,12.87 // svabhāvaśītalaṃ kṛtvā vaktrasthāṃ kārayetsudhīḥ / khecaratvamavāpnoti valīpalitavarjitaḥ // āk_1,12.88 // jīveccandrārkaparyantaṃ vāgmitvaṃ brahmaṇā samam / sūtaṃ kṛṣṇābhrasatvaṃ cāmraphale pūrvavatkṣipet // āk_1,12.89 // pralipya gośakṛnmṛdbhyāṃ puṭedāraṇyakopalaiḥ / svaśītaṃ pāradaṃ grāhyaṃ madhusarpirbhir yutaṃ lihet // āk_1,12.90 // guñjāmātraṃ ca māsāntaṃ bālo bhavati mānavaḥ / navanāgopamaḥ satve jīved brahmaikavāsaram // āk_1,12.91 // uttare śrīgirīśasya vidyate śuklaparvate / pañcopacāraiḥ sampūjya triṣu lokeṣu viśrutaḥ // āk_1,12.92 // oṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaḥ / paśyetpaścimadigbhāgam antarikṣe vimānakam // āk_1,12.93 // divyaṃ hyanekaruciraṃ sadyaḥ pratyayakārakam / tataḥ paścimadigbhāge vrajettīrtvā mahānadīm // āk_1,12.94 // dṛśyate ca guhā tatra praviśetpaścimānanaḥ / triyojanaṃ vrajettatra vibhīr eko 'vikalpakaḥ // āk_1,12.95 // kadalīkānanaṃ tatra dṛśyate pañcayojanam / acchodapūrṇā sarasī tanmadhye bhadrapīṭhakam // āk_1,12.96 // tatpīṭhaṃ tu mahaddivyaṃ paśyetsphaṭikasannibham / uccārayenmantramimaṃ daṇḍavatpraṇatiṃ bhajet // āk_1,12.97 // oṃ hrīṃ vidyāvāgīśvarādhipataye hrīṃ oṃ svāhā / tatra snātvā japenmantraṃ lakṣamekaṃ varānane / kandamūlāśano vā yatheṣṭaṃ sādhakaḥ priye // āk_1,12.98 // siṃhāsanāntare devaṃ paśyetsphaṭikasannibham / caturbhujaṃ triṇetraṃ ca viśadendukalādharam // āk_1,12.99 // nīlagrīvaṃ nāgabhūṣaṃ paraśvathamṛgāyudham / varābhayaṃ vareṇyaṃ taṃ viśiṣṭavibudhārcitam // āk_1,12.100 // namaskuryācca sāṣṭāṅgaṃ mantraiḥ stotrair muhurmuhuḥ / tataḥ prasannaḥ sa śivo varaṃ datte yathepsitam // āk_1,12.101 // śatamāyatanaṃ tatra kūpaṃ navaśataṃ yathā / ārāmāścāpi tāvanti nandanāni vanāni ca // āk_1,12.102 // vāpyo navaśataṃ santi vivaraṃ caiva tatsamam / kalpavṛkṣāśca tāvanti ete sarve'pi siddhidāḥ // āk_1,12.103 // tatrāste mohalī nāmnā prathitā yakṣiṇīṣṭadā / brūte sā dehi me bhuktiṃ siddhiṃ tvaṃ yadi vāñchasi // āk_1,12.104 // devi dāsyāmyahaṃ bhuktiṃ vaktavyamiha cāmunā / kandamūlaṃ phalaṃ tasyai pāyasaṃ vā samarpayet // āk_1,12.105 // sā yakṣiṇī punarvakti yāvadbhuñje sutaṃ mama / dhārayer vakṣasā tāvadvaraṃ dāsyāmi te mahat // āk_1,12.106 // visṛjestvaṃ yadi tadā bhavantaṃ hanmi nirdayā / evaṃ gatabhayaś cīraḥ kuryāccet siddhibhāgbhavet // āk_1,12.107 // vrajedudīcīdigbhāge tatsaro yojanārdhake / tatrāste candanaṃ divyaṃ puṣpapūrṇaṃ maheśvari // āk_1,12.108 // tatpuṣpāghrāṇamātreṇa kṣutpipāsā na bādhate / bhakṣayedathavā tasya phalamekaṃ yathocitam // āk_1,12.109 // vajrakāyo bhavettasya bhakṣaṇādeva mānavaḥ / sarodakṣiṇadigbhāge gacchedyojanapādakam // āk_1,12.110 // nandanaṃ dṛśyate tatra dāḍimīvṛkṣasaṃkulam / tatphalaṃ bhakṣayedyastu jīvedyugasahasrakam // āk_1,12.111 // tasyaiva sarasaḥ pūrvabhāge krośārdhamātrakam / gaccheddhātrīphalair yuktaṃ vidyate nandanaṃ vanam // āk_1,12.112 // aśnīyāttatphalaṃ dhīro jīvetsaṃvartakatrayam / sarasastasya bhāge ca paścime yojanaṃ vrajet // āk_1,12.113 // tatra śrīphalasampūrṇaṃ nandanaṃ vidyate vanam / adyate tatphalaṃ yena jīvaty ācandratārakam // āk_1,12.114 // tatraiva nandanavane liṅgaṃ syānnīlavarṇakam / tasyodagdvāramārgeṇa viśennāgo mahābalaḥ // āk_1,12.115 // tatra saptaphaṇopetastūgrabhītikaro mahān / evaṃvidhaṃ mahānāgaṃ huṃhuṃkāraṃ vadanmuhuḥ // āk_1,12.116 // namaskuryātprayatnena sādhakaḥ siddhikāṅkṣayā / vadatyevaṃ mahānāgas tvadṛśyatvaṃ dadāmi te // āk_1,12.117 // yāhi svaṃ paścimadvāraṃ divyā kanyāsti tatra vai / samuccaranmahāmantraṃ vrajettatraiva sādhakaḥ // āk_1,12.118 // dadāti hāraṃ sā kanyā praveśaṃ na dadāti ca / hāraṃ gale dhārayettaṃ tena sārasvataṃ bhavet // āk_1,12.119 // tasmāddakṣiṇadigdvāre vrajedbhītikaraṃ param / tatra paśyenmuktakeśaṃ jihmanetraṃ digambaram // āk_1,12.120 // gadāhastaṃ nīlavarṇaṃ dṛṣṭvā śrīkṣetrapālakam / vandeta mantramuccārya stotrairvighnanivāraṇam // āk_1,12.121 // hāhāhehehuṃhuṃkāraṃ phaṭ huṃ svāhāntameva ca / kṣetrapālo'pyanenaiva mantreṇāśu prasīdati // āk_1,12.122 // svāgatvaṃ vitaratyeṣa praveśaṃ na dadāti hi / atha vrajet pūrvadiśo dvāraṃ tatra gaṇādhipam // āk_1,12.123 // sthitaṃ prapūjayettatra praviśetsādhakottamaḥ / dṛśyate divyaliṅgaṃ ca cāpastatra manoharaḥ // āk_1,12.124 // oṃ huṅkāreṇa mantreṇa pūjayecca tamīśvaram / upavāsena tatraiva divārātraṃ japetsudhīḥ // āk_1,12.125 // pratyakṣo bhavatīśāno dadāti hi varaṃ param / ityevamādayaḥ santi siddhayaḥ kadalīvane // āk_1,12.126 // tatraiva sarasaḥ pūrvabhāge yojanamātrake / akṣarairlikhitaṃ dvāri tatra padmāvatībilam // āk_1,12.127 // vamanādyairviśuddhātmā praviśettatra sādhakaḥ / tatra cāpāntaraśataṃ gacchettatra mṛdaṅgakam // āk_1,12.128 // ālokya vādayettaṃ ca taddhvaniśravaṇāttadā / padmāvatī svayaṃ yāti hyamṛtaṃ ca dadāti ca // āk_1,12.129 // tasya pānena siddho'yamamaratvaṃ labheta ca / tataḥ sainaṃ samāgamya prārthayettvaṃ mamāntikam // āk_1,12.130 // samāgacchālaye divye kanyāpañcaśatākule / sthitvā mama patirbhūyā brahmāyuṣyāvadhi prabho // āk_1,12.131 // tadante śāśvataṃ sthānaṃ gamiṣyasi na saṃśayaḥ / tasya pūrvataṭākasya cāgneyyāṃ diśi vidyate // āk_1,12.132 // kadambeśvaradevo'pi vṛkṣaḥ kādambako'grataḥ / tatra patrāṇi cādāya kaṭutailena lepayet // āk_1,12.133 // tadbījasaṃbhavaistailair limped vātha pacetsudhīḥ / tatkāṣṭhaistāni matsyāḥ syustāmrapātre vinikṣipet // āk_1,12.134 // varjyamasthi śiraḥ pucchaṃ kṣaudrasarpiryutaṃ bhajet / tatsevayā bhavetsiddho rudratulyo mahābalaḥ // āk_1,12.135 // tadvṛkṣaśca nadītīre kuṇḍaleśasya sannidhau / vidyate pūrvavadyuktyā siddhirbhavati nānyathā // āk_1,12.136 // astyuttare puṣpagiriḥ kapoteśaśca vidyate / triḥ pradakṣiṇamātanyāttasya mūrdhānamāvrajet // āk_1,12.137 // khecaratvaṃ bhavettasya sādhakasya na saṃśayaḥ / tasya pūrvottare bhāge chedikīdvārakaṃ sthitam // āk_1,12.138 // udaṅmukhaṃ viśettatra tricāpāntaramādarāt / mūṣikākārapāṣāṇaṃ takre piṣṭvā pibennaraḥ // āk_1,12.139 // kṣipraṃ mūrcchā bhavettasya jīvedbrahmadinatrayam / vedhayet sarvalohāni sparśamātrānna saṃśayaḥ // āk_1,12.140 // upoṣya ca divā naktaṃ devāgre siddhimāpnuyāt / vidyate devatāyugmaṃ kapoteśvaradakṣiṇe // āk_1,12.141 // ā nābhimātraṃ nikhaneddevatādvayamadhyataḥ / gorocanopamāstatra pāṣāṇāḥ santi tānharet // āk_1,12.142 // piṣṭvā kṣaudraghṛtābhyāṃ ca pibedyaḥ so'maro bhavet / kapoteśasya vāyavye nikhaneddhastamātrakam // āk_1,12.143 // tatra pārāvatākārapāṣāṇāḥ sparśasaṃjñakāḥ / devatārādhanaṃ kṛtvā teṣāmekaṃ samāharet // āk_1,12.144 // aiśānyāṃ śrīgirīśasya hyastyeva bhṛgupātanam / tatsamīpe divyakuṇḍaṃ mṛdaṃ tasmātsamāharet // āk_1,12.145 // gavyapañcakayuktāṃ tāṃ dhametkhadiravahninā / tasmāllohaṃ patennīlaṃ madhvājyābhyāṃ pratāpitam // āk_1,12.146 // tatsecayetsaptadhaute tadgolaṃ nikṣipenmukhe / viṣṇutulyo bhavetsiddhaḥ sarvajñaḥ sarvagaḥ sukhī // āk_1,12.147 // bhṛgupātanaśailāgrāt krośe dadhikavāṭakam / acchatailagirir nāmnā tadagre vidyate sadā // āk_1,12.148 // bilaṃ tatpaścime hyasti tanmadhye cāpapañcake / gate paśyettatra kuṇḍaṃ tatra lākṣāsamaṃ rasam // āk_1,12.149 // alābupātre gṛhṇīyāt sa sūtaḥ koṭivedhakaḥ / prākāraścandraguptasya śrīgirīśasya paścime // āk_1,12.150 // tanmadhye vidyate veśma caityaṃ tatpūrvataḥ sthitam / caityātpūrve śilā divyā mudgābhā sparśasaṃjñakā // āk_1,12.151 // tatrāste mohano dantī tamāruhya samāhitaḥ / pṛṣṭhāttasya tṛṇaṃ grāhyaṃ tatsarvaṃ kāñcanaṃ bhavet // āk_1,12.152 // tadgajasyottare pārśve jānudaghnāṃ khaneddharām / jambūphalābhāḥ pāṣāṇāḥ sparśasaṃjñā bhavanti te // āk_1,12.153 // kṣitiṃ khanedgajasyādho jānumātraṃ labhettataḥ / lakṣavedhakarā siddhā trikoṇe ghuṭikā parā // āk_1,12.154 // mallināthasya vāyavye natvā devahradaḥ paraḥ / tīrthaṃ tatrāsti pāṣāṇā mudgābhāḥ sparśasaṃjñaḥ // āk_1,12.155 // liṅgaṃ kūrmopamaṃ tatra sparśasaṃjñaṃ śubhaṃ priye / pūrṇimāyāṃ kṛttikāyāṃ pūjayitvā samāharet // āk_1,12.156 // tasmādgavyūtiyugalātsmṛtā nīlavanī parā / tasyā liṅgaṃ ca salilaṃ nīlavarṇaṃ praśasyate // āk_1,12.157 // aśvāmrakākasaṅkāśāḥ pāṣāṇāḥ sparśavedhakāḥ / devālayāntarnikhanejjānumātrāntarāddharām // āk_1,12.158 // mūṣikākārapāṣāṇāḥ sparśasaṃjñā bhavanti te / śrīgirīśasya nairṛtyāṃ khyātā guṇḍīprabhākhyayā // āk_1,12.159 // tasyāgragarte pītābhāṃ mṛttikāṃ ca puṭe dahet / tasyānniḥsarati svarṇaṃ śuddhadevārhakaṃ param // āk_1,12.160 // tatrāste bhṛṅgacūto'pi pūrvavat siddhidāyakaḥ / tathā tambīpure cāsti tīrthe ca vipule śubham // āk_1,12.161 // sadāphalaṃ tu vikhyātaṃ tasyāḥ pūrvottare sudhīḥ / śrīgirer nairṛte bhāge mahānandeti viśrutaḥ // āk_1,12.162 // vrajed ghaṇṭāpathenaiva tasya pūrvottare sudhīḥ / tatrāste kālakaṇṭheśo nāmnāgre tasya kuṇḍakam // āk_1,12.163 // tatrendragopasaṅkāśaṃ siddhiḥ sūtasya vidyate / bhavanti sapta lohāni svarṇaṃ taptāni sekataḥ // āk_1,12.164 // aiśānye śrīgirīśasya cāsti śrīmālinīśvaraḥ / tasyottaradiśi khyātas tūmāparvatasaṃjñakaḥ // āk_1,12.165 // tasyāgre ca triśūlābhāḥ santi darbhāḥ śubhaṅkarāḥ / tadadho nikhanennābhimātraṃ nīlāṃ mṛdaṃ haret // āk_1,12.166 // akṣakāṣṭhaiḥ pacettāṃ ca devātithyagnaye kramāt / ekaikabhāgaṃ kalpeta caturthāṃśaṃ svayaṃ bhajet // āk_1,12.167 // jīvetkalpāyutaṃ siddho mahābalaparākramaḥ / ileśvarasya nikaṭe tatra koṭīśvaraḥ sthitaḥ // āk_1,12.168 // puṣpaṃ patraṃ tadagre'sti sparśavedhakaraṃ bhavet / tatrācaleśvaro devaḥ sparśavedhakaraḥ paraḥ // āk_1,12.169 // tasya yojanamātre ca dakṣiṇe cāmareśvaraḥ / tataḥ svarṇaśilā cāsti tadūrdhvaṃ naramāṃsakam // āk_1,12.170 // gomāṃsaṃ vā kṣipetkāṣṭhairbādarairjvālayetsudhīḥ / prātaḥ kāñcanasaṅkāśā dṛśyate sā śilā tadā // āk_1,12.171 // pratyagrapuṣpavatyāśca rajasā bhāvitāṃśukam / loḍayettacchilāyāṃ ca kṣipedalpāmbupātrake // āk_1,12.172 // tasya saṃsparśamātreṇa lehaḥ syātkāñcanaṃ param / śrīgurau yatra tatrāpi piṇḍabhūmisthitopalāḥ // āk_1,12.173 // karṣamātraṃ tu taccūrṇaṃ bhakṣayettriphalā samam / valīpalitajinmāsājjīvedācandratārakam // āk_1,12.174 // śrīgirīndrasya nairṛtyāṃ paṭāhakarṇa īśvaraḥ / tasya pūrvottare bhāge pañcaviṃśaticāpake // āk_1,12.175 // dvihastamātrordhvaśilā khanettatra dvihastakam / śarāvasaṃpuṭākārān dṛṣadas tānsamāharet // āk_1,12.176 // kurvīta tān agnivarṇān siñcyāt kūṣmāṇḍajair dravaiḥ / tanmadhyānnavanītaṃ tu dadyāddevāya bhāgakam // āk_1,12.177 // bhāgaikamatitherdeyaṃ bhāgamekaṃ svayaṃ lihet / divā naktaṃ bhavenmūrcchā vinidro bhavati svayam // āk_1,12.178 // valīpalitasaṃvarjyo jīvedvarṣāyutaṃ naraḥ / sparśakāntasya sopānaṃ dvitīyaṃ bhavati priye // āk_1,12.179 // taddevapārśvayoḥ sarve pāṣāṇāḥ śvetapītakāḥ / sparśāḥ sarvā bhavantyete teṣu caikaṃ samāharet // āk_1,12.180 // prācyāṃ hi tasya devasya samīpe kūpamasti ca / maṇḍūkābhāśca pāṣāṇāḥ santi ca sparśasaṃjñakāḥ // āk_1,12.181 // tasyeśvarasya codīcyāṃ liṅgādrir vidyate mahān / taduttarasyāṃ diśyasti taṭinī pūrvavāhinī // āk_1,12.182 // taṭinyāḥ paścimāśāyāṃ piṅgābhaṃ liṅgamasti hi / pūrṇaśailodakaṃ kuṇḍaṃ tatra syātkṣaṇavedhakam // āk_1,12.183 // dviyojane maheśasya dakṣiṇe caṇḍikā sthitā / piṇḍikākhyā suvikhyātā tasyā vāyavyakoṇataḥ // āk_1,12.184 // andhurasti hi tanmadhye mudgavarṇāstathopalāḥ / kecitpathyānibhāḥ santi te sarve sparśasaṃjñakāḥ // āk_1,12.185 // atratyānāṃ ca sarveṣāṃ sparśānāṃ vidhirucyate / yadi sthūlaṃ peṣayettaṃ ślakṣṇaṃ mūṣāntareṇa hi // āk_1,12.186 // kuryātsarvāṇi lohāni tasyāmāvartayet priye / tatsarvaṃ jāyate svarṇaṃ kuryādevaṃ yatheṣṭakam // āk_1,12.187 // sūkṣmaścetsarvalohānāṃ drutānāmantare kṣipet / tatsparśāt sarvalohāni kāñcanatvaṃ prayānti hi // āk_1,12.188 // vāyavyāṃ mallināthasya tīrthe sarveśvarākhyakam / tasya dakṣiṇadigbhāge rājamārge dviyojane // āk_1,12.189 // gate ḍoṃgalikā tatra dṛśyate tasya mūrdhani / kṛṣṇadhātrīphalānyeva santi tāni ca bhakṣayet // āk_1,12.190 // saptavāsaraparyantam ā tṛptiṃ vajravigrahaḥ / jarāmaraṇanirmukto jīvetkalpaśatatrayam // āk_1,12.191 // tasmācca dakṣiṇe bhāge kākalārīmahāvane / tatrāste stambakadalī praviśettatra sādhakaḥ // āk_1,12.192 // krośārdhamātraṃ gacchecca rasakuṇḍaṃ ca dṛśyate / alābupātre saṃsthāpya koṭivedhī bhavettu saḥ // āk_1,12.193 // śilāmayo nīlavarṇaḥ śikhaṇḍī tatra dṛśyate / tanmukhāgre'sti kuṇḍaṃ vitastimātrātinīlakam // āk_1,12.194 // śuṣkavaṃśaṃ ca tanmadhye kṣaṇaṃ kṣiptaṃ navaṃ bhavet / patraṃ puṣpaṃ dinaikena bhavatyeva na saṃśayaḥ // āk_1,12.195 // tatra prasthaṃ rasaṃ kṣiptvā tāvanmātraṃ jalaṃ haret / madhutulyaṃ pibettaṃ ca mūrcchā bhavati tatkṣaṇāt // āk_1,12.196 // kṣaṇena labdhajñānaḥ syājjīvedyugasahasrakam / śrīgirervahnidigbhāge ghaṭikāsiddhakhecaraḥ // āk_1,12.197 // asti tasya puro bhūmau pañcahastaṃ khanetsudhīḥ / badarākārapāṣāṇā vidyante khagatipradāḥ // āk_1,12.198 // ekaṃ vaktre sadā dhāryaṃ siddhaiḥ khegatilipsubhiḥ / śrīśaile sarvasiddhīnāmuktānāṃ vidhirucyate // āk_1,12.199 // mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japenmanum / aghorāntena vai śīghraṃ tattatsiddhimavāpnuyāt // āk_1,12.200 // oṃ hrīṃ mahāparvatavāsinyai hṛdayāya namaḥ / oṃ hrīṃ jyeṣṭhāyai śirase svāhā / oṃ hrīṃ raudryai śikhāyai vaṣaṭ / oṃ hrīṃ kanakakuṇḍalinyai kavacāya huṃ / oṃ hrīṃ saṃjīvinyai netrebhyo vauṣaṭ / oṃ hrīṃ mālinyai astrāya phaṭ / oṃ huṃ śivāya namaḥ pādayornyaset / oṃ vaṃ vāmadevāya namaḥ jaṅghayoḥ / oṃ paṃ padminyai namaḥ guhye / oṃ kāṃ kanyākumāryai namaḥ nābhau / oṃ glauṃ namaḥ kukṣau / oṃ drāṃ hrīṃ durgāyai namaḥ urasi / oṃ huṃ vindhyavāsinyai namaḥ kaṇṭhamūle / oṃ laṃ namaḥ grīvāyām / oṃ hrīṃ śrīṃ aṣṭabhujāyai namaḥ bhujayoḥ / oṃ huṃ sarvatomukhinyai namaḥ mukhe / oṃ prakāśikāyai namaḥ netrayoḥ / oṃ mahiṣamardinyai namaḥ karṇayoḥ / oṃ hrāṃ sarvāṅgasundaryai namaḥ mūrdhni nyaset / evam aṅgarakṣāṃ kṛtvā kṣetraṃ pūjayet / oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā / anena mantreṇa devatāmāvāhayet / oṃ hrāṃ hrīṃ hrūṃ tribhuvaneśvaryai namaḥ sāṃnidhyaṃ kuru kuru svāhā / anena mantreṇa tatkṣetradevatāṃ pūjayet / oṃ kṛṣṇavarṇini aparāmukhyai namaḥ pūrvasmin / oṃ sudhāvarṣiṇyai namaḥ āgneye / oṃ parvatākṛṣṇavarṇinīraudramukhyai namaḥ dakṣiṇe / oṃ bālārkavarṇinīmahālakṣmyai namaḥ nairṛtye / oṃ khaṃ raktaparvatavarṇinī / mahāmahiṣāsuramardinyai namaḥ paścime / oṃ māṃ sarvavarṇinīhuṅkāravāgdevyai namaḥ vāyavye / oṃ sihmavāhinyai namaḥ uttare / oṃ śivāśivāśivātriśūlahastāyai namaḥ aiśānye / oṃ hrāṃ hrīṃ klīṃ manonmanyai namaḥ ākāśe / oṃ hrāṃ hrīṃ mahāmohinyai namaḥ pātāle / oṃ hrāṃ hrīṃ hrūṃ hraiṃ hroṃ hrauṃ hraṃ mahāvidye jambhaya jambhaya mohaya mohaya darśaya darśaya mūrchaya mūrchaya klīṃ matha matha ākarṣayākarṣaya huṃ phaṭ svāhā / madhye ca pūjayet / evaṃ nyāsaṃ rakṣāṃ pūjāṃ kṛtvā tatkarmaṇi lakṣamekam aghoraṃ japet / tataḥ siddhimavāpnoti / mantraṃ yathā / oṃ hrāṃ hrīṃ hraṃ aghoratara prasphura prasphura prakaṭa prakaṭa kaha kaha śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ adhorāstrāya phaṭ / amuṃ mantraṃ lakṣaṃ japet / tataḥ svapne pratyakṣībhūya devatā varaṃ dadāti // āk_1,12.201 // āk, 1, 13 śrībhairavī / praṇamya śirasā śambhumastauṣītparameśvarī / śrutaṃ tava prasādena divyaṃ sarvarasāyanam // āk_1,13.1 // utpattiṃ gandhakasyāpi jātiṃ saṃśodhanaṃ tathā / sevāṃ rasāyanaphalaṃ kramādbrūhi maheśvara // āk_1,13.2 // śrībhairavaḥ / devi śṛṇu pravakṣyāmi gandhakasya rasāyanam / śvetadvīpe purā devi latākalpadrumojjvale // āk_1,13.3 // nānāmaṇigaṇākīrṇe nānāpuṣpaphalākule / siddhavidyādharastrībhiḥ kinnaryapsarasāṃ gaṇaiḥ // āk_1,13.4 // anekanirjarastrībhiḥ krīḍantī tvaṃ madollasā / veṇuvīṇāvinodena vādyanādairmanoharaiḥ // āk_1,13.5 // tālair jhallarikāḍhakkāninādaiḥ karatālakaiḥ / atyānandena deveśi nṛtyantī tvaṃ surārcite // āk_1,13.6 // tadā ṛtumatī jātā susrāva ca rajo mahat / sugandhinā tadrajasā tvadvastraṃ raktatāṃ yayau // āk_1,13.7 // vihāya tadraktavastraṃ snātvā kṣīramahodadhau / anekāmarakāntābhir vṛtā kailāsamāvrajaḥ // āk_1,13.8 // vāyunā tadrajovastraṃ kṣiptaṃ kṣīramahodadhau / magnaṃ tatraiva tadvastraṃ cirakālaṃ sureśvari // āk_1,13.9 // mathyamānānmahāmbhodher amṛtena sahodbhavam / ślāghyena nijagandhena modayannasurānsurān // āk_1,13.10 // tenaiva nāmnā ūcuste śakrādyāḥ surapuṅgavāḥ / gandhako'yaṃ bhavatvasya nāmnā jātaṃ tu matpriye // āk_1,13.11 // caturvidhaṃ śoṇitaṃ te divyaṃ balakaraṃ param / samartho'yaṃ gandhakastu rasabandhe ca jāraṇe // āk_1,13.12 // rasendre ye guṇāḥ santi te guṇāḥ santi gandhake / ityūcur indrapramukhā hṛṣṭā gandhakagandhataḥ // āk_1,13.13 // tadā prabhṛti loke'sminkhyāto'yaṃ gandhakaḥ priye / japākusumasaṅkāśaḥ kṣatriyaścottamaḥ priye // āk_1,13.14 // pīto vaiśyo madhyamaḥ syācchveto vipro'dhamaḥ smṛtaḥ / kṛṣṇavarṇo bhavecchūdraḥ priye syādadhamādhamaḥ // āk_1,13.15 // raktavarṇaṃ lohavedhi pītavarṇaṃ rasāyanam / śvetavarṇaṃ ca bhaiṣajye kṛṣṇaṃ kuṣṭhādilepane // āk_1,13.16 // atha vakṣye gandhakasya śodhanaṃ siddhidāyakam / tilaparṇyajamodāśca brāhmī bhṛṅgī ca dhutturaḥ // āk_1,13.17 // eteṣāṃ ca rasair bhāvyaṃ cūrṇitaṃ gandhakaṃ dinam / kāntapātre vinikṣipya samāṃśājyena pācayet // āk_1,13.18 // mṛdvagninā tu tatpaktvā hyajākṣīre vinikṣipet / gokṣīrājyaiḥ kiṃcidūnaṃ sthālyā vaktraṃ tu bandhayet // āk_1,13.19 // svacchāṃśukena baddhasya cūrṇaṃ tadupari kṣipet / tadūrdhvaṃ śrāvakaṃ ruddhvā tatsthāpyaṃ gartakāntare // āk_1,13.20 // vanotpalair mṛdupuṭaṃ dattvā dravati gandhakam / punaśca tilaparṇyādyairbhāvayecchoṣayet tridhā // āk_1,13.21 // drāvayettatsamādāya matsyapittena saptadhā / bhāvayejjālinībījacūrṇais tat paripeṣayet // āk_1,13.22 // tato bhṛṅgadravairbhāvyaṃ saptakṛtvastape khare / jalaiḥ prakṣālya tat samyak śoṣayettatpunaḥ pacet // āk_1,13.23 // mṛdvagninā kāntapātre ghṛtākte tu kṣaṇaṃ tataḥ / bhṛṅgarājadrave kṣiptvā śuddhaṃ tadgandhakaṃ bhavet // āk_1,13.24 // rase rasāyane yoge yojyaṃ sukhakaraṃ bhavet / pūrvoktavad dehaśuddhiṃ kuryādvāntivirecanaiḥ // āk_1,13.25 // sumuhūrte sunakṣatre pūjayitvā paraṃ śivam / gaṇādhipaṃ kṣetrapālaṃ śrīguruṃ bhiṣajaṃ kramāt // āk_1,13.26 // niṣkaikaṃ triphalācūrṇaṃ niṣkamekaṃ ca guggulum / guñjonmeyaṃ śuddhagandhaṃ lihederaṇḍatailataḥ // āk_1,13.27 // guñjāvṛddhikrameṇaiva sevyaṃ tatprativāsaram / dinaṣoḍaśaparyantaṃ guñjāṣoḍaśamātrakam // āk_1,13.28 // tadā ṣoḍaśaghasrānte sevyaṃ tatprativāsaram / guñjāṣoḍaśikonmeyam apūrvaṃ triphalāṃ param // āk_1,13.29 // etasmādadhikā vṛddhirna kāryā siddhilipsunā / evaṃ māsaprayogeṇa kuṣṭhamaṣṭādaśaṃ haret // āk_1,13.30 // tathā pramehān gulmāni kāsaśvāsakṣayajvarān / vraṇānbhagandarādīṃścāśītivātodbhavāngadān // āk_1,13.31 // māsadvayaprayogeṇa bahukāntiṃ prayacchati / sarvavyādhipraśamanaṃ bhavenmāsatrayātpriye // āk_1,13.32 // tataḥ ṣaṇmāsayogena vṛddho yauvanamāpnuyāt / evamabdaprayogeṇa siddho bhavati śāmbhavi // āk_1,13.33 // tanmūtramalayogena tāmraṃ kāñcanatāṃ vrajet / vidhiṃ ca pratiṣedhaṃ ca kuryātpūrvoktavatsudhīḥ // āk_1,13.34 // rasādi puṇyamamalaṃ yaḥ seveta rasāyanam / sa eva kṛtakṛtyaḥ syāddaivatairapi pūjyate // āk_1,13.35 // sarvatīrtheṣu saṃsnātaḥ sarvavrataphalānvitaḥ / aśvamedhādiyajñānāṃ sarveṣāṃ phalamāpnuyāt // āk_1,13.36 // dhanyaḥ puṇyatamaḥ śreṣṭhaḥ ślāghanīyo manīṣibhiḥ / sa yogavijñaḥ sarvajñaḥ sarvānugrāhakaḥ prabhuḥ // āk_1,13.37 // śuddhaḥ sarvagataḥ śāntaḥ śūraḥ satvaguṇojjvalaḥ / tasya dehalayo nāsti hyadṛśyaḥ śivatāṃ vrajet // āk_1,13.38 // āk, 1, 14 śrībhairavī / śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam / viṣotpattiṃ ca jātiṃ ca sevāṃ vada ca tatphalam // āk_1,14.1 // śrībhairavaḥ / kṣīrodadhau mathyamāne manthanīkṛtamandaraiḥ / siddhakinnaraguhyendrapiśācoragarākṣasaiḥ // āk_1,14.2 // brahmādyairakhilair devairekato danujādhipaiḥ / daityairanyatra vipulairmahābalaparākramaiḥ // āk_1,14.3 // tato jātāni ratnāni kaustubhādīni kāmagauḥ / kalpavṛkṣo mahālakṣmīr airāvatamahāgajaḥ // āk_1,14.4 // uccaiḥśravāstathā cendurdhanvantaribhiṣagvaraḥ / amṛtaṃ ca latā divyā divyasiddhipradāyakāḥ // āk_1,14.5 // mandarabhramaṇaśrāntanāgarājamukhāt tataḥ / viṣajvālā samutpannā tīvrā lokabhayaṃkarī // āk_1,14.6 // mamajja kṣīrajaladhāvatyantamathanātpunaḥ / kālakūṭaṃ mahākṣveḍaṃ kalpāntayamasannibham // āk_1,14.7 // saṃvartāgnipratīkāśaṃ vīkṣya bhītāḥ surāstadā / mamāntikaṃ samājagmuḥ stuvanto dīnamānasāḥ // āk_1,14.8 // svāminsarvottama trāhi śaraṇāgatapālaka / ityādi bahudhā stotraṃ kurvāṇāste surāsurāḥ // āk_1,14.9 // ahaṃ smitamukhaṃ kṛtvā kālakūṭaṃ tadāpibam / tatra tatrāvaśiṣṭaṃ tadbahudhā samabhūdbhuvi // āk_1,14.10 // kvacinmūlasvarūpeṇa kvāpi tvagrūpataḥ priye / kutrāpi parṇarūpeṇa toyarūpeṇa kutracit // āk_1,14.11 // evaṃ bahuvidhaṃ jātaṃ tatra tatra viṣaṃ gatam / teṣāṃ śreṣṭhaṃ kandaviṣamaṣṭādaśaviṣaṃ priye // āk_1,14.12 // kramādbhedaṃ pravakṣyāmi kālakūṭaṃ ca darduram / hālāhalaṃ meṣaśṛṅgaṃ mohadaṃ granthi karkaṭam // āk_1,14.13 // raktaśṛṅgi haridraṃ ca kesaraṃ daśamaṃ smṛtam / ete daśavidhāḥ kṣveḍā na prayojyā rasāyane // āk_1,14.14 // śvetaśṛṅgī vatsanābhaṃ sarṣapaṃ śṛṅgi vālukam / mustakaṃ saktukaṃ devi cāṣṭamaṃ kardamaṃ bhavet // āk_1,14.15 // rasāyane yojanīyāstvaṣṭau bhedāḥ prakīrtitāḥ / kālakūṭaṃ kākacañcuprabhaṃ dardurasannibham // āk_1,14.16 // darduraṃ nīlavarṇaṃ ca hālāhalaviṣaṃ samam / meṣaśṛṅgī tu meṣasya śṛṅgābhaṃ mohadaṃ punaḥ // āk_1,14.17 // raktanīlaprabhaṃ devi granthikaṃ granthisaṃyutam / karkaṭaṃ kapilābhaṃ ca raktaśṛṅgi mahāviṣam // āk_1,14.18 // kṛṣṇapiṅgaṃ ca raktābhaṃ haridrābhaṃ haridrakam / kesaraṃ padmakiñjalkaprabhaṃ daśavidhaṃ tviti // āk_1,14.19 // śvetaśṛṅgībhadantābhaṃ vatsanābhaṃ ca pāṇḍuram / sarṣapākṛtibhiryuktaṃ bindubhiḥ sarṣapaṃ bhavet // āk_1,14.20 // śṛṅgī śṛṅgākṛtirjñeyo vālukaṃ vālukākṛti / mustākṛtirmustakaṃ syācchvetavarṇaṃ tu saktukam // āk_1,14.21 // madhūcchiṣṭākṛtirdevi kardamaṃ viṣamuttamam / viṣakhaṇḍeṣu bhagneṣu dṛśyante yeṣu bindavaḥ // āk_1,14.22 // śvetaraktapītavarṇāḥ kṛṣṇā viprādayaḥ kramāt / śvetā rasāyane raktā vaśye pāradakarmaṇi // āk_1,14.23 // kṣudrakarmaṇi pītāḥ syuḥ kṛṣṇavarṇāstu māraṇe / viṣaṃ yuktyāmṛtaṃ devi tadayuktyā viṣaṃ bhavet // āk_1,14.24 // tasmādyuktyā viṣaṃ sevyamayuktyā na kadācana / rasābhrahemakāntānāṃ vīryeṇa sadṛśaṃ viṣam // āk_1,14.25 // raktasarṣapatailena lipte vastre ca bandhayet / tridinānte samuddhṛtya ṭaṅkaṇena samaṃ viṣam // āk_1,14.26 // mardayecchlakṣṇacūrṇaṃ tatkārayecca viśudhyati / roge rasāyane yojyaṃ siddhidaṃ syādvarānane // āk_1,14.27 // śuddhadeho virekādyaiḥ pathyāśī viṣabhugbhavet / krameṇa sevanīyaṃ tatsarṣapaṃ rājasarṣapam // āk_1,14.28 // mudgavrīhiyavā māṣā guñjāmātraṃ parāvadhiḥ / śarkarāsahitaṃ sevyaṃ kṣvelaṃ tadamṛtaṃ bhavet // āk_1,14.29 // kaṭvamlalavaṇāstyājyā vyāyāmoṣṇātapādayaḥ / tailasarṣapakhādyāśca varjyā viṣarasāyane // āk_1,14.30 // gavyaṃ kṣīraṃ ghṛtaṃ takraṃ snigdhaṃ dadhi ca śarkarā / sevyā svādurasadravyā nocedvikṛtikāraṇam // āk_1,14.31 // mātrayā sevitaṃ kṣvelam amṛtaṃ bhavati priye / atimātraṃ yadi bhavedamṛtaṃ ca viṣāyate // āk_1,14.32 // pramādādatimātraṃ cet tadā vegā bhavanti ca / kaṣṭaṃ prathamavege syādvepathuśca dvitīyake // āk_1,14.33 // tṛtīye ca tṛṣā dāhaś caturthe gatibhañjanam / phenilāsyaḥ pañcame syātṣaṣṭhe kandharabhañjanam // āk_1,14.34 // saptame ca nirutthānaṃ maraṇaṃ cāṣṭame bhavet / tasmācchīghraṃ pratīkāraḥ karaṇīyo varānane // āk_1,14.35 // kiṃcinmātrādhikaṃ kṣvelaṃ nānārogānkaroti tat / bhrāntivismṛtiśūlāni vāntyatīsārakaṃ param // āk_1,14.36 // svarasādaṃ gadgadatvaṃ dāhaṃ dṛṣṭibhramaṃ tathā / karṇarukśvāsakāsādīn anyān vātodbhavān gadān // āk_1,14.37 // yadātimātraṃ cihnāni dṛśyante vapuṣi priye / tadā tu ṭaṅkaṇaṃ niṣkam ājyaṃ cāpi caturguṇam // āk_1,14.38 // peyaṃ tatparihārārthaṃ jalairvā taṇḍulīyakam / majjāṃ vā putrajīvasya phalānniṣkaṃ jalānvitam // āk_1,14.39 // tutthaṃ paṇadvayonmeyaṃ nṛmūtrair vā haridrakam / vacāṃ vā devadālīṃ vā sarpākṣīṃ vātha sārbuṇīm // āk_1,14.40 // paṭolīṃ giriparṇīṃ nṛmūtrairviṣajitpṛthak / lāṃ yāṃ vāṃ hāṃ caturvarṇair gāruḍaṃ saṃpuṭīkṛtam // āk_1,14.41 // stambhastobhananirvāhanirviṣīkaraṇaṃ tathā / lāṃ proṃ lāṃ anena mantreṇa stambhanam / śītajalaghaṭam abhimantrya viṣāturasya mastake jalaṃ ḍhālayet / viṣaṃ nākrāmati / yāṃ proṃ yāṃ anena stobhanamantreṇa viṣāturasya śikhinamandhayet / vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ vā dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet / hāṃ proṃ hāṃ anena nirviṣīkaraṇamantreṇa nirviṣīkaraṇārthaṃ viṣāturasya sarvāṅgaṃ daṇḍenāpāmārjayet svastho bhavati / jīrṇaṃ kṣvelaṃ śarīre cetpittāntaṃ vamanaṃ priye // āk_1,14.42 // āmāntaṃ recanaṃ kāryaṃ taṇḍulīyakamūlabhuk / seveta māṃsaṃ saghṛtaṃ viṣadoṣaharaṃ bhavet // āk_1,14.43 // pūrvoktamātrāsevī yo mahāvyādhervimucyate / devi ṣaṇmāsayogena jarāpalitakhaṇḍanam // āk_1,14.44 // saṃvatsaropayogena jīveccandrārkatārakam / himaśītavasanteṣu yojyaṃ viṣarasāyanam // āk_1,14.45 // grīṣmavarṣaśaratsvetanna prayojyaṃ kadācana / vātasthaviragarbhiṇyaḥ kṣuttṛḍgharmādhvapīḍitāḥ // āk_1,14.46 // napuṃsakā gadakṣīṇāḥ pittakrodhādhikāstathā / yakṣmiṇo naiva yogyāḥ syuḥ sadā viṣarasāyane // āk_1,14.47 // āk, 1, 15 śrībhairavī / malamāyāvihīneśa jarājanmagadāpaha / tvatprasādena viditaṃ rasādīnāṃ rasāyanam // āk_1,15.1 // itaḥparamapi svāmin śuśrūṣe kimapi prabho / sukhopāyopayogyaṃ ca divyauṣadhirasāyanam // āk_1,15.2 // brūhi me tadvidhaṃ divyaṃ sarvasiddhipradāyakam / śrībhairavaḥ / <1. brahmakalpaḥ; brahmavṛkṣatailakalpaḥ> vakṣyāmi brahmavṛkṣādi divyauṣadhirasāyanam // āk_1,15.3 // tatrādau brahmavṛkṣasya śṛṇu devi rasāyanam / brahmavṛkṣasya bījāni vidadhyān nistuṣāṇi ca // āk_1,15.4 // pariśoṣyātape tīvre sūkṣmacūrṇāni kārayet / dhātrīphalena saptāhaṃ bhāvayetpayasāthavā // āk_1,15.5 // cakrayantre kṣipettāni tatastattailamāharet / itthamutthāpitaṃ tailaṃ doṣaghnaṃ ca rasāyanam // āk_1,15.6 // brahmabījajatailasya prasthamājyaṃ ca tatsamam / nikṣiptaṃ snigdhabhāṇḍe ca dhānyarāśau vinikṣipet // āk_1,15.7 // māsārdhamāsaṃ deveśi tasmāttailaṃ samāharet / śuddhadeho virekādyairarcitāgnigurudvijaḥ // āk_1,15.8 // dvipalaṃ ca gavāṃ kṣīraṃ tattailaṃ niṣkamātrakam / saṃmiśrya ca pibetprātaḥ pathyāśī syājjitendriyaḥ // āk_1,15.9 // evaṃ dvitīye'pi dine hyekāhāntarite kramāt / niṣkavṛddhir bhavedevaṃ yāvatṣoḍaśaniṣkakam // āk_1,15.10 // etattailasya paramā mātrā hyasyaivam īritā / pītamātre kṣaṇaṃ mūrcchā jāyate siñcayenmukham // āk_1,15.11 // prabuddhe saghṛtaṃ dadyāddugdhānnaṃ śarkarānvitam / evaṃ tailopayogena māsājjñānī bhavennaraḥ // āk_1,15.12 // sakṛdgrāhī sukāntaśca ṣoḍaśābda iva sthitaḥ / dvitīye nāgabalavān sarvavyādhivivarjitaḥ // āk_1,15.13 // indropamabalo dhīraścaturthe māsi ca kramāt / vajradeho divyadṛṣṭiḥ pañcame khecaro bhavet // āk_1,15.14 // aṇimādiguṇopetaḥ sarvagaḥ sarvakālikaḥ / ṣaṣṭhe māsi svayaṃ sraṣṭā bhoktā hartā trimūrtivat // āk_1,15.15 // varṣaikasevanāddevi bhavetsākṣātsadāśivaḥ / yāvattailopajīvī syāt tāvat kṣīraudanāśanaḥ // āk_1,15.16 // vamanādiviśuddhāṅgaḥ kṛtvā vaidyadvijārcanam / prātargokṣīrakuḍubaṃ tailaṃ kiṃśukabījajam // āk_1,15.17 // kuḍubaṃ pūrvavajjātamekīkṛtya dvayaṃ pibet / tatpānamātre mūrchā syātkuryāttaṃ bhasmaśāyinam // āk_1,15.18 // saptarātre prabuddhaḥ syādbaddhavacchayane sthitaḥ / nāṅgāni cālayedeṣa jāyate vicalekṣaṇaḥ // āk_1,15.19 // taile jīrṇe samāpanne saṃjñā bhavati bhairavi / gokṣīraṃ tasya dātavyaṃ pratyahaṃ daśavāsaram // āk_1,15.20 // sa tvacaṃ ca tyajeddehāt kañcukaṃ bhujago yathā / kṣīrāhārī bhavennityamekaviṃśativāsaram // āk_1,15.21 // vācāṃ patirbhaveddhīraḥ śrutaṃ dhārayate kṣaṇāt / dūraśrāvī divyadṛṣṭir jīvedbrahmadinaṃ sudhīḥ // āk_1,15.22 // puṇyarkṣe brahmavṛkṣasya pallavāni samāharet / krimikīṭavihīnāni komalāni śubhāni ca // āk_1,15.23 // ātape śoṣayettīvre cūrṇitaṃ vastragālitam / kuryānnūtanabhāṇḍe ca nikṣipecca prayatnataḥ // āk_1,15.24 // vamanādyairviśuddhāṅgo brahmacārī jitendriyaḥ / kṣārāmlavarjitāhāraḥ kṣīraśālyannabhojanaḥ // āk_1,15.25 // koṣṇaṃ jalaṃ pibennityaṃ nivāte śayanaṃ bhajet / karṣamātraṃ ca seveta māsaṃ gotakrasaṃyutam // āk_1,15.26 // dvitīye ca tṛtīye ca vṛddhiḥ karṣādhikā kramāt / evaṃ ṣoḍaśamāsāntaṃ satakraṃ kuḍubaṃ pibet // āk_1,15.27 // evaṃ nityopasevī yaḥ kuñcitasnigdhakuntalaḥ / mattamātaṅgabalavān jīvedbrahmadinaṃ naraḥ // āk_1,15.28 // brahmavṛkṣasya puṣpāṇi chāyāyāṃ śoṣayetsudhīḥ / cūrṇayedgālayedvastre navabhāṇḍe vinikṣipet // āk_1,15.29 // viṃśatpalaṃ puṣpacūrṇaṃ caturviṃśatigoghṛtam / palamekatra saṃmiśraṃ dhānyarāśau niveśayet // āk_1,15.30 // taduddharecca māsānte kṛtvā bhāgāṃścaturdaśa / ekaikaṃ pratyekaṃ sevyamevaṃ māsatrayaṃ bhavet // āk_1,15.31 // bhuñjīta śulbapātre ca lavaṇāmlādivarjitam / pāyasāśī kaṣāyaṃ tṛṣārtaḥ khādiraṃ pibet // āk_1,15.32 // trimāsājjāyate gātraṃ vajravan nātra saṃśayaḥ / nāgāyutabalo dhīro vāyuvegagatirbhavet // āk_1,15.33 // asya varṣopayogena purīṣamapi mūtrakam / vedhayetsarvalohāni kāñcanāni ca kārayet // āk_1,15.34 // jīvedbrahmadinaṃ sākṣāddaivataiḥ saha modate / brahmavṛkṣasya bījāni cūrṇayennikṣipedghaṭe // āk_1,15.35 // madhvājyaśarkarāyuktaṃ dhānyarāśau vinikṣipet / māsādūrdhvaṃ samāhṛtya pratyahaṃ karṣamātrakam // āk_1,15.36 // upayuñjīta śuddhātmā gokṣīraṃ ca pibedanu / yāvatpalaṃ bhavedvṛddhistāvadevādhikaṃ na hi // āk_1,15.37 // evaṃ saṃvatsarātsiddhirjāyate mṛtyuvarjitā / jīvedbrahmadinaṃ śuddho mataṅgajabalopamaḥ // āk_1,15.38 // sūkṣmacūrṇaṃ prakurvīta brahmavṛkṣasya valkalam / bhāvayedgavyapayasā palaṃ cānudinaṃ pibet // āk_1,15.39 // jitendriyaśca pathyāśī bhaved ā vatsaraṃ sudhīḥ / daśavarṣasahasrāṇi jīvetsiddho bhaveddhruvam // āk_1,15.40 // brāhmī ca madhukaṃ sājyaṃ niryāsaṃ brahmavṛkṣajam / samabhāgāni seveta palaṃ cānupibetpayaḥ // āk_1,15.41 // evamekābdayogena śubhaṃyudarśanaḥ śuciḥ / jīvedbrahmadinaṃ jñānī valīpalitavarjitaḥ // āk_1,15.42 // pañcāṅgaṃ brahmavṛkṣasya vidhivattatsamāharet / chāyāśuṣkaṃ prakurvīta cūrṇitaṃ paṭaśodhitam // āk_1,15.43 // karṣamātraṃ lihecchuddhaḥ kṣaudrājyābhyāṃ dinodaye / valīpalitanirmukto vatsarājjāyate naraḥ // āk_1,15.44 // atisthūlataraṃ dīrghaṃ bhedayedbrahmabhūruham / mūle trihastaśeṣaṃ ca tadagre gartam āracet // āk_1,15.45 // dhātrīphalāni pakvāni tatra sampūrayetpriye / tacchinnakāṣṭhaśeṣeṇa tadgartaṃ ca nirodhayet // āk_1,15.46 // kuśaiḥ saṃveṣṭayetsamyag ā mūlāgraṃ ca lepayet / mṛdgomayābhyāṃ matimāṃstato vastreṇa veṣṭayet // āk_1,15.47 // punarmṛdgomayābhyāṃ ca lepayecchoṣayetsudhīḥ / samyak śuṣke ca paritaḥ karīṣaiḥ paripūrayet // āk_1,15.48 // dahettaṃ śītalībhūte sāndraṃ tatphalamāharet / bhāṇḍe kṣaudrājyabharite kṣipeddhātrīphalaṃ ca tat // āk_1,15.49 // bhūgṛhe vā nivāte vā pradeśe ca vasansukhī / yatheṣṭaṃ bhakṣayennityaṃ kṣīrāhārī jitendriyaḥ // āk_1,15.50 // ṣaṇmāsātpaśyati chidraṃ nidhānāni ca bhūtale / tyajettvacaṃ sarpa iva jīvedbrahmayugaṃ naraḥ // āk_1,15.51 // <2. śvetabrahmavṛkṣakalpaḥ; śvetabrahmavṛkṣapañcāṅgakalpaḥ> cūrṇayecchvetapālāśapañcāṅgaṃ śoṣayetpriye / chāyāyāṃ vastragalitaṃ madhunā ca lihetpriye // āk_1,15.52 // karṣamātraṃ trimāsāntar jarāmṛtyuṃ jayennaraḥ / saṃvatsarācca brahmāyuḥ siddhaḥ sarvagato bhavet // āk_1,15.53 // <śvetabrahmabījakalpaḥ> śvetapālāśabījāni caikaikāni samāharet / ajāghṛtenānudinaṃ māsānmṛtyuṃ jarāṃ jayet // āk_1,15.54 // saṃvatsarād brahmayugaṃ jīvet siddhipurogamaḥ / ye proktā raktapālāśatailatvakparṇakādiṣu // āk_1,15.55 // te guṇāḥ śvetapālāśe santi sādhakasiddhidāḥ / vakṣyāmi brahmavṛkṣasya kalpasiddhiṃ manum // āk_1,15.56 // oṃ hrīṃ amṛtaṃ kuru kuru amṛtamālinyai namaḥ / pūrvaṃ viṃśatisāhasraṃ puraścaraṇamācaret / sudhākumbhavarākṣasragjñānamudrāṃ karāṃbujaiḥ // āk_1,15.57 // bibhrāṇāṃ mauktikaṃ pāśaṃ dhyāyedamṛtamālinīm / grahaṇe'ṣṭottaraśataṃ bhakṣayetsaptavārakam // āk_1,15.58 // candrasūryoparāgādikāleṣvaṣṭasahasrakam / mantraṃ vinā na siddhiḥ syātkalpakoṭiśatairapi // āk_1,15.59 // samantre śīghrasiddhiḥ syāccarenmantrapuraḥsaraḥ / <3. muṇḍīkalpaḥ> atha muṇḍīṃ pravakṣyāmi sādhakeṣṭārthadāyinīm // āk_1,15.60 // caturvidhā bhavet ca raktā pītā sitāsitā / puṣyārke pūrṇamāsyāṃ vā revatyāṃ śravaṇe'pi vā // āk_1,15.61 // uparāgādikāle vā siddhayogeṣu vā haret / kaidārīṃ muṇḍinīṃ tāṃ ca balipūjanapūrvakam // āk_1,15.62 // samāharetkṛtasnāno maunī mantraṃ samuccaran / oṃ amṛtodbhavāya amṛtaṃ kuru kuru svāhā hrīṃ saḥ / mantraṃ dvādaśasāhasraṃ puraścaryāṃ samācaret // āk_1,15.63 // mūlaṃ nālaṃ phalaṃ puṣpaṃ patraṃ pañcāṅgam īritam / sa pañcāṅgaṃ harenmuṇḍīṃ samyak śītena vāriṇā // āk_1,15.64 // prakṣālya śoṣayettāṃ ca chāyāyāṃ cūrṇayettataḥ / vastreṇa śodhayetkumbhe nūtane sthāpayetkramāt // āk_1,15.65 // viśuddhadehastaccūrṇaṃ karṣaṃ gopayasā saha / pibejjīrṇe ca bhaiṣajye ghṛtamādau pibennaraḥ // āk_1,15.66 // tato bhuñjīta lavaṇatailāmlādivivarjitam / ghṛtapakvaṃ samadhuraṃ ṣaṣṭikānnaṃ payo'dhikam // āk_1,15.67 // ṣaṇmāsājjāyate siddhistvacaṃ sarpa iva tyajet / palitādivinirmukto divyadṛṣṭirdṛḍhaṃ vapuḥ // āk_1,15.68 // mattanāgabalo dhīro yuvā darpavigrahaḥ / saṃvatsarāt sarvasiddhir bhavedbrahmāyuṣo naraḥ // āk_1,15.69 // ghṛtopayuktā sā muṇḍī pūrvaphaladā bhavet / <4. devadālīkalpaḥ> atha vakṣyāmyahaṃ devi devadālīrasāyanam // āk_1,15.70 // śvetā kṛṣṇā ca pītā ca devadālī tridhā matā / śvetā rogapraśamanī kṛṣṇā pītā viśeṣataḥ // āk_1,15.71 // rasāyane ca phaladā lohakarmaṇi pārvati / candrasūryoparāgeṣu pūrṇimāyāṃ surārcite // āk_1,15.72 // trayodaśyāṃ kṛṣṇapakṣe pañcamyāṃ vā yathāvidhi / śubhāhe śubhanakṣatre cāharenmantrapūrvakam // āk_1,15.73 // oṃ amṛtagaṇarudragaṇāntāya svāhā / aṣṭottaraśataṃ japtvā balipūrvaṃ samāharet / oṃ namo bhagavate rudrāya phaṭ svāhā / sādhakasya śikhābandhanamantraḥ / devadālyāśca pañcāṅgaṃ chāyāyāṃ śoṣayetsudhīḥ // āk_1,15.74 // vastreṇa śodhayetsamyaggavyakṣīreṇa bhakṣayet / pacettāṃ lauhapātreṇa tato mandāgninā sudhīḥ // āk_1,15.75 // madhvājyābhyāṃ lihetkarṣaṃ śuddhātmā saptavāsaram / tasya divyā bhavetprajñā rogahṛnmāsasevayā // āk_1,15.76 // dvimāsabhakṣaṇenaiva nidhyādiṃ paśyati dhruvam / dhātrīphalarasaṃ kṣaudraṃ devadālīrasaṃ ghṛtam // āk_1,15.77 // pratyekaṃ karṣamātraṃ syātpratyahaṃ ca pibellaghu / ekaviṃśaddinādūrdhvaṃ medhāvī śrutadhārakaḥ // āk_1,15.78 // pañcāṅgaṃ cūrṇayeddevadālyā vastreṇa śodhayet / śivāmbunā vā payasā gomūtrairvā pibetsadā // āk_1,15.79 // pūrvavatsiddhidā sā syātsarvakuṣṭhāpahāriṇī / kāmilāplīhapavanaśūlaṃ hanti bhagandarān // āk_1,15.80 // tadraso gandhakopetaḥ sarvalohaṃ vilāpayet / badhnāti ca rasaṃ samyak samaṃ mūrchati tatkṣaṇāt // āk_1,15.81 // gandharvalajjāgāndhārīdevadālīrasastathā / lepanaṃ meṣatailena stambhayedagnimujjvalam // āk_1,15.82 // bījāni devadālyāśca saguḍāni ca mardayet / tena vartiṃ prakurvīta arśoghnī syādgudāṅkure // āk_1,15.83 // rasena devadālyāśca nayanaṃ tvañjayennaraḥ / paśyatyasau bhūtajālaṃ tasmai sarvaṃ prayacchati // āk_1,15.84 // ghṛtaṃ dhātrīphalarasaṃ devadālīrasaṃ madhu / rasaṃ ca lakṣmaṇāyāśca sarvamekapalaṃ pibet // āk_1,15.85 // tridinam ṛtukāle tu strīṇāṃ putrapradāyakam / devadālīrasaṃ kṣīraṃ madhvājyābhyāṃ samaṃ lihet // āk_1,15.86 // puṃsaḥ komalabījānāṃ bījaṃ garbhapradaṃ bhavet / bhṛṅgarāḍ vākucī vahniḥ sarpākṣī devadālikam // āk_1,15.87 // śivāmbunā cānudinaṃ pibetkarṣaṃ maheśvari / dharitryāḥ paśyati chidraṃ varṣānmṛtyuṃ jarāṃ jayet // āk_1,15.88 // punarnavādevadālyoḥ palaṃ kṣīrayutaṃ pibet / śivāmbunā devadālīṃ sasarpākṣīpalaṃ pibet // āk_1,15.89 // pūrvavajjāyate siddhiḥ śīghrameva varānane / śivāṃbunā devadālyā nirguṇḍyāśca palaṃ pibet // āk_1,15.90 // saṃvatsarājjarāṃ hanyājjīvedācandratārakam / oṃ amṛtaṃ kuru kuru amṛteśvarāya svāhā / etanmantraṃ japedādau devadālyupayogake // āk_1,15.91 // <5. śvetārkakalpaḥ; śvetārkamūlakalpaḥ> atha śvetārkamūlasya kalpaṃ vakṣyāmyahaṃ śṛṇu / śvetārkamūlaṃ puṣyarkṣe gṛhītvā kāṣṭhavarjitam // āk_1,15.92 // śuddhāṃ tvacaṃ ca chāyāyāṃ śoṣayetpaṭaśodhitam / cūrṇaṃ kṛtvā karṣamekaṃ sevyaṃ gopayasā saha // āk_1,15.93 // paladvayena ṣaṇmāsātsarvavyādhīñjarāṃ haret / saṃvatsarādbrahmadinatrayaṃ jīvenna saṃśayaḥ // āk_1,15.94 // <śvetārkaparṇakalpaḥ> śvetārkaparṇasvarasaṃ bhṛṅgarājarasaṃ samam / ekīkṛtyātape śoṣyaṃ yāvaccūrṇatvamāpnuyāt // āk_1,15.95 // caturguṇe gavāṃ kṣīre tatpacenmṛduvahninā / yāvatpiṇḍaṃ bhavettāvatsevyaṃ tatkarṣamātrakam // āk_1,15.96 // gavāṃ kṣīraṃ palaṃ peyaṃ pūrvavatphalamāpnuyāt / oṃ āṃ haṃsamālini svāhā ayaṃ bhakṣaṇamantraḥ / <6. hastikarṇīkalpaḥ; hastikarṇīpatrakalpaḥ> athenduvārasaṃyuktatrayodaśyāṃ samāharet // āk_1,15.97 // hastikarṇīpalāśāni chāyāśuṣkāṇi cūrṇayet / palaṃ sevyaṃ gavāṃ kṣīraṃ varṣānmṛtyuṃ jarāṃ jayet // āk_1,15.98 // jīvedbrahmāyuṣaṃ martyaḥ siddhasādhyādisevitaḥ / pañcāṅgaṃ hastikarṇyāśca kuryācchāyāviśoṣitam // āk_1,15.99 // māsaikamudakaiḥ sārdhaṃ karṣaṃ pratyahamaśnuyāt / sauvīradadhidugdhājyatakrakṣaudrairyathākramam // āk_1,15.100 // ekaikaṃ pratimāsaṃ ca sevyaṃ varṣācca sidhyati / jīvedbrahmadinaṃ siddho vajrakāyo mahābalaḥ // āk_1,15.101 // oṃ amṛtāya amṛtaṃ gṛhṇāmi svāhā / ayaṃ grahaṇamantraḥ / amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā / anena mantreṇa pūjayet / oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ / ayaṃ bhakṣaṇamantraḥ / <7. rudantīkalpaḥ> atha vakṣyāmyahaṃ divyaṃ rudantīkalpamuttamam / caṇapatropamaiḥ patraiḥ puṣpairapi ca tādṛśaiḥ // āk_1,15.102 // rudantī nāma vikhyātā hyadhastājjalavarṣiṇī / roditīva janāndṛṣṭvā mriyamāṇāngadākulān // āk_1,15.103 // caturvidhā ca sā jñeyā pītā raktā sitāsitā / śuklapakṣe śubhadine rudantīṃ tāṃ samāharet // āk_1,15.104 // samūlāṃ śoṣayeddhīmān chāyāyāṃ vastraśodhitām / viśuddhadehaḥ seveta biḍālapadamātrakam // āk_1,15.105 // kṣaudrājyābhyāmanudinaṃ bhuktiḥ kṣīrājyasaṃyutā / jīrṇāyāṃ saṃyamī bhūtvā varṣāttejobalānvitaḥ // āk_1,15.106 // paramāyurbhavenmartyo jarāvyādhivivarjitaḥ / tailaṃ katakamūlotthaṃ kuryātpātālayantrake // āk_1,15.107 // garbhayantre'thavā kṣālyaṃ pañcāśadvāramambunā / nālikerāmbunā vātha kṛtvetthaṃ tailaśodhanam // āk_1,15.108 // pañcāṅgaṃ ca rudantyāśca chāyāśuṣkaṃ vicūrṇayet / tadardhaṃ musalīcūrṇaṃ musalyardhapalatrayam // āk_1,15.109 // etattricūrṇaṃ saṃmiśraṃ karṣaṃ katakatailataḥ / lihedanudinaṃ śuddhastadvṛddhiḥ syātpalāvadhi // āk_1,15.110 // saṃvatsarādvajrakāyaḥ sa jīvedbrahmaṇo dinam / <8. nirguṇḍīkalpaḥ; nirguṇḍīmūlakalpaḥ> atha vacmi śubhaṃ divyaṃ nirguṇḍīkalpamuttamam // āk_1,15.111 // prātaḥ puṣyaravau grāhyā nirguṇḍīmūlasaṃbhavā / tvak śoṣaṇīyā chāyāyāṃ taccūrṇaṃ karṣamātrakam // āk_1,15.112 // palamātrājamūtreṇa pibecchuddho 'nuvāsaram / ṣaṇmāsād divyadehaḥ syānmattanāgabalānvitaḥ // āk_1,15.113 // madhvājyakṣīralulitaṃ taccūrṇaṃ snigdhabhāṇḍake / pidhāya dhānyarāśau tu māsamekaṃ tu nikṣipet // āk_1,15.114 // māsānte tatsamuddhṛtya śuddhāṅgo dvipalaṃ sadā / seveta varṣaparyantaṃ jīvedācandratārakam // āk_1,15.115 // athavārdhapalaṃ cūrṇaṃ tadīyaṃ saghṛtaṃ pibet / pūrvavajjāyate siddhirjarārogavivarjitaḥ // āk_1,15.116 // vacāmuṇḍīnimbavarāguḍūcībhṛṅgarāṭ samāḥ / eṣāṃ samāṃśaṃ saṃyojya nirguṇḍīmūlacūrṇataḥ // āk_1,15.117 // kṣaudrājyābhyāṃ liheddhastādanvahaṃ palamātrakam / āyurviriñcitridinaṃ bhavenmṛtyujarojjhitam // āk_1,15.118 // nirguṇḍīmūlacūrṇaṃ tu krimighnakaṭukaiḥ samam / palamātramajākṣīrairnityaṃ śuddhaḥ pibedbudhaḥ // āk_1,15.119 // valīpalitanirmukto nirgadaḥ syāttrimāsataḥ / nirguṇḍīpatrajadrāvaṃ bhāṇḍe mṛdvagninā pacet // āk_1,15.120 // guḍavatpākamāpannaṃ taṃ pibenniṣkamātrakam / dine dine niṣkavṛddhiryāvaddvipalikaṃ bhavet // āk_1,15.121 // tena vāntirvirekaḥ syānniryānti krimayaḥ param / apānato dehagatā mukhanāsākṣikarṇataḥ // āk_1,15.122 // kṣayakuṣṭhādirogāśca naśyanti munivāsarāt / māsatraye jarāṃ hanti jīvedvarṣaśatatrayam // āk_1,15.123 // pañcāṅgacūrṇaṃ nirguṇḍyāstilatailena sevitam / niṣkādipalaparyantaṃ trimāsena jarāṃ jayet // āk_1,15.124 // aśītiṃ vātajānrogān kuṣṭhānapi galāmayān / āsyārtyupakuśādīṃśca jayettatparṇacarvaṇāt // āk_1,15.125 // sindhuvārakapañcāṅgacūrṇaṃ madhughṛtaplutam / palamātraṃ lihetprātastato jīrṇe gavāṃ payaḥ // āk_1,15.126 // pibed yathānalabalaṃ bhuñjītāgnau krameṇa ca / nirvāte nivaseddhīmānsiddhimāpnoti vatsarāt // āk_1,15.127 // siddhadehasya pūrveṇa mriyete viṣapāradau / kāle kāle yathāprāptaṃ pañcāṅgaṃ sindhuvārakāt // āk_1,15.128 // chāyāyāṃ śoṣitaṃ cūrṇaṃ trimadhutriphalāyutam / snigdhabhāṇḍe dhānyarāśau trimāsaṃ sthāpayettataḥ // āk_1,15.129 // niṣkādipalaparyantaṃ sevetākarṣakaṃ sudhīḥ / sarvavyādhivinirmukto jarāmaraṇavarjitaḥ // āk_1,15.130 // oṃ namo māyāgaṇapataye kuberāya svāhā / ayaṃ bhakṣaṇamantraḥ / <9. śunakaśālmalīkalpaḥ> atha vakṣyāmi deveśi kalpaṃ śunakaśālmaleḥ / aṣṭamyāṃ kṛṣṇapakṣasya snātvā rātrau samāhitaḥ // āk_1,15.131 // āveṣṭya kṛṣṇasūtraiśca vṛkṣaṃ śunakaśālmalim / tatrāghoraṃ japeddhīraḥ sahasravasusaṃmitam // āk_1,15.132 // <9. śunakaśālmalīmūlakalpaḥ> tanmūlavalkalaṃ grāhyaṃ chāyāyāṃ śoṣayettataḥ / cūrṇaṃ kṛtvā tu madhvājyaiḥ khādetprātaḥ palaṃ palam // āk_1,15.133 // varṣādvalijarāmuktaḥ sa jīved brahmaṇo dinam / <śunakaśālmalīpuṣpakalpaḥ> tasyāṣṭādaśa puṣpāṇi gokṣīre 'ṣṭapale pacet // āk_1,15.134 // puṣpavarjyaṃ pibetkṣāramevaṃ ca prativāsaram / māsena divyadehaḥ syājjīved brahmadinatrayam // āk_1,15.135 // <śunakaśālmalīphalakalpaḥ> tatphalaṃ tu gavāṃ kṣīre pācayetkāntapātrake / phalaṃ tyaktvā pibetkṣīraṃ dīpte'gnau kṣīrabhojanam // āk_1,15.136 // māsaṣaṭkaprayogeṇa divyadeho bhavennaraḥ / jīvetkalpāntaparyantaṃ vāyuvegī mahābalaḥ // āk_1,15.137 // tasya mūtrapurīṣābhyāṃ śulbaṃ svarṇaṃ bhaveddhruvam / <10. pathyākalpaḥ; pathyotpattiḥ> athātaḥ sampravakṣyāmi pathyākalpam anūpamam // āk_1,15.138 // yena rogā vinaśyanti sidhyanti ca manorathāḥ / pītvāmṛtaṃ śacīnāthaḥ prītyā śacyai samāpibat // āk_1,15.139 // tayor hṛṣṭamukhāmbhojagalitāmṛtabindavaḥ / saptadhā bhuvi te jātā mahāvīryāḥ sthirāyuṣaḥ // āk_1,15.140 // te saptadeśeṣūtpannāḥ saptadhā nāma dhārakāḥ / vindhyadeśe kānyakubje saurāṣṭre himavadgirau // āk_1,15.141 // gaṅgātaṭe ca kāśmīre vainyadeśe yathākramam / vijayā rohiṇī caiva pūtā syāttrivṛtāmṛtā // āk_1,15.142 // jīvantī tvabhayā jātā deśe deśe yathākramam / uttamā madhyamā nīcāḥ svayaṃ pakvāstu śobhanāḥ // āk_1,15.143 // harītakyāṃ rasāḥ pañca vidyante lavaṇojjhitāḥ / svādvamlatiktakaṭukatuvarāśca yathākramam // āk_1,15.144 // syur majjasnāyuvṛntatvaṅmāṃseṣu kramaśo rasāḥ / alābukarṇī vṛttā ca caturaṅgyalpacarmakā // āk_1,15.145 // pañcāsrā māṃsalā svarṇavarṇā kṛṣṇā smṛtāḥ kramāt / yā majjantī jale grāhyā gurvī snigdhā ghanāghanāḥ // āk_1,15.146 // dvikarṣamātrā sā śreṣṭhā karṣamātrā tu madhyamā / ardhakarṣā bhavennīcā pathyā phalamudāhṛtam // āk_1,15.147 // krimijuṣṭā vahnidagdhā naṣṭā paṅkajalārdritā / sphuṭitā coṣarasthā ca varjanīyā harītakī // āk_1,15.148 // śuddhadeśe puṇyadine grahaṇe candrasūryayoḥ / gandhādyaiḥ pūjayitvādau prārthayitvā japetsudhīḥ // āk_1,15.149 // gāyatrīśatam āvṛttya pathyāmevaṃ samāharet / śuṇṭhyā vātha guḍenāpi saindhavenāthavā śivām // āk_1,15.150 // seveta dīpanaṃ tena karotyāmavināśanam / kṣaudreṇa vā guḍenāpi pippalyā nāgareṇa vā // āk_1,15.151 // saindhavenāthavā sevyā śuddhāṅgaḥ prativāsaram / dve dve pathye dvādaśābdaṃ tena jīvecchataṃ samāḥ // āk_1,15.152 // dviniṣkacūrṇaṃ pathyāyā niṣkaikaṃ lohabhasma ca / lolayitvā goghṛtena kāntapātre ca lepayet // āk_1,15.153 // adhomukhīkṛtaṃ pātraṃ sthāpayettaddivāniśam / prātaḥ śuddhavapurlehyaṃ jarāṃ mṛtyuṃ jayetsudhīḥ // āk_1,15.154 // śālmalīṃ chidrayitvādau tadantarnikṣipecchivāḥ / ā ṣaṇmāsaṃ parastāstu grāhyā caikaikaśo'nvaham // āk_1,15.155 // seveta pathyāṃ śuddhāṅgastasya mṛtyurjarā na hi / <11. āmalakīkalpaḥ> atha vakṣyāmi deveśi kalpamāmalakībhavam // āk_1,15.156 // caitrādau grāhayeddhātryāḥ supakvāni phalāni ca / harītakīvad grāhyāni chāyāśuṣkāṇi cūrṇayet // āk_1,15.157 // karṣaṃ jalena vājyena madhunā vā phalaṃ niśi / vardhayejjāṭharaṃ vahnimindriyāṇāṃ prasādakṛt // āk_1,15.158 // dhātrīcūrṇaṃ lohabhasma kṣaudrājyālulitaṃ lihet / valīpalitamṛtyughnaṃ vatsarātpūrvavadvidhiḥ // āk_1,15.159 // kṣīrapakvaṃ ca tadbhakṣyaṃ pūrvavatsiddhidāyakaḥ / dhātrīcūrṇaṃ bhṛṅgacūrṇaṃ madhvājyasahitaṃ lihet // āk_1,15.160 // valīpalitanirmukto vatsarādbhavati dhruvam / niṃbāmalakayoścūrṇaṃ madhvājyasahitaṃ lihet // āk_1,15.161 // pūrvavacca phalaṃ devi nātra kāryā vicāraṇā / <12. triphalākalpaḥ> atha bravīmi te devi triphalāyā rasāyanam // āk_1,15.162 // ekaṃ harītakībhāgaṃ dvibhāgaṃ ca vibhītakam / caturbhāgaṃ tathā dhātrī sarvamekatra cūrṇayet // āk_1,15.163 // pippalyā vā tugākṣīryā saindhavairmadhukena vā / kṣaudreṇa vā sarpiṣā vā vacayā sitayāthavā // āk_1,15.164 // suvarṇai rajataiḥ śulbair vaṅgair nāgaistathāyasaiḥ / saṃyuktā triphalā līḍhā jarāmaraṇanāśinī // āk_1,15.165 // triphalāyāḥ samāṃśāstu yojyāścaikaikaśastu tāḥ / pippalyādyāstu sauvarṇabhasmādīnāṃ ca kathyate // āk_1,15.166 // sauvarṇaṃ paṇamātraṃ ca dvipaṇaṃ rājataṃ bhavet / paṇārdhaṃ śulbacūrṇaṃ ca dvipaṇaṃ nāgavaṅgajam // āk_1,15.167 // cūrṇaṃ tathāyasaṃ proktaṃ paṇapañcakamātrakam / evaṃ yas triphalāsevī jīvedācandratārakam // āk_1,15.168 // ekāṃ harītakīṃ prātarbhukteḥ prāg dvivibhītakam / caturāmalakaṃ rātrau sarve te ghṛtapācitāḥ // āk_1,15.169 // sevetāvatsaraṃ dhīmānvalīpalitavarjitaḥ / annodakena saṃpeṣya kāntapātre lihenniśi // āk_1,15.170 // sakṣaudraṃ tallihetprātarāyurārogyavardhanam / triphalāṃ bhāvayetpūrvaṃ khadirāsanayūṣataḥ // āk_1,15.171 // triḥ saptavāraṃ deveśi tataḥ kṣaudraghṛtāplutām / sevetānudinaṃ karṣaṃ varṣādindrāyuṣo bhavet // āk_1,15.172 // viḍaṅgabhṛṅgakhadirabrahmavṛkṣarasaiḥ pṛthak / pṛthaksaptadinaṃ gharme bhāvayettriphalāṃ priye // āk_1,15.173 // bhakṣayedguḍasarpirbhyāṃ karṣaṃ varṣātsuropamaḥ / triphalāyāḥ śataphalaṃ cūrṇaṃ bhṛṅgarasaiḥ purā // āk_1,15.174 // triḥ saptavāsaraṃ bhāvyaṃ lihenmadhughṛtānvitam / palārdhaṃ pratyahaṃ prātarjīrṇe'dyād dadhibhaktakam // āk_1,15.175 // varṣātprasannadṛṣṭiśca jīvet ṣaṭśatavatsaram / mahābalaḥ kṛṣṇakeśaḥ smṛtibuddhisamanvitaḥ // āk_1,15.176 // yuvā śatastrīrantā ca dhīraḥ sa subhago bhavet / <13. śuṇṭhīkalpaḥ> atha vakṣyāmi girije divyaṃ śuṇṭhīrasāyanam // āk_1,15.177 // śreṣṭhaṃ nāgaramādāya cūrṇayet paṭagālitam / guḍaṃ cāsya samaṃ yojyaṃ madhunā goghṛtena ca // āk_1,15.178 // snigdhabhāṇḍe vinikṣipya dhānyarāśau suyantritam / dvimaṇḍalāt samāhṛtya śuddhāṅgaḥ puṇyavāsare // āk_1,15.179 // karṣaṃ karṣaṃ lihennityaṃ saptāhādrogavarjitaḥ / ṣaṇmāsamupabhuñjāno jīvedvarṣaśatadvayam // āk_1,15.180 // buddhyā vācaspatisamaḥ purāṇāgamaśāstravit / mayānubhūtaṃ deveśi kathitaṃ tava sauhṛdāt // āk_1,15.181 // <14. pippalīkalpaḥ> atha priye pravakṣyāmi pippalīnāṃ rasāyanam / pippalīṃ śodhayetpūrvaṃ kiṃśukakṣāravāriṇā // āk_1,15.182 // saptadhā ca tataḥ kuryāttāsāṃ ca ghṛtabharjanam / tataḥ seveta śuddhāṅgaḥ pañcāṣṭau daśa saptadhā // āk_1,15.183 // varṣamekaṃ tu madhvājyai rogāstasya na santi ca / valīpalitanirmukto jīvecca śaradaḥ śatam // āk_1,15.184 // prātaḥ prāgbhojanātpaścādbhakṣayet tritripippalīḥ / varṣādvyādhiṃ jarāṃ hanti śatāyuṣyamavāpnuyāt // āk_1,15.185 // ekadvitrikrameṇaiva vardhayeddaśavāsaram / hrāsayetpippalīstadvaddhrāsavṛddhī punaḥ punaḥ // āk_1,15.186 // gokṣīreṇa yutaṃ yāvatpippalīnāṃ sahasrakam / tāvatseveta śuddhāṅgo jarārogavivarjitaḥ // āk_1,15.187 // ajākṣīreṇa saṃpeṣya pibedyuktā balādhikā / kṣīraśṛtā madhyaphalā pūrvavaddhrāsavṛddhayaḥ // āk_1,15.188 // yāvatsahasradvitayaṃ tāvatsevyaṃ rasāyanam / kāsaśvāsakṣayāḥ pāṇḍuplīhaśoṇitamārutāḥ // āk_1,15.189 // mehārśograhaṇīśophahidhmavamigalagrahāḥ / rasāyanena pippalyā naśyanti viṣamajvarāḥ // āk_1,15.190 // jīvedvarṣaśataṃ pūrṇaṃ valīpalitavarjitaḥ / <15. citrakakalpaḥ> atha citrakakalpaṃ te vakṣyāmi śṛṇu pārvati // āk_1,15.191 // citrakastrividho jñeyaḥ kṛṣṇo raktaḥ sitaḥ śive / kṛṣṇo rasāyane rakto lohe roge sito bhavet // āk_1,15.192 // śreṣṭhamadhyakanīyāṃso na hemante samāharet / vasante kṛṣṇapañcamyāṃ kṛṣṇāmbaradharaḥ śuciḥ // āk_1,15.193 // kṛṣṇagandhākṣataiḥ puṣpaiḥ pūjayetkṛṣṇasūtrakaiḥ / pariveṣṭya ca pūrvedyurdadyāt kṛṣṇaudanaṃ balim // āk_1,15.194 // prātarmaunī khanecchuddhaḥ samūlaṃ citrakaṃ haret / na goghrātaṃ padā spṛṣṭaṃ śucau deśe vinikṣipet // āk_1,15.195 // kṣiptaṃ kṣīrāntare kṛṣṇaṃ vahnau kṣīraṃ tu kṛṣṇati / raktacitraṃ parīkṣyaivaṃ kṣīraṃ raktatvamāpnuyāt // āk_1,15.196 // evaṃ ca raktacitrasya raktapuṣpākṣatādibhiḥ / kṛṣṇaṃ vā lohitaṃ vāpi samūlamapi khaṇḍayet // āk_1,15.197 // saptadhāmalakāmbhobhir bhāvayecchoṣayet kramāt / saṃcūrṇya tārkṣītālatvakcitrakatriphalāḥ samāḥ // āk_1,15.198 // eṣāṃ samaṃ cāgnicūrṇaṃ sarvaṃ bhāṇḍe nave kṣipet / tataḥ śuddhaḥ śubhadine niṣkaṃ niṣkaṃ ghṛtāplutam // āk_1,15.199 // bhakṣayenmāsamātreṇa vraṇakuṣṭhādikṛntanam / dantakeśanakhā yānti patanaṃ ca punarbhavam // āk_1,15.200 // valīpalitanirmukto jīvecca śaradaḥ śatam / evaṃ ca raktacitrasya yojanā ca phalaṃ tathā // āk_1,15.201 // <16. bhallātakīkalpaḥ> atha bhallātakīkalpaṃ śṛṇu vakṣyāmi pārvati / pakvaṃ navaṃ sutīkṣṇaṃ ca bhallātakaphalaṃ haret // āk_1,15.202 // gokṣīre phalamekaṃ tu sūcībhinnaṃ pacetsudhīḥ / madhvājyaśarkarāyuktaṃ phalaṃ tyaktvā payaḥ pibet // āk_1,15.203 // ekadvitrikrameṇaivaṃ vardhayedekaviṃśatim / phalāni ca dinānyekaviṃśatiḥ kramaśaḥ priye // āk_1,15.204 // sarve rogā vinaśyanti ṣaṇmāsāddivyavigrahaḥ / <17. bhūmikadambakalpaḥ> atha bhūmikadambasya kalpaṃ vakṣyāmi pārvati // āk_1,15.205 // trividhaḥ sa tu vijñeyaḥ śveto raktaśca mecakaḥ / śuklapakṣe ca puṣyārke vidhivattaṃ samāharet // āk_1,15.206 // samūlaṃ śoṣayettaṃ ca chāyāyāṃ cūrṇayettataḥ / taccūrṇaṃ karṣamājyena lihecchuddhavapuḥ priye // āk_1,15.207 // tasmiñjīrṇe prakurvīta kṣīrānnaṃ vijitendriyaḥ / naśyanti valayastasya ṣaṇmāsātpalitāni ca // āk_1,15.208 // saṃvatsaraprayogeṇa jīvedvarṣaśatatrayam / <18. punarnavākalpaḥ> divyaṃ punarnavākalpaṃ vakṣyāmi śṛṇu pārvati // āk_1,15.209 // punarnavākhyā dvividhā lohitā dhavalā tathā / rase rasāyane śvetā roge raktā praśasyate // āk_1,15.210 // puṣyārke śvetaśophaghnīṃ samūlāmāharetsudhīḥ / chāyāśuṣkaṃ cūrṇayitvā gokṣīreṇa palārdhakam // āk_1,15.211 // palaṃ vātha pibetprātaḥ śuddhāṅgo vatsarāvadhi / yuvā bhavati vṛddho'pi sa jīveccharadaḥ śatam // āk_1,15.212 // gokṣīreṇa ca tanmūlaṃ kṣīrakṣīṇaṃ pacetpriye / cūrṇīkṛtya ca tanmūlaṃ pakvīkṛtaguḍe samam // āk_1,15.213 // goghṛtaṃ ca kṣipettatra tvekīkṛtyāvatārayet / palaṃ cānudinaṃ lehyaṃ kṣīrānnāśī jitendriyaḥ // āk_1,15.214 // saṃvatsaraprayogeṇa valīpalitavarjitaḥ / tatsevakasya naśyanti viṣāṇi vividhāni ca // āk_1,15.215 // tvagdoṣaḥ kaphapāṇḍvādyā audarā gulmapāyujāḥ / naśyanti sakalā rogāśchardihikkākṣikarṇajāḥ // āk_1,15.216 // puṣpitāṃ phalitāṃ pakvām ādāya ca punarnavām / khaṇḍitāṃ nāgarakvāthasusvinnāṃ kṣīrapeṣitām // āk_1,15.217 // pibeddivā ca cūrṇānte niśi kṣīraghṛtāśanaḥ / ṣaṇmāsāt siddhimāpnoti yoṣicchatarato bhavet // āk_1,15.218 // <19. bhṛṅgarājakalpaḥ> atha śrībhṛṅgarājasya kalpaṃ vacmi maheśvari / samūlaṃ tacca puṣyārke samāhṛtyātha śoṣayet // āk_1,15.219 // chāyāyāṃ pūrṇitaṃ kṛtvā karṣaṃ sauvīraloḍitam / prātaḥ pibecchuddhadeho māsādrogānvyapohati // āk_1,15.220 // tataḥ ṣaṇmāsayogena valīpalitakhaṇḍanam / ghṛtakṣīrāśano nityaṃ jīvedvarṣaśatatrayam // āk_1,15.221 // yuktaḥ kṛṣṇatilair ardhair bhṛṅgarājasya pallavam / upayuñjīta ṣaṇmāsaṃ valīpalitakṛntanam // āk_1,15.222 // bhṛṅgarājaphalaṃ puṣpaṃ patraṃ mūlaṃ ca cūrṇayet / etaccūrṇasya sadṛśāṃścitrādyānparikalpayet // āk_1,15.223 // citraviśvakaṇābilvapathyādhātrīviḍaṅgakam / marīcaṃ vyādhighātaṃ ca cakramardasya bījakam // āk_1,15.224 // lodhrasarṣaparājyaśca cūrṇitāśca samāhṛtāḥ / ekīkṛtyaiva bhṛṅgasya rasena paribhāvayet // āk_1,15.225 // saptadhā ca tataḥ sarvaṃ cūrṇīkṛtya punaḥ priye / karṣaṃ gopayasā sārdhaṃ śuddhakoṣṭho lihetpriye // āk_1,15.226 // ṣaṇmāsājjāyate siddhirvalīpalitavarjitaḥ / pūrvoktavadvidhiḥ proktaḥ svarṇabhṛṅgasya pārvati // āk_1,15.227 // oṃ namo bhagavate rudrāya tiṣṭha tiṣṭha saṃgṛhāṇa svāhā / ayaṃ grahaṇamantraḥ / oṃ namo rudrāya amṛtātmane svāhā / ayam āloḍanamantraḥ / oṃ uttiṣṭhottiṣṭha kalyāṇi svāhā / ayaṃ bhakṣaṇamantraḥ / <20. kumārīkalpaḥ> atha vakṣyāmyahaṃ devi kumārīkalpamuttamam / nadītīre'thavā grāme nagare'bdhitaṭe'thavā // āk_1,15.228 // mṛdukarṇakapatrāṇi pītānyahisamāni ca / pravālasamapuṣpāṇi sakledahastīni ca // āk_1,15.229 // yasyāḥ patrāṇi tiṣṭhanti sā kumārīti kathyate / śuciḥ puṇyadine kanyāṃ sopavāsaḥ samāharet // āk_1,15.230 // arcayitvā baliṃ dattvā kumārīṃ siddhidāyinīm / śuddhakoṣṭhaḥ prage khādeccaturaṅgulamātrataḥ // āk_1,15.231 // evaṃ māsaṃ tataḥ khādyaṃ yathā vṛddhiḥ śanaiḥ śanaiḥ / atyantaṃ varjayenmadhyaṃ khādyaṃ bhavati sarvadā // āk_1,15.232 // svaśaktyanuguṇaṃ sevyaṃ svecchāhāravihāravān / snigdhairmāṃsarasakṣīrairyuktyā sevyā kumārikā // āk_1,15.233 // haratyakhilarogāṃśca rājayakṣmādikānpriye / kinnaraiḥ sadṛśaṃ gāyed gṛdhradṛṣṭirmahābalaḥ // āk_1,15.234 // snigdhakeśaśca matimān bālādityasamaprabhaḥ / daśanāgabalopetaḥ samīrasadṛśo gatau // āk_1,15.235 // valīpalitanirmuktaḥ ṣoḍaśābdavayā bhavet / evaṃ varṣaprayogeṇa bhavatyetair guṇairyutaḥ // āk_1,15.236 // yastu dvādaśavarṣāntaṃ seveta sa surāsuraiḥ / mahoragairavadhyaśca triṃśannāgabalānvitaḥ // āk_1,15.237 // mayūradṛṣṭiḥ sarvajñaḥ sarvaśāstraviśāradaḥ / vidyādharo bhavenmartyo nātra kāryā vicāraṇā // āk_1,15.238 // kumāryā dalamādāya hastarkṣe sādhake'hani / prātaḥ pratyahamāsvādya śuciragnibalaṃ yathā // āk_1,15.239 // tanmajjāṃ vā lihedyastu madhvājyavyoṣasaṃyutām / māsaṃ seveta niyamātsarvarogaiḥ pramucyate // āk_1,15.240 // ṣaṇmāsamupayuñjāno valīpalitavarjitaḥ / tasyāḥ kledaṃ samānīya vyoṣakṣaudrājyasaṃyutam // āk_1,15.241 // svinnaṃ mṛdvagninā sevyaṃ kṣīrāhāro jitendriyaḥ / māsādrogā vinaśyanti dvimāsāddṛḍhavigrahaḥ // āk_1,15.242 // divyadṛṣṭiśca tejasvī dvimāsād dviṣahṛdbhavet / ṣaṇmāsayogād vṛddho'pi yuvā syātsatyamīśvari // āk_1,15.243 // evaṃ varṣopayogena jīveddviśatavatsaram / tasyā dalaṃ yugaiḥ sārdhaṃ bhakṣayecchuddhakoṣṭhavān // āk_1,15.244 // valīpalitanāśaḥ syādvatsarānnātra saṃśayaḥ / <21. nīlīkalpaḥ> atha devi pravakṣyāmi mahānīlīrasāyanam // āk_1,15.245 // puṣyārke śucirādadyānmahānīlīṃ vidhānataḥ / mūlapuṣpaphalopetāṃ chāyāyāṃ śoṣayetpriye // āk_1,15.246 // paṭacūrṇaṃ dviniṣkaṃ syānniṣkamabhraṃ ca yojayet / sarvaṃ ca madhunāloḍya snigdhabhāṇḍe vinikṣipet // āk_1,15.247 // dhānyarāśau nyasenmāsam uddhṛtya ca tataḥ priye / śuddhakoṣṭho lihetprātarbiḍālapadamātrakam // āk_1,15.248 // ṣaṇmāsājjāyate martyo valīpalitavarjitaḥ / mahānīlīṃ ca kṛṣṇābhraṃ musalīmamṛtālatām // āk_1,15.249 // samāṃśaṃ cūrṇitānkṛtvā madhunā karṣam ālihet / evaṃ varṣopayogena jīrṇo'pi taruṇāyate // āk_1,15.250 // balavānmatimāndhīro jīvedvarṣaśatadvayam / abhrakaṃ ca kumārīṃ ca kākajaṅghāṃ śatāvarīm // āk_1,15.251 // etatsamāṃ mahānīlīṃ cūrṇayet snigdhabhāṇḍake / madhunā sahitaṃ saptarātryante ca samuddharet // āk_1,15.252 // karṣaṃ lihetkṣīrabhojī varṣādvalijarāṃ jayet / <22. musalīkalpaḥ> atha bravīmi deveśi musalīkalpamuttamam // āk_1,15.253 // svarṇapuṣpī ca kharjūrapatravat patraśobhitā / antaḥ śvetā ca nārācamūlā sā musalī smṛtā // āk_1,15.254 // tanmūlaṃ ca samuddhṛtya chāyāśuṣkaṃ ca cūrṇayet / karṣaṃ madhvājyalulitaṃ prātaḥ śuddhatanurlihet // āk_1,15.255 // jīrṇe dugdhānnabhojī syādrūkṣānnaṃ varjayet priye / ṣaṣṭhe māsi bhavedbālo vṛddho'pi balabuddhimān // āk_1,15.256 // payasā musalīcūrṇaṃ dadhnā vāpi pibecchuciḥ / varṣād yauvanam āpnoti śatastrīgamane paṭuḥ // āk_1,15.257 // <23. indravallīkalpaḥ> athendravallīkalpaṃ ca vyākhyāmi śṛṇu pārvati / mayoditā surendrasya daityānāṃ vijayāya ca // āk_1,15.258 // tadā prabhṛti lokeṣu khyātā sā cendravallikā / tāmimāṃ bhajatāṃ puṃsāṃ dehasiddhirbhaveddhruvam // āk_1,15.259 // samūlāṃ tāṃ samuddhṛtya chāyāśuṣkāṃ vicūrṇayet / taccūrṇaṃ dvādaśapalaṃ vacācūrṇaṃ ca tatsamam // āk_1,15.260 // vraṇaghnīcūrṇam etasya samāṃśaṃ trikaṭūdbhavam / ṣaṭpalaṃ sarvamekatra kṛtvā bhāṇḍe vinikṣipet // āk_1,15.261 // karṣaṃ karṣaṃ madhuyutaṃ prātaḥ prātarlihetsadā / ṣaṇmāsāt sarvarogaghnaṃ vatsarāddehasiddhidam // āk_1,15.262 // bhūyo bhūyaśca ṣaṇmāsānnavaṃ cūrṇaṃ prakalpayet / <24. jyotirdrumakalpaḥ> atha jyotirdrumasyāpi pañcāṅgānyāharet priye // āk_1,15.263 // triḥ saptarātraṃ sakṣaudrāṇyāśrayeddhānyarāśike / bhakṣayedroganirmuktastejasvī dehasiddhibhāk // āk_1,15.264 // <25. aśvagandhākalpaḥ> athāśvagandhākandaṃ ca pautrīkoraṇṭayoḥ samam / cūrṇitaṃ madhusarpirbhyāṃ karṣaṃ prātarlihecchuciḥ // āk_1,15.265 // saṃvatsaraprayogeṇa triśatāyurbhavennaraḥ / <26. jyotiṣmatīkalpaḥ> atha jyotiṣmatīkalpaṃ vakṣyāmi śṛṇu pārvati // āk_1,15.266 // divyā jyotiṣmatī vallī taptakāñcanasannibhā / bahupratānā svarṇābhā phalabījā śubhapradā // āk_1,15.267 // āṣāḍhe śuklapakṣe ca śubharkṣe śubhavāsare / kuṅkumāktena sūtreṇa tāṃ vallīṃ pariveṣṭayet // āk_1,15.268 // raktagandhākṣataiḥ puṣpairarcayitvā praṇamya ca / raktamālyāmbaradharaḥ kuṅkumāgarucarcitaḥ // āk_1,15.269 // tāṃbūlacarvaṇaṃ kurvanhṛṣṭo niyatamānasaḥ / abhīṣṭadevatāmantraistārāmantreṇa vārcayet // āk_1,15.270 // abhīṣṭadevatāṃ dhyātvā tataścodaṅmukhaḥ priye / pakvabījāni gṛhṇīyādātape śoṣayettataḥ // āk_1,15.271 // tvagvarjyāni nidhāyādau cūrṇitāni viśeṣataḥ / tebhyastailaṃ samāhṛtya tattailasadṛśaṃ payaḥ // āk_1,15.272 // pādāṃśaṃ madhu saṃyojya tailaśeṣaṃ pacecchanaiḥ / tasminkarpūratakkolatvagjātīphalameva ca // āk_1,15.273 // etāni samabhāgāni cūrṇayitvā ca kovidaḥ / tattailaṃ ṣoḍaśapalaṃ taccūrṇaṃ palamātrakam // āk_1,15.274 // ekīkṛtyāvaloḍyātha snehabhāṇḍe vinikṣipet / triḥ saptavāsaraṃ dhānyarāśau bhāṇḍe vinikṣipet // āk_1,15.275 // daśāhamathavā triṃśatṣaṣṭirvā navatistathā / adhikaṃ vā yathāyogaṃ paścāttailaṃ samāharet // āk_1,15.276 // śuddhakoṣṭhaḥ śubhadine kṛtadevadvijārcanaḥ / sūryodaye pibeddhīro binduvṛddhyā kramātpriye // āk_1,15.277 // palāntaṃ sādhakastena niḥsaṃjñatvam avāpyate / mandaṃ mandaṃ labdhasaṃjño muhuḥ krandati nandati // āk_1,15.278 // rodityeva muhuḥ kṛcchrāllabdhasaṃjño bhavennaraḥ / gokṣīraṃ pāyayetpaścātsakṣaudraṃ śrāntacetase // āk_1,15.279 // kramādevaṃ bhavetsvasthaḥ sādhako'sau na saṃśayaḥ / ṣaṣṭikānnaṃ sagokṣīraṃ taile jīrṇe ca bhojanam // āk_1,15.280 // evaṃ kuryātpratidinaṃ māsamekaṃ nirantaram / māsātsūryasamaḥ sākṣāttejasā mantraśāstravit // āk_1,15.281 // sāṅgopāṅgaśrutiṃ vetti tvanadhīto'pi mānavaḥ / madhyāhne bhāskaraṃ paśyetpūrṇacandramivāparam // āk_1,15.282 // vainateyasamā dṛṣṭirdivā paśyati tārakāḥ / annavajjīryate kṣvelaṃ supto'pyākarṇayeddhvanim // āk_1,15.283 // aṣṭādaśavidhaṃ kuṣṭhaṃ sarvarogānvināśayet / phalaṃ dvitīyamāsasya śṛṇu vakṣyāmi bhairavi // āk_1,15.284 // gandharvoragarakṣobhiḥ sevyate tailasevakaḥ / mahāpātakakartāro devatāpitṛnindakāḥ // āk_1,15.285 // samayācārarahitās ta ete muktakilbiṣāḥ / amuṣya sevayā muktāḥ prayānti paramāṃ gatim // āk_1,15.286 // phalaṃ tṛtīyamāsasya śṛṇu pārvati vakṣyate / devāśca divyā ṛṣayo vasavo'ṣṭau mahoragāḥ // āk_1,15.287 // amuṣya sevāṃ kurvanti priyaṃ nityahitaṃ tathā / tasya mūtraṃ tāmraghaṭe pūrayitvā khanedbhuvam // āk_1,15.288 // tadgarte vihitaṃ kṛtvā ṣaṇmāsātkanakaṃ bhavet / caturthamāsasya phalaṃ śarvāṇi śṛṇu sāṃpratam // āk_1,15.289 // adṛśyo'sau bhavenmartyaḥ sarvaiśvaryayuto balī / daśabrahmadinaṃ jīvetsarvalokagatau paṭuḥ // āk_1,15.290 // tanmūtramalagharmāmbūdvartanais tāmralepanam / kuryādvahnau pratapanaṃ tacchulbaṃ kāñcanaṃ bhavet // āk_1,15.291 // atha pañcamamāse tu sadehaḥ khecaro bhavet / sākṣādbrahmā bhaved devi śṛṇu ṣāṇmāsikaṃ phalam // āk_1,15.292 // mahāsiddhaiḥ parivṛtaḥ sarvalokān yadṛcchayā / vicarecchivatulyaḥ syānmahātejā mahāyaśāḥ // āk_1,15.293 // atha saptamamāsasya phalaṃ kalyāṇi vakṣyate / jitāriṣaḍvargamanāḥ sarvabhūtahite rataḥ // āk_1,15.294 // viṣṇvāyuṣyamavāpnoti puṇyāpuṇyavivarjitaḥ / vicarecca mahāvīryaḥ śrīmān viṣṇurivāparaḥ // āk_1,15.295 // aṣṭamāsaphalaṃ vacmi śṛṇu tvaṃ sarvamaṅgale / matpriyo divyakarmā ca sarvajño muktimāpnuyāt // āk_1,15.296 // phalaṃ navamamāsasya śṛṇu kātyāyani priye / dvitīyacintāmaṇivad vīro'sau kāmarūpavān // āk_1,15.297 // brahmaviṣṇvindracandrāṇāṃ rūpaṃ sṛjati sādhakaḥ / manasā cintitaṃ yadyattattatkartuṃ svayaṃ prabhuḥ // āk_1,15.298 // etadrasāyanaṃ divyaṃ sukaraṃ mokṣasādhanam / puṇyaṃ paramaguhyaṃ ca gopanīyaṃ tvayā priye // āk_1,15.299 // etasya sadṛśaṃ nāsti devānāmapi durlabham / bahunātra kimuktena tvatpriyārthaṃ mayoditam // āk_1,15.300 // rasāyanam idaṃ divyaṃ na kurvanti ca mānavāḥ / ajñānopahatāḥ kecit kecin nāstīti śaṅkayā // āk_1,15.301 // antarāyeṇa kecic ca tadalābhena kecana / tatkalpājñānataḥ kecitkecid guruvivarjitāḥ // āk_1,15.302 // kecid rogākulā devi tvitthaṃ tairapi vighnitāḥ / yatra jyotiṣmatī vallī sā bhūmiḥ puṇyabhūmikā // āk_1,15.303 // tatraiva sarvatīrthāni siddhayo vividhā api / jyotiṣmatīphalabhavaṃ sevyaṃ divyarasāyanam // āk_1,15.304 // <27. guggulukalpaḥ> atha guggulukalpaṃ ca śṛṇu tvaṃ caṇḍike'dhunā / caturvidho gugguluḥ syātkumudaḥ padmakastathā // āk_1,15.305 // mahiṣākṣaṃ ca hemākhyas tattadvarṇasamujjvalaḥ / hemākhyaṃ ca manuṣyāṇāṃ rasāyanam udāhṛtam // āk_1,15.306 // kaṇaśo gugguluṃ kṛtvā goghṛtena śanaiḥ pacet / ḍolāyantre yuktiparo ghṛtabharjitamāṃsavat // āk_1,15.307 // pathyāvibhītakau dhātrī gandhakaśca pṛthakpṛthak / samāṃśaṃ tānvicūrṇyaiva etatsarvasamaṃ puram // āk_1,15.308 // śuddhakoṣṭho lihetprātastailaṃ hyeraṇḍasaṃbhavam / lolayitvā niṣkamātraṃ vṛddhiḥ karṣāvadhirbhavet // āk_1,15.309 // evaṃ varṣaprayogeṇa śītavātavraṇāstathā / piḍakāgaṇḍamālādyā vinaśyanti mahārujaḥ // āk_1,15.310 // dvādaśābdaprayogeṇa vajrakāyo bhavennaraḥ / yadyaddravyaṃ ca sātmyaṃ syāt tattaddravyeṇa vā bhajet // āk_1,15.311 // yasya yasya ca rogasya yadyadbheṣajamīritam / taistaiḥ sahaiva seveta tattadrogaharaṃ bhavet // āk_1,15.312 // <28. vijayākalpaḥ; vijayotpattiḥ> śrībhairavī / devadeva jagannātha surāsuranamaskṛta / pañcakṛtyapradhāneśa namastubhyaṃ parātpara // āk_1,15.313 // sarve'pyauṣadhakalpāśca matprītyā kathitāstvayā / āścaryaṃ bhūtadeveśa sadyaḥ siddhipradāyakam // āk_1,15.314 // sukhasevyaṃ sukhakaraṃ jñānadaṃ bhuktidaṃ śucim / asmatsāyujyadaṃ brūhi prītyā mama rasāyanam // āk_1,15.315 // tataḥ smitamukho bhūtvā śaṅkaro lokaśaṃkaraḥ / śrībhairavaḥ / devi vakṣyāmyahaṃ kalpaṃ spṛhaṇīyaṃ surāsuraiḥ // āk_1,15.316 // siddhaiśca munibhiḥ strībhiḥ sarvavarṇaiśca yogibhiḥ / bālairvṛddhaiśca rugṇaiśca ṣaṇḍhaiśca bahuyoṣitaiḥ // āk_1,15.317 // śṛṇu tvamamṛtodbhūtaṃ sāvadhānena cetasā / āgneyo māmako 'ṃśaḥ syātsaumyāṃśastāvakaḥ priye // āk_1,15.318 // agnīṣomātmakaṃ sarvamauṣadhaṃ jaladhau surāḥ / asurāḥ prākṣipaṃścakrurmathanaṃ mandarādriṇā // āk_1,15.319 // atīva mathanāttatra devyāgneyo mamāṃśakaḥ / jvalanmahāviṣaṃ ghoraṃ jātaṃ hālāhalākhyakam // āk_1,15.320 // tena vyākulitā mlānā gatavegāḥ surāsurāḥ / kṛpayā tanmayā sarvaṃ viṣaṃ ca kabalīkṛtam // āk_1,15.321 // tato devā ditisutā mamanthurhṛṣṭamānasāḥ / tato lakṣmīprabhṛtayaḥ prādurāsaṃstato'mṛtam // āk_1,15.322 // tad udbhūtaṃ paraṃ divyaṃ jarāmaraṇakṛntanam / tadā tadā mahāviṣṇurmama hastāmbuje'rpayat // āk_1,15.323 // trivāraṃ bindavo dattāḥ parasmai paramātmane / parāśaktiyuje paścāttubhyaṃ datte mayā priye // āk_1,15.324 // pītaṃ tvayā ca me dattaṃ madhusūktamudīrya ca / svīkṛtaṃ ca mayā kānte cidānandātmakāmṛtam // āk_1,15.325 // sāndrānandena ca mayā sphūtkṛtir lajjayā kṛtā / patitā bindavaḥ sūkṣmāstebhyo jātā mahauṣadhiḥ // āk_1,15.326 // tāmālokya śubhāṃ divyāṃ muditāḥ paryapālayan / matkarāṃbujanītena pīyūṣeṇa vivardhitam // āk_1,15.327 // tasmāttriśūlasadṛśaparṇaṃ ca paṭalaṃ bahu / tasmānmahauṣadhirjātā madādiṣṭairguṇairvṛtā // āk_1,15.328 // kadācidbhairavo dṛṣṭvā hṛṣṭastāṃ prārthayanmayā / dattā tasmai bhairavo'pi yoginībhyaḥ samarpipat // āk_1,15.329 // tāśca prītāḥ svabhaktebhyo bhaktebhyaḥ pradaduśca te / ninyuśca bhūtalaṃ divyāmauṣadhiṃ sarvasiddhidām // āk_1,15.330 // śrībhairavī / kiṃnāmnī sā kathaṃvīryā sevanīyā kathaṃ prabho / kīdṛgvarṇā kiyadbhedā kīdṛgrūpaguṇā ca sā // āk_1,15.331 // kathaṃ vā siddhidā sā syātkramānme brūhi vallabha / śrībhairavaḥ / atha tasyāścaturvarṇā yugadharmāśritāḥ priye // āk_1,15.332 // śuklavarṇā kṛtayuge tretāyāṃ śoṇitaprabhā / dvāpare pītavarṇā ca nīlavarṇā kalau yuge // āk_1,15.333 // ekaparṇā triparṇā ca pañcaparṇā municchadā / daśaparṇā rudraparṇā trayodaśadalānvitā // āk_1,15.334 // navaparṇeti vijñeyā bhedā hyete sureśvari / strīrūpā saphalā vallī puṃrūpā ca drumākṛtiḥ // āk_1,15.335 // saphalā tu madaṃ mūrchāṃ sukhaṃ satvaṃ karoti ca / yogavāhā tiktarasā sā kaṭuś cūgragandhinī // āk_1,15.336 // śivamūlī ca vijayā bhaṅgī gañjā vimardinī / divyā siddhā siddhidā ca siddhamūlī manonmanī // āk_1,15.337 // madhudravā cidāhlādā paśupāśavināśinī / kālaghnī sarvarogaghnī nāmānyetāni pārvati // āk_1,15.338 // śivo mūlaṃ bhavedyasyāḥ śivamūlīti kathyate / trilokān ariṣaḍvargān vijayākhyā jayediti // āk_1,15.339 // tāpatrayādiduḥkhānāṃ bhañjanād bhaṅginī smṛtā / gañjeti mādayatyeṣā madirāsthānakāriṇī // āk_1,15.340 // sadṛśaṃ marśanaṃ yasyāḥ saiva proktā vimarśinī / krīḍāmodadyutimadakāntidatvācca divyakā // āk_1,15.341 // svataḥsiddheti siddhākhyā diṣṭasiddhipradāyikā / siddhideti mahāsiddhaiḥ sā nītā siddhamūlikā // āk_1,15.342 // manaścintitakāryāṇāṃ sādhanācca manonmanā / saṃvidānandadatvācca cidāhlādeti kīrtitā // āk_1,15.343 // brahmarandhrasthitasudhādrāvaṇācca madhudravā / jantūnāṃ pāśanāśatvātpaśupāśavināśinī // āk_1,15.344 // mṛtyuñjayatvāt kālaghnī rogaghnī sārthanāmikā / vardhanakramamācakṣe śṛṇu lokaśivaṃkari // āk_1,15.345 // śilāloṣṭādito varjyā vālukāśarkarāditaḥ / bhūmiḥ kṛṣṇā pāṃsulā ca mṛdulā sakarīṣakā // āk_1,15.346 // bhujaṅgamāṃsasahitā tatra bījāni vāpayet / ahivaktreṣu satvañci snigdhāni ca gurūṇi ca // āk_1,15.347 // puṣyārke siddhayoge vā śravaṇe śuklapakṣake / snāto liptatanurgandhaiḥ kṛtanyāsajapārcanaḥ // āk_1,15.348 // udaṅmukhaḥ prāṅmukho vā dhyātvā ca gurupādukām / sakṣīrāṅkolatailena jalena pariṣecayet // āk_1,15.349 // aṅkure ca samutpanne siñcetsaghṛtavāriṇā / parṇe kīṭe samutpanne sāmudraṃ vāri secayet // āk_1,15.350 // tato'syāṃ vitatāyāṃ ca śiraśchittvā ca randhrayet / tatra sūtaṃ kṣipenniṣkaṃ niṣkaṃ pratyekamādarāt // āk_1,15.351 // nirodhayettanmukhāni kauśikena prayatnataḥ / puṣpite phalite madyamāṃsāmbu ca niṣecayet // āk_1,15.352 // ekaikapakṣaparyantaṃ kṣīrādi pariṣecayet / asyāṃ baddhvā jaṭāmāṃsīṃ sakṣaudraṃ vāri secayet // āk_1,15.353 // śeṣaṃ madyena vā vārā vardhanīyā mahauṣadhiḥ / ādau vā paramaṃ mantraṃ paścāt sevanamantrakam // āk_1,15.354 // oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā / ayaṃ sthāpanamantraḥ / oṃ śrīṃ hrīṃ klīṃ yaralavaśaṣasaha amṛteśvari amṛtaṃ kuru kuru āṃ hrāṃ kroṃ svāhā / ayaṃ sevanamantraḥ / phālgune kṛṣṇapakṣasya caturdaśyāṃ ca sādhakaḥ / snātaḥ śuddhāmbaro gandhapuṣpabhūṣaṇasaṃyutaḥ // āk_1,15.355 // arcayedbhairavaṃ tatra nandīśaṃ ca krameṇa ca / madyamāṃsopahāreṇa raktapītasitāsitaiḥ // āk_1,15.356 // tantubhirveṣṭayeddevi tanmantraṃ ca nigadyate / oṃ glauṃ sauṃ hrīṃ khecarabhūcaradivyayogini imāṃ rakṣa rakṣa sarvaśatrupramathini svāhā / ayaṃ tantubandhanamantraḥ / sahasraṃ pratyahaṃ japyamaghoraṃ mantranāyakam // āk_1,15.357 // evaṃ saptadinaṃ kāryaṃ pañcamyām amṛteśvarīm / dhyātvā kundendukarpūrasaṃkāśāṃ dhavalāṃbarām // āk_1,15.358 // sitamālyānulepārdrāṃ muktābharaṇamaṇḍitām / dakṣiṇe'kṣaguṇaṃ vāme sudhāpūrṇaghaṭaṃ tataḥ // āk_1,15.359 // tadadho dakṣiṇe vāme saṃvitpustakadhāriṇīm / tatra sthitāṃ tataḥ kuryāl lavanaṃ ca samantrakam // āk_1,15.360 // snigdhāni ca sabījāni saparṇāni samāharet / oṃ klīṃ vaṃ saṃ krauṃ śivānandāmṛtodbhave tribhuvanavijaye vijayaṃ prayaccha svāhā / ayaṃ lāvanamantraḥ / mandātape śuddhadeśe śoṣayetsaptavāsaram // āk_1,15.361 // nikṣipennūtane bhāṇḍe tatparṇāni sucūrṇayet / sthālīdvayaṃ pratāpyādāvekasyāṃ prathamaṃ puṭet // āk_1,15.362 // tato'parasyāṃ puṭayedevaṃ kāryaṃ muhurmuhuḥ / yāvatsupākatāṃ yāti tajjñastāvadvipācayet // āk_1,15.363 // guñjonmattaśca vallī ca tāsāṃ parṇarasairmuhuḥ / sthālyau pṛthakpṛthak devi saptadhā saptadhā priye // āk_1,15.364 // muṇḍī brāhmī kumārī ca varī dhātrī kaṭudvayam / sugandhikā kramājjñeyā caikaikapalamānataḥ // āk_1,15.365 // yojanīyāścūrṇitāśca tatsarvasadṛśā jayāḥ / sitā sarvasamā yojyā tatsamaṃ gopayaḥ kṣipet // āk_1,15.366 // kṣīramadhye sitāṃ kṣiptvā tantupākaṃ bhavedbhiṣak / muṇḍādivijayāntaṃ ca taccūrṇaṃ tatra nikṣipet // āk_1,15.367 // lolayitvāvatāryaivaṃ śaitye kṣaudraṃ sitārdhakam / nikṣipya goghṛtaṃ tulyaṃ kṣaudrasya parimelayet // āk_1,15.368 // pakṣadvayaṃ dhānyarāśau nidhāya pratyahaṃ japet / sahasraṃ vā yathāśaktyā mahāvaṭukamantrakam // āk_1,15.369 // hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ / ayam agnipākamantraḥ / māsāduddhṛtya vidhivad grasedāmalakopamam / nivātamandire sthāyī kṣīrānnāśī jitendriyaḥ // āk_1,15.370 // gurūpadiṣṭadevaṃ vā tattvaṃ vā paramaṃ smaret / dvikālaṃ vā trikālaṃ vā yathā sevābalaṃ kramāt // āk_1,15.371 // evaṃ trivarṣājjarayā valībhiśca vivarjitaḥ / bhūcarīsiddhim āpnoti jīvettriśatavatsaram // āk_1,15.372 // vārāhī triphalā citramaśvagandhā krameṇa ca / evaṃ dvitricaturbhāgam aśvagandhādi yojayet // āk_1,15.373 // etatsamā ca vijayā madhunā lolayetsukham / ātape pakṣaparyantaṃ sthāpayet pratitāpayet // āk_1,15.374 // dhātrīphalopamaṃ sevyaṃ sūryābhaścāṣṭamāsataḥ / sādhako jāyate varṣājjarāmaraṇavarjitaḥ // āk_1,15.375 // japanmantram imaṃ bhaktyā dehasiddhyai sureśvari / hrīṃ śrīṃ mahāvyomabhāskarāya dīpimātṛkāliṅgitavigrahāya tejasāṃ nidhiṃ kuru kuru ṭhaṃ / iti sūryapākamantraḥ / palatrayaṃ jayāyāśca yaṣṭīcūrṇaṃ paladvayam // āk_1,15.376 // palamelābhadracūrṇaṃ citramūlaṃ palārdhakam / śrīkhaṇḍacūrṇaṃ ca palaṃ caitatsarvasamā sitā // āk_1,15.377 // svarṇacūrṇaṃ ca niṣkārdhaṃ niṣkaṃ ca himavālukam / sarvamājyena lulitaṃ jyotsnāyāṃ nikṣipetsudhīḥ // āk_1,15.378 // śuklapañcamīm ārabhya pakṣāntaṃ śaśibhāvanā / vidhivatpūjayitvā tu śuddhakoṣṭho lihetpriye // āk_1,15.379 // asya mantraṃ punarvacmi sarvasiddhipradāyakam / hrīṃ śrīṃ mahāśaśāṅkakiraṇavisphārabhairavāya amṛteśvarī mātṛkāliṅgitavigrahāya visphuraṇaṃ kuru kuru huṃ phaṭ ṭhaṃ / iti candrapākamantraḥ / evaṃvidhasya kalpasya trividhaṃ mantramīritam // āk_1,15.380 // ekaikamantramayutaṃ puraścaraṇamācaret / vahnipākaṃ caturmāseṣvāṣāḍhādiṣu tanyate // āk_1,15.381 // phālgunādau prakurvīta ravipākaṃ sureśvari / kārttikādiṣu candrasya pākaḥ syāt siddhidāyakaḥ // āk_1,15.382 // muṇḍīcitrakanirguṇḍīsahitā kuṣṭhanāśinī / brāhmī kumāryā yuktā cedam apasmāravināśinī // āk_1,15.383 // jayā varāvyoṣayutā kṣayasya kṣayakāriṇī / jayā kārpāsamatsyākṣīpatrayuktā ca pittanut // āk_1,15.384 // snuhyarkapatrakṣāreṇa saṃyutā gulmaśūlahṛt / vacādūrvārajoyuktā jñānavṛddhipradāyinī // āk_1,15.385 // yaṣṭīgandhakasaṃyuktā kuṣṭhanutpuṣṭidāyinī / śālmalīpicchasaṃyuktā sasitā vīryavardhinī // āk_1,15.386 // pāṭhātiktātrikaṭukairyuktā kaphagadāpahā / śuklaguñjāyutā nḥṇāṃ mahāviṣavināśinī // āk_1,15.387 // vyāghātacūrṇasahitā kuṣṭharogavināśinī / āraṇyamaricairaṇḍayuktā vātavināśinī // āk_1,15.388 // ete dvādaśayogāśca māseṣu dvādaśeṣu ca / mantratrayaṃ ca prajapetpratimāseṣu sādhakaḥ // āk_1,15.389 // sādhako'nena yogena jarāmaraṇavarjitaḥ / bhavatyeva na sandehaḥ satyaṃ satyaṃ varānane // āk_1,15.390 // rasatrigandhakṛṣṇābhrarudrākṣasvarṇabhasma ca / jayārasena saṃmardyaṃ pakṣamekaṃ tu bhāvayet // āk_1,15.391 // bhūdhare saṃpuṭe yantre puṭayeccūrṇayettataḥ / etaccaturguṇajayā śarkarāghṛtasaṃyutā // āk_1,15.392 // sevyā niṣkapramāṇena prātaḥ sāyantane'thavā / mahāvaṭukamantraṃ ca japellakṣāvadhi priye // āk_1,15.393 // ṣaṣṭhamāse bhavetsiddhir jarāmaraṇavarjitaḥ / varṣānmanojavagatir nāgāyutabalo bhavet // āk_1,15.394 // vajrakāyaśca siddho'sau jīvedācandratārakam / vaṭāṅkurasya cūrṇena sitāmadhvājyasaṃyutā // āk_1,15.395 // tripakṣātsevitajayā sarvalokavaśaṃkarī / apāmārgarajoyuktā jayā ghṛtasamanvitā // āk_1,15.396 // mantrajāpī bhavennityaṃ ṣaṇmāsādamaro bhavet / varā sitajayā citrastrivṛtā trikaṭurvṛṣā // āk_1,15.397 // dūrvā bhṛṅgo marīcaśca madhukājājisaindhavam / karpūraṃ ca kacoraṃ ca sarvatulyaṃ jayārajaḥ // āk_1,15.398 // madhutrayeṇa lulitaṃ snigdhabhāṇḍe vinikṣipet / karṣaṃ prabhāte seveta maṇḍalātsiddhibhāgbhavet // āk_1,15.399 // syādvarṣāddevasadṛśo jīveddevadinatrayam / aśvagandhā vacā vyoṣaṃ jayācūrṇaṃ ca tatsamam // āk_1,15.400 // lihettrimadhurair yuktaṃ trivarṣāddevatāsamaḥ / gañjācūrṇaṃ cāṣṭabhāgaṃ caturbhāgā ca muṇḍikā // āk_1,15.401 // brāhmīrajo dvibhāgaṃ syādvājigandhaikabhāgikā / dvibhāgastryūṣaṇasyāpi varābhāgadvayaṃ tathā // āk_1,15.402 // bhāgamekaṃ śilāyāśca bhāgaikaṃ gandhakasya ca / rasarāḍ ekabhāgaḥ syāttadardhaṃ svarṇabhasma ca // āk_1,15.403 // tatsamaṃ mauktikaṃ yojyaṃ muktātulyaṃ pravālakam / madhvājyābhyāṃ vilulitaṃ snigdhabhāṇḍe vinikṣipet // āk_1,15.404 // saptarātraṃ dhānyapākaṃ kṛtvā lakṣatrayaṃ japam / niṣkamātravaṭī sevyā kṣīrāhāro jitendriyaḥ // āk_1,15.405 // maṇḍalātsarvarogaghnaṃ tvabdātpuṣpavad agnibhāk / ardhavarṣādbhairavaḥ syājjīvedācandratārakam // āk_1,15.406 // trisugandhivarāvyoṣaiḥ samāṃśā śivamūlikā / madhvājyābhyāṃ yutā lehyā kāsaghnī vahnivardhanī // āk_1,15.407 // madhuraprāyabhojī cetsakāsaśvāsarogajit / haridrayā ca sahitā sarvamehavināśinī // āk_1,15.408 // maṇḍūkaparṇyā sahitā vacayā vāṅmatipradā / drākṣā sitā vallakī ca kharjūrī dugdhapiṇḍikā // āk_1,15.409 // sahitā kandalīnīrasaiḥ sarvasvāduriti smṛtaḥ / nārikelodakairyuktā karpūrasurabhīkṛtā // āk_1,15.410 // sarvasvāduyutā siddhā pittaghnī vīryavardhanī / svādoścaturguṇaṃ kṣīraṃ madhupākaṃ yathā bhavet // āk_1,15.411 // tadvastragālitaṃ kṛtvā karpūraṃ tatra nikṣipet / elāṃ ca sarvamadhuraṃ jayāṃ ca pibatastataḥ // āk_1,15.412 // śatastrīgamane śaktiḥ pittahṛtpuṣṭivardhanam / samāmbupayasi kṣiptvā jayābījaṃ savastrakam // āk_1,15.413 // avaśiṣṭaṃ caturthāṃśaṃ pacenmṛdvagninā priye / tad dadhīkṛtya vidhivanmanthayettata uddharet // āk_1,15.414 // navanītaṃ kṣipettatra karpūrailā sitā madhu / puṣṭyāyuṣyadyutikaraṃ balārogyavivardhanam // āk_1,15.415 // śatadhā stanyadhautaṃ tacchatadhautamitīritam / nāgakesarakacchūralavaṅgailāgaruṃ tathā // āk_1,15.416 // karpūracandanamṛganābhitakkolakuṅkumam / etatsamaṃ jayābījaṃ gokṣīreṇa ca mardayet // āk_1,15.417 // niṣkaniṣkapramāṇena vidadhyādvaṭikāḥ sudhīḥ / supuṣpavāsitāḥ kṛtvā satāmbūlaṃ mukhe kṣipet // āk_1,15.418 // prasekamukhavairasyamalapūtiharī śuciḥ / saugandhyavaiśadyakarī cittaharṣapradāyinī // āk_1,15.419 // gokṣīre cārdhasalile dhātakīkusumaṃ kṣipet / jātīphalaṃ nāgaraṃ ca tatsarvasadṛśāṃ jayām // āk_1,15.420 // kṣīrāvaśiṣṭaṃ vastreṇa gālayettrimadhuplutam / siddhayoga iti khyāto vṛṣyāyuṣyabalapradaḥ // āk_1,15.421 // ajamodayutā vāpi niśārajoyutāthavā / tanmātrasevitā cūrṇā pāmākiṭṭibhanāśinī // āk_1,15.422 // jayā tālayutā hanyātpradaraṃ śvayathuṃ tathā / kaṇḍūpraśamanī jñeyā vijayā śilayā yutā // āk_1,15.423 // tailena bhāvayetsthālyāṃ jayāṃ paścācca phāṇite / sāndrapākaṃ bhaveddhīmān saghṛtaṃ bhakṣayetsadā // āk_1,15.424 // sākṣātparyāyamadano'nekayoṣitsukhapradaḥ / pathyā bhallātakaguḍaṃ tilāścaite samāṃśinaḥ // āk_1,15.425 // tatsamā vijayā hanti gudakīlāṃśca ṣaḍvidhān / yavānī jīrakayugamajamodā samāṃśinaḥ // āk_1,15.426 // etatsamā ca vijayā sarpiṣā sevyatāṃ budhaiḥ / sandhivātaṃ bhramaṃ chardimunmādaṃ mastakavyathām // āk_1,15.427 // śarkarāṃ madhu viśvaṃ ca māgadhīṃ tatsamāṃ jayām / kṛtvājyagalitāṃ golīm imāṃ pañcāgadaṃ viduḥ // āk_1,15.428 // hṛdrogaplīhajaṭharabhagandaranikṛntanīm / sacitrakā vahnikarī savarā śūlabhañjinī // āk_1,15.429 // savyoṣā vātasaṃhartrī pittaghnī śarkarāyutā / śvetādrikarṇikābījaṃ vijayāṃ kharamūtrataḥ // āk_1,15.430 // nasyenāpasmṛtiharā bhūtapretādibhañjanī / jayācūrṇaṃ samadhvājyaṃ bhajed āmalakopamam // āk_1,15.431 // vākpāṭavaṃ vīryavṛddhiṃ kurute vijayā param / madhunājyena vā dhātryā mustayā svarasena vā // āk_1,15.432 // upayuktā jayā rātrau dṛkprasādakarī nṛṇām / yauvanasthairyamātanyādāyuṣyaṃ paramaṃ bhavet // āk_1,15.433 // guḍo 'bhayā ca vijayā durnāmakulabhañjanī / jayākāṣṭhena dantānāṃ śodhanaṃ dantadārḍhyakṛt // āk_1,15.434 // tailāktavijayākāṣṭhād rasajñāśodhanaṃ yadi / jihvāpūtimalān hanyād yathārthā syādrasajñatā // āk_1,15.435 // nālikerabhavakṣīre pacenmṛdvagninā jayām / trimadhvaktāṃ pibedrātrau tato rāmāśataṃ bhajet // āk_1,15.436 // śuṇṭhī harītakī tulye tatsamā ca jayā tathā / sarvatulyā sitā yojyā yogas trailokyamohanam // āk_1,15.437 // tryūṣaṇaṃ madhukaṃ cavyaṃ cāturjātaṃ phalaṃ varā / gostanī pippalīmūlaṃ samāṃśaṃ parikalpayet // āk_1,15.438 // priyālamajjā taistulyā caitatsarvasamā jayā / triguṇena guḍe pakve teṣāṃ cūrṇaṃ kṣipecchive // āk_1,15.439 // āloḍya modakānkuryātkāmī kandarpamodakān / sarvarogopaśamanāṃstridoṣaghnānbalapradān // āk_1,15.440 // vṛṣyānpuṣṭikarān dhīmāṃstrisaṃdhyamanuvāsaram / bhakṣayecchuddhakoṣṭhe tu trivarṣātsiddhirīdṛśī // āk_1,15.441 // sadaivamupayuñjāno jarāmaraṇavarjitaḥ / marīcaṃ pippalī śuṇṭhī tvagelāṃ patrakaṃ samam // āk_1,15.442 // etaiśca vijayā tulyā samagodhūmapiṣṭakaiḥ / dviguṇena guḍenaiva modakānparikalpayet // āk_1,15.443 // karṣamātrānpratidinaṃ bhakṣayenniyatendriyaḥ / balapuṣṭiyuto varṣādvalīpalitavarjitaḥ // āk_1,15.444 // caṇakairmāṣakairmudgair āḍhakairvā tilaistathā / niṣpāvairvituṣairājyabharjitairguḍasaṃyutaiḥ // āk_1,15.445 // satrijātaiśca savyoṣaiḥ sajīraiḥ samabhāgataḥ / saṃyojya vijayāṃ kuryānmodakān karṣamātrakān // āk_1,15.446 // ekaikaṃ pratyahaṃ khādetsāyaṃ prātarviśuddhadhīḥ / sarvarogaharān vṛṣyān buddhīndriyabalapradān // āk_1,15.447 // takkolaṃ candanaṃ sevyaṃ karpūraṃ nāgakesaram / elālavaṅgamadhukaṃ pippalī maricaṃ tathā // āk_1,15.448 // sarvaiḥ samāṃśā vijayā sitā sarvasamā śubhā / pañcabāṇābhidhāno'yaṃ cūrṇaṃ sarvarujāpaham // āk_1,15.449 // dvādaśābdopayogena valīpalitahā bhavet / varā trijātakaścandrakhaṇḍabījaṃ kaṭutrayam // āk_1,15.450 // etaiḥ samā siddhamūlī sarvatulyā ca śarkarā / madhunā lolitā līḍhā dīpanī dehasiddhidā // āk_1,15.451 // śatāvaryuttamāvyoṣamusalīdviguṇānvitaḥ / jayā samā samasitā vṛṣyāyuṣyabalapradā // āk_1,15.452 // āyurghṛtayutā dhatte prātaḥ śuṇṭhīsitāyutā / kṣīrasiddhā jayā vṛṣyā balyā ca niśi sevitā // āk_1,15.453 // madhunā sevitā bhukteḥ pūrvaṃ sā vājigandhayā / balapuṣṭikarā siddhā rasāyanamidaṃ param // āk_1,15.454 // nistvaṅmarkaṭikābījaṃ māṣacūrṇaṃ samā jayā / kṣīre ca māhiṣe paktvā rātrau sevyātivṛṣyakṛt // āk_1,15.455 // vidhivacchālmalīpicchavarībhṛṅgāmṛtārasaiḥ / kāntapātre pratirasaiḥ saptadhā saptadhātape // āk_1,15.456 // kurvīta bhāvanāṃ paścāccūrṇayettatsamāṃ jayām / madhunā ca lihetkarṣaṃ jarāmaraṇanāśinī // āk_1,15.457 // pañcāṅgaṃ śālmalergrāhyaṃ tatsamaṃ vijayārajaḥ / madhvājyābhyāṃ lihetkarṣaṃ valīpalitakhaṇḍanam // āk_1,15.458 // atha puṣyaravau hastikandaṃ grāhyaṃ samūlakam / anātape ca saṃśoṣya cūrṇayettatsamāṃ jayām // āk_1,15.459 // madhunāloḍayet paścāt snigdhabhāṇḍe vinikṣipet / ekaviṃśaddinaṃ dhānyarāśau sthāpyaṃ tata uddharet // āk_1,15.460 // pratyahaṃ palamekaṃ tu bhakṣayenmaṇḍaladvayam / kaṭvamlau varjayettāvanmṛdu yūṣānnabhojanam // āk_1,15.461 // madhuraṃ laghu pittaghnaṃ palalaṃ jāṅgalaṃ hitam / bālārkābhaśca matimān pikālāpo balānvitaḥ // āk_1,15.462 // śatayojanaparyantaṃ dinenaikena gacchati / muṇḍīcūrṇaṃ jayācūrṇaṃ samaṃ madhughṛtānvitam // āk_1,15.463 // karṣaṃ prātaḥ pratidinaṃ lihedāyuṣyapuṣṭikṛt / dvādaśābdaṃ tu seveta bhuñjīta ghṛtasaṃyutam // āk_1,15.464 // gokṣīraṃ ṣaṣṭikānnaṃ ca loṇāmlakṣārahīnakam / bhavedvalijarāhīno dṛśyaḥ syāllaghudehavān // āk_1,15.465 // patraṃ puṣpaṃ phalaṃ śvetabrahmavṛkṣasya cāharet / chāyāyāṃ śoṣayeccūrṇaṃ tatsamaṃ vijayārajaḥ // āk_1,15.466 // madhvājyābhyāṃ lihetkarṣamabdādyauvanamāpnuyāt / jayābījāni ca tilānbharjayetsaguḍānpriye // āk_1,15.467 // vidhāya laḍḍukānprātarbhakṣayed goghṛtāplutān / manaḥsaṃmohanakarān kāntāsaṅgamasādhakān // āk_1,15.468 // pākārhavyañjanaiḥ sārdhaṃ jayāpatrāṇi pācayet / bharjayedgoghṛtenaiva guḍailātīkṣṇajīrakaiḥ // āk_1,15.469 // saṃskṛtaḥ sukhasevyo'yaṃ nāmnā vyañjanayogarāṭ / taṇḍulānvijayābījaṃ mudgaṃ ca vigatatvacaḥ // āk_1,15.470 // surandhranālikerāntaḥ kṣipedrandhraṃ nirodhayet / bahirgomayamṛlliptaṃ śoṣayenmṛduvahninā // āk_1,15.471 // pācayennālikerasthaṃ samajjaṃ tatsamāharet / madhutrayeṇa sahitaṃ bhuñjīta ca yathābalam // āk_1,15.472 // mahāvṛṣyakaro yogaḥ ṣaṇḍhānām api puṃstvadaḥ / gokṣīre vijayābījaṃ vastrabaddhaṃ vinikṣipet // āk_1,15.473 // ardhāvaśiṣṭe tatkṣīre vyajanānilaśītale / vārāhīmarkaṭībījakarpūrailālavaṅgakam // āk_1,15.474 // trimadhu trisugandhaṃ ca nikṣipecca samāṃśataḥ / ekīkṛtya pibedrātrau mahāvṛṣyakaraḥ paraḥ // āk_1,15.475 // vārāhīyoga eṣo'yaṃ ṣaṇḍhatvādinikṛntanaḥ / kṣīraśṛtaṃ ca tadbījaṃ peṣayecchilayā tanu // āk_1,15.476 // rasenottamakanyāyāḥ kāṃsyapātre pralepayet / tīvrātape dhārayettaṃ tasmātsnehaṃ samāharet // āk_1,15.477 // snehāntarayujā tena nasyakarma samācaret / jatrūrdhvagatarogāṃśca kāsaśvāsādikānharet // āk_1,15.478 // yasya yasya ca rogasya vihitaṃ yadyadauṣadham / tena tena yutā siddhā tattadrogaharā bhavet // āk_1,15.479 // guṇā mayā ca kathyante tān śṛṇuṣva maheśvari / jihvārdratā manaḥsaukhyaṃ tṛptiḥ saṃkalpasiddhatā // āk_1,15.480 // vākpaṭutvaṃ mukhollāso bhavedvyāyāmapeśalaḥ / snānadhyānārcanaparo madhurāsvādalolupaḥ // āk_1,15.481 // mṛṣṭānnāśī śītavāri pibannālāpatatparaḥ / yatheṣṭālokanaparaḥ kāminīsaṅgalolupaḥ // āk_1,15.482 // sarvabhūtadayāviṣṭas tattvajñānavilīnadhīḥ / kavitākhyānavijñānopanyāsaikaparāyaṇaḥ // āk_1,15.483 // vādeṣu vijayaṃ kuryātsaṅgrāme mallasaṅgare / anye'pi bahavaḥ santi guṇāstvanyatra durlabhāḥ // āk_1,15.484 // etasyāḥ siddhimūlyāśca bhakṣaṇe tvadhike sati / jāyante hi vikārāśca śṛṇu tānparameśvari // āk_1,15.485 // āraktalocanaḥ śuṣkajihvauṣṭhapuṭatālukaḥ / prathame śuṣkanāsāgra uṣṇakṛcchvāsapārśvayoḥ // āk_1,15.486 // dvitīye 'kṣinimīlatvaṃ paṭalīkṛtavigrahaḥ / tṛtīye pādahastākṣidāhakṛd gadgadadhvaniḥ // āk_1,15.487 // caturthe kṣutpipāsārto nidrāghūrṇitalocanaḥ / pañcame gadgadā vāṇī svaproktaṃ vismaretkṣaṇāt // āk_1,15.488 // ṣaṣṭhe vikāre saṃjāte cittāpasmṛtikāraṇam / saptame karasādaśca dehe ca rucirāyate // āk_1,15.489 // mahormaya ivollāsā jāyante ca punaḥ punaḥ / aṣṭame digbhramaḥ śāntirbhrūbhaṅgaścātirodanam // āk_1,15.490 // navame śrotrahuṅkāro mūrcchāpasmṛtikātaraḥ / udgāraḥ kūjanaṃ bhūmau luṭhanaṃ dainyabhāṣaṇam // āk_1,15.491 // anyathā bhāṣaṇaṃ guhyaṃ bravansaukhyaṃ na vetti ca / duḥkhaṃ ca mṛdukalpo'yaṃ svinnāṅgaśca bhavetpriye // āk_1,15.492 // anye vikārā bahavaḥ santi teṣāṃ cikitsanam / vireko'mlarasaḥ śīrṣasnānaṃ śītāmbunā tataḥ // āk_1,15.493 // candanośīrakarpūrahimāmbuparilepanam / sugandhiśītalībhūtamālālaṃkṛtavigrahaḥ // āk_1,15.494 // mallikājāticāmpeyakamalotpaladhāriṇā / mṛṇālavalayodbhāsiśayyā ca kadalīdalam // āk_1,15.495 // karpūrailālavaṅgāśca takkolaṃ kaṭukīphalam / carvayet saha tāmbūlaṃ tālavṛntena vījanam // āk_1,15.496 // sūkṣmakāṣāyavastrāṇi sugandhīni ca dhārayet / kaṅkaṇe candram āpaśyañjyotsnāyāṃ dvimuhūrtakam // āk_1,15.497 // pīnottuṅgakucadvandvagāḍhāliṅganatatparaḥ / śayīta śarkarākṣīraghṛtamāṃsarasādikam // āk_1,15.498 // pānakaṃ mudgayūṣaṃ vā peyaṃ vā śārkaraṃ madhu / kevalaṃ śayanaṃ kuryādyadyacchītaṃ bhajecca tat // āk_1,15.499 // <29. kañcukīkalpaḥ> atha vakṣyāmi deveśi kañcukīkalpamuttamam / saptāṣṭacchadasaṃyuktā mūlakopamakandukā // āk_1,15.500 // kṣīrānvitā meṣaśabdājjāyante pallavānyapi / sā jñeyā pītaraktābhakāṇḍā śvetatanuḥ priye // āk_1,15.501 // āṣāḍhe kārttike māse caityadeśe prarohati / piṣṭāṃ palāṣṭake kṣīre tvaṅguṣṭhadvayamātrakam // āk_1,15.502 // kuṭīpraveśaṃ kṛtvādau pītvā paścātpayaḥ pibet / jīrṇe kṣīraṃ punaḥ peyaṃ peyāṃ vā snehavarjitām // āk_1,15.503 // stokoṣṇalavaṇāmlāṃ tāṃ na spṛśecchītalaṃ jalam / evaṃ saptadinaṃ sevyaṃ khilakuṣṭhaṃ vināśayet // āk_1,15.504 // tṛtīye saptarātreṇa naśyanti nikhilā gadāḥ / tṛtīye saptarātreṇa bhujaṅgaḥ kañcukaṃ tathā // āk_1,15.505 // tvakkeśanakhadantāṃśca sa tyajet svayamevaṃ hi / jīvetpañcaśataṃ varṣaṃ rūpamedhābalānvitaḥ // āk_1,15.506 // cūrṇitaṃ kañcukīkandaṃ tatkṣīreṇa vibhāvitam / karṣaṃ gokṣīrakuḍubaiḥ piṣṭvā khaṇḍaṃ palaṃ kṣipet // āk_1,15.507 // nakhakeśāsthidantasthān rogānpānena nāśayet / kañcukyāstu palaṃ cūrṇaṃ prasthagokṣīravāpitam // āk_1,15.508 // cūrṇaśeṣaṃ pacettāvad goghṛtena ca bharjayet / sitayā madhunā lihyāt kṣīrānno maṇḍalāvadhi // āk_1,15.509 // mahāgajabalopeto dviraṣṭavayasojjvalaḥ / jīvetpañcaśataṃ varṣānkāminīkelimanmathaḥ // āk_1,15.510 // <30. kukkuṭīkalpaḥ> atha vakṣyāmi te devi kukkuṭīkalpamuttamam / surāsurair mathyamānādabdheramṛtabindavaḥ // āk_1,15.511 // patitāstebhya utpannā kukkuṭī nirjaratvadā / pattrair marakatacchāyaiḥ kharjūrīdalasannibhaiḥ // āk_1,15.512 // kandaiśca kukkuṭāsyābhair īṣat kaṭukapicchilaiḥ / lakṣitā kukkuṭī jñeyā mahārogaharā parā // āk_1,15.513 // viśeṣādvātarogāṃśca gudakīlaviṣāṇi ca / ghṛtena bharjayetkandaṃ śuddhakoṣṭhaḥ kuṭīṃ vrajet // āk_1,15.514 // guñjāmātraṃ prage sevyaṃ dhāroṣṇaṃ gopayaḥ pibet / jīrṇe kṣīrānnamaśnīyājjalānnaṃ vā vicakṣaṇaḥ // āk_1,15.515 // yathābalaṃ pratidinaṃ vardhayenmaṇḍalāvadhi / jatrūrdhvarogān pāṇḍvādīn kṣayakuṣṭhādikānharet // āk_1,15.516 // sthirakeśadvijanakho valīpalitavarjitaḥ / jīveddviśatavarṣaṃ ca medhādhairyabalānvitaḥ // āk_1,15.517 // śuklapratipadārabhya caikaikaṃ ghṛtavarjitam / kandaṃ prāśnīya parvāntaṃ vardhayettadyathābalam // āk_1,15.518 // tathaivāsitapakṣādi nūnaṃ kuryāddināddinam / bhukteḥ prāgupayuñjīta paścātkṣīrāśano bhavet // āk_1,15.519 // darśāntamevaṃ seveta pratimāsaṃ punaḥ punaḥ / trivarṣāt siddhimāpnoti jīvedvarṣāyutatrayam // āk_1,15.520 // kukkuṭīkandacūrṇaṃ ca gokṣīreṇa yathābalam / jīrṇe pibedyavāgūṃśca māsātsiddhiḥ prajāyate // āk_1,15.521 // nānāvidhagadānhanti jīvedvarṣaśatadvayam / <31. somalatākalpaḥ> atha somalatākalpaṃ divyaṃ vakṣyāmi śaṅkari // āk_1,15.522 // somaḥ svayaṃ manuṣyāṇāṃ hitāyāvanimaṇḍalam / pratipede ca tannāmnā khyātā somalatā bhuvi // āk_1,15.523 // caturviṃśatidhā proktā sthānanāmādibhedataḥ / pūrvapratipadārabhya pūrṇāntaṃ prativāsaram // āk_1,15.524 // ekaikaṃ jāyate parṇaṃ tathaivāparapakṣake / patati kramaśaḥ parṇaṃ darśe saikāvaśiṣyate // āk_1,15.525 // pūrṇamāsyāṃ pañcadaśachadopetā sadā bhavet / nānāvidhadalopetāś chadapañcadaśātmikāḥ // āk_1,15.526 // kṣīrayuktalatākandāḥ sarvāḥ somalatāḥ smṛtāḥ / tuṣārādrāvarbude ca sahye devagirau tathā // āk_1,15.527 // śrīparvate ca malaye mahendre pāriyātrake / vindhye devasahe'drau ca devasūtahṛde tathā // āk_1,15.528 // vitastottaratīre'sti prabhāsākhyo mahīdharaḥ / sindhuhrado'sti pāñcāle candramāḥ plavate'tra ca // āk_1,15.529 // tatpradeśe ca vāpyasti tvaṃśumānatha muñjavān / divyaṃ saro'sti kāśmīre khyātaṃ kṣudrakamānasam // āk_1,15.530 // auṣṇik traiṣṭubhagāyatro jāgatas tryaiṣṭubhas tathā / anyāśca pañca santyatra mṛgāṅkābhāsavallikāḥ // āk_1,15.531 // bhāgyahīnā na paśyanti devāgnidvijanindakāḥ / sarvasomalatānāṃ ca vidhireka upāsane // āk_1,15.532 // candramāḥ svarṇasacchāyo viśado rajataprabhaḥ / tau raṃbhākṛtikandau tu candramāstu jalecaraḥ // āk_1,15.533 // laśunacchadanaḥ puṇyo muñjavāngaruḍāhṛtaḥ / śyenacchadanibhaḥ pāṇḍuḥ sarpanirmokavatsadā // āk_1,15.534 // lambate pādapāgreṣu viśeṣaṃ lakṣaṇaṃ smṛtam / aṃśumāṃścandramāścaiva śonakī karṇakopamaḥ // āk_1,15.535 // dūrvāsomau jāgrataśca kanyābhāsaśca śākvaraḥ / karavīrastālavṛntaḥ pratānaśca gavīnasaḥ // āk_1,15.536 // pathyaḥ somapradaścaiva garuḍāhṛtanāmakaḥ / ayaḥprabho 'gniṣṭomaḥ syādaukthyo revatakastathā // āk_1,15.537 // aṃśumānsarvamukhyaḥ syādasya sevāṃ pracakṣate / etadrasāyanajñaiśca prītairmantraviduttamaiḥ // āk_1,15.538 // bhiṣagvaraiḥ suhṛdbhiśca saṃyuktaḥ śuddhakoṣṭhavān / kuṭīṃ praviśya nivṛtāṃ puṇyarkṣe śubhavāsare // āk_1,15.539 // pūrvedyurdevi viprāgnisiddhasāmāyikāngurūn / yoginīśca kumārīśca bālakān siddhasantatim // āk_1,15.540 // gandhapuṣpākṣatādyaiśca dhūpairdīpaiśca pūjayet / bhojanairdakṣiṇābhiśca toṣayecca vidhānataḥ // āk_1,15.541 // kṣīramaṃśumataḥ kandātsvarṇasūcyā vibheditāt / hemapātre samādāya tatkṣīraṃ kuḍubaṃ pibet // āk_1,15.542 // sakṛdeva pibetsarvaṃ pītaśeṣaṃ jale kṣipet / divā suhṛdbhir viharedvāgyataśca vaśī bhavet // āk_1,15.543 // dravyadehopadeśajñaiḥ kuṭyāmāstikabuddhibhiḥ / upavāsī japarataḥ sāyaṃ sandhyārcanāparaḥ // āk_1,15.544 // prasupyād darbhaśayane kṛṣṇājinatirohite / pipāsito'pi pānīyaṃ śītalaṃ mātrayā pibet // āk_1,15.545 // prabhāte ca samutthāya kṛtaprāgetanakramaḥ / vinā somaṃ tathāsīta jīrṇe kṣīre saśoṇitam // āk_1,15.546 // pittāvasānaṃ sakṛmi vamanaṃ bhavati priye / śṛtaśītaṃ ca gokṣīraṃ sāyaṃ peyaṃ susādhakaiḥ // āk_1,15.547 // vireko jāyate tasya tṛtīyadivase mahān / tena pramucyate martyaḥ pūrvakair duṣṭabhojanaiḥ // āk_1,15.548 // snānaṃ kuryāddinānte sa śṛtaśītaṃ pibetpayaḥ / darbhaśayyāṃ sumakṣaumachāditāyāṃ śayīta saḥ // āk_1,15.549 // tataścaturthe divase śvayathustasya jāyate / aṅgebhyaḥ krimayo bahvyaḥ sūkṣmā niryānti taddine // āk_1,15.550 // goviḍbhasmamayīṃ śayyāṃ śodhitāṃ mṛdulāṃ sudhīḥ / adhiśeta pipāsā cecchṛtaśītaṃ jalaṃ pibet // āk_1,15.551 // sāyaṃ gavyaṃ śṛtaṃ kṣīraṃ pītvā śiṣyasuhṛdvṛtaḥ / yathāsukhaṃ prasupyācca niśi pañcamaṣaṣṭhayoḥ // āk_1,15.552 // ahno vidhirayaṃ kāryo dvikālaṃ pāyayetpayaḥ / saptame divase dehastvagasthisnāyuśeṣitaḥ // āk_1,15.553 // māṃsaraktavihīnaḥ syātsomapaḥ prāṇaśeṣitaḥ / sukhoṣṇaiḥ siñcayetkṣīrair gavyairetasya vigraham // āk_1,15.554 // śrīkhaṇḍatilayaṣṭyāhvaiḥ piṣṭaistaṃ parilepayet / kṣīrāśī kaṭaśāyī ca kṣaumamayyāṃ śayīta saḥ // āk_1,15.555 // aṣṭame'hni nakhaṃ śmaśru tvakkeśā radanā api / patanti sadyojātasya dehavajjāyate vapuḥ // āk_1,15.556 // kṣīrāśī syāttu navame'ṇutailābhyaṅgamācaret / snāyātsomalatākalpaṃ kvathitena jalena ca // āk_1,15.557 // tatastu navame tvakca sthiratāṃ pratiyāti ca / tathaivaikādaśadinaṃ prārabhya ṣoḍaśaṃ dinam // āk_1,15.558 // abhyaṅgaṃ nācaretsnānaṃ somavalkakaṣāyajam / dinātsaptadaśādūrdhvaṃ caturviṃśatikāvadhi // āk_1,15.559 // sthiratvaṃ tvagavāpnoti dantā vajranibhojjvalāḥ / sthirā dṛḍhatarāḥ snigdhā jāyante samapaṅktayaḥ // āk_1,15.560 // pañcaviṃśattame ghasre ṣaṣṭyannaṃ gopayo'nvitam / bhuñjīta nakharāstasya śukacañcunibhojjvalāḥ // āk_1,15.561 // tvagasya jāyate snigdhā nīlotpalasamadyutiḥ / sulakṣaṇātasīpuṣpavaiḍūryāmbudasannibhā // āk_1,15.562 // māsād anantaraṃ kuryāttilośīrakacandanaiḥ / piṣṭaiḥ pralepanaṃ paścātpayasā snapanakriyā // āk_1,15.563 // rohanti cikurāstasya bhramarāñjanasannibhāḥ / māsasaptadinād ūrdhvaṃ dvitīyāvaraṇasthitiḥ // āk_1,15.564 // punastṛtīyāvaraṇe tiṣṭhet siddho muhūrtakam / kuṭīṃ viśedyathāpūrvaṃ balātailājyalepanam // āk_1,15.565 // kuryāddinatrayaṃ paścāccatvāriṃśaddinātparam / karīṣabhasmanoddhūlya dehaṃ kalkairvilepayet // āk_1,15.566 // ajaśṛṅgītvagudbhūtaiḥ snānaṃ koṣṇajalena ca / candanośīrakarpūrair liptāṅgo mudgadhātrijaiḥ // āk_1,15.567 // yūṣaiḥ ṣaṣṭyannam aśnīyāt kṣīraistrimadhusaṃyutaiḥ / ghṛtena vā dvitīye tu vasedāvaraṇe sudhīḥ // āk_1,15.568 // divasaṃ pañcakaṃ tatra kiṃcidvātātape sudhīḥ / madhye madhye ca seveta tathaiva daśavāsaram // āk_1,15.569 // soḍhavātātapas tasmāttṛtīyāvaraṇaṃ bhajet / ekaviṃśaddinaṃ tiṣṭhan sthirīkṛtamanāḥ samut // āk_1,15.570 // tato dvāviṃśatidine dehasiddhiḥ prajāyate / bahirnirgatya ca tadā pūjayedbhairavaṃ purā // āk_1,15.571 // gurvagnidvijasiddhānāṃ cetāṃsi parimodayan / sarvatra svecchayā nityaṃ viharedduḥkhavarjitaḥ // āk_1,15.572 // varṣāyutaṃ navaṃ divyaṃ vapurdhatte sukāntimat / balaṃ gajasahasrāṇāṃ bhavedasya na saṃśayaḥ // āk_1,15.573 // viṣāgnitoyaśastrāstramṛgādibhyo bhayaṃ na hi / brahmalokādilokeṣu vicaret svecchayā sadā // āk_1,15.574 // kāntyā dvitīyaścandraḥ syādrūpeṇa makaradhvajaḥ / sarvāhlādakaraḥ śāntaḥ saṣaḍaṅgapadakramān // āk_1,15.575 // vedānvetti ca śāstrāṇi bhūlokagatinirjaraḥ / hrasvaśākhāpratānāyāḥ somavallyāḥ samāharet // āk_1,15.576 // kāṇḍāndvātriṃśatiṃ svarṇapātre puṇye yathāvidhi / raupye pātre'thavā yojyaṃ dvipalaṃ gopayastathā // āk_1,15.577 // somavallīrasaṃ tadvanmelayitvā pibettataḥ / kuṭīpraveśaḥ pathyaṃ ca pūrvavatsamudāhṛtam // āk_1,15.578 // aṇimādyaṣṭasiddhiḥ syātsa sākṣādamaro bhavet / <32. guḍūcīkalpaḥ> athāmṛtalatākalpaṃ vakṣyāmi śṛṇu bhairavi // āk_1,15.579 // sākṣātsudhāmṛtalatā vyādhijanmajarāpahā / amṛtāyāḥ śatapalaṃ triprasthaṃ madhuratrayam // āk_1,15.580 // cūrṇaṃ lihetkarṣamātramevaṃ saṃvatsarāvadhi / sarvavyādhipraśamanaṃ jīvecca śaradaḥ śatam // āk_1,15.581 // atha chinnaruhācūrṇaṃ pañcaviṃśatpalaṃ sitā / dviguṇā ca tavakṣīrī cātmaguptāśvagandhikā // āk_1,15.582 // punarnavājyaṃ pratyekaṃ yuñjyāddaśapalaṃ priye / mṛdvīkāṣṭapalā yaṣṭī tataḥ pañcapalā tathā // āk_1,15.583 // ekīkṛtya ca tatsarvaṃ snigdhabhāṇḍe vinikṣipet / pakṣamekaṃ dhānyarāśau nidhāya prativāsaram // āk_1,15.584 // palaṃ palaṃ prayuñjīta māsaṃ syādvyādhivarjitaḥ / ṣaṇmāsād gṛdhradṛṣṭiḥ syādvarṣaṃ jīvecchatāyuṣam // āk_1,15.585 // amṛtāyāḥ śatapalaṃ cūrṇaṃ ṣaṣṭipalaṃ madhu / catvāriṃśatpalaṃ sarpir dvimāsaṃ dhānyarāśigam // āk_1,15.586 // pratyahaṃ palamātrāśī māsātsarvagadānharet / divyadṛṣṭiḥ śataṃ jīvenmedhābalamahādyutiḥ // āk_1,15.587 // <33. tuvarakakalpaḥ> atha vakṣyāmyahaṃ devi kalpaṃ tuvarakasya ca / vṛkṣāḥ paścimavārīśataṭe tiṣṭhanti saṃtatam // āk_1,15.588 // taraṅgānilasaṃkṣubdhaśīkārārdritapallavāḥ / varṣartau ca supakvāni tatphalāni samāharet // āk_1,15.589 // śoṣayitvātha saṃcūrṇya tilavattailamāharet / athavairaṇḍavattailaṃ prayatnena samāharet // āk_1,15.590 // punarvahnau pacettailaṃ yāvadaṃbhaḥkṣayaṃ bhavet / tatkarṣaṃ nikṣipetpakṣaṃ tata uddhṛtya prayatnataḥ // āk_1,15.591 // caturbhaktavihīnaḥ san śuddhaḥ karṣaṃ pibetpriye / śaṅkhacakragadāpāṇis tvāmājñāpayad acyutaḥ // āk_1,15.592 // mantreṇānena seveta sarvo doṣo vinaśyati / evaṃ pañcadinaṃ sevyamahitāni ca varjayet // āk_1,15.593 // māsaṃ mudgarasāśī syātsarvakuṣṭhavivarjitaḥ / tataḥ kṣaudraghṛtābhyāṃ ca lihet ṣāṇmāsikāvadhi // āk_1,15.594 // valīpalitahīnaśca jīvedvarṣaśatadvayam / tattailaṃ dinapañcāśaṃ nasyeddhīrakavad dvijaḥ // āk_1,15.595 // valīpalitanirmuktaḥ śrutadhārī dṛḍhāṅgavān / jīved dviśatavarṣaṃ ca medhāvī gṛdhralocanaḥ // āk_1,15.596 // <34. somarājīkalpaḥ> atha vakṣyāmyahaṃ devi somarājīrasāyanam / saṃgrahettāṃ puṣyaravāvātape śoṣayettataḥ // āk_1,15.597 // cūrṇitāṃ koṣṇasalilaiḥ pibetprātarviśuddhaye / tridivaṃ ca tataḥ kṣaudraiḥ karṣamātraṃ lihetprage // āk_1,15.598 // māsena rogā naśyanti ṣaṇmāsātsiddhimāpnuyāt / <35. vṛddhadārukakalpaḥ> atha bravīmi deveśi vṛddhadārukakalpakam // āk_1,15.599 // nāgavallīdalakṣaudraiḥ sadugdhairmṛduromakaiḥ / patrairyutāpi saphalā raktapuṣpā pratānikā // āk_1,15.600 // tiktoṣaṇaṃ kāmbuteti mahiṣākhyalatā smṛtā / tulonmitaṃ ca tanmūlaṃ cūrṇitaṃ sarṣapāyutam // āk_1,15.601 // dhānyarāśau nyaset pakṣam uddhṛtyonmitakarṣakam / anupeyaṃ ca gokṣīraṃ jīrṇe kṣīrānnabhojanam // āk_1,15.602 // vṛddho'pi taruṇo bhūyādvarṣātsarvagadojjhitaḥ / evaṃ dvādaśavarṣāṇi sevetālasyavarjitaḥ // āk_1,15.603 // jīvetṣaṭśatavarṣaṃ ca valīpalitavarjitaḥ / vṛddhadārukacūrṇaṃ ca śuddhaṃ śatapalonmitam // āk_1,15.604 // vājigandhākandacūrṇaṃ śatatrayapalaṃ ghṛtaiḥ / āloḍya bhakṣayetkarṣaṃ sa jīveccharadāṃ śatam // āk_1,15.605 // turaṃgamasamo vege bale dantābalopamaḥ / kāntyā himāṃśusadṛśastejasā bhāskaropamaḥ // āk_1,15.606 // śatāvaryāśvagandhā ca gokṣuro vṛddhadārukaḥ / samāṃśamakhilaṃ sarpiryuktaṃ karṣaṃ ca khādayet // āk_1,15.607 // saptāhāt kinnaradhvāno vatsarāt siddhibhāgbhavet / vṛddhadārukamūlaṃ ca varīsvarasapeṣitam // āk_1,15.608 // karṣaṃ pibedvatsaraṃ yatsa jīveccharadaḥ śatam / vṛddhadārukacūrṇaṃ ca dhātrīsvarasabhāvitam // āk_1,15.609 // ekaviṃśatidhā prātarmadhvājyābhyāṃ tu karṣakam / lihedabdaṃ sa jīvecca varṣāṇi ca śatadvayam // āk_1,15.610 // yovasāpastadhā jīvennīrujaḥ sa mahānbhavet / godugdhena ca tanmūlaṃ rasaṃ dhātryāśca saṃmitam // āk_1,15.611 // pibetsaṃvatsaraṃ yastu sa jīveccharadaḥ śatam / tatsiddhaṃ sarpiraśnīyāt pūrvavatphalam āpnuyāt // āk_1,15.612 // punarnavā varī śuṇṭhī māgadhī rajanīdvayam / etatsarvaṃ samaṃ vṛddhadārukaṃ kāñjikānvitam // āk_1,15.613 // palaṃ prātaḥ pibeddhīmān dacchadāddhāramācaret / māsātsarvāmayān hanti varṣādāyuḥ śataṃ bhavet // āk_1,15.614 // dvīpī śauṇḍī varā viśvaṃ mustamelā samāṃśakam / etatsaṃyojya siddhaṃ taccūrṇaṃ vellarikaṃ bhavet // āk_1,15.615 // kṣaudrājyalulitaṃ khādetkarṣaṃ varṣeṇa sidhyati / tatphalaṃ svarasaṃ karṣaṃ ghṛtaṃ kṣaudraṃ ca tatsamam // āk_1,15.616 // pibedanu gavāṃ kṣīraṃ māhiṣaṃ vā palonmitam / māsena sarvarogaghnaṃ varṣājjīvecchatāyuṣam // āk_1,15.617 // cūrṇaṃ vellarikāmūlaṃ phalaṃ pippalikābhavam / samavellarikāmūlaphalajaiśca rasaistathā // āk_1,15.618 // guḍūcīsvarasenāpi bhāvayedekaviṃśatim / śuṣkaṃ ghṛtaplutaṃ bhāṇḍe snigdhe dhānyacaye sthitaḥ // āk_1,15.619 // trisaptāhāttaduddhṛtya karṣaṃ prātarlihennaraḥ / varṣādvarṣasahasrāyuḥ sarvarogavivarjitaḥ // āk_1,15.620 // <36. vajravallīkalpaḥ> atha vyākhyāmyahaṃ devi vajravallīrasāyanam / vajravallīṃ samūlāṃ ca chāyāśuṣkāṃ vicūrṇayet // āk_1,15.621 // varā vraṇārimūlaṃ ca pratyekaṃ bhāskaraṃ palam / rogānaśeṣān ṣaṇmāsāddhanyāt saṃvatsarādbhavet // āk_1,15.622 // dehasiddhiśca ṣaṇmāsāccūrṇamanyatprakalpayet / <37. tilakṣīriṇikākalpaḥ> tilakṣīriṇikākalpaṃ kathayiṣyāmi śāmbhavi // āk_1,15.623 // tilakṣīriṇikāmūlaṃ maunenotpāṭya sādhakaḥ / koṣṇena vāriṇā piṣṭvā prāṅmukhodaṅmukhaḥ pibet // āk_1,15.624 // giledvā gulikāṃ kṛtvā kṣīrājyānāśayecchuciḥ / krameṇārdhadvitriniṣkaṃ sevetābdaṃ sa siddhibhāk // āk_1,15.625 // daśāhācchukravṛddhiḥ syāttrimāsāt sarvarogajit / ṣaṇmāsātsiddhimāpnoti nātra kāryā vicāraṇā // āk_1,15.626 // <38. brāhmīkalpaḥ> atha vakṣyāmi deveśi brāhmīkalpamanuttamam / samūlāmuddhared brāhmīṃ prakṣālya salilena ca // āk_1,15.627 // ulūkhale kuṭṭayitvā pātre tatra samāharet / juhuyācchāradāmantraistadrasaiśca sahasrakam // āk_1,15.628 // arcayitvā gurūnviprānprāśnīta hutaśeṣakam / palamātraṃ tadrasaṃ ca jīrṇe kṣīrānnabhojanam // āk_1,15.629 // evaṃ saptadinaṃ sevyaṃ brahmacārī jape rataḥ / medhāvī brahmavarcasvī vāgviśuddhaḥ prajāyate // āk_1,15.630 // ūrdhvaṃ saptadinātsevyaṃ prabadhnātīcchayā api / vismṛtānapi vettyeva śrutaṃ śīghraṃ ca dhārayet // āk_1,15.631 // dvitīye saptamād ūrdhvaṃ pūrvavattadrasaṃ pibet / sakṛcchrutaṃ ślokaśataṃ sahasramapi dhārayet // āk_1,15.632 // evaṃ trisaptadivasaṃ pibed brāhmīrasaṃ śuciḥ / dehād alakṣmīrniryāti vāṇī viśati śāśvatī // āk_1,15.633 // bhavetpuṃrūpavāgdevī sarvaśāstrārthavedinī / vedavedāntaviddhīmāñjīvet pañcaśatābdakam // āk_1,15.634 // āk, 1, 16 <1. aṅkolakalpaḥ> atha bravīmyahaṃ devi kalpamaṅkolabījakam / caturbhiḥ sādhakair dhīrairviśuddhaiḥ śuddhikāṅkṣibhiḥ // āk_1,16.1 // samavetaḥ sādhakendraiḥ puṇyarkṣeṣvārabhecca tat / aṅkolamūlaṃ vitṛṇaṃ kṛtvā saṃmārjya śodhanam // āk_1,16.2 // tatra liṅgaṃ ca saṃsthāpya tadagre sthāpayedghaṭam / ekasūtreṇa badhnīyālliṅgāṅkolaghaṭān priye // āk_1,16.3 // gandhapuṣpādibhiḥ pūjāmaghoreṇa prakalpayet / pratimāsaṃ divā naktaṃ puṣpādi phalitāvadhi // āk_1,16.4 // gṛhītvā tatphalaṃ pakvaṃ pūrayettadghaṭaṃ phalaiḥ / yoginībhairavīprītyai mahāpūjāṃ vidhāya ca // āk_1,16.5 // ānīya tadghaṭaṃ gehe śoṣayedātape phalam / vituṣāṇi ca bījāni kuryāt tanmukhagharṣaṇam // āk_1,16.6 // kuryāttato viśālāsye pātre mṛccūrṇalepanam / ekaikaśaścordhvamukhaṃ ropayedbhujagākṛti // āk_1,16.7 // tatastu ṭaṅkaṇaṃ tadvat tattadvaktreṣu lepayet / tatpātraṃ kāṃsyapātre ca sthāpayet tadadhomukham // āk_1,16.8 // ātape dhārayeddhīmānpalalaiśca tirodadhet / dine dine cyutaṃ tailaṃ gṛhṇīyāddinapañcakam // āk_1,16.9 // tattailaṃ kācakūpyantaḥ sthāpayecca samantrakam / ardhamātrāṅkolatailaṃ dviguṇaṃ tilatailakam // āk_1,16.10 // nāsārandhradvaye nasyaṃ jarāmṛtyuvināśanam / sa jīvettriśataṃ varṣaṃ sarvāmayavivarjitaḥ // āk_1,16.11 // rogādijalapāśādyair bhramādyaiśca viṣeṇa ca / gatāsūnāṃ nṛṇāṃ nasyaṃ kuryātpuṃśuklamiśritam // āk_1,16.12 // mṛtasūtaṃ ca tailaṃ te jīvanti ca na saṃśayaḥ / mṛtasaṃjīvanī vidyā pūrvoktā kathitānaghe // āk_1,16.13 // elābhayā vacā kākatuṇḍīphalamaruṣkaraḥ / sahadevī nimbapatraṃ lāṅgalīkandameva ca // āk_1,16.14 // samāṃśaṃ śoṣayedyantre pātāle tailamāharet / tattailaṃ nasyamādadyātsaptāhāntaritaṃ priye // āk_1,16.15 // evaṃ varṣe kṛte nasye sahasrāyurbhavennaraḥ / nīlikāmūlasaṃyuktaṃ tailaṃ cārdhapalaṃ pibet // āk_1,16.16 // vatsarājjāyate siddho valīpalitavarjitaḥ / jīvedbrahmadinaṃ tryabdādvāyuvego mahābalaḥ // āk_1,16.17 // bhṛṅgīrasaṃ kṛṣṇajīraṃ prasthaṃ prasthaṃ prakalpayet / nīlotpalaṃ ca madhukaṃ prasthārdhaṃ ca pṛthagbhavet // āk_1,16.18 // tilatailaṃ pañcapalaṃ pācayetsarvamekataḥ / tailāvaśiṣṭaṃ tattailaṃ jarā mṛtyuśca naśyati // āk_1,16.19 // ardhaniṣkaṃ caikaniṣkaṃ sārdhaniṣkaṃ krameṇa ca / tailapramāṇamityuktam abdāñjīvecchatatrayam // āk_1,16.20 // iṣṭikākṣipalaṃ kṣiptvā karṣaikamudakaiḥ pibet / vatsarātpalitaṃ hanti sahasrāyurbhavennaraḥ // āk_1,16.21 // sarpākṣī kākamācī ca sahadevī ca bhṛṅgarāṭ / kākatuṇḍīphalaṃ nimbaṃ parṇaṃ vākucibījakam // āk_1,16.22 // samūlāṃ devadālīṃ ca brāhmīmūlaṃ phalatrayam / mūlaṃ ca vājigandhāyā nīlakoraṇḍapatrakam // āk_1,16.23 // samaṃ samaṃ kanyakāyā dravaiśca paribhāvayet / saptāhaṃ śoṣayeccūrṇaṃ chāyāyāṃ trimadhuplutam // āk_1,16.24 // dvikarṣaṃ pratyahaṃ sevyaṃ vatsareṇa jarāṃ jayet / ā candratārakaṃ jīvenmahābalayutaḥ sukham // āk_1,16.25 // cāturjātakacoracandanajaladrākṣātugāreṇukaṃ kastūrītagarendukuṅkumajaṭākuṣṭhāśvagandhābdakam / kaṅkolāmaradārucitrakaviṣaṃ dve jīrake saindhavaṃ bhārṅgīgokṣuradevapuṣpamusalīyaṣṭībalāphenakam // āk_1,16.26 // raṃbhākandaphalatrayaṃ trikaṭukaṃ jātīphalaṃ vāśakaṃ tālīśaṃ kaṭukīphalaṃ gajakaṇā māṣāmṛtāśarkarā / picchābhṛṅgavidārikāmadanakaṃ bījaṃ ca kacchūdbhavaṃ śālmalyaṅghripunarnavāgaruśatāvaryapyatho dīpyakam // āk_1,16.27 // pādāṃśaṃ mṛtamabhrakaṃ ca vijayā tulyauṣadhānāṃ samā sarveṣāṃ sadṛśā sitā ca madhunā cājyena saṃyojitā / jātīcampakaketakādikusumaiḥ seveta saṃvāsitaṃ karṣārdhaṃ niśi dehasiddhidamahākāmeśvaraḥ kāmadaḥ // āk_1,16.28 // puṃsāṃ śukravivṛddhidārḍhyakaraṇe kṣīrānupānaṃ hitaṃ śālmalyaṅghrijalānupānam athavāpyanyacca yacchukralam / prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ // āk_1,16.29 // saṃbhoge sthavirāgniyoṣiti made yūnāṃ smare darpahā nityānandanidānam ādipuruṣair apyāhitāsvādanaḥ / vācāṃ siddhikaraḥ prakṛṣṭakavitāsaṃdarbhasaṃpādanaḥ saukhyārogyaviśeṣayauvanakalāsāmagryasaṃdhāyakaḥ // āk_1,16.30 // vṛddhatvaṃ harate balaṃ ca kurute mṛtyuṃ nirasyetparaṃ vyādhivrātam apākaroti kurute kāntiṃ nayatyārjavam / yogābhyāsavidhau ratasya sulabhā siddhiṃ vidhattetarām aṃhaḥ saṃtatisaṃhṛtiṃ kalayate strīṇām apatyapradaḥ // āk_1,16.31 // rogāṇāṃ nicayaṃ kṣayaṃ kṣapayati kṣipraṃ mahārudgaṇaṃ vyāhanti śvasanaṃ layaṃ gamayate chinte ca kāsodayam / durnāmāni ca ṣaḍbhinatti harate sarvārtirogolbaṇaṃ mehaughaṃ ca lunāti śoṇitadaraṃ vidhvaṃsate sevanāt // āk_1,16.32 // kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi / śreṣṭhaḥ sarvarasāyaneṣu viduṣāṃ bhogārthināṃ yogināṃ siddhiṃ samyagihātanoti vapuṣaḥ saṃsevanād anvaham // āk_1,16.33 // mahāvṛkṣādikalpeṣu prokteṣveteṣu sādhakaiḥ / eṣa sādhāraṇo yogaḥ kartavyaḥ siddhikāṅkṣibhiḥ // āk_1,16.34 // guñjāmātraṃ śuddhasūtaṃ vābhrakaṃ vā paṇadvayam / kāntalohaṃ tathaivopayojayed bhakṣayennaraḥ // āk_1,16.35 // rasābhralohayogena sadyaḥ siddhimavāpnuyāt / jīvahīno yathā deho gandhahīnaṃ prasūnakam // āk_1,16.36 // tathaiva mūlikākalpā rasahīnā na siddhidāḥ / tasmādrasena sahitāḥ sadyaḥ siddhipradāyakāḥ // āk_1,16.37 // mahānīlīrasaṃ prasthaṃ prasthaṃ bhṛṅgarasaṃ priye / dhātrīphalarasaṃ prasthaṃ kākatuṇḍīphalodbhavam // āk_1,16.38 // prasthaṃ kaṣāyatilajaṃ tailaprasthaṃ ca gopayaḥ / āḍhakaṃ yojayetsarvaṃ kākatuṇḍīphalaṃ palam // āk_1,16.39 // tripalaṃ cāmalaṃ bhṛṅganīlīpatrarajaḥ palam / piṣṭvā tasmin kṣipet sarvaṃ pacenmandāgninā priye // āk_1,16.40 // tailāvaśiṣṭaṃ vipacettato vastreṇa śodhayet / tailenānena cābhyajya śiro'bhyaṅgaṃ samācaret // āk_1,16.41 // pratyahaṃ karṇapūraṃ ca evaṃ kuryādrasāyanam / keśā bhramarasaṅkāśāḥ śrotraṃ digantapāṭavam // āk_1,16.42 // jatrūrdhvarogā naśyanti tathā pādahitaṃ bhavet / candanāgarukarpūrakastūrīkuṅkumaṃ tathā // āk_1,16.43 // uśīradvayakaṅkolajātīphalalavaṅgakam / nalikānaladāspṛkkāturuṣkasthāṇulocanam // āk_1,16.44 // hareṇustagaraṃ lākṣā nakhaṃ sthauṇeyakaṃ murā / naladāmalakaṃ kuṣṭhaṃ corakaṃ kaṭukīphalam // āk_1,16.45 // prapauṇḍarīkaṃ kharjūraṃ padmakaṃ jātipattrikā / śaileyaṃ dhātakīpuṣpaṃ saralaṃ cailavālukam // āk_1,16.46 // pūgīphalaṃ saptaparṇaṃ tathā tāmalakaṃ priye / ekaikaṃ karṣamātraṃ syātprasthaṃ tailaṃ ca gopayaḥ // āk_1,16.47 // āḍhakaṃ tatpacetsarvaṃ tailaśeṣaṃ samāharet / tasmin mṛgāṇḍaṃ kastūrīṃ karpūraṃ kuṅkumaṃ kṣipet // āk_1,16.48 // pṛthakkarṣaṃ ca jātyādikusumair vāsayedbudhaḥ / tenābhyaṅgam adhaḥkāye kuryād daurgandhyanāśanam // āk_1,16.49 // aśītivarṣadeśīyo 'pyasau syāt ṣoḍaśābdakaḥ / kāminīlokakandadarpaḥ subhagaḥ śuklavṛddhimān // āk_1,16.50 // yoṣicchataṃ ca ramate sa jīveccharadaḥ śatam / athodvartanamākhyāmi valīpalitabhañjanam // āk_1,16.51 // sūtaṃ gandhaṃ samaṃ mardyaṃ stanadugdhena yoṣitaḥ / muṇḍikā meghanādaśca viṣṇukrāntā munistathā // āk_1,16.52 // sarpākṣī ca dravairāsāṃ dinamekaṃ vimardayet / etaddaśaguṇaṃ kṣārastilasya ca yavasya ca // āk_1,16.53 // etatsarvaṃ samadhvājyamanenodvartanaṃ vapuḥ / valīpalitanāśaḥ syād varṣāt triśatavatsaraḥ // āk_1,16.54 // jīveddivyavapur bhūtvā sādhako nātra saṃśayaḥ / sanālamutpalaṃ sūtaṃ saptāhaṃ parimardayet // āk_1,16.55 // ātmīyaśivatoyena tataścāṅgaṃ vimardayet / vatsarājjāyate siddhiḥ pūrvavad divyavigrahaḥ // āk_1,16.56 // śivāṃbhasā ca sūtendraṃ brahmadaṇḍīyamūlakam / mardayetsaptadivasaṃ samyagdevi vimardayet // āk_1,16.57 // vatsarājjāyate siddhiḥ pūrvavaddivyavigrahaḥ / kaṭutailena surabhiṃ bhāvayeddinasaptakam // āk_1,16.58 // palārdhaṃ bhakṣayennityaṃ varṣād vajravapur bhavet / triśatāyuḥsvarṇavarṇo valīpalitavarjitaḥ // āk_1,16.59 // samadhvājyaṃ kuṣṭhacūrṇaṃ karṣaṃ prātarlihennaraḥ / śatapuṣpasugandhāṅgo jīvedvalivivarjitaḥ // āk_1,16.60 // kākatuṇḍīphalaṃ kāntacūrṇamāmrāṇḍatailakam / āloḍya bhāṇḍe nikṣipya māsaṃ dhānyamaye kṣipet // āk_1,16.61 // uddhṛtya lepayecchīrṣaṃ nasyakarmāmunā bhavet / tryahāt keśāḥ sunīlāḥ syuḥ ṣaṇmāsāt keśarañjanam // āk_1,16.62 // harītakī niṣkamekaṃ dvipalaṃ kāntacūrṇakam / palamekaṃ nāgacūrṇamamladadhnā pramardayet // āk_1,16.63 // abhyakto nikṣipenmūrdhni mardayennāḍikārdhakam / eraṇḍapatraiḥ saṃveṣṭya punarvastreṇa bandhayet // āk_1,16.64 // snāyātpunaśca tridinaṃ pūrvavatkeśarañjanam / samūlau nīlikābhṛṅgāvayaścūrṇaṃ varāsamam // āk_1,16.65 // cūrṇameḍakamūtreṇa dinamekaṃ ca bhāvayet / snānādi pūrvavatkṛtvā pūrvavatkeśarañjanam // āk_1,16.66 // nistvagguñjāphalaṃ cailā devadāru ca kuṣṭhakam / samaṃ cūrṇaṃ bhṛṅgarasair bhāvyam ekadinaṃ priye // āk_1,16.67 // anyaccūrṇaṃ tailaṃ pacenmṛdvagninā budhaḥ / yasya tailaghṛtābhyaṅgātkeśā bhramarasannibhāḥ // āk_1,16.68 // hastidantasya dagdhasya samabhāgaṃ rasāñjanam / chāgīdugdhena saṃpeṣya lepanātkeśarañjanam // āk_1,16.69 // kṛṣṇamṛttriphalābhṛṅgarasāyaścūrṇakaṃ samam / āloḍyainaṃ samaṃ bhāṇḍe māsamekaṃ nirodhayet // āk_1,16.70 // tallepāccikurāḥ kṛṣṇā bhaveyuḥ pañcamāsataḥ / dhātrīphalaṃ japāpuṣpaṃ kiṭṭaṃ piṣṭvā ca mūrdhani // āk_1,16.71 // lepayettridinaṃ tena keśāḥ syur bhramaropamāḥ / cūrṇaṃ sindūrasadṛśaṃ tayostulyā ca sāṃbraṇiḥ // āk_1,16.72 // piṣṭvāṃbhasā pralepena tatkṣaṇāt keśarañjanam / gorocanaṃ kṛṣṇatilān śatapuṣpāṃ śivāṃbunā // āk_1,16.73 // kākamācīmidaṃ sarvamayaḥpātre vimardayet / tenaiva divasādūrdhvaṃ keśarañjanamuttamam // āk_1,16.74 // cūrṇaṃ siddhārthakaṃ sarjo yavakṣāraṃ ca kāñjikaiḥ / nāgapuṣparasaiḥ peṣyaṃ lepanaṃ keśarañjanam // āk_1,16.75 // kadalīkandacūrṇaṃ ca sindūrāṅgārakau tathā / rasairjambīrajair lohamuṣṭyāyaḥpātrake piṣet // āk_1,16.76 // dinaikalepanāttena keśānāṃ rañjanaṃ bhavet / kāsīsaṃ nīlikāpatraṃ dadhibhṛṅgarasastathā // āk_1,16.77 // samāṃśaṃ lohacūrṇaṃ ca lepanātkeśarañjanam / nāgadaṇḍena patrāṇi koraṇṭasya ca mardayet // āk_1,16.78 // dinatrayaṃ ca tallepāt keśāḥ syur bhramaropamāḥ / varā bhṛṅgī cūtabījaṃ mṛṇālaṃ ca priyaṅgukam // āk_1,16.79 // nīlī niśā lohanāgau cūrṇitā niṃbatailakaiḥ / kāntapātre loḍayitvā māsamekaṃ vibhāvayet // āk_1,16.80 // tena liptāḥ kacāḥ kṛṣṇā rañjitā bhramaropamāḥ / tilāḥ kṛṣṇāḥ kākamācībījāni samabhāgataḥ // āk_1,16.81 // tattailayantrato grāhyaṃ tena syātkeśarañjanam / karṣaṃ japārasaḥ kṣaudraṃ saptāhaṃ nasyamācaret // āk_1,16.82 // tadūrdhvaṃ rañjayet keśān sarvanasyottamo hyayam / bhṛṅgarājarasaiḥ piṣṭvā triphalāṃ lohacūrṇakam // āk_1,16.83 // tailam etatsamaṃ yojyaṃ tathā bhṛṅgarasaiḥ punaḥ / mṛdvagninā pacetsarvaṃ tailaśeṣaṃ yathā bhavet // āk_1,16.84 // snigdhabhāṇḍe ca tattailaṃ māsaṃ bhūmau vinikṣipet / tailena lepayecchīrṣaṃ kāravallīdalaiḥ purā // āk_1,16.85 // veṣṭayettattu vastreṇa nivāte kṣīrabhojanam / kṣālayet triphalākvāthaiḥ kuryāt saptadinaṃ priye // āk_1,16.86 // kapālarañjanaṃ kuryād yāvajjīvaṃ na saṃśayaḥ / śriyālīkākatuṇḍyāśca bījaṃ nirguṇḍikārasaiḥ // āk_1,16.87 // japāpuṣparasair bhāvyaṃ pṛthak dinacatuṣṭayam / pātālayantre tattailaṃ pātayettena lepanam // āk_1,16.88 // kuryānmūrdhni ca gandharvapattraiśca pariveṣṭayet / vastreṇa ca tato vātaśūnyadeśe vasansudhīḥ // āk_1,16.89 // kṣīrāśī kāñjike snānaṃ kuryātsaptadinaṃ tviti / keśā bhramarasaṅkāśā yāvajjīvaṃ na saṃśayaḥ // āk_1,16.90 // jalamaṇḍanikākākamācībhṛṅgāḥ samāḥ samāḥ / piṣṭvā tailaṃ pacetsūpaṃ punastailena lepayet // āk_1,16.91 // mūrdhānaṃ lepayettena saptāhaṃ keśarañjanam / snānabhojanaśayyāṃ ca pūrvavatparikalpayet // āk_1,16.92 // varābhṛṅgarasaiḥ piṣṭvā kāntapātre vilepayet / avāṅmukhaṃ viniṣṭhāpya prātastaṃ bhṛṅgarāḍrasaiḥ // āk_1,16.93 // punaḥ piṣṭvā lihecchīrṣaṃ kṣālayet triphalāṃbunā / ekaviṃśaddinaṃ kuryāt pūrvavat phalam āpnuyāt // āk_1,16.94 // garalaṃ kṛṣṇajīraṃ ca piṣṭvā ruddhvā ca tanmukham / gṛhāṅgaṇe paṅkile ca khanitvā sthāpayet sudhīḥ // āk_1,16.95 // ṣaṇmāsāt taddravībhūtaṃ kṛṣṇaṃ sādhu samuddharet / śiromadhye kṣipet karṣaṃ pūrvavad veṣṭanādikam // āk_1,16.96 // ā janma rañjayetkeśāṃstacca kāpālarañjanam / bhṛṅgī nīlī varā kṛṣṇāyasaṃ madanabījakam // āk_1,16.97 // koraṇṭakusumaṃ cūrṇamarjunasya tvacodbhavam / ambhojamūlaṃ jambvāśca tatsarvaṃ ca samāṃśakam // āk_1,16.98 // lohabhāṇḍagataṃ kuryātpakṣaṃ bhūmau vinikṣipet / haredbhāṇḍagataṃ kalkaṃ kalkāttailaṃ caturguṇam // āk_1,16.99 // tailāccaturguṇaṃ bhṛṅgarasas tasmāccaturguṇaḥ / varākvāthaḥ sarvamidaṃ mandavahnau vipācayet // āk_1,16.100 // tailāvaśiṣṭaṃ vipacet tatpiṣṭvāyasapātrake / nikṣipecca parīkṣārthaṃ kākapakṣaṃ vilepayet // āk_1,16.101 // tailena yadi kṛṣṇaṃ tadauṣadhaṃ siddhidaṃ bhavet / sādhako māsam ekaṃ tu tasminpātre vipācitam // āk_1,16.102 // tena liptāḥ kacāstasya ṣaṇmāsādbhramaropamāḥ / ciñcāśvatthapalāśānāṃ vāsāyāśca dravairmuhuḥ // āk_1,16.103 // drutaṃ pātragataṃ nāgaṃ cālayed bhasmatāṃ vrajet / tāvat pacennāgabhasma palaṃ lohasya cūrṇakam // āk_1,16.104 // dvipalaṃ ca varācūrṇaṃ tripalaṃ dāḍimatvacaḥ / palaṃ caitatsarvasamaṃ kāñjikaṃ lohabhājane // āk_1,16.105 // loḍayet pācayet kiṃcit kṣaṇaṃ tallohapātrake / ātape dhārayed bhṛṅgakoraṇṭarasabhāvitam // āk_1,16.106 // ekaviṃśaddinaṃ bhāvyaṃ bhūyo bhūyo dravaṃ dravam / tenaiva liptāścikurāḥ piñchatāpiñchasannibhāḥ // āk_1,16.107 // kacarañjanayogeṣu kathitākathiteṣu ca / niśi lepaṃ tathairaṇḍapatraiśca pariveṣṭanam // āk_1,16.108 // prātaḥ snānamidaṃ karma sarvasādhāraṇaṃ smṛtam / śmaśāne salile mārge gṛhe devālaye tathā // āk_1,16.109 // malamūtrayutasthāne grāme goṣṭhe taroradhaḥ / chāyāyāṃ ca viṣaprāye kuśīte cānyabādhite // āk_1,16.110 // evaṃprāyeṣu deśeṣu na grāhyā siddhamūlikā / araṇye parvate tīre nadyā tapavane śucau // āk_1,16.111 // śilāsaṅgiśucikṣetre siddhakṣetre 'bdhirodhasi / śrīparvate himagirau taṭāke vijane hrade // āk_1,16.112 // gṛhṇīyānmūlikā jātā dehasiddhipradāyikāḥ / sarveṣāṃ siddhamūlānāṃ rakṣābandhanakarmaṇi // āk_1,16.113 // khananeṣūtpāṭaneṣu grahaṇeṣu krameṇa vai / kathyante manavo divyāḥ sarvasādhāraṇāḥ smṛtāḥ // āk_1,16.114 // pūrvedyureva susnātaḥ kṛtadantaviśodhanaḥ / anuliptaḥ śuddhavastro hṛṣṭaḥ saṃyatamānasaḥ // āk_1,16.115 // maunī gandhākṣatopeto rakṣābandhanasūtritām / pūrvam anveṣitāṃ gatvā mūlikāṃ sveṣṭadāyikām // āk_1,16.116 // vitṛṇaṃ paritaḥ kṛtvā khātvāmbu pariṣecayet / gandhapuṣpākṣataiḥ pūjāṃ kṛtvā sūtreṇa bandhayet // āk_1,16.117 // samantrakaṃ sādhakendraḥ sopavāso jitendriyaḥ / atraiva tiṣṭha kalyāṇi mama kāryakarī bhava // āk_1,16.118 // mama kāryakarī siddhā tataḥ svargaṃ gamiṣyasi / oṃ hrīṃ namaste 'mṛtasambhūte balavīryavivardhini balamāyuśca me dehi pāpaṃ me jahi dūrataḥ / hrīṃ phaṭ / anenaiva tu mantreṇa tridhā sūtreṇa veṣṭitam // āk_1,16.119 // rakṣāṃ badhnīta tāṃ spṛṣṭvā japedaṣṭottaraṃ śatam / tataḥ prātaḥ samutthāya kṛtvā nityavidhiṃ śuciḥ // āk_1,16.120 // mūlikāṃ tāṃ samāsādya gandhapuṣpākṣatādibhiḥ / sarvopacāraiḥ sampūjya baliṃ dadyāt sahetukām // āk_1,16.121 // samantrakaṃ khaneddhīmānmantro 'yamapi kathyate / yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ // āk_1,16.122 // yenendro varuṇo viṣṇustena tvāmupacakrame / tvāmevāhaṃ khaniṣyāmi mantrapūtena pāṇinā // āk_1,16.123 // evaṃ samprārthayitvādau paścānmantraṃ samuccaret / oṃ śrīṃ hrīṃ taṃ amṛteśvari ehi ehi mama sakalasiddhiṃ kuru huṃ phaṭ / anenaiva tu mantreṇa nikhanet siddhimūlikām // āk_1,16.124 // atha tūtpāṭayettāṃ tu prāñjaliḥ prārthayediti / mā utpate mā nipate mā ca te cānyathā bhavet / oṃ hrīṃ caṇḍa huṃ phaṭ svāhā / utpāṭayedanenaiva mantreṇa parameśvari / acchinnamūlāmādāya śuddhavastrābhiveṣṭitām // āk_1,16.125 // kṣiptvā paṭalikāyāṃ ca svaveśmani śucisthale / nicaye hṛṣṭamanasā nidadhyāt pāraṇaṃ tataḥ // āk_1,16.126 // oṃ namo bhairavāya mahāsiddhipradāyakāya āpaduttaraṇāya huṃ phaṭ / anenaiva tu mantreṇa gṛhītvā gṛhamānayet // āk_1,16.127 // āk, 1, 17 atha prītamanā devī papraccha parameśvarī / śrībhairavī / ādibhairava deveśa sṛṣṭisthityantakāraṇa // āk_1,17.1 // sarvajña śiva lokeśa tvatprasādānmayā vibho / rasāyanāni divyāni śrutāni vividhāni ca // āk_1,17.2 // susādhyaṃ sulabhaṃ divyaṃ sadyaḥ pratyayakāraṇam / bālastrīṣaṇḍhavṛddhānāṃ rogārtānāṃ viśeṣataḥ // āk_1,17.3 // yogyaṃ rasāyanārhāṇāṃ brūhi deva kṛpānidhe / tataḥ smerānanāmbhojo bhairavo bhavabhairavaḥ // āk_1,17.4 // śrībhairavaḥ / śṛṇu devi pravakṣyāmi sarvayogyaṃ sukhaṅkaram / pāvanaṃ sulabhaṃ cāntarbahiraṃhovināśanam // āk_1,17.5 // yasmājjaganti jātāni prāṇāḥ prāṇabhṛtāmapi / trāyate viśvamakhilaṃ sarvadevātmakaṃ priye // āk_1,17.6 // tridoṣaśamanaṃ saukhyaṃ pathyaṃ sarvarasādhikam / ṣaḍjīvanādiguṇayugrasayuktaṃ balapradam // āk_1,17.7 // jīvanaṃ ca balaṃ prāyaḥ prāṇināmagnimūlakam / tasyāgnirindhanaṃ toyaṃ tasmāttoyaṃ pibedbudhaḥ // āk_1,17.8 // vaidyuto bāḍavo vahnirjāṭharaśca trayo'gnayaḥ / abindhanāḥ syuranyeṣāṃ kāṣṭhādīnīndhanāni hi // āk_1,17.9 // tasmāddevi śivaṃ vacmi śṛṇu toyarasāyanam / pūrayennūtanaghaṭe prātaḥ śodhyaiśca vāribhiḥ // āk_1,17.10 // gāṅgeyairvātha nādeyais tāṭākairvāpi sārasaiḥ / kaupairvā cāpi vai gharmairvārṣikairvā yathābhavaiḥ // āk_1,17.11 // tadghaṭaṃ sthāpayenmañce divyabhāskararaśmibhiḥ / naṣṭadoṣaṃ niśāyāṃ ca candrāmṛtakarāplutam // āk_1,17.12 // elośīrakakarpūracandanairadhivāsitam / pāṭalīketakījātimallikotpalavāsitam // āk_1,17.13 // uśīratālavṛntena toyasiktena mandrataḥ / muhurmuhurvījitaṃ tu haṃsodakamudāhṛtam // āk_1,17.14 // anurādhodayātpūrvaṃ nāspṛṣṭamalamūtrakam / pibettoyaṃ tataḥ kuryānmalamūtravisarjanam // āk_1,17.15 // sandhyāvandanakarmādi kurvansvecchāśano bhavet / ekābdabālako nityaṃ pibettoyaṃ palaṃ palam // āk_1,17.16 // evaṃ ṣoḍaśavarṣāntaṃ pratyabdaṃ ca palaṃ palam / vardhayet kramaśo dhīmānpalaṣoḍaśikāvadhi // āk_1,17.17 // ṣoḍaśābdātparaṃ sevyaṃ ṣoḍaśaprasṛtaṃ jalam / evaṃ viṃśativarṣāntaṃ nityaṃ seveta sādaram // āk_1,17.18 // anena vyādhayaḥ sarve vinaśyanti na saṃśayaḥ / jīvedvarṣaśataṃ buddhibalendriyasukhānvitaḥ // āk_1,17.19 // prasṛtaṃ ca pibedaṣṭapalaṃ dīrghāyuṣāya ca / yathā vahnibalaṃ toyaṃ tryahādvā pañcavāsarāt // āk_1,17.20 // saptāhādvā kramātprājñaḥ prasṛtaṃ prasṛtaṃ tathā / punastu kuḍavaṃ vāpi vardhayettacchanaiḥ śanaiḥ // āk_1,17.21 // ṣoḍaśaprasṛtaṃ yāvattāvatsevyaṃ tataḥ param / yathā yathāmbuno vṛddhistathā doṣaḥ praśāmyati // āk_1,17.22 // ṣaṇmāsaṃ vā vatsaraṃ vā vādyantaṃ vā pibejjalam / yathā vṛddhistathā hrāso yāvacculukamātrakam // āk_1,17.23 // upavāsaṃ divā rātrau pathyāśī tatparityajet / ātyantike ca vyāyāme sati vāñjalimātrakam // āk_1,17.24 // pādamardhaṃ tripādaṃ vā yathā sevāñjaliṃ pibet / madhvājyatailadugdhājyajalādyanyatamair yutam // āk_1,17.25 // hanyācchīghraṃ vātarogamathavāsyasthabheṣajaiḥ / tattadrogopaśamanaṃ bhakṣayitvā ca bheṣajam // āk_1,17.26 // tato jalaṃ vā prapibenmuhūrte vā gate sati / jīrṇe vā salile sevyaṃ bhojanānte'thavā niśi // āk_1,17.27 // jvarādiroge saṃjāta upavāso bhavedyadi / pibed ardhaṃ ca pūrvasmāllaghvāhārī yathāsukham // āk_1,17.28 // upavāso vratārthaṃ cet tatkṣīraṃ vā palaṃ niśi / rātrāvabhojanaṃ devi jaṭhare vāri śuṣyati // āk_1,17.29 // ardhaṃ vā prāñjaliṃ vāri pibennityaṃ prayatnataḥ / sarvatrāhārasatvāgnisāmyaṃ vāri pibetsudhīḥ // āk_1,17.30 // viṇmūtrotsarjanaṃ brāhmānmuhūrtātpūrvato yadi / tataḥ pītvaiva salilaṃ viṇmūtraṃ ca visarjayet // āk_1,17.31 // vāri pūtaṃ viṣaṃ tvalpaṃ viṇmūtrotsarjanātparam / ajñātavele rātrau cetpibettoyaṃ punaḥ prage // āk_1,17.32 // pādaṃ vātha caturthāṃśamañjaliṃ vā pibejjalam / godhūmaṣaṣṭiśālyannaṃ yavajāṅgalajāmiṣam // āk_1,17.33 // gavyaṃ sarpirdadhi kṣīramudaśvinnavanītakam / madhvikṣudāḍimadrākṣāmocakharjūraśarkarāḥ // āk_1,17.34 // sahakāraphalaṃ dhātrī nālikerajalaṃ navam / kūṣmāṇḍālāburunimbapatraphalāni ca // āk_1,17.35 // patrapuṣpaphalaṃ śigrormudgayūṣarasau kṛtau / suniṣaṇṇakagoraṇṭī jīvantīdvayakaṃ tathā // āk_1,17.36 // rājavṛkṣakaśothaghnī cillī vāpi laghucchadā / śatāvarī taṇḍulī ca matsyākṣī ca vidārikā // āk_1,17.37 // upodakī ca vārttākī kāravallīphalāni ca / laghukośātakī lakṣmī paṭolaṃ tālamūlakam // āk_1,17.38 // mocāyāḥ kusumaṃ daṇḍaphalāni kṣudradantikā / sadāphalaṃ ca matsyāṇḍī śṛṅgaveraṃ ca saindhavam // āk_1,17.39 // phalapūrāmlakaṃ pakvadhātrīphalam alarkakaḥ / vāyasī kuntalī caiva vasukanyālikā tathā // āk_1,17.40 // kustumbarī ca sarasī śārṅgerī cakramardakaḥ / maṇḍūkaparṇī pālakyāḥ patraṃ gāṅgerukaṃ tathā // āk_1,17.41 // ākhukarṇī kāsamardapatraṃ gāṅgerukaṃ tathā / saṃskārārthaṃ ca kaiḍaryasaindhavoṣaṇajārakāḥ // āk_1,17.42 // sarve'pi madhuraprāyāḥ svāduśītāḥ sukhapradāḥ / katakasya ca pathyāyāḥ śalāṭuṃ lavaṇāktakam // āk_1,17.43 // nīlotpalābjayor nālapuṣpaśālūkakesarāḥ / snehayuktaṃ bhajetsnānaṃ śvetāmbaradharaḥ śuciḥ // āk_1,17.44 // kastūrīcandanahimakarpūrair anulepanam / mandānilaṃ puṣpamālyaṃ kaumudīratnabhūṣaṇam // āk_1,17.45 // pathyaṃ rucyaṃ jalīyaṃ ca svāduprāyaṃ ca sadravam / ghṛtakṣīrayutaṃ bhaktaṃ bhuñjītodakasevakaḥ // āk_1,17.46 // tāmbūlacarvaṇaṃ kuryāt sakarpūraṃ sukhāsanam / nārikelajalaṃ sāyaṃ niśi kṣīraṃ saśarkaram // āk_1,17.47 // śālmalī tūlaśayyā ca niśi nidrā yathāsukham / ūnātimātraviṣṭambhivibandhyuṣṇakharāṇi ca // āk_1,17.48 // rūkṣāhṛdyasthiragurupicchilākālabhojanam / kulmāṣabṛhatīcoṣadvayālābunirūḍhakam // āk_1,17.49 // kulutthayūṣakāliṅgaguñjāvṛkṣaphalaṃ tathā / palāṇḍu laśunaṃ sarvakandaṃ siddhārthakaṃ tathā // āk_1,17.50 // ajāṅgalaṃ palaṃ matsyaṃ kiṃcitkṣīrānnabhojanam / anuktaśākamannaṃ ca phalaṃ kṣīrayutaṃ palam // āk_1,17.51 // sarvakṣīrayutānsarvānrasānamadhurānapi / tilatailaṃ ca tatkalkam etaiḥ saṃyuktam auṣadham // āk_1,17.52 // bahubhāṣyātapachāyāsamacintādhvaroṣaṇam / śokavāhanabhītiś cālasyātyantarataṃ tathā // āk_1,17.53 // mūrdhni bhāravahaścāṃbhastaraṇaṃ copavāsakam / vyāyāmerṣyādivāsvāpo niśi jāgaraṇaṃ tathā // āk_1,17.54 // purovāto himaṃ dhūlirvātaprāyasthalaṃ tathā / dhūmaprāyagṛhaṃ talpaṃ kārpāsaparikalpitam // āk_1,17.55 // agniḥ śramāmbujananaṃ tathoṣṇāmbaradhāraṇam / kauśeyadhāraṇaṃ tūrvostāḍanaṃ kaṭhināsanam // āk_1,17.56 // uṣṇālayakṣārakūpasalilaṃ kaṭutiktakau / amlaḥ kaṣāyatiktaśca rāmaṭhaṃ ca virūkṣakam // āk_1,17.57 // madirā ca vasā majjā mūtraṃ duṣṭajalāni ca / madaṃ śītamanārogyaṃ bhojanaṃ tailavarjitam // āk_1,17.58 // abhyaṅgaṃ kāñjikaṃ śītaṃ rogābhāve kaṣāyakam / vidāhi śoṣaṇaṃ mūrdhni snānamapyuṣṇavāribhiḥ // āk_1,17.59 // kāraṇaṃ doṣakopānāṃ nindyamanyadvivarjayet / svasthaḥ pītvā sukhāsīnaḥ salilaṃ vāgyataḥ śuciḥ // āk_1,17.60 // visarjayenmalaṃ mūtraṃ tāmbūlādīṃśca varjayet / yāvajjalaṃ pibettāvanmūtraṃ niryāti cet tadā // āk_1,17.61 // jalaṃ jīrṇaṃ vijānīyādauṣadhena vinā yadā / nirgacchetsalilaṃ pītaṃ tadā svasthataro mataḥ // āk_1,17.62 // nirgate pītasalile niḥśeṣe kṣutprajāyate / tailābhyaṅgaṃ tataḥ kuryādvihitaṃ pathyamācaret // āk_1,17.63 // parihāraṃ vinā rogā jāyante nāvicārataḥ / śramaḥ klamaśca vamanaṃ śirastodaḥ śirobhramaḥ // āk_1,17.64 // salilastambhaśoṣau cābhiṣyando vegarodhanam / gulmodāvartakau vahnisadanaṃ gātrabhañjanam // āk_1,17.65 // todo bastau mehane ca vakṣaṇe hṛdi locane / jaṅghodveṣṭanakaṃ śvāso bhuktidveṣastvarocakaḥ // āk_1,17.66 // aśmarī pīnasaḥ kāsastvatisāraśca dustaraḥ / sakṛdambhoviśoṣaś ced rūkṣāyāsādikarmabhiḥ // āk_1,17.67 // sa doṣo na tu vijñeyo doṣastaṃbho'sakṛdyadi / prapīte salile stabdhe cikitsātra vidhīyate // āk_1,17.68 // kūṣmāṇḍapatrair udaraṃ bastiṃ cācchādayetsudhīḥ / mūtramocanakṛllepaṃ vidadhyājjalamuktaye // āk_1,17.69 // yadvājyadhātrīliptāṅgasnānaṃ kuryādrasāyanam / saguḍaṃ vā pibetkṣīraṃ takraṃ vā śarkarānvitam // āk_1,17.70 // nālikerodakairvāpi sasitorvārubījakam / kaṣṭājjīrṇaṃ jalaṃ yasya bhukteḥ prāk sarpir ādadet // āk_1,17.71 // yadvā tiṣṭhecciraṃ cāpsu snāyāddhātryādibhirhimaiḥ / yadvā stabdhe jale pīte svāduśītairviśodhayet // āk_1,17.72 // kṛṣṇāmadanasindhūtthaiḥ kalkairmadhuyutairvamet / pathyācūrṇaṃ nālikerajalaiḥ pītvā virecayet // āk_1,17.73 // yadvā trijātakavyoṣakrimighnāmalakābdakaiḥ / trivṛtsarvasamā yojyā hyetatsarvasamā sitā // āk_1,17.74 // sakṣaudragulikāṃ kṛtvā lihedambhovimuktaye / rātrau varā sevitā cetsarvadoṣavināśinī // āk_1,17.75 // nābheradhaścārdrapaṭaṃ kṣaṇamātraṃ nidhāpayet / avagāhena śītāmbho mūrdhni vā śītavāri ca // āk_1,17.76 // nikṣipedathavā sārdrasikatātalpaśobhite / dhārāgṛhe vā cāsīta trapusorvārubījakam // āk_1,17.77 // varīdrākṣāmbunā peyaṃ vā tu kāśmīrajaṃ vṛṣam / drākṣārasena vā peyaṃ karkaṭībījakāni ca // āk_1,17.78 // taṇḍulakṣālanajalairmadhukaṃ vātha śarkarām / sadrākṣaṃ ca guḍaṃ dārvīṃ taṇḍulodakayogataḥ // āk_1,17.79 // yadvā dhātrīphalarasairgostanīṃ śarkarānvitām / varīṃ vā śarkarāyuktāṃ drākṣāṃ vā mastunā saha // āk_1,17.80 // jalena vā guḍaṃ peyaṃ nālikerajalena vā / tugākṣīrībhavaṃ kalkaṃ vāpi karkārubījakam // āk_1,17.81 // kalpaṃ vā tāmalakyāśca mūlaṃ vā yaṣṭikalkakam / piśācakadalīpakvaphalaṃ kṣaudrasitānvitam // āk_1,17.82 // nālikerajalairvāpi takrairvā mastunāpi vā / rambhākandajalairvāpi kṣīrairvāmalakīrasaiḥ // āk_1,17.83 // yad vāmṛtārasair vāpi kūṣmāṇḍasvarasena vā / dāḍimasya rasairvāpi tvabhīrośca rasaistathā // āk_1,17.84 // alābośca rasairvāpi pibedelāṃ saśarkarām / kadalīkandayaṣṭyāhvaśvadaṃṣṭrāśca kaśerukāḥ // āk_1,17.85 // tṛṇapañcakamūlāni śukrā caiva śatāvarī / eteṣāṃ kadalīkandapramukhānāṃ kaṣāyakam // āk_1,17.86 // sakṣaudraṃ sasitaṃ vāpi peyaṃ jalavimuktaye / evaṃ brāhme muhūrte yatpītaṃ vāri rasāyanam // āk_1,17.87 // doṣān aśeṣān śamayed rogānapi vināśayet / raktavātaṃ ca vātāṃśca hṛdrogaṃ śvāsakāsakam // āk_1,17.88 // raktapittaṃ ca pittāni grahaṇīchardyarocakān / kṣayamūrcchākuṣṭhamehamohagaṇḍārbudān gadān // āk_1,17.89 // gulmaplīhāśmarīśūlānāhājīrṇaviṣūcikāḥ / krimiṃ pāṇḍuṃ kāmilāṃ ca halīmakavisarpakāḥ // āk_1,17.90 // vraṇaṃ ca śvayathuṃ śvitramagnisādaṃ tridhā viṣam / jatrūrdhvaguhyakān rogān apasmāraṃ ca vibhramam // āk_1,17.91 // jvarān ādhmānajaṭharamūtrāghātagudāṅkurān / valīpalitanirmukto jīvettriśatavatsaram // āk_1,17.92 // sthiradhīrbalavāndhīraḥ kāntaḥ kāntāmanobhavaḥ / nāsāpuṭābhyāṃ salilaṃ yastu prātaḥ pibennaraḥ // āk_1,17.93 // śuktimātraṃ pratidinaṃ pathyāśī vijitendriyaḥ / indriyāṇāṃ paṭutvaṃ ca valīpalitanāśanam // āk_1,17.94 // śatāyuṣyam avāpnoti nāsārandhrarasāyanam // āk_1,17.95 // āk, 1, 19 <ṛtucaryā, kālavibhāgaḥ> śrībhairavī / bhagavan tvatprasādena nityācārakramaḥ śrutaḥ / svāminnaimittikācāraṃ śrotuṃ vāñchāsti me vada // āk_1,19.1 // śrībhairavaḥ / tacchṛṇu tvaṃ mahādevi brūmi naimittikīṃ vidhim / kālādhīnaḥ sa tu bhavedanapāyo'mitaḥ sadā // āk_1,19.2 // anādinidhanaḥ sūkṣmaḥ sthūlo vyāptaḥ sadātanaḥ / brahmādayaśca sūryādyā mahābhūtādayaḥ pare // āk_1,19.3 // kālānusāriṇaḥ sarve prayatne kālarūpiṇaḥ / kālādeva hi jāyante līyante tatra sarvadā // āk_1,19.4 // yaḥ kālaḥ so'hameveti tvaṃ ca kālapravartinī / tasmājjanmabhṛtāṃ janmanidhanāya nivedyate // āk_1,19.5 // avibhājyo hi kālo'yaṃ tathāpi pravibhajyate / tīkṣṇasūcyābdapatraṃ tu yāvatkālena bhidyate // āk_1,19.6 // sa kālo lava ityuktastruṭī triṃśallavair bhavet / tadyo'yaṃ syāttruṭiḥ kālo mātrā syāttaddvayānvitā // āk_1,19.7 // dṛkpakṣmaṇoḥ parikṣepaḥ sa tu mātrā praśasyate / mātrāṣṭādaśabhiḥ kāṣṭhā kāṣṭhātriṃśadyutā kalā // āk_1,19.8 // kalātriṃśatkṣaṇaḥ proktaḥ kṣaṇaiḥ ṣaḍbhiśca nāḍikā / nāḍīdvayaṃ muhūrtaḥ syāttaiścaturbhiśca yāmakaḥ // āk_1,19.9 // yāmaiścaturbhir divasastathā rātrirbhavetpriye / evaṃ divāniśaṃ kiṃ tu pūrvāhṇo daśa nāḍikāḥ // āk_1,19.10 // madhyāhne daśa nāḍī syādaparāhṇastathaiva ca / pūrvarātraṃ cārdharātraṃ tathaivāpararātrakam // āk_1,19.11 // divasaiḥ pañcadaśabhiḥ pakṣaḥ syācchuklasaṃjñakaḥ / dvitīyaḥ kṛṣṇapakṣaḥ syāddvābhyāṃ māsastu jāyate // āk_1,19.12 // māsābhyāmṛtusaṃjñā syādṛtubhyāṃ kālasaṃjñakaḥ / ṛtutrayaṃ syādayanaṃ dvābhyāṃ saṃvatsaro bhavet // āk_1,19.13 // aṣṭādaśaprakāreṇa kālastasmādvibhajyate / māghādimāsāḥ kramaśo bhavanti śiśirādayaḥ // āk_1,19.14 // śiśiraśca vasantaśca grīṣmo varṣā śaraddhimaḥ / ṛtavo dakṣiṇaṃ teṣāṃ kathayāmi śṛṇu priye // āk_1,19.15 // tatra sūryo diśaścaiva himānīkaluṣīkṛtāḥ / dhūmadhūmrarajomando vāyuḥ śītaprabodhanaḥ // āk_1,19.16 // romāñcakārī kaubero lavalyaḥ puṣpitāstadā / puṃnāgalodhraphalinīpuṣpāmoditaṣaṭpadāḥ // āk_1,19.17 // gajavājīgomahiṣīkākājādyāśca garvitāḥ / saritprāleyapaṭalasaṃchannaśakunādayaḥ // āk_1,19.18 // soṣṇabāṣpajalāḥ kūpāḥ paśya haimantike ṛtau / <śiśirartusvarūpam> evaṃ hi śiśire kāle cayaṃ yāti kaphaḥ svataḥ // āk_1,19.19 // vasante vimalā dikkāḥ sūryaścāruṇadīdhitaḥ / malayānilasañcāro navapallavaśobhitāḥ // āk_1,19.20 // navīnatvakpalāśāḍhyā vṛkṣāḥ sarvatra puṣpitāḥ / sahakāśokabakulamādhavīcampakodbhavaiḥ // āk_1,19.21 // palāśakādimaiḥ puṣpaiḥ pravibhāti vanasthalī / bhramadbhramaranidhvānakokilālāpasaṃkulā // āk_1,19.22 // śleṣmakopaśca bhavati kālaḥ sarvottamo hyayam / grīṣme tīkṣṇakaraścaṇḍo'tasīkusumasannibhaḥ // āk_1,19.23 // saṃtāpitamahīdikkaḥ śoṣitāśeṣabhūrasaḥ / dāvāgninātijvalitā diśo bhūmiśca dhūsarāḥ // āk_1,19.24 // nairṛto vāyuratyugro vātyā cogrāsukhā bhavet / ātapasvedapavanaiḥ prāṇino jvaritā iva // āk_1,19.25 // saṃtaptakroḍamahiṣamātaṅgair ākulīkṛtāḥ / caṇḍāśukiraṇottaptaśuṣkasvalpajalānvitāḥ // āk_1,19.26 // kallolitāstaṭākādyāḥ saṃtaptajalajantavaḥ / jīrṇaśuṣkaviśīrṇaiśca parṇaiśca patitair drumāḥ // āk_1,19.27 // soṣmāśchāyāvihīnāśca vāyuvyākulitā bhṛśam / śuṣkapatralatāgulmāḥ śirīṣāḥ kusumojjvalāḥ // āk_1,19.28 // śleṣmakṣayaścānudinaṃ tasmādvāyoścayo bhavet / varṣartau paścimo vāyurmahī navatṛṇāvṛtā // āk_1,19.29 // bhinnaistathāñjanābhaiśca jaladaiśchāditākhilā / śakragopāvṛtā pṛthvī sarvasasyamanoharā // āk_1,19.30 // bhūlatānivahacchannā jalaklinnā ca paṅkilā / mattakekikulakrīḍānṛttavistīrṇapiñchakā // āk_1,19.31 // bhekabhīkaranidhvānabadhirīkṛtadiṅmukhā / kadambakadalījātikuṭajāmodamedurā // āk_1,19.32 // dhārādharāmbudhārābhighātanaṣṭasaroruhā / prabhūtasalilāpūrṇasopānā dīrghikā bhṛśam // āk_1,19.33 // patisaṃyogasadṛśamahākārā mahājalāḥ / pūrṇobhayataṭāntāśca nadyaḥ sakaluṣodakāḥ // āk_1,19.34 // nabhaḥ stanitajīmūtaprodyadvidyutpradīpitam / anyonyāmbudasaṃghaṭṭajātanirghoṣabhīkaram // āk_1,19.35 // indracāpalasanmeghacchāditārkendumaṇḍalam / vanaṃ hṛṣṭājamahiṣakiṭicātakasaṅkulam // āk_1,19.36 // śleṣmā kṣīṇataro vāyoḥ kopaḥ pittacayastadā / <śaradṛtusvarūpam> śaradi sphuritābhāśca bhānostīkṣṇā marīcayaḥ // āk_1,19.37 // prakṣīṇavārivimalavāridonmuktamārgakāḥ / jyotsnāmṛtarasāsiktamoditākhilajantavaḥ // āk_1,19.38 // sphuritoḍukulākīrṇā rātrayaśca manoharāḥ / vimalākāśarucirāḥ kāmalīlotsavapradāḥ // āk_1,19.39 // mahī cāśyānapaṅkā ca kaṇikāpūrṇaśālikā / sadasyaḥ phullakamalakumudotpalamaṇḍitāḥ // āk_1,19.40 // prahṛṣṭamīnahaṃsālīlīlālolataraṅgikāḥ / amalāmbusarākīrṇāḥ snānapānahitapradāḥ // āk_1,19.41 // diśaḥ praphullarucirakāśacāmaraśobhitāḥ / vimalāmoditakroñcamallikāparimaṇḍitāḥ // āk_1,19.42 // saptacchadarajoyogadṛptadantikulaṃ vanam / prakṣīyate tadā vāyuḥ pittaṃ kupyati pārvati // āk_1,19.43 // <ādānavisargakālasvarūpam> divāniśādimadhyānte śleṣmapittasamīraṇāḥ / kupyanti ṛtavaḥ sarve pravartante kramācchive // āk_1,19.44 // dinamāgneyarūpaṃ syād rātriḥ saumyamayī bhavet / dvau ca pakṣau tadā devi ṛtū hemantaśaiśirau // āk_1,19.45 // tau ṛtū himakālaḥ syāduṣṇau madhunidāghakau / prāvṛṭśaradṛtū jñeyau varṣākālaḥ sa ucyate // āk_1,19.46 // ṛtubhiḥ śiśirādyaistattribhiḥ syāduttarāyaṇam / tadā jñeyamiti jñeyamādānaṃ tadbhavetpriye // āk_1,19.47 // sūryānilau svabhāvena bhūmisaumyarasāpahau / kiṃtu mārgavaśādetāvatyuṣṇakhararūkṣakau // āk_1,19.48 // ādadāte balaṃ tejaḥ prāṇināṃ prativāsaram / tiktaḥ kaṣāyakaṭukau prabalāḥ syuryathottaram // āk_1,19.49 // prāvṛḍādyaiśca ṛtubhistribhiḥ syāddakṣiṇāyanam / etatsomātmakaṃ viddhi visargākhyamiti smṛtam // āk_1,19.50 // prakṛtyā śītalā vṛṣṭyā vāyusomāmbudāḥ param / balinaḥ syuryatastasmātsūryaḥ kṣīṇarucir bhavet // āk_1,19.51 // gate bhūtalatāpe'smin prāṇināṃ prativāsaram / kālo balaṃ visṛjati prabalāḥ syuryathottaram // āk_1,19.52 // atrāmlalavaṇau svādū rasāḥ snigdhā bhavanti hi / hemante śiśire pūrṇaṃ madhau śaradi madhyamam // āk_1,19.53 // grīṣme prāvṛṣi śītaṃ syātsarveṣāṃ prāṇināṃ balam / rasasya balinaḥ śītasaṃvṛtatvāddhimāgame // āk_1,19.54 // koṣṭhāgneścāvikīrṇatvātpiṇḍito jaṭhare yataḥ / tato balīyān koṣṭhāgnis tasmin svalpāśano yadi // āk_1,19.55 // vāyunā dīpyate vahniḥ paceddhātūn rasādikān / tasmāddhimāgame sevyo madhuro lavaṇāmlakaḥ // āk_1,19.56 // atha dairghyānniśānāṃ tu kṣudhā prātastarāṃ bhavet / dinacaryāprakāreṇa visṛjanmalamūtrakam // āk_1,19.57 // dantakāṣṭhādikaṃ sarvaṃ vidadhyātparameśvari / tato mūrdhārhavātaghnatailenābhyaṅgam ācaret // āk_1,19.58 // gātrābhyaṅgaṃ mardanaṃ ca yāvacchakyaṃ ca yathāsukham / kuśalair bāhuyuddhaṃ ca yāvacchakyaṃ bhajettataḥ // āk_1,19.59 // godhūmacaṇakair mudgair hṛtatailo yathāvidhi / snātvā kauśeyeke rakte laghunyuṣṇe susāndrake // āk_1,19.60 // vāsasī paridhāyaiva kastūryā kuṅkumena ca / kālāgarudraveṇaiva carcāṃ kurvīta vigrahe // āk_1,19.61 // dhūpayeddehacikurānkālāgarujadhūpataḥ / campakaṃ bakulaṃ puṣpaṃ śatapatraṃ ca kaitakam // āk_1,19.62 // javādyairupaliptāni kṛtvā śirasi dhārayet / guḍāsavaṃ madyamaṇḍaṃ madyaṃ māṃsaṃ ca meduram // āk_1,19.63 // snigdhaṃ māṃsarasaṃ soṣṇaṃ māṣagodhūmapiṣṭajān / ikṣukṣīravikārāṃśca soṣṇamannaṃ tilodbhavam // āk_1,19.64 // śauce sukhoṣṇaṃ salilaṃ soṣmalaṃ cāru mandiram / śayanaṃ kauthakaślakṣṇamṛdulājinakambalaiḥ // āk_1,19.65 // prāvāraiḥ śubhakauśeyaiḥ krameṇāstṛtamujjvalam / bhajedavṛddhasūryāṃśūn pṛṣṭhabhāgena śāmbhavi // āk_1,19.66 // svedaṃ copānahaṃ nityaṃ hasantītīvratāpite / garbhagehe nivāsaṃ ca vṛttapīnonnatastanīḥ // āk_1,19.67 // rathāṅgavṛttasuśroṇyo rambhāstambhorumaṇḍitāḥ / madyapānamadonmattā vastrasraggandhaśobhitāḥ // āk_1,19.68 // priyāḥ prītāḥ samāśliṣyenna bādhā śītadoṣajā / kastūrī kuṅkumaṃ candraṃ lavaṅgaṃ jātikāphalam // āk_1,19.69 // pratyekaṃ niṣkamekaṃ syātsāraḥ khadirasambhavaḥ / yuñjyātṣoḍaśaniṣkaṃ ca sarvaṃ peṣyaṃ himāmbunā // āk_1,19.70 // gulikāṃ maricākārāṃ kuryāddaurgandhyanāśinīm / vātaśleṣmaharā rucyā guṭikaiṣā prakīrtitā // āk_1,19.71 // guṭyanvitaṃ ca tāmbūlaṃ yatheṣṭaṃ bhakṣayetsadā / evaṃ hemantacaryā syāt śiśire 'pyamumācaret // āk_1,19.72 // śleṣmā citaḥ syānnitarāṃ bhajeddhaimantikaṃ vidhim / atrādānabhavaṃ rūkṣaṃ bhavecchīto mahattaraḥ // āk_1,19.73 // śiśire tu citaḥ śleṣmā vasante'rkāṃśuvidrutaḥ / nāśayejjāṭharaṃ vahniṃ svayaṃ toyasvabhāvataḥ // āk_1,19.74 // janayedrogamakhilaṃ tasmācchīghraṃ kaphaṃ jayet / atha vāsantikāṃ caryāṃ kathayāmi mama priye // āk_1,19.75 // tīkṣṇāñjanacchardinasyair vyāyāmodvartanairapi / pādābhyāṃ mardanenoṣmavārisnānena taṃ haret // āk_1,19.76 // kāṣāyaraktakausumbhakauśeyavasanāni ca / paridhāya sakarpūrāgaruṇāṅgāni dhūpayet // āk_1,19.77 // kastūrīkuṅkumahimaiścandanairlepayet tanum / cūtacampakapunnāgapūgakesarapāṭalam // āk_1,19.78 // mādhavīketakīmallikāśokanavamālikāḥ / javādyairlepitāḥ kṛtvā vahetkalhāramutpalam // āk_1,19.79 // madyaṃ pañcavidhaṃ proktaṃ sarvavyādhiharaṃ param / mādhavāriṣṭamārdvīkāsavaśīthur itīritāḥ // āk_1,19.80 // kṣaudrair madakaradravyai racito mādhavaḥ smṛtaḥ / ciraṃ madakaradravyaṃ khanitvā sthāpitaṃ bhuvi // āk_1,19.81 // ariṣṭo'yamiti jñeyo mārdvīko gostanībhavaḥ / āsavo madakṛddravyasavanādvā samudbhavaḥ // āk_1,19.82 // śīthur ikṣurasājjātaḥ sevyāḥ pañca mayā matāḥ / kāminīvadanāmbhojavāsitāś cittahāriṇaḥ // āk_1,19.83 // puṣpādivāsitā hṛdyāḥ kāntānayanarañjitāḥ / purāṇāḥ kaṭukāstiktāḥ kaṣāyāḥ śleṣmahāriṇaḥ // āk_1,19.84 // mātuluṅgāmrajambūnāṃ patrapuṣpaphalānvitāḥ / suhṛdbhiḥ saha jaṃbīrarasārdrakapalāṇḍukam // āk_1,19.85 // jāṅgalaṃ palalaṃ śūlyaṃ tadrasaṃ ca kṛtaṃ navam / purāṇakṣaudragodhūmayavaṣaṣṭikaśālikān // āk_1,19.86 // bhajetkaphaghnaṃ śākaṃ ca vyañjanaṃ pānakaṃ tathā / amadyapastu śuṇṭhyambu mustāmbu kṣaudravāri vā // āk_1,19.87 // khadirāsanasārotthakvathitaṃ vāri vā pibet / udyāne saudhakācādyairmaṇinīkāśarocibhiḥ // āk_1,19.88 // kuṭṭimair maṇḍite cārumaṇḍape suratocite / kokilālāparucire sugandhikusumojjvale // āk_1,19.89 // bahupādapasacchāyāvāritoṣṇāśudīdhitau / samantāt salilāpūrṇakulyābhiḥ śītalīkṛte // āk_1,19.90 // malayānilasañcāraśamitaśramavāriṇi / nānāprasūnasubhagaśākhinīnālanandite // āk_1,19.91 // lambamānasugandhasraṅmakarandābhiṣecite / uśīrapāṭalīpaṅktiśobhite bisavistṛte // āk_1,19.92 // puṣpair ākīrṇite mandatālavṛntānilojjvale / samāsīnaḥ priyālāpacaturāḥ kāmalolupāḥ // āk_1,19.93 // kandarpadarpasarvasvāḥ sūkṣmasvacchāṃbarāḥ priyāḥ / taruṇī ramayan goṣṭhīḥ kurvaṃstābhirmanoharāḥ // āk_1,19.94 // suhṛdbhir āptaiḥ sahito madhyāhnaṃ gamayetsukhī / atiśītagurusnigdhasvādvamlalavaṇāni ca // āk_1,19.95 // tilekṣukṣīravikṛtidivāsvapnātipicchilam / matsyaṃ kṣārodakaṃ pūpaṃ śleṣmalaṃ varjayenmadhau // āk_1,19.96 // grīṣme hyatyarthatīkṣṇaḥ syād gharmabhānurbhuvo rasān / snigdhān guṇāṃśca kṣapayetkaphastasmātkṣayaṃ vrajet // āk_1,19.97 // tena vāyuścitaḥ syācca pūritaiḥ śītalairjalaiḥ / candanāgarukastūrīkuṅkumaiśca sugandhibhiḥ // āk_1,19.98 // prasūnairvividhaiḥ phullairvāsite mallikādibhiḥ / kāminīpīnavakṣojadaghnāmbuni suśodhite // āk_1,19.99 // hrade vā dīrghikāyāṃ vā saṃskṛtāyāṃ yathāvidhi / ā karṇapūrṇanayanavirājitamukhendubhiḥ // āk_1,19.100 // mṛṇālabhūṣaṇodbhāsiśirīṣamṛdubāhubhiḥ / karpūramuktākusumamālāmalayajojjvalaiḥ // āk_1,19.101 // sūkṣmakausumbhavasanabaddhamadhyanitambibhiḥ / svanūpuraravākṛṣṭasārasārāvarañjitaiḥ // āk_1,19.102 // jalakrīḍāticaturaiḥ saṃyuktaḥ kāminījanaiḥ / saṃkrīḍeta karonmuktavārisiktāṅganāmukhaḥ // āk_1,19.103 // drutiśṛṅgamukhotsṛṣṭavārisecitavigrahaḥ / tābhirbhujāntaraṃ śliṣyan kurvan līlāṃ muhurmuhuḥ // āk_1,19.104 // uttīrya ca vapurvastrair udvartya cikurānsukham / svacche sūkṣme kaṣāye ca vasane dhārayettataḥ // āk_1,19.105 // candanāgarukarpūrairdhūpayetkeśavigrahau / śrīkhaṇḍacandrakastūrīpaṅkacarcitavigrahaḥ // āk_1,19.106 // nepālamālatīmallīpāṭalīśatapatrakāḥ / saugandhikaṃ maruvakaṃ hrīveraṃ ca mṛgāṇḍajaiḥ // āk_1,19.107 // sugandhatailairliptāni dhārayet kusumāni ca / atra madyaṃ na peyaṃ syādathavā madyasātmyakaiḥ // āk_1,19.108 // svalpaṃ peyaṃ tu teneṣanna tṛptiścet tadā jalaiḥ / svādubhirbahubhir yuktaṃ pibenmadyaṃ yathāsukham // āk_1,19.109 // tathā nocedbhaved dhātuśoṣo 'ntardāhamohabhāk / śithilāvayavakṣīṇaprāṇabuddhibalaḥ priye // āk_1,19.110 // madhuraṃ śītalaṃ snigdhaṃ dravaṃ laghu hitaṃ bhajet / sadyaḥ saśarkaraṃ lihyācchāleyaṃ jāṅgalaṃ palam // āk_1,19.111 // ameduraṃ māṃsarasaṃ rasālāṃ pānakaṃ pibet / pañcasāraṃ ca rāgaṃ ca ṣāḍavaṃ cāthavā hitam // āk_1,19.112 // śarkarāmaricopetaṃ dadhi hastaviloḍitam / etadrasālā vikhyātā rambhāpanasacūtajaiḥ // āk_1,19.113 // phalaiḥ saśarkarāmbhobhir navamṛtpātragaṃ kṛtam / īṣadamlamiti khyātaṃ pānakaṃ taddhitaṃkaram // āk_1,19.114 // mṛdvīkārājakharjūramadhūkakusumāni ca / śrīparṇīkṣudrakharjūrīparipakvaphalāni ca // āk_1,19.115 // saśarkarāmbu nikṣipya dṛḍhaṃ hastena peṣayet / saṃsthāpya navamṛdbhāṇḍe hyanyedyur vastraśodhitam // āk_1,19.116 // pañcasāra iti khyāto hṛdyo vātakaphāpahaḥ / sitākṣaudrādimadhuradravyayuktaṃ phalaṃ ca yat // āk_1,19.117 // svacchaṃ rāga iti jñeyaḥ sarvasantāpanāśanaḥ / ayameva tu sāndraś cel lehyaṃ ṣāḍava īritaḥ // āk_1,19.118 // sa ca vastreṇa saṃśuddhaḥ peyaṣāḍava ucyate / etatpañcavidhaṃ pānaṃ pāṭalīcampakādibhiḥ // āk_1,19.119 // elayā vāsitaṃ śuddhaṃ mṛdbhāṇḍe sthāpite nave / uśīratālavṛntasya vāyunā śītalīkṛtam // āk_1,19.120 // mocacocadalopetameṣā sāmānyasaṃskṛtiḥ / atha nūtanabhāṇḍāntaḥ pūritaṃ svādu nirmalam // āk_1,19.121 // pāṭalīketakīpuṣpakarpūrasurabhīkṛtam / sāndrāṃbareṇa saṃvītaṃ tālavṛntaiḥ suśītalam // āk_1,19.122 // pibejjalaṃ tālasālapūgakharjūrapādapaiḥ / nālikerāmrapanasajambūpunnāgacampakaiḥ // āk_1,19.123 // karapraceyavyālambiphalapuṣpakagucchakaiḥ / drākṣāstabakasaṃchannaśākhāntaritarājitaiḥ // āk_1,19.124 // mādhavīstabakālīnabhṛṅgagītābhinanditaiḥ / nānāsugandhitarubhir vāryamāṇārkadīdhitau // āk_1,19.125 // haṃsasārasakāraṇḍaśobhamānasarovare / paritaḥ pravahatkulyātaraṅgānilaśītale // āk_1,19.126 // nṛtyatkekikalākīrṇakokilālāpaśobhite / śārikāśukasaṃlāpamuhyanmānavatījane // āk_1,19.127 // udyāne bālakośīravṛtau salilasecite / mṛṇālapadmakalhārotpalapallavanirmite // āk_1,19.128 // sugandhipuṣpamālābhirlambamāne suśītale / ārdrāmbaraiśca racitacchāyānavapaṭālike // āk_1,19.129 // mādhavīmaṇḍape ramye sarvasantāpahāriṇi / kadalīmṛṇālakusumapallavaiḥ parikalpitām // āk_1,19.130 // cārūttamacchadapaṭāṃ himāmbupariṣecitām / śayyāmatyantamṛdulāṃ santāpaśramahāriṇīm // āk_1,19.131 // tuṣāraśītalataraiścarmavastrābhipūritaiḥ / sūkṣmair jalalavaiḥ siktaḥ savayobhiḥ samanvitaḥ // āk_1,19.132 // madhyāhnaṃ gamayedevaṃ tathā dhārāgṛhe'thavā / dīvyan pustamayīkāntāstanahastamukhacyutaiḥ // āk_1,19.133 // bālośīrāmbubhiḥ śīte svacchasphaṭikapaṭṭake / karpūracandanālipte luṭhaṃstāpapraśāntaye // āk_1,19.134 // pratyagrasnānaśītāṅgyo muktābharaṇabhūṣitāḥ / mṛṇālacandanālepā mṛṇālavalayānvitāḥ // āk_1,19.135 // svacchāmbarātirucirāḥ pramadāstāpahāriṇīḥ / cumbanāliṅganasparśais toṣayan parihāsayan // āk_1,19.136 // puṣpamālāviracitavitānapariśobhite / śītāṃśukiraṇasparśadravaccandropalojjvale // āk_1,19.137 // candrikākāntilasite mandānilavirājite / saudhasthale samāsīnaḥ śaśāṅkakiraṇāhvayān // āk_1,19.138 // bhakṣānaśnīta tārendukiraṇaiḥ śītalīkṛtam / saśarkaraṃ pibetkṣīraṃ māhiṣaṃ balakṛddhitam // āk_1,19.139 // nidāghahaṃ śarīrasya mālācandanadhāriṇaḥ / svacchāṃśukāvṛtāṅgasya samāptaratikarmaṇaḥ // āk_1,19.140 // jalārdrāṃśukavātena tālavṛntānilena ca / vistāritābjapatrasya vījanaiścāmbuvarṣibhiḥ // āk_1,19.141 // mayūratālavṛntaiśca tathā ca haricandanaiḥ / karpūramallikāmuktāmālābhir madhuraiḥ priye // āk_1,19.142 // śārikāśukabālānām ālāpairbisabhūṣaṇaiḥ / phullakalhārakamalanīlotpalavirājitaiḥ // āk_1,19.143 // karpūracandanālepaiḥ kāntaiśca pramadājanaiḥ / tāpaḥ saṃhriyate cāsya cādānoṣṇābhitāpinaḥ // āk_1,19.144 // saktukaṭvamlalavaṇarūkṣāyāsātapāṃstyajet / athāto vārṣikīṃ caryāṃ śṛṇu vakṣyāmi bhairavi // āk_1,19.145 // ādānakṣīṇadhātūnāṃ narāṇāṃ jaṭharānalaḥ / kṣīṇo'pi varṣāsamaye doṣaiḥ sīdati satvaram // āk_1,19.146 // savārivāridavrātatirohitadivākare / vyomni jhañjhāsamīreṇa śītalena tuṣāriṇā // āk_1,19.147 // vātaḥ syātkupito'tyantaṃ prataptāyā nidāghataḥ / bhūmermeghādisiktāyā bāṣpaiḥ kālasvabhāvataḥ // āk_1,19.148 // amlapākaiśca lūtādimalinaiḥ salilaistathā / pittaṃ kupyati cātyarthaṃ durdinatvācca jāṭharaḥ // āk_1,19.149 // vahniḥ sīdati tenaiva śleṣmā kupyati dustaraḥ / evamanyonyaduṣṭāḥ syurdoṣāḥ sādhāraṇaṃ tataḥ // āk_1,19.150 // mardanaṃ ca śiro'bhyaṅgaṃ tailairnārāyaṇairbhajet / uṣṇodakaiśca bahubhiḥ snātvā saṃmārjayettanum // āk_1,19.151 // raktaṃ cāpyathavā śuklaṃ māñjiṣṭhaṃ vātha dhārayet / sāndreṇāgarudhūpena śarīraṃ dhūpayecchive // āk_1,19.152 // kastūrīṃ kuṅkumaṃ cāru bhajetkālāgarudravam / kuṭajaṃ ketakīṃ jātiṃ maruvaṃ karavīrakam // āk_1,19.153 // snigdhajāṅgalamāṃsāni saṃskṛtāṃstadrasān api / mudgāḍhakakulutthānāṃ pibedyūṣaṃ ca saṃskṛtam // āk_1,19.154 // ariṣṭākhyaṃ ca maireyaṃ purāṇamathavā pibet / sauvarcalayutaṃ mastu pañcakolarajoyutam // āk_1,19.155 // bhajeduṣṇakaraṃ sarvaṃ śuddhakoṣṭho bhavennaraḥ / kuryātkaṣāyabastiṃ ca jīrṇadhānyāśanaṃ bhajet // āk_1,19.156 // divyaṃ vā kaupamudakaṃ śṛtaṃ peyaṃ sukhāvaham / atyantavātavarṣe'hni prāyeṇa lavaṇāmlakam // āk_1,19.157 // madhuraṃ laghu sakṣaudraṃ śuṣkanistālitāni ca / vyañjanāni ca tailaṃ ca vaṭakānparpaṭānbhajet // āk_1,19.158 // yathāsukhaṃ ca tāmbūlaṃ kastūrīphalasaṃyutam / netevanīsyād agarudhūpitāmbaramāvahet // āk_1,19.159 // sugandhāvayavastiṣṭhetsaudhe bhūbāṣpavarjite / tuṣāraśītarahite suramye'garudhūpite // āk_1,19.160 // divāsuptiṃ nadītoyaṃ saktuṃ jalaghṛtāplutam / vyāyāmamarkakiraṇān saṃgamātyantikaṃ tyajet // āk_1,19.161 // <śaradṛtucaryā> athātaḥ śāradīṃ caryāṃ vakṣyāmi śṛṇu vāṅmayi / varṣartau śītavṛṣṭibhyāṃ sahasaiva raveḥ karaiḥ // āk_1,19.162 // taptāṅgānāṃ nṛṇāṃ pittaṃ citaṃ vṛṣṭau tu śārade / sutarāṃ kupyati tadā tasmātpittāpanuttaye // āk_1,19.163 // pittaghnatailenābhyaṅgaṃ mardanaṃ mṛdu kalpayet / sukhoṣṇavāriṇā snānaṃ śuklakāṣāyamambaram // āk_1,19.164 // dhṛtvā cāgarukarpūradhūmenāṅgāni lepayet / bhadraśrīhimaliptāṅgaḥ ketakībhallakāni ca // āk_1,19.165 // campakāmbujapatrāṇi vahenmṛgamadānvitam / virecanaṃ sirāmokṣaṃ tiktājyāsvādanaṃ bhajet // āk_1,19.166 // śāligodhūmamudgaṃ ca paṭolakṣaudraśarkarāḥ / jāṅgalaṃ piśitaṃ tiktaṃ kaṣāyaṃ madhurān bhajet // āk_1,19.167 // bubhukṣitastu laghvannaṃ dhātrīṃ śīthuṃ ghṛtaṃ payaḥ / pānakaṃ yāvasaṃ cekṣunālikerodakaṃ navam // āk_1,19.168 // agastyodayasaṃśuddhanirviṣaṃ laghu śītalam / arkendukiraṇottaptaśītaṃ haṃsodakaṃ pibet // āk_1,19.169 // maudgayūṣaṃ pradoṣe tu himacandanacarcitaḥ / sugandhamālānirdhautavasanālaṃkṛtaḥ sukhī // āk_1,19.170 // muktāmālāpariṣkāraḥ sugandhośīralepitaḥ / ramyārāmāparivṛte harmye jyotsnātisundare // āk_1,19.171 // samāsīnaścandrapādān seveta taruṇīyutaḥ / svādan svādaṃścekṣudaṇḍān pittaghnamadirāmapi // āk_1,19.172 // pāyaṃ pāyaṃ sukhaṃ tiṣṭhankrīḍayankāminījanam / yavakṣārādikān kṣārān himam ātṛpti bhojanam // āk_1,19.173 // tilatailaṃ ravikarāndivā nidrāṃ vasāṃ dadhi / tīkṣṇaṃ madyaṃ tyajedvastu prācīvāyuṃ ca pittakṛt // āk_1,19.174 // atha sādhāraṇī caryā saṃkṣepādvakṣyate śive / svādvamlalavaṇānprāyo himavarṣāgame bhajet // āk_1,19.175 // tiktoṣaṇakaṣāyāṃśca vasante nitarāṃ bhajet / nidāghe madhuraprāyaṃ bhajedvarṣātyaye punaḥ // āk_1,19.176 // tiktasvādukaṣāyāṃśca varṣartau ca bhajetkramāt / madhau rūkṣoṣṇamaśnīyād grīṣme snigdhaṃ ca śītalam // āk_1,19.177 // prāvṛṭśiśirahemante snigdhaṃ coṣṇataraṃ bhajet / meghātyaye rūkṣaśītaṃ vidhinānena sevayet // āk_1,19.178 // tattadṛtūktān adhikān rasān seveta cānvaham / anyānapi rasānsarvānalpamātraṃ yathāruci // āk_1,19.179 // ekasyāntyaṃ ca saptāhamanyasya dinasaptakam / evaṃ caturdaśadinam ṛtusaṃdhiriti smṛtaḥ // āk_1,19.180 // vartamānāmṛtoścaryāṃ mandaṃ mandaṃ samutsṛjet / āgāmina ṛtoścaryām ṛtusaṃdhau bhajet kramāt // āk_1,19.181 // sātmyadravyavisargācca hyasātmyadravyasevanāt / rogā bhavanti tasmāttacchīlatyāgau śanairvrajet // āk_1,19.182 // ṛtucaryāmiti bhajannāyurārogyam āpnuyāt / annapākakramaṃ vakṣye samāsena surārcite // āk_1,19.183 // bhuktamannaṃ ca sakalaṃ koṣṭhakaṃ prāṇavāyunā / āhṛtaṃ taddravairbhinnasaṃghātaṃ mārdavaṃ punaḥ // āk_1,19.184 // snehena nītaṃ koṣṭhāgnirāmāśayagataṃ pacet / samānavāyunoddīpto jāṭharastu yathā bahiḥ // āk_1,19.185 // sthālīsthaṃ taṇḍulaṃ toyaṃ pacedannaṃ ca pāvakaḥ / bhuktamātreṇa tatsarvaṃ ṣaḍrasaṃ madhurāyate // āk_1,19.186 // pacyamānaṃ kaphotpādyaiḥ phenaḥ syānmadhurādibhiḥ / phenastu kaphatattvaṃ yātyamlatāṃ ca vidāhataḥ // āk_1,19.187 // āmāśayāccyutaṃ tacca pittaṃ bhavati nirmalam / pakvāśayamanuprāptamagninā pariśoṣitam // āk_1,19.188 // piṇḍitaṃ paripakvaṃ syānmahataḥ pākataḥ kaṭuḥ / pārthivaścāpya āgneyo vāyavyaśceti nābhasaḥ // āk_1,19.189 // pañcoṣmāṇaḥ pārthivādīn annānanu pacanti ca / pañcāhāraguṇān pakvāṃstathā bhūtaguṇānapi // āk_1,19.190 // pṛthak pṛthak yathāsvaṃ ca puṣṇantyete yathāsukham / bhaumo bhaumāṃstathaivānyān anye dehagatānkramāt // āk_1,19.191 // pakvaṃ tadannaṃ dvividhaṃ kiṭṭasāraprabhedataḥ / kiṭṭaṃ tu dvividhaṃ cācchaṃ mūtraṃ sāndraṃ śakṛdbhavet // āk_1,19.192 // punaḥ sāraṃ pacantyeva yathāsvaṃ sapta vahnayaḥ / dhātugāstu tato devi rasādraktaṃ bhavettataḥ // āk_1,19.193 // māṃsaṃ māṃsādbhavenmedastasmādasthi prajāyate / asthno majjā tataḥ śukraṃ śukrādgarbho bhavetpriye // āk_1,19.194 // prasādaśeṣajānvakṣye rasātstanyamasṛktataḥ / sirāśca kaṇḍarā māṃsātṣaṭ tvacaśca vasā bhavet // āk_1,19.195 // medasaḥ snāyusandhī ca śeṣaṃ naśyatyataḥ param / rasasya kiṭṭaṃ śleṣmā syādasṛjaḥ pittameva ca // āk_1,19.196 // māṃsasya kiṭṭaṃ khamalā medaso gharmavāri ca / asthno romāṇi keśāḥ syurmajjāyāstvakṣiviṭtvacām // āk_1,19.197 // snehaḥ śuklasya caujaḥ syātkramāddhātumalāḥ smṛtāḥ / kiṭṭaṃ prasādo bhavati dhātūnāṃ paripākataḥ // āk_1,19.198 // itaretarasaṃstambhā dhātusnehaparamparā / āhārātsādhu jīrṇādyo jātaḥ sāro raso hi saḥ // āk_1,19.199 // tasmādrasastu dhātūnāṃ raktādīnāṃ ca vardhanaḥ / narāṇāṃ dhātavaḥ sapta santi strīṇāṃ yathā tathā // āk_1,19.200 // puṃsāṃ śuklaṃ ca śirasi nārīṇāṃ hṛṣṭamānase / patisaṅge tu tacchuklaṃ sravanti smaramandire // āk_1,19.201 // taccāmbusadṛśaṃ svacchaṃ saumyaṃ garbhāya no bhavet / bhuktamannaṃ divārātraṃ śuklavṛddhiṃ karoti tat // āk_1,19.202 // saptāhādacchaśuklaṃ syānmāsādgarbhakṣamaṃ hi tat / evaṃ pākakrameṇaiva bhavetṣāṇmāturāṃbike // āk_1,19.203 // vṛṣyauṣadhaprabhāveṇa sadyaḥ śuklādi jāyate / caṅkramadbhojyadhātūnāṃ parivṛttiḥ sadā bhavet // āk_1,19.204 // jāṭharo bhautikaścaiva dhātavīyo'gnayaḥ smṛtāḥ / eteṣu jāṭharaḥ śreṣṭho yenānnaṃ paripacyate // āk_1,19.205 // sa eva mūlaṃ sarveṣāmagnīnāṃ tatkṣaye kṣayaḥ / tadvṛddhau ca bhavedvṛddhistanmūlaṃ jīvitaṃ balam // āk_1,19.206 // devi tasmāddhitaiḥ sātmyairannapānākhyadārubhiḥ / pālayettaṃ prayatnena tadāyattā hyarogatā // āk_1,19.207 // caturvidhaḥ sa evāgnistīkṣṇo mandaḥ samo'samaḥ / pittābhimūrchite vāyau samāne tīkṣṇapāvakaḥ // āk_1,19.208 // asamyagbahu vā bhuktaṃ pacecchīghraṃ tu pittajān / rogānkuryāttu mandāgniḥ samāne kaphapīḍite // āk_1,19.209 // samyagbhuktaṃ mitaṃ vāpi hitaṃ cānnaṃ cirātpacet / vaktraśoṣādhmānatāśca gauravaṃ cāntrakūjanam // āk_1,19.210 // āṭopamasakṛtkuryācchleṣmajān āmayānapi / svasthānasthe samāne tu samo'gnirabhidhīyate // āk_1,19.211 // samyagbhuktaṃ pacetkāle tvārogyaphalado bhavet / asamo'gnir amārgasthe samāne syātsubhojanam // āk_1,19.212 // cirātpacettu durbhuktam acirād vātajān gadān / kuryāttasmādapramattaḥ samāgniṃ rakṣayetpriye // āk_1,19.213 // yāmadvaye pacettīkṣṇaḥ ṣaḍyāmānmandapāvakaḥ / kṛcchrādannaṃ samāgnistu caturyāmātpacetsukham // āk_1,19.214 // asamāgniḥ kadācit tu śīghraṃ vā mandameva vā / nābhisthāne sthito vahniḥ sarveṣāṃ prāṇināmapi // āk_1,19.215 // gajoṣṭraturagādīnāṃ vahniraṅguṣṭhamātrakaḥ / paśumartyamṛgāṇāṃ ca yavamātrānalo bhavet // āk_1,19.216 // gṛdhrolūkabakādīnāṃ jāṭharāgnistilonmitaḥ / kṛmikīṭādijantūnāṃ keśamātro hutāśanaḥ // āk_1,19.217 // pradīpto jāṭharo vahnirādāvannaṃ pacettataḥ / annābhāve paceddoṣāndoṣe kṣīṇe pacettataḥ // āk_1,19.218 // dhātūndhātukṣaye prāṇānsaṃharetprāṇināṃ param // āk_1,19.219 // āk, 1, 20 śrībhairavī / devadeva kṛpāmbhodhe kālakandarpanāśana / aṣṭamūrte mahāmūrte pañcakṛtyaparāyaṇa // āk_1,20.1 // prapañcitaṃ jagatsarvaṃ tryambaka tripurāntaka / jaṭākalitabhogīndraphūtkāraklāntacandramaḥ // āk_1,20.2 // sūryenduvahninayana smerapañcānana prabho / kuṇḍalāhiphaṇāratnadyotamānakapolabhūḥ // āk_1,20.3 // kundāgradantasubhagapallavādharaśobhita / hālāhalāsitagala saptabhogīndrabhūṣaṇa // āk_1,20.4 // mahāhivalayaprodyadaṣṭādaśabhujojjvala / sarvadivyāyudhopeta varavyāghrājināṃbara // āk_1,20.5 // namatsurāsurādhīśamakuṭotpalaraśmibhiḥ / nīrājitapadadvandva yogijanmajarāpaha // āk_1,20.6 // saccidānandavibhava prasanna karuṇāmbudhe / oṅkāragamya vimalātarkyācintyāprameya bhoḥ // āk_1,20.7 // stotā stutyaḥ stutistvaṃ hi kartā kāryaṃ ca kārakaḥ / sarvo'pi hi tvamevāsi prasīda parameśvara // āk_1,20.8 // tvanmāyayā jagatsarvaṃ sṛṣṭaṃ trātaṃ hataṃ tathā / tvaṃ bhūstvamāpastvaṃ vahnistvaṃ vāyustvaṃ nabhaḥ śaśī // āk_1,20.9 // ravistvaṃ paramātmā tvaṃ guṇāstvaṃ prakṛtistathā / puruṣastvaṃ manastvaṃ ca buddhiścittamahaṃkṛtiḥ // āk_1,20.10 // rasāyanaṃ ca sakalamākhyātuṃ ca savistaram / ājñāpayāhaṃ yadi te hṛdyā prāṇapriyā vibho // āk_1,20.11 // jīvanmuktiḥ kathaṃ nātha yogarūpaṃ ca kīdṛśam / anugṛhṇīṣva deveśa sukhopāyaṃ bhavāpaham // āk_1,20.12 // śrutvā stutiṃ smitamukho bhairavaḥ parayā mudā / uvāca devīṃ kalyāṇīṃ parvatādhipanandinīm // āk_1,20.13 // śrībhairavaḥ / sādhu sādhu mahāmāye sarvaṃ vetsi sanātane / tathāpi pṛcchasīśāni lokānāṃ hitakāmyayā // āk_1,20.14 // pravakṣyāmi samāsena sāvadhānaṃ śṛṇu priye / tvatto'nyā vallabhā kā me rahasyārthavibhāṣaṇe // āk_1,20.15 // śṛṇu vakṣyāmi deveśi jīvanmuktasya lakṣaṇam / kāmaṃ krodhaṃ bhayaṃ lobhaṃ madaṃ mohaṃ ca matsaram // āk_1,20.16 // mānaṃ lajjāṃ kulaṃ śīlaṃ kutsāṃ dambhaṃ ca vañcanām / avidyāṃ jaḍatāṃ garvaṃ śītamuṣṇaṃ tathātapam // āk_1,20.17 // vātaṃ sukhaṃ ca duḥkhaṃ ca pāpaṃ puṇyaṃ hitāhitam / tāpatrayaṃ putramitrakalatrādīni yastyajet // āk_1,20.18 // na saktaḥ sarvaviṣaye tattvacintāparāyaṇaḥ / padmapatram ivāmbhobhir nirliptahṛdayo bhavet // āk_1,20.19 // maitrīkṛtātaṭopekṣāmadaitair maṇḍitāśayaḥ / aihikāmuṣmikasukhaprāptikāryāviraktadhīḥ // āk_1,20.20 // nityānityavivekajño hyantaḥkaraṇanigrahaḥ / jarāmaraṇahīnaśca śivasāmarasātmavān // āk_1,20.21 // jīvanmuktaḥ sa vijñeyastīrṇasaṃsārasāgaraḥ / devadaityādibhirvandyaḥ sa sevyaḥ sa guruḥ śivaḥ // āk_1,20.22 // yathāhaṃ sarvalokeṣu pūjanīyo maheśvari / tathāsau sarvalokeṣu sarvaiḥ sampūjyate sadā // āk_1,20.23 // dehānteṣu tu muktiryā prāṇināṃ sāprayojanā / dehānte dehinaḥ sarve muktiṃ yānti na saṃśayaḥ // āk_1,20.24 // bhagasaṃdrāvaṇānmuktir bhavecced gardabhādayaḥ / pakṣiṇo vṛṣabhā meṣāḥ kiṃ muktāstripurāmbike // āk_1,20.25 // retoviṇmūtrasevāyāṃ yadi muktirbhavetpriye / kapiśca sūkarādyāśca kathaṃ muktā bhavanti te // āk_1,20.26 // na kevalāmaratvācca na śivatvādbhavettathā / taddvayor melanācca syājjīvanmuktiriyaṃ smṛtā // āk_1,20.27 // sarvasminsamaye śāstre muktirastyantakālajā / na dṛśyate karāntasthamaṇivatsā ca śāmbhavi // āk_1,20.28 // atigopyamavācyaṃ yaddevānāmapi durlabham / kathayiṣyāmi deveśi dehasthairyaṃ sadātanam // āk_1,20.29 // śivatvaṃ khecaratvaṃ ca sarvasiddhipradaṃ śubham / dehaṃ vinā na kiṃcit syāddeho'yaṃ sarvasādhanam // āk_1,20.30 // tasmāddehaṃ prayatnena rakṣayetsarvataḥ sadā / dehapāte dharmanāśo dharmanāśe kriyācyutiḥ // āk_1,20.31 // kriyācyutau kuto yogo yogabhraṃśe na cidbhavet / cidabhāve kuto mokṣo mokṣe bhraṣṭe na kiṃcana // āk_1,20.32 // anyopāyaśatenāpi na deho dhāryate sadā / pāradaḥ pavanaśca syātsarvasiddhida uttamaḥ // āk_1,20.33 // saṃmūrchitau mṛtau baddhāvubhau pavanapāradau / kramādrogaharau nityaṃ mṛtyughnau khecarapradau // āk_1,20.34 // rasaḥ pūrvaṃ mayā khyāto'dhunā vāyuḥ praśasyate / vāyoḥ saṃdhāraṇājjñānaṃ jñānānmokṣaḥ prajāyate // āk_1,20.35 // sarveṣāṃ dehamūlaṃ syāttatsthairye pavanaḥ prabhuḥ / parasmādakṣarāttasmādākāśaṃ samabhūttataḥ // āk_1,20.36 // vāyustasmācca dahanastasmādāpastato mahī / eteṣāṃ pañcabhūtānāmakṣaraṃ kāraṇaṃ param // āk_1,20.37 // vyoma śabdātmakaṃ vāyuḥ śabdasparśātmako bhavet / vahniḥ śabdasparśarūpamayaḥ salilamucyate // āk_1,20.38 // śabdarūpasparśarasātmakaṃ bhūmirviśeṣataḥ / śabdarūparasasparśagandharūpā bhavet priye // āk_1,20.39 // bhūvāyvagnyanilākāśādhiṣṭhātryaścaiva devatāḥ / brahmā viṣṇuśca rudraśca maheśvarasadāśivau // āk_1,20.40 // bhūmir naṣṭāmbusaṃmagnā tāśca grastā mahāgninā / sa ca caṇḍasamīreṇa śamitaḥ so'pi pārvati // āk_1,20.41 // vyomni līnaḥ kramāt tasmād ākāśād udbhavanti te / antarbahiḥ sthitaṃ vyāptaṃ nirādhāraṃ nirāśrayam // āk_1,20.42 // ākāśaṃ cetasā dhyāyan pracchindyād bhavabandhanam / jagatprāṇamayaṃ vāyuṃ cidānandapradaṃ jalam // āk_1,20.43 // niścalīkurute yuktyā vāyuvatsyātsa khecaraḥ / anantārkāgnisaṃdīptaṃ dahantaṃ jagatāṃ trayam // āk_1,20.44 // tejo dhyātvā svahṛdaye nāgninā sa tu bādhyate / sudhātaraṅganikaraplāvyamānamahītalam // āk_1,20.45 // aptattvaṃ bhāvayan svānte vāri taṃ na hi bādhate / abhūtalacarākrāntaṃ bhūtalaṃ bhūtasaṃplavam // āk_1,20.46 // hṛdaye bhāvayannityaṃ tasya no pārthivaṃ bhayam / yadyadbhāvayate citte tattadrūpam avāpnuyāt // āk_1,20.47 // yathāgnitvaṃ vrajet kāṣṭhaḥ kīṭo bhramaratāṃ yathā / āsanaṃ prāṇaniyamaḥ pratyāhāraśca dhāraṇā // āk_1,20.48 // dhyānaṃ samādhiḥ ṣoḍhā syuryogāṅgāni krameṇa ca / <1. āsanavidhiḥ> caturaśītilakṣāṇi hyāsanāni bhavanti hi // āk_1,20.49 // teṣu mukhyāsane dve ca siddhapadmāsane smṛte / svayoniṃ pādamūlena caikena ghaṭayed dṛḍham // āk_1,20.50 // anyaccaraṇamūlaṃ ca mehanopari vinyaset / avakrāṅgaḥ samāsīno vaśībhūtendriyaḥ priye // āk_1,20.51 // niścalākṣo bhruvormadhyaṃ paśyanniścalamānasaḥ / siddhāsanamidaṃ jñeyaṃ muktimārgapradāyakam // āk_1,20.52 // dakṣiṇorau padaṃ vāmaṃ vāmorau dakṣiṇaṃ padam / vinyasya karayugmena pṛṣṭhabhāgagatena ca // āk_1,20.53 // viparītena cāṅguṣṭhaṃ vāmaṃ vāmakareṇa ca / dakṣiṇaṃ dakṣiṇenaiva dṛḍhaṃ dhṛtvā nijorasi // āk_1,20.54 // vinyasya cubukaṃ dhyāyennāsāgraṃ saṃyatendriyaḥ / etatpadmāsanaṃ khyātaṃ sarvaroganibarhaṇam // āk_1,20.55 // <2. prāṇāyāmaḥ; ajapāmudrā> ādhāraṃ tu gudasthāne caturdalasaroruham / vādisāntākṣaropetaṃ bālāruṇasamaprabham // āk_1,20.56 // svādhiṣṭhānaṃ ṣaḍdalābjaṃ bādilāntākṣarānvitam / vidyutprabhaṃ tato devi ratnābhaṃ maṇipūrakam // āk_1,20.57 // ḍādiphāntārṇasaṃyuktaṃ nābhau dalaśatātmakam / anāhataṃ suvarṇābhaṃ dvādaśacchadapaṅkajam // āk_1,20.58 // hṛdaye kādiṭhāntārṇaṃ viśuddhistu praśasyate / ṣoḍaśāraṃ mahāpadmaṃ ṣoḍaśasvarabhūṣitam // āk_1,20.59 // ājñācakraṃ dvayadalaṃ padmahastavirājitam / śvetamevaṃ kramāddevi ṣaṭcakraṃ samudāhṛtam // āk_1,20.60 // nābher adhastānmeḍhrasyopariṣṭāt kanda ucyate / vihaṃgamāṇḍasaṅkāśastatra nāḍīsamudbhavaḥ // āk_1,20.61 // saptatidvisahasrāḥ syustāsu mukhyā daśa smṛtāḥ / iḍā ca prathamā nāḍī piṅgalā ca dvitīyakā // āk_1,20.62 // suṣumnā ca tṛtīyā syādgāndhārī ca caturthikā / pañcamī hastijihvā syātṣaṣṭhī pūṣā tarasvinī // āk_1,20.63 // saptamyalambuṣā nāḍī cāṣṭamī ca kuhūḥ smṛtā / navamī śaṅkhinī caiva daśamī ca krameṇa hi // āk_1,20.64 // etāstu prāṇavāhinyo vāyavastu japāḥ smṛtāḥ / prāṇāpānau tathā vyānodānau caiva samānakaḥ // āk_1,20.65 // nāgaḥ kūrmaśca kṛkalo devadatto dhanañjayaḥ / sarveṣu nāḍīcakreṣu vartante daśa vāyavaḥ // āk_1,20.66 // vāmadakṣiṇamārgābhyāmadha ūrdhvaṃ ca cañcalāḥ / prāṇāpānavaśo jīvaḥ pradhāvati na dṛśyate // āk_1,20.67 // hastābhyāmāhato bhūmau kanduko na sthiro yathā / prāṇāpānaparikṣiptastathā jīvo'pi na sthiraḥ // āk_1,20.68 // prāṇāpānasamākarṣe tathā prāṇamapānataḥ / bahirgacchaddhakāreṇa sakāreṇāntarāviśet // āk_1,20.69 // haṃsaḥ so'haṃ manumamuṃ sadā jīvo japet priye / ekaviṃśatsahasraṃ ca ṣaṭśatādhikamīśvari // āk_1,20.70 // haṃsamantrasya saṃkhyā syādahorātreṇa sarvadā / haṃsākhyo'yaṃ mahāmantro hyajapeti prakīrtitaḥ // āk_1,20.71 // japākhyeyaṃ ca gāyatrī yamikaivalyadāyinī / etatsamaṃ tapo jñānaṃ japaḥ puṇyaṃ na kiṃcana // āk_1,20.72 // anuccāryā hyavarṇā ca kuṇḍalinyāḥ samudbhavā / prāṇasaṃcāriṇī hyeṣā jñātavyā yogibhiḥ sadā // āk_1,20.73 // mātā kuṇḍalinī śaktiḥ kandādūrdhvaṃ pratiṣṭhitā / aṣṭadhā parivṛttā ca prasuptabhujagākṛtiḥ // āk_1,20.74 // brahmadvāramukhaṃ sā tu svamukhena pidhāya ca / tāṃ ca prabodhayedādau vahniyogena pārvati // āk_1,20.75 // vāyunā manasā sārdhaṃ madhyanāḍyā vrajecchive / haṭhādākuñcanād brahmadvāram udghāṭayettu sā // āk_1,20.76 // yathā nayedguṇaṃ sūcī tadvad brahmabilaṃ tu sā / sukhaṃ padmāsanāsīnaḥ pāṇī cottānitau priye // āk_1,20.77 // aṅkamadhye nidhāyaiva cubukaṃ vakṣasi nyaset / dṛḍhaṃ gudamukhaṃ gāḍham ākuñcyāpānarandhrakam // āk_1,20.78 // muhurmuhurvāyumūrdhvaṃ cālayettvaritaṃ priye / prāṇaṃ muñcankuṇḍalinyāḥ prabhāvānmokṣavartmajam // āk_1,20.79 // upaiti satprabodhaṃ ca devānāmapi durlabham / tadodbhūtaiḥ śramajalaiḥ svāṅgāni parimārjayet // āk_1,20.80 // kṣīrāhārī mitānnāśī kaṭvamlalavaṇaṃ tyajet / jitendriyo brahmacārī kuṭīsthaḥ karmavarjitaḥ // āk_1,20.81 // evamabhyāsanirato vatsarātsiddhimeti saḥ / jālandharaṃ mūlabandham oḍḍīyāṇaṃ ca khecarīm // āk_1,20.82 // mahāmudrāṃ ca yaḥ kuryātsa bhaveddehasiddhibhāk / eṣāṃ vakṣye lakṣaṇāni gopyāni tava śāmbhavi // āk_1,20.83 // jālandharaṃ kaṇṭhasirāsamūhānāṃ ca bandhanam / kṛtvādho namayitvā kaṃ tadā syandati mūrdhataḥ // āk_1,20.84 // nabhastaḥ syandamānā ca sudhā dogdhau patenna ca / na dhāvati maruttatra karṇasaṃkocane kṛte // āk_1,20.85 // karṇāmayasamūhaghnaṃ mṛtyughnaṃ tatparaṃ bhavet / mūlabandhaṃ pārṣṇibhāgādyonisthānaṃ prapīḍayet // āk_1,20.86 // gudamākuñcayedyogī nayedūrdhvam apānakam / evaṃ kṛte mūlabandhe kṣīyate malamūlakam // āk_1,20.87 // prāṇāpānau ca saṃyuktau syātāṃ vṛddho'pi yauvanam / prāpnuyānmūlabandhena mṛtyuthopi vivasvatām // āk_1,20.88 // oḍḍiyāṇe nābhivivaramūrdhvaṃ jaṭhare dṛḍham / ākṛṣya paścimaṃ tānaṃ bandhayetpavanastadā // āk_1,20.89 // viśrāntaḥ syānmahāmāye coḍyāṇo 'yaṃ prakīrtitaḥ / mṛtyudāvānalo dīpto jarārogābdhivāḍabaḥ // āk_1,20.90 // āsyāntarvivare jihvāṃ tālurandhre praveśayet / viparītāṃ bhruvormadhye paśyenniścalayā dṛśā // āk_1,20.91 // eṣā hi khecarī mudrā gopanīyātidurlabhā / jihvā tu khagatā yasmānmanaścarati khe tataḥ // āk_1,20.92 // khecarīti prasiddheyaṃ mṛtyurogajarāpahā / nidrā kṣudhā tṛṣā nāsti khecaryā mudritasya ca // āk_1,20.93 // mūrcchā bhavati sādhvī ca karmabandhabhayaṃ na hi / ramaṇyā saṃgatasyāpi reto na patati dhruvam // āk_1,20.94 // yāvacchukraṃ sthiraṃ dehe tāvatkālabhayaṃ na hi / yena baddhā nabhomudrā bījastasya na gacchati // āk_1,20.95 // yadi gacchettasya bījo hutāśanamupaiti hi / sa bījaścordhvamāyāti śaktyā pratihataḥ svayam // āk_1,20.96 // yonimudrānibaddhaḥ sansā mudrā tena durlabhā / bījastu dvividhaḥ proktaḥ śukraṃ caiva mahārajaḥ // āk_1,20.97 // śiraḥsthānagataṃ śukraṃ yonisthānagataṃ rajaḥ / śukraṃ tu śvetavarṇaṃ syātpravālābhaṃ rajaḥ smṛtam // āk_1,20.98 // śukraṃ candragataṃ nityaṃ rajaḥ sūryeṇa saṅgatam / śukraṃ śivo rajaḥ śaktistayā yogaḥ sudurlabhaḥ // āk_1,20.99 // marutā śakticāreṇa rajaścordhvaṃ praṇīyate / aikyaṃ tadbindunā yāti tadā divyaṃ vapurbhavet // āk_1,20.100 // vāmāṅghrimūlabhāgena yonisthānaṃ prapīḍayet / dakṣiṇāṅghriṃ ca vitataṃ hastābhyām abhidhārayet // āk_1,20.101 // hanuṃ vakṣasi nikṣipya vāyunā jaṭharaṃ tataḥ / āpūrya recayeddevi sthitvā baddhāsano yamī // āk_1,20.102 // eṣā khyātā mahāmudrā malasaṃśodhanī varā / sūryendū ghaṭayejjihvāśoṣaṇī pāpanāśinī // āk_1,20.103 // tathā dakṣiṇapādena yonisthānaṃ prapīḍayet / vitatya vāmapādaṃ ca karābhyāṃ dhārayetpriye // āk_1,20.104 // śeṣaṃ pūrvoktavat kuryādevaṃ savyāpasavyayoḥ / bhāgayoḥ samakālaḥ syādabhyāsastāṃ vivarjayet // āk_1,20.105 // tasya pathyamapathyaṃ ca ṣaḍrasā nīrasā api / ghoraṃ viṣaṃ vātisukhaṃ pīyūṣamiva jīryate // āk_1,20.106 // gulmodāvartakuṣṭhādyā rogā naśyantyasaṃśayam / siddhideyaṃ mahāmudrā kālaṃ hanti jarābhayam // āk_1,20.107 // na prakāśyā na deyā ca yasmai kasmaicana priye / <3. pratyāhāraḥ> muktāsanasthito yogī ṛjvaṅgagrīvamastakaḥ // āk_1,20.108 // ghoṇāgralocanaḥ svasthaḥ kuṭīsthaḥ praṇavaṃ japet / trilokaśca trikālaśca tridevāstrīśvarā api // āk_1,20.109 // trijyotīṃṣīndumukhyāni trivedāścāgnayastrayaḥ / śaktitrayaṃ tripadavī brāhmī caindrī ca vaiṣṇavī // āk_1,20.110 // varṇatrayaṃ ca bhāsante yatra tajjyotiromiti / tam oṃkāraṃ ca manasā vacasā karmaṇā tu yaḥ // āk_1,20.111 // dhyāyejjapedabhyasecca sa mukto bhavabandhanāt / gacchaṃs tiṣṭhañjapañjāgracchucir vāpyaśucir yadi // āk_1,20.112 // na karmaṇā ca liptaḥ syājjalenābjadalaṃ yathā / vāyau calati sarve'pi calantīndriyadhātavaḥ // āk_1,20.113 // sthite vāyau sthire sarvaṃ vapuḥprabhṛti śāmbhavi / tasmādvāyuṃ nibadhnīyātsthire vāte sthiraṃ manaḥ // āk_1,20.114 // sthire manasi jīvaśca sthiro bhavati bhairavi / yāvatsaṃyamito vāyuryāvacceto'pi susthiram // āk_1,20.115 // bījaṃ yāvadbhruvormadhye tāvatkālabhayaṃ na hi / ṣaṭtriṃśadvyaṅgulaṃ nityaṃ tataḥ prāṇaḥ prakīrtitaḥ // āk_1,20.116 // baddhapadmāsane sthitvā ṛjvaṅgaḥ sthiramānasaḥ / vāmanāsāpuṭenaiva pūrayetprāṇamārutam // āk_1,20.117 // yāvatṣoḍaśamātraṃ ca kumbhayed dvādaśa priye / recayeddaśamātraṃ ca dakṣanāsāpuṭena ca // āk_1,20.118 // punaśca sūryamārgeṇa pūrayet pūrvavatpriye / kumbhayitvā recayecca vāmanāsāpuṭena ca // āk_1,20.119 // prāṇāyāmavidhiḥ proktastrividho yogivandite / adhamo madhyamo devi hyuttamo'pi yathākramam // āk_1,20.120 // prokto 'yam adhamas tasmād dviguṇo madhyamaḥ smṛtaḥ / uttamastriguṇaḥ proktaḥ prāṇāyāmo'yamīśvari // āk_1,20.121 // yadā tu vāmanāsāyāṃ pūrayeccandramakṣaram / dhyāyedamṛtavārīśamadhyasthaṃ kṣīrasannibham // āk_1,20.122 // yadā tu dakṣanāsāyāṃ pūrayet sūryamakṣaram / jvalajjvalanasaṅkāśaṃ nābhisthaṃ cintayetsadā // āk_1,20.123 // evaṃ bījadvayaṃ dhyātvā nāsārandhradvayena ca / pūrayedyastu matimānnāḍīśuddhirato bhavet // āk_1,20.124 // evaṃ māsatrayābhyāsādyatheṣṭaṃ vāyudhāraṇam / pradīpto jāṭharo vahnirnādavyaktiśca jāyate // āk_1,20.125 // ārogyaṃ prāpnuyāddevi nityamabhyāsayogataḥ / prathameyaṃ na dharmaḥ syāddvitīye kampate vapuḥ // āk_1,20.126 // uttiṣṭhati tṛtīye tu baddhapadmāsanasthiteḥ / prāṇāyāmādiṣaṭkena pratyāhāro bhavecchive // āk_1,20.127 // taddviṣaṭkena vidhinā dhāraṇā tu praśasyate / dhāraṇādvādaśena syāddhyānaṃ taddvādaśātmakaḥ // āk_1,20.128 // samādhiḥ kathyate devi tena dṛśyaṃ parātparam / tasminparāpare dhāmni kṣīyate karmasaṃcayaḥ // āk_1,20.129 // janmamṛtyū na bhavato jarārogaśca naśyati / yuktiyuktena yogena cirāyuśca sukhī bhavet // āk_1,20.130 // ayuktyābhyāsanāddhikkākarṇarogaśirovyathā / śvāsakāsādayo rogā doṣāḥ syurbahavastathā // āk_1,20.131 // saumyasthānātsamāyātā dvābhyāṃ caikā tu bhujyate / tatastṛtīyo yaḥ kaścitsa syājjanmajarojjhitaḥ // āk_1,20.132 // prajvalajjvalanākāro nābhimadhye sthito raviḥ / tālumadhye śaśī bhāti sudhāṃ varṣatyadhomukhaḥ // āk_1,20.133 // tāṃ grasatyūrdhvavadano bhāskaraḥ kiraṇatviṣā / etasya viparītaṃ yatkaraṇaṃ viparītakam // āk_1,20.134 // kākacañcuvadāsyaṃ ca kṛtvā vāyuṃ sasūtkṛtam / ādāya nāsārandhreṇa punastaṃ śvasanaṃ tyajet // āk_1,20.135 // śītalīkaraṇākhyo'yaṃ yogastu jvarapittahṛt / amṛtaṃ śītalaṃ tasya pibataśca jarā na hi // āk_1,20.136 // jihvayā tālumūlena prāṇaṃ yaḥ pibati priye / tasya ṣaṇmāsataḥ sarve rogā naśyanti yoginaḥ // āk_1,20.137 // rasanāmūrdhvataḥ kṛtvā somaṃ pibati yaḥ priye / siddhirmāsārdha āyāti rogāstasya na santi hi // āk_1,20.138 // jihvāgreṇa ca saṃpīḍya rasanāntarbilaṃ mahat / dhyātvāmṛtajharīmambām ardhābdena bhavetkaviḥ // āk_1,20.139 // amṛtāplāvitatanor yogino vatsaratrayāt / retaścordhvaṃ prayātyeva sidhyanti hyaṇimādayaḥ // āk_1,20.140 // trividhaṃ garalaṃ tasya śarīre ca na saṃkramet / jarā ca maraṇaṃ nāsti duṣṭasattvabhayaṃ tathā // āk_1,20.141 // <4. dhāraṇam> uktāsanasamārūḍhaḥ prāṇāyāmarataḥ sadā / pratyāhāraprasannaḥ sannabhyaseddhāraṇaṃ tataḥ // āk_1,20.142 // cetaso niścalatvaṃ yaddhāraṇā sā smṛtā śive / pṛthvyādipañcabhūtānāṃ yā pṛthagdhāraṇā hṛdi // āk_1,20.143 // caturaśrā suvarṇā salakārā ca hṛdi sthitā / brahmaṇā sahitā bhūmirdhyātavyā pañca nāḍikāḥ // āk_1,20.144 // prāṇaṃ tatraiva manasā dhārayetsaha śāṃbhavi / eṣā stambhakarī vidyā pṛthvījayamavāpnuyāt // āk_1,20.145 // ardhacandrapratīkāśaṃ karpūrahimanirmalam / kaṇṭhasthānagataṃ nityaṃ sudhāplutavakārayuk // āk_1,20.146 // jalatattvaṃ ca saṃyuktaṃ viṣṇunā tatra dhārayet / prāṇaṃ cittena sahitaṃ dhyātavyaṃ pañcanāḍikāḥ // āk_1,20.147 // eṣā hi vāruṇī vidyā viṣapittajvarāpahā / grasane kālakūṭasya mayaiva parikalpitā // āk_1,20.148 // trikoṇaṃ taptahemābhaṃ sarephaṃ rudradaivatam / tālusthānagataṃ dhyāyedvahnitattvaṃ jvalatprabham // āk_1,20.149 // tatraiva pañcaghaṭikāḥ prāṇaṃ ca manasā saha / dhārayennihitaṃ yogī hyeṣā vaiśvānarī parā // āk_1,20.150 // viṣāgnibhītisaṃhartrī vātaśleṣmādirogahṛt / vartulaṃ nīlameghābhaṃ bhruvormadhye pratiṣṭhitam // āk_1,20.151 // sayakāraṃ vāyutattvaṃ nityamīśvaradaivatam / tatraiva nāḍikāḥ pañca prāṇaṃ ca manasā saha // āk_1,20.152 // dhārayedvāyavīyaiṣā vidyā khagatidāyinī / mṛgatṛṣṇāmbusaṅkāśaṃ hakāreṇa samanvitam // āk_1,20.153 // sadāśivādidaivaṃ ca brahmarandhragataṃ sadā / vyomatattvaṃ nirākāśaṃ śāntaṃ sarvagataṃ priye // āk_1,20.154 // tatra prāṇaṃ ca saṃyamya manasā saha dhārayet / yāvatsyuḥ pañca ghaṭikā nabhovidyeyamīśvari // āk_1,20.155 // kathitā mokṣadā devi yogināṃ duḥkhahāriṇī / stambhanī pārthivī vidyā plāvanī vāruṇī matā // āk_1,20.156 // tato vaiśvānarī vidyā dāhinīti prakīrtitā / vāyavī bhrāmaṇī proktā śamanī vyomarūpiṇī // āk_1,20.157 // kramaśaḥ pañcavidyāśca dhāraṇīyāḥ pṛthakpṛthak / svanāmakarmasadṛśaṃ phalaṃ dadati yoginām // āk_1,20.158 // eṣā pañcavidhā devi dhāraṇā bhuvi durlabhā / <5. dhyānam> tattveṣu niścalā cintā yā taddhyānaṃ prakīrtyate // āk_1,20.159 // dhyānaṃ dvidheti vikhyātaṃ saguṇaṃ nirguṇaṃ priye / saguṇaṃ varṇasahitaṃ nirguṇaṃ varṇavarjitam // āk_1,20.160 // lakṣaṃ ca vājapeyānāmaśvamedhasahasrakam / sakṛddhyānasya yogasya kalāṃ nārhanti ṣoḍaśīm // āk_1,20.161 // pratyaṅmanā bahirdṛṣṭir ṛjuḥ padmāsanasthitaḥ / dhyānayogaḥ sa vijñeyaḥ sadyaḥ siddhipradaḥ śubhaḥ // āk_1,20.162 // mūlādhāre suvarṇābhe cakre'sminprathame priye / dhyātvātmānaṃ ca nāsāgre lakṣayeddhanti kilbiṣam // āk_1,20.163 // svādhiṣṭhāne ca ratnābhe hyātmānaṃ paricintayet / nāsāgralakṣo duḥkhebhyo mucyate yogisattamaḥ // āk_1,20.164 // bālāruṇābhe cātmānaṃ cakre'sminmaṇipūrake / smṛtvā nāsāgradṛṣṭiḥ saṃstrijagatkṣobhayedyamī // āk_1,20.165 // vidyunmālānibhe cakre'nāhate hṛdayasthale / prāṇāyāmena bahudhā sādhite parameśvari // āk_1,20.166 // ātmānaṃ cintayedyastu nāsāgragatalocanaḥ / bhavedbrahmasamo yogī vaśīkṛtamanāḥ priye // āk_1,20.167 // ghaṇṭikāyāṃ viśuddhākhye svarṇacampakasannibhe / ghrāṇāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet // āk_1,20.168 // lambikāyāṃ sudhāpūrṇe candramaṇḍalamaṇḍite / nāsāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet // āk_1,20.169 // bhruvormadhye'ñjanākāre dhyāyedātmānamīśvari / jitaprāṇo bhavedyogī yogānandamayo bhavet // āk_1,20.170 // nirguṇaṃ nirapāyaṃ ca śivaṃ śāntaṃ parātparam / viśvataijasam ātmānaṃ dhyāyedbhrūmadhyalocanaḥ // āk_1,20.171 // brahmānandamayo yogī bhavatyeva na saṃśayaḥ / ājñācakramiti khyātaṃ pare vyomni nirāmaye // āk_1,20.172 // śivam ātmānamācintya bhavejjñānamayo vaśī / gaganākāramamalaṃ mṛgatṛṣṇāmbusannibham // āk_1,20.173 // dhyātvātmānaṃ sarvagataṃ mokṣaṃ vrajati saṃyamī / apānameḍhrau nābhiśca hṛdayaṃ ghaṇṭikā tathā // āk_1,20.174 // lambikā ca bhruvormadhyaṃ nabhaśca brahmarandhrakam / tava cakramiti khyātaṃ deyaṃ sthānaṃ ca yoginām // āk_1,20.175 // dhāraṇā pañcaghaṭikā ṣaṇṇāḍī dhyānamucyate / samādhirdvādaśāhaṃ syātprāṇasaṃyamanātpriye // āk_1,20.176 // <6. samādhiḥ> jalasaindhavayoryogādekatvaṃ ca yathā bhavet / cittātmanoḥ sāmarasyaṃ samādhiḥ sa tu kathyate // āk_1,20.177 // manaḥ pralīyate cānte yadā prāṇakṣayo bhavet / sāmarasyaṃ tadā syācca samādhiḥ sa tu kathyate // āk_1,20.178 // praṇaṣṭākhilasaṅkalpo jīvātmā paramātmanā / yadekatvaṃ bhajeddevi samādhiḥ sa tu kathyate // āk_1,20.179 // parāpekṣojjhitaṃ cittamindriyeṣu pravartate / yadā jīvo gataścaikyaṃ tadā naivendriyaṃ manaḥ // āk_1,20.180 // śabdaṃ sparśaṃ ca rūpaṃ ca rasaṃ gandhaṃ paraṃ tathā / ātmānaṃ ca sukhaṃ duḥkhaṃ mānāmānaṃ priyāpriye // āk_1,20.181 // śītāśītaṃ tathā vātamātapaṃ yo na vetti ca / na bādhyate svakarmaughairna kaiścidapi bādhyate // āk_1,20.182 // na śastrairbādhyate mantrairyantraistantrairna gṛhyate / nāgninā na jalenāpi vāyunā na ca pīḍyate // āk_1,20.183 // avadhyo dehibhiḥ sarvair mānanīyaḥ surairapi / āhāre ca vihāre ca nidrāyām avabodhane // āk_1,20.184 // sarvakarmasu yuktaḥ sansa tattvaṃ vetti yogini / nirālambaṃ nirākāramanādyantaṃ nirāśrayam // āk_1,20.185 // anālayaṃ niṣprapañcaṃ niṣkriyaṃ nirmalaṃ mahat / niścalaṃ nirmalaṃ nityaṃ nirguṇaṃ vyoma cinmayam // āk_1,20.186 // sadānandamanantaṃ ca sarvagaṃ vibhu saṃtatam / etadbrahmapadaṃ tattvaṃ viddhi tvaṃ vindhyavāsini // āk_1,20.187 // anāmaye nirālambe nirātaṅke mahādyutau / nirābhāse pare tattve yogayuktaḥ pralīyate // āk_1,20.188 // dugdhe dugdhaṃ ghṛte cājyamagnāvagnirjale jalam / kṣiptaṃ vrajettanmayatvaṃ tathā brahmaṇi līyate // āk_1,20.189 // mayoditamidaṃ sarvaṃ divyavāyurasāyanam / yaḥ seveta sa puṇyātmā kṛtakṛtyo jagattraye // āk_1,20.190 // sarvayajñaphalopetaḥ sa snātaḥ sarvatīrthake / sa yaśasvī sa yogīndraḥ sa evāmaravanditaḥ // āk_1,20.191 // sa eva siddhaḥ śuddhaśca mama tulyo varānane / tasminsnihyati me cetastaccittaṃ me nivāsabhūḥ // āk_1,20.192 // saphalaṃ jīvitaṃ tasya pūtaṃ tadubhayaṃ kulam / tatpadanyāsamātreṇa dharitrī pāvanīkṛtā // āk_1,20.193 // yatroṣitaṃ kṣaṇaṃ tena puṇyakṣetraṃ hi sā mahī / dhanyā tajjanayitrī ca puṇyastajjanakaḥ priye // āk_1,20.194 // taddarśanātsajīvāḥ syuḥ śūlaprotādayaḥ śavāḥ / tadvākyenaiva sarve'pi labhante'pi śubhāśubham // āk_1,20.195 // tanmūtramalasaṃsparśāllohā yānti suvarṇatām / kiṃ punaḥ kathyate devi mama tulyaparākramaḥ // āk_1,20.196 // āk, 1, 21 śrībhairavī / kuṭī proktā tvayā pūrvaṃ kathaṃ kāryā ca kīdṛśī / tatra kālaṃ kiyacchaṃbho vastavyaṃ brūhi me prabho // āk_1,21.1 // śrībhairavaḥ / vakṣyāmi tāṃ kuṭīṃ samyak śṛṇu tripurasundari / medinīm unnatīkṛtya punastāṃ suhṛdaṃ priye // āk_1,21.2 // staṃbhāṃśca kramaśaḥ ṣaṭ ṣaṭ paṅktiśaḥ sthāpayedṛjūn / tulā upari cāropya dārūṇi sudṛḍhāni ca // āk_1,21.3 // sthāpayediṣṭakāḥ paścātsudhayā sāndramālipet / parito valabhiṃ kṛtvā bhittiṃ trivalayāṃ śubhām // āk_1,21.4 // kuryātkuṭīṃ ca tanmadhye tṛtīyāvaraṇaiḥ punaḥ / nikhaneccaturaśraṃ ca daśaprādeśamātrakam // āk_1,21.5 // pañcaprādeśamātre ca tvadhonimnaṃ tathordhvataḥ / evaṃ daśavitastyābhir acintyāṃ tāṃ manoharām // āk_1,21.6 // prāgdvāraṃ bāhyavalaye dvitīye valaye śive / yāmyadvāraṃ tṛtīye tu pratyagdvāraṃ vidhīyate // āk_1,21.7 // dvārāṇāṃ ca pramāṇaṃ hi vitastidvayamucyate / sakavāṭaṃ pratidvāramacchidraṃ cārgalānvitam // āk_1,21.8 // sudhāpralepitaṃ kuryādbhittiṃ ślakṣṇataraṃ sthalam / dakṣiṇe cottare caiva kuṭyantarvedikādvayam // āk_1,21.9 // sārdhatrayaṃ vitastīnāṃ viśālaṃ cāyataṃ daśa / prādeśamātram utsedhaṃ madhyaṃ prādeśikatrayam // āk_1,21.10 // tatra gomayasambhūtaṃ bhasma vastreṇa gālitam / pūrayecca kuṭībhittau citraṃ bahu suvistaram // āk_1,21.11 // bhairavaṃ kālameghābhaṃ jvaladūrdhvaśiroruham / phālākṣaṃ vakradaṃṣṭraṃ ca nāgakuṇḍalamaṇḍitam // āk_1,21.12 // nāgayajñopavītaṃ ca kiṅkiṇīmuṇḍamālinam / digambaraṃ tu kākoṭībhūṣitāṅghriśiroruham // āk_1,21.13 // hārakeyūrakaṭakamudrikādivibhūṣitam / daśahastaṃ ca ḍamarumaṅkuśaṃ khaḍgaśūlakam // āk_1,21.14 // varadaṃ savyahastābjair nāgaṃ pāśaṃ ca ghaṇṭikām / madhupatraṃ bhayaharaṃ bibhrāṇaṃ vāmabāhubhiḥ // āk_1,21.15 // kṛṣṇāṅgarāgamālāḍhyaṃ sarvavyādhivināśanam / vyādhibhūtāhiśatrughnaṃ kṣvelādibhayanāśanam // āk_1,21.16 // tato mṛtyuñjayaṃ śāntaṃ vaṭukaṃ vilikhetpriye / pāradenduhimaśvetaṃ bālaṃ dvibhujaśobhitam // āk_1,21.17 // kiṅkiṇīmālayā baddhakarṇanūpuraśobhitam / bālaṃ kuṇḍalasacchobhaṃ trinetraṃ nagnarūpiṇam // āk_1,21.18 // śvetamālyānulepaṃ ca pūrṇapātraṃ ca vāmataḥ / daṇḍaṃ dakṣiṇahastena dadhānaṃ mṛtyunāśanam // āk_1,21.19 // māyābījaṃ ca vaṭukaṃ hyenaṃ prathamamuccaret / āpaduddhāraṇāyeti likhetpañcākṣaradvayam // āk_1,21.20 // vaṭukāyeti māyāṃ ca vaṭukasya manuḥ smṛtaḥ / mūrtidvayorayaṃ mantraḥ kathitaḥ suravandite // āk_1,21.21 // mantrasyāsya ca yadyantraṃ tadyantraṃ tatra saṃlikhet / ramāṃ ca bhuvaneśīṃ ca kāmaṃ cintāmaṇiṃ kramāt // āk_1,21.22 // karṇikāyāṃ likhetpūrvaṃ vaṭukāyeti vīpsitam / aṣṭapatre likheccheṣāṇyakṣarāṇyaṣṭapatrake // āk_1,21.23 // bahiḥ ṣoḍaśapatreṣu vilikhetṣoḍaśa svarān / dvātriṃśaddalake kādisāntadvātriṃśadakṣarān // āk_1,21.24 // anye dale halakṣāṃśca vilikhedbhūpuraṃ bahiḥ / āpaduddhāraṇaṃ yantramapamṛtyunivāraṇam // āk_1,21.25 // rakṣākaraṃ grahārtānāṃ sarveṣāṃ prāṇināmapi / strīvaśyaṃ rājavaśyaṃ ca puṃvaśyaṃ paśuvaśyakam // āk_1,21.26 // nānāsiddhipradaṃ nityaṃ sarvarogaviṣāpaham / hārakeyūraruciraṃ kāntyā viśvavimohanam // āk_1,21.27 // mahāmṛtyuñjayaṃ devaṃ bhāvayenmṛtyujidbhavet / evaṃ dvitīyavargasya tṛtīyaṃ pañcamena ca // āk_1,21.28 // svareṇa bindunā yuktaṃ sontaṃ sādhyapadaṃ tataḥ / rakṣaśabdayugaṃ paścātpūrvaṃ bījatrayaṃ punaḥ // āk_1,21.29 // pratilomaṃ samuccārya mantraṃ mṛtyuñjayaṃ japet / tāraṃ madhye sasādhyākhyaṃ digdale bhaṃ samālikhet // āk_1,21.30 // āgneyādidaleṣvantyamakṣaraṃ kramaśo likhet / bāhye bhūpuramālikhya dikṣu sāndraṃ samālikhet // āk_1,21.31 // catuṣkoṇe ṭhakāraṃ ca yantraṃ mṛtyuñjayātmakam / apamṛtyujvaravyādhikṣvelamohavināśanam // āk_1,21.32 // tatra cintāmaṇiṃ devaṃ cintitārthapradaṃ likhet / nīlapravālaruciraṃ triṇetraṃ rucirānanam // āk_1,21.33 // pāśāruṇotpalaṃ vāme dakṣe śūlakapālakau / dadhānam indumakuṭaṃ dhyāyedardhāmbikeśvaram // āk_1,21.34 // vahniprathamavargādiṣamarephāḥ kramāttataḥ / prāṇasadyāntasahitaḥ ṣaṣṭhasvarasabindukaḥ // āk_1,21.35 // idaṃ cintāmaṇer mantraṃ cintitārthapradaṃ śubham / ṣoḍaśasvarasaṃvītaṃ cintāmaṇimabhīṣṭadam // āk_1,21.36 // ṭhakārāveṣṭitaṃ kuryājjvarāpasmṛtimṛtyuham / tataśca śāradādevīm ālikhet siddhidāyinīm // āk_1,21.37 // śaṅkhakundendudhavalāṃ makuṭendukalādharām / sudhākumbhaṃ varākṣasraksaṃvinmudrāṃ karāṃbujaiḥ // āk_1,21.38 // bibhrāṇāṃ śvetavasanāṃ mauktikābharaṇojjvalām / vāgbījaṃ bhuvaneśīṃ ca vadavākyadvayaṃ tataḥ // āk_1,21.39 // vāgvādinīṃ sasambuddhim agnipatnīṃ samuccaret / eṣa śrīmātṛkāmantraḥ proktaḥ sārasvatapradaḥ // āk_1,21.40 // ādibījadvayaṃ hitvā śeṣaṃ pūrvavad uccaret / daśārṇaśāradāmantro vāgvilāsapradāyakaḥ // āk_1,21.41 // viyadvarṇasukāraṃ ca sadyāntaṃ savisargakam / karṇikāyāṃ likhetpūrvaṃ kiñjalkeṣu svarānapi // āk_1,21.42 // aṣṭacchadeṣv aṣṭavargāny aśahādyaiḥ paraistribhiḥ / kādyaiśca pañcabhirvarṇairaṣṭavargāḥ samīritāḥ // āk_1,21.43 // likhedbhūpurakoṇeṣu ṭhakārāndikṣu vinyaset / idaṃ hi mātṛkāyantraṃ viṣamṛtyugadāpaham // āk_1,21.44 // aghoraṃ vilikheddevi nīlajīmūtasannibham / krūradaṃṣṭraṃ triṇetraṃ ca nāgendrāṣṭavibhūṣitam // āk_1,21.45 // raktāṅgarāgavasanaṃ raktamālāvirājitam / paraśvathuṃ ca ḍamaruṃ khaḍgaṃ kheṭam iṣuṃ dhanuḥ // āk_1,21.46 // triśūlaṃ pūrṇapātraṃ ca bibhrāṇaṃ cāṣṭabāhubhiḥ / bhuvaneśīṃ sphuradvandvaṃ tataḥ prasphuravīpsitam // āk_1,21.47 // ghoraṃ tato'ghorataraṃ tanurūpaṃ caṭadvayam / prakaṭadviguṇaṃ caiva kahaśabdayugaṃ tataḥ // āk_1,21.48 // vamaśabdadvayaṃ devi bandhaśabdaṃ ca vīpsitam / ghātayadvitayaṃ devi kavacaṃ ca phaḍantakam // āk_1,21.49 // ekottaro'yaṃ pañcāśadarṇo 'ghoraḥ smṛto manuḥ / vaśyārthaṃ taptahemābhaṃ pūrvoktākṛtisaṃyutam // āk_1,21.50 // muktau mṛtyuñjayārthe tu śvetaṃ pūrvoktavigraham / sarvārthasiddhidaṃ śāntamaghorāstraṃ likhetpriye // āk_1,21.51 // māyābījaṃ sasādhyaṃ syānmadhye ca svarasaṃyutam / tadbahiḥkesareṣvevaṃ vilikhedaṣṭavargakam // āk_1,21.52 // tatastvaṣṭadale mantravarṇānguṇamitān likhet / agraśeṣeṣu tadvat tatṣaṭkoṇe kavacāstrakau // āk_1,21.53 // tadbahirbhūpuraṃ lekhyam enadāghorayantrakam / sphuradvayāvṛtaṃ madhye śaktibījaṃ likhettataḥ // āk_1,21.54 // ṣaṭkoṇe prasphurayugaṃ tataścāṣṭadale kramāt / ṣaḍbhiścaturbhirvedaiśca rasairvastraiśca gopadaiḥ // āk_1,21.55 // ṛtubhiḥ śiṣṭamantrārṇair amībhir vilikhettataḥ / ṣaṭkoṇe vahnicāstrābhyām uddhṛtaṃ vītakoṇakam // āk_1,21.56 // bhūpureṇāvṛtaṃ yantramaghoraṃ vilikhetpriye / vyālāricorakṣudrāpasmārabhūtagrahāpaham // āk_1,21.57 // atho mahāgaṇapatiṃ likhedvidrumasannibham / koṭīracandraśakalaṃ gajāsyaṃ locanatrayam // āk_1,21.58 // tundilaṃ raktavasanaṃ raktamālānulepanam / daśadordaṇḍasubhagaṃ vāmorusthitayoṣitam // āk_1,21.59 // hārakeyūrakaṭakamudrikākuṇḍalojjvalam / phalapūraṃ gadām ikṣukodaṇḍaṃ ca triśūlakam // āk_1,21.60 // cakraṃ sarasijaṃ pāśamutpalaṃ śālimañjarīm / svadantatuṇḍayā ratnakalaśaṃ daśabhiḥ karaiḥ // āk_1,21.61 // bibhrāṇaṃ padmakarayā vāmorusthitayā śriyā / āliṅgitaṃ bhaktalokacintitārthasuradrumam // āk_1,21.62 // praṇavaṃ kamalāṃ māyāṃ kāmarājaṃ vasuṃdharām / kramādgaṇapaterbījaṃ mahāgaṇapatiṃ tataḥ // āk_1,21.63 // caturthyantaṃ sasaṃbuddhiṃ varaṃ ca varadaṃ tathā / tataḥ sarvajanaṃ me ca vaśamānaya śabdakam // āk_1,21.64 // agnipatnīṃ samālikhya cāṣṭāviṃśativarṇakam / mantraṃ mahāgaṇapater mṛtyudāridryanāśanam // āk_1,21.65 // trikoṇe bījamālikhya satāre ca gaṇeśituḥ / dikṣu śrīśaktimadanabhūbījāni bahirlikhet // āk_1,21.66 // ṣaṭkoṇe bījaṣaṭkaṃ ca tatsaṃdhiṣvaṅgamantrakam / tato'ṣṭadalamadhyeṣu mantrāṇi gaṇaśo likhet // āk_1,21.67 // antyākṣare cāntyadale mātṛkāmanulomataḥ / lekhe ca pratilomenāṅkuśapāśāvṛtaṃ tataḥ // āk_1,21.68 // bhūmandireṇa subhagaṃ yantraṃ gaṇapateḥ śubham / gajāntaṃ śrīpadaṃ divyamāyuṣyārogyavardhanam // āk_1,21.69 // etāni yantrajālāni kuṭyantardevatā likhet / kuṭībhittibahirbhāge bhairavaṃ varṇamālikhet // āk_1,21.70 // asitāṅgaṃ ruruṃ caṇḍaṃ krodhamunmattabhairavam / kapālinaṃ bhīṣaṇaṃ ca saṃhāraṃ bhairavaṃ kramāt // āk_1,21.71 // dvitīyāvaraṇasyāntar bhittāvekādaśa kramāt / rudrāṃstrilocanāṃścandrakalājūṭajaṭān likhet // āk_1,21.72 // tadbāhye nava nāthāṃśca nava siddhāṃśca ṣoḍaśa / sanatkumārasanakasanandādīn likhettataḥ // āk_1,21.73 // tṛtīyāvaraṇasyāntar bhittau brāhmyādimātaraḥ / catuḥṣaṣṭiśca yoginyo lekhanīyā yathāvidhi // āk_1,21.74 // tadbhittibāhye devendramukhā dikpatayaḥ kramāt / grahāśca candrasūryādyā aśvinyādyāśca tārakāḥ // āk_1,21.75 // meṣādyā rāśayo lekhyāḥ sālaṅkārāśca sāyudhāḥ / kuṭīdvāravipārśve ca gaṇeśaṃ bhairavaṃ likhet // āk_1,21.76 // dvitīyāvaraṇadvārapārśve dvau śaṅkhapadmakau / garutmantaṃ hanūmantaṃ tṛtīyāvaraṇasya ca // āk_1,21.77 // dvārasya pārśvayordevi vilikhedbhayabhañjanau / yasmindeśe kuṭī divyā kalpitā yogisattamaiḥ // āk_1,21.78 // deśo dhanyataraḥ ślāghyaḥ puṇyakṣetraṃ ca pāvanam / tatratyāśca prajā dhanyāḥ sphītārthāḥ puṇyakarmiṇaḥ // āk_1,21.79 // rāṣṭraṃ subhikṣam ārogyam anāmayasukhāvaham / ītihīnaṃ kālavṛṣṭisahitaṃ dhānyasaṅkulam // āk_1,21.80 // taskaropadravavyāghrasarpādibhayavarjitam / tatra tīrthāni sarvāṇi gaṅgādīni vasanti ca // āk_1,21.81 // indrādayo'pi vibudhāḥ sūryacandrādayo grahāḥ / yoginyo bhairavāḥ siddhā gaṇeśaguhamātaraḥ // āk_1,21.82 // tatrasthasya mahīpasya jayārthāvāptirāyuṣaḥ / sambhaveccakravartitvaṃ punarnityotsavojjvalam // āk_1,21.83 // vandhyānāṃ putrasampattiḥ kuṭīsaṃdarśanādbhavet / kuṣṭhāpasmārabhūtādimahāvyādhivināśanam // āk_1,21.84 // kuṭīgatā bhaveyuste ye sevante rasāyanam / siddhiṃ yānti sukhenaiva devānāmapi durlabhām // āk_1,21.85 // devi citraṃ pravakṣyāmi divyaṃ guhyatamaṃ śivam / amarīkalpamanaghaṃ sulabhaṃ nijadehajam // āk_1,21.86 // aṇimādyaṣṭakaiśvaryadehalohādisiddhidam / vamanādiviśuddhāṅgo lavaṇāmlavivarjitaḥ // āk_1,21.87 // kuṭīgatastu deveśi śivatoyamudāradhīḥ / sthūlasya katakasyaiva dāruṇā pānapātrakam // āk_1,21.88 // kuryācca triphalāṃ piṣṭvā lepayeccaṣakāntare / karṣaṃ śivāmbunā rātrau pātraṃ cādhomukhaṃ priye // āk_1,21.89 // sthāpayitvā punaḥ prātarādyantaṃ prasravaṃ tyajet / madhyadhārāśca tatpātre kṣipettattriphalāṃ tataḥ // āk_1,21.90 // loḍayedamarīyuktaṃ pibetprāgānanaḥ sadā / iṣṭadevāngurūnvṛddhān natvārcitagaṇeśvaraḥ // āk_1,21.91 // mitāhāro yuktaceṣṭo vātātapavivarjitaḥ / ekamaṇḍalamātreṇa bāhyāntaḥ śucibhāg bhavet // āk_1,21.92 // maṇḍalena dvitīyena sarvakuṣṭhavināśanam / maṇḍalena tṛtīyena caturvidhaviṣāpaham // āk_1,21.93 // maṇḍalena caturthena nālikerāmbuvad bhavet / ātmatoyaṃ pañcamena maladaurgandhyanāśanam // āk_1,21.94 // ṣaṣṭhamaṇḍalayogena dehadaurgandhyanāśanam / saptamaṇḍalayogena bhavedindriyapāṭavam // āk_1,21.95 // tato'ṣṭame maṇḍale tu rajanīcūrṇakarṣayuk / seveta śivatoyaṃ ca yāvaddviḥ saptamaṇḍalam // āk_1,21.96 // valīpalitahīnaḥ syānmahāviṣabhayojjhitaḥ / maṇḍale pañcadaśake karṣāṃśau śṛṅgagandhakau // āk_1,21.97 // śivatoyena sammiśraṃ prapibedekaviṃśatim / maṇḍalaṃ ca tadante syātsiddhibhāgdehalohayoḥ // āk_1,21.98 // dvāviṃśanmaṇḍale devi cābhrakaṃ varayā yutam / evaṃ bhajedyamī yāvadaṣṭāviṃśatimaṇḍalam // āk_1,21.99 // mattahastibalopeto gṛdhradṛṣṭiranāmayaḥ / ekonatriṃśati prāpte maṇḍale varayā yutām // āk_1,21.100 // sakāntacūrṇavimalāṃ godhāmapi pibet priye / pañcatriṃśanmaṇḍalāntaṃ vajrakāyo bhavennaraḥ // āk_1,21.101 // ṣaṭtriṃśanmaṇḍalādi svarṇadhātrīrajo'nvitam / ātmagodhānvitaṃ peyaṃ tattu yāvaddvyadhikam // āk_1,21.102 // catvāriṃśanmaṇḍalāntaṃ saśarīraḥ khago bhavet / tricatvāriṃśanmaṇḍale tu prāpte pāradasaṃyutam // āk_1,21.103 // varāyutaṃ pibed ūnapañcāśanmaṇḍalāvadhiḥ / aṇimādiguṇopeto vajrakāyaśca khecaraḥ // āk_1,21.104 // siddhair yukto nirātaṅko nirapāyo nirañjanaḥ / yadṛcchayā sarvaloke viharatyeva sarvadā // āk_1,21.105 // ārabhya prathamaṃ devi maṇḍalānnityamācaret / ātmatoyena dhuttūrarasena pariloḍayet // āk_1,21.106 // bhasma tenaiva sarvāṅgamasakṛtparimardayet / anyakālasamāyātam ātmatoyaṃ viśeṣataḥ // āk_1,21.107 // mūrdhni nāsāpuṭe karṇe dṛśi pādakaradvaye / śīlayetsatataṃ devi śuddhadeho bhavennaraḥ // āk_1,21.108 // kadācidapyātmagodhāṃ bhūmau na visṛjetpriye / amarīsevinaḥ puṃsaḥ śivatoyena jāyate // āk_1,21.109 // sarvalohaṃ ca kanakaṃ divyaṃ manujadurlabham / vijayāsahitāṃ godhāṃ prativāsaramāpibet // āk_1,21.110 // āk, 1, 22 vandāko dvividhaḥ proktaḥ puruṣastrīvibhedataḥ / kharjūrīpatravatpatraḥ puruṣaḥ sarvasiddhidaḥ // āk_1,22.1 // strīsaṃjñastu guṇairalpo vṛttapatraḥ pratāpavān / vandākaḥ pādaparuhaḥ śikharī tarurohiṇī // āk_1,22.2 // vṛkṣādanī kāminī ca vṛkṣarugbandhabandhakam / vandākastiktatuvaraḥ kaphapittaśramāpahaḥ // āk_1,22.3 // vaśyādisiddhido vṛṣyo viṣaghnaśca rasāyanam / kṛtopavāsaḥ susnāto raktamālyānulepanaḥ // āk_1,22.4 // muktakeśāmbaro bhūtvā rātrau saṃyatamānasaḥ / vṛkṣaṃ pradakṣiṇaṃ kṛtvā gandhapuṣpākṣatādibhiḥ // āk_1,22.5 // pūjādravyaiḥ samabhyarcya baliṃ dadhyodanaiḥ kiret / cintāmaṇiṃ nṛsiṃhaṃ ca manumaṣṭottaraṃ śatam // āk_1,22.6 // japtvā khaḍgena saṃchidya vandākaṃ vidhināharet / vandākānāṃ tu sarveṣāṃ vidhireṣa udāhṛtaḥ // āk_1,22.7 // aśvinyāṃ śuciraśvatthavandākaṃ vidhināhṛtam / kṣīreṇa piṣṭamāloḍya pibedaśvabalo bhavet // āk_1,22.8 // tathaivāśvatthavandākamuparāge'rkacandrayoḥ / nṛsiṃhamantraṃ prajapan khaḍgenācchidya cāharet // āk_1,22.9 // ghṛṣṭvāṃbhasā prakoṣṭheṇa liptvā gorocanānvitam / vidhāya tilakaṃ paśyetsarvavaśyo bhaveddhruvam // āk_1,22.10 // nyagrodhasya tu vandākamaśvinyāṃ vidhināharet / sūtreṇa bandhayeddhaste hyadṛśyo jāyate naraḥ // āk_1,22.11 // sarvavaśyaṃ bhavetkṣīraiḥ piṣṭvā pāne gadāñjayet / aśvinyāṃ tu śirīṣasya vandākaṃ vidhināharet // āk_1,22.12 // sūtreṇa bandhayeddhaste vīryastambho bhaveddhruvam / aśvinyāmāhareddhīmān palāśasya tu bandhakam // āk_1,22.13 // haste baddhvā spṛśedyastu sā nārī vaśagā bhavet / aṅkolabandham aśvinyāṃ kare baddhvā jagatpriyaḥ // āk_1,22.14 // bharaṇyāṃ kuśavandākaṃ gṛhītvā śubhayogataḥ / badhnīyāddakṣiṇe haste tenādṛśyo bhavennaraḥ // āk_1,22.15 // bharaṇyāṃ phalguvandākaṃ dhānyarāśau vinikṣipet / tena vai dhānyavṛddhiḥ syānnātra kāryā vicāraṇā // āk_1,22.16 // bharaṇyāṃ badarīṇāṃ ca vandākaṃ vidhināharet / bandhayeddakṣiṇe haste saṃlabhed īpsitaṃ phalam // āk_1,22.17 // kṛttikāyāṃ tu katakavandākaṃ vidhināharet / vartimadhye kṣipettaṃ ca tena saṃgṛhya kajjalam // āk_1,22.18 // strīṇāmañjanamātreṇa patirvaśyo bhaveddhruvam / kṛttikāyāṃ śucirbhūtvā jambūvandākam āharet // āk_1,22.19 // kṣīreṇa piṣṭaṃ tatkalkaṃ pītvā rogairvimucyate / rohiṇyāṃ tintriṇīkasya vandākaṃ vidhināharet // āk_1,22.20 // baddhvā haste spṛśedyaṃ yaṃ sarvavaśyo bhavennaraḥ / timirādiṣu śastaṃ tadasādhyaṃ ghṛtamañjanāt // āk_1,22.21 // kṣaudraghṛṣṭena tenaiva kṛtaṃ cakṣuṣyamañjanam / bandhakam udumbarabhavaṃ rohiṇyāṃ gṛhya valayakaṃ kuryāt / tadvalayopari vinihitabhāṇḍasthitamodakaṃ kṣayaṃ naiti // āk_1,22.22 // aśvatthasya tu vandākaṃ rohiṇyāṃ vidhināharet // āk_1,22.23 // gṛhe sthite ca vandāke nityaiśvaryaṃ prajāyate / katakasya tu vandākaṃ rohiṇyāṃ vidhināharet // āk_1,22.24 // añjane netrayugale nidhiṃ paśyati niścitam / tadeva bandhayeddhaste sarvavaśyo bhaveddhruvam // āk_1,22.25 // udumbarasya vandākaṃ rohiṇyāṃ vidhināharet / haste baddhvā nihantyāśu jvaraṃ cāturthikaṃ priye // āk_1,22.26 // rohiṇyāṃ mātuluṅgasya bandhakaṃ tu samāharet / dhārayeddakṣiṇe karṇe jagadvaśyakaraṃ param // āk_1,22.27 // rohiṇyāṃ bilvavandākaṃ kare baddhvā jagatpriyaḥ / mṛgaśīrṣe śirīṣasya vandākaṃ samyagāhṛtam // āk_1,22.28 // haste baddhvā spṛśennārīṃ naraṃ vā vaśayeddhruvam / mṛgaśīrṣe tu vandākaṃ tintriṇīvṛkṣasambhavam // āk_1,22.29 // kṣīreṇa piṣṭvā prapibedadṛśyo jāyate naraḥ / taddadhnā yaḥ pibetprātaḥ sarvavyādhiharo bhavet // āk_1,22.30 // mahiṣītakrapiṣṭena tena sarvāṅgalepanam / kṛtvā vahnigato yastu vahninā ca na dahyate // āk_1,22.31 // tintriṇīkasya vandākaṃ gṛhe yasya pratiṣṭhitam / tasya corabhayaṃ nāsti kare dyūtajayo bhavet // āk_1,22.32 // udumbarasya vandākaṃ mṛgaśīrṣe samāharet / haste baddhvā spṛśennārīṃ sā nārī vaśagā bhavet // āk_1,22.33 // strīṇāṃ haste tu badhnīyādannamadhye vinikṣipet / jāyate cānnavṛddhistu nātra kāryā vicāraṇā // āk_1,22.34 // nyagrodhasya tu vandākaṃ mṛgaśīrṣe samāharet / badhnīyāddakṣiṇe haste janavaśyo bhaveddhruvam // āk_1,22.35 // ādāya māṭarūṣasya vandākaṃ samudāhṛtam / baddhvā haste janairdīvyan syāddyūteṣvaparājitaḥ // āk_1,22.36 // ārdrāyāṃ taumburaṃ grāhyaṃ vandākaṃ vidhinā haret / kṣīreṇa prapibedyastu tasya syāllohamoṭanam // āk_1,22.37 // ārdrārke vā puṣyaravau vandākaṃ tumburorharet / badhnīyāddakṣiṇe haste bāṇastambhaḥ prajāyate // āk_1,22.38 // punarvasorhṛtaṃ vaṃśavandākaṃ kṣīrapeṣitam / pītvā strīpuruṣau vandhyau prasuvāte sutānbahūn // āk_1,22.39 // naktamālasya vandākamāharecca punarvasau / kṣīreṇa piṣṭvā prapibed akhilāmayanāśanam // āk_1,22.40 // taccūrṇasya mātreṇa naśyanti graharākṣasāḥ / puṣye bandhūkavandākaṃ gṛhītvā taṃ nidhāpayet // āk_1,22.41 // kṣetramadhye ripostatra sasyanāśaśca jāyate / āśleṣāyāṃ karṇikāravandākaṃ samyagāhṛtam // āk_1,22.42 // baddhvā haste dṛḍhaṃ tena spṛśan vaśati tejanāt / madhūkasya ca vandākamāśleṣāyāṃ samāharet // āk_1,22.43 // bandhayeddakṣiṇe haste vyāghrādibhayanāśanam / maghāsu mucukundasya vandākaṃ vidhināhṛtam // āk_1,22.44 // nidhāpayeddhānyamadhye taddhānyaṃ tvakṣayaṃ bhavet / vibhītakasya vandākaṃ phalgunyoḥ pūrvayorhṛtam // āk_1,22.45 // sthāpayeddhānyamadhyena tadakṣayyaṃ kṣaṇādbhavet / phalgunyor anyayor haste'pyayameva vidhiḥ smṛtaḥ // āk_1,22.46 // śākavṛkṣasya vandākaṃ maghāyāṃ vidhināharet / dhānyasaṃcayakṛddvāre dhānyavṛddhiśca jāyate // āk_1,22.47 // mauñjīvṛkṣasya vandākaṃ maghārke vidhināharet / śirasā dhārayennityaṃ tasya śrīrvaśamāpnuyāt // āk_1,22.48 // palāśasya tu vandākaṃ hastarkṣe vidhināharet / kare śirasi badhnīyādvyāghrādigrahahṛdbhavet // āk_1,22.49 // tindukasya ca vandākaṃ citrāyāmāhṛtaṃ tathā / baddhvā haste samastānāṃ sadhvadho bhavati dviṣām // āk_1,22.50 // kuṭajasya tu vandākaṃ citrāyāṃ vidhināharet / badhnīyāddakṣiṇe haste durlabhaṃ cepsitaṃ labhet // āk_1,22.51 // svātyāṃ likucavandākaṃ gṛhītvā yatra vastuni / nidhāpayati tatsarvamakṣayaṃ nātra saṃśayaḥ // āk_1,22.52 // babbūlabandhakaṃ svātyāṃ badaryāstvanurādhake / badhnanyo dhārayeddhaste tatspṛṣṭā strī vaśā bhavet // āk_1,22.53 // āhṛtya dhātrīvandākaṃ viśākhāyāṃ yathāvidhi / śuktakārasya bhavane viruddhasya nidhāpayet // āk_1,22.54 // sarvaṃ madyamapeyaṃ syānmokṣastasminsamuddhṛte / anurādhāsu vidhinā aindrīvandākamāhṛtam // āk_1,22.55 // dhānyamadhye vinikṣiptaṃ dhānyamakṣayatāṃ nayet / jyeṣṭhāyām āmravandākaṃ hṛtvā veśyāgṛhe khanet // āk_1,22.56 // sā durbhagā bhavetsatyamuddhṛte mokṣa ucyate / mūle khadiravandākaṃ gṛhītvā vidhipūrvakam // āk_1,22.57 // baddhvā haste naraḥ kṣipraṃ durbhagaḥ subhago bhavet / tadeva piṣṭaṃ kṣīreṇa pītaṃ kuṣṭhādināśanam // āk_1,22.58 // mūlārke goṭṭikāyāśca vandākaṃ vidhināharet / dakṣiṇe bandhayeddhaste strīvaśyaṃ bhavati dhruvam // āk_1,22.59 // tadeva śirasā dhāryaṃ sarvasiddhirbhaved dhruvam / karavīrasya vandākaṃ pūrvāṣāḍhāsu sādhitam // āk_1,22.60 // dhārayecchirasā yuddhe sa bhavedaparājitaḥ / pūrvāṣāḍhāsu vandākaṃ badarīvṛkṣasambhavam // āk_1,22.61 // pibetkṣīreṇa yā vandhyā sā bahūṃśca sutāṃllabhet / kuravasya tu vandākaṃ pūrvāṣāḍhārkavārake // āk_1,22.62 // bandhayeddakṣiṇe haste hyadṛśyo jāyate naraḥ / uttarāṣāḍhanakṣatre grāhyaṃ mandārabandhakam // āk_1,22.63 // palāśabandhakaṃ vātha kare baddhvā vaśaṃkaram / śravaṇe citrakodbhūtaṃ vandākaṃ prāpyate na tu // āk_1,22.64 // kaṅkuṇītailaghṛṣṭena tāmrapatraṃ ca lepayet / puṭapākavidhānena tatsvarṇaṃ bhavati dhruvam // āk_1,22.65 // eraṇḍasya tu vandākaṃ śravaṇārke samāharet / bandhayeddakṣiṇe haste sadā dyūtajayo bhavet // āk_1,22.66 // dhaniṣṭhāyāṃ tu badarīvandākaṃ vidhināhṛtam / baddhvā kare spṛśedyaṃ yaṃ sa sa dāso bhaveddhruvam // āk_1,22.67 // hṛtaṃ punnāgavandākaṃ vāruṇeṣu yathāvidhi / kṣīreṇa piṣṭvā prapibanmahānāgabalo bhavet // āk_1,22.68 // naktamālasya vandākaṃ maghārke vidhināharet / vidhinā dhārayedbāhau piśācānāṃ ca darśanam // āk_1,22.69 // tintriṇīkasya vandākaṃ punnarkṣe vidhināharet / bandhayeddakṣiṇe haste nityaṃ dyūtajayo bhavet // āk_1,22.70 // punnarkṣe vaṃśavandākamadṛśyo jāyate kare / śirīṣasya tu vandākamuttare vidhināharet // āk_1,22.71 // kare śirasi badhnīyādvyāghrādigrahahṛdbhavet / maghāyāṃ sthāpayetkṣetre vandākaṃ madhukodbhavam // āk_1,22.72 // pakṣiṇāṃ mūṣikānāṃ ca jāyate tuṇḍabandhanam / palāśasya tu vandākaṃ hastarkṣe vidhināharet // āk_1,22.73 // liṅgalepaṃ prakurvīta vīryastambho bhaveddhruvam / kṣīreṇāloḍya vallīkaṃ kṣaudraṃ piṣṭvā niṣecayet // āk_1,22.74 // vaṅgaṃ tu saptadhā devi tadvaṅgaṃ rajataṃ bhavet / palāśasya tu vandākaṃ hastarkṣe vidhināharet // āk_1,22.75 // kṣīreṇa prapibedyastu hyadṛśyo jāyate naraḥ / tindukasya ca vandākaṃ citrāyāmāhṛtaṃ tathā // āk_1,22.76 // baddhvā haste samastānāmavadhyo bhavati dviṣām / harītakyāstu vandākaṃ pūrvabhādrapadāhṛtam // āk_1,22.77 // kṣīreṇa kalkitaṃ pītvā caredvararuceḥ samaḥ / uttarāsvarkavandākaṃ hṛtaṃ bhādrapadāsu tat // āk_1,22.78 // pralepādyaiḥ paraṃ hanyādviṣaṃ sthāvarajaṅgamam / revatyāṃ bodhivandākalatayā kṛtakautukā // āk_1,22.79 // vandhyāpi labhate garbhaṃ pītvā gopayasā ca tat / revatyāṃ vaṭavandākaṃ valmīkamadhugharṣitam // āk_1,22.80 // akṣidoṣeṣvatiśreṣṭhamakṣarāvaraṇādiṣu / revatyāṃ vaṭavandākaṃ gṛhītvā dhārayedbhuje // āk_1,22.81 // mahānāgabalopeto mahāgaṇaśca jāyate / samuddhṛtaṃ viśākhāyāṃ vandākaṃ rājavṛkṣakam // āk_1,22.82 // nivārayati gehasthaṃ vaiśvānarabhayaṃ gṛhe / rohiṇyāṃ vaṭavandākaṃ kaṭisthaṃ vīryavardhanam // āk_1,22.83 // aśvatthabhavavandākaṃ revatyāṃ garbhadaṃ smṛtam / viṣavṛkṣotthavandākaṃ pūrvāṣāḍhoddhṛtaṃ yadi // āk_1,22.84 // praliptaṃ tanute bhūtapiśācādiprabhāṣaṇam / cullikāntargataṃ kuryātsabhaktāṃ pānasantatim // āk_1,22.85 // dyūte jāmbavavandākaṃ revatyāṃ jayakārakam / kuryāt kuravavandākaṃ hastasthaṃ bāṇavāraṇam // āk_1,22.86 // madhūkavṛkṣavandākaṃ dhānyasthaṃ dhānyavṛddhidam / palāśataruvandākaṃ vākpradaṃ kṣīrasevitam // āk_1,22.87 // veśyāyāṃ nimbavandākaṃ gṛhāntarnihitaṃ yadi / vaśyaṃ karoti sāścaryam ā janmamaraṇāntikam // āk_1,22.88 // āk, 1, 23 śrībhairavī / śrutaṃ sarvaṃ mayā deva divyaṃ sarvarasāyanam / śaṃbho tava prasādena kṛpāṃbhodhe sureśvara // āk_1,23.1 // vijñāpayiṣyāmyaparaṃ sarvalokahitaṅkaram / vṛddhastrībālaṣaṇḍhānām anyeṣāṃ rogiṇāmapi // āk_1,23.2 // rasāyaneṣvaśaktānāṃ kathaṃ saukhyaṃ bhavetprabho / sarvānugrāhaka śrīman tadājñāpaya bhairava // āk_1,23.3 // śrutvā devyāḥ stutiparaṃ sarvalokahitapradam / śrutvā mandasmitaṃ devo jagādetthaṃ paraṃ vacaḥ // āk_1,23.4 // śrībhairavaḥ / sādhu sādhu mahābhāge lokānāṃ jananī yataḥ / tasmāllokahitaṃ pṛṣṭaṃ tadvakṣyāmyahamīśvari // āk_1,23.5 // rasādisaṃskāravidhiṃ sarvaroganibarhaṇam / yathākramaṃ pravakṣyāmi śrūyatāmavadhānataḥ // āk_1,23.6 // rasendro rasarājaśca rasaḥ sūtaśca pāradaḥ / śivabījaṃ śivo jaitro rasaloho mahārasaḥ // āk_1,23.7 // rasottamo mahātejāḥ sūtarāṭ capalo'mṛtaḥ / dhutturo lokanāthaśca prabhurindro bhavastathā // āk_1,23.8 // rudratejāḥ khecaraśca rasadhāturacintyajaḥ / amaro dehadaḥ skandaḥ skandeśo mṛtyunāśanaḥ // āk_1,23.9 // devo rasāyanaḥ śreṣṭho yaśodaḥ pāvanaḥ smṛtaḥ / proktā divyarasāścaiva trayastriṃśacca nāma ca // āk_1,23.10 // doṣayuktaḥ sūtarājo viṣameva varānane / doṣahīno rasaḥ sākṣādamṛtaṃ nātra saṃśayaḥ // āk_1,23.11 // tasmātpāradasaṃskāraṃ doṣaghnaṃ śṛṇu pārvati / rasācāryo bhiṣakśreṣṭho yatātmāghoramantravit // āk_1,23.12 // śubharkṣe śubhalagneṣu sumuhūrte suvāsare / pūrvoktavatsūtapūjāṃ kuryādādau śucisthale // āk_1,23.13 // śataṃ palānāṃ pañcāśatpañcaviṃśati vā punaḥ / daśa vā pañca vā devi naitasmādūnamiṣyate // āk_1,23.14 // lohaje vā śilotthe vā khalve sūtaṃ vinikṣipet / kalāṃśaṃ sūtarājasya cūrṇeṣṭakaniśārajaḥ // āk_1,23.15 // jambīrāmlena saṃmardya taptakhalve dinaṃ priye / kṣālayed uṣṇasauvīrair nāgadoṣo vinaśyati // āk_1,23.16 // aṅkolenendravāruṇyā vaṅgadoṣo vinaśyati / āragvadhena ca malaṃ citrake nāgadūṣaṇam // āk_1,23.17 // kṛṣṇadhūrtena cāñcalyaṃ triphalābhirviṣaṃ haret / giridoṣaṃ trikaṭukairasahyāgnistu gokṣuraiḥ // āk_1,23.18 // vaṅgādisaptadoṣāṇāṃ nāśārthaṃ saptavāsaram / tattaccūrṇaiḥ kalāṃśaiśca kumāryā rasasaṃyutaiḥ // āk_1,23.19 // mardayitvā rasaṃ paścātkṣālayeduṣṇakāṃjikaiḥ / pāradaḥ sakalairdoṣairmucyate saptakañcukaiḥ // āk_1,23.20 // vaidyakarmaṇi yojyaścedrasaḥ syātsarvarogahā / devadārumalayajajayāvāyasatuṇḍikā // āk_1,23.21 // kumārīmusalīvandhyākarkoṭīrasasaṃyutam / sūtaṃ dinaṃ mardayecca punaḥ pātanayantrake // āk_1,23.22 // pātayedyojayetsūtaṃ śuddhaṃ vaidyasya karmaṇi / dagdhaṃ pāṣāṇacūrṇaṃ ca niśākanyārasai rasam // āk_1,23.23 // mardayeddinamekaṃ ca pūrvayantre ca pātayet / evaṃ saṃskārasaṃśuddhaṃ yojayedvaidyakarmaṇi // āk_1,23.24 // daradaṃ yāmamātraṃ tu pāribhadradravaiḥ priye / athavā jambīrarasairmardayitvā tu pācayet // āk_1,23.25 // yantre pātanake devi doṣakañcukavarjitaḥ / punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam // āk_1,23.26 // taptakhalve dinaṃ kṛtvā vajramūṣāgataṃ rasam / pacedbhūdharayantre ca punaḥ saṃmardayecca tam // āk_1,23.27 // pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ / kṛtvaitaṃ daśavāraṃ taṃ pātyaṃ pātanayantrake // āk_1,23.28 // śuddhaḥ syātpārado devi yojyo yoge rasāyane / <ṣaṣṭhaḥ prakāraḥ> daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet // āk_1,23.29 // varājambīrakanyāgnidravairyāmaṃ vimardayet / pātayetpātanāyantre kuryādevaṃ tu saptadhā // āk_1,23.30 // sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye / śuddhaḥ syātpārado devi yojyaḥ pāradakarmaṇi // āk_1,23.31 // tilatailair māhiṣikair mūtrair madyāmlakena ca / gomāṃsair hiṅgulaṃ pācyaṃ lohapātre kramāgninā // āk_1,23.32 // saptāhaṃ lohadaṇḍena cālayettaddravaṃ muhuḥ / sārdraṃ mayūrapittena bhāvayedātape dinam // āk_1,23.33 // pātayetpātanāyantre daradaṃ kharavahninā / śuddho bhaveccaturyāmātpārado yogavāhakaḥ // āk_1,23.34 // śṛṇu devi pravakṣyāmi jāraṇārhaṃ biḍaṃ priye / cūrṇaṃ kṛtvā dagdhaśaṅkhaṃ gharme 'rkakṣīrabhāvitam // āk_1,23.35 // kuryāddinaṃ tato devi dhūmasāraṃ ca bhāvayet / dinaṃ jambīrakarasairātape cātitīvrake // āk_1,23.36 // caturyāmamajāmūtraiḥ ṣoḍaśāṃśaṃ suvarcalam / yathā sāndratvamāpnoti tāvatkvāthyaṃ varānane // āk_1,23.37 // naramūtre ṣoḍaśāṃśe kaṇṭakārīṃ samūlakām / yāvad ghanībhavet tāvat kvāthanīyā prayatnataḥ // āk_1,23.38 // tintriṇīkṣārakāsīsasarjakṣārāḥ śilājatu / jambīrasya rasaiḥ sarvaṃ caturyāmaṃ pṛthakpṛthak // āk_1,23.39 // jepālaṃ tattvacāhīnaṃ mūlakakṣārasaindhavam / guñjāṃ ca ṭaṅkaṇaṃ śigrudravairbhāvyaṃ pṛthakpṛthak // āk_1,23.40 // jambīrāṇāṃ dravairbhāvyaṃ śaṅkhādyaṃ tattrayodaśa / sarvaṃ samāṃśaṃ ca dinamekīkṛtya tu gālitam // āk_1,23.41 // rakṣayetsarvadā jñeyo nāmnā ca vaḍabānalaḥ / suvarṇādimalohānāṃ ratnānāṃ jāraṇe tathā // āk_1,23.42 // abhrādyuparasānāṃ ca yojanīyaṃ prayatnataḥ / śuddhasūtaṃ śuddhagandhaṃ mardayedgoghṛtaiḥ samam // āk_1,23.43 // piṇḍībhūtaṃ kumāryāśca dalagarbhe niveśayet / samyaksūtreṇa saṃveṣṭya tamayaskāntasaṃpuṭe // āk_1,23.44 // nirudhya taṃ mṛdupuṭe tridhā pācyaṃ punaḥ priye / ādāya dṛḍhamūṣāyāmandhayitvā dhametsudhīḥ // āk_1,23.45 // bhasmībhavetsūtarājo yojyo yoge rasāyane / chāyāśuṣkāṇi kurvīta śākapakvaphalāni ca // āk_1,23.46 // mardayedarkapayasā tena mūṣodaraṃ lipet / agraprasūtagojātajarāyoḥ śiṣitaṃ rajaḥ // āk_1,23.47 // mūṣāmadhye kṣipetpaścātsūtaṃ gandhaśca tadrajaḥ / kṣiptvā nirudhya ca dhamedbhasmībhavati pāradaḥ // āk_1,23.48 // vandhyā kārkoṭakī kākatuṇḍī ca kaṭutumbikā / kañcukī nalikā kākamācī vai kālamañjarī // āk_1,23.49 // kākajaṅghāstvimāḥ sarvāḥ piṣṭvā mūṣāntare kṣipet / pūrvoktavandhyāmukhyābhir aṣṭābhir mardayed rasam // āk_1,23.50 // tadrasaṃ liptamūṣāyāṃ kṣiptvā ruddhvā ca bhūdhare / pacedevaṃ cāṣṭavāramevaṃ mūṣāpralepanam // āk_1,23.51 // mardanaṃ dhamanaṃ kuryād bhūyo bhūyaḥ sureśvari / mṛto bhavati sūtendro yogyo roge rasāyane // āk_1,23.52 // niyāmakauṣadhairmardyaṃ caturyāmaṃ rasaṃ dṛḍham / dviguṇe gandhataile ca śanairmandāgninā pacet // āk_1,23.53 // yāvat khoṭatvamāpnoti tāvadevaṃ pacedrasam / tatkhoṭaṃ saṃpuṭe lauhe kṣiptvā rundhyāddṛḍhaṃ sudhīḥ // āk_1,23.54 // pathyājalairlohakiṭṭaṃ piṣṭvā sampuṭamālikhet / tasyordhvaṃ śrāvake kācaṃ kṛtvā nāgaṃ vinikṣipet // āk_1,23.55 // sa nāgo dravate yāvattāvadevaṃ dhametpriye / yāvanna yāti kāṭhinyaṃ tāvannaiva dhametsudhīḥ // āk_1,23.56 // punaḥ kaṭhinatāṃ prāpte dhametpūrvoktavanmuhuḥ / triyāmadhamanādevaṃ bhasmībhavati pāradaḥ // āk_1,23.57 // bhasmīkṛte mūlikābhirjāraṇārahito rasaḥ / dehe lohe na yojyaḥ syādyojyo bheṣajakarmaṇi // āk_1,23.58 // dviguṇe gandhataile ca śuddhaṃ sūtaṃ vimardayet / ekāhaṃ taṃ punarmardyaṃ sarpākṣībhṛṅgarāḍapi // āk_1,23.59 // viṣṇukrāntā tryahaṃ caiṣāṃ rasaiḥ ślakṣṇaṃ vimardayet / pacedyantre trisaṃghaṭṭe hyaṣṭavāramiti priye // āk_1,23.60 // kuryādbhasmati sūtendro rogasaṃghātanāśanaḥ / <ṣaṣṭhaḥ prakāraḥ> śvetāṅkolasya mūlottharasairmardyastryahaṃ rasaḥ // āk_1,23.61 // mūṣāyāṃ nikṣiped ruddhvā pacedbhūdharayantrake / pārado bhasmatāṃ yāti sarvarogaharaḥ paraḥ // āk_1,23.62 // viṣṇukrāntāṃ vedikāṃ ca kāñjikena vimardayet / tatkalkena raso mardyaḥ saptadhā mūrchitotthitaḥ // āk_1,23.63 // taṃ rasaṃ śrāvake kṣiptvā siñcayettadrasairmuhuḥ / dīpāgninā dinaṃ pacyādbhasma syāllavaṇākṛtiḥ // āk_1,23.64 // kākoduṃbarikākṣīrair bhāvayet somarāmaṭham / punaḥ punaḥ saptadhaivaṃ śoṣayenmardayet sudhīḥ // āk_1,23.65 // kākodumbarapañcāṅgaṃ ṣoḍaśāṃśe jale kṣipet / yathaikāṃśo'vaśiṣṭaḥ syāttena taddhiṅgu mardayet // āk_1,23.66 // tadgolake rasaṃ kṣiptvā mūṣāyāṃ taṃ ca rodhayet / bhūdhare ca puṭedevamaṣṭavāraṃ punaḥ punaḥ // āk_1,23.67 // puṭe puṭe ca taddhiṅgu dadyātsūto mṛto bhavet / urubūkasya bījāni tathāpāmārgajāni ca // āk_1,23.68 // pūrṇayet tacca mūṣāyāṃ kṣiptvā sūtaṃ tataḥ kṣipet / tadūrdhvaṃ pūrvacūrṇaṃ ca samyaṅmūṣāṃ nirodhayet // āk_1,23.69 // pacellaghupuṭairevaṃ caturbhirbhasmatāṃ vrajet / kuḍuhuñcyāḥ kandamadhye kāntāstanyapariplute // āk_1,23.70 // rasaṃ kṣiptvā mukhaṃ ruddhvā tanmajjakalkataḥ sudhīḥ / taṃ gomayaiḥ samālipya svedayedgomayāgninā // āk_1,23.71 // evaṃ kṛte saptavāraṃ raso bhasmatvam āpnuyāt / aṅkolasya śiphānīraiḥ sūtaṃ gandhaṃ samaṃ samam // āk_1,23.72 // dinamekaṃ mardayecca mūṣāgarbhaṃ nirodhayet / puṭedbhūdharayantre ca dinānte bhasma jāyate // āk_1,23.73 // sūtaṃ dhānyābhrakaṃ tulyaṃ mārakauṣadhijai rasaiḥ / mardayed dinamekaṃ tu tatkalkairvastralepanam // āk_1,23.74 // tadvastraṃ vartikāṃ kṛtvā dhṛtvā daṃśena dīpayet / taddrutiṃ patitāṃ kāṃsye kṛṣṇavarṇaṃ ca tadbhavet // āk_1,23.75 // tatpunarmārakairmardyaṃ pātanāyantrake pacet / mṛto bhaveddinaikena tadbhasmākhilarogahṛt // āk_1,23.76 // kāladhuttūratailena mardanīyaśca pāradaḥ / tato niyāmakairmardyāddinaikaṃ kūrmayantrake // āk_1,23.77 // pācayedbhasmatāṃ yāti śubhraḥ syātsarvarogahā / śuddhasūtād ardhabhāgaṃ śuddhaṃ gandhaṃ vimardayet // āk_1,23.78 // mārakauṣadhajair drāvair dinaṃ mūṣāgataṃ pacet / yantre bhūdharasaṃjñe ca dinenaikena bhasmati // āk_1,23.79 // sūtamabhraṃ vaṭakṣīraistriyāmaṃ mardayetpriye / mūṣāgarbhe vinikṣipya karīṣāgnau dinaṃ pacet // āk_1,23.80 // bhasmībhavati sūtendraḥ śubhraḥ sarvārtināśanaḥ / <ṣoḍaśaḥ prakāraḥ> mukhīkṛte vāsite ca pārade samakāñcanam // āk_1,23.81 // jārayet pūrvayogena tato gandhaṃ samaṃ kṣipet / divyauṣadhidravairmardyaṃ dinaṃ mūṣādhṛtaṃ rasam // āk_1,23.82 // divānaktaṃ karīṣāgnau pacedvā tuṣavahninā / svedayettaṃ samuddhṛtya bhūyo divyauṣadhodbhavaiḥ // āk_1,23.83 // bījaiḥ samāṃśaiḥ saṃmardyaṃ caturyāmaṃ sureśvari / vajramūṣāgataṃ dhāmyaṃ bhasmībhavati pāradaḥ // āk_1,23.84 // tadbhasma divyaṃ yuñjīta sadā roge rasāyane / svajīrṇe pārade svarṇaṃ samamamlena mardayet // āk_1,23.85 // piṣṭībhūtaṃ kāñjikena prakṣālyādāya tāṃ punaḥ / piṣṭyardhaṃ śuddhagandhaṃ ca tadardhaṃ ṭaṅkaṇaṃ kṣipet // āk_1,23.86 // sarvatulyāṃ niśāṃ nārīpuṣparaktadravairdinam / mardayettāṃ dinānte ca kuryāttadgolakaṃ tataḥ // āk_1,23.87 // paced gaḍḍukayantre ca dinaṃ mandāgninā sudhīḥ / samādāya vicūrṇyaiva dattvā tatsamagandhakam // āk_1,23.88 // garbhayantre tryahaṃ pācyaṃ laghunā tattuṣāgninā / raso bhasma bhaveddevi nirutthaḥ syādrasāyanam // āk_1,23.89 // karṣatrayaṃ śuddhasūtaṃ karṣaṃ tāmrarajaḥ priye / amlaiḥ saṃmardayedgāḍhaṃ dinaṃ khalve tato bhavet // āk_1,23.90 // piṣṭistāṃ kṣālayettoyaistata ādāya nirmalam / mākṣīkasatvaṃ tatsarvaṃ cakramardacchadadravaiḥ // āk_1,23.91 // tridinaṃ mardayedgāḍhaṃ tāṃ piṣṭiṃ garbhayantrake / tuṣāgninā paceddevi tridinaṃ vā divāniśam // āk_1,23.92 // karīṣāgnau bhavetsūtabhasma rogajarāpaham / sūtaṃ svarṇaṃ vyomasatvaṃ samaṃ svarṇasamaṃ biḍam // āk_1,23.93 // rambhādaṇḍadravaiḥ sarvaṃ tat khalve mardayeddinam / tato divyauṣadhodbhūtairbījaistulyaṃ dinadvayam // āk_1,23.94 // saha saṃmardayed rambhātoyais tad garbhayantrake / pūrvakrameṇa vipacedrasabhasma bhavecchubham // āk_1,23.95 // jarāmaraṇarogaghnaṃ sarvasiddhipradāyakam / rasendraṃ vimalāsatvaṃ tulyaṃ mardya dinatrayam // āk_1,23.96 // sinduvārachadarasaiḥ piṣṭiḥ syāttāṃ vinikṣipet / kācakūpyantare kūpīṃ saptamṛtkarpaṭairlipet // āk_1,23.97 // śoṣayedvālukāyantre dinaṃ mandāgninā pacet / rasabhasma bhaveddivyaṃ rugjarāmaraṇāpaham // āk_1,23.98 // karṣadvayaṃ rasendraṃ ca tadardhaṃ śuddhagandhakam / mākṣīkasatvaṃ gandhāṃśaṃ tatsarvaṃ mardayeddinam // āk_1,23.99 // nirguṇḍīpatrasāraiśca taṃ golaṃ nikṣipetpriye / mūṣāmadhye tato mūṣāvaktraṃ ruddhvā vinikṣipet // āk_1,23.100 // tāṃ mūṣāṃ gaḍḍukāyantre pacenmandāgninā dinam / rasabhasma bhaveddivyaṃ sindūrāruṇasannibham // āk_1,23.101 // jarāmaraṇarogaghnaṃ sarvasiddhipradaṃ śubham / pakvamūṣodare tulyagandhakāntaritaṃ rasam // āk_1,23.102 // tayoścaturguṇaṃ dattvā kākamācīrasaṃ punaḥ / ācchādya gaḍḍukāyantre tāṃ nidhāya pacetkramāt // āk_1,23.103 // mṛdumadhyamacaṇḍākhyavahnau yāmacatuṣṭayam / tataśca sarvarogaghnaṃ rasabhasma bhavecchubham // āk_1,23.104 // snuhīkṣīrairdinaṃ sūtaṃ mardayet tadabhāvataḥ / amlavallyā rasair eva taṃ rasaṃ gandhakaiḥ samam // āk_1,23.105 // garbhayantre vinikṣipya pūrvavad vipacedbudhaḥ / mṛto bhavedrasaḥ so'yaṃ sarvarogaharo bhavet // āk_1,23.106 // guñjāphalaṃ rasasamaṃ madhuṭaṅkaṇayāvakaiḥ / bhṛṅgapatrarasairyuktaṃ dinam ekaṃ vimardayet // āk_1,23.107 // chāditaṃ vajramūṣāyāṃ dhamayenmṛduvahninā / ayaṃ rasāyano vṛṣyo rasaḥ syācchaśisannibhaḥ // āk_1,23.108 // samaṃ gandharasaṃ śuddhaṃ kīṭamāriṇikādravaiḥ / ajamāryahimāryorvā śvetāṅkolarasena vā // āk_1,23.109 // mardayettridinaṃ kṣiptvā mṛṇmaye saṃpuṭe tataḥ / dinamekaṃ karīṣāgnau tuṣāgnau vā dinatrayam // āk_1,23.110 // pacettataḥ sūtabhasma jāyate rugjarāpaham / <ṣaḍviṃśaḥ prakāraḥ> tāmrābhrapātanāyogācchodhitaṃ pāradaṃ priye // āk_1,23.111 // vajrabhasma samaṃ haṃsapādīdrāvairvimardayet / divyauṣadhibhavair bījair vajramūṣāntaraṃ lipet // āk_1,23.112 // tasminpūrvarasaṃ kṣiptvā ruddhvātha tridinaṃ pacet / tuṣāgninā tata uddhṛtya tattulyaṃ drutapāradam // āk_1,23.113 // haṃsapādīrasaiḥ sarvaṃ mardayettridinaṃ tataḥ / pūrvavattaṃ pacetso'yaṃ raso bhasmati niścayaḥ // āk_1,23.114 // jarāmaraṇarogaghnaḥ sarvasiddhipradaḥ śubhaḥ / vāsitaṃ pāradaṃ karṣamaṣṭaguñjaṃ suvarṇakam // āk_1,23.115 // mṛtavajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ / taptakhalve vajramūṣāgataṃ kṛtvā nirodhayet // āk_1,23.116 // paced bhūdharayantre ca punarādāya taṃ rasam / haṃsapādīdravairmardyaṃ taptakhalve dinatrayam // āk_1,23.117 // pūrvavad bhūdhare yantre pacettaṃ ca punaḥ punaḥ / evaṃ śatapuṭaṃ kṛtvā bhasma syādraktavarṇakam // āk_1,23.118 // jarāmaraṇadāridryanāśanaṃ bhavanāśanam / yugāṃśaḥ śuddhasūtaḥ syādekāṃśaṃ tāmracūrṇakam // āk_1,23.119 // amle dinaṃ mardayettaṃ prakṣālyādāya piṣṭikām / tāpyasatvaṃ piṣṭisamaṃ cakramardadaladravaiḥ // āk_1,23.120 // mardayet tridinaṃ sarvaṃ golakaṃ garbhayantrake / nikṣipya tridinaṃ pācyaṃ tuṣāgnau vā sureśvari // āk_1,23.121 // divārātraṃ karīṣāgnau pacedbhasma bhavedrasaḥ / mukhīkṛtarasaṃ cābhrasatvaṃ svarṇaṃ trayaṃ samam // āk_1,23.122 // raṃbhādraveṇa saṃmardyaṃ dinaṃ sarvasamaṃ biḍam / tato divyauṣadhīnāṃ ca bījairmardyaṃ dinatrayam // āk_1,23.123 // garbhayantre pacetpaścātkarīṣāgnau mṛto bhavet / khajīrṇasūtaṃ vimalāṃ samaṃ nirguṇḍikārasaiḥ // āk_1,23.124 // mardayitvā tryahaṃ kācakūpikāyāṃ vinikṣipet / sikatāyantrake pacyāccaturyāmena bhasmitaḥ // āk_1,23.125 // tāpyasatvaṃ samaṃ gandhaṃ dvābhyāṃ tulyaṃ ca jāritam / sūtaṃ nirguṇḍikāṃ mardya dinaṃ tadgolakaṃ punaḥ // āk_1,23.126 // vajramūṣāndhitaṃ kṛtvā dhamedvā gaḍḍuyantrake / pacettadraktavarṇaṃ syātsa rasaḥ sarvarogahā // āk_1,23.127 // akṣayitvaṃ nirutthatvaṃ nirlepatvaṃ subhasmatā / mārakatvaṃ ca lohānāṃ lakṣayed rasabhasmataḥ // āk_1,23.128 // <1. gandhapiṣṭī; prathamaḥ prakāraḥ> saṃcūrṇya śodhitaṃ gandhaṃ pūrvapatrarasena ca / saptadhā bhāvayed gharme strīṇāṃ ca rajasā tathā // āk_1,23.129 // tathā mānavapittena lolayedgandhakaṃ punaḥ / palamekaṃ śuddharasaṃ karpare cātape nyaset // āk_1,23.130 // tadūrdhvaṃ lolitaṃ gandhaṃ vinyasyāṅguṣṭhamarditam / kuryātsūto bhavetpiṣṭiḥ sarvakarmasu siddhidaḥ // āk_1,23.131 // gandhakaṃ śodhitaṃ devi tilaparṇīrasena ca / saptadhā mardayecchoṣyaṃ chāyāyāṃ bhāvayet kramāt // āk_1,23.132 // mūṣāyāṃ pāradaṃ śuddhaṃ palamātraṃ vinikṣipet / suvarṇaniṣkagulikāṃ mūṣāyāṃ nikṣipettataḥ // āk_1,23.133 // tatra nārīrajomūtramalamātraṃ vinikṣipet / vālukāyantramadhye ca tāṃ mūṣāṃ sthāpayecchive // āk_1,23.134 // alpamalpaṃ pūrvagandhaṃ vāraṃ vāraṃ vinikṣipet / mṛdvagninā pacedyāvatkarṣagandhaṃ ca jīryate // āk_1,23.135 // avatārya svāṅgaśītamāharetsvarṇagolakam / svarṇapiṣṭirbhaveddivyā sarvavāñchitadāyinī // āk_1,23.136 // bhāvayenmarkaṭītoyaiḥ śatadhā śuddhagandhakam / chāyāyāṃ śuddhasūtaṃ ca gharme mṛtkarpare kṣipet // āk_1,23.137 // kiṃcit kiṃcit pūrvagandhaṃ nikṣipenmarkaṭīrasam / jīrṇe gandhe dravaṃ deyaṃ muhur gandhaṃ muhurdravam // āk_1,23.138 // yāvatpādāṃśakaṃ jīrṇaṃ gandhaṃ ca piṣṭikā bhavet / divyā sā sarvakarmārhā devānāmapi durlabhā // āk_1,23.139 // śuddhagandhaṃ cūrṇayitvā trivāraṃ kāñjikena ca / jambīrāmlaistrivāraṃ ca haṃsapādīrasena ca // āk_1,23.140 // saptadhā kṣālayedevaṃ karpūraṃ bhāvayetpṛthak / śvetādrikarṇikātoyair ātape ca trivārakam // āk_1,23.141 // dviguñjamātraṃ karpūraṃ yantrāntaḥ parilepayet / tatra gandhaṃ sārdhaniṣkaṃ bhāvitaṃ cūrṇitaṃ kṣipet // āk_1,23.142 // tadūrdhvaṃ ca palaṃ sūtaṃ nikṣipettasya pṛṣṭhataḥ / pūrvamātraṃ ca karpūraṃ tadūrdhvaṃ sārdhaniṣkakam // āk_1,23.143 // gandhakaṃ ca punaḥ kṣiptvā tato gomūtrakena ca / śvetādrikarṇikāmūlaṃ piṣṭvā tatkalkakena ca // āk_1,23.144 // ācchādya taccharāveṇa rodhayetpācayetkramāt / jālikāyantramadhye ca divyaṃ paścāttamuddharet // āk_1,23.145 // evaṃ kuryāttrivāraṃ ca gandhapiṣṭir bhaved dhruvam / snehalipte khalvamadhye śuddhasūtaṃ palaṃ nyaset // āk_1,23.146 // karṣaṃ ca śodhitaṃ gandhaṃ devadālīdravaṃ kṣipet / karāṅgulyā khare gharme mardayet piṣṭikā bhavet // āk_1,23.147 // <ṣaṣṭhaḥ prakāraḥ> tāmrakhalve palaṃ sūtaṃ karṣārdhaṃ gandhakaṃ kṣipet / mṛdvagninā pacedyāmaṃ karāṅguṣṭhena cālayet // āk_1,23.148 // gandhapiṣṭirbhaveddivyā sarvakarmakarī śubhā / piṣṭīnāṃ stambhanaṃ vakṣye tiktakośātakībhavam // āk_1,23.149 // bījaṃ caṇḍālinīkandaṃ tulyaṃ kāntāstanodbhavaiḥ / kṣīraiḥ piṣṭvā ca tāṃ piṣṭīṃ lepayedaṅgulaṃ dṛḍham // āk_1,23.150 // vandhyākande'thavā kṣīrakande vā sūraṇodbhave / kande vā vajrakande vā kande vā kuḍuhuñcije // āk_1,23.151 // tāṃ piṣṭiṃ nikṣipettattanmajjayā rodhayenmukham / tatkandaṃ ca mṛdā liptvā puṭedbhūdharayantrake // āk_1,23.152 // divānaktaṃ karīṣāgnāvūrdhvādhaḥ parivartanam / yathā kandaṃ tu na dahettathā pākakramaḥ smṛtaḥ // āk_1,23.153 // atha piṣṭiṃ samānīyād bhavetsā stambhitā priye / piṣṭīnāṃ stambhitānāṃ ca jāraṇā vakṣyate śive // āk_1,23.154 // stanayantre lohakṛte gandhakaṃ piṣṭitulyakam / kṣipedūrdhvaṃ ca deveśi stambhitāṃ gandhapiṣṭikām // āk_1,23.155 // tadūrdhvaṃ piṣṭitulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet / nirudhya bhūdhare yantre pācayejjārayetkramāt // āk_1,23.156 // gandhaṃ punaḥpunardeyamevaṃ śataguṇaṃ priye / jīrṇe śataguṇe gandhe yantrātpiṣṭiṃ samāharet // āk_1,23.157 // sarvāsāṃ gandhapiṣṭīnāṃ jāraṇaṃ syācca rañjanam / jāritānāṃ ca piṣṭīnāṃ pravakṣye māraṇakramam // āk_1,23.158 // taptakhalve vinikṣipya jāritāṃ gandhapiṣṭikām / divyauṣadhirasaiḥ piṣṭvā dinaṃ kuryācca golakam // āk_1,23.159 // divyauṣadhīnāṃ bījāni piṣṭvā divyauṣadhodbhavaiḥ / svarasair vajramūṣāntar lepayetpūrvagolakam // āk_1,23.160 // kṣiptvā nirudhya mūṣāsyaṃ pacedbhūdharayantrake / pravartayaṃścordhvamadho dinamekaṃ punaḥ priye // āk_1,23.161 // samāhṛtya yathāpūrvaṃ pūrvatoyaiśca mardayet / puṭayetpūrvavaddevi daśavāramiti kramāt // āk_1,23.162 // asaṃśayaṃ gandhapiṣṭirmriyate sarvakāryakṛt / gandhapiṣṭikramāj jātarasabhasmāni bhairavi // āk_1,23.163 // sarvakarmasu mukhyāni viśeṣādvādakarmaṇi / vakṣyāmi rasabandhāni śṛṇu bhairavi samprati // āk_1,23.164 // śodhitaṃ pāradaṃ khalve daśaniṣkaṃ vinikṣipet / niṣkaikaṃ śuddhagandhaṃ ca svalpaṃ svalpaṃ vinikṣipet // āk_1,23.165 // kuṭṭayenmardayed grāvṇā piṣṭiḥ syādyāmamātrake / kṣīrakande'thavā vandhyākande vā kuḍuhuñcije // āk_1,23.166 // kande vā nikṣipetpakve śubhe gandhakapiṣṭikām / niṣkārdhaṃ bhasma vaikrāntamūrdhvādho nikṣipetsudhīḥ // āk_1,23.167 // tatkandamajjayā vaktraṃ nirudhya ca mṛdā bahiḥ / limpedaṅgulimātreṇa śoṣayitvātha sarvataḥ // āk_1,23.168 // aṣṭavāraṃ pacedyantre bhūdhare kaukkuṭe puṭe / karīṣāgnau punaḥ kuryādūrdhvabhāgamadhaḥ priye // āk_1,23.169 // adhobhāgaṃ tathordhvaṃ ca bhūyo bhūyaḥ pravartanam / evamekadinaṃ paścātpacedyugakarīṣakaiḥ // āk_1,23.170 // pakvadāḍimabījābho baddho bhavati pāradaḥ / vaikrāntabaddhanāmā syāccūrṇito yogavāhakaḥ // āk_1,23.171 // pūrvoktāṃ gandhapiṣṭīṃ tāṃ vastre baddhvātha saṃpuṭe / lohaje poṭṭalīṃ sthāpyacordhvādhaḥ samagandhakam // āk_1,23.172 // nirudhya saṃpuṭaṃ samyak pacet bhūdharayantrake / yathā jīrṇo bhavedgandho bhūyo bhūyastathāpi ca // āk_1,23.173 // eva ṣaḍguṇagandhastu jāraṇīyo maheśvari / evaṃ gandhakabaddho'yaṃ rasaḥ sarvāmayāpahaḥ // āk_1,23.174 // ṣoḍaśāṅguladīrghā ca jambīraphalavistṛtā / pakvamūṣā dṛḍhatarā vālukāyantramadhyataḥ // āk_1,23.175 // tribhāgamagnāṃ kurvīta bahiḥ pādāṃśasaṃsthitām / tasyāṃ kṣipedgandhasūtaṃ palamekaṃ sureśvari // āk_1,23.176 // sūtād athordhvabhāge tu dvipalaṃ śuddhagandhakam / nikṣipettanmukhaṃ samyagrodhayenmandavahninā // āk_1,23.177 // pacennirdhūmatā yāvattāvaddhūme gate punaḥ / kākamācīdravaiḥ pūryā taddrave jīrṇatāṃ gate // āk_1,23.178 // rasena nāgavallyāśca pūraṇīyā punaḥ priye / unmattakarasaiḥ pūryā śanairmandāgninā pacet // āk_1,23.179 // gandhakaṃ jīryate yāvatkākamācyādikadravaiḥ / dhattūrāntaiḥ pacedevaṃ baddho bhavati pāradaḥ // āk_1,23.180 // nāmnā gandhakabaddho'yaṃ sarvayogeṣu yojayet / pūrvavadgandhapiṣṭiṃ ca vidhāyādau vicakṣaṇaḥ // āk_1,23.181 // saptārdhaniṣkasūtaḥ syādadhyardhaṃ śuddhahāṭakam / yāmamamlena saṃmardyaṃ khyāto'yaṃ hemapiṣṭikā // āk_1,23.182 // gandhapiṣṭiṃ hemapiṣṭyā samayāveṣṭya bāhyataḥ / stanākāre lohamaye saṃpuṭe vastrabandhitām // āk_1,23.183 // kṛtvā tāṃ piṣṭikāṃ kṣiptvā piṣṭyūrdhvādhaśca gandhakam / sarvatulyaṃ kṣipet sandhiṃ ruddhvāmlalavaṇaiḥ sudhīḥ // āk_1,23.184 // pacedbhūdharayantre ca jīrṇe jīrṇe punaḥ punaḥ / ṣaḍguṇaṃ gandhakaṃ dadyāttato vastraṃ śanairharet // āk_1,23.185 // samāṃśaṃ gandhakaṃ bhūyo bhūyo jāryaṃ śanaiḥ śanaiḥ / niḥśeṣaṃ gandhakaṃ naiva kuryāccetpāradacyutiḥ // āk_1,23.186 // evaṃ śataguṇe jīrṇe gandhapiṣṭiṃ samāharet / tatsamāṃśasuvarṇasya saṃpuṭe piṣṭikāṃ kṣipet // āk_1,23.187 // kācaṃ kanyādravaiḥ piṣṭvā lepayedbāhyato'ṅgulam / tataṣṭaṅkaṇakairliptvā paścānmṛllavaṇaiḥ kramāt // āk_1,23.188 // ekaikaṃ lepanaṃ kāryaṃ veṣṭyamaṅgulamānakam / pratilepaṃ śoṣayecca koṣṭhīyantragataṃ dhamet // āk_1,23.189 // vaṅkanālena tīvreṇa vahninā praharaṃ bhavet / udayādityasaṅkāśaṃ khoṭaṃ divyarasāyanam // āk_1,23.190 // gandhahāṭakabandho'yaṃ jarāvyādhidaridrahā / athavā gandhapiṣṭiṃ tāṃ vastre baddhvātha gandhakam // āk_1,23.191 // tulyaṃ dattvā nirudhyātha saṃpuṭe lohaje dṛḍham / puṭettadbhūdhare tāvadyāvajjīryati gandhakam // āk_1,23.192 // evaṃ punaḥ punardeyaṃ yāvadgandhaṃ tu ṣaḍguṇam / ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogajit // āk_1,23.193 // <ṣaṣṭhaḥ prakāraḥ mūlikābandhaḥ> kārkoṭīmūlajairdrāvaiḥ pāradaṃ mardayeddinam / markaṭīmūlaje piṇḍe kṣipettaṃ marditaṃ rasam // āk_1,23.194 // taṃ piṇḍaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā pacet / jāyate khoṭabaddho'yaṃ sarvakāryakaraḥ śubhaḥ // āk_1,23.195 // arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ pralepayet / tanmadhye rañjitaṃ sūtaṃ kṣiptvā baddhvātha rodhayet // āk_1,23.196 // mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe / pacedgajapuṭe paścātpārado bandhamāpnuyāt // āk_1,23.197 // jalakumbhīrasaiḥ sūtaṃ mardayeddivasatrayam / jalakumbhīdalairmūṣāṃ kṛtvā tatra kṣipedrasam // āk_1,23.198 // ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkaṃ puṭellaghu / chagaṇairekavṛddhyā tu triṃśadvāraṃ puṭaiḥ pacet // āk_1,23.199 // tato gajapuṭe deyaṃ samyagbaddho bhavedrasaḥ / ekavīrādravairmardyaṃ dinaṃ śuddhaṃ tu sūtakam // āk_1,23.200 // ekavīrākandakalkairvajramūṣāṃ pralepayet / tasyāṃ pūrvarasaṃ kṣiptvā dhmāte baddho bhavedrasaḥ // āk_1,23.201 // āraktakṣīrakandotthadravaiḥ strīstanyasaṃyutaiḥ / tridinaṃ pāradaṃ mardyaṃ vajrakandadravaistryaham // āk_1,23.202 // kṣīrakandasya kalkena vajramūṣāṃ pralepayet / tatra pūrvarasaṃ baddhvā dhmāte baddho bhavedrasaḥ // āk_1,23.203 // arkamūlaphalaṃ piṣṭvā mūṣāṃ tena pralepayet / tanmadhye nikṣipenmūṣāṃ puṅkhāmūlavinirmitām // āk_1,23.204 // tanmadhye sūtakaṃ kṣiptvā puṅkhāmūlasamudbhavaiḥ / pūrayitvā rasairmūṣāṃ nirundhyāt tanmukhaṃ dṛḍham // āk_1,23.205 // evamandhīkṛtāṃ mūṣāṃ kṣipetsampuṭamadhyataḥ / tatastaṃ lepayedyatnāllavaṇena mṛdā tathā // āk_1,23.206 // tato'sau puṭayogena sūto bandhamavāpnuyāt / rājikādvayamātreṇa citrakadravasaindhavaiḥ // āk_1,23.207 // cūrṇito bhakṣitaḥ prātaḥ sarvarogavināśakaḥ / kapitthasya śiphānīrairyāmaṃ sūtaṃ vimardayet // āk_1,23.208 // anyasyām andhamūṣāyāṃ sūtamūṣāṃ nirodhayet / tathā dhamettato mūṣāṃ yathā sindūravad bhavet // āk_1,23.209 // evaṃ kṛte rasendro'sau badhyate nātra saṃśayaḥ / mūlikābandhanaṃ hyetadrasendrasya prakīrtitam // āk_1,23.210 // ityete māritāḥ sūtā mūrchitā bandhamāgatāḥ / pratyekaṃ yojitāstatra prayogairyogavāhinaḥ // āk_1,23.211 // atha śuddhasya sūtasya mūrcchanāvidhirucyate / meghanādavacāhiṅgulaśunair mardayedrasam // āk_1,23.212 // dinaṃ piṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ / pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā // āk_1,23.213 // ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa bandhayet / ūrdhvādho gandhakaṃ tulyaṃ dattvā somānale pacet // āk_1,23.214 // jīrṇe gandhaṃ punardeyaṃ ṣaḍbhirvāraiḥ samaṃ samam / ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet // āk_1,23.215 // gandhakaṃ dhūmasāraṃ ca śuddhaṃ sūtaṃ samaṃ samam / yāmaikaṃ cūrṇayetkhalve kācakupyāṃ niveśayet // āk_1,23.216 // ruddhvā dvādaśayāmāntaṃ vālukāyantrake pacet / sphoṭayet svāṃgaśītaṃ tamūrdhvasthaṃ gandhakaṃ tyajet // āk_1,23.217 // adhaḥsthaṃ rasam ādāya sarvayogeṣu yojayet / śuddhasūtaṃ tathā gandhaṃ sūtārdhaṃ saindhave kṣipet // āk_1,23.218 // dravaiḥ sitajayantyāśca mardayeddivasatrayam / kṛtvā golaṃ tu saṃśoṣya mūṣāyāṃ taṃ nirodhayet // āk_1,23.219 // śoṣayitvā dhamet kiṃcit sutapte'tha jale kṣipet / tasmādrasaṃ samuddhṛtya trikandarasabhāvitam // āk_1,23.220 // yojayet sarvarogeṣu dhamedvā bhūdhare pacet / rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam // āk_1,23.221 // kṛtvā tadbandhayedvastre ḍolāyantragataṃ pacet / gomūtre tadgataṃ yāmaṃ naramūtrairdinatrayam // āk_1,23.222 // śoṣayettatpunarvastrairbaddhvā veṣṭyaṃ mṛdā dṛḍham / śuṣkaṃ nirudhya mūṣāyāṃ pacedatha tuṣāgninā // āk_1,23.223 // ūrdhvabhāgamadhaḥ kṛtvā tvadhobhāgamathordhvagam / ityādiparivartena svedayeddivasatrayam // āk_1,23.224 // paścāduddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham / sadyojātasya bālasya viṣṭhāṃ pālāśabījakam // āk_1,23.225 // caṇḍālīrudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam / jayantyā mardayed drāvairdinamekaṃ tu golakam // āk_1,23.226 // piṣṭayā sahadevyātha lepayettāmrasampuṭam / tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu // āk_1,23.227 // vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ / citrakaiḥ sahadevyā ca gandhakaṃ lepayedbahiḥ // āk_1,23.228 // sampuṭaṃ bandhayedvastre mṛdā lepyaṃ ca śoṣayet / taṃ ruddhvā cānyamūṣāyāṃ dhmāte sampuṭamāharet // āk_1,23.229 // sūkṣmacūrṇaṃ haredrogānyogavāho mahārasaḥ / sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // āk_1,23.230 // dhuttūrakadravairmardyaṃ dinaṃ gandhāṃśasūtakam / andhamūṣāgataṃ svedyaṃ bhūdhare mūrchito dināt // āk_1,23.231 // <ṣaṣṭhaḥ prakāraḥ> kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛṇmayīṃ dṛḍhām / mūṣāgarbhe vilipyātha mūlair vartulapattrajaiḥ // āk_1,23.232 // tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ / ruddhvā tāṃ vālukāyantre cullyāṃ dīpāgninā pacet // āk_1,23.233 // saptāhānte samuddhṛtya yojayettaṃ jarāpaham / kuraṇḍakarasaiḥ sāndramātape mardayedrasam // āk_1,23.234 // latākarañjapatrotthaiḥ pādāṃguṣṭhena mardayet / dinaikaṃ mūrchitaṃ samyak sarvayogeṣu yojayet // āk_1,23.235 // kāsīsaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet / kāsīsasyāpyabhāve tu dātavyā phullatūrikā // āk_1,23.236 // stokaṃ stokaṃ kṣipetkhalve trayamekatra mūrchayet / pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit // āk_1,23.237 // sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet / ūrdhvalagnaṃ tataḥ śubhraṃ mūrchitaṃ cāharecchubham // āk_1,23.238 // atha śuddhasya sūtasya mūrchitasyāparo vidhiḥ / sūtatulyaṃ mṛtaṃ svarṇaṃ dvābhyāṃ tulyaṃ ca gandhakam // āk_1,23.239 // ravikṣīrairdinaṃ mardyamandhayedbhūdhare puṭe / dinaikena bhavetsiddho raso hairaṇyagarbhakaḥ // āk_1,23.240 // śubhraḥ śoṇo'thavā kṛṣṇavarṇo gurutaro rasaḥ / punarutthānavānyastu mūrchitaḥ sa udāhṛtaḥ // āk_1,23.241 // śrībhairavī / kīdṛśī oṣadhī nātha rasamūrcchākarī śubhā / kena vā bhasma sūtaśca kena vā khoṭabandhanam // āk_1,23.242 // śrībhairavaḥ / śṛṇu bhairavi tattvena rahasyaṃ rasabandhanam / brahmaviṣṇusurendrādyairna jñātaṃ suravandite // āk_1,23.243 // gaṅgāyamunayormadhye prayāgo nāma rākṣasaḥ / tasyāsane varārohe kṣaṇādbadhyeta sūtakaḥ // āk_1,23.244 // niśācarasya patrāṇi gṛhṇīyātsādhakottamaḥ / tato nipīḍyate devi raso bhavati cottamaḥ // āk_1,23.245 // rasaṃ saṃmardya tenaiva dināni trīṇi vārtikaḥ / āroṭaṃ bandhayetkṣipraṃ gaganaṃ tatra jārayet // āk_1,23.246 // tena patrarasenaiva sādhayedgandhakaṃ punaḥ / saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ // āk_1,23.247 // yantre vidyādhare devi gaganaṃ tatra jārayet / māsamātreṇa deveśi jīryate tu samaṃ samam // āk_1,23.248 // samajīrṇe tu gagane śatavedhī bhavedrasaḥ / niśācararase devi gandhakaṃ bhāvayettataḥ // āk_1,23.249 // bhāvayetsaptavāraṃ tu dvipadyāśca rasena tu / tārasya patralepena ardhārdhe kāñcanottamam // āk_1,23.250 // gandhake samajīrṇe 'smin śatavedhī bhavedrasaḥ / niśācararasairbhāvyaṃ saptavāraṃ tu tālakam // āk_1,23.251 // tenaiva ghātayedvaṅgaṃ nāgaṃ tāre tu nirvahet / tattāraṃ jārayetsūte tatsūtaṃ bandhitaṃ bhavet // āk_1,23.252 // catuḥ ṣaṣṭitame bhāge śulbavedhaṃ tu dāpayet / tadaṃśaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // āk_1,23.253 // niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet / palāni daśacūrṇasya rasairdhātryāstu bhāvayet // āk_1,23.254 // ghṛtena madhunāloḍyaṃ navabhāṇḍe vinikṣipet / dhānyarāśau nidhātavyaṃ triḥ saptāhaṃ sureśvari // āk_1,23.255 // tena bhakṣitamātreṇa valīpalitavarjitaḥ / valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet // āk_1,23.256 // ardhamāsaprayogeṇa pratyayogaṃ bhavetpriye / tasya mūtrapurīṣeṇa śulbaṃ bhavati kāñcanam // āk_1,23.257 // māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet / grāhyaṃ tatphalatailaṃ tu yantre pātālasaṃjñake // āk_1,23.258 // tena tailena deveśi rasaṃ saṃkocayed budhaḥ / tatkṣaṇājjāyate devi pāṭabandho mahārasaḥ // āk_1,23.259 // kaṭakaṃ kaṅkaṇaṃ kāryaṃ rasaliṅgaṃ varānane / saṃkocamaraṇaṃ tena kartavyaṃ paramādbhutam // āk_1,23.260 // punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham / trailokyajananī yā sā oṣadhī aṅganāyikā // āk_1,23.261 // tayā saṃparkamātreṇa baddhastiṣṭhati pāradaḥ / saptāhaṃ marditasyāsya mahauṣadhyā rasai rasaḥ // āk_1,23.262 // śatāṃśenaiva vedhena kurute divyakāñcanam / triḥ saptāhaṃ rase tasyā mardanādvaravarṇini // āk_1,23.263 // lakṣavedhī rasaḥ sākṣādaṣṭau lohāni vidhyati / trisaptāhena deveśi daśalakṣāṇi vidhyati // āk_1,23.264 // caturthe caiva saptāhe koṭivedhī bhavedrasaḥ / svedatāpanigharṣeṇa mahauṣadhyā rasena tu // āk_1,23.265 // dadāti khecarīṃ siddhimanivāritagocaraḥ / kāmayetkāminīnāṃ tu sahasraṃ divasāntare // āk_1,23.266 // naṣṭacchāyo hyadṛśyaśca trailokyaṃ ca bhramedasau / mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet // āk_1,23.267 // anena ghātayetsūtaṃ pañcāvasthaṃ kuru priye / mṛtasya dāpayennasyaṃ hastau pādau tu mardayet // āk_1,23.268 // tasya tu praviśejjīvo mṛtasyāpi varānane / punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // āk_1,23.269 // narasārasparśanena kṣaṇādbadhyeta sūtakaḥ / narasārarasaṃ dattvā dvipadīrajasā rase // āk_1,23.270 // dinānte bandhamāyāti sarvalohāni rañjati / narasārarasenaiva bhāvayettu manaḥśilām // āk_1,23.271 // nirgandhā jāyate sā tu ghātayettena pannagam / dvipadīrajasā sārdhaṃ niruddhaḥ pannago bhavet // āk_1,23.272 // narasārarasenaiva jīrṇe ṣaḍguṇapannage / tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ // āk_1,23.273 // narasārarase stanye bhāvitaṃ saptadhā pṛthak / rasasya dāpayedgrāsaṃ yantre vidyādharāhvaye // āk_1,23.274 // jīryate gaganaṃ devi nirmukhe ca varānane / narasāraraseneśi kīṭanārīrasena ca // āk_1,23.275 // drāvayedgaganaṃ devi tīkṣṇalohaṃ ca pannagam / narasāraraseneśi hanumatyā rasena ca // āk_1,23.276 // jāyate kāñcanaṃ divyaṃ niṣekādbhāskaraḥ priye / narasārarase dattvā mañjiṣṭhāṃ raktacandanam // āk_1,23.277 // svarasairmadayantyāśca pannagaṃ devi secayet / tatkṣaṇātkāñcanaṃ divyaṃ saptavārā niṣecitam // āk_1,23.278 // aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham / narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam // āk_1,23.279 // tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamāpnuyāt / tadbhasma tāmrapiṣṭe tu triguṇaṃ tena nirvahet // āk_1,23.280 // tacchulbaṃ hemasaṅkāśaṃ tāre vāṣṭāṃśayojitam / tāraṃ hemasamāṃśaṃ tu dvivarṇaṃ patitaṃ bhavet // āk_1,23.281 // narasārarase bhāvyaṃ rasakaṃ saptavārataḥ / narasārarasenaiva rasendraṃ saptavārataḥ // āk_1,23.282 // taṃ rasaṃ rasakaṃ caiva tīkṣṇalohaṃ ca pannagam / narasārarasenaiva tenaikatra vimardayet // āk_1,23.283 // tatkṣaṇājjāyate baddho rasasya rasakasya ca / tīkṣṇanāgaṃ tathā śulbaṃ rasakena tu rañjayet // āk_1,23.284 // haṭhāttajjāyate hema kūṣmāṇḍakusumaprabham / punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // āk_1,23.285 // kaṅkālakhecarī nāmnā oṣadhī parameśvari / tasya tailaṃ tu saṃgrāhyam ādyakhecarisaṃyutam // āk_1,23.286 // sthāpayeddinamekaṃ tu pātre bhāskaranirmite / dvitīye vāsare prāpte vajraratnaṃ tu ghātayet // āk_1,23.287 // anale dhāmayettaṃ tu sutaptaṃ prajvalatprabham / sabījā cauṣadhī grāhyā kācidgulmalatā priye // āk_1,23.288 // mantrasiṃhāsanī nāma tṛtīyā devi khecarī / pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane // āk_1,23.289 // tasya tailasya madhye tu prakṣipetkhecarīrasam / medinīyantramadhye tu sthāpayecca varānane // āk_1,23.290 // pūrvauṣadhyāṃ tu taddevi gaganaṃ medinījale / rase māsaṃ tato dattvā mardanād golakaṃ kuru // āk_1,23.291 // baddhvā poṭṭalikāṃ tena gaganaṃ jārayetpriye / same tu gagane jīrṇe baddhastiṣṭhati pāradaḥ // āk_1,23.292 // bhastrāphūtkārayuktena dhāmyamāno na naśyati / kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // āk_1,23.293 // dviguṇe gagane jīrṇe hyaṣṭalohāni saṃharet / punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // āk_1,23.294 // śivadehātsamutpannā oṣadhī tu irindirī / jārayedgandhakaṃ sā tu jārayetsāpi tālakam // āk_1,23.295 // kāñcanaṃ jārayetsā tu rasendraṃ sā ca bandhayet / pravālaṃ drāvayetsā tu drāvayedgaganaṃ tathā // āk_1,23.296 // vajraṃ ca ghātayetsā tu sarvasatvaṃ ca ghātayet / jārayetsarvalohāni satvānyapi ca jārayet // āk_1,23.297 // irindirīrase nyasya gośṛṅge tu varānane / dhānyarāśau nidhātavyaṃ drutastiṣṭhati pāradaḥ // āk_1,23.298 // divyauṣadhyā rasenaiva rasendraḥ suravandite / same tu kanake jīrṇe daśakoṭiṃ tu vedhayet // āk_1,23.299 // pañcame lakṣakoṭiṃ tu ṣaḍguṇe sparśavedhakaḥ / saptame dhūpavedhī syādaṣṭame tvavalokataḥ // āk_1,23.300 // navame śabdavedhī syādata ūrdhvaṃ na vidyate / bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ // āk_1,23.301 // tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate / tasmātsarvaprayatnena jñātavyā tu kulauṣadhiḥ // āk_1,23.302 // divyauṣadhyaścatuḥ ṣaṣṭiḥ kulamadhye vyavasthitāḥ / naiva jānāti mūḍhāstāḥ śivamohena mohitāḥ // āk_1,23.303 // adivyāstu tṛṇauṣadhyo jāyante girigahvare / tṛṇauṣadhyā rase sūto naiva baddhaḥ kadācana // āk_1,23.304 // akṣayo naiva tiṣṭheta kulauṣadhivivarjitaḥ / kulauṣadhyā vihīnāstu gaganaṃ cārayanti ye // āk_1,23.305 // sa rasastu varārohe vahnimadhye na tiṣṭhati / na khoṭaṃ na ca vā bhasma naiva dravyaṃ karoti saḥ // āk_1,23.306 // kiṃciddravyaṃ prakurvanti dhāmyamānaṃ na tiṣṭhati / patre pāke kaṣe chede naiva tiṣṭhati kāñcanam // āk_1,23.307 // na vedhaṃ ca śatādūrdhvaṃ karoti sa rasaḥ priye / yāvanna cābdam ekaṃ tu vikrāntaṃ trapu tattu kāñcanam // āk_1,23.308 // dharmārthakāmamokṣeṣu naiva dadyāttataḥ priye / śrībhairavī / nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ // āk_1,23.309 // nirjīvena tu nirjīvaṃ kathaṃ jīvati śaṃkaraḥ / śrībhairavaḥ / divyauṣadhyā yadā devi rasendro mardito bhavet // āk_1,23.310 // kālikārahitaḥ sūtastadā bhavati pārvati / parasya harate kālaṃ kālikārahito rasaḥ // āk_1,23.311 // aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt / mahāmūrcchāgataṃ sūtaṃ ko vā vikathayenmṛtam // āk_1,23.312 // divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ / pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ // āk_1,23.313 // punaranyaṃ pravakṣyāmi rasabandhanamīśvari / kṣmāpālena haredvajram anenaiva tu kāñcanam // āk_1,23.314 // vajrabhasma hemabhasma tadvā ekatra bandhayet / niśācararase jāryaṃ narajīvena jārayet // āk_1,23.315 // taṃ sūtaṃ mārayedbhadre jāgarir divya oṣadhiḥ / bhakṣitaḥ sa raso yena so'pi sākṣātsadāśivaḥ // āk_1,23.316 // bhakṣite tolakaikena sparśavedhī bhavennaraḥ / prasvedāttasya gātrasya aṣṭau lohāni kāñcanam // āk_1,23.317 // lakṣavarṣasahasrāṇi sa jīvetsādhakottamaḥ / prasvedāttasya gātrasya rasarājaśca badhyate // āk_1,23.318 // ajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam / jāgarīsparśanāddevi kṣmāpālena ca badhyate // āk_1,23.319 // turuvallyā rasenaiva bhāvitaṃ gaganaṃ priye / jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // āk_1,23.320 // drutagolakamāṣaikaṃ māṣaikaṃ hemagolakam / ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam // āk_1,23.321 // karṣaikaṃ nāgapatrāṇi rasakalkena lepayet / veṣṭayedvṛścikālīṃ ca tatpiṇḍaṃ lepayettataḥ // āk_1,23.322 // mārayetpannagaṃ devi śakragopanibhaṃ bhavet / karṣaikaṃ tāraparṇāni mṛtanāgena lepayet // āk_1,23.323 // lepayed vṛścikālīṃ ca tatpatraṃ lepayettataḥ / tattāraṃ mriyate devi sindūrāruṇasannibham // āk_1,23.324 // sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet / jāyate kanakaṃ divyaṃ devābharabhūṣaṇam // āk_1,23.325 // kṣīrayuktā bahuphalā granthiyuktā ca pārvati / nāmnā vartulapattrāṇi śasyate rasabandhane // āk_1,23.326 // ekavāraṃ kandakalke mūkamūṣāgataṃ rasam / dhamenmukhānilairbaddho bhakṣaṇāya praśasyate // āk_1,23.327 // raktakañcukikandaṃ tu strīstanyena tu peṣitam / mūṣāyāṃ pūrvayogena kurute sūtabandhanam // āk_1,23.328 // vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam / dhamayet pūrvavatsūtaṃ bhakṣaṇārthāya vārtikaḥ // āk_1,23.329 // vajrakandaṃ samādāya rasaṃ madhye vinikṣipet / gajendrākhyaṃ puṭaṃ dadyātsaptadhā bandhatāṃ nayet // āk_1,23.330 // bhakṣayettaṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet / lāṅgalīkandamādāya karkoṭīkandam eva ca // āk_1,23.331 // rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ / mriyate nātra sandeho dhmātastīvrānalena tu // āk_1,23.332 // śukacañcugataṃ sūtaṃ puṭayeddhāmayettataḥ / śatāṃśavedhakartāyaṃ dehasiddhikaro bhavet // āk_1,23.333 // haṃsapādīrasaṃ sūtaṃ śuṣkakandodare kṣipet / gajendrapuṭanaṃ dadyānmriyate nātra saṃśayaḥ // āk_1,23.334 // sahasravedhakartā ca jāyate nātra saṃśayaḥ / haṃsāṅghriṃ śukacañcuṃ ca gṛhītvā mardayedrasam // āk_1,23.335 // krauñcapādodare kṣiptvā tato dadyātpuṭatrayam / mriyate nātra sandeho lakṣavedhī mahārasaḥ // āk_1,23.336 // tṛṇajyotiriti khyātāṃ śṛṇu divyauṣadhiṃ priye / niśā tu prajvalennityaṃ nāhnā jvalati pārvati // āk_1,23.337 // tasya mūle tu saṃkṣipte kṣīraṃ raktaṃ bhavetkṣaṇāt / tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ // āk_1,23.338 // śulbapatraṃ viliptaṃ tu bhaveddhema puṭatrayāt / tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari // āk_1,23.339 // mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt / athoccāṭāṃ pravakṣyāmi rasabandhakarīṃ priye // āk_1,23.340 // ekameva bhavennālaṃ tasyā romapraveṣṭanam / tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham // āk_1,23.341 // tatpatrāṇi ca deveśi śukapiñchanibhāni ca / tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham // āk_1,23.342 // jalaṃ sravenmadhūcchiṣṭe tatsamādāya pārvati / vedhayetsarvalohāni kāñcanāni bhavanti ca // āk_1,23.343 // rasatālakatutthāni mardayeduccaṭārasaiḥ / ātape mriyate tapto raso divyauṣadhībalāt // āk_1,23.344 // vedhayetsarvalohāni lakṣāṃśena varānane / āvartitaṃ bhavedyāvajjāyate'rkasamaprabham // āk_1,23.345 // rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / daradaṃ caiva lohāni sahasrāṃśena vedhayet // āk_1,23.346 // snuhīkṣīraṃ samādāya niśācūrṇena veṣṭayet / guṭikīkṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // āk_1,23.347 // athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu / padminīsadṛśā patraiḥ puṣpairapi ca tādṛśī // āk_1,23.348 // bhaṅge caiva sravetkṣīraṃ raktavarṇā suśobhanā / ākramya vāmapādena paśyedgaganamaṇḍalam // āk_1,23.349 // paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam / lakṣayojanato devi sā jñeyā sthalapadminī // āk_1,23.350 // tasyāḥ pañcāṅgamādāya haragaurīsamanvitam / manaḥśilātālayuktaṃ mākṣikeṇa samanvitam // āk_1,23.351 // mardayetsaptarātraṃ tu tena śulbaṃ ca vedhayet / sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam // āk_1,23.352 // tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye / cārayetsūtarājaṃ tu mūkamūṣāgataṃ dhamet // āk_1,23.353 // mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ / tenaiva sarvalohāni sahasrāṃśena vedhayet // āk_1,23.354 // citrakasya yathā guhyaṃ kathayāmi samāsataḥ / trividhaścitrako jñeyaḥ kṛṣṇo rakto rasāyanam // āk_1,23.355 // śuklo vyādhipraśamanaḥ śreṣṭhamadhyakanīyasāḥ / kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ // āk_1,23.356 // kṛṣṇacitrakamutpāṭya gobhirnāghrātamīśvari / kṣīramadhye kṣipetkṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // āk_1,23.357 // tasya pañcāṅgacūrṇena pāradaṃ saha mardayet / dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // āk_1,23.358 // raktāṃbaradharo bhūtvā raktamālyānulepanaḥ / kṛṣṇapakṣe tu pañcamyāṃ raktamālyaudanena tu // āk_1,23.359 // baliṃ dattvā mahādevi raktacitrakamuddharet / raktacitrakacūrṇena vaṅgaṃ pāyaistribhistribhiḥ // āk_1,23.360 // sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt / tanmūlaṃ sūtakaṃ tāmraṃ kuṅkuṇītailasecanāt // āk_1,23.361 // ekaviṃśativāreṇa śuddhaṃ śulbaṃ bhaviṣyati / raktacitrakabhallātatailaliptaṃ puṭena tu // āk_1,23.362 // candrārkapatraṃ deveśi jāyate divyakāñcanam / nāginīkandasūtendraraktacitrasaṃyutam // āk_1,23.363 // patralepapratīvāpaiścandrārkaṃ kāñcanaṃ bhavet / jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati // āk_1,23.364 // jyotiṣmatī nāma latā yā ca kāñcanasannibhā / vallīvitānabahulā hemavarṇaphalā śubhā // āk_1,23.365 // āṣāḍhapūrvapakṣe'syā gṛhītvā bījamuttamam / tilavatkvāthayitvā vā hastapādairathāpi vā // āk_1,23.366 // tasyāstailaṃ samādāya kumbhe tāmramaye kṣipet / sthāpayedbhūgataṃ kumbhaṃ kramādūrdhvatuṣāgninā // āk_1,23.367 // ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet / tāmraṃ hemasamaṃ kṛtvā tailamākṣīkamiśritam // āk_1,23.368 // prativāpena siñcet taddhema tāmrasamaṃ bhavet / tathā ca śatavedhī syādvidyāratnam anuttamam // āk_1,23.369 // dagdharuhāṃ pravakṣyāmi rasabandhakarīṃ priye / sparśauṣadhīti sā jñeyā sarvakāmārthasādhanī // āk_1,23.370 // śaśvacchinnā mahādevi dagdhā sā pāvakena tu / prarohati kṣaṇāddivyā dagdhā sā tu mahauṣadhī // āk_1,23.371 // raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate / caṇakasyeva patrāṇi suprasūtāni lakṣayet // āk_1,23.372 // sā sthitā gomatītīre gaṅgāyāmarbude girau / ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate // āk_1,23.373 // tasyāḥ kandarasaṃ divye kṛṣṇarājīsamanvitam / tāmbūlena samaṃ kṛtvā ghuṭikāṃ kārayedbudhaḥ // āk_1,23.374 // sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ / sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt // āk_1,23.375 // tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ / kaṭutuṃbī tu vikhyātā devi divyauṣadhiṃ śṛṇu // āk_1,23.376 // tasyā bījāni saṃgṛhya sūkṣmacūrṇaṃ tu kārayet / ekaviṃśativārāṇi bhāvyaṃ dhātrīrasena ca // āk_1,23.377 // payasā saha tenaiva viśvabheṣajasaṃyutam / bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya piṇḍitaḥ // āk_1,23.378 // rasaṃ mūrchāpayettena cakramardena mardayet / gopittaṃ śikhipittaṃ ca kāṃkṣīkāsīsasaṃyutam // āk_1,23.379 // tāratulyāni caitāni sarveṣāṃ sūtakaṃ samam / meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram // āk_1,23.380 // lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet / gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam // āk_1,23.381 // yuktaṃ lohakulenaiva jambīrarasasaṃyutam / sabījaṃ sūtakopetamandhamūṣāniveśitam // āk_1,23.382 // bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet / dalasya bhāgamekaṃ tu tārapañcāṃśameva ca // āk_1,23.383 // śulbaṃ ca pañcabhāgaṃ ca bījasyaikaṃ ca yojayet / ete dvādaśabhāgāḥ syuḥ sarvaṃ taddhārayetkṣitau // āk_1,23.384 // sthānasyāsya niṣekaṃ tu sudaṇḍena tu kārayet / pañcaviṃśaddinānte tu jāyate kanakottamam // āk_1,23.385 // kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ tathā / caturvarṇaṃ viṣaṃ tatra raktakandaṃ praśasyate // āk_1,23.386 // bhagnametatsravetkṣīraṃ raktavarṇaṃ suśobhanam / meghānāṃ tu ninādena saṃjātair upaśobhitam // āk_1,23.387 // patraiḥ snuhīsamaiḥ snigdhaiḥ samabhir hemasatprabhaiḥ / bandhanaṃ rasarājasya sarvasatvavaśaṃkaram // āk_1,23.388 // tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāhayedbudhaḥ / dhameddhaṭhāgninā caiva jāyate hema śobhanam // āk_1,23.389 // tintriṇīpatraniryāsamīṣattāmrarajoyutam / mardayetpāradaṃ prājño rasabandho bhaviṣyati // āk_1,23.390 // toyamadhye vinikṣipya gulikā vajravadbhavet / <śākavṛkṣakalpaḥ> śākavṛkṣasya deveśi niṣpīḍya rasamuttamam // āk_1,23.391 // raktacandanasaṃyuktaṃ sarvalohāni jārayet / milanti sarvalohāni dravanti salilaṃ yathā // āk_1,23.392 // gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam // āk_1,23.393 // śākavṛkṣasya niryāsaṃ yatnataḥ parigālayet / śigrumūlasya cūrṇaṃ tu tadrasena tu mardayet // āk_1,23.394 // praliptaśulbapatrāṇi puṭetkṣiptvā vipācayet / taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam // āk_1,23.395 // phalāni śākavṛkṣasya paripakvāni saṃgṛhet / tadrasena tu samprājñaḥ saptarātraṃ tu bhāvayet // āk_1,23.396 // tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā / lepayettārapatrāṇi dhmātaṃ bhavati kāñcanam // āk_1,23.397 // devadālyā mahauṣadhyā vidhiṃ vakṣyāmyataḥ param / sā śvetā vyādhiśamane kṛṣṇā pītā rasāyane // āk_1,23.398 // paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare / athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet // āk_1,23.399 // devadālīphalaṃ devi viṣṇukrāntāṃ ca sūtakam / mūrchayed bandhayetkṣipraṃ śulbaṃ hema karoti ca // āk_1,23.400 // devadālīphalaṃ mūlamīśvarīrasameva ca / toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt // āk_1,23.401 // <śvetaguñjākalpaḥ> athātaḥ sampravakṣyāmi śvetaguñjāvidhiṃ priye / kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ ca surārcite // āk_1,23.402 // kapāle mṛttikāṃ nyasya secayetsalilena tu / bījāni sitaguñjāyāḥ puṣyayoge tu vāpayet // āk_1,23.403 // vakṣyamāṇena yogena kuryāt saṃgrahaṇaṃ tathā / oṃ namo bhagavati śvetavalli śvetaparvatavāsini // āk_1,23.404 // sarvakāryāṇi kuru kuru apratihataṃ namo namaḥ svāhā / śuddhaśulbaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam // āk_1,23.405 // tripañcapalasaṃkhyā tu karṣārdhasitaguñjayā / sahaikatra bhavaṃ tāraṃ tasya gandhavivarjitam // āk_1,23.406 // brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ / devīnāṃ bhūṣaṇaṃ devi jāyate hema śobhanam // āk_1,23.407 // athātaḥ sampravakṣyāmi kartarīrasabandhanam / asurāṇāṃ samāyoge krodhāviṣṭena cetasā // āk_1,23.408 // sudarśanaṃ mahācakraṃ preṣitaṃ muravairiṇā / bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ // āk_1,23.409 // te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ / rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam // āk_1,23.410 // cakratulyaṃ bhramatyetadāyudhāni nikṛntati / kurute garjanaṃ nādaṃ dhūmajvālāṃ vimuñcati // āk_1,23.411 // kartarīdṛṣṭimātreṇa tathānyā śabdakartarī / lokānāṃ tu hitārthāya ghoraśaktirvyavasthitā // āk_1,23.412 // rasarūpā mahāghorā sā siddhānāṃ tu vedinī / tasya kṣetraṃ yadā gacchedaghorāstraṃ japettadā // āk_1,23.413 // punarghoraṃ nyasettatra athānyaṃ vinyasedbudhaḥ / anulomavilomena dehe'dhiṣṭhāpya kartarīm // āk_1,23.414 // mudrayā mudrayettāṃ tu aghorāstreṇa yojitām / dīptena rodhayettāṃ tu stambhayed dīpanena tu // āk_1,23.415 // niṣṭhayā mudrayā tāṃ tu sthānayogena yojayet / atha candrodakeneśi vakṣyāmi rasabandhanam // āk_1,23.416 // dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ / grahaṇaṃ tatra kartavyaṃ paurṇamāsyāṃ prayatnataḥ // āk_1,23.417 // nirgacchati mahīṃ bhittvā candravṛddhyā tu vardhate / kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṅkaram // āk_1,23.418 // caturdaśyāṃ tu tatkṣetraṃ pūjayitvā vicakṣaṇaḥ / ahorātroṣito bhūtvā baliṃ tatra nivedayet // āk_1,23.419 // paurṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ / candrodakaṃ tu saṃgṛhya mantrayuktaḥ sumantritam // āk_1,23.420 // āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ / pītamātreṇa tenaiva mūrchito bhavati kṣaṇāt // āk_1,23.421 // candrodaye tathottiṣṭhetkṣāraṃ tasya tu dāpayet / saptarātraprayogeṇa candravannirmalo bhavet // āk_1,23.422 // ekaviṃśatirātreṇa jīved brahmadinatrayam / ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // āk_1,23.423 // candrodakena gaganaṃ rasaṃ hema ca mardayet / mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādghuṭikā bhavet // āk_1,23.424 // ayaṃ tu sparśamātreṇa lohānyaṣṭau ca vedhayet / tadrasaṃ tu rasaṃ cānyaṃ vajreṇa samajāritam // āk_1,23.425 // catuḥṣaṣṭyaṃśato vidhyeddviguṇena sahasrakam / daśasaṅkalikābaddhaṃ guñjāmātraṃ rasaṃ tataḥ // āk_1,23.426 // trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet / oṃ namo rudrāya daṃṣṭrotkaṭāya vighnaṃ nāśaya nāśaya diśo rakṣa rakṣa rudro jñāpayati huṃ phaṭ svāhā / iti digbandhamantraḥ / oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhava rakṣa rakṣa huṃ phaṭ svāhā / iti pānamantraḥ / athātaḥ sampravakṣyāmi viṣodarasabandhanam // āk_1,23.427 // sitapītādivarṇāḍhyaṃ tatra devi rasottamam / tatra gatvācaloddeśe smaredghoraṃ sahasrakam // āk_1,23.428 // keśāḥ kṣiptāḥ sphuṭantyasminnātmacchāyāṃ na dṛśyate / tailaṃ ca golakākāraṃ ghṛtaṃ tena visarpati // āk_1,23.429 // gandhakasya haredgandhaṃ palalaṃ lavaṇāyate / jñātvā palāśapatreṇa kaṭukālābuke kṣipet // āk_1,23.430 // viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam / ajākṣīreṇa piṣṭvā tu śulbapātre tu lepayet // āk_1,23.431 // tatpuṭena bhaveddevi sindūrāruṇasannibham / śatāṃśenaiva taddevi sarvalohāni vedhayet // āk_1,23.432 // anena vidhinā devi nāgaḥ sindūratāṃ vrajet / sahasrāṃśena tasyaiva tāraṃ bhavati kāñcanam // āk_1,23.433 // raktaṃ pītaṃ tathā kṛṣṇamuttarottarakāryakṛt / triphalākāntapātre vā pātre'lābumaye'pi vā // āk_1,23.434 // gṛhītvā pūrvavatpatraiḥ pālāśairveṣṭayedbahiḥ / sthāpayeddhānyamadhye tu divasānekaviṃśatim // āk_1,23.435 // mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet / pāyasaṃ bhakṣayedyastu payomadhvājyasaṃyutam // āk_1,23.436 // yāvatpūrṇaṃ balaṃ devi jīvettadbindusaṃkhyayā / lāṅgalī gṛhadhūmaśca sindūraṃ rajanīdvayam // āk_1,23.437 // meṣasya śṛṅgaṃ śṛṅgīṃ ca kṛṣṇonmattāśvamārakam / sabījasūtakaṃ caiva viṣatoyena mardayet // āk_1,23.438 // viṣatoyena medhāvī saptavārāṇi bhāvayet / athavā bhāvayettaṃ tu yāvaccūrṇaṃ tu mardayet tadbhavet // āk_1,23.439 // tena nāgaṃ pratīvāpya ṣoḍaśāṃśena khaṃ bhavet / mūṣāsthaṃ veṇuyantre ca trīṇi vārāṇi bhāvayet // āk_1,23.440 // dhūmaṃ pariharettasya aṅgavyādhikaraṃ param / sthāpayennāgasindūraṃ pātre'lābumaye ca tat // āk_1,23.441 // taccūrṇaṃ tu śatāṃśena tāratāmrādi vedhayet / viṣapānīyamādāya vaṅgamāvartitaṃ śubham // āk_1,23.442 // niṣiktaṃ caiva tattoyaistāraṃ bhavati kāñcanam / viṣapānīyamādāya prakṣipecca rasottame // āk_1,23.443 // kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalīḥ / naṣṭapiṣṭaṃ kṛtaṃ khalve tārapatrāṇi lepayet // āk_1,23.444 // andhamūṣāgataṃ dhmātaṃ nirbījaṃ kanakaṃ bhavet / oṃ hrīṃ nīlakaṇṭhāya ṭhaḥ ṭhaḥ / asya ayutaṃ japet / iti viṣodakagrahaṇapānamantraḥ / saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati // āk_1,23.445 // śukreṇārādhito devi prāgahaṃ suravandite / dānavānāṃ hitārthāya mṛtānāṃ devasaṅgare // āk_1,23.446 // mayā saṃjīvanī vidyā dattā codakarūpiṇī / tayā saṃjīvitā daityā ye mṛtā devasaṅgare // āk_1,23.447 // nikṣiptā martyaloke sā samyak te kathayāmyaham / asti martyā mahāpuṇyā pavitrā dakṣiṇāpathe // āk_1,23.448 // dakṣiṇe tu taṭe tasyā utpalīnagaraṃ param / tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ // āk_1,23.449 // nāmnā kṛṣṇagiriḥ ceti dṛśyate sarvamaṅgale / suprasiddhāmbikā nāma grāmastasyāsti sannidhau // āk_1,23.450 // tatrāpyudakamālokya parīkṣeta surārcite / gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ // āk_1,23.451 // jāyate haritaṃ snigdhamahorātreṇa niścitam / muñcatyaṅkurapatrāni dṛśyate'timanoharam // āk_1,23.452 // balipuṣpopahāreṇa tato devi samarcayet / kṣetrādhipaṃ gaṇeśaṃ ca candraṃ yogigaṇaṃ tathā // āk_1,23.453 // oṃ candrāya pinākine śūlapāṇaye oṃ diśo bandha bandhaya diśo bandha bandhaya ṭhaḥ ṭhaḥ / tilāṃśca sarṣapāṃścaiva mantreṇānena sarṣapān / saptābhimantritānkṛtvā sādhako dikṣu nikṣipet // āk_1,23.454 // kaṭukālābuke toyaṃ kṛtarakṣaḥ samāhitaḥ / gṛhītvā tatprayatnena nijaṃ sthānaṃ samāśrayet // āk_1,23.455 // oṃ namo 'mṛte amṛtarūpiṇi amṛtaṃ kuru kuru evaṃ rudra ājñāpayati svāhā / saptābhimantritaṃ kṛtvā mantreṇānena tajjalam / dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam // āk_1,23.456 // mardayettena toyena pibettattu vicakṣaṇaḥ / ekaviṃśatirātraṃ tu kṣīrāhāro'tha yatnataḥ // āk_1,23.457 // jīvetkalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ / yojanānāṃ śataṃ gatvā punareva nivartate // āk_1,23.458 // avadhyaḥ sarvabhūtānāṃ svecchāhāraḥ sa khecaraḥ / kanakaṃ pāradaṃ vyoma samam ekatra yojayet // āk_1,23.459 // mardayettena toyena saptāhaṃ svedayettataḥ / sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet // āk_1,23.460 // athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet / māsamātraprayogena jīved brahmadināyutam // āk_1,23.461 // tasya mūtramalasvedaiḥ śulbaṃ bhavati kāñcanam / nirvāte toyamādāya pāradaṃ ca manaḥśilām // āk_1,23.462 // mardayet khalvapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ / svedayetsaptarātraṃ tu trilohena ca veṣṭayet // āk_1,23.463 // antardhānaṃ kṣaṇādgacchedvidyādharapatir bhavet / siddhakanyāśatavṛto yāvatkalpāṃścaturdaśa // āk_1,23.464 // dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam / payasā ca samāyuktaṃ nityamevaṃ ca kārayet // āk_1,23.465 // uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu / paśyatyuṣṇodakaṃ yatra vāsaṃ tatraiva kārayet // āk_1,23.466 // śarvarīmuṣitāṃ tatra caṇakāstu dine dine / bhakṣayenmāsamātraṃ tu jīvedvarṣaśatāṣṭakam // āk_1,23.467 // tasya mūtrapurīṣeṇa śulbaṃ bhavati kāñcanam / uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam // āk_1,23.468 // caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet / śulbaṃ ca mardayetsarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu // āk_1,23.469 // tena lepitamātreṇa śulvaṃ bhavati kāñcanam / niṣiktaṃ tena toyena prativāpaṃ dadedbudhaḥ // āk_1,23.470 // śulbaṃ ca jāyate hema taruṇādityavarcasam / tāraṃ ca tena mārgeṇa niṣiktaṃ hematāṃ vrajet // āk_1,23.471 // uṣṇodakena bhallātaṃ tilamuṣṭiṃ ca bhakṣayet / māsadvayaprayogeṇa jīvedvarṣaśatatrayam // āk_1,23.472 // rasagandhāśmarasakatutthaṃ daradamākṣikam / yāmamuṣṇāmbunā ghṛṣṭvā tārapatrāṇi lepayet // āk_1,23.473 // vibhrāmya tu dhameddevi syāccaturdaśavarṇakam / krameṇānena deveśi śulbaṃ ṣoḍaśavarṇakam // āk_1,23.474 // ekaikaṃ hematārāṃśaṃ dvayaṃ kāṃtābhrayoḥ pṛthak / uṣṇodakena saṃmardya dhamanātkhoṭatāṃ nayet // āk_1,23.475 // taṃ mukhe dhārayenmāsaṃ vajrakāyo bhavettataḥ / taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā // āk_1,23.476 // yāvatpalaṃ tasya malaiḥ śulbaṃ bhavati kāñcanam / uṣṇodapācitān khādet kulutthānkṣīrapo bhavet // āk_1,23.477 // snānam uṣṇāṃbhasā kuryād varṣādvarṣācchatāyuṣaḥ / kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet // āk_1,23.478 // pācayetpāyasaṃ kāntapātre bhuktvā mahāyuṣaḥ / <śailodakakalpaḥ> ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye // āk_1,23.479 // kardamāpo mahīśailaśilā ceti caturvidham / kānicit kṣaṇavedhīni dinavedhīni kāni ca // āk_1,23.480 // pakṣamāsādiṣaṇmāsavedhanāni mahītale / kṣiptaṃ jale yadā kāṣṭhaṃ śailībhūtaṃ ca dṛśyate // āk_1,23.481 // bahirantaśca deveśi vedhakaṃ tatprakīrtitam / hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilām // āk_1,23.482 // eṣāṃ gandhāpahāraṃ tu kurute tacca vedhakam / anyathā ceṣṭakaṃ devi tadagrāhyaṃ nirarthakam // āk_1,23.483 // śrīśaile śrīvanaprānte paryaṅkākhye śilātale / tatrasthaṃ kṣaṇavedhi syānnadyāṃ bhagavatītaṭe // āk_1,23.484 // ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam / bhadrāṅge dinavedhi syāttristhalānte trivatsaram // āk_1,23.485 // dhāreśvare pākṣikaṃ syāt karṣāpuryāṃ dinaikataḥ / brahmeśvare māsikaṃ syādvyāghrapuryāṃ tu vāsaram // āk_1,23.486 // aghoreśe māsikaṃ syātsiṃhadvīpe tathā punaḥ / dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam // āk_1,23.487 // vāsaraṃ mālyavante tu kṣaṇavedhī tu tatra ca / kiṣkindhe parvate ramye pampātīre kṣaṇodakam // āk_1,23.488 // tasya paścimato devi yojanadvitaye punaḥ / bhūśailamasti tatraiva tridinaṃ vedaparvate // āk_1,23.489 // anyatra yatra yatrāpi brahmaviṣṇuśivodbhavam / amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam // āk_1,23.490 // tasyotpattiṃ pravakṣyāmi yathā jānāti sādhakaḥ / mahīṃ samuddhṛtavato varāhasya kalevarāt // āk_1,23.491 // yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param / taṃ mukhe kṣaṇikaṃ jātaṃ karṇadeśe tu vāsaram // āk_1,23.492 // bāhubhyāṃ tryahavedhī syānmāsavedhī tu pārśvayoḥ / ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ ca tat // āk_1,23.493 // aghorāstreṇa tatkṣetre rakṣāṃ kṛtvā diśāṃ balim / dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param // āk_1,23.494 // śaradgrīṣmavasanteṣu hemante vā surārcite / āyase tāmrapātre vā kāntalohamaye'thavā // āk_1,23.495 // śilāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet / kṣīrāvaśeṣaṃ saṃkvāthyaṃ trisaptāhaṃ pibennaraḥ // āk_1,23.496 // jīvedvarṣasahasraṃ tu valīpalitavarjitaḥ / athavāṣṭapalaṃ kṣīraṃ palaikenāmbumiśritam // āk_1,23.497 // kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam / kulutthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam // āk_1,23.498 // caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam / lihyānmadhusitopetaṃ trisaptāhādbṛhaspatiḥ // āk_1,23.499 // dviraṣṭavārṣikākāraḥ sahasrāyur na saṃśayaḥ / avaśiṣṭakulutthaṃ tu pādāṃśamadhusarpiṣā // āk_1,23.500 // bhakṣayetkarṣamekaṃ tu māsenāyutajīvitaḥ / tatsiddhatailenābhyaṅgaṃ mrakṣaṇaṃ caiva kārayet // āk_1,23.501 // pāmāvicarcikādadrukuṣṭhāni sahasā jayet / valīpalitanirmuktaḥ sahasrāyuśca jāyate // āk_1,23.502 // yaḥ pibetprātarutthāya śailāmbu culukaṃ payaḥ / ṣaṇmāsāt syāt sahasrāyur nirvalīpalitaśca saḥ // āk_1,23.503 // athavā sūtakaṃ devi vāriṇā saha mardayet / māsenaikena deveśi naṣṭapiṣṭirbhaviṣyati // āk_1,23.504 // māsamātraṃ samaśnīyātsa bhavedajarāmaraḥ / athavā taṃ rasaṃ hemnā dhāmayetkhadirāgninā // āk_1,23.505 // gulikā sundarī nāma sarvāyudhanivāriṇī / kartā hartā svayaṃ siddho jīveccandrārkatārakam // āk_1,23.506 // atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet / māsamātraprayogeṇa valīpalitavarjitaḥ // āk_1,23.507 // paktvā tenāmbhasā pathyāḥ ṣaṣṭistrīṇi śatāni ca / madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // āk_1,23.508 // dine dine tadekaikaṃ bhakṣayetprātar utthitaḥ / valīpalitanirmukto jīvedvarṣasahasrakam // āk_1,23.509 // śailībhūtaṃ kulutthaṃ vā bhakṣayenmadhusarpiṣā / ṣaṇmāsāttu prayogeṇa jīvedvarṣasahasrakam // āk_1,23.510 // kūṣmāṇḍamāditaḥ kṛtvā yāni kāni phalāni ca / jale kṣiptāni lohāni śailabhūtāni bhakṣayet // āk_1,23.511 // kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ / tenodakena saṃmardyam abhrakaṃ kvāthayetpriye // āk_1,23.512 // kaṭutrayayutaṃ khādejjīvedvarṣasahasrakam / athavā rasakarṣaikaṃ tajjalena tu marditam // āk_1,23.513 // iṅgudīphalamadhyasthaṃ tacchailodakamadhyagaḥ / kālena triguṇenaiva kāṭhinyaṃ tasya jāyate // āk_1,23.514 // ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti tat / daśanāgasamaprāṇo devaiḥ saha sa modate // āk_1,23.515 // gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet / yadā bhavati tacchailaṃ gṛhītvā cūrṇayettataḥ // āk_1,23.516 // kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam / bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet // āk_1,23.517 // udayādityasaṅkāśo medhāvī priyadarśanaḥ / nīlakuñcitakeśaśca jīveccandrārkatārakam // āk_1,23.518 // pāradaṃ haritālaṃ ca śilāṃ mākṣikameva ca / daradaṃ ca viṣaṃ caiva sarvamekatra kārayet // āk_1,23.519 // mardayet khalvapāṣāṇe mātuluṅgarasena tu / golakaṃ kārayitvā tu vārimadhye vinikṣipet // āk_1,23.520 // tena tāraṃ ca śulbaṃ ca kāṃcanaṃ bhavati dhruvam / upayuñjīta māsaikaṃ valīpalitavarjitaḥ // āk_1,23.521 // sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ / śailībhūtaharidrāṃ tu taccūrṇāvāpamātrataḥ // āk_1,23.522 // hematvaṃ labhate nāgo bālārkasadṛśaprabhaḥ / śailodake vinikṣipya bhūśaile kardame'pi vā // āk_1,23.523 // jñātvā kālapramāṇena bandhayetpāradaṃ tataḥ / raktakṣārayutaṃ dhmātaṃ suvarṇasamasāritam // āk_1,23.524 // śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam / dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati // āk_1,23.525 // taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam / nicule kakubhe caiva kiṃśuke madhuke'pi vā // āk_1,23.526 // iṅgudīphalamadhye vā rajanīdvayamārdrake / amṛte kandake vātha uktakandauṣadhīṣu ca // āk_1,23.527 // vidhāya koṭaraṃ tatra kṣiptvā tenaiva ḍolayet / triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ // āk_1,23.528 // pādena kanakaṃ dattvā pāradaṃ tatra yojayet / śailodake kṣipettatra gulikā vajravadbhavet // āk_1,23.529 // pūrvavatsāraṇā kāryā pūrvavatsiddhidā bhavet / dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet // āk_1,23.530 // dvitīyasāraṇāyogādayutaṃ vedhayettu sā / dhāryamāṇā mukhe saivamayutāyuṣyadā bhavet // āk_1,23.531 // tṛtīyasāraṇāyogājjāyate lakṣavedhinī / taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // āk_1,23.532 // caturthī sāraṇā devi koṭivedhī na saṃśayaḥ / koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // āk_1,23.533 // pañcabhirdaśakoṭiḥ syātṣaḍbhiḥ koṭiśataṃ bhavet / yāvaccandrārkajīvitvam anantabalavīryavān // āk_1,23.534 // dadāti saptamī cāpi sāraṇā gulikā parā / khecarī nāma vikhyātā bhairaveṇa pracoditā // āk_1,23.535 // yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet / vajradehaḥ sa siddhaḥ syād divyastrījanavallabhaḥ // āk_1,23.536 // krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet / nānāvidhaphalāścāsyā ghuṭikāṃ śṛṇu sundari // āk_1,23.537 // śuddhabaddhaṃ rasendraṃ tu gandhakaṃ tatra jārayet / triguṇe gandhake jīrṇe tena hema tu kārayet // āk_1,23.538 // kārayedbhasma sūtaṃ tu kāñcanaṃ tena sūtakam / tadbhasma sūtake jāryaṃ rasendrasya same samam // āk_1,23.539 // tena sūtakajīrṇena vajraratnaṃ tu ghātayet / tadvajraṃ jāyate bhasma sindūrāruṇasannibham // āk_1,23.540 // tadbhasma jārayetsūte triguṇe tu surārcite / hāṭakaṃ sārayettaṃ tu ghuṭikāṃ tena kārayet // āk_1,23.541 // trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ / naṣṭacchāyo bhavetso'yamadṛśyo devadānavaiḥ // āk_1,23.542 // lakṣavarṣasahasrāṇi nirvalīpalito bhavet / śūlinaṃ śaktisaṃyuktaṃ ratnādiguṇabhūṣitam // āk_1,23.543 // vaktre kare ca bibhṛyātsarvāyudhanivāraṇam / vyoma mākṣikasatvaṃ ca tāraṃ tāmraṃ surāyudham // āk_1,23.544 // sāralohaṃ sūtakaṃ ca ratnādiguṇabhūṣitam / ghuṭikā sā varārohe madhuratrayasaṃyutā // āk_1,23.545 // vaktrasthā nāśayetsākṣātpalitaṃ nātra saṃśayaḥ / śivaḥ śaktiśca deveśi ratnāni sitagonasā // āk_1,23.546 // hema tāraṃ tathā bhānuḥ samabhāgāni kārayet / strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // āk_1,23.547 // sitayena tathā veṣṭyaṃ guhyasthāne niveśayet / raṇe rājakule dyūte divye kāme jayo bhavet // āk_1,23.548 // vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham / vibhītakādisambhūtakāṃjikasya samaṃ bhavet // āk_1,23.549 // samāvartya tataḥ sūte yojayetpādayogataḥ / kumārīrasasaṃghṛṣṭā kṛtaiṣā ghuṭikā śubhā // āk_1,23.550 // rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ / pañca tāraṃ varārohe sūtakadvayameva ca // āk_1,23.551 // trayo gaganabhāgāḥ syurekaikaṃ hemakāntayoḥ / ardhaṃ śulbaṃ vibhāgena gulikāmarasundarī // āk_1,23.552 // akṣayo hyajaraścaiva bhavettena mahābalaḥ / bhasma sūtapalaikaṃ ca mṛtakāntapalaṃ tathā // āk_1,23.553 // mākṣikasya palaṃ caiva śilājatu palaṃ tathā / palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā // āk_1,23.554 // ekīkṛtya tu tatsarvaṃ madhvājyena tu peṣayet / gulikāḥ kārayettena ṣaṣṭyādhikaśatatrayam // āk_1,23.555 // ekaikāṃ bhakṣayennityaṃ varṣamekaṃ nirantaram / jīvedvarṣaśatāyuḥ sa yathā rudro mahābalaḥ // āk_1,23.556 // ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam / vijñeyaṃ niṣparihāraṃ sākṣāddivyauṣadhaṃ param // āk_1,23.557 // āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām / vākucīsamabhāgāni kṣīriṇīrasapeṣitam // āk_1,23.558 // meghanādarasopetaṃ mūkamūṣāgataṃ pacet / māṣaṃ dvimāṣaṃ triguṇaṃ bhakṣayettatkrameṇa tu // āk_1,23.559 // varṣatrayaṃ paraṃ devi pādaniṣkārdhakaṃ kramāt / ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ // āk_1,23.560 // bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ / kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva vā // āk_1,23.561 // yo bhakṣayet tribhir varṣaiḥ sarvavyādhīñjayatyayam / aṣṭavarṣasahasrāyurdvādaśe lakṣavedhakaḥ // āk_1,23.562 // ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate / uttamo mūlabandhastu madhyamaṃ sārabandhanam // āk_1,23.563 // adhamaḥ pākabandhastu evaṃ trividhabandhanam / śatapalamabhayānām akṣadhātryostathaiva kvathitajalasamāṣṭau bhāgamaṣṭāvaśiṣṭam / ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca // āk_1,23.564 // giriyutasamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitavibhāvyaṃ taṇḍulair bilvamajjaiḥ / himakarakṛtakalkaṃ lohapātrasthamāsaṃ tridinatanuviśuddhaṃ kalkamenaṃ variṣṭham // āk_1,23.565 // lihati śayanakāle vāmanetrārdhasevī ghananibiḍasamādhir mattamātaṅgadarpaḥ / vigatasakaladoṣaḥ sarvadṛk divyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // āk_1,23.566 // jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī / vṛṣabhagativiceṣṭo mandagambhīraghoṣaḥ suragaja iva loke candratārārkajīvī // āk_1,23.567 // kāntahemaravicandram abhrakair golakaṃ nihitamiṅgudīphale / śailavārivarisiddhagolakaṃ sundarī hyamarasaṃjñikā śubhā // āk_1,23.568 // kāntahemaravicandram abhrakaṃ vajraratnarasamahirājagolakam / kṣiptam āmalakakāṣṭhakodare bhūmiśailanihitaṃ samuddhṛtam // āk_1,23.569 // śailatāṃ gatamathāhitaṃ mukhe vajrakāyakarakalpavāsaraiḥ / tārahemavaraśulbasūtakairgolakaṃ varaṇakāṣṭhayantritam // āk_1,23.570 // śailavārikṛtasundarīrasaiḥ khecarīti gulikā nigadyate // āk_1,23.571 // śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet / trisaptarātraṃ dinamekamekaṃ sahasrajīvī vidito naraḥ syāt // āk_1,23.572 // sūtakaṃ cābhrakaṃ caiva vajratīkṣṇasamanvitam / hāṭakena samāyuktaṃ gulikā khecarī bhavet // āk_1,23.573 // karañjaphalamadhyasthaṃ sūtaṃ tatraiva nikṣipet / dhṛtaḥ śailāmbumadhyasthaḥ sahasrāyuḥ prayacchati // āk_1,23.574 // tinduke dvisahasrāyur jambīre trisahasrakam / mātuluṃge ca nāraṅge catuḥpañcasahasrakam // āk_1,23.575 // rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam / vibhītakaphale caiva daśasāhasrasaṃkhyakam // āk_1,23.576 // nālikere mahābhāge sahasrāṇi caturdaśa / triṃśatsahasraṃ pathyāyāṃ lakṣamāmalake punaḥ // āk_1,23.577 // abhrapatrabhavāt kvāthād ahorātraṃ śilodake / badhnāti coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam // āk_1,23.578 // sāraṇākramayogena vajravajjāyate vapuḥ / rase rasāyane caiva lakṣavedhī na saṃśayaḥ // āk_1,23.579 // kardamaṃ tu kumāryāśca rasena kṛtapiṇḍikam / dhamanātpatate sattvaṃ mukhasthaṃ dhārayennaraḥ // āk_1,23.580 // ṣaṇmāsopaprayogeṇa hyajarāmaratāṃ vrajet / srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam // āk_1,23.581 // tatkhoṭaṃ dhārayedvaktre hyadṛśyo bhavati dhruvam / yasya yo vidhirāmnāta udakasya śivāgame // āk_1,23.582 // śatena bata kālena kuryāddehe rasāyanam / yā pūrvā nirmitā seyamadhamā bālajāraṇā // āk_1,23.583 // uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā / abaddhaṃ jārayedyastu kṣīyamāṇaḥ kṣayaṃ vrajet // āk_1,23.584 // baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet / samukho durmukhaṃ datte sāmānyottamalakṣaṇam // āk_1,23.585 // sāmānyo 'gnisahatvena mahāratnādijārakaḥ / sāmānyaḥ prathamaḥ kāryaḥ sagrāsastu samantataḥ // āk_1,23.586 // vasudehakaro devi sāmānyo hi bhavedayam / grāsahīnastu yo baddho divyasiddhikaro bhavet // āk_1,23.587 // uttamo mūlabandhastu madhyamaṃ sārabandhanam / adhamaḥ pākabandhastu evaṃ trividhabandhanam // āk_1,23.588 // mūlabandhastu yo bandho mūlasaṃkucitaṃ mahat / sārabandhastu yo bandho vāsanābandha ucyate // āk_1,23.589 // syāccatuḥ ṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam / prāṇyaṅgaṃ daityādīnāṃ mūlāṅgaṃ devatāmayam // āk_1,23.590 // pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam / pīṭhikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet // āk_1,23.591 // divyābhirauṣadhībhiḥ prāguktaṃ saṃkocabandhanam / drutibhirbadhyate sūtaḥ kṣaṇabandha udāhṛtaḥ // āk_1,23.592 // abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam / dhmātaṃ prakāśamūṣāyāṃ śodhayetkācaṭaṅkaṇaiḥ // āk_1,23.593 // dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam / mūṣāṃ tyaktvā varārohe tiṣṭhate khagabaddhavadrasaḥ // āk_1,23.594 // raktikārdhārdhamātreṇa parvatānapi vedhayet / bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ // āk_1,23.595 // krīḍate saptalokeṣu śivatulyaparākramaḥ / vajrakandaṃ guḍūcī ca uccaṭādisamanvitam // āk_1,23.596 // abhrakaṃ kramate śīghramanyathā nāsti saṅgamaḥ / kṛṣṇāgarunābhisitaiḥ rasonapitarāmaṭhaiḥ // āk_1,23.597 // nārīkusumapālāśabījatailasamanvitaiḥ / soṣṇairmilanti mṛditā drutayaḥ sakalā rase // āk_1,23.598 // punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite / gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim // āk_1,23.599 // tadrajo rasarājasya bandhane jāraṇe hitam / vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasāttrayaḥ // āk_1,23.600 // dvipadīrajasā mardyaṃ yāvattatkalkatāṃ gatam / pādāṃśena suvarṇena pattralepaṃ tu kārayet // āk_1,23.601 // somavallīrasaṃ kāntaṃ ṭaṅkaṇālaṃ sucūrṇitam / dadyāttamaṣṭamāṃśena mardayecca prayatnataḥ // āk_1,23.602 // naṣṭapiṣṭaṃ ca śuṣkaṃ tadandhayitvā puṭe tataḥ / andhamūṣāgataṃ dhmātaṃ krāmaṇena samanvitam // āk_1,23.603 // khoṭastu jāyate devi śatavedhī mahārasaḥ / sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet // āk_1,23.604 // akṣīṇo milate hemnā samāvartaśca jāyate / ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ // āk_1,23.605 // ekaguṇena sūtena ekā saṅkalikocyate / triguṇena tu sūtena dvitīyā saṃkalocyate // āk_1,23.606 // ṣaḍguṇena tu sūtena tṛtīyā saṅkalī bhavet / daśaguṇena sūtena caturthī saṅkalī bhavet // āk_1,23.607 // pañcādaśaguṇeneśi pañcamī saṅkalī bhavet / ekaviṃśadguṇeneśi ṣaṣṭhī saṅkalikā bhavet // āk_1,23.608 // aṣṭāviṃśadguṇeneśi saptamī saṅkalī smṛtā / ṣaṭtriṃśadguṇite baddhā bhavetsaṅkalikāṣṭamī // āk_1,23.609 // pañcacatvāriṃśaguṇe saṅkalī navamī matā / pañcādhyadhikapañcāśad daśasaṅkalikā smṛtā // āk_1,23.610 // evaṃ ca kramavṛddhyā tu saṃkalī daśabandhitā / prathame daśavedhī ca śatavedhī dvitīyake // āk_1,23.611 // tṛtīye sahasravedhī syāccaturthe'yutavedhikaḥ / pañcame lakṣavedhī syād daśalakṣaṃ tu ṣaṣṭhake // āk_1,23.612 // saptame koṭivedhī syāddaśakoṭiṃ tathāṣṭame / dhūmavedhī tu navame daśame śabdavedhakaḥ // āk_1,23.613 // saṃkalaiḥ sakalairbaddhe vedho daśaguṇo bhavet / daśasaṃkalikābaddhaḥ śabdavedhī mahārasaḥ // āk_1,23.614 // yathā lohe tathā dehe krāmate nātra saṃśayaḥ / vedhayettatpramāṇena dhātūṃścaiva śarīrakam // āk_1,23.615 // kārayedghuṭikāṃ divyāṃ badarāsthipramāṇataḥ / mahākālīṃ pūjayitvā dhārayetsatataṃ budhaḥ // āk_1,23.616 // oṃ aiṃ hrīṃ śrīṃ kāli kāli mahākāli māṃsaśoṇitabhojani / hrāṃ hrīṃ hraṃ rakṣa kṛṣṇamukhi devi rasasiddhiṃ dadasva me / śrīṃ hrīṃ aiṃ // āk_1,23.617 // pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ / tāṃ kṣipeccakramadhye tu ghuṭikāṃ divyarūpiṇīm // āk_1,23.618 // śatavedhena yā baddhā rasena ghuṭikā priye / māsamekaṃ tu vaktrasthā jīveccaiva yathā vidhiḥ // āk_1,23.619 // tathā sahasravedhena baddhā yā ghuṭikā śubhā / māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // āk_1,23.620 // daśasahasravedhena baddhā yā ghuṭikā yadi / śakratulyaṃ tadāyuṣyaṃ tribhirmāsaistu jāyate // āk_1,23.621 // lakṣavedhena yā baddhā ghuṭikā divyarūpiṇī / caturmāsaṃ tu vaktrasthā brahmāyuṣyaṃ prayacchati // āk_1,23.622 // daśalakṣeṇa yā baddhā ghuṭikā divyarūpiṇī / saptamāsaṃ tu vaktrasthā vaiṣṇavaṃ labhate phalam // āk_1,23.623 // koṭivedhena yā baddhā ghuṭikā divyarūpiṇī / ṣaṇmāsasaṃsthitā vaktre sākṣādvai rudratāṃ nayet // āk_1,23.624 // daśakoṭiprabhedena ghuṭikā divyarūpiṇī / saptamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ // āk_1,23.625 // kartā hartā svayaṃ bhoktā śāpānugrahakārakaḥ / sarvajñaḥ sarvakartā ca sūkṣmarūpo nirañjanaḥ // āk_1,23.626 // icchayā kurute sṛṣṭimicchayā saṃharejjagat / svacchandagamano bhūtvā śivarūpo bhavennaraḥ // āk_1,23.627 // pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ / punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham // āk_1,23.628 // samāṃśabhakṣaṇaṃ hema śuddhasūtena kārayet / mṛtavajraṃ kalāṃśena mardayed dvipadīrasaiḥ // āk_1,23.629 // prāgvaccheṣaṃ kriyājātaṃ pūrvavacca phalaṃ bhavet / vajrabandho bhavetsiddho devadānavadurjayaḥ // āk_1,23.630 // caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhimān / vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimarditam // āk_1,23.631 // puṭitvā mārayettatra punastulyaṃ rasaṃ kṣipet / dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ // āk_1,23.632 // yāvacchukrodayaprakhyo jāyate ca rasaḥ priye / vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet // āk_1,23.633 // amaratvamavāpnoti vaktrasthena surādhipe / jārayitvā rasaṃ taddhi punastenaiva jārayet // āk_1,23.634 // koṭivedhī na sandeho vaktrasthaṃ khecaraṃ param / vedhayettatpramāṇena dhātūṃścaiva śarīrakam // āk_1,23.635 // kārayedghuṭikāṃ divyāṃ vajrasiddhena kāñcane / anena kramayogena yāvacchakyaṃ tu mārayet // āk_1,23.636 // tadbhasma sūtakaṃ devi sarvaroganibarhaṇam / hemnā ca sārayitvā tu candrārkaṃ lepayettataḥ // āk_1,23.637 // dvātriṃśāṃśena hemārdhaṃ mātṛkāryadhikaṃ bhavet / badarāsthipramāṇena kārayedgulikāṃ budhaḥ // āk_1,23.638 // yathā lohe tathā dehe kramate nānyathā kvacit / vajreṇa dvaṃdvitaṃ hema kāntaśulbakapālinā // āk_1,23.639 // rañjayetsaptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam / bhāvitaṃ strīrajenaiva bhūrjapatre niveśitam // āk_1,23.640 // drutasūtena saṃyuktaṃ baddhvā vastreṇa poṭṭalīm / svedayeddevadeveśi yāvadbhavati golakaḥ // āk_1,23.641 // lāṅgalī jīvanī caiva gandhāryuttaravāruṇī / eteṣāṃ nikṣipetpiṇḍe vajragolaṃ tu veṣṭayet // āk_1,23.642 // mūṣāmadhye vinikṣipya saṃdhayitvā prayatnataḥ / bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet // āk_1,23.643 // anenaiva pratāpena bandhameti mahārasaḥ / golakaṃ dhārayedvaktre varṣamekaṃ yadā priye // āk_1,23.644 // jīvetkalpasahasrāṇi yathā nāgo mahābalaḥ / varṣairdvādaśabhiḥ sākṣājjāyate rasapūruṣaḥ // āk_1,23.645 // gātrasya tasya prasvedādaṣṭau lohāstu kāñcanam / vajrabhasma tathā sūtaṃ kāñcanena samanvitam // āk_1,23.646 // vaktrasthaṃ kurute yastu abdātpalitavarjitaḥ / kṛṣṇābhrakasya satvaṃ ca tāraṃ tāmraṃ ca hāṭakam // āk_1,23.647 // mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet / andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt // āk_1,23.648 // taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golayet / mṛtasattvasya bhāgaikaṃ bhāgāścatvāri golakam // āk_1,23.649 // mardayettaptakhalvena bhasmībhavati sūtakaḥ / mārayedbhūdhare yantre saptasaṅkalikākramāt // āk_1,23.650 // guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet / saṃvatsaraprayogeṇa hyayutāyurbhavennaraḥ // āk_1,23.651 // valīpalitanirmukto mahābalaparākramaḥ / tadbhasma palamekaṃ tu palaikaṃ gandhakasya ca // āk_1,23.652 // andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt / jīvetkalpasahasrāṇi yathā nāgo mahābalaḥ // āk_1,23.653 // tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam / tatkhoṭaṃ rañjayet paścād vaṅgābhrakakapālinā // āk_1,23.654 // rañjayetsaptavārāṇi bhavetkuṅkumasannibhaḥ / hemnā saha samāvartya sāraṇātrayasāritam // āk_1,23.655 // śatāṃśena tu tenaiva śulbamadhye pradāpayet / jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // āk_1,23.656 // baddhasūtasya bhāgaikaṃ bhāgaikaṃ kuṭilasya ca / andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam // āk_1,23.657 // anena kramayogena vaṅgaṃ nirvāhya ṣaḍguṇam / anena kramayogena vahannāgaṃ ca ṣaḍguṇam // āk_1,23.658 // tatastaṃ rañjayetpaścāttīkṣṇaśulbakapālinā / pakvasūtasya bhāgaikaṃ bhāgaikaṃ drutasūtakam // āk_1,23.659 // mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt / mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam // āk_1,23.660 // mardayet taptakhalvena bhasmībhavati sūtakaḥ / mārayedbhūdhare yantre saptasaṃkalikākramāt // āk_1,23.661 // tadbhasma tu punaḥ paścānmadhyamāmlena mardayet / puṭaṃ dadyātprayatnena ṣaṣṭyādhikaśatatrayam // āk_1,23.662 // tadbhasma jāyate divyaṃ sindūrāruṇasannibham / tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam // āk_1,23.663 // mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam / devadālīśaṅkhapuṣpīrasena mṛditaṃ kramāt // āk_1,23.664 // mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt / pūtkārāṇāṃ sahasreṇa dhāmyamānaṃ na gacchati // āk_1,23.665 // īdṛśaṃ bhasma sūtaṃ ca dehe lohe ca yojayet / tadbhasma palamekaṃ tu palamekaṃ ca gandhakam // āk_1,23.666 // andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt / taṃ khoṭaṃ rañjayet paścāt kapālikramayogataḥ // āk_1,23.667 // sāraṇātrayayogena śulbavedhaṃ pradāpayet / bhasmasūtapalaikaṃ ca palaikaṃ pannagasya ca // āk_1,23.668 // kāntapātreṇa taṃ kṛtvā mardayellohamuṣṭinā / mṛdvagninā tataḥ pācyaṃ yāvannāgena melakam // āk_1,23.669 // puṭena jāyate bhasma sindūrāruṇasaprabham / tadbhasma tu punaḥ paścādgopittena tu mardayet // āk_1,23.670 // taccaturdaśavārāṃstu puṭayedbhasmayettataḥ / tadbhasma bhāgamekaṃ tu bhāgaikaṃ hemagolakam // āk_1,23.671 // ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ / tārapiṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam // āk_1,23.672 // anena kramayogena vaṅgabhasma prajāyate / sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // āk_1,23.673 // tacchulbaṃ jāyate tāraṃ śaṅkhakundendusannibham / śvetābhrakaṃ ca sattvaṃ ca kāṅkṣī kāntaṃ tathāyasam // āk_1,23.674 // vaṅgaṃ kāntaṃ tāraṃ tathā śvetaṃ vaikrāntaṃ ca kadambakam / andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusannibham // āk_1,23.675 // taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam / mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakaḥ // āk_1,23.676 // mardayettaptakhalvena bhasmībhavati sūtakaḥ / mārayedbhūdhare yantre saptasaṅkalikākramāt // āk_1,23.677 // tataśca jāyate bhasma śaṅkhakundendusannibham / tadbhasma palamekaṃ tu palamekaṃ tu gandhakam // āk_1,23.678 // andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tadrasaḥ / tāreṇa ca samāvartya sāraṇātrayasāritam // āk_1,23.679 // sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet / tīkṣṇacūrṇapalānyaṣṭau palāṣṭau drutasūtakam // āk_1,23.680 // mardayettaptakhalvena ṭeṭañcilvīrasena ca / tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam // āk_1,23.681 // mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam / mardayettaptakhalvena bhasmībhavati tatkṣaṇāt // āk_1,23.682 // mārayedbhūdhare yantre saptasaṅkalikākramāt / ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet // āk_1,23.683 // tadbhasma palamekaṃ tu palaikaṃ gandhakasya ca / andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt // āk_1,23.684 // tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam / dvau bhāgau drutasūtasya sarvamekatra mardayet // āk_1,23.685 // taptakhalve tu saṃmardya golakaṃ bhavati kṣaṇāt / mārayedbhūdhare yantre saptasaṅkalikākramāt // āk_1,23.686 // tatsarvaṃ jārayedbhasma śaṅkhakundendusannibham / tadbhasma kārayetkhoṭaṃ tīkṣṇena dvaṃdvitaṃ saha // āk_1,23.687 // anena kramayogena saptasaṅkalikākramāt / taṃ khoṭaṃ jārayetpaścātsāraṇātrayasāritam // āk_1,23.688 // lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet / bhasmasūtapalaikaṃ tu śuddhavaṅgaṃ pradāpayet // āk_1,23.689 // mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt / dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam // āk_1,23.690 // dvipalaṃ gandhakaṃ dadyātpalaikaṃ ṭaṅkaṇasya ca / andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt // āk_1,23.691 // palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam / mardayenmātuluṅgāmlairgolako bhavati kṣaṇāt // āk_1,23.692 // ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet / mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca // āk_1,23.693 // sarvacūrṇaṃ palaikaṃ tu trayamekatra kārayet / mardayenmātuluṅgāmlairgolako bhavati kṣaṇāt // āk_1,23.694 // mṛtavajrasya bhāgaikaṃ bhāgaścatvāri golakam / ekatra mardayedbhadre oṣadhīdravasaṃyutam // āk_1,23.695 // mārayedbhūdhare yantre puṭānāṃ saptakena tu / tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // āk_1,23.696 // sāmudraṃ tripalaṃ devi bhasmamadhye pradāpayet / ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam // āk_1,23.697 // viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare / tatsarvaṃ jāyate bhasma śaṅkhakundendusannibham // āk_1,23.698 // tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt / vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam // āk_1,23.699 // anena kramayogena mārayecca pṛthak pṛthak / tatsarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // āk_1,23.700 // bhasmasūtapalaikaṃ ca vaṅgabhasma paladvayam / dve pale mṛtatārasya sattvabhasma paladvayam // āk_1,23.701 // śaṅkhacūrṇaṃ palaṃ pañca sāmudrasya palāṣṭakam / ṭaṅkaṇasya palānyaṣṭau sarvamekatra jārayet // āk_1,23.702 // vajrīkṣīreṇa saṃveṣṭya puṭaṃ dadyāccaturdaśa / eṣa siddharasaḥ sākṣāddurlabhastridaśairapi // āk_1,23.703 // vaṅgaṃ tu dāpayet paścādbhāṇḍe caiva tu mṛṇmaye / siddhaṃ bhasma bhavellohaśalākena ca cālayet // āk_1,23.704 // vāpayecca prayatnena yāvatkaṭhinatāṃ vrajet / andhamūṣāgataṃ dhmātaṃ tāraṃ bhavati śobhanam // āk_1,23.705 // kadācit sphāṭite tāre punarvaṅgaṃ pradāpayet / patre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet // āk_1,23.706 // saṃtitaṃ danugolaṃ ca ṣoḍaśāṃśasamanvitam / mṛtavajrasya bhagaikamekatraiva tu kārayet // āk_1,23.707 // devadālīśaṅkhapuṣpaṃ tadrasena tu mardayet / mārayed bhūdhare yantre puṭānāṃ saptakena tu // āk_1,23.708 // tadbhasma tu punaḥ paścāddīpayantreṇa pācayet / bhasmasūtapalaikaṃ ca śvetābhrakadaladvayam // āk_1,23.709 // śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya tu / ekīkṛtyātha tatsarvaṃ vajrīkṣīreṇa peṣayet // āk_1,23.710 // araṇyotpalakaiḥ paścātpuṭaṃ dadyāccaturdaśa / raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt // āk_1,23.711 // kṛṣṇābhrakapalaikaṃ tu dvipalenaiva sūtakam / gandhakasya palaikaṃ ca ekīkṛtyātha mardayet // āk_1,23.712 // mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt / mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam // āk_1,23.713 // mardayetpraharaikaṃ tu bhasmībhavati sūtakaḥ / āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare // āk_1,23.714 // anena kramayogena saptasaṅkalikāṃ kuru / śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet // āk_1,23.715 // taṃ khoṭaṃ rañjayet paścācchulbābhrakakapālinā / punastāṃ rañjayetpaścāttīkṣṇaśulbakapālinā // āk_1,23.716 // punastaṃ rañjayet paścānnāgābhrakakapālinā / hemnā saha samāvartya sāraṇātrayasāritam // āk_1,23.717 // sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet / jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // āk_1,23.718 // vajravallībhasmasnuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ / tattulyaṃ mardayetsūtaṃ devadālyā rasaiḥ puṭet // āk_1,23.719 // tattulyaṃ puṭayettīkṣṇaṃ triphalāyā rasena tu / tattulyaṃ puṭayennāgam ahimārāṭarūṣakaiḥ // āk_1,23.720 // hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam / catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet // āk_1,23.721 // aṣṭamāṃśena tenaiva nāgapatrāṇi lepayet / puṭayenmārayennāgaṃ sindūrāruṇasannibham // āk_1,23.722 // tattulyaṃ mārayeddhema kāñcanārarase puṭet / tattulyaṃ mārayecchulbaṃ gṛhakanyārasena ca // āk_1,23.723 // paścādamlena puṭayedyāvatsindūrasannibham / candrārkau rañjayettena śatāṃśena tu pācitam // āk_1,23.724 // sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakaḥ / tadbhasma mardayetpaścāt svarṇapatrarasena ca // āk_1,23.725 // tenaiva vedhayecchulbaṃ śulbaṃ tāreṇa yojayet / vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam // āk_1,23.726 // rasena dvaṃdvayeddehaṃ sa deho hyajarāmaraḥ / kadalīṭaṅkasauvīraṃ kaṇṭakārīrasaplutam // āk_1,23.727 // krāmaṇaṃ sarvadhātūnāṃ sarvadvandveṣu melanam / timirasya tu pañcāṅgaṃ peṭārībījasaṃyutam // āk_1,23.728 // ekīkṛtyātha saṃmardya vajraṃ tenaiva veṣṭayet / vajramūṣāgataṃ dhmātaṃ hemadvandvaṃ tu kārayet // āk_1,23.729 // kāntapāṣāṇacūrṇe tu bhūlatā rāmaṭhaṃ madhu / guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ // āk_1,23.730 // tatsarvaṃ tu samaṃ yojyaṃ strīstanyena tu mardayet / mūṣālepaḥ kṛtaḥ prājño vajramelāpakaḥ sukham // āk_1,23.731 // haṭhāgnau vajramūṣābhirdṛḍhaṃ vajrā milanti ca / susūkṣmā ravakā bhūtvā hyekībhāvaṃ vrajanti ca // āk_1,23.732 // kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt / bahubhiścaiva mūṣābhistejaḥpuñjo'pi jāyate // āk_1,23.733 // mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam / śvetakācasya sūtaṃ tu bhāgaṃ ṣoḍaśa dāpayet // āk_1,23.734 // andhamūṣāgataṃ dhmātaṃ vajradvandvaṃ tu kārayet / anena kramayogena saptavārāṃśca dāpayet // āk_1,23.735 // milate tatkṣaṇād vajraṃ hemnā tu salilaṃ yathā / cūrṇe narakapālasya mṛtavajraṃ ca dāpayet // āk_1,23.736 // andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt / bhṛṅgapatraṃ nṛkeśaṃ ca mukhaṃ kāntasya ṭaṅkaṇam // āk_1,23.737 // bālavatsapurīṣaṃ ca strīstanyena tu peṣayet / andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt // āk_1,23.738 // kṣīreṇotpalasāriṇyā mṛtavajraṃ tu bhāvayet / hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet // āk_1,23.739 // veṣṭayedbhūrjapatreṇa bāhye vastreṇa veṣṭayet / dhānyamadhye tu saṃsthāpya pakṣamekaṃ nirantaram // āk_1,23.740 // uddharettatprayatnena vajrabandhaṃ tu kārayet / drutā vajrāstu sūtena melanīyāstu pārvati // āk_1,23.741 // drutibandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ / ratnānāṃ drutayaḥ sarvā melayitvā yathāvidhi // āk_1,23.742 // śatasahasravedhī ca dehasiddhipradāyakaḥ / musalī citrakaṃ vandhyā kukkuṭīkandapadminī // āk_1,23.743 // kañcukī nīlisindūrī pāṭhā nāgabalā yathā / kaṃsapātre rasaścaiva ratnānāṃ drutayastathā // āk_1,23.744 // ātape dhārayitvā vai adhaḥ karṣānalaṃ yathā / oṣadhīnāṃ rasaṃ dattvā svacchaṃ kṛtvā punaḥ punaḥ // āk_1,23.745 // yāmamātraṃ tu gharme ca drutirmilati vai rasam / na teṣāṃ krāmaṇe śaktirvaktuṃ vaktraśatairapi // āk_1,23.746 // saindhavaṃ niṃbapatrāṇi vākucī dveṣiṇījake / drutābhrasya rasenaiva melanaṃ paramaṃ matam // āk_1,23.747 // vajradvandvānam īśāni vajreṇa rasamāraṇam / sabījaṃ sāraṇaṃ proktaṃ khoṭabandhanameva ca // āk_1,23.748 // tanmamācakṣva deveśi kimanyacchrotumarhasi // āk_1,23.749 // āk, 1, 24 śrībhairavaḥ / mahārasairuparasair lohaiśca parameśvari / ājñāpaya samastaṃ taṃ rasarājasya bandhanam // āk_1,24.1 // vaikrāntasya tu bhāgaikamaṣṭabhāgaṃ tu sūtakam / kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam // āk_1,24.2 // naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavetpriye / sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // āk_1,24.3 // samahemni samāvartya mūṣāgataṃ tataḥ / samāṃśabhakṣaṇaṃ tattu śuddhasūtena kārayet // āk_1,24.4 // vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet / daśasaṅkalikāyogādvedho daśaguṇottaraḥ // āk_1,24.5 // punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham / vaikrāntasattvaṃ deveśi pāradena samanvitam // āk_1,24.6 // jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet / māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ // āk_1,24.7 // eṣa devi raso divyo dehadravyakaro bhavet / vaikrāntakāstu ye kecit triphalāyā rasena ca // āk_1,24.8 // ekaikaṃ devi saptāhaṃ sveditā marditāstathā / sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ // āk_1,24.9 // kāntaṃ rūpyaṃ ca kanakaṃ pāradaṃ caiva yojayet / śulbaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam // āk_1,24.10 // taddhmātaṃ khoṭatāṃ yātaṃ dehalohakaraṃ bhavet / śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet // āk_1,24.11 // ādau susvinnamādāya pale palaśataṃ kṣipet / tārasya jāyate bhasma viśuddhasphaṭikākṛti // āk_1,24.12 // tadbhasma melayetsūte samabhāgaṃ vicakṣaṇaḥ / cārayedrajataṃ sūte hayamūtreṇa mardayet // āk_1,24.13 // puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā / ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // āk_1,24.14 // sparśanātsarvalohāni rajataṃ ca kariṣyati / raktasya vakṣyate karma jarādāridryanāśanam // āk_1,24.15 // saptadhā bhāvayettasya vyāghrīkandāṃbhasā rajaḥ / palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca // āk_1,24.16 // śuddhabhasma bhavetsarvaṃ punarhemnaḥ śataṃ kṣipet / tadbhasma jāyate sarvaṃ śuddhahemasamaprabham // āk_1,24.17 // tadbhasma rasarāje tu punarhemnā tu melayet / bhavedagnisaho devi tato rasavaro bhavet // āk_1,24.18 // sarvavedhī bhavetsūtaḥ koṭivedhī mahārasaḥ / <ṣaṣṭhaḥ prakāraḥ> raktavaikrāntasattvaṃ tu hemnā tu saha melayet // āk_1,24.19 // samaṃ tu jārayetsūte sārayitvā samena tu / sahasrāṃśena lohāni vedhayennātra saṃśayaḥ // āk_1,24.20 // kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtaṃ śatāṃśakam / ekatra mardayet khalve cūrṇaṃ bhavati taddvayam // āk_1,24.21 // asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam / ekatra mardayettāvadyāvadbhasma tu jāyate // āk_1,24.22 // dhamettadandhamūṣāyāṃ yāvatkhoṭo bhaviṣyati / samāṃśabhakṣaṇaṃ tasya pīṭhikāṃ tasya kārayet // āk_1,24.23 // vedhayetsarvalohāni sparśamātreṇa hematām / taccūrṇamabhrakaṃ caiva rasena saha mardayet // āk_1,24.24 // svedayejjārayeccaiva tato vahnisaho bhavet / sa rasaś cāritaścaiva sarvalohāni vidhyati // āk_1,24.25 // pītavarṇe'pi vaikrānte raktakṛṣṇavidhiḥ smṛtaḥ / pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam // āk_1,24.26 // pītābhrakasya cūrṇaṃ tu melayitvā mahārasaḥ / svedito marditaścaiva māsādagnisaho bhavet // āk_1,24.27 // nīlavarṇaṃ tu vaikrāntaṃ mriyate rasasaṃyutam / kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca tat // āk_1,24.28 // bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam / yasya yasya hi yo yogastasya tasya prayogataḥ // āk_1,24.29 // melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam / khādet kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // āk_1,24.30 // vaikrāntasatvasaṃyuktaṃ luṅgāmle mardayedrasam / tāpayed uṣṇatoyena jalena paripūrayet // āk_1,24.31 // sattvaṃ sūtaṃ ca saṃmiśraṃ dhametsyādrasabandhanam / baddhaṃ rasaṃ mukhe kṣiptvā bhūmicchidrāṇi paśyati // āk_1,24.32 // niṣkamekaṃ rasaṃ krāntamaśvamūtreṇa mardayet / dinamekamidaṃ devi mardayitvā mṛto bhavet // āk_1,24.33 // caturdinamidaṃ kṛtvā samasūtaṃ samaṃ nayet / mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ // āk_1,24.34 // saptadvandvajamekaikaṃ saptame'ṣṭapalaṃ bhavet / śalyāviśalyāmūlasya vāriṇā mardayeddinam // āk_1,24.35 // bhūdharīyantramadhyasthaṃ puṭaṃ saptadinaṃ dadet / tadbhasma śuddhaṃ sevyaṃ syādguñjāmātraṃ tu maṇḍalam // āk_1,24.36 // ekādyaṃ pañcamaṃ madhyaṃ punarekaṃ praśasyate / pūrvavadbandhanaṃ devi koṭivedhī bhavedrasaḥ // āk_1,24.37 // raktavarṇamayaskāntaṃ lākṣārasasamaprabham / bhinnastrīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam // āk_1,24.38 // mardayecchāgaraktena dhmātaṃ khoṭo bhavetpriye / sa sūtaḥ śatavedhī tu sa tu vyādhiharo bhavet // āk_1,24.39 // gulikāṃ dhārayedvaktre jīvedvarṣasahasrakam / pītavarṇamayaskāntaṃ bhinnahemasamaprabham // āk_1,24.40 // vedhayet sparśamātreṇa sa tu lohāni sundari / lāṅgalīṃ karavīraṃ ca citrakaṃ girikarṇikām // āk_1,24.41 // strīstanyaṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet / capalāddviguṇaṃ sūtaṃ sūtāddviguṇakāñcanam // āk_1,24.42 // naṣṭapiṣṭaṃ ca tatkuryādandhamūṣāgataṃ dhamet / tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ // āk_1,24.43 // śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate / tena nāgaśatāṃśena śulbaṃ raktanibhaṃ bhavet // āk_1,24.44 // tena śulbaśatāṃśena tāraṃ vidhyati kāñcanam / capalasya tu ṣaḍbhāgās tārabhāgāstu sapta ca // āk_1,24.45 // aṣṭau kanakabhāgāstu nava bhāgā rasasya ca / triṃśadbhāgā militvā tu bhavanti suravandite // āk_1,24.46 // citrakaṃ kaṇavīraṃ ca lāṅgalī gṛdhraviṭ tathā / marditaṃ mātuluṅgāmlairmūṣālepaṃ tu kārayet // āk_1,24.47 // andhayitvā dhameddevi khoṭo bhavati śobhanaḥ / tena khoṭadaśāṃśena viddho nāgo'ruṇo bhavet // āk_1,24.48 // tena nāgena viddhaṃ tu śulbaṃ guñjāruṇaṃ bhavet / tena śulbena tāraṃ tu viddhaṃ bhavati kāñcanam // āk_1,24.49 // hemābhraṃ capalaṃ devi pāradārdhena saṃyutam / pāradena kanakaṃ dattvā kunaṭyā mardayetkṣaṇam // āk_1,24.50 // lāṅgalī citrakaṃ caiva strīstanyaṃ kaṇavīrakam / gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet // āk_1,24.51 // tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ / pūrvoktaṃ vedhayedetannirbījaṃ kanakaṃ bhavet // āk_1,24.52 // sutaptalohapātre ca kṣipeccapalacūrṇakam / sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet // āk_1,24.53 // lākṣābho badhyate sūto'ṅkuśeneva mahāgajaḥ / śuddhasūtapalaikaṃ ca palaikaṃ gandhakasya ca // āk_1,24.54 // ekīkṛtyātha saṃmardya dhuttūrakarasena ca / mārayeccakrayogena bhasmībhavati sūtakaḥ // āk_1,24.55 // andhamūṣāgato dhmātaḥ khoṭo bhavati śobhanaḥ / sitaṃ hema ca nāgaṃ ca candrārkaṃ cāpi vedhayet // āk_1,24.56 // palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca / mardayetsnigdhakhalvena devadālīrasaplutam // āk_1,24.57 // mardayettu karāṅgulyā gandhapiṣṭistu jāyate / jambīrasya rasenaiva dinamekaṃ tu mardayet // āk_1,24.58 // pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayecchubhām / palāśamūlakalkena vaṭikāṃ tāṃ pralepayet // āk_1,24.59 // dhamet khoṭo bhavecchvetakācaṭaṅkaṇayogataḥ / śodhayettaṃ prayatnena yāvannirmalatāṃ vrajet // āk_1,24.60 // sa khoṭo jāyate devi triguṇaṃ pannagaṃ tataḥ / śataśo rañjayetpaścācchulbābhrakakapālinā // āk_1,24.61 // śulbe tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ / gandhakena hate sūte mṛtalohāni vāhayet // āk_1,24.62 // punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru / sāritaḥ śulbatārair ghoṣaṃ vidhyati sūtakaḥ // āk_1,24.63 // rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam / dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam // āk_1,24.64 // naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaḥ khoṭo bhavettataḥ / candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam // āk_1,24.65 // hemārdhamilitaṃ taṃ tu mātṛkāsamatāṃ vrajet / kuryātsaṅkalikāyogādvedho daśaguṇottaraḥ // āk_1,24.66 // yathā hemni tathā tāre vyāṭibījena yojitam / tṛtīyasaṅkalābaddhaṃ ṣaṭśate nāgavedhakam // āk_1,24.67 // caturguṇena tenaiva sahasrāṃśena kāñcanam / anena kramayogena sapta saṅkalikā yadi // āk_1,24.68 // kurute kāñcanaṃ divyamaṣṭalohāni pārvati / taṃ punaścūrṇayitvā tu puṭayedbhasma jāyate // āk_1,24.69 // sarvavyādhijayo devi palaikena subhakṣite / dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet // āk_1,24.70 // catuṣpale ca pañcatvamīśaḥ pañcapale bhavet / ṣaṭpale bhakṣite devi sadāśivatanurbhavet // āk_1,24.71 // sūtakaṃ gandhakaṃ tāraṃ meṣavallīvasā samā / tridinaṃ mardayellakṣaṃ vaṅgaṃ pādena lepayet // āk_1,24.72 // andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt / <ṣaṣṭhaḥ prakāraḥ, gandhapiṣṭividhiḥ> cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam // āk_1,24.73 // bhāvayecchatavārāṇi jīvabhasma tu gacchati / dāpayenmṛṇmaye pātre rasena saha saṃyutam // āk_1,24.74 // tāpayedravitāpena markaṭīrasasaṃyutam / gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt // āk_1,24.75 // tilaparṇīrasenaiva gandhakaṃ bhāvayettataḥ / saptavārāṃstu deveśi chāyāśuṣkaṃ punaḥpunaḥ // āk_1,24.76 // śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye / mūṣāmadhye vinikṣipya narendrīrasasaṃyutam // āk_1,24.77 // jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ / truṭi truṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ // āk_1,24.78 // anena kramayogena jāyate gandhapiṣṭikā / gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu // āk_1,24.79 // bhāvayetsaptavārāṃstu strīrajena tu saptadhā / śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ // āk_1,24.80 // bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam / dolayed ravitāpena piṣṭikā bhavati kṣaṇāt // āk_1,24.81 // gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena pārvati / bhāvayetsaptavārāṇi strīpuṣpeṇa ca saptadhā // āk_1,24.82 // drutasūtakamadhye tu karpūraṃ gandhakaṃ rasam / dāpayennikṣiped goṣṭhe saptāhād gandhapiṣṭikā // āk_1,24.83 // kaṭukośātakībījaṃ cāṇḍālīkandameva ca / stanyakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet // āk_1,24.84 // puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ / hemasampuṭamadhye tu samāvartaṃ tu kārayet // āk_1,24.85 // aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet / ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet // āk_1,24.86 // gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam / lepayennāgapatrāṇi chāyāyāṃ śoṣayettataḥ // āk_1,24.87 // āṭarūṣakapiṇḍena nāgapatrāṇi lepayet / āraṇyotpalakairdevi dāpayecca puṭatrayam // āk_1,24.88 // tannāgaṃ mriyate divyaṃ sindūrāruṇasaprabham / tannāgaṃ palamekaṃ tu śulbacūrṇapalāṣṭakam // āk_1,24.89 // vāsakasya rasenaiva praharaikaṃ tu mardayet / mārayetpātanāyantre śulbaṃ tanmriyate kṣaṇāt // āk_1,24.90 // ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet / jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // āk_1,24.91 // yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet / nāgena vedhayecchulbaṃ śulbe tāraṃ tu vedhayet // āk_1,24.92 // kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ / gandhakaṃ madhusaṃyuktaṃ harabījena marditam // āk_1,24.93 // bhūmisthaṃ māsamekaṃ tu tāramāyāti kāñcanam / udvartanena tenaiva sarvakuṣṭhavināśanam // āk_1,24.94 // ghanena saha saṃyuktaṃ vraṇarogavināśanam / saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ // āk_1,24.95 // śuddhasūtapalaikaṃ tu palaikaṃ tālakasya ca / ekīkṛtyātha saṃmardya unmattakarasena ca // āk_1,24.96 // mārayeccakrayantreṇa bhasmībhavati sūtakaḥ / andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ // āk_1,24.97 // vaṅgaṃ tāraṃ ca śulbaṃ ca kramaśo vedhayedrasaḥ / śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca // āk_1,24.98 // dve pale tālakaṃ caitad unmattarasamarditam / mārayetpātanāyantre dhamanātkhoṭatāṃ nayet // āk_1,24.99 // śvetābhrakasya sattvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam / andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // āk_1,24.100 // tatkhoṭapalamekaṃ ca palaikaṃ sūtakasya ca / tālakasya palaṃ sarvamekīkṛtyātha mardayet // āk_1,24.101 // mārayetpātanāyantre dhamanāt khoṭatāṃ nayet / śuddhasūtapalaikaṃ ca palaikaṃ pannagasya ca // āk_1,24.102 // paladvayaṃ kunaṭyāśca sarvamekatra mardayet / mārayetpātanāyantre dhamanāt khoṭatāṃ nayet // āk_1,24.103 // hemapiṣṭipalaikaṃ ca palaikaṃ gandhakasya tu / ekīkṛtyātha saṃmardya dhuttūrakarasena ca // āk_1,24.104 // mārayetpātanāyantre dhamanāt khoṭatāṃ nayet / kṛṣṇābhrakasya satvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam // āk_1,24.105 // śuddhaṃ tāraṃ ca mākṣīkaṃ samabhāgāni kārayet / andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // āk_1,24.106 // tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca / paladvayaṃ kunaṭyāśca sarvamekatra mardayet // āk_1,24.107 // mārayetpātanāyantre dhamanāt khoṭatāṃ nayet / kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā // āk_1,24.108 // sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye / unmattakarasenaiva mardayetpraharadvayam // āk_1,24.109 // mardayeddinamekaṃ vā ṭaṅkaṇena samanvitam / ghuṭikāṃ kārayetpaścācchāyāśuṣkaṃ tu kārayet // āk_1,24.110 // mahāvartigataṃ dhmātaṃ khoṭaṃ bhavati sūtakaḥ / taṃ khoṭaṃ śodhayetkācaṭaṅkaṇadravayogataḥ // āk_1,24.111 // hemnā saha samāvartya sāraṇātrayasāritam / sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet // āk_1,24.112 // anena kramayogena koṭivedhī bhavedrasaḥ / bījadvayaṃ palāśasya palamekaṃ tu sūtakam // āk_1,24.113 // jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet / tumbīkā meghanādī ca kākajaṅghā ca bhūlikā // āk_1,24.114 // stanyaṃ ca taiḥ praliptāyāṃ mūṣāyāṃ caiva nikṣipet / dhamayetkhadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ // āk_1,24.115 // palāśataile saṃmardyaṃ yāvat syād dravapiṣṭikā / andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // āk_1,24.116 // pūrvaśuddhena sūtena samahemnā ca pārvati / golakaṃ kārayettena mardayitvā dṛḍhaṃ kṛtam // āk_1,24.117 // brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam / yavaciñcā ca vandhyā ca rājikā ca samanvitam // āk_1,24.118 // sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam / puṭanaiḥ saptabhir devi piṣṭikāstambhanaṃ bhavet // āk_1,24.119 // bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tu dhamettataḥ / samāvartya tu taṃ sūtaṃ samahemnā niyojitam // āk_1,24.120 // śatāṃśena tu candrārkaṃ vedhayet suravandite / punastenaiva yogena piṣṭīstaṃbhaṃ tu kārayet // āk_1,24.121 // sārayitvā tato hemnā vedhaścaiva sahasrakaḥ / evaṃ lakṣāṇi koṭiṃ ca vedhayetkramayogataḥ // āk_1,24.122 // saptasaṃkalikādūrdhvaṃ kṛtvā vaktraṃ tu golakam / varṣeṇaikena sa bhavedvalīpalitavarjitaḥ // āk_1,24.123 // cāṇḍālīrākṣasīpuṣpairatha madhvājyaṭaṅkaṇaiḥ / mahārasāṣṭamadhye tamabhrakaṃ vāpi yojayet // āk_1,24.124 // nāgavaṅgasamaṃ sūtaṃ hematāramathāpi vā / abhrakaṃ drutisattvaṃ vā mardayetpraharadvayam // āk_1,24.125 // chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ priye / dattvā laghupuṭaṃ dhmātaḥ khoṭo bhavati śobhanaḥ // āk_1,24.126 // raṃbhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā / dīnārī caiva gorambhā mīnākṣī kākamācikā // āk_1,24.127 // ebhirmarditasūtasya punarjanma na vidyate / pūrvavat kramayogena khoṭo bhavati śobhanaḥ // āk_1,24.128 // viṣṇukrāntā ca vakrāṅkābalā ca tulasī tathā / mahāsomāhivallī ca sūryāvartaṃ ca sundari // āk_1,24.129 // ebhistu marditaḥ sūtaḥ pūrvavatkhoṭatāṃ nayet / snuhīkṣīraṃ ca kāñjīraṃ bījāni kanakasya ca // āk_1,24.130 // kañcukī lāṅgalī cendravāruṇī viṣamuṣṭikā / pālāśamūlatoyaṃ ca mardayettena sūtakam // āk_1,24.131 // samahemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ / mahārasānpiṣṭikārdhaṃ mardayed oṣadhīrasaiḥ // āk_1,24.132 // yāmatrayaṃ mardayitvā golakaṃ kārayedbudhaḥ / piṣṭikāṃ bandhayitvā tu gandhataile vipācayet // āk_1,24.133 // andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet / tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet // āk_1,24.134 // khoṭavajjāyate devi saha hemnā tu dhāmayet / akṣīṇo milate hemni samāvartaśca jāyate // āk_1,24.135 // tatkṣaṇādeva sūtasya divyadeho bhavennaraḥ / vedhayetsarvalohāni rañjitaḥ krāmito rasaḥ // āk_1,24.136 // samāṃśabhakṣaṇe sūte mardayedoṣadhīrasaiḥ / naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet // āk_1,24.137 // khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhakaḥ / baddhaḥ saṅkalikāyogād vidhyed daśaguṇottaram // āk_1,24.138 // athavā cūrṇabaddhastu vidhyeddaśaguṇottaram / mṛgadūrvā candravallī pakvabimbā tathaiva ca // āk_1,24.139 // kāṅkṣīlā karavīraṃ ca bījaṃ conmattakasya ca / kākāṇḍīpalasaṃyuktaṃ mardayetsurasundari // āk_1,24.140 // samahemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ / athavā sārayitvā tu samena samasūtakam // āk_1,24.141 // mahārasapiṣṭikāṃ ca mardayedoṣadhīrasaiḥ / yāmatrayaṃ mardayitvā golakaṃ kārayedbudhaḥ // āk_1,24.142 // andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet / tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavetpriye // āk_1,24.143 // mṛgadūrvottamāsomārasaiḥ sūtakasāraṇam / mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate // āk_1,24.144 // samena hemnā saṃyuktaṃ piṣṭikāṃ kārayedbudhaḥ / athavā tārapiṣṭiṃ ca samasūtena kārayet // āk_1,24.145 // pūrvavatkramayogena khoṭo bhavati śobhanaḥ / andhamūṣāgataṃ bhūmau svedayetkarṣakāgninā // āk_1,24.146 // ahorātraṃ trirātraṃ vā cūrṇabandhaṃ bhavettataḥ / taccūrṇabandhaṃ kurute vedhaṃ daśaguṇottaram // āk_1,24.147 // śūlinīrasasūtaṃ ca srotoñjanasamanvitam / pūrvavatpiṣṭikāyogāt khoṭo bhavati śobhanaḥ // āk_1,24.148 // srotoñjanaṃ satagaraṃ sṛṣṭitrayayutaṃ rasam / bhavedvahnisahaḥ kṣipraṃ sūtakaḥ sarvakarmakṛt // āk_1,24.149 // hemābhraṃ caiva tārābhraṃ śulbābhraṃ cābhratīkṣṇakam / vaṅgābhraṃ caiva nāgābhraṃ saha sūtena bandhayet // āk_1,24.150 // yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam / hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā // āk_1,24.151 // ebhirvyastaiḥ samastairvā piṣṭiṃ kṛtvā same samām / mārayetpūrvavidhinā garbhayantre tuṣāgninā // āk_1,24.152 // samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ / jāyate vividhaḥ khoṭaḥ kāntabaddho mahārasaḥ // āk_1,24.153 // bhavetsaṅkalikāyogādvedho daśaguṇottaraḥ / khoṭaḥ poṭastathā bhasma dhūlīkalpaśca pañcamaḥ // āk_1,24.154 // ete nigalayogābhyāṃ sarvabandhaphalodayaḥ / snuhyarkasaṃbhavaṃ kṣīraṃ bandhabījāni gugguluḥ // āk_1,24.155 // saindhavaṃ dviguṇaṃ dattvā mardayeta vicakṣaṇaḥ / piṣṭikābandhanaṃ kṛtvā kalkenānena sundari // āk_1,24.156 // bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām / ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet // āk_1,24.157 // mūṣāmadhye pradātavyaṃ dagdhaśaṅkhādicūrṇakam / mukhaṃ tasya dṛḍhaṃ baddhvā loṇamṛttikayā budhaḥ // āk_1,24.158 // kārayetsandhiloṇaṃ ca chāyāśuṣkaṃ tu kārayet / ukto nigalabandho'yaṃ putrasyāpi na kathyate // āk_1,24.159 // tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / ahorātraṃ trirātraṃ vā puṭaṃ dattvā prayatnataḥ // āk_1,24.160 // sudhmātaṃ khadirāṅgārai rasendraṃ khoṭatāṃ nayet / sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // āk_1,24.161 // akṣīṇo milate hemni samāvartaśca jāyate / samāṃśabhakṣaṇaṃ tattu śuddhasūtena kārayet // āk_1,24.162 // dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet / bhavetsaṅkalikāyogādvedho daśaguṇottaraḥ // āk_1,24.163 // palāśabījaniryāsaṃ kokilonmattavāruṇī / śūlinīrasasaṃyuktaṃ peṣayetsaindhavānvitam // āk_1,24.164 // piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet / abhrakasya tu patreṇa vajrārkakṣīrasindhunā // āk_1,24.165 // tāpyena lohakiṭṭena sikatāmṛṇmayena ca / ebhistu nigale baddhaḥ pāradīyo mahārasaḥ // āk_1,24.166 // nātikrāmati maryādā velāmiva mahodadhiḥ / tailārkakṣīrakatakalāṅgalyā nigalottamaḥ // āk_1,24.167 // kākaviṭ brahmabījāni lāṅgalī nigalo'paraḥ / vākucī brahmabījāni karkaṭāsthīni sundari // āk_1,24.168 // sāmudraṃ śāmbaraṃ caiva lavaṇaṃ nigalottamaḥ / snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kārayet // āk_1,24.169 // kanakasya ca bījāni loṇāṣṭena ca mardayet / nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ // āk_1,24.170 // vākucī brahmabījāni snuhyarkakṣīrasaindhavam / jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ // āk_1,24.171 // lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilātālakagandhakam / tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam // āk_1,24.172 // snuhyarkapayasā yuktaṃ peṣayennigalottamam / piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu // āk_1,24.173 // loṇamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet / dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam // āk_1,24.174 // dvipadīrajamūtreṇa saindhavābhraṃ saguggulam / piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā // āk_1,24.175 // tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / ahorātraṃ trirātraṃ vā pūrvavatkhoṭatāṃ nayet // āk_1,24.176 // vākucī brahmabījāni gaganaṃ vimalaṃ maṇim / sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā // āk_1,24.177 // dvipadīrajasā mūtraṃ suślakṣṇaṃ taṃ ca mardayet / piṣṭīmāveṣṭya kalkena pūrvavatkhoṭatāṃ nayet // āk_1,24.178 // atha mūrcchāṃ pravakṣyāmi rasasya parameśvari / bāhlīkaṃ saindhavaṃ kanyā dhūśaro laśunaṃ vacā // āk_1,24.179 // meghanādā kākamācī sarvāṃśaṃ mardayedrasam / ślakṣṇaṃ taṃ golakaṃ kṛtvā hiṃgunā veṣṭayedbahiḥ // āk_1,24.180 // samena loṇayantrasthaṃ kṛtvā tadvipaceddinam / caṇḍāgninā svāṅgaśītamadhaḥ pātre sthitaṃ rasam // āk_1,24.181 // cūrṇībhūtaṃ samādāya sāndradviguṇavāsasā / baddhvā somānale yantre hyathordhvaṃ gandhakaṃ samam // āk_1,24.182 // dattvā pacetpunargandhamevaṃ gandhaṃ tu ṣaḍguṇam / jārayetsa raso devi mūrchitaḥ sarvarogahā // āk_1,24.183 // gandhakaṃ navasāraṃ ca śuddhasūtasamaṃ samam / yāmaṃ saṃmardayecchlakṣṇaṃ kācakūpyāṃ vinikṣipet // āk_1,24.184 // saptamṛtkarpaṭair liptvā kūpīṃ gharme viśoṣayet / kūpikāṃ vālukāyantre dvādaśapraharaṃ pacet // āk_1,24.185 // sa raso jāyate devi mūrchito rañjito bhavet / rasārdhaṃ gandhakaṃ mardyaṃ yāmayugmaṃ kharātape // āk_1,24.186 // tataḥ sitajayantyāśca rasaiḥ saṃmardayettryaham / tatastu golakaṃ kṛtvā mūṣāyāṃ saṃnirodhayet // āk_1,24.187 // śoṣayitvā dhamet kiṃcit saṃtaptāṃ tāṃ jale kṣipet / taṃ rasendraṃ samādāya bhāvayedgokṣuradravaiḥ // āk_1,24.188 // mūrchito jāyate sūtaḥ sarvarogaharaḥ śubhaḥ / akṣayaśca laghudrāvī tejasvī nirmalo guruḥ // āk_1,24.189 // sphuṭanaḥ punarāvarto baddhaḥ sūtaḥ sa ucyate / rasasyāṣṭamabhāgaṃ tu svarṇaṃ vā nāgameva vā // āk_1,24.190 // śleṣmātakaphalaṃ pakvaṃ kokilākṣakabījakam / tilapiṇyākacūrṇaṃ ca taptakhalve vimardayet // āk_1,24.191 // śālmalyāścaiva pañcāṅgaṃ rasaṃ tatra vinikṣipet / jalūkā jāyate yāvattāvanmardyāttataḥ kṣipet // āk_1,24.192 // karpūraṃ vākucītailaṃ saindhavaṃ ṭaṅkaṇaṃ kaṇām / kapikacchukaromāṇi tatsarvaṃ peṣayejjalaiḥ // āk_1,24.193 // etatpūrvajalūkāṃ trisaptāhaṃ taptakhalvake / jalūkā jāyate divyā mardanākhyā surārcite // āk_1,24.194 // nārīṇāmṛtukāle tu sā yojyā yonigahvare / madadarpaharā tāsāṃ madavihvalakārakā // āk_1,24.195 // bālye cāṣṭāṅgulā yojyā yauvane sā daśāṅgulā / dvādaśāṅgulikā yojyā pragalbhānāṃ jalūkakā // āk_1,24.196 // yastu tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet / rasendrasyāṣṭamaṃ bhāgaṃ svarṇaṃ vā nāgameva vā // āk_1,24.197 // śālmalītvagghastikandanīlāmūlamunicchadam / eṣāṃ dravaistaptakhalve sarvaṃ mardyamatandritaḥ // āk_1,24.198 // śleṣmātakaphalaṃ pakvaṃ kokilākṣakabījakam / supakvabilvamajjāṃ ca tasminkṣiptvā vimardayet // āk_1,24.199 // jalūkā jāyate yāvat karpūrādyaṃ ca pūrvavat / tasminkṣiptvā trisaptāhaṃ mardayettaptakhalvake // āk_1,24.200 // manmathākhyā jalūkā syātpūrvavat phaladāyinī / sūtakasyāṣṭamaṃ bhāgaṃ hāṭakaṃ sīsameva vā // āk_1,24.201 // śuṇṭhī bhṛṅgī varā kṣaudrī chāgakṣīraghṛtaṃ gavām / mūtraṃ triḥ saptadivasaṃ mardayettaptakhalvake // āk_1,24.202 // jalūkā jāyate yāvatkarpūrādyaṃ ca pūrvavat / ekaviṃśaddinaṃ mardyaṃ jalūkā jāyate śubhā // āk_1,24.203 // kandarpākhyā sureśāni pūrvavatphaladāyinī / tridinaṃ mardayet khalve sūtaniṣkacatuṣṭayam // āk_1,24.204 // tripalaṃ cāmraniryāsaṃ stokaṃ stokaṃ vinikṣipet / payaścaiva mahāśamyā dātavyaṃ mardanakṣamam // āk_1,24.205 // jalūkā madanākhyeyaṃ jāyate śubhadā nṛṇām / rāmāṇāṃ madadarpāṇāṃ drāvikāgnighṛtau yathā // āk_1,24.206 // pūrvavatkramayogena vīryastambhakaraṃ bhavet / nānāvarṇaṃ tathā svacchaṃ dhṛtaṃ yonau jalūkavat // āk_1,24.207 // badhyate sūtako yastu jalūkābandhalakṣaṇam // āk_1,24.208 // āk, 1, 25 paribhāṣāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ / ardhaṃ siddharasaṃ devi triṣvekaṃ hemabhasma ca // āk_1,25.1 // pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca / aṣṭamāṃśaṃ hi kāntābhraṃ kalāṃśaṃ navaratnakam // āk_1,25.2 // raseśvaraṃ samuddiśya rasavaidyāya dhīmate / rasācāryāya siddhāya dadyādiṣṭārthasiddhaye // āk_1,25.3 // dhātubhirgandhakādyaiśca nirdravairmardito rasaḥ / suślakṣṇaḥ kajjalābho'sau kajjalī sābhidhīyate // āk_1,25.4 // sadrave marditaḥ so'pi iti pākarasaḥ smṛtaḥ / arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve / arkātape tīvratare vimardyātpiṣṭirbhavetsā navanītarūpā // āk_1,25.5 // khalve vimardya gandhena dugdhena saha pāradam // āk_1,25.6 // peṣaṇātpiṣṭitāṃ yāti sā piṣṭīti matā paraiḥ / caturthāṃśasuvarṇena rasena kṛtapiṣṭikā // āk_1,25.7 // bhavetpātanapiṣṭī sā tathā rūpyādibhiḥ kṛtā / rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam // āk_1,25.8 // samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ / kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā // āk_1,25.9 // svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam / tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ // āk_1,25.10 // sagandhe likucadrāve nirgataṃ varalohakam / tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā // āk_1,25.11 // nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / tārasya rañjanī cāpi bījarāgavidhāyinī // āk_1,25.12 // evameva prakartavyā tāraraktī manoharā / rañjanī khalu rūpyasya bījānāmapi rañjanī // āk_1,25.13 // mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham / sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham // āk_1,25.14 // ābhāsamṛtabandhena rasena saha yojitam / sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam // āk_1,25.15 // tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam / taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam // āk_1,25.16 // sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham / tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ // āk_1,25.17 // rasena sāraṇāyantre tadīyā gulikā kṛtā / sā dhṛtā vadane hanti meharogānaśeṣataḥ // āk_1,25.18 // kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva / tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān // āk_1,25.19 // <śulvanāgam> mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam / tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // āk_1,25.20 // nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam / iti saṃsiddhametaddhi śulbanāgaṃ prakīrtitam // āk_1,25.21 // sādhitastena sūtendro vadane vidhṛto nṛṇām / nihanti māsamātreṇa mehavyūhamaśeṣataḥ // āk_1,25.22 // pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha / gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ // āk_1,25.23 // lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate // āk_1,25.24 // bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ / ekatrāvartitāste tu candrārkamiti kathyate // āk_1,25.25 // dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ / nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu // āk_1,25.26 // kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam / āvāpyaṃ vāpanīyaṃ ca bhāge dṛṣṭe ca dṛṣṭavat // āk_1,25.27 // mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat / aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet // āk_1,25.28 // mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ / guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam // āk_1,25.29 // na yāti prakṛtiṃ dhmānādapunarbhavamucyate / lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet // āk_1,25.30 // tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam / evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi // āk_1,25.31 // tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ / nirvāhaṇaviśeṣeṇa tadvadvarṇaṃ bhavedyadā // āk_1,25.32 // mṛdulaṃ citrasaṅkāśaṃ tad bījamiti kathyate / idameva hi nirdiṣṭaṃ vaidyairuttāraṇaṃ khalu // āk_1,25.33 // saṃsṛṣṭalohayorekalohasya parināśanam / pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // āk_1,25.34 // cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / niryātaṃ mardanādvastrāddhānyābhramiti kathyate // āk_1,25.35 // kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / yastato nirgataḥ sāraḥ sattvam ityabhidhīyate // āk_1,25.36 // koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ / mūṣākarṇam anuprāptair ekakolīśako mataḥ // āk_1,25.37 // śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ / kṛṣṇāṅgāḥ kokilāśceti paryāyāste parasparam // āk_1,25.38 // drāvaṇe sattvapāte ca mādhūkāḥ khādirāḥ śubhāḥ / durdrāve vaṃśajāpestu svedane bādarāḥ śubhāḥ // āk_1,25.39 // vidyādharākhyayantrasthād ārdrakadravamarditāt / samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // āk_1,25.40 // svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam // āk_1,25.41 // palaviṃśati nāgasya śuddhasya kṛtacakrikam / rūpikādugdhasampiṣṭaśilāyāṃ parilepitam // āk_1,25.42 // śarāvasaṃpuṭe ruddhvā pacet kroḍapuṭena tām / tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate // āk_1,25.43 // guḍagugguluguñjājyaṭaṅkaṇaiḥ parimardya tam / mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ // āk_1,25.44 // cakrīṃ tena punaḥ kṛtvā palapramitapāradaiḥ / liptvā limpetsitārkasya payasā śilayāpi ca // āk_1,25.45 // pacedgajapuṭairevaṃ vārāṇāṃ khalu viṃśatiḥ / puṭe puṭe ca nāgasya kuryādutthāpanaṃ khalu // āk_1,25.46 // nīlajyotirdravaiḥ samyagdaśavārāṇi ḍhālayet / iti siddhaṃ hi tat sīsaṃ karṣamātrāvaśeṣitam // āk_1,25.47 // guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyane / niṣkamātraṃ tu nāge'smin lohākhye yā drute sati // āk_1,25.48 // svato lakṣaguṇāṃ haimīṃ śalākāṃ grasate dhruvam / lagettailaprataptaṃ tatsvarṇamudgirati dhruvam // āk_1,25.49 // guhyanāgo'yamuddiṣṭaḥ śaktisvacchandabhairavaḥ / tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // āk_1,25.50 // mṛdu kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate / mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā // āk_1,25.51 // <ḍhālanam> drutadravyasya nikṣepo drave tat ḍhālanaṃ matam / triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam // āk_1,25.52 // vimṛdya puṭayet tāvad yāvat karṣāvaśeṣakam / na tatpuṭasahasreṇa kṣayamāyāti sarvadā // āk_1,25.53 // capalo'yaṃ samādiṣṭo vārtikairnāgasambhavaḥ / itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ // āk_1,25.54 // tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ / sa raso dhātuvādeṣu śasyate na rasāyane // āk_1,25.55 // ayaṃ hi karpaṇākhyena lokanāthena kīrtitaḥ / bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśasamanvitam // āk_1,25.56 // kumārīmūlatoyena mardayedekavāsaram / śārṅgerīsvarase vāpi dinamekamanāratam // āk_1,25.57 // evaṃ bhūnāgadhautaṃ ca mardayeddivasadvayam / athaikapalanāgena tāvatā trapuṇāpi ca // āk_1,25.58 // daśaniṣkarasendreṇa ślakṣṇapiṣṭaṃ samācaret / yojayitvādyakalkena yathāpūrvaṃ vimardayet // āk_1,25.59 // tataḥ śāṇarasendreṇa sattvena rasakasya ca / piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet // āk_1,25.60 // atha prakṣālya soṣṇena kāñjikena praśoṣayet / palārdhaṃ śuddhasasyena aṣṭaguñjārasena ca // āk_1,25.61 // vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ / nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca // āk_1,25.62 // śikhitrair navabhiḥ samyagbhastrābhyāṃ pradhametkhalu / tato mūṣāgataṃ sattvaṃ samādāya samantataḥ // āk_1,25.63 // dhametprakaṭamūṣāyāṃ vaṅkanālena śodhayet / daśaśāṇaṃ hi tatsatvaṃ bhasmanā lavaṇena ca // āk_1,25.64 // sakāñjikena saṃpeṣya puṭayogena śodhayet / triniṣkapramite tasminpūrvaproktena bhasmanā // āk_1,25.65 // aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu / iyatā pūrvasūto'sau kṣīyate na kathaṃcana // āk_1,25.66 // capalo'yaṃ samuddiṣṭo lokanāthena śambhunā / anenāpi rasaḥ śīghraṃ pūrvavad badhyate sukham // āk_1,25.67 // kāravallījaṭācūrṇairdaśadhā puṭito hi saḥ / bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // āk_1,25.68 // sukhaṃ prakaṭamūṣāyāṃ bhavec cātiguṇottaraḥ / jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet // āk_1,25.69 // bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam / kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // āk_1,25.70 // dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam / bhāgādrūpyādhike kṣepamanuvarṇasavarṇakam // āk_1,25.71 // dalairvā varṇikāgrāso bhañjanī vādinirmitā / pataṅgīkalkato jātā lohe tāratvahematā // āk_1,25.72 // dināni katicit sthitvā yātyasau phullikā matā / rañjitārdharasāllohādanyadvā cirakālataḥ // āk_1,25.73 // viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ / <āvāpaḥ> drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // āk_1,25.74 // sa āvāpaḥ pratīvāpastadevācchādanaṃ matam / drute vahnisthite lohe viramyāṣṭanimeṣakam // āk_1,25.75 // salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ / nāgaṃ vā vaṅgaṃ vā pradrāvya niṣecayecchataṃ vārān // āk_1,25.76 // uktadravye taddravatāḍanametaddhi so'bhiṣekastu / taptasyāpsu parikṣepo nirvāpastapanaṃ ca tat // āk_1,25.77 // prativāpyādikaṃ kāryaṃ drutalohe sunirmale / <śuddhāvartaḥ> yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ // āk_1,25.78 // śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame / drāvyadravyanibhā jvālā dṛśyate dhamane yadā // āk_1,25.79 // dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate / vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam // āk_1,25.80 // agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam / kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi // āk_1,25.81 // pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam / uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi // āk_1,25.82 // peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam / mardanādiṣṭabhaiṣajyair naṣṭapiṣṭitvakārakam // āk_1,25.83 // tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam / svarūpasya vināśena piṣṭitvāpādanaṃ hi yat // āk_1,25.84 // vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate / svedatāpādiyogena svarūpāpādanaṃ punaḥ // āk_1,25.85 // tadutthāpanamityuktaṃ mūrcchāvyāpattināśanam / uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam // āk_1,25.86 // jalasaindhavayuktasya rasasya divasatrayam // āk_1,25.87 // sthitirāpyāyinī kumbhe yo'sau rodhanamucyate / rodhanāllabdhavīryasya capalatvanivṛttaye // āk_1,25.88 // kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat / dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ // āk_1,25.89 // grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ / iyanmānasya sūtasya bhojyadravyātmikā mitiḥ // āk_1,25.90 // iyatītyucyate yo'sau grāsamānamitīritam / grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā // āk_1,25.91 // iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ / grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ // āk_1,25.92 // samukhā nirmukhā ceti jāraṇā dvividhā matā / nirmukhā jāraṇā proktā bījādānena bhāgataḥ // āk_1,25.93 // śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate / catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // āk_1,25.94 // evaṃ kṛte raso grāsalolupo mukhavān bhavet / kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum // āk_1,25.95 // iyaṃ hi samukhī proktā jāraṇāmṛtajāraṇā / divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu // āk_1,25.96 // bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān / rasasya jaṭhare grāsakṣepaṇaṃ cāraṇā matā // āk_1,25.97 // grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā / bahireva drutīkṛtya ghanasatvādikaṃ khalu // āk_1,25.98 // jāraṇāya rasendrasya sā bāhyadrutir ucyate / nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā // āk_1,25.99 // asaṃyogaśca sūtena pañcadhā drutilakṣaṇam / auṣadhājyādiyogena lohadhātvādikaṃ sadā // āk_1,25.100 // uttiṣṭhate dravākārā sā drutiḥ parikīrtitā / drutagrāsaparīṇāmo biḍayantrādiyogataḥ // āk_1,25.101 // jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ / kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā // āk_1,25.102 // rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam / saṃsiddhabījasattvādijāraṇena rasasya hi // āk_1,25.103 // pītādirāgajananaṃ rañjanaṃ samudīritam / sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat // āk_1,25.104 // vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā / vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu // āk_1,25.105 // vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ / lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ // āk_1,25.106 // lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā / lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram // āk_1,25.107 // prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ / saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ // āk_1,25.108 // suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate / vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ // āk_1,25.109 // svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ / <śabdavedhaḥ> mukhasthite rase nālyā lohasya dhamanātkhalu // āk_1,25.110 // svarṇarūpyatvajananaṃ śabdavedhaḥ sa kīrtitaḥ / piṇḍadravyasya sūtena kāluṣyādinivāraṇam // āk_1,25.111 // prakāśanaṃ ca varṇasya tadutpāṭanamīritam / kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ // āk_1,25.112 // bhūmau nikhanyate yattatsvedanaṃ samudīritam / rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ // āk_1,25.113 // sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate / dvāvetau svedasaṃnyāsau rasarājasya niścitam // āk_1,25.114 // guṇaprabhāvajananau śīghravyāptikarau tathā // āk_1,25.115 // āk, 1, 26 raso niyantryate yena yantraṃ taditi kathyate / <1. khalvayantram> khalvayantraṃ dvidhā proktaṃ mardanādikakarmaṇi // āk_1,26.1 // khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi vā / khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ // āk_1,26.2 // khalvayantraṃ dvidhā proktaṃ rasādimukhamardane / ṣoḍaśāṅgulikotsedhā navāṅgulisuvistarā // āk_1,26.3 // caturviṃśāṅgulīdīrghagharṣaṇī dvādaśāṅgulā / viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā // āk_1,26.4 // khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane / ṣoḍaśāṅgulavistāraḥ khalvo bhavati vartulaḥ // āk_1,26.5 // caturaṅgulanimnaṃ ca madhye 'timasṛṇīkṛtam / mardanī cipiṭādhastāt sugrahā ca śikhopari // āk_1,26.6 // ayaṃ hi vartulaḥ khalvo mardane'tisukhapradaḥ / ayasā kāntalohena lohakhalvamapīdṛśam // āk_1,26.7 // adhastād droṇikā kāryā vahniprajvālanocitā / utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ / kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam // āk_1,26.8 // asminpañcapalaḥ sūto mardanīyo viśuddhaye // āk_1,26.9 // tattadaucityayogena khalveṣvanyeṣu śodhayet / lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ // āk_1,26.10 // mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hyayam / kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūrya tām // āk_1,26.11 // tasminniveśya taṃ khalvaṃ pārśve bhastrikayā dhamet / tasminvimarditā piṣṭiḥ kṣārāmlaiśca susaṃyutā // āk_1,26.12 // pradravatyativegena sveditā nātra saṃśayaḥ / kṛtaḥ kāntāyasā so'yaṃ bhavetkoṭiguṇo rasaḥ // āk_1,26.13 // <2. khavalabhīyantram (valabhīyantraṃ vā)> yantre lohamaye pātre pārśvayorvalayadvayam / tādṛk svalpataraṃ pātraṃ valayadyotakoṣṭhakam // āk_1,26.14 // pūrvapātropari nyasya svalpapātropari kṣipet / rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ // āk_1,26.15 // dviyāmaṃ svedayedevaṃ rasotthāpanahetave / tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam // āk_1,26.16 // sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / <3. ūrdhvapātanayantram> aṣṭāṅgulamitā samyak vartulā cipiṭā tale // āk_1,26.17 // caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā / caturaṅgulavistārā nimnayā dṛḍhabaddhayā // āk_1,26.18 // tadvidhā ca ghaṭī mūle ṣoḍaśāṅgulavistṛtā / navāṅgulakavistārakarṇena ca samanvitā // āk_1,26.19 // pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm / sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā // āk_1,26.20 // pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ / ūrdhvapātanayantraṃ hi nandinā parikīrtitam // āk_1,26.21 // <4. adhaḥpātanayantram> upariṣṭāttu tatsthālyāṃ kṣipedanyāmadhomukhīm / sthālikāṃ cipiṭībhūtāṃ talāntarliptapāradām // āk_1,26.22 // kṣiptvā tatpaṅkile garte jvālayenmūrdhni pāvakam / adhaḥpātanayantraṃ hi tadetatparikīrtitam // āk_1,26.23 // <5. tiryakpātanayantram> kṣipedrasaṃ ghaṭe dīrghe natādhonālasaṃyute / tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // āk_1,26.24 // tatra ruddhvā mṛdā samyagvadane ghaṭayoradhaḥ / adhastādrasakumbhasya jvālayettīvrapāvakam // āk_1,26.25 // itarasmin ghaṭe toyaṃ prakṣipetsvāduśītalam / tiryakpātanametaddhi vārtikairabhidhīyate // āk_1,26.26 // pātanātritayasyoktaṃ yantrāṇāṃ tritayaṃ khalu / pātanaiśca vinā sūto nitarāṃ doṣamṛcchati // āk_1,26.27 // tribhirevordhvapātaiḥ sa kasmāddoṣairna mucyate / dvivibhāgena vipākena dravyān anyonyayogataḥ // āk_1,26.28 // pātrāntaraparikṣepādguṇāḥ syur vividhāḥ khalu / khaṇḍānyulūkhalāṃbhobhis taṇḍulāsyurjalojjhitāḥ // āk_1,26.29 // pātanaiva mahāśuddhistaṇḍulī parikīrtitā / <6. kacchapayantram> viśālavadane bhāṇḍe toyapūrṇe niveśayet // āk_1,26.30 // aparaṃ pṛthulaṃ samyak pratarastasya madhyame / ālavālaṃ biḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // āk_1,26.31 // ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ / puṭamaucityayogena dīyate tannigadyate // āk_1,26.32 // yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / <7. āntarālikayantram> kṛtvā lohamayīṃ mūṣāṃ vartulādhārakāriṇīm // āk_1,26.33 // vitastyā samitāṃ kāntalohena parinirmitām / muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // āk_1,26.34 // dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ / pidhānadhārakaṃ ciñcāpatravistīrṇakaṅkaṇam // āk_1,26.35 // pidhānamantarāviṣṭaṃ saśikhaṃ śliṣṭasandhikam / tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham // āk_1,26.36 // yantreṇālambayenmūrdhni nirudhya ca viśoṣya ca / sthālīkaṇṭhaṃ tato dadyātpuṭānalavidhāraṇam // āk_1,26.37 // evaṃrūpaṃ bhavedyantram āntarālikasaṃjñakam / anena jārayedgandhaṃ drutiṃ garbhakṛtāmapi // āk_1,26.38 // <8. tāpikāyantram> tāpīmūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām / sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // āk_1,26.39 // kāntalohamayīṃ khārīṃ dadyāddravyasya copari / tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // āk_1,26.40 // tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ biḍadravam / pādāṅguṣṭhamitāṃ jvālāṃ jvālayedanalaṃ tataḥ // āk_1,26.41 // lohābhrakādikaṃ sarvaṃ rasasyopari jārayet / tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe // āk_1,26.42 // <9. garbhayantram> sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ / amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram // āk_1,26.43 // khorīmallaṃ tataḥ sthālīṃ nirundhyād atiyatnataḥ / sthālyāṃ mallena vā khoryāṃ kṣiptvā vastu nirudhya ca // āk_1,26.44 // kṣiptvā paṭṭādikaṃ ruddhvā pākaḥ syādgarbhayantrakam / <10. pālikāyantram> caṣakaṃ vartulaṃ lohaṃ vinatāgrordhvadaṇḍakam // āk_1,26.45 // etaddhi pālikāyantraṃ balijāraṇahetave / <11. ghaṭīyantram> catuḥprasthajalādhāraṃ caturaṅgulakānanam // āk_1,26.46 // ghaṭīyantramidaṃ proktaṃ tadāpyāyanake smṛtam / <12. iṣṭikāyantram> vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // āk_1,26.47 // vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām / gartasya paritaḥ kuryātpālikāmaṅgulocchrayām // āk_1,26.48 // tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca // āk_1,26.49 // mallapālikayormadhye mṛdā samyaṅnirudhya ca / vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // āk_1,26.50 // iṣṭikāyantram etatsyādgandhakaṃ tena jārayet / <13. vidyādharayantram> sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca // āk_1,26.51 // ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave // āk_1,26.52 // <14. ḍamarukayantram> yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate / yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam // āk_1,26.53 // <15. nābhiyantram> mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam // āk_1,26.54 // tataścācchādayetsamyaggostanākāramūṣayā / samyaktoyamṛdā ruddhvā samyagatrocyamānayā // āk_1,26.55 // lehavat kṛtabarbūrakvāthena parimiśritam / jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam // āk_1,26.56 // iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu / khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // āk_1,26.57 // vahnimṛtsā bhavedghoravahnitāpasahā khalu / etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ // āk_1,26.58 // tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / nābhiyantramidaṃ proktaṃ nandinā tattvavedinā // āk_1,26.59 // anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ / <16. grastayantram> mūṣā mūṣodarāviṣṭā ādyantasamavartulā // āk_1,26.60 // cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ / sūtendrabandhanārthaṃ hi rasavidbhirudīritam // āk_1,26.61 // <17. tulāyantram> vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu / prādeśamātrāṃ nalikāmṛjvīṃ lagnāṃ sagandhakām // āk_1,26.62 // tatraikasyāṃ kṣipetsūtamanyasyāṃ gandhacūrṇakam / nirudhya mūṣayorvaktraṃ vālukāyantrake kṣipet // āk_1,26.63 // adho'gniṃ jvālayedetattulāyantramudāhṛtam / śilātālakagandhāśmajāraṇāya prakīrtitam // āk_1,26.64 // <18. sthālīyantram> sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam // āk_1,26.65 // <19 koṣṭhikāyantram> sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām / vitastipramitotsedhāṃ tatastatra niveśayet // āk_1,26.66 // supakvāṃ mṛṇmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām / ṣaḍaṅgulakavistīrṇāṃ madhye'timasṛṇīkṛtām // āk_1,26.67 // pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukulīkṛtam / na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ // āk_1,26.68 // koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam / tatastraipādikīṃ lauhīṃ niveśya ca sthirīkṛtām // āk_1,26.69 // tasyāṃ ca vinyasetkhorīṃ lauhīṃ vā kāntalohajām / tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ // āk_1,26.70 // ṭaṅkagandhakasūtaṃ ca bhāvayellaśunadravaiḥ / adhaḥśikhena pūrvoktapidhānena pidhāya ca // āk_1,26.71 // saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ / sandhibandhe viśuṣke ca kṣipedupari vālukām // āk_1,26.72 // bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam / evaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ // āk_1,26.73 // pidhānalagnadhūmo'sau galitvā nipatedrase / evaṃ ca ṣaḍguṇaṃ gandhaṃ bhuktvā sūto 'ruṇo bhavet // āk_1,26.74 // karoti kalpanirdiṣṭānviśiṣṭānakhilānguṇān / koṣṭhikāyantrametaddhi nandinā parikīrtitam // āk_1,26.75 // <20. vālukāyantram> pañcāḍhavālukācūrṇaṃ bhāṇḍe nikṣipya yatnataḥ / pacyate rasagolādyaṃ vālukāyantrakaṃ hi tat // āk_1,26.76 // <21. lavaṇayantram> evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam / <22. dhūpayantram> vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam // āk_1,26.77 // kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca / tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet // āk_1,26.78 // tanūni svarṇapatrāṇi tasyāmupari vinyaset / pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi // āk_1,26.79 // tatpātraṃ nyubjapātreṇa chādayedapareṇa hi / mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ // āk_1,26.80 // tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ / rasaścarati vegena drutiṃ garbhe dravanti ca // āk_1,26.81 // gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā / dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam // āk_1,26.82 // tārārthaṃ tārapatrāṇi mṛtavaṅgena dhūpayet / dhūpayecca yathāyogaṃ rasairuparasairapi // āk_1,26.83 // dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane / <23. kandukayantram> sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham // āk_1,26.84 // tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca / adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam // āk_1,26.85 // <24. ḍhekīyantram> bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet / kāntakāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // āk_1,26.86 // nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet / yuktadravyair vinikṣiptaḥ pūrvaṃ tatra puṭe rasaḥ // āk_1,26.87 // agninā tāpito nālāttoye tasminpatatyadhaḥ / yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi // āk_1,26.88 // jāyate rasasaṃdhānaṃ ḍhekīyantramidaṃ bhavet / <25. somānalayantram> ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ // āk_1,26.89 // somānalamidaṃ proktaṃ jārayedgaganādikam / <26. nālikāyantram> lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam // āk_1,26.90 // niruddhaṃ vipacedetannālikāyantramīritam / <27. pātālayantram> susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham // āk_1,26.91 // aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam / susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam // āk_1,26.92 // tatra pātālayantre tu sūtakādi nipātayet / <28. dīpikāyantram> kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ // āk_1,26.93 // yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram / <29. gaṅgāsāgara(bhaṭṭī)yantram> dvādaśāṅgulamutsedhaṃ ṣoḍaśāṅgulamāyatam // āk_1,26.94 // tāmrīyaṃ mṛṇmayaṃ vātha suślakṣṇaṃ cipiṭaṃ śubham / pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām // āk_1,26.95 // droṇyāṃ pātraṃ nyased anyattāvanmātraṃ susaṃdhitam / nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham // āk_1,26.96 // pācyadravyamadhaḥ pātre dravadravyeṇa yojitam / kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam // āk_1,26.97 // cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ / tasmānnānyadviniryāti tattaddravyāśrito rasaḥ // āk_1,26.98 // gaṅgāsāgarayantraṃ hi bhaṭṭiyantramidaṃ smṛtam / guḍapuṣpaphalādīnām āhared drutimuttamām // āk_1,26.99 // <30. ḍo(do)lāyantram> dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // āk_1,26.100 // svedayettattalagataṃ ḍolāyantramiti smṛtam / <31. koṣṭhīyantram> cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet // āk_1,26.101 // tatrauṣadhaṃ vinikṣipya ruddhvā tadbhāṇḍakānanam / koṣṭhīyantramidaṃ nāmnā tatratyaiḥ parikīrtitam // āk_1,26.102 // <32. garbhayantram> tryaṅgulāṃ pariṇāhena dairghyeṇa caturaṅgulām / mṛṇmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham // āk_1,26.103 // loṇasya viṃśatiṃ bhāgānbhāgamekaṃ tu gugguloḥ / suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ // āk_1,26.104 // mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdā budhaḥ / kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu // āk_1,26.105 // ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet / garbhayantramidaṃ proktaṃ piṣṭikābhasmakārakam // āk_1,26.106 // <33. haṃsapākayantram> kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet // āk_1,26.107 // pañcakṣāraistathā mūtrairlavaṇaiśca biḍaṃ tataḥ / haṃsapākaḥ samākhyāto yantraṃ tadvārtikottamaiḥ // āk_1,26.108 // <34. mūṣāyantram> lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / mūṣayor mukhayornālaṃ dattvā samyaṅnirodhayet // āk_1,26.109 // ekasyāṃ sūtakaṃ śuddhamanyasyāṃ śuddhagandhakam / deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet // āk_1,26.110 // jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi / mūṣāyantramidaṃ jñeyaṃ siddhanāgārjuneritam // āk_1,26.111 // <35. stanayantram> kāntalohamayaṃ pātramāyataṃ dvādaśāṅgulam / dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham // āk_1,26.112 // nimnaṃ pātraṃ pidhānīṃ ca lohotthāṃ cipiṭāṃ śubhām / stanayantramidaṃ sūtapiṣṭīnāṃ jāraṇe varam // āk_1,26.113 // <36. nāgamāyūrayantram> vṛntākamūṣāyugalaṃ padmavartalohena kārayet / ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet // āk_1,26.114 // nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset / mayūrākāranālaṃ hi rasamūṣāmukhe nyaset // āk_1,26.115 // mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ / sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham // āk_1,26.116 // salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ / nāgamāyūrayantraṃ hi viṣadhūpe varaṃ priye // āk_1,26.117 // <37. cakrayantram> hastamātrāyataṃ gartaṃ vitastidvayanimnakam / koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām // āk_1,26.118 // vitastidvayam utsedhāṃ koṣṭhyāmāpūrayecchubhām / vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye // āk_1,26.119 // cakrayantramidaṃ sūtabhasmakarmaṇi śasyate / <38. khecarayantram> susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām // āk_1,26.120 // adhomukhīṃ prakurvīta lipedvajramṛdā dṛḍham / upariṣṭād adhovaktrāṃ sthālīmanyāṃ susaṃdhitām // āk_1,26.121 // mūṣāyāṃ vatsanābhaṃ tu nikṣiped ūrdhvabhājane / rasaṃ vilepayedyuktyā yantrordhvaṃ kaitavo rasaḥ // āk_1,26.122 // adho mṛdvagninā pākastvetat khecarayantrakam / prāyaḥ siddharasendrasya viṣadhūpe varaṃ priye // āk_1,26.123 // <39. kāpāliyantram> sthālyāṃ sūtādikānkṣiptvā hemarūpyādi khorikām / nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām // āk_1,26.124 // kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam / <40. vālukāyantram> sarasāṃ gūḍhavaktrāṃ ca mṛdvastrāṅgulasaṃyutām // āk_1,26.125 // śoṣitāṃ kācakalaśīṃ pūrayettriṣu bhāgayoḥ / bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitā // āk_1,26.126 // bhāgasya pūrayitrībhir anyābhir avakuṇṭhayet / bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet // āk_1,26.127 // cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ / etaddhi vālukāyantraṃ rasagolādikānpacet // āk_1,26.128 // <41. lavaṇayantram> evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam / antaḥkṛtarasālepatāmrapātramukhasya ca // āk_1,26.129 // liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca / tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet // āk_1,26.130 // <42. bhūdharayantram> vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām / dīptotpalaiḥ saṃvṛṇuyādyantraṃ tadbhūdharāhvayam // āk_1,26.131 // <43. nālikāyantram> kumbhasya pārśve suṣiraṃ kuryādaṅguṣṭhamātrakam / tāvat sthūlam ayonālaṃ veṇunālamathāpi vā // āk_1,26.132 // chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset / kumbhe sarjādiniryāsaṃ kṣiptvā vaktraṃ nirodhayet // āk_1,26.133 // adho'gniṃ jvālayedetannālikāyantramucyate / <44. puṭayantram> śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // āk_1,26.134 // paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam / <45. pātālayantram> viśālavadanāṃ sthālīṃ garte sajalagomaye // āk_1,26.135 // vinyasya vadanāntaśca pūrayedaparaṃ ghaṭam / pañcasacchidrasahitāṃ sthālīṃ vaktre niveśayet // āk_1,26.136 // tadghaṭaṃ pūrayet tailapātyaṃdravyair nirodhayet / bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ // āk_1,26.137 // chidrebhyaḥ patitaṃ tailaṃ tattadyogeṣu yojayet / idaṃ pātālayantraṃ hi sarvatailaṃ nipātayet // āk_1,26.138 // kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet / <46. dhūpayantram> sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam // āk_1,26.139 // sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ / kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam // āk_1,26.140 // dhūpayantramidaṃ devi nandinā parikīrtitam / <47. adhaḥpātanayantram> vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam // āk_1,26.141 // tasminkṣipettailapātyadravyaṃ bījādikaṃ priye / tanmukhe nikṣipetkeśānvinyasettadadhomukham // āk_1,26.142 // sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet / ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset // āk_1,26.143 // adhaḥpātanayantraṃ hi śreṣṭhaṃ syāttailapātane / <48. anyat adhaḥpātanayantram> viśālakāṃsyapātrāntarnyaseduttambhanaṃ samam // āk_1,26.144 // tadūrdhve mṛṇmayaṃ pātraṃ sudṛḍhaṃ caturaṅgulam / vinyasedaparaṃ pātraṃ saṃtaptaṃ pūrvapātrake // āk_1,26.145 // vinyasya tasmin śrīkhaṇḍakṛṣṇāgarumadhuplutam / evaṃ dvitīyaṃ pātraṃ tu tṛtīyamapi tadvidham // āk_1,26.146 // uparyupari vinyasya tadūrdhvaṃ mṛtkaṭāhakam / nyubjaṃ nyasetkāṃsyapātre kaṭāhaṃ mārjayejjalaiḥ // āk_1,26.147 // adhaḥpātanayantraṃ hi gandhatailaṃ nipātayet / mūṣā hi krauñcikā proktā kumudī karahāṭikā // āk_1,26.148 // pācanī vahnimitrā ca rasavādibhiriṣyate / muṣṇāti doṣānmūṣeyaṃ sā mūṣeti nigadyate // āk_1,26.149 // upādānaṃ bhavettasyā mṛttikā lohameva ca / mūṣāmukhaviniṣkrāntā varam ekāpi kākinī // āk_1,26.150 // durjanapraṇipātena dhiglakṣamapi māninām / mūṣāpidhānayorbandhe randhrāṇaṃ suvilepayet // āk_1,26.151 // andhraṇaṃ randhanaṃ caiva saṃśliṣṭaṃ sandhibandhanam / mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā // āk_1,26.152 // cirādhmānasahā sā hi mūṣārthamatiśasyate / tadabhāve ca vālmīkī kaulālī vā samīryate // āk_1,26.153 // yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca / lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham // āk_1,26.154 // śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭam / laddikiṭṭaṃ yathāyogaṃ saṃyojyā mūṣikāmṛdi // āk_1,26.155 // mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ / kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // āk_1,26.156 // dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā / tattadbiḍasamāyuktā tattadbiḍavilepitā // āk_1,26.157 // tayā yā vihitā mūṣā yogamūṣeti kathyate / anayā sādhitaḥ sūto jāyate guṇavattaraḥ // āk_1,26.158 // gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi / samaiḥ samā ca mūṣāmṛnmahiṣīdugdhasaṃyutā // āk_1,26.159 // krauñcikā vakṣyamāṇā hi bahudhā parikīrtitā / tayā viracitā mūṣā vajradrāvaṇake hitā // āk_1,26.160 // yāmayugmaparidhmānānnāsau dravati vahninā / dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā // āk_1,26.161 // kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā / vastrāṅgāratuṣās tulyās taccaturguṇamṛttikā // āk_1,26.162 // gārāśca mṛttikā tulyā sarvairetairvinirmitā / vajramūṣeti nirdiṣṭā yāmamagniṃ saheta sā // āk_1,26.163 // raktavargarajoyuktā raktavargāmbusādhitā / varamūṣeti nirdiṣṭā svarṇamūṣetyudāhṛtā // āk_1,26.164 // mṛṇmayā sādhitā mūṣā kṣitikhecaralepitā / varṇamūṣeti sā proktā varṇotkarṣe niyujyate // āk_1,26.165 // evaṃ hi śvetavargeṇa rūpyamūṣā samīritā / tattadbiḍamṛdodbhūtā tattadbiḍavilepitā // āk_1,26.166 // dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā / sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī // āk_1,26.167 // dravībhāvam upeyośca mūṣāyāṃ dhmānayogataḥ / kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // āk_1,26.168 // vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam // āk_1,26.169 // aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā / anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // āk_1,26.170 // mūṣā yā gostanākārā śikhāyuktapidhānakā / sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // āk_1,26.171 // nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt / parpaṭyādirasādīnāṃ svedanāya prakīrtitā // āk_1,26.172 // kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / pakvamūṣeti sā proktā poṭṭalyādivipācane // āk_1,26.173 // nirvaktrā golakākārā puṭanadravyagarbhiṇī / golamūṣeti sā proktā gatvaradravyarodhinī // āk_1,26.174 // tale yā kūrparākārā kramādupari vistṛtā / sthūlavṛntākavatsthūlā mañjumūṣeti saṃsmṛtā // āk_1,26.175 // sā cāyo'bhrakasatvādeḥ puṭāya drāvaṇāya ca / mañjūṣākāramūṣā yā nimnatāyāmavistarā // āk_1,26.176 // ṣaḍaṅgulapramāṇena mūṣā mañjūṣāsaṃjñakā / bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // āk_1,26.177 // mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / mūṣā sā musalākhyā ca cakribaddharase tathā // āk_1,26.178 // dagdhāṅgārasya ṣaḍbhāgā gairikaṃ kṛṣṇamṛttikā / gāram aṅgārakiṭṭaṃ ca vajramūṣā prakīrtitā // āk_1,26.179 // gārā dagdhāstuṣā dagdhā valmīkamṛttikā / śaṇatvak ca samāyuktā mūṣā vajropamā matā // āk_1,26.180 // prakāśā cāndhramūṣā ca mūṣā ca dvividhā smṛtā / prakāśamūṣā vijñeyā śarāvākārasaṃyutā // āk_1,26.181 // dravyanirvahaṇe sā ca vārtikaistu praśasyate / andhramūṣā ca kartavyā gostanākārasannibhā // āk_1,26.182 // pidhānena samāyuktā kiṃcid unnatamastakā / patralepe tathā raṅge dvandvamelāpake hitam // āk_1,26.183 // saiva chidrānvitā nandagambhīrā sāraṇocitā / tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam // āk_1,26.184 // bhasmamūṣeti vijñeyā tārasaṃśodhane hitā / tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā // āk_1,26.185 // kūpīpāṣāṇasaṃyuktā vajramūṣā prakīrtitā / kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā // āk_1,26.186 // ādyā śreṣṭhā kaniṣṭhāntyā madhyame madhyame mate / gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam // āk_1,26.187 // vāśā vajralatā patraṃ valmīkasya mṛdā saha / peṣayedvajratoyena yāvacchuklatvatāṃ gatam // āk_1,26.188 // mardayettena badhnīyādvaṅkanālaṃ ca koṣṭhikām / valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak // āk_1,26.189 // ekāṃśau dvau tu dagdhasya tuṣasya strīśiroruhām / samāṃśastatsamastaṃ tu chāgīdugdhena mardayet // āk_1,26.190 // yāmadvayaṃ dṛḍhaṃ tena kuryānmūṣāṃ ca sampuṭam / śoṣayitvā rasaṃ kṣiptvā tatra kaṃsaṃ nirodhayet // āk_1,26.191 // vajramūṣādikaṃ proktaṃ samyaksūtasya māraṇe / mokṣakṣārasya bhāgau dvāv iṣṭikakāṃśasaṃyutau // āk_1,26.192 // yatkṛtau sā tu mūṣā syāduttamā tāraśodhane / raktavargeṇa saṃmiśrā raktavargapariplutā // āk_1,26.193 // raktavargakṛtālepā samuktā svarṇakarmasu / śuklavargeṇa saṃmiśrā śuklavargapariplutā // āk_1,26.194 // śuklavargakṛtālepā śuklaśuddhiṣu śasyate / viḍvargeṇa tu saṃmiśrā viḍvargeṇa pariplutā // āk_1,26.195 // viḍvargeṇa kṛtālepā mūṣā syāddrutijāraṇe / kṣāravargeṇa saṃmiśrā kṣāravargapariplutā // āk_1,26.196 // kṣāravargakṛtālepā mūṣā nirvahaṇe hitā / viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet // āk_1,26.197 // prakāśāyāṃ prakurvīta yadi vāṅgāralepanam / tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ // āk_1,26.198 // lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ / <āvartitadravyasvarūpam> āvartamāne kanake pītā tāre sitaprabhā // āk_1,26.199 // śulbe jalanibhā tīkṣṇe śuklavarṇā praśasyate / yantram evauṣadhībhyaḥ syācchreṣṭhaṃ sūtasya yantraṇe // āk_1,26.200 // oṣadhīsahite'pyeṣāṃ raso yantreṇa badhyate / sattvānāṃ pātanārthāya patitānāṃ viśuddhaye // āk_1,26.201 // koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate / <ākarakoṣṭhī aṅgārakoṣṭhī vā> rājahastasamutsedhā tadardhāyāmavistarā // āk_1,26.202 // caturaśrā ca kuḍyena veṣṭitā mṛṇmayena sā / ekabhittau careddvāraṃ vitastyābhogasaṃyutam // āk_1,26.203 // dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham / dohalyadho vidhātavyaṃ dhamanāya yathocitam // āk_1,26.204 // prādeśapramitā bhittiruttarāṅgasya cordhvataḥ / dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu // āk_1,26.205 // tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca / śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca // āk_1,26.206 // śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet / sattvapātanagolāṃśca pañca pañca punaḥ punaḥ // āk_1,26.207 // bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane / dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // āk_1,26.208 // vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet / caturaṅgulavistāranimnatvena samanvitam // āk_1,26.209 // gartāddharaṇiparyantaṃ tiryagdalasamanvitam / kiṃcit samunnataṃ bāhyagartābhimukhanimnakam // āk_1,26.210 // mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā // āk_1,26.211 // pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane / dhmānasādhyapadārthānāṃ nandinā parikīrtitā // āk_1,26.212 // dvādaśāṅgulanimnā yā prādeśapramitā tathā / caturaṅgulataścordhvaṃ valayena samanvitā // āk_1,26.213 // bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ // āk_1,26.214 // mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham / adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu // āk_1,26.215 // vaṅkanālamiti proktaṃ dṛḍhādhmānāya kīrtitam / gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī // āk_1,26.216 // koṣṭhī bandharasādīnāṃ vidhānāya vidhīyate / dvādaśāṅgulakotsedhā sā budhnā caturaṅgulā // āk_1,26.217 // tiryakpradhamanā yā sā mṛdudravyaviśodhanī / rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam // āk_1,26.218 // neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham / lohāderapunarbhāvo guṇādhikyaṃ tathogratā // āk_1,26.219 // anapsu majjanaṃ rekhāpūrṇatā puṭato bhavet / puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam // āk_1,26.220 // jāritādapi sūtendrāllohānāmadhiko guṇaḥ / yathāśmani viśedvahnirbahiḥsthaḥ puṭayogataḥ // āk_1,26.221 // cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam / pācyamānauṣadhaṃ kṣiptvā śarāvadvayasampuṭe // āk_1,26.222 // ruddhvā garuṇḍapacanaṃ puṭaṃ taditi kathyate / nimnavistarataḥ kuṇḍe dvihaste caturaśrake // āk_1,26.223 // vanotpalasahasreṇa pūrite puṭanauṣadham / koṣṭhyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet // āk_1,26.224 // vanotpalasahasrārdhaṃ kovikopari nikṣipet / vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // āk_1,26.225 // rājahastapramāṇena caturaśraṃ ca nimnakam / pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // āk_1,26.226 // vinyasetkumudīṃ tatra puṭanadravyapūritām / pūrvacchagaṇato'rdhāni garuṇḍāni vinikṣipet // āk_1,26.227 // etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam / itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // āk_1,26.228 // puṭaṃ bhūmitale yattadvitastidvitayocchrayam / tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // āk_1,26.229 // yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ / tadbālasūtabhasmārthaṃ kapotapuṭamucyate // āk_1,26.230 // goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // āk_1,26.231 // gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate / tadgorvarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // āk_1,26.232 // sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite / vahninā vihite pāke tadbhāṇḍapuṭamucyate // āk_1,26.233 // adhastādupariṣṭācca kovikā chādyate khalu / vālukābhiḥ prataptābhiryantraṃ tadvālukāpuṭam // āk_1,26.234 // vahnimatyāṃ kṣitau samyaṅnikhanyāddvyaṅgulādadhaḥ / upariṣṭātpuṭaṃ yantraṃ puṭaṃ tadbhūdharāhvayam // āk_1,26.235 // ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam / yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane // āk_1,26.236 // anuktapuṭamāne tu sādhyadravyabalābalāt / puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // āk_1,26.237 // kācāyomṛdghaṭīnāṃ ca kūpikā caṣakāṇi ca / rūpikā kūpikā siddhā golaṃ caiva karaṇḍakam // āk_1,26.238 // caṣakaṃ ca kaṭhorī ca vāṭikā khorikā tathā / kañcolī grāhikā ceti nāmānyekārthakāni hi // āk_1,26.239 // rasoparasalohānāṃ tridhā saṃskāravahnayaḥ / garuṇḍakāṣṭhakolīśasādhanāste pṛthaktridhā // āk_1,26.240 // garuṇḍasādhanāsteṣu puṭaṃ kukkuṭasaṃjñakam / varāhapuṭasaṃjñaṃ hi gajasaṃjñaṃ puṭe bhavet // āk_1,26.241 // śreṣṭhā vanodbhavacchāṇā madhyamā goṣṭhasambhavāḥ / adhamā kṛtrimaṃ kāṣṭhaṃ khadirāsanasambhavam // āk_1,26.242 // athavā sāravṛkṣotthaṃ vitastidvayadīrghakam / sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane // āk_1,26.243 // mṛdumadhyamacaṇḍāgnisaṃjñaṃ syāddārusādhanam / aṅgārāḥ khadirodbhūtās triphalāvṛkṣasambhavāḥ // āk_1,26.244 // karṣāḥ sāratarūdbhūtāḥ śreṣṭhā dhamanakarmaṇi // āk_1,26.245 // āk, 2, 1 śrībhairavī / devadeva cidānanda saccidānandadāyaka / tvayaiva pratibuddhāsmi pūrvaṃ rasavidhānakam // āk_2,1.1 // idānīṃ tvatprasādena śrotumicchāmyahaṃ prabho / gandhādyuparasānāṃ ca lohānāṃ hemapūrviṇām // āk_2,1.2 // padmarāgādiratnānāṃ lakṣaṇaṃ jātimāhvayam / saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho // āk_2,1.3 // śrībhairavaḥ / gandhatālaśilātāpyaghanahiṅgulagairikāḥ / capalāśmajabhūnāgaharidrāśmāgnijārakāḥ // āk_2,1.4 // kharparītutthakaṅkuṣṭhagirisindūraṭaṅkaṇāḥ / kampillaviṣakāsīsagaurīpāṣāṇabhūkhagāḥ // āk_2,1.5 // poddāraśṛṅgī sindūrastuvariśca rasāñjanam / nīlāñjanaṃ ca sauvīraṃ srotoñjanam aphenakam // āk_2,1.6 // puṣpāñjanaṃ śaṅkhaśuktiśambūkāśca varāṭakāḥ / sābuṇī ca navakṣāracīnakṣārākhumārakāḥ // āk_2,1.7 // sarjaguggululākṣāśca kṣārāśca lavaṇāni ca / gorocano'mlavetaśca kācacchagaṇavālukāḥ // āk_2,1.8 // ete uparasāḥ khyātā rasarājasya karmaṇi / svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam // āk_2,1.9 // bhujaṅgaṃ trapusaṃ caiva rītiḥ kāṃsyaṃ ca vartakam / dvādaśaitāni lohāni maṇḍūro lohakiṭṭakam // āk_2,1.10 // māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣyaṃ bhiduraṃ ca nīlam / gomedhakaṃ cātha viḍūrakaṃ ca krameṇa ratnāni navagrahāṇām // āk_2,1.11 // sūryakāntaś candrakāntas tārakāntastu kāntakaḥ / vaikrāntaśca nṛpāvartaḥ sasyako vimalā tathā // āk_2,1.12 // perojaśca navaitāni hyuparatnāni nirdiśet / utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ // āk_2,1.13 // sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet // āk_2,1.14 // bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu / tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // āk_2,1.15 // kaṅguṇīsarṣapairaṇḍatailaṃ vātha kusumbhajam / meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam // āk_2,1.16 // eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet / ruddhvā vastreṇa tadvaktraṃ gandhacūrṇaṃ tata upari // āk_2,1.17 // lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam / sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet // āk_2,1.18 // taddhuttūradravaiḥ piṣṭvā śuṣkaṃ drāvyaṃ ca pūrvavat / punarevaṃ prakartavyaṃ suśuddho gandhako bhavet // āk_2,1.19 // yāmaikaṃ gandhakaṃ mardyaṃ bṛhatyā cājagandhayā / bhṛṅgīdhuttūrayorvātha tilaparṇyāśca taddravaiḥ // āk_2,1.20 // tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet / baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet // āk_2,1.21 // ityevaṃ saptadhā kuryācchuddhimāyāti gandhakaḥ / karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake // āk_2,1.22 // kṣiptvā tasya mukhaṃ baddhvā svacchavastreṇa buddhimān / gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet // āk_2,1.23 // taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhāpayet / ācchādya śrāvakenaiva pṛṣṭhe deyaṃ puṭaṃ laghu // āk_2,1.24 // drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ / tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ // āk_2,1.25 // ādāya matsyapittena saptadhā bhāvyamātape / tataḥ kośātakībījacūrṇena saha peṣayet // āk_2,1.26 // bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare / toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // āk_2,1.27 // ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ / bhṛṅgarājadravāntasthaḥ samyak śuddhaḥ sa jāyate // āk_2,1.28 // gandhakaṃ yāmamātraṃ vā madyabrāhmyajagandhayoḥ / bhṛṅgadhuttūrayorvāpi tilaparṇīrasena vā // āk_2,1.29 // tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet / laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet // āk_2,1.30 // evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam / devadālyamlaparṇī vā nāraṅgaṃ vātha dāḍimam // āk_2,1.31 // mātuluṅgaṃ yathālābhaṃ dravamekasya cāharet / gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam // āk_2,1.32 // ātape tridinaṃ śuṣkaṃ dravaṃ deyaṃ punaḥ punaḥ / dhuttūratulasīkṛṣṇalaśunaṃ devadālikā // āk_2,1.33 // śigrumūlaṃ kākamācī karpūraṃ śaṃkhinīdvayam / kṛṣṇāgaru ca kastūrī vandhyā karkoṭakī samam // āk_2,1.34 // mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake / anena lohapātrasthaṃ bhāvayetpūrvagandhakam // āk_2,1.35 // trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / idaṃ gandhakatailaṃ syātsarvayogeṣu yojayet // āk_2,1.36 // athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tām // āk_2,1.37 // tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryādadhomukhīm / tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet // āk_2,1.38 // gandhakastu kuberākṣītailena ciramarditaḥ / dṛḍhaṃ prakaṭamūṣāyāṃ dhmātaḥ sattvaṃ vimuñcati // āk_2,1.39 // yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam / pidhāya tāmrapātreṇa tasmiñśītodakaṃ kṣipet // āk_2,1.40 // mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret / evaṃ punaḥ punaḥ śītajalamūrdhvaṃ vinikṣipet // āk_2,1.41 // gandhakasyāgnitaḥ sattvaṃ svarṇābhaṃ sarvakāryakṛt / na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ // āk_2,1.42 // iti gandhakatattvajñāḥ kecidanye pracakṣate / yadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam // āk_2,1.43 // vastre nikṣipya tadvastraṃ kārayedvartikāṃ dṛḍhām / tataḥ sūtreṇa saṃveṣṭya goghṛtena pariplutām // āk_2,1.44 // saṃdaṃśenoddhṛtaṃ kṛtvā vartiṃ cādhaḥ pradīpayet / pakvāmraphalasambhūtarasavarṇā bhaveddrutiḥ // āk_2,1.45 // gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ / visarpakuṣṭhakaṇḍūtikrimigulmakṣayāpahaḥ // āk_2,1.46 // akṣirogapraśamano vṛṣyo viṣagadārtijit / sarvasiddhiprado balyastridoṣaghno rasāyanaḥ // āk_2,1.47 // haritālaṃ ca godantī tālakaṃ naṭamaṇḍanam / girijālalitaṃ pītam atigandhaṃ biḍālakam // āk_2,1.48 // haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam / svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram // āk_2,1.49 // tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam / niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // āk_2,1.50 // strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam / vātaśleṣmapramehādikaram āyurnibarhaṇam // āk_2,1.51 // tāpasphoṭāṅgasaṃkocaṃ haritālamaśodhitam / tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena tu ṭaṅkaṇam // āk_2,1.52 // jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ / vastre caturguṇe baddhvā ḍolāyantre dinaṃ pacet // āk_2,1.53 // sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ / svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt // āk_2,1.54 // madhutulye ghanībhūte kaṣāye brahmamūlaje / trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre'tha māhiṣe // āk_2,1.55 // utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ / evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // āk_2,1.56 // tālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet / dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase // āk_2,1.57 // tilataile pacedyāmaṃ yāmaṃ ca triphalājale / evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam // āk_2,1.58 // lākṣā rājī tilāḥ śigru ṭaṅkaṇaṃ lavaṇaṃ guḍam / tālakārghyeṇa saṃmardya chidramūṣāṃ nirodhayet // āk_2,1.59 // puṭetpātālayantreṇa sattvaṃ patati niścayam / tālakaṃ mardayeddugdhaiḥ sarpākṣyā vā kaṣāyakaiḥ // āk_2,1.60 // pūrvavajjanayetsattvaṃ chidramūṣānirodhitam / lākṣā rājī guḍaṃ śigru ṭaṅkaṇaṃ lavaṇaṃ tilāḥ // āk_2,1.61 // ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ / dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā // āk_2,1.62 // tena kalkena liptvāntaśchidramūṣāṃ nirodhayet / puṭādvā dhamanāt sattvaṃ grāhyaṃ pātālayantrake // āk_2,1.63 // tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṅkaṇam / kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam // āk_2,1.64 // tadgolaṃ chidramūṣāyāṃ grāhyaṃ sattvaṃ ca pūrvavat / bhāgāḥ ṣoḍaśa tālasya viṣapāradaṭaṅkaṇāḥ // āk_2,1.65 // śvetābhravaṅgayoścūrṇaṃ pratibhāgaṃ vimiśrayet / samaṃ snuhyarkapayasā mardayeddivasadvayam // āk_2,1.66 // tadgolaṃ kācakupyantaḥ kṣiptvā tāṃ kācakūpikām / sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham // āk_2,1.67 // śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet / śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham // āk_2,1.68 // caṇḍāgninā pacedyāvattāvaddvādaśayāmakam / svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // āk_2,1.69 // ūrdhvalagnaṃ tālasattvaṃ sphaṭikopalasannibham / <ṣaṣṭhaḥ prakāraḥ> bhāvitaṃ snukpayaḥ siktaṃ snuhīdrāvairdvisaptadhā // āk_2,1.70 // tilasarṣapaśigrūṇi lavaṇaṃ mitrapañcakam / ebhistulyaṃ śuddhatālaṃ dinamekaṃ vimardayet // āk_2,1.71 // bhūdhare chidramūṣāntardhmātaṃ sattvaṃ vimuñcati / tālakaṃ śodhitaṃ śreṣṭhaṃ kuṣṭhamṛtyujarāpaham // āk_2,1.72 // saubhāgyasaugandhyakaraṃ paramāyurvivardhanam / manaḥśilā syātkunaṭī nāgāsyā raktagandhakaḥ // āk_2,1.73 // nepālikā nāgajihvā kalyāṇī saptanāmakā / manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā // āk_2,1.74 // khaṇḍākhyā caiva tadrūpaṃ vivicya parikalpyate / śyāmā raktā kharāṅgā ca bhārāḍhyā śyāmikā matā // āk_2,1.75 // tejasvinī ca nirbhārā tāmrābhā kaṇavīrakā / cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā // āk_2,1.76 // uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā / aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām // āk_2,1.77 // karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā / ajāmūtraistryahaṃ pacyāddolāyantre manaḥśilām // āk_2,1.78 // saptadhā dadhyajāpittairgharme tāpyaṃ viśuddhaye / jīvantībhṛṅgarāḍraktāgastyadrāvairmanaḥśilām // āk_2,1.79 // dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ / kṣālayedāranālena sarvayogeṣu yojayet // āk_2,1.80 // agastyasya rase bhāvyā saptāhācchodhitā śilā / tālavacca śilāsattvaṃ pātanaṃ śodhanaṃ tathā // āk_2,1.81 // gomāṃsair mātuluṅgāmlair dinaṃ bhāvyā manaḥśilā / tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet // āk_2,1.82 // dinānte mardayedyāmaṃ mitrapañcakasaṃyutam / gulikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām // āk_2,1.83 // sarvato'ṅgulamānena limpedvastramṛdā dṛḍham / śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet // āk_2,1.84 // śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham / caṇḍāgninā pacedyāvattāvaddvādaśayāmakam // āk_2,1.85 // svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet / ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam // āk_2,1.86 // agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet // āk_2,1.87 // manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit / kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt // āk_2,1.88 // mākṣikaṃ madhudhātu syānmākṣīkaṃ hemamākṣikam / tāpyaṃ ca tāpijaṃ tārkṣyaṃ tāpīdeśasamudbhavam // āk_2,1.89 // mākṣīkaṃ dvividhaṃ hemamākṣikaṃ tāramākṣikam / tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // āk_2,1.90 // tapatītīrasambhūtaṃ pañcavarṇaṃ suvarṇavat / pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ // āk_2,1.91 // suvarṇākārabhedācca pratyekaṃ tatpunastridhā / kādambaṃ kāravellākhyaṃ taṇḍulīyakasaṃjñakam // āk_2,1.92 // prāṇaviṣṭambhadaurbalyavahnisādākṣirogakṛt / mākṣikaṃ mārayatyeva śuddhihīnaṃ surārcite // āk_2,1.93 // mākṣikaṃ naramūtreṇa kvāthaiḥ kaulutthakodbhavaiḥ / vetasenāmlavargeṇa ṭaṅkaṇena kaṭutrikaiḥ // āk_2,1.94 // ḍolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam / dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ // āk_2,1.95 // eraṇḍatailasaṃyuktaiḥ puṭe pacyanviśodhayet / mākṣikasya trayo bhāgā bhāgaikaṃ ṭaṅkaṇasya ca // āk_2,1.96 // mātuluṅgadravairvātha jambīrotthadravaiḥ pacet / lohapātre pacettāvadyāvatpātraṃ sulohitam // āk_2,1.97 // tāmravarṇamayo vāpi tāvacchudhyati mākṣikam / agastipuṣpaniryāsaiḥ śigrumūlaṃ nigharṣayet // āk_2,1.98 // dravaiḥ pāṣāṇabhedyāśca peṣyam ebhiśca mākṣikam / tadvaṭīṃ cātha mūṣāyāṃ daśabhirutpalaiḥ puṭet // āk_2,1.99 // punaḥ punaśca piṣṭvātha puṭaiḥ ṣaḍbhirviśudhyati / kṣaudrakṣīrāranālāśca aṣṭabhāgāḥ pṛthak pṛthak // āk_2,1.100 // gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ / sarvaṃ sampūrayed bhāṇḍe bhāgaikaṃ mākṣikaṃ pacet // āk_2,1.101 // ḍolāyantreṇa mṛdvagnau yāmamātraṃ punaḥ pacet / uddhṛtya mātuluṅgāmlaiḥ piṣṭvā daśabhirutpalaiḥ // āk_2,1.102 // puṭe punaḥ punaḥ kuryādevaṃ dvādaśavāsaram / śuddhaṃ bhavati mākṣīkaṃ sarvayogeṣu yojayet // āk_2,1.103 // mākṣikaṃ kaṇaśaḥ kṛtvā jālinīmeghanādayoḥ / piṇḍe nikṣipya vipaceddolāyantre kulutthaje // āk_2,1.104 // kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe / <ṣaṣṭhaḥ prakāraḥ> taile takre gavāṃ mūtre kaulutthe vāmlakāñjike // āk_2,1.105 // mākṣikaṃ śodhayetprājño giridoṣanivṛttaye / kulutthakodravakvāthanaramūtrāmlavetasaiḥ // āk_2,1.106 // ṭaṅkaṇenāmlavargeṇa kaṭukatritayena vā / ḍolāyantre dinaṃ pācyaṃ sūraṇakandamadhyagam // āk_2,1.107 // dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam / eraṇḍatailasarpirbhyāṃ puṭaiḥ śudhyati mākṣikam // āk_2,1.108 // suvarṇavarṇavimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam / punarnavāyāḥ kalkasthaṃ kaulutthe svedayedrase // āk_2,1.109 // saindhavair bījapūrāktairyuktaṃ vā poṭṭalīkṛtam / ḍolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam // āk_2,1.110 // godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ / mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam // āk_2,1.111 // abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ / dolāyantre sāranāle mākṣikaṃ svedayeddinam // āk_2,1.112 // cūrṇitaṃ madhusarpirbhyāṃ lohapātre paceddinam / ādāya bhāvayed gharme vajrīkṣīrairdināvadhi // āk_2,1.113 // gṛhadhūmair ghṛtaiḥ kṣaudraiḥ saṃyuktair mardayeddinam / andhamūṣāgataṃ dhmātaṃ sattvaṃ guñjānibhaṃ bhavet // āk_2,1.114 // kadalīkandatoyena mākṣikaṃ śatadhātape / bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ // āk_2,1.115 // pūrvavaddhamanāt sattvam indragopasamaṃ bhavet / snuhyarkapayasā stanyair mākṣikaṃ mardayeddinam // āk_2,1.116 // kaṅkuṣṭhaṃ ṭaṅkaṇaṃ caiva pratipādāṃśamiśritam / mūkamūṣāgataṃ dhmātaṃ satvaṃ maṇinibhaṃ bhavet // āk_2,1.117 // kadalīkandatulasījambīrāṇāṃ dravaiḥ kramāt / bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā // āk_2,1.118 // ruddhvā dhmāte patet sattvaṃ śukatuṇḍanibhaṃ śubham / <ṣaṣṭhaḥ prakāraḥ> mūtravargāmlavargābhyāṃ dvisaptāhaṃ vibhāvayet // āk_2,1.119 // mākṣīkaṃ tīvragharmeṇa dinamamlaiśca mardayet / mitrapañcakasaṃyuktaṃ vaṭīkṛtya dhamed dṛḍham // āk_2,1.120 // vyomavadvaṅkanālena sattvaṃ śulbanibhaṃ bhavet / snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ // āk_2,1.121 // mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / pūrvavadvidhamettena sattvaṃ lākṣānibhaṃ bhavet // āk_2,1.122 // stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ / mitrapañcakasaṃyuktairmākṣikaṃ dinasaptakam // āk_2,1.123 // bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ / mṛdvagninā pacettāvadyāvaddravati golakam // āk_2,1.124 // sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanādbhavet / vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ // āk_2,1.125 // saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit / kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat // āk_2,1.126 // jārayettatsamāhṛtya dhamet sattvaṃ vimuñcati / yojayedvāpane cedaṃ bījānāṃ yatra yatra vai // āk_2,1.127 // kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam / gandharvatailamadhvājyaiḥ pakvamekadinaṃ tataḥ // āk_2,1.128 // tattāpyaṃ vajramūṣāyāṃ pakvāyāṃ nikṣipettataḥ / lohasaṃdhānakaraṇaṃ tatsamaṃ tatra nikṣipet // āk_2,1.129 // dṛḍhaṃ pramūkamūṣāyāṃ koṣṭhikāyāṃ niveśayet / aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai // āk_2,1.130 // vaṅkanālayujā sattvaṃ tāpyasya patati dhruvam / māṇivandhyaṃ vaiṣṇavaṃ ca gṛhṇīyātsamabhāgataḥ // āk_2,1.131 // phalapūrarasaiḥ piṣṭvā sampuṭe sudṛḍhaṃ kṣipet / samyagliptvā vanodbhūtaiśchāṇakaiḥ puṭayettataḥ // āk_2,1.132 // kukuptotthaṃ tadākṛṣyaṃ svāṃgaśītaṃ pramardayet / phalapūrarasaiḥ pakvairmardayitvātha pūrvavat // āk_2,1.133 // puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ / yāvattatpuṭitaṃ kalkaṃ phalapūrāmlamarditam // āk_2,1.134 // śāṇottejitanistriṃśaliptaṃ tattāmratām iyāt / itthaṃ śuddhaṃ ca garuḍaṃ ṭaṅkaṇaṃ nīrajaṃ rasam // āk_2,1.135 // ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam / prāgvanmūṣāgataṃ kṛtvā dhamettat khadirāgninā // āk_2,1.136 // mṛdusattvaṃ nāgasamam indragopakasannibham / patatyeva na saṃdehaḥ sarvajñavacanaṃ tathā // āk_2,1.137 // śukladīptiraśabdaśca yadā vaiśvānaro bhavet / tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit // āk_2,1.138 // kaṣāyatiktamadhuraṃ kaṭukaṃ mākṣikadvayam / uṣṇaṃ rasāyanaṃ kuṣṭhaśoṣahidhmāvamipraṇut // āk_2,1.139 // mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ // āk_2,1.140 // utpattyādi ghanasyādau kathitaṃ tadrasāyane / adhunā sampravakṣyāmi tatkriyās tadguṇānapi // āk_2,1.141 // dhānyābhrakaṃ meghanādadravaiḥ saṃmardayed dinam / śatāṃśaṃ ṭaṅkaṇaṃ dattvā tato gajapuṭe pacet // āk_2,1.142 // mustāsūraṇavarṣābhūrasair vyastaiḥ puṭaṃ tridhā / kāsamardarasaiḥ pañca varāgomūtrakairapi // āk_2,1.143 // nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ / ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam // āk_2,1.144 // peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt / kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe // āk_2,1.145 // niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet / ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate // āk_2,1.146 // niścandrakaṃ mṛtavyoma sāmānyasaṃskṛtam / tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet // āk_2,1.147 // yantraistriḥ saptadhā kuryāttattadrogaharaṃ bhavet / ayaṃ viśeṣasaṃskārastattadrogaharo bhavet // āk_2,1.148 // pūrvāhne peṣaṇaṃ kāryaṃ madhyāhne gharmapācanam / sāyāhne sthālikāpākaṃ kuryād rātrau puṭaṃ kramāt // āk_2,1.149 // saṃskāraḥ pañcadhā prokto ghanasya parameśvari / dhānyābhrakaraṇaṃ sattvapātanaṃ nirmalakriyā // āk_2,1.150 // sumṛtīkaraṇaṃ caiva tvamṛtīkaraṇaṃ tathā / māraṇe ghanasattvasya ghanapatrasya māraṇe // āk_2,1.151 // kramācchreṣṭhatamau proktau śastau daradaṭaṅkaṇau / mustākvāthena dhānyābhraṃ pañcaviṃśatpuṭe pacet // āk_2,1.152 // gomūtraiśca tathā kvāthaistriphalāyāḥ sureśvari / kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā // āk_2,1.153 // niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet / viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // āk_2,1.154 // dhānyābhrakasya bhāgaikaṃ bhāgau dvau ṭaṅkaṇasya ca / piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet // āk_2,1.155 // svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet / viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet // āk_2,1.156 // dhānyābhraṃ mardayedamlairgharme saṃsthāpayettataḥ / puṭaṃ kuryāttato'mlena secanaṃ mardanaṃ punaḥ // āk_2,1.157 // viṃśadvāraṃ tato dugdhe puṭanistabdham abhrakam / kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset // āk_2,1.158 // puṭaṃ triḥ saptavārāṇi kuryādevaṃ punaḥ punaḥ / taṇḍulaṃ vajravallī ca tālamūlī punarnavā // āk_2,1.159 // śārṅgerī maricaṃ caiva balā ca payasā saha / pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham // āk_2,1.160 // kṣiptvātape puṭe pacyātpratyekena punaḥ punaḥ / evaṃ niścandrakaṃ vyoma kajjalābhaṃ mṛtaṃ bhavet // āk_2,1.161 // dhānyābhrakasya śuṣkasya daśāṃśaṃ maricaṃ kṣipet / peṣayedamlavargeṇa amlairbhāvyaṃ dinatrayam // āk_2,1.162 // tacchuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakairdṛḍham / ūrdhvapātre nivāryātha siñcedamlena kena tam // āk_2,1.163 // dhānyaṃ tatraiva ṣaḍvāramamlaiḥ siñcyātpunaḥ punaḥ / agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ // āk_2,1.164 // piṣṭvābhraṃ secayettena ṣaḍdhā dhāmyaṃ ca secayet / sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam // āk_2,1.165 // ruddhvā ṣaḍbhiḥ puṭaiḥ pācyaṃ piṣṭvā caiva punaḥ punaḥ / matsyākṣyāścaikavīrāyā dravaiḥ piṣṭvā tridhā pacet // āk_2,1.166 // evaṃ gajapuṭaiḥ pācyaṃ niścandramayate 'bhrakam / pattrābhrakasya sindūraṃ sarvayogeṣu yojayet // āk_2,1.167 // <ṣaṣṭhaḥ prakāraḥ> dhānyābhraṃ mardayedyāmaṃ matsyākṣīsvarasaistataḥ / pacedgajapuṭairevaṃ saptadhā tulasīrasaiḥ // āk_2,1.168 // kokilākṣarasaiḥ sapta kumārīsvarasaistathā / śvetadūrvārasaistadvadvyāghrīkandarasaistathā // āk_2,1.169 // punarnavārasaiḥ sapta tadvat pañcāmṛtais tataḥ / niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet // āk_2,1.170 // dhānyābhraṃ ṭaṅkaṇaṃ tulyaṃ gomūtraistulasīdravaiḥ / vākucyā sūraṇairnālyā dinaṃ piṣṭvā puṭe pacet // āk_2,1.171 // dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet // āk_2,1.172 // ruddhvā ruddhvā puṭaistvevaṃ niścandraṃ cābhrakaṃ bhavet / piṣṭvā sāmlāranālena peṭālīmūlajatvacam // āk_2,1.173 // taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet / evaṃ saptapuṭaṃ kāryaṃ dadhnā ca puṭasaptakam // āk_2,1.174 // yavaciñcādravaistadvanniścandraṃ jāyate'bhrakam / dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā // āk_2,1.175 // mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam / dhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam // āk_2,1.176 // yāmaṃ mardyaṃ tu tadgolaṃ ruddhvā gajapuṭe pacet / evaṃ kārpāsatoyāntaḥ sthāpyaṃ pācyaṃ puṭe pacet // āk_2,1.177 // evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet / paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ // āk_2,1.178 // gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt / ekaviṃśatpuṭe prāpte niścandraṃ jāyate'bhrakam // āk_2,1.179 // sarveṣāṃ ghātitābhrāṇām amṛtīkaraṇe vidhiḥ / abhrakaṃ gaganaṃ bhṛṅgaṃ bahuputram umābhavam // āk_2,1.180 // patrābhrakasya sindūramamṛtaṃ paramaṃ hitam / tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci // āk_2,1.181 // sarvarogaharaṃ saumyaṃ viṣaghnaṃ ca rasāyanam / hiṅgulo daradaṃ cūrṇapāradaśca rasodbhavaḥ // āk_2,1.182 // rasagarbhaḥ suraṅgaśca lohaghnaḥ siddhipāradaḥ / hiṅgulastrividho jñeyaścarmāraḥ śukatuṇḍakaḥ // āk_2,1.183 // haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet / adhamaṃ taṃ vijānīyācchukatuṇḍaṃ ca madhyamam // āk_2,1.184 // hematārakriyāmārge yojayetparameśvari / haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ // āk_2,1.185 // tasya sattvaṃ sūta eva daradasya tribhedataḥ / <śukatuṇḍa:: phys. properties> hemakiṭṭasya sadṛśastadrūpas tīkṣṇamārakaḥ // āk_2,1.186 // carmārastīkṣṇarūpaḥ syātsuprītaḥ śukatuṇḍakaḥ / japākusumasaṅkāśo haṃsapādo mahottamaḥ // āk_2,1.187 // rasāyane sarvasūtaharaṇe sarvarañjane / lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi // āk_2,1.188 // rasakasya tathā rāgabandhe dhaureyakaḥ smṛtaḥ / maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate // āk_2,1.189 // meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / saptavāraṃ prayatnena śuddhimāyāti niścitam // āk_2,1.190 // daradaṃ pātanāyantre pātitaṃ ca jalāśaye / sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ // āk_2,1.191 // ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule / navajvaraharaḥ proktaḥ sampātajvaranāśanaḥ // āk_2,1.192 // gairikaṃ giridhātuḥ syādraktadhāturgavedhukam / gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam // āk_2,1.193 // pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ / śoṇitaṃ masṛṇaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu // āk_2,1.194 // cakṣuṣyaṃ raktapittaghnaṃ viṣahidhmāvamipraṇut / tāpajvaraharaṃ śreṣṭhaṃ hemaghnaṃ raktagairikam // āk_2,1.195 // pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam / dehavedhī lohavedhī capalā rasabandhinī // āk_2,1.196 // capalā bahubhedā ca sarvalohasvarūpataḥ / hemastāro ravimayaḥ sīsātmā vaṅgarūpadhṛk // āk_2,1.197 // tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā / sattvalohasvarūpāste viṣo haritalohabhāk // āk_2,1.198 // viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet / puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet // āk_2,1.199 // naśyeta tasya dhūmaṃ vai sparśanaṃ dūratastyajet / aśanāttasya saṃsparśānmriyate sadya eva hi // āk_2,1.200 // dhūmāvalokanācchīrṣapīḍā saṃjāyate jvaraḥ / evaṃ dattapuṭe śānte gṛhṇīyāccapalaṃ tataḥ // āk_2,1.201 // tasya saṃsparśamātreṇa hīrako mriyate kṣaṇāt / sarveṣāṃ capalānāṃ vai svabhāvaḥ samudāhṛtaḥ // āk_2,1.202 // vaṅgastambhe nāgarāje krame vātīva śasyate / sarvalohāni kurvanti suvarṇaṃ tārameva ca // āk_2,1.203 // yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā / śataṃ vāpi sahasraṃ vā lakṣaṃ koṭiṃ ca vedhayet // āk_2,1.204 // vajreṇa rasarājena bījena ca samāśritā / dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet // āk_2,1.205 // niṣpatya tena dehasya capalena mahātmanā / <śilājatu> aśmajaṃ girijaṃ śailamaśmalākṣā śilājatu // āk_2,1.206 // <śilājatu:: subtypes> śilādhāturdvidhā prokto gomūtrādyo rasāyanam / karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ // āk_2,1.207 // sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ / grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // āk_2,1.208 // svarṇarūpyākagarbhebhyaḥ śilādhātur viniḥsaret / <śilājatorguṇāḥ> svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru // āk_2,1.209 // sasattvaṃ svādu paramaṃ paramaṃ tadrasāyanam / rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // āk_2,1.210 // śilājaṃ pāṇḍurogaghnaṃ viśeṣātpittarogajit / tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // āk_2,1.211 // śilājaṃ kaphavātaghnaṃ tīkṣṇoṣṇaṃ dīpanaṃ param / vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam // āk_2,1.212 // salile'pyavalīnaṃ ca tatsiddhaṃ hi śilājatu / gomūtragandhi kṛṣṇaṃ guggulukābhaṃ saśarkaraṃ mṛtsnam / snigdhamanamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham // āk_2,1.213 // sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam // āk_2,1.214 // vṛṣyaṃ tridoṣajidbhedi cakṣuṣyaṃ ca rasāyanam / kṣayaśophodarārśoghnaṃ mehamūtragrahāpaham // āk_2,1.215 // nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam / plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // āk_2,1.216 // rasoparasasūtendraratnaloheṣu ye guṇāḥ / vasanti te śilādhātau jarāmṛtyujigīṣayā // āk_2,1.217 // bhūnāgaḥ kṣitināgaśca bhūlatā raktajantukaḥ / kṣitijaḥ kṣitijantuśca viṣaghno raktatuṇḍakaḥ // āk_2,1.218 // yāsāṃ chede na raktaṃ prabhavati satataṃ prāyaśo raktabhūmau / saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayettāsu sattvam / tadyuktyā pāradendraścarati yadi samaṃ sāraṇāyantrayogaiḥ / baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare vā // āk_2,1.219 // sattvaṃ bhūnāgajaṃ kṣvelayakṣarākṣasamṛtyujit / sarvavaśyakaraṃ sarvarogaghnaṃ ca rasāyanam // āk_2,1.220 // rasendre jāraṇākarmajāritaṃ koṭivedhakṛt / suvarṇādīni lohāni raktāni grasati kṣaṇāt // āk_2,1.221 // raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ / yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi // āk_2,1.222 // mitrapañcakayuktaṃ tanmūṣāyāṃ dhamayed dṛḍham / nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ // āk_2,1.223 // evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet / bhūnāgamṛttikāṃ bhāṇḍe bhūnāgaiḥ saha nikṣipet // āk_2,1.224 // ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ / asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat // āk_2,1.225 // raktabhūmijabhūnāgān pañjarasthena barhiṇā / bhakṣayettu śaratkāle nityaṃ tanmalamāharet // āk_2,1.226 // lākṣāsarjarasaḥ sarjī guggulurmitrapañcakam / ūrṇā kṣārāśca paṭavo nīlasarpendragopakau // āk_2,1.227 // matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca / mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam // āk_2,1.228 // sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham / nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ // āk_2,1.229 // evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet / haridrāśmā niśāgrāvaḥ pītāṅgaḥ pītakarṣaṇaḥ // āk_2,1.230 // tatsattvakaṃ sitaṃ svarṇaṃ śreṣṭhaṃ rasarasāyane / agnijāro'gniniryāso'pyagnigarbho 'gnijaḥ smṛtaḥ // āk_2,1.231 // vaḍabāgnimalo jñeyo jarāyuścārṇavodbhavaḥ / agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa // āk_2,1.232 // sāmudrasyāgninakrasya jarāyurbahirujjhitaḥ / saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ // āk_2,1.233 // jārābhaṃ dahati sparśātpicchilaṃ sāgarotplavam / jarāyustaccaturvarṇaṃ śreṣṭhaṃ teṣu salohitam // āk_2,1.234 // syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī / pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca // āk_2,1.235 // agnijāras tridoṣaghno dhanurvātādivātanut / mardano rasavīryasya dīpano jāraṇastathā // āk_2,1.236 // kharparī rasakaṃ tutthakharparyamṛtasambhavā / rasako dvividhaḥ prokto darduraḥ kāravellakaḥ // āk_2,1.237 // sadaṃśo darduraḥ prokto nirdaṃśaḥ kāravellakaḥ / sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu // āk_2,1.238 // ghanasattvanibhaṃ bāhye śubhaṃ hāridravattataḥ / acchaṃ kharparavat tuttham uttamaṃ satodaram // āk_2,1.239 // rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ / cakṣūrogakṣayaghnaśca lohapāradarañjanaḥ // āk_2,1.240 // nāgārjunena nirdiṣṭau rasasya rasakāvubhau / śreṣṭhau siddharasau khyātau dehalohakarau parau // āk_2,1.241 // rasaśca rasakaś cobhau yenāgnisahanau kṛtau / dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ // āk_2,1.242 // jayantītriphalācūrṇaṃ haridrāguḍaṭaṅkaṇam / pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet // āk_2,1.243 // nalikāsampuṭaṃ baddhvā śoṣayed ātape khare / grāhyaṃ pātālayantreṇa sattvaṃ dhmāte puṭe'tha vā // āk_2,1.244 // rajasvalārajomūtrai rasakaṃ bhāvayeddinam / taireva dinamekaṃ tu mardayecchuddhimāpnuyāt // āk_2,1.245 // mayūratutthaṃ tutthaṃ ca nīlāśmā tāmrabhasma ca / mayūragrīvakaṃ kṣveḍanāśanaṃ sasyakaṃ priye // āk_2,1.246 // mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham / apsu ca plavate kṣiptametanmāyūratutthakam // āk_2,1.247 // athavā śukapicchābhamantaḥ kāñcanabindubhiḥ / aṅkitaṃ gharṣayettuttham āyase cāmlasaṃyute // āk_2,1.248 // bhaved ayastāmranibham etanmāyūratutthakam / viṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ // āk_2,1.249 // daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ / puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // āk_2,1.250 // tutthaṃ ca ṭaṅkaṇaṃ caiva tulyaṃ ślakṣṇaṃ vimardayet / mūṣāyāṃ taṃ vinikṣipya ruddhvā tīvrāgninā dhamet // āk_2,1.251 // indragopanibhaṃ sattvaṃ patatyeva na saṃśayaḥ / tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham // āk_2,1.252 // viṣadoṣeṣu sarveṣu praśastaṃ kāntikārakam / kaṅkuṣṭhaṃ kākakuṣṭhaṃ ca recakaṃ rāgadāyakam // āk_2,1.253 // kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā / vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt // āk_2,1.254 // mahāgiriṣu cāllova pāṣāṇāntasthito rasaḥ / śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā // āk_2,1.255 // tridoṣaśamanaṃ bhedi rasabandhanakārakam / dehalohakaraṃ netryaṃ girisindūramīritam // āk_2,1.256 // <ṭaṅkaṇam> ṭaṅkaṇaṃ ṭaṅkaṇakṣāro rasakṣāro rasādhikaḥ / lohadrāvī rasaghnaśca subhago raṅgadaśca saḥ // āk_2,1.257 // mālatītīrasambhūtaḥ kṣāraśreṣṭho navāhvayaḥ / aśmarīmatisāraṃ ca nihanyātsthāvaraṃ viṣam // āk_2,1.258 // rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ / iṣṭacūrṇasya saṅkāśaścandrikāḍhyo'tirekaḥ // āk_2,1.259 // saurāṣṭradeśakhanijaḥ sa hi kampillako mataḥ / pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī / mūlāmaśūlajvaraśophahārī kaṃpillako ricya malāpahārī // āk_2,1.260 // utpatyādi viṣasyādau kathitaṃ hi rasāyanam // āk_2,1.261 // amṛtaṃ syādvatsanābho viṣam ugraṃ mahauṣadham / garalaṃ maraṇaṃ nāgaḥ stokakaṃ prāṇahārakam // āk_2,1.262 // sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam / sannipātādirogāṇāṃ vinivṛttikaraṃ priye // āk_2,1.263 // kāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam / śodhanaṃ pāṃśukāsīsaṃ śubhraṃ sattvāhvayaṃ matam // āk_2,1.264 // kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam / kāsīsaṃ puṣpakāsīsaṃ hīrakāsīsamityatha // āk_2,1.265 // pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ / kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam // āk_2,1.266 // vātaśleṣmapraśamanaṃ cakṣuṣyaṃ rañjakaṃ param / mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham // āk_2,1.267 // gaurīpāṣāṇakaḥ pīto vyaktadehaśca cūrṇakaḥ / rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt // āk_2,1.268 // bhūmistuvarikā phullatuvarī rañjikā kṣitiḥ / citrabhūś cīnakāraśca mañjiṣṭhārāgadāyinī // āk_2,1.269 // khagastu phaṭakī dugdhapāṣāṇo netrarogahā / karpūrākhyaśilādhātur mañjiṣṭhārāgarañjakaḥ // āk_2,1.270 // sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale / arjunasya gireḥ pārśve jātaṃ podāraśṛṅgikam // āk_2,1.271 // sīsasattvaṃ marucchleṣmaśamanaṃ puṅgadāpaham / rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam // āk_2,1.272 // sindūranāgagarbhe saimantikavīrapāṃsu nāgabhavam / raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā // āk_2,1.273 // saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ / sindūraṃ kaṭukaṃ tiktamuṣṇaṃ vraṇaviropaṇam // āk_2,1.274 // kilāsaviṣakaṇḍūtivisarpaśamanaṃ param / hiṅgule ye guṇāḥ santi te guṇāstimurau priye // āk_2,1.275 // rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam / rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam // āk_2,1.276 // tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam / kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā // āk_2,1.277 // dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat / tad rasāñjanamuddiṣṭaṃ kaṣāyaṃ kaṭu tiktakam // āk_2,1.278 // kiṃcid uṣṇaṃ kaphaharaṃ chedanaṃ lekhanaṃ laghu / raktapittapraśamanaṃ netrarogavināśanam // āk_2,1.279 // rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā / rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam // āk_2,1.280 // nīlaṃ nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam / kapotakaṃ ca kāpotaṃ samproktaṃ śakrabhūmijam // āk_2,1.281 // śītaṃ nīlāñjanaṃ proktaṃ kaṭutiktakaṣāyakam / cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam // āk_2,1.282 // sauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale / añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam // āk_2,1.283 // sauvīramañjanaṃ caiva raktapittaharaṃ hitam / viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // āk_2,1.284 // srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam / sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // āk_2,1.285 // valmīkaśikharākāraṃ bhaṅge nīlotpaladyutiḥ / gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet // āk_2,1.286 // sroto'ñjanaṃ śītakaṭukaṣāyaṃ krimināśanam / rasāyanaṃ rase yojyaṃ stanyavṛddhikaraṃ param // āk_2,1.287 // sroto'ñjanaṃ himaṃ snigdhaṃ tṛṣṇāhṛtsvādu lekhanam / netryaṃ hidhmāvamicchardikaphapittāsrakopanut // āk_2,1.288 // śrāntasya mathanākṣobhād vāsuker vadanotthitāḥ / dvīpāntare patanti sma saviṣāḥ svedabindavaḥ // āk_2,1.289 // yatra yatra patanti sma prarūḍhā gulmarūpataḥ / teṣu jātaṃ tu niryāsamaphenaṃ bruvate janāḥ // āk_2,1.290 // caturvidhamaphenaṃ syājjāraṇaṃ māraṇaṃ tathā / dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam // āk_2,1.291 // śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam / dhāraṇaṃ pītavarṇaṃ ca karburaṃ sāraṇaṃ tathā // āk_2,1.292 // jāraṇaṃ jarayedannaṃ māraṇaṃ mṛtyudāyakam / dhāraṇaṃ ca vayaḥstambhaṃ sāraṇaṃ malasārakam // āk_2,1.293 // aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam / grahaṇīmatisāraṃ ca nāśayetṣaṇḍatāmapi // āk_2,1.294 // puṣpāñjanaṃ puṣpaketuḥ kaustubhaḥ kusumāñjanam / rītikaṃ rītikusumaṃ rītipuṣpaṃ ca puṣpakam // āk_2,1.295 // puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut / nāśayed viṣakāsārtisarvanetrāmayāpaham // āk_2,1.296 // <śaṅkha> śaṅkho'rṇavabhavaḥ kambur jalajaḥ pāvanadhvaniḥ / kuṭilo'ntarmahānādaḥ śvetapītaḥ sunādakaḥ // āk_2,1.297 // sasvano dīrghanādaśca bahunādo harapriyaḥ / kṣullakaḥ kṣudraśaṅkhaḥ syācchaṃbūko nakhaśaṅkhakaḥ // āk_2,1.298 // śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ / gulmaśūlakaphaśvāsanāśano viṣadoṣahā // āk_2,1.299 // kṣullakaḥ kaṭukaḥ snigdhaḥ śūlahārī ca dīpanaḥ / śuktir muktāprasūścaiva mahāśuktiśca śuktikā // āk_2,1.300 // muktāsphoṭastautikastu mauktikaprasavā ca sā / jñeyā mauktikasūścaiva muktāmātā tathā smṛtā // āk_2,1.301 // muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī / śūlapraśamanī rucyā madhurā dīpanī parā // āk_2,1.302 // jalaśuktiḥ kṣudraśuktiḥ krimisusphuṭikā ca sā / jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut // āk_2,1.303 // tathā viṣaharā rucyā pācanī baladāyinī / kapardako varāṭaśca kapardaśca varāṭikā // āk_2,1.304 // carācaraścaro varyo bālakrīḍanakaśca sa / pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā // āk_2,1.305 // rasavaidyairvinirdiṣṭā sā carācarasaṃjñakā / sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā // āk_2,1.306 // pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā / pariṇāmādiśūlaghnī grahaṇīkṣayanāśanī // āk_2,1.307 // kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / rasendrajāraṇe proktā biḍadravyeṣu śasyate // āk_2,1.308 // tadanye puṃvarāṭāḥ syur guravaḥ śleṣmapittalāḥ / kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ // āk_2,1.309 // gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ / sarvakṣāro bahukṣāraḥ samūhakṣārasābuṇiḥ // āk_2,1.310 // stomakṣāro mahākṣāro malāriḥ kṣāramelakaḥ / sarvakṣāram atikṣāraṃ cakṣuṣyaṃ bastiśodhanam // āk_2,1.311 // udāvartakrimighnaṃ ca biḍavadvastraśodhanam / karīrapīlukāṣṭheṣu pacyamāneṣṭakodbhavaḥ // āk_2,1.312 // kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ / rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt // āk_2,1.313 // gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / gopittena śataṃ vārānsaurāṣṭrīṃ bhāvayettataḥ // āk_2,1.314 // dhamitvā pātayetsatvaṃ krāmaṇaṃ cātiguhyakam / <ākhupāṣāṇa> mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ // āk_2,1.315 // ākhupāṣāṇanāmāyaṃ lohasaṅkarakārakaḥ / ākhugrāvā saro rūkṣo vamiśītajvarāpahaḥ // āk_2,1.316 // tārakarmaṇi saṃpūjyo medodurmāṃsakṛntanaḥ / rālaḥ sarjarasaścaiva yakṣadhūpo 'gnivallabhaḥ // āk_2,1.317 // deveṣṭaḥ śālaniryāsaḥ surabhir dhūpavallabhaḥ / rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ // āk_2,1.318 // nānāvarṇaśca vijñeyaḥ kṛṣṇasteṣu guṇottaraḥ / rālastu śiśiraḥ snigdhaḥ kaṣāyastiktako rase // āk_2,1.319 // vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ / dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ / vīkṣya viṣṇuramṛtaṃ kilāsṛjat gugguluṃ balavapurjayapradam // āk_2,1.320 // marubhūmiṣu jāyante prāyaśaḥ purapādapāḥ // āk_2,1.321 // bhānor mayūkhaiḥ saṃtaptā grīṣme muñcanti guggulum / gugguluḥ pañcadhā prokto mahiṣākṣaśca nīlakaḥ // āk_2,1.322 // padmastu kumudaścaiva suvarṇaḥ pañcamaḥ priye / mahiṣākṣaśca nīlaśca dantināṃ guṇadāyakau // āk_2,1.323 // vājināṃ kumudaḥ padmo narāṇāṃ svarṇavarṇakaḥ / eraṇḍabījataile vā tilataile'thavā ghṛte // āk_2,1.324 // pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum / dolāyantre pacettāvadyāvannirmalatā bhavet // āk_2,1.325 // evaṃ viśuddhaṃ saṃgrāhyaṃ tattadyogeṣu yojayet / piṭakāgaṇḍamālādyā naśyanti ca marudgadāḥ // āk_2,1.326 // yavakṣāro'mṛtaḥ pākyo yavajo yavaśūkajaḥ / yavaśūko yavāhvaśca yavapākyo yavārujaḥ // āk_2,1.327 // yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut / āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ paraḥ // āk_2,1.328 // sadyaḥkṣāraḥ sarjikaśca kṣāraḥ sajjī suvarjikaḥ / sarjīkaḥ kaṭurūkṣaśca tīkṣṇo vātakaphārtinut // āk_2,1.329 // gulmānāhavamighnaśca mehajāṭhararogahṛt / loṇāraṃ lavaṇotthaṃ lavaṇāsuraṃ ca lavaṇamedaśca // āk_2,1.330 // jatujaṃ lavaṇakṣāraṃ lavaṇaṃ ca kṣāralavaṇaṃ ca / loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam // āk_2,1.331 // kṣāraṃ lavaṇam īṣacca vātagulmādiśūlanut / vajrakaṃ vajrakakṣāraṃ kṣāraśreṣṭhaṃ vidārakam // āk_2,1.332 // sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ / vajrakakṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca rodhanam // āk_2,1.333 // gulmodarārtiviṣṭambhaśūlapraśamanaṃ param / sāmudrakaṃ tu sāmudraṃ sāmudralavaṇaṃ śivam // āk_2,1.334 // sāmudraṃ laghu hṛdyaṃ ca vāritāsṛjapittalam / vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam // āk_2,1.335 // saindhavaṃ syācchītaśivaṃ nādeyaṃ sindhujaṃ śivam / śuddhaṃ śivātmakaṃ pathyaṃ māṇimanthaṃ navābhidham // āk_2,1.336 // saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ dīpanaṃ ruci / pūtaṃ nasyāttridoṣaghnaṃ vraṇadoṣavibandhajit // āk_2,1.337 // saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt / rasavīryavipākeṣu guṇāḍhyaṃ pūtanaṃ sitam // āk_2,1.338 // nīlakācodbhavaṃ kācatilakaṃ caiva kācasambhavam / kākasauvarcalaṃ kācalavaṇaṃ pākyajaṃ smṛtam // āk_2,1.339 // kācotthaṃ hṛdyagandhaṃ ca tatkālalavaṇaṃ tathā / kuruvindaṃ kācamalaṃ katimaṃ ca caturdaśa // āk_2,1.340 // kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam / dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt // āk_2,1.341 // biḍaṃ ca biḍakaṃ khaṇḍaṃ kṛtakṣāraṃ ca āsuram / supākyaṃ lavaṇaṃ khaṇḍaṃ dhūrtaṃ kṛtrimakaṃ daśa // āk_2,1.342 // biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam / rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam // āk_2,1.343 // sauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam / akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā // āk_2,1.344 // sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut / ūrdhvavātāmaśūlārtivibandhārocakaṃ jayet // āk_2,1.345 // amlo'mlavetaso vedhī rasāmlo vītavetasaḥ / vetasāraś cāmlasāraḥ śaravedhī ca vedhakaḥ // āk_2,1.346 // nīlaśca bhedano bhedī rājāmlaścāmlabhedanaḥ / amlāṅkuśo raktasāraḥ phalāmlaścāmlanāyakaḥ // āk_2,1.347 // sahasravedhī vīrāmlo gulmaketur dharākṣidhā / śaṅkhamāṃsādidrāvī syad dvidhā caivāmlavetasaḥ // āk_2,1.348 // amlavetasamatyamlaṃ kaṣāyoṣṇāmavātajit / kaphārśaḥsamagulmāmam arocakaharaṃ param // āk_2,1.349 // kācas tuṣārasāraśca rasakhoṭamalāpahaḥ / śṛṅgārī cābhradhārī ca sarvanetrāmayāpahā // āk_2,1.350 // piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam / kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā // āk_2,1.351 // rasalohadoṣahāri khyātaṃ tadbhasma duritasaṃhṛtaye / śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ koliśā matāḥ // āk_2,1.352 // kokilāśceti cāṅgārā nirvāṇāḥ payasā vinā / sikatā pravāhajanitā siktā pānīyacūrṇakā sūkṣmā // āk_2,1.353 // sā vālukā śramaghnī saṃsekātsannipātaghnī / kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ // āk_2,1.354 // śudhyate ṭaṅkaṇaṃ gairī kaṅkuṣṭhaṃ ca varāṭikā / śaṅkhaṃ nīlāñjanaṃ caiva pṛthak śodhyaṃ dine dine // āk_2,1.355 // godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu / mardayedāyase pātre dinaikaṃ tacca śudhyati // āk_2,1.356 // meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / saptavāraṃ prayatnena śuddhimāyāti niścayam // āk_2,1.357 // sūryāvartaṃ vajrakandaṃ kadalī devadālikā / śigruḥ kośātakī vandhyā kākamācī ca vālukā // āk_2,1.358 // āsāmekarasenaiva trikṣārair lavaṇaiḥ saha / bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ // āk_2,1.359 // sauvīraṃ kāntapāṣāṇaḥ śuddhā bhūnāgamṛttikā / sarve uparasāścātha pṛthagbhāvyaṃ dinaṃ dinam // āk_2,1.360 // tataḥ pācyaṃ ca taddrāvairḍolāyantre dinaṃ sudhīḥ / śudhyante nātra sandehaḥ sarve uparasāḥ pṛthak // āk_2,1.361 // punarnavāmeghanādakapijambīratindukaiḥ / agastipuṣpakumudayavaciñcāmlavetasaiḥ // āk_2,1.362 // vanasūraṇabhūdhātrīmaṇḍūkīkaravīrakaiḥ / kāravallīkṣīrakandaraktotpalaśamīghanaiḥ // āk_2,1.363 // meṣaśṛṅgīśaśavasāśakravāruṇiṭaṅkaṇaiḥ / tailamatsyavasāvyoṣadravair etaiḥ sakāñjikaiḥ // āk_2,1.364 // etaiḥ samastair vyastairvā ḍolāyantre dinatrayam / abhrapatrādyuparasān śuddhihetoḥ prapācayet // āk_2,1.365 // āk, 2, 2 śrībhairavaḥ / svarṇādisarvalohānāmutpattyādikramaṃ bruve / svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi / gāṅgeyagairikamahārajatāgnivīryarukmāni hematapanīyakabhāsvarāṇi // āk_2,2.1 // jāmbūnadāṣṭāpadajātarūpapiñjānacāmīkarakarburāṇi / kārtasvarāpiñjaravarṇabhūritejāṃsi dīptāmaladīpipītakāni // āk_2,2.2 // maṅgalyasaumeravaśātakumbhaśṛṅgāracandrārajajāmbavāni / āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritahemanāma // āk_2,2.3 // prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam // āk_2,2.4 // rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam / brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu // āk_2,2.5 // tatprākṛtamiti proktaṃ devānāmapi durlabham / brahmā yenāvṛto jātaḥ suvarṇaṃ sahajaṃ hi tat // āk_2,2.6 // visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // āk_2,2.7 // etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / dhāraṇādeva tatkuryāccharīramajarāmayam // āk_2,2.8 // girīṇāṃ khanisambhūtaṃ tatsvarṇaṃ khanijaṃ smṛtam / taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt // āk_2,2.9 // rasendravedhasambhūtaṃ tadvedhajamudāhṛtam / rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat // āk_2,2.10 // raktābhaṃ pītavarṇaṃ ca dvividhaṃ kāñcanaṃ bhavet / dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // āk_2,2.11 // guru snigdhaṃ mṛdu svacchaṃ nirdalaṃ raktapītakam / hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // āk_2,2.12 // śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / dāhe śvetāsitaṃ śvetaṃ nikaṣe laghu ca vrajet // āk_2,2.13 // na śuddhaṃ na mṛtaṃ svarṇaṃ rogavargaṃ karoti ca / saukhyaṃ vīryaṃ balaṃ hanti tasmācchuddhirudīryate // āk_2,2.14 // valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭu / ityete mṛttikāḥ pañca jambīrair vāranālakaiḥ // āk_2,2.15 // piṣṭvā limpetsvarṇapatraṃ bhasmacchannaṃ tu karpare / yāvaddravaṃ puṭaṃ tāvatkuryāttena viśudhyati // āk_2,2.16 // mṛttikāṃ mātuluṅgāmlaiḥ pañcavāsarabhāvitām / sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ // āk_2,2.17 // bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikām / saindhavaṃ bhūmibhasmābhiḥ svarṇaṃ śudhyati pūrvavat // āk_2,2.18 // taile takre gavāṃ mūtre hyāranāle kulutthake / kramānniṣecayet taptaṃ saptavāraṃ dravair dravaiḥ // āk_2,2.19 // svarṇādilohapatrāṇāṃ śuddhireṣā praśasyate / drāvitau nāgavaṅgau ca tadvatsiñcedviśuddhaye // āk_2,2.20 // suvarṇaṃ ḍhālayet pūrvaṃ kāñcanārodbhave rase / saptavāraṃ tataḥ karmayogyaṃ hema bhaved dhruvam // āk_2,2.21 // nāgacūrṇaṃ śilāyuktaṃ vajrīkṣīrasamanvitam / lepanātpuṭayogācca hemapatrāṇi lepayet // āk_2,2.22 // mṛtaṃ nāgaṃ snuhīkṣīrair athavāmlena kenacit / piṣṭvā lepyaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet // āk_2,2.23 // ādāya peṣayedamle mṛtanāgaṃ cāṣṭamāṃśakam / pacedgajapuṭe ruddhvā pūrvavannāgasaṃyutam // āk_2,2.24 // evaṃ punaḥ punaḥ pākādaṣṭadhā mriyate dhruvam / śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca sahāmlakaiḥ // āk_2,2.25 // aṣṭabhiśca puṭairhema mriyate pūrvavatkriyā / śuddhasūtasamaṃ svarṇaṃ khalve kuryācca golakam // āk_2,2.26 // ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca / triṃśadvanotpalair dadyāt puṭānevaṃ caturdaśa // āk_2,2.27 // nirutthaṃ jāyate bhasma gandhaṃ deyaṃ punaḥ punaḥ / svarṇamāvartya tolaikaṃ māṣaikaṃ śuddhanāgakam // āk_2,2.28 // kṣiptvādāya tu taccūrṇaṃ tattulye gandhamākṣike / amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // āk_2,2.29 // gandhaṃ punaḥ punardeyaṃ mriyate daśabhiḥ puṭaiḥ / hemapatrāṇi kurvīta vilimpedrasabhasmanā // āk_2,2.30 // amlapiṣṭena puṭayeddhema nirjīvatāṃ vrajet / athavā tāpyapuṭitaṃ svarṇaṃ gacchati bhasmatām // āk_2,2.31 // yadvā mṛtena kariṇā śilāyogena bhasmayet / athavā mṛtavajreṇa yoginyaṃśavilepitam // āk_2,2.32 // bhasmatāṃ yātyuparasai rasaiścaiva mahārasaiḥ / amlapiṣṭair viliptaṃ ca puṭitaṃ yāti bhasmatām // āk_2,2.33 // svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet / āroṭaṃ mākṣikaṃ kṣiptvā mūṣāyāṃ svarṇatulyakam // āk_2,2.34 // tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe śuddhamākṣikam / deyaṃ svarṇasamaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam // āk_2,2.35 // sarvaṃ ca cūrṇitaṃ dadyād ruddhvā mūṣāṃ dhameddṛḍham / svabhāvaśītalaṃ grāhyaṃ bhasma tadbhāgapañcakam // āk_2,2.36 // ṭaṅkaṇaṃ śvetakācaṃ ca bhāgaikaikaṃ prapeṣayet / tritayaṃ madhunājyena melakaṃ golakīkṛtam // āk_2,2.37 // dhānyābhrasya ca bhāgaikamadhaścordhvaṃ ca dāpayet / nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam // āk_2,2.38 // nirutthaṃ jāyate bhasma tattadyogeṣu yojayet / hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit // āk_2,2.39 // patre liptvā puṭe pacyādaṣṭabhirmriyate dhruvam / śuddhānāṃ sarvalohānāṃ māraṇe rītirīdṛśī // āk_2,2.40 // śuddhamākṣīkabhāgaikaṃ bhāgaṃ cāroṭamākṣikam / dvibhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // āk_2,2.41 // bhāgaikaṃ hemapatraṃ ca liptvā cāmlena mardayet / tadgolaṃ pātanāyantre haṭhād yāmatrayaṃ pacet // āk_2,2.42 // ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ / yavaciñcārajovṛkṣabhallātaiṣṭaṅkaṇena ca // āk_2,2.43 // liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet / tair dravaiḥ piṣṭyā mriyate saptadhā puṭaiḥ // āk_2,2.44 // pīlukaṅkuṣṭhabukkāṇasauvarcalam apeṣitam / liptvā svarṇasya patrāṇi mriyate saptabhiḥ puṭaiḥ // āk_2,2.45 // suvarṇaṃ bṛṃhaṇaṃ snigdhaṃ madhuraṃ rasapākayoḥ / viṣadoṣaharaṃ śītaṃ sakaṣāyaṃ satiktakam // āk_2,2.46 // hṛdyaṃ kāntipradaṃ balyaṃ saṃrasanaṃ guru lekhanam / buddhimedhāsmṛtikaraṃ vraṇaghnaṃ vāgviśuddhidam // āk_2,2.47 // kṣayonmādapraśamanaṃ cakṣuṣyaṃ ca rasāyanam / tridoṣaśamanaṃ saumyamāyuṣyaṃ ruciraṃ śuci // āk_2,2.48 // prajñāvīryasvarakaram aiśvaryaṃ dhāraṇādbhavet // āk_2,2.49 // āk, 2, 3 śrībhairavaḥ / raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam / rajataṃ taptarūpyaṃ ca candrabhūtistu raupyakam // āk_2,3.1 // kaladhautaṃ ca saudhaṃ ca candrahāsaṃ ca tārakam / sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam // āk_2,3.2 // rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram / kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet // āk_2,3.3 // tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet / himācalādikūṭeṣu yadrūpyaṃ jāyate hi tat // āk_2,3.4 // khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam / śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam // āk_2,3.5 // tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut / ghanaṃ snigdhaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu // āk_2,3.6 // varṇāḍhyaṃ candravatsvacchaṃ dāhe chede samaprabham / śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // āk_2,3.7 // dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // āk_2,3.8 // kaṭhinaṃ kṛtrimaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / dāhe chede ghane naṣṭaṃ madhyamaṃ rajataṃ matam // āk_2,3.9 // karoti tāpaṃ viḍbhedaṃ kṣayaṃ śuklabalāyuṣām / na śuddhaṃ na mṛtaṃ tāraṃ tasmācchuddhaṃ ca mārayet // āk_2,3.10 // nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati / tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave // āk_2,3.11 // taptaṃ taptaṃ tārapatraṃ secayecchuddhim āpnuyāt / piśācasaṃbhave yadvā prakṣiptaṃ śuddhimāpnuyāt // āk_2,3.12 // rajataṃ doṣanirmuktaṃ nāgottīrṇaṃ samāharet / śvetakumbhodbhave nīre ḍhālayetsaptavārakān // āk_2,3.13 // kuraṇḍamunipuṣpotthasalilaiḥ saṃpramardayet / tārapatrāṇi liptāni puṭayecca vanotpalaiḥ // āk_2,3.14 // mriyate nātra sandehaḥ liptaṃ vā rasabhasmanā / amlavargapraliptena pūrvavatpuṭayogataḥ // āk_2,3.15 // mriyate tālakaṃ sūtaṃ vaṅgamamlena peṣayet / tārapatrāṇi saṃlipya puṭitvā bhasmatāṃ nayet // āk_2,3.16 // mriyate gandhayogādyair vaiṣṇavena vipadyate / snuhīkṣīraiḥ pacettāpyaṃ tārapatrāṇi lepayet // āk_2,3.17 // ruddhvā gajapuṭe paktvā pūrvoktaiḥ pācayetpunaḥ / catvāriṃśatpuṭairevaṃ pacettāraṃ mṛtaṃ bhavet // āk_2,3.18 // bhūdhātrīṃ mākṣikaṃ tulyaṃ pippalīṃ saindhavāmlakaiḥ / liptvā tārasya patrāṇi ruddhvā saptapuṭaiḥ pacet // āk_2,3.19 // dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ / likucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet // āk_2,3.20 // ruddhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca / svedayed vālukāyantre dinamekaṃ dṛḍhāgninā // āk_2,3.21 // svāṅgaśītalatāṃ piṣṭiṃ sāmlatālena marditam / puṭeddvādaśavārāṇi bhasmībhavati rūpyakam // āk_2,3.22 // mākṣikaṃ cūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ / triṃśadvāreṇa tattāraṃ nirutthaṃ bhasma jāyate // āk_2,3.23 // rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ / tārapattraṃ caturbhāgā bhāgaikaṃ śuddhatālakam // āk_2,3.24 // mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet / śoṣayedandhayettaṃ ca triṃśadvanotpalaiḥ puṭet // āk_2,3.25 // caturdaśapuṭairevaṃ nirutthaṃ mriyate dhruvam / raupyapatraṃ caturbhāgā bhāgaikaṃ mṛtavaṅgakam // āk_2,3.26 // athavā gandhabhāgaikaṃ lepyaṃ jambīrapeṣitaiḥ / ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanotpalaiḥ // āk_2,3.27 // mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ / rasagandhau samaṃ kṛtvā kākatuṇḍasya mūlakam // āk_2,3.28 // mardayenmahiṣīkṣīraiḥ piṣṭiṃ tāṃ kṣālayejjalaiḥ / haridrāgolake kṣiptvā golaṃ hayapurīṣake // āk_2,3.29 // kṣiptvā dinaikaviṃśacca tadgarbhād uddharetpunaḥ / tatpiṣṭvā tārapatrāṇi lepyamamlena kenacit // āk_2,3.30 // puṭair viṃśatibhir bhasma jāyate nātra saṃśayaḥ / bhasmanā hyamlapiṣṭena limpettāmramayaṃ kṣuram // āk_2,3.31 // jāyate taṃ mṛtaṃ vidyādbhasma hāṭakatārayoḥ / raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ rasam // āk_2,3.32 // vayasaḥ sthāpanaṃ śītaṃ lekhanaṃ vātapittajit / vṛṣyaṃ rucikaraṃ balyaṃ jaṭharāgnipradīpanam // āk_2,3.33 // āk, 2, 4 śrībhairavaḥ / tāmraṃ mlecchamukhaṃ śulbaṃ tapaneṣṭamudumbaram / tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam // āk_2,4.1 // raktaṃ naipālakaṃ caiva raktadhātuḥ karendudhā / mlecchaṃ nepālakaṃ ceti tayornepālamuttamam // āk_2,4.2 // nepālād anyakhanyutthaṃ mlecchamityabhidhīyate / susnigdhaṃ mṛdulaṃ śoṇaṃ ghanaghātakṣayaṃ guru // āk_2,4.3 // nirvikāraṃ guru śreṣṭhaṃ tāmraṃ nepālamucyate / sitakṛṣṇāruṇacchāyaṃ vāmabhedi kaṭhorakam // āk_2,4.4 // kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam / pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghu sphuṭanasaṃyutam // āk_2,4.5 // rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi / utkledamohabhramadāhabhedāḥ tāmrasya doṣāḥ khalu durdharāste / viśodhanāt tadvigatasvadoṣaṃ sudhāsamaṃ syādrasavīryapāke // āk_2,4.6 // vāntimūrcchābhramonmādanānārukkuṣṭhaśūlakṛt // āk_2,4.7 // āyuḥkāntibalabhraṃśakaraṃ dhātupradūṣaṇam / nu śuddhaṃ na mṛtaṃ tāmraṃ tena saṃśodhya mārayet // āk_2,4.8 // tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ taptagairikam / nikṣiptaṃ mahiṣītakrachagaṇe saptavārakam // āk_2,4.9 // pañcadoṣavinirmuktaṃ saptavāreṇa jāyate / tāmranirdalapattrāṇi liptvā nimbavasindhunā // āk_2,4.10 // dhmātvā sauvīrake kṣepādviśudhyatyaṣṭavārataḥ / nimbvambupaṭuliptāni tāpitānyaṣṭavārakam // āk_2,4.11 // viśudhyantyarkapatrāṇi nirguṇḍīrasamardanāt / kumārīpatramadhye tu śulvapatraṃ niveśitam // āk_2,4.12 // puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate / itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam // āk_2,4.13 // bhavedrasāyanakaraṃ dehalohakaraṃ param / imāṃ śuddhiṃ vijānīyācchivo vā nandikeśvaraḥ // āk_2,4.14 // balinā nihataṃ tāmraṃ saptavāraṃ samutthitam / sarvadoṣavinirmuktaṃ bhavedamṛtasannibham // āk_2,4.15 // snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam / liptvā pratāpya nirguṇḍīrasaiḥ siñcyāt punaḥ punaḥ // āk_2,4.16 // vārān dvādaśataḥ śuddhaṃ lepāttāpācca secanāt / khaṭikāṃ lavaṇaṃ takrairāranālaiśca peṣayet // āk_2,4.17 // tena liptaṃ tāmrapatraṃ taptaṃ taptaṃ niṣecayet / ṣaḍvāram amlatakrāntar nirguṇḍyāśca viśuddhaye // āk_2,4.18 // taptāni tāmrapatrāṇi secayettiktakārasaiḥ / liptvāmlatakralavaṇakāñjikena punaḥ punaḥ // āk_2,4.19 // taptaṃ taptaṃ tridhā siñcyācchuddhimāyāti niścayam / gomūtreṇa pacedyāmaṃ tāmrapātraṃ dṛḍhāgninā // āk_2,4.20 // śudhyate nātra sandeho māraṇaṃ cāpyathocyate / gandhena tāmratulyena hyamlapiṣṭena lepayet // āk_2,4.21 // kaṇṭavedhīkṛtaṃ patramandhayitvā puṭe pacet / uddhṛtya cūrṇayettasminpādāṃśaṃ gandhakaṃ kṣipet // āk_2,4.22 // jambīrair āranālair vā mṛgadūrvāthavā dravaiḥ / piṣṭvā piṣṭvā pacedruddhaṃ sagandhaṃ ca catuṣpuṭaiḥ // āk_2,4.23 // mātuluṅgadravaiḥ piṣṭvā puṭamekaṃ pradāpayet / sitaśarkarayāpyekaṃ puṭaṃ deyaṃ mṛtaṃ bhavet // āk_2,4.24 // pāṣāṇabhedimatsyākṣīdravair dviguṇagandhakam / tāmrasya lepayet piṣṭiṃ ruddhvā gajapuṭe pacet // āk_2,4.25 // samāṃśena punargandhaṃ dattvā drāvaiśca lolayet / evaṃ saptapuṭaiḥ pakvaṃ tāmrabhasma bhaved dhruvam // āk_2,4.26 // tāmrasya triguṇaṃ sūtaṃ jambīrāmlena mardayet / ādau mūṣāntare kṣiptvā dhuttūrasya tu patrakam // āk_2,4.27 // tatpṛṣṭhe tāmratulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet / tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ ca gandhakam // āk_2,4.28 // ācchādya dhūrtapatraistu ruddhvā gajapuṭe pacet / svāṅgaśītaṃ tataścūrṇaṃ mṛtaṃ bhavati niścitam // āk_2,4.29 // kiṃcidgandhena vāmlena kṣālayettāmrapatrakam / tāmrapādena sūtena sārdraṃ patraṃ pralepayet // āk_2,4.30 // tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ / liptvā hyadhordhvagaṃ deyā supiṣṭā cāmlaparṇikā // āk_2,4.31 // tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā cullyāṃ vipācayet / yāmaikaṃ tāmrapākena bhasmībhavati niścitam // āk_2,4.32 // sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyā vimardayet / dvayos tulye tāmrapatre sthālyā garbhe nirodhayet // āk_2,4.33 // samyaṅmṛllavaṇaiḥ sandhiṃ pārśve bhasma nidhāpayet / caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam // āk_2,4.34 // jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet / mriyate nātra sandehaḥ sarvayogeṣu yojayet // āk_2,4.35 // jīrṇaṃ tāmraṃ samādāya tatra caitānvinikṣipet / vaṅgaṃ ghoṣaṃ gajaṃ tīkṣṇasāraṃ kāntaṃ ca ṣaṭ samān // āk_2,4.36 // pratyekaṃ tāmramānena sarvānekatra dhāmayet / vaṅkanālena tāvattadyāvadarko'vaśiṣyate // āk_2,4.37 // tamarkaṃ ḍhālayetpūrvaṃ nirguṇḍīsalilāntare / saptavārāṃśca tanmūlacūrṇamarke pravāpayet // āk_2,4.38 // tena tāmreṇa kurvīta vaṭikāmavraṇāṃ śubhām / dviguṇaṃ gandhakaṃ liptvā balestryaṃśaṃ ca pāradam // āk_2,4.39 // śuddhaṃ hiṅgulajaṃ vāpi mardayedbījapūrakaiḥ / jambīrajairvā likucanīraiḥ samyak pramardayet // āk_2,4.40 // tridinaṃ tadviśoṣyātha bhāṇḍāntastanniveśayet / upariṣṭāttāmraghaṭīm adhovaktrāṃ nidhāya ca // āk_2,4.41 // dṛḍhaṃ vilepayetpaścāt kaṭorīṃ mṛṇmayīṃ kṣipet / atiprayatnāllimpet tāṃ yathā vārā na bhidyate // āk_2,4.42 // adhiculli tato dattvā pūrayitvā jalairadhaḥ / prajvālayedvītihotraṃ mṛdumadhyottamakramāt // āk_2,4.43 // dināni ṣaṭ samādāya svāṅgaśītaṃ tu pātrakam / nirbhidya śulvaṃ gṛhṇīta mṛtaṃ sūtena yatnataḥ // āk_2,4.44 // tataḥ khalve vicūrṇyaitad yatheṣṭaṃ viniyojayet / nānāvidhaṃ mṛtaṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam // āk_2,4.45 // bhāgaikaṃ śvetakācaṃ ca bhāgaṃ śvetaṃ ca ṭaṅkaṇam / mūṣāyāṃ miśritaṃ kṣiptvā bhāgaikaṃ cābhrapatrakam // āk_2,4.46 // ūrdhvaṃ dattvā nirudhyātha dhmāte grāhyaṃ suśītalam / nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet // āk_2,4.47 // athavā māritaṃ tāmram amlenaikena mardayet / tadgolaṃ sūraṇasyāntaḥ ruddhvā sarvatra lepayet // āk_2,4.48 // śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet / vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana // āk_2,4.49 // vilipya likucadrāvapiṣṭagandhāśmapaṅkataḥ / tāmrapatrāṇi saṃchādya sthālīmadhye nirudhya ca // āk_2,4.50 // yāmamātraṃ pacetsamyak śītānyākṛṣya cūrṇayet / tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // āk_2,4.51 // bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ / jvaraṃ vināśayennḥṇāṃ śūlādhmānasamanvitam // āk_2,4.52 // viṣaṃ garaṃ ca vegena vāmayatyeva niścitam / pathyamatra pradātavyaṃ gavyaṃ takraṃ ca bhaktakam // āk_2,4.53 // atireke'tivāntau ca samohe cātimātrake / tattadaucityayogena kuryācchītāṃ pratikriyām // āk_2,4.54 // ativāntau bhajed bhraṣṭam ikṣudaṇḍaṃ suśītalam / yadvā bilvabhavaṃ kvāthaṃ sitayā saha pācayet // āk_2,4.55 // barbūratvagrasaḥ peyo vireke takrasaṃyutaḥ / śulbatulyena sūtena balinā tatsamena ca // āk_2,4.56 // tadardhāṃśena tālena śilayā ca tadardhayā / vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // āk_2,4.57 // yantrādhyāyavinirdiṣṭagarbhayantrodarāntare / kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet // āk_2,4.58 // prapacedyāmaparyantaṃ svāṅgaśītaṃ vicūrṇayet / tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ sallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ sarvāmayadhvaṃsanam // āk_2,4.59 // tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt / ūrdhvādhaḥpariśodhanaṃ ca viṣahṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // āk_2,4.60 // āk, 2, 5 śrībhairavaḥ / kāntāyastīkṣṇamuṇḍākhyalohotpattir athocyate / devāsurasamūhena mathyamāne mahodadhau // āk_2,5.1 // samutpannaṃ purā tasminnamṛtaṃ devajīvanam / pīyamānātsuraistasmānnipetuḥ kṣudrabindavaḥ // āk_2,5.2 // jñātvā tān bhūgatān yantā gopayāmāsa dhūrjaṭiḥ / lohapāṣāṇarūpeṇa kṛtvā tānvasudhātale // āk_2,5.3 // pāparogābhibhūtā ye mānavā na bhajantvamūn / ityevaṃ śivaguptā ye sudhāyā bindavaḥ purā // āk_2,5.4 // teṣāṃ mayā samāsena kathyate sādhanaṃ sphuṭam / kuṣṭhādiroganāśārthaṃ yathābuddhyanusārataḥ // āk_2,5.5 // kāntāyastīkṣṇamuṇḍākhyaṃ lohamevamapi tridhā / rasāyanebhyaḥ sarvebhyo vidyācchataguṇādhikam // āk_2,5.6 // ayaskāntaṃ kāntalohaṃ kāntaṃ syāt kṛṣṇalohakam / kāntāyasaṃ mahālohaṃ kālalohaṃ ca saptadhā // āk_2,5.7 // hṛtpīḍāṃ vahnidaurbalyaṃ mahārogānmṛtiṃ tathā / karoti sevanālloham aśodhitam amāritam // āk_2,5.8 // tasmātkāntasya saṃśuddhir māraṇaṃ ca vidhīyate / madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate // āk_2,5.9 // kṣetraṃ jñātvā gṛhītavyaṃ tatprayatnena bhūyasā / mārutātapanikṣiptaṃ varjayetsurasundari // āk_2,5.10 // bhūmisthitaṃ ca yatkāntaṃ chāgaraktena bhāvayet / chāgaraktapraliptena carmaṇā tatpraveṣṭayet // āk_2,5.11 // chāgacarma parīveṣṭya vinyasetpūrvavatkṣitau / uddhṛtaṃ saptabhirmāsaistoyakumbhe vinikṣipet // āk_2,5.12 // raktapuṣpaiḥ sadā pūjyaṃ raktagandhānulepanaiḥ / pūritaṃ madyamāṃsaiśca yojyaṃ rasarasāyane // āk_2,5.13 // saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet / anena kramayogena drāvakaṃ bhavati priye // āk_2,5.14 // kāntalohaṃ vinā sūto dehe na krāmati kvacit / na kāntena vinā sūtaḥ kāntaḥ sūtavivarjitaḥ // āk_2,5.15 // kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ / purā proktaṃ mayā sarvaṃ kāntasatvaṃ yathāvidhi // āk_2,5.16 // adhunā sampravakṣyāmi kāntasaṃskāratadguṇān / śaśaraktena saṃliptaṃ kāntapatraṃ sudhāmitam // āk_2,5.17 // trivāraṃ cāgninā devi doṣaṃ naisargikaṃ tyajet / triphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam // āk_2,5.18 // tatkvāthapādaśeṣaṃ ca kāntasya palapañcakam / kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet // āk_2,5.19 // eva pralīyate doṣo girijo lohasaṃbhavaḥ / kāntalohamayaṃ cūrṇaṃ gomūtre'ṣṭaguṇe pacet // āk_2,5.20 // dhānyāmlaiḥ kṣālitaṃ bhūyaḥ śoṣitaṃ śuddhimāpnuyāt / ratnamālā haṃsapādī gojihvā triphalāmṛtā // āk_2,5.21 // gopālī tumbururdantī gomūtre peṣayedimāḥ / tatkalke kāntapatraṃ tu taptaṃ taptaṃ dvisaptadhā // āk_2,5.22 // secayetkāntalohaṃ tu sarvadoṣanivṛttaye / kramaḥ kāntasya siddhyarthaṃ kartavyo mantrapūrvakam // āk_2,5.23 // udbhavodbhavaśabdaḥ syāccaturthyanto 'mṛtātparam / svāhāntaḥ praṇavaścādau mantro'yaṃ mardane sthitaḥ // āk_2,5.24 // rakṣāyai loharasayorayamevaikamudbhavam / vinā svāheti tasyānte phaḍantaṃ yojayetpriye // āk_2,5.25 // praṇavordhvaṃ namaścaṇḍaṃ vajrapāṣāṇa ityapi / tataḥ paraṃ mahāvajrasenādhipataye namaḥ // āk_2,5.26 // dviruktasaruśabdaḥ syān mahāvidyābalāya ca / tatastvāheti mantro'yaṃ balikarmaṇi pūjitaḥ // āk_2,5.27 // anenaiva baliṃ kṛtvā yathoktāmācaretkriyām / stanyena hiṅgulasyātha peṣayetpalapañcakam // āk_2,5.28 // tenaiva patraṃ kāntasya limpetpañcapalonmitam / ruddhvā gajapuṭe pācyaṃ kaṣāyaistraiphalaiḥ punaḥ // āk_2,5.29 // jambīrair āranalairvā viṃśatyaṃśena hiṅgulam / piṣṭvālipya puṭe ruddhvā tallohe pācayetpunaḥ // āk_2,5.30 // ruddhaṃ puṭetpacedrātrau prātar drāvaiśca bhāvayet / evamaṣṭadinaṃ kuryāttrividhaṃ mriyate hyayaḥ // āk_2,5.31 // ciñcāpatranibhaṃ kuryātkāntaṃ tīkṣṇaṃ ca muṇḍakam / mṛtpātrasthaṃ kṣiped gharme dantīdrāvaiḥ prapūrayet // āk_2,5.32 // patraṃ punaḥ punastāvadyāvattarati tatsvayam / mriyate tīvragharmeṇa taccūrṇīkṛtya yojayet // āk_2,5.33 // kāntāyastīkṣṇamuṇḍānāṃ cūrṇaṃ matsyākṣijairdravaiḥ / ātape tridinaṃ bhāvyaṃ tridinaṃ citrakadravaiḥ // āk_2,5.34 // tryahaṃ trikaṇṭakarasaiḥ sahadevīdravair dinam / gomūtraistriphalākvāthairbhāvayecca tryahaṃ tryaham // āk_2,5.35 // uktadrāvaistato mardyaṃ kramāddeyaṃ puṭaṃ puṭam / ruddhvā gajapuṭairevaṃ mṛtaṃ yogeṣu yojayet // āk_2,5.36 // sthālyāṃ vā lohapātre vā lohadarvyā vicālayan / pācayettriphalākvāthair dinaṃ lohacūrṇakam // āk_2,5.37 // tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet / ṣoḍaśāṅgulagartāntar nirvāte 'harniśaṃ pacet // āk_2,5.38 // evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntakam / bhṛṅgārdrakaṃ tālamūlaṃ hastikarṇyāśca mūlakam // āk_2,5.39 // śatāvarīvidāryośca mūlaṃ tattriphalāmbhasi / saṃpeṣya pūrvavatsthālyāṃ pācyaṃ peṣyaṃ tridhā puṭaiḥ // āk_2,5.40 // pācyaṃ tataḥ punarnavyāḥ kvāthaiśca daśamūlataḥ / bṛhatyāśca kaṣāyeṇa bījapūrasya ca dravaiḥ // āk_2,5.41 // brahmabījarasaiḥ śigrukvāthair gopayasāpi ca / pratyekaṃ saṃprapeṣyādau pūrvagarte puṭe pacet // āk_2,5.42 // bhāvayettaddraveṇaiva puṭānte yāmamātrakam / pratyekamevaṃ saṃpeṣya puṭayed bhāvayetkramāt // āk_2,5.43 // mriyate nātra sandehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam / śuddhasūtaṃ dvidhā gandhaṃ khalve kṛtvā tu kajjalīm // āk_2,5.44 // dvayoḥ samaṃ kāntacūrṇaṃ mardayetkanyakādravaiḥ / yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake // āk_2,5.45 // ācchādyairaṇḍapatraiśca yāmārdhe 'tyuṣṇatāṃ gatam / dhānyarāśau nyasetpaścāttridinānte samuddharet // āk_2,5.46 // saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet / kāntaṃ tīkṣṇaṃ ca muṇḍaṃ ca nirutthaṃ jāyate mṛtam // āk_2,5.47 // svarṇādīnmārayedevaṃ cūrṇīkuryācca lohavat / siddhayogam athākhyātaṃ siddhānāṃ saṃmukhāgatam // āk_2,5.48 // anubhūtaṃ mayā devi sarvarogāpahārakam / nāyaḥ pacetpañcapalapramāṇād adho na cordhvaṃ tridaśapramāṇāt // āk_2,5.49 // arjunasya tvacaḥ peṣyāḥ kāñjikenātilolitāḥ / tanmadhye kāntacūrṇaṃ ca kāṃsyapātre vinikṣipet // āk_2,5.50 // dinaikaṃ dhārayedgharme dravaiḥ pūryaṃ punaḥ punaḥ / arjunaiḥ sāranālairvā trividhaṃ mārayedayaḥ // āk_2,5.51 // dravaiḥ kukkuṭapatrotthaiḥ kāntacūrṇaṃ vimardayet / dinaṃ ca hyātape tīvre dravairmardyaṃ trikaṇṭajaiḥ // āk_2,5.52 // vandhyābhṛṅgapunarnavyāḥ sagomūtrair dinaṃ punaḥ / gomūtrais triphalā kvāthyā tatkaṣāyeṇa bhāvayet // āk_2,5.53 // trisaptāhaṃ prayatnena dinaikaṃ mardayettataḥ / ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet // āk_2,5.54 // divā mardyaṃ puṭed rātrāvekaviṃśaddināvadhi / ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ // āk_2,5.55 // mākṣikaṃ ca śilā hyamlairharidrā maricāṅghri ca / piṣṭvā lepyaṃ kāntapatraṃ taptaṃ taptaṃ niṣecayet // āk_2,5.56 // saptadhā traiphale kvāthe jalena kṣālayetpunaḥ / kuṭṭayellohadaṇḍena peṣayettraiphale jale // āk_2,5.57 // ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā / amlena marditaṃ ruddhvā gajākhyaikapuṭe pacet // āk_2,5.58 // nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇaṃ ca muṇḍakam / tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare // āk_2,5.59 // dhārayetkāṃsyapātrāntardinaikena sphuṭatyalam / lepaṃ punaḥ punaḥ kuryāddinānte taṃ prapeṣayet // āk_2,5.60 // triphalākvāthasaṃyuktaṃ dinaikena mṛto bhavet / toyāṣṭabhāgaśeṣeṇa triphalā palapañcakam // āk_2,5.61 // ghṛtaṃ kvāthasya tulyaṃ syādghṛtatulyaṃ mṛtāyasam / pācayettāmrapātre tu lohadarvyā vicālayan // āk_2,5.62 // mṛdvagninā pacedyāvattāvajjīryati taddravam / lohatulyā sitā yojyā supakvāmavatārayet // āk_2,5.63 // yogavāham idaṃ khyātaṃ mṛtalohaṃ mahāmṛtam / itthaṃ kāntasya tīkṣṇasya muṇḍasyāpi hyayaṃ vidhiḥ // āk_2,5.64 // ghṛtatulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet / jīrṇe ghṛte samādāya sarvayogeṣu yojayet // āk_2,5.65 // oṃ oṃ amṛtendra bhakṣayāmi namaḥ / pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ / pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // āk_2,5.66 // lohapākastridhā prokto mṛdumadhyakharātmakaḥ / paṅkotkarasamaḥ pūrvaḥ piṇḍapākastu madhyamaḥ // āk_2,5.67 // tṛtīyaḥ kharapākaḥ syād vālukāsadṛśaḥ priye / pākaṃ varṇaṃ tathā gandhaṃ jñātvā lohasya vahnitaḥ // āk_2,5.68 // uttāryātha tataḥ śuddhaṃ lohapātrāntare nyaset / lohamātaṅgapañcāsyā gandhamākṣīkahiṅgulāḥ // āk_2,5.69 // sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mitrapañcakaiḥ / yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hitam // āk_2,5.70 // madhvājyena samāyuktaṃ lohaṃ tāreṇa saṃyutam / andhamūṣāgataṃ dhmātaṃ gṛhṇīyāt svāṅgaśītalam // āk_2,5.71 // lohamadhyagataṃ tāraṃ pūrvamānaṃ bhavedyadi / tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ // āk_2,5.72 // gandhakaṃ cotthitaṃ lohaṃ tulyaṃ khalve vimardayet / dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet // āk_2,5.73 // ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ / kāntasindūramāyuṣyamārogyaṃ balavīryadam // āk_2,5.74 // dehadārḍhyakaraṃ śreṣṭhaṃ kuryādindriyapāṭavam / tridoṣaśamanaṃ rājayakṣmarogavināśanam // āk_2,5.75 // jvarāsṛkpittapāṇḍvādīn hanyād aṣṭamahāgadān / yadyadrogaharair yogais tattadrogaharaṃ bhavet // āk_2,5.76 // tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham / āyasaṃ niśitaṃ tīvraṃ lohakhaḍgaṃ ca muṇḍajam // āk_2,5.77 // ayaścitrāyasaṃ proktaṃ cīnajaṃ ca tripañcadhā / muṇḍaṃ muṇḍāyasaṃ lohaṃ kṛṣṇalauhaṃ śilodbhavam // āk_2,5.78 // kāntalohaprakāreṇa māraṇaṃ tīkṣṇamuṇḍayoḥ / tīkṣṇalohaṃ kaṣāyāmlaṃ tiktakaṃ kaṭukaṃ laghu // āk_2,5.79 // śītalaṃ lekhanaṃ rūkṣaṃ kaphapittāsrapāṇḍujit / pramehasarvaśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ guṇaiḥ // āk_2,5.80 // cakṣuṣyaṃ muṇḍalohaṃ tu kaṣāyaṃ svādu tiktakam / lekhanaṃ vātahṛcchītaṃ kṛmipittakaphapraṇut // āk_2,5.81 // śvayathūdaraśūlārśaḥkuṣṭhapāṇḍupramehajit // āk_2,5.82 // āk, 2, 6 śrībhairavaḥ / khurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate / khuraṃ tatra guṇaiḥ śreṣṭhaṃ guṇahīnaṃ tu miśrakam // āk_2,6.1 // dhavalaṃ mṛdulaṃ snigdhaṃ drutadrāvaṃ sagauravam / niḥśabdaṃ khuravaṅgaṃ syānmiśrakaṃ śyāmaśubhrakam // āk_2,6.2 // trapu trapusamārūpaṃ vaṅgaṃ ca kuṭilaṃ himam / kurūpyaṃ viccaṭaṃ raṅgaṃ pūtigandhaṃ rasāhvayam // āk_2,6.3 // svaccham uṣṇāsahaṃ śītaṃ sūkṣmapatrakaraṃ laghu / ruṅnāśe rūpyakaraṇe tadvaṅgaṃ śreṣṭhamucyate // āk_2,6.4 // drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārasaiḥ / viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ // āk_2,6.5 // amlatakravinipiṣṭavarṣābhūvṛṣasindhubhiḥ / kaṭvalābugataṃ vaṅgaṃ dvitayaṃ pariśudhyati // āk_2,6.6 // satālenārkadugdhena liptvā vaṅgadalānyatha / bodhiciñcātvacaḥ kṣārair dadyāllaghupuṭāni ca // āk_2,6.7 // mardayitvā caredbhasma tadrasādiṣu kīrtitam / nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciñcayoḥ // āk_2,6.8 // tadbhasma haritālaṃ ca tulyamamlena mardayet / palāśotthadravair vātha lolayitvāndhrayetpuṭe // āk_2,6.9 // uddhṛtya daśamāṃśena tālena saha mardayet / pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet // āk_2,6.10 // ekaviṃśatpuṭairvaṅgo mṛto bhavati rogahā / śirīṣarajanīcūrṇaiḥ kumāryā yutagolakam // āk_2,6.11 // sūtaliptaṃ vaṅgapatraṃ golakaṃ samamarditam / ruddhvā laghupuṭaiḥ pakvaṃ mṛtaṃ syātpūrvasaṃkhyayā // āk_2,6.12 // akṣabhallātakītoyaiḥ piṣṭvā patrāṇi lepayet / tatastilakharīmadhye kṣiptvā ruddhvā puṭaiḥ pacet // āk_2,6.13 // catvāriṃśadgajapuṭair vaṅgakaṃ bhasma jāyate / vaṅgaṃ tīkṣṇoṣṇakaṭukamīṣadvātaprakopanam // āk_2,6.14 // medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam / himaṃ kaṣāyalavaṇaṃ pāṇḍudāhaharaṃ saram // āk_2,6.15 // lekhanaṃ pittalaṃ kiṃcit trapu sīsaṃ ca tadguṇam / sīsakaṃ tu jaḍaṃ śītaṃ yavaneṣṭaṃ bhujaṅgamam // āk_2,6.16 // yogīṣṭaṃ nāgam uragaṃ kuvaṅgaṃ paripiṣṭakam / mṛdu kṛṣṇāyasaṃ pakṣmatāraśuddhikaraṃ smṛtam // āk_2,6.17 // sirāvṛttaṃ ca vaṅgaṃ syāccīnapiṣṭaṃ ca ṣoḍaśa / sīsaṃ tu vaṅgasāmyaṃ syādrasavīryavipākataḥ // āk_2,6.18 // pākahīnau nāgavaṅgau kuṣṭhagulmarujākarau / mehapāṇḍujvaraśleṣmavātapittapradau smṛtau // āk_2,6.19 // drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā // āk_2,6.20 // nirguṇḍīmūlacūrṇena sārkadugdhena lepayet / nāgapatraṃ tataḥ śuṣkaṃ drāvayitvā niṣecayet // āk_2,6.21 // liptvā drāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye / niśātumburubījāni kokilākṣīkuberakam // āk_2,6.22 // gaurīphalaṃ mallikā ca mokṣo brahmā mayūrakam / yathālābhaṃ tu bhasmaiṣāṃ vajrīkṣīreṇa bhāvayet // āk_2,6.23 // tanmadhye drāvitaṃ nāgaṃ śuddhaṃ secyaṃ tu saptadhā / mahiṣasyāsthicūrṇena supākaṃ mūtrasecanāt // āk_2,6.24 // vaṅgaṃ śuddhaṃ bhavettadvannāgo nāgāsthimūtrataḥ / aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ // āk_2,6.25 // kṣiptvā cullyāṃ pacedagnau cālayellohacaṭṭunā / yāvadbhasma tamuddhṛtya bhasmatulyāṃ manaḥśilām // āk_2,6.26 // jambīrair āranālair vā piṣṭvā ruddhvā puṭe pacet / svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśe śilāmlake // āk_2,6.27 // evaṃ ṣaṣṭipuṭaiḥ paktvā nāgaḥ syāttu nirutthitaḥ / athavā nāgapatrāṇi cūrṇaliptāni kharpare // āk_2,6.28 // alpāgnau pācayedyāmaṃ bhasma taccitrakadravaiḥ / bharjayellohapātre tatpārthadaṇḍena cālayan // āk_2,6.29 // yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ / daṇḍena mardayedgāḍhamuddhṛtaṃ citrakadavaiḥ // āk_2,6.30 // lolayitvā nirudhyātha ṣaṭpuṭair mriyate laghu / ciñcākṣamikṣubhallātavāśāvajralatābhavaiḥ // āk_2,6.31 // apāmārgārjunāśvatthasamudbhūtaiśca bhasmabhiḥ / dṛḍhaṃ pālāśadaṇḍena lohapātre tu bharjayet // āk_2,6.32 // saptabhirdivasaireva mriyate nātra saṃśaya / piṣṭvāgastyaṃ ca bhūnāgaṃ liptvā bhāṇḍaṃ viśodhayet // āk_2,6.33 // tadbhāṇḍe drāvayennāgaṃ drute nāge vinikṣipet / vāśāciñcaṭayoḥ kṣāraṃ vāśākāṣṭhena ghaṭṭayet // āk_2,6.34 // yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet / saṃcūrṇya ca śilātāpye vāśakakṣārasaṃyutam // āk_2,6.35 // catustulyaṃ pūrvanāgaṃ viṃśatyekapuṭaiḥ pacet / dvipuṭaṃ ciñcikakṣārair deyaṃ vāśārasānvitaiḥ // āk_2,6.36 // nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt / atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham // āk_2,6.37 // pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // āk_2,6.38 // āk, 2, 7 śrībhairavaḥ / rītiḥ kṣudrasuvarṇaṃ sitakanakaṃ piṅgalaṃ ca pittalakam / lohitakamārakūṭaṃ piṅgalalohaṃ ca pītakaṃ navadhā // āk_2,7.1 // rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet / saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā // āk_2,7.2 // evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā / gurvī mṛdvī ca pītākapotābhā sārāṅgī tāḍanakṣamā // āk_2,7.3 // susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā / śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī // āk_2,7.4 // hemopamā śubhāśvatthā jātyā rītiḥ prakīrtitā / pāṇḍuḥ pītā kharā rūkṣā barbarā ghaṭṭanākṣamā // āk_2,7.5 // pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu / rītistiktarasā rūkṣā jantughnī sāsrapittanut // āk_2,7.6 // kṛṣṇā kuṣṭhaharā yogāduṣṇavīryā ca śītalā / kākatuṇḍī kṛtasnehā rājarītiguṇānugā // āk_2,7.7 // rājarītistu nirdiṣṭā rītikāsadṛśī guṇaiḥ / rītikāyugalaṃ rūkṣaṃ satiktaṃ lavaṇaṃ saram // āk_2,7.8 // śobhanaṃ pāṇḍuvātaghnaṃ balavīryāyurvardhanam / rītikā kaṭutiktoṣṇā plīhānāhanibarhaṇī // āk_2,7.9 // rūkṣā kaphāsrapittaṃ ca hanyātsvādu prayojitā / rājarītiḥ kākatuṇḍī rājaputrī maheśvarī // āk_2,7.10 // brāhmaṇī brahmarītiśca kapilā piṅgalāpi ca / kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam // āk_2,7.11 // dīptalohaṃ ghoṣayuṣyaṃ dīptakaṃ ca navāhvayam / aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca // āk_2,7.12 // vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham / tīkṣṇaśabdaṃ mṛdu snigdham īṣacchyāmalaśubhrakam // āk_2,7.13 // nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate / śvetadīptaṃ mṛdujyoti śabdāḍhyaṃ snigdhanirmalam // āk_2,7.14 // ghanāgnisahasūtrāṅgaṃ kāṃsyamuttamamīritam / tatpītaṃ dahane tāmraṃ ghanaṃ rūkṣaṃ ghanāsaham // āk_2,7.15 // mandanādaṃ gatajyoti saptadhā kāṃsyam utsṛjet / ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām // āk_2,7.16 // bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā / kāṃsyaṃ tu laghutiktoṣṇaṃ lekhanaṃ dṛkprasādanam // āk_2,7.17 // kṛmikoṣṭhaharaṃ vātapittaghnaṃ bhojane hitam / vartalohaṃ vartatīkṣṇaṃ vartakaṃ lohasaṃkaraḥ // āk_2,7.18 // nīlikā nīlalohaṃ ca lohakaṃ vaṭṭalohakam / kāṃsyārkarītilohāhijātaṃ tadvartalohakam // āk_2,7.19 // tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam / tadbhāṇḍasādhitaṃ sarvamanyavyañjanapūrvakam // āk_2,7.20 // amlena varjitaṃ cātidīpanaṃ pācanaṃ śubham / drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati // āk_2,7.21 // mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam / teṣu teṣu vibhāgeṣu yojanīyaṃ yathāvidhi // āk_2,7.22 // vartalohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā / kaphajitpittaśamanaṃ madhuraṃ dāhamehanut // āk_2,7.23 // rūkṣaṃ rucyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam / trikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet // āk_2,7.24 // kāṃsyāraghoṣapatrāṇi tena kalkena lepayet / ruddhvā puṭedgajapuṭe śuddhimāyāti nānyathā // āk_2,7.25 // tāmravanmāraṇaṃ teṣāṃ kṛtvā sarvatra yojayet / mṛtāni lohānyamṛtībhavanti nighnanti yuktāni mahāmayāṃśca / abhyāsayogāddṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // āk_2,7.26 // nāgena svarṇaṃ rajataṃ ca tāpyaiḥ gandhena tāmraṃ śilayā ca nāgam / tālena vaṅgaṃ trividhaṃ tu lohaṃ nārīpayo ghnanti ca hiṅgulena // āk_2,7.27 // tathābhrasatvaṃ balinopalohaṃ vajreṇa sūtaṃ vinihanti sadyaḥ // āk_2,7.28 // vajrābhrakasya satsatvaṃ vakṣyāmi śṛṇu bhairavi / caturdhābhrakasatvaṃ syātkaṭhinaṃ mṛdulaṃ drutiḥ // āk_2,7.29 // bījaṃ ca guṇavajjñeyaṃ tatkramād uttarottaram / dhānyābhrakaṃ ravikṣīre gharme sthāpyaṃ dināvadhi // āk_2,7.30 // tacchlakṣṇaṃ peṣayetpaṭṭe śarāve taṃ nirodhayet / samyak pacedgajapuṭe ravikṣīre pacetpunaḥ // āk_2,7.31 // mardanaṃ puṭapākaṃ ca kuryādevaṃ tu saptadhā / tathā jambīranīre ca niculasya rase tathā // āk_2,7.32 // etat siddhaghanaṃ śreṣṭhaṃ niścandraṃ sattvapātane / ghanamārakasārair vā vyastair vātha samastakaiḥ // āk_2,7.33 // piṣṭvā dhānyābhrakaṃ ślakṣṇaṃ ruddhvā gajapuṭe pacet / lākṣāgugguludagdhorṇāsarjasarjarasaṃ paṭu // āk_2,7.34 // śaśāsthi kṣudramatsyāśca haridrā mitrapañcakam / pañcamāhiṣakaṃ cāpi bhallātaṃ ca samaṃ samam // āk_2,7.35 // sarvatulyaṃ siddhaghanaṃ niścandraṃ peṣayeddinam / tatsarvaṃ tena vaṭakāḥ kāryāste karṣamātrakāḥ // āk_2,7.36 // koṣṭhīyantre dhamedgāḍhamaṅgāraiḥ khadirodbhavaiḥ / triyāmadhamanād eva sattvaṃ patati nirmalam // āk_2,7.37 // kaṭhinaṃ sūkṣmaravakaṃ kācaṭaṅkaṇavarjitam / trivāramevaṃ kurvīta tatkiṭṭaiḥ sattvapātane // āk_2,7.38 // punaranyaṃ pravakṣyāmi mṛdusattvaṃ sureśvari / gugguluṃ ṭaṅkaṇaṃ guñjāṃ sarjasarjarasaṃ guḍam // āk_2,7.39 // kṣudramīnaṃ yavakṣāraṃ kācapiṇyākasūraṇam / bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavam // āk_2,7.40 // dhuttūraṃ lāṅgalī pārā balā gandhakasevakam / gokṣīraṃ pañcalavaṇaṃ sarvaṃ ca dviguṇaṃ madhu // āk_2,7.41 // ṣaḍbindu kṣudraśaṃbūkamasthīni śaśakasya ca / pārāvatamalaṃ tryūṣamindragopaṃ saśigrukam // āk_2,7.42 // godhūmasarṣapaṃ tāpyaṃ chāgakṣīreṇa mardayet / evaṃ vyastaṃ samastaṃ vā yāmamātreṇa marditam // āk_2,7.43 // asya piṇḍasya bhāgaikaṃ dvibhāgaṃ siddham abhrakam / pañcamāhiṣabhāgaikaṃ sarvamekatra loḍayet // āk_2,7.44 // karṣābhā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ / khadirāṅgārasaṃtapte koṣṭhīyantre kṣipetkṣipet // āk_2,7.45 // ghuṭīpañcakapañcaiva vaṅkanāle dhameddṛḍham / mṛdusattvaṃ bhavecchubhraṃ rugjarāmṛtyunāśanam // āk_2,7.46 // trivāramevaṃ kurvīta tatkiṭṭaṃ sattvapātanam / anena kramayogena kāntasasyakamākṣikam // āk_2,7.47 // kaṭhinoparasāścānyaiḥ śuddhā bhūnāgamṛttikā / muñcanti drutisaṅghātaṃ gṛhṇantīmaṃ pṛthakpṛthak // āk_2,7.48 // abhrasatvaṃ samādāya samāṃśaṃ kācaṭaṅkaṇam / dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet // āk_2,7.49 // amlavargaṃ snuhīpatraṃ bimbībījaṃ savalkalam / kalkayettatra saṃtaptaṃ saptavāraṃ niṣecayet // āk_2,7.50 // mṛdu śubhraṃ bhavet tasya rugjarāmṛtyunāśanam / siddhābhraṃ daśabhāgaṃ syācchuddhabhāgaṃ tribhāgakam // āk_2,7.51 // ṭaṅkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaṃ ca suśodhitam / ūrṇāsarjayavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet // āk_2,7.52 // mardyaṃ mūtrāmlavargābhyāṃ yathā proktaṃ dināvadhi / ajāpañcāṅgasaṃyuktaṃ pūrvavat sattvapātanam // āk_2,7.53 // kṛtvādāya mṛtaṃ sākṣānnirmalaṃ mṛdu jāyate / bījapākaṃ pravakṣyāmi ghanasyaitatparaṃ hitam // āk_2,7.54 // siddhābhrakaṃ śatapalaṃ svarṇarūpyārkakāntakam / rasatrigandhamākṣīkaṃ vimalābhūlatādrijam // āk_2,7.55 // nīlāñjanaṃ ca kaṅkuṣṭhaṃ kāsīsaṃ daradaṃ tathā / pratyekaṃ daśaniṣkaṃ syāttato gairikaṭaṅkaṇam // āk_2,7.56 // indragopaṃ guḍaṃ guñjā madhu sarpiśca gugguluḥ / sarjakṣāro yavakṣāro matkuṇā navapañcakam // āk_2,7.57 // kṣudramīnaśaśāsthīni māhiṣaṃ śṛṅgamālakam / pṛthakpṛthakpañcamūlaṃ pañcamāhiṣaṃ mardayet // āk_2,7.58 // teṣāṃ ca vaṭikā kāryā kiṃcicchāyāviśoṣitā / pūrvavat pātayet sattvaṃ rugjarādainyamṛtyuhṛt // āk_2,7.59 // bījasatvamidaṃ śreṣṭhaṃ vaidye vāde rasāyane / nirmalīkaraṇaṃ vakṣye ghanasatvasya pārvati // āk_2,7.60 // tatsatvaṃ kaṇaśaḥ kṛtvā mitrapañcakasaṃyutam / mūṣāyāṃ tadvinikṣipya kācaṃ tadadharottaram // āk_2,7.61 // ruddhvā haṭhāgnau dhamayetkhadirāṅgārayogataḥ / evaṃ krameṇa dhamayetsaptadhā nirmalaṃ bhavet // āk_2,7.62 // sasatvaṃ nirmalībhūtaṃ lohakhalve vicūrṇayet / mardayet triphalākvāthair yāmaṃ gharme viśoṣayet // āk_2,7.63 // pākaṃ puṭaṃ ca vidhivatkuryādevaṃ punaḥ punaḥ / catvāriṃśatpuṭaṃ kuryādevaṃ mārkavajairdravaiḥ // āk_2,7.64 // pṛthakpañcāmṛtaiḥ pañcapuṭaṃ cekṣurasais tridhā / udayādityasaṅkāśaṃ ghanasatvaṃ susiddhidam // āk_2,7.65 // cūrṇīkuryāllohakhalve nirmalīkṛtamabhrakam / niṣkāṇāṃ śatakaṃ tasmin niṣkaikaṃ gandhakaṃ kṣipet // āk_2,7.66 // peṣayeddinamekaṃ tu kumārīrasayogataḥ / yāmaṃ tattāpayed gharme tato gajapuṭe pacet // āk_2,7.67 // evaṃ śatapuṭaṃ kuryādgandhaṃ dadyātpunaḥ punaḥ / sindūrapāṭalacchāyam abhrasatvaṃ bhavecchive // āk_2,7.68 // ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet / śataniṣkaṃ tatastasmin niṣkārdhaṃ mākṣikaṃ kṣipet // āk_2,7.69 // arkakṣīrairdinaṃ mardya ruddhvā gajapuṭe pacet / evaṃ śatapuṭaṃ kuryānmākṣīkaṃ ca puṭe puṭe // āk_2,7.70 // etatsyāt sattvasindūraṃ rugjarāmṛtyunāśanam / tatsatvaṃ ravakānhitvā lohakhalve subuddhimān // āk_2,7.71 // mardayellohadaṇḍena varākvāthasamanvitam / yāmamātraṃ khare gharme sthāpayellohapātragam // āk_2,7.72 // sthālīpākaṃ kharaṃ kṛtvā rātrau gajapuṭe pacet / evaṃ saptapuṭaṃ kuryānmārkavasvarasaistathā // āk_2,7.73 // kumārīsvarasaistadvaccitramūlarasaistathā / nīlīpatrarasaistadvatpunarnavarasaistathā // āk_2,7.74 // meghanādadravaiḥ sapta kvāthairvaṭajaṭodbhavaiḥ / evaṃ susūkṣmacūrṇaṃ tu śatāṃśaṃ gandhakaṃ kṣipet // āk_2,7.75 // mardayedāranālena gharme sthālyāṃ puṭe pacet / evaṃ daśadinaṃ kuryāt punastāpyaṃ śatāṃśataḥ // āk_2,7.76 // kṣiptvāranālaiḥ saṃmardya gharme sthālyāṃ puṭe pacet / evaṃ daśadinaṃ kuryātpunaḥ pañcāmṛtaiḥ pacet // āk_2,7.77 // pañcapañcekṣujarasaiḥ pañcadhā puṭamācaret / sindūrābhe'bhrabhasite nikṣipecchuddhahiṅgulam // āk_2,7.78 // viṃśatyaṃśaṃ ghanasyātha stanyaiḥ saṃmardya saṃpuṭe / ruddhvātha bhūdhare yantre kṣiptvā laghupuṭaṃ vidhet // āk_2,7.79 // evaṃ viṃśatpuṭaṃ kuryād dattvā dattvātha hiṅgulam / anena kramayogena satvaṃ sindūrasannibham // āk_2,7.80 // ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate / yadyadrogaharair dravyais tattadrogaharaṃ bhavet // āk_2,7.81 // ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet / muṇḍīpatrarasair mardyaṃ dinaṃ gajapuṭe pacet // āk_2,7.82 // evaṃ daśapuṭaṃ kāryaṃ nirguṇḍīsvarasaistathā / tathā vaṭajaṭākvāthaiḥ peṭārīmūlajai rasaiḥ // āk_2,7.83 // kakubhasya rasaistadvajjambūtvaksvarasaistathā / evaṃ ṣaṣṭipuṭaṃ kāryaṃ tatastasminvinikṣipet // āk_2,7.84 // viṃśatyaṃśena daradaṃ stanyaiḥ saṃmardayed dinam / tatastatsampuṭe ruddhvā bhūdhare tu puṭaṃ laghu // āk_2,7.85 // evaṃ viṃśatidhā kuryātsindūrābhaṃ bhaveddhruvam / sthālīpākastridhā prokto mṛdur madhyaḥ kharātmakaḥ // āk_2,7.86 // paṅkotkarasamaḥ pūrvaḥ piṇḍapākastu madhyamaḥ / tṛtīyaḥ kharapākaḥ syād vālukāsadṛśaḥ priye // āk_2,7.87 // sthālīpāko rase yuktaḥ saṃyukto daradena vā / mṛdumadhyamapākābhyāṃ kartavyo bhūdhare tataḥ // āk_2,7.88 // kṣiptvā laghupuṭe deyaṃ rasahiṅgulavarjitaḥ / kharapākaḥ prakartavyo vidhirgajapuṭe pacet // āk_2,7.89 // sarveṣāṃ māritānāṃ ca lohānāmabhrakasya ca / vakṣyāmi paramaṃ guhyamamṛtīkaraṇaṃ śṛṇu // āk_2,7.90 // triphalotthakaṣāyasya bhāgānādāya ṣoḍaśa / goghṛtasya palānyaṣṭau mṛtābhrakapalāndaśa // āk_2,7.91 // ekīkṛtvā lohapātre pācayenmṛduvahninā / drave jīrṇe samādāya sarvayogeṣu yojayet // āk_2,7.92 // anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham / yojayedanupānairvā tattadrogaharaṃ bhavet // āk_2,7.93 // kaṭhinasyābhrasatvasya sindūraṃ palitaṃ valim / indriyāṇāṃ paṭutvaṃ ca patrābhrakaguṇā api // āk_2,7.94 // mṛdusatvasya sindūraṃ sarvāmayanibarhaṇam / valīpalitadāridryamṛtyughnaṃ surasāyanam // āk_2,7.95 // tridoṣaśamanaṃ saumyaṃ dīpanaṃ pācanaṃ śubham / nihanti jvarajālaṃ ca grahaṇīmatisārakam // āk_2,7.96 // aśmarīṃ mūtrakṛcchraṃ ca kṣayaṃ pāṇḍuhalīmakam / durnāmamehakuṣṭhāni vātajān pittajānapi // āk_2,7.97 // kaphajāndustarānrogān vidradhyādivraṇānapi / nānāvidhāni śūlāni puṃstrīvandhyatvabhañjanam // āk_2,7.98 // yadyadrogaharair yogais tattadroganibarhaṇam / pārade ye guṇāḥ santi bījasatve'pi te guṇāḥ // āk_2,7.99 // akṣāṅgārairdhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ / secayedakṣapātrāntaḥ ṣaḍvāraṃ ca punaḥ punaḥ // āk_2,7.100 // maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet / gomūtre triphalā kvāthyā tatkvāthe secayecchanaiḥ // āk_2,7.101 // lohakiṭṭaṃ sutaptaṃ ca yāvacchīryati tatsvayam / tacchīrṇaṃ grāhayetpeṣyaṃ maṇḍūraṃ yaṃ prayojayet // āk_2,7.102 // ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet // āk_2,7.103 // kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam / tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // āk_2,7.104 // maṇḍūraṃ pāṇḍuśoṣārśograhaṇīkāmalāpaham / sarvaśūlapramehaghnaṃ dīpanaṃ paramaṃ hitam // āk_2,7.105 // śītaṃ tiktaṃ kaṣāyāmlaṃ hṛdrogaplīhanāśanam / rasendraṃ śodhayeddevi palānāṃ dvisahasrakam // āk_2,7.106 // sahasraṃ vā śataṃ vāpi pañcāśadvā tadardhakam / na kuryādrasakarmāṇi hīnaṃ vai pañcaviṃśateḥ // āk_2,7.107 // lohasya pacanaṃ triṃśatpalādūrdhvaṃ na kārayet / arvāk pañcapalāddevi ghanasatvaṃ tathā pacet // āk_2,7.108 // svarṇaṃ pañcapalād ūrdhvaṃ palādarvāṅna śodhayet / tathā rūpyaṃ ca tāmraṃ ca śodhayenmārayet priye // āk_2,7.109 // lohavadghanasatvaṃ ca ghanapatraṃ tathaiva ca / hīnaṃ pañcapalādūrdhvaṃ na kuryātpalaviṃśateḥ // āk_2,7.110 // drāvaṇaṃ śodhanaṃ devi māraṇaṃ nāgavaṅgayoḥ / vajraṃ niṣkādadhaścordhvaṃ na kuryācchodhanaṃ mṛtim // āk_2,7.111 // padmarāgādiratnāni tathā kuryātsureśvari // āk_2,7.112 // āk, 2, 8 śrībhairavaḥ / mahāmburāśau sariti parvate kānane'pi vā / ratnānāmākaraṃ devi sthānamādheyagauravāt // āk_2,8.1 // teṣu rakṣoviṣavyālavyādhidoṣaharāṇi ca / prādurbhavanti ratnāni tathaiva viguṇāni ca // āk_2,8.2 // praduṣṭenopajātāni jantunopahatāni ca / doṣaistānyupacīyante hīyante guṇasaṃpadā // āk_2,8.3 // māṇikyaṃ śoṇaratnaṃ ca ratnarāṭ raviratnakam / śṛṅgāri raṅgamāṇikyaṃ taralo ratnanāyakaḥ // āk_2,8.4 // rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā / saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam // āk_2,8.5 // māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca / kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam // āk_2,8.6 // vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭham ucyate / parīkṣāpariśuddhānāṃ ratnānāṃ pṛthivībhṛtā // āk_2,8.7 // dhāraṇaṃ sarvadā kāryaṃ śreyaḥśrīkīrtikāṅkṣiṇā / tatastu śāstratasteṣāṃ parīkṣādikamucyate // āk_2,8.8 // yat siṃhalaṃ kālapuram andhraṃ tumburusaṃsthitam / kṣetraṃ caturvidhaṃ tasya māṇikyasya samudbhave // āk_2,8.9 // siṃhale tu bhavedraktaṃ padmarāgam anuttamam / pītaṃ kālapurodbhūtaṃ kuruvindamiti smṛtam // āk_2,8.10 // aśokapallavacchāyam andhraṃ saugandhikaṃ priye / tumburau chāyamānīlaṃ nīlagandhi ca kīrtitam // āk_2,8.11 // madhyame madhyamaṃ jñeyaṃ māṇikyaṃ kṣetrabhedataḥ / māṇikyasya guṇāḥ proktāścatvāro munipuṅgavaiḥ // āk_2,8.12 // snigdhacchāyā gurutvaṃ ca nairmalyam atiraktatā / māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt // āk_2,8.13 // bhūtavetālapāpaghnaṃ karmajavyādhināśanam / māṇikyaṃ ca mahāpuṇyaṃ mahābhāgyakaraṃ param // āk_2,8.14 // sarvabhūtagrahonmādaviṣaghnaṃ doṣajitparam / muktā saumyā mauktikaṃ śauktikeyaṃ tāraṃ tārā śauktikaṃ tārakā ca / ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād induratnaṃ valakṣam // āk_2,8.15 // muktāphalaṃ binduphalaṃ ca muktā śaukteyakaṃ śuktimaṇiḥ śaśipriyam / svacchaṃ himaṃ haimavataṃ ca śubhraṃ sudhāṃśuratnaṃ ca bhasaṃkhyakāhvam // āk_2,8.16 // mātaṅgoragamīnapotriśirasastvaksāraśaṅkhāmbubhṛcchuktīnām udarācca mauktikamaṇiḥ spaṣṭaṃ bhavedaṣṭadhā / chāyāḥ pāṭalanīlapītadhavalāstatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam // āk_2,8.17 // nakṣatrābhaṃ śuddhamatyantamuktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / yastaṃ dhatte gauravaṃ yattulāyāṃ tannirmaulyaṃ mauktikaṃ saukhyadāyi // āk_2,8.18 // mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham / rājayakṣaparikopanāśanaṃ kṣīṇavīryabalapuṣṭivardhakam // āk_2,8.19 // mauktikaṃ śiśiraṃ snigdhaṃ viśadaṃ kāntivardhanam // āk_2,8.20 // dāhatṛḍbhramamūrcchāsṛkpittajvaraviṣāpaham / cakṣuṣyaṃ pavanāsrapittaviṣajit sarvendriyāhlādanaṃ tṛḍdāhajvaraśokamohaśamanaṃ śītaṃ śramaghnaṃ hitam / dhanyaṃ maṅgalamāyuṣaḥ sthitikaraṃ saubhāgyakāntipradaṃ muktā hāravibhūṣaṇaṃ tad akhilaṃ mūlaṃ śaśī prīyate // āk_2,8.21 // pravālo'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ // āk_2,8.22 // bhaumaratnaṃ ca raktāṅgo raktāṅkuralatāmaṇiḥ / setau sāgaramadhye yā jāyate vallarī śubhā // āk_2,8.23 // vidrumākhyā suraktā sā durlabhā dīptarūpiṇī / pāṣāṇatvaṃ bhajatyeṣā pākataḥ kaṭhinā satī // āk_2,8.24 // pravālanāma tadraktaṃ varṇasaubhāgyakāntidam / siddhaṃ svacchaṃ snigdharūpaṃ vṛttaṃ kāntaṃ samaṃ guru // āk_2,8.25 // raṅgagātraṃ dṛḍhaṃ piṇḍaṃ pravālaṃ śreṣṭhamucyate / pakvabiṃbaphalābhāsaṃ japākusumasaṃnibham // āk_2,8.26 // śukatuṇḍasamacchāyaṃ pravālam atiśobhanam / śāradābhaṃ dalaṃ sūkṣmaṃ vakraṃ rūkṣaṃ sakoṭaram // āk_2,8.27 // viddhaṃ kṛṣṇaṃ laghutamaṃ pravālaṃ doṣakṛd bhavet / gauraraṅgaṃ jalākrāntaṃ pravālamaśubhaṃ tyajet // āk_2,8.28 // pravālaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hitam / dhanadhānyakaraṃ medhyaṃ viṣāhibhayanāśanam // āk_2,8.29 // pravālo madhurāmlaśca kaphapittādidoṣanut / vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ // āk_2,8.30 // marakataṃ rauhiṇeyaṃ gārutmantaṃ harinmaṇiḥ / sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhaje // āk_2,8.31 // garalārir vāyavīryaṃ gāruḍaṃ rudrasaṃmitam / turuṣkaviṣayāṃbhodhau samīrārohaṇācale // āk_2,8.32 // tacchāyāśyāmalo deśaḥ so 'bhūnmarakatākaraḥ / tadviśeṣānmarakataṃ jātaṃ doṣaguṇānvitam // āk_2,8.33 // doṣāḥ saptavidhāstasya guṇāḥ pañcavidhāḥ smṛtāḥ / bhavedaṣṭavidhā chāyā maṇermarakatasya ca // āk_2,8.34 // asnigdhaṃ rūkṣamityuktaṃ visphoṭaṃ piṭakaṃ tathā / jaṭharaṃ kāntihīnaṃ ca vicchāyaṃ malinaṃ tathā // āk_2,8.35 // saśarkaraṃ sapāṣāṇaṃ karkaśaṃ sūtrasaṃyutam / kalmāṣavarṇaṃ śabalaṃ samastabhayadāyakam // āk_2,8.36 // nirmalaṃ kathitaṃ svacchaṃ guru syād gurudāyutam / snigdhaṃ rūkṣaṃ vinirmuktam arajaskam areṇukam // āk_2,8.37 // surāgaṃ rāgabahulamiti pañca guṇāḥ smṛtāḥ / etairyuktaṃ marakataṃ sarvapāpaharaṃ param // āk_2,8.38 // marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase / āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam // āk_2,8.39 // snigdhaṃ marakataṃ svacchaṃ sarvadoṣaharaṃ śubham / kāntisaubhāgyadaṃ medhyaṃ bhūtagrahaviṣāpaham // āk_2,8.40 // pītastu puṣparāgaḥ pītasphuṭikaṃ ca pītaratnaṃ ca / pītāśmā gururatnaṃ pītamaṇiḥ puṣyarāgaśca // āk_2,8.41 // īṣat pītaṃ pavicchāyaṃ svacchaṃ kāntyā manoharam / puṣyarāga iti khyātaṃ ratnaṃ ratnaparīkṣakaiḥ // āk_2,8.42 // hemacchāyaṃ śirovṛttaṃ jyotiraṅgāranirmalam / pītagātraṃ guru snigdhaṃ puṣyarāgaṃ praśasyate // āk_2,8.43 // rūkṣaṃ kṣatalaghu śvetaṃ kṛṣṇaṃ gauraṃ saśarkaram / malinaṃ bindumadratnaṃ puṣyarāgaṃ na śasyate // āk_2,8.44 // puṣyarāgo'mlaśītaśca vātajiddīpanaḥ param / āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇātkurute nṛṇām // āk_2,8.45 // puṣyarāgaṃ śubhaṃ medhyaṃ vastusaubhāgyakīrtidam / vākpaṭutvakaraṃ hṛdyaṃ viṣaghnaṃ doṣajitparam // āk_2,8.46 // vajramindrāyudhaṃ vīraṃ bhiduraṃ kuliśaṃ paviḥ / abhedyam asiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam // āk_2,8.47 // svacchaṃ vidyutprabhaṃ snigdhaṃ sundaraṃ laghu lekhanam / ṣaḍāraṃ tīkṣṇadhāraṃ ca susaumyāraṃ śriyaṃ diśet // āk_2,8.48 // pauṇḍramataṅgahimācalasaurāṣṭrasupārakosalakaliṅgāḥ / peṇṇānadītaṭaś cetyaṣṭau vajrākarā vinirdiṣṭāḥ // āk_2,8.49 // śyāmaṃ prapauṇḍraprabhavaṃ kiṃcit pītaṃ mataṅgagirijātam / himavatsurāṣṭrasaṃbhavam ātāmraṃ kṛṣṇakānti saupāram // āk_2,8.50 // phullaśirīṣacchāyaṃ kosalajaṃ kanakakānti kāliṅgam / peṇṇānadītaṭodbhavam āhur vajraṃ sudhāṃśunibham // āk_2,8.51 // kaliṅgakosalau deśau mataṅgādrihimālayau / saurāṣṭrapauṇḍrakauverākarasūpārakau tathā // āk_2,8.52 // kṛtādiṣu yugeṣvetau vajrāṇāmākarau smṛtau / ākareṣveva vajrāṇāṃ khaniḥ srotaḥ prakīrṇakam // āk_2,8.53 // samutpattisthalaṃ tredhā nirdiṣṭaṃ suranāyike / koṭyaḥ pārśvāni dhārāśca ṣaḍaṣṭau dvādaśaiva ca // āk_2,8.54 // ityacchatīkṣṇadhārāgrā vajrasyāhuratho guṇān / malo binduśca rekhā ca trāsaḥ kākapadaṃ tathā // āk_2,8.55 // ete doṣāḥ samākhyātāḥ pañca vajreṣu saṃsthitāḥ / kuryādaśodhitaṃ vajraṃ kuṣṭhadāhāṅgagauravam // āk_2,8.56 // hṛtpārśvapīḍāṃ pāṇḍuṃ ca tatastacchuddhirucyate / gṛhītvātha śubhraṃ vajraṃ vyāghrīkandodare kṣipet // āk_2,8.57 // mahiṣīśakṛdālipya karīṣāgnau vipācayet / ahorātrātsamuddhṛtya hayamūtreṇa secayet // āk_2,8.58 // evaṃ punaḥ punaḥ pakvaṃ saptarātrādviśudhyati / meghanādāśamīśyāmāśṛṅgīmadanakodbhavaiḥ // āk_2,8.59 // kulutthavetasāgastyasindhuvārākhukarṇikāḥ / eteṣāṃ hayamūtreṇa kaṣāyaṃ sādhitaṃ punaḥ // āk_2,8.60 // jambīre kuliśaṃ kṣiptvā hayamūtraistryahaṃ pacet / ḍolāyantravidhānena tataḥ śuddhimavāpnuyāt // āk_2,8.61 // kulutthakodravakvāthairḍolāyantre vipācayet / vyāghrīkandagataṃ vajraṃ saptāhācchuddhimāpnuyāt // āk_2,8.62 // kulatthakodravakvāthaṃ hayamūtraṃ snuhīpayaḥ / kṣiptvā bhāṇḍe pacettasmin vyāghrīkandagataṃ pavim // āk_2,8.63 // ḍolāyantre divārātraṃ samuddhṛtya punaḥ kṣipet / vajrakande mṛdā kandaṃ liptvā gajapuṭe pacet // āk_2,8.64 // tatpakvaṃ pācanadrāvaiḥ secitaṃ śuddhimāpnuyāt / vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet // āk_2,8.65 // ahorātrātsamuddhṛtya hayamūtreṇa secayet / vajrīkṣīreṇa vā siñcyādevaṃ śuddhaṃ tu mārayet // āk_2,8.66 // vakṣyate viprajātyādeḥ śuddhavajrasya māraṇam / aśvatthabadarībhaṇḍīmākṣikaṃ karkaṭāsthi ca // āk_2,8.67 // samaṃ snukpayasā piṣṭvā mūṣāmadhye pralepayet / tanmadhye prakṣipedvajramauṣadhaistaistataḥ param // āk_2,8.68 // vajramācchādya yatnena tato mūṣāṃ nirodhayet / kuñjarākhyena puṭayetpuṭena mahatā punaḥ // āk_2,8.69 // viprajātīyakaṃ vajraṃ puṭenaikena sidhyati / karavīraṃ meṣaśṛṅgī daradaṃ ca hyudumbaram // āk_2,8.70 // arkadugdhaiḥ samaṃ piṣṭvā tatkṛte golake kṣipet / vajraṃ kṣatriyajātīyaṃ pūrvavanmārayed dhruvam // āk_2,8.71 // sūraṇaṃ laśunaṃ śaṃkhaṃ śilāyāṃ peṣayetsamam / balāmatibalāṃ gandhaṃ kacchapāsthi ca peṣayet // āk_2,8.72 // uttarāvāruṇīdugdhaistatkṛte golake kṣipet / vajraṃ tu vaiśyajātīyaṃ pūrvavattanmṛtaṃ bhavet // āk_2,8.73 // <śūdrajātīyavajramāraṇam> sūraṇaṃ laśunaṃ śaṅkhaṃ śilāṃ saṃpeṣayetsamam / vaṭakṣīreṇa tatkḷpte golake pūrvavatpacet // āk_2,8.74 // vajraṃ tacchūdrajātīyaṃ tena samyagbhavenmṛtam / strīpuṃvajraṃ tu pūrvoktairmriyate tattadauṣadhaiḥ // āk_2,8.75 // caturjātyauṣadhaireva mṛtirvajre napuṃsake / sāmānyaḥ sarvavajrāṇāṃ vakṣyate māraṇakramaḥ // āk_2,8.76 // śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhametpunaḥ / agnivarṇaṃ kṣipenmūtre gardabhasya punaḥ punaḥ // āk_2,8.77 // lepitaṃ dhmāpitaṃ tadvadevaṃ kuryāttrisaptadhā / tālakaṃ matkuṇaiḥ piṣṭvā tasmingole kṣipettu tam // āk_2,8.78 // ruddhvā mūṣāṃ dhamedgāḍhaṃ hayamūtre vinikṣipet / samuddhṛtya punastadvatsaptavārairmṛto bhavet // āk_2,8.79 // meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu / gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam // āk_2,8.80 // trikṣāraṃ pañcalavaṇaṃ meṣaśṛṅgīndravāruṇī / vajravallī mūṣakarṇī badarī kuḍmalāni ca // āk_2,8.81 // mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇam / pañcāṅgaṃ śarapuṃkhasya hyasthinī kharameṣayoḥ // āk_2,8.82 // peṭāribījaṃ strīpuṣpaṃ pārāvatamalaṃ śilā / puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ timirasya ca // āk_2,8.83 // dhātrīvṛkṣasya pañcāṅgaṃ gorambhā vājimūtrakam / haṃsapādī vajrakandaṃ bṛhatīphalasūraṇam // āk_2,8.84 // gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet / etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam // āk_2,8.85 // tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet / kulutthakodravaṃ piṣṭvā hayamūtre vilolayet // āk_2,8.86 // tanmadhye secayettaptāṃ mūṣāpuṭavinirgatām / evaṃ punaḥ punaḥ kuryādekaviṃśativārakam // āk_2,8.87 // ādāya tatpunarvajraṃ tāle matkuṇapeṣite / golake nikṣiped ruddhvā mūṣāṃ tīvrānale dhamet // āk_2,8.88 // ityevaṃ saptadhā dhmātaṃ hayamūtre niṣecayet / anena kramayogena mṛto bhavati niścitam // āk_2,8.89 // tanmṛtaṃ cūrṇayet khalve siddhayoga udāhṛtaḥ / bhrāmakaṃ ca mṛtaṃ tāpyaṃ peṭālībījaṭaṅkaṇam // āk_2,8.90 // kṣīraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śilā / ciñcābījaṃ meṣaśṛṅgī strīpuṣpaṃ cāmlavetasaḥ // āk_2,8.91 // pañcāṅgaṃ śarapuṃkhāyāḥ śaśadantaṃ śilājatu / etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet // āk_2,8.92 // snuhyarkottaravāruṇyāḥ kṣīraiḥ stanyairvimardayet / tadgolake kṣiped vajraṃ ruddhvā caitāndhameddṛḍham // āk_2,8.93 // guḍūcī saindhavaṃ hiṅgu samustottaravāruṇī / kvāthaiḥ kaulutthakaiḥ piṣṭvā tasminkvāthe vinikṣipet // āk_2,8.94 // taṃ vajraṃ pūrvavadgole kṛtvā ruddhvā dhamettathā / secanāntaṃ tataḥ kuryādekaviṃśativārakam // āk_2,8.95 // tālakaṃ matkuṇāyoge saptavāraṃ punardhamet / secayedaśvamūtreṇa tad vajraṃ mriyate dhruvam // āk_2,8.96 // trivarṣīyotthakārpāsamūlamādāya peṣayet / trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet // āk_2,8.97 // tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / evaṃ saptapuṭaiḥ pakvamekaikena kṛtaṃ bhavet // āk_2,8.98 // tālakāsīsasaurāṣṭrīmapāmārgasya bhasma ca / piṣṭvā kaulutthakaiḥ kvāthaistasminvajraṃ sutāpitam // āk_2,8.99 // kṣipettrisaptavārāṇi mriyate nātra saṃśayaḥ / vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam // āk_2,8.100 // tadgole nikṣipedvajramandhamūṣāgataṃ dhamet / secayedaśvamūtreṇa pūrvagole punaḥ kṣipet // āk_2,8.101 // ruddhvā dhmātaḥ punaḥ secyamevaṃ kuryāt trisaptadhā / mriyate nātra sandehaḥ sarvayogeṣu yojayet // āk_2,8.102 // uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham / kṣaṇaṃ piṣṭvā tu tadgolaṃ kṣiptvā tasminpaceddinam // āk_2,8.103 // nṛtaile gandhatailena mriyate nātra saṃśayaḥ / bhūnāgaṃ gandhakaṃ cātha nārīstanyena peṣayet // āk_2,8.104 // tadgolasthaṃ pacedvajraṃ pūrvataile mṛtaṃ bhavet / snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet // āk_2,8.105 // vajraṃ nirudhya mūṣāṃ tu śuṣkāṃ tīvrāgninā dhamet / kṣiptāmaśvasya mūtre tu kṣiptvā vajraṃ samāharet // āk_2,8.106 // ityevaṃ saptadhā kuryāttatastālakamatkuṇaiḥ / piṣṭvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca // āk_2,8.107 // dhmāpitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet / vajraṃ matkuṇaraktena liptvā liptvātape kṣipet // āk_2,8.108 // śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvatsaptadināvadhi / viṣṇukrāntāpeṭakāryor dravaiḥ siñcetpunaḥ punaḥ // āk_2,8.109 // taptaṃ taptaṃ ca tadvajraṃ śatavārairmṛtaṃ bhavet / gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā // āk_2,8.110 // punaḥ strīrajasāloḍyaṃ tasmin vajraṃ sutāpitam / secayettāpayedekaviṃśadvārānmṛtaṃ bhavet // āk_2,8.111 // vajraṃ nadīmahāśuktau kṣiptvā bhāvyaṃ muhurmuhuḥ / snuhyarkottamakanyānāṃ draveṇaikena cātape // āk_2,8.112 // kṛṣṇakakaṭamāṃsena peṣitaṃ veṣṭayetpunaḥ / bhūnāgasya mṛdā samyagdhṛtaṃ bhasmatvamāpnuyāt // āk_2,8.113 // raktamūlasya mūlaiśca meghanādasya kuḍmalaiḥ / peṣitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam // āk_2,8.114 // mātuluṅgagataṃ vajraṃ ruddhvā limpenmṛdā bahiḥ / puṭe pacetsamuddhṛtya tadvacchatapuṭe pacet // āk_2,8.115 // nāgaparṇīdravairliptaṃ tatpatreṇaiva veṣṭitam / jānumadhye sthitaṃ yāmaṃ tad vajraṃ mṛdutāṃ vrajet // āk_2,8.116 // mātṛvāhakabījasya madhye vajraṃ vinikṣipet / jambīrodaragaṃ vātha dolāyantre dinaṃ pacet // āk_2,8.117 // kulutthakodravakvāthe traiphale vā kaṣāyake / ahorātrātsamuddhṛtya jambīrāntaḥ punaḥ kṣipet // āk_2,8.118 // mātṛvāhakabīje vā pacetprakṣipya pūrvavat / punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet // āk_2,8.119 // badarīvaṭanimbānāmaṅkurāṇi samāharet / piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet // āk_2,8.120 // aśvatthapatrake veṣṭya tadgolaṃ jānumadhyagam / dinaṃ vā dhārayetkakṣe mṛdurbhavati niścitam // āk_2,8.121 // pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet / tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ // āk_2,8.122 // nāgavallīdalaiścaiva veṣṭitaṃ dhānyarāśigam / māsānte tatsamuddhṛtya limpennāgalatādravaiḥ // āk_2,8.123 // taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet / kāntapāṣāṇavaktraṃ vā cūrṇaṃ vā kāntalohajam // āk_2,8.124 // sasūtamamlayogena dinamekaṃ vimardayet / tadgole nikṣipedvajraṃ nimbakārpāsakodravaiḥ // āk_2,8.125 // patraiḥ piṣṭaiḥ susaṃpeṣya nāgavallīdalaistataḥ / veṣṭitaṃ jānumadhyasthaṃ dinānte mṛdutāṃ vrajet // āk_2,8.126 // eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim / māsamātrātsamuddhṛtya jānumadhye ca pūrvavat // āk_2,8.127 // komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ / vajraṃ tittirimāṃsena veṣṭitaṃ nikṣipenmukhe // āk_2,8.128 // atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet / nikhaneddhastamātrāyāṃ kṣoṇyāṃ māsātsamuddharet // āk_2,8.129 // maṇḍūkaṃ sampuṭe ruddhvā samyaggajapuṭe pacet / tadvajraṃ pūrvagolasthaṃ jānumadhyagataṃ dinam // āk_2,8.130 // bhavedvajraudanaṃ sākṣātpaścādāhārya yojayet / sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet // āk_2,8.131 // kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlāmlavetasam / jvālāmukhīṃ cekṣurakaṃ sthalakumbhīphalāni ca // āk_2,8.132 // snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolake kṣipet / vajraṃ viśodhitaṃ samyagvastre baddhvā haṭhātpacet // āk_2,8.133 // ḍolāyantreṇa dhānyāmle drutaṃ māsāṣṭakādbhavet / vajravallyantarasthaṃ vā kṛtvā vajraṃ nirodhitam // āk_2,8.134 // amlabhāṇḍagataṃ secyaṃ saptāhād dravatāṃ vrajet / bhasmaudanaṃ drutiśceti trividhaṃ vajramāraṇam // āk_2,8.135 // rasabandhakaraṃ proktaṃ nāgārjunapuraḥsaraiḥ / vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam // āk_2,8.136 // sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam / vajraṃ ratnottamaṃ puṇyaṃ śrīsaubhāgyavivardhanam // āk_2,8.137 // āyuṣyaṃ dhanyamojasyaṃ yaśasyaṃ sarvapāpmajit / āyurbalaṃ dehasaukhyaṃ rūpaṃ kāntiṃ karoti ca // āk_2,8.138 // sevitaṃ hanti rogāṃśca mṛtaṃ vajraṃ na saṃśayaḥ / nīlastu sauriratnaṃ syānnīlāśmā nīlaratnakaḥ // āk_2,8.139 // nīlopalastṛṇagrāhī mahānīlaḥ sunīlakaḥ / indranīlamaṇistatra caturdhā jātibhedataḥ // āk_2,8.140 // sitacchāyo bhavedvipro raktaḥ kṣatriyajātikaḥ / pītastu vaiśyajātiryo vṛṣalaḥ kṛṣṇadīdhitiḥ // āk_2,8.141 // nīlīrasasamābhāsā vaiṣṇavīpuṣpasaṃnibhā / lavalīpuṣpasaṅkāśā nīlendīvarasaprabhā // āk_2,8.142 // atasīpuṣpasaṅkāśā cāṣapakṣasamadyutiḥ / kṛṣṇatrikarṇikāpuṣpasamānadyutidhāriṇī // āk_2,8.143 // mayūrakaṇṭhasacchāyā śambhoḥ kaṇṭhanibhā tathā / viṣṇudehasamābhāsā bhṛṅgapatrasamaprabhā // āk_2,8.144 // etāśchāyāḥ śubhakarā indranīlamahāmaṇeḥ / gurutvaṃ snigdhakāntitvaṃ surāgaṃ pārśvarañjanam // āk_2,8.145 // tṛṇagrāhitvamityete guṇāḥ pañca prakīrtitāḥ / na vimlo nirmalo gātro masṛṇo gurudīptikaḥ // āk_2,8.146 // tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ / indranīlaṃ śubhaṃ varṇyaṃ sarvapāpanibarhaṇam // āk_2,8.147 // āyuryaśo balaṃ lakṣmīmārogyaṃ ca prayacchati / nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ // āk_2,8.148 // yo dadhāti śarīre'sya saurir maṅgalado bhavet / gomedakastu gomedo rāhuratnaṃ tamomaṇiḥ // āk_2,8.149 // svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi / gomūtrābhaṃ yanmṛdu snigdhamuṣṇaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyāti santaḥ // āk_2,8.150 // madhubindusamacchāyaṃ gomūtrājyasamaprabham // āk_2,8.151 // hemaraktaṃ guru svacchaṃ snigdhaṃ gomedakaṃ śubham / śvetaṃ kṛṣṇaṃ raṅgahīnaṃ trāsarekhādidūṣitam // āk_2,8.152 // karkaśaṃ pāṭalākāraṃ duṣṭaṃ gomedakaṃ tyajet / medhyaṃ gomedakaṃ ratnaṃ yaśasyaṃ śrīvivardhanam // āk_2,8.153 // maṅgalyaṃ kāntijananaṃ snigdhaṃ sarvaviṣāpaham / gomedako'mlamuṣṇaṃ ca vātakopavikārajit // āk_2,8.154 // dīpanaṃ pācanaṃ caiva dhṛto'yaṃ pāpanāśanaḥ / vaiḍūryaṃ keturatnaṃ ca khaśabdāṅkurajaṃ tathā // āk_2,8.155 // viḍūrabhūmijaṃ ratnaṃ prāvṛṣyaṃ pañcanāma ca / kalpāntakālakṣubhitāmburāśinidāhakalpād ditijendranādāt / vaiḍūryamutpannamanekavarṇaṃ śobhābhirāmadyutiratnavaryam // āk_2,8.156 // avidūre viḍūrasya girer uttuṅgarodhasaḥ // āk_2,8.157 // koṅkacolakasīmānte maṇestasyākaraḥ smṛtaḥ / tatra daityendraninadaṃ prati meghasugarjitaiḥ // āk_2,8.158 // samudbhavanti vaiḍūryamaṇayaḥ prāvṛḍāgame / sitābhradhūmasaṅkāśamīṣatkṛṣṇaṃ sitaṃ tu yat // āk_2,8.159 // vaiḍūryaṃ nāma tatproktaṃ ratnavarṇaparīkṣakaiḥ / veṇupatrabiḍālākṣiśikhikaṇṭhasamadyuti // āk_2,8.160 // snigdhagātraṃ guru svacchaṃ vaiḍūryaṃ guṇavanmatam / rekhābhinnaṃ laghu spaṣṭaṃ śilāṅgārakakardamam // āk_2,8.161 // vivarṇaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ doṣavattyajet / vaiḍūryaṃ viśadaṃ snigdhaṃ prītyāyurbalavardhanam // āk_2,8.162 // maṅgalyaṃ dhāraṇāttaddhi sarvagrahaviṣāpaham / vaiḍūryamamlamuṣṇaṃ ca kaphamārutanāśanam // āk_2,8.163 // gulmaśūlapraśamanaṃ bhūṣitaṃ ca śubhāvaham / māṇikyaṃ mauktikaṃ vajraṃ nīlaṃ marakataṃ tathā // āk_2,8.164 // pañcaratnam iti proktaṃ pāpmālakṣmīviṣāpaham / gomedakaṃ puṣparāgaṃ vaiḍūryamapi vidrumam // āk_2,8.165 // pañcaratnaiḥ sahaitāni navaratnāni nirdiśet / atha bhavati sūryakāntaḥ tapanamaṇistāpanaśca ravikāntaḥ / dīptopalo'gnigarbho jvalanāśmārkopalaśca vasunāmā // āk_2,8.166 // śvetābhrakasamaṃ varṇairhimādrau candrasannibham // āk_2,8.167 // nirmalaṃ ca prabhāyuktaṃ sphaṭikaṃ śreṣṭhamucyate / himālaye siṃhale ca vindhye revātaṭe tathā // āk_2,8.168 // padmarāgodbhave sthāne vividhaṃ sphaṭikaṃ bhavet / sūryakāntaṃ ca tatraikaṃ candrakāntaṃ tathāparam // āk_2,8.169 // sūryāṃśusparśamātreṇa vahniṃ vamati tatkṣaṇāt / sūryakāntaṃ tadākhyātaṃ sphaṭikaṃ ratnavedhitam // āk_2,8.170 // sūryakānto bhaveduṣṇo nirmalaśca rasāyanam / vātaśleṣmaharo medhyaḥ pūjanādravituṣṭidaḥ // āk_2,8.171 // indukāntaścandrakāntaścandrāśmā saṃsravopalaḥ / śītāśmā candrikādrāvaḥ śaśikāntaśca saptadhā // āk_2,8.172 // snigdhaṃ śvetaṃ pītam atrāsamantād dhatte cittaṃ svasthatāṃ yanmunīnām / yacca drāvaṃ yāti candrāṃśusaṅge jātyaṃ ratnaṃ candrakāntākhyametat // āk_2,8.173 // candrakāntas tu śiśiraḥ snigdhaḥ pittāsradāhanut / śivaprītikaraḥ svaccho grahālakṣmīviṣāpahaḥ // āk_2,8.174 // sphaṭikaḥ sitopalaḥ syād amalamaṇis tārakopalaḥ svacchaḥ / śītoṣṇavīryam akṣṇaḥ pittaṃ vātaṃ nihanti śophaghnam // āk_2,8.175 // purā proktaṃ hi kāntasya mayā te lakṣaṇādikam / vaikrāntaṃ caiva vikrāntaṃ nīlavajraṃ kuvajrakam // āk_2,8.176 // gonāsaṃ kṣudrakuliśaṃ cūrṇavajraṃ ca gonasam / śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ // āk_2,8.177 // śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi sa / vajrābhāve tu vaikrāntaṃ rasavīryādike samam // āk_2,8.178 // aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // āk_2,8.179 // kulutthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati / trikṣāraiḥ pañcalavaṇairvasāmūtrāmlakodravaiḥ // āk_2,8.180 // matsyatailaghṛtaistulyaiḥ kulutthaiḥ kāñjikānvitaiḥ / saptāhaṃ dolikāyantre vyāghrīkandagataṃ pacet // āk_2,8.181 // taptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam / hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā // āk_2,8.182 // tataścottaravāruṇyāḥ pañcāṅgair golake kṣipet / ruddhvā mūṣāṃ puṭe paktvā punaruddhṛtya golake // āk_2,8.183 // kṣiptvā ruddhvā puṭedevaṃ saptadhā bhasmatāṃ vrajet / vaikrāntasya palaikaṃ tu palaikaṃ ṭaṅkaṇasya ca // āk_2,8.184 // ravikṣīre dinaṃ bhāvyaṃ mardyaṃ śigrudravairdinam / guñjāpiṇyākavahnīnāṃ pratikarṣaṃ viyojayet // āk_2,8.185 // anena gulikā kṛtvā koṣṭhīyantre dhameddṛḍham / śaṅkhakundendusaṅkāśaṃ satvaṃ vaikrāntajaṃ bhavet // āk_2,8.186 // vaikrāntaṃ vajrakandaṃ ca samaṃ snukpayasā saha / mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam // āk_2,8.187 // pūrvavaddhamanātsatvamindragopanibhaṃ bhavet / vandhyācūrṇaṃ savaikrāntaṃ chāyāyāṃ mardayetsamam // āk_2,8.188 // ajāmūtrairdinaikaṃ tu sattvaṃ rajatavadbhavet / mriyate 'ṣṭapuṭairgandhanimbukadravasaṃyutaḥ // āk_2,8.189 // sattvapātanayogena marditaśca vaṭīkṛtaḥ / mūṣāyāṃ ghaṭikāṃ dhmāto vaikrāntaḥ sattvamutsṛjet // āk_2,8.190 // śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam / saptāhānnātra sandehaḥ khare gharme dravatyalam // āk_2,8.191 // ketakīsvarasaṃ tutthaṃ saindhavaṃ svarṇapuṣpikam / indragopasamaṃ yuktaṃ sarvaṃ bhāṇḍe vinikṣipet // āk_2,8.192 // saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet / āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣamadāpahārī / dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // āk_2,8.193 // āvartamaṇirāvarto rājāvarto'nalāhvayaḥ // āk_2,8.194 // rājāvartarasasyātha lakṣaṇaṃ kathayāmyaham / varṇena bhramarābhaḥ syād dviḥprakāraḥ prakarmataḥ // āk_2,8.195 // ekaścūrṇākṛtirjñeyo dvitīyo golakātmakaḥ / svarṇabindusamāyuktaḥ sthirarāgaḥ sthiratvadaḥ // āk_2,8.196 // rasadodbhavarāgasya varṇotkarṣe'tidakṣiṇaḥ / nāgasya rañjane śreṣṭhastāre rañjanakarmaṇi // āk_2,8.197 // sarveṣāṃ calarāgāṇāṃ rāgabandhanakṛnmataḥ / rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ // āk_2,8.198 // guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ / nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu // āk_2,8.199 // dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ / luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ // āk_2,8.200 // puṭanāt saptavāreṇa rājāvarto mṛto bhavet / rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ // āk_2,8.201 // payobhiśca dinaṃ caikaṃ mitrapañcakamiśritam / rajanyā pañcarātreṇa piṇḍībhūtaṃ tu kārayet // āk_2,8.202 // khādirāṅgārayogena koṣṭhyāṃ satvaṃ vimuñcati / pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ // āk_2,8.203 // dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ / sasyako garuḍodgāraḥ kālajid viṣasārakaḥ // āk_2,8.204 // kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ / tadā nirgatya taccañcor bahudhā sasyako'bhavat // āk_2,8.205 // mahārasaḥ sasyakaḥ syātprabhābhiḥ pañcabhiryutaḥ / dhavalo mecakaḥ pīto haritaścātilohitaḥ // āk_2,8.206 // atisthito vītihotraḥ sarvataḥ sarvarūpabhāk / dhavalo haritaścaiva śasyate tārakarmaṇi // āk_2,8.207 // lohito mecakaḥ pītaḥ śasyate hemakarmaṇi / sasyakaḥ sarvarogaghno viṣamṛtyubhayāpahaḥ // āk_2,8.208 // vimalo nirmalaḥ svaccho vimalaḥ svacchadhātukaḥ / bāṇasaṃkhyābhidhaṃ śastaṃ tārahema dvidhākṛtaḥ // āk_2,8.209 // vimalastrividhaḥ prokto hemādyastārapūrvikaḥ / tṛtīyaḥ kāṃsyavimalastatra kāntyā sa lakṣyate // āk_2,8.210 // vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / marutpittaharo vṛṣyo vimalo'tirasāyanaḥ // āk_2,8.211 // pūrvo hemakriyāsūkto dvitīyo vṛṣyakarmaṇi / tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // āk_2,8.212 // āṭarūṣarase svinno vimalo vimalo bhavet / kadalīkandatoyena vimalaṃ prathamaṃ pacet // āk_2,8.213 // amlavetasadhānyāmlameṣīmūtre tataḥ pacet / ḍolāyantre caturyāmaṃ śuddhireṣāṃ mahottamā // āk_2,8.214 // kārkoṭīmeṣaśṛṅgyutthair dravair jaṃbīrajair dinam / bhāvayedātape tīvre vimalā śudhyati dhruvam // āk_2,8.215 // vimalaṃ śigrutoyena kāṃkṣīkāsīsaṭaṅkaṇaiḥ / vajrakandasamāyuktairbhāvayetkadalīrasaiḥ // āk_2,8.216 // mokṣakakṣārasaṃyuktamandhamūṣāgataṃ dhamet / satvaṃ candrārkasaṅkāśaṃ patatyasya na saṃśayaḥ // āk_2,8.217 // haritāśmā ca perojo viṣārātirharinmaṇiḥ / rasavīryavipākeṣu sasyakasya guṇānugaḥ // āk_2,8.218 // āk, 2, 9 śrībhairavī / kīdṛśī oṣadhī nātha rasakarmakarī śubhā / kena vā bhasma sūtaśca kena vā khoṭabandhanam // āk_2,9.1 // nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti saḥ / nirjīvena tu jīvatvaṃ kathaṃ jīvati śaṅkara // āk_2,9.2 // etanme saṃśayaṃ brūhi yathā jānāmyahaṃ śiva / śrībhairavaḥ / śṛṇu bhairavi tatsarvamapūrvaṃ kathayāmi te // āk_2,9.3 // brahmaviṣṇusurendrādyairna jñātaṃ vīravandite / valīpalitarogaghnā mṛtyudāridryabhañjanāḥ // āk_2,9.4 // rasakarmakarā divyāḥ kulauṣadhyaḥ susiddhidāḥ / bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ // āk_2,9.5 // tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate / tasmātsarvaprayatnena jñātavyā tu kulauṣadhiḥ // āk_2,9.6 // divyauṣadhyaścatuḥṣaṣṭiḥ kulamadhye vyavasthitāḥ / naiva jānanti mūḍhāstāḥ śivamohena mohitāḥ // āk_2,9.7 // adivyāstu tṛṇauṣadhyo jāyante girigahvare / tṛṇauṣadhyā rase sūtaṃ naiva bandhaṃ kadācana // āk_2,9.8 // akṣayaṃ naiva tiṣṭhettu kulauṣadhivivarjitam / kulauṣadhyā vihīnāstu gaganaṃ ca na hanti te // āk_2,9.9 // sa rasastu varārohe vahnimadhye na tiṣṭhati / na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ // āk_2,9.10 // kiṃciddravyaṃ prakurvanti dhāmyamānaṃ na tiṣṭhati / patre pāke kaṣe chede naiva tiṣṭhati kāñcanam // āk_2,9.11 // naiva vedhaṃ śatādūrdhvaṃ karoti sa rasaḥ priye / yāvanna cābdamekaṃ tu vikrītaṃ tattu kāñcanam // āk_2,9.12 // dharmārthakāmamokṣeṣu naiva dadyāttu tatpriye / divyauṣadhyā yadā devi rasendro mardito bhavet // āk_2,9.13 // kālikārahitaḥ sūtaḥ sadā bhavati pārvati / parasya harate kālaṃ kālikārahito rasaḥ // āk_2,9.14 // aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt / mahāmūrcchāgataṃ sūtaṃ ko vāpi kathayenmṛtam // āk_2,9.15 // divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ / pañcabhūtātmakaḥ sūtastiṣṭhate ca sadāśivaḥ // āk_2,9.16 // rasauṣadhyo mahauṣadhyaḥ siddhauṣadhyastathāparāḥ / divyauṣadhya iti proktā mayā proktāścaturvidhāḥ // āk_2,9.17 // divyauṣadhyo nigadyante tāsu tā guṇavattarāḥ / vṛkṣavallīlatāgulmatṛṇavandānikā iti // āk_2,9.18 // rasabandhakarauṣadhyaḥ ṣaḍvidhāḥ parikīrtitāḥ / somavallī mahāgulmā yakṣaśreṣṭhā dhanurlatā // āk_2,9.19 // somāhvā gulmavallī ca yajñavallī dvijapriyā / somakṣīrā ca somā ca yajñā divyalatā smṛtā // āk_2,9.20 // somavallī kaṭuḥ śītā madhurā pittadāhanut / tṛṣṇāviśeṣaśamanī pācanī ca rasāyanī // āk_2,9.21 // pañcāṅgakā pañcadaśacchadāḍhyā sarpākṛtiḥ śoṇitaparvadeśā / sā somavallī rasabandhakarma karoti rākādivasopanītā // āk_2,9.22 // kṛṣṇe pakṣe pragalati dalaṃ pratyahaṃ caikamekaṃ śukle pakṣe prabhavati punar lambamānā latā syāt / tasyāḥ kandaḥ kalayatitarāṃ pūrṇimāyāṃ gṛhīto baddhvā sūtaṃ kanakasahitaṃ dehalohaṃ vidhatte // āk_2,9.23 // iyaṃ somalatā nāma vallī paramadurlabhā / anayā baddhasūtendro lakṣavedhī prajāyate // āk_2,9.24 // caturviṃśatisomānāṃ lakṣma vyaktaṃ rasāyane / karoti somavṛkṣo'pi rasabandhavadhādikam // āk_2,9.25 // pūrṇimādivasānītastayorvallī guṇādhikā / proktā mahiṣavallī ca pratisomāntravallikā // āk_2,9.26 // apattravallikā proktā kāṇḍaśākhā payasvinī / rasavīryavipākeṣu somavallīsamā smṛtā // āk_2,9.27 // athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu / padminīsadṛśā patraiḥ puṣpairapi ca tādṛśī // āk_2,9.28 // bhaṅge caiva sravetkṣīraṃ raktavarṇaṃ suśobhanam / ākramya vāmapādena paśyedgaganamaṇḍalam // āk_2,9.29 // paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam / lakṣayojanato devi sā jñeyā sthalapadminī // āk_2,9.30 // gonasākāravallī syāccitramaṇḍalamaṇḍitā / jarāruṅmṛtyuśamanī rasabandhavadhakṣamā // āk_2,9.31 // athoccaṭāṃ pravakṣyāmi rasabandhakarīṃ priye / ekameva bhavennālaṃ tasyā romapraveṣṭanam // āk_2,9.32 // tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham / tatpatrāṇi ca deveśi śukapicchanibhāni ca // āk_2,9.33 // tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham / jalaṃ sravenmadhūcchiṣṭe tatsamādāya pārvati // āk_2,9.34 // vedhayetsarvalohāni kāñcanāni bhavanti ca / <īśvarī> īśvarītyucyate kācidīśvarītulyarūpiṇī // āk_2,9.35 // bhūrikṣīraparisrāvā sabījarasabandhinī / nimbapatrasadṛkpatrā bhūtakeśīti kathyate // āk_2,9.36 // na vadhyate yayā sūtaḥ sūto'sau hi nibandhakaḥ / bhinnakajjalasaṅkāśā latā kṛṣṇalatetyasau // āk_2,9.37 // nirbījamapi badhnāti rasaṃ sarvaviṣāpahā / nāmnā laśunavallī ca taddalaiḥ sadṛśacchadā // āk_2,9.38 // kṣaratkṣīrā sukandā ca rasaṃ badhnāti vegataḥ / caṇapatropamaiḥ patraiḥ puṣpairapi ca tādṛśī // āk_2,9.39 // rudantī nāma vikhyātā hyadhastājjalavarṣiṇī / rudantīva janāndṛṣṭvā mṛtyudainyajarākulān // āk_2,9.40 // caturvidhā tu sā jñeyā pītā raktā sitāsitā / jāritābhraṃ rasaṃ hanyādbadhnāti ca rasāyanī // āk_2,9.41 // musalīkandavatkandā taddalākāravaddalā / sukṣīrā romaśā soktā vārāhī rasabandhanī // āk_2,9.42 // saptapallavasampūrṇāṃ saptapattrītyasau matā / rasāyanī jarāghnī ca badhyate pāradastayā // āk_2,9.43 // nāginītyuditā vallī nāgabhogasamāṅgikā / sarpādikaviṣaghnī ca sā svaccharasabandhinī // āk_2,9.44 // sarpiṇī latikā cānyā sarpavadvakrayaṣṭikā / sakṣīrā snigdhapatrā ca bālapāradabandhinī // āk_2,9.45 // chatravaddaṇḍapatrā yā nātinīcā na connatā / sukṣīrā chattriṇī nāma rasabandhakarī matā // āk_2,9.46 // parvate'śmasamudbhūtā gokandākṛtikandayuk / kṣatā muñcati sā kṣīraṃ gośṛṅgī rasabandhinī // āk_2,9.47 // jyotirnāmnī tridhā proktā vṛkṣakandatṛṇātmikā / girau jvalati sā rātrau latāpāradabandhinī // āk_2,9.48 // raktakṣīradalāṅgā yā nātivistaravallikā / raktavallītyasau divyā nirdiṣṭā rasabandhinī // āk_2,9.49 // yā padmapatrākṛtipatravallī sā patravallītyuditā rasajñaiḥ / sakṣīrakandā salilodbhavā ca kṣitau na tiṣṭhedrasabandhanī sā // āk_2,9.50 // sthūlakaṇṭakavarṇāḍhyā sā proktā kākinī latā / rasabandhakarī saiṣā jarāmṛtyuvināśinī // āk_2,9.51 // cāṇḍālīti vinirdiṣṭā tricatuḥpatradhāriṇī / sā ca raktā kṣīrakandā tayā sūto nibadhyate // āk_2,9.52 // proktaś caṇḍālakandaḥ syād ekapatro dvipattrakaḥ / tripattro'tha catuṣpattraḥ pañcapattraśca bhedataḥ // āk_2,9.53 // tāmravarṇalatāpatrapuṣpakṣīrasamanvitā / sā tāmravallikā proktā rasalohādisādhanī // āk_2,9.54 // pītapatralatāpuṣparasayuktātidurlabhā / sā pītavalliketyuktā rasabandhavidhau hitā // āk_2,9.55 // sitakṣīrāḍhakīpatrachadanā nātivistṛtā / vikhyātā vijayetyeṣā rasabandhavidhau hitā // āk_2,9.56 // trikoṇakandasaṃyuktā citrakacchadanacchadā / mahauṣadhīti sā proktā rasabandhe paraṃ hitā // āk_2,9.57 // śikhikaṇṭhābhapatrāḍhyā candanāmodamedurā / devadālītyasau divyā rasaṃ badhnāti sā kṣaṇāt // āk_2,9.58 // navanītakagandhīti tiktā mrakṣaṇagandhinī / sakṣīrā raktapuṣpā ca rasendro badhyate tayā // āk_2,9.59 // sakṣīrā raktapuṣpā ca badarīdalavaddalā / uktā gāruḍavallīti śīghraṃ badhnāti pāradam // āk_2,9.60 // tumbinītyuditā vallī tatpatrakusumānvitā / tiktaraktapayoyuktā tatphalā rasabandhinī // āk_2,9.61 // yā tumbinīpatrasamānapatrā bhūtumbinī nātivisarpiṇī sā / nimbūsamānaiśca phalairupetā sarvāmayaghnī rasabandhanī ca // āk_2,9.62 // eraṇḍapatravatpatrā sakṣīrā nātivistṛtā / gandharvetyuditā sā hi tayā bandhaṃ raso vrajet // āk_2,9.63 // vyāghrāṅghrisamapatrā yā raktapuṣpā payasvinī / vyāghrapādīti nirdiṣṭā rasaṃ badhnāti niścitam // āk_2,9.64 // saptacchadasadṛkpatrā kṛśāṅgī nātivistṛtā / mahauṣadhītyasau proktā rasaṃ badhnāti hanti ca // āk_2,9.65 // gomārīnāmikā vallī veṇupatrasamacchadā / tasyā mūlaṃ samāsādya śastaḥ sūto nibadhyate // āk_2,9.66 // triśūlākārapatrā yā śamyākaphalavatphalā / triśūlīti samākhyātā vikhyātā rasabandhane // āk_2,9.67 // rutasīpatravatpatraphalā sā kṣīrakandayuk / rutasī valliketyuktā girijā rasabandhanī // āk_2,9.68 // supuṣpā tilakopetā raktatyatriphalānvitā / rasabandhavidhau proktā tridaṇḍīti kṛtābhidhā // āk_2,9.69 // bhṛṅgavadvarṇapatrāḍhyā kṣīriṇī pītapuṣpikā / bhṛṅgavallīti sā proktā prayuktā rasabandhane // āk_2,9.70 // camarākārapatrāḍhyā kṣīrayukcandradhāriṇī / latā camarikā nāma sā ca badhnāti pāradam // āk_2,9.71 // hayamārasamākāradalapuṣpavatī latā / karavīralatetyuktā nitarāṃ sūtabandhinī // āk_2,9.72 // koraṇḍapatrachadanopamānaprasūnapatrā ca sadugdhakandā / sā vajravallī kaṭutiktasārā vajrāṅkapatrā rasabandhinī ca // āk_2,9.73 // raktakṣīravatī bilvadalopamadalānvitā / vāravallīti sā sūtabandhanī roganāśinī // āk_2,9.74 // śaṇapuṣpadalākāradaśapuṣpā ca dugdhayuk / sā rohiṇīti nirdiṣṭā rasarājasya bandhanī // āk_2,9.75 // jyotiṣmatīdalākāravarṇaparṇā yaśasvinī / rasabandhavidhau proktā bilvinīti nigadyate // āk_2,9.76 // gorocanaprabhāyuktadalavallīsamanvitā / gorocanalatā bhūtamocanī rasabandhanī // āk_2,9.77 // śrīśailaśikharodbhūtā mārkaṇḍīsadṛśauṣadhī / raktaṃ kṣīraṃ kṣatā muñcetkarīrī rasabandhinī // āk_2,9.78 // pattrasīsā pattravatpatrā trivarṣātphaladāyinī / akṣareti samākhyātā rasasyātinibandhinī // āk_2,9.79 // somavallīva niṣpatrā kajjalābharasānvitā / apattrāsau bhaved vindhye nātyuccā rasabandhinī // āk_2,9.80 // ādye varṣe bhavedamlā bhavettiktā dvitīyake / tṛtīye'bde ca madhuraiḥ phalairyuktā prajāyate // āk_2,9.81 // pittajvaraharā sadyaḥ supatraphalasaṃyutā / latā kuṭajavallīti tatphalā taddalānvitā // āk_2,9.82 // madhurā rudhiragranthiḥ sūtarājanibandhinī / mūlakandeti vikhyātā mūlavatphalapattriṇī // āk_2,9.83 // latā kṣīrānvitā sūtabandhanaṃ kurute dhruvam / pārijātādrijā vallī śatapuṣpadalacchadā // āk_2,9.84 // kṛṣṇakṣīraphalā proktā brāhmaṇī rasabandhinī / agastipatratatpatrā tadrūpāruṇapuṣpiṇī // āk_2,9.85 // ghṛtagandhā rasaghnī sā munivallīti kathyate / dalaiḥ puṣpaiḥ phalairvallī niṃbavṛkṣasya sannibhā // āk_2,9.86 // tanmūlairbadhyate sūtaḥ sā proktā nimbakā latā / tilakandeti vikhyātā mūlavatphalapattriṇī // āk_2,9.87 // latā kṣīravatī sūtaṃ nibadhnātyātape khare / atasya iva puṣpāṇi phalāni ca dalāni ca // āk_2,9.88 // atasīvallikā sā hi pāradasya nibandhinī / uktā bodhilatā bodhipattradugdhena saṃyutā // āk_2,9.89 // badhnāti rasarājaṃ sā dānavendramivācyutaḥ / madyagandheti vikhyātā niṣpatrā phalapatrayuk // āk_2,9.90 // tasyāḥ kando rasaṃ śīghraṃ bandhanaṃ nayati dhruvam / uktā kūrmalatā kūrmarūpakandā payo'nvitā // āk_2,9.91 // mallikopamatatpatraprasavā rasabandhinī / mādhavīmūlavanmūlā nāgavallīdalānvitā // āk_2,9.92 // mādhavītyuditā vallī tanmūlairbadhyate rasaḥ / śvetapatratayā vallī śvetapuṣpaphalā tathā // āk_2,9.93 // viśāleti vinirdiṣṭā sāpi pāradabandhinī / nāgakuṇḍalavatkandā tatphaṇāsadṛśacchadā // āk_2,9.94 // mahānāgetyasau vallī vinibadhnāti pāradam / maṇḍūkākāravatkandā maṇḍūkīdalavaddalā // āk_2,9.95 // maṇḍūkalatiketyeṣā tanmūlairbadhyate rasaḥ / udumbaraphalākāraphalavaddalavaddalā // āk_2,9.96 // sodumbaralatetyuktā sūtarājasya bandhinī / yā dugdhakandā vaṭapatrapatrā vicitraparṇoruphalā sudīrghā / sā citravallītyuditā rasendro nibadhyate tatphalamadhyasaṃsthaḥ // āk_2,9.97 // catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ // āk_2,9.98 // ābhirbaddho raso nḥṇāṃ dehalohārthasādhakaḥ / somavallī somavṛkṣaḥ sthalapadminikā tataḥ // āk_2,9.99 // gonasā kāravallī ca uccaṭā īśvarī tataḥ / bhūtakeśī kṛṣṇalatā jñeyā laśunavallarī // āk_2,9.100 // rudantī caiva vārāhī saptapattrī ca nāginī / sarpiṇī chattriṇī caiva gośṛṅgī sarvasiddhidā // āk_2,9.101 // jyotirnāmnī tridhā raktavallarī patravallarī / kākinī caiva cāṇḍālī vallarī tāmravallarī // āk_2,9.102 // pītavallī ca vijayā vijñeyā ca mahauṣadhī / jñātavyā devadālī ca syānnavānītagandhinī // āk_2,9.103 // jñeyā garuḍavallī ca tumbinī bhūmituṃbinī / gandharvā vyāghrapādī ca vijñeyā ca mahauṣadhī // āk_2,9.104 // gomārī ca triśūlī ca rutasī ca tridaṇḍikā / bhṛṅgavallī camarikā karavīralatā tataḥ // āk_2,9.105 // vajravallī vāravallī rohiṇī bilvinī tathā / gorocanalatā caiva karīrī cākṣarā tathā // āk_2,9.106 // apattrī kuṭajā vallī mūlakandā ca brāhmaṇī / ghṛtagandhā nimbavallī tilakandātasī tathā // āk_2,9.107 // bodhivallī madyagandhā kūrmavallī ca mādhavī / viśālā ca mahānāgā jñeyā maṇḍūkavallī // āk_2,9.108 // udumbaralatā citravallī caiva surārcite / catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ // āk_2,9.109 // āk, 2, 10 śrībhairavaḥ / himajā kāñcanakṣīrī yavaciñcā mahādrijā / himāvatī pītadugdhā recanī paṭuparṇikā // āk_2,10.1 // taddugdhaṃ hemakaṅkuṣṭhaṃ pulakaṃ recanaṃ tathā / tejovatī bahurasā kanakaprabhānyā tīkṣṇāgnigarbhā suravallarī ca // āk_2,10.2 // himajā kaṭukā tiktā recanī sarvavātanut / kṛmiśoṣodaraghnī ca pittajvaraharā tu sā // āk_2,10.3 // kāravī kāravallī ca kaṣāyoṣṇā kaphāpahā / kāsaśvāsaharā balyā jñeyā rasaniyāmikā // āk_2,10.4 // kaṭutumbī kaṭuphalā rājaputrī mahatphalā / kaṭutumbī kaṭustiktā vāntikṛcchvāsavāntijit // āk_2,10.5 // kāsaghnī śodhanī śophavraṇaśūlaviṣāpahā / tiktatumbī tu tiktā syātkaṭukā kaṭutumbikā // āk_2,10.6 // tumbī ca kaṭutiktāditumbīparyāyagā smṛtā / jyotiṣmatī nāma latānalaprabhā jyotirlatā sā kaṭabhī supiṅgalā / dīpyā ca medhyā matidā ca durjarā sārasvatī syādamṛtārkasaṃkhyā // āk_2,10.7 // liṅginī bahuputrī syādīśvarī śaivavallarī // āk_2,10.8 // svayambhūr liṅgasambhūtā laiṅgī citraphalānvitā / ayaḥstambhakarī liṅgabījā ca śivavallarī // āk_2,10.9 // liṅginī kaṭurūkṣā ca durgandhā ca rasāyanī / sarvasiddhikarī divyā rasarājaniyāmikā // āk_2,10.10 // pātālagaruḍī tārkṣī sauvarṇī garuḍī tathā / vatsādanī dīrghakāṇḍā dṛḍhakāṇḍā mahābalā // āk_2,10.11 // dīrghavallī dṛḍhalatā darśanāmāni pārvati / sarvavaśyakarī saiṣā sarpādiviṣanāśanī // āk_2,10.12 // girikarṇī ca kaṭabhī gardabhī dadhipuṣpikā / sitapuṣpī viṣaghnī ca śvetāśvakhurapuṣpikā // āk_2,10.13 // girikarṇī himā tiktā pittopadravanāśinī / cakṣuṣyā viṣadoṣaghnī tridoṣaśamanī ca sā // āk_2,10.14 // nīlapuṣpā mahānīlā syānnīlagirikarṇikā / nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī / pratardikonmādamadaśramārtiśvāsārtihā syādviṣahāriṇī ca // āk_2,10.15 // <ākhukarṇī> ākhukarṇī bhūmicarā dravantī bahupādikā // āk_2,10.16 // sutaśreṇī dravantī ca nyagrodhā mākṣikāhvayā / citrā mūṣakapucchī ca pratyakśreṇī ca śabarī // āk_2,10.17 // sutaśreṇī ca cakṣuṣyā kaṭukākhuviṣāpahā / vraṇadoṣaharā caiva netrāmayavināśinī // āk_2,10.18 // kṛṣṇikā bahuparṇī ca pratyakśoṇī ca śabarī / pūtiparṇī śivā cākhukarṇavat parvaśālinī // āk_2,10.19 // ākhukarṇī kaṭūṣṇā ca kaphapittaharā sarā / ānāhaśūlajūrtyartināśanī pācanī parā // āk_2,10.20 // vārāhī syāt sūkarī kroḍakanyā gṛṣṭirviṣvaksenakāntā kumārī / kaumārī syād brahmapattrī trinetrā krauḍīkanyā gṛṣṭikā mādhaveṣṭā // āk_2,10.21 // vārāhī tiktakaṭukā viṣapittakaphāpahā / kuṣṭhamehakṛmiharā vṛṣyā balyā rasāyanī // āk_2,10.22 // devadālī tridhā proktā śvetā kṛṣṇā ca pītalā / sā śvetā vyādhiśamanī kṛṣṇā pītā rasāyane // āk_2,10.23 // devadālī kośaphalā dālī lomaśapattrikā / kṛṣṇabījā kaṭuphalā vṛttakośāmlavallarī // āk_2,10.24 // jīmūtaṃ kaṇṭakaphalā veṇī cākhuviṣāpahā / turaṅgikā jālaphalā garāriḥ sāramūṣikā // āk_2,10.25 // devadālī tu tīkṣṇoṣṇā kaṭuḥ pāṇḍukaphāpahā / durnāmaśvāsakāsaghnī kāmilālūtikāpahā // āk_2,10.26 // sarvalohadrutikarā pīnasāhiviṣāpahā / aindrīndravāruṇyaruṇā mṛgādinī gavādanī kṣudrasahendracidbhaṭā / sūryā viṣaghnī ruṇakarṇikāmarā suparṇikā syāt phalatārakā ca // āk_2,10.27 // vṛṣabhākṣī gavākṣī ca pītapuṣpendravallarī // āk_2,10.28 // hemapuṣpī kṣudraphalā vāruṇī bālakapriyā / raktorvārurviṣalatā cakravallī viṣāpahā // āk_2,10.29 // amṛtā ca viśālā ca jñeyonatriṃśadāhvayā / indravāruṇikā tiktā kaṭuḥ śītā ca recanī // āk_2,10.30 // gulmapittodaraśleṣmakṛmikuṣṭhajvarāpahā / mahendravāruṇī ramyā cakravallī mahāphalā // āk_2,10.31 // sā mahendrī vṛttaphalā trapusī trapusā tathā / ātmarakṣā viśālā ca dīrghavallī mahāphalā // āk_2,10.32 // syādbṛhadvāruṇī saumyā nāmānyasyāścaturdaśa / māhendravāruṇī jñeyā pūrvoktā guṇavāhinī // āk_2,10.33 // rase vīrye vipāke ca kiṃcideṣā guṇādhikā / gojihvā kṣurapattrī syād adhaḥpuṣpā tvadhomukhī // āk_2,10.34 // gojihvā kaṭukā tīvrā śītalā pittanāśinī / vraṇapraśamanī caiva saptadantaviṣāpanut // āk_2,10.35 // kākatuṇḍī kākanāsā kākasiṃhī ca raktalā / kākadantī kākapīlur vṛttaraktaphalā tathā // āk_2,10.36 // kākaprāṇā valkaśalyā kṛṣṇabījā ca rañjakī / kākatuṇḍī ca madhurā śiśirā pittahāriṇī // āk_2,10.37 // rasāyanī dārḍhyakarī viśeṣāt palitāpahā / raktapādī śamīpattrapattrā khadirapattrikā // āk_2,10.38 // saṃkocanī samaṅgā ca namaskārī prasāraṇī / lajjāluḥ saptaparṇī syātkhadirī maṇḍamālikā // āk_2,10.39 // raktamūlā tāmramūlā svaguptāñjalikārikā / lajjāluśca kaṭuḥ śītā pittātīsāranāśinī // āk_2,10.40 // śophadāhajvaraśvāsavraṇakuṣṭhakaphārtinut / lajjālurvaiparītyāhvaḥ kaṭuruṣṇaḥ kaphāmanut // āk_2,10.41 // rase niyāmake 'tyantaṃ nānāvijñānakārakaḥ / punarnavā tridhā proktā śvetā raktā ca mecakā // āk_2,10.42 // punarnavā viṣaharā kaṭhillā netrarogahā / pṛthvīkā sitavarṣābhūr dīrghapattrā sitāṅgakā // āk_2,10.43 // śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā / kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut // āk_2,10.44 // punarnavānyā raktākhyā kṛtamaṇḍalapattrikā / vaiśākhī raktasarvāṅgā śophaghnī viṣahā parā // āk_2,10.45 // punarnavo navo navyā prāvṛṣeṇyā ca sāriṇī / raktā punarnavā tiktā sāraṇī śophanāśinī // āk_2,10.46 // raktapradaradoṣaghnī pāṇḍupittapramardanī / śyāmākhyā nīlavarṣābhūr dīrghapattrā punarnavā // āk_2,10.47 // nīlā punarnavā tiktā kaṭūṣṇā ca rasāyanī / hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā // āk_2,10.48 // atyamlaparṇī tīkṣṇāmlā kaṇḍūlā vallisārasā / vanasthāraṇyavāsī ca kandāḍhyā karkaśacchadā // āk_2,10.49 // atyamlaparṇī tīkṣṇāmlā plīhaśūlavināśinī / vātahṛddīpanī rucyā gulmaśleṣmāmayāpahā // āk_2,10.50 // kārkoṭakī dvidhā vandhyā śreṣṭhānyā phalamāriṇī / mṛdukaṇṭakinī vṛttaphalā sā vanavāsinī // āk_2,10.51 // vandhyā devī vandhyakārkoṭakī syānnāgārātir nāgahantrī manojñā / pathyā divyā putradātrī trikandā śrīkandā sā kandavallī viṣaghnī // āk_2,10.52 // yogīśvarī vyāghrapādī kanyā syātṣoḍaśāhvayā / vandhyā karkoṭakī tiktā kaṭūṣṇā ca kaphāpahā // āk_2,10.53 // sthāvarādiviṣaghnī syādrasabandhe rasāyane / <śarapuṅkhā> śarābhidhānapuṅkhā syāccharapuṅkhīti kathyate // āk_2,10.54 // śarapuṅkhī tridhā śvetā raktā kṛṣṇā ca kaṇṭakā / śvetāpyeṣā guṇāḍhyā syātprayoge ca rasāyane // āk_2,10.55 // anyā tu kaṇṭapuṅkhā syāt kaṇṭasāyakapuṅkhikā / kaṇṭaspṛśeva kuṇḍī kaṇṭakaśarapuṅkhamūlaniryūhaḥ // āk_2,10.56 // tūrṇam ajīrṇaviṣūcīmahāparatikṛśānukārśyaṃ ca / sarvāśca śarapuṅkhāstu kaṭūṣṇāḥ kaphavātahāḥ // āk_2,10.57 // ajīrṇaśūlakṛmihā grahaṇīśamanāḥ param / mārkavo bhṛṅgarājaḥ syād bhṛṅgāhvaḥ keśarañjakaḥ // āk_2,10.58 // pitṛpriyo brahmapattrī keśyaḥ kuntalavardhanaḥ / pīto'nyaḥ svarṇabhṛṅgāro harivāso harapriyaḥ // āk_2,10.59 //