Ādyanātha: Anuttaraprakāśapañcāśikā # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_AdyanAtha-anuttaraprakAzapaJcAzikA.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Somadeva Vasudeva ## Contribution: Somadeva Vasudeva ## Date of this version: 2020-07-31 ## Source: - Mukundarama Shastri Bombay : Tatva Vivechaka Press 1918 (Kashmir Series of Sanskrit Texts and Studies, 13). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Anuttaraprakāśapañcāśikā = Aprp, - the number of the in arabic numerals, - the number of the verse in arabic numerals. ## Notes: This file has been created by mass conversion of GRETIL's Sanskrit corpus from adyappau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below: Adyanatha: Anuttaraprakasapancasika Based on the edition by Mukundarama Shastri Bombay : Tatva Vivechaka Press 1918 (Kashmir Series of Sanskrit Texts and Studies, 13) Input by Somadeva Vasudeva TEXT WITH PADA-MARKERS ## Revisions: - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus # Text ādyanātha: anuttaraprakāśapañcāśikā oṃ namo 'nuttaraprakāśaśaṅkarāya akṛtrimāhamāmarśaprakāśaikaghanaḥ śivaḥ śaktyā vimarśavapuṣā svātmano 'nanyarūpayā // Aprp_1 śivādikṣitiparyantaṃ viśvaṃ vapur udañcayan pañcakṛtyamahānāṭyarasikaḥ krīḍati prabhuḥ // Aprp_2 pṛthagartham arthavattā viśvaviśvaśarīrayoḥ na viśvaviśvavapuṣor bhinnatā kāpi tāttvikī // Aprp_3 bhede sattāsphurattābhyāṃ bhinnaṃ kiṃ tu jagad bhavet sattāsphurattāsaṃbandhāt sattā-bhānaṃ ca tan na cet // Aprp_4 asataḥ kiṃ satas tābhyāṃ saṃbandhaḥ so 'yam iṣyate svarūpalābhasulabhaḥ saṃbandho na hy avastunaḥ // Aprp_5 na labdharūpasaṃbandhe tābhyāṃ kiṃ cid upekṣyate upekṣāyām avasthānaṃ na syād etasya kiṃ cana // Aprp_6 svabhāvataḥ sphurattā ca sattā ca na vināśinī vināśānabhupagame jaḍatāpi nivartate // Aprp_7 tato gatyantarābhāvāc cid eva pariśiṣyate sataś cidaikyaṃ prakṛtaṃ kadā cin na nivartate // Aprp_8 prakāśe 'nanyato bhāvaḥ svātantryollāsakevalaḥ parichinnātmikā śaktiḥ śambhor viśvātiśāyinaḥ // Aprp_9 yat prakāśātmakaṃ sarvaṃ tamaḥkevalatāṃ gatam yac ca kiṃ cij jagad etat prakāśād atiricyate // Aprp_10 vimṛśyasaraṇīṃ prāptam ity eṣā tāttvikī matiḥ avabhāsaikatānānāṃ matir ekātra sākṣiṇī // Aprp_11 kiṃ pramāṇāir varākais taiś cidānuprāṇitātmabhiḥ na hi vaikartanaṃ jyotir dīpālokam apekṣate // Aprp_12 śaktipātapavitre 'smin dhītattve ca parīkṣyatām ādarśavimalābhoge na tu sarvaṃ prakāśate // Aprp_13 itthaṃ cidātmakaṃ sarvaṃ ṣaṭtriṃśadbhedatattvataḥ ādau śuddhātmakaṃ tattvaṃ pañcadhā-tamasaḥ param // Aprp_14 śivaḥ śaktiś ca sādākhyam īśo vidyeti bhidyate akṣādiśāntavarṇātmāniramāyi śivena tu // Aprp_15 kalāvidyārāgakālaniyatir bandha ucyate māyāpūrvo vakārādikṣakārāntākṣarātmakaḥ // Aprp_16 pumāñ śaktir mano buddhir ahaṃkārādipañcakam śrotrādipañcakaṃ tādi ṭādi vāgādipañcakam // Aprp_17 tanmātrapañcakaṃ cādi kādi vyomādipañcakam sisṛkṣoḥ prathamaspandaḥ śivatattvaṃ vibhoḥ smṛtam // Aprp_18 icchaiva sāparimlānā śaktitattvam udañcayan svecchayā-sūcitaṃ viśvam ācchādyāhantayā sthitam // Aprp_19 sa eva tattvaṃ sādākhyaṃ sarvānugrahaṇodyatam sa eveśvaratattvaṃ syāt paśyan viśvam idantayā // Aprp_20 idantāhantayor aikyam iti vidyā nigadyate svāṅgakalpeṣu bhāveṣu māyātattvaṃ vibhedadhīḥ // Aprp_21 māyāgṛhītasaṃkocaḥ śivaḥ puṃtattvam ucyate ayam eva hi saṃsārī jīvo bhoktaiva dṛśyate // Aprp_22 jñatvakartṛtvapūrṇatvanityatvānyasya śaktayaḥ tatsaṃkocāt saṃkucitaḥ kalādyātmatayā mataḥ // Aprp_23 māyātmakaṃ kalā nāma kiṃcitkartṛtvakāraṇam kālaḥ paricchedakaro niyatiś cedam eva me // Aprp_24 kartavyaṃ nānyad ity eṣā vyavasthā yantraṇākṛitiḥ prakṛtir guṇasāmyaṃ syād ahaṃkārādijanmabhūḥ // Aprp_25 ahaṃ mamedam ity etad buddhihetur ahaṃkṛtiḥ buddhir adhyavasāyasya kāraṇaṃ niścayātmanaḥ // Aprp_26 saṃkalpasya vikalpasya bījaṃ mana udīryate vacanādeś ca śabdāder vāgādiśravaṇādikam // Aprp_27 kāraṇaṃ śravaṇādīnāṃ grāhyaṃ tanmātrapañcakam ākāśādyavakāśādikāraṇaṃ bhūtapañcakam // Aprp_28 parāparāśaktimaye śuddhe vidyādipañcakam tadanyad aparāśaktir ity etat tattvam īritam // Aprp_29 iyaṃ devī parā śaktiḥ śuddhāśuddhādhvagarbhiṇī pṛthivyādīni tattvāni yadā-līnāni kāraṇe // Aprp_30 tadā kāraṇamātrāṇi bahir udvamate vibhuḥ anuttarecche unmeṣe ānandeśanam ūnatā(?) // Aprp_31 kriyecchājñānaśaktīnāṃ sattā ṣaṭ . . . . .* iccheśanāntarārūḍhā sphuṭāsphuṭajaganmayī // Aprp_32 catvāraḥ parato varṇāḥ ṣaṇḍātmānaḥ pracoditāḥ anuttarānandaśāktis trikoṇād vṛttiyogataḥ // Aprp_33 tathaivoneṣayogena kriyāśakteḥ sphuṭaṃ vapuḥ uktaṃ triśaktisaṃghaṭṭāt triśūlaṃ dvaitaghasmaram // Aprp_34 parasparavirodhe tu kāryeṣu pravirohati na kathaṃcid upādeyam āsāṃ rūpam idaṃ bhavet // Aprp_35 bindur vedyasya saṃskāro vimarśaḥ sarga ity asau kalāṣoḍaśakākārā śaktir vijayate parā // Aprp_36 tithayaḥ pratipatpūrvāḥ pañcadaśeti māyayā sūryācandramasau svāntaścarantau sthitihetave // Aprp_37 yathā-vimarśavapuṣaḥ sargasyādyāḥ kalāḥ smṛtāḥ dvidheyaṃ mātṛkā devī bījayonyātmanā sthitā // Aprp_38 nityapravṛttaśṛṅgāṭavapurviśvasya janmabhūḥ hṛdayaṃ bījam etasyāṃ sāraṃ yat tat paraṃ mahaḥ // Aprp_39 vaṭabīje yathā vṛkṣas tathātra nihitaṃ jagat vicāryamāṇe naivedaṃ kāraṇād atiricyate // Aprp_40 mṛdādeḥ kalaśādīnāṃ tattvaṃ nānyan nirūpaṇe ity āhus tattvavādinyaḥ śrutīnām antimā giraḥ // Aprp_41 idaṃ sarvaṃ sad evāsīd agre iti viniścayāt sattāvācini bīje 'smin bhāti māyā tv idaṃ jagat // Aprp_42 viluptapratyayākāram etat sa pariśiṣyate tato jñānakriyāsāravidyeśvarasadāśivāḥ // Aprp_43 śaktitriśūle līyante caturdaśakalātmani ūrdhvādhaḥ sṛṣṭivapuṣi sarvaṃ līnam ataḥ [param] // Aprp_44 itthaṃ parasyāṃ saṃvittau sarvaṃ saṃkucitaṃ kramāt athavā manasātīte yatra kvāpi nirañjane // Aprp_45 ṣaṭtriṃśattattvalaharīkalahātītagocare viśvātmani mahāmantre svabhāve sā vilīyate // Aprp_46 kṛtaś cainmathite dhāmni dīpte kenāpi hetunā sarvaṃ havir idaṃ juhvan na dāridryeṇa pīḍyate // Aprp_47 pañcapañcātmakaṃ viśvaṃ pañcaspandavijṛmbhitam saṃkocayatparāmarśāt sāmānyaspandakevalam // Aprp_48 ahami pralayaṃ kurvann idamaḥ pratiyoginaḥ parākramaparo bhuṅkte svabhāvam aśivāpaham // Aprp_49 iti ṣaḍadhikatriṃśadbhedaprasaktajagattanuḥ prasarati mahāśaktyullekhavicitramahāpaṭī jayati bahuśaḥ spandākārā parā cid anuttarā vimṛśata janāḥ kiṃ no svabhāvavijṛmbhitam // Aprp_50 iti śrīmadādyanāthaviracitā anuttaraprakāśapañcāśikā samāptā seyaṃ kāśmīrabhūpālasaṃśritena prakāśitā satā mukundarāmeṇa sanmude 'stu śive 'rpitā // Aprp_*1