Ādiśeṣa: Paramārthasāra # Header This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_AdizeSa-paramArthasAra.xml with a rudimentary header. For a more extensive header please refer to the source file. ## Data entry: Daniele Cuneo ## Contribution: Daniele Cuneo ## Date of this version: 2019-05-13 ## Source: - Henry Danielson: The Essence of Supreme Truth (Paramārthasāra). Sanskrit text with translation and notes. Leiden 1980 (Nisaba 10). ## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen ## Licence: This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim. Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. ## Structure of references: A reference is assembled consisting of - a pragmatic abbreviation of the title: Paramārthasāra = PAS, - the number of the verse in arabic numerals. # Text paraṃ parasyāḥ prakṛter anādim ekaṃ niviṣṭaṃ bahudhā guhāsu | sarvālayaṃ sarvacarācarasthaṃ tvām eva viṣṇuṃ śaranaṃ prapadye || PAS_1 ātmāmburāśau nikhilo 'pi loko magno 'pi nācāmati nekṣate ca | āścaryam etan mṛgatṛṣṇikābhe bhavāmburāśau ramate mṛṣaiva || PAS_2 garbhagṛhavāsasambhavajanmajarāmaraṇaviprayogābdhau | jagad ālokya nimagnaṃ prāha guruṃ prāñjaliḥ śiṣyaḥ || PAS_3 tvaṃ sāṅgavedavettā bhettā saṃśayagaṇasya ṛtavaktā | saṃsārārṇavataraṇapraśnaṃ pṛcchāmy ahaṃ bhagavan || PAS_4 dīrghe 'smin saṃsāre saṃsarataḥ kasya kena sambandhaḥ | karma śubhāśubhaphaladam anubhavati gatāgatair iha kaḥ || PAS_5 karmaguṇajālabaddho jīvaḥ saṃsarati kośakāra iva | mohāndhakāragahanāt tasya kathaṃ bandhanān mokṣaḥ || PAS_6 guṇapuruṣavibhāgajñe dharmādharmau na bandhakau bhavataḥ | iti gaditapūrvavākyaiḥ prakṛtiṃ puruṣaṃ ca me brūhi || PAS_7 ity ādhāro bhagavān pṛṣṭaḥ śiṣyeṇa taṃ sa hovāca | viduṣām apy atigahanaṃ vaktavyam idaṃ śṛṇu tathāpi tvam || PAS_8 satyam iva jagad asatyaṃ mūlaprakṛter idaṃ kṛtaṃ yena | taṃ praṇipatyopendraṃ vakṣye paramārthasāram idam || PAS_9 avyaktād aṇḍam abhūd aṇḍād brahmā tataḥ prajāsargaḥ | māyāmayī pravṛttiḥ saṃhriyata iyaṃ punaḥ kramaśaḥ || PAS_10 māyāmayo 'py acetā guṇakaraṇagaṇaḥ karoti karmāṇi | tadadhiṣṭātā dehī sacetano 'pi na karoti kiṃcid api || PAS_11 yadvad acetanam api san nikaṭasthe bhrāmake bhramati loham | tadvat karaṇasamūhaś ceṣṭati cidadhiṣṭhite dehe || PAS_12 yadvat savitary udite karoti karmāṇi jīvaloko 'yam | na ca tāni karoti ravir na kārayati tadvad ātmāpi || PAS_13 manaso 'haṃkāravimūrcchitasya caitanyabodhitasyeha | puruṣābhimānasukhaduḥkhabhāvanā bhavati mūḍhasya || PAS_14 kartā bhoktā draṣṭāsmi karmaṇām uttamādīnām | iti tat svabhāvavimalo 'bhimanyate sarvago 'py ātmā || PAS_15 nānāvidhavarṇānāṃ varṇaṃ dhatte yathāmalaḥ sphaṭikaḥ | tadvad upādher guṇabhāvitasya bhāvaṃ vibhur dhatte || PAS_16 gacchati gacchati salile dinakarabimbaṃ sthite sthitiṃ yāti | antaḥkaraṇe gacchati gacchaty ātmāpi tadvad iha || PAS_17 rāhur adṛśyo 'pi yathā śaśibimbasthaḥ prakāśate jagati | sarvagato 'pi tathātmā buddhistho dṛśyatām eti || PAS_18 sarvagataṃ nirupamam advaitaṃ tac cetasā gamyam | yad buddhigataṃ brahmopalabhyate śiṣya bodhyaṃ tat || PAS_19 buddhimano'haṃkārās tanmātrendriyagaṇāś ca bhūtagaṇaḥ | saṃsārasargaparirakṣaṇakṣamāḥ prākṛtā heyāḥ || PAS_20 dharmādharmau sukhaduḥkhakalpanā svarganarakavāsaś ca | utpattinidhanavarṇāśramā na santīha paramārthe || PAS_21 mṛgatṛṣṇāyām udakaṃ śuktau rajataṃ bhujaṃgamo rajjvām | taimirikacandrayugavad bhrāntaṃ nikhilaṃ jagadrūpam || PAS_22 yadvad dinakara eko vibhāti salilāśayeṣu sarveṣu | tadvat sakalopadhiṣv avasthito bhāti paramātmā || PAS_23 kham iva ghaṭādiṣv antar bahiḥ sthitaṃ brahma sarvapiṇḍeṣu | dehe 'ham ity anātmani buddhiḥ saṃsārabandhāya || PAS_24 sarvavikalpanahīnaḥ śuddho buddho 'jarāmaraḥ śāntaḥ | amalaḥ sakṛd vibhātaś cetana ātmā khavad vyāpī || PAS_25 rasaphāṇitaśarkarikāguḍakhaṇḍā vikṛtayo yathaivekṣoḥ | tadvad avasthābhedāḥ paramātmany eva bahurūpāḥ || PAS_26 vijñānāntaryāmiprāṇavirāḍdehajātipiṇḍāntāḥ | vyavahārās tasyātmany ete 'vasthāviśeṣāḥ syuḥ || PAS_27 rajjvāṃ nāsti bhujaṃgaḥ sarpabhayaṃ bhavati hetunā kena | tadvad dvaitavikalpabhrāntir avidyā na satyam idam || PAS_28 etat tad andhakāraṃ yad anātmany ātmatā bhrāntyā | na vidanti vāsudevaṃ sarvātmānaṃ narā mūḍhāḥ || PAS_29 prāṇādyanantabhedair ātmānaṃ saṃvitatya jālam iva | saṃharati vāsudevaḥ svavibhūtyā krīḍamāna iva || PAS_30 tribhir eva viśvataijasaprājñais tair ādimadhyanidhanākhyaiḥ | jāgratsvapnasuṣuptair bhramabhūtaiś chāditaṃ turyam || PAS_31 mohayatīvātmānaṃ svamāyayā dvaitarūpayā devaḥ | upalabhate svayam evaṃ guhāgataṃ puruṣam ātmānam || PAS_32 jvalanād dhūmodgatibhir vividhākṛtir ambare yathā bhāti | tadvad viṣṇau sṛṣṭiḥ svamāyayā dvaitavistarā bhāti || PAS_33 śānta iva manasi sānte hṛṣṭe hṛṣṭa iva mūḍha iva mūḍhe | vyavahārastho na punaḥ paramārthata īśvaro bhavati || PAS_34 jaladaharadhūmodgatibhir malinīkriyate yathā na gaganatalam | tadvat prakṛtivikārair aparāmṛṣṭaḥ paraḥ puruṣaḥ || PAS_35 eksaminn api ca ghaṭe dhūmādimalavṛte śeṣāḥ | na bhavanti malopetā yadvad jīvo 'pi tadvad iha || PAS_36 dehendriyeṣu niyatāḥ karma guṇāḥ kurvate svabhogārtham | nāhaṃ kartā na mameti jānataḥ karma naiva badhnāti || PAS_37 anyaśarīreṇa kṛtaṃ karma bhaved yena deha utpannaḥ | tad avaśyaṃ bhoktavyaṃ bhogād eva kṣayo 'sya nirdiṣṭaḥ || PAS_38 prāgjñānotpatticitaṃ yat karma jñānaśikhiśikhālīḍham | bījam iva dahanadagdhaṃ janmasamarthaṃ na tad bhavati || PAS_39 jñānotpatter ūrdhvaṃ kriyamānaṃ karma yat tad api nāma | na śliṣyati kartāraṃ puṣkarapattraṃ yathā vāri || PAS_40 vāgdehamānasair iha karmacayaḥ kriyata iti buddhāḥ prāhuḥ | eko 'pi nāham eṣāṃ kartā tatkarmaṇāṃ nāsmi || PAS_41 karmaphalabījanāśāj janmavināśo na cātra saṃdehaḥ | buddhvaivam apagatatamāḥ savitevābhāti bhārūpaḥ || PAS_42 yadvad iṣīkātūlaṃ pavanoddhūtaṃ hi daśa diśo yāti | brahmaṇi tattvajñānāt tathaiva karmāṇi tattvavidaḥ || PAS_43 kṣīrād uddhṛtam ājyaṃ kṣiptaṃ yadvan na pūrvavat tasmin | prakṛtiguṇebhyas tadvat pṛthakkṛtaś cetano nātmā || PAS_44 guṇamayamāyāgahanaṃ nirdhūya yathā tamaḥ sahasrāṃśuḥ | bāhyābhyantaracārī saindhavaghanavad bhavet puruṣaḥ || PAS_45 yadvad deho 'vayavā mṛd eva tasya vikārajātāni | tadvat sthāvarajaṅgamam advaitaṃ dvaitavad bhāti || PAS_46 ekasmāt kṣetrajñād bahvyaḥ kṣetrajñajātayo jātāḥ | lohagatād iva dahanāt samantato viṣphuliṅgagaṇāḥ || PAS_47 te guṇasaṃgamadoṣād baddhā iva dhānyajātayaḥ svatuṣaiḥ | janma labhante tāvad yāvan na jñānavahninā dagdhāḥ || PAS_48 triguṇā caitanyātmani sarvagate 'vasthite 'khilādhāre | kurute sṛṣṭim avidyā sarvatra spṛśyate tayā nātmā || PAS_49 rajjvāṃ bhujaṃgahetuḥ prabhavavināśau yathā na staḥ | jagadutpattivināśau na ca kāraṇam asti tadvad iha || PAS_50 janmavināśanagamanāgamamalasambandhavarjito nityam | ākāśa iva ghaṭādiṣu sarvātmā sarvadopetaḥ || PAS_51 karmaśubhāśubhaphalasukhaduḥkhair yogo bhavaty upādhīnām | tatsaṃsargād bandhas taskarasaṃgād ataskaravad || PAS_52 dehaguṇakaraṇagocarasaṃgāt puruṣasya yāvad iha bhāvaḥ | tāvan māyāpāśaiḥ saṃsāre baddha iva bhāti || PAS_53 mātṛpitṛputrabāndhavadhanabhogavibhāgasaṃmūḍhāḥ | janmajarāmaraṇamaye cakra iva bhrāmyate jantuḥ || PAS_54 lokavyvahārakṛtāṃ ya ihāvidyām upāsate mūḍhāḥ | te jananamaraṇadharmāṇo 'ndhaṃ tama etya khidyante || PAS_55 himaphenabudbudā iva jalasya dhūmo yathā vahneḥ | tadvat svabhāvabhūtā māyaiṣā kīrtitā viṣṇoḥ || PAS_56 evaṃ dvaitavikalpāṃ bhramasvarūpāṃ vimohanīṃ māyām | utsṛjya sakalaniṣkalam advaitaṃ bhāvayed brahma || PAS_57 yadvat salile salilaṃ kṣīre kṣiraṃ samīraṇe vāyuḥ | tadvad brahmaṇi vimale bhāvanayā tanmayatvam upayāti || PAS_58 itthaṃ dvaitasamūhe bhāvanayā brahmabhūyam upayāte | ko mohaḥ kaḥ śokaḥ sarvaṃ brahmāvalokayataḥ || PAS_59 vigatopādhiḥ sphaṭikaḥ svaprabhayā bhāti nirmalo yadvat | cidīpaḥ svaprabhayā tathā vibhātīha nirupādhiḥ || PAS_60 guṇagaṇakaraṇaśarīraprāṇais tanmātrajātisukhaduḥkhaiḥ | aparāmṛṣṭo vyāpī cidrūpo 'yaṃ sadā vimalaḥ || PAS_61 draṣṭā śrotā ghrātā sparśayitā rasayitā grahītā ca | dehī dehendriyadhīvivarjitaḥ syān na kartāsau || PAS_62 eko naikatrāvasthito 'ham aiśvaryayogato vyāptaḥ | ākāśavad akhilam idaṃ na kaścid apy atra saṃdehaḥ || PAS_63 ātmaivedaṃ sarvaṃ niṣkalasakalaṃ yadaiva bhāvayati | mohagahanād viyuktas tadaiva parameśvarībhūtaḥ || PAS_64 yad yat siddhāntāgamatarkeṣu prabruvanti rāgāndhāḥ | anumodāmas tat tat teṣāṃ sarvātmavādadhiyā || PAS_65 sarvākāro bhagavān upāsyate yena yena bhāvena | taṃ taṃ bhāvaṃ bhūtvā cintāmaṇivat samabhyeti || PAS_66 nārāyaṇam ātmānaṃ jñātvā sargasthitipralayahetum | sarvajñaḥ sarvagataḥ sarvaḥ sarveśvaro bhavati || PAS_67 ātmajñas tarati śucaṃ yasmād vidvān bibheti na kutaścit | mṛtyor api maraṇabhayaṃ na bhavaty anyat kutas tasya || PAS_68 kṣayavṛddhivadhyaghātakabandhanamokṣair vivarjitaṃ nityam | paramārthatattvam etad yad ato 'nyat tad anṛtaṃ sarvam || PAS_69 evaṃ prakṛtiṃ puruṣaṃ vijñāya nirastakalpanājālaḥ | ātmārāmaḥ praśamaṃ samāsthitaḥ kevalībhavati || PAS_70 nalakadaliveṇuvāṇā naśyanti yathā svapuṣpam āsādya | tadvat svabhāvabhūtāḥ svabhāvatāṃ prāpya naśyanti || PAS_71 bhinne 'jñānagranthau chinne saṃśayagaṇe śubhe kṣīṇe | dagdhe ca janmabīje paramātmānaṃ hariṃ yāti || PAS_72 mokṣasya naiva kiṃcid dhāmāsti na cāpi gamanam anyatra | ajñānamayagranther bhedo yas taṃ vidur mokṣam || PAS_73 buddhvaivam asatyam idaṃ viṣṇor māyātmakaṃ jagadrūpam | vigatadvandvopādhikabhogāsaṃgo bhavec chāntaḥ || PAS_74 buddhvā vibhaktāṃ prakṛtiṃ puruṣaḥ saṃsāramadhyago bhavati | nirmuktaḥ sarvakarmabhir ambujapattraṃ yathā salilaiḥ || PAS_75 aśnan yadvā tadvā saṃvīto yena kenacic chāntaḥ | yatra kvacana ca śāyī vimucyate sarvabhūtātmā || PAS_76 hayamedhasaharāṇy apy atha kurute brahmaghātalakṣāṇi | paramārthavin na puṇyair na ca pāpaiḥ spṛśyate vimalaḥ || PAS_77 madakopaharṣamatsaraviṣādabhayaparuṣavarjy avāgbuddhiḥ | niḥstotravaṣaṭkāro jaḍavad vicared agādhamatiḥ || PAS_78 utpattināśavarjitam evaṃ paramārtham upalabhya | kṛtakṛtyasaphalajanmā sarvagatas tiṣṭhati yatheṣṭam || PAS_79 vyāpinam abhinnam itthaṃ sarvātmānaṃ vidhūtanānātvam | nirupamaparamānandaṃ yo veda sa tanmayo bhavati || PAS_80 tīrthe śvapacagṛhe vā naṣṭasmṛtir api parityajan deham | jñānasamakālamuktaḥ kaivalyaṃ yāti hataśokaḥ || PAS_81 puṇyāya tīrthasevā nirayāya śvapacasadananidhanagatiḥ | puṇyāpuṇyakalaṃkasparśābhāve tu kiṃ tena || PAS_82 vṛkṣāgrāc cyutapādo yadvad anicchan naraḥ kṣitau patati | tadvad guṇapuruṣajño 'nicchann api kevalībhavati || PAS_83 paramārthamārgasādhanam ārabhyāprāpya yogam api nāma | suralokabhogabhogī muditamanā modate suciram || PAS_84 viṣayeṣu sārvabhaumaḥ sarvajanaiḥ pūjyate yathā rājā | bhuvaneṣu sarvadevair yogabhraṣṭas tathā pūjyaḥ || PAS_85 mahatā kālena mahān mānuṣyaṃ prāpya yogam abhyasya | prāpnoti divyam amṛtaṃ yat tat paramaṃ padaṃ viṣṇoḥ || PAS_8 vedāntaśāstram akhilaṃ vilokya śeṣas tu jagadādhāraḥ | āryapañcāśītyā babandha paramārthasāram idam || PAS_87 iti paramārthasāraṃ samāptam ||