Śvetāśvataropaniṣad

Header

This file is an html transformation of sa_zvetAzvataropaniSad.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: S. H.

Contribution: S. H.

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from svetu_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Svetasvatara-Upanisad (Svetasvataropanisad)
Based on the electronic text available from "Sanskrit Documents" (http://sanskrit.gde.to).

Input by S. H., proofread by John Manetta

This GRETIL version has been checked against the edition
by V.P. Limaye and R.D. Vadekar (Eighteen Principal Upanisads, vol. 1,
Poona 1958), and the electronic version available on TITUS.
In cases of divergence, preference has usually been given to the printed
edition.

TEXT WITH PADA MARKERS

Revisions:


Text

Śvetāśvatara-Upaniṣad (Śvetāśvataropaniṣad)

oṃ brahmavādino vadanti

prathamo 'dhyāyaḥ

kiṃkāraṇaṃ brahma kutaḥ sma jātā jīvāmaḥ kena kva ca saṃpratiṣṭhāḥ
adhiṣṭhitāḥ kena sukhetareṣu vartāmahe brahmavido vyavasthām // SvetUp_1.1

kālaḥ svabhāvo niyatir yadṛcchā bhūtāni yoniḥ puruṣeti cintyam
saṃyoga eṣāṃ na tv ātmabhāvād ātmā hy anīśaḥ sukhaduḥkhahetoḥ // SvetUp_1.2

te dhyānayogānugatā apaśyan devātmaśaktiṃ svaguṇair nigūḍhām
yaḥ kāraṇāni nikhilāni tāni kālātmayuktāny adhitiṣṭhaty ekaḥ // SvetUp_1.3

tam ekanemiṃ trivṛtaṃ ṣoḍaśāntaṃ śatārdhāraṃ viṃśatipratyarābhiḥ
aṣṭakaiḥ ṣaḍbhir viśvarūpaikapāśaṃ trimārgabhedaṃ dvinimittaikamoham // SvetUp_1.4

pañcasroto'mbuṃ pañcayonyugravaktrāṃ pañcaprāṇormiṃ pañcabuddhyādimūlāṃ
pañcāvartāṃ pañcaduḥkhaughavegāṃ pañcāśadbhedāṃ pañcaparvām adhīmaḥ // SvetUp_1.5

sarvājīve sarvasaṃsthe bṛhante tasmin haṃso bhrāmyate brahmacakre
pṛthag ātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenāmṛtatvam eti // SvetUp_1.6

udgītam etat paramaṃ tu brahma tasmiṃs trayaṃ svapratiṣṭhākṣaraṃ ca
atrāntaraṃ brahmavido viditvā līnā brahmaṇi tatparā yonimuktāḥ // SvetUp_1.7

saṃyuktam etat kṣaram akṣaraṃ ca vyaktāvyaktaṃ bharate viśvam īśaḥ
anīśaś cātmā badhyate bhoktṛbhāvāj jñātvā devaṃ mucyate sarvapāśaiḥ // SvetUp_1.8

jñājñau dvāv ajāv īśanīśāv ajā hy ekā bhoktṛbhogārthayuktā
anantaś cātmā viśvarūpo hy akartā trayaṃ yadā vindate brahmam etat // SvetUp_1.9

kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ
tasyābhidhyānād yojanāt tattvabhāvād bhūyaś cānte viśvamāyānivṛttiḥ // SvetUp_1.10

jñātvā devaṃ sarvapāśāpahāniḥ kṣīnaiḥ kleśair janmamṛtyuprahāṇiḥ
tasyābhidhyānāt tṛtīyaṃ dehabhede viśvaiśvaryaṃ kevala āptakāmaḥ // SvetUp_1.11

etaj jñeyaṃ nityam evātmasaṃsthaṃ nātaḥ paraṃ veditavyaṃ hi kiṃcit
bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ proktaṃ trividhaṃ brahmam etat // SvetUp_1.12

vahner yathā yonigatasya mūrtir na dṛśyate naiva ca liṅganāśaḥ
sa bhūya evendhanayonigṛhyas tadvobhayaṃ vai praṇavena dehe // SvetUp_1.13

svadeham araṇiṃ kṛtvā praṇavaṃ cottarāraṇiṃ
dhyānanirmathanābhyāsād devaṃ paśyen nigūḍhavat // SvetUp_1.14

tileṣu tailaṃ dadhanīva sarpir āpaḥ srotaḥsv araṇīṣu cāgniḥ
evam ātmā ātmani gṛhyate 'sau satyenainaṃ tapasā yo 'nupaśyati // SvetUp_1.15

sarvavyāpinam ātmānaṃ kṣīre sarpir ivārpitam
ātmavidyātapomūlaṃ tad brahmopaniṣatparaṃ tad brahmopaniṣatparam // SvetUp_1.16

dvitīyo 'dhyāyaḥ

yuñjānaḥ prathamaṃ manas tatvāya savitā dhiyaḥ
agner jyotir nicāyya pṛthivyā adhy ābharat // SvetUp_2.1

yuktena manasā vayaṃ devasya savituḥ save
suvargeyāya śaktyā % // SvetUp_2.2

yuktvāya manasā devān suvar yato dhiyā divaṃ
bṛhaj jyotiḥ kariṣyataḥ savitā prasuvāti tān // SvetUp_2.3

yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ
vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ // SvetUp_2.4

yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ
śṛṇvanti viśve amṛtasya putrā ā ye dhāmāni diviyāni tasthuḥ // SvetUp_2.5

agnir yatrābhimathyate vāyur yatrādhirudhyate
somo yatrātiricyate tatra saṃjāyate manaḥ // SvetUp_2.6

savitrā prasavena juṣeta brahma pūrvyam
tatra yoniṃ kṛṇavase nahi te pūrtam akṣipat // SvetUp_2.7

trirunnataṃ sthāpya samaṃ śarīraṃ hṛdīndriyāṇi manasā saṃniveśya
brahmoḍupena pratareta vidvān srotāṃsi sarvāṇi bhayāvahāni // SvetUp_2.8

prāṇān prapīḍyeha sa yuktaceṣṭaḥ kṣīne prāṇe nāsikayocchvasīta
duṣṭāśvayuktam iva vāham enaṃ vidvān mano dhārayetāpramattaḥ // SvetUp_2.9

same śucau śarkarāvahnivālukāvivarjite śabdajalāśrayādibhiḥ
mano'nukūle na tu cakṣupīḍane guhānivātāśrayaṇe prayojayet // SvetUp_2.10

nīhāradhūmārkānalānilānāṃ khadyotavidyutsphaṭikāśaśīnām
etāni rūpāṇi puraḥsarāṇi brahmaṇy abhivyaktikarāṇi yoge // SvetUp_2.11

pṛthvyaptejo'nilakhe samutthite pañcātmake yogaguṇe pravṛtte
na tasya rogo na jarā na mṛtyuḥ prāptasya yogāgnimayaṃ śarīram // SvetUp_2.12

laghutvam ārogyam alolupatvaṃ varṇaprasādaḥ svarasauṣṭhavaṃ ca
gandhaḥ śubho mūtrapurīṣam alpaṃ yogapravṛttiṃ prathamāṃ vadanti // SvetUp_2.13

yathaiva bimbaṃ mṛdayopaliptaṃ tejomayaṃ bhrājate tat sudhāntam
tad vātmatattvaṃ prasamīkṣya dehī ekaḥ kṛtārtho bhavate vītaśokaḥ // SvetUp_2.14

yad ātmatattvena tu brahmatattvaṃ dīpopameneha yuktaḥ prapaśyet
ajaṃ dhruvaṃ sarvatattvair viśuddhaṃ jñātvā devaṃ mucyate sarvapāśaiḥ // SvetUp_2.15

eṣa ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbhe antaḥ
sa eva jātaḥ sa janiṣyamānaḥ pratyaṅ janās tiṣṭhati sarvatomukhaḥ // SvetUp_2.16

yo devo agnau yo apsu yo viśvaṃ bhuvanam āviveśa
ya oṣadhīṣu yo vanaspatīṣu tasmai devāya namo namaḥ // SvetUp_2.17

tṛtīyo 'dhyāyaḥ

ya eko jālavān īśata īśanībhiḥ sarvāṃl lokān īśata īśanībhiḥ
ya evaika udbhave saṃbhave ca ya etad vidur amṛtās te bhavanti // SvetUp_3.1

eko hi rudro na dvitīyāya tasthe ya imāṃl lokān īśata īśanībhiḥ
pratyaṅ janās tiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni gopāḥ // SvetUp_3.2

viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt
saṃ bāhubhyāṃ dhamati saṃ patatrair dyāvābhūmī janayan deva ekaḥ // SvetUp_3.3

yo devānāṃ prabhavaś codbhavaś ca viśvādhipo rudro maharṣiḥ
hiraṇyagarbhaṃ janayāmāsa pūrvaṃ sa no buddhyā śubhayā saṃyunaktu // SvetUp_3.4

yā te rudra śivā tanūr aghorāpāpakāśinī
tayā nas tanuvā śaṃtamayā giriśantābhicākaśīhi // SvetUp_3.5

yām iṣuṃ giriśanta haste bibharṣy astave
śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat // SvetUp_3.6

tataḥ paraṃ brahma paraṃ bṛhantaṃ yathānikāyaṃ sarvabhūteṣu gūḍhaṃ
viśvasyaikaṃ pariveṣṭitāram īśaṃ taṃ jñātvāmṛtā bhavanti // SvetUp_3.7

vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt
tam eva viditvāti mṛtyum eti nānyaḥ panthā vidyate 'yanāya // SvetUp_3.8

yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kiṃcit
vṛkṣa iva stabdho divi tiṣṭhaty ekas tenedaṃ pūrṇaṃ puruṣeṇa sarvam // SvetUp_3.9

tato yad uttarataraṃ yad arūpam anāmayam
ya etad vidur amṛtās te bhavanti athetare duḥkham evāpiyanti // SvetUp_3.10

sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ
sarvavyāpī sa bhagavāṃs tasmāt sarvagataḥ śivaḥ // SvetUp_3.11

mahān prabhur vai puruṣaḥ sattvasyaiṣa pravartakaḥ
sunirmalām imāṃ prāptim īśāno jyotir avyayaḥ // SvetUp_3.12

aṅguṣṭhamātraḥ puruṣo 'ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ
hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti // SvetUp_3.13

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt
sa bhūmiṃ viśvato vṛtvā atyatiṣṭhad daśāṅgulam // SvetUp_3.14

puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam
utāmṛtatvasyeśāno yad annenātirohati // SvetUp_3.15

sarvataḥpāṇipādaṃ tat sarvato'kṣiśiromukhaṃ
sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati // SvetUp_3.16

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitaṃ
sarvasya prabhum īśānaṃ sarvasya śaraṇaṃ suhṛt // SvetUp_3.17

navadvāre pure dehī haṃso lelāyate bahiḥ
vaśī sarvasya lokasya sthāvarasya carasya ca // SvetUp_3.18

apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ
sa vetti vedyaṃ na ca tasyāsti vettā tam āhur agryaṃ puruṣaṃ mahāntam // SvetUp_3.19

aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ
tam akratuṃ paśyati vītaśoko dhātuprasādān mahimānam īśam // SvetUp_3.20

vedāham etam ajaraṃ purāṇaṃ sarvātmānaṃ sarvagataṃ vibhutvāt
janmanirodhaṃ pravadanti yasya brahmavādino hi pravadanti nityam // SvetUp_3.21

caturtho 'dhyāyaḥ

ya eko 'varṇo bahudhā śaktiyogād varṇān anekān nihitārtho dadhāti
vi caiti cānte viśvam ādau sa devaḥ sa no buddhyā śubhayā saṃyunaktu // SvetUp_4.1

tad evāgnis tad ādityas tad vāyus tad u candramāḥ
tad eva śukraṃ tad brahma tad āpas tat prajāpatiḥ // SvetUp_4.2

tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī
tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ // SvetUp_4.3

nīlaḥ pataṅgo harito lohitākṣas taḍidgarbha ṛtavaḥ samudrāḥ
anādimāṃs tvaṃ vibhutvena vartase yato jātāni bhuvanāni viśvā // SvetUp_4.4

ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ
ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nyaḥ // SvetUp_4.5

dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte
tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhicākaśīti // SvetUp_4.6

samāne vṛkṣe puruṣo nimagno anīśayā śocati muhyamānaḥ
juṣṭaṃ yadā paśyaty anyam īśaṃ asya mahimānam iti vītaśokaḥ // SvetUp_4.7

ṛco akṣare parame vyoman yasmin devā adhi viśve niṣedhuḥ
yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsate // SvetUp_4.8

chandāṃsi yajñāḥ kratavo vratāni bhūtaṃ bhavyaṃ yac ca vedā vadanti
asmān māyī sṛjate viśvam etat tasmiṃś cānyo māyayā saṃniruddhaḥ // SvetUp_4.9

māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaraṃ
tasyāvayavabhūtais tu vyāptaṃ sarvaṃ idaṃ jagat // SvetUp_4.10

yo yoniṃ-yonim adhitiṣṭhaty eko yasminn idaṃ saṃ ca vi caiti sarvam
tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti // SvetUp_4.11

yo devānāṃ prabhavaś codbhavaś ca viśvādhiko rudro maharṣiḥ
hiraṇyagarbhaṃ paśyata jāyamānaṃ sa no buddhyā śubhayā saṃyunaktu // SvetUp_4.12

yo devānām adhipo yasmiṃl lokā adhiśritāḥ
ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema // SvetUp_4.13

sūkṣmātisūkṣmaṃ kalilasya madhye viśvasya sraṣṭāram anekarūpaṃ
viśvasyaikaṃ pariveṣṭitāraṃ jñātvā śivaṃ śāntim atyantam eti // SvetUp_4.14

sa eva kāle bhuvanasya goptā viśvādhipaḥ sarvabhūteṣu gūḍhaḥ
yasmin yuktā brahmarṣayo devatāś ca tam evaṃ jñātvā mṛtyupāśāṃś chinatti // SvetUp_4.15

ghṛtāt paraṃ maṇḍam ivātisūkṣmaṃ jñātvā śivaṃ sarvabhūteṣu gūḍhaṃ
viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarvapāśaiḥ // SvetUp_4.16

eṣa devo viśvakarmā mahātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ
hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti // SvetUp_4.17

yadātamas tan na divā na rātrir na san na cāsac chiva eva kevalaḥ
tad akṣaraṃ tat savitur vareṇyaṃ prajñā ca tasmāt prasṛtā purāṇī // SvetUp_4.18

nainam ūrdhvaṃ na tiryañcaṃ na madhye parijagrabhat
na tasya pratimā asti yasya nāma mahad yaśaḥ // SvetUp_4.19

na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainaṃ
hṛdā hṛdisthaṃ manasā ya enam evaṃ vidur amṛtās te bhavanti // SvetUp_4.20

ajāta ity evaṃ kaścid bhīruḥ prapadyate
rudra yat dakṣiṇaṃ mukham tena māṃ pāhi nityam // SvetUp_4.21

mā nas toke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ
vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe // SvetUp_4.22

pañcamo 'dhyāyaḥ

dve akṣare brahmapare tv anante vidyāvidye nihite yatra gūḍhe
kṣaraṃ tv avidyā hy amṛtaṃ tu vidyā vidyāvidye īśate yas tu so 'nyaḥ // SvetUp_5.1

yo yoniṃ yonim adhitiṣṭhaty eko viśvāni rūpāṇi yonīś ca sarvāḥ
ṛṣiṃ prasūtaṃ kapilaṃ yas tam agre jñānair bibharti jāyamānaṃ ca paśyet // SvetUp_5.2

ekaikaṃ jālaṃ bahudhā vikurvann asmin kṣetre saṃharaty eṣa devaḥ
bhūyaḥ sṛṣṭvā patayas tatheśaḥ sarvādhipatyaṃ kurute mahātmā // SvetUp_5.3

sarvā diśa ūrdhvam adhaś ca tiryak prakāśayan bhrājate yad vānaḍvān
evaṃ sa devo bhagavān vareṇyo yonisvabhāvān adhitiṣṭhaty ekaḥ // SvetUp_5.4

yac ca svabhāvaṃ pacati viśvayoniḥ pācyāṃś ca sarvān pariṇāmayed yaḥ
sarvam etad viśvam adhitiṣṭhaty eko guṇāṃś ca sarvān viniyojayed yaḥ // SvetUp_5.5

tad vedaguhyopaniṣatsu gūḍhaṃ tad brahmā vedate brahmayoniṃ
ye pūrvaṃ devā ṛṣayaś ca tad vidus te tanmayā amṛtā vai babhūvuḥ // SvetUp_5.6

guṇānvayo yaḥ phalakarmakartā kṛtasya tasyaiva sa copabhoktā
sa viśvarūpas triguṇas trivartmā prāṇādhipaḥ saṃcarati svakarmabhiḥ // SvetUp_5.7

aṅguṣṭhamātro ravitulyarūpaḥ saṃkalpāhaṃkārasamanvito yaḥ
buddher guṇenātmaguṇena caiva ārāgramātro hy avaro 'pi dṛṣṭaḥ // SvetUp_5.8

vālāgraśatabhāgasya śatadhā kalpitasya ca
bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate // SvetUp_5.9

naiva strī na pumān eṣa na caivāyaṃ napuṃsakaḥ
yad yac charīram ādatte tena tena sa yujyate // SvetUp_5.10

saṃkalpanasparśanadṛṣṭimohair grāsāmbuvṛṣṭyā cātmavivṛddhijanma
karmānugāny anukramena dehī sthāneṣu rūpāṇy abhisaṃprapadyate // SvetUp_5.11

sthūlāni sūkṣmāṇi bahūni caiva rūpāṇi dehī svaguṇair vṛṇoti
kriyāguṇair ātmaguṇaiś ca teṣāṃ saṃyogahetur aparo 'pi dṛṣṭaḥ // SvetUp_5.12

anādyanantaṃ kalilasya madhye viśvasya sraṣṭāram anekarūpaṃ
viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarvapāśaiḥ // SvetUp_5.13

bhāvagrāhyam anīḍākhyaṃ bhāvābhāvakaraṃ śivaṃ
kalāsargakaraṃ devaṃ ye vidus te jahus tanum // SvetUp_5.14

ṣaṣṭho 'dhyāyaḥ

svabhāvam eke kavayo vadanti kālaṃ tathānye parimuhyamānāḥ
devasyaiṣa mahimā tu loke yenedaṃ bhrāmyate brahmacakram // SvetUp_6.1

yenāvṛtaṃ nityam idaṃ hi sarvaṃ jñaḥ kālakālo guṇī sarvavidyaḥ
teneśitaṃ karma vivartate ha pṛthivyāptejo'nilakhāni cintyam // SvetUp_6.2

tat karma kṛtvā vinivartya bhūyas tattvasya tattvena sametya yogam
ekena dvābhyāṃ tribhir aṣṭabhir vā kālena caivātmaguṇaiś ca sūkṣmaiḥ // SvetUp_6.3

ārabhya karmāṇi guṇānvitāni bhāvāṃś ca sarvān viniyojayed yaḥ
teṣām abhāve kṛtakarmanāśaḥ karmakṣaye yāti sa tattvato 'nyaḥ // SvetUp_6.4

ādiḥ sa saṃyoganimittahetuḥ paras trikālād akalo 'pi dṛṣṭaḥ
taṃ viśvarūpaṃ bhavabhūtam īḍyaṃ devaṃ svacittastham upāsya pūrvam // SvetUp_6.5

sa vṛkṣakālākṛtibhiḥ paro 'nyo yasmāt prapañcaḥ parivartate 'yaṃ
dharmāvahaṃ pāpanudaṃ bhageśaṃ jñātvātmastham amṛtaṃ viśvadhāma // SvetUp_6.6

tam īśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivataṃ
patiṃ patīnāṃ paramaṃ parastād vidāma devaṃ bhuvaneśam īḍyam // SvetUp_6.7

na tasya kāryaṃ karaṇaṃ ca vidyate na tatsamaś cābhyadhikaś ca dṛśyate
parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca // SvetUp_6.8

na tasya kaścit patir asti loke na ceśitā naiva ca tasya liṅgaṃ
sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścij janitā na cādhipaḥ // SvetUp_6.9

yas tantunābha iva tantubhiḥ pradhānajaiḥ svabhāvataḥ
deva ekaḥ svam āvṛṇoti sa no dadhād brahmāpyayam // SvetUp_6.10

eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā
karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaś ca // SvetUp_6.11

eko vaśī niṣkriyāṇāṃ bahūṇām ekaṃ bījaṃ bahudhā yaḥ karoti
tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ // SvetUp_6.12

nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān
tat kāraṇaṃ sāṃkhyayogādhigamyaṃ jñātvā devaṃ mucyate sarvapāśaiḥ // SvetUp_6.13

na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ
tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti // SvetUp_6.14

eko haṃso bhuvanasyāsya madhye sa evāgniḥ salile saṃniviṣṭaḥ
tam eva viditvāti mṛtyum eti nānyaḥ panthā vidyate 'yanāya // SvetUp_6.15

sa viśvakṛd viśvavid ātmayonir jñaḥ kālakālo guṇī sarvavidyaḥ
pradhānakṣetrajñapatir guṇeśaḥ saṃsāramokṣasthitibandhahetuḥ // SvetUp_6.16

sa tanmayo hy amṛta īśasaṃstho jñaḥ sarvago bhuvanasyāsya goptā
sa īśe asya jagato nityam eva nānyo hetur vidyata īśanāya // SvetUp_6.17

yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃś ca prahiṇoti tasmai
taṃ ha devam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam ahaṃ prapadye // SvetUp_6.18

niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam
amṛtasya paraṃ setuṃ dagdhendhanam ivānalam // SvetUp_6.19

yadā carmavad ākāśaṃ veṣṭayiṣyanti mānavāḥ
tadā devam avijñāya duḥkhasyānto bhaviṣyati // SvetUp_6.20

tapaḥprabhāvād devaprasādāt brahma ha śvetāśvataro 'tha vidvān
atyāśramibhyaḥ paramaṃ pavitraṃ provāca samyag ṛṣisaṅghajuṣṭam // SvetUp_6.21

vedānte paramaṃ guhyaṃ purākalpe pracoditam
nāpraśāntāya dātavyaṃ nāputrāyāśiṣyāya vā punaḥ // SvetUp_6.22

yasya deve parā bhaktir yathā deve tathā gurau
tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ prakāśante mahātmanaḥ // SvetUp_6.23