Śvetāśvataropaniṣad

Header

This file is an html transformation of sa_zvetAzvataropaniSad-alt.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Jan Brzezinski

Contribution: Jan Brzezinski

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from svetugau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Svetasvatara-Upanisad (Svetasvataropanisad)
Based on two editions:
1. Isadi nau upanisad. Ed. by Harikrsnadas Goendaka. (Gorakhpur : Gita Press, 2038 samvat)
2. Sri Sri Sruti-ratna-mala. Ed. by Bhakti Sudhakar. (Dhaka : 'Manjusa Printing Works) n.d

Input by Jan Brzezinski

TEXT WITH PADA MARKERS

Revisions:


Text

auṃ / saha nāv avatu / saha nau bhunaktu / saha vīryaṃ karavāvahai / tejasvi nāv adhītam astu / mā vidviṣāvahai /

auṃ śāntiḥ śāntiḥ śāntiḥ

prathamo 'dhyāyaḥ

hariḥ oṃ brahma-vādino vadanti

kiṃ kāraṇaṃ brahma kutaḥ sma jātā jīvāma kena kva ca saṃpratiṣṭhāḥ
adhiṣṭhitāḥ kena sukhetareṣu vartāmahe brahma-vido vyavasthām // SvetUp_1.1

kālaḥ svabhāvo niyatir yadṛcchā bhūtāni yoniḥ puruṣa iti cintyā
saṃyoga eṣāṃ na tv ātma-bhāvād ātmāpy anīśaḥ sukha-duḥkha-hetoḥ // SvetUp_1.2

te dhyāna-yogānugatā apaśyan devātma-śaktiṃ sva-guṇair nigūḍhām
yaḥ kāraṇāni nikhilāni tāni kālātma-yuktāny adhitiṣṭhaty ekaḥ // SvetUp_1.3

tam eka-nemiṃ tri-vṛtaṃ ṣoḍaśāntaṃ śatārdhāraṃ viṃśati-pratyarābhiḥ
aṣṭakaiḥ ṣaḍbhir viśva-rūpaika-pāśaṃ tri-mārga-bhedaṃ dvi-nimittaika-moham // SvetUp_1.4

pañca-sroto 'mbuṃ pañca-yony-ugra-vakrāṃ pañca-prāṇormiṃ pañca-buddhy-ādi-mūlām
pañcāvartāṃ pañca-duḥkhaugha-vegāṃ pañcāśad-bhedāṃ pañca-parvām adhīmaḥ // SvetUp_1.5

sarvājīve sarva-saṃsthe bṛhante asmin haṃso bhrāmyate brahma-cakre
pṛthag ātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenāmṛtatvam eti // SvetUp_1.6

udgītam etat paramaṃ tu brahma tasmiṃs trayaṃ supratiṣṭhākṣaraṃ ca
atrāntaraṃ brahma-vido viditvā līnā brahmaṇi tat-parā yoni-muktāḥ // SvetUp_1.7

saṃyuktam etat kṣaram akṣaraṃ ca vyaktāvyaktaṃ bharate viśvam īśaḥ
anīśaś cātmā badhyate bhoktṛ-bhāvāj jñātvā devaṃ mucyate sarva-pāśaiḥ // SvetUp_1.8

jñājñau dvāv ajāv īśanīśāv ajā hy ekā bhoktṛ-bhogyārtha-yuktā
anantaś cātmā viśva-rūpo hy akartā trayaṃ yadā vindate brahmam etat // SvetUp_1.9

kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ
tasyābhidhyānād yojanāt tattva-bhāvād bhūyaś cānte viśva-māyā-nivṛttiḥ // SvetUp_1.10

jñātvā devaṃ sarva-pāśāpahāniḥ kṣīṇaiḥ kleśair janma-mṛtyu-prahāṇiḥ
tasyābhidhyānāt tṛtīyaṃ deha-bhede viśvaiśvaryaṃ kevala āpta-kāmaḥ // SvetUp_1.11

etaj jñeyaṃ nityam evātma-saṃsthaṃ nātaḥ paraṃ veditavyaṃ hi kiñcit
bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ proktaṃ trividhaṃ brahmam etat // SvetUp_1.12

vahner yathā yoni-gatasya mūrtir na dṛśyate naiva ca liṅga-nāśaḥ
sa bhūya evendhana-yoni-gṛhyas tad vobhayaṃ vai praṇavena dehe // SvetUp_1.13

sva-deham araṇiṃ kṛtvā praṇavaṃ cottarāraṇim
dhyāna-nirmathanābhyāsād devaṃ paśyan nigūḍhavat // SvetUp_1.14

tileṣu tailaṃ dadhanīva sarpir āpaḥ srotaḥsv araṇīṣu cāgniḥ
evam ātmātmani gṛhyate 'sau satyenainaṃ tapasā yo 'nupaśyati // SvetUp_1.15

sarva-vyāpinam ātmānaṃ kṣīre sarpir ivārpitam
ātma-vidyā-tapo-mūlaṃ tad brahmopaniṣat param // SvetUp_1.16

tad brahmopaniṣat param

iti prathamo 'dhyāyaḥ

dvitīyo 'dhyāyaḥ

yuñjānaḥ prathamaṃ manastattvāya savitā dhiyaḥ
agner jyotir nicāyya pṛthivyā adhyābharat [*1] // SvetUp_2.1

[*1] This mantra is also found in Yajurveda 11.1.

yuktena manasā vayaṃ devasya savituḥ save
suvargeyāya śaktyā [*2] ... // SvetUp_2.2

[*2] This mantra is also found in Yajurveda 11.2.

yuktvāya manasā devān suvaryato dhiyā divam
bṛhaj jyotiḥ kariṣyataḥ savitā prasuvāti tān [*3] // SvetUp_2.3

[*3] This mantra is also found in Yajurveda 11.3

yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ
vi hotrā dadhe vayunāvid eka inmahī devasya savituḥ pariṣṭutiḥ [*4] // SvetUp_2.4

[*4] This mantra is also found in Yajurveda 11.4, 5.14, and Rigveda 5.81.1.

yuje vāṃ brahma pūrvyaṃ namobhir viśloka etu pathy eva sūreḥ
śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ [*5] // SvetUp_2.5

[*5] This mantra is also found in Yajurveda 11.5 and Rigveda 10.13.1.

agnir yatrābhimathyate vāyur yatrādhirudhyate
somo yatrātiricyate tatra sañjāyate manaḥ // SvetUp_2.6

savitrā prasavena juṣeta brahma pūrvyam
yatra yoniṃ kṛṇavase na hi te pūrvam akṣipat // SvetUp_2.7

trir unnataṃ sthāpya samaṃ śarīraṃ hṛdīndriyāṇi manasā sanniveśya
brahmoḍupena pratareta vidvān srotāṃsi sarvāṇi bhayāvahāni // SvetUp_2.8

prāṇān prapīḍyeha saṃyukta-ceṣṭaḥ kṣīṇe prāṇe nāsikayocchvasīta
duṣṭāśva-yuktam iva vāham enaṃ vidvān mano dhārayetāpramattaḥ // SvetUp_2.9

same śucau śarkarā-vahni-bālukāvivarjite śabda-jalāśrayādibhiḥ
mano 'nukūle na tu cakṣu-pīḍane guhā-nivātāśrayaṇe prayojayet // SvetUp_2.10

nīhāra-dhūmārkānilānalānāṃ khadyota-vidyut-sphaṭika-śaśīnām
etāni rūpāṇi puraḥ-sarāṇi brahmaṇy abhivyakti-karāṇi yoge // SvetUp_2.11

pṛthivy-ap-tejo 'nila-khe samutthite pañcātmake yoga-guṇe pravṛtte
na tasya rogo na jarā na mṛtyuḥ prāptasya yogāgni-mayaṃ śarīram // SvetUp_2.12

laghutvam ārogyam alolupatvaṃ varṇa-prasādaṃ svara-sauṣṭhavaṃ ca
gandhaḥ śubho mūtra-purīṣam alpaṃ yoga-pravṛttiṃ prathamāṃ vadanti // SvetUp_2.13

yathaiva bimbaṃ mṛdayopaliptaṃ tejo-mayaṃ bhrājate tat sudhāntam
tad vātma-tattvaṃ prasamīkṣya dehī ekaḥ kṛtārtho bhavate vīta-śokaḥ // SvetUp_2.14

yad ātma-tattvena tu brahma-tattvaṃ dīpopameneha yuktaḥ prapaśyet
ajaṃ dhruvaṃ sarva-tattvair viśuddhaṃ jñātvā devaṃ mucyate sarva-pāśaiḥ // SvetUp_2.15

eṣa ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbhe antaḥ
sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅ janāṃs tiṣṭhati sarvato-mukhaḥ // SvetUp_2.16

yo devo agnau yo 'psu yo viśvaṃ bhuvanam āviveśa
ya oṣadhīṣu yo vanaspatiṣu tasmai devāya namo namaḥ // SvetUp_2.17

iti dvitīyo 'dhyāyaḥ

tṛtīyo 'dhyāyaḥ

ya eko jālavān īśata īśanībhiḥ sarvāṃl lokān īśata īśanībhiḥ
ya evaika udbhave sambhave ca ya etad vidur amṛtās te bhavanti // SvetUp_3.1

eko hi rudro na dvitīyāya tasthur ya imāṃl lokān īśata īśanībhiḥ
pratyaṅ janāṃs tiṣṭhati sañcukocānta-kāle saṃsṛjya viśvā bhuvanāni gopāḥ // SvetUp_3.2

viśvataś cakṣur uta viśvato-mukho viśvato-bāhur uta viśvatas-pāt
saṃ[*6] bāhubhyāṃ dhamati sampatatrair dyāv-ābhūmī janayan deva ekaḥ [*7] // SvetUp_3.3

[*6] taṃ [*7] This mantra is also found in Yajurveda 17.19 and Rigveda 10.82.3.

yo devānāṃ prabhavaś codbhavaś ca viśvādhipo rudro maharṣiḥ
hiraṇyagarbhaṃ janayāmāsa pūrvaṃ sa no buddhyā śubhayā saṃyunaktu // SvetUp_3.4

yā te rudra śivā tanūr aghorāpāpa-kāśinī
tayā nas tanuvā śantamayā giriśantābhicākaśīhi [*8] // SvetUp_3.5

[*8] Yajurveda 16.2.

yābhiṣuṃ giriśanta haste bibharṣy astave
śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat [*9] // SvetUp_3.6

[*9] Yajurveda 16.3.

tataḥ paraṃ brahma paraṃ bṛhantaṃ yathānikāyaṃ sarva-bhūteṣu gūḍham
viśvasyaikaṃ pariveṣṭitāram īśaṃ taṃ jñātvāmṛtā bhavanti // SvetUp_3.7

vedāham etaṃ puruṣaṃ mahāntam āditya-varṇaṃ tamasaḥ parastāt
tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate 'yanāya [*10] // SvetUp_3.8

[*10] Yajurveda 31.8.

yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kaścit
vṛkṣa iva stabdho divi tiṣṭhaty ekas tenedaṃ pūrṇaṃ puruṣeṇa sarvam // SvetUp_3.9

tato yad uttarataraṃ tad arūpam anāmayam
ya etad vidur amṛtāste bhavanti athetare duḥkham evāpi yanti // SvetUp_3.10

sarvānana-śiro-grīvaḥ sarva-bhūta-guhāśayaḥ
sarva-vyāpī sa bhagavāṃs tasmāt sarva-gataḥ śivaḥ // SvetUp_3.11

mahān prabhur vai puruṣaḥ sattvasyaiṣa pravartakaḥ
sunirmalām imāṃ prāptim īśāno jyotir avyayaḥ // SvetUp_3.12

aṅguṣṭha-mātraḥ puruṣo 'ntarātmā sadā janānāṃ hṛdaye sanniviṣṭaḥ
hṛdā manīṣo[*11] manasābhikḷpto ya etad vidur amṛtās te bhavanti // SvetUp_3.13

[*11] manvīśo

sahasra-śīrṣā puruṣaḥ sahasrākṣaḥ sahasra-pāt
sa bhūmiṃ viśvato vṛtvā[a]tyatiṣṭhad daśāṅgulam // SvetUp_3.14

puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam
utāmṛtatvasyeśāno yad annenātirohati [*12] // SvetUp_3.15

[*12] Yajurveda 31.1-2, Rigveda 10.90.1-2. Atharva-veda 19.6.1,4.

sarvataḥ pāṇi-pādaṃ tat sarvato 'kṣi-śiro-mukham
sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati // SvetUp_3.16

sarvendriya-guṇābhāsaṃ sarvendriya-vivarjitam
sarvasya prabhum īśānaṃ sarvasya śaraṇaṃ bṛhat[*13] // SvetUp_3.17

[*13] suhṛt

nava-dvāre pure dehī haṃso lelāyate bahiḥ
vaśī sarvasya lokasya sthāvarasya carasya ca // SvetUp_3.18

apāṇi-pādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ
sa vetti vedyaṃ na ca tasyāsti vettā tam āhur agryaṃ puruṣaṃ mahāntam // SvetUp_3.19

aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ
tam akratuḥ paśyati vīta-śoko dhātuḥ prasādān mahimānam īśam [*14] // SvetUp_3.20

[*14] See KaṭhaU 1.2.20.

vedāham etam ajaraṃ purāṇaṃ sarvātmānaṃ sarva-gataṃ vibhutvāt
janma-nirodhaṃ pravadanti yasya brahma-vādino hi pravadanti nityam // SvetUp_3.21

iti tṛtīyo 'dhyāyaḥ

caturtho 'dhyāyaḥ

ya eko 'varṇo bahudhā śakti-yogād varaṇān anekān nihitārtho dadhāti
vi caiti cānte viśvam ādau sa devaḥ sa no buddhyā śubhayā saṃyunaktu // SvetUp_4.1

tad evāgnis tad ādityas tad vāyus tad u candramāḥ
tad eva śukraṃ tad brahma tad āpas tat prajāpatiḥ [*15] // SvetUp_4.2

[*15] Yajurveda 32.1.

tvaṃ strī pumān asi tvaṃ kumāra uta vā kumārī
tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvato-mukhaḥ [*16] // SvetUp_4.3

[*16] Atharva-veda 10.8.27.

nīlaḥ pataṅgo harito lohitākṣas taḍid-garbha ṛtavaḥ samudrāḥ
anādimat tvaṃ vibhutvena vartase yato jātāni bhuvanāni viśvā // SvetUp_4.4

ajām ekāṃ lohita-śukla-kṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sa-rūpāḥ
ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhukta-bhogām ajo 'nyaḥ // SvetUp_4.5

dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte
tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhicākaśīti [*17] // SvetUp_4.6

[*17] Atharva-veda 9.14.20, Rigveda 1.164.20.

samāne vṛkṣe puruṣo nimagno 'nīśayā śocati muhyamānaḥ
juṣṭaṃ yadā paśyaty anyam īśam asya mahimānam iti vīta-śokaḥ // SvetUp_4.7

ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ
yas taṃ na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsate [*18] // SvetUp_4.8

[*18] Atharva-veda 9.15.18, Rigveda 1.164.39.

chandāṃsi yajñāḥ kratavo vratāni bhūtaṃ bhavyaṃ yac ca vedā vadanti
asmān māyī sṛjate viśvam etat tasmiṃś cānyo māyayā sanniruddhaḥ // SvetUp_4.9

māyāṃ tu prakṛtiṃ vidyān māyinaṃ ca maheśvaram
tasyāvayava-bhūtais tu vyāptaṃ sarvam idaṃ jagat // SvetUp_4.10

yo yoniṃ yonim adhitiṣṭhaty eko yasminn idam saṃ ca vicaiti sarvam
tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti // SvetUp_4.11

yo devānāṃ prabhavaś codbhavaś ca viśvādhipo rudro maharṣiḥ
hiraṇyagarbhaṃ paśyata jāyamānaṃ sa no buddhyā śubhayā saṃyunaktu // SvetUp_4.12

yo devānām adhipo yasmin lokā adhiśritāḥ
ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema // SvetUp_4.13

sūkṣmātisūkṣmaṃ kalilasya madhye viśvasya sraṣṭāram aneka-rūpam
viśvasyaikaṃ pariveṣṭitāraṃ jñātvā śivaṃ śāntim atyantam eti [*19] // SvetUp_4.14

[*19] See below 5.13.

sa eva kāle bhuvanasya goptā viśvādhipaḥ sarva-bhūteṣu gūḍhaḥ
yasmin yuktā brahmarṣayo devatāś ca tam evaṃ jñātvā mṛtyu-pāśāṃś chinatti // SvetUp_4.15

ghṛtāt paraṃ maṇḍam ivātisūkṣmaṃ jñātvā śivaṃ sarva-bhūteṣu gūḍham
viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarva-pāśaiḥ // SvetUp_4.16

eṣa devo viśva-karmā mahātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ
hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti // SvetUp_4.17

yadātamas tan na divā na rātrir na san na cāsac chiva eva kevalaḥ
tad akṣaraṃ tat savitur vareṇyaṃ prajñā ca tasmāt prasṛtā purāṇī // SvetUp_4.18

nainam ūrdhvaṃ na tiryañcaṃ na madhye na parijagrabhat
na tasya pratimā asti yasya nāma mahad yaśaḥ // SvetUp_4.19

na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam
hṛdā hṛdi-sthaṃ manasā ya enam evaṃ vidur amṛtāste bhavanti // SvetUp_4.20

ajāta ity evaṃ kaścid bhīruḥ prapadyate
rudra yat te dakṣiṇaṃ mukhaṃ tena māṃ pāhi nityam // SvetUp_4.21

mā nas toke tanaye mā na āyuṣi mā no goṣu mā na aśveṣu rīriṣaḥ
vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadāmit tvā havāmahe [*20] // SvetUp_4.22

[*20] Yajurveda 16.16, Rigveda 10.114.8.

iti caturtho 'dhyāyaḥ

pañcamo 'dhyāyaḥ

dve akṣare brahma-pare tv anante vidyāvidye nihite yatra gūḍhe
kṣaraṃ tv avidyā hy amṛtaṃ tu vidyā vidyāvidye īśate yas tu so 'nyaḥ // SvetUp_5.1

yo yoniṃ yonim adhitiṣṭhaty eko viśvāni rūpāṇi yonīś ca sarvāḥ
ṛṣiṃ prasūtaṃ kapilaṃ yas tam agre jñānair bibharti jāyamānaṃ ca paśyet // SvetUp_5.2

ekaika-jālaṃ bahudhā vikurvann asmin kṣetre saṃharaty eṣa devaḥ
bhūyaḥ sṛṣṭvā patayas tatheśaḥ sarvādhipatyaṃ kurute mahātmā // SvetUp_5.3

sarvā diśa ūrdhvam adhaś ca tiryak prakāśayan bhrājate yad v anaḍvān
evaṃ sa devo bhagavān vareṇyo yoni-svabhāvān adhitiṣṭhaty ekaḥ // SvetUp_5.4

yac ca svabhāvaṃ pacati viśva-yoniḥ pācyāṃś ca sarvān pariṇāmayed yaḥ
sarvam etad viśvam adhitiṣṭhaty eko guṇāṃś ca sarvān viniyojayed yaḥ // SvetUp_5.5

tad veda-guhyopaniṣatsu gūḍhaṃ tad brahmā vedate brahma-yonim
ye pūrvaṃ devā ṛṣayaś ca tad vidus te tan-mayā amṛtā vai babhūvuḥ // SvetUp_5.6

guṇānvayo yaḥ phala-karma-kartā kṛtasya tasyaiva sa copabhoktā
sa viśva-rūpas triguṇas trivartmā prāṇādhipaḥ sañcarati sva-karmabhiḥ // SvetUp_5.7

aṅguṣṭha-mātro ravi-tulya-rūpaḥ saṅkalpāhaṅkāra-samanvito yaḥ
buddher guṇenātma-guṇena caiva ārāgra-mātro 'py aparo 'pi dṛṣṭaḥ // SvetUp_5.8

bālāgra-śata-bhāgasya śatadhā kalpitasya ca
bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate // SvetUp_5.9

naiva strī na pumān eṣa na caivāyaṃ napuṃsakaḥ
yad yac charīram ādatte tena tena sa yujyate // SvetUp_5.10

saṅkalpana-sparśana-dṛṣṭi-mohair grāsāmbu-vṛṣṭyātma-vivṛddhi-janma
karmānugāny anukrameṇa dehī sthāneṣu rūpāṇy abhisamprapadyate // SvetUp_5.11

sthūlāni sūkṣmāṇi bahūni caiva rūpāṇi dehī sva-guṇair vṛṇoti
kriyā-guṇair ātma-guṇaiś ca teṣāṃ saṃyoga-hetur aparo 'pi dṛṣṭaḥ // SvetUp_5.12

anādy-anantaṃ kalilasya madhye viśvasya sraṣṭāram aneka-rūpam
viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarva-pāśaiḥ // SvetUp_5.13

bhāva-grāhyam anīḍākhyaṃ bhāvābhāva-karaṃ śivam
kalā-sarga-karaṃ devaṃ ye vidus te jahus tanum // SvetUp_5.14

iti pañcamo 'dhyāyaḥ

ṣaṣṭho 'dhyāyaḥ

svabhāvam eke kavayo vadanti kālaṃ tathānye parimuhyamānāḥ
devasyaiṣa mahimā tu loke yenedaṃ bhrāmyate brahma-cakram // SvetUp_6.1

yenāvṛtaṃ nityam idaṃ hi sarvaṃ jñaḥ kāla-kālo guṇī sarva-vid yaḥ
teneśitaṃ karma vivartate ha pṛthivy-ap-tejo 'nila-khāni cintyam // SvetUp_6.2

tat karma kṛtvā vinivartya bhūyas tattvasya tattvena sametya yogam
ekena dvābhyāṃ tribhir aṣṭabhir vā kālena caivātma-guṇaiś ca sūkṣmaiḥ // SvetUp_6.3

ārabhya karmāṇi guṇānvitāni bhāvāṃś ca sarvān viniyojayed yaḥ
teṣām abhāve kṛta-karma-nāśaḥ karma-kṣaye yāti sa tattvato 'nyaḥ // SvetUp_6.4

ādiḥ sa saṃyoga-nimitta-hetuḥ paras trikālād akalo 'pi dṛṣṭaḥ
taṃ viśva-rūpaṃ bhava-bhūtam īḍyaṃ devaṃ sva-citta-stham upāsya pūrvam // SvetUp_6.5

sa vṛkṣa-kālākṛtibhiḥ paro 'nyo yasmāt prapañcaḥ parivartate 'yam
dharmāvahaṃ pāpa-nudaṃ bhageśaṃ jñātvātma-stham amṛtaṃ viśva-dhāma // SvetUp_6.6

tam īśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivatam
patiṃ patīnāṃ paramaṃ parastād vidāma devaṃ bhuvaneśam īḍyam // SvetUp_6.7

na tasya kāryaṃ karaṇaṃ ca vidyate na tat-samaś cābhyadhikaś ca dṛśyate
parāsya śaktir vividhaiva śrūyate svābhāvikī jñāna-bala-kriyā ca // SvetUp_6.8

na tasya kaścit patir asti loke na ceśitā naiva ca tasya liṅgam
sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścij janitā na cādhipaḥ // SvetUp_6.9

yas tantu-nābha iva tantubhiḥ pradhānajaiḥ svabhāvataḥ
deva ekaḥ svam āvṛṇoti sa no dadhātu brahmāpyayam // SvetUp_6.10

eko devaḥ sarva-bhūteṣu gūḍhaḥ sarva-vyāpī sarva-bhūtāntarātmā
karmādhyakṣaḥ sarva-bhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaś ca // SvetUp_6.11

eko vaśī niṣkriyāṇāṃ bahūnām ekaṃ bījaṃ bahudhā yaḥ karoti
tam ātma-sthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām // SvetUp_6.12

nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān
tat kāraṇaṃ sāṅkhya-yogādhigamyaṃ jñātvā devaṃ mucyate sarva-pāśaiḥ // SvetUp_6.13

na tatra sūryo bhāti na candra-tārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ
tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti // SvetUp_6.14

eko haṃso bhuvanasyāsya madhye sa evāgniḥ salile saṃniviṣṭaḥ
tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate 'yanāya // SvetUp_6.15

sa viśva-kṛd viśva-vid ātma-yonir jñaḥ kāla-kālo guṇī sarva-vid yaḥ
pradhāna-kṣetra-jña-patir guṇeśaḥ saṃsāra-mokṣa-sthiti-bandha-hetuḥ // SvetUp_6.16

sa tan-mayo hy amṛta īśa-saṃstho jñaḥ sarvago bhuvanasyāsya goptā
ya īśe 'sya jagato nityam eva nānyo hetur vidyata īśanāya // SvetUp_6.17

yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃś ca prahiṇoti tasmai
taṃ ha devaṃ ātma-buddhi-prakāśaṃ mumukṣur vai śaraṇam ahaṃ prapadye // SvetUp_6.18

niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam
amṛtasya paraṃ setuṃ dagdhendanam ivānalam // SvetUp_6.19

yadā carmavad ākāśaṃ veṣṭayiṣyanti mānavāḥ
tadā devam avijñāya duḥkhasyānto bhaviṣyati // SvetUp_6.20

tapaḥ-prabhāvād deva-prasādāc ca brahma ha śvetāśvataro 'tha vidvān
atyāśramibhyaḥ paramaṃ pavitraṃ provāca samyag-ṛṣi-saṅgha-juṣṭam // SvetUp_6.21

vedānte paramaṃ guhyaṃ purā-kalpe pracoditam
nāpraśāntāya dātavyaṃ nāputrāyāśiṣyāya vā punaḥ // SvetUp_6.22

yasya deve parā bhaktiḥ yathā deve tathā gurau
tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ // SvetUp_6.23

oṃ saha nāv avatu saha nau bhunaktu saha vīryaṃ karavāvahai tejasvi nāvadhītam astu mā vidviṣāvahai

oṃ śāntiḥ śāntiḥ śāntiḥ

iti ṣaṣṭho 'dhyāyaḥ

|| iti śvetāśvataropaniṣat sampūrṇā ||