Śaṃkara: Upadeśasāhasrī

Header

This file is an html transformation of sa_zaMkara-upadezasAhasrI.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Ivan Andrijanić

Contribution: Ivan Andrijanić

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from samkupad_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Samkara: Upadesasahasri

Based on the critical edition by Sengaku Mayeda: Śaṅkara's Upadeśasāhasrī, Volume I, Introduction, text & Indices. Delhi : Motilal Banarsidass, 2006.
First edition: Tokyo : The Hokuseido Press, 1973.

Input by Ivan Andrijanić
[GRETIL-Version: 2017-08-04]

Revisions:


Text

Śaṃkara: Upadeśasāhasrī

caitanyaṃ sarvagaṃ sarvaṃ sarvabhūtaguhāśayam /
yat sarvaviṣayātītaṃ tasmai sarvavide namaḥ // SamUpad_I,1.1 //

samāpayya kriyāḥ sarvā dārāgnyādhānapūrvikāḥ /
brahmavidyām athedānīṃ vaktuṃ vedaḥ pracakrame // SamUpad_I,1.2 //

karmāṇi dehayogārthaṃ dehayoge priyāpriye /
dhruve syātāṃ tato rāgo dveṣaś caiva tataḥ kriyāḥ // SamUpad_I,1.3 //

dharmādharmau tato 'jñasya dehayogas tathā punaḥ evaṃ nityapravṛtto 'yaṃ saṃsāraś cakravad bhṛśam // SamUpad_I,1.4 //

ajñānaṃ tasya mūlaṃ syād iti taddhānam iṣyate /
brahmavidyāta ārabdhā tato niḥśreyasaṃ bhavet // SamUpad_I,1.5 //

vidyaivājñānahānāya na karmāpratikūlataḥ /
nājñānasyāprahāṇe hi rāgadveṣakṣayo bhavet // SamUpad_I,1.6 //

rāgadveṣakṣayābhāve karma doṣodbhavaṃ dhruvam /
tasmān niḥśreyasārthāya vidyaivātra vidhīyate // SamUpad_I,1.7 //

nanu karma tathā nityaṃ kartavyaṃ jīvane sati /
vidyāyāḥ sahakāritvaṃ mokṣaṃ prati hi tad vrajet // SamUpad_I,1.8 //

yathā vidyā tathā karma coditatvāviśeṣataḥ /
pratyavāyasmṛteś caiva kāryaṃ karma mumukṣubhiḥ // SamUpad_I,1.9 //

nanu dhruvaphalā vidyā nānyat kiṃcid apekṣate /
nāgniṣṭomo yathaivānyad dhruvakāryo 'py apekṣate // SamUpad_I,1.10 //

tathā dhruvaphalā vidyā karma nityam apekṣate /
ity evaṃ kecid icchanti na karma pratikūlataḥ // SamUpad_I,1.11 //

vidyāyāḥ pratikūlaṃ hi karma syāt sābhimānataḥ /
nirvikārātmabuddhiś ca vidyetīha prakīrtitā // SamUpad_I,1.12 //

ahaṃ kartā mamedaṃ syād iti karma pravartate /
vastvadhīnā bhaved vidyā kartradhīno bhaved vidhiḥ // SamUpad_I,1.13 //

kārakāṇy upamṛdnāti vidyābbuddhim ivoṣare /
tatsatyamatim ādāya karma kartuṃ vyavasyati // SamUpad_I,1.14 //

viruddhatvād ataḥ śakyaṃ karma kartuṃ na vidyayā /
sahaivaṃ viduṣā tasmāt karma heyaṃ mumukṣuṇā // SamUpad_I,1.15 //

dehādyair aviśeṣeṇa dehino grahaṇaṃ nijam /
prāṇināṃ tad avidyotthaṃ tāvat karmavidhir bhavet // SamUpad_I,1.16 //

neti netīti dehādīn apohyātmāvaśeṣitaḥ /
aviśeṣātmabodhārthaṃ tenāvidyā nivartitā // SamUpad_I,1.17 //

nivṛttā sā kathaṃ bhūyaḥ prasūyeta pramāṇataḥ /
asaty evāviśeṣe hi pratyagātmani kevale // SamUpad_I,1.18 //

na ced bhūyaḥ prasūyeta kartā bhokteti dhīḥ katham /
sad asmīti ca vijñāne tasmād vidyāsahāyikā // SamUpad_I,1.19 //

atyarecayad ity ukto nyāsaḥ śrutyāta eva hi /
karmabhyo mānasāntebhya etāvad iti vājinām // SamUpad_I,1.20 //

amṛtatvaṃ śrutaṃ tasmāt tyājyaṃ karma mumukṣubhiḥ /
agniṣṭomavad ity uktaṃ tatredam abhidhīyate // SamUpad_I,1.21 //

naikakārakasādhyatvāt phalānyatvāc ca karmaṇaḥ /
vidyā tadviparītāto dṛṣṭānto viṣamo bhavet // SamUpad_I,1.22 //

kṛṣyādivat phalārthatvād anyakarmopabṛṃhaṇam /
agniṣṭomas tv apekṣeta vidyānyat kim apekṣate // SamUpad_I,1.23 //

pratyavāyas tu tasyaiva yasyāhaṃkāra iṣyate /
ahaṃkāraphalārthitve vidyete nātmavedinaḥ // SamUpad_I,1.24 //

tasmād ajñānahānāya saṃsāravinivṛttaye /
brahmavidyāvidhānāya prārabdhopaniṣat tv iyam // SamUpad_I,1.25 //

sader upanipūrvasya kvipi copaniṣad bhavet /
mandīkaraṇabhāvāc ca garbhādeḥ śātanāt tathā // SamUpad_I,1.26 //

iti caitanyaprakaraṇam // SamUpad_I,1 //

pratiṣeddhum aśakyatvān neti netīti śeṣitam /
idaṃ nāham idaṃ nāham ity addhā pratipadyate // SamUpad_I,2,1 //

idaṃdhīr idamātmotthā vācārambhaṇagocarā /
niṣiddhātmodbhavatvāt sā na punar mānatāṃ vrajet // SamUpad_I,2.2 //

pūrvabuddhim abādhitvā nottarā jāyate matiḥ /
dṛśir ekaḥ svayaṃsiddhaḥ phalatvāt sa na bādhyate // SamUpad_I,2.3 //

idaṃvanam atikramya śokamohādidūṣitam /
vanād gāndhārako yadvat svam ātmānaṃ prapadyate // SamUpad_I,2.4 //

iti pratiṣedhaprakaraṇam // SamUpad_I,2 //

īśvaraś ced anātmā syān nāsāv asmīti dhārayet /
ātmā ced īśvaro 'smīti vidyā sānyanivartikā // SamUpad_I,3.1 //

ātmano 'nyasya ced dharmā asthūlatvādayo matāḥ /
ajñeyatve 'sya kiṃ taiḥ syād ātmatve tv anyadhīhnutiḥ // SamUpad_I,3.2 //

mithyādhyāsaniṣedhārthaṃ tato 'sthūlādi gṛhyatām /
paratra cen niṣedhārthaṃ śūnyatāvarṇanaṃ hi tat // SamUpad_I,3.3 //

bubhutsor yadi cānyatra pratyagātmana iṣyate /
aprāṇo hy amanāḥ śubhra iti cānarthakaṃ vacaḥ // SamUpad_I,3.4 //

itīśvaraprakaraṇam // SamUpad_I,3 //

ahaṃpratyayabījaṃ yad ahaṃpratyayavatsthitam /
nāhaṃpratyayavahnyuṣṭaṃ kathaṃ karma prarohati // SamUpad_I,4.1 //

dṛṣṭavac cet prarohaḥ syān nānyakarmā sa iṣyate /
tannirodhe kathaṃ tat syāt pṛcchāmo vas tad ucyatām // SamUpad_I,4.2 //

dehādyārambhasāmarthyāj jñānaṃ sadviṣayaṃ tvayi /
abhibhūya phalaṃ kuryāt karmānte jñānam udbhavet // SamUpad_I,4.3 //

ārabdhasya phale hy ete bhogo jñānaṃ ca karmaṇaḥ /
avirodhas tayor yukto vaidharmyaṃ cetarasya tu // SamUpad_I,4.4 //

dehātmajñānavaj jñānaṃ dehātmajñānabādhakam /
ātmany eya bhaved yasya sa necchann api mucyate // SamUpad_I,4.5 //

[tataḥ sarvam idaṃ siddhaṃ prayogo 'smābhir īritaḥ // SamUpad_I,4.5 //]

ity ahaṃpratyayaprakaraṇam // SamUpad_I,4 //

mūtrāśaṅko yathodaṅko nāgrahīd amṛtaṃ muniḥ /
karmanāśabhayāj jantor ātmajñānāgrahas tathā // SamUpad_I,5.1 //

buddhisthaś calatīvātmā dhyāyatīva ca dṛśyate /
naugatasya yathā vṛkṣās tadvat saṃsāravibhramaḥ // SamUpad_I,5.2 //

nausthasya prātilomyena nagānāṃ gamanaṃ yathā /
ātmanaḥ saṃsṛtis tadvad dhyāyatīveti hi śrutiḥ // SamUpad_I,5.3 //

caitanyapratibimbena vyāpto bodho hi jāyate /
buddheḥ śabdādinirbhāsas tena momuhyate jagat // SamUpad_I,5.4 //

caitanyābhāsatāhamas tādarthyaṃ ca tad asya yat /
idamaṃśaprahāṇe na paraḥ so 'nubhavo bhavet // SamUpad_I,5.5 //

iti mūtrāśaṅkaprakaraṇam // SamUpad_I,5 //

chittvā tyaktena hastena svayaṃ nātmā viśeṣyate /
tathā śiṣṭena sarveṇa yena yena viśeṣyate // SamUpad_I,6.1 //

tasmāt tyaktena hastena tulyaṃ sarvaṃ viśeṣaṇam /
anātmatvena tasmāj jño muktaḥ sarvaviśeṣaṇaiḥ // SamUpad_I,6.2 //

viśeṣaṇam idaṃ sarvaṃ sādhvalaṃkaraṇaṃ yathā /
avidyāstam ataḥ sarvaṃ jñāta ātmany asad bhavet // SamUpad_I,6.3 //

jñātaivātmā sadā grāhyo jñeyam utsṛjya kevalaḥ /
aham ity api yad grāhyaṃ vyapetāṅgasamaṃ hi tat // SamUpad_I,6.4 //

yāvān syād idamaṃśo yaḥ sa svato 'nyo viśeṣaṇam /
viśeṣaprakṣayo yatra siddho jñaś citragur yathā // SamUpad_I,6.5 //

idam aṃśo 'ham ity atra tyājyo nātmeti paṇḍitaiḥ /
ahaṃ brahmeti śiṣṭo 'ṃśo bhūtapūrvagater bhavet // SamUpad_I,6.6 //

iti chittvāprakaraṇam // SamUpad_I,6 //

buddhyārūḍhaṃ sadā sarvaṃ dṛśyate yatra tatra vā /
mayā tasmāt paraṃ brahma sarvajñaś cāsmi sarvagaḥ // SamUpad_I,7.1 //

yathātmabuddhicārāṇāṃ sākṣī tadvat pareṣv api /
naivāpoḍhuṃ na vādātuṃ śakyas tasmāt paro hy aham // SamUpad_I,7.2 //

vikāritvam aśuddhatvaṃ bhautikatvaṃ na cātmanaḥ /
aśeṣabuddhisākṣitvād buddhivac cālpavedanā // SamUpad_I,7.3 //

maṇau prakāśyate yadvad raktādyākāratātape /
mayi saṃdṛśyate sarvam ātapeneva tan mayā // SamUpad_I,7.4 //

buddhau dṛśyaṃ bhaved buddhau satyāṃ nāsti viparyaye /
draṣṭā yasmāt sadā draṣṭā tasmād dvaitaṃ na vidyate // SamUpad_I,7.5 //

avivekāt parābhāvaṃ yathā buddhir avet tathā /
vivekāt tu parād anyaḥ svayaṃ cāpi na vidyate // SamUpad_I,7.6 //

iti buddhyārūḍhaprakaraṇam // SamUpad_I,7 //

citisvarūpaṃ svata eva me mate rasādiyogas tava mohakāritaḥ /
ato na kiṃcit tava ceṣṭitena me phalaṃ bhavet sarvaviśeṣahānataḥ // SamUpad_I,8.1 //

vimucya māyāmayakāryatām iha praśāntim āyāhy asadīhitāt sadā /
ahaṃ paraṃ brahma sadā vimuktavat tathājam ekaṃ dvayavarjitaṃ yataḥ // SamUpad_I,8.2 //

sadā ca bhūteṣu samo 'smi kevalo yathā ca khaṃ sarvagam akṣaraṃ śivam /
nirantaraṃ niṣkalam akriyaṃ paraṃ tato na me 'stīha phalaṃ tavehitaiḥ // SamUpad_I,8.3 //

ahaṃ mamaiko na tadanyad iṣyate tathā na kasyāpy aham asmy asaṅgataḥ /
asaṅgarūpo 'ham ato na me tvayā kṛtena kāryaṃ tava cādvayatvataḥ // SamUpad_I,8.4 //

phale ca hetau ca jano viṣaktavān iti pracintyāham ato vimokṣaṇe /
janasya saṃvādam imaṃ prakḷptavān svarūpatattvārthavibodhakāraṇam // SamUpad_I,8.5 //

saṃvādam etaṃ yadi cintayen naro vimucyate 'jñānamahābhayāgamāt /
vimuktakāmaś ca tathā janaḥ sadā caraty aśokaḥ sama ātmavit sukhī // SamUpad_I,8.6 //

iti citisvarūpaprakaraṇam // SamUpad_I,8 //

sūkṣmatāvyāpite jñeye gandhāder uttarottaram /
pratyagātmāvasāneṣu pūrvapūrvaprahāṇataḥ // SamUpad_I,9.1 //

śārīrā pṛthivī tāvad yāvad bāhyā pramāṇataḥ /
abādīni ca tattvāni tāvaj jñeyāni kṛtsnaśaḥ // SamUpad_I,9.2 //

vāyvādīnāṃ yathotpatteḥ pūrvaṃ khaṃ sarvagaṃ tathā /
aham ekaḥ sadā sarvaś cinmātraḥ sarvago 'dvayaḥ // SamUpad_I,9.3 //

brahmādyāḥ sthāvarāntā ye prāṇino mama pūḥ smṛtāḥ /
kāmakrodhādayo doṣā jāyeran me kuto 'nyataḥ // SamUpad_I,9.4 //

bhūtadoṣaiḥ sadāspṛṣṭaṃ sarvabhūtastham īśvaram /
nīlaṃ vyoma yathā bālo duṣṭaṃ māṃ vīkṣate janaḥ // SamUpad_I,9.5 //

maccaitanyāvabhāsyatvāt sarvaprāṇidhiyāṃ sadā /
pūr mama prāṇinaḥ sarve sarvajñasya vipāpmanaḥ // SamUpad_I,9.6 //

janimaj jñānavijñeyaṃ svapnajñānavad iṣyate /
nityaṃ nirviṣayaṃ jñānaṃ tasmād dvaitaṃ na vidyate // SamUpad_I,9.7 //

jñātur jñātir hi nityoktā suṣupte tv anyaśūnyataḥ /
jāgrajjñātis tv avidyātas tad grāhyaṃ cāsad iṣyatām // SamUpad_I,9.8 //

rūpavattvādyasattvān na dṛṣṭyādeḥ karmatā yathā /
evaṃ vijñānakarmatvaṃ bhūmno nāstīti gamyate // SamUpad_I,9.9 //

iti sūkṣmatāprakaraṇam // SamUpad_I,9 //

dṛśisvarūpaṃ gaganopamaṃ paraṃ sakṛdvibhātaṃ tv ajam ekam akṣaram /
alepakaṃ sarvagataṃ yad advayaṃ tad eva cāhaṃ satataṃ vimukta om // SamUpad_I,10.1 //

dṛśis tu śuddho 'ham avikriyātmako na me 'sti kaścid viṣayaḥ svabhāvataḥ /
puras tiraś cordhvam adhaś ca sarvataḥ supūrṇabhūmā tv aja ātmani sthitaḥ // SamUpad_I,10.2 //

ajo 'maraś caiva tathājaro 'mṛtaḥ svayaṃprabhaḥ sarvagato 'ham advayaḥ /
na kāraṇaṃ kāryam atīva nirmalaḥ sadaiva tṛptaś ca tato vimukta om // SamUpad_I,10.3 //

suṣuptajāgratsvapataś ca darśanaṃ na me 'sti kiṃcit svam iveha mohanam /
svataś ca teṣāṃ parato 'py asattvatas turīya evāsmi sadā dṛg advayaḥ // SamUpad_I,10.4 //

śarīrabuddhīndriyaduḥkhasaṃtatir na me na cāhaṃ mama nirvikārataḥ /
asattvahetoś ca tathaiva saṃtater asattvam asyāḥ svapato hi dṛśyavat // SamUpad_I,10.5 //

idaṃ tu satyaṃ mama nāsti vikriyā vikārahetur na hi me 'dvayatvataḥ /
na puṇyapāpe na ca mokṣabandhane na cāsti varṇāśramatāśarīrataḥ // SamUpad_I,10.6 //

anādito nirguṇato na karma me phalaṃ ca tasmāt paramo 'ham advayaḥ /
yathā nabhaḥ sarvagataṃ na lipyate tathā hy ahaṃ dehagato 'pi sūkṣmataḥ // SamUpad_I,10.7 //

sadā ca bhūteṣu samo 'ham īśvaraḥ kṣarākṣarābhyāṃ paramo hy athottamaḥ /
parātmatattvaś ca tathādvayo 'pi san viparyayeṇābhivṛtas tv avidyayā // SamUpad_I,10.8 //

avidyayā bhāvanayā ca karmabhir vivikta ātmāvyavadhiḥ sunirmalaḥ /
dṛgādiśaktipracito 'ham advayaḥ sthitaḥ svarūpe gaganaṃ yathācalam // SamUpad_I,10.9 //

ahaṃ paraṃ brahma viniścayātmadṛṅ na jāyate bhūya iti śruter vacaḥ /
na caiva bīje tv asati prajāyate phalaṃ na janmāsti tato hy amohatā // SamUpad_I,10.10 //

mamedam itthaṃ ca tavāda īdṛśaṃ tathāham evaṃ na paro 'pi cānyathā /
vimūḍhataivāsya janasya kalpanā sadā same brahmaṇi vādvaye śive // SamUpad_I,10.11 //

yad advayaṃ jñānam atīva nirmalaṃ mahātmanāṃ tatra na śokamohatā /
tayor abhāve na hi karma janma vā bhaved ayaṃ vedavidāṃ viniścayaḥ // SamUpad_I,10.12 //

suṣuptavaj jāgrati yo na paśyati dvayaṃ tu paśyann api cādvayatvataḥ /
tathā ca kurvann api niṣkriyaś ca yaḥ sa ātmavin nānya itīha niścayaḥ // SamUpad_I,10.13 //

itīdam uktaṃ paramārthadarśanaṃ mayā hi vedāntaviniścitaṃ param /
vimucyate 'smin yadi niścito bhaven na lipyate vyomavad eva karmabhiḥ // SamUpad_I,10.14 //

iti dṛśiprakaraṇam // SamUpad_I,10 //

īkṣitṛtvaṃ svataḥsiddhaṃ jantūnāṃ ca tato 'nyatā /
ajñānād ity ato 'nyatvaṃ sad asīti nivartyate // SamUpad_I,11.1 //

etāvad dhy amṛtatvaṃ na kiṃcid anyat sahāyakam /
jñānasyeti bruvac chāstraṃ saliṅgaṃ karma bādhate // SamUpad_I,11.2 //

sarveṣāṃ manaso vṛttam aviśeṣeṇa paśyataḥ /
tasya me nirvikārasya viśeṣaḥ syāt kathaṃcana // SamUpad_I,11.3 //

manovṛttaṃ manaś caiva svapnavaj jāgratīkṣituḥ /
saṃprasāde dvayāsattvāc cinmātraḥ sarvago 'dvayaḥ // SamUpad_I,11.4 //

svapnaḥ satyo yathābodhād dehātmatvaṃ tathaiva ca /
pratyakṣādeḥ pramāṇatvaṃ jāgrat syād ātmavedanāt // SamUpad_I,11.5 //

vyomavat sarvabhūtastho bhūtadoṣair vivarjitaḥ /
sākṣī cetāguṇaḥ śuddho brahmaivāsmīti kevalaḥ // SamUpad_I,11.6 //

nāmarūpakriyābhyo 'nyo nityamuktasvarūpavān /
aham ātmā paraṃ brahma cinmātro 'haṃ sadādvayaḥ // SamUpad_I,11.7 //

ahaṃ brahmāsmi kartā ca bhoktā cāsmīti ye viduḥ /
te naṣṭā jñanakarmabhyāṃ nāstikāḥ syur na saṃśayaḥ // SamUpad_I,11.8 //

dharmādharmaphalair yoga iṣṭo 'dṛṣṭo yathātmanaḥ /
śāstrād brahmatvam apy asya mokṣo jñānāt tatheṣyatām // SamUpad_I,11.9 //

yā māhārajanādyās tā vāsanāḥ svapnadarśibhiḥ /
anubhūyanta eveha tato 'nyaḥ kevalo dṛśiḥ // SamUpad_I,11.10 //

kośād iva viniṣkṛṣṭaḥ kāryakāraṇavarjitaḥ /
yathāsir dṛśyate svapne tadvad boddhā svayaṃprabhaḥ // SamUpad_I,11.11 //

āpeṣāt pratibuddhasya jñasya svābhāvikaṃ padam /
uktaṃ netyādivākyena kalpitasyāpanetṛṇā // SamUpad_I,11.12 //

mahārājādayo lokā mayi yadvat prakalpitāḥ /
svapne tadvad dvayaṃ vidyād rūpaṃ vāsanayā saha // SamUpad_I,11.13 //

dehaliṅgātmanā kāryā vāsanārūpiṇā kriyā /
netinetyātmarūpatvān na me kāryā kriyā kvacit // SamUpad_I,11.14 //

na tato 'mṛtatāśāsti karmaṇo 'jñānahetutaḥ /
mokṣasya jñānahetutvān na tadanyad apekṣate // SamUpad_I,11.15 //

amṛtaṃ cābhayaṃ nārtaṃ netītyātmā priyo mama /
viparītam ato 'nyad yat tyajet tat sakriyaṃ tataḥ // SamUpad_I,11.16 //

itīkṣitṛtvaprakaraṇam // SamUpad_I,11 //

prakāśasthaṃ yathā dehaṃ sālokam abhimanyate /
draṣṭrābhāsaṃ tathā cittaṃ draṣṭāham iti manyate // SamUpad_I,12.1 //

yad eva dṛṣyate loke tenābhinnatvam ātmanaḥ /
prapadyate tato mūḍhas tenātmānaṃ na vindati // SamUpad_I,12.2 //

daśamasya navātmatvapratipattivad ātmanaḥ /
dṛśyeṣu tadvad evāyaṃ mūḍho loko na cānyathā // SamUpad_I,12.3 //

tvaṃ kuru tvaṃ tad eveti pratyayāv ekakālikau /
ekanīḍau kathaṃ syātāṃ viruddhau nyāyato vada // SamUpad_I,12.4 //

dehābhimānino duḥkhaṃ nādehasya svabhāvataḥ /
svāpavat tatprahāṇāya tat tvam ity ucyate dṛśeḥ // SamUpad_I,12.5 //

dṛśeś chāyā yadārūḍhā mukhacchāyeva darśane /
paśyaṃs taṃ pratyayaṃ yogī dṛṣṭa atmeti manyate // SamUpad_I,12.6 //

taṃ ca mūḍhaṃ ca yady anyaṃ pratyayaṃ vetti no dṛśeḥ /
sa eva yogināṃ śreṣṭho netaraḥ syān na saṃśayaḥ // SamUpad_I,12.7 //

vijñāter yas tu vijñātā sa tvam ity ucyate yataḥ /
sa syād anubhavas tasya tato 'nyo 'nubhavo mṛṣā // SamUpad_I,12.8 //

dṛśirūpe sadā nitye darśanādarśane mayi /
kathaṃ syātāṃ tato nānya iṣyate 'nubhavas tataḥ // SamUpad_I,12.9 //

yatsthas tāpo raver dehe dṛśeḥ sa viṣayo yathā /
sattvasthas tadvad eveha dṛśeḥ sa viṣayas tathā // SamUpad_I,12.10 //

pratiṣiddhedamaṃśo jñaḥ kham ivaikaraso 'dvayaḥ /
nityamuktas tathā śuddhaḥ so 'haṃ brahmāsmi kevalaḥ // SamUpad_I,12.11 //

vijñātur naiva vijñātā paro 'nyaḥ saṃbhavaty ataḥ /
vijñātāhaṃ paro muktaḥ sarvabhūteṣu sarvadā // SamUpad_I,12.12 //

yo vedāluptadṛṣṭitvam ātmano 'kartṛtāṃ tathā /
brahmavittvaṃ tathā muktvā sa ātmajño na cetaraḥ // SamUpad_I,12.13 //

jñātaivāham avijñeyaḥ śuddho muktaḥ sadety api /
vivekī pratyayo buddher dṛśyatvān nāśavattvataḥ // SamUpad_I,12.14 //

aluptā tv ātmano dṛṣṭir notpādyā kārakair yataḥ /
dṛśyayā cānyayā dṛṣṭyā janyatāsyāḥ prakalpitā // SamUpad_I,12.15 //

dehātmabuddhyapekṣatvād ātmanaḥ kartṛtā mṛṣā /
naiva kiṃcit karomīti satyā buddhiḥ pramāṇajā // SamUpad_I,12.16 //

kartṛtvaṃ kārakāpekṣam akartṛtvaṃ svabhāvataḥ /
kartā bhokteti vijñānaṃ mṛṣaiveti suniścitam // SamUpad_I,12.17 //

evaṃ śāstrānumānābhyāṃ svarūpe 'vagate sati /
niyojyo 'ham iti hy eṣā satyā buddhiḥ kathaṃ bhavet // SamUpad_I,12.18 //

yathā sarvāntaraṃ vyoma vyomno 'py abhyantaro hy aham /
nirvikāro 'calaḥ śuddho 'jaro muktaḥ sadādvayaḥ // SamUpad_I,12.19 //

iti prakāśasthaprakaraṇam // SamUpad_I,12 //

acakṣuṣṭvān na dṛṣṭir me tathāśrotrasya kā śrutiḥ /
avāktvān na tu vaktiḥ syād amanastvān matiḥ kutaḥ // SamUpad_I,13.1 //

aprāṇasya na karmāsti buddhyabhāve na veditā /
vidyāvidye tato na staś cinmātrajyotiṣo mama // SamUpad_I,13.2 //

nityamuktasya śuddhasya kūṭasthasyāvicālinaḥ /
amṛtasyākṣarasyaivam aśarīrasya sarvadā // SamUpad_I,13.3 //

jighatsā vā pipāsā vā śokamohau jarāmṛtī /
na vidyante 'śarīratvād vyomavad vyāpino mama // SamUpad_I,13.4 //

asparśatvān na me spṛṣṭir nājihvatvād rasajñatā /
nityavijñānarūpasya jñānājñāne na me sadā // SamUpad_I,13.5 //

yā tu syān mānasī vṛttiś cākṣuṣkā rūparañjanā /
nityam evātmano dṛṣṭyā nityayā dṛśyate hi sā // SamUpad_I,13.6 //

tathānyendriyayuktā yā vṛttayo viṣayāñjanāḥ /
smṛtī rāgādirūpa ca kevalāntar manasy api // SamUpad_I,13.7 //

mānasyas tadvad anyasya dṛśyante svapnavṛttayaḥ /
draṣṭur dṛṣṭis tato nityā śuddhānantā ca kevalā // SamUpad_I,13.8 //

anityā sāviśuddheti gṛhyate 'trāvivekataḥ /
sukhī duḥkhī tathā cāhaṃ dṛśyayopādhibhūtayā // SamUpad_I,13.9 //

mūḍhayā mūḍha ity evaṃ śuddhayā śuddha ity api /
manyate sarvaloko 'yaṃ yena saṃsāram ṛcchati // SamUpad_I,13.10 //

acakṣuṣṭvādiśāstroktaṃ sabāhyābhyantaraṃ hy ajam /
nityamuktam ihātmānaṃ mumukṣuś cet sadā smaret // SamUpad_I,13.11 //

acakṣuṣṭvādiśāstrāc ca nendriyāṇi sadā mama /
aprāṇo hy amanāḥ śubhra iti cātharvaṇe vacaḥ // SamUpad_I,13.12 //

śabdādīnām abhāvaś ca śrūyate mama kāṭhake /
aprāṇo hy amanā yasmād avikārī sadā hy aham // SamUpad_I,13.13 //

vikṣepo nāsti tasmān me na samādhis tato mama /
vikṣepo vā samādhir vā manasaḥ syād vikāriṇaḥ // SamUpad_I,13.14 //

amanaskasya śuddhasya kathaṃ tat syād dvayaṃ mama /
amanastvāvikāritve videhavyāpino mama // SamUpad_I,13.15 //

ity etad yāvad ajñānaṃ tāvat kāryaṃ mamābhavat /
nityamuktasya śuddhasya buddhasya ca sadā mama // SamUpad_I,13.16 //

samādhir vāsamādhir vā kāryaṃ vānyat kuto bhavet /
maṃ hi dhyātvā ca buddhvā ca manyante kṛtakṛtyatām // SamUpad_I,13.17 //

ahaṃ brahmāsmi sarvo 'smi śuddho buddho 'sitaḥ sadā /
ajaḥ sarvaga evāham ajaraś cāmṛto 'kṣayaḥ // SamUpad_I,13.18 //

madanyaḥ sarvabhūteṣu boddhā kaścin na vidyate /
karmādhyakṣaś ca sākṣī ca cetā nityo 'guṇo 'dvayaḥ // SamUpad_I,13.19 //

na sac cāhaṃ na cāsac ca nobhayaṃ kevalaḥ śivaḥ /
na me saṃdhyā na rātrir vā nāhar vā sarvadā dṛśeḥ // SamUpad_I,13.20 //

sarvamūrtiviyuktaṃ yad yathā khaṃ sūkṣmam advayam /
tenāpy asmi vinābhūtaṃ brahmaivāhaṃ tathādvayam // SamUpad_I,13.21 //

mamātmāsya ta ātmeti bhedo vyomno yathā bhavet /
ekasya suṣibhedena tathā mama vikalpitaḥ // SamUpad_I,13.22 //

bhedo 'bhedas tathā caiko nānā ceti vikalpitam /
jñeyaṃ jñātā gatir gantā mayy ekasmin kuto bhavet // SamUpad_I,13.23 //

na me heyaṃ na cādeyam avikārī yato hy aham /
sadā muktas tathā śuddhaḥ sadā buddho 'guṇo 'dvayaḥ // SamUpad_I,13.24 //

ity evaṃ sarvadātmānaṃ vidyāt sarvaṃ samāhitaḥ /
viditvā māṃ svadehastham ṛṣir mukto dhruvo bhavet // SamUpad_I,13.25 //

kṛtakṛtyaś ca siddhaś ca yogī brāhmaṇa eva ca /
yadaivaṃ veda tattvārtham anyathā hy ātmahā bhavet // SamUpad_I,13.26 //

vedārtho niścito hy eṣa samāsena mayoditaḥ /
saṃnyāsibhyaḥ pravaktavyaḥ śāntebhyaḥ śiṣṭabuddhinā // SamUpad_I,13.27 //

ity acakṣuṣṭvaprakaraṇam // SamUpad_I,13 //

svapnasmṛtyor ghaṭāder hi rūpābhāsaḥ pradṛśyate /
purā nūnaṃ tadākarā dhīr dṛṣṭety anumīyate // SamUpad_I,14.1 //

bhikṣām aṭan yathā svapne dṛṣṭo deho na sa svayam /
jāgraddṛśyāt tathā dehād draṣṭṛtvād anya eva saḥ // SamUpad_I,14.2 //

mūṣāsiktaṃ yathā tāmraṃ tannibhaṃ jāyate tathā /
rūpādīn vyāpnuvac cittaṃ tannibhaṃ dṛśyate dhruvam // SamUpad_I,14.3 //

vyañjako vā yathāloko vyaṅgyasyākāratām iyāt /
sarvārthavyañjakatvād dhīr arthākarā pradṛśyate // SamUpad_I,14.4 //

dhir evārthasvarūpā hi puṃsā dṛṣṭā purāpi ca /
na cet svapne kathaṃ paśyet smarato vākṛtiḥ kutaḥ // SamUpad_I,14.5 //

vyañjakatvaṃ tad evāsya rūpādyākāradṛśyatā /
draṣṭṛtvaṃ ca dṛśes tadvad vyāptiḥ syād dhiya udbhave // SamUpad_I,14.6 //

cinmātrajyotiṣā sarvaḥ sarvadeheṣu buddhayaḥ /
mayā yasmāt prakāśyante sarvasyātmā tato hy aham // SamUpad_I,14.7 //

karaṇaṃ karma kartā ca kriyā svapne phalaṃ ca dhīḥ /
jāgraty evaṃ yato dṛṣṭā draṣṭā tasmāt tato 'nyathā // SamUpad_I,14.8 //

buddhyādīnām anātmatvaṃ heyopādeyarūpataḥ /
hānopādānakartātmā na tyājyo na ca gṛhyate // SamUpad_I,14.9 //

sabāhyābhyantare śuddhe prajñānaikarase ghane /
bāhyam ābhyantaraṃ cānyat kathaṃ heyaṃ prakalpyate // SamUpad_I,14.10 //

ya ātmā neti netīti parāpohena śeṣitaḥ /
sa ced brahmavidātmeṣṭo yatetātaḥ paraṃ katham // SamUpad_I,14.11 //

aśanāyādyatikrāntaṃ brahmaivāsmi nirantaram /
kāryavān syāṃ kathaṃ cāhaṃ vimṛśed evam añjasā // SamUpad_I,14.12 //

pāragas tu yathā nadyās tatsthaḥ paraṃ yiyāsati /
ātmajñaś cet tathā kāryaṃ kartum anyad ihecchati // SamUpad_I,14.13 //

ātmajñasyāpi yasya syād dhānopādānatā yadi /
na mokṣārhaḥ sa vijñeyo vānto 'sau brahmaṇā dhruvam // SamUpad_I,14.14 //

sādityaṃ hi jagat prāṇas tasmān nāhar niśaiva vā /
prāṇajñasyāpi na syātāṃ kuto brahmavido 'dvaye // SamUpad_I,14.15 //

na smaraty ātmano hy ātmā vismared vāpy aluptacit /
mano 'pi smaratīty etaj jñānam ajñānahetujam // SamUpad_I,14.16 //

jñātur jñeyaḥ paro hy ātmā so 'vidyākalpitaḥ smṛtaḥ /
apoḍhe vidyayā tasmin rajjvāṃ sarpa ivādvayaḥ // SamUpad_I,14.17 //

kartṛkarmaphalābhāvāt sabāhyābhyantaraṃ hy ajam /
mamāhaṃ ceti yo bhāvas tasmin kasya kuto bhavet // SamUpad_I,14.18 //

ātmā hy ātmīya ity eṣa bhāvo 'vidyāprakalpitaḥ /
ātmaikatve hy asau nāsti bījabhāve kutaḥ phalam // SamUpad_I,14.19 //

draṣṭṛ srotṛ tathā mantṛ vijñātṛ eva tad akṣaram /
draṣṭrādyanyan na tad yasmāt tasmād draṣṭāham akṣaram // SamUpad_I,14.20 //

sthāvaraṃ jaṅgamaṃ caiva draṣṭṛtvādikriyāyutam /
sarvam akṣaram evātaḥ sarvasyātmākṣaraṃ tv aham // SamUpad_I,14.21 //

akāryaśeṣam ātmānam akriyātmakriyāphalam /
nirmamaṃ nirahaṃkāraṃ yaḥ paśyati sa paśyati // SamUpad_I,14.22 //

mamāhaṃkārayatnecchāḥ śūnyā eva svabhāvataḥ /
ātmanīti yadi jñātam ādhvaṃ svasthāḥ kim īhitaiḥ // SamUpad_I,14.23 //

yo 'haṃkartāram ātmānaṃ tathā vettāram eva yaḥ /
vetty anātmajña evāsau yo 'nyathājñaḥ sa ātmavit // SamUpad_I,14.24 //

yathānyatve 'pi tādātmyaṃ dehādiṣv ātmano matam /
tathākartur avijñānāt phalakarmātmatātmanaḥ // SamUpad_I,14.25 //

dṛṣṭiḥ śrutir matir jñātiḥ svapne dṛṣṭā janaiḥ sadā /
tāsām ātmasvarūpatvād ataḥ pratyakṣatātmanaḥ // SamUpad_I,14.26 //

paralokabhayaṃ yasya nāsti mṛtyubhayaṃ tathā /
tasyātmajñasya śocyaḥ syuḥ sabrahmendrā apīśvarāḥ // SamUpad_I,14.27 //

īśvaratvena kiṃ tasya brahmendratvena vā punaḥ /
tṛṣṇā cet sarvataś chinnā sarvadainyodbhavāśubhā // SamUpad_I,14.28 //

aham ity ātmadhīr yā ca mamety ātmīyadhīr api /
arthaśūnye yadā yasya sa ātmajño bhavet tadā // SamUpad_I,14.29 //

buddhyādau saty upādhau ca tathāsaty aviśeṣatā /
yasya ced ātmano jñātā tasya kāryaṃ kathaṃ bhavet // SamUpad_I,14.30 //

prasanne vimale vyomni prajñānaikarase 'dvaye /
utpannātmadhiyo brūta kim anyat kāryam iṣyate // SamUpad_I,14.31 //

ātmānaṃ sarvabhūtastham amitraṃ cātmano 'pi yaḥ /
paśyann icchaty asau nūnaṃ śītīkartuṃ vibhāvasum // SamUpad_I,14.32 //

prajñāprāṇānukāry ātmā chāyevākṣādigocaraḥ /
dhyāyatīveti cokto hi śuddho muktaḥ svato hi saḥ // SamUpad_I,14.33 //

aprāṇasyāmanaskasya tathāsaṃsargiṇo dṛśeḥ /
vyomavad vyāpino hy asya kathaṃ kāryaṃ bhaven mama // SamUpad_I,14.34 //

asamādhiṃ na paśyāmi nirvikārasya sarvadā /
brahmaṇo me viśuddhasya śodhyaṃ cānyad vipāpmanaḥ // SamUpad_I,14.35 //

gantavyaṃ ca tathaivāhaṃ sarvagasyācalasya ca /
nordhvaṃ nādhas tiro vāpi niṣkalasyāguṇatvataḥ // SamUpad_I,14.36 //

cinmātrajyotiṣo nityaṃ tamas tasmin na vidyate /
kathaṃ kāryaṃ mamaivādya nityamuktasya śiṣyate // SamUpad_I,14.37 //

amanaskasya kā cintā kriyā vānindriyasya kā /
aprāṇo hy amanāḥ śubhra iti satyaṃ śruter vacaḥ // SamUpad_I,14.38 //

akālatvād adeśatvād adiktvād animittataḥ /
ātmano naiva kālāder apekṣā dhyāyataḥ sadā // SamUpad_I,14.39 //

yasmin devāś ca vedāś ca pavitraṃ kṛtsnam ekatām /
vrajet tan mānasaṃ tīrthaṃ yasmin snātvāmṛto bhavet // SamUpad_I,14.40 //

na cāsti śabdādir ananyavedanaḥ paraspareṇāpi na caiva dṛśyate /
pareṇa dṛśyās tu yathā rasādayas tathaiva dṛśyatvata eva daihikāḥ // SamUpad_I,14.41 //

ahaṃ mamety eṣaṇayatnavikriyāḥ sukhādayas tadvad iha pradṛśyataḥ /
dṛśyatvayogāc ca paraspareṇa te na dṛśyatāṃ yānti tataḥ paro bhavet // SamUpad_I,14.42 //

ahaṃkriyādyā hi samastavikriyā sakartṛkā karmaphalena saṃhitā /
citisvarūpeṇa samantato 'rkavat prakāśyamānāsitatātmano hy ataḥ // SamUpad_I,14.43 //

dṛśisvarūpeṇa hi sarvadehināṃ viyad yathā vyāpya manāṃsy avasthitaḥ /
ato na tasmād aparo 'sti veditā paro 'pi tasmād ata eka īśvaraḥ // SamUpad_I,14.44 //

śarīrabuddhyor yadi cānyadṛśyatā nirātmavādāḥ sunirākṛṭā mayā /
paraś ca siddho hy aviśuddhikarmataḥ sunirmalaḥ sarvagato 'sito 'dvayaḥ // SamUpad_I,14.45 //

ghaṭādirūpaṃ yadi te na gṛhyate manaḥ pravṛttaṃ bahudhā svavṛttibhiḥ /
aśuddhyacidrūpavikāradoṣatā mater yathā vārayituṃ na pāryate // SamUpad_I,14.46 //

yathā viśuddhaṃ gaganaṃ nirantaraṃ na sajjate nāpi ca lipyate tathā /
samastabhūteṣu sadaiva teṣv ayaṃ samaḥ sadātmā hy ajaro 'maro 'bhayaḥ // SamUpad_I,14.47 //

amūrtamūrtāni ca karmavāsanā dṛśisvarūpasya bahiḥ prakalpitāḥ /
avidyayā hy ātmani mūḍhadṛṣṭibhir apohya netīty avaśeṣito dṛśiḥ // SamUpad_I,14.48 //

prabodharūpaṃ manaso 'rthayogajaṃ smṛtau ca suptasya ca dṛśyate 'rthavat /
tathaiva dehapratimānataḥ pṛthag dṛśeḥ śarīraṃ ca manaś ca dṛśyataḥ // SamUpad_I,14.49 //

svabhāvaśuddhe gagane ghanādike male 'payāte sati cāviśeṣatā /
yathā ca tadvac chrutivāritadvaye sadāviśeṣo gaganopame dṛśau // SamUpad_I,14.50 //

iti svapnasmṛtiprakaraṇam // SamUpad_I,14 //

nānyad anyad bhaved yasmān nānyat kiṃcid vicintayet /
anyasyānyatvabhāve hi nāśas tasya dhruvo bhavet // SamUpad_I,15.1 //

smarato dṛśyate dṛṣṭaṃ paṭe citram ivārpitam /
yatra yena ca tau jñeyau sattvakṣetrajñasaṃjñakau // SamUpad_I,15.2 //

phalāntaṃ cānubhūtaṃ yad yuktaṃ kartrādikārakaiḥ /
smaryamāṇaṃ hi karmasthaṃ pūrvaṃ karmaiva tat tataḥ // SamUpad_I,15.3 //

draṣṭuś cānyad bhaved dṛśyaṃ dṛśyatvād ghaṭavat sadā /
dṛśyād draṣṭāsajātīyo na dhīvat sākṣitānyathā // SamUpad_I,15.4 //

svātmabuddhim apekṣyāsau vidhīnāṃ syāt prayojakaḥ /
jātyādiḥ śavavat tena tadvan nānātmatānyathā // SamUpad_I,15.5 //

na priyāpriya ity ukter nādehatvaṃ kriyāphalam /
dehayogaḥ kriyāhetus tasmād vidvān kriyās tyajet // SamUpad_I,15.6 //

karmasv ātmā svatantraś cen nivṛttau ca tatheṣyatām /
adehatve phale 'kārye jñāte kuryāt kathaṃ kriyāḥ // SamUpad_I,15.7 //

jātyādin saṃparityajya nimittaṃ karmaṇāṃ budhaḥ /
karmahetuviruddhaṃ yat svarūpaṃ śāstrataḥ smaret // SamUpad_I,15.8 //

ātmaikaḥ sarvabhūteṣu tāni tasmiṃś ca khe yathā /
paryagād vyomavat sarvaṃ śukraṃ dīptimad iṣyate // SamUpad_I,15.9 //

vraṇasnāyvor abhāvena sthūlaṃ dehaṃ nivārayet /
śuddhāpāpatayā lepaṃ liṅgaṃ cākāyam ity uta // SamUpad_I,15.10 //

vāsudevo yathāśvatthe svadehe cābravit samam /
tadvad vetti ya ātmānaṃ samaṃ sa brahmavittamaḥ // SamUpad_I,15.11 //

yathā hy anyaśarīreṣu mamāhantā na ceṣyate /
asmiṃś cāpi tathā dehe dhīsākṣitvāviśeṣataḥ // SamUpad_I,15.12 //

rūpasaṃskāratulyādhi rāgadveṣau bhayaṃ ca yat /
gṛhyate dhīśrayaṃ tasmāj jñātā śuddho 'bhayaḥ sadā // SamUpad_I,15.13 //

yanmanās tanmayo 'nyatve nātmatvāptau kriyātmani /
ātmatve cānapekṣatvāt sāpekṣaṃ hi na tat svayam // SamUpad_I,15.14 //

kham ivaikarasā jñaptir avibhaktājarāmalā /
cakṣurādyupadhānāt sā viparītā vibhāvyate // SamUpad_I,15.15 //

dṛśyatvād aham ity eṣa nātmadharmo ghaṭādivat /
tathānye pratyayā jñeyā doṣāś cātmāmalo hy ataḥ // SamUpad_I,15.16 //

sarvapratyayasākṣitvād avikārī ca sarvagaḥ /
vikriyeta yadi draṣṭā buddhyādīvālpavid bhavet // SamUpad_I,15.17 //

na dṛṣṭir lupyate draṣṭuś cakṣurāder yathaiva tu /
nahi draṣṭur iti hy uktaṃ tasmād draṣṭā sadaiva bhuk // SamUpad_I,15.18 //

saṃghāto vāsmi bhūtānāṃ karaṇānāṃ tathaiva ca /
vyastaṃ vānyatamo vāsmi ko āsmīti vicārayet // SamUpad_I,15.19 //

vyastaṃ nāhaṃ samastaṃ vā bhūtam indriyam eva vā /
jñeyatvāt karaṇatvāc ca jñātānyo 'smād ghaṭādivat // SamUpad_I,15.20 //

ātmāgner indhanā buddhir avidyākāmakarmabhiḥ /
dīpitā prajvalaty eṣa dvāraiḥ śrotrādibhiḥ sadā // SamUpad_I,15.21 //

dakṣiṇākṣipradhāneṣu yadā buddhir viceṣṭate /
viṣayair haviṣā dīptā ātmāgniḥ sthūlabhuk tadā // SamUpad_I,15.22 //

hūyante tu havīṃṣīti rūpādigrahaṇe smaran /
arāgadveṣa ātmāgnau jāgraddoṣair na lipyate // SamUpad_I,15.23 //

mānase tu gṛhe vyaktā avidyākarmavāsanāḥ /
paśyaṃs taijasa ātmoktaḥ svayaṃjyotiḥprakāśitāḥ // SamUpad_I,15.24 //

viṣayā vāsanā vāpi codyante naiva karmabhiḥ /
yadā buddhau tadā jñeyaḥ prājña ātmā hy ananyadṛk // SamUpad_I,15.25 //

manobuddhīndriyāṇāṃ yā avasthāḥ karmacoditāḥ /
caitanyenaiva bhāsyante raviṇeva ghaṭādayaḥ // SamUpad_I,15.26 //

tatraivaṃ sati buddhīr jña ātmabhāsāvabhāsayan /
kartā tāsāṃ yadarthās tā mūḍhair evābhidhīyate // SamUpad_I,15.27 //

sarvajño 'py ata eva syāt svena bhāsāvabhāsayan /
sarvaṃ sarvakriyāhetoḥ sarvakṛttvaṃ tathātmanaḥ // SamUpad_I,15.28 //

sopādhiś caivam ātmokto nirupākhyo 'nupādhikaḥ /
niṣkalo nirguṇaḥ śuddhas taṃ mano vāk ca nāpnutaḥ // SamUpad_I,15.29 //

cetano 'cetano vāpi kartākartā gato 'gataḥ /
baddho muktas tathā caiko naikaḥ śuddho 'nyatheti vā // SamUpad_I,15.30 //

aprāpyaiva nivartante vāco dhībhiḥ sahaiva tu /
nirguṇatvāt kriyābhāvād viśeṣāṇāṃ hy abhāvataḥ // SamUpad_I,15.31 //

vyāpakaṃ sarvato vyoma mūrtaiḥ sarvair viyojitam /
yathā tadvad ihātmānaṃ vidyāc chuddhaṃ paraṃ padam // SamUpad_I,15.32 //

dṛṣṭaṃ hitvā smṛtiṃ tasmin sarvagraś ca tamas tyajet /
sarvadṛg jyotiṣā yukto dinakṛc chārvaraṃ yathā // SamUpad_I,15.33 //

rūpasmṛtyandhakārārthāḥ pratyayā yasya gocarāḥ /
sa evātmā samo draṣṭā sarvabhūteṣu sarvagaḥ // SamUpad_I,15.34 //

ātmabuddhimanaścakṣurviṣayālokasaṃgamāt /
vicitro jāyate buddheḥ pratyayo 'jñānalakṣaṇaḥ // SamUpad_I,15.35 //

vivicyāsmāt svam ātmānaṃ vidyāc chuddhaṃ paraṃ padam /
draṣṭāraṃ sarvabhūtasthaṃ samaṃ sarvabhayātigam // SamUpad_I,15.36 //

samastaṃ sarvagaṃ śāntaṃ vimalaṃ vyomavat sthitam /
niṣkalaṃ niṣkriyaṃ sarvaṃ nityaṃ dvandvair vivarjitam // SamUpad_I,15.37 //

sarvapratyayasākṣī jñaḥ kathaṃ jñeyo mayety uta /
vimṛśyaivaṃ vijānīyāj jñātaṃ brahma na veti vā // SamUpad_I,15.38 //

adṛṣṭaṃ draṣṭr avijñātaṃ dabhram ityādiśāsanāt /
naiva jñeyaṃ mayānyair vā paraṃ brahma kathaṃcana // SamUpad_I,15.39 //

svarūpāvyavadhānābhyāṃ jñānālokasvabhāvataḥ /
anyajñānānapekṣatvāj jñātaṃ caiva sadā mayā // SamUpad_I,15.40 //

nānyena jyotiṣā kāryaṃ raver ātmaprakāśane /
svabodhān nānyabodhecchā bodhasyātmaprakāśane // SamUpad_I,15.41 //

na tasyaivānyato 'pekṣā svarūpaṃ yasya yad bhavet /
prakāśāntaradṛśyo na prakāśo hy asti kaścana // SamUpad_I,15.42 //

vyaktiḥ syād aprakāśasya prakāśātmasamāgamāt /
prakāśas tv arkakāryaḥ syād iti mithya vaco hy ataḥ // SamUpad_I,15.43 //

yato 'bhūtvā bhaved yac ca tasya tat kāryam iṣyate /
svarūpatvād abhūtvā na prakāśo jāyate raveḥ // SamUpad_I,15.44 //

sattāmātre prakāśasya kartādityādir iṣyate /
ghaṭādivyaktito yadvat tadvad bodhātmanīṣyatām // SamUpad_I,15.45 //

bilāt sarpasya niryāṇe sūryo yadvat prakāśakaḥ /
prayatnena vinā tadvaj jñātātmā bodharūpataḥ // SamUpad_I,15.46 //

dagdhaivam uṣṇaḥ sattāyāṃ tadvad bodhātmanīṣyatām /
saty eva yad upādhau tu jñāte sarpa ivotthite // SamUpad_I,15.47 //

jñātāyatno 'pi tadvaj jñaḥ kartā bhrāmakavad bhavet /
svarūpeṇa svayaṃ nātmā jñeyo 'jñeyo 'thavā tataḥ // SamUpad_I,15.48 //

viditāviditābhyāṃ tad anyad eveti śāsanāt /
bandhamokṣādayo bhāvās tadvad ātmani kalpitāḥ // SamUpad_I,15.49 //

nāhorātre yathā sūrye prabhārūpāviśeṣataḥ /
bodharūpāviśeṣān na bodhābodhau tathātmani // SamUpad_I,15.50 //

yathoktaṃ brahma yo veda hānopādānavarjitam /
yathoktena vidhānena sa satyaṃ naiva jāyate // SamUpad_I,15.51 //

janmamṛtyupravāheṣu patito naiva śaknuyāt /
ita uddhartum ātmānaṃ jñānād anyena kenacit // SamUpad_I,15.52 //

"bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ /
kṣīyante cāsya karmāṇi tasmin dṛṣṭa" iti śruteḥ // SamUpad_I,15.53 //

mamāham ity etad apohya sarvato vimuktadehaṃ padam ambaropamam /
sudṛṣṭaśāstrānumitibhya īritaṃ vimucyate 'smin yadi niścito naraḥ // SamUpad_I,15.54 //

iti nānyadanyatprakaraṇam // SamUpad_I,15 //

pārthivaḥ kaṭhino dhātur dravo dehe smṛto 'mmayaḥ /
pakticeṣṭāvakāśāḥ syur vahnivāyvambarodbhavāḥ // SamUpad_I,16.1 //

ghrāṇādīni tadarthāś ca pṛthivyādiguṇāḥ kramāt /
rūpālokavad iṣṭaṃ hi sajātīyārtham indriyam // SamUpad_I,16.2 //

buddhyarthāny āhur etāni vākpāṇyādīni karmaṇe /
tadvikalpārtham antasthaṃ mana ekādaśaṃ bhavet // SamUpad_I,16.3 //

niścayārthā bhaved buddhis tāṃ sarvārthānubhāvinīm /
jñātātmoktaḥ svarūpeṇa jyotiṣā vyañjayan sadā // SamUpad_I,16.4 //

vyañjakas tu yathāloko vyaṅgyasyākāratāṃ gataḥ /
vyatikīrṇo 'py asaṃkīrṇas tadvaj jñaḥ pratyayaiḥ sadā // SamUpad_I,16.5 //

sthito dīpo yathāyatnaḥ prāptaṃ sarvaṃ prakāśayet /
śabdādyākārabuddhīr jñaḥ prāptās tadvat prapaśyati // SamUpad_I,16.6 //

śarīrendriyasaṃghāta ātmatvena gatāṃ dhiyam /
nityātmajyotiṣā dīptāṃ viśiṃṣanti sukhādayaḥ // SamUpad_I,16.7 //

śiroduḥkhādinātmānaṃ duḥkhy asmīti hi paśyati /
draṣṭānyo duḥkhino dṛśyād draṣṭṛtvac ca na duḥkhy asau // SamUpad_I,16.8 //

duḥkhī syād duḥkhyahaṃmānād duḥkhino darśanān na vā /
saṃhate 'ṅgādibhir draṣṭā duḥkhī duḥkhasya naiva saḥ // SamUpad_I,16.9 //

cakṣurvat karmakartṛtvaṃ syāc cen nānekam eva tat /
saṃhataṃ ca tato nātmā draṣṭṛtvāt karmatāṃ vrajet // SamUpad_I,16.10 //

jñānayatnādyanekatvam ātmano 'pi mataṃ yadi /
naikajñānaguṇatvāt tu jyotirvat tasya karmatā // SamUpad_I,16.11 //

jyotiṣo dyotakatve 'pi yadvan nātmaprakāśanam /
bhede 'py evaṃ samatvāj jña ātmānaṃ naiva paśyati // SamUpad_I,16.12 //

yaddharmā yaḥ padārtho na tasyaiveyāt sa karmatām /
na hy ātmānaṃ dahaty agnis tathā naiva prakāśayet // SamUpad_I,16.13 //

etenaivātmanātmano graho buddher nirākṛtaḥ /
aṃśo 'py evaṃ samatvād dhi nirbhedatvān na yujyate // SamUpad_I,16.14 //

śūnyatāpi na yuktaivaṃ buddher anyena dṛśyatā /
uktāto ghaṭavat tasyāḥ prāk siddheś ca vikalpataḥ // SamUpad_I,16.15 //

avikalpaṃ tad asty eva yat pūrvaṃ syād vikalpataḥ /
vikalpotpattihetutvād yady asyaiva ca kāraṇam // SamUpad_I,16.16 //

ajñānaṃ kalpanāmūlaṃ saṃsārasya niyāmakam /
hitvātmānaṃ paraṃ brahma vidyān muktaṃ sadābhayam // SamUpad_I,16.17 //

jāgratsvapnau tayor bījaṃ suṣuptākhyaṃ tamomayam /
anyonyasminn asattvāc ca nāstīty etat trayaṃ tyajet // SamUpad_I,16.18 //

ātmabuddhimanaścakṣurālokārthādisaṃkarāt bhrāntiḥ syād ātmakarmeti kriyāṇāṃ saṃnipātataḥ // SamUpad_I,16.19 //

nimīlonmīlane sthāne vāyavye te na cakṣuṣaḥ /
prakāśatvān manasy evaṃ buddhau na staḥ prakāśataḥ // SamUpad_I,16.20 //

saṃkalpādhyavasāyau tu manobuddhyor yathākramāt /
netaretaradharmatvaṃ sarvaṃ cātmani kalpitam // SamUpad_I,16.21 //

sthānāvacchedadṛṣṭiḥ syād indriyāṇāṃ tadātmatām /
gatā dhīs taṃ hi paśyañ jño dehamātra ivekṣyate // SamUpad_I,16.22 //

kṣaṇikaṃ hi tad atyarthaṃ dharmamātraṃ nirantaram /
sādṛśyād dīpavat taddhīs tacchāntiḥ puruṣārthatā // SamUpad_I,16.23 //

svākārānyāvabhāsaṃ ca yeṣāṃ rūpādi vidyate /
yeṣāṃ nāsti tataś cānyat pūrvāsaṃgatir ucyate // SamUpad_I,16.24 //

bāhyākāratvato jñapteḥ smṛtyabhāvaḥ sadā kṣaṇāt /
kṣaṇikatvāc ca saṃskāraṃ naivādhatte kvacit tu dhiḥ // SamUpad_I,16.25 //

ādhārasyāpy asattvāc ca tulyatānirnimittataḥ /
sthāne vā kṣaṇikatvasya hānaṃ syān na tad iṣyate // SamUpad_I,16.26 //

śānteś cāyatnasiddhatvāt sādhanoktir anarthikā /
ekaikasmin samāptatvāc chānter anyānapekṣatā // SamUpad_I,16.27 //

apekṣā yadi bhinne 'pi parasaṃtāna iṣyatām /
sarvārthe kṣaṇike kasmiṃs tathāpy anyānapekṣatā // SamUpad_I,16.28 //

tulyakālasamudbhūtāv itaretarayoginau /
yogāc ca saṃskṛto yas tu so 'nyaṃ hīkṣitum arhati // SamUpad_I,16.29 //

mṛṣādhyāsas tu yatra syāt tannāśas tatra no mataḥ /
sarvanāśo bhaved yasya mokṣaḥ kasya phalaṃ vada // SamUpad_I,16.30 //

asti tāvat svayaṃ nāma jñānaṃ vātmānyad eva vā /
bhāvābhāvajñatas tasya nābhāvas tv adhigamyate // SamUpad_I,16.31 //

yenādhigamyate 'bhāvas tat sat syāt tan na ced bhavet /
bhāvābhāvānabhijñatvaṃ lokasya syān na ceṣyate // SamUpad_I,16.32 //

sad asat sadasac ceti vikalpāt prāg yad iṣyate /
tad advaitaṃ samatvāt tu nityaṃ cānyad vikalpitāt // SamUpad_I,16.33 //

vikalpodbhavato 'sattvaṃ svapnadṛśyavad iṣyatām /
dvaitasya prāg asattvāc ca sadasattvādikalpanāt // SamUpad_I,16.34 //

vācārambhaṇaśāstrāc ca vikārāṇāṃ hy abhāvatā /
mṛtyoḥ sa mṛtyum ityāder mama māyeti ca smṛteḥ // SamUpad_I,16.35 //

viśuddhiś cāta evāsya vikalpāc ca vilakṣaṇāt /
upādeyo na heyo 'ta ātmā nānyair akalpitaḥ // SamUpad_I,16.36 //

aprakāśo yathāditye nāsti jyotiḥsvabhāvataḥ /
nityabodhasvarūpatvān nājñānaṃ tadvad ātmani // SamUpad_I,16.37 //

tathāvikriyarūpatvān nāvasthāntaram ātmanaḥ /
avasthāntaravattve hi nāśo 'sya syān na saṃśayaḥ // SamUpad_I,16.38 //

mokṣo 'vasthāntaraṃ yasya kṛtakaḥ sa calo hy ataḥ /
na saṃyogo viyogo vā mokṣo yuktaḥ kathaṃcana // SamUpad_I,16.39 //

saṃyogasyāpy anityatvād viyogasya tathaiva ca /
gamanāgamane caiva svarūpaṃ tu na hīyate // SamUpad_I,16.40 //

svarūpasyānimittatvāt sanimittā hi cāpare /
anupāttaṃ svarūpaṃ hi svenātyaktaṃ tathaiva ca // SamUpad_I,16.41 //

svarūpatvān na sarvasya tyaktuṃ śakyo hy ananyataḥ /
gṛhītuṃ vā tato nityo 'viṣayatvāpṛthaktvataḥ // SamUpad_I,16.42 //

ātmārthatvāc ca sarvasya nitya ātmaiva kevalaḥ /
tyajet tasmāt kriyāḥ sarvāḥ sādhanaiḥ saha mokṣavit // SamUpad_I,16.43 //

ātmalābhaḥ paro lābha iti śāstropapattayaḥ /
alābho 'nyātmalābhas tu tyajet tasmād anātmatām // SamUpad_I,16.44 //

guṇānāṃ samabhāvasya bhraṃśo na hy upapadyate /
avidyādeḥ prasuptatvān na cānyo hetur iṣyate // SamUpad_I,16.45 //

itaretarahetutve pravṛttiḥ syāt sadā na vā /
niyamo na pravṛttīnāṃ guṇeṣv ātmani vā bhavet // SamUpad_I,16.46 //

viśeṣo muktabaddhānāṃ tādarthye ca na yujyate /
arthārthinoś ca saṃbandho nārthī jño netaro 'pi vā // SamUpad_I,16.47 //

pradhānasya ca pārārthyaṃ puruṣasyāvikārataḥ /
na yuktaṃ sāṃkhyaśāstre 'pi vikāre 'pi na yujyate // SamUpad_I,16.48 //

saṃbandhānupapatteś ca prakṛteḥ puruṣasya ca /
mitho 'yuktaṃ tadarthatvaṃ pradhānasyācititvataḥ // SamUpad_I,16.49 //

kriyotpattau vināśitvaṃ jñānamātre ca pūrvavat /
nirnimitte tv anirmokṣaḥ pradhānasya prasajyate // SamUpad_I,16.50 //

na prakāśyaṃ yathoṣṇatvaṃ jñānenaivaṃ sukhādayaḥ /
ekanīḍatvato 'grāhyāḥ syuḥ kaṇādādivartmanām // SamUpad_I,16.51 //

yugapac cāsametatvāt sukhavijñānayor api /
manoyogaikahetutvād agrāhyatvaṃ sukhasya ca // SamUpad_I,16.52 //

tathānyeṣāṃ ca bhinnatvād yugapajjanma neṣyate /
guṇānāṃ samavetatvaṃ jñānaṃ cen na viśeṣaṇāt // SamUpad_I,16.53 //

jñānenaiva viśeṣyatvāj jñānāpyatvaṃ smṛtes tathā /
sukhaṃ jñātaṃ mayety evaṃ tavājñānātmakatvataḥ // SamUpad_I,16.54 //

sukhāder nātmadharmatvam ātmanas te 'vikārataḥ /
bhedād anyasya kasmān na manaso vāviśeṣataḥ // SamUpad_I,16.55 //

syān mālāparihāryā tu jñānaṃ cej jñeyatāṃ vrajet /
yugapad vāpi cotpattir abhyupete 'nta iṣyate // SamUpad_I,16.56 //

anavasthāntaratvāc ca bandho nātmani vidyate /
nāśuddhiś cāpy asaṅgatvād asaṅgo hīti ca śruteḥ // SamUpad_I,16.57 //

sūkṣmaikāgocarebhyaś ca na lipyata iti śruteḥ /
evaṃ tarhi na mokṣo 'sti bandhābhāvāt kathaṃcana // SamUpad_I,16.58 //

śāstrānarthakyam evaṃ syān na buddher bhrāntir iṣyate /
bandho mokṣaś ca tannāśaḥ sa yathokto na cānyathā // SamUpad_I,16.59 //

bodhātmajyotiṣā dīptā bodham ātmani manyate /
buddhir nānyo 'sti boddheti seyaṃ bhrāntir hi dhīgatā // SamUpad_I,16.60 //

bodhasyātmasvarūpatvān nityaṃ tatropacaryate /
aviveko 'py anādyo 'yaṃ saṃsāro nānya iṣyate // SamUpad_I,16.61 //

mokṣas tannāśa eva syān nānyathānupapattitaḥ /
yeṣāṃ vastvantarāpattir mokṣo nāśas tu tair mataḥ // SamUpad_I,16.62 //

avasthāntaram apy evam avikārān na yujyate /
vikāre 'vayavitvaṃ syāt tato nāśo ghaṭādivat // SamUpad_I,16.63 //

tasmād bhrāntir ato 'nyā hi bandhamokṣādikalpanāḥ /
sāṃkhyakāṇādabauddhānāṃ mīmāṃsāhatakalpanāḥ // SamUpad_I,16.64 //

śāstrayuktivirodhāt tā nādartavyāḥ kadācana /
śakyante śataśo vaktuṃ doṣās tāsāṃ sahasraśaḥ // SamUpad_I,16.65 //

api nindopapatteś ca yāny ato 'nyāni cety ataḥ /
tyaktvāto hy anyaśāstroktīr matiṃ kuryād dṛḍhāṃ budhaḥ // SamUpad_I,16.66 //

śraddhābhaktī puraskṛtya hitvā sarvam anārjavam /
vedāntasyaiva tattvārthe vyāsasyāpi matau tathā // SamUpad_I,16.67 //

iti praṇunnā dvayavādakalpanā nirātmavādāś ca tathā hi yuktitaḥ /
vyapetaśaṅkāḥ paravādataḥ sthirā mumukṣavo jñānapathe syur ity uta // SamUpad_I,16.63 //

svasākṣikaṃ jñānam atīva nirmalaṃ vikalpanābhyo viparītam advayam /
avāpya samyag yadi niścito bhaven niranvayo nirvṛtim eti śāśvatīm // SamUpad_I,16.69 //

idaṃ rahasyaṃ paramaṃ parāyaṇaṃ vyapetadoṣair abhimānavarjitaiḥ /
samīkṣya kāryā matir ārjave sadā na tattvadṛk svānyamatir hi kaścana // SamUpad_I,16.70 //

anekajanmāntarasaṃcitair naro vimucyate 'jñānanimittapātakaiḥ /
idaṃ viditvā paramaṃ hi pāvanaṃ na lipyate vyoma iveha karmabhiḥ // SamUpad_I,16.71 //

praśāntacittāya jitendriyāya ca prahīṇadoṣāya yathoktakāriṇe /
guṇānvitāyānugatāya sarvadā pradeyam etat satataṃ mumukṣave // SamUpad_I,16.72 //

parasya dehe na yathābhimānitā parasya tadvat paramārtham īkṣya ca /
idaṃ hi vijñānam atīva nirmalaṃ saṃprāpya mukto 'tha bhavec ca sarvataḥ // SamUpad_I,16.73 //

na hīha lābho 'bhyadhiko 'sti kaścana svarūpalābhāt sa ita hi nānyataḥ /
na deyam aindrād api rājyato 'dhikaṃ svarūpalābhaṃ tv aparīkṣya yatnataḥ // SamUpad_I,16.74 //

iti pārthivaprakaraṇam // SamUpad_I,16 //

ātmā jñeyaḥ paro hy ātmā yasmād anyan na vidyate /
sarvajñaḥ sarvadṛk śuddhas tasmai jñeyātmane namaḥ // SamUpad_I,17.1 //

padavākyapramāṇajñair dīpabhūtaiḥ prakāśitam /
brahma vedarahasyaṃ yais tān nityaṃ praṇato 'smy aham // SamUpad_I,17.2 //

yadvāksūryāṃśusaṃpātapraṇaṣṭadhvāntakalmaṣaḥ /
praṇamya tān gurūn vakṣye brahmavidyāviniścayam // SamUpad_I,17.3 //

ātmalābhāt paro nānyo lābhaḥ kaścana vidyate /
yadarthā vedavādāś ca smārtāś cāpi tu yāḥ kriyāḥ // SamUpad_I,4 //

ātmārtho 'pi hi yo lābhaḥ sukhāyeṣṭo viparyayaḥ /
ātmalābhaḥ paraḥ prokto nityatvād brahmavedibhiḥ // SamUpad_I,17.5 //

svayaṃ labdhasvabhāvatvāl lābhas tasya na cānyataḥ /
anyāpekṣas tu yo lābhaḥ so 'nyadṛṣṭisamudbhavaḥ // SamUpad_I,17.6 //

anyadṛṣṭis tv avidyā syāt tannāśo mokṣa ucyate /
jñānenaiva tu so 'pi syād virodhitvān na karmaṇā // SamUpad_I,17.7 //

karmakāryas tv anityaḥ syād avidyākāmakāraṇaḥ /
pramāṇaṃ veda evātra jñānasyādhigame smṛtaḥ // SamUpad_I,17.8 //

jñānaikārthaparatvāt taṃ vākyam ekaṃ tato viduḥ /
ekatvaṃ hy ātmano jñeyaṃ vākyārthapratipattitaḥ // SamUpad_I,17.9 //

vācyabhedāt tu tadbhedaḥ kalpyo vācyo 'pi tacchruteḥ /
trayaṃ tv etat tataḥ proktaṃ rūpaṃ nāma ca karma ca // SamUpad_I,17.10 //

asad etat trayaṃ tasmād anyonyena hi kalpitam /
kṛto varṇo yathā śabdāc chruto 'nyatra dhiyā bahiḥ // SamUpad_I,17.11 //

dṛṣṭaṃ cāpi yathā rūpaṃ buddheḥ śabdāya kalpate /
evam etaj jagat sarvaṃ bhrāntibuddhivikalpitam // SamUpad_I,17.12 //

asad etat tato yuktaṃ saccinmātraṃ na kalpitam /
vedaś cāpi sa evādyo vedyaś cānyas tu kalpitaḥ // SamUpad_I,17.13 //

yena vetti sa vedaḥ syāt svapne sarvaṃ tu māyayā /
yena paśyati tac cakṣuḥ śṛṇoti śrotram ucyate // SamUpad_I,17.14 //

yena svapnagato vakti sā vāg ghrāṇaṃ tathaiva ca /
rasanasparśane caiva manaś cānyat tathendriyam // SamUpad_I,17.15 //

kalpyopādhibhir evaitad bhinnaṃ jñānam anekadhā /
ādhibhedād yathā bhedo maṇer ekasya jāyate // SamUpad_I,17.16 //

jāgrataś ca tathā bhedo jñānasyāsya vikalpitaḥ /
buddhisthaṃ vyākaroty arthaṃ bhrāntyā tṛṣṇodbhavakriyaḥ // SamUpad_I,17.17 //

svapne yadvat prabodhe ca bahiś cāntas tathaiva ca /
ālekhyādhyayane yadvat tad anyonyadhiyodbhavam // SamUpad_I,17.18 //

yadāyaṃ kalpayed bhedaṃ tatkāmaḥ san yathākratuḥ /
yatkāmas tatkratur bhūtvā kṛtaṃ yat tat prapadyate // SamUpad_I,17.19 //

avidyāprabhavaṃ sarvam asat tasmād idaṃ jagat /
tadvatā dṛśyate yasmāt suṣupte na ca gṛhyate // SamUpad_I,17.20 //

vidyāvidye śrutiprokte ekatvānyadhiyau hi naḥ /
tasmāt sarvaprayatnena śāstre vidyā vidhīyate // SamUpad_I,17.21 //

citte hy ādarśavad yasmāc chuddhe vidyā prakāśate /
yamair nityaiś ca yajñaiś ca tapobhis tasya śodhanam // SamUpad_I,17.22 //

śārīrāditapaḥ kuryāt tadviśuddhyartham uttamam /
manaādisamādhānaṃ tattaddehaviśoṣaṇam // SamUpad_I,17.23 //

dṛṣṭaṃ jāgaritaṃ vidyāt smṛtaṃ svapnaṃ tad eva tu /
suṣuptaṃ tadabhavaṃ ca svam ātmānaṃ paraṃ padam // SamUpad_I,17.24 //

suṣuptākhyaṃ tamo 'jñānaṃ bījaṃ svapnaprabodhayoḥ /
svātmabodhapradagdhaṃ syād bījaṃ dagdhaṃ yathābhavam // SamUpad_I,17.25 //

tad evaikaṃ tridhā jñeyaṃ māyābījaṃ punaḥ kramāt /
māyāvy ātmāvikāro 'pi bahudhaiko jalārkavat // SamUpad_I,17.26 //

bījaṃ caikaṃ yathā bhinnaṃ prāṇasvapnādibhis tathā /
svapnajāgraccharīreṣu tadvac cātmā jalenduvat // SamUpad_I,17.27 //

māyāhastinam āruhya māyāvy eko yathā vrajet /
āgacchaṃs tadvad evātmā prāṇasvapnādigo 'calaḥ // SamUpad_I,17.28 //

na hastī na tadārūḍho māyāvy anyo yathā sthitaḥ /
na prāṇādi na taddraṣṭā tathā jño 'nyaḥ sadā dṛśiḥ // SamUpad_I,17.29 //

abaddhacakṣuṣo nāsti māyā māyāvino 'pi vā /
baddhākṣasyaiva sā māyāmāyāvy eva tato bhavet // SamUpad_I,17.30 //

sākṣād eva sa vijñeyaḥ sākṣād ātmeti ca śruteḥ /
bhidyate hṛdayagranthir na ced ityāditaḥ śruteḥ // SamUpad_I,17.31 //

aśabdāditvato nāsya grahaṇaṃ cendriyair bhavet /
sukhādibhyas tathānyatvād buddhyā vāpi kathaṃ bhavet // SamUpad_I,17.32 //

adṛśyo 'pi yathā rāhuś candre bimbaṃ yathāmbhasi /
sarvago 'pi tathaivātmā buddhāv eva sa gṛhyate // SamUpad_I,17.33 //

bhānor bimbaṃ yathā cauṣṇyaṃ jale dṛṣṭaṃ na cāmbhasaḥ /
buddhau bodho na taddharmas tathaiva syād vidharmataḥ // SamUpad_I,17.34 //

cakṣuryuktā dhiyo vṛttir yā tāṃ paśyann aluptadṛk /
dṛṣṭer draṣṭā bhaved ātmā śruteḥ śrotā tathā śruteḥ // SamUpad_I,17.35 //

kevalāṃ manaso vṛttiṃ paśyan mantā mater ajaḥ /
vijñātāluptaśaktitvāt tathā śāstraṃ na hīty ataḥ // SamUpad_I,17.36 //

dhyāyatīty avikāritvaṃ tathā lelāyatīty api /
atra steneti śuddhatvaṃ tathānanvāgataṃ śruteḥ // SamUpad_I,17.37 //

śaktyalopāt suṣupte jñas tathā bodhe 'vikārataḥ /
jñeyasyaiva viśeṣas tu yatra veti śruter mataḥ // SamUpad_I,17.38 //

vyavadhānād dhi pārokṣyaṃ lokadṛṣṭer anātmanaḥ /
dṛṣṭer ātmasvarūpatvāt pratyakṣaṃ brahma tat smṛtam // SamUpad_I,17.39 //

na hi dīpāntarāpekṣā yadvad dīpaprakāśane /
bodhasyātmasvarūpatvān na bodho 'nyas tatheṣyate // SamUpad_I,17.40 //

viṣayatvaṃ vikāritvaṃ nānātvaṃ vā na hīṣyate /
na heyo nāpy upādeya ātmā nānyena vā tataḥ // SamUpad_I,17.41 //

sabāhyābhyantaro 'jīrṇo janmamṛtyujarātigaḥ /
aham ātmeti yo vetti kuto nv eva bibheti saḥ // SamUpad_I,17.42 //

prāg evaitadvidheḥ karma varṇitvāder apohanāt /
tad asthūlādiśāstrebhyas tat tvam eveti niścayāt // SamUpad_I,17.43 //

pūrvadehaparityāge jātyādīnāṃ prahāṇataḥ /
dehasyaiva tu jātyādis tasyāpy evaṃ hy anātmatā // SamUpad_I,17.44 //

mamāhaṃ cety ato 'vidyā śarīrādiṣv anātmasu /
ātmajñānena heyā syād asurāṇām iti śruteḥ // SamUpad_I,17.45 //

daśāhāśaucakāryāṇāṃ pārivrājye nivartanam /
yathā jñānasya saṃprāptau tadvaj jātyādikarmaṇām // SamUpad_I,17.46 //

yatkāmas tatkratur bhūtvā kṛtaṃ tv ajñaḥ prapadyate /
yadā svātmadṛśaḥ kāmāḥ pramucyante 'mṛtas tadā // SamUpad_I,17.47 //

ātmarūpavidheḥ kāryaṃ kriyādibhyo nivartanam /
na sādhyaṃ sādhanaṃ vātmā nityatṛptaḥ śruter mataḥ // SamUpad_I,17.48 //

utpādyāpyavikāryāṇi saṃskāryaṃ ca kriyāphalam /
nāto 'nyat karmaṇaḥ kāryaṃ tyajet tasmāt sasādhanam // SamUpad_I,17.49 //

tāpāntatvād anityatvād ātmārthatvāc ca yā bahiḥ /
saṃhṛtyātmani tāṃ prītiṃ satyārthī gurum āśrayet // SamUpad_I,17.50 //

śāntaṃ prājñaṃ tathā muktaṃ niṣkriyaṃ brahmaṇi sthitam /
śruter ācāryavān veda tad viddhīti smṛtes tathā // SamUpad_I,17.51 //

sa gurus tārayed yuktaṃ śiṣyaṃ śiṣyaguṇānvitam /
brahmavidyāplavenāśu svāntadhvāntamahodadhim // SamUpad_I,17.52 //

dṛṣṭiḥ spṛṣṭiḥ śrutir ghrātir matir vijñātir eva ca /
śaktayo 'nyāś ca bhidyante cidrūpatve 'py upādhibhiḥ // SamUpad_I,17.53 //

apāyodbhūtihīnābhir nityaṃ dīpyan ravir yathā /
sarvagaḥ sarvadṛk śuddhaḥ sarvaṃ jānāti sarvadā // SamUpad_I,17.54 //

anyadṛṣṭiḥ śarīrasthas tāvanmātro hy avidyayā /
jalendvādyupamābhis tu taddharmā ca vibhāvyate // SamUpad_I,17.55 //

dṛṣṭvā bāhyaṃ nimīlyātha smṛtvā tat pravihāya ca /
athonmīlyātmano dṛṣṭiṃ brahma prāpnoty anadhvagaḥ // SamUpad_I,17.56 //

prāṇādy evaṃ trikaṃ hitvā tīrṇo 'jñānamahodadhim /
svātmastho nirguṇaḥ śuddho buddho muktaḥ svato hi saḥ // SamUpad_I,17.57 //

ajo 'haṃ cāmaro 'mṛtyur ajaro 'bhaya eva ca /
sarvajñaḥ sarvadṛk śuddha iti buddho na jāyate // SamUpad_I,17.58 //

pūrvoktaṃ yat tamobījaṃ tan nāstīti viniścayaḥ /
tadabhāve kuto janma brahmaikatvaṃ vijānataḥ // SamUpad_I,17.59 //

kṣīrāt sarpir yathoddhṛtya kṣiptaṃ tasmin na pūrvavat /
buddhyāder jñas tathāsatyān na dehī pūrvavad bhavet // SamUpad_I,17.60 //

satyaṃ jñānam anantaṃ ca rasādeḥ pañcakāt param /
syām adṛśyādiśāstroktam ahaṃ brahmeti nirbhayaḥ // SamUpad_I,17.61 //

yasmād bhītāḥ pravartante vāṅmanaḥpāvakādayaḥ /
tadātmānandatattvajño na bibheti kutaścana // SamUpad_I,17.62 //

nāmādibhyaḥ pare bhūmni svārājye cet sthito 'dvaye /
praṇamet kaṃ tadātmajño na kāryaṃ karmaṇā tadā // SamUpad_I,17.63 //

virāḍ vaiśvānaro bāhyaḥ smarann antaḥ prajāpatiḥ /
pravilīne tu sarvasmin prājño 'vyākṛtam ucyate // SamUpad_I,17.64 //

vācārambhaṇamātratvāt suṣuptāditrikaṃ tv asat /
satyo jñaś cāham ity evaṃ satyasandho vimucyate // SamUpad_I,17.65 //

bhārūpatvād yathā bhānor nāhorātre tathaiva tu /
jñānājñāne na me syātāṃ cidrūpatvāviśeṣataḥ // SamUpad_I,17.66 //

śāstrasyānatiśaṅkyatvād brahmaiva syām ahaṃ sadā /
brahmaṇo me na heyaṃ syād grāhyaṃ veti ca saṃsmaret // SamUpad_I,17.67 //

aham eva ca bhūteṣu sarveṣv eko nabho yathā /
mayi sarvāṇi bhūtāni paśyann evaṃ na jāyate // SamUpad_I,17.68 //

na bāhyaṃ madhyato vāntar vidyate 'nyat svataḥ kvacit /
abāhyāntaḥśruteḥ kiṃcit tasmāc chuddhaḥ svayaṃprabhaḥ // SamUpad_I,17.69 //

netinetyādiśāstrebhyaḥ prapañcopaśamo 'dvayaḥ /
avijñātādiśāstrāc ca naiva jñeyo hy ato 'nyathā // SamUpad_I,17.70 //

sarvasyātmāham eveti brahma ced viditaṃ param /
sa ātmā sarvabhūtānām ātmā hy eṣām iti śruteḥ // SamUpad_I,17.71 //

jīvaś cet param ātmānaṃ svātmānaṃ devam añjasā /
devopāsyaḥ sa devānāṃ paśutvāc ca nivartate // SamUpad_I,17.72 //

aham eva sadātmajñaḥ śūnyas tv anyair yathāmbaram /
ity evaṃ satyasaṃdhatvād asaddhātā na badhyate // SamUpad_I,17.73 //

kṛpaṇās te 'nyathaivāto vidur brahma paraṃ hi ye /
svarāḍ yo 'nanyadṛk svasthas tasya devā asan vaśe // SamUpad_I,17.74 //

hitvā jātyādisaṃbandhaṃ vāco 'nyāḥ saha karmabhiḥ /
om ity evaṃ svam ātmānaṃ sarvaṃ śuddhaṃ prapadyatha // SamUpad_I,17.75 //

setuṃ sarvavyavasthānām ahorātrādivarjitam /
tiryag ūrdhvam adhaḥ sarvaṃ sakṛjjyotir anāmayam // SamUpad_I,17.76 //

dharmādharmavinirmuktaṃ bhūtabhavyāt kṛtākṛtāt /
svam ātmānaṃ paraṃ vidyād vimuktaṃ sarvabandhanaiḥ // SamUpad_I,17.77 //

akurvan sarvakṛc chuddhas tiṣṭhann atyeti dhāvataḥ /
māyayā sarvaśaktitvād ajaḥ san bahudhā mataḥ // SamUpad_I,17.78 //

rājavat sākṣimātratvāt saṃnidhyād bhrāmako yathā /
bhrāmayañ jagad ātmāhaṃ niṣkriyo 'kārako 'dvayaḥ // SamUpad_I,17.79 //

nirguṇaṃ niṣkriyaṃ nityaṃ nirdvandvaṃ yan nirāmayam /
śuddhaṃ buddhaṃ tathā muktaṃ tad brahmāsmīti dhārayet // SamUpad_I,17.80 //

bandhaṃ mokṣaṃ ca sarvaṃ yata idam ubhayaṃ heyam ekaṃ dvayaṃ ca /
jñeyājñeyābhyatītaṃ paramam adhigataṃ tattvam ekaṃ viśuddham /
vijñāyaitad yathāvac chrutimunigaditaṃ śokamohāv atītaḥ /
sarvajñaḥ sarvakṛt syād bhavabhayarahito brāhmaṇo 'vāptakṛtyaḥ // SamUpad_I,17.81 //

na svayaṃ svasya nānyaś ca nānyasyātmā ca heyagaḥ /
upādeyo na cāpy evam iti samyaṅmatiḥ smṛtā // SamUpad_I,17.82 //

ātmapratyāyikā hy eṣā sarvavedāntagocarā /
jñātvaitāṃ hi vimucyante sarvasaṃsārabandhanaiḥ // SamUpad_I,17.83 //

rahasyaṃ sarvavedānāṃ devānāṃ cāpi yat param /
pavitraṃ paramaṃ hy etat tad etat saṃprakāśitam // SamUpad_I,17.84 //

naitad deyam aśāntāya rahasyaṃ jñānam uttamam /
viraktāya pradātavyaṃ śiṣyāyānugatāya ca // SamUpad_I,17.85 //

dadataś cātmano jñānaṃ niṣkriyo 'nyo na vidyate /
jñānam icchan bhavet tasmād yuktaḥ śiṣyaguṇaiḥ sadā // SamUpad_I,17.86 //

jñānaṃ jñeyaṃ tathā jñātā yasmād anyan na vidyate /
sarvajñaḥ sarvaśaktir yas tasmai jñānātmane namaḥ // SamUpad_I,17.87 //

vidyayā tāritāḥ smo yair janmamṛtyumahodadhim /
sarvajñebhyo namas tebhyo gurubhyo 'jñānasaṃkulam // SamUpad_I,17.88 //

iti samyaṅmatiprakaraṇam // SamUpad_I,17 //

yenātmanā vilīyanta udbhavanti ca vṛttayaḥ /
nityāvagataye tasmai namo dhīpratyayātmane // SamUpad_I,18.1 //

pramathya vajropamayuktisaṃbhṛtaiḥ śruter arātiñ śataśo vaco 'sibhiḥ /
rarakṣa vedārthanidhiṃ viśāladhīr namo yatīndrāya guror garīyase // SamUpad_I,18.2 //

nityamuktaḥ sad evāsmīty evaṃ cen na bhaven matiḥ /
kimarthaṃ śrāvayaty evaṃ mātṛvac chrutir ādṛtā // SamUpad_I,18.3 //

siddhād evāham ity asmād yuṣmaddharmo niṣidhyate /
rajjvām ivāhidhīr yuktyā tat tvam ityādiśāsanaiḥ // SamUpad_I,18.4 //

śāstraprāmāṇyato jñeyā dharmāder astitā yathā /
viṣāpoho yathā dhyānād dhnutiḥ syāt pāpmanas tathā // SamUpad_I,18.5 //

sad brahmāhaṃ karomīti pratyayāv ātmasākṣikau /
tayor ajñānajasyaiva tyāgo yuktataro mataḥ // SamUpad_I,18.6 //

sad asmīti pramāṇotthā dhīr anyā tannibhodbhavā /
pratyakṣādinibhā vāpi bādhyate digbhramādivat // SamUpad_I,18.7 //

kartā bhokteti yac chāstraṃ lokabuddhyanuvādi tat /
sad asmīti śruter jātā bādhyate 'nyaitayaiva dhīḥ // SamUpad_I,18.8 //

sad eva tvam asīty ukte nātmano muktatāṃ sthirām /
prapadyate prasaṃcakṣām ato yuktyānucintayet // SamUpad_I,18.9 //

sakṛd uktaṃ na gṛhṇāti vākyārthajño 'pi yo bhavet /
apekṣate 'ta evānyad avocāma dvayaṃ hi tat // SamUpad_I,18.10 //

niyogo 'pratipannatvāt karmaṇāṃ sa yathā bhavet /
aviruddho bhavet tāvad yāvat saṃvedyatādṛḍhā // SamUpad_I,18.11 //

ceṣṭitaṃ ca tathā mithyā svacchandaḥ pratipadyate /
prasaṃkhyānam ataḥ kāryaṃ yāvad ātmānubhūyate // SamUpad_I,18.12 //

sad asmīti ca vijñānam akṣajo bādhate dhruvam /
śabdotthaṃ dṛḍhasaṃskāro doṣaiś cākrṣyate bahiḥ // SamUpad_I,18.13 //

śrutānumānajanmānau sāmānyaviṣayau yataḥ /
pratyayāv akṣajo 'vaśyaṃ viśeṣārtho nivārayet // SamUpad_I,18.14 //

vākyārthapratyayi kaścin nirduḥkho nopalabhyate /
yadi vā dṛśyate kaścid vākyārthaśrutimātrataḥ // SamUpad_I,18.15 //

nirduḥkho 'tītadeheṣu kṛtabhāvo 'numīyate /
caryā no 'śāstrasaṃvedyā syād aniṣṭaṃ tathā sati // SamUpad_I,18.16 //

sad asīti phalaṃ coktvā vidheyaṃ sādhanaṃ yataḥ /
na tad anyat prasaṃkhyānāt prasiddhārtham iheṣyate // SamUpad_I,18.17 //

tasmād anubhavāyaiva prasaṃcakṣīta yatnataḥ /
tyajan sādhanatatsādhyaviruddhaṃ śamanādimān // SamUpad_I,18.18 //

naitad evaṃ rahasyānāṃ netinetyavasānataḥ /
kriyāsādhyaṃ purā śrāvyaṃ na mokṣo nityasiddhataḥ // SamUpad_I,18.19 //

putraduḥkhaṃ yathādhyastaṃ pitrāduḥkhe sva ātmani /
ahaṃkartrā tathādhyastaṃ nityāduḥkhe sva ātmani // SamUpad_I,18.20 //

so 'dhyāso neti netīti prāptavat pratiṣidhyate /
bhūyo 'dhyāsavidhiḥ kaścit kutaścin nopapadyate // SamUpad_I,18.21 //

ātmanīha yathādhyāsaḥ pratiṣedhas tathaiva ca /
malādhyāsaniṣedhau khe kriyete ca yathābudhaiḥ // SamUpad_I,18.22 //

prāptaś cet pratiṣidhyeta mokṣo 'nityo bhaved dhruvam /
ato 'prāptaniṣedho 'yaṃ divy agnicayanādivat // SamUpad_I,18.23 //

saṃbhāvyo gocare śabdaḥ pratyayo vā na cānyathā /
na saṃbhāvyau tadātmatvād ahaṃkartus tathaiva ca // SamUpad_I,18.24 //

ahaṃkartrātmani nyastaṃ caitanye kartṛtādi yat /
neti netīti tat sarvaṃ sāhaṃkartrā niṣidhyate // SamUpad_I,18.25 //

upalabdhiḥ svayaṃjyotir dṛśiḥ pratyaksadakriyaḥ /
sākṣāt sarvāntaraḥ sākṣī cetā nityo 'guṇo 'dvayaḥ // SamUpad_I,18.26 //

saṃnidhau sarvadā tasya syāt tadābho 'bhimānakṛt /
ātmātmīyaṃ dvayaṃ cātaḥ syād ahaṃmamagocaraḥ // SamUpad_I,18.27 //

jātikarmādimattvād dhi tasmiñ śabdās tv ahaṃkṛti /
na kaścid vartate śabdas tadabhāvāt sva ātmani // SamUpad_I,18.28 //

ābhāso yatra tatraiva śabdāḥ pratyagdṛśiṃ sthitāḥ /
lakṣayeyur na sākṣāt tam abhidadhyuḥ kathaṃcana // SamUpad_I,18.29 //

nahy ajātyādimān kaścid arthaḥ śabdair nirūpyate /
ātmābhāso yato 'haṃkṛd ātmaśabdais tathocyate // SamUpad_I,18.30 //

ulmukādau yathāgnyarthāḥ parārthatvān na cāñjasā /
mukhād anyo mukhābhāso yathādarśānukārataḥ // SamUpad_I,18.31 //

ābhāsān mukham apy evam ādarśānanuvartanāt /
ahaṃkṛty ātmanirbhāso mukhābhāsavad iṣyate // SamUpad_I,18.32 //

mukhavat sthita ātmānyo 'viviktau tau tathaiva ca /
saṃsārī ca sa ity eka ābhāso yas tv ahaṃkṛti // SamUpad_I,18.33 //

vastu cchāyā smṛter anyan mādhuryādi ca kāraṇam /
jñaikadeśo vikāro vā tadābhāsāśrayaḥ pare // SamUpad_I,18.34 //

ahaṃkartaiva saṃsārī svatantra iti kecana /
ahaṃkārādisaṃtānaḥ saṃsārī nānvayi pṛthak // SamUpad_I,18.35 //

ity evaṃ saugatā āhus tatra nyāyo vicāryatām /
saṃsāriṇāṃ kathā tv āstāṃ prakṛtaṃ tv adhunocyate // SamUpad_I,18.36 //

mukhābhāso ya ādarśe dharmo nānyatarasya saḥ /
dvayor ekasya ced dharmo viyukte 'nyatare bhavet // SamUpad_I,18.37 //

mukhena vyapadeśāt sa mukhasyaiveti cen matam /
nādarśānuvidhānāc ca mukhe saty avibhāvataḥ // SamUpad_I,18.38 //

dvayor eveti cet tan na dvayor evāpy adarśanāt /
adṛṣṭasya sato dṛṣṭiḥ syād rāhoś candrasūryayoḥ // SamUpad_I,18.39 //

rāhoḥ prāg eva vastutvaṃ siddhaṃ śāstrapramāṇataḥ /
chāyāpakṣe tv avastutvaṃ tasya syāt pūrvayuktitaḥ // SamUpad_I,18.40 //

chāyākrānter niṣedho 'yaṃ na tu vastutvasādhakaḥ /
na hy arthāntaraniṣṭhaṃ sad vākyam arthāntaraṃ vadet // SamUpad_I,18.41 //

mādhuryādi ca yat kāryam uṣṇadravyādyasevanāt /
chāyāyā na tv adṛṣṭatvād apām eva ca darśanāt // SamUpad_I,18.42 //

ātmābhāsāśrayāś caivaṃ mukhābhāsāśrayā yathā /
gamyate śāstrayuktibhyām ābhāsāsattvam eva ca // SamUpad_I,18.43 //

na dṛśer avikāritvād ābhāsasyāpy avastutaḥ /
nācititvād ahaṃkartuḥ kasya saṃsāritā bhavet // SamUpad_I,18.44 //

avidyāmātra evātaḥ saṃsāro 'stv avivekataḥ /
kūṭasthenātmanā nityam ātmavān ātmanīva saḥ // SamUpad_I,18.45 //

rajjusarpo yathā rajjvā sātmakaḥ prāg vivekataḥ /
avastusann api hy eṣa kūṭasthenātmanā tathā // SamUpad_I,18.46 //

ātmābhāsāśrayaś cātmā pratyayaiḥ svair vikāravān /
sukhī duḥkhī ca saṃsārī nitya eveti kecana // SamUpad_I,18.47 //

ātmābhāsāparijñānād yāthātmyena vimohitāḥ /
ahaṃkartāram ātmeti manyante te nirāgamāḥ // SamUpad_I,18.48 //

saṃsāro vastusaṃs teṣāṃ kartṛbhoktṛtvalakṣaṇaḥ /
ātmābhāsāśrayājñānāt saṃsaranty avivekataḥ // SamUpad_I,18.49 //

caitanyābhāsatā buddher ātmanas tatsvarūpatā /
syāc cet taṃ jñānaśabdaiś ca vedaḥ śāstīti yujyate // SamUpad_I,18.50 //

prakṛtipratyayārthau yau bhinnāv ekāśrayau yathā /
karoti gacchatītyādau dṛṣṭau lokaprasiddhitaḥ // SamUpad_I,18.51 //

nānayor dvyāśrayatvaṃ tu loke dṛṣṭaṃ smṛtau tathā /
jānātyartheṣu ko hetur dvyāśrayatve nigadyatām // SamUpad_I,18.52 //

ātmābhāsas tu tiṅvācyo dhātvarthaś ca dhiyaḥ kriyā /
ubhayaṃ cāvivekena jānātīty ucyate mṛṣā // SamUpad_I,18.53 //

na buddher avabodho 'sti nātmano vidyate kriyā /
ato nānyatarasyāpi jānātīti ca yujyate // SamUpad_I,18.54 //

nāpy ato bhāvaśabdena jñaptir ity api yujyate /
na hy ātmā vikriyāmātro nitya ātmetiśāsanāt // SamUpad_I,18.55 //

na buddher buddhivācyatvaṃ karaṇaṃ na hy akartṛkam /
nāpi jñāyata ity evaṃ karmaśabdair nirucyate // SamUpad_I,18.56 //

na yeṣām eka evātmā nirduḥkho 'vikriyaḥ sadā /
teṣāṃ syāc chabdavācyatvaṃ jñeyatvaṃ cātmanaḥ sadā // SamUpad_I,18.57 //

yadāhaṃkartur ātmatvaṃ tadā śabdārthamukhyatā /
nāśanāyādimattvāt tu śrutau tasyātmateṣyate // SamUpad_I,18.58 //

hanta tarhi na mukhyārtho nāpi gauṇaḥ kathaṃcana /
jānātītyādiśabdasya gatir vācyā tathāpi tu // SamUpad_I,18.59 //

śabdānām ayathārthatve vedasyāpy apramāṇatā /
sā ca neṣṭā tato grāhyā gatir asya prasiddhitaḥ // SamUpad_I,18.60 //

prasiddhir mūḍhalokasya yadi grāhyā nirātmatā /
lokāyatikasiddhāntaḥ sa cāniṣṭaḥ prasajyate // SamUpad_I,18.61 //

abhiyuktaprasiddhiś cet pūrvavad durvivekatā /
gatiśūnyaṃ na vedo 'yaṃ pramāṇaṃ saṃvadaty uta // SamUpad_I,18.62 //

ādarśamukhasāmānyaṃ mukhasyeṣṭaṃ hi mānavaiḥ /
mukhasya pratibimbo hi mukhākāreṇa dṛśyate // SamUpad_I,18.63 //

yatra yasyāvabhāsas tu tayor evāvivekataḥ /
jānātīti kriyāṃ sarvo loko vakti svabhavataḥ // SamUpad_I,18.64 //

buddheḥ kartṛtvam adhyasya jānātīti jña ucyate /
tathā caitanyam adhyasya jñatvaṃ buddher ihocyate // SamUpad_I,18.65 //

svarūpaṃ cātmano jñānaṃ nityaṃ jyotiḥ śruter yataḥ /
na buddhyā kriyate tasmān nātmanānyena vā sadā // SamUpad_I,18.66 //

dehe 'haṃpratyayo yadvaj jānātīti ca laukikāḥ /
vadanti jñānakartṛtvaṃ tadvad buddhes tathātmanaḥ // SamUpad_I,18.67 //

bauddhais tu pratyayair evaṃ kriyamāṇaiś ca cinnibhaiḥ /
mohitāḥ kriyate jñānam ity āhus tārkikā janāḥ // SamUpad_I,18.68 //

tasmāj jñābhāsabuddhīnām avivekāt pravartitāḥ /
jānātītyādiśabdaś ca pratyayo yā ca tatsmṛtiḥ // SamUpad_I,18.69 //

ādarśānuvidhāyitvaṃ chāyāyā asyate mukhe /
buddhidharmānukāritvaṃ jñābhāsasya tatheṣyate // SamUpad_I,18.70 //

buddhes tu pratyayās tasmād ātmābhāsena dīpitāḥ /
grāhakā iva bhāsante dahantīvolmukādayaḥ // SamUpad_I,18.71 //

svayam evāvabhāsyante grāhakāḥ svayam eva ca /
ity evaṃ grāhakāstitvaṃ pratiṣedhanti saugatāḥ // SamUpad_I,18.72 //

yady evaṃ nānyadṛśyās te kiṃ tadvāraṇam ucyatām /
bhāvābhāvau hi teṣāṃ yau nānyagrāhyau sadā yadi // SamUpad_I,18.73 //

anvayī grāhakas teṣām ity etad api tatsamam /
acititvasya tulyatvād anyasmin grāhake sati // SamUpad_I,18.74 //

adhyakṣasya samīpe tu siddhiḥ syād iti cen matam /
nādhyakṣe 'nupakāritvād anyatrāpi prasaṅgataḥ // SamUpad_I,18.75 //

arthī duḥkhī ca yaḥ śrotā sa tv adhyakṣo 'thavetaraḥ /
adhyakṣasya ca duḥkhitvam arthitvaṃ ca na te matam // SamUpad_I,18.76 //

kartādhyakṣaṃ sad asmīti naiva sadgraham arhati /
sad evāsīti mithyoktiḥ śruter api na yujyate // SamUpad_I,18.77 //

avivicyobhayaṃ vakti śrutiś cet syād grahas tathā /
asmadas tu vivicyaiva tvam eveti vaded yadi // SamUpad_I,18.78 //

pratyayānvayiniṣṭhatvam ukto doṣaḥ prasajyate /
tvam ity adhyakṣaniṣṭhaś ced ahamadhyakṣayoḥ katham // SamUpad_I,18.79 //

saṃbandho vācya evātra yena tvam iti lakṣayet /
draṣṭṛdṛśyatvasaṃbandho yady adhyakṣe 'kriye katham // SamUpad_I,18.80 //

akriyatve 'pi tādātmyam adhyakṣasya bhaved yadi /
ātmādhyakṣo mamāstīti saṃbandhāgrahaṇe na dhīḥ // SamUpad_I,18.81 //

saṃbandhagrahaṇaṃ śāstrād iti cen manyase na hi /
pūrvoktāḥ syus tridhā doṣā graho vā syān mameti ca // SamUpad_I,18.82 //

adṛśir dṛśirūpeṇa bhāti buddhir yadā sadā /
pratyayā api tasyāḥ syus taptāyovisphuliṅgavat // SamUpad_I,18.83 //

ābhāsas tadabhāvaś ca dṛśeḥ sīmno na cānyathā /
lokasya yuktitaḥ syātāṃ tadgrahaś ca tathā sati // SamUpad_I,18.84 //

nanv evaṃ dṛśisaṃkrāntir ayaḥpiṇḍe 'gnivad bhavet /
mukhābhāsavad ity etad ādarśe tan nirākṛtam // SamUpad_I,18.85 //

kṛṣṇāyo rohitābhāsam ity etad dṛṣṭam ucyate /
dṛṣṭadārṣṭāntatulyatvaṃ na tu sarvātmanā kvacit // SamUpad_I,18.86 //

tathaiva cetanābhāsaṃ cittaṃ caitanyavad bhavet /
mukhābhāso yathādarśa ābhāsaś codito mṛṣā // SamUpad_I,18.87 //

cittaṃ cetanam ity etac chāstrayuktivivarjitam /
dehasyāpi prasaṅgaḥ syāc cakṣurādes tathaiva ca // SamUpad_I,18.88 //

tad apy astv iti cet tan na lokāyatikasaṃgateḥ /
na ca dhīr dṛśir asmīti yady ābhāso na cetasi // SamUpad_I,18.89 //

sad asmīti dhiyo 'bhāve vyarthaṃ syāt tat tvam asy api /
yuṣmadasmadvivekajñe syād arthavad idaṃ vacaḥ // SamUpad_I,18.90 //

mamedaṃpratyayau jñeyau yuṣmady eva na saṃśayaḥ /
aham ity asmadīṣṭaḥ syād ayam asmīti cobhayoḥ // SamUpad_I,18.91 //

anyonyāpekṣayā teṣāṃ pradhānaguṇateṣyate /
viśeṣaṇaviśeṣyatvaṃ tathā grāhyaṃ hi yuktitaḥ // SamUpad_I,18.92 //

mamedaṃ dvayam apy etan madhyamasya viśeṣaṇam /
dhanī gomān yathā tadvad deho 'haṃkartur eva ca // SamUpad_I,18.93 //

buddhyārūḍhaṃ sadā sarvaṃ sāhaṃkartrā ca sākṣiṇaḥ /
tasmāt sarvāvabhāso jñaḥ kiṃcid apy aspṛśan sadā // SamUpad_I,18.94 //

pratilomam idaṃ sarvaṃ yathoktaṃ lokabuddhitaḥ /
avivekadhiyām asti nāsti sarvaṃ vivekinām // SamUpad_I,18.95 //

anvayavyatirekau hi padārthasya padasya ca /
syād etad aham ity atra yuktir evāvadhāraṇe // SamUpad_I,18.96 //

nādrākṣam aham iti asmin suṣupte 'nyan manāg api /
na vārayati dṛṣṭiṃ svāṃ pratyayaṃ tu niṣedhati // SamUpad_I,18.97 //

svayaṃjyotir na hi draṣṭur ity evaṃ saṃvido 'stitām /
kauṭasthyaṃ ca tathā tasyāḥ pratyayasya ca luptatām /
svayam evābravīc chāstraṃ pratyayāvagatī pṛthak // SamUpad_I,18.98 //

evaṃ vijñātavākyārthe śrutilokaprasiddhitaḥ /
śrutis tat tvam asīty āha śrotur mohāpanuttaye // SamUpad_I,18.99 //

brahmā dāśarather yadvad uktyaivāpānudat tamaḥ /
tasya viṣṇutvasaṃbodhe na yatnāntaram ūcivān // SamUpad_I,18.100 //

ahaṃśabdasya yā niṣṭhā jyotiṣi pratyagātmani /
saivoktā sad asīty evaṃ phalaṃ tatra vimuktatā // SamUpad_I,18.101 //

śrutamātre na cet tat syāt kāryaṃ tatra bhaved dhruvam /
vyavahārāt purāpīṣṭaḥ sadbhāvaḥ svayam ātmanaḥ // SamUpad_I,18.102 //

aśanāyādinirmuktyai tatkālā jāyate pramā /
tattvamasyādivākyārthe triṣu kāleṣv asaṃśayaḥ // SamUpad_I,18.103 //

pratibandhavihīnatvāt svayaṃ cānubhavātmanaḥ /
jāyetaiva pramā tatra svātmany eva na saṃśayaḥ // SamUpad_I,18.104 //

kiṃ sad evāham asmīti kiṃ vānyat pratipadyate /
sad eva ced ahaṃśabdaḥ satā mukhyārtha iṣyatām // SamUpad_I,18.105 //

anyac cet sadahaṃgrāhapratipattir mṛṣaiva sā /
tasmān mukhyagrahe nāsti vāraṇāvagater iha // SamUpad_I,18.106 //

pratyayī pratyayaś caiva yadābhāsau tadarthatā /
tayor acitimattvāc ca caitanye kalpyate phalam // SamUpad_I,18.107 //

kūṭasthe 'pi phalaṃ yogyaṃ rājanīva jayādikam /
tadanātmatvahetubhyāṃ kriyāyāḥ pratyayasya ca // SamUpad_I,18.108 //

ādarśas tu yadābhāso mukhākāraḥ sa eva saḥ /
yathaivaṃ pratyayādarśo yadābhāsas tadā hy aham // SamUpad_I,18.109 //

ity evaṃ pratipattiḥ syāt sad asmīti ca nānyathā /
tat tvam ity upadeśo 'pi dvārābhāvād anarthakaḥ // SamUpad_I,18.110 //

śrotuḥ syād upadeśaś ced arthavattvaṃ tathā bhavet /
adhyakṣasya na ced iṣṭaṃ śrotṛtvaṃ kasya tad bhavet // SamUpad_I,18.111 //

adhyakṣasya samīpe buddher eveti cen matam /
na tatkṛtopakāro 'sti kāṣṭhād yadvan na kalpyate // SamUpad_I,18.112 //

buddhau cet tatkṛtaḥ kaścin nanv evaṃ pariṇāmitā /
ābhāse 'pi ca ko doṣaḥ sati śrutyādyanugrahe // SamUpad_I,18.113 //

ābhāse pariṇāmaś cen na rajjvādinibhatvavat /
sarpādeś ca tathāvocam ādarśe ca mukhatvavat // SamUpad_I,18.114 //

nātmābhāsatvasiddhiś ced ātmano grahaṇāt pṛthak /
mukhādes tu pṛthaksiddhir iha tv anyonyasaṃśrayaḥ // SamUpad_I,18.115 //

adhyakṣasya pṛthaksiddhāv ābhāsasya tadīyatā /
ābhāsasya tadīyatve hy adhyakṣavyatiriktatā // SamUpad_I,18.116 //

naivaṃ svapne pṛthaksiddheḥ pratyayasya dṛśes tathā /
rathādes tatra śūnyatvāt pratyayasyātmanā grahaḥ // SamUpad_I,18.117 //

avagatyā hi saṃvyāptaḥ pratyayo viṣayākṛtiḥ /
jāyate sa yadākāraḥ sa bāhyo viṣayo mataḥ // SamUpad_I,18.118 //

karmepsitatamatvāt sa tadvān kārye niyujyate /
ākāro yatra cārpyeta karaṇaṃ tad ihocyate // SamUpad_I,18.119 //

yadābhāsena saṃvyāptaḥ sa jñāteti nigadyate /
trayam etad vivicyātra yo jānāti sa ātmavit // SamUpad_I,18.120 //

samyaksaṃśayamithyoktāḥ pratyayā vyabhicāriṇaḥ /
ekaivāvagatis teṣu bhedas tu pratyayārpitaḥ // SamUpad_I,18.121 //

ādhibhedād yathā bhedo maṇer avagates tathā /
aśuddhiḥ pariṇāmaś ca sarvaṃ pratyayasaṃśrayāt // SamUpad_I,18.122 //

prathanaṃ grahaṇaṃ siddhiḥ pratyayānām ihānyataḥ /
āparokṣyāt tad evoktam anumānaṃ pradīpavat // SamUpad_I,18.123 //

kim ajñaṃ grāhayet kaścit pramāṇena tu kenacit /
vinaiva tu pramāṇena nivṛttyānyasya śeṣataḥ // SamUpad_I,18.124 //

śabdenaiva pramāṇena nivṛttiś ced ihocyate /
adhyakṣasyāprasiddhatvāc chūnyataiva prasajyate // SamUpad_I,18.125 //

cetanas tvaṃ kathaṃ deha iti cen nāprasiddhitaḥ /
cetanasyānyatāsiddhāv evaṃ syād anyahānataḥ // SamUpad_I,18.126 //

adhyakṣaḥ svayam asty eva cetanasyāparokṣataḥ /
tulya evaṃ prabodhaḥ syād ajñasyāsattvavādinā // SamUpad_I,18.127 //

aham ajñāsiṣaṃ cedam iti lokasmṛter iha /
karaṇaṃ karma kartā ca siddhās tv ekakṣaṇe kila // SamUpad_I,18.128 //

prāmāṇye 'pi smṛteḥ śaighryād yaugapadyaṃ vibhāvyate /
krameṇa grahaṇaṃ pūrvaṃ smṛteḥ paścāt tathaiva ca // SamUpad_I,18.129 //

ajñāsiṣam idaṃ māṃ cety apekṣā jāyate dhruvam /
viśeṣo 'pekṣyate yatra tatra naivaikakālatā // SamUpad_I,18.130 //

ātmano grahaṇe cāpi trayāṇām iha saṃbhavāt /
ātmany āsaktakartṛtvaṃ na syāt karaṇakarmaṇoḥ // SamUpad_I,18.131 //

vyāptum iṣṭaṃ ca yat kartuḥ kriyayā karma tat smṛtam /
ato hi kartṛtantratvaṃ tasyeṣṭaṃ nānyatantratā // SamUpad_I,18.132 //

śabdād vānumiter vāpi pramāṇād vā tato 'nyataḥ /
siddhiḥ sarvapadārthānāṃ syād ajñaṃ prati nānyathā // SamUpad_I,18.133 //

adhyakṣasyāpi siddhiḥ syāt pramāṇena vinaiva vā /
vinā svasya prasiddhis tu nājñaṃ praty upayujyate // SamUpad_I,18.134 //

tasyaivājñatvam iṣṭaṃ cej jñātatve 'nyā mitir bhavet /
anyasyaivājñatāyāṃ ca tadvijñāne dhruvā bhavet // SamUpad_I,18.135 //

jñātatā svātmalābho vā siddhiḥ syād anyad eva vā /
jñātatve 'nantaroktau tvaṃ pakṣau saṃsmartum arhasi // SamUpad_I,18.136 //

siddhiḥ syāt svātmalābhaś ced yatnas tatra nirarthakaḥ /
sarvalokaprasiddhatvāt svahetubhyas tu vastunaḥ // SamUpad_I,18.137 //

jñānajñeyādivāde 'taḥ siddhir jñātatvam ucyate /
adhyakṣādhyakṣyayoḥ siddhir jñeyatvaṃ nātmalābhatā // SamUpad_I,18.138 //

spaṣṭatvaṃ karmakartrādeḥ siddhatā yadi kalpyate /
spaṣṭatāspaṣṭate syātām anyasyaiva na cātmanaḥ // SamUpad_I,18.139 //

adraṣṭur naiva cāndhasya spaṣṭībhāvo ghaṭasya tu /
kartrādeḥ spaṣṭateṣṭā ced draṣṭṛtādhyakṣakartṛkā // SamUpad_I,18.140 //

anubhūteḥ kim antasmin syāt tavāpekṣayā vada /
anubhavitarīṣṭā syāt so 'py anubhūtir eva naḥ // SamUpad_I,18.141 //

"abhinno 'pi hi buddhyātmā viparyāsitadarśanaiḥ /
grāhyagrāhakasaṃvittibhedavān iva lakṣyate" // SamUpad_I,18.142 //

[bhūtir yeṣāṃ kriyā saiva kārakaṃ saiva cocyate / ]

sattvaṃ nāśitvam asyāś cet sakartṛtvaṃ tatheṣyatām /
na kaścic ceṣyate dharma iti cet pakṣahānatā // SamUpad_I,18.143 //

nanv astitvādayo dharmā nāstitvādinivṛttayaḥ /
na bhūtes tarhi nāśitvaṃ svālakṣaṇyaṃ hi te // SamUpad_I,18.144 //

svalakṣaṇāvadhir nāśo nāśo 'nāśanivṛttitā /
agor asattvaṃ gotvaṃ te na tu tad goḥ svalakṣaṇam // SamUpad_I,18.145 //

kṣaṇavācyo 'pi yo 'rthaḥ syāt so 'py anyābhāva eva te /
bhedābhāve 'py abhāvasya bhedo nāmabhir iṣyate // SamUpad_I,18.146 //

nāmabhedair anekatvam ekasya syāt kathaṃ tava /
apoho yadi bhinnānāṃ vṛttis tasya kathaṃ gavi // SamUpad_I,18.147 //

nābhāvā bhedakāḥ sarve viśeṣā vā kadācana /
nāmajātyādayo yadvat saṃvidas te 'viśeṣataḥ // SamUpad_I,18.148 //

pratyakṣam anumānaṃ vā vyavahāre yadīcchasi /
kriyākārakabhedais tad abhyupeyaṃ dhruvaṃ bhavet // SamUpad_I,18.149 //

tasmān nīlaṃ tathā pītaṃ ghaṭādir vā viśeṣaṇam /
saṃvidas tad upetyaṃ syād yena cāpy anubhūyate // SamUpad_I,18.150 //

rūpādīnāṃ yathānyaḥ syād grāhyatvād grāhakas tathā /
pratyayasya tathānyaṃ syād vyañjakatvāc ca dīpavat // SamUpad_I,18.151 //

adhyakṣasya dṛśeḥ kīdṛk saṃbandhaḥ saṃbhaviṣyati /
adhyakṣyeṇa tu dṛśyena muktvānyo draṣṭṛdṛśyatām // SamUpad_I,18.152 //

adhyakṣeṇa kṛtā dṛṣṭir dṛśyaṃ vyāpnoty athāpi vā /
nityādhyakṣakṛtaḥ kaścid upakāro bhaved dhiyām // SamUpad_I,18.153 //

sa coktas tannibhatvaṃ prāk saṃvyāptiś ca ghaṭādiṣu /
yathālokādisaṃvyāptir vyañjakatvād dhiyas tathā // SamUpad_I,18.154 //

ālokastho ghaṭo yadvad buddhyārūḍho bhavet tathā /
dhīvyāptiḥ syād ghaṭāroho dhiyo vyāptau kramo bhavet // SamUpad_I,18.155 //

pūrvaṃ syāt pratyayavyāptis tato 'nugraha ātmanaḥ /
kṛtsnādhyakṣasya so 'yuktaḥ kālākāśādivat kramaḥ // SamUpad_I,18.156 //

viṣayagrahaṇaṃ yasya kāraṇāpekṣayā bhavet /
saty eva grāhyaśeṣe ca pariṇāmī sa cittavat // SamUpad_I,18.157 //

adhyakṣo 'ham iti jñānaṃ buddher eva viniścayaḥ /
nādhyakṣasyāviśeṣatvān na tasyāsti paro yataḥ // SamUpad_I,18.158 //

kartrā ced aham ity evam anubhūyeta muktatā /
sukhaduḥkhavinirmoko nāhaṃkartari yujyate // SamUpad_I,18.159 //

dehādāv abhimānottho duḥkhīti pratyayo dhruvam /
kuṇḍalipratyayo yadvat pratyagātmābhimāninā // SamUpad_I,18.160 //

bādhyate pratyayeneha vivekenāvivekavān /
viparyaye 'sadantaṃ syāt pramāṇasyāpramāṇataḥ // SamUpad_I,18.161 //

dāhacchedavināśeṣu duḥkhitvaṃ nānyathātmanaḥ /
naiva hy anyasya dāhādāv anyo duḥkhī bhavet kvacit // SamUpad_I,18.162 //

asparśatvād adehatvān nāhaṃ dāhyo yataḥ sadā /
tasmān mithyābhimānotthaṃ mṛte putre mṛtir yathā // SamUpad_I,18.163 //

kuṇḍaly aham iti hy etad bādhyetaiva vivekinā /
duḥkhīti pratyayas tadvat kevalāhaṃdhiyā sadā // SamUpad_I,18.164 //

siddhe suḥkhitva iṣṭaṃ syāt taccaktitvaṃ sadātmanaḥ /
mithyābhimānato duḥkhī tenārthāpādanakṣayaḥ // SamUpad_I,18.165 //

asparśo 'pi yathā sparśam acalaś calanādi ca /
avivekāt tathā duḥkhaṃ mānasaṃ cātmanīkṣate // SamUpad_I,18.166 //

vivekātmadhiyā duḥkhaṃ nudyate calanādivat /
avivekasvabhāvena mano gacchaty anicchataḥ // SamUpad_I,18.167 //

tadānudṛśyate duḥkhaṃ naiścalye naiva tasya tat /
pratyagātmani tasmāt tad duḥkhaṃ naivopapadyate // SamUpad_I,18.168 //

tvaṃsatos tulyanīḍatvān nīlāśvavad idaṃ bhavet /
nirduḥkhavācinā yogāt tvaṃśabdasya tadarthatā // SamUpad_I,18.169 //

pratyagātmābhidhānena tacchabdasya yutes tathā /
daśamas tvam asīty evaṃ vākyaṃ syāt pratyagātmani // SamUpad_I,18.170 //

svārthasya hy aprahāṇena viśiṣṭārthasamarpakau /
pratyagātmāvagatyantau nānyo 'rtho 'rthād virodhy ataḥ // SamUpad_I,18.171 //

navabuddhyapahārād dhi svātmānaṃ daśapūraṇam /
apaśyañ jñātum evecchet svam ātmānaṃ janas tathā // SamUpad_I,18.172 //

avidyābaddhacakṣuṣṭvāt kāmāpahṛtadhīḥ sadā /
viviktaṃ dṛśim ātmānaṃ nekṣate daśamaṃ yathā // SamUpad_I,18.173 //

daśamas tvam asīty evaṃ tattvamasyādivākyataḥ /
svam ātmānaṃ vijānāti kṛtsnāntaḥkaraṇekṣaṇam // SamUpad_I,18.174 //

idaṃ pūrvam idaṃ paścāt padaṃ vākye bhaved iti /
niyamo naiva vede 'sti padasāṃgatyam arthataḥ // SamUpad_I,18.175 //

vākye hi śrūyamāṇānāṃ padānām arthasaṃsmṛtiḥ /
anvayavyatirekābhyāṃ tato vākyārthabodhanam // SamUpad_I,18.176 //

yadā nityeṣu vākyeṣu padārthas tu vivicyate /
vākyārthajñānasaṃkrāntyai tadā praśno na yujyate // SamUpad_I,18.177 //

anvayavyatirekoktiḥ padārthasmaraṇāya tu /
smṛtyabhāve na vākyārtho jñātuṃ śakyo bi kenacit // SamUpad_I,18.178 //

tattvamasyādivākyeṣu tvaṃpadārthāvivekataḥ /
vyajyate naiva vākyārtho nityamukto 'ham ity ataḥ // SamUpad_I,18.179 //

anvayavyatirekoktis tadvivekāya nānyathā /
tvaṃpadārthaviveke hi pāṇāv arpitavilvavat // SamUpad_I,18.180 //

vākyārtho vyajyate caivaṃ kevalo 'haṃpadārthataḥ /
duḥkhīty etadapohena pratyagātmaviniścayāt // SamUpad_I,18.181 //

tatraivaṃ saṃbhavaty arthe śrutahānāśrutārthadhīḥ /
naivaṃ kalpayituṃ yuktā padavākyārthakovidaiḥ // SamUpad_I,18.182 //

pratyakṣādīni bādheran kṛṣṇalādiṣu pākavat /
akṣajādinibhair etaiḥ kathaṃ syād vākyabādhanam // SamUpad_I,18.183 //

duḥkhy asmīti sati jñāne nirduḥkhīti na jāyate /
pratyakṣādinibhatve 'pi vākyān na vyabhicārataḥ // SamUpad_I,18.184 //

svapne duḥkhy aham adyāsaṃ dāhacchedādihetutaḥ /
tatkālabhāvibhir vākyair na bādhaḥ kriyate yadi // SamUpad_I,18.185 //

samāptes tarhi duḥkhasya prāk ca tadbādha iṣyatām /
na hi duḥkhasya saṃtāno bhrānter vā dṛśyate kvacit // SamUpad_I,18.186 //

pratyagātmana ātmatvaṃ duḥkhy asmīty asya bādhayā /
daśamaṃ navam asyeva veda ced aviruddhatā // SamUpad_I,18.187 //

nityamuktatvavijñānaṃ vākyād bhavati nānyataḥ /
vākyārthasyāpi vijñānaṃ padārthasmṛtipūrvakam // SamUpad_I,18.188 //

anvayavyatirekābhyāṃ padārthaḥ smaryate dhruvam /
evaṃ nirduḥkham ātmānam akriyaṃ pratipadyate // SamUpad_I,18.189 //

sad evetyādivākyebhyaḥ pramā sphuṭatarā bhavet /
daśamas tvam asīty asmād yathaivaṃ pratyagātmani // SamUpad_I,18.190 //

prabodhena yathā svāpnaṃ sarvaṃ duḥkhaṃ nivartate /
pratyagātmadhiyā tadvad duḥkhitvaṃ sarvadātmanaḥ // SamUpad_I,18.191 //

kṛṣṇalādau pramājanma tadanyārthāmṛdutvataḥ /
tattvamasyādivākyeṣu na tv evam avirodhataḥ // SamUpad_I,18.192 //

vākye tat tvam asīty asmiñ jñātārthaṃ tadasidvayam /
tvamarthasmṛtyasāhāyyād vākyaṃ notpādayet pramām // SamUpad_I,18.193 //

tattvamos tulyanīḍārtham asīty etat padaṃ bhavet /
tacchabdaḥ pratyagātmārthas tacchabdārthas tvamas tathā // SamUpad_I,18.194 //

duḥkhitvāpratyagātmatvaṃ vārayetām ubhāv api /
evaṃ ca netinetyarthaṃ gamayetāṃ parasparam // SamUpad_I,18.195 //

evaṃ tat tvam asīty asya gamyamāne phale katham /
apramāṇatvam asyoktvā kriyāpekṣatvam ucyate // SamUpad_I,18.196 //

tasmād ādyantamadhyeṣu kurv ity etad virodhy ataḥ /
na kalpyam aśrutatvāc ca śrutatyāgo 'py anarthakaḥ // SamUpad_I,18.197 //

yathānubhūyate tṛptir bhujer vākyān na gamyate /
vākyasya vidhṛtis tadvad gośakṛtpāyasīkriyā // SamUpad_I,18.198 //

satyam evam anātmārthe vākyāt pārokṣyabodhanam /
pratyagātmani na tv evaṃ saṃkhyāprāptivad adhruvam // SamUpad_I,18.199 //

svasaṃvedyatvaparyāyaḥ /
svapramāṇaka iṣyatām /
nivṛttāv ahamaḥ siddhaḥ svātmano 'nubhavaś ca naḥ // SamUpad_I,18.200 //

buddhīnāṃ viṣayo duḥkhaṃ tā yasya viṣayā matāḥ /
kuto 'sya duḥkhasaṃbandho dṛśeḥ syāt pratyagātmanaḥ // SamUpad_I,18.201 //

dṛśir evānubhūyeta svenaivānubhavātmanā /
tadābhāsatayā janma dhiyo 'syānubhavaḥ smṛtaḥ // SamUpad_I,18.202 //

aśanāyādinirmuktaḥ siddho mokṣas tvam eva saḥ /
śrotavyādi tavety etad viruddhaṃ katham ucyate // SamUpad_I,18.203 //

setsyatīty eva cet tat syāc chravaṇādi tadā bhavet /
mokṣasyānityataivaṃ syād virodhy evānyathā vacaḥ // SamUpad_I,18.204 //

śrotṛśrotavyayor bhedo yadīṣṭaḥ syād bhaved idam /
iṣṭārthakopa evaṃ syān na yuktaṃ sarvathā vacaḥ // SamUpad_I,18.205 //

siddho mokṣo 'ham ity evaṃ jñātvātmānaṃ bhaved yadi /
cikīrṣur yaḥ sa mūḍhātmā śāstraṃ codghāṭayaty api // SamUpad_I,18.206 //

na hi siddhasya kartavyaṃ sakāryasya na siddhatā /
ubhayālambanaṃ kurvann ātmānaṃ vañcayaty asau // SamUpad_I,18.207 //

siddho mokṣas tvam ity etad vastumātraṃ pradarśyate /
śrotus tathātvavijñāne pravṛttiḥ syāt kathaṃ tv iti // SamUpad_I,18.208 //

kartā duḥkhy aham asmīti pratyakṣeṇānubhūyate /
kartā duḥkhī ca mā bhūvam iti yatno bhavet tataḥ // SamUpad_I,18.209 //

tadvijñānāya yuktyādi kartavyaṃ śrutir abravīt /
kartṛtvādyanuvādena siddhatvānubhavāya tu // SamUpad_I,18.210 //

nirduḥkho niṣkriyo 'kāmaḥ siddho mokṣo 'ham ity api /
gṛhītvaiva viruddhārtham ādadhyāt katham eva saḥ // SamUpad_I,18.211 //

sakāmaḥ sakriyo 'siddha iti me 'nubhavaḥ katham /
ato me viparītasya tad bhavān vaktum arhati // SamUpad_I,18.212 //

ihaiva ghaṭate praśno na muktatvānubhūtaye /
pramāṇena virodhī yaḥ so 'trārthaḥ praśnam arhati // SamUpad_I,18.213 //

ahaṃ nirmukta ity eṣa sad asīty anyamānajaḥ /
pratyakṣābhāsajanyatvād duḥkhitvaṃ praśnam arhati // SamUpad_I,18.214 //

pṛṣṭam ākāṅkṣitaṃ vācyaṃ duḥkhābhāvam abhīpsitam /
kathaṃ hīdaṃ nivarteta duḥkhaṃ sarvātmanā mama // SamUpad_I,18.215 //

iti praśnānurūpaṃ yad vācyaṃ duḥkhanivartakam /
śruteḥ svātmani nāśaṅkā prāmāṇye sati vidyate // SamUpad_I,18.216 //

tasmād ātmavimuktatvaṃ pratyāyayati tadvacaḥ /
vaktavyaṃ tu tathārthaṃ syād virodhe 'sati kenacit // SamUpad_I,18.217 //

ito 'nyo 'nubhavaḥ kaścid ātmano nopapadyate /
avijñātaṃ vijānatāṃ vijñātāram iti śruteḥ // SamUpad_I,18.218 //

tvaṃpadārthavivekāya saṃnyāsaḥ sarvakarmaṇām /
sādhanatvaṃ vrajaty eva śānto dāntādiśāsanāt // SamUpad_I,18.219 //

tvamarthaṃ pratyagātmānaṃ paśyed ātmānam ātmani /
vākyārthaṃ tata ātmānaṃ sarvaṃ paśyati kevalam // SamUpad_I,18.220 //

sarvam ātmeti vākyārthe vijñāte 'sya pramāṇataḥ /
asattve hy anyamānasya vidhis taṃ yojayet katham // SamUpad_I,18.221 //

tasmād vākyārthavijñānān nordhvaṃ karmavidhir bhavet /
na hi brahmāsmi karteti viruddhe bhavato dhiyau // SamUpad_I,18.222 //

brahmāsmīti hi vidyeyaṃ naiva karteti bādhyate /
sakāmo baddha ity evaṃ pramāṇābhāsajātayā // SamUpad_I,18.223 //

śāstrād brahmāsmi nānyo 'ham iti buddhir bhaved dṛḍhā /
yadāyuktā tadaivaṃ dhīr yathā dehātmadhīr iti // SamUpad_I,18.224 //

sabhayād abhayaṃ prāptas tadarthaṃ yatate ca yaḥ /
sa punaḥ sabhayaṃ gantuṃ svatantraś cen na hīcchati // SamUpad_I,18.225 //

yatheṣṭācaraṇaprāptiḥ saṃnyāsādividhau kutaḥ /
padārthājñānabuddhasya vākyārthānubhavārthinaḥ // SamUpad_I,18.226 //

ataḥ sarvam idaṃ siddhaṃ yat prāg asmābhir īritam // SamUpad_I,18.227 //

yo hi yasmād viraktaḥ syān nāsau tasmai pravartate /
lokatrayād viraktatvān mumukṣuḥ kim itīhate // SamUpad_I,18.228 //

kṣudhayā pīḍyamāno 'pi na viṣaṃ hy attum icchati /
miṣṭānnadhvastatṛḍ jānan nāmūḍhas taj jighatsati // SamUpad_I,18.229 //

vedāntavākyapuṣpebhyo jñānāmṛtamadhūttamam /
ujjahārālivad yo nas tasmai sadgurave namaḥ // SamUpad_I,18.230 //

iti tattvamasiprakaraṇam // SamUpad_I,18 //

prayujya tṛṣṇājvaranāśakāraṇaṃ cikitsitaṃ jñānavirāgabheṣajam /
na yāti kāmajvarasannipātajāṃ śarīramālāśatayogaduḥkhitām // SamUpad_I,19.1 //

ahaṃ mameti tvam anartham īhase parārtham icchanti tavānya īhitam /
na te 'rthabodho na hi me 'sti cārthitā tataś ca yuktaḥ śama eva te manaḥ // SamUpad_I,19.2 //

yato na cānyaḥ paramāt sanātanāt sadaiva tṛpto 'ham ato na me 'rthitā /
sadaiva muktaś ca na kāmaye hitaṃ yatasva cetaḥ praśamāya te 'dhikam // SamUpad_I,19.3 //

ṣaḍūrmimālābhyativṛtta eva yaḥ sa eva cātmā jagataś ca naḥ śruteḥ /
pramāṇataś cāpi mayā pravedyate mudhaiva tasmāc ca manas tavehitam // SamUpad_I,19.4 //

tvayi praśānte na hi sāsti bhedadhīr yato jagan moham upaiti māyayā /
graho hi māyāprabhavasya kāraṇaṃ grahād vimoke na hi sāsti kasyacit // SamUpad_I,19.5 //

na me 'sti mohas tava ceṣṭitena hi prabuddhatattvas tv asito hy avikriyaḥ /
na pūrvatattvottarabhedatā hi no vṛthaiva tasmāc ca manas tavehitam // SamUpad_I,19.6 //

yataś ca nityo 'ham ato na cānyathā vikārayoge hi bhaved anityatā /
sadā prabhāto 'ham ato hi cādvayo vikalpitaṃ cāpy asad ity avasthitam // SamUpad_I,19.7 //

abhāvarūpaṃ tvam asīha he mano nirīkṣyamāṇe na hi yuktito 'stitā /
sato hy anāśād asato 'py ajanmato dvayaṃ ca te 'tas tava nāstiteṣyate // SamUpad_I,19.8 //

draṣṭā ca dṛśyaṃ ca tathā ca darśanaṃ bhramaḥ sa sarvas tava kalpito hi saḥ /
dṛśeś ca bhinnaṃ na hi dṛśyam īkṣyate svapan vibodhe ca tathā na bhidyate // SamUpad_I,19.9 //

vikalpanā cāpi tathādvayā bhaved avastuyogāt tad alātacakravat /
na śaktibhedo 'sti yato na cātmanāṃ tato 'dvayatvaṃ śrutito 'vasīyate // SamUpad_I,19.10 //

mithaś ca bhinnā yadi te hi cetanāḥ kṣayas tu teṣāṃ parimāṇayogataḥ /
dhruvo bhaved bhedavatāṃ hi dṛṣṭato jagatkṣayaś cāpi samastamokṣataḥ // SamUpad_I,19.11 //

na me 'sti kaścin na ca so 'smi kasyacid yato 'dvayo 'haṃ na hi cāsti kalpitam /
akalpitaś cāsmi purā prasiddhito vikalpanāyā dvayam eva kalpitam // SamUpad_I,19.12 //

vikalpanā cāpy abhave na vidyate sad anyad ity evam ato na nāstitā /
yataḥ pravṛttā tava cāpi kalpanā purā prasiddher na ca tad vikalpitam // SamUpad_I,19.13 //

asad dvayaṃ te 'pi hi yad yad īkṣyate na dṛṣṭam ity eva na caiva nāstitā /
yataḥ pravṛttā sadasadvikalpanā vicāravac cāpi tathādvayaṃ ca sat // SamUpad_I,19.14 //

sad abhyupetaṃ bhavatopakalpitaṃ vicārahetor yadi tasya nāstitā /
vicārahānāc ca tathaiva saṃsthitaṃ na cet tad iṣṭaṃ nitarāṃ sad iṣyate // SamUpad_I,19.15 //

asatsamaṃ caiva sad ity apīti ced anarthavattvāt kharaśṛṅgatulyataḥ /
anarthavattvaṃ tv asati hy akāraṇaṃ na caiva tasmān na viparyaye 'nyathā // SamUpad_I,19.16 //

asiddhataś cāpi vicārakāraṇād dvayaṃ ca tasmāt prasṛtaṃ hi māyayā /
śruteḥ smṛteś cāpi tathā hi yuktitaḥ prasiddhyatītthaṃ na tu yujyate 'nyathā // SamUpad_I,19.17 //

vikalpanāc cāpi vidharmakaṃ śruteḥ purā prasiddheś ca vikalpato 'dvayam /
na ceti netīti tathā vikalpitaṃ niṣidhyate 'trāpy avaśeṣasiddhaye // SamUpad_I,19.18 //

akalpite 'py evam ajādvayākṣare vikalpayantaḥ sad asac ca janmabhiḥ /
svacittamāyāprabhavaṃ ca te bhavaṃ jarāṃ ca mṛtyuṃ ca niyānti saṃtatam // SamUpad_I,19.19 //

bhavābhavatvaṃ tu na ced avasthitir na tasya cānyas tv iti janma nānyathā /
sato hy asattvād asataś ca sattvato na ca kriyā kārakam ity ato 'py ajam // SamUpad_I,19.20 //

akurvad iṣṭaṃ yadi vāsya kārakaṃ na kiṃcid anyan nanu nāsty akārakam /
sato 'viśeṣād asataś ca saccyutau tulāntayor yadvad aniścayān na hi // SamUpad_I,19.21 //

na cet sa iṣṭaḥ sadasadviparyayaḥ kathaṃ bhavaḥ syāt sadasadvyavasthitau /
vibhaktam etad dvayam apy avasthitaṃ na janma tasmāc ca mano hi kasyacit // SamUpad_I,19.22 //

athābhyupetyāpi bhavaṃ tavecchato bravīmi nārthas tava ceṣṭitena me /
na hānavṛddhī na yataḥ svato 'sato bhavo 'nyato vā yadi vāstitā tayoḥ // SamUpad_I,19.23 //

dhruvā hy anityāś ca na cānyayogino mithaś ca kāryaṃ na ca teṣu yujyate /
ato na kasyāpi hi kiṃcid iṣyate svayaṃ hi tattvaṃ na niruktigocaram // SamUpad_I,19.24 //

samaṃ tu tasmāt satataṃ vibhātavad dvayād vimuktaṃ sadasadvikalpitāt /
nirīkṣya yuktyā śrutitaś ca buddhimān aśeṣanirvāṇam upaiti dīpavat // SamUpad_I,19.25 //

avedyam ekaṃ yad ananyavedināṃ kutārkikāṇāṃ ca suvedyam anyathā /
nirīkṣya cetthaṃ tv aguṇagraho 'guṇaṃ na yāti mohaṃ grahadoṣamuktitaḥ // SamUpad_I,19.26 //

ato 'nyathā na grahanāśa iṣyate vimohabuddher graha eva kāraṇam /
graho 'py ahetur hy analas tv anindhano yathā praśāntiṃ paramāṃ tathā vrajet // SamUpad_I,19.27 //

vimathya vedodadhitaḥ samuddhṛtaṃ surair mahābdhes tu yathā mahātmabhiḥ /
tathāmṛtaṃ jñānam idaṃ hi yaiḥ purā namo gurubhyaḥ param īkṣitaṃ ca yaiḥ // SamUpad_I,19.28 //

iti jvaranāśaprakaraṇam // SamUpad_I,19 //

II. GADYABANDHA

atha mokṣasādhanopadeśavidhiṃ vyākhyāsyāmo mumukṣūṇāṃ śraddadhānānām arthinām arthāya // SamUpad_II,1.1 //

tad idaṃ mokṣasādhanaṃ jñānaṃ sādhanasādhyād anityāt sarvasmād viraktāya tyaktaputravittalokaiṣaṇāya pratipannaparamahaṃsapārivrājyāya śamadamadayādiyuktāya śāstraprasiddhaśiṣyaguṇasampannāya śucaye brāhmaṇāya vidhivad upasannāya śiṣyāya jātikarmavṛttavidyābhijanaiḥ parīkṣitāya brūyat punaḥ punar yāvad grahaṇaṃ dṛḍhībhavati // SamUpad_II,1.2 //

śrutiś ca -- "parīkṣya ... tattvato brahmavidyām" iti / dṛḍhagṛhītā hi vidyātmanaḥ śreyase santatyai ca bhavati / vidyāsantatiś ca prāṇyanugrahāya bhavati naur iva nadīṃ titīrṣoḥ / śāstraṃ ca -- "yady apy asmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etad eva tato bhūyaḥ" iti / anyathā ca jñānaprāptyabhāvāt -- "ācāryavān puruṣo veda", "ācāryād dhaiva vidyā viditā [sādhiṣṭhaṃ prāpat]", "ācāryaḥ plāvayitā tasya [samyag]jñānaṃ plava ihocyate" ityādiśrutibhyaḥ smṛtibhyaś ca // SamUpad_II,1.3 //

śiṣyasya jñānāgrahaṇaṃ ca liṅgair buddhvā tadagrahaṇahetūn adharmalaukikapramādanityānitya[vastu]vivekaviṣayāsaṃjātadṛḍhapūrvaśrutatvalokacintāvekṣaṇajātyādyabhimānādīṃs tatpratipakṣaiḥ śrutismṛtivihitair apanayed akrodhādibhir ahiṃsādibhiś ca yamair jñānāviruddhaiś ca niyamaiḥ // SamUpad_II,1.4 //

amānitvādiguṇaṃ ca jñānopāyaṃ samyag grāhayet // SamUpad_II,1.5 //

ācāryaś cohāpohagrahaṇadhāraṇaśamadamadayānugrahādisampanno labdhāgamo dṛṣṭādṛṣṭabhogeṣv anāsaktas tyaktasarvakarmasādhano brahmavid brahmaṇi sthito 'bhinnavṛtto dambhadarpakuhakaśāṭhyamāyāmātsaryānṛtāhaṃkāramamatvādidoṣavarjitaḥ kevalaparānugrahaprayojano vidyopayogārthī pūrvam upadiśet -- "sad eva somyedam agra āsīd ekam evādvitīyam", "yatra nānyat paśyati", "ātmaivedaṃ sarvam", brahmaivedaṃ sarvam", "ātmā vā idam eka evāgra āsīt", "sarvaṃ khalv idaṃ brahma" ity[ādyāḥ] ātmaikatvapratipādanaparāḥ śrutiḥ // SamUpad_II,1.6 //

upadiśya ca grāhayed brahmaṇo lakṣaṇam -- "ya ātmāpahatapāpmā", "yat sākṣād aparokṣād brahma", "yo 'śanāyāpipāse", "neti neti", "asthūlam anaṇu", "sa eṣa neti neti", "adṛṣṭaṃ draṣṭṛ", "vijñānam ānandam", "satyaṃ jñānam anantam", "adṛśye 'nātmye", "sa vā eṣaḥ", "aprāṇo hy amanāḥ", "sabāhyābhyantaro hy ajaḥ", "vijñānaghana eva", "anantaram abāhyam", "anyad eva tad viditād atho aviditāt", "ākāśo vai nāma" ityādiśrutibhiḥ // SamUpad_II,1.7 //

smṛtibhiś ca -- "na jāyate mriyate vā", "nādatte kasyacit pāpam", "yathākāśasthito nityam", "kṣetrajñāṃ cāpi māṃ viddhi", "na sat tan nāsad ucyate", "anāditvān nirguṇatvat", "samaṃ sarveṣu bhūteṣu", "uttamaḥ puruṣaḥ" ityādibhiḥ śrutyuktalakṣaṇāviruddhābhiḥ paramātmāsaṃsāritvapratipādanaparābhis tasya sarveṇānanyatvapratipādanaparābhiś ca // SamUpad_II,1.8 //

evaṃ śrutismṛtibhir gṛhītaparamātmalakṣaṇaṃ śiṣyaṃ saṃsārasāgarād uttitīrṣuṃ pṛcchet -- kas tvam asi somyeti // SamUpad_II,1.9 //

sa yadi brūyāt -- brāhmaṇaputro 'donvayo brahmacāry āsaṃ gṛhastho vedānīm asmi paramahaṃsaparivrāṭ saṃsārasāgarāj janmamṛtyumahāgrāhād uttitīrṣur iti // SamUpad_II,1.10 //

ācāryo brūyad -- ihaiva te somya mṛtasya śarīraṃ vayobhir adyate mṛdbhāvaṃ vāpadyate, tatra kathaṃ saṃsārasāgarād uttartum icchasīti / nahi nadyā avare kūle bhasmībhūto nadyāḥ pāraṃ tariṣyasīti // SamUpad_II,1.11 //

sa yadi brūyāt -- anyo 'haṃ śarīrāt / śarīraṃ tu jāyate mriyate, vayobhir adyate mṛdbhāvam āpadyate, śastrāgnyādibhiś ca vināśyate, vyādhyādibhiś ca yujyate / tasminn ahaṃ svakṛtadharmādharmavaśāt pakṣī nīḍam iva praviṣṭaḥ punaḥ punaḥ śarīravināśe dharmādharmavaśāc charīrāntaraṃ yāsyāmi, pūrvanīḍavināśe pakṣīva nīḍāntaram / evam evāham anādau saṃsāre devatiryaṅmanuṣyanirayasthāneṣu svakarmavaśād upāttam upāttaṃ śarīraṃ tyajan, navaṃ navaṃ cānyad upādadāno, janmamaraṇaprabandhacakre ghaṭīyantravat svakarmaṇā bhrāmyamāṇaḥ krameṇedaṃ śarīram āsādya saṃsāracakrabhramaṇād asmān nirviṇṇo bhagavantam upasanno 'smi saṃsāracakrabhramaṇapraśamāyeti / tasmān nitya evāhaṃ śarīrād anyaḥ / śarīrāṇy āgacchanty apagacchanti ca vāsāṃṣīva puruṣasyeti // SamUpad_II,1.12 //

ācāryo brūyat -- sādhv avādiḥ samyak paśyasi / kathaṃ mṛṣāvādīr brāhmaṇaputro 'donvayo brahmacāry āsam, gṛhastho vā, idānīm asmi paramahaṃsaparivrāḍ iti // SamUpad_II,1.13 //

sa yadi brūyāt -- bhagavan, katham ahaṃ mṛṣāvādiṣam iti // SamUpad_II,1.14 //

taṃ prati brūyād ācāryaḥ -- yatas tvaṃ bhinnajātyanvayasaṃskāraṃ śarīraṃ jātyanvayasaṃskāravarjitasyātmanaḥ pratyajñāsīr brāhmaṇaputro 'donvaya ityādinā vākyeneti // SamUpad_II,1.15 //

sa yadi pṛcchet -- kathaṃ bhinnajātyanvayasaṃskāraṃ śarīram, kathaṃ vāhaṃ jātyanvayasaṃskāravarjita iti // SamUpad_II,1.16 //

ācāryo brūyat -- śṛṇu somya yathedaṃ śarīraṃ tvatto bhinnaṃ bhinnajātyanvayasaṃskāraṃ tvaṃ ca jātyanvayasaṃskāravarjita ity uktvā taṃ smārayet -- smartum arhasi somya, paramātmānaṃ sarvātmānaṃ yathoktalakṣaṇaṃ śrāvito 'si "sad eva somyedam" ityādi[bhiḥ] śrutibhiḥ smṛtibhiś ca / lakṣaṇaṃ ca tasya śrutibhiḥ smṛtibhiś ca // SamUpad_II,1.17 //

labdhaparamātmalakṣaṇasmṛtaye brūyāt -- yo 'sāv ākāśanāmā nāmarūpābhyām arthāntarabhūto 'śarīro 'sthūlādilakṣaṇo 'pahatapāpmatvādilakṣaṇaś ca sarvaiḥ saṃsāradharmair anāgandhitaḥ "yat sākṣād aparokṣād brahma ... eṣa ta ātmā sarvāntaraḥ", "adṛṣṭo draṣṭā, aśrutaḥ śrotā, amato mantā, avijñāto vijñāta" nityavijñānasvarūpo 'nantaro 'bāhyaḥ, "vijñānaghana eva", paripūrṇa ākāśavat, anantaśaktiḥ, ātmā sarvasya, aśanāyādivarjitaḥ, āvirbhāvatirobhāvavarjitaś ca svātmavilakṣaṇayor nāmarūpayor jagadbījabhūtayoḥ svātmasthayoḥ tattvānyatvābhyām anirvacanīyayoḥ svasaṃvedyayoḥ sadbhāvamātreṇācintyaśaktitvād vyākartāvyākṛtayoḥ // SamUpad_II,1.18 //

te nāmarūpe 'vyākṛte satī vyākriyamāṇe tasmād etasmād ātmana ākāśanāmākṛtī saṃvṛtte / tac cākāśakhyaṃ bhūtam anena prakāreṇa paramātmanaḥ sambhūtaṃ prasannāt salilān malam iva phenam / na salilaṃ na ca salilād atyantabhinnaṃ phenam / salilavyatirekeṇādarśanāt / salilaṃ tu svaccham anyat phenān malarūpāt / evaṃ paramātmā nāmarūpābhyām anyaḥ phenasthānīyābhyāṃ śuddhaḥ prasannas tadvilakṣaṇaḥ / te nāmarūpe 'vyākṛte satī vyākriyamāṇe phenasthānīye ākāśanāmākṛtī saṃvṛtte // SamUpad_II,1.19 //

tato 'pi sthūlabhāvam āpadyamāne nāmarūpe vyākriyamāṇe vāyubhāvam āpadyete, tato 'py agnibhāvam, agner abhāvam, tataḥ pṛthvībhāvam ity evaṃkrameṇa pūrvapūrvo[ttaro]ttarānupraveśena pañcamahābhūtāni pṛthivyantāny utpannāni / tataḥ pañcamahābhūtaguṇaviśiṣṭā pṛth[i]vī / pṛth[i]vyāś ca pañcātmakyo vrīhiyavādyā oṣadhayo jāyante / tābhyo bhakṣitābhyo lohitaṃ śukraṃ ca strīpuṃsaśarīrasaṃbandhi jāyate / tad ubhayam ṛtukāle 'vidyāprayuktakāmakhajanirmathanodbhūtaṃ mantrasaṃskṛtaṃ garbhāśaye niṣicyate / tat svayonirasānupraveśena vivardhamānaṃ garbhībhūtaṃ daśame navame vā māsi sañjāyate // SamUpad_II,1.20 //

taj jātaṃ labdhanāmākṛtikaṃ jātakarmādibhir mantrasaṃskṛtaṃ punar upanayanasaṃskārayogena brahmacārisaṃjñaṃ bhavati / tad eva śarīraṃ patnīsaṃyogasaṃskārayogena gṛhasthasaṃjñaṃ bhavati / tad eva vanasthasaṃskāreṇa tāpasasaṃjñaṃ bhavati / tad eva kriyāvinivṛttinimittasaṃskāreṇa parivrāṭsaṃjñaṃ bhavati / ity evaṃ tvatto bhinnaṃ bhinnajātyanvayasaṃskāraṃ śarīram // SamUpad_II,1.21 //

manaś cendriyāṇi ca nāmarūpātmakāny eva "annamayaṃ hi somya manaḥ" ityādiśrutibhyaḥ // SamUpad_II,1.22 //

kathaṃ cāhaṃ bhinnajātyanvayasaṃskāravarjita ity etac chṛṇu / yo 'sau nāmarūpayor vyākartā nāmarūpadharmavilakṣaṇaḥ sa eva nāmarūpe vyākurvan sṛṣṭvedaṃ śarīraṃ svayaṃ saṃskāradharmavarjito nāmarūpa iha praviṣṭo 'nyair adṛṣṭaḥ svayaṃ paśyaṃs tathāśrutaḥ śṛṇvann amato manvāno 'vijñāto vijānan -- "sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadan yad āste" iti / asminn arthe śrutayaḥ sahasraśaḥ "tat sṛṣṭvā tad evānuprāviṣat". "antaḥ praviṣṭaḥ śāstā janānām", "sa eṣa iha praviṣṭaḥ", "eṣa ta ātmā", "sa etam eva sīmānaṃ vidāryaitayā dvārā prāpadyata", "eṣa sarveṣu bhūteṣu gūḍho 'tmā", "seyaṃ devataikṣata hantāham imās tisro devatāḥ", "aśarīraṃ śarīreṣu" ityādyāḥ // SamUpad_II,1.23 //

smṛtayo 'pi "ātmaiva devatāḥ sarvāḥ", "navadvāre pure dehī", "kṣetrajñaṃ cāpi māṃ viddhi", "samaṃ sarveṣu bhūteṣu", "upadraṣṭānumantā ca", "uttamaḥ puruṣas tv anyaḥ" ityādyāḥ / tasmāj jātyanvayasaṃskāravarjitas tvam iti siddham // SamUpad_II,1.24 //

sa yadi brūyāt -- anya evāham ajñaḥ sukhī duḥkhī baddhaḥ saṃsārī, anyo 'sau madvilakṣaṇo 'saṃsārī devaḥ, tam ahaṃ balyupahāranamaskārādibhir varṇāśramakarmabhiś cārādhya saṃsārasāgarād uttitīrṣur asmi, katham ahaṃ sa eveti // SamUpad_II,1.25 //

ācāryo brūyat -- naivaṃ somya pratipattum arhasi, pratiṣiddhatvād bhedapratipatteḥ / kathaṃ pratiṣiddhā bhedapratipattir ity ata āha -- "anyo 'sāv anyo 'ham asmīti na sa veda", "brahma taṃ parādād yo 'nyatrātmano brahma veda", mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati" ityevamādyāḥ // SamUpad_II,1.26 //

etā eva śrutayo bhedapratipatteḥ saṃsāragamanaṃ darśayanti // SamUpad_II,1.27 //

abhedapratipatteś ca mokṣaṃ darśayanti sahasraśaḥ -- "sa ātmā tat tvam asi" iti paramātmabhāvaṃ vidhāya "ācāryavān puruṣo veda" ity uktvā "tasya tāvad eva ciram" iti mokṣaṃ darśayanty abhedavijñānād eva satyasandhasyātaskarasyeva dāhādyabhāvadṛṣṭāntena saṃsārābhāvaṃ darśayanti, bhedadarśanād asatyābhisandhasya saṃsāragamanaṃ darśayanti taskarasyeva dāhādidṛṣṭāntena // SamUpad_II,1.28 //

"ta iha vyāghro vā" ityādinā cābhedadarśanāt "[sa] sarvāḍ bhavati" ity uktvā tadviparītena bhedadarśanena saṃsāragamanaṃ darśayanti -- "atha ye 'nyathāto vidur anyarājānas te kṣayyalokā bhavanti" iti pratiśākham / tasmān mṛṣaivāvādīḥ -- brāhmaṇaputro 'donvayaḥ saṃsārī paramātmavilakṣaṇa iti // SamUpad_II,1.29 //

tasmāt pratiṣiddhatvād bhedadarśanasya, bhedaviṣayatvāc ca karmopādānasya, karmasādhanatvāc ca yajñopavītādeḥ karmasādhanopādānasya paramātmābhedapratipattyā pratiṣedhaḥ kṛto veditavyaḥ / karmaṇāṃ tatsādhanānāṃ ca yajñopavītādīnāṃ paramātmābhedapratipattiviruddhatvāt / saṃsāriṇo hi karmāṇi vidhīyante tatsādhanāni ca yajñopavītādīni, na paramātmano 'bhedadarśinaḥ / bhedadarśanamātreṇa ca tato 'nyatvam // SamUpad_II,1.30 //

yadi ca karmāṇi kartavyāni na nivartayiṣitāni karmasādhanāsambandhinaḥ karmanimittajātyāśramādyasambandhinaś ca paramātmana ātmanaivābhedapratipattiṃ nāvakṣyat "sa ātmā tat tvam asi" ityevamādibhir niścitarūpair vākyaiḥ, bhedapratipattinindāṃ ca nābhyadhāsyat "eṣa nityo mahimā brāhmaṇasya", "ananvāgataṃ puṇyenānanvāgataṃ pāpena", "atra steno 'stenaḥ" ityādinā // SamUpad_II,1.31 //

karmāsambandharūpatvaṃ karmanimittavarṇādyasambandharūpatāṃ [ca] nābhyadhāsyat, karmāṇi [ca] karmasādhanāni [ca] yajñopavītādīni yady aparitityājayiṣitāni / tasmāt sasādhanaṃ karma parityaktavyaṃ mumukṣuṇā paramātmābhedadarśanavirodhāt / ātmā ca para eveti pratipattavyo yathāśrutyuktalakṣaṇaḥ // SamUpad_II,1.32 //

sa yadi brūyāt -- bhagavan, dahyamāne chidyamāne vā dehe pratyakṣā vedanā, aśanāyādinimittaṃ ca pratyakṣaṃ duḥkhaṃ mama / paraś cātmā "apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ" sarvasaṃsāradharmavivarjitaḥ śrūyate sarvaśrutiṣu smṛtiṣu ca / kathaṃ tadvilakṣaṇo 'nekasaṃsāradharmasaṃyuktaḥ paramātmānam ātmatvena māṃ ca saṃsāriṇaṃ paramātmatvenāgnim iva śītatvena pratipadyeyam / saṃsārī ca san sarvābhyudayaniḥśreyasasādhane 'dhikṛto 'bhyudayaniḥśreyasasādhanāni karmāṇi tatsādhanāni ca yajñopavītādīni kathaṃ parityajeyam iti // SamUpad_II,1.33 //

taṃ prati brūyāt -- yad avoco dahyamāne chidyamāne vā dehe pratyakṣā vedanopalabhyate mameti tad asat / kasmat / dahyamāne chidyamāna iva vrkṣa upalabdhur upalabhyamāne karmaṇi śarīre dāhacchedavedanāyā upalabhyamānatvād dāhādisamānāśrayaiva vedanā / yatra hi dāhaś chedo vā kriyate tatraiva vyapadiśati dāhādivedanāṃ loko na dāhādyupalabdharīti / katham / kva te vedaneti pṛṣṭaḥ śirasi me vedanorasy udara iti yatra dāhādis tatra vyapadiśati, nopalabdharīti / yady upalabdhari vedanā syād vedanānimittaṃ vā dāhacchedādi, vedanāśrayatvenopadiśed dāhādyāśrayāvat // SamUpad_II,1.34 //

svayaṃ ca nopalabhyeta cakṣurgatarūpavat / tasmād dāhacchedādisamānāśrayatvenopalabhyamānatvād dāhādivat karmabhūtaiva vedanā / bhāvarūpatvāc ca sāśrayā taṇḍulapākavat / vedanāsamānāśraya eva tatsaṃskāraḥ / smṛtisamānakāla evopalabhyamānatvāt / vedanāviṣayas tannimittaviṣayaś ca dveṣo 'pi saṃskārasamānāśraya eva / tathā coktam -- "rūpasaṃskāratulyādhī rāgadveṣau bhayaṃ ca yat / gṛhyate dhīśrayaṃ tasmāj jñātā śuddho 'bhayaḥ sadā" // SamUpad_II,1.35 //

kimāśrayaḥ punā rūpādisaṃskārādaya iti / ucyate / yatra kāmādāyaḥ / kva punas te kāmādayaḥ / "kāmaḥ saṅkalpo vicikitsā" ityādiśruter buddhāv eva / tatraiva rūpādisaṃskāradayo 'pi, "kasmin nu rūpāṇi pratiṣṭhitānīti hṛdaye" iti śruteḥ / "kāmā ye 'sya hṛdi śritāḥ", "tīrṇo hi ", "asaṅgo hy ayam", "tad vā asyaitad aticchandāḥ" ityādiśrutiśatebhyaḥ, "avikāryo 'yam ucyate", "anāditvān nirguṇatvāt" ityādi -- icchādveṣādi ca kṣetrasyaiva viṣayasya dharmo nātmana iti -- smṛtibhyaś ca karmasthaivāśuddhir nātmasthā iti // SamUpad_II,1.36 //

ato rūpādisaṃskārādyaśuddhisaṃbandhābhāvān na parasmād ātmano vilakṣaṇas tvam iti pratyakṣādivirodhābhāvād yuktaṃ para evātmāham iti pratipattum -- "tad ātmānam evāved [ahaṃ brahmāsmi]", "ekadhaivānudraṣṭavyam", "aham evādhastāt", "ātmaivādhastāt", "sarvam ātmānaṃ paśyet", "yatra tv asya sarvam ātmaiva", "idaṃ sarvaṃ yad ayam ātma", "sa eṣo ['kalaḥ ]", "anantaram abāhyam", "sabāhyābhyantaro hy ajaḥ", "brahmaivedam", "etayā dvārā prāpadyata", "prajñānasya nāmadheyāni", "satyaṃ jñānam anantaṃ brahma", "tasmād vā", "tat sṛṣṭvā tad evānuprāviśat", "eko devaḥ sarvabhūteṣu gūḍhaḥ", "aśarīraṃ śarīreṣu", "na jāyate mriyate", "svapnāntaṃ jāgaritāntam", "sa ma ātmeti vidyāt", "yas tu sarvāṇi bhūtāni", "tad ejati tan naijati", "venas tat paśyan", "tad evāgniḥ", "aham, manur abhavam sūryaś ca" "antaḥ praviṣṭaḥ śāstā janānām", "sad eva somya", "tat satyaṃ sa ātmā tat tvam asi" ityādiśrutibhyaḥ // SamUpad_II,1.37 //

smṛtibhyaś ca -- "pūḥ prāṇinaḥ ... guhāśayasya", "ātmaiva devatāḥ", "navadvāre pure", "samaṃ sarveṣu bhūteṣu", "vidyāvinayasaṃpanne", "avibhaktaṃvibhakteṣu ", "vāsudevaḥ sarvam" ityādibhyaḥ, eka evātmā paraṃ brahma [sarva]saṃsāradharmavinirmuktas tvam iti siddham // SamUpad_II,1.38 //

sa yadi brūyāt -- yadi bhagavan "anantaro 'bāhyaḥ", "sabāhyābhyantaro hy ajaḥ", "kṛtsnaḥ prajñānaghana eva" saindhavaghanavad ātmā sarvamūrtibhedavarjita ākāśavad ekarasaḥ, kim idaṃ dṛśyate śrūyate vā sadhyaṃ sādhanaṃ [vā] sādhakaś ceti śrutismṛtilokaprasiddhaṃ vādiśatavipratipattiviṣaya iti // SamUpad_II,1.39 //

ācāryo brūyāt -- avidyākṛtam etad yad idaṃ dṛśyate śrūyate vā, paramārthatas tv eka evātmā avidyādrṣṭer anekavad avābhāsate, timiradṛṣṭyānekacandravat / "yatra vānyad iva syāt", "yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati", "mṛtyoḥ sa mṛtyum āpnoti", "atha yatrānyat paśyaty anyac chṛṇoty anyad vijānāti tad alpam, ... atha yad alpaṃ tan martyam", iti, "vācārambhaṇaṃ vikāro nāmadheyam", ["anṛtam",] "anyo 'sāv anyo 'ham" iti bhedadarśananindopapatter avidyākṛtaṃ dvaitam "ekam evādvitīyam", "yatra tv asya", "ko mohaḥ kaḥ śokaḥ" ityādyekatvavidhiśrutibhyaś ceti // SamUpad_II,1.40 //

yady evaṃ bhagavan, kimarthaṃ śrutyā sādhyasādhanādibheda ucyate utpattiḥ pralayaś ceti // SamUpad_II,1.41 //

atrocyate -- avidyāvata upāttaśarīrādibhedasyeṣṭāniṣṭayoginam ātmānaṃ manyamānasya sādhanair eveṣṭāniṣṭaprāptiparihāropāyavivekam ajānata iṣṭaprāptiṃ cāniṣṭaparihāraṃ cecchataḥ śanais tadviṣayam ajñānaṃ nivartayati śāstraṃ na sādhyasādhanādibhedaṃ vidhatte / aniṣṭarūpaḥ saṃsāro hi sa iti tad bhedadṛṣṭim evāvidyāṃ saṃsāramūlam unmūlayati utpattipralayādyekatvopapattipradarśanena // SamUpad_II,1.42 //

avidyāyām unmūlitāyāṃ śrutismṛtinyāyebhyaḥ "anantaram abāhyam", "sabāhyābhyantaro hy ajaḥ" saindhavaghanavat "prajñānaghana eva", ekarasa ātmā ākāśavat paripūrṇa ity atraivaikā prajñā pratiṣṭhitā paramārthadarśino bhavati, na sādhyasādhanotpattipralayādibhedenāśuddhigandho 'py upapadyate // SamUpad_II,1.43 //

tac caitat paramārthadarśanaṃ pratipattum icchatā varṇāśramādyabhimānakṛtapāṅktarūpaputravittalokaiṣaṇādibhyo vyutthānaṃ kartavyam / samyakpratyayavirodhāt tadabhimānasya bhedadarśanapratiṣedhārthopapattiś copapadyate / na hy ekasminn ātmany asaṃsāritvabuddhau śāstranyāyotpāditāyāṃ tadviparītā buddhir bhavati / na hy agnau śītatvabuddhiḥ, śarīre vājarāmaraṇabuddhiḥ / tasmād avidyākāryatvāt sarvakarmaṇāṃ tatsādhanānāṃ ca yajñopavītādīnāṃ paramārthadarśananiṣṭhena tyāgaḥ kartavyaḥ // SamUpad_II,1.44 //

iti śiṣyapratibodhana[vidhi]prakaraṇam // SamUpad_II,1 //

sukham āsīnaṃ brāhmaṇaṃ brahmaniṣṭhaṃ kaścid brahmacārī janmamaraṇalakṣaṇāt saṃsārān nirviṇṇo mumukṣur vidhivad upasannaḥ papraccha -- bhagavan, katham ahaṃ saṃsārān mokṣiṣye / śarīrendriyaviṣayavedanāvān jāgarite duḥkham anubhavāmi tathā svapne 'nubhavāmi punaḥ punaḥ suṣuptipratipattyā viśramya / kim ayam eva mama svabhāvaḥ, kiṃ vānyasvabhāvasya sato naimittika iti / yadi svabhāvo na me mokṣāśā svabhāvasyāvarjanīyatvāt / atha naimittiko nimittaparihāre syān mokṣopapattiḥ // SamUpad_II,2.45 //

taṃ gurur uvāca -- śṛṇu vatsa, na tavāyaṃ svabhāvaḥ / naimittikaḥ // SamUpad_II,2.46 //

ity uktaḥ śiṣya uvāca -- kiṃ nimittam, kiṃ vā tasya nivartakam, ko vā mama svabhāvaḥ, yasmin nimitte nivartite naimittikābhāvo roganimittanivṛttāv iva rogī svabhāvaṃ pratipadyeyeti // SamUpad_II,2.47 //

gurur uvāca -- avidyā nimittam, vidyā tasyā nivartikā, avidyāyāṃ nivṛttāyāṃ tannimittābhāvān mokṣyase janmamaraṇalakṣaṇāt saṃsārāt, svapnajāgradduḥkhaṃ ca nānubhaviṣyasīti // SamUpad_II,2.48 //

śiṣya uvāca -- kā sāvidyā, kiṃviṣayā vā, vidyā ca kāvidyānivartikā yayā svabhāvaṃ pratipadyeyeti // SamUpad_II,2.49 //

gurur uvāca-- tvaṃ paramātmānaṃ santam asaṃsāriṇaṃ saṃsāry aham asmīti viparītaṃ pratipadyase, akartāraṃ santaṃ karteti, abhoktāraṃ santaṃ bhokteti, vidyamānaṃ cāvidyamānam iti, iyam avidyā // SamUpad_II,2.50 //

śiṣya uvāca -- yady apy ahaṃ vidyamānas tathāpi na paramātmā / kartṛtvabhoktṛtvalakṣaṇaḥ saṃsāro mama svabhāvaḥ, pratyakṣādibhiḥ pramāṇair anubhūyamānatvāt / nāvidyānimittaḥ, avidyāyāḥ svātmaviṣayatvānupapatteḥ / avidyā nāmānyasminn anyadharmādhyāropaṇā / yathā prasiddhaṃ rajataṃ prasiddhāyāṃ śuktikāyām, yathā prasiddhaṃ puruṣaṃ sthāṇāv adhyāropayati, prasiddhaṃ vā sthāṇuṃ puruṣe / nāprasiddhaṃ prasiddhe, prasiddhaṃ vāprasiddhe / na cātmany anātmānam adhyāropayati, ātmano 'prasiddhatvāt / tathātmānam anātmani, ātmano 'prasiddhatvād eva // SamUpad_II,2.51 //

taṃ gurur uvāca -- na, vyabhicārāt / na hi vatsa, prasiddhaṃ prasiddha evādhyāropayatīti niyantuṃ śakyam / ātmany adhyāropaṇadarśanāt / gauro 'haṃ kṛṣṇo 'ham iti dehadharmasyāhaṃpratyayaviṣaya ātmany ahaṃpratyayaviṣayasya ca dehe 'yam aham asmīti // SamUpad_II,2.52 //

śiṣya āha -- prasiddha eva tarhy ātmāhaṃpratyayaviṣayatayā dehaś cāyam iti / tatraivaṃ sati prasiddhayor eva dehātmanor itaretarādhyāropaṇā[t] sthāṇupuruṣayoḥ śuktikārajatayor iva / tatra kaṃ viseṣam āśritya bhagavatoktaṃ prasiddhayor itaretarādhyāropaṇeti niyantuṃ na śakyata iti // SamUpad_II,2.53 //

gurur uvāca -- śṛṇu / satyaṃ prasiddhau dehātmānau na tu sthāṇupuruṣāv iva viviktapratyayaviṣayatayā sarvalokaprasiddhau / kathaṃ tarhi / nityam eva nirantarāviviktapratyayaviṣayatayā / na hy ayaṃ deho 'yam ātmeti viviktābhyāṃ pratyayābhyāṃ dehātmānau gṛhṇāti yataḥ kaścit / ata eva hi momuhyate loka ātmānātmaviṣaye, evam ātmā naivam ātmeti / imaṃ viśeṣam āśrityāvocaṃ naivaṃ śakyam iti // SamUpad_II,2.54 //

nanv avidyādhyāropitaṃ [yatra] yat tad asat [tatra] dṛṣṭam, yathā rajataṃ śuktikāyām, sthāṇau puruṣaḥ, rajjvāṃ sarpaḥ, ākāśe talamalinatvam ityādi / tathā dehātmanor api nityam evo nirantarāviviktapratyayatayetaretarādhyāropaṇā kṛtā syāt, tad itaretarayor nityam evāsattvaṃ syāt / yathā śuktikādiṣv avidyādhyāropitānāṃ rajatādīnāṃ nityam evātyantāsattvam, tadviparītānāṃ ca viparīteṣu, tadvad dehātmanor avidyayaivetaretarādhyāropaṇā kṛtā syāt / tatraivaṃ sati dehātmanor asattvaṃ prasajyeta / tac cāniṣṭam, vaināśikapakṣatvāt / atha tadviparyayeṇa deha ātmany avidyayādhyāropitaḥ, dehasyātmani sati asattvaṃ prasajyeta / tac cāniṣṭam, pratyakṣādivirodhāt / tasmād dehātmānau nāvidyayetaretarasminn adhyāropitau / kathaṃ tarhi / vaṃśastambhavan nityasaṃyuktau // SamUpad_II,2.55 //

na / anityatvaparārthatvaprasaṅgāt / saṃhatatvāt [parārthatvam anityatvaṃ ca] vaṃśastambhādivad eva / kiṃ ca yas tu parair dehena saṃhataḥ kalpita ātmā sa saṃhatatvāt parārthaḥ / tenāsaṃhataḥ paro 'nyo nityaḥ siddhas tāvat // SamUpad_II,2.56 //

tasyāsaṃhatasya dehe dehamātratayādhyāropitatvenāsattvānityatvādidoṣaprasaṅgo bhavati / tatra nirātmako deha iti vaināśikapakṣaprāptidoṣaḥ syāt // SamUpad_II,2.57 //

na / svata evātmana ākāśasyevāsaṃhatatvābhyupagamāt / sarveṇāsaṃhataḥ sann ātmeti na nirātmako dehādiḥ sarvaḥ syāt / yathā cākāśaṃ sarveṇāsaṃhatam iti sarvaṃ na nirākāśaṃ bhavati, evam / tasmān na vaināśikapakṣaprāptidoṣaḥ syāt // SamUpad_II,2.58 //

yat punar uktam, dehasyātmany asattve pratyakṣādivirodhaḥ syād iti / tan na / pratyakṣādibhir ātmani dehasya sattvānupalabdheḥ / na hy ātmani, kuṇḍe badaram, kṣīre sarpiḥ, tile tailam, bhittau citram iva ca, pratyakṣādibhir deha upalabhyate / tasmān na pratyakṣādivirodhaḥ // SamUpad_II,2.59 //

kathaṃ tarhi pratyakṣādyaprasiddhātmani dehādhyāropaṇa, dehe cātmāropaṇā // SamUpad_II,2.60 //

nāyaṃ doṣaḥ / svabhāva[pra]siddhatvād ātmanaḥ / na hi kādācitkasiddhāv evādhyāropaṇā na nityasiddhāv iti niyantuṃ śakyam, ākāśe talamalādyadhyāropaṇadarśanāt // SamUpad_II,2.61 //

kiṃ bhagavan, dehātmanor itaretarādhyāropaṇā dehādisaṃghāṭakṛtāthavātmakṛteti // SamUpad_II,2.62 //

gurur uvāca -- yadi dehādisaṃghātakṛtā, yadi vātmakṛtā, kiṃ tava syāt // SamUpad_II,2.63 //

ity uktaḥ śiṣya āha -- yady ahaṃ dehādisaṃghātamātraḥ, tato mamācetanatvāt parārthatvam iti na matkṛtā dehātmanor itaretarādhyāropaṇā / athāham ātmā paro 'nyaḥ saṃghātāt, citimattvāt svārtha iti mayaiva citimatātmany adhyāropaṇā kriyate sarvānarthabījabhūtā // SamUpad_II,2.64 //

ity ukto gurur uvāca -- anarthabījabhūtāṃ cen mithyādhyāropaṇāṃ jānīṣe, mā kārṣīs tarhi // SamUpad_II,2.65 //

naiva bhagavan, śaknomi na kartum / anyena kenacit prayukto 'haṃ na svatantra iti // SamUpad_II,2.66 //

na tarhy acitimattvāt svārthas tvam / yena prayukto 'svatantraḥ pravartase, sa citimān svārthaḥ, saṃghāṭa eva tvam // SamUpad_II,2.67 //

yady acetano 'ham, kathaṃ sukhaduḥkhavedanāṃ bhavaduktaṃ ca jānāmi // SamUpad_II,2.68 //

gurur uvāca -- kiṃ sukhaduḥkhavedanāyā maduktāc cānyas tvaṃ kiṃ vānanya eveti // SamUpad_II,2.69 //

śiṣya uvāca -- nāhaṃ tāvad ananyaḥ / kasmāt / yasmāt tadubhayaṃ karmabhūtaṃ gaṭādim iva jānāmi / yadi ananyo 'ham, tena tadubhayaṃ na jānīyām, kiṃ tu jānāmi, tasmād anyaḥ / sukhaduḥkhavedanāvikriyā ca svārthaiva prāpnoti, tvaduktaṃ ca syāt, ananyatve, na ca tayoḥ svārthatā yuktā / na hi candanakaṇṭakakṛte sukhaduḥkhe candanakaṇṭakārthe, ghaṭopayogo vā ghaṭārthaḥ / tasmāt tadvijñātur mama candanādikṛto 'rthaḥ / ahaṃ hi tato 'nyaḥ samastam arthaṃ jānāmi buddhyārūḍham // SamUpad_II,2.70 //

taṃ gurur uvāca -- evaṃ tarhi svārthas tvaṃ citimattvān na pareṇa prayujyase / na hi citimān paratantraḥ pareṇa prayujyate, citimataś citimadarthatvānupapatteḥ, samatvāt, prakāśayor iva / nāpy acitimadarthatvaṃ citimato bhavati, acitimato 'citimattvād eva svārthasaṃbandhānupapatteḥ / nāpy acitimator anyonyārthatvaṃ dṛṣṭam / na hi kāṣṭhakuḍye 'nyonyārthaṃ kurvāte // SamUpad_II,2.71 //

nanu citimattve same 'pi bhṛtyasvāminor anyonyārthatvaṃ dṛṣṭam // SamUpad_II,2.72 //

naivam, agner uṣṇaprakāśavat tava citimattvasya vivakṣitatvāt / darśitaś ca dṛṣṭāntaḥ prakāśayor iveti / tatraivaṃ sati svabuddhyārūḍham eva sarvam upalabhase 'gnyuṣṇaprakāśatulyena kūṭasthanityacaitanyasvarūpeṇa / yadi caivam ātmanaḥ sarvadā nirviśeṣatvam abhyupagacchasi / kim ity ūcivān, suṣupte viśramya viśramya jāgratsvapnayor duḥkham anubhavāmi / kim ayam eva mama svabhāvaḥ, kiṃ vā naimittika iti ca / kim asau vyāmoho 'pagataḥ, kiṃ vā na // SamUpad_II,2.73 //

ity uktaḥ śiṣya uvāca -- bhagavan, apagatas tvatprasādād vyāmohaḥ, kiṃ tu mama kūṭasthatāyāṃ saṃśayaḥ / katham / śabdādīnāṃ svataḥsiddhir nāsti, acetanatvāt / śabdādyākārapratyayotpattes tu teṣām / pratyayānām itaretaravyāvṛttaviśeṣaṇānāṃ nīlapītādyākāravatāṃ svataḥsiddhyasaṃbhavāt / tasmād bāhyākāranimittatvaṃ gamyata iti bāhyākāravacchabdādyākāratvasiddhiḥ / tathā pratyayānām apy ahaṃpratyayālambanavastubhedānāṃ saṃhatatvād acaitanyopapatteḥ svārthatvāsaṃbhavāt svarūpavyatiriktagrāhakagrāhyatvena siddhiḥ śabdādivad eva / asaṃhatatve sati caitanyātmakatvāt svārtho 'py ahaṃ pratyayānāṃ nīlapītādyākārāṇām upalabdheti vikriyāvān eva, kūṭastha iti saṃśayaḥ // SamUpad_II,2.74 //

taṃ gurur uvāca -- na yuktas tava saṃśayaḥ / yatas teṣāṃ pratyayānāṃ niyamenāśeṣata upalabdher evāpariṇāmitvāt kūṭasthatvasiddhau niścayahetum evāśeṣacittapracāropalabdhiṃ saṃśayahetum āttha / yadi hi tava pariṇāmitvaṃ syāt, aśeṣasvaviṣayacittapracāropalabdhir na syāt, cittasyeva svaviṣaye yathā cendriyāṇāṃ svaviṣayeṣu / na ca tathātmanas tava svaviṣayaikadeśopalabdhiḥ / ataḥ kūṭasthataiva taveti // SamUpad_II,2.75 //

tatrāha -- upalabdhir nāma dhātvartho vikriyaiva, upalabdhuḥ kūṭasth[ātm]atā ceti viruddham // SamUpad_II,2.76 //

na / dhātvarthavikriyāyām upalabdhyupacārāt / yo hi bauddhaḥ pratyayaḥ sa dhātvartho vikriyātmaka ātmana upalabdhyābhāsaphalāvasāna ity upalabdhiśabdenopacaryate / yathā chidikriyā dvaidhībhāvaphalāvasāneti dhātvarthatvenopacaryate, tadvat // SamUpad_II,2.77 //

ity uktaḥ śiṣya āha -- nanu bhagavan, mama kūṭasthatvapratipādanaṃ praty asamartho dṛṣṭāntaḥ / katham / chidiś chedyavikriyāvasānopacaryate yathā dhātvarthatvena, tathopalabdhiśabdopacarito 'pi dhātvartho bauddhapratyaya ātmana upalabdhivikriyāvasānaś cen nātmanaḥ kūṭasthatāṃ pratipādayituṃ samarthaḥ // SamUpad_II,2.78 //

gurur uvāca -- satyam evaṃ syāt, yady upalabdhyupalabdhror viśeṣaḥ / nityopalabdhimātra eva hy upalabdhā / na tu tārkikasamaya ivānyopalabdhir anya ca upalabdhā ca // SamUpad_II,2.79 //

nanūpalabdhiphalāvasāno dhātvarthaḥ katham iti // SamUpad_II,2.80 //

ucyate -- śṛṇu, upalabdhyābhāsaphalāvasāna ity uktam, kiṃ na śrutaṃ tvayā / na tv ātmano vikriyotpādanāvasāna iti mayoktam // SamUpad_II,2.81 //

śiṣya āha -- kathaṃ tarhi kūṭasthe mayy aśeṣasvaviṣayacittapracāropalabdhṛtvam ity āttha // SamUpad_II,2.82 //

taṃ gurur uvāca -- satyam evāvocam, tenaiva kūṭasthatām abruvaṃ tava // SamUpad_II,2.83 //

yady evaṃ bhagavan, kūṭasthanityopalabdhisvarūpe mayi śabdādyākārabauddhapratyayeṣu matsvarūpopalabdhyābhāsaphalāvasānavatsūtpadyāmaneṣu, kas tv aparādho mama // SamUpad_II,2.84 //

satyam, nāsty aparādhaḥ, kiṃ tv avidyāmātras tu aparādha iti prāg evāvocam // SamUpad_II,2.85 //

yadi bhagavan, suṣupta iva mama vikriyā nāsti, kathaṃ svapnajāgarite // SamUpad_II,2.86 //

taṃ gurur uvāca -- kiṃ tv anubhūyete tvayā sa[n]tatam // SamUpad_II,2.87 //

bāḍham anubhavāmi, kiṃ tu vicchidya vicchidya na tu santatam // SamUpad_II,2.88 //

[taṃ] gurur uvāca -- āgantuke tv ete na tavātmabhūte / yadi tavātmabhūte caitanyasvarūpavat svataḥsiddhe santate eva syātām / kiṃ ca svapnajāgarite na tavātmabhūte, vyabhicāritvāt, vastrādivat / na hi yasya yat svarūpaṃ tat tadvyabhicāri dṛṣṭam / svapnajāgarite tu caitanyamātratvād vyabhicarataḥ / suṣupte cet svarūpaṃ vyabhicaret, tan naṣṭaṃ nāstīti vā bādhyam eva syāt, āgantukānām ataddharmāṇām ubhayātmakatvadarśanāt, yathā dhanavastrādīnāṃ nāśo dṛṣṭaḥ, svapnabhrāntilabdhānāṃ tv abhāvo dṛṣṭaḥ // SamUpad_II,2.89 //

nanv evaṃ bhagavan, caitanyasvarūpam apy āgantukaṃ prāptam, svapnajāgaritayor iva suṣupte 'nupalabdheḥ / acaitanyasvarūpo vā syām aham // SamUpad_II,2.90 //

na, paśya, tadanupapatteḥ / caitanyasvarūpaṃ ced āgantukaṃ paśyasi, paśya / naitad varśaśatenāpy upapattyā kalpayituṃ śaknumo vayam, anyo vācaitanyo 'pi / [tasya] saṃhatatvāt pārārthyam anekatvaṃ nāśitvaṃ ca na kenacid upapattyā vārayituṃ śakyam / asvārthasya svataḥsiddhyabhāvād ity avocāma / caitanyasvarūpasya tv ātmanaḥ svataḥsiddher anyānapekṣatvaṃ na kenacid vārayituṃ śakyam, avyabhicārāt // SamUpad_II,2.91 //

nanu vyabhicāro darśito mayā suṣupte na paśyāmīti // SamUpad_II,2.92 //

na / vyāhatatvāt / kathaṃ vyāghātaḥ / paśyatas tava na paśyāmīti vyāhataṃ vacanam / na hi kadācid bhagavan, suṣupte mayā caitanyam anyad vā kiṃcid dṛṣṭam / paśyaṃs tarhi suṣupte tvam / yasmād dṛṣṭam eva pratiṣedhasi, na dṛṣṭim / yā tava dṛṣṭis tac caitanyam iti mayoktam / yayā tvaṃ vidyamānayā na kiṃcid dṛṣṭam iti pratiṣedhasi, sā dṛṣṭis tac caitanyam / tarhi sarvatrāvyabhicārāt kūṭasthanityatvaṃ siddhaṃ svata eva, na pramāṇāpekṣam / svataḥsiddhasya hi pramātur anyasya prameyasya paricchittiṃ prati pramāṇāpekṣā / yā tv anyā nityā paricchittir apekṣyate 'nyasyāparicchittirūpasya paricchedāya, sā hi nityaiva kūṭasthā svayaṃjyotiḥsvabhāvā / ātmani pramāṇatve pramātṛtve vā na tāṃ prati pramāṇāpekṣā, tatsvabhāvatvāt / yathā prakāśanam uṣṇatvaṃ vā lohodakādiṣu parato 'pekṣyate 'gnyādityādibhyaḥ, atatsvabhāvatvāt, nāgnyādityādīnāṃ tadapekṣā, sarvadā tatsvabhāvatvāt // SamUpad_II,2.93 //

anityatva eva pramā syān na nityatva iti cet // SamUpad_II,2.94 //

na / avagater nityatvānityatvayor viśeṣānupapatteḥ / na hy avagateḥ pramātve 'nityāvagatiḥ pramā na nityeti viśeṣo 'vagamyate // SamUpad_II,2.95 //

nityāyāṃ pramātur apekṣābhāvaḥ / anityāyāṃ tu yatnāntaritatvād avagatir apekṣyata iti viśeṣaṃ syād iti cet // SamUpad_II,2.96 //

siddhā tarhy ātmanaḥ pramātuḥ svataḥsiddhiḥ, pranāṇanirapekṣatayaiveti // SamUpad_II,2.97 //

abhāve 'py apekṣābhāvaḥ, nityatvād iti cet / na / avagater evātmani sadbhāvād iti parihṛtam etat // SamUpad_II,2.98 //

pramātuś cet pramāṇāpekṣāsiddhiḥ, kasya pramitsā syāt / yasya pramitsā sa eva pramātābhyupagamyate / tadīyā ca pramitsā prameyaviṣayaiva, na pramātṛviṣayā / pramātṛviṣayatve 'navasthāprasaṅgāt pramātus tadicchāyāś ca, tasyāpy anyaḥ pramātā, tasyāpy anya iti / evam evecchāyāḥ pramātṛviṣayatve / pramātur ātmano 'vyavahitatvāc ca prameyatvanupapattiḥ / loke hi prameyaṃ nāma pramātur icchāsmṛtiprayatnapramāṇajanmavyavahitaṃ siddhyati, nānyathāvagatiḥ prameyaviṣayā dṛṣṭā / na ca pramātuḥ pramātā svasya svayam eva kenacid vyavahitaḥ kalpayituṃ śakya icchādīnām anyatamenāpi / smṛtiś ca smartavyaviṣayā, na smartṛviṣayā / tathecchāyā iṣṭaviṣayatvam eva, necchāvadviṣayatvam / smartricchāvadviṣayatve 'pi hy ubhayor anavasthā pūrvavad aparihāryā syāt // SamUpad_II,2.99 //

nanu pramātṛviṣayāvagatyanutpattāv anavagata eva pramātā syād iti cet // SamUpad_II,2.100 //

na, avagantur avagater avagantavyaviṣayatvāt / avagantṛviṣayatve cānavasthā pūrvavat syāt / avagatiś cātmani kūṭasthanityātmajyotir anyato 'napekṣaiva siddhā, agnyādityādyuṣṇaprakāśavad iti pūrvam eva prasādhitam / avagateś caitanyātmajyotiṣaḥ svātmany anityatva ātmanaḥ svārthatānupapattiḥ, kāryakaraṇa[saṃghāta]vat saṃhatatvāt pārārthyaṃ doṣavattvaṃ cāvocāma / katham / caitanyātmajyotiṣaḥ svātmany anityatve smṛtyādivyavadhānāt saṃhatatvam / tataś ca tasya caitanyajyotiṣaḥ prāg utpatteḥ pradhvaṃsāc cordhvam ātmany evābhāvāt, cakṣurādīnām iva saṃhatatvāt, pārārthyaṃ syāt / yadā ca tad utpannam ātmani vidyate, na tadātmanaḥ svārthatvam / tadbhāvābhāvāpekṣā hy ātmānātmanoḥ svārthatvaparārthatvasiddhiḥ / tasmād ātmano 'nyanirapekṣam eva nityacaitanyajyotiṣṭvaṃ siddham // SamUpad_II,2.101 //

nanv evaṃ sati, asati pramātṛtve kathaṃ pramātuḥ pramātṛtvam // SamUpad_II,2.102 //

ucyate -- pramāyā nityatve 'nityatve ca rūpaviśeṣābhāvāt / avagatir hi pramā / tasyāḥ smṛtīcchādipūrvikāyā anityāyaḥ kūṭasthanityāyā vā, na [sva]rūpaviśeṣo vidyate / yathā dhātvarthasya tiṣṭhatyādeḥ phalasya gatyādipūrvakasyānityasyāpūrvasya nityasya vā, rūpaviśeṣo nāstīti tulyo vyapadeśo dṛṣṭaḥ -- tiṣṭhanti manuṣyāḥ, tiṣṭhanti parvatā ityādi / tathā nityāvagatisvarūpe 'pi pramātari pramātṛtvavyapadeśo na virudhyate, phalasāmānyād iti // SamUpad_II,2.103 //

atrāha śiṣyaḥ -- nityāvagatisvarūpasyātmano 'vikriyatvāt kāryakaraṇair asaṃhatya, takṣādīnām iva vāsyādibhiḥ, kartṛtvaṃ nopapadyate, asaṃhatasvabhāvasya ca kāryakaraṇopādāne 'navasthā prasajyeta / takṣādīnāṃ tu kāryakaraṇair nityam eva saṃhatatvam iti vāsyādyupādāne nānavasthā syād iti // SamUpad_II,2.104 //

iha tv asaṃhatasvabhāvasya karaṇānupādāne kartṛtvaṃ nopapadyata iti karaṇam upādeyam, tadupādānam api vikriyaiveti tatkartṛtve karaṇāntaram upādeyam, tadupādāne 'py anyad iti pramātuḥ svātantrye 'navasthāparihāryā syāt / na ca kriyaivātmānaṃ kārayati, anirvartitāyāḥ svarūpābhāvāt / athānyad ātmānam upetya kriyāṃ kārayatīti cet / na / anyasya svataḥsiddhatvāviṣayatvādyanupapatteḥ / na hy ātmano 'nyad acetanaṃ vastu svapramāṇakaṃ dṛṣṭam / śabdādisarvam evāvagatiphalāvasānapratyayapramitaṃ siddhaṃ syāt / avagatiś ced ātmano 'nyasya syāt, so 'py ātmaivāsaṃhataḥ svārthaḥ syān na parārthaḥ / na ca dehendriyaviṣayāṇāṃ svārthatām avagantuṃ śaknumo 'vagatyavasānapratyayāpekṣasiddhidarśanāt // SamUpad_II,2.105 //

nanu dehasyāvagatau na kaścit pratyakṣādipratyayāntaram apekṣate // SamUpad_II,2.106 //

bāḍham, jāgraty evaṃ syāt / mṛtisuṣuptyos tu dehasyāpi pratyakṣādipramāṇāpekṣayaiva siddhiḥ / tathaivendriyāṇām / bāhyā eva hi śabdādayo dehendriyākārapariṇatā iti pratyakṣādipramāṇāpekṣayaiva [hi] siddhiḥ / siddhir iti ca pramāṇaphalam avagatim avocāma, sā cāvagatiḥ kūṭasthā svayaṃsiddhātmajyotiḥsvarūpeti ca // SamUpad_II,2.107 //

atrāha codakaḥ -- avagatiḥ pramāṇānāṃ phalaṃ kūṭasthanityātmajyotiḥsvarūpeti ca vipratiṣiddham / ity uktavantam āha -- na vipratiṣiddham / kathaṃ tarhi / kūṭasthanityāpi satī pratyakṣādipratyayānte lakṣyate, tādarthyāt / pratyakṣādipratyayasyānityatve 'nityeva bhavati / tena pramāṇānāṃ phalam ity upacaryate // SamUpad_II,2.108 //

yady evaṃ bhagavan, kūṭasthanityāvagatir ātmajyatiḥsvarūpaiva svayaṃsiddhā, ātmani pramāṇanirapekṣatvāt, tato 'nyad acetanaṃ saṃhatyakāritvāt parārtham / yena ca sukhaduḥkhamohapratyayāvagatirūpeṇa pārārthyaṃ tenaiva svarūpeṇānātmano 'stitvaṃ nānyena rūpāntareṇa, ato nāstitvam eva paramārthataḥ / yathā hi loke rajjusarpamarīcyudakādīnāṃ tadavagativyatirekeṇābhāvo dṛṣṭaḥ, evaṃ jāgratsvapnadvaitabhāvasyāpi tadavagativyatirekeṇābhāvo yuktaḥ / evam eva, bhagavan, avagater ātmajyotiṣo nairantaryabhāvāt kūṭasthanityatā, advaitabhāvaś ca sarvapratyayabhedeṣv avyabhicārāt / pratyabhedās tv avagatiṃ vyabhicaranti / yathā svapne nīlapītādyākārabhedarūpāḥ pratyayās tadavagatiṃ vyabhicarantaḥ paramārthato na santīty ucyante, evaṃ jāgraty api nīlapītādipratyayabhedās tām evāvagatiṃ vyabhicaranto 'satyarūpā bhavitum arhanti / tasyāś cāvagater anyo 'vagantā nāstīti na svena svarūpeṇa svayam upādātuṃ hātuṃ vā śakyate, anyasya cābhāvāt // SamUpad_II,2.109 //

tathaiveti / eṣāvidyā, yannimittaḥ saṃsāro jāgratsvapnalakṣaṇaḥ / tasyā avidyāyā vidyā nivartikā / ityevaṃ tvam abhayaṃ prāpto 'si / nātaḥparaṃ jāgratsvapnaduḥkham anubhaviṣyasi, saṃsāraduḥkhān mukto 'sīti // SamUpad_II,2.110 //

om iti // SamUpad_II,2.111 //

iti avagatiprakaraṇam // SamUpad_II,2 //

mumukṣūṇām upāttapuṇyāpuṇyakṣapaṇaparāṇām apūrvānupacayārthināṃ parisaṃkhyānam idam ucyate / avidyāhetavo doṣā vāṅmanaṇkāyapravṛttihetavaḥ, pravṛtteś ceṣṭāniṣṭamiśraphalāni karmāṇy upacīyanta iti tanmokṣārtham // SamUpad_II,3.112 //

tatra śabdasparśarūparasagandhānāṃ viṣayāṇāṃ śrotrādigrāhyatvāt svātmani pareṣu vā vijñānābhāvaḥ, teṣām eva pariṇatānāṃ yathā loṣṭādīnām / śrotrādidvāraiś ca jñāyante / yena ca jñāyante sa jñātṛtvād atajjātīyaḥ / te hi śabdādayo 'nyonyasaṃsargitvāj janmavṛddhi[vi]pariṇāmāpakṣayanāśasaṃyogaviyogāvirbhāvatirobhāvavikāravikārikṣetrabījādyanekadharmāṇaḥ, sāmānyena ca sukhaduḥkhādyanekadharmāṇaḥ / tadvijñātṛtvād eva tadvijñātā sarvaśabdādidharmavilakṣaṇaḥ // SamUpad_II,3.113 //

tatra śabdādibhir upalabhyamānaiḥ pīḍyamāno vidvān evaṃ parisaṃcakṣīta // SamUpad_II,3.114 //

śabdas tu dhvanisāmānyamātreṇa viśeṣadharmair vā ṣaḍjādibhiḥ priyaiḥ, stutyādibhir iṣṭaiḥ, aniṣṭaiś cāsatyabībhatsaparibhavākrośādibhir vacanaiḥ, māṃ dṛksvabhāvam asaṃsargiṇam avikriyam acalam anidhanam abhayam atyantasūkṣmam aviṣayaṃ gocarīkṛtya spraṣṭuṃ naivārhaty asaṃsargitvād eva mama / ata eva na śabdanimittā hānir vṛddhir vā / ato māṃ kiṃ kariṣyati stutinindādipriyāpriyatvādilakṣaṇaḥ śabdaḥ / avivekinaṃ hi śabdam ātmatvena gataṃ priyaḥ śabdo vardhayed apriyaś ca kṣapayet, avivekitvān na tu mama vivekino vālāgramātram api kartum utsahata iti / evam eva sparśasāmānyena tadviśeṣaiś ca śītoṣṇamṛdukarkaśādijvarodaraśūlādilakṣaṇaiś cāpriyaiḥ, priyaiś ca kaiścic charīrasamavāyibhir bāhyāgantukanimittaiś ca, na mama kācid vikriyā vṛddhihānilakṣaṇā asparśatvāt kriyate, vyomna iva muṣṭighāṭādibhiḥ / tathā rūpasāmānyena tadviśeṣaiś ca priyāpriyaiḥ strīvyañjanādilakṣaṇaiḥ, arūpatvān na mama kācid dhānir vṛddhir vā kriyate / tathā rasasāmānyena tadviśeṣaiś ca [priyāpriyaiḥ] madhurāmlalavaṇakaṭutiktakaṣāyair mūḍhabuddhibhiḥ parigṛhītaiḥ, arasātmakasya na mama kācid dhānir vṛddhir vā kriyate / tathā gandhasāmānyena tadviśeṣaiḥ priyāpriyaiḥ puṣpādyanulepanādilakṣaṇaiḥ, agandhātmakasya na mama kācid dhānir vṛddhir vā kriyate / "aśabdam asparśam arūpam avyayaṃ tathārasaṃ nityam agandhavac ca yat" iti śruteḥ // SamUpad_II,3.115 //

kiṃ ca ya eva bāhyaḥ śabdādayas te śarīrākāreṇa saṃsthitāḥ, tadgrāhakaiś ca śrotrādyākārair antaḥkaraṇadvayatadviṣayākāreṇa ca, anyonyasaṃsargitvāt saṃhatatvāc ca sarvakriyāsu / tatraivaṃ sati viduṣo mama na kaścic chatrur mitram udāsīno vāsti / tatra yadi [kaścin]mithyājñānābhimānena priyam apriyaṃ vā prayuyuṅkṣeta kriyāphalalakṣaṇam, tan mṛṣaiva prayuyuṅkṣati saḥ / tasyāviṣayatvān mama -- "avyakto 'yam acintyo 'yam" iti smṛteḥ / tathā [sarveṣāṃ] pañcānām api bhūtānām avikāryaḥ, aviṣayatvāt / "acchedyo 'yam adāhyo 'yam" iti smṛteḥ / yāpi śarīrendriyasaṃsthānamātram upalakṣya madbhaktānāṃ viparītānāṃ ca priyāpriyādiprayuyuṅkṣā, tajjā ca dharmādharmādiprāptiḥ, sā teṣām eva, na tu mayy ajare 'mṛte 'bhaye, "nainaṃ kṛtākṛte tapataḥ", "na karmaṇā vardhate no kanīyān", "sabāhyābhyantaro hy ajaḥ", "na lipyate lokaduḥkhena bāhyah" ityādiśrutismṛtibhyaḥ / anātmavastunaś cāsattvād iti paramo hetuḥ / ātmanaś cādvayatvaviṣayāṇi, dvayasyāsattvāt, yāni sarvāṇy upaniṣadvākyāni, vistaraśaḥ samīkṣitavyāni samīkṣitavyānīti // SamUpad_II,3.116 //

iti parisaṃkhyānaprakaraṇam // SamUpad_II,3 //

iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindabhagavatpādapūjyaśiṣyasya śrīśaṃkarabhagavataḥ kṛtiḥ sakalavedopaniṣatsāropadeśasāhasrī samāptā