Śārdūlakarṇāvadāna [= Avadāna 33 of the Divyāvadāna]

Header

This file is an html transformation of sa_zArdUlakarNAvadAna.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Mizue Sugita

Contribution: Mizue Sugita

Date of this version: 2020-07-31

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This file has been created by mass conversion of GRETIL's Sanskrit corpus from divav33u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the <note> element below:

Sardulakarnavadana [= Avadana 33 of the Divyavadana]
Based on the edition by Mukhopadhyaya, Sujitkumar: The Sardulakarnavadana,
Calcutta : The Visvabharati Publishing Department 1954

Input by Mitsue Sugita

Revisions:


Text

oṃ namo ratnatrayāya

p.1.1/.evaṃ mayā śrutam/ ekasin samaye bhagavān śrāvastyāṃ viharati sma/ jetavane +anāthapiṇḍadasya^ārāme/

p.1.2/.atha^āyuṣmān ānandaḥ pūrvāhṇe nivāsya pātra^cīvaram ādāya śrāvastīṃ mahā^nagarīṃ piṇḍāya prāvikṣat/ atha^āyuṣmān ānandaḥ śrāvastīṃ piṇḍāya caritvā kṛta^bhakta^kṛtyo yenānyatamam udapānaṃ tena^upasaṃkrāntaḥ/

p.1.3/.tena khalu samayena tasminn udapāne prakṛtir nāma mātaṅga^dārikā udakam uddharate sma/ atha^āyuṣmān ānandaḥ prakṛtiṃ mātaṅga^dārikām etad avocat/ dehi me bhagini pānīyaṃ pāsyāmi/

p.1.4/.evaṃ kite prakṛtir mātaṅga^dārikāyuṣmantam ānandam idam avocat/ mātaṅga^dārikāham asmi bhadantānanda/ na^ahaṃ te bhagini kulaṃ vā jātiṃ vā pṛcchāmi/ api tu sacette parityaktaṃ pānīyaṃ dehi pāsyāmi/

p.1.5/.atha prakṛtir mātaṅga^dārikāyuṣmantam ānandāya pānīyam adāt/ atha^āyuṣmān ānandaḥ pānīyaṃ pītvā prakrāntaḥ/

p.1.6/.atha prakṛtir mātaṅga^dārikāyuṣmanta ānandsya śarīre mukhe svare sādhu ca suṣṭhu ca nimittam udgṛhītvā yoniśo manasikāreṇāviṣṭā saṃrāgacittam utpādayati (1) sma/ āryo me ānandaḥ svāmī ayād iti/ mātā ca me mahā^vidyādharī sā śakṣyaty āryam ānandam ānayitum/

p.2.1/.atha prakṛtir mātaṅga^dārikā pānīyaghaṭam ādāya yena caṇḍāla^gṛhaṃ tena^upasaṃkramya pānīya^ghaṭam ekānte nikṣipya svāṃ jananīm idam avocat/

p.2.2/.yat khalv evam amba jānīyā ānando nāma śramaṇo mahāśramaṇa^gautamasya śrāvaka upasthāyakas tam ahaṃ svāminam icchāmi/ śakṣyasi tam amba ānayitum/

p.2.3/.sā tām avocat/ śaktā +ahaṃ putri ānandam ānayituṃ/ sthāpayitvā yo mṛtaḥ syād yo vā vīta^rāgaḥ/ api ca rājā prasenajit kauśalaḥ śramaṇa^gautamam atīva sevate bhajate paryupāsate/ yadi jānīyāt so +ayaṃ caṇḍāla^kulasyānarthāya pratipadyeta/ śramaṇaś ca gautamo vīta^rāgaḥ śrūyate/ vīta^rāgasya [mantrāḥ] punaḥ sarva^mantrān abhibhavanti/

p.2.4/.evam uktā prakṛtir mātaṅga^dārikā mātaram idam avocat/ sa ced amba śramaṇo gautamā vīta^rāgastasya^antikāc chramaṇam ānandaṃ na pratilapsye jīvitaṃ parityajeyaṃ sa cet pratilipsye jīvāmi/

p.2.5/.mā te putri jīvitaṃ parityajasi ānayāmi śramaṇam ānandam/

p.2.6/.atha prakṛter mātaṅga^dārikāyā mātā madhye gṛhāṅganasya gomayenopalepanaṃ kṛtvā vedīm ālipya darbhān saṃstīrya^agniṃ prajvālya^aṣṭaśatam arka^puṣpāṇāṃ gṛhītvā mantrān āvartayamānā ekaikam arka^puṣpaṃ parijapya agnau pratikṣipati sma/ tatra^iyaṃ vidyā bhavatiḥ

p.3.1/.amale vimale kuṅkume sumane/ yena baddhā +asi vidyut/ icchayā devo varṣati vidyotati gajeti vismayaṃ mahā^rājasya samabhivardhāyituṃ devebhyo manuṣyebhyo gandharvebhyoḥ śikhi^grahā devā viśikhi^gra(@)hā devā ānandasya^āgamanāya saṃgamanāya kramaṇāya grahaṇāya juhomi svāhā/

p.3.2/.atha^āyuṣmata ānandasya cittam ākṣiptaṃ/ sa vihārān niṣkramya yena caṇḍāla^gṛhaṃ tena^upasaṃkrāmati sma/

p.3.3/.adrākṣīc caṇḍālī āyuṣmantam ānandaṃ dūrād eva^āgacchantaṃ/ dṛṣṭvā ca punaḥ prakṛtiṃ duhitaram idam avocat/ ayam asau putri śramaṇa ānanda āgacchati śayanaṃ prajñapaya/

p.3.4/.atha prakṛtir mātaṅga^dārikā hṛṣṭa^tuṣṭā pramudita^manā āyuṣmata ānandasya śayyāṃ prajñapayati sma/

p.3.5/.atha^āyuṣmān ānando yena caṇḍāla^gṛhaṃ tena^upasaṃkrāntaḥ/ upasaṃkramya vedīm upaniśrityā +asthāt/ ekānta^sthitaḥ sa punar āyuṣmān ānandaḥ prārodīd/ aśrūṇi pravartayamāna evam āha/ vyasana^prāpto +aham asmi na ca me bhagavān samanvāharati/

p.3.6/.atha bhagavān āyuṣmantam ānandaṃ samanvāharati sma/ samanvāhṛtya saṃbuddha^mantraiś caṇḍāla^mantrān pratihanti sma/ tatra^iyaṃ vidyāḥ/

p.3.7./.sthitir acyutiḥ sunītiḥ/ svasti sarva^prāṇibhyaḥ/

p.4.1ab/.saraḥ prasannaṃ nirdoṣaṃ praśāntaṃ sarvato +abhayaṃ/

p.4.1cd/.ītayo yatra śāmyanti bhayāni calitāni ca/

p.4.2ab/.tad vai devā namsyanti sarva^siddhāś ca yoginaḥ/

p.4.2cd/.etena satya^vākyena svastyā^ānandāya bhikṣave//

p.4.3/.atha^āyuṣmān ānandaḥ pratihata^caṇḍāla^mantraś caṇḍāla^gṛhān niṣkramya yena svako vihāras tena^upasaṃkramitum ārabdhaḥ/

p.4.4/.adrākṣīt prakṛtir mātaṅga^dārikā/ ānandam āyuṣmantaṃ pratigacchantaṃ dṛṣṭvā ca punaḥ svāṃ jananīm idam avocat/ ayam asau mātaḥ śramaṇa ānandaḥ pratigacchati/ tām āha mātā/ niyataṃ putri śramaṇena gautamena samanvāhṛto bhaviṣyati/ tena mama mantrāḥ pratihatā bhaviṣyanti/ prakṛtir āha/ kiṃ punar amba balavattarāḥ śramaṇasya gautamasya mantrā na^asmākaṃ/ tām āha mātā/ balavattarāḥ śramaṇasya gautamasya mantrā na^asmākaṃ/ ye putri mantāḥ sarva^lokasya prabhavanti tān mantrān śramaṇo gautama ākāṅkṣamāṇaḥ pratihanti/ na punar lokaḥ prabhavati śramaṇasya gautamasya mantrān pratihantuṃ/ evaṃ balavattarāḥ avamaṇasya gautamasya mantrāḥ/

p.4.5/.atha^āyuṣmān ānando yena bhagavāṃs tena^upasaṃkrāntaḥ/ upasaṃkramya bhagavataḥ pādau śirasā vanditvā^ekānte +asthāt/

p.4.6/.ekānta^sthitam āyuṣmantam ānandaṃ bhagavān idam avocat/ udgṛhṇa tvam ānanda imāṃ ṣaḍakṣarīvidyāṃ dhāraya vācaya paryavāpnuhi/ ātmano hitāya sukhāya bhikṣūṇāṃ bhikṣuṇīnām upāsakānām upasikānāṃ hitāya sukhāya/ iyam ānanda ṣaḍkṣarīvidyā ṣaḍbhiḥ samyak saṃbuddhair bhāṣitā caturbhiś ca mahā^rājaiḥ śakreṇa devānām indreṇa brahmaṇā ca sahāpatinā/ mayā ca^etarhi śākyamuninā samyak^saṃbuddhena bhāṣitā/ tvam apy etarhy ānanda tāṃ dhāraya vācaya paryavāpnuhi/ yad uta tad yathā:

p.5.1/.aṇḍare pāṇḍare kāraṇḍe keyūre +arci^haste khara^grīve bandhu^mati cīra^mati dharavidha cilimile viloḍaya viṣāṇi loke/ viṣa cala cala/ gola^mati gaṇḍavile cilimile sa^atinimne yathā saṃvibhakta^gola^mati gaṇḍa^vilāyai svāhā/

p.5.2/.yaḥ kaś cid ānanda^ṣaḍakṣaryā vidyayā paritrāṇaṃ svastyayanaṃ kuryāt sa yadi vadha^arho bhavet daṇḍena mucyate/ daṇḍa^arhaḥ prahāreṇa prahāra^arhaḥ paribhāṣaṇayā paribhāṣaṇa^arho romaharṣaṇena romaharṣaṇa^arhaḥ punar eva mucyate/

p.5.3/.na^aham ānanda taṃ samanupaśyāmi sa^deva^loke samāra^loke sabrahma^loke saśramaṇa^brāhmaṇikāyāṃ prajāyāṃ sa^deva^mānuṣikāyāṃ sa^asurāyāṃ yas tv anayā ṣaḍakṣayaṃ vidyayā rakṣāyāṃ kṛtāyāṃ rakṣā^sūtre bāhau baddhe svastyayane kṛte +abhibhavituṃ śakroti varjayitvā paurāṇaṃ karma^vipākam/

p.6.1/.atha prakṛtir mātaṅga^dārikā tasyā eva rātryā atyayāt śiraḥ^snātā +anāhata dūṣya^prāvṛtā muktā^mālya^ābharaṇā yena śrāvasto nagarī tena^upasaṃkramya nagara^dvāre kapāṭa^mūle niśrityā +asthāt/ āyuṣmantam ānandam āgamayamānā/ niyatam anena mārgeṇa^ānando bhikṣurāgam iṣyati^iti/

p.6.2/.atha^āyuṣmān ānandaḥ pūrvāhṇe nivāsya pātra^cīvaram ādāya śrāvastīṃ piṇḍāya prāvikṣat/ dadarśa prakṛtir mātaṅga^dārika^āyuṣmantam ānandaṃ/ dūrata eva dṛṣṭvā ca punar āyuṣmantam ānandaṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchantam anugacchati tiṣṭhantam anutiṣṭhati/ yad yad eva kulaṃ piṇḍāya praviśati tasya tasyaiva dvāre tūṣṇībhūtā tiṣṭhati āyuṣmantam ānandam āmantrayamāṇā/

p.6.3./.dadarśāyuṣmānānandaḥ prakṛtiṃ mātaṅga^dārikāṃ/ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhāṃ dṛṣṭvā ca punar jehrīymāṇarūpo +apragalbhāyamānarūpo duḥkhī durmanāḥ śīghraṃ śīghraṃ śrāvastyā vinirgamya yena jetavanaṃ tanopasaṃkrāntaḥ/ upasaṃkramya bhagavataḥ pādau śirasā vanditvekānte +asthād/ ekānta^sthita āyuṣmān ānando bhagavantam idam avocat/ iyaṃ me bhagavan prakṛtir mātaṅga^dārikā pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchantam anugacchati, tiṣṭhantam anutiṣṭhati/ yad yad eva kulaṃ piṇḍāya praviśāmi tasya tasyaiva dvāre tūṣṇībhūtā tiṣṭhati/ trāhi me bhagavan trāhi me sugata/

p.6.4/.evam ukte bhagavān āyuṣmantam ānandam idam avocat/ mā bher mā bher iti/ atha bhagavān prakṛtiṃ mātaṅga^dārikām idam avocat/ hiṃ te prakṛte mātaṅga^dārike ānandena bhikṣuṇā/ prakṛtir āha/ svāminaṃ bhadantam ānandam icchāmi/ bhagavān āha/ (7) anujñātāsi prakṛte mātāpitṛbhyām ānandāya/ anujñātāsmi bhagavann anujñātāsmi sugata/ bhagavān āha/ tena hi sammukhaṃ mamānujñāpayya tvam/

p.7.1/.atha prakṛtir mātaṅga^dārikā bhagavataḥ pratiśrutya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥpradakṣiṇīkṛtya bhagavato +antikāt prakrāntā/ yena svakau mātāpitarau tena^upasaṃkrāntā/ upasaṃkramya mātāpitroḥ pādān śirasā vanditvā^ekānte +asthād/ ekānta^sthitā svakau mātā pitarāv idam avocat/ sammukhaṃ me +amba tāta śramaṇasya gautamasyānandāyotsṛjatam/

p.7.2/.atha prakṛter mātaṅga^dārikāyā mātāpitarau prakṛtim ādāya yana bhagavāms tena^upasaṃkrāntau/ uapsaṃkramya bhagavataḥ pādau śirasā vanditvā^ekānte nyaṣīdatāṃ/ atha prakṛtir mātaṅga^dārikā bhagavataḥ pādau śirasā banditvā ekānte +asthād/ ekānta^sthitā bhagavantam etad avocat/ imau tau bhagavan mātāpitarāv āgatau/

p.7.3/.atha bhagavān prakṛter mātaṅga^dārikāyā mātāpitarāv idam avoct/ anujñātā yuvābhyāṃ prakṛtir mātaṅga^dārikānandāyeti/ tāv āhutuḥ/ anujñātā bhagavann anujñātā sugata/ tena hi yūyaṃ prakṛtim apahāya gacchata svagṛham/

p.7.4/.atha prakṛter mātaṅga^dārikāyā mātāpitarau bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥpradakṣiṇīkṛtya bhagavato +antikāt prakrāntau/

p.7.5/.atha prakṛter mātaṅga^dārikāyā mātāpitarāv aciraprakrāntau viditvā bhagavān prakṛtiṃ mātaṅga^dārikām idm avocat/ arthikāsi prakṛte ānandena bhikṣuṇā/ prakṛtir āha/ arthikāsmi bhagavann arthikāsmi sugata/ tena hi prakṛte ya ānandasya veśaḥ sa tvayā dhārayitavyaḥ/ sā āha/ dhārayāmi bhagavan dhārayāmi sugata/ pravrājayatu māṃ sugata pravrājayatu māṃ bhagavān/

p.8.1/.atha bhagavān prakṛtiṃ mātaṅga^dārikām idam avocat/ ehi tvaṃ bhikṣuṇi cara brahma^caryam/

p.8.2/.evam ukte prakṛtir mātaṅga^dārikā bhagavatā muṇḍā kāṣāya^prāvṛtā/ atha bhagavān prakṛtiṃ mātaṅga^dārikām ehi bhikṣuṇīvādena pravrājayitvā dharmyayā kathayā saṃdarśayati sma, samādāpayati sma, samuttejayati sma, saṃpraharṣayati sma/ yeyaṃ kathā dīrgha^rātraṃ saṃsārasamāpannānāṃ pratikūlā śravaṇīyā/tad yathā/ dānakathā śīlakathā svargakathā kāmeṣv ādīnavaṃ niḥsaraṇaṃ bhayaṃ saṃkleśavyavadānaṃ bodhipakṣāṃs tān dharmān bhagvān prakṛtyai bhikṣuṇyai saṃprakāśayati sma/

p.8.3/.atha prakṛtir bhikṣuṇī bhagavatā dharmyaya kathayā saṃdarśitā samādāpitā samuttejitā saṃpraharṣitā hṛṣṭa^cittā kalyāṇacittā muditacittā vinīvaraṇacittā ṛjucittā +akhilacittā bhavyā dharma^deśitam ājñātum/

p.9.1/.yadā ca bhagavān jñātaḥ prakṛtiṃ bhikṣuṇīṃ hṛṣṭa^cittāṃ kalyāṇacittāṃ muditacittāṃ vinivaraṇacittāṃ bhavyāṃ pratibalāṃ sāmutkarpikīṃ dharma^deśanām ājñātuṃ tadā yeyaṃ bhagavatāṃ buddhānāṃ caturārya^satyaprativedhikī sāmutkarṣikī dharma^deśanā, yad uta duḥkhaṃ samudayo nirodho mārgaḥ, tāṃ bhagavān prakṛter bhikṣuṇyā vistareṇa saṃprakāśayati sma/

p.9.2/.atha prakṛtibhikṣuṇī tasminn evāsane niṣaṇṇā caturārya^satyānyabhijñātāsit/ duḥkhaṃ sumudayaṃ nirodhaṃ mārgaṃ// tad yathā vastām apagatakālakaṃ rajanopagataṃ raṅga^udake prakṣiptaṃ samyag eva raṅgaṃ pratigṛhṇīyād evam eva prakṛtir bhikṣuṇī tasminnevāsane niṣaṇṇā caturārya^satyāni abhisamayati sma, tad yathā duḥkhaṃ sumudayaṃ nirodhaṃ mārgam/

p.9.3/.atha prakṛtir bhikṣuṇī kṛṣṭa^dharmā prāpta^dharmā vidita^dharmā akopya^dharmā paryavasita^dharma^adhigata^artha^lābha^saṃvṛttā tīrṇa^kāṅkṣā^vicikitsā vigata^kathaṃkathā vaiśāradya^prāptā +apara^pratyayā +ananyaneyā śāstuḥ śāsane +anudharma^cāriṇī ājāneyamānā dharmeṣu bhagavataḥ pādayoḥ śirasā nipatya bhagavantam idam avocat/

p.9.4/.atyayo me bhagavann atyayo me sugata/ yathā bālā yathā mūḍhā yathā +avyaktā yathā +akuśalā duṣprajña^jātīyā yāham ānandaṃ bhikṣuṃ svāmi^vādena samudācarṣaṃ/ sa^ahaṃ bhadantātyayamatyayataḥ paśyāmi/ atyayam atyayato dṛṣṭvā deśayāmi/ atyayam atyayata āviṣkaromi/ āyatyāṃ saṃvaram āpadye/ atas tasyā mama bhagavann atyayam atyayato jānātu pratigṛhṇātu anukampām upādāya/ bhagavān āha/ āyatyāṃ saṃvarāya sthitvā tvaṃ prakṛte +atyayam atyayato +adhyāgamaḥ/ yathā bālā yathā mūḍhā yathā +avyaktā yathā +akuśalā duṣprajña^jātīya tvam ānandaṃ bhikṣuṃ svāmi^vādena (10) amudācarasi^iti/ yataś ca tvaṃ prakṛte +atyayaṃ jānāsi atyayaṃ paśyasi āyatyāṃ ca saṃvaram āpadyase, aham api te +atyayam atyayato gṛhṇāmi/ vṛddhir eva te prakṛte pratikāṅkṣatavyā kuśalānāṃ dharmāṇāṃ na hāniḥ/

p.10.1/.atha prakṛtir bhikṣuṇī bhagavatā^abhinanditā anuśiṣṭā ekāvyapakṛṣṭā +apramattā ātāpinī smṛtim atī saṃprajānā prahitāni viviktāni viharati sma/ yad arthaṃ kula^duhitaraḥ keśān avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā^āgārād anāgārikāṃ pravrajanti tadanuttara^brahmacarya^paryavasānaṃ dṛṣṭa eva dharme svayam abhijñaya sākṣāt kṛtya^upasaṃpadya pravedayate sma/ kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ na^aparamasmād bhavaṃ prajānāmi^iti/

p.10.2/.aśrauṣuḥ śrāvasteyakā brāhmaṇa^gṛhapatayo bhagavatā kila canḍāla^dārikā pravrājiteti/ śrutvā ca punar avadhyāyanti/ kathaṃ hi nāma caṇḍāla^dārikā bhikṣūṇāṃ samyakcaryāṃ cariṣyati/ bhikṣuṇīnām upāsakānām upāsikānāṃ samyak^caryāṃ cariṣyati/ kathaṃ hi nāma caṇḍāla^dārikā brahma^kṣatriya^gṛhapati^mahā^śāla^kuleṣu pravekṣyati/

p.11.1/.aśrauṣīd rājā prasenajit kauśalo bhagavatā caṇḍāla^dārikā pravrājiteti/ śrutvā ca punar avadhyāyāti/ kathaṃ hi nāma caṇḍāla^dārikā bhikṣūṇāṃ samyak^caryāṃ cariṣyati/ bhikṣuṇīnām upāsakānām upāsikānāṃ samyak^caryāṃ cariṣyati/ kathaṃ brāhmaṇa^kṣatriya^gṛhapati^mahā^śāla^kuleṣu pravekṣyati/

p.11.2/.vimṛṣya ca bhadaraṃ yānaṃ yojayitvā bhadraṃ yānam abhiruhya saṃbahulaiś ca śrāvasteyair brāhmaṇa^gṛhapatibhiḥ parivṛtaḥ puraskṛtaḥ śrāvastyā niryāti sma/ yena jetavanam anāthapiṇḍadasya^ārāmas tena^upasaṃkrāntaḥ/ tasya khalu yāvatī yānasya bhūmis tāvad yānena gatvā sa yānād avatīrya pattikāya^parivṛtaḥ pattikāya^puraskṛtaḥ padbhyām eva^ārāmaṃ prāvikṣat/ praviśya yena bhagavāṃs tena^upasaṃkrāntaḥ/ upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ/ te +api saṃbahulāḥ śrāvasteyakā brāhmaṇa^kṣatirya^gṛhapatayo bhagavataḥ pādau śirasā vanditvā^ekānte niṣaṇṇāḥ/ apy aikatyā bhagavatā sārdhaṃ saṃmukhaṃ saṃrañjanīṃ saṃmodinīṃ vividhāṃ kathāṃ vyatisārya^ekānte niṣaṇṇāḥ/ apy aikasyā bhagavataḥ purataḥ svakasvakāni mātā^paitṛkāṇi nāma^gotrāṇi anuśrāvya^ekānte niṣaṇṇāḥ/ apy aikatya yena bhagavāṃs tena^añjaliṃ praṇamya^ekānte niṣaṇṇāḥ/ apy aikatyās tūṣṇīṃ bhūtā ekānte niṣaṇṇāḥ/

p.11.3/.atha bhagavān rājānaṃ prasenajitaṃ kauśalam ārabhya teṣāṃ ca saṃbahulānāṃ śrāvasteyakānāṃ brāhmaṇa^kṣatriya^gṛhapatīnāṃ cetasā cittam ājñāya prakṛter bhikṣuṇyāḥ pūrvanivāsam ārabhya bhikṣūnām antrayate sma/ icchatha yūyaṃ bhikṣavas tathā^āgatasya sammukhaṃ prakṛter bhikṣuṇyāḥ pūrva^nivāsam ārabhya dharma^kathāṃ śrotum/

p.11.4/.bhikṣavo bhagavantam āhuḥ / etasya bhagavan kāla etasya sugata samayo yad bhagavān prakṛter bhikṣuṇyāḥ pūrva^nivāsam ārabhya dharma^kathāṃ kathāyet/ yad bhagavataḥ (12) śrutvā bhikṣavo dhārayiṣyanti/ bhagavān āha/ tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye/ evaṃ sādhu bhagavann iti te bhikṣavo bhagavataḥ pratyaśrauṣuḥ/ bhagavāṃs tān idam avocat/

p.12.1/.bhūta^pūrvaṃ bhikṣavo +atīte +adhvani gaṅgā^taṭe +atimukta^kadalī^pāṭalaka^āmalakī vana^gahana^pradeśe tatra triśaṅkur nāma mātaṅga^rājaḥ prativasati sma/ saṃbahulaiś ca mātaṅga^sahasraiḥ sārdhaṃ/ sa punar bhikṣavas triśaṅkur mātaṅga^rajaḥ pūrva^janma^adhītān vedān samanusmarati sma sa^aṅga^upāṅgān sarahasyān sanighaṇṭa^kaiṭabhān sa^akṣara^prabhedān itihāsa^pañca^mānanyāni ca śāstrāṇi/ padako vaiyākaraṇo lokāyata^yajña^mantre mahā^puruṣa^lakṣaṇe niṣṇāto niṣkāṅkṣo bhāṣyaṃ ca yathārdharmaṃ veda^vrata^padāny anuśrutaṃ ca bhāṣate sma/

p.12.2/.tasya triśaṅkur mātaṅga^rājasya śārdūakarṇo nāma kumāro +abhūd utpannaḥ/ rūpataś ca kulataś ca śīlataś ca guṇataś ca sarva^guṇaiś ca^upeto +abhirūpo darśanīyaḥ prāsādikaḥ paramayā śubha^varṇa^puṣkalatayā samanvāgataḥ/

p.12.3/.atha triśaṅkur mātaṅga^rājaḥ/śārdūlakarṇaṃ kumāraṃ pūrva^janmādhītān vedān adhyāpayati sma/ yad uta sa^aṅga^upāṅgān sarahasyān sanighaṇṭa^kaiṭabhān sa^akṣara^prabhedān itihāsa^pañca^mānanyāni ca śāstrāṇi bhāṣyaṃ ca yathā^dharmaṃ veda^vrata^padāni/

p.12.4/.atha triśaṅkor mātaṅga^rājasya^etad abhavat/ ayaṃ mama putraḥ śārdūlakarṇo nāma kumāraḥ/ upeto rūpataś ca kulataś ca śīlataś ca guṇataś ca/ sarva^guṇa^upeto +abhirūpo (13) darśanīyaḥ prāsādikaḥ paramayā ca varṇa^puṣkalatayā samanvāgataḥ/ cīrṇa^vrato +adhīta^mantro veda^pāragaḥ/ samayo +ayaṃ yan ny aham asya niveśana^dharmaṃ kariṣye/ tat kuto ny avaṃ śārdūlakarṇasya putrasya śīlavatīṃ guṇavatīṃ rūpavatīṃ pratirūpāṃ prajāvatīṃ labheyam iti/checked

p.13.1/.tasmin khalu samaye puṣkarasārī nāma brāhmaṇa utkūṭaṃ nāma droṇa^mukhaṃ paribhuṅkte sma/ samapta^utsadaṃ sa^tṛṇa^kāṣṭha^udakaṃ dhānya^sahagataṃ rājñā +agnidattena brahma^deyaṃ dattam/

p.13.2/.puṣkarasārī punar brāhmaṇa upetaḥ mātṛtaḥ pitṛtaḥ saṃśuddho gṛhiṇyāmanākṣipto jātivādena gotra^vādena yāvad āsaptamamātāmahapitāmahaṃ/ yugapad upādhyāyo +adhyāpako mantra^dharas trayāṇāṃ vedānāṃ pāragaḥ sa^aṅga^upāṅgānāṃ sarahasyānāṃ sanighaṇṭa^kaiṭabhānāṃ sa^akṣara^prabhedānām itihāsa^pañca^mānāṃ sadṛśa^vyākartā padako vaiyākaraṇaḥ/ lokāyata^yajña^mantra^mahā^puruṣa^lakṣaṇeṣu pāragaḥ/ sphītam utkūṭaṃ nāma droṇa^mukhaṃ paribhuṅkte/

p.13.3/.puṣkarasāriṇo brāhmaṇasya prakṛtir nāma māṇavikā duhitā bhūtā/ upetā rūpataś ca kulataś ca śīlataś ca guṇataś ca/ sarva^guṇa^upetā +abhirūpā darśanīyā prāsādikā paramayā varṇa^puṣkalatayā samanvāgatā śīlavatī guṇavatī/

p.13.4/.atha triśaṅkor mātaṅga^rājasya^etad abhavat/ asty uttara^pūrveṇa^utkūṭo nāma droṇa^mukhaḥ, tatra puṣkarasāro nāma brāhmaṇaḥ prativasati/ upeto mātṛtaḥ pitṛto (14) yāvat tatraivedike pravacane vistareṇa/ sa ca^utkūṭaṃ droṇa^mukhaṃ paribhṅkte/ sasapta^utsadaṃ satṛṇa^kāṣṭha^udakaṃ dhānya^bhogaiḥ sahagataṃ rājñā +agnidattena brahma^deyaṃ dattam/

p.14.1/.tasya puṣkarasāriṇo brāhmaṇasya prakṛtir nāma māṇavikā duhitā upetā rūpataś ca kulataś ca śīlataś ca sarva^guṇa^upetā +abhirūpā darśanīyā prāsādikā paramayā varṇa^puṣkalatayā samanvāgatā/ śīlavatī guṇavatī putrasya me śārdūlakarṇasya pratirūpā patnī bhaviṣyatiti/

p.14.2/.atra triśaṅkur mātaṅga^rāja etam evārthaṃ bahulaṃ rātrau cintayitvā vitarkya tasyā eva rātryā atyayāt pratyūṣa^kāla^samaye sarva^śvetaṃ vaḍavā ratham abhiruhya mahatā śvapākagaṇenāmātyagaṇena parivṛtaś caṇḍāla^kula^nagarān niṣkramya^uttarena prāgacchadyenotkūṭaṃ droṇa^mukham/

p.14.3/.atha triśaṅkur mātaṅga^rāja utkūṭasya^uttarapūrveṇa sumanaskaṃ nāma^udyānaṃ nānā^vṛkṣa^saṃcchannaṃ nānā^vṛkṣa^kusumitaṃ nānā^dvijanikūjitaṃ nandanam iva devānāṃ tad upasaṃkrāntaḥ/ upasaṃkramya brāhmaṇaṃ puṣkarasāriṇam āgamayamāno +asthāt/ brāhmaṇaḥ puṣkarasārī māṇavakān mantrān vācayitum ihāgamiṣyati^iti/

p.14.4/.atha brāhmaṇaḥ puṣkarasārī tasyā eva rātryā atyayāt sarva^śvetaṃ vaḍavāratham abhiruhya śiṣyagaṇaprivṛtaḥ pañca^mātrair māṇavaka^śateḥ puraskṛta utkūṭān niryti sma, brāhmaṇakān mantrān vācayitum/

p.15.1/.adrākṣīt triśaṅkur mātaṅga^rājo brāhmaṇaṃ puṣkarasāriṇaṃ sūryam iva^udayantaṃ tejasā jvalantam iva hutavahaṃ yajñam iva brāhmaṇa^parivṛtaṃ śakram iva deva^gaṇaparivṛtaṃ haimavantam ivauṣadhibhiḥ samudram iva ratnaiś candram iva nakṣatrair vaiśravaṇam iva yakṣa^gaṇair brahmāṇam iva deva^rṣigaṇaiḥ parivṛtaṃ śobhamānaṃ/ dūrata evāgacchantaṃ dṛṣṭvā cainaṃ pratyudgamya yathā^dharmaṃ kṛtvedam avocat/

p.15.2/.ahaṃ bhoḥ puṣkarasārin svāgatam āyāhi/ kāryaṃ ca te vakṣyāmi tac chrūyatāṃ/ evam ukte brāhmaṇaḥ puṣkarasārī triśaṅkumātaṅga^rājam idam avocat/

p.15.3/.na hi bhos triśaṅko śakyaṃ brāhmaṇena saha bhoḥ kāraṃ kartuṃ/

p.15.4/.ahaṃ bhoḥ puṣkarasārin śaknomi bhoḥ kāraṃ kartuṃ/ yacchakyaṃ me kartuṃ bhavati naiva tacchakyaṃ te kartuṃ/ api tu catvāro bhoḥ puṣkarasārin puruṣasya kāryasamārambhāḥ pūrva^samārabdhā bhavanti/ yad uta ātmārthaṃ vā parārthaṃ vātmīyārthaṃ (16) vā sarva^bhūta^saṃgrahārthaṃ vā/ idaṃ ca^atra mahattaraṃ kāryaṃ yat te vyākhyāsyāmi tac chrūyatāṃ/ putrāya me śārdūlakarṇāya prakṛtiṃ duhitaram utsṛja bhāryā^arthāya/ yāvantaṃ kula^śulkaṃ manyase tāvantaṃ dāsyāmi/

p.16.1/.idaṃ ca khalu punarvacanaṃ śrutvā triśaṅkor mātaṅga^rājasya bhṛśaṃ brāhmaṇaḥ puṣkarasārī abhiṣaktaḥ kupitaś caṇḍībhūto +anāttamanāḥ kopaṃ ca kveṣaṃ ca mrakṣyaṃ ca tatpratyayāt saṃjanayitvā lalāṭe triśikhāṃ bhṛkuṭiṃ kṛtvā kaṇṭhaṃ dhamayitvā +akṣiṇī parivartya nakula^piṅgalāṃ dṛṣṭim utpādya triśaṅkuṃ mātaṅga^rājam idam avocat/

p.16.2/.dhig grāmyaviṣaya/ caṇḍāla/ nedaṃ śvapākavacanaṃ yuktaṃ/ yastvaṃ brāhmaṇaṃ veda^pāragaṃ hīnaś caṇḍāla^yonijo bhūtvā icchasy avamardituṃ/ bho durmate/

p.16.3ab/.prakṛtiṃ tvaṃ na jānāsi; ātmānaṃ ca^abhimanyase/

p.16.3cd/.bāla^agre sarṣapaṃ mā bho sthāpaya(mā)kleśam āgamaḥ/

p.16.4ab/.mā prārthayā +aprārthanīyāṃ vāyuṃ pāśena bandhaya/

p.17.1ab/. na hi cāmī^karaṃ mūḍha bhaved bhasma kadācana/

p.17.1cd/.prakāśe bāndhakāre kiṃ viśeṣo nopalabhyate//

p.17.2ab/.caṇḍāla^yonijas tvaṃ hi dvijātiḥ punar apy ahaṃ/

p.17.2cd/.hīnaḥ śreṣṭhena sambandhaṃ mūḍha prāthayase kathaṃ//

p.17.3ab/.caṇḍāla^yonibhūtas tvam aham asmi dvijātijaḥ/

p.17.3cd/.na hi śreṣṭhaḥ prahīnena sambandhaṃ kartum icchati//

p.17.4ab/.śreṣṭhāḥ śreṣṭhair hi sambandhaṃ kurvantīha dvijātayaḥ/

p.17.4cd/.vidyayā ye tu sampannāḥ saṃśuddhaś caraṇena ca//

p.17.5ab/.jātyā caivān abhikṣiptā mantraiḥ paramatāṃ gatāḥ/

p.17.5cd/.adhyāpakā mantra^dharās triṣu vedeṣu pāragāḥ//

p.17.6ab/.nighaṇṭakaiṭabhān vedān brāhmaṇa ye hy adhīyate/

p.17.6cd/.tais tādṛśair hi sambandhaṃ kurvantīha dvijātayaḥ//

p.17.7ab/.na hi śreṣṭho hi hīnena sambandhaṃ kartum icchati/

p.17.7cd/.prārthayase +aprārthanīyāṃ vāyuṃ pāśena bandhituṃ//

p.17.8ab/.yad asmābhiś ca sambandham iha tvaṃ kartum icchasi/

p.17.8cd/.jugupsitaḥ sarva^loke kṛpaṇaḥpuruṣādhamaḥ/

p.17.8ef/.gaccha tvaṃ vṛṣala kṣipraṃ kim asmān avamanyase//

p.18.1ab/.caṇḍālāḥ saha caṇḍālaiḥ pukkaśāḥ saha pukkaśaiḥ/

p.18.1cd/.kurvantīhaiva sambandhaṃ jātibhir jātir eva ca//

p.18.2ab/.brāhmaṇā brāhmaṇaiḥ sārdhaṃ kṣatriyāḥ kṣatriyaiḥ saha/

p.18.2cd/.sārdhaṃ vaiśyās tathā vaiśyaiḥ śūdrāḥ śūdrais tathā saha//

p.18.3ab/.sadṛśāḥ sadṛśaiḥ sārdham āvahanti parasparaṃ/

p.18.3cd/.na hi kurvanti caṇḍālāḥ sambandhaṃ brāhmaṇaiḥ saha//

p.18.4ab/.sarva^jātivihīno +asi sarva^varṇa^jugupsitaḥ/

p.18.4cd/.kathaṃ hīnaś ca śreṣṭhena sambandhaṃ kartum icchasi//

p.18.5/.idaṃ punarvacanaṃ śrutvā brāhmaṇasya puṣkarasāriṇas triśaṅkur mātaṅga^rāja idam avocat/

p.18.6ab/.yathā bhasmani sauvarṇe viśeṣa; upalabhyate/

p.18.6cd/.brāhmaṇe vānya^jātau vā na viśeṣo +asti vai tathā//

p.18.7ab/.yathā prakāśatamasor viśeṣa; upalabhyate/

p.18.7cd/.brāhmaṇe vānya^jātau vā na viśeṣo +asti vai tathā//

p.18.8ab/.na hi brāhmaṇa; ākāśān maruto vā samutthitaḥ/

p.18.8cd/.bhitvā vā pṛthivīṃ jāto jāta^vedā yathāraṇeḥ//

p.18.9ab/.brāhmaṇā yonito jātāś caṇḍālā; api yonitaḥ/

p.18.9cd/.śreṣṭhatve vṛṣalatve ca kiṃ vā paśyasi kāraṇaṃ//

p.18.10ab/.brāhmaṇo +api mṛtotsṛṣṭo jugupsyo +aśucir ucyate/

p.18.10cd/.varṇās tathā^eva vā^apy anye kā nu tatra viśeṣatā//

p.19.1ab/.yat kiñ cit pāpakaṃ karma kilviṣaṃ kalir eva ca/

p.19.1cd/.sattvānām upaghātāya brāhmaṇais tat prakāśitaṃ//

p.19.2ab/.iti karmāṇi ca^etāni prakāśitāni brāhmaṇaiḥ/

p.19.2cd/.karmabhir dāruṇaiś ca^api ``puṇyo +ahaṃ'' brūvate dvijāḥ//

p.19.3ab/.māṃsaṃ khāditukāmais tu brāhmaṇair upakalpitaṃ/

p.19.3cd/.mantrair hi prokṣitāḥ santaḥ svargaṃ gacchanty ajaiḍakāḥ//

p.19.4ab/.yady eṣa mārgaḥ svartāya kasmān na brāhmaṇā hy amī/

p.19.4cd/.ātmānam athavā bandhūn mantraiḥ saṃprokṣayanti vai//

p.19.5ab/.mātaraṃ pitaraṃ ca^eva bhrātaraṃ bhaginīṃ tathā/

p.19.5cd/.putraṃ duhitaraṃ bhāryāṃ dvijā na prokṣayanty amī//

p.19.6ab/.mitraṃ jñātiṃ sakhīṃ vā^api ye vā viṣayavāsinaḥ/

p.19.6cd/.prokṣitās te +api vā mantraiḥ sarve yāsyanti sadgatiṃ//

p.19.7ab/.sarve yajñaiḥ samāhutā gamiṣyanti satāṃ gatiṃ/

p.19.7cd/.paśubhiḥ kiṃ nu bho yaṣṭair ātmānaṃ kiṃ na yakṣyase//

p.19.8ab/.na prokṣaṇair na mantraiś ca svargaṃ gacchanty ajaiḍakāḥ/

p.19.8cd/.na hy eṣa mārgaḥ svargāya mithyāprokṣaṇam ucyate//

p.19.9ab/.brāhmaṇair audracittais tu paryāyo hy eṣa cintitaḥ/

p.19.9cd/.māṃsaṃ khāditukāmais tu prokṣaṇaṃ kalpitaṃ paśoḥ//

p.19.10ab/.anyac ca^ahaṃ pravakṣyāmi brāhmaṇair yat prakalpitaṃ/

p.19.10cd/.pātakā hi samākhyātā brāhmaṇeṣu catur^vidhāḥ//

p.20.1ab/.suvarṇa^cauryaṃ madyaṃ ca guru^dārā^abhimardanaṃ/

p.20.1cd/.brahmāghnatā ca catvāraḥ pātakā brāhmaṇeṣv amī//

p.20.2ab/.suvarṇa^haraṇaṃ varjyaṃ steyam anyanna vidyate/

p.20.2cd/.suvarṇaṃ yo hared vipraḥ sa tena +abrāhmaṇo bhavet//

p.20.3ab/.surāpānaṃ na pātavyam anyapānaṃ yatheṣṭataḥ/ p.20.3cd/.surāṃ tu yaḥ pived vipraḥ sa tena^abrāhmaṇo bhavet//

p.20.4ab/.guru^dārā na gantavyā; anyadārā yatheṣṭataḥ/

p.20.4cd/.guru^dārāṃ tu yo gacchet sa tena^abrāhmaṇo bhavet//

p.20.5ab/.na hanyād brāhmaṇaṃ hy ekaṃ hanyād anyān anekaśaḥ/

p.20.5cd/.hayātta brāhmaṇaṃ yo vai sa tena^abrāhmaṇo bhavet//

p.20.6ab/.ity ete pātakā hy uktā brāhmaṇeṣu catur^vidhāḥ/

p.20.6cd/.bhavanty abrāhmaṇā yena tato +anye +apātakāḥ smṛtāḥ//

p.20.7ab/.kṛtvā caturṇam ekaikaṃ bhaved abrāhmaṇas tu saḥ/

p.20.7cd/.labhate na ca sāmīcīṃ brāhmaṇāṇāṃ samāgame/

p.20.7ef/.āsanaṃ ca^udakaṃ ca^eva vyutthānaṃ sa na ca^arhati//

p.20.8ab/.tasya niḥsaranaṃ dṛṣṭaṃ brāhmaṇaiḥ patitasya tu/

p.20.8cd/.vrataṃ vai sa samādāya punar brāhmaṇatāṃ vrajet//

p.20.9ab/.asau dvādaśa^varṣāṇi dhārayitvā kharājinaṃ/

p.20.9cd/.khāṭvāṅgam ucchritaṃ kṛtvā mṛtaśīrṣe ca bhojanaṃ//

p.21.1ab/.etad vrataṃ samādāya niścayena nirantaraṃ/

p.21.1cd/.pūrṇe dvādaśame varṣe punar brāhmaṇatāṃ vrajet//

p.21.2ab/.iti niḥsaraṇaṃ dṛṣṭaṃ brāhmaṇais tu tapasvibhiḥ/

p.21.2cd/.kumārgagāmibhir mūḍhair aniḥsaraṇadarśibhiḥ//

p.21.3/ tad idaṃ brāhmaṇa te bravīmi, saṃjñāmātrakam idaṃ lokasya yad idam ucyate brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra ity vā/ sarvam idam ekam eveti vijñaya putrāya me śārdūlakarṇāya prakṛtiṃ māṇavikāmanuprayaccha bhāryā^arthāya/ yāvantaṃ kula^śulkaṃ manyase tāvantam anupradāsyāmi/ idaṃ ca khalu punarvacanaṃ śrutvā triśaṅkor mātaṅga^rājasya brāhmaṇaḥ puṣkarasārī abhiṣaktaḥ kupitaś caṇḍībhūto +anāttamanāḥ kopaṃ ca dveṣaṃ ca catpratyayaṃ janayitvā lalāṭe triśikhāṃ bhṛkuṭiṃ kṛtvā kaṇṭhaṃ (22) dhamayitvā +akṣiṇī parivartya nakula^piṅgalāṃ dūṣṭim utpādya triśaṅkuṃ mātaṅga^rājam idam avocat/

p.22.1ab/.asamīkṣyaitattvayā hi kṛtā saṃjñeyam īdṛśī/

p.22.1cd/.ekaiva jātir loke +asmin sāmānyā na pṛthag^vidhā//

p.22.2ab/.kathaṃ śvapāka^jātīyo brāhmaṇaṃ veda^pāragaṃ/

p.22.2cd/.nihīnayonijo bhūtvā vimarditum iha^icchasi//

p.22.3/.rājānaḥ khalu vṛṣala prati[vi]bhāgajñā bhavanti/ tad yathā deśa^dharme vā nagara^dharme vā grāma^dharme vā nigamadhama vā śulka^dharme vā āvāha^dharme vā vivāha^dharme vā pūrva^karmasu vā/ catvāra ime vṛṣala varṇāḥ/ yad uta brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdra iti/ teṣāṃ vivāha^dharmeṣu catasro bhāryā brāhmaṇasya bhavanti/ tad yathā brāhmaṇī kṣatriyā vaiśyā śūdrī ceti/ tisraḥ kṣatriyasya bhāryā bhavanti/ kṣatriyā vaiśyā śūdrī ceti/ vaiśyasya dve bhārye bhavataḥ/ vaiśyā śūdrī ceti/ śūdrasya av ekā bhāryā bhavati śūdrī eva/ evaṃ brāhmaṇasya vṛṣala catvāraḥ putrā bhavanti/tad yathā brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ceti/ kṣatriyasya trayaḥ putrāḥ, kṣatriyo vaiśyaḥ śūdra iti/ vaiśyasya dvau putrau, vaiśyaḥ śūdra iti/ śūdrasya tv eka eva putro bhavati yad uta śūdra eva/

p.22.4/.te brāhmaṇāḥ punar vṛṣala brahmaṇaḥ putrāḥ/ aurasā mukhato jātāḥ/ urasto bāhutaḥ kṣatriyāḥ/ nābhito vaiśyāḥ/ padbhyāṃ śūdrāḥ/

p.22.5/.brahmaṇā^ayaṃ khalu vṛṣala lokaḥ sarva^bhūtāni nirmitāni/

p.23.1ab/.tasya jyeṣṭhā vayaṃ putrāḥ kṣatriyās tad anantaraṃ/

p.23.1cd/.vaiśyāstritīyakā varṇāḥ śūdranāmnā caturthakaḥ// iti//

p.23.2/.sa tvaṃ vṛṣala caturthe +api varṇe na saṃdṛśyase/ ahaṃ ca^agre varṇe śreṣṭhe varṇe parame varṇe pravare varṇe/ paramārthaṃ ca saṃyogamākāṅkṣasi praṇaśya tvaṃ vṛṣala kṣipraṃ / mā ca^asmākam avamaṃsthāḥ/

p.23.3/.idaṃ punarvacanaṃ śrutvā brāhmaṇasya puṣkarasāriṇas triśaṅkur mātaṅga^rāja idam avocat/ idam atra brāhmaṇa śṛṇu yad bravīmi/ brahmaṇā^ayaṃ lokaḥ, sarva^bhūtāni nirmitāni/

p.23.4ab/.tasya jyeṣṭhā vayaṃ putrāḥ kṣatriyās tad anantaraṃ/

p.23.4cd/.vaiśyās trṛtīyakā varṇāḥ śūdranāmnā caturthakaḥ//iti//

p.23.5ab/.sapāda^jaṅghāḥ sanakhāḥ samāṃsāḥ sapārśvapṛṣṭhāś ca narā bhavanti/

p.23.5cd/.ekāṃśato nāsti yato viśeṣo varṇāś ca catvāra ito na santi//

p.23.6ab/.atho viśeṣaḥ pravatosti kaścit tad brūhi yac ca^anumataṃ yathā te/

p.23.6cd/.atho viśeṣaḥ pravaro hi nāsti varṇāś ca catvāra ito na santi//

p.24.1ab/. yathā hi dāurukā bālāḥ krīḍamānā mahā^pathe/

p.24.1cd/.pāṃśupuñjāni saṃpiṇḍya svayaṃ nāmāni kurvate//

p.24.2ab/.idaṃ kṣīram idaṃ dadhi; idaṃ māṃsam idaṃ ghṛtaṃ/

p.24.2cd/.na ca bālasya vacanāt pāṃśavo +annaṃ bhavanti hi//

p.24.3ab/.varṇās tathāiva catvāro yathā brāhmaṇa bhāṣase/

p.24.3cd/.pāṃśupuñjābhidhānena yogo [yaḥ ko] py eṣa na vidyate//

p.24.4ab/.na keśena na karṇābhyāṃ na śīrṣaṇa na cakṣuṣā/

p.24.4cd/.na mukhena na nāsayā na grīvaya na bāhunā//

p.24.5ab/.norasāpyatha pārśvābhyāṃ na pṛṣṭhena^udareṇa ca/

p.24.5cd/.norubhyām atha jañṅhābhyāṃ pāṇipāda^nakhena ca//

p.24.6ab/.na svareṇa na varṇena na sarvāṃśair na maithunaiḥ/

p.24.6cd/.nānāviśeṣaḥ sarveṣu manuṣyeṣu hi vidyate//

p.24.7ab/.yathā hi jātiṣv anyāsu liṅgaṃ yoniḥ pṛthak pṛthak/

p.24.7cd/.sāmānyaṃ kāraṇaṃ tatra kiṃ vā jātiṣu manyase//

p.24.8ab/.saśīrṣakāś ca^atha narāsthi^yuktāḥ sacarmakāḥ sendriyasodarāś ca/

p.24.8cd/.ekāṃśato nāsti yato viśeṣo varṇā na yuktāś caturo +abhidhātuṃ//

p.24.9ab/.athāsti kaścit pravaro viśeṣas tad brūhi yaccānumataṃ yathā te/

p.24.9cd/.atho viśeṣaḥ pravaro +atra nāsti varṇā na yuktāś caturobhidhātuṃ//

p.25.1ab/.doṣo hy ayaṃ ca^atra bhaved ayukto yad yat tvayā ca^abhihitaṃ nidāne/

p.25.1cd/.śrutvā tu mattaḥ pratipadya saumya yac ca^atra manye śṛṇucodyamānaṃ//

p.25.2ab/.yac ca^atra yuktaṃ viṣamaṃ samaṃ vā tāt te pravakṣyāmi niyujyamānaḥ/

p.25.2cd/.doṣo hi yaś ca^api bhaved ayukto vakṣyāmi te hy uttarata^uttaraṃ ca/

p.25.3ef/.śrutvā tu mattaḥ pratipadya saumya karma^adhipatyaprabhavā manuṣyāḥ//

p.25.4/.anumānam api te brāhmaṇa yadi pramāṇaṃ, tatra yad bravīṣi brahmā eka iti tasmāt prajā api eka^jātyā eva/ vayam apy eka^jātyā bhavāmaḥ/ yac ca vravīṣi brahmaṇā^ayaṃ lokaḥ sarva^bhūtāni ca nirmitāni^iti/ sa cette brāhmaṇa idaṃ pramāṇaṃ, tad idaṃ te brāhmaṇa ayuktaṃ yad bravīṣi catvāro varṇā brāhmaṇāḥ kṣatriyā vaiśyā śūdrāś ceti/

p.25.4/.api tu brāhmaṇa mithyā mama vaco bhavet yadi brāhmaṇa saṃvādena munuṣyajāter nānā^karaṇaṃ prajñāyate/ yad uta śīrṣato vā mukhato vā karṇato vā nāsikāto vā (26) bhrūto vā rūpato vā saṃsthānato vā varṇato vā ''kārato vā yonito vā ''hārato vā sambhāvato vā nānā^karaṇaṃ prajñāyate/

p.26.1/.tad yathā^api bhoḥ puṣkarasārin gavāś ca gardabho ṣṭramṛgapakṣyajaiḍakā^nāmaṇḍajajarāyujasaṃsvedajaupapādukānāṃnānā^karanaṃ prajñāyate/ yad uta pādato +api mukhatopi varṇato +api saṃsthānato +api āhārato +api yonisambhavato +api nānā^karaṇaṃ prajñāyate naca^evaṃ teṣāṃ caturṇāṃ varṇānāṃ nānā^karaṇaṃ prajñāyate/ tat tasmāt sarvam idam ekam iti/

p.26.2/.api ca/ brāhmaṇāmīṣāṃ phalguvṛkṣāṇāmāmrātakajambukharjūrapanasadālāvanatindukamṛdvīkabīja^pūrakakapitthākṣoḍanārikelatiniśakarañja^ādīnāṃ nānā^karaṇaṃ prajñāyate/ yad uta mūlataś ca skandhataś ca tvagbhāgataś ca sārataś ca patrataś ca puṣpataś ca phalataś ca nānā^karaṇaṃ prajñāyate/ na ca^evaṃ caturṇāṃ varṇānāṃ nānā^karaṇaṃ prajñāyate/

p.26.3/.tad yathā brāhmaṇāmīṣāṃ sthalajānāṃ vṛkṣāṇāṃ sāratamālanaktamālakarṇikārassaptaparṇaśirīṣakovidārasyandanacandanaśiṃśapairaṇḍakhadira^ādīnāṃ nānā^karaṇaṃ prajñāyate/

p.26.4/.yad uta mūlataś ca skandhataś ca tvagbhāgataś ca gulmataś ca sārataś ca patrataś ca puṣpataś ca phalataś ca viśeṣa upalabhyate/ na ca^evaṃ caturṇāṃ varṇānāṃ nānā^karaṇaṃ prajñāyate/

p.26.5/.tad yathā bhoḥ puṣkarasārinn amīṣāṃ kṣīravṛkṣāṇām udumbaraplakṣāśvatthanyagrodhavalgukety evam ādīnāṃ nānā^karaṇaṃ prajñāyate/ yad uta mūlataś ca skandhataś ca tvag bhāgataś ca sārataś ca patrataś ca puṣpataś ca phalataś ca nānā^karaṇaṃ prajñāyate/ na tv eva caturṇāṃ varṇānāṃ nānā^karaṇaṃ prajñāyate/

p.26.6/.tad yathā puṣkarasārinn amīṣām api phalabaiṣajyavṛkṣāṇām āmalakīharītakīvibhītakī pharasaka^ādīnām anyāsām api vividhānām oṣadhīnāṃ grāma^jānāṃ pārvatīyānāṃ tṛṇa^vanaspatīnāṃ nānā^karaṇaṃ prajñāyate/ yad uta mūlataś ca skandhataś ca (27) gulmataś ca sārataś ca patrataś ca puṣpataś ca phalataś ca nānā^karaṇaṃ prajñāyate/ na tv eva caturṇāṃ varṇānāṃ nānā^karaṇaṃ prajñāyate/

p.27.1/.tad yathā sthalajānāṃ puṣpa^vṛkṣāṇām atimuktaka^campaka^pāṭalānāṃ sumanā vārṣikādhanaṣkārika^ādīnāṃ nānā^karaṇaṃ prajñāyate/ yad uto rūpato +api varṇato +api gandhato +api saṃsthānato +api nānā^karaṇaṃ prajñāyate/ na tv eva caturṇāṃ varṇānāṃ nānā^karaṇaṃ prajñāyate/

p.27.2/.tad yathā brāhmaṇām īṣām api jalajānāṃ puṣpāṇāṃ padma^utpala^saugandhika^mṛdu^gandhika^ādīnāṃ nānā^karaṇaṃ prajñāyate/ yad uta rūpataś ca gandhataś ca saṃsthānataś ca vaṇataś ca nānā^karaṇaṃ prajñāyate/ natveva varṇānāṃ nānā^karaṇaṃ prajñāyate/ tad yathā puṣkarasārin amī brāhmaṇā iti kṣatriyā iti vaiśyā iti śūdrā iti/ tasmād ekam eva^idaṃ sarvam iti/

p.27.3ab/.apy anyat te pravakṣyāmi brāhmaṇaiḥ kalpitaṃ yath|ā/

p.27.3cd/.śiraḥ satāraṃ gaganam ākāśam udaraṃ tathā//

p.27.4ab/.parvatāś ca^apy ubhāv ūrū pādau ca dharaṇī^talaṃ/

p.27.4cd/.sūryācandramasau netre roma tṛṇa^vanaspatī//

p.27.5ab/.aśrūṇy avocad varṣā +asya nadyaḥ prasrāvam eva ca/

p.27.5cd/.sāgarāś ca^apy amedhyaṃ vai; evaṃ brahmā prajāpatiḥ//

p.28.1/.parīkṣasva tvaṃ brahmaṇaḥ sva^lakṣaṇaṃ/ yasmād brahmaṇo brāhmaṇā utpannās tasmāt kṣatriyā api vaiśyā api śūdrā apy utpannāḥ/

p.28.2ab/.evaṃ prasūtir yadi tatvataḥ syāt tato hi syād varṇa^kṛto viśeṣaḥ/

p.28.2cd/.yadi brāhmaṇā brahma^lokaṃ vrajeyus trayaś ca varṇā na vrajeyuḥ svargaṃ/

p.28.2ef/.evaṃ bhaved varṇa^kṛto viśeṣo na cenna catvāro bhavanti varṇāḥ//

p.28.3ab/.yasmād dhi varṇaś caturtha evaṃ prayāti svargaṃ svakṛtena karmaṇā/

p.28.3cd/.yatas tapaś ca^ārṣam iha praśastaṃ tasmād dvijāter na viśeṣaṇaṃ syād//

p.28.4ab/.yadi brāhmaṇaḥ syād ihaika eva dvijihvaś catuḥ^śravaṇas tathā^eva/

p.28.4cd/.catur^viṣāṇo bahupād dviśīrṣa evaṃ kṛte varṇa^kṛto viśeṣaḥ//

p.29.1ab/.rāgaiś ca nāma paraghātanaṃ ca evaṃ prakāraṃ ca viheṭhanaṃ ca/

p.29.1cd/.sattvasya vai karmaṇo dhvaṃsanaṃ ca etāny akalyāṇakṛtāni vipraiḥ//

p.29.2ab/.yuddhaṃ vivādṃ kalahāny abhīkṣṇaṃ goprokṣaṇaṃ cintitaṃ brāhmaṇair hi/ p.29.2cd/.atharvaṇaḥ karmaṇā trāsanaṃ ca etāni mantrāṇi kṛtāni vipraiḥ//

p.29.3ab/.pāpecchatā bahu^jana^vañcanaṃ ca śāṭhyaṃ ca dhaurtyaṃ ca tathā^eva kalpaṃ/

p.29.3cd/.evaṃ pareṣām ahitaṃ vicintya kadā ca te svargam ito vrajeyuḥ//

p.29.4ab/.ye brāhmaṇā ugratapā vinītā vratena śīlena sadā hy upetāḥ/

p.29.4cd/.ahiṃsakā ye dama saṃyame ratās te brāhmaṇā brahma^puraṃ vrajanti//

p.29.5ab/.saha^asthi^māṃsaḥ sanakhaḥ sacarmā duḥkhaṃ sukhaṃ mūtra^purīṣam ekaṃ/

p.29.5cd/.pañca^indriyair nāsti yato viśeṣas tasmān na vai varṇa^catuṣka eṣaḥ//

p.29.6/.tad yathā nāma brāhmaṇa kasya^cit puruṣasya catvāraḥ putrā bhaveyuḥ/ sa teṣāṃ nāmāni kuryān nandaka iti vā jīvaka iti vā aśoka iti vā śatāyur iti vā / iṣṭāś ca (30) punar bho etasya puruṣasya putrā bhaveyuḥ/ tatra yo nandakaḥ sa nandet/ yo jīvakaḥ sa īvet/ yo +aśokaḥ sa na śocet/ yaḥ śatāyuḥ sa varṣaśataṃ jīvet/

p.30.1/.nāmataḥ punar brāhmaṇa teṣāṃ nānā^karaṇaṃ prajñāyate na jātitaḥ/ tatkasya hetoḥ/ iha khalu punar brāhmaṇa pitṛtaḥ putro jāyte/ tasmāc ca tatredaṃ vyākaraṇaṃ bhavati:

p.30.2ab/.mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ/

p.30.2cd/.yady evaṃ bho vijānāsi na te (putrā) parabhūtāḥ kvacit//

p.30.3/.parīkṣasva brāhmaṇa saṃyageva ko +atra brāhmaṇaḥ kṣatriyo vaiśyaḥ śūtra iti/

p.30.4ab/.sarve kāṇāś ca kubjāś ca sarve +apasmāriṇopi vā/

p.30.4cd/.kilāsinaḥ kuṣṭhinaś ca gaurāḥ kṛṣṇāḥ pṛthak pṛthak//

p.30.5/.pratiṣṭhitāḥ samamajjānakhatvacapārśva^udaravaktrāḥ prajā hi tāḥ svakarmaṇā/ evaṃ gate brāhmaṇa naiva bhavati viśeṣaḥ/ ko jāti^kṛto viśeṣaḥ/

p.30.6/.yasmān na jāter viśeṣaṇo +asti tasmān na vai varṇa^catuṣka eva/

p.31.1/.tasmāt te brāhmaṇa bravīmi saṃjñāmātram idaṃ lokasya yad idaṃ brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā caṇḍāla iti vā/ ekam idaṃ sarvam idam ekaṃ/ putrāya me śārdūlakarṇāya prakṛtiṃ duhitaram utsṛja bhāryā^arthāya yāvantaṃ kula^śulkaṃ manyase tāvantam anupradāsyāmi/

p.31.2/.idaṃ punarvacanaṃ śrutvā triśaṅkor mātaṅga^rājasya brāhmaṇaḥ puṣkarasārīdam avocat/ kiṃ punarbhavatā ṛgvedo +adhītaḥ, yajurvedo +adhītaḥ, sāmavedo +adhītaḥ, atharvavedo +adhītaḥ, āyurvedo +adhītaḥ kalpādhyāyo pi/ adhyātmam api mṛgacakraṃ vā nakṣatra^gaṇo vā tithi^kramagaṇo vā tvayādhītaḥ/ karma^cakraṃ vā tvayādhigataṃ/ athavā +aṅgavidyā vā vastravidyā vā śivāvidyā śakunividyā vā tvayādhītā/ athavā rāhucairtaṃ vā śukra^caritaṃ vā grahacaritaṃ vā tvayādhītaṃ/ athavā lokāyateṃ bhavatā bhāṣyapravacanaṃ vā pakṣādhyāyo vā nyāyo vā tvayādhītaḥ/

p.32.1/.evam ukte triśaṅkur mātaṅga^rāhaḥ puṣkarasāriṇaṃ brāhmaṇam etad avocat/ etac ca mayā brāhmaṇādhītaṃ bhūyaś ca^uttaraṃ / yad api te brāhmaṇa evaṃ syād aham asmi mantreṣu pāraṃ prāpta iti/ tatra te brāhmaṇa saha dharmeṇānumānaṃ pravakṣyāmi/ na khalv evaṃ brāhmaṇa prāthamakalpikānāṃ sattvānām etad abhavat/ yad uta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā/ ekam idaṃ sarvam idam ekaṃ/

p.32.2/.atha brāhmaṇa sattvānāmasadṛśānāṃ ca^ubhayathā sadṛśānāṃ tato +anye sattvāḥ śālikṣetrāṇi kelāyanti gopāyanti vāpayanti vā/ te +amī kṣatriyā iti saṃjñā udapādi/ athātra brāhmaṇa tad anyatamānāṃ sattānām etad abhavat/ parigraho rogaḥ parigraho gaṇḍaḥ parigrahaḥ śalyaḥ/ yannu vayaṃ svaparigraham apahāyāraṇyāyatanaṃ gatvā tṛṇa^kāṣṭhaśākhāparṇapalāśakānupasaṃhṛtya tṛṇa^kuṭikāṃ vā parṇakuṭikāṃ vā kṛtvā praviśya dhyāyena iti/

p.32.3/.atha te sattvās taṃ svakaṃ parigraham apahāyāraṇyāyatanaṃ gatvā tṛṇa^kāṣṭhaśākhāpatraparṇapalāśakais tṛṇa^kuṭiṃ vā parṇakuṭikāṃ vā kṛtvā tatra^eva praviśya dhyāyanti sma/ te tatra sāyam āsanahetoḥ prāntavāṭikāṃ prātaraśanahetoś ca grāmaṃ piṇḍāya praviśanti sma/

p.32.4/.atha teṣāṃ grāma^vāsināṃ sattvānām etad abhavat/ duṣkarakārakā vata bhoḥ sattvā ye svakaṃ parigraham utṛjya grāma^nigamajana^padebhyo bahir nirgatās teṣāṃ bahirmanaskā brāhyaṇā iti saṃjñā udapādi/ te ca punar grāma^vāsinaḥ sattvās tān atīva satkurvanti sma/ teṣāṃ ca dātavyaṃ manyante sma/

p.33.1/.atha teṣām eva sattvānām anyatame sattvās tāni dhyānāny asaṃbhāvayanto grāmeṣv avatīrya mantra^padān svādhyāyanti sma/ tāṃs te grāma^nivāsina āhuḥ --- na levalam ime sattvā ime +adhyāpakāḥ, teṣām adhyāpakā iti loke saṃjñā udapādi/

p.33.2/.ayaṃ hetur ayaṃ pratyayo brāhmaṇānāṃ loke prādurbhāvāya/ athānyatame sattvā viveka^kāla^pratisaṃyuktān karma^antān vividhān artha^pratisaṃyuktān kurvanti sma/ teṣāṃ vaiśyā iti saṃjñā udapādi/

p.33.3/.athānyatame sattvāḥ kṣudreṇa karmaṇā jīvikāṃ kalpayanti sma/ teṣāṃ śūdrā iti saṃjñā udapādi/

p.33.4/.bhūta^pūrvaṃ brāhamṇa anyatamaḥ sattvo vadhūm ādāya ratham āruhyānyatam asminn araṇyapradeśe gataḥ/ tatra ca ratho bhagnaḥ/ tasmān mātaṅgama [mā tvaṃ gamaḥ] iti saṃjñā udapādi/

p.33.5/.kṣetraṃ karṣanti ye teṣāṃ karṣakā iti saṃjñā prvṛttā/ bhāṣyeṇa ca parṣadaṃ rañjayati dharmeṇa śīlabratasamācāreṇa samyak, tasya rājā iti saṃjñā +abhūt/

p.33.6/.tato +anye sattvā vāṇijyayā jīvikāṃ kalpayanti teṣāṃ vaṇija iti saṃjñā (34) udapādi/ tataś ca^anye sattvāḥ pravrajanti sma/ pravrajitvā parān jayanti kleśān jayanti^iti teṣāṃ pravrajitā iti loke saṃjñā udapādi/

p.34.1/.api tu brāhmaṇa ekaiva saṃjñā loka udapādi/ tāṃ te pravakṣyāmi/

p.35.1/.brahmā loke +asmin imān vedān vācayati/ brahmā devānāṃ parama^tāpasaḥ/ indrasya kauśikasya vedān vācayati sma/ indraḥ kauśiko +araṇemi gautamaṃ vedān vācayati/ araṇemi gautamaḥ śvetaketuṃ vedān vācayati/ śvetaketuḥ śukaṃ paṇḍitaṃ vedān vācayati/ śukaḥ paṇḍitaś ca vedān vibhajati sma/ tad yathā puṣyo bahv^ṛcānāṃ paṃktiś chantogānām eka^viṃśatir adhvaryavaḥ/ kratur artha^vaṇikānāṃ/ bahv^ṛcānām ete brāhmaṇāḥ/ sarve te vyākhyāyante/ puṣya eko bhūtvā pañca^viṃśatidhā bhinnaḥ/ tad yathā śuklā valkalā māṇḍavyā iti/ tatra daśa śuklāḥ/ aṣṭau valkalāḥ/ sapta māṇḍavyāḥ/ itīyaṃ brāhmaṇa bahv^ṛcānāṃ śākhā/ puṣya eko bhūtvā pañca^viṃśatidhā bhinnaḥ/

p.35.2/.anumānam api brāhmaṇa pramāṇaṃ chandogānāṃ/ brāhmaṇāḥ sarva ete chandogāḥ/ paṃktir ety ekā bhūtvā sa^aśīti^sahasradhā bhinnā/ tad yathā śīlavalkā araṇemikā laukākṣāḥ kauthumā brahma^samā mahā^samā mahā^yāgikāḥ sa^atyam ugrāḥ samanta^vedāḥ/

p.36.1/.tatra śīlavalkā viṃśatiḥ/ araṇemikā viṃśatiḥ/ laukākṣāś catvāriṃśat/ kauthumānāṃ śataṃ/ brahma^samānāṃ śataṃ/ mahā^samānāṃ pañca^śatāni/ mahā^yāgikānāṃ śataṃ/ sa^atyam ugrāṇāṃ śataṃ / samanta^vedānāṃ śataṃ/ itīyaṃ brāhmaṇa^chandogānāṃ śākhā/ paṃktir ity ekā bhūtvā sa^aśīti sahasradhā bhinnā/

p.36.2/.anumānam api pramāṇam adhvaryūṇāṃ/ ete brāhmaṇā eka^viṃśaty adhvaryavo bhūtvā eka^uttaraśatadhā bhinnāḥ/ tad yathā kaṭhāḥ kaṃinā vājasaneyino jātukarṇāḥ proṣṭhapadā ṛṣayaḥ/ tatra daśa kaṭhā daśa kaṇimā ekādaśa vājasaneyinaḥ/trayodaśa jātukarnāḥ/ ṣoḍaśa proṣṭhapadāḥ/ eka catvāriṃśad ṛṣayaḥ/ itīyaṃ brāhmaṇādhvaryūṇāṃ śākhā/ eka^viṃśatyadhvaryavo bhūtvā eka^uttaraśatadhā bhinnāḥ/

p.36.3/.anumānam api brāhmaṇa pramāṇam atharvaṇikānāṃ / ete mantrāḥ sarve te +atharvaṇikāḥ/ kratur eko bhūtvā dvidhā bhinnaḥ/ dvidhā bhūtvā caturdhā bhinnaḥ/caturdhā bhūtvā +aṣṭadhā bhinnaḥ/ aṣṭadhā bhūtvā [nava]daśadhā bhinnaḥ/ itīyaṃ brāhmaṇātharvaṇikānāṃ śākhā/ kratur ekaḥ ṣoḍaśa^uttaradvādaśa^śatadhā bhinnaḥ/

p.36.4/.anumānam api brāhmaṇa pramāṇaṃ pratītya etāni dvādaśa^bhedaśatāni ṣoḍaśabhedāś ca ye brāhmaṇaiḥ paurāṇaiḥ samyag dṛṣṭāḥ/ chandasi vā vyākaraṇe vā lokāyate vā (37) padamīmāṃsāyāṃ vā na caiṣāmūhāpohaḥ prajñāyate/ yad uta eka^jātyo nāmeti viditvā bandhur bhavitum arhati/ tat te vrāhmaṇa bravīmi saṃjñāmātrakam etal lokasya yad uta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā/ ekam idaṃ sarvam idam ekaṃ/ putrāya me śārdūlakarṇāya prakṛtiṃ duhitaram utsṛja bhāryā^arthāya yāvantaṃ kula^śulkaṃ manyase tāvantam anupradāsyāmi/

p.37.1/.idaṃ punarvacanaṃ śrutvā triśaṅkor mātaṅga^rājasya brāhmaṇaḥ puṣkarasārī tuṣṇīṃbhūto madgubhūtaḥ srastaskandho +adhomukho niṣpratibhaḥ pradhyānaparo +asthāt/

p.37.2/.dadarśa triśaṅkur mātaṅga^rājo brāhmaṇaṃ puṣkarasāriṇaṃ tṛṣṇīṃbhūtaṃ madgubhūtaṃ srasta^skandham adhomukhaṃ niṣpratibhaṃ pradhyānaparaṃ sthitaṃ/ dṛṣṭvā ca punar idam abravīt/ yad api te brāhmaṇa evaṃ syād asadṛśena saha sambandho bhaviṣyati^iti/ na punastvayā brāhmaṇa^evaṃ draṣṭavyaṃ/ (38)tat kasya hetoḥ/ ye pramāṇaśrutiśīlapraññādayo guṇā agyrā lokasya te mama putrasya śārdūlakarṇasya saṃvidyante/ yad api te brāhmaṇa evaṃ syāt --- ye vājapiyaṃ yajñaṃ yajanti/ aśvamedhaṃ puruṣa^medhaṃ śāmyaprāśaṃ nirargaḍaṃ yajñaṃ yajanti, sarve te kāyasya bhedātsugatau svarga^loke deveṣūpapadyanta iti/ na punarbrāhmaṇa tvaya^evaṃ draṣṭavyaṃ/ tat kasya hetoḥ/vājapeyaṃ brāhmaṇa yajñaṃ yajamānā aśvamedhaṃ puruṣa^medhaṃ śāmyaprāśaṃ nirargaḍaṃ yajñaṃ ca yajamānā bahudhā mantrān pravartayantaḥ prāṇihiṃsāṃ ca pravartayanti/ tasmāt te brāhmaṇa bravīmi na hy eṣa mārgaḥ svargāya/ ahaṃ te brāhmaṇa mārgaṃ svargāya vyākhāmi/ tac chṛṇu/

p.38.1ab/.śīlaṃ rakṣeta medhāvī prārthayānaḥ sukha^trayaṃ/

p.38.1cd/.praśaṃsāṃ vitta^lābhaṃ ca pretya svarge ca modanaṃ//

p.38.2/.yair brāhmaṇa itaḥ pūrvaṃ vājapeyo yajña iṣṭaḥ/ yair aśvamedho yaiḥ puruṣa^medho yaiḥ śāmyaprāśo yair nirargaḍo yajña iṣṭaḥ, parigṛhītas tair nirargalaṃ ca kāmaiḥ kāmaḥ/ ito nākaḥ paryeṣyate/ ye brāhmaṇa itaḥ paścād vājapeyaṃ yajñaṃ yakṣyanti ye +aśvamedhaṃ puruṣa^medhaṃ ye śāmyaprāśaṃ nirargaḍaṃ yajñaṃ yakṣyanti te nirarthakaṃ mahā^vighātaṃ saṃyokṣyanti/

p.38.3/.tasmāt te brāhmana bravīmi --- ehi tvaṃ mayā sārdhaṃ sambandhaṃ yojayasvā/ tat kasya hetoḥ/ dharmeṇa hi caṇḍālā ajugupsanīyā bhavanti/ api ca/

p.39.1ab/.śraddhā śīlaṃ tapastyāgaḥ śrutir jñānaṃ dayaiva ca/

p.39.1cd/.darśanaṃ sarva^vedānāṃ svargavrata^padāni vai//

p.39.2/.pramāṇam aṣṭaprakāraṃ svargāya/ tad ebhir aṣṭābhiḥ prakāraiḥ svargagamanam iṣyate/ ye prāyeṇa jānanti viśeṣeṇa khalv apy anekair vividhari yajñaiḥ/ aṣṭau cemā brāhmaṇa nirdiṣṭā mātṛtulyā bhaginyo loke pravartante/ tad yathā aditir devānāṃ mātā/ divit dānavānāṃ/ manur mānavānāṃ/ surabhiḥ saurabheyānāṃ/ vinatā suparṇānāṃ/ kadrur nāgānāṃ/ pṛthivī bhūtānāṃ mātā sarva^bījānāṃ/ marutāṃ mahāmahaḥ/ mahā^kāśyapaṃ manasā vidanti ṛṣayaḥ/

p.39.3/.atha khalu bhoḥ puṣkarasārin brāhmaṇānāṃ saptagotrāṇi vyākhyāsyāmi tāni śrūyantāṃ/ tad yathā gautamā vātsyāḥ kautsāḥ kauśikāḥ kāśyapā vāśiṣṭhā māṇḍavyā ity etāni brāhmaṇa saptagotrāṇi/ eṣām ekaikaṃ gotraṃ saptadhā bhinnaṃ/ atra ye gautamās te kauthumāste gargās te bharadvājāsta ārṣṭiṣeṇās te vaikhānasās te (40) vajrapādāḥ/ tatra ye vātsyāsta ātreyās te maitreyās te bhārgavās te sāvarṇyā ste salolās te bahujātāḥ/ tatra ye kautsās te maudgalyāyanās te gauṇāyanās te lāṅgalāste lagnāste daṇḍalagnāste soma^bhuvāḥ[vah}/ tatra ye kauśikās te kātyāyanās te darbhakātyāyanās te valkalinas te pakṣiṇas te laukākṣās te lohita^āyanāḥ (lohityāyanāḥ) / tatra ye kāśyapās te maṇḍanās te iṣṭās te śauṇḍāyanās te rocaneyās te +anapekṣās te +agniveśyāḥ/ tatra ye vaḥśiṣṭhās te jātukarṇyās te dhānyāyanās te pārāśarās te vyāghranakhās ta āṇḍāyanasta aupamanyavāḥ/ tatra ye māṇḍavyās te bhāṇḍāyanās te dhaumrāyaṇās te kātyāyanās te khalv avāhanās te sugandhārāyaṇās te kāpiṣṭhalāyanāḥ/

p.40.1/.ity etāni brāhmaṇa evam ekonapañcāśad gotrāṇi brāhmaṇaiḥ paurāṇaiḥ samyag dṛṣṭāni chandasi vyākaraṇe padamīmāṃsāyāṃ/ anyāni ca gotrāṇi vistarato mayā vācitāni/ tāni anyair na jñāyante/

p.40.2/.yad utaikatvam iti viditvā bhavān bandhur bhavitum arhati/ tasmāt te brāhmaṇa bravīmi sāmānyaṃ saṃjñāmātrakam idaṃ lokasya yad uta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā/ ekam idaṃ sarvam idam ekaṃ / pppppputrāya me śārdūlakarṇāya prakṛtiṃduhitaram utsṛja bhāryā^arthāya/ yāvantaṃ kula^śulkaṃ manyase tāvantam anupradāsyāmi/

p.41.1/.idaṃ punarvacanaṃ śrutvā triśaṅkor mātaṅga^rājasya brāhmaṇaḥ puṣkarasārī tṛṣṇīṃ bhūto madgubhūtaḥ srastaskandho +adhomukho niṣpratibhaḥ pradhyānaparaḥ sthito +abhūt/ adrākṣīt triśaṅkur mātaṅga^rājaḥ puṣkarasāriṇaṃ brāhmaṇaṃ tūṣṇīṃ bhūtaṃ madgubhūtaṃ srastaskandham abhomukhaṃ niṣpratibhaṃ pradhyānaparaṃ sthitaṃ/ dṛṣṭvā ca punar idam avocat/

p.41.2ab/.yādṛśaṃ vāpyate bījaṃ tādṛśaṃ labhyate phalaṃ/

p.41.2cd/.prajāpater hi caikatve nirviśeṣo bhavaty ataḥ//

p.41.3ab/.na ca^indriyāṇāṃ nānātvaṃ kriyābhedaś ca dṛśyate/

p.41.3cd/.brāhmaṇe vānya^jātau vā naiṣāṃ kiñcid viśiṣyate//

p.41.4ab/.na hy ātmanaḥ samutkarṣaḥ śreṣṭha tvam iha yujyate/

p.41.4cd/.śukra^śoṇita^sambhūtaṃ yonito hy ubhayaṃ samaṃ//

p.41.5ab/.cāturvarṇyaṃ pravakṣyāmi paśu^dharma^kathāṃ tava/

p.41.5cd/.bhavet te bhaginī bhāryā naitad brāhmaṇa yujyate//

p.41.6ab/.yadi tāvad ayaṃ loko brahmaṇā janitaḥ svayaṃ/

p.41.6cd/.brāhmaṇī brāhmaṇa^svasā kṣatriyā kṣatriyasvasā//

p.41.7ab/.atha vaiśyasya vaiśyā vai śūdrā śūdrasya vā punaḥ/

p.41.7cd/.na bhāryā bhaginī yuktā brahmaṇā janitā yadi//

p.41.8ab/.na sattvā brahmaṇo jātāḥ kleśajāḥ karmajāstvamī/

p.41.8cd/.nīcaiś ca^uccaiś ca dūśyante sattvā nānā^āśrayāḥ pṛthak//

p.41.9ab/.teṣāṃ ca jātisāmānyād brāhmaṇe kṣatriye tathā/

p.41.9cd/.atha vaiśye ca śūdre ca samaṃ jñānaṃ pravartate//

p.42.1ab/.ṛgvedo +atha yajurvedaḥ sāmavedopy atharvāṇaṃ/

p.42.1cd/.itihāso nighaṇṭaś ca kutaś chando nirarthakaṃ//

p.42.2ab/.asmākam apy adhyayane maitrī vidyā tathā śikhī/

p.42.2cd/.saṃkrāmaṇī prakāmaṇī stambhanī kāma^rūpiṇī//

p.42.3ab/.manojavā ca gāndhārī ghorī vidyā vaśaṅkarī/

p.42.3cd/.kāka^vāṇī ca mantraṃ ca; indrajālaṃ ca bhañjanī//

p.42.4ab/.asmākam āsīt puruṣā vidyāsvākhyātapaṇḍitāḥ/

p.42.4cd/.maṇi^puṣpāś ca; ṛṣayo bhāsvarāś ca maharṣayaḥ//

p.42.5ab/.saṃprāptā devatā;ṛddhiṃ kiṃ cikitsāsi vidyayā/

p.42.5cd/.aśikṣitāś ca caṇḍālā brāhmaṇā veda^pāragāḥ//

p.42.6ab/.kapiñjalādyā janito mantrāṇāṃ pārabhiṃgataḥ/ p.42.6cd/.na hy asau brāhmaṇīputraḥ kiṃ vā brāhmaṇa manyase//

p.43.1a/.niṣādyajanayatkālī putraṃ dvaipāyānaṃ muniṃ/

p.43.1b/.ugraṃ tejasvinaṃ bhīṣmaṃ pañcābhijñaṃ mahā^tapaṃ/

p.43.2ab/.na hy asau brāhmaṇīputraḥ kiṃ vā brāhmaṇa vakṣyasi//

p.43.2cd/.kṣatriyā reṇukā nāma jajñe rāmaṃ mahā^muniṃ/

p.43.2ef/.paṇḍitaṃ ca vinītaṃ ca sarva^śāstra^viśāradaṃ/

p.43.3ab/.na hy asau brāhmaṇīputraḥ kiṃ vā brāhmaṇa vakṣyasi//

p.43.3cd/.ye ca te manujā; āsan tejasā tapasā yutāḥ/

p.43.4ab/.paṇḍitāś ca vinītāś ca loke ca; ṛṣisammatāḥ/

p.43.4cd/.na hi te brāhmaṇīputrāḥ kiṃ vā brāhmaṇa vakṣyasi//

p.43.5ab/.saṃjñā kṛteyaṃ lokasya brāhmaṇāḥ kṣatriyās tathā/

p.43.5cd/.vaiśyāx ca^eva tathā śūdrāḥ saṃjñeyaṃ saṃprakīrtitā//

p.43.6/.tasmāt te brāhmaṇa bravīmi saṃjñāmātrakam idaṃlokasya yad uta brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdara iti vā/ ekam idaṃ sarvam idam ekaṃ/ putrāya me (44) śārdūlakarṇāya prakṛtiṃ duhitaram anuprayaccha bharyarthāya/ yāvantaṃ kula^śulkaṃ manyase tāvantam anupradāsyāmi/

p.44.1/.idaṃ ca punarvacanaṃ śrutvā triśaṅkor mātaṅga^rājasya bbrāhmaṇaḥ puskarasārī triśaṅkuṃ mātaṅga^rājam idam avocat/ kiṃ gotro bhavān/ āha ātreyagotro +asmi/ hiṃpūrvaḥ/ āha/ ātreyaḥ/ kiṃcaraṇaḥāha kāleyamaitrāyaṇīyaḥ/ kati pravarāḥ/ āha trayaḥ pravarāḥ/ tad yathā vātsyāḥ kautsyā bharadvājāś ca/ ke bhavantaḥ sabrahma^cāriṇaḥ/ chandogāḥ/ kati chantogānāṃ bhedāḥ/ ṣaṭ/ te katame/ āha/ tad yathā/ kauthumāḥ/ ca^arāyaṇīyāḥ/ lāṅgalāḥ/ sauvarcasāḥ/ kāpiñjaleyāḥ/ ārṣṭiṣeṇā iti/

p.44.2/.kiṃ bhavato mātṛjaṃ gotraṃ/ āha/ pārāśarīyaṃ/ paṭhatu bhavān sāvitrīṃ/ kathaṃ bhavati/ katyakṣarā sāvitrī/ kathigaṇḍā/ katipadā/

p.44.3/.caturviṃśatyakṣarā sāvitrī/ trigaṇḍā/ aṣṭākṣarapadā/ uccārayatu bhavān sāvitrīṃ/atha khalu bhoḥ puṣkarasārin sotpattikāṃ sāvitrīṃ pravakṣyāmi/ tac chrūyatāṃ/

p.44.4/.kathayatu bhavān/

p.44.5/.bhūta^pūrvaṃ brāhmaṇātīte +adhvani vasur nāma ṛṣir bhūva/ pañcābhijña ugratejā mahānubhāvo dhyānānāṃ lābhī/ tena tatra takṣakaduhitā kapilā nāma āsāditā bhāryā^arthaṃ/ sa tatra saṃrakta^cittas tayā kanyayā sārdhaṃ maithunam agacchat/ sa ṛṣi (45) ṛddhyā bhraṣṭo dhyānebhyo vañcitaḥ/ ṛddhiparihīnaḥ sa vipratisārī ātmano duścaritaṃ vigarhamāṇas tasyāṃ velāyāṃ sāvitrīṃ bhāṣate sma/ tad yathā/

p.45.1/.oṃ bhūr bhuvaḥ svaḥ/ tat savitur vareṇyaṃ bhargo devasya dhīmahi/ dhiyo yo naḥ pracodayāt/

p.45.2/.iti hi brāhmaṇa ajñāna^śodhanārtham imam eva mantraṃ sa brāhmaṇo divā^rātraṃ japati sma/ iyaṃ brāhmaṇānāṃ sāvitrī/ pūrvajaḥ prajāpatiḥ

p.45.3ab/.jaṭilastāpaso bhūtvā gahanaṃ vanam āśritaḥ/

p.45.3cd/.gambhīrāv abhāse tatra hy ātmārāmas taporataḥ/

p.45.4/.devasya śreṣṭhakaṃ bhījanam apanābhyo paviṣṭa imaṃmantram ajapat/ iyaṃ kṣatriyāṇāṃ sāvitrī/

p.45.5/.oṃ citraṃ hi vaiśyakanyakā/ atha sā kanyā arthataḥ pravīṇā/

p.46.1/.iyaṃ vaiśyānāṃ sāvitrī/ om atapaḥ sutapaḥ/ jīvema śaradāṃ śataṃ/ paśyema śaradāṃ śataṃ/ iyaṃ śūdrāṇāṃ sāvitrī/ oṃ bhūr bhuvaḥ svaḥ/

p.46.2ab/.kāmā hi loke paramāḥ prajānāṃ kleśaprahāṇe bhūtā antarāyāḥ/

p.46.2cd/.tasmād bhavantaḥ prajahantu kāmān tato +atulaṃ prāpsy atha brahma^lokaṃ/

p.46.3/.itīyaṃ brāhmaṇa brahmaṇā sahāpatinā sāvitrī bhāṣitā, pūrvakaiś ca samyak saṃbuddhair abhyanumoditā/

%nakṣatravaṃśaḥ āgotra 46

p.46.4/.paṭha bhos triśaṅko nakṣatra^vaṃśaṃ/ atha kiṃ/ bhoḥ kathayatu bhavān/ śrūyatāṃ bhoḥ puṣkarasārin nakṣatra^vaṃśaṃ kathayiṣyāmi/ tad yathā/

p.46.5/.kṛttikā rohiṇī mṛgaśirā ārdrā punarvashḥ puṣyaḥ aśleṣā maghā pūrvaphalgunī uttaraphalgunī hastā citrā svātī viśākhā anurādhā jyeṣṭhā mūlā pūrvāṣāḍhā uttarāṣāḍhā abhijit śravaṇā dhaniṣṭhā śatabhiṣā pūrvabhādrapadā uttarabhādrapadā revatī aśvinī bharaṇī / ity etāni bhoḥ puṣkarasārinn aṣṭāviṃśati^nakṣatrāṇī/

p.46.6/.kati^tārakāṇi kati^saṃsthānāni kati^muhūrta^yogāni kim^āhārāṇi kiṃ^daivatāni kiṃ^gotrāṇi/

p.46.7/.kṛttikā bhoḥ puṣkarasārin nakṣatraṃ ṣaṭtāraṃ kṣura^saṃsthānaṃ triṃśan^muhūrta^yogaṃ (47) dadhyāhāram agnidaivataṃ vaiśyāyanīyaṃ gotreṇa/ rohiṇī^nakṣatraṃ pañca^tārakaṃ śakaṭākṛti^saṃsthānaṃ pañca^catvāriṃśan^muhūrta^yogaṃ mṛgamāṃsāhāraṃ prajāpati^daivataṃ bhāradvājaṃ gotreṇa/ mṛgaśirā^nakṣatraṃ tritāraṃ mṛgaśīrṣa^saṃsthānaṃ triṃśan muhūrta^yogaṃ phalamūlāhāraṃ soma^daivataṃ mṛgāyaṇīyaṃ gotreṇa/ ārdra^nakṣatram eka^tāraṃ tilaka^saṃsthānaṃ pañca^daśa^muhūrta^yogaṃ sarpirmaṇḍāhāraṃ sūrya^daivataṃ hārītītāyanīyaṃ gotreṇa/ punarvasu^nakṣatraṃ dvitāraṃ pada^saṃsthānaṃ pañca^catvāriṃśan^muhūrta^yogaṃ madhy?āhāram aditidaivataṃ vāśiṣṭhaṃ gotreṇa/ puṣya^nakṣatraṃ tritāraṃ vardhamāna^saṃsthānaṃ triśan^muhūrta^yogaṃ madhu^maṇḍāhāraṃ bṛhaspati^daivatam aupamanyavīyaṃ gotreṇa/ aśleṣā^nakṣatram eka^tāraṃ tilaka^saṃsthānaṃ pañca^daśa^muhūrta^yogaṃ pāyasa^bhojanaṃ sarpa^daivataṃ maitrāyaṇīyaṃ gotreṇa/

p.47.1/.iti^imāni bhoḥ puṣkarasārin sapta^nakṣatrāṇi pūrva^dvārakāṇi/ maghā^nakṣatraṃ (48)pañca^tāraṃ nadī^kubja^saṃsthānaṃ triśan^muhūrta^yogaṃ tila^kṛsarāhāraṃ pitṛdaivataṃ piṅgalāyanīyaṃ gotreṇa/ pūrvaphalgunī^nakṣatraṃ dvitāraṃ padaka^saṃsthānaṃ triśan muhūrta^yogaṃ vilvabhojanaṃ bhavadevataṃ gautamīyaṃ gotreṇa/ uttaraphalgunī^nakṣatraṃ dvitāraṃ padaka^saṃsthānaṃ pañca^catvāriṃśan^muhūrta^yogaṃ godhūmamatsyāhāram aryamādaivataṃ kauśikaṃ gotreṇa/ hasta^nakṣatraṃ pañca^tāraṃ hasta^saṃsthānaṃ triṃśan^muhūrta^yogaṃ śyāmākabhojanaṃ sūrya^daivataṃ kāśyapaṃ gotreṇa/ citrā^nakṣatram eka^tāraṃ tilaka^saṃsthānaṃ triṃśan^muhūrta^yogaṃ mudgakṛsaraghṛta^pūpāhāraṃ tvaṣṭṛdaivataṃ kātyāyanīyaṃ gotreṇa/

p.48.1/.svātī^nakṣatram eka^tāraṃ tilaka^saṃsthānaṃ pañca^daśa^muhūrta^yogaṃ mudgakṛsaraphalāhāraṃ vāyudaivataṃ kātyāyanīyaṃ gotreṇa/ viśākhā^nakṣatraṃ dvitāraṃ viṣāṇa^saṃsthānaṃ pañca^catvāriṃśan^muhūrta^yogaṃ tila^puṣpāhāram indrāgnidaivataṃ śāṃkhāyanīyaṃ gotreṇa/

p.49.1.ity etāni bhoḥ puṣkarasārin sapta^nakṣatrāṇi dakṣiṇādvārakāṇi/

p.49.2/.anurādhā^nakṣatraṃ catustāraṃ ratnābalī^saṃsthānaṃ triśan^muhūrta^yogaṃ surāmāṃsāhāraṃ mitradaivatam ālaṃbāyanīyaṃ gotreṇa/ jyeṣṭhā^nakṣatraṃ tritāraṃ yavamadhya^saṃsthānaṃ pañca^daśa^muhūrta^yogaṃ śāliyavāgubhojanam indradaivataṃ dīrghakātyāyanīyaṃ gotreṇa/ mūla^nakṣatraṃ saptatāraṃ vṛścika^saṃsthānaṃ triśan^muhūrta^yogaṃ mūlaphalāhāraṃ nairṛtidaivataṃ kātyāyanīyaṃ gotreṇa/ pūrvāṣāḍhā^nakṣatraṃ catustāraṃ govikrama^saṃsthānaṃ triśan^muhūrta^yogaṃ nyagrodhakaṣāyāhāraṃ toyadaivataṃ darbhakātyāyanīyaṃ gotreṇa/ uttarāṣāḍhā^nakṣatraṃ catustāraṃ gajavikrama^saṃsthānaṃ pañca^catvāriṃśan^muhūrta^yogaṃ madhu^lājāhāraṃ viśva^daivataṃ maudgalāyanīyaṃ gotreṇa/ abhijin^nakṣatraṃ tritāraṃ gośīrsa^saṃsthānaṃ ṣaṇ^muhūrta^yogaṃ (50) vāyuāhāraṃ brahma^daivataṃ brahmāvatīyaṃ gotreṇa/ śravaṇā^nakṣatraṃ tritāraṃ yavamadhya^saṃsthānaṃ triṃśan^muhūrta^yogaṃ pakṣimāṃsāhāraṃ viṣṇudaivataṃ kātyāyanīyaṃ gotreṇa/

p.50.1/.ity etāni bhoḥ puṣkarasārin sapta^nakṣatrāṇi paścimadvārakāṇi/

p.50.2/.dhaniṣṭhā^nakṣatraṃ catustāraṃ śakuna^saṃsthānaṃ triṃśan^muhūrta^yogaṃ kulatthapūpāhāraṃ vasudaivataṃ kauṇḍinyāyanīyaṃ gotreṇa/ śatabhiṣā^nakṣatram eka^tāraṃ tilaka^saṃsthānaṃ pañca^daśa^muhūrta^yogaṃ yavāgubhojanaṃ varuṇadaivataṃ tāṇḍyāyanīyaṃ gotreṇa/ pūrvabhādrapadā^nakṣatraṃ dvitāraṃ padaka^saṃsthānaṃ triṃśan^muhūrta^yogaṃ māṃsa^rudhirāhāram ahirbudhnyadaivataṃ jātūkarṇyaṃ gotreṇa/ uttarabhādrapadā^nakṣatraṃ dvitāraṃ padaka^saṃsthānaṃ pañca^catvāriṃśan^muhūrta^yogaṃ (51)māṃsāhāram aryamādaivataṃ dhyānadrāhyāyaṇīyaṃ gotreṇa/ revatī^nakṣatram eka^tāraṃ tilaka^saṃsthānaṃ triśan^muhūrta^yogaṃ dadhyāhāraṃ pūṣadaivatam aṣṭabhaginīyaṃ gotreṇa/ aśvinī^nakṣatraṃ dvitāraṃ turagaśīrṣa^saṃsthānaṃ triṃśan^muhūrta^yogaṃ madhu^pāyasabhojanaṃ gandharva^daivataṃ maitrāyāṇīyaṃ gotreṇa/ bharaṇī^nakṣatraṃ tritāraṃ bhaga^saṃsthānaṃ triṃśan^muhūrta^yogaṃ tila^taṇḍūlāhāraṃ yamadaivataṃ bhārgavīyaṃ gotreṇa/

p.51.1/.ity etāni bhoḥ puṣkarasārin sapta^nakṣatrāṇi uttara^dvārakāṇi/

p.51.2/.amīṣāṃ bhoḥ pppuṣkarasārinn aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ ṣaṇ^nakṣatrāṇi pañca^catvāriṃśan^muhūrta^yogāni/ tad yathā/ rohiṇī punarvasu uttaraphalgunī viśākhā uttarāṣāḍhā uttarabhādrapadā ceti/

p.51.3/.pañca^nakṣatrāṇi pañca^daśa^muhūrta^yogāni/ tad yathā/ ārdrā aśleṣā svātī jyeṣṭhā śatabhiṣā ceti/ eko +abhijit ṣaṇ^muhūrta^yogaḥ/ avaśiṣṭāni triṃśan^muhūrta^yogāni/

p.52.1/.amīṣāṃ bhoḥ puṣkarasārin saptānāṃ nakṣatrāṇāṃ pūrva^dvārikāṇāṃ kṛttikā prathamā nāmāśleṣā paścimā nāma/ amīṣāṃ saptānāṃ nakṣatrāṇāṃ dakṣiṇa^dvārikāṇāṃ maghā prathamā nāma viśākhā paścimā nāma/ amīṣāṃ paścimadvārikāṇāṃ saptānāṃ nakṣatrāṇām anurādhā prathamā nāma śravaṇā paścimā nāma/ amīṣāṃ saptānāṃ nakṣatrāṇām uttara^dvārikāṇāṃ dhaniṣṭhā prathamā nāma bharaṇī paścimā nāma/

p.53.2/.amīṣāṃ bhoḥ puṣkarasārinn aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ sapta balāni/ katamāni sapta/ yad uta trīṇi pūrvāṇi viśākhānurādhā punarvashḥ svātiś ca/ trīṇi dāruṇāni/ ārdrā aśleṣā bharaṇī ceti/ catvāri sammānanīyāni/ yad uta trīṇi uttarāṇi rohiṇī ceti/ pañca mṛdukāni/ śravaṇā dhaniṣṭhā śatabhiṣā jyeṣṭhā mūlā iti/ pañca dhāraṇīyāni/ hastā citrā aśleṣā maghā abhijic ceti/ catvāri kṣipra^karaṇīyāni/ yad uta kṛttikā mṛgaśirā puṣyā aśvinī ceti/

%nakṣatrāṇāṃ yogaḥ

p.52.3/.amīṣāṃ bhoḥ puṣkarasārinn aṣṭaviṃśatīnāṃ nakṣatrāṇāṃ trayo yogā bhavanti/ ṛṣabhānusārī yogaḥ/ vatsānusārī yogaḥ/ yuganaddho yogaḥ/ tatra nakṣatraṃ yadi purastād gacchati candraś ca pṛṣṭhataḥ, ayam ucyate ṛṣabhānusārī yoga iti/ yad uta candraḥ purastād gacchati nakṣatraṃ ca pṛṣṭhataḥ, tadā bhavati vatsānusārī yogaḥ/ yadi punaś candro nakṣatraṃ ca^ubhau samau yugapad gacchataḥ, tadāyam ucyate yuganaddho yoga iti/

%grahaḥ 53

p.53.1/.atha khalu bhoḥ puṣkarasārin grahān pravakṣyāmi tac chrūyatāṃ/ tad yathā śukro bṛhaspatiḥ śanaiścaro budho +aṅgārakaḥ sūryas tārādhipatiś ceti/

%rātridivasayor hrāsavṛddhī 53

p.53.2/.evaṃ viparivartamāne loke nakṣatreṣu pravibhakteṣu kathaṃ rātridivasānāṃ hrāso vṛddhiś ca bhavati/ tad ucyate/

p.53.3/.hemantānāṃ dvitīye māsi rohiṇyām aṣṭamyāṃ dvādaśa^muhūrto divaso bhavati/ aṣṭādaśa^muhūrtā rātriḥ/ grīṣmāṇāṃ paścime māse rohiṇyām aṣṭamyām aṣṭādaśa^muhūrto divaso bhavati/ dvādaśa^muhūrtā rātriḥ/ varṣāṇāṃ paścime māse rohiṇyām aṣṭamyāṃ catur^daśa^muhūrto divaso bhavati/ ṣoḍaśa^muhūrtā rātriḥ/

p.53.4/.kiṃ bhos triśaṅko rātridivasānāṃ prasthānaṃ/ divasānudivasaṃ/ kiṃ pakṣasya prasthānaṃ/ (54)pratipad/ kiṃ saṃvatsarasya prasthānaṃ/ pauṣaḥ/ kim ṛtūnāṃ prasthānaṃ/ prāvṛṭ/

%^muhūrtanāmāni 54

p.54.1/.kiṃ bhos triśaṅko kṣaṇasya parimāṇaṃ / kiṃ lavasya/ kiṃ muhūrtasya/

p.54.2/.tad yathā bhoḥ puṣkarasārin striyā nātidīrghahrasvaḥ kartinyāḥ sūtrodyāmaḥ/ evaṃ dīrghas tatkṣaṇaḥ/ viṃśatyadhikaṃ tatkṣaṇaśatam ekaḥ kṣaṇaḥ/ ṣaṣṭikṣaṇā eko lavaḥ/ triṃśallavā eko muhūrtaḥ/ etena kramasambandhena triṃśan^muhūrtam ekaṃ rātridivasam anumīyate/ teṣāṃ muhūrtānām imāni nāmāni bhavanti/

p.54.3/.āditya udayati ṣaṇṇavati^pauruṣāyāṃ chāyāyāṃ caturojā nāma muhūrto bhavati/ ṣaṣṭipauruṣāyāṃ chāyāyāṃ śveto nāma muhūrto bhavati/ dvādaśa^pauruṣāyāṃ chāyāyāṃ samṛddho nāma muhūrto bhavati/ ṣaṭpauruṣāyāṃ chāyāyāṃ śarapatho nāma muhūrto bhavati/

p.55.1/.pañca^pauruṣāyāṃ chāyāyām atisamṛddho nāma muhūrto bhavat/ catuḥ^pauruṣāyāṃ chāyāyām udgato nāma muhūrto bhavati/ tripauruṣāyāṃ chāyāyāṃ sumukho nāma muhūrto bhavati/ sthite madhyāhne vajrako nāma muhūrto bhavati/ parivṛtte madhyāhne tripuruṣāyāṃ chāyāyāṃ rohito nāma muhūrto bhavati/

p.55.2/.catuḥ^pauruṣāyāṃ chāyāyāṃ balo nāma muhūrto bhavati/ pañca^pauruṣāyāṃ chayayaṃ vijayo nāma muhūrtaḥ/ ṣaṭpauruṣāyāṃ chāyāyāṃ sarva^raso nāma muhūrtaḥ/ dvādaśa^paruṣāyāṃ chāyāyāṃ vasur nāma muhūrtaḥ/ ṣaṣṭipauruṣāyāṃ chāyāyāṃ sundaro nāma muhūrtaḥ/ avataramāṇa āditye ṣaṇṇavati^pauruṣāyāṃ chāyāyāṃ parabhayo nāma muhūrto bhavati/

p.55.3/.ity etāni divasasya muhūrtāni/

p.55.4/.atha khalu bhoḥ puṣkarasārin rātryā muhūrtāni vyākhyāsyāmi/astaṃgata āditye raudro nāma muhūrtaḥ/ tatas tārāvacaro nāma muhūrtaḥ/ saṃyamo nāma muhūrtaḥ (56) sāṃpraiyako nāma muhūrtaḥ/ ananto nāma muhūrtaḥ/ gardabhā nāma muhūrtaḥ/ rākṣaso nāma muhūrtaḥ/ sthite +ardharātre +avayavo nāma muhūrtaḥ/ atikrānte +ardharātre brahmā nāma muhūrtaḥ/ ditir nāma muhūrtaḥ/ ātapāgnir nāma muhūrta/ abhijin nāma muhūrtaḥ/ ity etāni rātrer muhūrtanāmāni/ iti bhoḥ puṣkarasārin imāni triśan muhūrtāni yair aho^rātraṃ prajñāyate/

p.56.1/.tatkṣaṇaḥ kṣaṇo lavo muhūrtaḥ / tatra triṃśatitamo bhāgo muhūrtasya lavaḥ/ ṣaṣṭitamo bhāgo lavasya kṣaṇaḥ/ viṃśatyuttarabhāgaśataṃ kṣaṇasya tatkṣaṇaḥ/ tad yathā striyā nātidīrghahrasvaḥ kartinyāḥ sūtrodyāmaḥ/ evaṃ dīrghas tatkṣaṇaḥḥ/ viṃśatyuttarakṣaṇaśataṃ tatkṣaṇasyaikaḥ kṣaṇaḥ/ ṣaṣṭikṣaṇā eko lavaḥ/ triṃśallavā eko muhūrtaḥ/ etena kramayogena triṃśan^muhūrtam ekam aho^rātraṃ/ triṃśad ahorātrāṇy eko māsaḥ/ dvādaśa^māsāḥ saṃvatsaraḥ/ caturojāḥ śvetaḥ samṛddhaḥ śarapatho +atisamṛddha udgataḥ (57) sumukho vajrako rohito balo vijayaḥ sarva^raso vasuḥ sundaraḥ para^bhayaḥ/ raudras tārāvacaraḥ saṃyamaḥ sāṃpraiyako +annanto gardabho rākṣaso +avayavo brahmā ditir arko vidhamano āgneya ātapāgnir abhijit/

p.57.1/.iti^imāni muhūrtānāṃ nāmāni/

%kāla^utpattiḥ 57

p.57.2ab/.kālotpattim api te brāhmaṇa vakṣyāmi śṛṇu/

p.57.2cd/.kālasya kiṃ pramāṇam iti tad ucyate/

p.57.3/.dvāvakṣinimeṣāv eko lavaḥ/ asṭau lavā ekā kāṣṭhā/ ṣoḍaśakāṣṭhā ekā kalā/ kalānāṃ triṃśadeko nāḍikā/ tatra dve nāḍika eko muhūrtaḥ/

p.57.4/.nāḍikāyāḥ punaḥ kiṃ pramāṇaṃ/ tad ucyate/

p.57.5/.droṇaṃ salilasyaikaṃ/ taddharaṇato dve palaśate bhavataḥ/ nālikāchidrasya kiṃ pramāṇaṃ/ suvarṇa^mātraṃ/ upari catur^aṅgulā suvarṇa^śalākā kartavyā/ (58) vṛttaparimaṇḍalā samāntāc caturasrā āyatā/ yadā ca^evaṃ śīryeta tat toyaṃ ghaṭasya tadaikā nāḍikā/ etena nālikāpramāṇena vibhakte dve nāḍika eko muhūrtaḥ/ etena bho brāhmaṇa triṃśan muhūrtāḥ/ yai rātridivasā anumīyanta iti/

p.58.1/.tataḥ ṣoḍaśa nimeṣā ekā kāṣṭhā/ ṣoḍaśa kāṣṭhā ekā kalā/ ṣaṣṭikalā eko muhūrtaḥ/ triṃśan^muhūrtā ekam ahorātram/ triṃśad ahorātrāṇy eko māsaḥ/ dvādaśa^māsāḥ saṃvatsaraḥ/

p.58.2/.etena punarakṣinimeṣeṇa ṣoḍaśakoṭayo +aṣṭapañcāśac ca śata^sahasrāṇi aṣṭāśīti^sahasrāṇi sa evaṃ māpitaḥ/ tac ca brāhmaṇa kālotpattir vyākhyātā/

%krośayojana^utpattiḥ 58

p.58.3/.sṛṇu brāhmaṇa krośayojanānām utpattiṃ/ sapta paramāṇava eko +aṇur bhavati/ saptāṇavaḥ sarva^sūkṣmaṃ dṛsyate/ tad ekaṃ vātāyanarajaḥ/ vātāyanarajāṃsi sapta, śaśa^karajaḥ/ sapta śaśa^karajāṃsy eḍa^karajaḥ/ sapta eḍa^karajāṃśyekaṃ gorajaḥ/ saptagorajāṃsy ekā yūkā/ saptayūkā ekā likṣā/ saptalikṣā eko yavaḥ/ sapta yavā ekāṅguliḥ/ dvādaśāṅgulayo vitastiḥ/ dve vitastī eko hastaḥ/ catvāro hastā ekaṃ dhanuḥ/ dhanuḥ^sahasram ekaḥ krośaḥ/ catvāraḥ krośā eko māgadhayojanaḥ/ yojanasya pramāṇaṃ piṇḍitāṃ/

p.59.1/.paramāṇūnāṃ koṭiśata^sahasrāṇi catur^viṃśatiś caikonatriṃśatkoṭi^sahasrāṇi dvādaśa ca śata^sahasrāṇi/ evaṃ māpitaṃ yojanam iti/

p.59.2/.śṛṇu brāhmaṇa suvarṇasya parimāṇotpattiṃ/ tatkathayatu bhavān/

p.59.3/.dvādaśa yavā māṣakaḥ/ ṣoḍaśa māsakā ekaḥ karṣaḥ/suvarṇasya parimāṇaṃ piṇḍitam iti/ dve koṭī pañca^viṃśatiś ca sahasrāṇi pañca^śatāny aṣṭau ca paramāṇavaḥ/ evaṃ māpitā brāhmaṇa suvarṇasya parimāṇa^utpattiḥ/

p.59.4/.śṛṇu brāhmaṇa palapramāṇaṃ/ catuḥṣaṣṭi^māṣakāḥ palaṃ māgadhakaṃ/ māgadhakayā tulayā palasya parimāṇaṃ piṇḍitaṃ/ paramāṇūnām aṣṭakoṭayaḥ saptacatvāriṃśac ca śata^sahasrāṇi sapta ca sahasrāṇi dve śate +aśītiś ca paramāṇavaḥ/ evaṃ māpitaṃ brāhmaṇa palasya parimāṇam iti/

p.59.5/.śṛṇu brāhmaṇa rasa^parimāṇasya^utpattiṃ/ catur^viṃśati^palāni māgadhakaḥ/ prasthaḥ/ tat rasa^parimāṇaṃ/ māgadhakayā tulayā prasthāsya parimāṇaṃ piṇḍitaṃ/ dve koṭiśate tisraś ca koṭaya ekonatiṃśac ca śata^sahasrāṇi catuḥsaptati (60) sahasrāṇi sapta ca śatāni viṃśatiś ca paramāṇavaḥ/ evaṃ māpitā brāhmaṇa rasa^mānasya^utpattir iti/

p.60.1/.śṛṇu brāhmaṇa dhānya^parimāṇasya^utpattiṃ/ ekonatriṃśati^palāny eka^karṣeṇonāni māgadhaḥ prasthaḥ/ māpitaṃ dhānya^parimāṇaṃ/ māgadhakayā tulayā prasthasya parimāṇaṃ piṇḍitaṃ/ koṭiśatam aṣṭapañcāśac ca koṭayo dvir aśītiś ca śata sahasrāṇi eka^ṣaṣṭiś ca sahasrāṇi pañca^śatāni triṃśac ca paramāṇavaḥ/ evaṃ māpitaṃ brāhmaṇa dhānyasya parimāṇam iti/

%nakṣatravyā^karaṇaṃ

p.60.2/.paṭha bhos triśaṅko nakṣatra^vyākaranaṃ nāma^adhyāyaṃ/ atha khalu bho brāhmaṇa nakṣatra^vyākaranaṃ nāma^adhyāyaṃ vyākhyāsyāmi/ tac chrūyatāṃ/ kathayatu bhavān/

p.61.1/.kṛttikāsu jāto mānavo yaśasvī bhavati/ rohiṇyāṃ jātaḥ subhago bhavati bhogavāṃś ca/ mṛgaśirasi jāto yuddhārthī bhavati/ ārdrāyāṃ jāta utso +anna^pānānāṃ bhavati/ punarvasau jātaḥ kṛṣimān bhavati gorakṣaś ca/ puṣye jātaḥ śīlavān bhavati/ aśleṣāyāṃ jātaḥ kāmuko bhavati/ maghāyāṃ jāto matimān bhavati, mahā^ātmā ca/ pūrvaphalgunyāṃ jāto +alpa^ayuṣko bhavati/ uttaraphalgunyāṃ jāta upavāsaśīlo bhavati, svargaparāyaṇaś ca/ haste jātaś cauro bhavati/ citrāyāṃ jāto nṛtyagītakuśalo bhavati, ābharaṇa^vidhijñaś ca/ svātyāṃ jāto gaṇako bhavati, gaṇaka^mahāmātro vā/ viśākhāyāṃ jāto rāja^bhaṭo bhavati/ anurādhāyāṃ jāto vāṇijako bhavati sārthikaḥ/ jyeṣṭhāyāṃ jāto +alpa^ayuṣko bhavati, alpa^bhogaś ca/ mūle jātaḥ putravān bhavati, yaśasvī ca/ pūrvāṣāḍhāyāṃ jāto yogācāro bhavati/ uttarāṣāḍhāyāṃ jāto bhakteśvaraḥ kulīnaś ca bhavati/ abhijiti jātaḥ kīrtimān puruṣo bhavati/ śravaṇe jāto (62) rāja^pūjito bhavati/ dhaniṣṭhāyāṃ jāto dhanāḍhyo bhavati/ śatabhiṣāyāṃ jāto mūliko bhavati/ pūrvabhādrapadāyāṃ jātaś caura^senāpatir bhavati/ uttarabhādrapadāyāṃ jāto gandhiko bhavati, gandharvaś ca/ revatyāṃ jāto nāviko bhavati/ aśvinyāṃ jāto +aśvavāṇijako bhavati/ bharaṇyāṃ jāto vadhyaghātako bhavati/ ayaṃ bhoḥ puṣkarasārin nakṣatra^vyākaraṇo nāma/

%nakṣatranirdeśaḥ

p.62.1/.paṭha bhos triśaṅko nakṣatra^nirdeśaṃ nāma^adhyāyaṃ/ atha bhoḥ puṣkarasārin nakṣatra^nirdeśaṃ nāma^adhyāyaṃ vyākhyāsyāmi tac chrūyatāṃ / kathayatu bhavān/

p.62.2ab/.kṛttikāsu niviṣṭaṃ vai nagaraṃ jvalati śriyā/

p.62.2cd/.prabhūratnojvalaṃ ca^eva tan nagaraṃ vinirdiśet//

p.62.3ab/.rohiṇyāṃ tu niviṣṭaṃ vai nagaraṃ tad vinirdiśet/

p.62.3cd/.dhārmiko +atra jano bhūyāt prabhūta^dhana^sañcayaḥ/

p.62.3ef/.vidyā^prakṛti^sampannaḥ svadārābhir ato +api ca//

p.62.4ab/.mṛgaśīrṣe niviṣṭaṃ tu strībhir gobhir dhanais tathā/

p.62.4cd/.mālyabhogaiś ca saṅkīrṇam adbhutaiś ca puraskṛtaṃ//

p.63.1ab/.ārdrāyāṃ matsya^māṃsāni bhakṣyabhojyadhanāni ca/

p.63.1cd/.bhavanti krūrapuruṣā mūrkhaprakṛtayaḥ pure//

p.63.2ab/.punarvasau niviṣṭe tu nagaraṃ dīpyate śriyā/

p.63.2cd/.prabhūta^dhana^dhānyaṃ ca bhūtvā vā^api vinaśyati//

p.63.3ab/.srīmatpuṣye niviṣṭe tu prajā duṣṭā prasīdati/

p.63.3cd/.yuktāḥ śriyā ca dharmiṣṭhās tathiva cirajīvinaḥ//

p.63.4ab/.tejasvinaś ca dīrghāyur^dhana^dhānya^rasānvitāḥ/

p.63.4cd/.vanaspatis tathā kṣipraṃ puṣyet tatra punaḥ punaḥ//

p.63.5ab/.aśleṣāyāṃ niviṣṭe tu durbhagāḥ kalaha^priyāḥ/

p.63.5cd/.duḥśīlā duḥkhabhājaś ca nivasanti narādhamāḥ//

p.63.6ab/.maghāyāṃ ca niviṣṭe tu vidyāvanto mahā^dhanāḥ/

p.63.6cd/.svadārā^abhiratā martyā jāyante suparākramāḥ//

p.64.1ab/.phalgunyāṃ tu striyo mālyaṃ bhojanācchādanaṃ śubhaṃ/

p.64.1cd/.gandhopetāni dhanyāni niviṣṭe nagare bhavet//

p.64.2ab/.uttarāyāṃ tu phālgunyāṃ dhānyāni ca dhanāni ca/

p.64.2cd/.mūrkhā janā jitāḥ strībhir niviṣṭe nagare bhavet//

p.64.3ab/.haste ca viniviṣṭe tu vidyāvanto mahā^dhanāḥ/

p.64.3cd/.parasparaṃ ca rucitaṃ śayanaṃ nagare bhavet//

p.64.4ab/.citrāyāṃ ca niviṣṭe tu strī^jitāḥ sarva^mānavāḥ/

p.64.4cd/.śrīmat^kāntaṃ ca nagaraṃ jvalantaṃ tad vinirdiśet//

p.64.5ab/.svātyāṃ pure niviṣṭe tu prabhūta^dhana^sañcayāḥ/

p.64.5cd/.lubdhāḥ krūrāś ca mūrkhāś ca prabhūtā nagare bhavet//

p.64.6ab/.viśākhāyāṃ niviṣṭaṃ tu nagaraṃ jvalati śriyā/

p.64.6cd/.yāyajūkajanākīrṇaṃ śastrāntaṃ ca vinirdiśed//

p.64.7ab/.anurādhāniviṣṭe tu dharma^śīlā jitendriyāḥ/

p.64.7cd/.svadāraniratāḥ puṇyā japahomaparāyaṇāḥ//

p.65.1ab/.jyeṣṭhāyāṃ sanniviṣṭaṃ tu bahu^ratnadhanānvitaiḥ/

p.65.1cd/.sattvair veda^vidaiḥ pūrṇaṃ śaśvatsamabhivardhate//

p.65.2ab/.mūlena saniviṣṭaṃ tu puraṃ dhānya^dhanānvitaṃ/

p.65.2cd/.duḥśīlajana^saṅkīrṇaṃ pāṃsunā ca vinaśyati//

p.65.3ab/.pūrvāṣāḍhāniviṣṭaṃ tu puraṃ syād dhana^dhānya^bhāk/

p.65.3cd/.lubdhāḥ krūrāś ca mūrkhāś ca nivasanti narādhamāḥ//

p.65.4ab/.niviṣṭe tūttarāyāṃ ca dhana^dhānya^samuccayaḥ/

p.65.4cd/.vidyāprakṛtisampanno janaś ca kalaha^priyaḥ//

p.65.5ab/.abhijiti niviṣṭe tu nagare tatra moditāḥ/

p.65.5cd/.narāḥ sarve sadā hṛṣṭāḥ parasparānurāgiṇaḥ//

p.65.6ab/.śravaṇāyāṃ niviṣṭaṃ tu puraṃ dhānya^dhanānvitaṃ/

p.65.6cd/.arogijana^bhūyiṣṭhasahitaṃ tad vinirdiśet//

p.65.7ab/.dhaniṣṭhāyāṃ niviṣṭaṃ tu strī^jitaṃ puram ādiśet/

p.65.7cd/.prabhūta^vastramālyaṃ ca kāma^bhoga^vivirjitam//

p.65.8ab/.pure śatabhiṣā^yukta mūrkhaśāṭhya^priyā jahāḥ/

p.65.8cd/.strīṣu pāneṣu saṃsaktāḥ salilena vinaśyati//

p.66.1ab/.pure proṣṭhapadādhyakṣe narās tatra sukha^priyāḥ/

p.66.1cd/.paropatāpino mūrkhā mānakāmavivarjitāḥ//

p.66.2ab/.uttarāyāṃ niviṣṭe tu śaśvadvṛddhir anuttarā/

p.66.2cd/.pūrṇaṃ ca dhana^dhānyābhyāṃ ratnāḍhyaṃ ca vinirdiśet//

p.66.3ab/.pure niviṣṭe raivatyāṃ sundarī janatā bhavet/

p.66.3cd/.kharoṣṭraṃ ca^eva gāvaś ca prabhūta^dhana^dhānyatā//

p.66.4ab/.aśvinyāṃ viniviṣṭaṃ tu nagaraṃ śivam ādiśet/

p.66.4cd/.arogijana^sampūrṇaṃ darśanīyajanākulam//

p.66.5ab/.bharaṇyāṃ sanniviṣṭe tu durbhagāḥ kalaha^priyāḥ/

p.66.5cd/.duḥśīlā duḥkhabhājaś ca vasanti puruṣādhamāḥ//

p.66.6ab/.purāṇi rāṣṭraṇi tathā gṛhāṇi nakṣatra^yogaṃ prasamīkṣya vidvān/

p.66.6cd/.iṣṭe praśaste ca niveśayet tu pūrve ca janme +adhigataṃ mayedaṃ//

p.67.1/.ayaṃ bhoḥ puṣkarasārin nakṣatra^nirdeśo nāma^adhyāyaḥ/

%nakṣatrāṇāṃ sthāna^nirdeśaḥ

p.67.2/.atha khalu bhoḥ puṣkarasārinn aṣṭāviṃśatīnāṃ(28Åh) nakṣatrāṇāṃ sthāna^nirdeśaṃ nāma^adhyāyaṃ pravakṣyāmi/ etac chrūyatāṃ/

p.67.3/.kathayatu bhagavān/

p.67.4/.kṛttikā bhoḥ puṣkarasārin nakṣatraṃ kaliṅga^magadhānāṃ / rohiṇī sarva^prajāyāḥ/ mṛgaśirā videhānāṃ rājopasevakānāṃ ca/ evam ārdrā kṣatriyāṇāṃ brāhmaṇānaṃ ca/ punarvasuḥ sauparṇānāṃ/ puṣya^nakṣatraṃ sarveṣām avadāta^vadāta^vasanānāṃ/ rāja^padasevakānāṃ ca/ aśleṣā nāgānāṃ haimavatānāṃ ca/ maghā^nakṣatraṃ gauḍikānāṃ/ pūrvaphalgunī caurāṇāṃ/ uttaraphalgunī avantīnāṃ/ hastā saurāṣṭrikāṇāṃ/ citrā pakṣiṇāṃ dvipadānāṃ/ svātī sarveṣāṃ pravrajyāsamāpannānāṃ/ viśākhā audakānāṃ/ anurādhā vāṇijakānāṃ śākaṭikānāṃ ca/ jyeṣṭhā dauvālikānāṃ/ (68) mūlā pathikānāṃ/ pūrvāṣāḍhā vāhlīkānāṃ ca/ uttarāṣāḍhā kāmbojānāṃ/ abhijit sarveṣāṃ dakṣiṇāpathikānāṃ tāmraparṇikānāṃ ca/ śravaṇā ghādakānāṃ caurāṇāṃ ca/ dhaniṣṭhā kuru^pāñcālānāṃ/ śatabhiṣā maulikānām ārthavaṇikānāṃ ca/ pūrvabhādrapadā gandhikānāṃ yavana^kāmbojānāṃ ca/ uttarabhādrapadā gandharvāṇāṃ/ revatī nāvikānāṃ ca/ aśvinī aśvavāṇijānāṃ ca/ bharaṇī bhadrapadakarmaṇāṃ bhadrakāyākānāṃ ca/

p.68.1/.ayaṃ bhoḥ puṣkarasārin nakṣatrāṇāṃ sthāna^nirdeśa^vyākaraṇo nāma^adhyāyaḥ/

%ṛtuvarṣaḥ

p.68.2/.paṭha bhos triśaṅko ṛtuvarṣaṃ nāma^adhyāyaṃ/ tad ahaṃ vakṣye śrūyatāṃ/ kathayatu bhagavān/

p.68.3/.kṛttikāsu grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuḥṣaṣṭy^āḍhakāni pravarṣati/ varṣo daśa^rātrikaḥ/ śravaṇāyuktaproṣṭhapadāyām agnodako varṣārātro bhavati/ paścād varṣaṃ saṃjanayati/ hemante grīṣme grīṇi ca^atra (69) bhaya^pragrahāṇi bhavanti/ agni^bhayaṃ śastra^bhayaṃ ca^udaka^bhayaṃ ca bhavati/ uktaṃ kṛttikāsu/

p.69.1/.rohiṇyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati eka^viṃśatyāḍhakāni pravarṣati/ tatra nimnāni kṛṣi^kartavyāni/ sthalāni parivarjayitavyāni/ eṣa ca varṣārātraḥ sāroparodhaḥ sasyaṃ ca saṃpādayati/ dvau ca^atra rogau prabalau bhavataḥ/ kukṣirogaś cakṣūrogaś ca/ caura^bahulāś ca^atra diśo bhavanti/ uktaṃ ca rohiṇyāṃ/

p.69.2/.mṛgaśirasi grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuḥṣaṣṭy^āḍhakāni pravarṣati/ sāroparodho varṣārātraḥ/ paścād varṣaṃ saṃjanayati/ nikṣiptaśastrāś ca^atra (70) rājāno bhavanti/ kṣemiṇaḥ sunītikāś ca diśo bhavanti/ muditāś ca^atra janapadā bhavanti/ uktaṃ mṛgaśirasi/

p.70.1/.ārdrāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati aṣṭādaśāḍhakāni pravarṣati/ tatra nimnāni kṛṣi^kartavyāni/ sthalāni parivarjayitavyāni/ nidhayaś ca rakṣayitavyāḥ/ caura^bahulāś ca^atra diśo bhavanti/ nikṣiptaśastrāś ca rājāno bhavanti/ trayaś ca^atra rogāḥ prabalā bhavanti/ jvaraḥ śvāso galagrahaś ca/ bālānāṃ dārakadārikāṇāṃ ca maraṇaṃ bhavati/ ity uktam ārdrāyāṃ/

p.70.2/.punarvasau grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati/ navatyāḍhakāni pravarṣati/ mahā^meghān utpādayati/ āṣāḍhāyāṃ praviṣṭāyāṃ mṛdūni pravarṣati/ anantaraṃ ca nirantareṇa pravarṣati/ nikṣiptaśastrāś ca rājāno bhavanti/ uktaṃ punarvasau/

p.71.1/.puṣye grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati dvātriṃśadāḍhakāni pravarṣati/ atra nimnāni kṛṣi^kartavyāni/ sthalāni parivarjayitavyāni/ vyaktaṃ pradhāna^varṣāṇi bhavanti/ sasyaṃ ca niṣpādayati/ brāhmaṇa^kṣatriyāṇāṃ ca virodho bhavati/ daṃṣṭriṇaś ca^atra prabalā bhavanti/ tatra trayo rogāś ca bhavanti/ gaṇḍāḥ piṭakāḥ pāmāni ca / ity uktaṃ puṣye/

p.71.2/.aśleṣāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati eka^viṃśatyāḍhakāni pravarṣati/ tatra nimnāni kṛṣi^kartavyāni/ sthalāni parivarjayitavyāni/ viṣamāś ca vāyavo vānti/ saṃvignāś ca^atra jñānino rājānaś ca bhavanti/ eṣo varṣaḥ sarva^sasyāni sampādayati/ jāyāpatikānāṃ rājāmātyānāṃ ca virodho bhavati/ uktam aśleṣāyāṃ/

p.71.3/.maghāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuḥṣaṣṭy^āḍhakāni (72) pravarṣati/ eṣo varṣaḥ sarva^sasyāni sampādayati/ mṛgapakṣipaśumanuṣyāṇāṃ ca^atra garbhā vinaśyanti/ jana^maraṇaṃ ca^atra bhaviṣyati^iti/ uktaṃ maghāyāṃ/

p.72.1/.pūrvaphalgunyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuḥṣaṣṭy^āḍhakāni pravarṣati/ eṣo varṣaḥ sarva^sasyāni sampādayati/ tac ca sasyaṃ janayitvā para^cakra^pīḍitā manuṣyā na sukhenopabhuñjate/ paśūnāṃ maṇuṣyāṇāṃ ca^atra garbhāḥ sukhino bhavanti/ uktaṃ pūrvaphalgunyāṃ/

p.72.2/.uttaraphalgunyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati aśītyāḍhakāni pravarṣati/ eṣo varṣaḥ sarva^sasyāni ca sampādayati/ nikṣiptaśastrāś ca^atra rājāno bhavanti/ brahma^kṣatriyayoś ca virodho bhavati/ kṣipraṃ ca anītikāḥ prajā vinaśyanti/ ca^uktam uttaraphalgunyāṃ/

p.72.3/.haste grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati ekonapañcāśadāḍhakāni (73) pravarṣati/ devaś ca tad yathā parikṣipati/ patitāni ca sasyāni janasyārasāgrāṇi anudagrāṇi alpa^sārāṇy alpodakāni/ durbhikṣaś ca^atra bhaviṣyati/ uktaṃ haste/

p.73.1/.citrāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuḥṣaṣṭy^āḍhakāni pravarṣati/ sāroparodhas tataḥ paścād varṣaṃ saṃjanayati/ nikṣiptaśastrāś ca rājāno bhavanti/ muditāś ca^atra janapadā bhavanti/ uktaṃ citrāyāṃ/

p.73.2/.svātyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati eka^viṃśatyāḍhakāni pravarṣati/ nikṣiptaśastrāś ca rājāno bhavanti/ caurāś ca^atra balavattarā bhavanti/ uktaṃ svātyāṃ/

p.73.3/.viśākhāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati aśītyāḍhakāni (74) pravarṣati/ eṣā varṣaḥ sarva^sasyāni sampādayati/ rājānaś ca^atra chidra^yuktā bhavanti/ agnidāhāś ca^atra prabalā bhavanti/ daṃṣṭriṇaś ca^atra balavanto +api kṣayaṃ gacchanti/ uktaṃ viśākhāyāṃ/

p.74.1/.anurādhāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati ṣaṣṭyāḍhakāni pravarṣati/ eṣo varṣaḥ sasyaṃ sampādayati/ mitrāṇi ca^atra dṛḍhāni bhavanti/ uktam anurādhāyāṃ/

p.74.2/.jyeṣṭhāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati ṣoḍaśāḍhakāni pravarṣati/ tatra kṛṣi^karmān tāni pratisaṃhartavyāni/ yugavaratrāṇi varjayitavyāni/ svadhānyāni upasaṃhartavyāni/ agnayaḥ pratisaṃhartavyāḥ/ lāṅgalāni pratisaṃhartavyāni/ avaśyam anena janapadena vinaṣṭavyaṃ bhavati/ para^cakra^pīḍito bhavati/ uktaṃ jyeṣṭhāyāṃ/

p.74.3/.mūle grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuṣaṣṭyāḍhakāni (75) pravarṣati/ eṣo varṣaḥ sasyaṃ sampādayati/ caura^bahulāś ca^atra diśo bhavanti/ trayaś ca^atra vyādhayo balavanto bhavanti/ vāta^gaṇḍaḥ pārśvaśūlam akṣirogaś ca/ puṣpa^phalāni ca^atra samṛddhāni bhavanti/ nikṣiptaśastrāś ca^atra rājāno bhavanti/ uktaṃ mūle/

p.75.1/.pūrvasyām āṣāḍhāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati ṣaṣṭyāḍhakāni pravarṣati/ dvau ca^atra grāhau bhavataḥ / proṣṭhapade vā +aśvayujau vā pakṣe/ eṣo varṣaḥ sarva^sasyāni sampādayati/ dvau ca^atra rogau prabalau bhavataḥ/ kukṣirogo +akṣirogaś ca / uktaṃ pūrvāṣāḍhāyāṃ/

p.75.2/.uttarasyām āṣāḍhāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati pūrṇam āḍhakaśataṃ pravarṣati/ tatra sthalāni kṛṣi^kartavyāni/ nimnāni parivarjayitavyāni/ mahā^srotāṃsi ca^atra pravahanti/ agrodakā ca^atra varṣā bhavati/ sarva^sasyāni niṣpādayati/ trayaś ca^atra rogāḥ prabalā bhavanti/ gaṇḍaḥ kacchaḥ kaṇṭha^roga iti/ uktam uttarāṣāḍhāyām//

p.75.3/.abhijiti grīṣmāṇāṃ paścime māse yady atra pravarṣati catuḥṣaṣṭy^āḍhākāni (76) pravarṣati/ maṇḍalavarṣaṃ ca devaḥ pravarṣati/ paścād varṣaḥ sasyaṃ janayati/ audakānāṃ bhūtānām utsargo bhavati/ uktam abhijiti/

p.76.1/.śravaṇe tu grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuṣṣaṣṭyāḍhakāni pravarṣati/ maṇḍalavarṣaṃ ca devo varṣati/ paścād varṣā sasyaṃ sampādayati/ audakānāṃ bhūtānām utsargo bhavati/ vyādhi^bahulāś ca narā bhavanti/ rājānaś ca tīvra^daṇḍā bhavanti/ uktaṃ śravaṇe/ p.76.2/.dhaniṣṭhāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati eka^pañcāśadāḍhakāni pravarṣati/ vibhaktāś ca^atra varṣā bhavanti/ tatra nimnāni kṛṣi^kartavyāni/ sthalāni parivarjayitavyāni/ durmukho rātrau varṣo bhavati/ sasyāni sampādayati/ ekaś ca^atra rogo bhavati/ gaṇḍa^vikāraḥ/ śastra^samādānāś ca rājāno bhavanti/ uktaṃ dhaniṣṭhāyāṃ/

p.76.3/.śatabhiṣāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati ṣoḍaśāḍhakāni (77) pravarṣati/ tatra nimnāni kṛṣi^kartavyāni/ sthalāni parivarjayitavyāni/ eṣo varṣaḥ sarva^sasyāni sampādayati/ cakra^samārūḍhā janapadā bhavanti/ manuṣyā dārakadārikāś ca skandhe kṛtvā deśa^antaraṃ gacchanti/ uktaṃ śatabhiṣāyaṃ/

p.77.1/.pūrvasyāṃ bhādrapadāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati catuḥṣaṣṭy^āḍhakāni pravarṣati/ varṣāmukhe ca^atra ekonaviṃśati rātriko +avagraho bhavati/ puṣpa^sasyaṃ ca nāśayati/ etāś ca varṣā bahu^caurā bhavanti/ dvau ca^atra mahā^vyādhī bhavataḥ/ prathamaṃ pittatāpajvaro bhavati/ paścād balavān mahā^graho bhavati/ martyānāṃ nārīṇāṃ ca maraṇaṃ bhavati/ uktaṃ pūrvabhādrapadāyāṃ/

p.77.2/.uttarasyāṃ bhādrapadāyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati pūrṇam āḍhakaśataṃ pravarṣati/ mahā^srotāṃsi pravahanti/ grāma^nagara^nigamāḥ srotasā uhyante/ catvāraś ca^atra vyādhayaḥ prabalā bhavanti/ tad yathā kukṣirogo +akṣirogaḥ (78) kāśo jvaraś ceti/ bālānāṃ dārakadārikāṇāṃ maraṇāṃ bhavati/ atra sthalāni kṛṣi^kartavyāni/ nimnāni parivarjayitavyāni/ etāś ca varṣāḥ puṣpāṇi phalāni ca sampādayanti/ uktam uttarabhādrapadāyāṃ/

p.78.1/.revatyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati eka^ṣaṣṭyāḍhakāni pravarṣati/ tatra nimnāni kṛṣi^kartavyāni/ sthalāni parivarjayitavyāni/ eṣā paribhuñjate/ nikṣiptaśastra^daṇḍāś ca rājāno bhavanti/ anudvignāś ca janapadā bhavanti/ udvignāś ca dānapatayo bhavanti/ deva^nakṣatra^samāyuktāś ca janapadā bhavanti/ mitrāṇi samāyuktāni bhavanti/ uktaṃ revatyāṃ/

p.78.2/.aśvinyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati aṣṭacatvāriṃśadāḍhakāni pravarṣati/ yac ca madhye varṣā bhavati/ tatra nimnāni kṛṣi^kartavyāni/ sthalāni parivarjayitavyāni/ eṣā varṣā sarva^sasyāni sampādayati/ (79) bhaya^samāyuktāś ca^atra janapadā bhavanti/ caurāś ca prabalā bhavanti/ uktam aśvinyāṃ/

p.79.1/.bharaṇyāṃ grīṣmāṇāṃ paścime māse yady atra devaḥ pravarṣati pūrṇam āḍhakaśataṃ pravarṣati/ tatra sthalāni kṛṣi^kartavyāni/ nimnāni parivarjayitavyāni/ durbhikṣas ca^atra bhavati/ jarāmaraṇaṃ janānāṃ bhavati/ rājānaś ca^atra anyonyaghātakā bhavanti/ putrapautrāṇāṃ ca kalaho bhavati/ uktaṃ bharaṇyāṃ/

p.79.2/.ayaṃ ghoḥ puṣkarasārin nakṣatra^rtuvarṣādhyāyaḥ//

% rāhugrahe phalavipākaḥ

p.79.3/.amīṣāṃ bhoḥ puṣkarasārinn aśṭāviṃśatīnāṃ nakṣatrāṇāṃ rāhugrahe phalavipākaṃ vyākhyāsyāmi/

p.79.4./kṛttikāsu bhoḥ puṣkarasārin yadi candra^graho bhavati kaliṅgamagadhānām upapīḍā bhavati/ yadi rohiṇyāṃ candra^graho bhavati prajānām upapīḍā bhavati/ yadi mṛgaśirasi candra^graho bhavati videhānāṃ janapadānām upapīḍā bhavati/ rājopasevakanāṃ ca/ evam ārdrāyāṃ punarvasau puṣye ca vaktavyaṃ/ aśleṣāyāṃ yadi candra^graho bhavati nāgānāṃ haimavatānāṃ ca pīḍā bhavati/ yadi maghāsu candra^graho bhavati gauḍikānām upapīḍā bhavati/ yadi pūrvaphalgunyāṃ somo gṛhyate caurāṇām upapīḍā (80) bhavati/ yady uttaraphalgunyāṃ somo gṛhyate +avantīnām upapīḍā bhavati/ yadi hasteṣu somo gṛhyate saurāṣṭrikāṇām upapīḍā bhavati/ yadi citrāyāṃ somo gṛhyate pakṣiṇāṃ dvipadānāṃ ca pīḍā bhavati/ yadi svātyāṃ somo gṛhyate sarveṣāṃ pravrajyāsamāpannānām upapīḍā bhavati/ yady anurādhāsu somo gṛhyate vaṇijānām upapīḍā bhavati śākaṭikānāṃ ca/ yadi jyeṣṭhāyāṃ somo gṛhyate dauvālikānāṃ pīḍā bhavati/ yadi mūle somo gṛhyate +adhvagānāṃ pīḍā bhavati/ yadi pūrvāṣāḍhāyāṃ somo gṛhyate +avantīnāṃ pīḍā bhavati/ yady uttarāṣāḍhāyāṃ somo gṛhyate kāmbojakānāṃ pīḍā bhavati/ bāhlīkānāṃ ca/ yady abhijiti somo gṛhyate dakṣiṇāpathikānāṃ pīḍā bhavati/ tāmraparṇikānāṃ ca/ yadi śravaṇeṣu somo gṛhyate caurāṇāṃ ghātakānāṃ ca^upapīḍā bhavati/ yadi dhaniṣṭhāyāṃ somo gṛhyate kurupāñcālanāṃ pīḍā bhavati/ yadi śatabhiṣāyāṃ somo gṛhyate maulikānām ātharvaṇikānāṃ ca pīḍā bhavati/ yadi pūrvabhādrapadāyāṃ somo gṛhyate gāndhikānāṃ yavana^kāmbojakānāṃ ca pīḍā bhavati/ yady uttarabhādrapadāyāṃ somo gṛhyate (81) gandharvāṇāṃ pīḍā bhavati/ yadi revatyāṃ somo gṛhyate nāvikānāṃ pīḍā bhavati/ yady aścviṇijānāṃ pīḍā bhavati/ yadi bharaṇyāṃ somo gṛhyate bharukacchānāṃ pīḍā bhavati/

p.81.1/.evaṃ bhoḥ puṣkarasārin nakṣatre candra^graho bhavati tasya tasya deśasya pīḍā bhavati/ ity ukto rāhugrahaphalavipākādhyāyaḥ/

% nakṣatrakarma^nirdeśaḥ

p.81.2/.prati^nakṣatra^vaṃśaśāstre yathoktaṃ karma tac chṛṇu/

p.81.3ab/.ucyamānam idaṃ vipra;ṛṣīṇāṃ vacanaṃ yathā/

p.81.3cd/.ṣaṭtārāṃ kṛttikāṃ vidyād āśrayaṃ tāsu kārayet/

p.81.3ef/.agnyādhānaṃ pākayajñaḥ samṛddhiprasavaś ca yaḥ//

p.81.4ab/.sarpirviloḍayet tatra gavāṃ veśma ca kārayet/

p.81.4cd/.ajaiḍakāś ca kretavyā gavāṃ ca vṛṣam utsṛjet//

p.81.5ab/.aśmasāramayaṃ bhāṇḍaṃ sarvam atra tu kārayet/

p.81.5cd/.hiraṇyakārakarma^antamiṣv astraṃ ca^upakārayet//

p.81.6ab/.metṛko māpayed atra kuṭikāgniniveśanaṃ/

p.81.6cd/.pītalohita^puṣpāṇāṃ bījāny atra tu ghāpayet//

p.82.1ab/.gṛhaṃ ca māpayet atra tathā +avāsaṃ prakalpayet/

p.82.1cd/.navaṃ ca chādayed vastraṃ krayaṇaṃ na^atra kārayet//

p.82.2ab/.krūrakarmāṇi sidhyanti yuddhasaṃrodhabandhanam/

p.82.2cd/.parapīḍām athātraiva vidvān naiva prayojayet//

p.82.3ab/.śastrāṇi kṣurakarmāṇi sarvāṇy atra tu kārayet/

p.82.3cd/.tejasāni ca bhāṇḍāni kārayec ca krīṇīta ca//

p.82.4ab/.āyuṣyaṃ ca śiraḥ^snānāṃ strīṇāṃ viṣkambhaṇāni ca/

p.82.4cd/.pravarṣaṇaṃ ced devasya na^atra vairaṃ praśāmyati//

p.82.5ab/.krodhano harṣaṇaḥ śūras tejasvī sāhasa^priyaḥ/

p.82.5cd/.āyuṣmāṃś ca yaśasvī ca yajña^śīlo +atra jāyate//kṛttikāsu

p.82.6ab/.sarvaṃ kṛṣi^padaṃ karma rohiṇyāṃ saṃprayojayet/

p.82.6cd/.kṣetravastuvihārāṃś ca navaṃ veśma ca kārayet//

p.82.7ab/.prayojayec cakrān vārān dāsāṃś ca^eva gṛhe paśūn/

p.82.7cd/.vāpayet sarvabījāni dhruvaṃ vāsāṃsi kārayet//

p.83.1ab/.ṛṇaṃ na dadyāt tatra^eva vairam atra tu vardhate/

p.83.1cd/.saṃgrāmaṃ ca surāyogaṃ dvayam eva vivarjayet//

p.83.2ab/.pravarṣaṇaṃ ca devasya janma ca^atra praśasyate/

p.83.2cd/.sānukrośaḥ kṣamāyuktaḥ strī^kāmo bhakṣalolupaḥ/

p.83.2ef/.āyuṣmān paśumān dhanyo mahā^bhogo +atra jāyate//rohiṇyāṃ//

p.83.3ab/.saumyaṃ mṛgaśiro vidyād ṛju tisraś ca tārakāḥ/

p.83.3cd/.mṛdūni yāni karmāṇi tāni sarvāṇi kārayet/

p.83.3ef/.yāni karmāṇi rohiṇyāṃ tāni sarvāṇi kārayet//

p.83.3ab/.sakṣīrān vāpayed vṛkṣān bījāni kṣīravanti ca/

p.83.3cd/.rāja^prāsādavalabhīchatrāṇy api ca kārayet//

p.83.4ab/.sarvakarmakathāḥ kuryāc caryāvāsān na kārayet/

p.83.4cd/.uṣṭrāṃś ca balīvardāṃś ca damayed api kṛṣṭaye//

p.83.5ab/.ācchādayen navaṃ vāsaś ca^alaṅkāraṃ ca kārayet/

p.83.5cd/.dvijātīnāṃ tu karmāṇi sarvāṇy evātra kārayet//

p.83.6ab/.pravarṣaṇaṃ ca devasya suvṛṣṭiṃ ca^atra nirdiśet/

p.83.6cd/.svapnaśīlas tathā trāsī medhāvī sa ca jāyate//mṛgaśirasi//

p.84.1ab/.ārdrāyāṃ mṛgayed arthān bhadraṃ karma ca kārayet/

p.84.1cd/.krūrakarmāṇi sidhyanti tāni vidvān vivarjayet//

p.84.2ab/.udapāna^parīkhāṃś ca taḍāgāny atra kārayet/

p.84.2cd/.ūheta(ūhayet) prathamāṃ vṛṣṭiṃ vikrīṇīyāc ca na^atra gāṃ/

p.84.2ef/.tila^pīḍāni karmāṇi śauṇḍikānāṃ tathāpaṇaṃ//

p.84.3ab/.pīḍayed ikṣudaṇḍāni; ikṣubījāni vāpayet/

p.84.3cd/.pravarṣaṇaṃ ca devasya vidyād bahu^parisravaṃ/

p.84.3ef/.krodhano mṛgayāśīlo māmsakāmo +atra jāyate//ārdrāyāṃ//

p.84.4ab/.punarvasau tu yukte +atra kuryād vai vrata^dhāraṇaṃ/

p.84.4cd/.godānaṃ ca^upanāyanaṃ sarvam atra prasidhyati//

p.84.5ab/.prajāyamānāṃ pramadāṃ gṛhītvā gṛham ānayet/

p.84.5cd/.punaḥ punar yadīccheta tatra karmāṇi kārayet//

p.85.1ab/.cikitsanaṃ na kurvīta yadīcchen na parābhavaṃ/

p.85.1cd/.pravarṣaṇaṃ ca devasya janma ca^atra praśasyate//

p.85.2ab/.alīlaś ca^atra jāyeta strī^lolaś ca^api mānavaḥ/

p.85.2cd/.citra^śīlaś ca naikatrārpitacittaḥ sa; ucyate//punarvasau//

p.85.3ab/.dhanyaṃ yaśasyam āyuṣyaṃ puṣye nityaṃ prayojayet/

p.85.3cd/.sarveṣāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet//

p.85.4ab/.rājāmātyaṃ prayuñjīta śuśrūṣāṃ vinayaṃ caret/

p.85.4cd/.rājānam abhipiñced ca; alaṃkuryāt svakāṃ tanu//

p.85.5ab/.śmaśrukarmāṇi kuryāc ca vapanaṃ nakhalomataḥ/

p.85.5cd/.purohitaṃ ca kurvīta dhvaja^agraṃ ca prakārayet//

p.85.6ab/.pravarṣaṇaṃ ca devasya mandavarṣaṃ samādiśet/

p.85.6cd/.na ca rogo na cauraś ca kṣemaṃ ca^atra sadā bhavet//

p.85.7ab/.puṣyeṇa nitya^yuktaḥ san sarvakarmāṇi sādhayet/

p.85.7cd/.vaireṇātropanāhaiś ca ye janās tān vivarjayet/

p.85.7ef/.āyuṣmāṃś ca yaśasvī ca mahā^bhogaḥ prajāyate//puṣye//

p.86.1ab/.sidhyate dāruṇaṃ karma; aśleṣāyāṃ ca kārayet/

p.86.1cd/.kuryād ābharaṇāny atra prākāram upakalpayet//

p.86.2ab/.dehabandhaṃ nadī^bandhaṃ sandhikarma ca kārayet/

p.86.2cd/.prabhūta^daṃśamaśakaṃ varṣaṃ mandaṃ ca varṣati/

p.86.2ef/.krodhanaḥ svapnaśīlaś ca kuhakaś ca^atra jāyate//aśleṣāyāṃ//

p.86.3ab/.maghāsu sarvadhānyāni vāpayet saṃhared api/

p.86.3cd/.saṃghātakarma kurvīta sumukhaṃ ca^atra kārayet//

p.86.4ab/.koṣṭha^āgārāṇi kurvīta phalaṃ ca^atra niveśayat/

p.86.4cd/.sarvadā pitṛdevebhyaḥ śrāddhaṃ caiva^atra kārayet//

p.86.5ab/.sasyānāṃ bahulī^bhāvo yadi devo +atra varṣati/

p.86.5cd/.suhṛc ca dvārikaś ca^eva rasa^kāmaś ca jāyate/

p.86.5ef/.āyuṣmān bahu^putraś ca strī^kāmo bhakta^lolupaḥ//

p.86.6ab/.saṃgrāmaṃ jīyate tatra yadi pūrvaṃ pravartate/

p.86.6cd/.dāruṇāni ca karmāṇi tāni vidvān vivarjayet//maghāsu//

p.87.1ab/.phalgunīṣu ca pūrvāsu saubhāgyārthāni kārayet/

p.87.1cd/.viśeṣād āmalakyādi phalānām upakārayet//

p.87.2ab/.kumārīmaṅgalārthāni snāpanāni ca kārayet/

p.87.2cd/.kanyā^pravahanārthāya vihāraṃ ca^eva kārayet//

p.87.3ab/.veśmāni kārayet tatra vaśya(vaiśya)m atra prayojayet/

p.87.3cd/.bhāgaṃ ye ca^upajīvanti teṣāṃ karma prayojayet//

p.87.4ab/.avyaktakeśo +akeśaḥ subhagaś ca^atra jāyate/

p.87.4cd/.pravarṣaṇaṃ ca devasya suvṛṣṭim abhinirdiśet/

p.87.4ef/.naṣṭaṃ viddhaṃ kṛtaṃ ca^api na tad asti^iti nirdiśet//pūrvaphalgunyāṃ//

p.87.5ab/.uttarāyāṃ tu phalgunyāṃ sarvakarmāṇi kārayet/

p.87.5cd/.medhāvī darśanīyaś ca yaśasvī ca^atra jāyate//

p.87.6ab/.athātra naṣṭaṃ dagdhaṃ vā sarvam asti^iti nirdiśet/

p.87.6cd/.pravarṣaṇaṃ ca devasya vidyāt saṃpadanuttamāṃ//uttaraphalgunyāṃ//

p.88.1ab/.hastena laghu^karmāṇi sarvāṇy eva prayojayet/

p.88.1cd/.sarveṣāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet//

p.88.2ab/.hastyārohaṃ mahā^mātraṃ puṣkariṇīṃ ca kārayet/

p.88.2cd/.cauryaṃ ca sidhyate tatra tac ca vidvān vivarjayet//

p.88.3ab/.pravarṣaṇaṃ ca devasya varṣā viśrāvaṇī bhavet/

p.88.3cd/.athātra jātaṃ jānīyāc chūraṃ cauraṃ vicakṣaṇaṃ/

p.88.3ef/.kuśalaṃ sarvavidyāsu; ārogaṃ cirajīvinaṃ//haste//

p.88.4ab/.citrāyām āhataṃ vastraṃ bhūṣaṇāni ca kārayet/

p.88.4cd/.rājānaṃ bhūṣitaṃ paśyet senāvyūhaṃ ca darśayet//

p.88.5ab/.hiraṇyaṃ rajataṃ dravyaṃ nagarāṇi ca māpayet/

p.88.5cd/.alaṅkuryāt tathātmānaṃ gandha^mālyavilepanaiḥ//

p.88.6ab/.gaṇakānāṃ ca vidyāṃ ca vādyaṃ nartanagāyanaṃ/

p.88.6cd/.pūrvikāṃ rūpakārāṃś ca rathakārāṃś ca śikṣayet/

p.88.6ef/.citra^karāṃś ca lekhakān pustakarma ca kārayet//

p.89.1ab/.pravarṣaṇaṃ ca devasya citra^varṣaṃ vinirdiśet/

p.89.1cd/.medhāvī darśanīyaś ca citrākṣo bhakta^lolupaḥ//

p.89.2ab/.mṛdu^śīlaś ca bhīruś ca calacittaḥ kutūhalī/

p.89.2cd/.āyuṣmān subhagaś ca^eva strī^lolaś ca^atra jāyate//citrāyāṃ//

p.89.3ab/.svātyāṃ prayojayed yodhān aśvān aśvatarīṃ kharān/

p.89.3cd/.kṣipraṃ gamanīyaṃ bhakṣyaṃ laṅghakān adhvamānikān//

p.89.4ab/.bherīmṛdaṅgapaṇavān murajān ca^upanāhayet/

p.89.4cd/.āvāhaṃś ca vivāhaṃś ca sauhṛdyaṃ ca^atra kārayet//

p.89.5ab/.nirvāsanam amitrāṇāṃ svayaṃ na pravased gṛhāt/

p.89.5cd/.pravarṣaṇaṃ ca devasya vāta^vṛṣṭir abhīkṣṇaśaḥ/

p.89.5ef/.medhāvī roga^bahulaś calacittaś ca jāyate//svātau//

p.89.6ab/.lāṅgalāni viśākhāsu karṣaṇaṃ ca prayojayet/

p.89.6cd/.yavagodhūmakarma^antān śamīdhānyaṃ ca varjayet//

p.89.7ab/.śālayas tila^māṣāś ca ye ca vṛkṣāḥ suśākhinaḥ/

p.90.1ab/.ropayet tān viśākhāsu gṛhakarma ca kārayet/

p.90.1cd/.śiraḥ^snānāni kurvīta medhyaṃ prāyaś ca kārayet//

p.90.2ab/.pravarṣaṇaṃ ca devasya vidyāt kalpa^parisravaṃ/

p.90.2cd/.manasvī darśanīyaś ca medhāvī ca^atra jāyate/

p.90.2ef/.krodhano +alpasutaś ca^eva durbhago bhakta^lolupaḥ//viśākhāsu//

p.90.3ab/.anurādhāsu kurvīta mitraiḥ sadbhiś ca saṅgatiṃ/

p.90.3cd/.sarvāṇi mṛdu^karmāṇi mādhuryaṃ ca^atra kārayet//

p.90.4ab/.kṣauraṃ ca kārayet atra śastra^karmāṇi kārayet/

p.90.4cd/.saṃyuktāntaprayogāṃś ca sandhiṃ kuryāc ca nityaśaḥ/

p.90.4ef/.naṣṭaṃ paryupataptaṃ vā svalpāyasena(yāsaṃvi)nirdiśet//

p.90.5ab/.suhṛnmitrakṛtaś ca^atra dharma^śīlaś ca jāyate/

p.90.5cd/.pravarṣaṇaṃ ca devasya suvṛṣṭim abhinirdiśet//anurādhāyāṃ//

p.90.6ab/.jyeṣṭhāyāṃ pūrva^kārī syād rājānaṃ ca^abhiṣiñcayet/

p.90.6cd/.nagaraṃ nigamaṃ grāmaṃ māpayed ārabheta ca/

p.90.6ef/.kṣatriyāṇāṃ ca rājñāṃ ca sarvakarmāṇi kārayet//

p.91.1ab/.bhrātṛṇāṃ bhavati jyeṣṭho jyeṣṭāyāṃ yo +abhijāyate/

p.91.1cd/.āyuṣmāṃś ca yaśasvī ca vidvatsu ca kutūhalī//

p.91.2ab/.prāsādam ārohec ca^atra gajam aśvaṃ rathaṃ tathā/

p.91.2cd/.grāma^nigamarāṣṭreṣu sthāpayec chreṣṭhināṃ balaṃ//

p.91.3ab/.naṣṭaṃ paryupataptaṃ vā kleśenaiveti nirdiśet/

p.91.3cd/.dāruṇāny atra sidhyanti tāni vidvān vivarjayet/

p.91.3ef/.pravarṣaṇaṃ ca devasya suvṛṣṭim abhinirdiśet//jyeṣṭhāyāṃ//

p.91.4ab/.mūle tu mūlajātāni mūlakandālukāny api/

p.91.4cd/.sūlādyāni ca sarvāṇi bījāny atra prayojayet//

p.91.5ab/.ṛṇaṃ vai yat purāṇaṃ syād artho ca^asyāgrataḥ sthitaḥ/

p.91.5cd/.mūle siddhartham ārabhyaṃ tathā sarvaṃ varāṅgakaṃ//

p.91.6ab/.cikitsitāni yānīha strīṇāṃ dārakakanyayoḥ/

p.91.6cd/.nadīṣu snapanaṃ ca^eva mūle sarvān prayojayet//

p.92.1ab/.dāruṇāny atra sidhyanti maṅgalāni ca kārayet/

p.92.1cd/.kiṇvayogān surāyogān na kuryāc chatrubhiḥ saha//

p.92.2ab/.dhana^vān bahu^putraś ca mūlavān atra jāyate/

p.92.2cd/.athātra naṣṭaṃ dagdhaṃ vā naitad asti^iti nirdiśet/

p.92.2ef/.pravarṣaṇaṃ ca devasya suvṛṣṭim abhinirdiśet//mūle//

p.92.3ab/.āṣāḍhāyāṃ ca pūrvasyāṃ saritaś ca sarāṃsi ca/

p.92.3cd/.vāpīkūpaprapāś ca^eva taḍāgāni ca kārayet//

p.92.4ab/.utpādyāni ca puṣpāṇi tathā mūlaphalāni ca/

p.92.4cd/.ārāmāṃś ca prakurvīta bhaikṣakāṃś ca prayojayet/

p.92.4ef/.yāni ca^ugrāṇi karmāṇi sidhyanty atra tu tāni ca//

p.92.5ab/.naṣṭaṃ paryupataptaṃ vā naitad asti^iti nirdiśet/

p.92.5cd/.āyuṣmān puṇyaśīlaś ca darśanīyo +atra jāyate//pūrvāṣāḍhe//

p.92.6ab/.uttarasyām āṣāḍhāyāṃ vairāṇi na samācaret/

p.92.6cd/.vāyayet sarvavāsāṃsi navaṃ nācchādayed iti//

p.93.1ab/.na saṃhared bhedayed vā vāstukarma na sidhyati/

p.93.1cd/.śālākarma gava^ādīnāṃ grāme grāmaṇinas tathā/

p.93.1c/.śreṇavindhaṃ ca rājā nu samayaṃ ca^atra kārayet//

p.93.2ab/.pragalbhaś ca sabhāśīlaḥ kṛtī ca^atra prajāyate/

p.93.2cd/.suhṛdām abhiyogī ca mantra^bhāṣye vicakṣaṇaḥ//

p.93.3ab/.naṣṭaṃ vā^apy upataptaṃ vā; astīty evaṃ vinirdiśet/

p.93.3cd/.pravarṣaṇaṃ ca devasya suvṛṣṭim abhinirdiśet//uttarāṣāḍhāyāṃ//

p.93.4/.abhijiti na kurvīta brahma^devasya hy arcanaṃ//abhijiti//

p.93.5ab/.śravaṇe na ca kurvīta sarvāḥ saṃgrāmikāḥ kriyāḥ/

p.93.5cd/.gītaśikṣādhyayanaṃ ca na cireṇa hi sidhyati//

p.93.6ab/.karṇayor vedhanaṃ kuryād rājānaṃ ca^abhiṣiñcayet/

p.93.6cd/.dvijātīnāṃ tu karmāṇi sarvāṇy eva prayojayet//

p.94.7ab/.bali^kṛtyāni kurvīta darśayec ca balāny api/

p.94.7cd/.medhāvī arogī balavān yajña^śīlo +atra jāyate//

p.94.8ab/.pravarṣaṇaṃ ca devasya suvṛṣṭim abhinirdiśet/

p.94.8cd/.naṣṭaṃ ca labhyate tatra śravanasthe niśākare//śravaṇe//

p.94.9ab/.dhaniṣṭhā laghu nakṣatraṃ sarvakarmasu pūjitaṃ/

p.94.9cd/.adhītya brāhmaṇaḥ snāyād rājānam abhiṣiñcayet//

p.94.10ab/.sarveṣāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet/

p.94.10cd/.śreṣṭhinaṃ sthāpayed deśe gaṇādhyakṣaṃ gaṇeśv api//

p.94.11ab/.medhāvī ca yaśasvī ca mahā^bhogī mahā^dhanaḥ//

p.94.11cd/.bahv^apatyo mṛdur dānto mahā^ātmā ca^atra jāyate/

p.94.11c/.pravarṣaṇaṃ ca devasya vidyāc ca^atra suvṛṣṭitāṃ//dhaniṣṭhāyāṃ//

p.94.12ab/.nityaṃ śatabhiṣāyoge bhaiṣajyāni prayojayet/

p.94.12cd/.kīrtikarma ca kurvīta sidhyanty ātharvaṇāni ca//

p.94.13ab/.prasārayec ca paṇyāni śauṇḍikaṃ ca prayojayet/

p.94.13cd/.adadhiṃ khānāyet tatra tila^māṣāṃś ca vāpayet//

p.95.1ab/.(95)sāmudrikāṇi paṇyāṇi nāvinaś ca prayojayet/

p.95.1cd/.ādeyaṃ ca tadā +adadyād vyayaṃ ca^atra na kārayet//

p.95.2ab/.sandhipālān dvāra^pālāṃl lekhakāṃś ca prayojayet/

p.95.2cd/.bhiṣakkarma ca kurvīta bhaiṣajyāni ca saṃharet//

p.95.3ab/.nidhiṃ vā khānayet tatra nidadhyād api vā nidhiṃ/

p.95.3cd/.dhanaṃ ca^atra prayuñjīta bhiṣakkarma ca śikṣayet//

p.95.4ab/.athātra mṛgayen naṣṭaṃ labhyate tac cirād api/

p.95.4cd/.arogī krodhanaś ca^atra svapnaśīlaś ca jāyate/

p.95.4ef/.pravarṣaṇaṃ ca devasya suvṛṣṭim abhinirdiśet//śatabhiṣāyāṃ//

p.95.5ab/.pūrvabhādrapadāyoge krūrāṇāṃ siddhir ucyate/

p.95.5cd/.naṣṭaviddhopataptaṃ vā naitad asti^iti nirdiśet//

p.95.6ab/.dīrghaśrotro mahā^bhogo jñātīnāṃ ca sadā^priyaḥ/

p.95.6cd/.mahā^dhano +akrūrakarmā niḥkrohaś ca^atra jāyate/

p.95.6ef/.pravarṣaṇaṃ ca devasya caṇḍāṃ vṛṣṭiṃ samādiśet//pūrvabhādrapade//

p.96.1ab/.uttarasyāṃ tu kurvīta; āyuṣyaṃ puṣṭikarma ca/

p.96.1cd/.na ca dakṣinato gacchet puraṃ ca^atra pradāpayet//

p.96.2ab/.āyuṣmāṃś ca yaśasvī ca dhanavāṃś ca^atra jāyate/

p.96.2cd/.atra^api triguṇaṃ vinded ādānaṃ yadi vā vyayaṃ/

p.96.2ef/.pravarṣaṇaṃ ca devasya suvṛṣṭim abhinirdiśet//uttarabhādrapade//

p.96.3ab/.revatyāṃ ratna rajataṃ dhana^dhānyaṃ prayojayet/

p.96.3cd/.koṣṭha^āgārāṇi kurvīta kiṇvaṃ ca^atra na kārayet//

p.96.4ab/.surākarma ca kurvīta hiraṇyaṃ govrajāni ca/

p.96.4cd/.gosaṅghaṃ sthāpayec ca^atra gośālāṃ ca^atra kārayet/

p.96.4ef/.ācchādayen navaṃ vastraṃ hiraṇyam api dhārayet//

p.96.5ab/.bhikṣuko dānaśīlaś ca daridraś ca^anasūyakaḥ/

p.96.5cd/.jñātīnāṃ sevako nityaṃ dharma^jñaś ca^atra jāyate/

p.96.5ef/.suvṛṣṭiṃ naṣṭa^lābhaṃ ca revatyām abhinirdiśet//revatyāṃ//

p.97.1ab/.strī^puṃsam aśvinā yuñjyād aśvaśālāṃ ca kārayet/

p.97.1cd/.aśvān prayojayed atra rathaṃ ca^atra prayojayet//

p.97.2ab/.ṛṇaḥ prayogaḥ kartavyo bījāny atra pravāpayet/

p.97.2cd/.yānāni ca hayān damyān dantinaś ca prayojayet//

p.97.3ab/.bhaiṣajyaṃ bhojayed atra bhiṣakkarma ca kārayet/

p.97.3cd/.medhāvī darśanīyaś ca rāja^yogyaś ca sampadā//

p.97.4ab/.arogo balavāṃc chūraḥ subhago hy atra jāyate/

p.97.4cd/.suvṛṣṭiṃ naṣṭa^lābhaṃ ca; aśvinyām abhinirdiśet//aśvinyāṃ//

p.97.5ab/.tritārāṃ bharaṇīṃ vidyāt krūrakarmāṇi sādhayet/

p.97.5cd/.bhṛtyāṃś ca bhṛtakāṃś ca^api vṛṇuyād darśayet tathā//

p.97.6ab/.bhūtiṃ ca^upanayed atra bhāryāṃ ca na vivāhayet/

p.97.6cd/.utkaṭako vañcatakaḥ kūṭasākṣī ca tandrijaḥ//

p.98.1ab/.vidhijñaḥ pāpacāritraḥ kadaryaś ca^atra jāyate/

p.98.1cd/.jāyate ca^atra duḥśīlo gurūṇām abhyasūyakaḥ/

p.98.1ef/.paropatāpī lubdhaś ca paravyāhāragocaraḥ//bharaṇyāṃ//

p.98.2ab/.saptaviṃśati^nakṣatre kṛttikādi yadā bhavet/

p.98.2cd/.bharaṇyantāni; ṛkṣāṇīmāṃ pratipādayet kriyāṃ//

p.98.3ab/.teṣāṃ madhye yadā sarve śasyāny oṣadhayo +api ca/

p.98.3cd/.vanaspatayaś ca pīḍyante yatrāsau tiṣṭhate grahaḥ/

p.98.3ef/.sarvaṃ pratipādayitavyam ukta^nakṣatra^karmasu//

p.98.4/.ukto nakṣatra^karma^nirdeśo nāma^adhyāyaḥ//

% dhruva^kṣipra^ardha^rātrikāṇi nakṣatrāṇi

p.98.5/.catvāri bhoḥ puṣkarasārin nakṣatrāṇi dhruvāṇi bhavanti tāni vyākhyāsyāmi/ tac chṛṇu/ tad yathā/ trīṇi uttarāṇi rohiṇī ca/ kṣeme +adhyāvaset/ (99) bījāni ca^atra ropayed/ niveśataṃ ca^atra kalpayet/ rājānaṃ ca^abhiṣiñcayet/ yāni ca^anyāni uktāni karmāṇi tāni kārayet/

p.99.1ab/.atha naṣṭaṃ dagdhaṃ vā viddhaṃ ca^api hṛtaṃ ca vā/

p.99.1cd/.evam abhinirdiṣṭāṃ vā svasti kṣipraṃ bhaviṣyati//

p.99.2ab/.athātra jāto dhanyo +asau vidyātmā ca yaśasvī ca/

p.99.2cd/.maṅgalīyo mahā^bhogī mahā^yogī bhaviṣyati//

p.99.3/.catvāri bhoḥ puṣkarasārin nakṣatrāṇi kṣiprāni bhavanti/ tad yathā puṣyo hastābhijid aśvino ceti/ eṣu kṣiprāṇi karmāṇi kārayec ca vicakṣaṇaḥ/ svādhyāyaṃ mantra^samārambhaṃ pravāsa^prasthānaṃ gāś ca turaṅgān apy atra yojayet/ dhūyāṇi yuktakarmāṇi ca^oṣadhīkarmāṇi ca/ bheṣajyāni sarvāṇy atra prayojayet/

p.99.4/.tatra yajña^samārambhaṃ cāturmāsyaṃ ca kārayet/ athātra naṣṭaṃ dagdhaṃ vā viddhaṃ vā svasti bhaviṣyati^iti vaktavyaṃ/

p.99.5ab/.athātra jātakaṃ vidyān maṅgalīyaṃ yaśasvinaṃ/

p.99.5cd/.mahā^bhogaṃ ca rājānaṃ mahā^yoginam īśvaraṃ//

p.99.6ab/.mahā^dhanaṃ mahā^bhogaṃ tathā ca mahad^uttamaṃ/

p.99.6cd/.kṣatriyaṃ dānaśīlaṃ ca brahmaṇaṃ ca purohitaṃ//iti/

p.99.7/.pañca khalu bhoḥ puṣkarasārin nakṣatrāni dāruṇāni bhavanti/tad yathā/

p.99.8ab/.maghā trīṇi ca pūrvāṇi bharaṇī ceti pañcamī/

p.99.8cd/.athātra dagdhaṃ naṣṭaṃ vā viddhaṃ vā na bhaviṣyati//

p.99.9/.iti vaktavyaṃ / ardha^rātrikāṇi ṣaṭ/ tad yathā/ ārdrā aśleṣā svātī jyeṣṭhā (100)śatabhiṣā bharaṇī ceti/ navaṃśāḥ ṣaḍgrāsā dvikṣetrāṇi/ rohiṇī punarvasur viśākhā ca/ trīṇī uttarāṇi ceti/ ubhayato vibhāgāni/ pañca^daśakṣetrāṇi/ kṛttikā ca maghā mūlā grīṇi pūrvāṇi/ imāni ṣaṭ pūrvabhāgināni/ mṛgaśirā puṣyā hastā citrā anurādhā śravaṇā dhaniṣṭhā revatī aśvino ceti/ imāni nava nakṣatrāṇi paścād bhāgīyāni triṃśan^muhūrta^yogāni kṣetrāṇi ca/

p.100.1/.api ca brāhmaṇa śubhāś ca muhūrtā bhavanti/ aśubhāś ca muhūrtā bhavanti/ śubha^aśubhāś ca muhūrtā bhavanti/ saṃprayuktanakṣatreṣu sarveṣu yadā śubha^muhūrta^samāpattayo bhavanti tadā śobhanā bhavanti/ yadā +aśubha^muhūrtasamāpattayo bhavanti tadā na śobhanā bhavanti/ yadā tu punaḥ śubhāś ca^aśubhāś ca samāpattayo bhavanti tadā sādhāranā bhavanti/

%rātridivasayor hrāsavṛddhī

p.100.2/.athātra kathaṃ rātridivasānāṃ hrāso vṛddhir vā bhavati^iti tad ucyate/ varṣāṇāṃ prathame māse puṣya^nakṣatram amāvāsyāṃ bhavati/ śravaṇā pūrṇamāsyāṃ/ aṣṭādaśa^muhūrto divaso bhavati/ dvādaśa^muhūrtā rātriḥ/ ṣoḍaśāṅgula^kāṣṭhasya madhyāhne +ardhāṅgulāyāṃ chāyāyām ādityaḥ parivartate/ āṣāḍhā rātriṃ nayati/ mṛgaśirasi ādityo gato bhavati/ varṣāṇāṃ dvitīye māse maghā +amāvāsyāṃ bhavati bhādrapadā pūrṇamāsyāṃ/ saptadaśa muhūrto divaso bhavati/ trayodaśa^muhūrtā rātriḥ/ (101) dvi^aṅgulāyāṃ chāyāyām ādityaḥ parivartate/ śravaṇā rātriṃ nayati/ puṣya ādityo gato bhavati/ varṣāṇāṃ tṛtīye māse phalgunyam amāvāsyāyāṃ bhavati/ aśvinī pūrṇamāsyāṃ/ ṣoḍaśa^muhūrto divaso bhavati/ catur^daśa^muhūrtā rātriḥ/ catur^aṅgulāyāṃ chāyāyām ādityaḥ parivartate/ pūrvabhādrapadā rātriṃ nayati/ maghā^ādityo gato bhavati/ varṣāṇāṃ caturthe māse citrām amāvāsyāyāṃ bhavati kṛttikā pūrṇamāsyāṃ/ pañca^daśa^muhūrto bhavati divasaḥ/ pañca^daśa^muhūrtā rātriḥ/ ṣaḍaṅgulāyāṃ chāyāyām ādityaḥ parivartate/ aśvino rātriṃ nayati/ phalugunyām ādityo gato bhavati/

p.101.1/.hemantānāṃ prathame māse +anurādhā +amāvāsyaṃ bhavati/ mṛgaśirā pūrṇamāsyāṃ/ catur^daśa^muhūrto divaso bhavati/ ṣoḍaśa^muhūrtā rātriḥ/ aṣṭāṅgulāyāṃ chāyāyām ādityaḥ parivartate/ kṛttikā rātriṃ nayati/ citrāyām ādityo gato bhavati/ hemantānāṃ dvitīye māse +amāvāsyāṃ jyeṣṭhā bhavati/ puṣyaḥ pūrṇamāsyāṃ/ trayodaśa^muhūrto divaso bhavati/ saptadaśa^muhūrtā rātriḥ/ daśāṅgulāyāṃ chāyāyām ādityaḥ parivartate/ mṛgaśirā rātriṃ nayati/ viśākhāyām ādityo gato bhavati/ (102) hemantānāṃ tṛtīye māse pūrvāṣāḍhām avāsyāṃ bhavati/ maghā pūrṇamāsyaṃ/ dvādaśa^muhūrto divaso bhavati/ aṣṭādaśa^muhūrtā rātriḥ/ dvādaśāṅgulāyāṃ chāyāyām ādityaḥ parivartate/ puṣyo rātriṃ nayati/ jyeṣṭhāyām ādityo gato bhavati/ hemantānāṃ caturthe māse śravaṇām āvāsyaṃ bhavati/ phalgunī pūrṇamāsyāṃ/ trayodaśa muhūrto divaso bhavati/ saptadaśa^muhūrtā rātriḥ/ daśāṅgulāyāṃ chāyāyām ādityaḥ parivartate/ maghā rātriṃ nayati/ āṣāḍhāyām ādityo gato bhavati/

p.102.1/.grīṣmāṇāṃ prathame māse uttarabhādrapadām āvāsyayaṃ bhavati/ citrā pūrṇamāsyāṃ catur^daśa^muhūrto divaso bhavati/ ṣoḍaśa^muhūrtā rātriḥ/ (103) aṣṭāṅgulāyāṃ chāyāyām ādityaḥ parivartate/ phalgunī rātriṃ nayati/ śravaṇāyām ādityo gato bhavati/ grīṣmāṇāṃ dvitīye māse +aśvinī amāvāsyāyāṃ bhavati/ viśākhā pūrṇamāsyāṃ/ pañca^daśa^muhūrto divaso bhavati/ pañca^daśa^muhūrtā rātriḥ/ ṣaḍaṅgulāyāṃ chāyāyām ādityaḥ parivartate/ citrā rātriṃ nayati/ uttarāyāṃ bhādrapadāyām ādityo gato bhavati/ grīṣmānāṃ tṛtīye māse kṛttikām amāvāsyāyāṃ bhavati/ jyeṣṭhā pūrṇamāsyāṃ/ ṣoḍaśa^muhūrto divaso bhavati/ caturdaśa^muhūrtā rātriḥ/ catur^aṅgulāyāṃ chāyāyām ādityāḥ parivartate/ viśākhā rātriṃ nayati/ kṛttikāyām ādityo gato bhavati/ grīṣmāṇāṃ caturthe māse mṛgaśirā amāvāsyāyāṃ bhavati/ uttarāṣāḍhā pūrṇamāsyāṃ/ saptadaśa^muhūrto divaso bhavati/ trayodaśa^muhūrtā rātriḥ/ madhyāhne dvi^aṅgulāyāṃ chāyāyām ādityaḥ parivartate/ jyeṣṭhā rātriṃ nayati/ puṣya ādityo gato bhavati/

p.103.1/.saṃvatsaram anveṣaṇato muhūrtaviśeṣaṇaiḥ sarvāṇi ca^etāni (nakṣatāṇi) bhāgānubhagena^amāvāsyayaṃ pūrṇamāsyaṃ ca yujyante/ ūnarātrasya pūrṇarātrasya ca grahītavyaṃ/ tatra tṛtīye varṣe +adhiko māso yujyate/ ṣaṇṇāṃ māsānām ahorātrāṇi samāni bhavanti/ ataḥ ṣaṇ^māsād divaso vadhate/ ṣaṇ^māsād rātrir (104) vardhate/ ṣaṇ^māsād divaso māse māse samam eva hīyate/ ṣaṇ^māsād rātrir māse māse parihīyate/

p.104.1/.ṣaṇ^māsād ādityaḥ parivartate/ uttarāṃ diśaṃ saṃcarati/ ṣaṇ^māsād dakṣiṇāṃ diśaṃ/ ṣaṇ^māsāt samud(r)e udakaparimāṇasya hrāso vṛddhiś ca bhavati/ sūrya^gatyā candra^gatyā ca samudra^udaka^velā^abhivṛddhir bhavati/ atra gaṇanāpratijāgaraṇāsmaram ity evam eṣa saṃvatsaro vyākhyāto bhavati/

%grahaḥ

p.104.2/.candra ādityaḥ śukro bṛhaspatiḥ śanaiścaro +aṅgārako budhaś ca/ ime grahāḥ/ eṣāṃ grahāṇāṃ bṛhaspatiḥ saṃvatsarasthāyo/ evaṃ śanaiścaro budho +aṅgārakaḥ śukraś ca^ime maṇḍala^cāriṇaḥ/

%nakṣatramaṇḍalaṃ

p.104.3/.bharaṇī kṛttikā rohiṇī mṛgaśirā etat sādhāraṇaṃ prathamaṃ maṇḍalaṃ/ ārdrā punarvasuḥ puṣyo +aśleṣā etat sādhāranaṃ dvitīyaṃ maṇḍalaṃ/ maghā atha phalgunadvayaṃ hasto citrā etat sādhāraṇaṃ tṛtīyaṃ maṇḍalaṃ/ svātī viśākhā anurādhā etat sādhāraṇaṃ caturthaṃ maṇḍalaṃ/ jyeṣṭhā mūlāṣāḍhādvayam (105) atra sarvāṇi mahā^bhāyāni bhavanti/ idaṃ pañcamaṃ maṇḍalaṃ/ abhijic chravaṇā dhaniṣṭhā śatabiṣā ubhe bhādrapade caitat sādhāraṇaṃ ṣaṣṭhaṃ maṇḍalaṃ/ revatī avinī caitat sādhāraṇaṃ saptamaṃ maṇḍalaṃ/ saṃvatsaram eteṣu yad yan nakṣatra^maṇḍalaṃ pīḍayati tasya tasya janapadasya sattvasya vā pīḍā nirdeṣṭavyā/

p.105.1/.dvādaśa^muhūrtāni divase dhruvāṇi dvādaśa rātrau/ ṣaṇ^muhūrtāḥ sañcāriṇaḥ/ katame ṣaṭ/ nairṛto varuṇo vāyavo bhargo devo raudro vicārī ca/ itīme sañcāriṇaḥ ṣaṭ/

p.105.2/.athātra śrāvaṇe māse pūrṇe +aṣṭādaśa^muhūrte divase sūrya^udaye ca caturojā nāma muhūrto bhavati/ rohitasya ca muhūrtasya balasya ca^antare madhyāhno bhavati/ sūryāvatāre tu vicārī nāma muhūrto bhavati/ dvādaśa^muhūrtāyāṃ rātrāv avatīrṇe sūrye ṣaṣṭhe muhūrte nayamano nāma muhūrto bhavati/ ātāpāgnir evaṃ nāma muhūrto rātryavasāne bhavati/ bhādrapade māse pūrṇe saptadaśa^muhūrte divase sūrya^udaye ca caturojā evaṃ nāma muhūrtā bhavati/ madhyāhne +abhijito nāma muhūrto bhavati/ (106) sūryāvatāre raudro nāma muhūrto bhavati/ trayodaśa^muhūrtāyāṃ rātrāv avatīrṇe sūrye vicārī nāma muhūrto bhavati/ ardha^rātre mahā^bhayo vāyāvo nāma muhūrto bhavati/

p.106.1/.rātryavasāne ātapāgnir evaṃ nāma muhūrto bhavati/ aśvayuje māse pūrṇe ṣoḍaśa^muhūrto divaso bhavati/ sūrya^udaye caturojā nāma muhūrto bhavati/ samudgatasya ca muhūrtasya abhijitasya ca^antare madhyāhno bhavati/ sūryāvatāre bhargo devo nāma muhūrto bhavati/

p.106.2/.catur^daśa^muhūrtāyāṃ rātrāv avatīrṇe sūrye raudro nāma muhūrto bhavati/ abhijitasya ca muhūrtasya bhīṣamāṇasya ca muhūrtasya antareṇa^ardha^rātraṃ bhavati/ rātryavasāne ātapāgnir evaṃ nāma muhūrto bhavati/

p.106.3/.kārttike māse pūrṇe divasaḥ samarātrir bhavati/ pañca^daśa^muhūrto divaso bhavati pañca^daśa^muhūrto rātriḥ/ samāne +ahorātre sūrya^udaye caturojā evaṃ nāma muhūrto bhavati/ saṃmukho nāma muhūrto bhavati madhyāhne/ santato nāma muhūrtaḥ (107) sūryāvatāre/ rātrāv avatīrṇamātra sūrye bhrgo devo nāma muhūrto bhavati/ ardha^rātre +abhijin muhūrto bhavati/ rātryavasāne ātapāgnir evaṃ nāma muhūrto bhavati/

p.107.1/.mārgaśīrṣe māse ca pūrṇe catur^daśa^muhūrte divase sūrya^udaye caturojā evaṃ nāma muhūrto bhavati/ viratasya saṃmukhasya ca muhūrtasya^antare madhyāhno bhavati/ sūrya^avatāre varuṇo nāma muhūrto bhavati/ ṣoḍaśa^muhūrtāyāṃ rātrāv avatīrṇamātre sūrye saṃtāpanaḥ saṃyamo nāma muhūrto bhavati/ rākṣasasyābhijitasya ca muhūrtasya^antare +ardha^rātraṃ bhavati/ rātryavasāne ātapāgnir evaṃ nāma muhūrto bhavati/

p.107.2/.pauṣamāse pūrṇe trayodaśa^muhūrte divase sūrya^udaye caturojā evaṃ nama muhūrto bhavati/ madhyāhne virato nāma muhūrto bhavati/ sūryāvatāre nairṛto nāma muhūrto bhavati/ saptadaśa^muhūrtāyāṃ rātrāv avatīrṇamātre sūrye varuṇo nāma muhūrto bhavati/ ardha^rātre rākṣaso nāma muhūrto bhavti/ rātryavasāne ātapāgnir evaṃ nāma muhūrto bhavati/

p.107.3/.māgha^māse pūrṇe dvādaśa^muhūrte divase sūrya^udaye caturojā nāma muhūrto bhavati/ sāvitrasya ca viratasya ca muhūrtasya^antareṇa madhyāhno bhavati/ sūryāvatāre vijayo nāma muhūrto bhavati/ aṣṭādaśa^muhūrtāyāṃ rātrāv avatīrṇamātre sūrye nairṛto nāma muhūrto bhavati/ gardabhasya muhūrtasya ca rākṣasasya ca^antaram ardha^rātraṃ bhavati/ rātryavasāna ātapāgnir evaṃ nāma muhūrto bhavati/

p.108.1/.yathā śrāvaṇe tathā māghe/ yathā bhādrapade tathā phālgune/ yathā +asvayuje tathā caitra/ yathā kārttike tathā vaiśākhe/ yathā mārgaśīrṣe tathā jyaiṣṭhe/ yathā pauṣe tathā +aṣāḍhe/ evam eteṣāṃ nakṣatrāṇāṃ muhūrtānāṃ caritaṃ vicaritaṃ ca jñātavyaṃ/ nakṣatra^vicaraṇaṃ nāma prathamo +adhyāyāḥ/

p.108.2/.yathāmadhyaṃ nakṣatrāṇāṃ rātrivaśena divasavaśena ca^utkarṣāpakarṣau kartavyau/ hīyamāne vardhamāne vā divase vā māse vā pūrṇe +ardha^māse vā/ dvitīyā ṣaṣṭhī navamī dvādaśī caturdaśī atra^antare divase kalā vardhate rātrau kalā hīyate/

% bhūmi^kampa^nirdeśaḥ

p.108.3ab/.catvāro mahā^rājāno dhriyate yair vasundharā/

p.108.3cd/.ativṛddhir viśuddhaś ca vardhamānaḥ pṛthakśravāḥ//

p.108.4ab/.mahā^bhūtāni catvāri kampayanti vasundharāṃ/

p.108.4cd/.āpo indraś ca vāyuś ca tathāgnir bhagavān api//

p.108.5ab/.trayas tu te yatra bhavanti pakṣe ṣaḍeka^māse tu bhavanti vegāḥ/

p.108.5cd/.parasya cakrasya nidarśanaṃ syāt prakampate yatra mahī tv abhīkṣṇaṃ//

p.109.1ab/.viśākhā daśa^rātrī ayāj jyeṣṭhā dvādaśa^rātrikā/

p.109.1cd/.pañca^viṃśatir āṣāḍhā śravaṇā pañca^saptatiḥ//

p.109.2ab/.rātriśataṃ bhādrapade kratur aśvayuje smṛtaḥ/

p.109.2cd/.adhyardhaṃ tu pañca^pañcāśan māghe rātriśataṃ smṛtaṃ/

p.109.3ab/.ardhyardhaṃ phālgune māse caitre triṃśat tu rātrayaḥ/

p.109.3cd/.vipāko bhūmi^vegānām ataḥ kampaḥ pravartate//

p.109.4ab/.yadā sarveṣu māseṣu satataṃ kampate mahī/

p.109.4cd/.vṛkṣās tathā calanti sma jalaṃ vā yadi kampate/ p.109.4ef/.parvataḥ parṇavat kamped bhayam atra vinirdiśet//

p.110.1ab/.nagarāṇy atha vā grāmā ghoṣā ye ca^atra saṃśritāḥ/

p.110.1cd/.śīghraṃ bhavanti vijanāraṇyabhūtā mṛgāśrayāḥ//

p.110.2ab/.aṭavyaḥ saṃpravartante daśa varṣāṇi pañca ca/

p.110.2cd/.anāvāsā diśo vidyād bhūmi^cālavicālitāḥ//

p.110.3ab/.kṛttikāsu caled bhūmir grāmeṣu nagareṣu vā/

p.110.3cd/.abhīkṣṇaṃ mucyate hy agnir dahate satṛnālayān//

p.110.4ab/.kṛṣṇāgnir aśaneḥ pātaḥ, karmārā; āhitāśrayāḥ/

p.110.4cd/.āgārāś ca nivartante saṃvarteneva dhātavaḥ//

p.110.5ab/.ye jātā ye ca saṃvṛddhā ye ca taṃ grāmam āśritāḥ/

p.110.5cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ//

p.110.6ab/.rohiṇyāṃ calitā bhūmiḥ sarva^bīja^vināśanaṃ/

p.110.6cd/.proptaṃ śasyaṃ na roheta bhavet phalasya kṛcchratā//

p.111.1ab/.gurviṇīnāṃ ca nārīṇāṃ garbho nipīḍyate bhṛśaṃ/

p.111.1cd/.durbhikṣa^vyasanākrāntā tribhāge tiṣṭhati prajā//

p.111.2ab/.mahā^ātmānaś ca rājānaḥ śrīmantaś ca narottamāḥ/

p.111.2cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ//

p.111.3ab/.mṛgaśīrṣe caled bhūmir oṣadhīnāṃ vināśanaṃ/

p.111.3cd/.cikitsakāḥ śrotriyāś ca ghaṭakāḥ soma^yājakāḥ//

p.111.4ab/.soma^pītāś ca ye viprā vānaprasthāś ca tāpasāḥ/

p.111.4cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ//

p.111.5ab/.ārdrāyāṃ calitā bhūmir vṛkṣā naśyanti kṣīriṇaḥ/

p.111.5cd/.anna^pānāni naśyanti pathikā daṃṣṭripālikāḥ//

p.111.6ab/.kūpakhāḥ parikhākhāś ca pāpakā ye ca taskarāḥ/

p.111.6cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ//

p.111.7ab/.punarvasau caled bhūmir maṇḍalaṃ kuṇḍikā^api ca/

p.111.7cd/.vāgurikāḥ kāraṇḍavāś cakriṇaḥ śuka^sārikāḥ//

p.111.8ab/.arbhakā bhramakārāś ca māṃsikāḥ śaṅkhavāṇijāḥ/

p.111.8cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ//

p.112.1ab/.puṣyeṇa ca caled bhūmir brāhmaṇā nāyakās tathā/

p.112.1cd/.duraṅgamā vāṇijakāḥ sārthavāhāś ca ye narāḥ//

p.112.2ab/.pārthivāḥ pārvatīyāś ca ye ca tad bhaktigocarāḥ/

p.112.2cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ/

p.112.2ef/.śilāvarṣaṃ pravarṣanti śasyānāmanayo mahān//

p.112.3ab/.aśleṣāyāṃ caled bhūmir nāgāḥ sarve sarīsṛpāḥ/

p.112.3cd/.kīṭāḥ pipīlikāḥ śvānā; eka^khurāś ca ye mṛgāḥ//

p.112.4ab/.vaidyā visakarāś ca^api ye ca satvā darīśrayāḥ/

p.112.4cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ//

p.112.5ab/.maghāsu calitā bhūmir mahā^rājo +atra tapyate/

p.112.5cd/.ye ca śrāddhā nivartante samājā; utsavās tathā/

p.112.5ef/.yajñāś ca deva^kṛtyaṃ ca sarvam atra nivartate//

p.112.6ab/.ye jātā ye ca saṃvṛddhā ye ca^anye +apy agrapaṇḍitāḥ/

p.112.6cd/.gandharvāś ca vinaśyanti narā ye ca mahā^kulāḥ/

p.112.6ef/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ//

p.112.7ab/.phalgunyāṃ calitā bhūmir ṛtur vyāvartate tadā/

p.112.7cd/.triyagvātaś ca^eva vāti kṛtaṃ naśyati śāśvataṃ/

p.112.7ef/.pathikāś ca^upatapyanti māṣayācyopajīvikāḥ//

p.113.1ab/.dharme ratā; āsanikā ye ca śulkopajīvinaḥ/

p.113.1cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ//

p.113.2ab/.calaty uttaraphalgunyāṃ vaṇijā dvīpayātrikāḥ/

p.113.2cd/.sārthavāhā; āsanikā ye ca śilpopajīvinaḥ//

p.113.3ab/.aṅgāvidehamagadhā nairṛtāḥ strī^parigrahāḥ/

p.113.3cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ//

p.113.4ab/.hastena calitā bhūmiḥ kumbha^kāra cikitsakāḥ/

p.113.4cd/.gaṇamukhyā mahā^mātrāḥ senādhyakṣāś ca ye narāḥ//

p.113.5ab/.tāramakā (?) nārapaṭā (?) vipsaraḥ (?) kauṭikā; api/

p.113.5cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ//

p.113.6ab/.citrāyāṃ calitā bhūmiḥ kārukā; upakalpakāḥ/

p.113.6cd/.kumāryaḥ sarva^ratnaṃ ca sasyānāṃ bīja^kaiḥ saha//

p.113.7ab/.vaṅgā daśārṇakuravaś cedimāhiṣakās tathā/

p.113.7cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ//

p.113.8ab/.svātau pracalitā bhūmiś caurā ye ca kuśīlakāḥ/

p.113.8cd/.hiṃsakā ye ca tat karma^ratā +abhyarthitamūṣakāḥ//

p.113.9ab/.himavata; uttareṇa vāyubhakṣās tapasvinaḥ/

p.113.9cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ//

p.114.1ab/.viśākhāyāṃ caled bhūmir mahā^śaila^kṣayo bhavet/

p.114.1cd/.ugrā vātāḥ pravānty atra; aśmakairakuśalinaḥ//

p.114.2ab/.anurādhe caled bhūmir dasyūnām anayo mahān/

p.114.2cd/.viṭā dyūta^karāś ca^eva granthibhedāś ca ye narāḥ//

p.114.3ab/.andhrāḥ puṇḍrāḥ pulindāś ca bhaye tiṣṭhanty anāśritāḥ//

p.114.3cd/.mitrabhedaś ca balavān tadā jagati jāyate//

p.114.4ab/.jyeṣṭhāyāṃ calitā bhūmir mahā^rājaḥ pratapyate/

p.114.4cd/.vāyasā vṛṣabhā vyāḍās tathā caṇḍamṛgāś ca ye//

p.114.5ab/.kuravaḥ śūrasenāś ca mallā bāhlīkanigrahāḥ/

p.114.5cd/.pratyarthikena śīghreṇa ye ca tad bhaktibhājanāḥ/

p.114.5ef/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ//

p.114.6ab/.mūlena calitā bhūmiś catuṣpaddvipadās tathā/

p.114.6cd/.grahāśrayāḥ piśācāś ca ye ca sattvā darīśrayāḥ/

p.114.6ef/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ//

p.115.1ab/.durbhikṣaṃ ca karoty āśu dhānyam alpa^udakaṃ bhavet/

p.115.1cd/.darīparvatamūlāni gacchanti ca tadā bhuvi//

p.115.2ab/.pūrvāṣāḍhe caled bhūmir jalajā matsya^śuktikāḥ/

p.115.2cd/.śiśumārā; udrakāś ca nakrā makara^kacchapāḥ//

p.115.3ab/.jātigotra^pradhānāś ca dhanino +atha vicakṣaṇāḥ/

p.115.3cd/.dvitīyābhijātāś ca mahā^vidyākarāś ca ye/

p.115.3ef/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ//

p.115.4ab/.uttarasyāṃ caled bhūmiḥ śilpinām anayo mahān/

p.115.4cd/.ayaskārāḥ sthāpatayas trapu^kārāś ca takṣakāḥ//

p.115.5ab/.daridrā dhaninaś ca^api śilpino vividhā; api/

p.115.5cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ/

p.115.5ef/.grāma^kuṭāni ca ghnanti sacalasthāvarāṇi ca//

p.115.6ab/.vaiṣṇave calitā bhūmis tadeti yad anīpsitaṃ/

p.116.1ab/.adhyāpakāḥ śāstra^vidaḥ kavayo mantra^pāragāḥ/

p.116.1cd/.yugandharāḥ śūrasenā; abhirājāḥ paṭaccarāḥ//

p.116.2ab/.kuśaṇḍāḥ śaradaṇḍāś ca ye narā rāja^pūjitāḥ/

p.116.2cd/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ//

p.116.3ab/.dhaniṣṭhāyāṃ caled bhūmir dhaninā manayo mahān/

p.116.3cd/.maheśvarās tathā mahā^nāgarāḥ śreṣṭhinas tathā//

p.116.4ab/.pracaṇḍāḥ svastimantaś ca bhadrakārā yugandharāḥ/

p.116.4cd/.pārikūlāś ca bhojyāś ca hy anye sannāgarā; api/

p.116.4ef/.ete vyasanam arcchanti bhūmi^cālavicālitāḥ//

p.116.5ab/.vāruṇye calitā bhūmir audakeṣv anayo mahān/

p.116.5cd/.hastino +aśvakharoṣṭrāś ca sparśam arcchanti dāruṇaṃ//

p.116.6ab/.tadāsau vīrakān madrān bāhlīkān kekayān api/

p.116.6cd/.anāśrayāṃś cakravākāñ janasthān api pīḍayet//

p.117.1ab/.sājena calitā bhūmī rākṣasān ghātakāṃs tathā/

p.117.1cd/.aurabhrikān saukarikān sauvīrāṃś ca nipātayet//

p.117.2ab/.vaṇijyajīvino vaiśyān śūdrāṃś ca karītīn api/

p.117.2cd/.yavanān mālavādyāṃś ca granthibhedāṃś ca nāśayet//

p.117.3ab/.ahirbudhnye caled bhūmir vaṇijām anayo mahān/

p.117.3cd/.dharme ratāś ca ye siddhā ye ca śauktikakarmiṇaḥ//

p.117.4ab/.śibīn vatsān tathā vātsyān kṣatriyān ārjunāyanān/

p.117.4cd/.sindhurāja^dhanuṣpānīn sarvān ardayate +acirāt//

p.117.5ab/.revatyāṃ calitā bhūmiḥ saṃgrāmaḥ syāt sudāruṇaḥ/

p.117.5cd/.grāma^ghātāś ca vartante grāmo grāmaṃ ca hiṃsati//

p.117.6ab/.naucarān udakājīvān ramaṭhān bharukacchakān/

p.117.6cd/.sudhanvān abhisārāṃś ca sarva^senāṃś ca nirdahet//

p.118.1ab/.aśvinyāṃ calitā bhūmir aśvānām anayo mahān/

p.118.1cd/.grāma^ghātāś ca vartante bhrātā bhrātṝn jighāṃsati//

p.118.2ab/.yā ca^atra gabham ādhatte ye ca jātāś ca tān iha/

p.118.2cd/.trīṇi varṣāṇy ato duḥkham upaiti ca nirantaraṃ//

p.118.3ab/.sahitāś citra^garbhāś ca ye hy anye ca^aṅganājanāḥ/

p.118.3cd/.ārjunāyanā rājanyāḥ suṣṭhu trīṃś ca^api hiṃsati//

p.118.4ab/.bharaṇyāṃ calitā bhūmiś caurāṇām anayo mahān/

p.118.4cd/.viṭā dyūta^karāś ca^eva granthibhedāś ca ye narāḥ//

p.118.5ab/.ādarśacakrāṭādhūrtās tathā bandhana^rakṣakāḥ/

p.118.5cd/.antāvaśāyinaḥ pāpāś caranti ye tu durjanāḥ/

p.118.5ef/.te +api tatra vipadyante bhūmi^cālavicālitāḥ//

p.118.6ab/.vepitāyāṃ tu medinyāṃ bhaved rūpam anantaraṃ/

p.118.6cd/.saptāhābhyantarāt tatra megho bhavati prārthitaḥ//

p.119.1ab/.snigdho hy aṅjana^saṃkāśo mahā^parvatasannibhaḥ/

p.119.1cd/.indraś na varṣate tatra maharṣer vacanaṃ yathā//

p.119.1ef/.[evaṃ nigaditaṃ nārthair indraś ca^atra pravarṣati//]

p.119.2ab/.svastikā kāra^saṃkāśā; indravajradhvayopamāḥ/

p.119.2cd/.dṛśyante +abhrā hi sandhyāyāṃ grastvā candra^divā^karau//

p.119.3ab/.tadā nabhasi jāyante meghā ḍāḍimbasannibhāḥ/

p.119.3cd/.lakṣaṇaṃ tādṛśaṃ dṛṣṭvā vidyāt tānn indrakampitān/

p.119.3ef/.sa nirdeśo bhavet tatra maharṣer vacanaṃ yathā//

p.119.4ab/.atīva tatra viśvastaḥ sarva^bījāni vāpayet/

p.119.4cd/.vyavahārāṃś ca kurvīran nirbhayās tatra vāṇijāḥ/

p.119.4ef/.sarveṣāṃ bhūmi^kampānāṃ praśastā; indrakaṃpitāḥ//

p.119.5ab/.vepitāyāṃ tu medinyāṃ bhaved rūpam anantaraṃ/

p.119.5cd/.saptāhābhyantare tatra meghaḥ saṃcchādayen nabhaḥ//

p.120.1ab/.tato +anubaddhā jāyante; abhrāḥ kauśeyasannibhāḥ/

p.120.1cd/.anulomaṃ ca saṃyānti carantaḥ paścimāṃ diśaṃ//

p.120.2ab/.śiśumāra^udrakāṇāṃ matsya^makara^sannibhāḥ/

p.120.2cd/.dṛśyante +abhrāś ca sandhyāyāṃ grastvā candra^divā^karau//

p.120.3ab/.lakṣaṇaṃ tādṛśaṃ dṛṣṭvā vidyāt tāñ jalakampitān/

p.120.3cd/.sa nirdeśo bhavet tatra maharṣer vacanaṃ yathā//

p.120.4ab/.sthāleṣu giri^kūṭeṣu kṣetreṣūpavaneṣu ca/

p.120.4cd/.sthāpyante tatra bījāni nimne naśyanti vai tadā//

p.120.5ab/.pañkeṇa^api jalena^api naśyeyū rajasā^api vā/

p.120.5cd/.eteṣāṃ bhūmi^kampānāṃ praśastā jalakampitāḥ//

p.120.6ab/.vepitāyāṃ tu medinyāṃ bhaved rūpam anantaraṃ/

p.120.6cd/.saptāhābhyantare tatra vātā vānti sudāruṇāḥ//

p.120.7ab/.dṛśyate kapilā sandhyā candra^sūryau tu lohitāu/

p.120.7cd/.lakṣaṇaṃ tādṛśaṃ dṛṣṭvā jānīyād vāyukampitān//

p.121.1ab/.tato bhavati nirdeśo maharṣer vacanaṃ yathā/

p.121.1cd/.na tatra pravaset prājña; ātmānaṃ ca^atra gopayet//

p.121.2ab/.guhyam āvaraṇaṃ kuryāt prākāraparikhāṃ khanet/

p.121.2cd/.prātisīmā virudhyante narāṇāṃ jāyate bhayaṃ//

p.121.3ab/.eteṣāṃ bhūmi^kampanaṃ sarveṣāṃ kīrtitā guṇāḥ/

p.121.3cd/.viśeṣeṇa manuṣyāṇāṃ nirmitā vāyukampitāḥ//

p.121.4ab/.kampitāyāṃ tu medinyāṃ bhaved rūpam anantaraṃ/

p.121.4cd/.saptāhābhyantarāt tatra; ulkā^pātāḥ sudāruṇāḥ//

p.121.5ab/.sandhyā ca lohitā bhāti candra^sūryau tu lohitau/

p.121.5cd/.lakṣaṇaṃ tādṛśaṃ dṛṣṭvā vijñeyā; agnikampitāḥ//

p.121.6ab/.agnir dahati kāṣṭhāni rakṣitāni dhanāni ca/

p.121.6cd/.dṛśyante dhūmaśikharāḥ śastraṃ ca svidyate bhṛśaṃ//

p.121.7ab/.vīṇāś ca divi dṛśyante navamāsān na varṣati/

p.121.7cd/.eteṣāṃ bhūmi^kampānāṃ jaghanyā; agnikampitāḥ//

p.121.8a/.jayati; ahani pūrve kṣatriyān pārthivāṃś ca/ p.121.8b/.haya^gaja^ratha^mukhyān mantriṇo madhyama^ahne/

p.122.1ab/.vyathayati; āpara^ahṇe gopaśūn vaiśya^śūdrān/

p.122.1cd/.pradahati niśi^sandhyā taskara^ananta^vāsān//

p.122.2a/.rajanim iha pradoṣe hiṃsate mleccha^saṃghān/

p.122.2b/.striyam api ca napuṃsaś ca^ardha^rātreṣv anantān/

p.122.2c/.kṛṣi^vaṇig upajīvyān hanti yāme tṛtīye/

p.122.2d/.vyathayati surapakṣaṃ raudra^karma^antakṛṣṇe//

p.122.3a/.pradahati śaśipakṣe yājñikaṃ brahma^kṣatraṃ/

p.122.3b/.śrapayati śuci^vṛttām eva dharme pradhānān/

p.122.3c/.viduṣi ca mṛdu^bhāvaṃ vindate yo hy adhīte/

p.122.3d/.sa bhavati nṛpa^pūjyo bāhmaṇo deva^darśī//

p.123.1ab/.bṛhaspateś ca catvāri samāni śubha^karmaṇā/

p.123.1cd/.catvāri sūrya^karmāṇi tulyāni śukra^karmaṇā/

p.123.1ef/.soma^karmāṇi catvāri brahma^karma ca tatsamaṃ//

p.123.2/.ayaṃ bhoḥ puṣkarasārin bhūmi^kampa^nirdeśo nāma^adhyāyaḥ/

% vyādhi^samutthānaṃ

p.123.3/.atha bhoḥ puṣkarasārin amīṣām aṣṭāviṃśatīnāṃ nakṣatrāṇāṃ roga^utpattiṃ nāma^adhyāyaṃ vyākhyāmi/ tac chrūyatāṃ/ kathayatu bhagavān/

p.123.4ab/.kṛttikāsu^utthito vyādhiḥ striyā vā puruṣasya vā/

p.123.4cd/.catūrātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate//

p.123.5ab/.agnir hi devatā tatra dadhnā hy asya baliṃ haret/

p.123.5cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.123.6ab/.rohiṇyām utthito vyādhiḥ striyā vā puruṣasya vā/

p.123.6cd/.pañca^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate//

p.123.7ab/.devaḥ prajāpatis tatra śuddhamālyair baliṃ haret/

p.123.7cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.123.8ab/.vyādhir mṛgaśirobhutaḥ striyo vā puruṣasya vā/

p.123.8cd/.aṣṭa^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate//

p.123.9ab/.somo hi devatā tatra maṇḍena tu baliṃ haret/

p.123.9cd/.anena bali^dānena tasmād rogād vimucyate//

p.124.1ab/.(124) ādrāyām utthito vyādhiḥ striyā vā puruṣasya vā/

p.124.1cd/.daśa^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate//

p.124.2ab/.rudro hi devatā tatra pāyasena baliṃ haret/

p.124.2cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.124.3ab/.punarvasau bhaved vyādhiḥ striyā vā puruṣasya vā/

p.124.3cd/.aṣṭa^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate//

p.124.4ab/.ādityo devatā tatra gandha^mālyair baliṃ haret/

p.124.4cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.124.5ab/.puṣye samutthito vyādhiḥ striyā vā puruṣasya vā/

p.124.5cd/.stokakālaṃ bhavet tasya pañca^rātrād vimucyate//

p.124.6ab/.devo bṛhaspatis tatra gandha^mālyair baliṃ haret/

p.124.6cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.124.7ab/.aśleṣāyāṃ bhaved vyādhiḥ striyo vā puruṣasya vā/

p.124.7cd/.na taṃ vaidyāś cikitsantu sarpas tatra tu daivataḥ//

p.124.8ab/.maghā^samutthito vyādhiḥ striyā vā puruṣasya vā/

p.124.8cd/.aṣṭa^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate//

p.124.9ab/.pitaro devatās tatra kṛsareṇa baliṃ haret/ p.124.9cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.124.10ab/.pūrvaphālgunījā vyādhiḥ striyā vā puruṣasya vā/

p.124.10cd/.sapta^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate//

p.125.1ab/.(125) aryamā devatā tatra gandha^mālyair baliṃ haret/ %bhaga

p.125.1cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.125.2ab/.uttarāyāṃ bhaved vyādhiḥ striyā vā puruṣasya vā/

p.125.2cd/.na taṃ vaidyāś cikitsantu bhago py atra tu devatā//%aryaman

p.125.3ab/.hastenāpy utthito vyādhiḥ striyā vā puruṣasya vā/

p.125.3cd/.pañca^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate//

p.125.4ab/.ravir hi devatā tatra gandha^puṣpair baliṃ haret/

p.125.4cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.125.5ab/.citrāyām uttthito vyādhiḥ striyā vā puruṣasya vā/

p.125.5cd/.aṣṭa^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate//

p.125.6ab/.tvaṣṭā hi devatā tatra ghṛtam udgair baliṃ haret/

p.125.6cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.125.7ab/.svātyāṃ samutthito vyādiḥ striyā vā puruṣasya vā/

p.125.7cd/.kleśito hi bhaved vyādhiḥ pañca^viṃśati^rātrikaḥ//

p.125.8ab/.devatā^atra bhaved vāyuś citra^mālyair baliṃ haret/

p.125.8cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.125.9ab/.viśākhāyāṃ bhaved vyādhiḥ striyā vā puruṣasya vā/

p.125.9cd/.guruko +asau bhaved vyādhir ahāny ekonaviṃśatiḥ//

p.126.1ab/.(126) indrāgnī^devate tatra gandha^mālyair baliṃ haret/

p.126.1cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.126.2ab/.anurādhā^utthito vyādiḥ striyā vā puruṣasya vā/

p.126.2cd/.ardha^māsaṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate//

p.126.3ab/.mitro hi devatā tatra ghṛta^pātraṃ baliṃ haret/

p.126.3cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.126.4ab/.jyeṣṭhāyām utthito vyādhiḥ striyā vā puruṣasya vā/

p.126.4cd/.kleśiko hi bhaved vyādhir ahorātra^trayodaśa//

p.126.5ab/.indro hi devatā tatra gandha^mālyair baliṃ haret/

p.126.5cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.126.6ab/.mūle samutthito vyādhiḥ striyā vā puruṣasya vā/

p.126.6cd/.māsiko hi bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate//

p.126.7ab/.nairṛtir devatā tatra madya^māṃsair baliṃ haret/

p.126.7cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.126.8ab/.pūrvāṣāḍhe bhaved vyādhiḥ striyā vā puruṣasya vā/

p.126.8cd/.sāṃkleśiko bhaved vyādhir aṣṭau māsān na saṃśayaḥ//

p.126.9ab/.āpo hi devatās tatra kṛsareṇa baliṃ haret/

p.126.9cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.126.10ab/.uttarāyāṃ bhaved vyādhiḥ striyā vā puruṣasya vā/

p.126.10cd/.sapta^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate//

p.126.11ab/.viśvo hi devatā tatra pāyasena baliṃ haret/

p.126.11cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.127.1ab/.(127) abhijid utthito vyādhiḥ striyā vā puruṣasya vā/

p.127.1cd/.ṣaṇ^māsān saṃbhaved vyādhis tataś ca^ūrdhvaṃ vimucyate//

p.127.2ab/.viṣṇuś ca devatā tatra dadhi^maṇḍaṃ baliṃ haret/

p.127.2cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.127.3ab/.śravaṇena^utthito vyādhiḥ striyā vā puruṣasya vā/

p.127.3cd/.guruko hi bhaved vyādhiḥ pūrṇaṃ dvādaśa^māsikaṃ//

p.127.4ab/.viṣṇur hi devatā tatra gandha^mālyair baliṃ haret/

p.127.4cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.127.5ab/.dhaniṣṭhāyāṃ bhaved vyādhiḥ striyā vā puruṣasya vā/

p.127.5cd/.guruko he bhaved vyādhiḥ pūrṇamāsān trayodaśa//

p.127.6ab/.vasavo devatās tatra ghṛta^mālyair baliṃ haret/

p.127.6cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.127.7ab/.śatabhiṣā^utthito vyādhiḥ striyā vā puruṣasya vā/

p.127.7cd/.trayodaśa^divas tatra tataś ca^ūrdhvaṃ vimucyate//

p.127.8ab/.varuṇo devatā tatra pāyasena baliṃ haret/

p.127.8cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.127.9ab/.pūrvabhadra^utthito vyādhiḥ striyā vā puruṣasya vā/

p.127.9cd/.na taṃ vaidyāś cikitsantu ahirbudhnyo +atra daivataḥ//

p.127.10ab/.uttarabhādrajo vyādhiḥ striyā vā puruṣasya vā/

p.127.10cd/.sapta^rātraṃ bhaved vyādhis tataś ca^ūrdhvaṃ vimucyate//

p.128.1ab/.(128) aryamā devatā tatra gandha^mālyair baliṃ haret/

p.128.1cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.128.2ab/.revatyām utthito vyādhiḥ striyā vā puruṣasya vā/

p.128.2cd/.mṛduko hi bhaved vyādhir aṣṭāviṃśati^rātrikaḥ//

p.128.3ab/.pūṣā hi devatā tatra gandha^mālyair baliṃ haret/

p.128.3cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.128.4ab/.aśvinyām utthito vyādhiḥ striyā vā puruṣasya vā/

p.128.4cd/.sāṃkleśiko bhaved vyādhiḥ pañca^viṃśati^rātrikaḥ//

p.128.5ab/.gandharvo devatā tatra yāvakena baliṃ haret/ %gandharva!

p.128.5cd/.anena bali^karmeṇa tasmād rogād vimucyate//

p.128.6ab/.bharaṇyām utthito vyādhiḥ striyā vā puruṣasya vā/

p.128.6cd/.na taṃ vaidyāś cikitsantu yamas tatra tu daivataḥ/

p.128.7ab/.śīlaṃ rakṣatu medhāvī tataḥ svargaṃ gamiṣyati//

p.128.7cd/.ayaṃ bhoḥ puṣkarasārin vyādhi^samutthāno nāma^adhyāyaḥ/

% bandhana^nirmokṣaḥ

p.128.8/.atha khalu bhoḥ puṣkarasārin bandhana^nirmokṣaṃ nāma^adhyāyaṃ vyākhyāsyāmi/ tac chrūyatāṃ/ kathayatu bhagavān//

p.129.1/.kṛttikāsu bhoḥ puṣkarasārin baddho vā ruddho vā tri^rātreṇa mokṣyati^iti vaktavyaḥ/ rohiṇyāṃ baddho vā ruddho vā tri^rātreṇa mokṣyati^iti/ mṛgaśirasi baddho vā ruddho vā eka^viṃśati rātreṇa mokṣyati^iti/ ārdrāyāṃ baddho vā ruddho vā +ardha^māsena mokṣyati^iti/ punarvasau ruddho vā baddho vā sapta^rātrena/ puṣye tri^rātreṇa/ aśleṣāyāṃ triṃśad^rātreṇa/ maghāsu ṣoḍaśa^rātreṇa/ citrāyāṃ sapta^rātreṇa/ svātyāṃ daśa^rātreṇa/ viśākhāyāṃ ṣaḍviṃśad^rātreṇa/ anurādhāyām eka^triṃśad rātreṇa/ jyeṣṭhāyām aṣṭādaśa^rātreṇa/ mūle ṣaṭtriṃśad rātreṇa/ pūrvāṣāḍhāyāṃ catur^daśa^rātreṇa/ uttarāṣāḍhāyāṃ catur^daśa^rātreṇa/ abhijiti ṣaḍ^rātreṇa/ śravaṇe dhaniṣṭhāyāṃ śatabhiṣāyāṃ pūrvabhadrapade uttarabhādrapade revatyāṃ catur^daśa^rātreṇa/ aśvinyāṃ tri^rātreṇa/ bharaṇyāṃ baddho vā ruddho vā parikleśam avāpsyati^iti vaktavyaḥ/

p.129.2/.ayaṃ bhoḥ puṣkarasārin bandhana^nirmokṣo nāma^adhyāya/

% tilaka^adhyāyaḥ

p.129.3/.atha boḥ puskarasārin tilaka^adhyāyaṃ vyākhyāsyāmi/ tac chrūyatāṃ/ kathayatu bhagavān//

p.129.4/.mūrdhni tu yasyās tilako +asti sūkṣmaḥ snigdho bhavet padma^samāna^varṇaḥ/

p.129.5/.rājā tu tasyā bhavati^iha bhartā stana^upariṣṭāt pratibimbam āhuḥ//

p.130.1ab/.śīrṣe tu yasyās tilaka^alakaḥ syāt sūkṣmo bhaved añjana^cūrṇa^varṇaḥ/

p.130.1cd/.senāpatis tasyā bhaved dhi bhartā stana^antare +asyāḥ pratibimbakaṃ syāt//

p.130.2ab/.bhrūvontare +asyās tilaka^alakaḥ syād duṣcāriṇīṃ tāṃ pramadāṃ vadanti/

p.130.2cd/.pañca^eva tasyāḥ patayo bhavanti bahv^anna^pānaṃ labhate ca nārī//

p.131.1ab/.gaṇḍasya nāsādikam adhyadeśe bhavec ca bimbaṃ tilakasya yasyāḥ/

p.131.1cd/.tāṃ śoka^bhājaṃ pramadāṃ vadanti romapradeśe pratibimbam āhuḥ//

p.131.2ab/.karṇe tu yasyās tilaka^alakaḥ syād bahu^śrutāṃ tāṃ pramadāṃ vadanti/

p.131.2cd/.bahu^śrūtāṃ tāṃ śrutidhāriṇīṃ ca trike tu yasyāḥ pratibimbakaṃ syāt//

p.131.3ab/.yasya^uttaroṣṭhe tilaka^alakaḥ syāt tāṃ bhinna^satyāṃ pramadāṃ vadanti/

p.131.3cd/.kṛcchreṇa sā vai labhate hi vṛttim ūrau tu tasyās tila^bimbam āhuḥ//

p.132.1ab/.yasyā +adharoṣṭhe tilaka^alakaḥ syād duścāriṇīṃ tāṃ pramadāṃ vadanti/

p.132.1cd/.miṣṭa^anna^pānaṃ bahu ṛcchate sā tathā hi guhye pratibimbakaṃ syāt//

p.132.2ab/.cibuke tu yasyās tilaka^alakaḥ syād duścāriṇīṃ tāṃ pramadāṃ vadanti/

p.132.2cd/.miṣṭa^anna^pānaṃ bahu sā labheta guhye dvitīyaṃ pratibimbakaṃ syāt//

p.132.3/.ayaṃ bhoḥ puṣkarasāriṃs tilaka^adhyāyo nāma^adhyāyaḥ/

p.132.4/.atha khalu bhoḥ puṣkarasārin nakṣatra^janma^guṇaṃ nāma^adhyāyaṃ vyākhyāsyāmi/ tac chrūyatāṃ/ kathayatu bhavān triśaṅkko/

p.132.5a/.kṛttikāsu naro jātas tejasvī priya^sāhasaḥ/

p.132.5b/.bhavec chūras tathā caṇḍaḥ priya^vādī ca mānavaḥ//

p.132.6a/.rohiṇyāṃ puruṣo jāto dhanavān dharmikas tathā/

p.132.6b/.vyavasāyī sthiraḥ śūro dhruvaṃ ca^asya sadā mukhaṃ//

p.133.1ab/.jāto mṛgaśire yas tu mṛduḥ saumyas tu mānavaḥ/

p.133.1cd/.darśanīyo bhavec ca^asau strī^kāntas tu viśeṣataḥ//

p.133.2ab/.ārdrā^jātas tu hiṃsātmā caṇḍaḥ parama^jalpakaḥ/

p.133.2cd/.rodrakarmā bhavec ca^asāv īścaraś ca śatair mahān//

p.133.3ab/.jātaḥ punarvasau yas tu hy alolo buddhimān naraḥ/

p.133.3cd/.dharma^śīlo bhavec ca^asau jāta^krodhaś ca mānavaḥ//

p.133.4ab/.puṣyeṇa puruṣo jātas tejasvī brāhmaṇo bhavet/

p.133.4cd/.kṣatriyaś ca bhaved rājā vaiśya^sūdrau ca pūjitau//

p.133.5ab/.śvasanaḥ krodhanaḥ krūro hy aśleṣā^sambhavo naraḥ/

p.133.5cd/.durmanuṣyaś ca caṇḍaś ca; iti sarvam ihādiśet//

p.133.6ab/.bahu^prajñaḥ śrāddha^karo bahu^bhāgyas tathā^eva ca/

p.133.6cd/.dhanavān dhānyavān bhogī maghāsu puruṣo bhavet//

p.133.7ab/.pūrvaphālgunī^jātas tu yaḥ kaścit puruṣo bhavet/

p.133.7cd/.ardham abucchiśīlaś ca guru^dārā^abhimardakaḥ//

p.133.8ab/.uttarāyāṃ tu phālgunyāṃ jāto bhavati bhogavān/

p.133.8cd/.divyajñānaś ca vijñāne puruṣaḥ subhago bhavet//

p.133.9ab/.haste jātaś ca śuddha^ātmā vikrānto mṛdu^bhojanaḥ/

p.133.9cd/.senāpatyam ca kurute +asteya^karmā bhaved asau//

p.133.10ab/.citrāsu jātaś citrā^akṣas tathā citra^kathā^karaḥ/

p.133.10cd/.darśanīyo bahu^strīkaś citra^śīlo bhaven naraḥ//

p.134.1ab/.svātyāṃ ca puruṣo jāto bandhuś lāghī cicakṣaṇaḥ/

p.134.1cd/.mṛdukaḥ pāna^śauṇḍaś ca mitra^kārī vicāravān//

p.134.2ab/.viśākhāsu naro jātas tejasvī dravyavān mahān/ p.134.2cd/.śūro vikramavān dakṣaḥ subhagaś ca bhaved asau//

p.134.3ab/.anurādhā^udbhavo martyo mitravān saṃgrahī naraḥ/

p.134.3cd/.śuciś ca^eva kṛta^jñaś ca dharma^ātmā ca bhavec ca saḥ//

p.134.4ab/.jyeṣṭhāsu puruṣo jāto mitravān abhijāyate/

p.134.4cd/.dhanurveda^abhirāmaś ca nārīṣu kurute manaḥ//

p.134.5ab/.mūleṣu puruṣo jāto +akṛtajñaḥ syād adharmikaḥ/

p.134.5cd/.dṛḍho vīro bhavec ca^asau kilviṣī ca sa mānavaḥ//

p.134.6ab/.āṣāḍhāsu ca pūrvāsu matsarī calita^indriyaḥ/

p.134.6cd/.matsya^māṃsa^priyaś ca^api ghātakaḥ syāt sa mānavaḥ//

p.134.7ab/.sa^anukrośaś ca dātā ca vidyāniṣṭhaḥ suhṛjjanaḥ/

p.134.7cd/.viśvadaive naro jāto bhaved api ca niścitaḥ//

p.134.8ab/.ācāryaḥ śāstra^kartā ca viśvāsī ca kriyāparaḥ/

p.134.8cd/.śravaṇe jata; āyuṣmān śrīmāṃś ca puruṣo bhavet//

p.134.9ab/.anavasthita^cittaś ca ccitra^dravyaś ca mānavaḥ/

p.134.9cd/.dhaniṣṭhāsu bhavej jātaḥ puruṣaḥ sarva^śāṅkitaḥ//

p.135.1ab/.vāruṇe yadi nakṣatre jāto bhavati mānavaḥ/

p.135.1cd/.paruṣo kveṣaśīlaś ca parivādī ca sarvaśaḥ//

p.135.2ab/.jāto bhādrapadāyāṃ tu pūrvasyām iha mānavaḥ/

p.135.2cd/.cāritra^guṇa^yuktaś ca kṛta^jño mukharas tathā//

p.135.3ab/.uttarasyāṃ naro jāto bhaviṣyati vicakṣaṇaḥ/

p.135.3cd/.medhāvī bahv apatyaś ca dharma^śīlo mahā^dhanaḥ//

p.135.4ab/.revatyāṃ puruṣo jāto dharma^ātmā jñāti^sevakaḥ/

p.135.4cd/.daridro +alpa^dhano nityaṃ dāyako na^anusūyakaḥ//

p.135.5ab/.aśvinyāṃ puruṣo jāto bhavay ativicakṣaṇaḥ/

p.135.5cd/.mahā^jana^priyaś ca^api śūraś ca subhagaś ca saḥ//

p.135.6ab/.bharaṇyāṃ puruṣo jātaḥ pāpā^cāro +avicakṣaṇaḥ/

p.135.6cd/.kandarpe dātukāmaś ca parataś ca^upajīvakaḥ//

p.135.7/.ayaṃ bhoḥ puṣkarasārinn nakṣatra^janma^guṇo nāma^adhyāyaḥ/

p.135.8/.paṭha bhos triśaṅko utpāta^cakraṃ nāma^adhyāyaṃ/ kathayati ca/

u1 utpāta^cakra^nirdeśaḥ (p.136)

u1.1ab/.aṣṭāviṃśati^paryanta^kṛtsne nakṣatra^maṇḍale/

u1.1cd/.divyā vikārā dṛśyante sūrya^candra^grahādiṣu//

u1.2ab/.māghasya prathame pakṣe śailo vā pārthivā yadi/

u1.2cd/.dhūmavṛṣṭir hi; āditye; udayati pradṛśyate/

u1.2ef/.vidyuto vā^atha dṛśyante tadā vidyāj jana^kṣayaṃ//

u1.3ab/.aśvinyām arkato dhūmo nirgacchann api chādayet/

u1.3cd/.anāvṛṣṭiṃ tadā vidyāt pūrṇavarṣāṇi dvādaśa//

u1.4ab/.bharaṇyāṃ māgha^māse tu pītasūryo +atha dṛśyate/

u1.4cd/.samantād vadhyate rāṣṭraṃ madhye durbhikṣam ādiśet//

u1.5ab/.phālgune kṛttikāyāṃ tu; āditye parikho yadi/

u1.5cd/.naśyanti karvaṭās tatra yadi devo na varṣati//

u1.6ab/.caitra^māse yadā puṣye sūrye kṛṣṇāṃ pradṛśyate/

u1.6cd/.acirodayakāle tu kṣiti^pālo +avarudhyate//

u1.7ab/.vaiśākhamāse ca^ardrāyām ādityaḥ pratisūryakaḥ/

u1.7cd/.saṃgrāmaṃ tatra jānīyād ubhau ghātyete pārthivau//

u1.8ab/.gṛhyetāṃ candra^sūryau vā jyaiṣṭhe bharaṇi^jyeṣṭhayoḥ/

u1.8cd/.sa^amātyo vadhyate rājā rāṣṭre durbhikṣam ādiśet//

u1.9ab/.āṣāḍhe ca yadā^āditye pūrvabhādrapade sthite/

u1.9cd/.sāyāhne dṛśyate +atyarthaṃ lohito maṇḍale braṇaḥ//

u1.10ab/.para^cakreṇa tad^rāṣṭraṃ ṣaṇ^māsān pīḍyate tadā/

u1.10cd/.kṣiti^pālaś ca sa^amātyaḥ putradāreṇa vadhyate//

u1.11ab/.pūrvāyāṃ ca^uttarāṣāḍhāyām āṣāḍhe gṛhyate śaśī/

u1.11cd/.vidyād durbhikṣa^kalaha rogāṃś ca^atra vinirdiśet//

u1.12ab/.māse +atha śrāvaṇe mūle candra^sūryau na bhāsataḥ/

u1.12cd/.sphuliṅgāś ca^atra dṛśyante vidyād roga^bhayaṃ mahat//

u1.13ab/.māse +aśvayuji gṛhyetāṃ eka^pakṣendubhāskaro/(p.137)

u1.13cd/.rāja^putra^sahasrāṇāṃ tadā jāyeta saṃkṣayaḥ//

u1.14ab/.alakṣaṇo niḥprakāśaḥ pūrṇamāsyāṃ tu kārttike/

u1.14cd/.candra^sūryāv agnivarṇau rakta^varṇe nabhas^tale//

u1.15ab/.ravivad bhāti tad^rāṣṭraṃ vinaśyeta punaḥ punaḥ/

u1.15cd/.rājñāṃ vidyād dhatānāṃ vai bhūmiḥ pāstyati śoṇitaṃ//

u1.16ab/.bharaṇyāṃ māgha^māse tu kṛṣṇo vāyuḥ samutthitaḥ/

u1.16cd/.chādayec candra^sūryau tu śīghraṃ rāṣṭraṃ vinaśyati//

u1.17ab/.māse tu phālgune vāyuḥ pāṃśuvarṣaṃ savidyutaṃ/

u1.17cd/.vadhyante pūrvarājānaḥ pratiṣṭhante tathā^apare//

u1.18ab/.saha^ādityena candre +atha yadā kaścid grahaś caret/

u1.18cd/.vāyur vā viṣamo vātii vidyād rāja^vadhaṃ tadā//

u1.19ab/.aśanyulke tu vaiśākhe; ādityena saha^utthite/

u1.19cd/.ṣaṇ^māsa^abhyantareṇa^atha rāṣṭre vyasanam ādiśet//

u1.20ab/.jyeṣṭha^māse yadā^ādityo grahato nirgato bhavet/

u1.20cd/.ādityasya^upaghātena grahāḥ sarve +atha pīḍitāḥ//

u1.21ab/.jyeṣṭhe ca pāṃśur varṣeta; ādityaḥ pariviṣyate/

u1.21cd/.kṣiti^pāla^sahasrāṇāṃ eka; ekas tu vadhyate//

u1.22ab/.āṣāḍhe vāyavo vānti gacchanto bharaṇī^sthitāḥ/

u1.22cd/.udapānāni śuṣyante sarva^śasyaṃ ca śuṣyati//

u1.23ab/.śrāvaṇe vāyavaḥ pītāḥ sadā kṛṣṇaṃ nabhas^talaṃ/

u1.23cd/.bhayaṃ tatra vijānīyāt samantāt samupasthitaṃ//

u1.24ab/.śrāvaṇe varṣate hy agniḥ pūrvabhādrapade divā/

u1.24cd/.meghāḥ śabdam utkurvanti roga^durbhikṣam ādiśet//

u1.25ab/.yadā bhādrapade māse nabhaḥ syāc channa^garjitaṃ/(p.138)

u1.25cd/.para^cakraṃ tadā rāṣṭre harate dhana^sañcayaṃ//

u1.26ab/.aśvayuji vāta^vṛṣṭiḥ syād āgatya^uttarāṃ diśaṃ/

u1.26cd/.pātayec ca^evam āghātaṃ kṛtsnaṃ rāṣṭraṃ vinaśyati//

u1.27ab/.kārttike śukla^trayodaśyāṃ yadā candre dhanur bhavet/

u1.27cd/.samantān naśyate rāṣṭraṃ madhye durbhikṣam ādiśet//

u1.28ab/.ulkā^pātā hy aśanayo māgha^māse bhavanti vā/

u1.28cd/.aśvinyāṃ viṣaye tatra prajā +aśvāsena vadhyate//

u1.29ab/.māse tu phālgune yatra; āgnivarṣaṃ nabhas^talāt/

u1.29cd/.bhavec chabdas tadākāśe tad^rāṣṭraṃ naśyate laghu//

u1.30ab/.svātyāṃ caitre yadā varṣaṃ niruddhaṃ vāta^varṣitaṃ/

u1.30cd/.dṛśyata^indradhanuḥ kṣipraṃ nagaraṃ tad vinaśyate//

u1.31ab/.bharaṇyāṃ jyeṣṭha^māse tu śabda; uttarato bhavet/

u1.31cd/.pītavarṇaṃ tadākāśaṃ para^cakra^bhayaṃ bhavet//

u1.32ab/.āṣāḍhe māsi puṣye +atha dṛśyante vyogni vidyutaḥ/

u1.32cd/.satṛṇa^udakavṛṣṭibhis tribhāgaṃ mucyate prajā//

u1.33ab/.śrāvaṇe tu yadā mūle bahu devaḥ pravarṣati/

u1.33cd/.dṛśyata^indradhanus tatra kṣatriyāṇāṃ mahad^bhayaṃ//

u1.34ab/.māse bhādrapade yatra nirghātaḥ patati kṣitau/

u1.34cd/.sukṛcchrā vāyavo vānti mahad^roga^bhayaṃ tadā//

u1.35ab/.māse bhādrapade puṣye vidigbhyo niścared dhvaniḥ/

u1.35cd/.kṣatriyaḥ kupyate kṣipraṃ vipakṣā tu datā prajā//

u1.36ab/.bharaṇyām aśvayuje śabda upariṣṭād bhaved yadi/

u1.36cd/.satṛṇaṃ ca^utsṛjet pāṃśuṃ tāpasānāṃ mahad^bhayaṃ//

u1.37ab/.kārttike tu yadā^ārdrāyāṃ śabdaḥ śrayeta bhairavaḥ/

u1.37cd/.catuṣpadaḥ kārṣakāṇāṃ mṛtyuṃ tatra vinirdiśet//

u1.38ab/.mārgaśīrṣe dhaniṣṭhāyāṃ tūryaśabdo +ambare bhavet/(p.139)

u1.38cd/.vātāturas tadā rāṣṭre vyādhir bhavati dāruṇaḥ//

u1.39ab/.pauṣa^māse yadā svātyāṃ śabdo bhavati bhairavaḥ/

u1.39cd/.abhīkṣṇaṃ vidyud ākāśe paṇḍitānāṃ mahad^bhayaṃ//

u1.40ab/.māghe śukle tu nirghāto nityaṃ śāmyed vasundharāṃ/

u1.40cd/.jānīyāt tṛtīye varṣe sakalaṃ rāṣṭravibhramaṃ//

u1.41ab/.jyeṣṭhāyāṃ phālgune māse kṛṣṇa^vāyuḥ samākulaḥ/

u1.41cd/.abhīkṣṇaṃ kampate bhūmir brahma^cāri^bhayaṃ tadā//

u1.42ab/.pūrvabhādrapadāyāṃ tu caitre kampet kṣitir divā/

u1.42cd/.tasmin varṣe ca tadrāṣṭre parasainyān mahad^bhayaṃ//

u1.43ab/.pūrvāyāṃ ced āṣāḍhāyāṃ rātrau caitre ca niścalet/

u1.43cd/.asibhir hanyate rājā hanyate ca mahā^janaḥ//

u1.44ab/.vaiśākhe kampitā bhūmiḥ kṛṣṇa^pakṣe hy abhīkṣṇaśaḥ/

u1.44cd/.anāvṛṣṭyā tu durbhikṣaṃ māsān ṣaṭ tatra nirdiśet//

u1.45ab/.jyeṣṭhe māse bharaṇyāṃ tu divā kamped vasundharā/

u1.45cd/.vidyād yodha^sahasrāṇāṃ mahī pāsyati śoṇitaṃ//

u1.46ab/.jyeṣṭhe māse yadā mūle rātrau bhūmiḥ prakampate/

u1.46cd/.pratyanto vadhyate rājā rāṣṭre baliṃ samādiśet//

u1.47ab/.āṣāḍhe kampate bhūmiḥ puṣya^nakṣatra^saṃsthite/

u1.47cd/.śasyaṃ vinaśyate tatra kalikarma ca jāyate//

u1.48ab/.prakampante yadā caityā; ādrāyāṃ vā maghāsu vā/

u1.48cd/.jvaleyuḥ prapateyur vā naśyed rāṣṭraṃ tadā laghu//

u1.49ab/.caityā yatra prakampante hasanti ca namanti ca/

u1.49cd/.sarāṣṭraḥ kṣitipas tatra na cirān nāśam arcchati//

u1.50ab/.śrāvaṇe kampate bhūmiḥ pūrvabhādrapadā^sthite/(p.140)

u1.50cd/.sadā parājito rājā caura^rāṣṭre ca vadhyate//

u1.51ab/.kārttike kṣiti^kampena yadā caityaṃ viśīryate/

u1.51cd/.dvāraṃ vā nagarasya^atha bhūyiṣṭhaṃ naśyate prajā//

u1.52ab/.vāme vā kaṣīṇe candroḥ śṛṅge tiṣṭhed bṛhaspatiḥ/

u1.52cd/.mahā^bhogā vinaśyeyuḥ prakāśāḥ pṛthivīśvarāḥ//

u1.53ab/.sūryācandramasoḥ sṛṅge lohita^aṅgo yadā +aruhet/

u1.53cd/.krūra^akṣamantrikāt pīḍāṃ pratyantānāṃ vinirdiśet//

u1.54ab/.śanaiścaro yadā śṛṅge somasya^abhiruhet tadā/

u1.54cd/.jñeyaṃ roga^bhayaṃ ghoraṃ durbhikṣaṃ ca^atra nirdiśet//

u1.55ab/.rāhuṇā nigṛhītas tu ca^ullkayā hanyate śaśī/

u1.55cd/.ṣaṇ^māsa^abhyantarāt tatra rājño vyasanam ādiśet//

u1.56ab/.yasya caiva^atha nakṣatre śaśī sūryo vigṛhyate/

u1.56cd/.rāhuṇā kṣitiyo rājyaiḥ saha pīḍām avāpnuyāt//

u1.57ab/.rājño vai ca^atha nakṣatre candraṃ ketur yadā viśet/

u1.57cd/.pratyanta^rājabhiḥ sārdhaṃ śastrām ūrcchāṃ vinirdiśet//

u1.58ab/.candra^madhya^gataḥ śukraḥ phālgunyātha maghā yadā/

u1.58cd/.sarva^dhānyāni śuṣyeyus tadā rogaṃ vinirdiśet//

u1.59ab/.bṛhaspatiś ca śukraś ca lohita^aṅgaḥ śanaiścaraḥ/

u1.59cd/.likhyanti soma^śṛṅgasya tadā vidyān mahad^bhayaṃ//

u1.60ab/.dhūmaketur mahā^bhāgaḥ puṣyam āruhya tiṣṭhati/

u1.60cd/.catur^diśaṃ tadā viṃcyāt para^cakraiḥ parābhavaṃ//

u1.61ab/.maghāyāṃ lohita^aṅgo vā śravaṇe vā bṛhaspatiḥ/

u1.61cd/.tiṣṭhet saṃvatsara^trīṇi bhayaṃ vidyāt samāgaraṃ//

u1.62ab/.tiṣṭhec chukro +atha rohiṇyāṃ jyeṣṭhe māse kathaṃcana/

u1.62cd/.vyākuryān niyatam atra kṣatriyāṇāṃ mahad^bhayaṃ//

u1.63ab/.viśākhāyāṃ samīpasthau bṛhaspati^śanaiścarau/(p.141)

u1.63cd/.somo vā raviṇā sārdhaṃ para^cakra^bhayaṃ tadā//

u1.64ab/.kākāḥ śyenāś ca bṛdhrāś ca vaseyuḥ sahitā mudā/

u1.64cd/.maithunaṃ vāritaṃ veyuḥ paraiḥ saha raṇas tadā//

u1.65ab/.śyeno hastinivāse vā; abhirohet punaḥ punaḥ/

u1.65cd/.para^cakreṇa yuddhaṃ tu bhavec ca^api punaḥ punaḥ/.

u1.66ab/.kanyā prasūyate yatra catur^hastā catustanī/

u1.66cd/.strīṇām eva bhavet tatra maraṇaṃ hy atidāruṇaṃ//

u1.67ab/.garbha^sthā dārakā yatra hasanti ca vadanti ca/

u1.67cd/.tasya deśasya jānīyād vināśaṃ samupasthitaṃ//

u1.68ab/.eka^pādāṃ stripādāṃś ca catur^aṅgāṃs tathā^eva ca/

u1.68cd/.nāryo yatra prasūyante rājño vyasanam ādiśet//

u1.69ab/.sūyante vikṛtān garbhān santānān bhaya^vyañjanān/

u1.69cd/.pramadā yatra deśe tu rājā tatra vinaśyati//

u1.70ab/.laghu^hasta^śīrṣa^mukhān mānuṣaṃ kāyam aśritān/

u1.70cd/.pramadā yatra sūyante rāṣṭraṃ tatra vinaśyati//

u1.71ab/.kharāś ca mahiṣāś ca^api paśavo +atha tathāvidhāḥ/

u1.71cd/.dvi^tri^śīrṣāḥ prasūyante deśe yatra sa naśyati//

u1.72ab/.śṛgāla^śvāna^makara^hayarūpāś ca mānavāḥ/

u1.72cd/.jāyante yatra deśe tu sa deśo laghu naśyati//

u1.73ab/.pādāv ubhau yadā vaiśyā gurviṇī saṃprasūyate/

u1.73cd/.deśasya vilayaṃ brūyāt para^cakreṇa dāruṇaṃ//

u1.74ab/.pūrvārdhaḥ pakṣinarayor garbho yatra prasūyate/

u1.74cd/.rājā vā rājāmātyo vā saha deśena naśyati//

u1.75ab/.kumbhāṇḍo jāyate yatra dvisukho +atha catur^mukhaḥ/(p.142)

u1.75cd/.trinetras trimukho vā^api vidyāt tatra mahad^bhayaṃ//

u1.76ab/.saukareṇa tu vakreṇa śarīraṃ mānuṣaṃ yadi/ u1.76cd/.sūtaṃ catur^diśaṃ rāṣṭraṃ hanyāt tatra na saṃśayaḥ//

u1.77ab/.ādityasya tu rūpeṇa mānuṣo yatra jāyate/

u1.77cd/.vibhramāt sakalaṃ rāṣṭraṃ vināśam upagacchati//

u1.78ab/.uttānaśāyī bālas tu deśaṃ yatra dvijottamaḥ/

u1.78cd/.dṛṣṭaḥ pravyāharan vedān kṣipraṃ deśo vinaśyatei//

u1.79ab/.kukṣiṃ bhitvā yadā bālo garbhān niṣkramate svayaṃ/

u1.79cd/.atrāṇāṃ mātaraṃ kṛtvā sa deśo naśyate laghu//

u1.80ab/.garbha^sthāḥ sūkarā; uṣṭrāḥ sarpāś ca śakunis tathā/

u1.80cd/.strīṇāṃ garbhāt prasūyante deśe tu bhayam ādiśet//

u1.81ab/.pauruṣaṃ gārdabhaṃ ca^atha saukaraṃ ca^ardha^vigrahaṃ/

u1.81cd/.gāvo yatra prasūyante nirdiśed bhayam āgataṃ//

u1.82ab/.nārī gṛhṇāti garbhaṃ vā; adṛṣṭa^stana^rūpiṇī/

u1.82cd/.vināśaṃ tasya deśasya sanṛpasya vinirdiśet//

u1.83ab/.jaṭī dīrghanakho yatra sukṛṣṇaḥ paruṣa^cchaviḥ/

u1.83cd/.sajano jāyate yatra rāṣṭraṃ sādhipatiṃ dahet//

u1.84ab/.agrīvā danta^sahitā jāyante yatra bālakāḥ/

u1.84cd/.śuṣyeta sakalaṃ śasyaṃ janaś ca vilayaṃ vrajet/

u1.85ab/.eka^bāhura^śīrṣo +atha garbho yatra prasūyate/

u1.85cd/.svayaṃ kṣubhyeta tad^rāṣṭraṃ vinaśyeta na saṃśayaḥ//

u1.86ab/.phale phalaṃ yadā paśyet puṣpe vā puṣpam āśritaṃ/

u1.86cd/.garbhāḥ sraveyur nārīṇāṃ yuvarājaś ca vadhyate//

u1.87ab/.akāle pādapā yatra puṣpyanti ca phalanti ca/(p.143)

u1.87cd/.latā gulmo +atha vallī vā deśe tatra bhayaṃ bhavet//

u1.88ab/.vṛkṣa^upariṣṭāt paśyed vā sravantam ātma^śoṇitam/

u1.88cd/.kūjamānaṃ pataṅgaṃ vā tadā vidyān mahad^bhayaṃ//

u1.89ab/.vṛkṣāṇāṃ maṇḍapānāṃ vā chāyā na parivartate/

u1.89cd/.catur^varṇa^bhayaṃ tatra kalikarma ca jāyate//

u1.90ab/.puṣpyegruḥ pādapā yatra vividhāḥ puṣpa^jātayaḥ/

u1.90cd/.kalpa^vṛkṣa^prakṛtayas tato vidyān mahad^bhayaṃ//

u1.91ab/.anāvartaṃ yadā puṣpaṃ phalaṃ ca^api pradṛśyate/ u1.91cd/.vināśaṃ tasya deśasya durbhikṣaṃ kalahaṃ vadet//

u1.92ab/.sthānāsthānaṃ gatā vṛkṣā dṛśyeyur yatra kutracit/

u1.92cd/.pūrvapratiṣṭhitā rājā na cireṇa vicālyate//

u1.93ab/.daiva^asuraṃ ca saṃgrāmaṃ paśyed adbhuta^darśanaṃ/

u1.93cd/.śastraṃ mūrcchayate tatra taskaraiś ca^api pūrvavat//

u1.94ab/.kampate rudate śāstā gacchan vā yatra dṛśyate/

u1.94cd/.para^cakrāt tadā vidyād atyarthaṃ tatprarājayaṃ//

u1.95ab/.devatā yatra deśe tu nṛtyanti ca hasanti ca/

u1.95cd/.aśrūṇi pātayeyur vā tadā vidyān mahad^bhayaṃ//

u1.96ab/.devatā yatra krīḍanti jvalanti nimiṣanti vā/

u1.96cd/.caleyur athavā yatra kṣiti^po +anyo bhavet tadā//

u1.97ab/.śivaliṅaṃ yadā kamped gagane vā^atha dṛśyate/

u1.97cd/.nimajjate dharaṇyāṃ vā dhruvaṃ rāja^vadho bhavet//

u1.98ab/.pratimāḥ parivartante dhūmāyante rudanti ca/

u1.98cd/.prasvidyeyuḥ pradhāveyur anyo rājā bhaviṣyati//

u1.99ab/.acalo vā calet sthānāc calaṃ vā^apy acalaṃ bhavet/

u1.99cd/.amātyo hanti rājānaṃ kalahaṃ ca^atra nirdiśet//

u1.100ab/.vamanti rudhiraṃ kanyā namante vā diśo daśa/(p.144)

u1.100cd/.ayuktā vā pravartante kṣatriyāṇāṃ mahad^bhayaṃ//

u1.101ab/.varṣate kusumaṃ yatra rakta^vindum atha^api vā/

u1.101cd/.prāṇino vividhān vā^api vidyāc caura^bhayaṃ tadā//

u1.102ab/.yūpāḥ purāṇā nigamā deva^āgārāṇi caitiyāḥ/

u1.102cd/.nagarāṇy atha dhūmyante kṣipraṃ rājā vinaśyati//

u1.103ab/.indur vā dīpa^vṛkso vā dīpo yatra na dīpyate/

u1.103cd/.rājyakāmaḥ kumāro vā kṣubhyed viṭapako +api vā//

u1.104ab/.antaḥpure yadā nīḍāṃ kurvate madhu^makṣikāḥ/

u1.104cd/.astraṃ vā^api gṛhaṃ dahyād rājño vyasanam ādiśet//

u1.105ab/.pated antaḥpure vidyud vṛkṣe vā^apy āśrame tathā/

u1.105cd/.puri caityacchāyāyāṃ vā rājārthe patitā hi sā//

u1.106ab/.prākāre vā +ayudhāgāre gopurāsthānakeṣu vā/

u1.106cd/.vāyasaḥ kurute nīḍaṃ sa^amātyo dhvaṃsate nṛpaḥ//

u1.107ab/.anāhatebhyas tūryehbhyaḥ svayaṃ śabdo viniścaret/

u1.107cd/.svacakra^kṣobhadoṣeṇa sarvaṃ rāṣṭraṃ vilupyate//

u1.108ab/.māṃsa^śoṇita^varṣaṃ vā patra^puṣpa^phalāni vā/

u1.108cd/.yadābhivarṣet tadvarṣaṃ cakrai rāṣṭraṃ vilupyate//

u1.109ab/.madhu^phāṇita^puṣpāṇi gandha^varṣāṇy atha^api vā/

u1.109cd/.diśo dāhāś ca dṛśyeyur māra^durbhikṣa^lakṣaṇaṃ//

u1.110ab/.meghaḥ samantato garjed upavarṣet sacātakaṃ/

u1.110cd/.śoṇitaṃ sakarakaṃ syāt tadā vidyāt parād bhayaṃ//

u1.111ab/.vidyuc ca patate ghorā karakāṇāṃ ca varṣaṇaṃ/

u1.111cd/.gandharva^nagaraṃ ca^atha dṛṣṭvā vidyān mahad^bhayaṃ//

u1.112ab/.śaśī śoṇita^saṃkāśo madhye kṛṣṇo vivarṇavān/(p.145)

u1.112cd/.sāmantakena pīḍyate vidyād rāṣṭre mahad^bhayaṃ//

u1.113ab/.pradīpita^agni^saṃkāśo yadā dṛśyeta candramāḥ/

u1.113cd/.gaganaṃ dahyate tatra loka^pīḍā jvareṇa ca//

u1.114ab/.yadā gairika^saṃkāśaḥ kṣipram eva^upaśāmyati/

u1.114cd/.varṣaṇasya^āgamo vidyād yadi vāyuḥ pravāyate//

u1.115ab/.sandhyāyāṃ dhūmra^varṇāyāṃ dṛśyetenduś ca bhāskaraḥ/

u1.115cd/.vicchinno brahma^rūpeṇa varṣaṃ tatra vinirdiśed//

u1.116ab/.nāpsu majjati na^apy agnau pūrvavac ca na dṛśyate/

u1.116cd/.agnir utpatsyate tatra koṣṭha^āgāraṃ daheta saḥ//

u1.117ab/.dhvaja^agre vāyaso yatra lamba^pakṣo vidhāvate/

u1.117cd/.udakaṃ saṃharet kṣipram agnitaḥ sumahad^bhayaṃ//

u1.118ab/.jalaṃ jājvalyamānaṃ tu matsyo nirdahati svayaṃ/

u1.118cd/.anāvṛṣṭiṃ tadā brūyād durbhikṣaṃ ca mahad^bhayaṃ//

u1.119ab/.puradvāre yadā^āgacchet svayam āraṇyako mṛgaḥ/

u1.119cd/.cakra^dvaye +api durbhikṣaṃ rāṣṭre rogaṃ ca nirdiśet//

u1.120ab/.triśīrṣaḥ pañca^śīrṣo vā yadā sarpo +atha dṛśyate/

u1.120cd/.anāvṛṣṭyā tadā vidyāt sarva^śasyaṃ vinaśyati//

u1.121ab/.kuśūlo yatra dṛśyeta kampayan tu vasundharāṃ/

u1.121cd/.koṣṭha^āgārāṇi naśyeyur ye ca^anye dhana^sañcayāḥ/

u1.122ab/.sarpa; udyata^śīrṣas tu yudhyate puruṣaiḥ saha/

u1.122cd/.cakra^dvayād rogataś ca vidyāt tatra mahad^bhayaṃ//

u1.123ab/.bila; ekatra bahavaḥ sarpāḥ supariveṣṭitāḥ/

u1.123cd/.śastra^mṛtyuṃ tadā vidyāt kṣatriyāṇāṃ mahad^bhayaṃ//

u1.124ab/.niścaranty avadhānena khaḍgāḥ prajvalitā yadā/

u1.124cd/.tatas taṃ na cirāt paśyet saṃgrāmaṃ pratyupasthitaṃ//

u1.125ab/.kākaḥ śyenaś ca gṛdhro vā yasya nīyeta mūrdhani/(146)

u1.125cd/.ṣaṇ^māsa^abhyantare rājā mriyate sapurohitaḥ//

u1.126ab/.prāsādāś ca prakampante śaraṇāni gṛhāṇi ca/

u1.126cd/.mahā^balaṃ ca vadhyeta rāṣṭrasya rāja^pālakaḥ//

u1.127ab/.vajra^uddhṛtā diśaḥ sarvāḥ kṛṣṇa^pakṣe catur^diśaṃ/

u1.127cd/.varṣeyuḥ śoṇitaṃ yatra kṣiti^pālo +atra vadhyate//

u1.128ab/.sūryasya^udaya^kāle tu maholkā nipated yadā/

u1.128cd/.rāja^putra^sahasrāṇāṃ bhūmiḥ pāsyāti śoṇitaṃ//

u1.129ab/.vṛkṣāḥ sarpāḥ prakampeyur mucyeyus tvaco vā tathā/

u1.129cd/.sarvasmin eva rāṣṭre tu vidyāc chatru^bhayaṃ mahat//

u1.130ab/.dine hy ulkā^prayuktir vā jvalantī yadi dṛśyate/

u1.130cd/.rakta^utpādaṃ tadā vidyāt saṃgrāmaṃ bhīma^darśanaṃ//

u1.131ab/.asiṃ prajvalitaṃ paśyet tomaraṃ cakram eva ca/

u1.131cd/.vidyāt paśyanti śastrāṇi saṃgrāmaṃ bhīma^darśanaṃ//

u1.132ab/.dīrgham ucchvasate vā +aśvaḥ aśrūṇi ca nipātayet/

u1.132cd/.pādena karṣate śīghraṃ yuddhe rāja^vadho dhruvaṃ//

u1.133ab/.kākaś ced gṛham āruhya hā putra; iti vāśati/

u1.133cd/.sarvaḥ praṇaśyate deśo nagara^grāma^karvaṭaḥ//

u1.134ab/.anagnau jāyate dhūmaḥ sthale padmāni vā yadā/

u1.134cd/.vināśaṃ tasya deśasya niyamāc chīghram ādiśet//

u1.135ab/.āravanti yadā ghoraṃ meghā vṛkamṛgās tathā/

u1.135cd/.vināśaṃ tasya deśasya vidyāc chīghram upasthitaṃ//

u1.136ab/.chinnasrotā bhaven nadyaś cirakāravahā; api/

u1.136cd/.gṛhāḥ śūnyodakena^api śuṣkās tatra bhayaṃ bhavet//

u1.137ab/.pratisrotā yadā nadyo vahanty aprativāritāḥ/

u1.137cd/.nityodvignā janapadā nirdiśec ca jana^kṣayaṃ//

u1.138ab/.dhanūṃṣy ākṛZyamāṇāni dhūmāyanti jvalanti ca/(p.147)

u1.138cd/.anyad vā^api praharaṇaṃ parebhyo jāyate bhayaṃ//

u1.139ab/.mayūra^grīva^saṃkāśaḥ pariveśo niśākare/

u1.139cd/.vidyād rāja^sahasrāṇāṃ mahī pāsyati śoṇitaṃ//

u1.140ab/.narāṇāṃ pramadānāṃ ca rati^harṣo na jāyate/

u1.140cd/.sarvatra śoka^cintā vā mahat tatra bhayaṃ bhavet//

u1.141ab/.nirgranthā; ṛṣayaḥ santo deśān prakrameyur yataḥ/

u1.141cd/.nadīṃ bhitvā nikuñjānvā sa deśo naśyate +acirāt//

u1.142ab/.yatrauṣadhyaś ca virasā jalaṃ ca parihīyate/

u1.142cd/.vidyād deśaṃ tam utsṛṣṭaṃ devatā^ṛṣisādhubhiḥ//

u1.143ab/.matsyāḥ kūrmāś ca sarpāś ca mriyante yatra jāṅgalāḥ/

u1.143cd/.dhana^skandhaḥ striyās tatra sapatnair vipralopsyate//

u1.144ab/.apūrvāḥ pakṣiṇo yatra sthale vāriṇi; eva vā/

u1.144cd/.dṛśyeyuḥ para^cakreṇa dhana^skandho vilopsyate//

u1.145ab/.mahā^patho yadā kakṣaiḥ prasṛtair apatho bhavet/

u1.145cd/.sagrāma^karvaṭaṃ rāṣṭraṃ putreṇa saha naśyate//

u1.146/.nānotpātacakra^nirdeśo nāma^adhyāyaḥ/

u1.147/.paṭha bhos triśaṅko puruṣa^pinyādhyāyaṃ/ atha kiṃ/ kathayatu bhagavān/

u1.148/.atha khalu bhoḥ puṣkarasārin puruṣa^pinyādhyāyaṃ vyākhāmi tac chrūyatāṃ/ kathayatu bhagavān/

u1.149/.aṣṭāviṃśatiḥ puṣkarasārin nakṣatrāṇi prakīrtitāni/ yāni candra^sūrya^niḥsṛtāny anuvahanti/ tatra sukugṛṣṭyā aṣṭāṅgula^pramāṇayā dvādaśākṣagṛṣṭayaḥ svaśarīraṃ (p.148) dairghyeṇa jñātavyaṃ/ ekākṣagṛṣṭiḥ śīrṣa^mūrdhni eka^pāda^talaṃ bhavet/ catur^daśa gṛṣṭayo nakṣatrāṇāṃ padaṃ yatra saṃdṛśyate/ tad anyathā na bhavati/ nakṣatre yatra yo jātas tatra tatra saṃkṛśyate/

u2 puruṣa^pinyaḥ

u2.1ab/.kṛttikāyāṃ hi jātasya mukhe vai catur^aṅgulaḥ/ u2.1cd/.pinyo dakṣiṇato yasya lomaśaḥ kṛṣṇa^lohitaḥ//

u2.2ab/.bhogavān yaśasā yuktaḥ paṇḍito jvalati śriyā/

u2.2cd/.kṛttikāsv atha jātasya bhavaty etad dhi lakṣaṇaṃ//

u2.3ab/.dṛśyate vraṇa; evāyaṃ yasya vai catur^aṅgulaḥ/

u2.3cd/.rohiṇyāṃ jātakaḥ so +api vidvān dharma^rataḥ sadā//

u2.4ab/.maṇḍito bhoga^sampanno hrī^yuktaś ca^api sarvataḥ/

u2.4cd/.śūro vijaya^sampanno nityaṃ śatru^pramardakaḥ//

u2.5ab/.grīvāyām ardha^gṛṣṭyā tu dāho yasya pradṛśyate/

u2.5cd/.mṛgaśīrṣe hy asau jātaḥ śūro bhoga^samarpitaḥ//

u2.6ab/.ardha^dvitīya^gṛṣṭyā tu pinyo vāme hi yasya tu/

u2.6cd/.ārdrāyāṃ krodhano jāto mūrkho gopatikaś ca saḥ//

u2.7ab/.vāme kakṣe vraṇo yasya kṛṣṇaś ca^eva punarvasau/

u2.7cd/.dhana^dhānya^samṛddho hi jāyate svalpa^medhasaḥ//

u2.8ab/.tathā^eva puṣye jāto +asau dṛśyate vara^lakṣaṇaḥ/

u2.8cd/.cakra^madhye ca haste ca sūryaś candro virājate//

u2.9ab/.ardha^pradakṣiṇāvartāḥ keśāḥ sarve hi saṃsthitāḥ/(p.149)

u2.9cd/.parimaṇḍalaś ca kāyena jitakleśo +api nāyakaḥ//

u2.10ab/.hṛdaye yasya dāhaḥ syād śleṣāyāṃ kali^priyaḥ/

u2.10cd/.duḥśīlo duḥkhasaṃvāso maithunābhir ataś ca saḥ//

u2.11ab/.adha; urasi pṛṣṭhe vā yasya vraṇaḥ pradṛśyate/

u2.11cd/.maghāyāṃ dhanavān jāto mahā^ātma dhārmiko naraḥ//

u2.12ab/.nābhyāṃ dakṣiṇa^vāmābhyāṃ vraṇo yasya pradṛśyate/

u2.12cd/.pūrvaphālgunījāto +asau matsarī ca^alpa^jīvitaḥ//

u2.13ab/.catur^aṅgulato nābhyā yasya pinyaḥ pradṛśyate/

u2.13cd/.uttaraphālgunījāto bhoga^śīlaḥ śrutodyataḥ//

u2.14ab/.śroṇyāmalohitaḥ pinyo haste jātasya dṛśyate/

u2.14cd/.cauraḥ śaṭhaś ca māyāvī mandapuṇyo +alpa^medhasaḥ//

u2.15ab/.vyaṃjane yasya pinyas tu dṛśyate niyamenahi/

u2.15cd/.citrā^jātaḥ sa ced rogī nṛtyagītaratas tathā//

u2.16ab/.vyañjane +api ca; ūrdhve vā pītaḥ pinyaḥpradṛśyate/

u2.16cd/.jātaḥ svātyām asau lubdho guṇadviṣṭo hy apaṇḍitaḥ//

u2.17ab/.kugṛṣṭyā yasya; ūrūbhyāṃ pinyo lohita; eva hi/

u2.17cd/.ākīrṇo naranārībhir viśākhāyāṃ bhaṭo +agraṇīḥ//

u2.18ab/.vidvān śūro jitamitro nityaṃ saukhyaparāyaṇaḥ/

u2.18cd/.śriyā dhṛtyā ca sampanno +acyutaḥ svarupapadyate//

u2.19ab/.dvitīyagṛṣṭyām ūrubhyām aṅge yasya pradṛśyate/

u2.19cd/.śīlavān anurādhāyāṃ dharma^bhoga^samanvitaḥ//

u2.20ab/.adho yasya^iha ca^ūrubhyāṃ pinyo jyeṣṭhe sa jāyate/ u2.20cd/.alpa^ayur apriyo duḥkhī duḥśīlaḥ kṛpaṇas tathā//

u2.21ab/.jānubhyām ūrdhvataḥ sūkṣmo vraṇo yasya^iha dṛśyate/(p.150)

u2.21cd/.mūlena bhāgyavān jātaḥ svagṛhaṃ nāśayel laghu//

u2.22ab/.pūrvāṣāḍhāsu jātasya pinyaḥ syāj jānu^maṇḍale/

u2.22cd/.dāyako dharma; āsaṅgya^cyutaḥ svargaparāyaṇaḥ//

u2.23ab/.uttarāyām āṣāḍhāyāṃ jātasya tilakas trike/

u2.23cd/.yadi dṛśyet sa medhāvī bhogavān syāj jana^priyaḥ//

u2.24ab/.dvitīyaḥ pinyo dṛśyeta dhanavān bhogavān sadā/

u2.24cd/.satya^priyas tathārogo +acyutaḥ svargaṃ ca gacchati//

u2.25ab/.dhaniṣṭhāyāṃ ca jaṅghāyāṃ kṛṣṇaḥ pinyaḥ pradṛśyate/

u2.25cd/.krodhano mandarāgaś ca prājño bhoga^vivarjitaḥ//

u2.26ab/.dvikugṛṣṭyā ca jaṅghāyāṃ kṛṣṇaḥ pinyaḥ pradṛśyate/

u2.26cd/.mūrkhaḥ śatabhiṣāyāṃ tu mriyate hy adakena saḥ//

u2.27ab/.adho jaṅghāṃ kugṛṣṭyā tu pūrvabhādrapade vraṇaḥ/

u2.27cd/.paropatāpako mūrkho daridraś caura; ity api//

u2.28ab/.kuguṣṭyā yasya pinyaḥ syāj jāto bhādrapada^uttare/

u2.28cd/.dānaśīlaḥ smṛtiprāpto dayāpanno viśāradaḥ//

u2.29ab/.ubhayoḥ pādayoḥ sūkṣmaḥ pinyo yasya pradṛśyate/

u2.29cd/.revatyāṃ jāyate nīco nāpitaḥ sa havaty api//

u2.30ab/.aṅguṣṭhavivare pinyo nīlo yasya pradṛśyate/

u2.30cd/.arogo balavān nityam aśvinyāṃ jāta; eva saḥ//

u2.31ab/.atha pāṇitale pinyo bharaṇyām akṣayaḥ smṛtaḥ/

u2.31cd/.vadhyaghātaś ca duḥśīlaḥ syān narakaparāyaṇaḥ//

u2.32ab/.nakṣatrāṇāṃ padaṃ hy etad yena caryā prajāyate/

u2.32cd/.etad dhi loka^prajñānaṃ loko yatra samāśritaḥ//iti pinyādhyāyāḥ//

u2.33/.atha khalu bhoḥ puṣkarasārin piṭakādhyāyaṃ nāma^adhyāyaṃ vyākhāsyāmi/ tac chrūyatāṃ/ kathayatu bhagavān trisaṅkuḥ/(p.151)

u3 piṭakādhyāyaḥ

u3.1ab/.ataḥ ūrdhvaṃ pravakṣyāmi sarva^sthāna^gataṃ punaḥ/

u3.1cd/.strīṇāṃ ca puruṣāṇāṃ ca piṭakaṃ sarva^karmakaṃ//

u3.2ab/.lābha^alābhaṃ sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā/

u3.2cd/.prājñā yenābhijānanti taṃ ca sarvaṃ nibodhatāṃ//

u3.3ab/.tatrābhighātadagdhā vā tilās tad rūpakā; api/

u3.3cd/.visphoṭavarnabhedāś ca piṭakābhihitāḥ smṛtāḥ//

u3.4ab/.śvetavarṇena piṭako viprāṇāṃ pūjito bhavet/

u3.4cd/.kṣatopamaḥ kṣatriyāṇāṃ vaiśyānāṃ pītakaḥ smṛtaḥ//

u3.5ab/.śūdrāṇām asitaḥ śreṣṭho vivarṇo mleccha^jātiṣu/

u3.5cd/.yadā savarṇa^piṭako mūrdhni rājā mahān smṛtaḥ/

u3.6ab/.śīrṣe tu dhana^dhānyābhyāṃ kāntaye subhagāya ca/

u3.6cd/.upaghātaṃ bhrūvor vidyāt strī^lābho bhrūvasaṅgame//

u3.7ab/.akṣisthāne tu piṭakaḥkaroti priya^darśanaṃ/

u3.7cd/.akṣibhrūbhāge śokāya gaṇḍe putravadho dhruvaṃ//

u3.8ab/.aśrūpātaḥ dhruvaṃ śokaḥ śravaṇe goṣu nāśakaḥ/

u3.8cd/.karṇa^pīṭhe vibhūṣāya nāsāvaṃśe tu jātaye//

u3.9ab/.nāsāgaṇḍe putra^lābhaṃ vastra^lābhaṃ dhruvaṃ vadet/

u3.9cd/.nāsa^agre jātenāpnoti gandha^bhogān abhīpsitān//

u3.10ab/.uttaroṣṭhe tathādhare ca^anna^pānaṃ śubha^aśubhaṃ/(p.152)

u3.10cd/.cibuke hanudeśe ca dhanaṃ gāvaḥ satāṃ śriyaḥ//

u3.11ab/.gale tu dānam āpnoti pānam ābharaṇāni ca/

u3.11cd/.śiraḥ^sandhau ca grīvāyāṃ śiraśchedanam ādiśet//

u3.12ab/.jāto +ayaṃ śiraso mūle hanuni ca dhana^kṣayaḥ/

u3.12cd/.bhaikṣacaryā bhavet sandhau hṛdaye priya^saṅgamaḥ//

u3.13ab/.pṛṣṭhe tu duḥkhaśayyāyai; anna^pānakṣayāya ca/

u3.13cd/.pārśve tu sukha^śayyāyai stane tu sutajanyatā//

u3.14ab/.jātena śivam āpnoti na ca^apriya^samāgamaḥ/

u3.14cd/.bāhvoḥ śatru^vināśāya yuktaṃ strī^lābha; eva ca//

u3.15ab/.dadāty ābharaṇaṃ jātaḥ prabāhvoḥ kurpare kṣudhā/

u3.15cd/.maṇibandhe niyamanamaṃsābhyāṃ harṣa; eva ca//

u3.16ab/.saubhagaṃ dhana^lābhaṃca jātaḥ pāṇau dadāti ca/

u3.16cd/.puṣpito hy ekadeśe tu daśaneṣu nakheṣu ca//

u3.17ab/.jātena hṛdi jānīyād bhrātṛputrasamāgamaṃ/

u3.17cd/.jaṭhare soma^dānāya nābhyāṃ strī^lābham ādiśet//

u3.18ab/.jaghane vyasanaṃ vidyān nārya dauḥśīlyam eva ca/

u3.18cd/.putrotpattis tu vṛṣaṇe liṅge bhāryā tu śobhanā//

u3.19ab/.pṛṣṭhānte sukha^bhāgitvaṃ sphici ca^api dhana^kṣayaḥ/

u3.19cd/.ūrujātāś ca piṭakā dhana^saubhāgyadāyakāḥ//

u3.20ab/.jānau śatru^bhayaṃ vidyāt tathā^eva ca dhana^kṣayaṃ/

u3.20cd/.jānu^saṃdhau vijānīyān meḍhrake hy atha jātakaiḥ/

u3.20ef/.vijayaṃ jñāna^lābhaṃ ca putra^janma vinirdiśet//

u3.21ab/.strī^lābhaṃ vakṣasi ca^eva bhaved anyo nirarthakaḥ/

u3.21cd/.jaṅghāyāṃ parasevā tu paradeśāt tu bhujyate//

u3.22ab/.maṇibandhe tu piṭako bandhanaṃ nirdiśed dhruvaṃ/(p.153)

u3.22cd/.parivādhaṃ sa labhate bandhanaṃ ca na saṃśayaḥ/ u3.22ef/.pārśve gulphe ca jānīyāc chastreṇa maraṇaṃ dhruvaṃ//

u3.23ab/.aṅgulīṣu dhruvaṃ śoko vyādhiś ca^aṅguliparvasu/

u3.23cd/.pravāsaṃ pravasen nityaṃ tathā^eva^uttarapādake//

u3.24ab/.yasya pāda^tale jātas tathā hasta^tale +api ca/

u3.24cd/.dhanaṃ dhānyaṃ sutā gāvaḥ striyo yānāni ca^apnuyāt//

u3.25ab/.snigdhaṃ snigdheṣu vijñeyaṃ caleṣu ca calaṃ phalaṃ/ u3.25cd/.sthāna^sthe vipulaṃ dadyāt phalaṃ nṛṇāṃ śubhodayaṃ//

u3.26ab/.vivarṇo viparītaś ca phalaṃ sarvaṃ prayacchati/

u3.26cd/.puṃsāṃ madhye ye snigdhāś ca deśe dakṣiṇataś ca ye/

u3.26ef/.tathā ca^abhyantare ca^eva sthāne tu pratipūjitāḥ//

u3.27ab/.strīṇāṃ mṛduṣu deśeṣu vaktrān teṣu ca parvataḥ/

u3.27cd/.tattvaṃ vijñāya pinyānaṃ sthānaṃ varṇaṃ ca janma ca//

u3.28ab/.sthāna^asthānaṃ ca matimān vikāraṃ gatim eva ca/

u3.28cd/.ādiśet tu naraḥ paścād yatha^evaṃ samudāhṛtaṃ//

u3.29ab/.vāmabhāge tu nārīṇāṃ vijñeeyāḥ piṭakāḥ śubhāḥ/

u3.29cd/.dakṣiṇe tu manuṣyāṇāṃ bhavanti hy artha^sādhakāḥ//

u3.30ab/.viparītās tu piṭakā moghās tu bahavaḥ smṛtāḥ/

u3.30cd/.yathoktānaṃ ca sandhisthāḥ sarve viphaladāḥ smṛtāḥ//

u3.31ab/.siddhāḥ dhruvā vraṇā bhidyās tathā sadyaḥ^kṛtāś ca ye/

u3.31cd/.dharma^kīlasamāś ca^eva sarve te piṭakāḥ smṛtāḥ//

u3.32ab/.guṇadoṣāś ca sarveṣāṃ tathā^apy^anye prakīrttitāḥ/

u3.32cd/.ity āha bhagavāṃs triśaṅkuḥ śiṣyebhyo nitya^darśanaṃ//

u3.33ab/.na nakhena na śastreṇa na^āyasena kathaṃcana/(p.154)

u3.33cd/.kāñcanena suvarṇena dahed viprāṃś ca bhojayed//

u3.34/.ayaṃ bhoḥ puṣkarasārin piṭakādhyāya^nāma^adhyāyaḥ/

u3.35/.atha khalu bhoḥ puṣkarasārin svapna^adhyāyaṃ vyākhyāsyāmi/ tac chrūyatāṃ/ atha kiṃ/ kathayatu bhagavān/

u4 svapna^adhyāyaḥ

u4.1ab/.śubha^aśubhaṃ ca svapnānāṃ yat phalaṃ samudāhṛtaṃ/

u4.1cd/.devatā^brāhmaṇau gāvau bahniṃ prajvalitaṃ tathā/

u4.1ef/.yas tu paśyati svapna^ante kuṭumbaṃ tasya vardhate//

u4.2ab/.yas tu paśyati svapna^ante rājānnaṃ kuñjaraṃ hayaṃ/

u4.2cd/.suvarṇaṃ vṛṣabhaṃ ca^eva kuṭumbaṃ tasya vardhate/

u4.3ab/.sārasāṃś ca śukān haṃsān krauñcān śvetāṃś ca pakṣiṇaḥ/

u4.3cd/.yas tu paśyati svapne vai kuṭumbaṃ tasya vardhate/

u4.4ab/.samṛddhāni ca śasyāni navāni surabhīṇi ca/

u4.4cd/.padminīṃ puṣpitāṃ ca^api purṇa^kumbhāṃs tathā^eva ca//

u4.5ab/.prasannam udakaṃ ca^eva puṣpāṇi vividhāni ca/

u4.5cd/.yas tu paśyati svapna^ante kuṭumbaṃ tasya vardhate//

u4.6ab/.pāṇau pāde +atha vā jānau śasterṇa dhanuṣā^api vā/

u4.6cd/.prahārā yasya dīyante tasya^ambaro +abhivardhate//

u4.7ab/.tārā^candramasau sūryaṃ nakṣatrāṇi grahāṃs tathā/

u4.7cd/.yas tu paśyati svapna^ante kuṭumbaṃ tasya vardhate//

u4.8ab/.aśva^pṛṣṭhaṃ gaja^skandhaṃ yānāni śayanāni ca/

u4.8cd/.yo +abhirohati svapna^ante mahad^aiśvaryam āpnuyāt//

u4.9ab/.patitaś ca^aruhed bhūyas tatrasthaś ca vibudhyate/(p.155)

u4.9cd/.aiśvarya^dhana^lābhāya naṣṭa^lābhāya nirdiśet//

u4.10ab/.goyutaṃ ca rathaṃ svapne hayaṃ vā yo +abhirohati/

u4.10cd/.tatrasthaś ca vibudhyeta; aiśvaryam adhigacchati//

u4.11ab/.prapātaṃ parvataṃ ca^eva yo +abhirohati mānavaḥ/

u4.11cd/.tatrasthaś ca vibudhyeta; aiśvaryam adhigacchati//

u4.12ab/.āsane śayane yane śarīre +atha gṛhe kṣayaḥ/

u4.12cd/.yeṣām ārohaṇaṃ śastaṃ teṣām ārohaṇāt kṣayaḥ/

u4.12ef/.yeṣām ārohaṇād doṣās teṣām ārohaṇād guṇāḥ//

u4.13ab/.tri^sāhasraṃ bhavet kaṇṭhe daśa śīrṣasya chedane/

u4.13cd/.rājyaṃ śata^sahasraṃ vā labhate śīrṣa^bhakṣaṇe//

u4.14ab/.śuṣkāṃ nadīṃ hradaṃ vā^api śūnya^āgāra^praveśanaṃ/

u4.14cd/.śuṣka^udapāna^ṃ tu labhate svapne dṛṣṭvā dhruvaṃ bhayaṃ//

u4.15ab/.śṛgālaṃ mānuṣaṃ nagnaṃ godhā^vṛścika^sūkaraṃ/

u4.15cd/.ajāṃ vā paśyataḥ svapne vyādhi^kleśaṃ vinirdiśet//

u4.16ab/.kākaṃ śyenam ulūkaṃ vā gṛdhraṃ vā^apy atha vartakaṃ/

u4.16cd/.mayūraṃ paśyataḥ svapne tasya vyasanam ādiśet//

u4.17ab/.nagnaṃ paśyati hy ātmānaṃ pāṃśunā dhvastam eva vā/

u4.17cd/.kardamena^upaliptaṃ vā vyādhi^kleśam avāpnuyāt//

u4.18ab/.kuṇḍthāḥ striyo +atha saṃlokya caurān dyūta^karāṃs tathā/

u4.18cd/.kuśīlāṃś cāraṇān dhūrtān svapne dṛṣṭvā dhruvaṃ bhayaṃ//

u4.19ab/.vami^mūtra^purīṣāṇi virekaṃ vasāno janaḥ/

u4.19cd/.udvartanaṃ vā kurvāṇaḥ svapna^ante rogam arcchati//

u4.20ab/.dhvajaṃ chatraṃ vitānaṃ vā svapna^ante yasya dhāryate/

u4.20cd/.tatrastho +api vibudhyeta mahad^aiśvaryam ādiśet//

u4.21acd/.antrais tu yasya nagaraṃ samantāt parivāryate/(p.156)

u4.21cd/.grasate candra^sūryau tu mahad^aiśvaryam ādiśet//

u4.22ab/.manuṣyaṃ bhūmi^bhāgaṃ vā svapna^ante grasate yadi/

u4.22cd/.hradaś ca vā samudro +ayaṃ mahad^aiśvaryam āpnuyāt//

u4.23ab/.dhanuḥ praharaṇaṃ śastraṃ raktam ābharaṇaṃ dhvajaṃ/

u4.23cd/.kavacaṃ vā labhet svapne dhana^lābhaṃ vinirdiśet//

u4.24ab/.prapātaṃ parvataṃ tālaṃ vṛṣabhaṃ kuñjaraṃ hayaṃ/

u4.24cd/.toraṇaṃ nagaraṃ dvāraṃ candra^ādityau satārakau/

u4.24ef/.svapne prapatitau dṛṣṭvā rājñāṃ vyasanam ādiśet//

u4.25ab/.udayaṃ candra^sūryāṇaṃ svapne dṛṣṭaṃ praśasyate/

u4.25cd/.tayor astaṃ gataṃ dṛṣṭvā rājño vyasanam ādiśet//

u4.26ab/.śmaśāna^vṛkṣa^yūpaṃ vā naro yady abhirohati/

u4.26cd/.valmīkaṃ bhasma^rāśiṃ vā svapne vyasanam ādiśet//

u4.27ab/.kṛṣṇa^vastrā tu yā nārī kālī kāmayate naraṃ/

u4.27cd/.karavīra^srajā svapne tadantaṃ tasya jīvitaṃ//

u4.28ab/.tamasi praviśet svapne śambhor vā ca^amaraṃ tathā/

u4.28cd/.vṛkṣād vā prapatet svapne maraṇaṃ tasya nirdiśet//

u4.29ab/.vṛkṣāṃ kāṣṭhaṃ tṛṇaṃ vā^api virucaṃ yas tu paśyati/

u4.29cd/.svapne śīrṣaṃ śarīraṃ vā maraṇaṃ tasya nirdiśet//

u4.30ab/.devo vā varṣate yatra yatra ca^eva^aśaniḥ patet/

u4.30cd/.bhūmir vā kampate yatra svapne vyasanam ādiśet//

u4.31ab/.candra^ādityau yadi svapne khaṇḍau bhinnau ca paśyati/

u4.31cd/.patitau patamānau vā cakṣus tasya vinaśyati//

u4.32ab/.kāṣāya^prāvṛtāṃ muṇḍāṃ nārīṃ malina^vāsasaṃ/

u4.32cd/.nīla^rakta^ambarāṃ dṛṣṭvā; āyāsam adhigacchati//

u4.33ab/.trapu^sīse; ayastāmraloharajatam añjanaṃ/(p.157)

u4.33cd/.labdhvā tu puruṣaḥ svapne dhana^nāśaṃ samarcchati//

u4.34ab/.gāyantī vā hasantī vā nṛtyantī vā vibudhyate/

u4.34cd/.vāditravādyamānair vā; āyāsaṃ tatra nirdiśet//

u4.35ab/.kardame yadi vā paṅke sikatāsvavasīdati/

u4.35cd/.tatrastho vā vibudhyeta vyādhiṃ samadhigacchati//

u4.36ab/.aṣṭāpadair athānyair vā krīḍej jaya^parājaye/

u4.36cd/.krīḍed akuśalāṅkair vā svapne dṛṣṭvā dhruvaṃ kaliḥ//

u4.37ab/.āsane śayane yane vāstre sābharaṇe gṛhe/

u4.37cd/.naṣṭe bhraṣṭe viśīrṇe vā; āyāsam adhigacchati//

u4.38ab/.surāmaireyapānāni śārkaram āsavaṃ madhu/

u4.38cd/.pivate puruṣaḥ svapne; āyāsam adhigacchati//

u4.39ab/.prasanne +ambhasi ca^ādarśe chāyāṃ paśyati nātmanaḥ/

u4.39cd/.utpadyate dhruvaṃ tasya skandha^nyāso na saṃśayaḥ//

u4.40ab/.abhīkṣṇaṃ varṣate devo jalaṃ pāṃśum atha^api vā/

u4.40cd/.aṅgāraṃ vā^api varṣeta maraṇaṃ tatra nirdiśet//

u4.41ab/.jana^ghātaṃ vijānīyāt tatra deśe mahā^bhayaṃ/

u4.41cd/.rajju jālena vā svapne para^cakrād vinirdiśet//

u4.42ab/.udakena samantād vai nagaraṃ parivāryate/

u4.42cd/.jālenānyena vā svapne para^cakra^udgamo bhavet//

u4.43ab/.taila^kardama^lipta^aṅgo rakta^kaṇṭha^guṇo naraḥ/

u4.43cd/.gāyate hasate ca^eva prahāraṃ tasya nirdiśet//

u4.44ab/.yaṃ kṛṣṇa^vasanā nārī; ārdrā vā malinātha vā/

u4.44cd/.pariṣvajet naraṃ svapne bandhanaṃ tasya nirdiśet//

u4.45ab/.kṛṣṇa^sarpo yadi svapne hy abhirohati yaṃ naraṃ/

u4.45cd/.gātrāṇi veṣṭayed vā^api bandhanaṃ tasya nirdiśet//

u4.46ab/.latābhiḥ sthāṇu^vṛndair vā yantrai vā parivāryate/(p.158)

u4.46cd/.svapna^ante puruṣo yas tu bandhanaṃ tasya nirdiśet//

u4.47ab/.yantrāṇi yadi sarvāṇi vāgurābandhanāni vā/

u4.47cd/.yasya chidyeran svapna^ante bandhanāt sa vimucyate//

u4.48ab/.viṣamāṇi ca nimnāni parvatān nagarāṇi ca/

u4.48cd/.yas tu paśyati svapna^ante kṣipraṃ kleśād vimucyate//

u4.49ab/.pūtanā vā piśācā vā duścalā malinā^atha vā/

u4.49cd/.evaṃrūpāṇi rūpāṇi dṛṣṭvā svapne dhruvaṃ kaliḥ//

u4.50ab/.susnātaṃ ca suveśaṃ ca sugandhaṃ śukla^vāsasaṃ/

u4.50cd/.puruṣaṃ vā^atha nārīṃ vā dṛṣṭvā svapne mahat^sukhaṃ//

u4.51ab/.tṛṇaṃ vṛkṣama atho kāṣṭhaṃ virūḍhaṃ yatra dṛśyate/

u4.51cd/.gṛhe vā yadi vā kṣetre kṣipraṃ dravya^kṣayo bhavet//

u4.52ab/.bhadrāsane vā^śbhyāsīno śayane vā susaṃskṛte/

u4.52cd/.naro vā labhate nārīṃ nārī vā labhate naraṃ//

u4.53ab/.naraḥ śuklam atho vastraṃ śukla^gandha^anulepitaṃ/

u4.53cd/.svapna^ante yas tu paśyeta strī^lābhaṃ tasya nirdiśet//

u4.54ab/.yas tu hy annāni paśyeta bhūṣaṇaṃ nigaḍais tathā/

u4.54cd/.naras tu labhate bhāryāṃ nārī vā labhate patiṃ//

u4.55ab/.mekhalāṃ karṇikāṃ mālāṃ strīṇām ābharaṇāni ca/

u4.55cd/.labdhvā naro labhed bhāryāṃ nārī ca labhate patiṃ//

u4.56ab/.kuñjaraṃ vṛṣabhaṃ nāgaṃ candra^ādityau satārakau/

u4.56cd/.abhivadeta yā nārī patiṃ sā labhate +acirāt//

u4.57ab/.eṣām anyatamaḥ kuṣau praviśec ca yadi striyāḥ/

u4.57cd/.sā kāle sarva^pūrṇa^aṅgaṃ śrīmat^putraṃ prasūyate//

u4.58ab/.phalāni ca samagrāṇi vanāni haritāni ca//

u4.58cd/.svapna^ante labhate nārī śrīmat^putraṃ prasūyate//

u4.59ab/.utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sakuḍmalaṃ/(p.159)

u4.59cd/.labdhā nārī tu svapna^ante śrīmat^putraṃ prasūyate//

u4.60ab/.upāyana^sūtrayor antaḥ sajjaṃ tatra tu piṇḍakaṃ/

u4.60cd/.svapne yā labhate nārī sā^api putraṃ prasūyate/

u4.60ef/.yamaṃ tu bhājanaṃ ca^api yamaṃ tu sā prasūyate//

u4.61ab/.mlāyantīm atha grīṣmān te taruṇīm ātmikām api/

u4.61cd/.śuṣkāṃ dṛṣṭvā tathā svapne svapakṣa^maraṇaṃ bhavet//

u4.62ab/.bāhavo yasya vardhante cakṣur aṅgulayo +api vā/

u4.62cd/.jñātayo tasya vardhante śatruṇāṃ maraṇaṃ bhavet//

u4.63ab/.badhyante bāhavo yasya cakṣuś ca vyākulaṃ bhavet/

u4.63cd/.bāhur vā prapated yasya sva^pakṣa^maranaṃ bhavet//

u4.64ab/.devo vā yadi vā preto nāryā vastraṃ phalāni vā/

u4.64cd/.svapne prayacchate yasyāḥ putras tasyāḥ prajāyate//

u4.65ab/.apakṛṣṭo rudanyo vā nagno +atha malinaḥ kṛśaḥ/

u4.65cd/.krodhaṃ va (lacuna) vinirdiśet//

u4.66ab/.carma yantraṃ gaṇitaṃ vā kīlaṃ vā^atha kilāṭakaṃ/

u4.66cd/.svapne labdhvā ca prāpnu[jānī]yād dhruvaṃ vastra^āgamo bhavet//

u4.67ab/.amānuṣo +atha rājā vā devaḥ preto +atha brāhmaṇaḥ/

u4.67cd/.svapne yathā te jalpa^nti sa tathā^artho bhaviṣyati//

u4.68ab/.(lacuna) pūrvavicintitaṃ/

u4.68cd/.yac ca^anusmarate dṛṣṭvā yac ca^api bahu paśyati//

u4.69ab/.abhyutthito yathā mārge svapna^ante pratibudhyate/

u4.69cd/.viṣamaṃ vā tathā^adhvānaṃ chidraṃ vā pratipadyate//

u4.70ab/.agniṃ prajvalitaṃ taptaṃ śamitvā tu praśasyate/(p.160)

u4.70cd/.gṛhāṇāṃ karaṇaṃ śastaṃ bhedanaṃ na praśasyate//

u4.71ab/.nirmalaṃ gaganaṃ śastaṃ sameghaṃ na praśasyate//

u4.71cd/.prasannam udakaṃ śastaṃ kaluṣaṃ na praśasyate/

u4.72ab/.adhvānaṃ gamanaṃ śastaṃ na kvacit saṃnivartanaṃ/

u4.72cd/.suvarṇa^darśanaṃ śastaṃ dhāraṇaṃ na praśasyate//

u4.73ab/.māṃsasya darśanaṃ sādhu bhakṣaṇaṃ na praśasyate/

u4.73cd/.madyasya darśanaṃ śastaṃ pānaṃ tu na praśasyate//

u4.74ab/.pṛthivī haritā śastā vivarṇā na praśasyate/

u4.74cd/.yānasya^ārohaṇaṃ śastaṃ patanaṃ na praśasyate//

u4.75ab/.svapneṣu ruditaṃ śastaṃ hasitaṃ na praśasyate/

u4.75cd/.pracchanna^darśanaṃ śastaṃ nagnaṃ naiva praśasyate//

u4.76ab/.mālyasya darśanaṃ śastaṃ dhāraṇaṃ na praśasyate/

u4.76cd/.gātraṃ vikartitaṃ sādhu prokṣitaṃ na praśasyate//

u4.77ab/.mṛduḥ praśasyate vāto na^ativātaḥ praśasyate/

u4.77cd/.vyādhito malinaḥ śasto bhūṣito na praśasyate/

u4.77ef/.parvata^ārohaṇaṃ śastaṃ na tu tatra^avatāraṇaṃ//

u4.78ab/.dhūmrā ghanā dundubhi^śaṅkha^śabdo vāto +abhra^vṛṣṭiś ca tathā samantāt/

u4.78cd/.sarva^sthirāṇāṃ ca calaś ca yaḥ syād ye ca^antare doṣa^kṛtā vikārāḥ//

u4.79ab/.pūrveṣu rūpeṣu yathāvad iṣṭā rāja^rṣayo deva^gaṇāś ca sarve/

u4.79cd/.yad brāhmaṇa^gātra^vikartanaṃ ca; etāni sarvāṇy api śobhanāni//

u4.80ab/.yat pūrva^rūpeṣu bhavet praśastaṃ duḥsvapnam etāni śamaṃ nayanti/

u4.80cd/.gāvaḥ pradānaṃ dvija^pūjanaṃ ca duḥsvapnam etena parijitaṃ syāt//

u4.81ab/.devaṃ ca yaṃ bhaktigato manuṣyas taṃ tu parāṃś ca^arcayituṃ yateta/(p.161)

u4.81cd/.svapnaṃ tu dṛṣṭvā prathame pradoṣe saṃvatsara^ante +asya vipākam āhuḥ//

u4.82ab/.ṣaṇ^māsikaṃ yac ca bhaved dvitīye ṣaṭpākṣikaṃ yat tu bhavet tṛtīye/

u4.82cd/.adhyardha^māse taram eva yat syāt phalec caturthe rajanī^prabhāte//

u4.83ab/.dvijottame vā tila^pātra^dānaṃ śānti^kriyāḥ svastyayana^prayogāḥ/

u4.83cd/.pūjā gurūṇāṃ parimiṣṭam annaṃ duḥsvapnam etāni vināśayanti//

u4.84ab/.ayaṃ bhoḥ puṣkarasārin svapna^adhyāya^nāma^adhyāyaḥ/ atha khalu bhoḥ puṣkarasārinn aparam api svapna^adhyāyaṃ vyākhyāsyāmi/ tac chrūyatāṃ/ atha kiṃ/ kathayatu bhagavāṃs triśaṅkuḥ/

u5 aparaḥ svapna^adhyāyaḥ

u5.1ab/.śubha^aśubhānāṃ svapnānāṃ yat phalaṃ samudāhṛtaṃ/

u5.1cd/.nimittaṃ yādṛśaṃ yasya śṛṇu vakṣyāmi tatvataḥ//

u5.2ab/.jāgrato yadi vā trasto divā svapnāni paśyati/

u5.2cd/.na tu bhayaṃ bhavet tasya jānīyād eva buddhimān//

u5.3ab/.yasya tu yo bhavec chatrur yasya vidheyam icchati/

u5.3cd/.svapne tu kalahaṃ dṛṣṭvā kṣipraṃ prītir bhaviṣyati//

u5.4ab/.rajanyāṃ purime yāme yo +adrākṣīt sukha^duḥkhadaṃ/

u5.4cd/.adhvānaṃ cira^kālena tathā hy eṣa nivartate//

u5.5ab/.madhyame bhavate naiva kṣipraṃ bhavati paścime/

u5.5cd/.vaivārgaṃ tvaritaṃ dṛṣṭvā strī^lābham abhinirdiśet//

u5.6ab/.dṛṣṭvā jalacarān matsyān evaṃ jānīta buddhimān/

u5.6cd/.yat kiñcid ārabhiṣyāmi kṣipram eva bhaviṣyati//

u5.7ab/.campāyāṃ dhṛṣaṇaṃ haste dhṛṣet svapna^antareṣu vā/

u5.7cd/.pratibuddho vijānīyād varṇam evaṃ bhaviṣyati//

u5.8ab/.sarvāṇi khalu pānāni madhurāṇi sukhāni ca/

u5.8cd/.yas tu pibati svapna^ante sa ca lābhaiḥ prayujyate//

u5.9ab/.śva^śṛgālair bhakṣyate +atra svapne saṃparivāryate/(p.162)

u5.9cd/.pratibuddhas tu jānīyāt śatrur eva pramūrcchati//

u5.10ab/.upari kākā gṛdhrāś ca dhāvanty upari yānti ca/

u5.10cd/.pratibaddho vijānīyāc chatrur mā vadhayiṣyati//

u5.11ab/.yasya para^gṛha^śvāno dvāre mūtraṃ prakurvate/

u5.11cd/.pratibuddho vijānīyād bhāryā me jāram icchati//

u5.12ab/.ekaś ca dharaṇau pādo dvitīyaḥ śirasi sthitaḥ/

u5.12cd/.pratibuddho vijānīyād rājya^lābho bhaviṣyati//

u5.13ab/.samudraṃ yadi paśyed vā pātum icchati tajjalaṃ/

u5.13cd/.pratibuddho vijānīyād rājya^lābho bhaviṣyati//

u5.14ab/.vṛkṣaṃ parvatam āruhya nāgaṃ ca turagaṃ tathā/

u5.14cd/.pratibuddho vijānīyād rājya^lābho bhaviṣyati//

u5.15ab/.yas tu svapna^antare paśyet pitṝn yān iha ca^anyathā/

u5.15cd/.tathā mātā pitā ca^eva tasya jīvanti te ciraṃ//

u5.16ab/.yas tu svapna^antare paśyet keśa^śmaśrū^vikartitaṃ/

u5.16cd/.pratibuddho vijānīyād artha^siddhir bhaviṣyati//

u5.17ab/.ānanaṃ ca^udake dṛṣṭvā madhye +agnau ca vidhāvitaṃ/

u5.17cd/.pratibuddho vijānīyād kula^vṛddhir bhaviṣyati//

u5.18ab/.dhāvanaṃ laṅghanaṃ ca^eva grāmāṇāṃ parivartanaṃ/

u5.18cd/.pratibuddho vijānīyād ātmānaṃ śātitam iti//

u5.19ab/.caurāṇām api sāmagrīṃ svapna^ante yas tu paśyati/

u5.19cd/.pratibuddho vijānīyād ātmānaṃ śātitam iti//

u5.20ab/.kṛṣṇa^sarpa^gṛhītaṃ tu svapna^ante yas tu paśyati/

u5.20cd/.pratibuddho vijānīyāc chatrupīḍā bhaviṣyati//

u5.21ab/.kaṭakān karṇikāś ca^eva haṃsa^keyūra^kuṇḍalaṃ/(p.163)

u5.21cd/.yas tu ca^ābharaṇaṃ paśyed bandhu^vargo bhaviṣyati//

u5.22ab/.kuḍye ca gṛha^prākāre dhāvatīha parasparaṃ/

u5.22cd/.nāvike dhana^saṃyoge; aṃgate kṣaṇayaṃ khajaḥ//

u5.23ab/.yas tu svapna^antare paśyec ca^ātmānam agnitāpitaṃ/

u5.23cd/.pratibuddho vijānīyāj jvaraṃ kṣipraṃ bhaviṣyati//

u5.24ab/.rājānaṃ kupitaṃ dṛṣṭvā; ātmānaṃ malinīkṛtaṃ/

u5.24cd/.pratibuddho vijānīyāt kuṭumbaṃ tasya naśyati//

u5.25ab/.kāṣṭhabhāraṃ tṛṇaṃ ca^eva bahu^bhāram abhīkṣṇaśaḥ/

u5.25cd/.ātmanaḥ śiraso dṛṣṭvā guru^vyādhir bhaviṣyati//

u5.26ab/.yastu bānara^yuktena gacchate pur imāṃ diśaṃ/

u5.26cd/.pratibuddho vijānīyād rātrir eṣā hy apaścimā//

u5.27ab/.candra^sūryau ca saṃgṛhya pāṇinā parimārjati//

u5.27cd/.pratibuddho vijānīyād ārya^dharmāgamo hi saḥ//

u5.28ab/.sumanāṃ vārṣikaṃ [kīṃ] ca^eva kumudāny utpalāni ca/

u5.28cd/.yastu paśyati svapna^ante dakṣiṇīyasamāgamaḥ//

u5.29ab/.brāhmaṇaṃ śramaṇaṃ dṛṣṭvā kṣapaṇaṃ suranāyakaṃ/

u5.29cd/.pratibuddho vijānīyād yakṣā me hy anukampakāḥ//

u5.30ab/.rudhireṇa villiptasya snātvā caiva^ātma^lohitaiḥ/

u5.30cd/.pratibuddho vijānīyād aiśvaryādhisamāgamaḥ//

u5.31ab/.mudgamāṣayavāṃś ca^eva dhānyaṃ jvalanadarśanaṃ/

u5.31cd/.yas tu svapna^antare paśyet subhikṣaṃ tatra nirdiśet//

u5.32ab/.suvarṇaṃ ca tathā rūpyaṃ muktāhāraṃ tathāiva ca/

u5.32cd/.yas tu svapna^antare paśyan nidhiṃ tatra vinirdiśet//

u5.33ab/.bandhanaṃ bahu dṛṣṭvā tu chedanaṃ kuṭṭanaṃ tathā/

u5.33cd/.pratibuddho vijānīyād artha^siddhir bhaviṣyati//

u5.34/.ayaṃ bhoḥ puṣkarasārinn aparaḥ svapna^adhyāyaḥ/

u5.35/.atha khalu bhoḥ puṣkarasārin māsa^parīkṣā^nāma^adhyāyaṃ vyākhyāsyāmi/ tac chūyatāṃ/ kathayatu bhagavāṃs triśaṅkuḥ//(E)35

u6 māsa^parīkṣā (p.164)

u6.1/.yadi phālgune māse nirghoṣa upari bhavet manuṣyāṇāṃ maraṇaṃ codayati/ navacandro lohita^ābhāso dṛśyate/ sarva^sasya^anutpattiṃ codayati/ yadi devo garjati prathamaṃ mahā^sasyāni bhavanti/ paścimasasyaṃ na bhavet/ kalahaṃ codayati/

u6.2/.yadi caitre māse devo garjati tadā sarva^sasya^samutpattiṃ codayati/ yadi candra^graho bhavati mahān sannipāto bhavati/ śūnyāni grāma^kṣetrāṇi bhaviṣyanti/ yadi nīhāraṃ bhūmiṃ chādayati subhikṣaṃ codayati/

u6.3/.yadi vaiśākhe māse devo garjati subhikṣaṃ codayati/ yadi pūrve paścime śaṅkhe candra^graho bhavati kṣemaṃ codayati/ yadi ca^ulkā^pāto bhavati yasmiṃś ca janapade nipatati tatra deśe pradhāna^puruṣasya vināśo bhavati/ yadi bhūmi^cālo bhavati subhikṣaṃ codayati/

u6.4/.yadi jeyṣṭhe māse devo garjati rogaṃ codayati/ yadi sūrya^graho bhavati manuṣyāṇāṃ vināśaṃ codayati/ pūrve paścime vā śaṅkhe yadi candrasya sūryasya kiñcin nimittaṃ lakṣyate tadā kṣemaṃ codayati/ yadi madhya^rātrau candra^graho bhavati manuṣyāṇām anyonya^ghātaṃ codayati/ yadi ca^upari nirghoṣo bhavati adhyakṣa^puruṣasya pīḍāṃ codayati/ para^cakrāgamaṃ ceti/

u6.5/.āṣāḍhe māse yadi sūrya^graho rucira^ābhāso bhavati subhikṣaṃ codayati/ yadi candra^graho bhavati rogaṃ codayati/ yadi vidyun niścarati kalpāṇaṃ codayati/ yadi nīhāraṃ bhūmiṃ chādayati/

u6.6/.śrāvaṇa^māse yadi sūrya^graho bhavati rājyaṃ parivartate/ yadi candra^graho bhavati prathame māse durbhikṣaṃ codayati/ śarabhaiḥ śobhana^śasyanāśo bhaviṣyati/ yadi (p.165) tārakā yatra deśe patanti tatra yuddhaṃ codayati/ yadi ca^atiśayaṃ bhūmi^cālo bhavati rogaṃ codayati/ yadi nirghoṣo bhavati tatra gṛhe yo gṛha^svāmī bhavati tasya vināśaṃ codayati/ atra ca māse +abhinavaṃ prāvaraṇaṃ na prāvaritavyaṃ/ āvāho vivāho na kartavyaḥ/ paribhūto bhavati/

u6.7/.yady aśvayuje māse devo garjati manuṣyāṇāṃ vināśanaṃ codayati/ yadi sūrya^uparāgo bhavati mahā^puruṣa^vināśaṃ codayati/ yadi pūrve yāme candrasya nimittaṃ dṛśyate subhikṣaṃ codayati/ yadi bhūmi^cālo bhavati ākulaṃ codayati/ pararājā deśaṃ haniṣyati/ tatra ca manuṣyā anyonyaṃ vadhayiṣyanti^iti codayati/

u6.8/.yadi kārttike māse devo varṣati mahad^ākulaṃ codayati/ prāṇakāś ca dhānyaṃ khādiṣyanti/ yady eka^antarūpaṃ vāto vāti tatra ca manuṣyā jalena vibhramiṣyanti/ mahā^ātmanaḥ puruṣasya vināśaṃ codayati/ yadi pūrve yāme utpāto bhavati mahā^varṣaṃ bhavati/ mahā^puruṣasya ca maraṇaṃ bhavati/ yadi nirghoṣo bhavati rogaṃ codayati/

u6.9/.yadi mārgaśīrṣe māsi devo garjati śasya^vināśo bhavati/ anyaś ca tatra svāmī bhavati/ yadi ca^ākāśe nirghoṣo bhavati yat pūrva^bhāgīyā manuṣyās teṣām āmayaṃ codayati/ yadi bhūmi^cālo bhavati yas tatra janapade pradhāna^puruṣo sa vadhān mokṣyati/

u6.10/.yadi pauṣe māse devo garjati prathame yāme janapada^nāśo bhavati/ dvitīye mahā^ātmanaḥ puruṣasya bandhanaṃ codayati/ prathame yāme ca yadi candra^uparāgo bhavati lohita^varṇaś ca dṛśyate udaka^āgamaṃ codayati/ mahā^ātmamanuṣyaṃ codayati/ yadi sūrya^graho bhavati śuddhapuruṣaṇāṃ raṇaṃ/ yadi tārakāḥ patantyo vidṛśyante tatra janapade ākulaṃ codayati/ yaty ākāśe nirghoṣo bhavati manuṣyāṇāṃ maraṇaṃ codayati/ yadi dvitīye nirghoṣo bhavati amnuṣyāś caurair hanyante/ yady atraiva māse tārakā utsṛṣṭā na candro dṛsyate sasyaṃ saṃcodayati/ yadi bhūmi^cālo bhavati mahāmanuṣyasya maraṇaṃ bhavati/ atraiva māse deva^sthānaṃ kartavyaṃ/ vṛkṣā ropayitavyāḥ/ sūlavāstu pratiṣṭhāpayitavyaṃ/

u6.11/.ayaṃ bhoḥ puṣkarasārin māsa^parīkṣā^nāma^adhyāyaḥ/(p.166)

u6.12/.atha khalu bhoḥ puṣkarasārin khañjarīṭaka^jñānaṃ^nāma^adhyāyaṃ vyākhyāsyāmi/ tac chrūyatāṃ/ atha kiṃ/ kathayatu bhagavān triśaṅkuḥ//mchecked

u7 khañjarīṭaka^jñānaṃ

u7.1ab/.khañjarīṭaka^śāstraṃ vai parvate gandha^mādane/

u7.1cd/.kucarair dṛśyate saumya^kucarasya mahā^bhayaṃ//

u7.2ab/.yāni tāni nimittāni darśayet khañjarīṭakaḥ/

u7.2cd/.pracarato bhaved dṛṣṭvā pañca^uttarapado dvijaḥ//

u7.3ab/.tatra sarve pravarteyur yatra yeṣu bhaved bhavet/

u7.3cd/.śādvale bahu^celatvaṃ gomayeṣu prabandhatā//

u7.4ab/.kañcāre bahu^celatvaṃ kardame bahu^bhakṣatā/

u7.4cd/.kṛkare svalpa^celatvaṃ purīṣe tu dṛśaṃ śravaḥ//

u7.5ab/.bhasme vivādam aphalaṃ vālukāyāṃ tu saṃbhramaḥ/ u7.5cd/.deva^dvāre tu sammānaṃ padmeṣu bahu^vittatā/

u7.5ef/.phale +artha^anuguṇaṃ proktaṃ puṣpeṣu priya^saṃamaḥ//

u7.6ab/.bhayaṃ prākāra^śṛṅgeṣu kaṭakeṣv aridarśanaṃ/

u7.6cd/.pakṣayā carate vyādhiḥ patito mṛtyum ādiśet//

u7.7ab/.sugandha^taila^bhūtāni methune nidhi^darśanaṃ/

u7.7cd/.vṛkṣa^agre vidyate pānaṃ gṛheṣv atha ... lasaḥ//

u7.8ab/.deśa^bhaṅgaḥ pravāde ca bandhanaṃ vigrahīkṛte/

u7.8cd/.amṛtaṃ ca sthitaṃ dṛṣṭvā; odanaṃ na^atra saṃśayaḥ//

u7.9ab/.gavāṃ pṛṣṭhe dhruvaṃ siddhir aśvapṛṣṭhe dhruvaṃ jayaḥ/

u7.9cd/.avikānām ajānāṃ ca pṛṣṭhe sarvatra śasyate//

u7.10ab/.uṣṭrapṛṣṭhe ghruvaṃ kleśaḥ śvānapṛṣṭhe ca vidravaḥ/(p.167)

u7.10cd/.pṛṣṭhe ca gardabhasya^iha maraṇaṃ na^atra saṃśayaḥ//

u7.11ab/.kīle tu maraṇaṃ vidyād yūpa^agre ca na saṃśayaḥ/

u7.11cd/.kumbha^sthāne śmaśāne vā mṛto vā yatra dṛśyate//

u7.12ab/.antarīkṣe praḍīnaṃ tu; aphalaṃ tu vinirdiśet/

u7.12cd/.dṛṣṭvā samāgataṃ vāsaṃ prahṛṣṭaṃ khañjarīṭakaṃ/

u7.12ef/.yathā^sthānaṃaṃ yathāvarṇaṃ manuṣyāṇāṃ vinirdiśet//

u7.13ab/.viṣame svalpa^kakṣeṣu prasaktaḥ kalaho bhavet/

u7.13cd/.sameṣu samake kṣetre samān varṇān vinirdiśet/

u7.13ef/.nadyāṃ tu śaila^vāhinyāṃ pravāsam abhinirdiśet//

u7.14ab/.kāṣṭheṣu nātikā cintā tathā^asthiṣu dhana^kṣayaḥ/

u7.14cd/.yāṃ diśaṃ samudāgacchat pañca^uttarapadaḥ khagaḥ/

u7.14ef/.tāṃ diśaṃ gamanaṃ vidyād yathā tasya tathā punaḥ//

u7.15ab/.kīṭā vā^atha pataṅgā vā bhayaṃ yad iha dṛśyate/

u7.15cd/.pracurā^api yadā jñeyā narasya^asthīni nirdiśet//

u7.16ab/.apāṃ samīpe gajamastake vā sūrya^udaye brāhmaṇa^sannidhau vā/

u7.16cd/.mukhya prakāśe +apy ahimastake vā yaḥ paśyate khañjanakaṃ sa dhanyaḥ//

u7.17ab/.mātaṅga^rājo matimāṃs triśaṅkuḥ provāca tattvaṃ kañjanaṃ ca śāstraṃ/

u7.17cd/.snigdhe sarukṣe viṣame same ca ādeśa yad doṣa^guṇair yathoktaiḥ/

u7.17ef/.tamādiśet tatra samīkṣya vidvān śubha^aśubhaṃ tatphalam ādiśec ca//

u7.18/.ayaṃ bhoḥ puṣkarasārin khañjarīṭaka^jñānaṃ nāma^adhyāyaḥ/

u7.19/.atha khalu bhoḥ puṣkarasārin śivā^rutaṃ nāma^adhyāyaṃvyākhyāsyāmi/ tac chrūyatāṃ/ atha kiṃ/ kathayatu bhagavān triśaṅkuḥ/

u8.śivā^rutaṃ (p.168)

u8.1/.namaḥ sarveṣām āryāṇāṃ/ namaḥ sarveṣāṃ satyavādināṃ/ teṣāṃ sarveṣāṃ tapasā vīryeṇa ca imaṃ śivā^rutaṃ nāma^adhyāyaṃ vyākhāmi/

u8.2/.ity āha bhagavāṃs triśaṅkuḥ/ śāṇḍilyam idam abravīt/ yādṛśaṃ ca yathā vāśet teṣāṃ sarveṣāṃ vāśān śṛṇotha me/ pūrvasyāṃ diśi yadi vāśet śivā pūrva^mukhaṃ sthitvā trīn vārān vāśed vṛddhiṃ nivedayati/ caturo vārān yadi vāśed atra maṅgalaṃ nivedayati/ pañca vārān vāśed varṣāṃ nivedayati/ ṣaḍvārān vāśet para^cakra^bhayaṃ nivedayati/ saptavārān vāśed bandhanaṃ nivedayati/ aṣṭa vārān vāśet priya^samāgamaṃ nivedayati/ abhīkṣṇaṃ vāśet para^cakra^bhayaṃ nivedayati/ ity āha bhagavāṃs triśaṅkuḥ/

u8.3/.dakṣiṇāyāṃ dakṣiṇa^mukhaṃ sthitvā trivārān vāśed `atṛ atṛ' kurute maraṇaṃ tatra nivedayati/ caturo vārān vāśati dakṣiṇa^mukhaṃ sthitvā dakṣiṇāyā eva diśāyāḥ priya^samāgamaṃ nivedayati/ artha^lābhaṃ ca nivedayati/ pañca^vārān vāśed arthaṃ nivedayati/ ṣaḍvārān vāśet siddhiṃ nivedayati/ saptavārān vāśed vivāda^kalahaṃ nivedayati/ aṣṭavārān vāśed bhayaṃ nivedayati/ abhīkṣṇaṃ vāśed ākulaṃ nivedayati/ ety āha bhagavāṃs triśaṅkuḥ/

u8.4/.paścimāyāṃ paścima^abhimukhaṃ sthitvā śivā trivārān vāśati maraṇaṃ nivedayati/ caturvārān vāśati bandhanaṃ nivedayati/ pañca^vārān vāśati varṣaṃ nivedayati/ ṣaḍvārān vāśati anna^pānaṃ nivedayati/ saptavārān vāśati maithunaṃ nivedayati/ aṣṭavārān vāśati artha^siddhiṃ nivedayati/ abhīkṣṇaṃ vāśati mahā^meghaṃ nivedayati/ ity āha bhagavāṃs triśaṅkuḥ/

u8.5/.uttarasyāṃ diśi uttara^abhimukhaṃ sthitvā trivārān vāśati puruṣasya prasthitasya nirarthakaṃ gamanaṃ bhavati/ caturvārān vāśati rāja^pratibhayaṃ nivedayati/ pañca^vārān śāśati vivādaṃ nivedayati/ ṣaḍvārān vāśati kuśalaṃ nivedayati/ saptavārān vāśati varṣāṃ nivedayati/ aṣṭavārān vāśati rāja^kula^daṇḍaṃ nivedayati/ (p.169)abhīkṣṇaṃ vāśati yakṣa^rākṣasa^piśāca^kumbhāṇḍa^bhayaṃ nivedayati/ ity āha bhagavāṃs triśaṅkuḥ/

u8.6/.diśi vidiśi ca^eva giri^prāgbhāreṣu śikhareṣu nirdeśaṃ taṃ ca śṛṇotha me/ ``amūṃ tuṣyet pipāsārtā vidyāsiddhyai tathā^eva ca''/

u8.7ab/.vidyālambhaṃ dhana^lambhaṃ nirdiśec ca vicakṣaṇaḥ/

u8.7cd/.tīrtha^ākāra^vṛkṣa^mūle vāśatī yadi dṛśyate//

u8.8/.sarvatra siddhiṃ nirdiśet/ na ca śṛgāla^bhaye śivā (vā) me sameti apramattena smṛtimatā pūjayitavyā śivā nityaṃ/ gandha^puṣpa^upahāreṇa śuśrūṣā kartavyā/ evam arcāyamānā (?) sarva^siddhiṃ nivedayiṣyati/ evaṃ ``sarve +arthās tasya sidhyanti triśaṅkor vacanaṃ yathā'' / krauṣṭriko yadi vāśati artha^lambhaṃ nivedayati/ adhomukho yadi vāśati nidhānaṃ tatra nivedayati/ ūrdhva^mukho yadi vāśati varṣāṃ tatra nivedayati/ dvipathe yadi vāśati pūrva^mukhaṃ sthitvā artha^lābhaṃ nivedayati/ dakṣiṇa^abhimukho yadi vāśati yathā priya^samāgamanaṃ nivedayati/ dvipathe paścima^abhimukho yadi vāśati kalahaṃ vivādaṃ vigrahaṃ maraṇaṃ ca nivedayati/ kūpakaṇṭhake yadi vāśati arthaṃ tatra nivedayati/ śādvale yadi vāśati artha^siddhiṃ nivedayati/ atimṛdukaṃ yadi vāśati vyādhikaṃ tatra nivedayati/ gītahāreṇa yadi vāśati artham anarthaṃ ca nivedayati/ tribhir vārair arthaṃ caturbhir anarthaṃ pañcabhiḥ priya^samāgamaṃ ṣaḍbhir bhojanaṃ saptabhir bhayam aṣṭabhir vigrahaṃ vivādaṃ ca/ ity āha bhagavāṃs trisaṅkuḥ/

u8.9/.``atha bhūyaḥ pravakṣyāmi anupūrvaṃ śṛṇotha me'' / nānā^āhāre yadi vāśati mārge saṃsthitasya^api sarvaṃ vakṣyāmi taṃ śṛṇotha me/ saṃprasthitasya puruṣasya śivā vāśati vā yā pūrva^mukhaṃ sthitvā kṣipra^gamanam artha^siddhiṃ nivedayati/ atha dakṣiṇa^mukhaṃ vāśati yā artha^siddhiṃ nivedayati/ pañcān mukhaṃ vāśati bhayaṃ nivedayati/ atha^uttaramukhaṃ vāśati artha^lābhaṃ nivedayati/ atha saṃprasthitasya vāśati yā purataḥ sthitvā upakleśaṃ nivedayati/ atha dakṣiṇe vāśati yadi dakṣiṇa^mukhā eva diśaḥ (p.170) karma^siddhiṃ ca nivedayati/ paścimato yadi vāśati caurato +ahitam asya duḥkha^daurmanasyaṃ nivedayati/ atha mārge vrajato dakṣiṇato vāśati mahā^vyādhim anarthaṃ caurā muṣanti tan nivedayati/ glānasya yadi vāśati dakṣiṇa^mukhaṃ, ``na sa cikitsituṃ śakyo mṛtyu^dūtena coditaḥ''/ glānasya yadi vāśati uttara^mukhaṃ sthitvā ārogyadhana^lābhaṃ ca nivedayati/ atha mūrdhnā vāśati yā upakreśaṃ nivedayati/ atha paścimamukhaṃ sthitvā yā anyonyaṃ vyāharate yama^śāsanaṃ [nivedayati]/ nānā^āhāre yadi vāśati, yā saṃkṣobhaṃ nivedayati/ ity āha bhagavāṃs triśaṅkuḥ/

u8.10/.śivā purataḥ puruṣasya mārga^prayātasya yadi vāśati, yā agrataḥ kṣema^mārgaṃ vijñāpayati/ artha^siddhiṃ nivedayati/ mārgaṃ vrajato +asya śivā vāmena^āgatya gacchate dakṣiṇa^mukhaṃ kṣema^mārgaṃ vijānīyād artha^siddhiṃ ca nivedayati/ mārge vrajataḥ puruṣasya śivā vāmena^āgatya puratā vāśati yā tathā sabhayaṃ mārgaṃ vijñāpayati/ nivarteta vicakṣaṇaḥ/ dakṣiṇāṃ diśaṃ vāmaṃ gatvā vāmataḥ parivarteta ``na tan mārgeṇa gantavyaṃ triśaṅku^vacanaṃ yathā'' / purataḥ śivā gatvā agrataś ca niṣīdati sabhayaṃ mārgaṃ vijānīyāt/ nivarteta vicakṣaṇaḥ/ śivā purata āgatya vāmena parivartate bhayam etīha+a tena^api bhayaṃ jānīyād vicakṣaṇaḥ/ senāyām āvāhitāyāṃ śivā vaśati paścimaṃ nivartanaṃ nivedayati/ yadi gacchet parājayaḥ/ senā na gacchet/ senāyāṃ vraja^mānāyāṃ śivā āgacched agrataḥ senājayaṃ nivedayati/ para^cakra^parājayaṃ ca nivedayati/ sārthasya vrajamānasya śivā gacchaty agrataḥ kṣemamārgaṃ nivedayati/ artha^siddhiṃ tathā^eva ca/ puruṣasya pathi vrajato vāmato vāśati mārgaṃ nivedayati/ ``tanmārgeṇa [hi} gantavyaṃ triśaṅku^vacanaṃ yathā''/

u8.11/.``grāmasya nagarasya^api caityasthāne tathā^eva ca''/ pūrveṇa^uttareṇa^api śivā vāśati kṣemaṃ tatra nivedayati/ dakṣiṇe paścime yadi vāśati yā bhayaṃ tatra nivedayati/

u8.12ab/.vāmato na praśaṃsanti tathā^eva vidiśāsu ca/

u8.12cd/.atidīrghātirūkṣā vā kāle māsāntike tathā/

u8.13ab/.adharāṃ tu bhayaṃ vakṣye triśaṅku^vacanaṃ yathā//

u8.13cd/.madhu^svarāṃśivāṃ jñātvā kāle vele upasthite/(p.171)

u8.14ab/.kṣemaṃ caiva^arthasiddhiś ca cintitavyaṃ vicakṣaṇaiḥ//

u8.15/.vyādhir upadravāś ca, ``sava tu praśamaṃ yānti triśaṅku^vacanaṃ yathā'' / śivā^rutasya^upacāro dig^vidiśāsu nimittā grahītavyāḥ/ yaḥ śivāyā divaso bhavati sa divaso jñātavyaḥ/ puṣpa^gandha^mālya^upahāras taddivase upapādayitavyaḥ/ nityaṃ devatā^gurukeṇa bhavitavyaṃ/ daivyāgurukeṇa bhavitavyaṃ/ devyai śuśrūṣā kartavyā/ sarvārthān sampādayiṣyati/ sarva^kāryāṇi nivedayati/

u8.16/.yat kiñcit kāryam ārabhiṣyati tatsarvaṃ nivedayati/ devyai sarjjaraso guggulu ca dhūpayitavyaṃ/ puṣpa^baliś ca yathā^kāle dāpayitavyaḥ/ ity āha bhagavāṃs triśaṅkuḥ/

u8.17/.śivā^ruta^kathāne +atra vidyāṃ vakṣyāmi yathāsatyaṃ bhaviṣyati/

u8.18/.nama āraṇyāyai/ cīriṇyai svāhā sarjja^rasa^dhūpaṃ/

u8.19/.ayaṃ bhoḥ puṣkarasārin śivā^ruta^nāma^adhyāyaḥ/

u8.20/.athātaḥ puṣkarasārin pāṇi^lekhā^nāma^adhyāyaṃ vyākhyāsyāmi/ tac chrūyatāṃ/ atha kiṃ kathayatu bhagavāṃs triśaṅkuḥ/

u9 pāṇilekhā (p.172)

u9.1ab/.athātaḥ saṃpravakṣyāmi narāṇāṃ kara^saṃsthitaṃ/

u9.1cd/.lakṣaṇaṃ sukha^duḥkhānāṃ jīvitaṃ maraṇaṃ tathā//

u9.2ab/.aṅguṣṭhamūlam āśritya ūrdhva^rekhā pravartate/

u9.2cd/.tatra jātaṃ sukhataraṃ dvitīyā jñānam antare//

u9.3ab/.tṛtīyā sā lekhā yatra pradeśinyā pravartate/

u9.3cd/.tatroktā hetavaḥ śāstre samāsena catur^vidhāḥ//

u9.4ab/.aparvasu ca parvāṇi nakṣtrāṇām upadravaḥ/

u9.4cd/.dviniḥsṛto viśuddha^ātmā jīved varṣaśataṃ hi saḥ//

u9.5ab/.triṃśat tribhāgena jāyīyād ardhe pañcāśad āyuṣaḥ/

u9.5cd/.saptatis tryaṃśabhāgeṣu atyantānugate śataṃ//

u9.6ab/.āuir;eljā pradṛśya^evaṃ vyantarāyaḥ prakāśyate/

u9.6cd/.nakṣatra^saṃjñayā jñeyā manujair arthaśas tathā//

u9.7ab/.aṅguṣṭha^udaramārge tu yāvatyo yasya rājayaḥ/

u9.7cd/.tasyāpatyāni jānīyāt tāvanti na^atra saṃśayaḥ//

u9.8ab/.dīrghāyuṣaṃ vijānīyād dīrghalekhā tu yā bhavet/

u9.8cd/.hrasvāyuṣaṃ vijānīyād dhrasvalekhā tu yā bhavet//

u9.9ab/.aṅguṣṭhamūle yavako rātrau janmābhinirdiśed/

u9.9cd/.divā tu janma nirdiṣṭam aṅguṣṭha^yavake dhravaṃ//

u9.10ab/.avyakto yavako yatra tatra lagnaṃ vinirdiśet/

u9.10cd/.lagnaṃ puṃsaṃjñako jñeyo +aho^rātraṃ vinirdiśet//

u9.11ab/.divasaṃ janma nirdiśed rātrau strī^saṃjñako bhavet/(p.173)

u9.11cd/.rātriḥ sandhyā samākhyātā bhāgair anyair na saṃśayaḥ/

u9.11ef/.puṃsaṃjñād udayaṃ teṣām ahorātrāntikaṃ vadet//

u9.12ab/.aṅguṣṭhamūle yavake śale saukhyaṃ vidhīyate/

u9.12cd/.aśvād bhadraṃ vijānīyād aṅguṣṭha^yavakeṣv iha//

u9.13ab/.yavamālā ca matsyaḥ syād aṅguṣṭha^yavako ratau/

u9.13cd/.bālayauvanamadhyānte sukhaṃ tasyābhinirdiśet//

u9.14ab/.yasya syād yavakaś ca^api ca^apo vā svastikas tathā/

u9.14cd/.taleṣu yeṣu dṛśyante dhanyās te puruṣā hy amī//

u9.15ab/.matsyo dhānyaṃ bhaved bhogāyāmiṣādau yave dhanaṃ/

u9.15cd/.bhoga^saubhāgyaṃ jānīyān mīnādau na^atra saṃśayaḥ//

u9.16ab/.patākābhir dhvajair vā^api śaktibhis tomarais tathā/

u9.16cd/.talasthāir aṅkuśaiś ca^api vijñeyaḥ pṛthivīpatiḥ/

u9.16ef/.rāja^vaṃśaprasūtaṃ ca rāja^mātraṃ vinirdiśet//

u9.17ab/.prekṣyante śākhyā pañca haste catvāra eva ca/

u9.17cd/.kṣatriyo vā bhaved bhogī rājabhiś ca^api satkṛtaḥ//

u9.18ab/.vaiśyo +atha kṣatriyo vāgmī dhana^dhānyaṃ na saṃśayaḥ/

u9.18cd/.śūdro vipulabhāgī syāt parvaśīlo +atha naiṣṭhikaḥ//

u9.19ab/.satatam abhipūjyaḥ syāt sarveṣāṃ ca priyaṃvadaḥ/

u9.19cd/.viśīlaḥ śīlakuñco vā bahubhir na bahus tathā//

u9.20ab/.śyāmavarṇā +atha bhinnā vā sā lekhā duḥkhabhāginī/

u9.20cd/.ktilekhā yasya dṛśyante yasya pūrṇāḥ karathitāḥ/

u9.20ef/.mahā^bhogo mahā^vidvān jīved varṣaśataṃ ca saḥ//

u9.21ab/.ajapadaṃ rāja^chatraṃ śaṅkhacakra^puraskṛtaṃ/(p.174)

u9.21cd/.taleṣu yasya dṛśyante taṃ vidyāt pṛthivīpatiṃ//

u9.22ab/.bhagas tu bhāgyāya dhvajaiḥ patākair hastyaśvamālāṅkuśataś ca rājā/

u9.22cd/.matsyo nu pānāya yavo dhanāya vedis tu yajñāya gavāṃ ca goṣṭhaḥ//

u9.23ab/.anāmikāparva atikramed yadi kaniṣṭhikā varṣaśataṃ sa jīvati/

u9.23cd/.sametvaśītir varṣāṇi saptabhir yathā nadīnāṃ bharitāya nirdiśed//

u9.24ab/.śarīravarṇa^prabhavāṃ tu lekhāṃ savaiśikhāṃ varṇa^vihīnakāṃ ca/

u9.24cd/.samīkṣya nīcottamamadhyamānāṃ dāridyrmadhye caratāṃ vijānatāṃ//

u9.25ab/.abhyañjanodvartana satkarī[ṣaira]dhyakṣa cūrṇaiś ca vimṛjya pāṇiṃ/

u9.25cd/.prakṣālya caika^antaraghṛṣṭa^lekhām ekāgracittas tu karaṃ parīkṣet//

u9.26ab/.valayasamanarādhipaṃ bhajantyaḥ samanugatā maṇibandhane tu tisraḥ/

u9.26cd/.dvir api ca [sa] bhava^antare mahā^ātmā vippuladhana^śriya āha vastra^lābhaḥ//

u9.27ab/.dadati satatam unnatas tu pāṇir bhavati cirāya tu dīrghapīnapāṇiḥ/

u9.27cd/.paripatati śirāviruddhapāṇir dhanam adhigacchati māṃsa^gūḍhapāṇiḥ//

u9.28ab/.sudṛśa[kara^talaiś ca]sādhavaste kuṭilakṛtair vinimīlitaiś ca dhūrtāḥ/

u9.28cd/.bhavati rudhirasannibhaḥ suraktaś ciram iha piṇḍitapāṇirīśvaraḥ syāt//

u9.29ab/.dhṛtaruciramanāḥ śilāravindair jvalanakaṣāya suvarṇa^pāṇirā[ji]+/

u9.29cd/.bhavati bahu^dhano nigūḍhapāṇiś ciram iha jīvati pāna^bhoga^bhogī//

u9.30ab/.subhaga iha tathoṣṇadīrghapāṇir dhruvam iha śītalapāṇikas tu śaṇṭhaḥ/

u9.30cd/.iha hi bahu^dhano balena yuktaḥ sutanu susañcitapāṇirekhako yaḥ//

u9.31ab/.dhanam upanayatīha pāṇilekhā kṛta^janitā jalavac ca yā sudīrghā/(p.175)

u9.31cd/.jalavadanugatā suvarṇa^varṇā dhanam adhigacchati nimnaśonnatā yā//

u9.32ab/.dhanam upalabhate surakta^pāṇir vipulamatho ca nirantarāṅguliḥ syāt/

u9.32cd/.bali^puruṣam api tyajeddhi vittaṃ ditavivaśā ca viśīrṇavarṇa^lekhā//

u9.33ab/.apagataghṛta^varṇa^pāṇilekho bhavati naro dhanavān balena yuktaḥ/

u9.33cd/.asubhṛti sadṛśā bhavet tathā bhūṣaṇa^vṛta[rūpavatī śubhā]eka^bhāryā//

u9.34ab/.bhavati bahu^dhano dhanair vihīnaḥ śrutam adhigamya viśālapāṇilekhaḥ/

u9.34cd/.[su]ṛjubhir ahinīla^nirmalā[bhiḥ] kara^tala^rāji[bhirīśvaraḥ sa dhanya]ḥ//

u9.35/.ayaṃ bhoḥ puṣkarasārin kara^tala^lekhānām ādhyāyaḥ/

u9.36/.atha khalu bhoḥ puṣkarasārin vāyasa^rutaṃ nāma^adhyāyaṃ vyākhāsyāmi tac chrūyatāṃ/ atha kiṃ/ kathayatu bhagavāṃs triśaṅkuḥ/ namo +arhatāṃ/ teṣāṃ namaskṛtvā/

u10 vāyasa^rutaṃ

u10.1ab/.idaṃ śāstraṃ pravakṣyāmi vāyasānāṃ śubha^aśubhaṃ/

u10.1cd/.jayam parājayaṃ ca^eva lābha^alābhaṃ tathā^eva ca//

u10.2ab/.sukhaduḥkhaṃ priyāpriyaṃ jīvitaṃ maraṇaṃ tathā/

u10.2cd/.vāyasānāṃ vacaḥsiddhiṃ pravakṣyāmi yathāvidhi//

u10.3ab/.devāḥ pravadanti śreṣṭhā vāyasānāṃ namā namaḥ/

u10.3cd/.āgatā mānuṣaṃ lokaṃ vāyasā bali^bhojanāḥ//

u10.4ab/.prasthitasya yadā +adhvānam agrato vāyaso bhavet/

u10.4cd/.vyāharan kṣīravṛkṣa^stho nirdiśed artha^siddhitāṃ//

u10.5ab/.svareṇa parituṣṭena phalavṛkṣa^samāśritaḥ/

u10.5cd/.punar āgamanaṃ ca^eva siddhar artha^niveditaṃ//

u10.6ab/.vivṛddhavṛkṣa^patrāṇi madhuraṃ ca^anuvāsati/(p.176)

u10.6cd/.asūpaṃ nirdiśed bhojyaṃ guḍamiśraṃ tu gorasaṃ//

u10.7ab/.dṛṣṭas tu tuṇḍapādena ātmanaḥ parimārjati/

u10.7cd/.pāyasaṃ sarpiṣā miśraṃ tatra vidyānnasaṃśayaḥ//

u10.8ab/.rūkṣaṃ nirgharṣate tuṇḍaṃ śiraś ca parimārjati/

u10.8cd/.saphalaṃ vṛkṣam āsthāya dhruvaṃ māṃsena bhojanaṃ//

u10.9ab/.locayati vyāharati phalavṛkṣa^samāśritaḥ/

u10.9cd/.vyādhena ca hataṃ māṃsaṃ nivedayati bhojanaṃ//

u10.10ab/.ghoraṃ vyāharate kāryaṃ vāyaso vṛkṣa^māśritaḥ/

u10.10cd/.kalahaṃ saṃgrāma^bhayaṃ tatra vidyānna saṃśayaḥ//

u10.11ab/.śuṣkavṛkṣe niṣīditvā kṣāmaṃ dīnaṃ ca vyāharet/

u10.11cd/.kalahaṃ sumahat kṛtvā na ca^arthaṃ tatra sidhyati//

u10.12ab/.kṣīravṛkṣe niṣīditvā kṣāmaṃ dīnaṃ ca vyāharet/

u10.12cd/.krameṇa yugamātreṇa na ccārthaṃ tatra sidhyati//

u10.13ab/.śuṣkavṛkṣe niṣīditvā kāmukākaṃ pravāśati/

u10.13cd/.tatkṣaṇaṃ sannivedeti tatra caura^bhayaṃ bhavet//

u10.14ab/.śuṣkavṛkṣe niṣīditvā kāmukākaṃ pravāśati/

u10.14cd/.pṛṣṭhena darśayed bhāraṃ kṣudhāpīḍāṃ ca nirdiśet//

u10.15ab/.pakṣaṃ vidhūyamāno yaḥ paśyan pathasya vāśati/

u10.15cd/.na tatra gamanaṃ kuryāc cauraiḥ patham upadrutaṃ//

u10.16ab/.rajjuṃ vā phalakaṃ vā^api yadi karṣati vāyasaḥ/

u10.16cd/.na tatra gamanaṃ śreyaś cauraiḥ patham upadrutaṃ//

u10.17ab/.gomaye śuṣkakāṣṭhe vā yadi vāśati vāyasaḥ/

u10.17cd/.kalahaḥ kuvaco vyādhir na ca^arthaṃ tatra sidhyati//

u10.18ab/.tṛṇaṃ vā yadi vā kāṣṭhaṃ darśayec ca yadā khagaḥ/(p.177)

u10.18cd/.purataḥ śuṣkapāṇis tu tatra caura^bhayaṃ bhavet//

u10.19ab/.sārthopari niṣīditvā kṣāmaṃ dīnaṃ ca vyāharet/

u10.19cd/.nipatet sārthamadhye +asmin caura^sainyaṃ na saṃśayaḥ//

u10.20ab/.yadā pradakṣiṇaṃ trastaṃ vāśanti vividhaṃ khagāḥ/

u10.20cd/.śuṣkavṛkṣe niṣīditvā tatra vidyān mahā^bhayaṃ//

u10.21ab/.bhītas trastaḥ parītaś ca yas tu vyāharate khagaḥ/

u10.21cd/.paribādhan diśaḥ sarvās tatra bhayam upasthitaṃ//

u10.22ab/.gacchantaṃ samanugacchet puraḥ sthitvā tu vyāharet/

u10.22cd/.na tatra gamanaṃ kkuryān mārgam atra praśātanaṃ//

u10.23ab/.vāstumadhye pratisthāne kṣāmaṃ dīnaṃ ca vyāharet/

u10.23cd/.vyādhiṃ tatra vijānīyād vāse vā gṛha^svāmināṃ//

u10.24ab/.śakaṭasya yathā śabdaṃ viśrabdhaṃ vāśati vāyasaḥ/

u10.24cd/.dūrād abhyāgataṃ jñātvā prasiddhiṃ ca^abhinirdiśet//

u10.25ab/.gargare ghaṭake ca^eva sthālikapiṭhareṣu vā/

u10.25cd/.niṣaṇṇo vāśate kākaḥ prasiddhaṃ gamanaṃ dhruvaṃ//

u10.26ab/.āsane śayane vā^api sthito vāśati vāyasaḥ/

u10.26cd/.prasiddhaṃ gamanaṃ brūyāt proṣitena samāgamaḥ//

u10.27ab/.brahma^sthāne niṣīditvā dhruvaṃ vāśati vāyasaḥ/

u10.27cd/.artha^lābhaṃ vijānīyād dhana^lābhaṃ ca ākaret//

u10.28ab/.brahma^sthāne niṣīditvā kṣāmaṃ dīnaṃ ca vāśati/

u10.28cd/.sandhisthāne harec cauras tatra vai nāsti saṃśayaḥ//

u10.29ab/.devatā^devatānāṃ ca devasya^upavanāni ca/

u10.29cd/.yasya vācaṃ vadet tasya^artha^lābhaṃ vinirdiśet//

u10.30ab/.lākṣāharidrāmañjiṣṭhāharitālamanaḥśilāḥ/

u10.30cd/.yasyāharet purastasya svarṇa^lābhaṃ vinirdiśet//

u10.31ab/.pātraṃ ca pātrakaṃ ca^eva mṛttikāvarabhājanaṃ/(p.178)

u10.31cd/.yasya yasya haret tasya dravya^lābhaṃ vinirdiśet//

u10.32ab/.saṅghībhūtvā yugamātraṃ śubhaṃ tiṣṭhati vāyasaḥ/

u10.32cd/.kāṣṭhaṃ vā vāyasā yatra gṛham āropayanti ca/

u10.32ef/.nigadanty atra vijānīyād yācakāt tu mahā^bhayaṃ//

u10.33ab/.nīlaṃ pītaṃ lohitaṃ ca pratisaṃharaṇāni ca/

u10.33cd/.nigṛhṇanti yatra kākā vyādhiṃ tatra vinirdiśet//

u10.34ab/.grāmante bhayam ākhyāti kāko vā vāśati dhruvaṃ/

u10.34cd/.pratyekato vā vāśanti vidyāt tatra mahā^bhayaṃ//

u10.35ab/.vāyaso +asthi gṛhītvā vai pragacched anudakṣiṇaṃ/

u10.35cd/.niṣīdan saphale vṛkṣe sa vaden māṃsa^bhojanaṃ//

u10.36ab/.yasya śīrṣe niṣīditvā karṇaṃ karṣati vāyasaḥ/

u10.36cd/.abhyantare sapta^rātrān maraṇaṃ tasya nirdiśet//

u10.37ab/.karake ca^udake ca^eva snigdhadeśeṣu vāśati/

u10.37cd/.ūrdhva^mukhaṃ nirīkṣantu jagadvṛṣṭiṃ vinirdiśet//

u10.38ab/.svareṇa parituṣṭena tīrthavṛkṣeṣu vāśati/

u10.38cd/.ūrdhva^mukhaṃ tathā vakti vāta^vṛṣṭiṃ vinirdiśet//

u10.39ab/.kāyaṃ kilakilāyantu snigdhadeśeṣu vāśati/

u10.39cd/.vakṣo vidhnvanvāyasaḥ sadyo vṛṣṭiṃ vinirdiśet//

u10.40ab/.svareṇa parituṣṭena snigdhaṃ madhuraṃ vāśati/

u10.40cd/.sakṣara^sadravaṃ bhāgaṃ vāśati bhojanaṃ bhavet//

u10.41ab/.prakāre toraṇa^agre vā yadi vāśati vāyasaḥ/

u10.41cd/.abhīkṣṇaṃ gharṣate tuṇḍaṃ saṃgrāmaṃ tatra nirdiśet//

u10.42ab/.maṇḍalāni vāvartāni bahir vā nagarasya ca/

u10.42cd/.vairaṃ ca vigrahaṃ ghoraṃ tatra ca^eva vinirdiśet//

u10.43ab/.grāme vā nagare vā^api kurvate yatra maṇḍalaṃ/(p.179)

u10.43cd/.ūrdhva^mukhaṃ vāśanto vai viṣaṇṇatvaṃ samutthitaṃ//

u10.44ab/.pūrveṇa ca^eva grāmasya yadā sūyati vāyasī/

u10.44cd/.alpodakenotplavanti vanāni nagarāṇi ca//

u10.45ab/.purastād dakṣiṇe pārśve yadi sūyati vāyasī/

u10.45cd/.varṣati prathame māse paścād devo na varṣati/

u10.45ef/.kṛṣṇa^dhānyāni vardhante māṣadhānyaṃ vinaśyati//

u10.46ab/.dakṣiṇe vṛkṣa^śikahre yadā sūyati vāyasī/

u10.46cd/.maṇḍūkakīṭakam akṣā cauraś ca bahulībhavet//

u10.47ab/.paścima^uttarapārśve tu yadā sūyati vāyasī/

u10.47cd/.madhyamaṃ ca bhaved varṣaṃ madhya^śasyaṃ ca jāyate//

u10.48ab/.paścima^uttarapārśve tu yadā sūyati vāyasī/

u10.48cd/.aśanir nipatet tatra bhayaṃ ca mṛgapakṣīṇāṃ//

u10.49ab/.uttare vṛkṣa^śikhare yadā sūyati vāyasī/

u10.49cd/.pūrvam uptaṃ vijānīyāc chasyaṃ samupajāyate//

u10.50ab/.upari vṛkṣa^śikhare yadā sūyati vāyasī/

u10.50cd/.alpa^udakaṃ vijānīyāt sthale bījāni ropayet//

u10.51ab/.yadā tu madhye vṛkṣasya nilayaṃ karoti vāyasī/

u10.51cd/.madhyamaṃ varṣate varṣaṃ madhya^śasyaṃ prajāyate//

u10.52ab/.skandha^mūle tu vṛkṣasya yadā sūyati vāyasī/

u10.52cd/.anāvṛṣṭir bhaved ghorā durbhikṣaṃ tatra nirdiśet//

u10.53ab/.caturaḥ pañca vā potān yadā sūyati vāyasī/

u10.53cd/.subhikṣaṃ ca bhavet tatra phalānām uditaṃ bhavet//

u10.54/.ayaṃ bhoḥ puṣkarasārin vāyasa^rutaṃ nāma^adhyāyaḥ/

u10.55/.atha khalu bhoḥ puṣkarasārin dvāra^lakṣaṇaṃ nāma^adhyāyaṃ vyākhyāsyāmi tac chrūyatāṃ/ atha kiṃ/ kathayatu bhagavāṃs triśaṅkuḥ/

u11 dvāra^lakṣaṇaṃ (p.180)

u11.1ab/.māhendram atha divyaṃ ca māṅgalyaṃ pūrvataḥ smṛtaḥ/

u11.1cd/.dakṣiṇe tu diśo bhāge pūṣā ca pitryam eva ca//

u11.2ab/.sugrīvaṃ puṣpa^dantaṃ ca paścimenātra nirdiśet/

u11.2cd/.bhallātakaṃ rāja^yakṣmaṃ vidyād uttarataḥ śubhaṃ//

u11.3ab/.janma^saṃpadvipatkṣetrakṣemapratyarisādhanaṃ/

u11.3cd/.atha vai dhanmitraṃ ca paramaṃ maitram eva ca//

u11.4ab/.uvāca vidhivat prājño viśva^karmā mahā^matiḥ/

u11.4cd/.vāstūnāṃ guṇadauṣau ca pravakṣyāmy anupūrvaśaḥ//

u11.5ab/.samaṃ syāc caturasraṃ ca vistīrṇā ca^eva mṛttikā/

u11.5cd/.kṣīravṛkṣākulaṃ dhanyaṃ brāhmaṇasya praśasyate//

u11.6ab/.pūrvāyatanatayā vāstu rathacakrākṛti ca yat/

u11.6cd/.rakta^pāṃśur bhaved yatra rājñāṃ tat tu praśasyate//

u11.7ab/.trikoṇaṃ kuśasaṃstīrṇam uttānaṃ madhuraṃ ca yat/

u11.7cd/.vyāyām ato jalaṃ ca^eva vāstu tasya dhanauṣadhī//

u11.8ab/.aṅgārākāra^saṃsthānaṃ gomukhaṃ śakaṭākṛti/

u11.8cd/.anāvāsyaṃ ca tat proktaṃ yac ca putrakṣayāvahaṃ//

u11.9ab/.yat tu kañjalakakṣais tat tyaktaṃ varṣodakena ca/(p.181)

u11.9cd/.apasavya^udakaṃ ca^eva dūrataḥ parivarjayet//

u11.10ab/.viprasya caturasraṃ tu kṣātriyaṃ parimaṇḍalaṃ/

u11.10cd/.daśa dvādaśakaṃ vaiśye śūdrasya tatra lekhanaṃ//

u11.11ab/.vāstupūrva^uttare deśe gokulaṃ tatr kārayet/

u11.11cd/.tathā^eva ca^agniśālāṃ tu pūrva^dakṣiṇato diśe//

u11.12ab/.varṣavṛṣyāyudhāgārān dakṣīṇena niveśayet/

u11.12cd/.paścima^uttarataś ca^atra vaṇigbhāṇḍaṃ niveśayet//

u11.13ab/.uttarāyāṃ tu kartavyaṃ varcaḥ sthānām anuttaraṃ/

u11.13cd/.aiśānyām eva sarvāṇi prāsādaś ca puromukhaḥ//

u11.14ab/.avidhiparivartena tatra vairaṃ vadho bhavet/

u11.14cd/.racitasarva^dvārāṇām āyāmo dviguṇo mataḥ//

u11.15ab/.kuryāt surabhavanānāṃ yatheṣṭaṃ dvārakāṇy api/

u11.15cd/.taddvāra^bāhuparyante striyo dṛṣṭā doṣāvahāḥ//

u11.16ab/.vidviṣasya salokasya dvāre syān nu karagrahaḥ/

u11.16cd/.mahendre pure vā rājyaṃ sūrye sūraprabhāvatā//

u11.17ab/.satye mṛdur mṛge sūro +antarīkṣe dhana^kṣayaḥ/

u11.17cd/.vāyavye tu bahu^vyādhir bhage bhāgyaviparyayaḥ//

u11.18ab/.puṣpe tu subhago nityaṃ vitathe +apy aśubho bhavet/

u11.18cd/.śoke bhūta^vikāraḥ syāt soṣe tasya viṣaṇṇatā//

u11.19ab/.ballātake gṛhe vāso rāja^yakṣme samāvṛtiḥ/(p.182)

u11.19cd/.hrade reṇu pariśrāva āditye tu kalir dhruvaṃ//

u11.20ab/.nāga^rāje nāga^bhayaṃ mahaśceed dīrgham āyuṣaṃ/

u11.20cd/.bhaved asya ca yad dvāraṃ tatra^agni^bhayam ādiśet//

u11.21ab/.kṣayaṃ vidyāt tasya tasya dhanasya ca kulasya ca/

u11.21cd/.yame mṛtyuṃ vijānīyāt kule śreṣṭha^uttamasya ca/

u11.21ef/.bhṛṅgirāje t matimān gandharve gandhamālyatā//

u11.22ab/.bhṛṅge krodhaḥ kaliś ca^eva pitari bhoga^sampadaḥ/

u11.22cd/.dauvārike svalpa^dhanaṃ sugrīve rāja^pūjitaḥ//

u11.23ab/.puṣpa^dante dhanāvāptir varuṇe jalacitratā/

u11.23cd/.asurare maraṇaṃ ghoraṃ roge tu bahu^doṣatā//

u11.24ab/.balīṃś ca upahārāṃś ca pravakṣyāṃi yathāgṛhaṃ/

u11.24cd/.cicitrair vidiśair gandhaiḥ praipūjya baliṃ haret//

u11.25ab/.kalatre hetubījāni madhyame +arjitam eva tu/

u11.25cd/.mahendre mukta^puṣpāṇi pāvake ca payo dadhi//

u11.26ab/.āditye parideyaṃ tu bhaktaṃ ca^eva priyaṅgavaḥ/

u11.26cd/.antarīkṣe jalaṃ divyaṃ puṣpāṇi jalajāni ca//

u11.27ab/.nandā pratipādā jñeyā ṣaṣṭhī trayodaśī jayā/

u11.27cd/.tāsu tāsu dhruvaṃ kuryāt prājño hy evaṃ vicakṣaṇaḥ//

u11.28/.ayaṃ bhoḥ puṣkarasārin dvāra^lakṣaṇaṃ nāma^adhyāyaḥ/

u11.29/.atha khalu bhoḥ puṣkarasārin dvādaśa^rāśikaṃ nāma^adhyāyaṃ vyākhāsyāmi/ tac chrūyatāṃ/ atha kiṃ / kathāyatu bhagavān triśaṅkuḥ/

u12 dvādaśa^rīśikaḥ (p.183)

u12.1ab/.ataḥ paraṃ pravakṣyāmi cittavijñāna^kāṇḍakaṃ/

u12.1cd/.yathā dṛṣṭāntenaivainaṃ narāṇāṃ samudāhṛtaṃ//

u12.2ab/.tad ahaṃ saṃpravakṣyāmi cittavijñānam uttamaṃ/

u12.2cd/.dvādaśaiva tu cittās te ye loke pracaranti vai//

u12.3ab/.tān ahaṃ saṃpravakṣyāmi śṛṇu tattvena me tataḥ/

u12.3cd/.dvādaśa^eva tu kuryāc ca maṇḍalāni vicakṣaṇaḥ/.

u12.4ab/.prathamaṃ meṣo nāma syād dvitīyaṃ tu vṛṣaḥ smṛtaḥ/

u12.4cd/.tṛtīyaṃ mithunaṃ nāma caturthaṃ ca^api karkaṭaḥ//

u12.5ab/.pañcamaṃ ca^api siṃhas tu ṣaṣṭhaṃ kanyā iti smṛtaṃ/

u12.5cd/.tulā tu saptamaṃ jñeyā vṛścikas tu tahtāṣṭamaṃ//

u12.6ab/.dnavī tu navamaṃ jñeyā daśamaṃ makaraḥ smṛtaḥ/

u12.6cd/.kumbhaś caikādaśaṃ jñeyo dvādaśaṃ mīna ucyate//

u12.7ab/.horā śarīraṃ jātasya dvitīye cintitaṃ dhanaṃ/

u12.7cd/.tṛtīye bhrātura ca^eva caturthe svajanas tathā//

u12.8ab/.cintyate pañcame putraḥ ṣaṣṭhe maṇḍale śatrutā/

u12.8cd/.saptame dārasaṃyogo hy aṣṭame naidhanaṃ smṛtaṃ//

u12.9ab/.navame cintyate dharmo daśame darmajaṃ phalaṃ/

u12.9cd/.ekādaśe ca^artha^lābho dvādaśe vyartha^saṃbhavaḥ//

u12.10ab/.ete dvādaśa^cittās tu yathā dṛṣṭā maharṣibhiḥ/

u12.10cd/.sarva^bhūtātmabhūtāś ca yathājñeyāsta dehināṃ//

u12.11ab/.āgastya pṛcchate kaścit prathamaṃ maṇḍalaṃ spṛśet/(p.184)

u12.11cd/.śiras tu spṛśate yaś ca śabdaś ca upalakṣyate//

u12.12ab/.vyādhitaṃ ca^eva hy ātmānam āgneyāś ca vinaṣṭayaḥ/

u12.12cd/.yadi brūyāt tadā tasya ātmārthaṃ cintitaṃ bhavet//

u12.13ab/.kāñcanaṃ rajataṃ tāmraṃ lauhaṃ ca^eva bhṛśaṃ havet/

u12.13cd/.sa ca sarva^gataś ca^eva agnir aśnāti niścitaṃ//

u12.14ab/.etādṛśaṃ dṛṣṭvotpātam āgneyaṃ tasya nirdiśet/

u12.14cd/.yādṛśaś ca bhavec chabdas tādṛśaṃ tena cintitaṃ//

u12.15ab/.puruṣaḥ kaścid āgatya dvitīyaṃ maṇḍalaṃ spṛśet/

u12.15cd/.grīvāṃ vā parimārjayed galaṃ ca cibukaṃ punaḥ//

u12.16ab/.yadi śabdaś ca śrūyeta dṛṣṭā gāvas tathā^eva ca/

u12.16cd/.īdṛśaṃ ca dṛXṭvotpātaṃ gośabdaṃ tatra nirdiśet/

u12.16ef/.atha vā yādṛśaḥ śabdas tādṛśaṃ tena cintitam//

u12.17ab/.puruṣaḥ kaścid āgatya tṛtīyaṃ maṇḍalaṃ spṛśet/

u12.17cd/.mārjayen mukhadeśaṃ tu strī^cittaṃ tasya nirdiśet//

u12.18ab/.atha śabdo bhavet tatra śrūyantāṃ tādṛśās tu te/

u12.18cd/.jātaṃ prajātam upajātaṃ tathā jāto bhaviṣyati//

u12.19ab/.etādṛśaṃ dṛZṭvotpātaṃ garbhaṃ tasya vinirdiśet/

u12.19cd/.atha vā yādṛśaḥ śabdas tādṛśaṃ tena cintitaṃ//

u12.20ab/.puruṣaḥ kaścid āgatya caturthaṃ maṇḍalaṃ spṛśet/

u12.20cd/.kacchapaṃ spṛśate yas tu kalahaṃ tatra nirdiśet/

u12.20ef/.svajanaṃ vyavahāras tu sati kalahe na saṃśayaḥ//

u12.21ab/.ākaṭṭā kaṭṭeti śabdā bhavanti ca nirantaraṃ/(p.185)

u12.21cd/.etādṛśaṃ dṛṣṭvā^utpātaṃ kalahaṃ tatra nridiśet//

u12.22ab/.puruṣaḥ kaścid āgatya pañcamaṃ maṇḍalaṃ spṛśet/

u12.22cd/.hṛdayaṃ spṛśate yas tu apatyaṃ tatra cintitaṃ//

u12.23ab/.pravāsakaś ca vijñeyaḥ paragrāma^gato mṛtaḥ/

u12.23cd/.śastra^dravyaṃ ca yat tasya brāhmaṇānaṃ kule sthitaṃ//

u12.24ab/.atha śabdo bhavet tatra yaṃ dṛṣṭvā tu maharṣibhiḥ/

u12.24cd/.putraputreti yacchabdo yad gataṃ gatam eva ca/

u12.24ef/.etādṛśaṃ dṛṣṭvā^utpātaṃ maraṇaṃ tatra nirdiśet//

u12.25ab/.puruṣaḥ kaś cid āgatya ṣaṣṭhaṃ tu maṇḍalaṃ spṛśet/

u12.25cd/.spṛśate ca^api pārśvāni gātracintā tu cintitā//

u12.26ab/.vigrahas tu mahā^ghoraḥ śatruś ca^api pravadhyate/

u12.26cd/.atha vā tatra ye śabdāḥ śrotavyās te na saṃśayaḥ//

u12.27ab/.ayaṃ tu prakṣaraś ca^eva hataś ca vihatas tathā/

u12.27cd/.etādṛśaṃ dṛZṭvā^utpātam arivigraham ādiśet/

u12.27ef/.atha vā yādṛśaḥ śabdas tādṛśaṃ tena cintitaṃ//

u12.28ab/.puruṣaḥ kaścid āgatāy saptamaṃ maṇḍalaṃ spṛśet/

u12.28cd/.hastena mardayed hastaṃ tathā nāḍīṃ ca mardayed//

u12.29ab/.niveśacintā vijñeyā anyagrāma^gatā bhavet/ u12.29cd/.tatreme bhavanti śabdāḥ śrotavyā bhūmim icchatā//

u12.30ab/.sthitaṃ niviṣṭaṃ vartañ ca kṛtaṃ hasta^gataṃ tathā/

u12.30cd/.etādṛśaṃ dṛṣṭvā^utpātaṃ niveśaṃ tasya nirdiśet/

u12.30ef/.yādṛśo vā śrutaḥ śabdas tādṛśaṃ tena cintitaṃ//

u12.31ab/.puruṣaḥ kaścid āgatya aṣṭamaṃ maṇḍalaṃ spṛśet/(p.186)

u12.31cd/.udaraṃ ca^eva phicakaṃ dve ime parimārjayet//

u12.32ab/.nidhanaṃ dṛśyate tasya maraṇaṃ ca^api dṛśyate/

u12.32cd/.yadi bhaved bhaven mṛtyur yaś ca^anya^priya^saṅgamaḥ//

u12.33ab/.tatreme śabdāḥ śrotavyā mṛta eva bhaviṣyati/

u12.33cd/.etādṛśaṃ dṛṣṭvā^utpātaṃ vyāpattiṃ tasya nirdiśet//

u12.34ab/.puruṣaḥ kaś cid āgatya navamaṃ maṇḍalaṃ spṛśet/

u12.34cd/.ūruṃ ca spṛśate bhūyā dharma^cintā ca cintitā//

u12.35ab/.tatra śabdāś ca śrotavyā bhavanti hi na saṃśayaḥ//

u12.35cd/.yaja hi yājakaś ca^eva yajamānas tathāiva ca/

u12.35ef/.śabdānevaṃvidhān śrūtvā yajña^cintāṃ tu nirdiśet//

u12.36ab/.puruṣaḥ kaścid āgatya daśamaṃ maṇḍalaṃ spṛśet/

u12.36cd/.karmacintā vicintyeti gṛha^karma na saṃśayaḥ//

u12.37ab/.spṛśate jānunī ca^eva karma^cintāṃ tu nirdiśet/

u12.37cd/.tatra śabdā ahbvantīme śrotavyāś ca na saṃśayaḥ//

u12.38ab/.bhūmikarma ca kṣetraṃ ca kṣetrakarma tathāiva ca/

u12.38cd/.etādṛśaṃ dṛZṭvā^utpātaṃ karma^cintāṃ vinirdiset//

u12.39ab/.puruṣaḥ kaścid āgatya ekādaśaṃ tu saṃspṛśet/

u12.39cd/.jaṅghe tu spṛśate bhūyo hy artha^lābhaṃ vinirdiśet//

u12.40ab/.tatreme śabdāḥ śrotavyā bhavantīha na saṃśayaḥ/

u12.40cd/.paṇasuvarṇa^celāni dhānyaṃ samaṇikuṇḍalaṃ//

u12.41ab/.etādṛśaṃ ravaṃ śrūtvā hiraṇyaṃ tasya nirdiśet/

u12.41cd/.atha vā yādṛśaḥ śabdas tādṛśaṃ phalam ādiśet//

u12.42ab/.puruṣaḥ kaścid āgatya dvādaśaṃ maṇḍalaṃ spṛśet/(p.187)

u12.42cd/.pādau ca spṛśate pṛcchan cittaṃ vā^apy anarthikaṃ//

u12.43ab/.yas tu tac cintito hy artha^āśā āgantukā ca yā/

u12.43cd/.atha vā śabdāḥ śrotavyā nimitta^jñāna^pāragaiḥ//

u12.44ab/.nirāśaś ca^eva ghoṣaś ca nirāśaṃ tasya nirdiśet/

u12.44cd/.atha vā yādṛśaḥ śabdas tādṛśaṃ tena cintitaṃ//

u12.45/.ayaṃ bhoḥ puṣkarasārin dvādaśa^rāśiko nāma^adhyāyaḥ/

u12.46/.atha khalu bhoḥ puṣkarasārin kanyā^lakṣaṇaṃ nāma^adhyāyaṃ vyākhāsyāmi/ tac chrūyatāṃ / atha kiṃ/ kathayatu bhagvāṃs triśaṅkuḥ//

u13 kanyā^lakṣaṇaṃ u13.1ab/.tatvaṃ vijñāyate yena yena śubham upasthitaṃ/

u13.1cd/.ninditaṃ ca praśastaṃ ca strīṇāṃ vakṣyāmi lakṣaṇaṃ//

u13.2ab/.pitaraṃ mātaram ca^eva mātulaṃ bhrātaraṃ tathā/

u13.2cd/.vimbād vimbaṃ parīkṣeta triśaṅku^vacanaṃ yathā//

u13.3ab/.muhūrte tithi^sampanne nakṣatre ca^api pūjite/

u13.3cd/.tad vijñaiḥ saha saṅgamya kanyāṃ paśyeta śāstra^vit//

u13.4ab/.hastau pādau nirīkṣeta nakhāni hy aṅgulīs tathā/

u13.4cd/.pāṇilekhāś ca jañghae ca kaṭinābhyūrum eva ca//

u13.5ab/.oṣṭhau jihvāṃ ca dantāṃś ca kapolau nāsikāṃ tathā/

u13.5cd/.akṣibhravau lalāṭaṃ ca karṇau keśāṃs tathā^eva ca//

u13.6ab/.romarājīṃ savaraṃ varṇaṃ mantritaṃ gatim eva ca/(p.188)

u13.6cd/.matiṃ sattvaṃ samīkṣeta kanyānāṃ śāstra^kovidaḥ/

u13.6ef/.tatra pūrvaṃ parīkṣeta svayam eva vicakṣaṇaḥ//

u13.7ab/.kaṃsasvarā meghavarṇā nārī madhura^locanā/

u13.7cd/.aṣṭau putrān prasūyeta dāsīdāsaiḥ samāvṛtā//

u13.8ab/.avyāvartāś catvāro yasyāḥ sarve ca^eva pradakṣiṇāḥ/

u13.8cd/.samagātravibhaktāṅgī putrānaṣṭau prasūyate//

u13.9ab/.maṇḍūkakukṣir yā nārī saiśvaryam adhigacchati/

u13.9cd/.dhanyān sā janayet putrāṃs teṣāṃ prītiṃ ca bhuñjate//

u13.10ab/.yasyāḥ pāṇitale vyaktaḥ kacchapaḥ svastiko dhavajaḥ/

u13.10cd/.aṅkuśaṃ kuṇḍalaṃ mālā dṛśyante supratiṣṭhitāḥ/

u13.10ef/.ekaṃ sā janayet putraṃ taṃ ca rājānam ādiśet//

u13.11ab/.yasyāḥ pāṇau prakṛśyeta koṣṭha^āgāraṃ satoraṇaṃ/

u13.11cd/.api dāsakule jātā rāja^patnī bhaviṣyati//

u13.12ab/.dvātriṃśad daśanā yasyāḥ sarve gokṣīrapāṇḍarāḥ/

u13.12cd/.samaśikhari snigdhābhā rājānaṃ sā prasūyate//

u13.13ab/.snigdhā kāraṇḍavaprekṣā hariṇākṣī tanutvacā/

u13.13cd/.rakta^uṣṭhajihvā sumukhī rājānam upatiṣṭhati//

u13.14ab/.sūkṣmā ca tuṅganāsā ca muktam āraktimodarī/

u13.14cd/.subhrūḥ suvarakeśāntā sā tu kanyā bahu^prajā//

u13.15ab/.aṅgulyaḥ saṃhitāḥ kāntā nakhāḥ kamalasannibhāḥ/

u13.15cd/.suṛjurakta^caraṇā sā kanyā sukha^medhate//

u13.16ab/.yasyāvartau samau snighdau ubhau pārśvau susaṃsthitau/

u13.16cd/......................rāja^patnī tu sā bhavet//

u13.17ab/.pradakṣiṇaṃ prakrameta prekṣate ca pradakṣiṇaṃ/(p.189)

u13.17cd/.pradakṣiṇa^samācārāṃ kanyāṃ bhāryā^artham āvahet//

u13.18ab/.ūrū jaṅghe ca pārśve ca tathā vikramaḥ saṃsthitaḥ/

u13.18cd/.rakta^ante vipule netre sā kanyā sukhamedhate//

u13.19ab/.mṛga^akṣī mṛga^jaṅghā ca mṛga^grīvā mṛga^udarī/

u13.19cd/.yukta^nāmā tu yā nārī rājānam upatiṣṭhite//

u13.20ab/.yasya^agra^lalitāḥ keśā mukhaṃ ca parimaṇḍalaṃ/

u13.20cd/.nābhiḥ pradakṣiṇa^āvartā sā kanyā kula^vardhinī//

u13.21ab/.na^atidīrghā na^atihrasvā supratiṣṭha^tanu^tvacā/

u13.21cd/.sukha^saṃsparśa^keśa^agrā saubhāgyaṃ na^ativartate//

u13.22ab/.kānta^jihvā tu yā nārī rakta^uṣṭhī priya^bhāṣiṇī/

u13.22cd/.tādṛśīṃ varayet prājño gṛha^arthaṃ sukhamedhinīṃ//

u13.23ab/.nīla^utpala^suvarṇa^ābhā dīrgha^aṅguli talā tu yā/

u13.23cd/.sahasrāṇāṃ bahūnāṃ tu svāminī sā bhaviṣyati//

u13.24ab/.dhana^dhānyaiḥ samāyuktāṃ āyuṣā yaśasā śriyā/

u13.24cd/.kanyāṃ lakṣaṇa^sampannāṃ prāpya vardhati mānavaḥ//

u13.25ab/.kīrtitās tu mayā dhanyā maṅgalya^lakṣaṇāḥ striyaḥ/

u13.25cd/.apraśastaṃ pravakṣyāmi yathā^uddeśena lakṣaṇaṃ//

u13.26ab/.ūrdhva^prekṣī adhaḥprekṣī yā ca tiryak ca prekṣiṇī/

u13.26cd/.udbhrāntā vipulākṣī ca varjanīyā vicakṣaṇaiḥ//

u13.27ab/.bhinna^agraśatikā rūkṣāḥ keśaā yasyāḥ pralambhikāḥ//

u13.27cd/.citra^avalī citra^gātrā bhavati kāma^cāriṇī//

u13.28ab/.kāmukā piṅgalā ca^eva gaurī caiva^atikālikā/

u13.28cd/.atidīrghā atihrasvā varjanīya vicakṣaṇaiḥ//

u13.29ab/.yasya^astrīṇi pralambanti lalāṭam udaraṃ sphicau/(p.190)

u13.29cd/.trīṃś ca sā puruṣān hanti devaraṃ śvaśuraṃ patiṃ//

u13.30ab/.pārśvato roma^rājī tu vinatā ca kaṭir bhavet/

u13.30cd/.dīrgham āyur avāpnoti dīrgha^kālaṃ ca duḥkhitā//

u13.31ab/.kāka^jaṅghā ca yā nārī rakta^akṣī vardhasvarā/

u13.31cd/.niḥsukhā ca nirāśā ca varjitā naṣṭa^bāndhavā//

u13.32ab/.atisthūla^udaraṃ yasyāḥ pralambo nimra^sannibhaḥ/

u13.32cd/.atyantam avaśā nārī bahu^putrā suduḥkhitā//

u13.33ab/.yā tu sarva^samācārā mṛd^vaṅgī samatāṃ gatā/

u13.33cd/.sarvaiḥ samair guṇair yuktā vijñeyā kāma^cāriṇī//

u13.34ab/.yasyā roma^cite jaṅghe mukhaṃ ca parimaṇḍalaṃ/

u13.34cd/.putraṃ vā bhrātaraṃ vā^api jāram icchati tādṛśī//

u13.35ab/.yasyā bāhu^prakoṣṭhau dvau roma^rājī^samāvṛtau/

u13.35cd/.uttaroṣṭhe ca romāṇi sā tu bhakṣayate patiṃ//

u13.36ab/.yasya hastau ca pādāu ca chidrau danta^antarāṇi ca/

u13.36cd/.patinā^upārjitaṃ dravyaṃ na tasyā ramate gṛhe//

u13.37ab/.tasyās tu vrajamānāyāḥ sphuṭante parva^sandhayaḥ/

u13.37cd/.sā jñeyā duḥkha^bahulā sukhaṃ naiva^adhigacchati//

u13.38ab/.yasyāḥ kaniṣṭhikā pāde bhūmiṃ na spṛśate +aṅguliḥ/

u13.38cd/.kaumāraṃ sā patiṃ syaktvā ātmanaḥ kurute priyaṃ//

u13.39ab/.anāmāṅguliḥ pādasya mahīṃ na spṛśate +aṅguliḥ/

u13.39cd/.na sā ramati kaumāraṃ bandhakītvena jīvati//

u13.40ab/.yasyāḥ pradeśinī pāde +aṅgulṣṭhaṃ samatikramet/

u13.40cd/.kumārī kurute jāraṃ yauvanasthā viśeṣataḥ//

u13.41ab/.āvartaḥ pṛṣṭhato yasyā nābhī sā ca^anubandhati/(p.191)

u13.41cd/.na sā ramati kaumāraṃ dvitīyaṃ labhate patiṃ//

u13.42ab/.vikṛtā sthirajālā ca rūkṣa^gaṇḍa^śiroruhā/

u13.42cd/.api rāja^kule jātā dāsītvam adhigacchati//

u13.43ab/.yasyās tu hasamānāyā gaṇḍe jāyati kūpakaṃ/

u13.43cd/.agnikārye +api sā gatvā kṣipraṃ doṣaṃ kariṣyati//

u13.44ab/.sama^asama^gatā subhrūr gaṇḍa^āvartā ca ya bhavet/

u13.44cd/.pralambhoṣṭhī tu yā nārī naikatra ramate ciraṃ//

u13.45ab/.lamba^udarī sthūlaśirā rakta^akṣī piṅgala^ānanā/

u13.45cd/.aṣṭau bhakṣayate vīrān navame tiṣṭhate ciraṃ//

u13.46ab/.na devikā na nadikā na ca daivata^nāmikā/

u13.46cd/.vṛkṣa^gulma^sanāmā ca varjayīyā vicakṣaṇaiḥ//

u13.47ab/.nakṣatra^nāmā yā nārī yā ca gotra^sanāmikā/

u13.47cd/.suguptā rakṣitā vā^api manasā pāpām ācaret//

u13.48ab/.dārān vivarjayed etān yā mayā parikīrtitāḥ/

u13.48cd/.praśastā yās tu pūrvoktās tādṛśīyān naraḥ sadā//

u13.49ab/.padma^aṅkuśa^svastika^vardhamānaiś cakra^dhvajābhyāṃ kalaśena pāṇau//

u13.49cd/.śaṅkha^ātapatra^uttama^lakṣaṇaiś ca sampattaye sādhu bhavanti kanyāḥ//

u13.50/.ayaṃ bhoḥ puṣkarasārin kanyā^lakṣaṇaṃ nāma^adhyāyaḥ/

u13.51/.atha khalu bhoḥ puṣkarasārin vastra^adhyāyaṃ vyākhāsyāmi/ tac chrūyatāṃ/ atha kiṃ/ kathayatu bhagavān triśaṅkuḥ//

u14 vastra^adhyāyaḥ (p.192)

u14.1ab/.kṛttikāsu dahaty agnir artha^lābhāya rohiṇī/

u14.1cd/.mṛgaśirā mūṣīdaṃśā ārdrā prāṇa^vināśinī//

u14.2ab/.punarvasuś ca dhanyā syāt puṣye vai vastravān bhavet/

u14.2cd/.aśleṣāsu bhaven moṣaḥ śmaśānaṃ maghayā vrajet//

u14.3ab/.phālgunīsu bhaved vidyā uttarāsu ca vastravān/

u14.3cd/.hastāsu hasta^karmāṇi citrāyāṃ gamanaṃ dhruvaṃ//

u14.4ab/.svātyāṃ ca śobhanaṃ vastraṃ viśākhā priya^darśanaṃ/

u14.4cd/.bahu^vastrā ca^anurādhā jyeṣṭhā vastra^vināśnī//

u14.5ab/.mūlena kledayed vāsa āṣāḍhā roga^sambhavā/

u14.5cd/.uttarā mṛṣṭa^bhojī syāc chravaṇe cakṣuṣo rujaṃ//

u14.6ab/.dhaniṣṭhā dhānya^bahulā vidyāc chatabhiṣe bhayaṃ/

u14.6cd/.pūrvabhādrapade toyaṃ putra^lābhāya ca^uttarā//

u14.7ab/.revatī dhana^lābhāya aśvinī vastra^lābhadā/

u14.7cd/.bharaṇī ca bhaya^ākīrṇā caura^gamyā ca sā bhavet//

u14.8/.ayaṃ bhoḥ puṣkarasārin vastra^adhyāyaḥ/

u14.8/.atha khalu bhoḥ puṣkarasārin luṅgādhyāyaṃ pravakṣyāmi/ tac chrūyatāṃ/ atha kiṃ/kathayatu bhagavān triśaṅkuḥ//

u15 luṅgādhyāyaḥ (p.193)

u15.1ab/.kutra^utpannā ime bījāḥ (?) śasyānāṃ ca yavādayaḥ/

u15.1cd/.yair idaṃ dhriyate viśvaṃ kṛtsnaṃ sthāvara^jaṅgamaṃ//

u15.2ab/.vāpayet tu kathaṃ bījaṃ lāṅgalaṃ yojayet kathaṃ/

u15.2cd/.keṣu nakṣatra^yogeṣu tithi^yogeṣu keṣu ca//

u15.3ab/.śāradaṃ vā^atha graiṣmaṃ tu kasmin māse tu vāpayet/

u15.3cd/.nimittaṃ kati śasyante kāni vā parivarjayet/

u15.3ef/.kasya vā dāpayed dhūpaṃ kena mantreṇa dāpayet//

u15.4ab/.pradakṣiṇa^samāvṛttā yadi luṅgā prajāyate/

u15.4cd/.tadā nāga^mukhī luṅgā dahati citra^mukhy api//

u15.5ab/.darbha^sūcī^mukhī vā^api kāraṇaṃ tatra ko bhavet/

u15.5cd/.kati saubhikṣikā luṅgaḥ kati daurbhikṣikāḥ smṛtāḥ/

u15.5ef/.kati varṇāḥ samākhyātāḥ kati varṇā nidarśitāḥ//

u15.6ab/.naṣṭa^apanaṣṭa^bījasya varṣati yadi vāsavaḥ/

u15.6cd/.nirghāto vā bhavet tīvro +athavā^api medinī calet//

u15.7ab/.śasyaṃ phalasya kiṃ tatra nimittam upalakṣayet/

u15.7cd/.sarvam etat samāsena śrotum icchāmi tattvataḥ//

u15.8ab/.puṣkarasāriṇo brāhmaṇasya vacanaṃ śrūtvā triśaṅku^mātaṅga^adhipatir idaṃ vacanam abravīt/

u15.9ab/.purā deva^asurar nāgair yakṣa^rākṣasa^kinnaraiḥ/

u15.9cd/.sāgarād amṛtaṃ dṛṣṭaṃ manthite tu samudbhavaṃ//

u15.10ab/.amṛte bhakṣyamāṇe tu bhāgaṃ prārthitavān dvijaḥ/(p.194)

u15.10cd/.tato dattāḥ surair bhāgā amṛtād daśavindavaḥ//

u15.11ab/.tata utpannā ime bījā bhuvi loka^sukha^āvahāḥ/

u15.11cd/.yava^brīhi^tilāś ca^eva godhūmā mudga^māṣakāḥ//

u15.12ab/.śyāmakaṃ saptamaṃ vidyād ikṣuś ca^aṣṭamakaḥ smṛtaḥ/

u15.12cd/.śeṣās tu saṅgatā jātā bahavaḥ śasya^jātayaḥ//

u15.13ab/.haritakeṣu sarveṣu ye ca^anye sattva^jātayaḥ/

u15.13cd/.parito navamo vinduḥ sarva^dehe +amṛto +abhavat/

u15.13ef/.mūleṣu ca^eva sarveṣu vindur ekaḥ prapātitaḥ//

u15.14ab/.āṣāḍhe śukla^pakṣe +asya vrīhi^dhānyāni vāpayet/

u15.14cd/.śārada^ādīni sarvāṇi māse bhādrapade tathā//

u15.15ab/.kārttike mārgaśīrṣe vā grīāma dhānyāni vāpayet/

u15.15cd/.pañcabhyāṃ śukla^saptamyāṃ ṣaṣṭhyām ekādaśīṣu ca//

u15.16ab/.trayodaśyāṃ dvitīyāyāṃ tathā hi navamīṣu ca/

u15.16cd/.viśeṣatas tu nimneṣu sarva^bījāni hy utsṛjet//

u15.17ab/.bharaṇī puṣya^mūleṣu hasta^aśivanī^maghāsu ca/

u15.17cd/.kṛttikāsu viśākhāsu viśeṣeṇa tu śāradaṃ//

u15.18ab/.saumye maitre +anurādhe ca dhaniṣṭhā^śravaṇāsu ca/

u15.18cd/.utsargaḥ sarva^bījānām uttareṣu praśasyate/

u15.18ef/.varjayej janma^nakṣatraṃ saṃgrahaṃ ca vivarhayet//

u15.19ab/.grāma^kṣetre ca yad bījaṃ gṛhe ca gṛha^devatā/

u15.19cd/.nimittam upalakṣeta maṅgalāni śubhāni ca//

u15.20ab/.brāhmaṇaṃ kṣatriyaṃ kanyām arciṣmantaṃ ca pāvakaṃ/(p.195)

u15.20cd/.vāraṇa^indraṃ vṛṣaṃ ca^eva hayaṃ vā svabhyalaṃkṛtaṃ//

u15.21ab/.pūrṇa^kumbhaṃ dhvajaṃ chatram āmāmāṃsaṃ surāṃ tathā/

u15.21cd/.uddhṛtāṃ dhāraṇīṃ ca^eva baddham eka^paśuṃ dadhi//

u15.22ab/.cakra^ārūḍhaṃ ca śakaṭaṃ kāka^ārūḍhāṃ ca sūkarīṃ/

u15.22cd/.parasya^āropaṇaṃ dṛṣṭvā sasya^sampattim ādiśet//

u15.23ab/.sarve dakṣiṇato dhanyāḥ puraś ca mṛga^pakṣiṇaḥ/

u15.23cd/.daśanaṃ śukha^puṣpāṇāṃ phalānaṃ ca^eva śasyate//

u15.24ab/.ajo vā vāmataḥ śasyo jambukaś ca praśasyate/

u15.24cd/.vikṛtaṃ kubja^kuṣṭhiṃ ca mukhaṃ śmaśrudharaṃ tathā//

u15.25ab/.naraṃ nirbhartsitaṃ dīnaṃ śokārtaṃ vyādhi^pīḍitaṃ/

u15.25cd/.varāha^vṛndaṃ sarpaṃ ca gardabhaṃ bhāra^hīnakaṃ/

u15.25ef/.dṛṣṭvā nivartayed bījaṃ punar grāmaṃ praveśayet//

u15.26ab/.tilasya bahu(?) pūrṇasya bhāṇḍe syād vapanam tathā/

u15.26cd/.śrūtvā hy etāni vrajatāṃ sasya^sampattim ādiśet//

u15.27ab/.rāśisthaṃ grathitaṃ dhautaṃ svasthamaṃ kuritaṃ tathā/

u15.27cd/.śrūtvā saṃmārjitaṃ ca^eva ity āśukṛtinaṃ viduḥ//

u15.28ab/.śrūtvā mlānaṃ ca śuṣkaṃ ca manda^vṛṣṭiṃ ca nirdiśet/

u15.28cd/.śrūtvā nivartayed bījaṃ punar grāmaṃ praveśayet//

u15.29ab/.nīyamānaṃ ca yad bījaṃ varṣate yadi vāsavaḥ/

u15.29cd/.svayam eva tu tac chasyaṃ kāmaṃ kālena bhujyate//

u15.30ab/.nīyamānaṃ ca yad bījaṃ kampate yadi medinī/

u15.30cd/.bhramyate karṣakaḥ sthānān na tac chakyaṃ tu vāpituṃ//

u15.31ab/.nīyamānasya bījasya nirghāto dāruṇo bhavet/(p.196)

u15.31cd/.svāmino maraṇaṃ kṣipraṃ śasya^pālasya nirdiśet//

u15.32ab/.atha vā vyākulaṃ kuryād rāja^daṇḍa^nikṛntati/

u15.32cd/.dṛṣṭvā nivartayed bījaṃ punar grāmaṃ niveśayet//

u15.33ab/.brāhmaṇebhyo yathā^śakti datvā tu saṃprayojayet/

u15.33cd/.kṛtvā suvipulāṃ vedīṃ darbhān āstīrya sarvataḥ/

u15.34ab/.samidbhir agniṃ prajvālya juhuyād ghṛta^sarṣapaṃ/

u15.34cd/.veda^śāntiṃ japet pūrvaṃ śasyāśāntim ataḥ praṃ/

u15.35ab/.jayet pārāśaraṃ pūrvaṃ priyataṃ vācayed dvijaiḥ/

u15.35cd/.prathamaṃ prāṅmukhaṃ bījaṃ prakṣiped uttare +atha vā//

u15.36ab/.pipīlikā yadā kṣetre bījaṃ kurvanti saṅcayaṃ/

u15.36cd/.suvṛṣṭiṃ ca subhikṣaṃ ca sarva^sasyeṣu sampadā/

u15.37ab/.haranti cet tṛṇād bījaṃ tṛṇe śasya^apahā api/

u15.37cd/.prasparaṃ ca hiṃsanti dhānyaṃ ca nidhanaṃ vrajet//

u15.38ab/.sthaleṣu sañcayaṃ dṛṣṭvā mahā^vṛṣṭiṃ vinirdiśet/

u15.38cd/.dṛṣṭvā tu sañcayaṃ nimne +anāvṛṣṭiṃ ca nirdiśet//

u15.39ab/.yadā tu proṣitaṃ bījaṃ sapta^rātreṇa jāyate/

u15.39cd/.suvṛṣṭiṃ ca subhikṣaṃ ca sarva^śasyeṣu sampadā//

u15.40ab/.yadā tu proṣitaṃ bījam ardha^māsena jāyate/

u15.40cd/.alpaṃ niṣpadyate śasyaṃ durbhikṣaṃ ca^atra jāyate//

u15.41ab/.tri^rātrāc catūrātrād vā yadi luṅgaḥ prajāyate/

u15.41cd/.ativṛṣṭir bhavet tatra para^cakra^bhayaṃ viduḥ//

u15.42ab/.luṅgasya tu ye pādāḥ pañca sapta navā tathā/

u15.42cd/.suvṛṣṭiṃ ca subhikṣaṃ ca sarva^sasyeṣu sampadā//

u15.43ab/.syāl luṅgasya tu ye pādāś catvāroṣṭapadā^atha vā/(p.197)

u15.43cd/.alpaṃ niṣpadyate śasyaṃ durbhikṣaṃ ca^atra nirdiśet//

u15.44ab/.luṅgasya yadi pādās tu dṛśyante dvādaśa kvacit/

u15.44cd/.kvacin niṣpadyate śasyaṃ drubhikṣaṃ kvacid ādiśet/

u15.44ef/.vāma^āvartāḥ pradṛśyante durbhikṣaṃ tatra nirdiśet//

u15.45ab/.yadā pūrva^mūkhī luṅgā kṣemaṃ vṛṣṭiṃ ca nirdiśet/

u15.45cd/.yadā paścān mukhī luṅgā ativṛṣṭiṃ ca nirdeśet//

u15.46ab/.kṣemaṃ subhikṣaṃ caiva^atra yadā luṅga^uttarāmukhī

u15.46cd/.haritāla^suvarṇa^ābhā bhadra^śocir iva^utthitā//

u15.47ab/.darbha^sūcī^mukhī ca^api dṛśyate yatra kutracit/

u15.47cd/.kvacin niṣpadyate śasyaṃ durbhikṣaṃ tatra nirdiśet//

u15.48ab/.yadā nāga^mukhī luṅgā dṛśyate yatra vā kavcit/

u15.48cd/.kvacin niśyadyate śasyaṃ durbhikṣaṃ ca^atra nirdiśet/

u15.48ef/.tatra^aśani^bhayaṃ ca^api bhayaṃ meghān na saṃśayaḥ//

u15.49ab/.kṛṣi^mūlam idaṃ sarvaṃ trailokyaṃ sacarācaraṃ/

u15.49cd/.na^asti kṛṣi^samāvṛttiḥ svayam uktaṃ svayambhuvā//

u15.50ab/.nākṛṣer dharmam āpnoti nākṛṣeḥ sukham āpnuyāt/

u15.50cd/.dharmam arthaṃ tathā kāmaṃ sarvaṃ prāpnoti karṣakaḥ//

u15.51ab/.iti luṅgādhyāyaḥ//

u15.52ab/.punar api puṣkarasārī brāhmaṇas triśaṅkuṃ mātaṅga^adhipatim etad avocat/

u15.53ab/.kathaṃ pṛthivyāṃ nāgāś ca kena vā vinivāritāḥ/(p.198)

u15.53cd/.kuto mūla^samutthānaṃ nirghātaḥ kutra jāyate//

u15.54ab/.kutaś ca^abhrāṇi jāyante nānā^varṇā diśo daśa/ u15.54cd/.kasya^eṣa mahataḥ śabdaḥ śrūyate dundubhis varaḥ//

u15.55ab/.ko hi sṛjati durbhikṣaṃ subhikṣaṃ ca^eva prāṇināṃ/

u15.55cd/.kas tatra sa muni^śreṣṭho nāma gotraṃ bravīhi me//

u15.56ab/.daivatāni ca me brūhi vidhānāni svayambhuvaḥ/

u15.56cd/.yajñaṃ ca yajña^bhāgaṃ ca hotavyaś ca yathā baliḥ//

u15.57ab/.pṛthivyāṃ daivataṃ brūhi āśrame daivataṃ brūhi/

u15.57cd/.deve tu daivataṃ brūhi kena devo sā kalpitā//

u15.58ab/.pātrasya daivataṃ brūhi pūrṇa^kumbhasya daivataṃ/

u15.58cd/.karake daivataṃ brūhi tathā sthālyāṃ ca daivataṃ//

u15.59ab/.śasyasya daivataṃ brūhi śasya^pālasya daivataṃ/

u15.59cd/.vāyu^skandhaiś ca katibhiḥ śukro vegaṃ pramuñcati//

u15.60ab/.atha triśaṅkur mātaṅga^adhipatir brāhmaṇaṃ puṣkarasāriṇam etad avocat/

u15.61ab/.pṛthivī vā vāyur ākāśam apo jyotiś ca pañcamaṃ/

u15.61cd/.tatra saṃvartate piṇḍaṃ tato meghaḥ pravartate//

u15.62ab/.eṣa vyāpnoti ca^ākāśaṃ vāyunā janyate ghanaḥ/

u15.62cd/.āditya^raśmayo vāri samudrasya nabhas^tale//

u15.63ab/.tajjalaṃ nāga^saṃkṣiptaṃ tato varuṇa^saṃkṣayaḥ/

u15.63cd/.vāyur nabho garjayate agnir vidyotate diśaḥ//

u15.64ab/.marutā kṣipyate piṇḍaṃ sannipātaś ca garjate/(p.199)

u15.64cd/.virodhanaṃ tu vāyoś ca agnaś ca anilasya ca//

u15.65ab/.ākāśe vartate piṇḍaṃ paścāt patati medinīṃ/

u15.65cd/.yad grahāṇām adhipatir nakṣatra^jyotiṣām api/

u15.65ef/.tato māruta^saṃsargāt parjanyam api varṣati//

u15.66ab/.varṣate śaila^śikhare yatra saṃprasthito janaḥ/

u15.66cd/.yatra satyaṃ ca dharmaś ca havirmeghaś ca vartate//

u15.67ab/.tatra bījāni rohanti anna^pānaṃ samṛdhyati/

u15.67cd/.evaṃ piṇḍāśanirādyā tato vātāśanī smṛtā/

u15.67ef/.dantāśanī tṛtīyā tu aśanis tu caturthikā//

u15.68ab/.pañcamī krimayaḥ proktāḥ ṣaṣṭhī tu śalabhās tathā/

u15.68cd/.saptamī syād anāvṛṣṭir ativṛṣṭhis tathāṣṭamī//

u15.69/.navamī sambaraḥ proktā ity āha bhagavāms triśaṅkuḥ/

u15.70ab/.etāstv aśanyo vyākhyātās tāsāṃ vai devatāḥ śṛṇu/

u15.70cd/.piṇḍāśanī brahmasṛṣṭā eṣā jyeṣṭhādyadevatā//

u15.71ab/.dantāśanī tu sainyānāṃ grahā vātāśanī smṛtā/

u15.71cd/.adeśa ................... devatāḥ//

u15.72ab/.śalabhāḥ ketudaivatyā ādityā ditidevatāḥ/

u15.72cd/.saṃsakām ativarṣasya anāvṛṣṭes tu jyoti[ṣaḥ}/

u15.73ab/.[samba]rasya tu parjanyam ākhyātāḥ nava devatāḥ/

u15.73cd/.aśanyā devatāḥ proktā ākāśa^gamana^arthaṃ bodhata//

u15.74ab/.pūrvam adhīndra^daivatyaṃ dakṣiṇo yama^daivataṃ/

u15.74cd/.varuṇaṃ paścime vidyād uttare dhanadaḥ smṛtaḥ/(p.200)

u15.74ef/..... tyā daivataṃ viZṇur āśramaṃ viśva^daivataṃ//

u15.75ab/.samihā^daivatā devās tebhyo devī prakalpitā/

u15.75cd/.samidhā^daivatā ..........to 'gni^hutāśanaṃ//

u15.76ab/.vedyāṃ tu daivataṃ ......... kārāditya^daivataṃ/

u15.76cd/.pātrasya devatā dharmaḥ pūrṇa^kumbhe janārdanaḥ//

u15.77ab/.caruṃ ceti ...........dhūpa^sthānasya jyotiṣaḥ/

u15.77cd/.śasya ....... śasya^pālo mahā^matiḥ/

u15.77ef/.vāyu^skandhaiś caturbhis tu śukro vegaṃ pramuñcati//

u15.78ab/.atra madhye pṛthivyāya āśramo viśva^daivataḥ/

u15.78cd/.tasmin deśe ...... yasmin prīto vṛṣa^dhvajaḥ//

u15.79ab/.aty āha bhagavāṃs triśaṅkuḥ/ punar api puṣkarasārī brāhmaṇas triśaṅkum evam āha/

u15.80ab/.kim artham āśrame nityaṃ hūyate havya^vāhanaḥ/

u15.80cd/.tṛṇa^kāṣṭhāni saṃhṛtya meghaṃ dṛṣṭvā samutthitaṃ//

u15.81ab/.ati .......... nyate agniṃ sudāruṇaṃ/

u15.81cd/.sarva^loka^hita^arthāya dhyātvā divyena cakṣuṣā/

u15.81ef/.praśamec ca samāsena tad bhava^arthaṃ tu ..... //

u15.82/.evam ukte triśaṅkur mātaṅga^adhipatir brāhmaṇaṃ puṣkarasāriṇam etad avocat/

u16 dhūmikādhyāyaḥ (p.201)

u16.1ab/.purā hi khāṇḍava^dvīpam arjunena mahā^ātmanā/

u16.1cd/................ jvalitaṃ jāta^vedasā//

u16.2ab/................ prasanna^mānān nidhi^gataṃ/

u16.2cd/.tatra dagdhā anekā hi nāgāḥ koṭī^sahasraśaḥ//

u16.3ab/.purā mahā^uragagaṇā yakṣa^rākṣasa^pannagāḥ/

u16.3cd/.pāda^hīnāḥ kṛtāḥ kecid vāhu^hīnāḥ kṛtāpare//

u16.4ab/.vaikalyaṃ karṇa^nāsābhyāṃ kṛtaṃ caiva^akṣipātanaṃ/

u16.4cd/.tadā^prabhṛti bhūtānāṃ dṛṣṭaṃ vai trāsitaṃ manaḥ//

u16.5ab/.agninā tāpitāḥ kecid vāṇair anye ca sūditāḥ/

u16.5cd/.vācāṭakena^api purā kādraveyāḥ prapātitāḥ//

u16.6ab/.ācaṣā havi^gandhena muhyamānā nabhontare/

u16.6cd/.tadvihīnāḥ patanty anye guhyakā dharaṇī^tale//

u16.7ab/.sahāmpatis tu nāmnā sa śasya^kāle tadāśrame/

u16.7cd/.śasya^pālais tu satatam hotavyo havya^vāhanaḥ//

u16.8ab/.gṛha^medhī jvālayed agniṃ nirmale +api nabhontare/

u16.8cd/.dig^bhāgeṣu ca bhūtānāṃ teṣām arthaṃ dine dine//

u16.9ab/.jāgratam satataṃ vahnim āśramastho +api dhārayet/

u16.9cd/.meghaṃ dṛṣṭvā viśeṣeṇa jvālitavyo hutāśanaḥ//

u16.10ab/.sadhūmlaṃ jvalitaṃ dṛṣṭvā dīpyamānaṃ tu pāvakaṃ/

u16.10cd/.bhayam āpatate teṣāṃ nāga^sainyaṃ vimuhyate//

u16.11ab/.agniṃ paricarato +asya śasya^pālasya ca^āśrame/

u16.11cd/.agninā hūyamānena sidhyate sarva^karma ca//

u16.12/.ayaṃ bhoḥ puṣkarasārin dhūmikādhyāyaḥ/

u16.13/.atha khalu bhoḥ puṣkarasārin tithi^karma^nirdeśaṃ nāma^adhyāyaṃ vyākhyāsyāmi/ tac chrūyatāṃ/ atha kiṃ/ kathayatu bhagavāṃs triśaṅkuḥ/

u17 tithi^karma^nirdeśaḥ (p.202)

u17.1ab/.nandāṃ pratipadām āhuḥ praśastāṃ sarva^kramasu/

u17.1cd/.vijñānasya samārambhe pravāse ca vigarhitā//

u17.2ab/.dvitīyā kathitā bhadrā śastā bhūṣaṇa^karmasu/

u17.2cd/.jayā tṛtīyā vyākhyātā praśastā jaya^karmasu//

u17.3ab/.caturthī kathitā riktā grāma^sainya^vadhe hitā/

u17.3cd/.caurya^abhicāra^kūṭa^agnidāha^gorasa^sādhane//

u17.4ab/.pūrṇā tu pañcamī jñeyā cikitsā^gamana^adhvasu/

u17.4cd/.dāna^adhyayana^śilpeṣu vyāyāme ca praśasyate//

u17.5ab/.jyeti saṃjñitā ṣaṣṭhī garhitā +adhvasu śasyate/

u17.5cd/.gṛhe kṣetre vivāhe vā +avāha^karmasu mitra^iti//

u17.6ab/.bhadrā ca saptamī khyātā śreṣṭhā sā saukṛte +adhvani/

u17.6cd/.nṛpāṇāṃ śāsane chatre śayyānāṃ karaṇeṣu ca//

u17.7ab/.mahā^bala^aṣṭamī sā ca prayojyā parirakṣaṇe/

u17.7cd/.bhaya^mandara^baddheṣu yogeṣu haraṇeṣu ca//

u17.8ab/.agrasenā tu navamī tasyāṃ kuryād ripu^kṣayaṃ/

u17.8cd/.tathā viṣaghna^avaskanda^vidyā^bandha^vadha^kriyāḥ//

u17.9ab/.sudharmā daśamī śastā śāstra^ārambhe dhanodyate/

u17.9cd/.śānti^svastyayana^ārambhe dāna^yajña^udyateṣu ca//

u17.10ab/.ekādaśī punarmānyā strīṣu ca māṃsa^madyayoḥ/

u17.10cd/.kārayen nagaraṃ guptaṃ vivāhaṃ śāstra^karma ca//

u17.11ab/.yaśeti dvādaśīmm āhur vaire +adhvani ca garhitā/

u17.11cd/.vivāhe ca girau kṣetre gṛha^kramasu pūjitā//

u17.12ab/.jayā trayodaśī sādhvī maṇḍaleṣu ca yoṣitāṃ/(p.203)

u17.12cd/.kanyā^varaṇa^vāṇijya^vivāha^ādiṣu ca^iṣyate//

u17.13ab/.ugrā caturdaśī tu syāt kārayed abhicārakaṃ/

u17.13cd/.vadha^bandha^prayogāṃś ca pūrvaṃ ca prahared api//

u17.14ab/.siddhā pañcadaśī sādhvī devatā^agni^vidhau hitā/

u17.14cd/.go^saṃgraha^vṛṣa^utsarga^bali^japya^vrateṣu ca//

u17.15ab/.nanda^ādīnāṃ kriyā pūrve ṣaṣṭhy^ādīnāṃ tu madhyame/

u17.15cd/.sunandāyāś ca saṃdhyābhir dinarātryoḥ prasidhyate//

u17.16/.ayaṃ bhoḥ puṣkarasārin tithi^karma^nirdeśo nāma^adhyāyaḥ/ u17.17/.api ca mahā^brāhmaṇa idaṃ pūrva^nivāsa^anusmṛti^jñāna^sākṣāt kriyāyāṃ vidyāyāṃ cittam abhinirṇayāmi nivartayāmi/ aneka^vidha^pūrva^nivāsaṃ samanusmarami/

u17.18/.syāt te brāhmaṇa kākṣā vā vimatir vā anyaḥ sa tena kālena tena samayena brahmā devānāṃ pravaro +abhūt/ na hy evaṃ draṣṭavyaṃ/ aham eva sa tena kālena tena samayena brahmā devānāṃ pravaro +abhūvaṃ/ so +ahaṃ tataś cyutaḥ samāna indraḥ kauśiko +abhūvaṃ/ tataś cyutaḥ samāno +araṇemir gautamo +abhūvaṃ/ tataś cyutaḥ samānaḥ śvetaketur nāma maharṣir abhūvaṃ/ tataś cyutaḥ samānaḥ śuka^paṇḍito +abhūvaṃ/ mayā te tadā brāhmaṇa catvāro vedā vibhaktāḥ/

u17.19/.(p.204)tad yathā puṣyo bahavṛcānāṃ paṃktiś chandogānāṃ/ eka^viṃśati^caraṇā adhvaryavaḥ/ kratur artha^vaṇikānāṃ/ syāt tava brāhmaṇa kāṅkṣā vā vimatir vā anyaḥ sa tena kālena tena samayena vasur nāma maharṣir abhūt/ na hy evaṃ draṣṭavyaṃ/ aham eva sa tena kālena tena samayena vasur nāma maharṣir abhūvaṃ/ mayā sā takṣakavadhūkāyāḥ kapilā nāma māṇivikā duhitā +asāditā bhāryā^arthāya/ so +ahaṃ tatra saṃrakta^citta ṛddhyā bhraṣṭo dhyānebhyo vañcitaḥ parihīnaḥ/ so +aham ātmānaṃ jugupsamānas tasyāṃ velāyām imāṃ gāthāṃ babhāṣe/ oṃ bhubhuvaḥ svaḥ/ tatsavitur vareṇyaṃ bhargā devasya dhīmahi/ dhiyo yo naḥ pracodayāt/

u17.20/.so +ahaṃ brāhmaṇa tvāṃ bravīmi sāmānya^saṃjñā mātrakam idaṃ lokasya brāhmaṇa iti vā kṣatriya iti vā vaiśya iti vā śūdra iti vā/ ekam eva^idaṃ sarvaṃ sarvam idam ekaṃ/ putrāya me śārdūlakarṇāya prakṛtiṃ duhitaram anuprayaccha bhāryā^arthāya/ yāvatakaṃ kula^śulkaṃ manyase tāvatakam anupradāsyāmi/ idaṃ ca vacanaṃ punaḥ śrūtvā triśaṅkor mātaṅga^rājasya brāhmaṇaḥ puṣkrasārī idam avocat/

u17.21ab/.bhagavān śrotriyaḥ śreṣṭhas tvatto bhūyān na vidyate/

u17.21cd/.sa^devakeṣu lokeṣu mahā^brahmāsamo bhavān//

u17.22ab/.putrāya te bhoḥ prakṛtiṃ dadāmi (p.205) śīlena rūpeṇa guṇair upetaḥ/

u17.22cd/.śārdūlakarṇaḥ prakṛtis tu bhadrā ubhau rametāṃ rucitaṃ mama^idaṃ/

u17.23/.tatra tāni pañca^mātrāṇi māṇavaka^śatāni uccaiḥ śabdāni procur mahā^śabdāni/ mā tvaṃ bho upādhyāya vidyamāneṣu brāhmaṇeṣu cāṇḍālena sārdhaṃ sambandhaṃ rocaya/ na^arhasi bho upādhyāya vidyamāneṣu brāhmaṇeṣu cāṇḍālena sārdhaṃ sambandhaṃ kartum/

u17.24/.atha brāhmaṇaḥ puṣkarasārī teṣāṃ nidānaṃ nidāya śabdaṃ saṃsthāpya nipatya ślokena^etān arthān abhāṣata/

u17.25ab/.evam etad yathā hy eṣa triśaṅkur bhāṣate giraṃ/

u17.25cd/.tatvaṃ hy avitathaṃ bhūtaṃ satyam nityaṃ tathā dhruvaṃ//

u17.26/.atha brāhmaṇaḥ puṣkarasārī teṣāṃ māṇavakānāṃ taṃ mahāntaṃ śabdaṃ saṃsthāpya (p.206) triśaṅkuṃ mātaṅga^rājam idam avocat/ ayaṃ bhos triśaṅko brahmaṇā sahāpatinā cāturmahā^bhautiko mahā^puruṣaḥ prajñaptaḥ/ yasya/

u17.27ab/.śiraḥ satāraṃ gaganam ākāśam udaraṃ tathā/

u17.27cd/.parvatāś ca^apy ubhāv ūrū pādau ca dharaṇī^talaṃ//

u17.28ab/.sūryā^candramasau netre roma tṛṇa^vanaspatī/

u17.28cd/.sāgarāś ca^apy amedhyaṃ vai nadyo sūtra^sravo +asya tu//

u17.29ab/.aśrūṇi varṣaṇaṃ cārasya eṣa brahmā sahāpatiḥ/

u17.29cd/.bhavāṃs tu parama^jño +asi tan me brūhi yathā tathā//

u17.30/.iha bhos triśaṅko kim āha svalakṣaṇaṃ brahmaṇaḥ pratyavekṣasva/ pitrā ca mātrā ca kṛtāni karmāṇi bhavanti/ aśvastanā stena vañcitāḥ/

u17.31ab/.gacchanti sattvā bahu^garbha^yoniṃ na ca^eva kaścin manujo hy ayoniḥ/

u17.31cd/.samasta jātau pracaranti sattvā na mārutāj jāyate kaścid eva//

u17.32ab/.svabhāva^bhāvyaṃ hy avagaccha loke ke brāhmaṇa^kṣatriya^vaiśya^śūdrāḥ/

u17.32cd/.sarvatra kāṇāḥ kuṇinaś ca khañjāḥ kuṣṭhī kilāsī hy apasmāriṇo 'pi//

u17.33ab/.kṛṣṇāś ca gaurāś ca tathā^eva śyāmāḥ sattvāḥ prajā hy anyatame viśiṣṭāḥ/(p.207)

u17.33cd/.saha^asthi^carmāḥ sanakhāḥ samāṃsā duḥkhī sukhī mūtra^purīṣa^yuktāḥ/

u17.33ef/.na ca^indriyāṇāṃ praviviktir asti tasmān na varṇāś caturo bhavanti//

u17.34ab/.mantrair hi yadi labhyeta svargaṃ tu gamanaṃ dvijaḥ/

u17.34cd/.kṛṣṇa^śuklāni karmāṇi bhaveyur niṣphalāni hi/

u17.34ef/.yasmāt kṛṣṇāni śuklāni karmāṇi saphalāni hi/

u17.34gh/.pacyamānāni dṛśyante gatiṣv etāni pañca^su//

u17.35/.mānavaka^śateṣu sa tatra vinihato mahā^yaśasā triśaṅkunā puṣkarasārī brāhmaṇo +abravīt/ brāhmaṇo +asau mātaṅga^rājo hi triśaṅkur nāma/ bhavān hi brahmā indraś ca kauśikaḥ/ tvam araṇemiś ca gautamaḥ/ tvaṃ śvetaketuś ca śuka^paṇḍitaḥ/ vedaḥ samākhyātas tvayā caturdhā/ bhagavān vasūrāja^rṣir mahā^yaśā bhagavān/

u17.36ab/.jñānena hi tvaṃ parameṇa yuktaḥ svaṣu śāstreṣu bhavān kṛtārthaḥ/

u17.36cd/.śreṣṭho viśiṣṭo paramo +asi loke bhavān hi vidyā^caraṇena yuktaḥ//

u17.37ab/.dadāmi te +ahaṃ prakṛtiṃ mamāmalāṃ śīlena rūpeṇa guṇair upetaḥ/

u17.37cd/.śārdūlakarṇaḥ prakṛtiś ca bhadrā ubhau rametaṃ rucitaṃ mama^idaṃ//

u17.38ab/.pragṛhya bhṛṅgāram udaka^prapūrṇam āvarjito brāhmaṇo hṛṣṭa^cittaḥ/(p.208)

u17.38cd/.anupradāsīd udakena kanyakāṃ śārdūlakarṇasya iyam astu bhāryā//

u17.39/.udagracitta āsīn mātaṅga^rājaḥ/

u17.40ab/.kṛtvā niveśaṃ sa tadātmajasya gatvā^āśrame +asau nagaraṃ yaśasvī/

u17.40cd/.dharmeṇa vai kārayati svarājyaṃ kṣemaṃ subhikṣaṃ ca sadā^utsava^ādyaṃ // iti/

u17.41/.syād bhikṣavo yuṣmākaṃ kāṅkṣā vā vimatir vā vicikitsā vā/ anyaḥ sa tena kālena tena samayena triśaṅkur nāma mātaṅga^rājo +abhūvaṃ/ syād evaṃ ca bhikṣavo yusmākam anyaḥ sa tena kālena tena samayena śārdūlakarṇā nāma mātaṅga^rāja^kumāro +abhūt/ naiva draṣṭavyaṃ/ eṣa sa ānando bhikṣuḥ sa tena kālena tena samayena śārdūlakarṇā nāma mātaṅga^rāja^kumāro +abhūt/ syād evaṃ yuṣmākam anyaḥ sa tena kālena tena samayena puṣkarasārī nāma brāhmaṇo +abhūt/ naiva draṣṭavyaṃ/ eṣa śāradvatīputro bhikṣuḥ sa tena kālena tena samayena puṣkarasārī nāma brāhmaṇo +abhūt/ na^anyā sā tena kālena tena samayena puṣkarasāriṇo brāhmaṇasya prakṛtir nāma māṇavikā duhitā^abhūt/ na^evaṃ draṣṭavyaṃ/ eṣā sā prakṛtir bhikṣuṇī tena kālena tena samayena puṣkarasāriṇo brāhmaṇasya prakṛtir nāma māṇavikā duhitā^abhūt/ sā etarhi (p.209) tena^eva snehena tena^eva premṇā +anandaṃ bhikṣuṃ gacchantam anugacchati tiṣṭhantam anutiṣṭhati/ yad yad eva kulaṃ piṇḍāya praviśati tatra tatra^eva dvāre tūṣṇīṃ bhūtā +asthāt/

u17.42/.atha khalu bhagavān etasmin nidāne etasmin prakaraṇe tasyāṃ velāyām imāṃ gāthām abhāṣata/

u17.43ab/.pūrvakeṇa nivāsena pratyutpannena tena ca/

u17.43cd/.etena jāyate prema candrasya kumude yathā//

u17.44/.tasmāt tarhi bhikṣavo +anabhisamitānāṃ caturṇām ārya^satyānām abhisamayāya, adhimātraṃ vīryaṃ tīvra^cchando vīryaṃ śabdāpayāmi/ utsāha unnatir aprativāṇiḥ smṛtyā saṃprajanyena apramādato yogaḥ caraṇīyaḥ/ drutam eṣāṃ caturṇā duḥkhasya^ārya^satyasya duḥkha^samudayanya nirodhasya nirodha^gāminyāḥ pratipada ārya^satyasya amīṣāṃ caturṇām ārya^satyānām anabhisamitānām abhisamayāya^adhimātraṃ tīvra^cchando vīryaṃ vyāyāma utsāha unnatir aprativāṇiḥ smṛtyā saṃprajanyena^apramādato yogaḥ karaṇīyaḥ/

u17.45/.(p.210) asmiṃś ca khalu punar dharma^paryāye bhāṣyamāṇe bhikṣūṇāṃ ṣaṣṭi^mātrāṇām anupādāyāsravebhyaś cittāni vimuktāni/ saṃbahulānāṃ śrāvakāṇāṃ brahmaṇāṃ gṛhapatīnaṃ ca virajaskaṃ vigata^malaṃ dharma^cakṣur udapādi viśuddhaṃ/

u17.46/.idam avocad bhagavān/ ātta^manasas te bhikṣavo bhagavato bhāṣitam abhyanandan/ iti śrīdivyāvadāne śārdūlakarṇāvadānaṃ/

End