Yamasmṛti (78-verse version)

Header

This file is an html transformation of sa_yamasmRti-78v.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Jürgen Neuß

Contribution: Jürgen Neuß

Date of this version: 2020-01-21

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup: none

Notes:

This is the shortest version of the Yamasmṛti, containing 78 verses.

Based on The Smriti Sandarbha, pp. 2083-90.


Text

atha yamasmṛtiḥ ||

śrīgaṇeśāya namaḥ ||

atha prāyaścittavarṇanam

athāto hy asya dharmasya prāyaścittābhidhāyakam /
caturṇām api varṇānāṃ dharmaśāstraṃ pravartate // YamS-78v_1

jalāgnyudvandhanabhraṣṭāḥ prabrajyānaśanacyutāḥ /
viṣaprapatanaprāyaśastraghātacyutāśca ye // YamS-78v_2

sarve te pratyavasitāḥ sarvalokavahiṣkṛtāḥ /
cāndrāyaṇena śuddhyanti taptakṛcchradvayena vā // YamS-78v_3

ubhayāvasitāḥ pāpā ye 'grāmya śaraṇacyutāḥ /
indudvayena śuddhyanti dattvā dhenuṃ tathā vṛṣam // YamS-78v_4

gobrāhmaṇahanaṃ dagdhā mṛtam udvandhanena ca /
pāśaṃ tasyaiva chittvā tu taptakṛcchraṃ samācaret // YamS-78v_5

kṛmibhir vraṇasaṃbhūtair makṣikāśvopaghātitaḥ /
kṛcchrārddhaṃ saṃprakurvīta śaktyā dadyāt tu dakṣiṇām // YamS-78v_6

brāhmaṇasya maladvāre pūyaśoṇita sambhave /
kṛmibhuktabraṇe mauñjīhomena sa viśuddhyati // YamS-78v_7

yaḥ kṣatriyas tathā vaiśyaḥ śūdraścāpyanulomajaḥ /
jñātvā bhuṅkte viśeṣeṇa carec cāndrāyaṇaṃ vratam // YamS-78v_8

kukkuṭāṇḍapramāṇan tu grāsañca parikalpayet /
anyathāhāradoṣeṇa na sa tatra viśuddhyati // YamS-78v_9

ekaikaṃ varddhayec chukle kṛṣṇapakṣe ca hrāsayet /
amāvāsyāṃ na bhuñjīta eṣa cāndrāyaṇo vidhiḥ // YamS-78v_10

surānyamadyapānena gomāṃsabhakṣaṇe kṛte /
taptakṛcchrañ cared vipras tat pāpas tu praṇaśyati // YamS-78v_11

prāyaścitte hy upakrānte kartā yadi vipadyate /
pūtas tad ahar evāpi iha loke paratra ca // YamS-78v_12

yāvad ekaḥ pṛthak dravyaḥ prāyaścittena śuddhyati /
aparās te na ca spṛśyās te 'pi sarve vigarhitāḥ // YamS-78v_13

abhojyāś cāpratigrāhyā asaṃpāṭhyā vivāhinaḥ /
pūyante 'nuvrate cīrṇe sarve te ṛkthabhāginaḥ // YamS-78v_14

ūnaikādaśavarṣasya pañcavarṣāt parasya ca /
prāyaścittaṃ cared bhrātā pitā vānyo 'pi bāndhavaḥ // YamS-78v_15

ato bālatarasyāpi nāparādho na pātakam /
rājadaṇḍo na tasyāsti prāyaścittaṃ na vidyate // YamS-78v_16

aśītīryasya varṣāṇi bālo vāpy ūnaṣoḍaśaḥ /
prāyaścittārddham arhanti striyo rogiṇa eva ca // YamS-78v_17

astaṃ gato yadā sūryaś cāṇḍālarajakastriyaḥ /
saṃspṛṣṭās tu tadā kaiścit prāyaścittaṃ kathaṃ bhavet // YamS-78v_18

jātarūpaṃ suvarṇañ ca divānītaṃ ca yaj jalam /
tena snātvā ca pītvā ca sarve te śucayaḥ smṛtāḥ // YamS-78v_19

dāsanāpitagopālakulamitrārdhasīriṇaḥ /
ete śūdreṣu bhojyānnā yaś cātmanaṃ nivedayet // YamS-78v_20

annaṃ śūdrasya bhojyaṃ vā ye bhuñjanty abudhā narāḥ /
prayaścittaṃ tathā prāptaṃ carec cāndrāyaṇaṃ vratam // YamS-78v_21

prāpte dvādaśame varṣe yaḥ kanyāṃ na prayacchati /
māsi māsi rajas tasyāḥ pitā pibati śoṇitam // YamS-78v_22

mātā caiva pitā caiva jyeṣṭho bhrātā tathaiva ca /
trayas te narakaṃ yānti dṛṣṭvā kanyāṃ rajasvalām // YamS-78v_23

yas tāṃ vivāhayet kanyāṃ brāhmaṇo madamohitaḥ /
asaṃbhāṣyo hy apāṅkteyaḥ sa vipro vṛṣalīpatiḥ // YamS-78v_24

vandhyā tu vṛṣalī jñeyā vṛṣalī tu mṛtaprajāḥ /
śūdrī tu vṛṣalī jñeyā kumārī tu rajasvalā // YamS-78v_25

yat karoty ekarātreṇa vṛṣalīsevanād dvijaḥ /
tad bhaikṣabhug japen nityaṃ tribhir varṣair vyapohati // YamS-78v_26

svavṛṣaṃ yā parityajyāny avṛṣeṇa bṛhaspatiḥ /
vṛṣalī sā tu vijñeyā na śūdrī vṛṣalī bhavet // YamS-78v_27

vṛṣalīphenapītasya niḥśvāsopahatasya ca /
tasyāñ caiva prasūtasya niṣkṛtir naiva vidyate // YamS-78v_28

śvitrakuṣṭhī tathā caiva kunakhī śyāvadantakaḥ /
rogī hīnātiriktāṅgaḥ piśuno matsaras tathā // YamS-78v_29

durbhago hi tathā ṣaṇḍaḥ pāṣaṇḍī vedanindakaḥ /
haitukaḥ śūdrayājī ca ayājyānāñ ca yājakaḥ // YamS-78v_30

nityaṃ pratigrahe lubdho yācako viṣayātmakaḥ /
śyāvadanto 'tha vaidyaś ca asadālāpakas tathā // YamS-78v_31

ete śrāddhe ca dāne ca varjanīyāḥ prayatnataḥ // YamS-78v_32

tato devalakaś caiva bhṛtako vedavikrayī /
ete varjyāḥ prayatnena etad bhāsvatir abravīt // YamS-78v_33

etān niyojayed yas tu havye kavye ca karmaṇi /
nirāśāḥ pitaras tasya yānti devāmaharṣibhiḥ // YamS-78v_34

agre māhiṣikaṃ dṛṣṭvā madhye tu vṛṣalīpatim /
ante vārdhuṣikaṃ dṛṣṭvā nirāśāḥ pitaro gatāḥ // YamS-78v_35

mahiṣīty ucyate bhāryā yā caiva vyabhicāriṇī /
tān doṣān kṣamate yas tu sa vai māhiṣikaḥ smṛtaḥ // YamS-78v_36

samārghan tu samuddhṛtya mahārghaṃ yah prayacchati /
sa vai vārdhuṣiko nāma brahmavādiṣu garhitaḥ // YamS-78v_37

yāvad uṣṇaṃ bhavaty annaṃ yāvad bhuñjanti vāgyatāḥ /
aśnanti pitaras tāvad yāvan noktā havirguṇāḥ // YamS-78v_38

havirguṇā na vaktavyāḥ pitaro yatra tarpitāḥ /
pitṛbhis tarpitaiḥ paścād vaktavyaṃ śobhanaṃ haviḥ // YamS-78v_39

yāvato grasate grāsān havyakavyeṣu mantravit /
tāvato grasate piṇḍān śarīre brahmaṇaḥ pitā // YamS-78v_40

ucchiṣṭocchiṣtasaṃspṛṣṭaḥ śunā śūdreṇa vā dvijaḥ /
upoṣya rajamīm ekāṃ pañcagavyena śuddhyati // YamS-78v_41

anucchiṣṭena saṃspṛṣṭe snānamātraṃ vidhīyate /
tenaivocchiṣṭasaṃspṛṣṭaḥ prājāpatyaṃ samācaret // YamS-78v_42

yāvad viprā na pūjyante sambhojanahiraṇyakaiḥ /
tāvac cīrṇavratasyāpi tat pāpaṃ na praṇaśyati // YamS-78v_43

yad veṣṭitaṃ kākabalākacillair amedhyaliptaṃ tu bhavec charīram /
gātre mukhe ca praviśec ca samyak snānena lepopahatasya śuddhiḥ // YamS-78v_44

ūrdhvaṃ nābheḥ karau muktvā yad aṅgam upahanyate /
ūrdhvaṃ snānam adhaḥ śaucaṃ tan mātreṇaiva śuddhyati // YamS-78v_45

abhakṣyāṇām apeyānām alehyānāñ ca bhakṣaṇe /
reto mūtrapurīṣāṇāṃ prāyaścittaṃ kathaṃ bhavet // YamS-78v_46

padmoḍumbaravilvāś ca kuśāśvatthapalāśakāḥ /
eteṣām udakaṃ pītvā ṣaḍrātreṇaiva śuddhyati // YamS-78v_47

yaḥ pratyavasito vipraḥ pravrajyāgnir nirāpadi /
anāhitāgnir varteta gṛhitvañ ca cikīrṣati // YamS-78v_48

ācaret trīṇi kṛcchrāṇi carec cāndrāyaṇāni ca /
jātakarmādibhiḥ proktaiḥ punaḥ saṃskāram arhati // YamS-78v_49

tūlikā upadhānāni puṣpaṃ raktāmbarāṇi ca /
śoṣayitvā pratāpena prokṣayitvā śucir bhavet // YamS-78v_50

deśaṃ kālaṃ tathātmānaṃ dravyaṃ dravyaprayojanam /
upapattim avasthāñ ca jñātvā dharmaṃ samācaret // YamS-78v_51

rathy ākardamatoyāni nāvāyasa tṛṇāni ca /
mārutārkeṇa śuddhyanti pakveṣṭakacitāni ca // YamS-78v_52

āture snānasamprāpte daśakṛtvo hy anāturaḥ /
snātvā snātvā spṛśet tan tu tataḥ śuddhyeta āturaḥ // YamS-78v_53

rajakaś carmakāraś ca naṭo vuruḍa eva ca /
kaivartamedabhillāś ca saptaite cāntyajāḥ smṛtāḥ // YamS-78v_54

eṣāṃ gatvā tu yoṣāṃ vai taptakṛcchraṃ samācaret // YamS-78v_55

strīṇāṃ rajasvalānān tu spṛṣṭāspṛṣṭi yadā bhavet /
prāyaścittaṃ kathaṃ tāsāṃ varṇe varṇe vidhīyate // YamS-78v_56

spṛṣṭvā rajasvalāṃ yāntu sagotrāñ ca sabharttṛkām /
kāmād akāmato vāpi snātvā kālena śuddhyati // YamS-78v_57

spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī śūdrajā tathā /
kṛcchreṇa śudhyate pūrvā śūdrā pādena śudhyati // YamS-78v_58

spṛṣṭvā rajasvalānyonyaṃ kṣatriyā śūdrajā tathā /
pādahīnaṃ caret pūrvā pādārddhan tu tathottarā // YamS-78v_59

spṛṣṭvā rajasvalānyonyaṃ vaiśyajā śūdrajā tathā /
kṛcchrapādaṃ caret pūrvā tadarddhan tu tathottarā // YamS-78v_60

spṛṣṭā rajasvalā caiva śvājajambūkarāsabhaiḥ /
tāvat tiṣṭhet nirāhārā snātvā kālena śudhyati // YamS-78v_61

spṛṣṭvā rajasvalā kaiścit cāṇḍālair arajasvalā /
prājāpatyena kṛcchreṇa prāṇāyāmaśatena ca // YamS-78v_62

vipraḥ spṛṣṭo niśāyāñ ca udakyā patitena ca /
divānītena toyena snāpayec cāgnisannidhau // YamS-78v_63

divārka raśmisaṃspṛṣṭaṃ rātrau nakṣatraraśmibhiḥ /
sandhyobhayoś ca sandhyāyāḥ pavitraṃ sarvadā jalam // YamS-78v_64

apaḥ karanakhaspṛṣṭāḥ pibed ācamane dvijaḥ /
surāṃ pibati suvyaktaṃ yamasya vacanaṃ yathā // YamS-78v_65

svāta vāpyos tathā kūpe pāṣāṇaiḥ śastraghātanaiḥ /
yaṣṭyā tu ghātane caiva mṛtpiṇḍe gokulena ca // YamS-78v_66

rodhane bandhane caiva sthāpite puṣkale tathā /
kāṣṭhe vanaspatau rodhasaṅkaṭe rajjuvastrayoḥ // YamS-78v_67

etat te kathitaṃ sarvaṃ pramādasthānam uttamam /
yatra yatra mṛtā gāvaḥ prāyaścittaṃ samācaret // YamS-78v_68

dāruṇā ghātane kṛcchraṃ pāṣāṇair dviguṇaṃ bhavet /
arddhakṛcchran tu khāte syāt pādakṛcchran tu pādape // YamS-78v_69

śastraghāte trikṛcchrāṇi yaṣṭighāte dvayaṃ caret // YamS-78v_70

kṛcchreṇa vastraghāte 'pi goghnaś ceti viśuddhyati /
yo varttayati gomadhye nadīkāntāramantike // YamS-78v_71

romāṇi prathame pāde dvitīye śmaśru vāpayet /
tṛtīye tu śikhā dhāryā caturthe saśikhaṃ vapet // YamS-78v_72

na strīṇāṃ vapanaṃ kuryāt na ca sā gām anuvrajet /
na ca rātrau vased goṣṭhe na kuryād vaidikīṃ śrutim // YamS-78v_73

sarvān keśān samuddhṛtya chedayed aṅgulidvayam /
evam eva tu nārīṇāṃ śiraso vapanaṃ smṛtam // YamS-78v_74

mṛtakena tu jātena ubhayoḥ sūtakaṃ bhavet /
pātakena tu liptena nāsya sūtakitā bhavet // YamS-78v_75

catvāri khalu karmāṇi sandhyākāle vivarjayet /
āhāraṃ maithunaṃ nidrāṃ svādhyāyañ ca caturthakam // YamS-78v_76

āhārāj jāyate vyādhiḥ krūragarbhaś ca maithune /
nidrā śriyo nivarttante svādhyāye maraṇaṃ dhruvam // YamS-78v_77

ajñānāt tu dvijaśreṣṭha varṇānāṃ hitakāmyayā /
mayā proktam idaṃ śāstraṃ sāvadhāno 'vadhāraya // YamS-78v_78

iti yamaproktaṃ dharmaśāstraṃ samāptam ||