Yājñavalkyasmṛti

Contents of YajñS

Header

This file is an html transformation of sa_yAjJavalkyasmRti.xml with a rudimentary header. For a more extensive header please refer to the source file.

Data entry: Muneo Tokunaga

Contribution: Muneo Tokunaga

Date of this version: 2020-01-23

Source:

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Licence:

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Interpretive markup:

Notes:

The sandhi-analysis has been converted from BHELA-style encoding and resolves only vowel-sandhis.


Text

Acharya1949, p. 1

ācārādhyāya

1. upodghāta-prakaraṇam

yogīśvaraṃ yājñavalkyaṃ saṃpūjya munayo 'bruvan /
varṇāśrametarāṇāṃ no brūhi dharmān aśeṣataḥ // YajñS_1.1

yogi-īśvaraṃ yājñavalkyaṃ saṃpūjya munayo 'bruvan / varṇa-āśrama-itarāṇāṃ no brūhi dharmān aśeṣataḥ //

Acharya1949, p. 2

mithilāsthaḥ sa yogīndraḥ kṣaṇaṃ dhyātvābravīn munīn /
yasmin deśe mṛgaḥ kṛṣṇas tasmin dharmān nibodhata // YajñS_1.2

mithilā-sthaḥ sa yogi-indraḥ kṣaṇaṃ dhyātva ābravīn munīn / yasmin deśe mṛgaḥ kṛṣṇas tasmin dharmān nibodhata //

purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ /
vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa // YajñS_1.3

purāṇa-nyāya-mīmāṃsādharma-śāstra-aṅga-miśritāḥ / vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa //

Acharya1949, p. 3

manvatriviṣṇuhārītayājñavalkyośano 'ṅgirāḥ /
yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī // YajñS_1.4

manv-atri-viṣṇu-hārītayājñavalkya-uśano 'ṅgirāḥ / yama-āpastamba-saṃvartāḥ kātyāyana-bṛhaspatī //

parāśaravyāsaśaṅkhalikhitā dakṣagautamau /
śātātapo vasiṣṭhaś ca dharmaśāstraprayojakāḥ // YajñS_1.5

parāśara-vyāsa-śaṅkhalikhitā dakṣa-gautamau / śātātapo vasiṣṭhaś ca dharma-śāstra-prayojakāḥ //

deśe kāla upāyena dravyaṃ śraddhāsamanvitam /
pātre pradīyate yat tat sakalaṃ dharmalakṣaṇam // YajñS_1.6

deśe kāla upāyena dravyaṃ śraddhā-samanvitam / pātre pradīyate yat tat sakalaṃ dharma-lakṣaṇam //

Acharya1949, p. 4

śrutiḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ /
samyaksaṃkalpajaḥ kāmo dharmamūlam idaṃ smṛtam // YajñS_1.7

śrutiḥ smṛtiḥ sad-ācāraḥ svasya ca priyam ātmanaḥ / samyak-saṃkalpajaḥ kāmo dharma-mūlam idaṃ smṛtam //

ijyācāradamāhiṃsādānasvādhyāyakarmaṇām /
ayaṃ tu paramo dharmo yad yogenātmadarśanam // YajñS_1.8

ijyā-ācāra-dama-ahiṃsādāna-svādhyāya-karmaṇām / ayaṃ tu paramo dharmo yad yogenā atma-darśanam //

catvāro vedadharmajñāḥ parṣat traividyam eva vā /
sā brūte yaṃ sa dharmaḥ syād eko vādhyātmavittamaḥ // YajñS_1.9

catvāro veda-dharmajñāḥ parṣat traividyam eva vā / sā brūte yaṃ sa dharmaḥ syād eko va ādhyātmavittamaḥ //

Acharya1949, p. 5
2. brahma-cāri-prakaraṇam

brahmakṣatriyaviṭśūdrā varṇās tv ādyās trayo dvijāḥ /
niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ // YajñS_1.10

brahma-kṣatriya-viṭ-śūdrā varṇās tv ādyās trayo dvijāḥ / niṣeka-ādyāḥ śmaśāna-antās teṣāṃ vai mantrataḥ kriyāḥ //

garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā /
ṣaṣṭhe 'ṣṭame vā sīmanto māsy ete jātakarma ca // YajñS_1.11

garbha-ādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā / ṣaṣṭhe 'ṣṭame vā sīmanto māsy ete jāta-karma ca //

ahany ekādaśe nāma caturthe māsi niṣkramaḥ /
ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍā kāryā yathākulam // YajñS_1.12

ahany ekādaśe nāma caturthe māsi niṣkramaḥ / ṣaṣṭhe 'nna-prāśanaṃ māsi cūḍā kāryā yathā-kulam //

Acharya1949, p. 6

evam enaḥ śamaṃ yāti bījagarbhasamudbhavam /
tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhas tu samantrakaḥ // YajñS_1.13

evam enaḥ śamaṃ yāti bīja-garbha-samudbhavam / tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhas tu sa-mantrakaḥ //

garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam /
rājñām ekādaśe saike viśām eke yathākulam // YajñS_1.14

garbha-aṣṭame 'ṣṭame va ābde brāhmaṇasya upanāyanam / rājñām ekādaśe sa aike viśām eke yathā-kulam //

upanīya guruḥ śiṣyaṃ mahāvyāhṛtipūrvakam /
vedam adhyāpayed enaṃ śaucācārāṃś ca śikṣayet // YajñS_1.15

upanīya guruḥ śiṣyaṃ mahā-vyāhṛti-pūrvakam / vedam adhyāpayed enaṃ śauca-ācārāṃś ca śikṣayet //

Acharya1949, p. 7

divāsaṃdhyāsu karṇasthabrahmasūtrodaṅmukhaḥ /
kuryān mūtrapurīṣe ca rātrau ced dakṣiṇāmukhaḥ // YajñS_1.16

divā-saṃdhyāsu karṇasthabrahma-sūtra-udaṅ-mukhaḥ / kuryān mūtra-purīṣe ca rātrau ced dakṣiṇā-mukhaḥ //

gṛhītaśiśnaś cotthāya mṛdbhir abhyuddhṛtair jalaiḥ /
gandhalepakṣayakaraṃ śaucaṃ kuryād atandritaḥ // YajñS_1.17

gṛhīta-śiśnaś ca utthāya mṛdbhir abhyuddhṛtair jalaiḥ / gandha-lepa-kṣaya-karaṃ śaucaṃ kuryād atandritaḥ //

antarjānu śucau deśa upaviṣṭa udaṅmukhaḥ /
prāg vā brāhmeṇa tīrthena dvijo nityam upaspṛśet // YajñS_1.18

antar-jānu śucau deśa upaviṣṭa udaṅ-mukhaḥ / prāg vā brāhmeṇa tīrthena dvijo nityam upaspṛśet //

kaniṣṭhādeśinyaṅguṣṭhamūlāny agraṃ karasya ca /
prajāpatipitṛbrahmadevatīrthāny anukramāt // YajñS_1.19

kaniṣṭhā-deśiny-aṅguṣṭhamūlāny agraṃ karasya ca / prajāpati-pitṛ-brahmadeva-tīrthāny anukramāt //

Acharya1949, p. 8

triḥ prāśyāpo dvir unmṛjya khāny adbhiḥ samupaspṛśet /
adbhis tu prakṛtisthābhir hīnābhiḥ phenabudbudaiḥ // YajñS_1.20

triḥ prāśya apo dvir unmṛjya khāny adbhiḥ samupaspṛśet / adbhis tu prakṛtisthābhir hīnābhiḥ phena-budbudaiḥ //

hṛtkaṇṭhatālugābhis tu yathāsaṃkhyaṃ dvijātayaḥ /
śudhyeran strī ca śūdraś ca sakṛt spṛṣṭābhir antataḥ // YajñS_1.21

hṛt-kaṇṭha-tālugābhis tu yathā-saṃkhyaṃ dvijātayaḥ / śudhyeran strī ca śūdraś ca sakṛt spṛṣṭābhir antataḥ //

snānam abdaivatair mantrair mārjanaṃ prāṇasaṃyamaḥ /
sūryasya cāpy upasthānaṃ gāyatryāḥ pratyahaṃ japaḥ // YajñS_1.22

snānam ab-daivatair mantrair mārjanaṃ prāṇa-saṃyamaḥ / sūryasya ca apy upasthānaṃ gāyatryāḥ pratyahaṃ japaḥ //

gāyatrīṃ śirasā sārdhaṃ japed vyāhṛtipūrvikām /
pratipraṇavasaṃyuktāṃ trir ayaṃ prāṇasaṃyamaḥ // YajñS_1.23

gāyatrīṃ śirasā sārdhaṃ japed vyāhṛti-pūrvikām / pratipraṇava-saṃyuktāṃ trir ayaṃ prāṇa-saṃyamaḥ //

prāṇān āyamya saṃprokṣya tṛcenābdaivatena tu /
japann āsīta sāvitrīṃ pratyag ātārakodayāt // YajñS_1.24

prāṇān āyamya saṃprokṣya tṛcena ab-daivatena tu / japann āsīta sāvitrīṃ pratyag ā-tāraka-udayāt //

Acharya1949, p. 9

saṃdhyāṃ prāk prātar evaṃ hi tiṣṭhed āsūryadarśanāt /
agnikāryaṃ tataḥ kuryāt saṃdhyayor ubhayor api // YajñS_1.25

saṃdhyāṃ prāk prātar evaṃ hi tiṣṭhed ā-sūrya-darśanāt / agni-kāryaṃ tataḥ kuryāt saṃdhyayor ubhayor api //

tato 'bhivādayed vṛddhān asāv aham iti bruvan /
guruṃ caivāpy upāsīta svādhyāyārthaṃ samāhitaḥ // YajñS_1.26

tato 'bhivādayed vṛddhān asāv aham iti bruvan / guruṃ caiva apy upāsīta svādhyāya-arthaṃ samāhitaḥ //

āhūtaś cāpy adhīyīta labdhaṃ cāsmai nivedayet /
hitaṃ tasyācaren nityaṃ manovākkāyakarmabhiḥ // YajñS_1.27

āhūtaś ca apy adhīyīta labdhaṃ ca asmai nivedayet / hitaṃ tasyā acaren nityaṃ mano-vāk-kāya-karmabhiḥ //

kṛtajñādrohimedhāviśucikalyānasūyakāḥ /
adhyāpyā dharmataḥ sādhu śaktāptajñānavittadāḥ // YajñS_1.28

kṛtajña-adrohi-medhāviśuci-kalyāna-sūyakāḥ / adhyāpyā dharmataḥ sādhu śakta-āpta-jñāna-vittadāḥ //

Acharya1949, p. 10

daṇḍājinopavītāni mekhalāṃ caiva dhārayet /
brāhmaṇeṣu cared bhaikṣam anindyeṣv ātmavṛttaye // YajñS_1.29

daṇḍa-ajina-upavītāni mekhalāṃ caiva dhārayet / brāhmaṇeṣu cared bhaikṣam anindyeṣv ātma-vṛttaye //

ādimadhyāvasāneṣu bhavacchabdopalakṣitā /
brāhmaṇakṣatriyaviśāṃ bhaikṣacaryā yathākramam // YajñS_1.30

ādi-madhya-avasāneṣu bhavac-chabda-upalakṣitā / brāhmaṇa-kṣatriya-viśāṃ bhaikṣa-caryā yathā-kramam //

kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā /
āpośānakriyāpūrvaṃ satkṛtyānnam akutsayan // YajñS_1.31

kṛta-agni-kāryo bhuñjīta vāg-yato gurv-anujñayā / āpośāna-kriyā-pūrvaṃ sat-kṛtya annam akutsayan //

brahmacarye sthito naikam annam adyād anāpadi /
brāhmaṇaḥ kāmam aśnīyāc chrāddhe vratam apīḍayan // YajñS_1.32

brahma-carye sthito na ekam annam adyād anāpadi / brāhmaṇaḥ kāmam aśnīyāc chrāddhe vratam apīḍayan //

Acharya1949, p. 11

madhumāṃsāñjanocchiṣṭaśuktastrīprāṇihiṃsanam /
bhāskarālokanāślīlaparivādādi varjayet // YajñS_1.33

madhu-māṃsa-añjana-ucchiṣṭaśukta-strī-prāṇi-hiṃsanam / bhāskara-ālokana-aślīlaparivāda-ādi varjayet //

sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati /
upanīya dadad vedam ācāryaḥ sa udāhṛtaḥ // YajñS_1.34

sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati / upanīya dadad vedam ācāryaḥ sa udāhṛtaḥ //

ekadeśam upādhyāya ṛtvig yajñakṛd ucyate /
ete mānyā yathāpūrvam ebhyo mātā garīyasī // YajñS_1.35

ekadeśam upādhyāya ṛtvig yajña-kṛd ucyate / ete mānyā yathā-pūrvam ebhyo mātā garīyasī //

prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā /
grahaṇāntikam ity eke keśāntaś caiva ṣoḍaśe // YajñS_1.36

prativedaṃ brahma-caryaṃ dvādaśa-abdāni pañca vā / grahaṇa-antikam ity eke keśa-antaś caiva ṣoḍaśe //

Acharya1949, p. 12

āṣoḍaśād ādvāviṃśāc caturviṃśāc ca vatsarāt /
brahmakṣatraviśāṃ kālaupanāyanikaḥ paraḥ // YajñS_1.37

ā-ṣoḍaśād ā-dvāviṃśāc catur-viṃśāc ca vatsarāt / brahma-kṣatra-viśāṃ kālā aupanāyanikaḥ paraḥ //

ata ūrdhvaṃ patanty ete sarvadharmabahiṣkṛtāḥ /
sāvitrīpatitā vrātyā vrātyastomād ṛte kratoḥ // YajñS_1.38

ata ūrdhvaṃ patanty ete sarva-dharma-bahiṣ-kṛtāḥ / sāvitrī-patitā vrātyā vrātya-stomād ṛte kratoḥ //

mātur yad agre jāyante dvitīyaṃ mauñjibandhanāt /
brāhmaṇakṣatriyaviśas tasmād ete dvijāḥ smṛtāḥ // YajñS_1.39

mātur yad agre jāyante dvitīyaṃ mauñji-bandhanāt / brāhmaṇa-kṣatriya-viśas tasmād ete dvijāḥ smṛtāḥ //

yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām /
veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ // YajñS_1.40

yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām / veda eva dvijātīnāṃ niḥśreyasa-karaḥ paraḥ //

Acharya1949, p. 13

madhunā payasā caiva sa devāṃs tarpayed dvijaḥ /
pitṝn madhughṛtābhyāṃ ca ṛco 'dhīte ca yo 'nvaham // YajñS_1.41

madhunā payasā caiva sa devāṃs tarpayed dvijaḥ / pitṝn madhu-ghṛtābhyāṃ ca ṛco 'dhīte ca yo 'nvaham //

yajūṃṣi śaktito 'dhīte yo 'nvahaṃ sa ghṛtāmṛtaiḥ /
prīṇāti devān ājyena madhunā ca pitṝṃs tathā // YajñS_1.42

yajūṃṣi śaktito 'dhīte yo 'nvahaṃ sa ghṛta-amṛtaiḥ / prīṇāti devān ājyena madhunā ca pitṝṃs tathā //

sa tu somaghṛtair devāṃs tarpayed yo 'nvahaṃ paṭhet /
sāmāni tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā // YajñS_1.43

sa tu soma-ghṛtair devāṃs tarpayed yo 'nvahaṃ paṭhet / sāmāni tṛptiṃ kuryāc ca pitṝṇāṃ madhu-sarpiṣā //

medasā tarpayed devān atharvāṅgirasaḥ paṭhan /
pitṝṃś ca madhusarpirbhyām anvahaṃ śaktito dvijaḥ // YajñS_1.44

medasā tarpayed devān atharva-aṅgirasaḥ paṭhan / pitṝṃś ca madhu-sarpirbhyām anvahaṃ śaktito dvijaḥ //

vākovākyaṃ purāṇaṃ ca nārāśaṃsīś ca gāthikāḥ /
itihāsāṃs tathā vidyāḥ śaktyādhīte hi yo 'nvaham // YajñS_1.45

vākovākyaṃ purāṇaṃ ca nārāśaṃsīś ca gāthikāḥ / itihāsāṃs tathā vidyāḥ śaktya ādhīte hi yo 'nvaham //

māṃsakṣīraudanamadhutarpaṇaṃ sa divaukasām /
karoti tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā // YajñS_1.46

māṃsa-kṣīra-odana-madhutarpaṇaṃ sa diva-okasām / karoti tṛptiṃ kuryāc ca pitṝṇāṃ madhu-sarpiṣā //

Acharya1949, p. 14

te tṛptās tarpayanty enaṃ sarvakāmaphalaiḥ śubhaiḥ /
yaṃ yaṃ kratum adhīte ca tasya tasyāpnuyāt phalam // YajñS_1.47

te tṛptās tarpayanty enaṃ sarva-kāma-phalaiḥ śubhaiḥ / yaṃ yaṃ kratum adhīte ca tasya tasyā apnuyāt phalam //

trir vittapūrṇapṛthivīdānasya phalam aśnute /
tapasaś ca parasyeha nityaṃ svādhyāyavān dvijaḥ // YajñS_1.48

trir vitta-pūrṇa-pṛthivīdānasya phalam aśnute / tapasaś ca parasya iha nityaṃ svādhyāyavān dvijaḥ //

naiṣṭhiko brahmacārī tu vased ācāryasaṃnidhau /
tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā // YajñS_1.49

naiṣṭhiko brahma-cārī tu vased ācārya-saṃnidhau / tad-abhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā //

anena vidhinā dehaṃ sādayan vijitendriyaḥ /
brahmalokam avāpnoti na cehājāyate punaḥ // YajñS_1.50

anena vidhinā dehaṃ sādayan vijita-indriyaḥ / brahma-lokam avāpnoti na ca ihā ajāyate punaḥ //

3. vivāha-prakaraṇam

gurave tu varaṃ dattvā snāyād vā tadanujñayā /
vedaṃ vratāni vā pāraṃ nītvā hy ubhayam eva vā // YajñS_1.51

gurave tu varaṃ dattvā snāyād vā tad-anujñayā / vedaṃ vratāni vā pāraṃ nītvā hy ubhayam eva vā //

Acharya1949, p. 15

aviplutabrahmacaryo lakṣaṇyāṃ striyam udvahet /
ananyapūrvikāṃ kāntām asapiṇḍāṃ yavīyasīm // YajñS_1.52

avipluta-brahma-caryo lakṣaṇyāṃ striyam udvahet / ananya-pūrvikāṃ kāntām asapiṇḍāṃ yavīyasīm //

Acharya1949, p. 16

arogiṇīṃ bhrātṛmatīm asamānārṣagotrajān /
Acharya949, p. 17 pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtas tathā // YajñS_1.53

arogiṇīṃ bhrātṛmatīm asamāna-ārṣa-gotrajān / pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtas tathā //

daśapūruṣavikhyātāc chrotriyāṇāṃ mahākulāt /
Acharya949, p. 18 sphītād api na saṃcārirogadoṣasamanvitāt // YajñS_1.54

daśa-pūruṣa-vikhyātāc chrotriyāṇāṃ mahā-kulāt / sphītād api na saṃcāriroga-doṣa-samanvitāt //

etair eva guṇair yuktaḥ savarṇaḥ śrotriyo varaḥ /
yatnāt parīkṣitaḥ puṃstve yuvā dhīmān janapriyaḥ // YajñS_1.55

etair eva guṇair yuktaḥ savarṇaḥ śrotriyo varaḥ / yatnāt parīkṣitaḥ puṃstve yuvā dhīmān jana-priyaḥ //

yad ucyate dvijātīnāṃ śūdrād dāropasaṃgrahaḥ /
naitan mama mataṃ yasmāt tatrāyaṃ jāyate svayam // YajñS_1.56

yad ucyate dvijātīnāṃ śūdrād dāra-upasaṃgrahaḥ / na etan mama mataṃ yasmāt tatra ayaṃ jāyate svayam //

Acharya1949, p. 19

tisro varṇānupūrvyeṇa dve tathaikā yathākramam /
brāhmaṇakṣatriyaviśāṃ bhāryā svā śūdrajanmanaḥ // YajñS_1.57

tisro varṇa-ānupūrvyeṇa dve tatha aikā yathā-kramam / brāhmaṇa-kṣatriya-viśāṃ bhāryā svā śūdra-janmanaḥ //

brāhmo vivāha āhūya dīyate śaktyalaṃkṛtā /
tajjaḥ punāty ubhayataḥ puruṣān ekaviṃśatim // YajñS_1.58

brāhmo vivāha āhūya dīyate śakty-alaṃkṛtā / tajjaḥ punāty ubhayataḥ puruṣān ekaviṃśatim //

yajñastha ṛtvije daiva ādāyārṣas tu godvayam /
caturdaśa prathamajaḥ punāty uttarajaś ca ṣaṭ // YajñS_1.59

yajñastha ṛtvije daiva ādāyā arṣas tu go-dvayam / caturdaśa prathamajaḥ punāty uttarajaś ca ṣaṭ //

ity uktvā caratāṃ dharmaṃ saha yā dīyate 'rthine /
sa kāyaḥ pāvayet tajjaḥ ṣaṭ ṣaḍvaṃśyān sahātmanā // YajñS_1.60

ity uktvā caratāṃ dharmaṃ saha yā dīyate 'rthine / sa kāyaḥ pāvayet tajjaḥ ṣaṭ ṣaḍ-vaṃśyān sahā atmanā //

Acharya1949, p. 20

āsuro draviṇādānād gāndharvaḥ samayān mithaḥ /
rākṣaso yuddhaharaṇāt paiśācaḥ kanyakāchalāt // YajñS_1.61

āsuro draviṇa-ādānād gāndharvaḥ samayān mithaḥ / rākṣaso yuddha-haraṇāt paiśācaḥ kanyakā-chalāt //

pāṇir grāhyaḥ savarṇāsu gṛhṇīyāt kṣatriyā śaram /
vaiśyā pratodam ādadyād vedane tv agrajanmanaḥ // YajñS_1.62

pāṇir grāhyaḥ savarṇāsu gṛhṇīyāt kṣatriyā śaram / vaiśyā pratodam ādadyād vedane tv agra-janmanaḥ //

pitā pitāmaho bhrātā sakulyo jananī tathā /
kanyāpradaḥ pūrvanāśe prakṛtisthaḥ paraḥ paraḥ // YajñS_1.63

pitā pitāmaho bhrātā sakulyo jananī tathā / kanyā-pradaḥ pūrva-nāśe prakṛtisthaḥ paraḥ paraḥ //

aprayacchan samāpnoti bhrūṇahatyām ṛtāv ṛtau /
gamyaṃ tv abhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram // YajñS_1.64

aprayacchan samāpnoti bhrūṇa-hatyām ṛtāv ṛtau / gamyaṃ tv abhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram //

sakṛt pradīyate kanyā haraṃs tāṃ coradaṇḍabhāk /
dattām api haret pūrvāc chreyāṃś ced vara āvrajet // YajñS_1.65

sakṛt pradīyate kanyā haraṃs tāṃ cora-daṇḍa-bhāk / dattām api haret pūrvāc chreyāṃś ced vara āvrajet //

Acharya1949, p. 21

anākhyāya dadad doṣaṃ daṇḍya uttamasāhasam /
aduṣṭāṃ tu tyajan daṇḍyo dūṣayaṃs tu mṛṣā śatam // YajñS_1.66

anākhyāya dadad doṣaṃ daṇḍya uttama-sāhasam / aduṣṭāṃ tu tyajan daṇḍyo dūṣayaṃs tu mṛṣā śatam //

akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ /
svairiṇī yā patiṃ hitvā savarṇaṃ kāmataḥ śrayet // YajñS_1.67

akṣatā ca kṣatā caiva punar-bhūḥ saṃskṛtā punaḥ / svairiṇī yā patiṃ hitvā savarṇaṃ kāmataḥ śrayet //

aputrāṃ gurvanujñāto devaraḥ putrakāmyayā /
sapiṇḍo vā sagotro vā ghṛtābhyakta ṛtāv iyāt // YajñS_1.68

aputrāṃ gurv-anujñāto devaraḥ putra-kāmyayā / sapiṇḍo vā sagotro vā ghṛta-abhyakta ṛtāv iyāt //

āgarbhasaṃbhavād gacchet patitas tv anyathā bhavet /
anena vidhinā jātaḥ kṣetrajo 'sya bhavet sutaḥ // YajñS_1.69

ā-garbha-saṃbhavād gacchet patitas tv anyathā bhavet / anena vidhinā jātaḥ kṣetrajo 'sya bhavet sutaḥ //

hṛtādhikārāṃ malināṃ piṇḍamātropajīvinām /
paribhūtām adhaḥśayyāṃ vāsayed vyabhicāriṇīm // YajñS_1.70

hṛta-adhikārāṃ malināṃ piṇḍa-mātra-upajīvinām / paribhūtām adhaḥ-śayyāṃ vāsayed vyabhicāriṇīm //

Acharya1949, p. 22

somaḥ śaucaṃ dadāv āsāṃ gandharvaś ca śubhāṃ giram /
pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito hy ataḥ // YajñS_1.71

somaḥ śaucaṃ dadāv āsāṃ gandharvaś ca śubhāṃ giram / pāvakaḥ sarva-medhyatvaṃ medhyā vai yoṣito hy ataḥ //

vyabhicārād ṛtau śuddhir garbhe tyāgo vidhīyate /
garbhabhartṛvadhādau ca tathā mahati pātake // YajñS_1.72

vyabhicārād ṛtau śuddhir garbhe tyāgo vidhīyate / garbha-bhartṛ-vadha-ādau ca tathā mahati pātake //

surāpī vyādhitā dhūrtā vandhyārthaghny apriyaṃvadā /
strīprasūś cādhivettavyā puruṣadveṣiṇī tathā // YajñS_1.73

surāpī vyādhitā dhūrtā vandhya ārthaghny apriyaṃ-vadā / strī-prasūś ca adhivettavyā puruṣa-dveṣiṇī tathā //

adhivinnā tu bhartavyā mahad eno 'nyathā bhavet /
yatrānukūlyaṃ daṃpatyos trivargas tatra vardhate // YajñS_1.74

adhivinnā tu bhartavyā mahad eno 'nyathā bhavet / yatrā anukūlyaṃ daṃpatyos trivargas tatra vardhate //

Acharya1949, p. 23

mṛte jīvati vā patyau yā nānyam upagacchati /
seha kīrtim avāpnoti modate comayā saha // YajñS_1.75

mṛte jīvati vā patyau yā na anyam upagacchati / sa īha kīrtim avāpnoti modate ca umayā saha //

ājñāsaṃpādinīṃ dakṣāṃ vīrasūṃ priyavādinīm /
tyajan dāpyas tṛtīyāṃśam adravyo bharaṇaṃ striyāḥ // YajñS_1.76

ājñā-saṃpādinīṃ dakṣāṃ vīrasūṃ priya-vādinīm / tyajan dāpyas tṛtīya-aṃśam adravyo bharaṇaṃ striyāḥ //

strībhir bhartṛvacaḥ kāryam eṣa dharmaḥ paraḥ striyāḥ /
āśuddheḥ saṃpratīkṣyo hi mahāpātakadūṣitaḥ // YajñS_1.77

strībhir bhartṛ-vacaḥ kāryam eṣa dharmaḥ paraḥ striyāḥ / ā-śuddheḥ saṃpratīkṣyo hi mahā-pātaka-dūṣitaḥ //

lokānantyaṃ divaḥ prāptiḥ putrapautraprapautrakaiḥ /
yasmāt tasmāt striyaḥ sevyāḥ kartavyāś ca surakṣitāḥ // YajñS_1.78

loka-ānantyaṃ divaḥ prāptiḥ putra-pautra-prapautrakaiḥ / yasmāt tasmāt striyaḥ sevyāḥ kartavyāś ca su-rakṣitāḥ //

Acharya1949, p. 24

ṣoḍaśartuniśāḥ strīṇāṃ tasmin yugmāsu saṃviśet /
brahmacāry eva parvāṇy ādyāś catasras tu varjayet // YajñS_1.79

ṣoḍaśartu-niśāḥ strīṇāṃ tasmin yugmāsu saṃviśet / brahma-cāry eva parvāṇy ādyāś catasras tu varjayet //

evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlaṃ ca varjayet /
sustha indau sakṛt putraṃ lakṣaṇyaṃ janayet pumān // YajñS_1.80

evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlaṃ ca varjayet / sustha indau sakṛt putraṃ lakṣaṇyaṃ janayet pumān //

yathākāmī bhaved vāpi strīṇāṃ varam anusmaran /
svadāranirataś caiva striyo rakṣyā yataḥ smṛtāḥ // YajñS_1.81

yathā-kāmī bhaved va āpi strīṇāṃ varam anusmaran / sva-dāra-nirataś caiva striyo rakṣyā yataḥ smṛtāḥ //

Acharya1949, p. 27

bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ /
bandhubhiś ca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ // YajñS_1.82

bhartṛ-bhrātṛ-pitṛ-jñātiśvaśrū-śvaśura-devaraiḥ / bandhubhiś ca striyaḥ pūjyā bhūṣaṇa-ācchādana-aśanaiḥ //

saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī /
kuryāc chvaśurayoḥ pādavandanaṃ bhartṛtatparā // YajñS_1.83

saṃyata-upaskarā dakṣā hṛṣṭā vyaya-parāṅ-mukhī / kuryāc chvaśurayoḥ pādavandanaṃ bhartṛ-tat-parā //

krīḍāṃ śarīrasaṃskāraṃ samājotsavadarśanam /
hāsyaṃ paragṛhe yānaṃ tyajet proṣitabhartṛkā // YajñS_1.84

krīḍāṃ śarīra-saṃskāraṃ samāja-utsava-darśanam / hāsyaṃ para-gṛhe yānaṃ tyajet proṣita-bhartṛkā //

rakṣet kanyāṃ pitā vinnāṃ patiḥ putrās tu vārdhake /
abhāve jñātayas teṣāṃ na svātantryaṃ kvacit striyāḥ // YajñS_1.85

rakṣet kanyāṃ pitā vinnāṃ patiḥ putrās tu vārdhake / abhāve jñātayas teṣāṃ na svātantryaṃ kvacit striyāḥ //

pitṛmātṛsutabhrātṛśvaśrūśvaśuramātulaiḥ /
hīnā na syād vinā bhartrā garhaṇīyānyathā bhavet // YajñS_1.86

pitṛ-mātṛ-suta-bhrātṛśvaśrū-śvaśura-mātulaiḥ / hīnā na syād vinā bhartrā garhaṇīya ānyathā bhavet //

Acharya1949, p. 29

patipriyahite yuktā svācārā vijitendriyā /
seha kīrtim avāpnoti pretya cānuttamāṃ gatim // YajñS_1.87

pati-priya-hite yuktā sva-ācārā vijita-indriyā / sa īha kīrtim avāpnoti pretya ca anuttamāṃ gatim //

satyām anyāṃ savarṇāyāṃ dharmakāryaṃ na kārayet /
savarṇāsu vidhau dharmye jyeṣṭhayā na vinetarā // YajñS_1.88

satyām anyāṃ savarṇāyāṃ dharma-kāryaṃ na kārayet / savarṇāsu vidhau dharmye jyeṣṭhayā na vina ītarā //

Acharya1949, p. 30

dāhayitvāgnihotreṇa striyaṃ vṛttavatīṃ patiḥ /
āhared vidhivad dārān agnīṃś caivāvilambayan // YajñS_1.89

dāhayitva āgni-hotreṇa striyaṃ vṛttavatīṃ patiḥ / āhared vidhivad dārān agnīṃś caiva avilambayan //

4. varṇa-jāti-viveka-prakaraṇam

savarṇebhyaḥ savarṇāsu jāyante hi sajātayaḥ /
anindyeṣu vivāheṣu putrāḥ saṃtānavardhanāḥ // YajñS_1.90

savarṇebhyaḥ savarṇāsu jāyante hi sajātayaḥ / anindyeṣu vivāheṣu putrāḥ saṃtāna-vardhanāḥ //

Acharya1949, p. 31

viprān mūrdhāvasikto hi kṣatriyāyāṃ viśaḥ striyām /
ambaṣṭhaḥ śūdryāṃ niṣādo jātaḥ pāraśavo 'pi vā // YajñS_1.91

viprān mūrdha-avasikto hi kṣatriyāyāṃ viśaḥ striyām / ambaṣṭhaḥ śūdryāṃ niṣādo jātaḥ pāraśavo 'pi vā //

vaiśyāśūdryos tu rājanyān māhiṣyograu sutau smṛtau /
vaiśyāt tu karaṇaḥ śūdryāṃ vinnāsv eṣa vidhiḥ smṛtaḥ // YajñS_1.92

vaiśyā-śūdryos tu rājanyān māhiṣya-ugrau sutau smṛtau / vaiśyāt tu karaṇaḥ śūdryāṃ vinnāsv eṣa vidhiḥ smṛtaḥ //

Acharya1949, p. 32

brāhmaṇyāṃ kṣatriyāt sūto vaiśyād vaidehakas tathā /
śūdrāj jātas tu caṇḍālaḥ sarvadharmabahiṣkṛtaḥ // YajñS_1.93

brāhmaṇyāṃ kṣatriyāt sūto vaiśyād vaidehakas tathā / śūdrāj jātas tu caṇḍālaḥ sarva-dharma-bahiṣ-kṛtaḥ //

kṣatriyā māgadhaṃ vaiśyāc chūdrāt kṣattāram eva ca /
śūdrād āyogavaṃ vaiśyā janayāmāsa vai sutam // YajñS_1.94

kṣatriyā māgadhaṃ vaiśyāc chūdrāt kṣattāram eva ca / śūdrād āyogavaṃ vaiśyā janayām-āsa vai sutam //

māhiṣyeṇa karaṇyāṃ tu rathakāraḥ prajāyate /
asatsantas tu vijñeyāḥ pratilomānulomajāḥ // YajñS_1.95

māhiṣyeṇa karaṇyāṃ tu ratha-kāraḥ prajāyate / asat-santas tu vijñeyāḥ pratiloma-anulomajāḥ //

jātyutkarṣo yuge jñeyaḥ saptame pañcame 'pi vā /
vyatyaye karmaṇāṃ sāmyaṃ pūrvavac cādharottaram // YajñS_1.96

jāty-utkarṣo yuge jñeyaḥ saptame pañcame 'pi vā / vyatyaye karmaṇāṃ sāmyaṃ pūrvavac ca adhara-uttaram //

Acharya1949, p. 33
5. gṛhastha-dharma-prakaraṇam

karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī /
dāyakālāhṛte vāpi śrautaṃ vaitānikāgniṣu // YajñS_1.97

karma smārtaṃ vivāha-agnau kurvīta pratyahaṃ gṛhī / dāya-kāla-āhṛte va āpi śrautaṃ vaitānika-agniṣu //

Acharya1949, p. 34

śarīracintāṃ nirvartya kṛtaśaucavidhir dvijaḥ /
prātaḥsaṃdhyām upāsīta dantadhāvanapūrvakam // YajñS_1.98

śarīra-cintāṃ nirvartya kṛta-śauca-vidhir dvijaḥ / prātaḥ-saṃdhyām upāsīta danta-dhāvana-pūrvakam //

hutvāgnīn sūryadaivatyān japen mantrān samāhitaḥ /
vedārthān adhigacchec ca śāstrāṇi vividhāni ca // YajñS_1.99

hutva āgnīn sūrya-daivatyān japen mantrān samāhitaḥ / veda-arthān adhigacchec ca śāstrāṇi vividhāni ca //

Acharya1949, p. 35

upeyād īśvaraṃ caiva yogakṣemārthasiddhaye /
snātvā devān pitṝṃś caiva tarpayed arcayet tathā // YajñS_1.100

upeyād īśvaraṃ caiva yoga-kṣema-artha-siddhaye / snātvā devān pitṝṃś caiva tarpayed arcayet tathā //

vedātharvapurāṇāni setihāsāni śaktitaḥ /
japayajñaprasiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet // YajñS_1.101

veda-atharva-purāṇāni sa-itihāsāni śaktitaḥ / japa-yajña-prasiddhy-arthaṃ vidyāṃ cā adhyātmikīṃ japet //

balikarmasvadhāhomasvādhyāyātithisatkriyāḥ /
bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ // YajñS_1.102

bali-karma-svadhā-homasvādhyāya-atithi-satkriyāḥ / bhūta-pitr-amara-brahmamanuṣyāṇāṃ mahā-makhāḥ //

devebhyaś ca hutād annāc cheṣād bhūtabaliṃ haret /
annaṃ bhūmau śvacāṇḍālavāyasebhyaś ca nikṣipet // YajñS_1.103

devebhyaś ca hutād annāc cheṣād bhūta-baliṃ haret / annaṃ bhūmau śva-cāṇḍālavāyasebhyaś ca nikṣipet //

Acharya1949, p. 36

annaṃ pitṛmanuṣyebhyo deyam apy anvahaṃ jalam /
svādhyāyaṃ satataṃ kuryān na paced annam ātmane // YajñS_1.104

annaṃ pitṛ-manuṣyebhyo deyam apy anvahaṃ jalam / svādhyāyaṃ satataṃ kuryān na paced annam ātmane //

bālasvavāsinīvṛddhagarbhiṇyāturakanyakāḥ /
saṃbhojyātithibhṛtyāṃś ca daṃpatyoḥ śeṣabhojanam // YajñS_1.105

bāla-sva-vāsinī-vṛddhagarbhiṇy-ātura-kanyakāḥ / saṃbhojya atithi-bhṛtyāṃś ca daṃpatyoḥ śeṣa-bhojanam //

āpośanenopariṣṭād adhastād aśnatā tathā /
anagnam amṛtaṃ caiva kāryam annaṃ dvijanmanā // YajñS_1.106

āpośanena upariṣṭād adhastād aśnatā tathā / anagnam amṛtaṃ caiva kāryam annaṃ dvijanmanā //

atithitvena varṇānāṃ deyaṃ śaktyānupūrvaśaḥ /
apraṇodyo 'tithiḥ sāyam api vāgbhūtṛṇodakaiḥ // YajñS_1.107

atithitvena varṇānāṃ deyaṃ śaktya ānupūrvaśaḥ / apraṇodyo 'tithiḥ sāyam api vāg-bhū-tṛṇa-udakaiḥ //

satkṛtya bhikṣave bhikṣā dātavyā savratāya ca /
bhojayec cāgatān kāle sakhisaṃbandhibāndhavān // YajñS_1.108

sat-kṛtya bhikṣave bhikṣā dātavyā sa-vratāya ca / bhojayec cā agatān kāle sakhi-saṃbandhi-bāndhavān //

Acharya1949, p. 37

mahokṣaṃ vā mahājaṃ vā śrotriyāyopakalpayet /
satkriyānvāsanaṃ svādu bhojanaṃ sūnṛtaṃ vacaḥ // YajñS_1.109

mahā-ukṣaṃ vā mahājaṃ vā śrotriyāya upakalpayet / satkriya ānvāsanaṃ svādu bhojanaṃ sūnṛtaṃ vacaḥ //

pratisaṃvatsaraṃ tv arghyāḥ snātakācāryapārthivāḥ /
priyo vivāhyaś ca tathā yajñaṃ praty ṛtvijaḥ punaḥ // YajñS_1.110

pratisaṃvatsaraṃ tv arghyāḥ snātaka-ācārya-pārthivāḥ / priyo vivāhyaś ca tathā yajñaṃ praty ṛtvijaḥ punaḥ //

adhvanīno 'tithir jñeyaḥ śrotriyo vedapāragaḥ /
mānyāv etau gṛhasthasya brahmalokam abhīpsataḥ // YajñS_1.111

adhvanīno 'tithir jñeyaḥ śrotriyo veda-pāragaḥ / mānyāv etau gṛhasthasya brahma-lokam abhīpsataḥ //

Acharya1949, p. 38

parapākarucir na syād anindyāmantraṇād ṛte /
vākpāṇipādacāpalyaṃ varjayec cātibhojanam // YajñS_1.112

para-pāka-rucir na syād anindya-āmantraṇād ṛte / vāk-pāṇi-pāda-cāpalyaṃ varjayec ca ati-bhojanam //

atithiṃ śrotriyaṃ tṛptam āsīmantam anuvrajet /
ahaḥśeṣaṃ sahāsīta śiṣṭair iṣṭaiś ca bandhubhiḥ // YajñS_1.113

atithiṃ śrotriyaṃ tṛptam ā-sīmantam anuvrajet / ahaḥ-śeṣaṃ sahā asīta śiṣṭair iṣṭaiś ca bandhubhiḥ //

upāsya paścimāṃ saṃdhyāṃ hutvāgnīṃs tān upāsya ca /
bhṛtyaiḥ parivṛto bhuktvā nātitṛptyātha saṃviśet // YajñS_1.114

upāsya paścimāṃ saṃdhyāṃ hutva āgnīṃs tān upāsya ca / bhṛtyaiḥ parivṛto bhuktvā na atitṛptya ātha saṃviśet //

brāhme muhūrte cotthāya cintayed ātmano hitam /
dharmārthakāmān sve kāle yathāśakti na hāpayet // YajñS_1.115

brāhme muhūrte ca utthāya cintayed ātmano hitam / dharma-artha-kāmān sve kāle yathā-śakti na hāpayet //

Acharya1949, p. 39

vidyākarmavayobandhuvittair mānyā yathākramam /
etaiḥ prabhūtaiḥ śūdro 'pi vārdhake mānam arhati // YajñS_1.116

vidyā-karma-vayo-bandhuvittair mānyā yathā-kramam / etaiḥ prabhūtaiḥ śūdro 'pi vārdhake mānam arhati //

vṛddhabhārinṛpasnātastrīrogivaracakriṇām /
panthā deyo nṛpas teṣāṃ mānyaḥ snātaś ca bhūpateḥ // YajñS_1.117

vṛddha-bhāri-nṛpa-snātastrī-rogi-vara-cakriṇām / panthā deyo nṛpas teṣāṃ mānyaḥ snātaś ca bhūpateḥ //

ijyādhyayanadānāni vaiśyasya kṣatriyasya ca /
pratigraho 'dhiko vipre yājanādhyāpane tathā // YajñS_1.118

ijyā-adhyayana-dānāni vaiśyasya kṣatriyasya ca / pratigraho 'dhiko vipre yājana-adhyāpane tathā //

Acharya1949, p. 40

pradhānaṃ kṣatriye karma prajānāṃ paripālanam /
kusīdakṛṣivāṇijyapāśupālyaṃ viśaḥ smṛtam // YajñS_1.119

pradhānaṃ kṣatriye karma prajānāṃ paripālanam / kusīda-kṛṣi-vāṇijyapāśupālyaṃ viśaḥ smṛtam //

śūdrasya dvijaśuśrūṣā tayājīvan vaṇig bhavet /
śilpair vā vividhair jīved dvijātihitam ācaran // YajñS_1.120

śūdrasya dvija-śuśrūṣā taya ājīvan vaṇig bhavet / śilpair vā vividhair jīved dvijāti-hitam ācaran //

bhāryāratiḥ śucir bhṛtyabhartā śrāddhakriyārataḥ /
namaskāreṇa mantreṇa pañcayajñān na hāpayet // YajñS_1.121

bhāryā-ratiḥ śucir bhṛtyabhartā śrāddha-kriyā-rataḥ / namas-kāreṇa mantreṇa pañca-yajñān na hāpayet //

Acharya1949, p. 41

ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ /
dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam // YajñS_1.122

ahiṃsā satyam asteyaṃ śaucam indriya-nigrahaḥ / dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharma-sādhanam //

vayobuddhyarthavāgveṣaśrutābhijanakarmaṇām /
ācaret sadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā // YajñS_1.123

vayo-buddhy-artha-vāg-veṣaśruta-abhijana-karmaṇām / ācaret sadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā //

traivārṣikādhikānno yaḥ sa hi somaṃ pibed dvijaḥ /
prāksaumikīḥ kriyāḥ kuryād yasyānnaṃ vārṣikaṃ bhavet // YajñS_1.124

traivārṣika-adhika-anno yaḥ sa hi somaṃ pibed dvijaḥ / prāk-saumikīḥ kriyāḥ kuryād yasya annaṃ vārṣikaṃ bhavet //

Acharya1949, p. 42

pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā /
kartavyāgrayaṇeṣṭiś ca cāturmāsyāni caiva hi // YajñS_1.125

pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā / kartavyā āgrayaṇa-iṣṭiś ca cāturmāsyāni caiva hi //

eṣām asaṃbhave kuryād iṣṭiṃ vaiśvānarīṃ dvijaḥ /
hīnakalpaṃ na kurvīta sati dravye phalapradam // YajñS_1.126

eṣām asaṃbhave kuryād iṣṭiṃ vaiśvānarīṃ dvijaḥ / hīna-kalpaṃ na kurvīta sati dravye phala-pradam //

cāṇḍālo jāyate yajñakaraṇāc chūdrabhikṣitāt /
yajñārthaṃ labdham adadad bhāsaḥ kāko 'pi vā bhavet // YajñS_1.127

cāṇḍālo jāyate yajñakaraṇāc chūdra-bhikṣitāt / yajña-arthaṃ labdham adadad bhāsaḥ kāko 'pi vā bhavet //

Acharya1949, p. 43

kuśūlakumbhīdhānyo vā tryāhiko 'śvastano 'pi vā /
jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ // YajñS_1.128

kuśūla-kumbhī-dhānyo vā tryāhiko 'śvastano 'pi vā / jīved va āpi śila-uñchena śreyān eṣāṃ paraḥ paraḥ //

Acharya1949, p. 44
6. snātaka-dharma-prakaraṇam

na svādhyāyavirodhyartham īheta na yatas tataḥ /
na viruddhaprasaṅgena saṃtoṣī ca bhavet sadā // YajñS_1.129

na svādhyāya-virodhy-artham īheta na yatas tataḥ / na viruddha-prasaṅgena saṃtoṣī ca bhavet sadā //

rājāntevāsiyājyebhyaḥ sīdann icched dhanaṃ kṣudhā /
dambhihaitukapākhaṇḍibakavṛttīṃś ca varjayet // YajñS_1.130

rāja-antevāsi-yājyebhyaḥ sīdann icched dhanaṃ kṣudhā / dambhi-haituka-pākhaṇḍibaka-vṛttīṃś ca varjayet //

Acharya1949, p. 45

śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ /
na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ // YajñS_1.131

śukla-ambara-dharo nīcakeśa-śmaśru-nakhaḥ śuciḥ / na bhāryā-darśane 'śnīyān na eka-vāsā na saṃsthitaḥ //

na saṃśayaṃ prapadyeta nākasmād apriyaṃ vadet /
nāhitaṃ nānṛtaṃ caiva na stenaḥ syān na vārdhuṣī // YajñS_1.132

na saṃśayaṃ prapadyeta na akasmād apriyaṃ vadet / na ahitaṃ na anṛtaṃ caiva na stenaḥ syān na vārdhuṣī //

dākṣāyaṇī brahmasūtrī veṇumān sakamaṇḍaluḥ /
kuryāt pradakṣiṇaṃ devamṛdgovipravanaspatīn // YajñS_1.133

dākṣāyaṇī brahma-sūtrī veṇumān sa-kamaṇḍaluḥ / kuryāt pradakṣiṇaṃ devamṛd-go-vipra-vanaspatīn //

Acharya1949, p. 46

na tu mehen nadīchāyāvartmagoṣṭhāmbubhasmasu /
na pratyagnyarkagosomasaṃdhyāmbustrīdvijanmanaḥ // YajñS_1.134

na tu mehen nadī-chāyāvartma-goṣṭha-ambu-bhasmasu / na pratyagny-arka-go-somasaṃdhyā-ambu-strī-dvijanmanaḥ //

nekṣetārkaṃ na nagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
na ca mūtraṃ purīṣaṃ vā nāśucī rāhutārakāḥ // YajñS_1.135

nā ikṣeta arkaṃ na nagnāṃ strīṃ na ca saṃsṛṣṭa-maithunām / na ca mūtraṃ purīṣaṃ vā na aśucī rāhu-tārakāḥ //

Acharya1949, p. 47

ayaṃ me vajra ity evaṃ sarvaṃ mantram udīrayet /
varṣaty aprāvṛto gacchet svapet pratyakśirā na ca // YajñS_1.136

ayaṃ me vajra ity evaṃ sarvaṃ mantram udīrayet / varṣaty aprāvṛto gacchet svapet pratyak-śirā na ca //

ṣṭhīvanāsṛkśakṛnmūtraretāṃsy apsu na nikṣipet /
pādau pratāpayen nāgnau na cainam abhilaṅghayet // YajñS_1.137

ṣṭhīvana-asṛk-śakṛn-mūtraretāṃsy apsu na nikṣipet / pādau pratāpayen na agnau na ca enam abhilaṅghayet //

jalaṃ piben nāñjalinā na śayānaṃ prabodhayet /
nākṣaiḥ krīḍen na dharmaghnair vyādhitair vā na saṃviśet // YajñS_1.138

jalaṃ piben na añjalinā na śayānaṃ prabodhayet / na akṣaiḥ krīḍen na dharmaghnair vyādhitair vā na saṃviśet //

Acharya1949, p. 48

viruddhaṃ varjayet karma pretadhūmaṃ nadītaram /
keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim // YajñS_1.139

viruddhaṃ varjayet karma preta-dhūmaṃ nadī-taram / keśa-bhasma-tuṣa-aṅgārakapāleṣu ca saṃsthitim //

nācakṣīta dhayantīṃ gāṃ nādvāreṇa viśet kvacit /
na rājñaḥ pratigṛhṇīyāl lubdhasyocchāstravartinaḥ // YajñS_1.140

nā acakṣīta dhayantīṃ gāṃ na advāreṇa viśet kvacit / na rājñaḥ pratigṛhṇīyāl lubdhasya ucchāstra-vartinaḥ //

pratigrahe sūnicakridhvajiveśyānarādhipāḥ /
duṣṭā daśaguṇaṃ pūrvāt pūrvād ete yathākramam // YajñS_1.141

pratigrahe sūni-cakridhvaji-veśyā-nara-adhipāḥ / duṣṭā daśa-guṇaṃ pūrvāt pūrvād ete yathā-kramam //

adhyāyānām upākarma śrāvaṇyāṃ śravaṇena vā /
hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya tu // YajñS_1.142

adhyāyānām upākarma śrāvaṇyāṃ śravaṇena vā / hastena oṣadhi-bhāve vā pañcamyāṃ śrāvaṇasya tu //

pauṣamāsasya rohiṇyām aṣṭakāyām athāpi vā /
jalānte chandasāṃ kuryād utsargaṃ vidhivad bahiḥ // YajñS_1.143

pauṣa-māsasya rohiṇyām aṣṭakāyām atha api vā / jala-ante chandasāṃ kuryād utsargaṃ vidhivad bahiḥ //

Acharya1949, p. 49

tryahaṃ preteṣv anadhyāyaḥ śiṣyartviggurubandhuṣu /
upākarmaṇi cotsarge svaśākhāśrotriye tathā // YajñS_1.144

tryahaṃ preteṣv anadhyāyaḥ śiṣyartvig-guru-bandhuṣu / upākarmaṇi ca utsarge sva-śākhā-śrotriye tathā //

saṃdhyāgarjitanirghātabhūkaṃpolkānipātane /
samāpya vedaṃ dyuniśam āraṇyakam adhītya ca // YajñS_1.145

saṃdhyā-garjita-nirghātabhū-kaṃpa-ulkā-nipātane / samāpya vedaṃ dyu-niśam āraṇyakam adhītya ca //

pañcadaśyāṃ caturdaśyām aṣṭamyāṃ rāhusūtake /
ṛtusaṃdhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca // YajñS_1.146

pañcadaśyāṃ caturdaśyām aṣṭamyāṃ rāhu-sūtake / ṛtu-saṃdhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca //

Acharya1949, p. 50

paśumaṇḍūkanakulaśvāhimārjāramūṣakaiḥ /
kṛte 'nantare tv ahorātraṃ śakrapāte tathocchraye // YajñS_1.147

paśu-maṇḍūka-nakulaśva-ahi-mārjāra-mūṣakaiḥ / kṛte 'nantare tv ahorātraṃ śakra-pāte tatha ūcchraye //

śvakroṣṭṛgardabholūkasāmabāṇārtaniḥsvane /
amedhyaśavaśūdrāntyaśmaśānapatitāntike // YajñS_1.148

śva-kroṣṭṛ-gardabha-ulūkasāma-bāṇa-ārta-niḥsvane / amedhya-śava-śūdra-antyaśmaśāna-patita-antike //

deśe 'śucāv ātmani ca vidyutstanitasaṃplave /
bhuktvārdrapāṇir ambho 'ntar ardharātre 'timārute // YajñS_1.149

deśe 'śucāv ātmani ca vidyut-stanita-saṃplave / bhuktvā ārdra-pāṇir ambho 'ntar ardha-rātre 'ti-mārute //

Acharya1949, p. 51

pāṃsupravarṣe digdāhe saṃdhyānīhārabhītiṣu /
dhāvataḥ pūtigandhe ca śiṣṭe ca gṛham āgate // YajñS_1.150

pāṃsu-pravarṣe dig-dāhe saṃdhyā-nīhāra-bhītiṣu / dhāvataḥ pūti-gandhe ca śiṣṭe ca gṛham āgate //

kharoṣṭrayānahastyaśvanauvṛkṣeriṇarohaṇe /
saptatriṃśadanadhyāyān etāṃs tātkālikān viduḥ // YajñS_1.151

khara-uṣṭra-yāna-hasty-aśvanau-vṛkṣa-iriṇa-rohaṇe / sapta-triṃśad-anadhyāyān etāṃs tātkālikān viduḥ //

devartviksnātakācāryarājñāṃ chāyāṃ parastriyāḥ /
nākrāmed raktaviṇmūtraṣṭhīvanodvartanādi ca // YajñS_1.152

devartvik-snātaka-ācāryarājñāṃ chāyāṃ para-striyāḥ / nā akrāmed rakta-viṇ-mūtraṣṭhīvana-udvartana-ādi ca //

viprāhikṣatriyātmāno nāvajñeyāḥ kadācana /
āmṛtyoḥ śriyam ākāṅkṣen na kaṃcin marmaṇi spṛśet // YajñS_1.153

vipra-ahi-kṣatriya-ātmāno na avajñeyāḥ kadācana / ā-mṛtyoḥ śriyam ākāṅkṣen na kaṃcin marmaṇi spṛśet //

Acharya1949, p. 52

dūrād ucchiṣṭaviṇmūtrapādāmbhāṃsi samutsṛjet /
śrutismṛtyuditaṃ samyaṅ nityam ācāram ācaret // YajñS_1.154

dūrād ucchiṣṭa-viṇ-mūtrapāda-ambhāṃsi samutsṛjet / śruti-smṛty-uditaṃ samyaṅ nityam ācāram ācaret //

gobrāhmaṇānalānnāni noccchiṣṭo na padā spṛśet /
na nindātāḍane kuryāt putraṃ śiṣyaṃ ca tāḍayet // YajñS_1.155

go-brāhmaṇa-anala-annāni na uccchiṣṭo na padā spṛśet / na nindā-tāḍane kuryāt putraṃ śiṣyaṃ ca tāḍayet //

karmaṇā manasā vācā yatnād dharmaṃ samācaret /
asvargyaṃ lokavidviṣṭaṃ dharmyam apy ācaren na tu // YajñS_1.156

karmaṇā manasā vācā yatnād dharmaṃ samācaret / asvargyaṃ loka-vidviṣṭaṃ dharmyam apy ācaren na tu //

mātṛpitratithibhrātṛjāmisaṃbandhimātulaiḥ /
vṛddhabālāturācāryavaidyasaṃśritabāndhavaiḥ // YajñS_1.157

mātṛ-pitr-atithi-bhrātṛjāmi-saṃbandhi-mātulaiḥ / vṛddha-bāla-ātura-ācāryavaidya-saṃśrita-bāndhavaiḥ //

ṛtvikpurohitāpatyabhāryādāsasanābhibhiḥ /
vivādaṃ varjayitvā tu sarvāṃl lokāñ jayed gṛhī // YajñS_1.158

ṛtvik-purohita-apatyabhāryā-dāsa-sanābhibhiḥ / vivādaṃ varjayitvā tu sarvāṃl lokāñ jayed gṛhī //

Acharya1949, p. 53

pañca piṇḍān anuddhṛtya na snāyāt paravāriṣu /
snāyān nadīdevakhātahradaprasravaṇeṣu ca // YajñS_1.159

pañca piṇḍān anuddhṛtya na snāyāt para-vāriṣu / snāyān nadī-deva-khātahrada-prasravaṇeṣu ca //

paraśayyāsanodyānagṛhayānāni varjayet /
adattāny agnihīnasya nānnam adyād anāpadi // YajñS_1.160

para-śayyā-āsana-udyānagṛha-yānāni varjayet / adattāny agni-hīnasya na annam adyād anāpadi //

Acharya1949, p. 54

kadaryabaddhacaurāṇāṃ klībaraṅgāvatāriṇām /
vaiṇābhiśastavārdhuṣyagaṇikāgaṇadīkṣiṇām // YajñS_1.161

kadarya-baddha-caurāṇāṃ klība-raṅga-avatāriṇām / vaiṇa-abhiśasta-vārdhuṣyagaṇikā-gaṇa-dīkṣiṇām //

cikitsakāturakruddhapuṃścalīmattavidviṣām /
krūrograpatitavrātyadāmbhikocchiṣṭabhojinām // YajñS_1.162

cikitsaka-ātura-kruddhapuṃścalī-matta-vidviṣām / krūra-ugra-patita-vrātyadāmbhika-ucchiṣṭa-bhojinām //

avīrāstrīsvarṇakārastrījitagrāmayājinām /
śastravikrayikarmāratantuvāyaśvavṛttinām // YajñS_1.163

avīrā-strī-svarṇa-kārastrī-jita-grāma-yājinām / śastra-vikrayi-karmāratantu-vāya-śva-vṛttinām //

Acharya1949, p. 55

nṛśaṃsarājarajakakṛtaghnavadhajīvinām /
cailadhāvasurājīvasahopapativeśmanām // YajñS_1.164

nṛśaṃsa-rāja-rajakakṛtaghna-vadha-jīvinām / caila-dhāva-surā-jīvasaha-upapati-veśmanām //

piśunānṛtinoś caiva tathā cākrikabandinām /
eṣām annaṃ na bhoktavyaṃ somavikrayiṇas tathā // YajñS_1.165

piśuna-anṛtinoś caiva tathā cākrika-bandinām / eṣām annaṃ na bhoktavyaṃ soma-vikrayiṇas tathā //

śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ /
bhojyānnāḥ nāpitaś caiva yaś cātmānaṃ nivedayet // YajñS_1.166

śūdreṣu dāsa-go-pālakula-mitra-ardha-sīriṇaḥ / bhojya-annāḥ nāpitaś caiva yaś cā atmānaṃ nivedayet //

7. bhakṣyā1bhakṣya-prakaraṇam

anarcitaṃ vṛthāmāṃsaṃ keśakīṭasamanvitam /
śuktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitekṣitam // YajñS_1.167

anarcitaṃ vṛthā-māṃsaṃ keśa-kīṭa-samanvitam / śuktaṃ paryuṣita-ucchiṣṭaṃ śva-spṛṣṭaṃ patita-īkṣitam //

Acharya1949, p. 56

udakyāspṛṣṭasaṃghuṣṭaṃ paryāyānnaṃ ca varjayet /
goghrātaṃ śakunocchiṣṭaṃ padā spṛṣṭaṃ ca kāmataḥ // YajñS_1.168

udakyā-spṛṣṭa-saṃghuṣṭaṃ paryāya-annaṃ ca varjayet / go-ghrātaṃ śakuna-ucchiṣṭaṃ padā spṛṣṭaṃ ca kāmataḥ //

annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃsthitam /
asnehā api godhūmayavagorasavikriyāḥ // YajñS_1.169

annaṃ paryuṣitaṃ bhojyaṃ sneha-aktaṃ cira-saṃsthitam / asnehā api go-dhūmayava-go-rasa-vikriyāḥ //

Acharya1949, p. 57

saṃdhinyanirdaśāvatsāgopayaḥ parivarjayet /
auṣṭram aikaśaphaṃ straiṇam āraṇyakam athāvikam // YajñS_1.170

saṃdhiny-anirdaśā-vatsāgo-payaḥ parivarjayet / auṣṭram aikaśaphaṃ straiṇam āraṇyakam atha avikam //

devatārthaṃ haviḥ śigruṃ lohitān vraścanāṃs tathā /
anupākṛtamāṃsāni viḍjāni kavakāni ca // YajñS_1.171

devatā-arthaṃ haviḥ śigruṃ lohitān vraścanāṃs tathā / anupākṛta-māṃsāni viḍjāni kavakāni ca //

Acharya1949, p. 58

kravyādapakṣidātyūhaśukapratudaṭiṭṭibhān /
sārasaikaśaphān haṃsān sarvāṃś ca grāmavāsinaḥ // YajñS_1.172

kravyāda-pakṣi-dātyūhaśuka-pratuda-ṭiṭṭibhān / sārasa-ekaśaphān haṃsān sarvāṃś ca grāma-vāsinaḥ //

koyaṣṭiplavacakrāhvabalākābakaviṣkirān /
vṛthākṛsarasamyāvapāyasāpūpaśaṣkulīḥ // YajñS_1.173

koyaṣṭi-plava-cakrāhvabalākā-baka-viṣkirān / vṛthā-kṛsara-samyāvapāyasa-apūpa-śaṣkulīḥ //

kalaviṅkaṃ sakākolaṃ kuraraṃ rajjudālakam /
jālapādān khañjarīṭān ajñātāṃś ca mṛgadvijān // YajñS_1.174

kalaviṅkaṃ sa-kākolaṃ kuraraṃ rajju-dālakam / jāla-pādān khañjarīṭān ajñātāṃś ca mṛga-dvijān //

cāṣāṃś ca raktapādāṃś ca saunaṃ vallūram eva ca /
matsyāṃś ca kāmato jagdhvā sopavāsas tryahaṃ vaset // YajñS_1.175

cāṣāṃś ca rakta-pādāṃś ca saunaṃ vallūram eva ca / matsyāṃś ca kāmato jagdhvā sa-upavāsas tryahaṃ vaset //

Acharya1949, p. 59

palāṇḍuṃ viḍvarāhaṃ ca chatrākaṃ grāmakukkuṭam /
laśunaṃ gṛñjanaṃ caiva jagdhvā cāndrāyaṇaṃ caret // YajñS_1.176

palāṇḍuṃ viḍ-varāhaṃ ca chatrākaṃ grāma-kukkuṭam / laśunaṃ gṛñjanaṃ caiva jagdhvā cāndrāyaṇaṃ caret //

bhakṣyāḥ pañcanakhāḥ sedhāgodhākacchapaśallakāḥ /
śaśaś ca matsyeṣv api hi siṃhatuṇḍakarohitāḥ // YajñS_1.177

bhakṣyāḥ pañca-nakhāḥ sedhā-godhā-kacchapa-śallakāḥ / śaśaś ca matsyeṣv api hi siṃha-tuṇḍaka-rohitāḥ //

Acharya1949, p. 60

tathā pāṭhīnarājīvasaśalkāś ca dvijātibhiḥ /
ataḥ śṛṇudhvaṃ māṃsasya vidhiṃ bhakṣaṇavarjane // YajñS_1.178

tathā pāṭhīna-rājīvasaśalkāś ca dvijātibhiḥ / ataḥ śṛṇudhvaṃ māṃsasya vidhiṃ bhakṣaṇa-varjane //

prāṇātyaye tathā śrāddhe prokṣite dvijakāmyayā /
devān pitṝn samabhyarcya khādan māṃsaṃ na doṣabhāk // YajñS_1.179

prāṇa-atyaye tathā śrāddhe prokṣite dvija-kāmyayā / devān pitṝn samabhyarcya khādan māṃsaṃ na doṣa-bhāk //

vaset sa narake ghore dināni paśuromabhiḥ /
sammitāni durācāro yo hanty avidhinā paśūn // YajñS_1.180

vaset sa narake ghore dināni paśu-romabhiḥ / sammitāni durācāro yo hanty avidhinā paśūn //

Acharya1949, p. 61

sarvān kāmān avāpnoti hayamedhaphalaṃ tathā /
gṛhe 'pi nivasan vipro munir māṃsavivarjanāt // YajñS_1.181

sarvān kāmān avāpnoti haya-medha-phalaṃ tathā / gṛhe 'pi nivasan vipro munir māṃsa-vivarjanāt //

8. dravya-śuddhi-prakaraṇam

sauvarṇarājatābjānām ūrdhvapātragrahāśmanām /
śākarajjumūlaphalavāsovidalacarmaṇām // YajñS_1.182

sauvarṇa-rājata-abjānām ūrdhvapātra-graha-aśmanām / śāka-rajju-mūla-phalavāso-vidala-carmaṇām //

pātrāṇāṃ camasānāṃ ca vāriṇā śuddhir iṣyate /
carusruksruvasasnehapātrāṇy uṣṇena vāriṇā // YajñS_1.183

pātrāṇāṃ camasānāṃ ca vāriṇā śuddhir iṣyate / caru-sruk-sruva-sasnehapātrāṇy uṣṇena vāriṇā //

Acharya1949, p. 62

sphyaśūrpājinadhānyānāṃ musalolūkhalānasām /
prokṣaṇaṃ saṃhatānāṃ ca bahūnāṃ dhānyavāsasām // YajñS_1.184

sphya-śūrpa-ajina-dhānyānāṃ musala-ulūkhala-anasām / prokṣaṇaṃ saṃhatānāṃ ca bahūnāṃ dhānya-vāsasām //

Acharya1949, p. 63

takṣaṇaṃ dāruśṛṅgāsthnāṃ govālaiḥ phalasaṃbhuvām /
mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi // YajñS_1.185

takṣaṇaṃ dāru-śṛṅga-asthnāṃ go-vālaiḥ phala-saṃbhuvām / mārjanaṃ yajña-pātrāṇāṃ pāṇinā yajña-karmaṇi //

soṣarodakagomūtraiḥ śudhyaty āvikakauśikam /
saśrīphalair aṃśupaṭṭaṃ sāriṣṭaiḥ kutapaṃ tathā // YajñS_1.186

sa-ūṣara-udaka-go-mūtraiḥ śudhyaty āvika-kauśikam / sa-śrī-phalair aṃśu-paṭṭaṃ sa-ariṣṭaiḥ kutapaṃ tathā //

Acharya1949, p. 64

sagaurasarṣapaiḥ kṣaumaṃ punaḥpākān mahīmayam /
kāruhastaḥ śuciḥ paṇyaṃ bhaikṣaṃ yoṣinmukhaṃ tathā // YajñS_1.187

sa-gaura-sarṣapaiḥ kṣaumaṃ punaḥ-pākān mahī-mayam / kāru-hastaḥ śuciḥ paṇyaṃ bhaikṣaṃ yoṣin-mukhaṃ tathā //

bhūśuddhir mārjanād dāhāt kālād gokramaṇāt tathā /
sekād ullekhanāl lepād gṛhaṃ mārjanalepanāt // YajñS_1.188

bhū-śuddhir mārjanād dāhāt kālād go-kramaṇāt tathā / sekād ullekhanāl lepād gṛhaṃ mārjana-lepanāt //

Acharya1949, p. 65

goghrāte 'nne tathā keśamakṣikākīṭadūṣite /
salilaṃ bhasma mṛd vāpi prakṣeptavyaṃ viśuddhaye // YajñS_1.189

go-ghrāte 'nne tathā keśamakṣikā-kīṭa-dūṣite / salilaṃ bhasma mṛd va āpi prakṣeptavyaṃ viśuddhaye //

trapusīsakatāmrāṇāṃ kṣārāmlodakavāribhiḥ /
bhasmādbhiḥ kāṃsyalohānāṃ śuddhiḥ plāvo dravasya ca // YajñS_1.190

trapu-sīsaka-tāmrāṇāṃ kṣāra-āmla-udaka-vāribhiḥ / bhasma-adbhiḥ kāṃsya-lohānāṃ śuddhiḥ plāvo dravasya ca //

Acharya1949, p. 66

amedhyāktasya mṛttoyaiḥ śuddhir gandhādikarṣaṇāt /
vākśastam ambunirṇiktam ajñātaṃ ca sadā śuci // YajñS_1.191

amedhya-aktasya mṛt-toyaiḥ śuddhir gandha-ādi-karṣaṇāt / vāk-śastam ambu-nirṇiktam ajñātaṃ ca sadā śuci //

Acharya1949, p. 67

śuci gotṛptikṛt toyaṃ prakṛtisthaṃ mahīgatam /
tathā māṃsaṃ śvacaṇḍālakravyādādinipātitam // YajñS_1.192

śuci go-tṛpti-kṛt toyaṃ prakṛtisthaṃ mahī-gatam / tathā māṃsaṃ śva-caṇḍālakravyāda-ādi-nipātitam //

raśmir agnī rajaśchāyā gaur aśvo vasudhānilaḥ /
vipruṣo makṣikāḥ sparśe vatsaḥ prasnavane śuciḥ // YajñS_1.193

raśmir agnī rajaś-chāyā gaur aśvo vasudha ānilaḥ / vipruṣo makṣikāḥ sparśe vatsaḥ prasnavane śuciḥ //

ajāśvayor mukhaṃ medhyaṃ na gor na narajā malāḥ /
panthānaś ca viśudhyanti somasūryāṃśumārutaiḥ // YajñS_1.194

aja-aśvayor mukhaṃ medhyaṃ na gor na narajā malāḥ / panthānaś ca viśudhyanti soma-sūrya-aṃśu-mārutaiḥ //

Acharya1949, p. 68

mukhajā vipruṣo medhyās tathācamanabindavaḥ /
śmaśru cāsyagataṃ dantasaktaṃ tyaktvā tataḥ śuciḥ // YajñS_1.195

mukhajā vipruṣo medhyās tathā ācamana-bindavaḥ / śmaśru cā asya-gataṃ dantasaktaṃ tyaktvā tataḥ śuciḥ //

snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe /
ācāntaḥ punar ācāmed vāso viparidhāya ca // YajñS_1.196

snātvā pītvā kṣute supte bhuktvā rathya-upasarpaṇe / ācāntaḥ punar ācāmed vāso viparidhāya ca //

rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ /
mārutenaiva śudhyanti pakveṣṭakacitāni ca // YajñS_1.197

rathyā-kardama-toyāni spṛṣṭāny antya-śva-vāyasaiḥ / mārutena eva śudhyanti pakva-iṣṭaka-citāni ca //

Acharya1949, p. 69
9. dāna-prakaraṇam

tapas taptvāsṛjad brahmā brāhmaṇān vedaguptaye /
tṛptyarthaṃ pitṛdevānāṃ dharmasaṃrakṣaṇāya ca // YajñS_1.198

tapas taptva āsṛjad brahmā brāhmaṇān veda-guptaye / tṛpty-arthaṃ pitṛ-devānāṃ dharma-saṃrakṣaṇāya ca //

sarvasya prabhavo viprāḥ śrutādhyayanaśīlinaḥ /
tebhyaḥ kriyāparāḥ śreṣṭhās tebhyo 'py adhyātmavittamāḥ // YajñS_1.199

sarvasya prabhavo viprāḥ śruta-adhyayana-śīlinaḥ / tebhyaḥ kriyā-parāḥ śreṣṭhās tebhyo 'py adhyātmavittamāḥ //

na vidyayā kevalayā tapasā vāpi pātratā /
yatra vṛttam ime cobhe tad dhi pātraṃ prakīrtitam // YajñS_1.200

na vidyayā kevalayā tapasā va āpi pātratā / yatra vṛttam ime ca ubhe tad dhi pātraṃ prakīrtitam //

Acharya1949, p. 70

gobhūtilahiraṇyādi pātre dātavyam arcitam /
nāpātre viduṣā kiṃcid ātmanaḥ śreya icchatā // YajñS_1.201

go-bhū-tila-hiraṇya-ādi pātre dātavyam arcitam / na apātre viduṣā kiṃcid ātmanaḥ śreya icchatā //

vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ /
gṛhṇan pradātāram adho nayaty ātmānam eva ca // YajñS_1.202

vidyā-tapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ / gṛhṇan pradātāram adho nayaty ātmānam eva ca //

dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ /
yācitenāpi dātavyaṃ śraddhāpūtaṃ svaśaktitaḥ // YajñS_1.203

dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ / yācitena api dātavyaṃ śraddhā-pūtaṃ sva-śaktitaḥ //

hemaśṛṅgī śaphai raupyaiḥ suśīlā vastrasaṃyutā /
sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā // YajñS_1.204

hema-śṛṅgī śaphai raupyaiḥ su-śīlā vastra-saṃyutā / sa-kāṃsya-pātrā dātavyā kṣīriṇī gauḥ sa-dakṣiṇā //

Acharya1949, p. 71

dātāsyāḥ svargam āpnoti vatsarān romasammitān /
kapilā cet tārayati bhūyaś cāsaptamaṃ kulam // YajñS_1.205

dāta āsyāḥ svargam āpnoti vatsarān roma-sammitān / kapilā cet tārayati bhūyaś cā a-saptamaṃ kulam //

savatsāromatulyāni yugāny ubhayatomukhīm /
dātāsyāḥ svargam āpnoti pūrveṇa vidhinā dadat // YajñS_1.206

savatsā-roma-tulyāni yugāny ubhayato-mukhīm / dāta āsyāḥ svargam āpnoti pūrveṇa vidhinā dadat //

yāvad vatsasya pādau dvau mukhaṃ yonyāṃ ca dṛśyate /
tāvad gauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati // YajñS_1.207

yāvad vatsasya pādau dvau mukhaṃ yonyāṃ ca dṛśyate / tāvad gauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati //

yathākathaṃcid dattvā gāṃ dhenuṃ vādhenum eva vā /
arogām aparikliṣṭāṃ dātā svarge mahīyate // YajñS_1.208

yathā-kathaṃcid dattvā gāṃ dhenuṃ va ādhenum eva vā / arogām aparikliṣṭāṃ dātā svarge mahīyate //

śrāntasaṃvāhanaṃ rogiparicaryā surārcanam /
pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat // YajñS_1.209

śrānta-saṃvāhanaṃ rogiparicaryā sura-arcanam / pāda-śaucaṃ dvija-ucchiṣṭamārjanaṃ go-pradānavat //

Acharya1949, p. 72

bhūdīpāṃś cānnavastrāmbhastilasarpiḥpratiśrayān /
naiveśikaṃ svarṇadhuryaṃ dattvā svarge mahīyate // YajñS_1.210

bhū-dīpāṃś ca anna-vastra-ambhastila-sarpiḥ-pratiśrayān / naiveśikaṃ svarṇa-dhuryaṃ dattvā svarge mahīyate //

gṛhadhānyābhayopānacchatramālyānulepanam /
yānaṃ vṛkṣaṃ priyaṃ śayyāṃ dattvātyantaṃ sukhī bhavet // YajñS_1.211

gṛha-dhānya-abhaya-upānacchatra-mālya-anulepanam / yānaṃ vṛkṣaṃ priyaṃ śayyāṃ dattva ātyantaṃ sukhī bhavet //

sarvadharmamayaṃ brahma pradānebhyo 'dhikaṃ yataḥ /
tad dadat samavāpnoti brahmalokam avicyutam // YajñS_1.212

sarva-dharma-mayaṃ brahma pradānebhyo 'dhikaṃ yataḥ / tad dadat samavāpnoti brahma-lokam avicyutam //

Acharya1949, p. 73

pratigrahasamartho 'pi nādatte yaḥ pratigraham /
ye lokā dānaśīlānāṃ sa tān āpnoti puṣkalān // YajñS_1.213

pratigraha-samartho 'pi nā adatte yaḥ pratigraham / ye lokā dāna-śīlānāṃ sa tān āpnoti puṣkalān //

kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpaṃ dadhi kṣitiḥ /
māṃsaṃ śayyāsanaṃ dhānāḥ pratyākheyaṃ na vāri ca // YajñS_1.214

kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpaṃ dadhi kṣitiḥ / māṃsaṃ śayyā āsanaṃ dhānāḥ pratyākheyaṃ na vāri ca //

ayācitāhṛtaṃ grāhyam api duṣkṛtakarmaṇaḥ /
anyatra kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ // YajñS_1.215

ayācita-āhṛtaṃ grāhyam api duṣkṛta-karmaṇaḥ / anyatra kulaṭā-ṣaṇḍhapatitebhyas tathā dviṣaḥ //

devātithiarcanakṛte gurubhṛtyārtham eva vā /
sarvataḥ pratigṛhṇīyād ātmavṛttyartham eva ca // YajñS_1.216

deva-atithi-arcana-kṛte guru-bhṛtya-artham eva vā / sarvataḥ pratigṛhṇīyād ātma-vṛtty-artham eva ca //

Acharya1949, p. 74
10. śrāddha-prakaraṇam

amāvāsyāṣṭakā vṛddhiḥ kṛṣṇapakṣo 'yanadvayam /
dravyaṃ brāhmaṇasaṃpattir viṣuvat sūryasaṃkramaḥ // YajñS_1.217

amāvāsya āṣṭakā vṛddhiḥ kṛṣṇa-pakṣo 'yana-dvayam / dravyaṃ brāhmaṇa-saṃpattir viṣuvat sūrya-saṃkramaḥ //

vyatīpāto gajacchāyā grahaṇaṃ candrasūryayoḥ /
śrāddhaṃ prati ruciś caite śrāddhakālāḥ prakīrtitāḥ // YajñS_1.218

vyatīpāto gaja-cchāyā grahaṇaṃ candra-sūryayoḥ / śrāddhaṃ prati ruciś ca ete śrāddha-kālāḥ prakīrtitāḥ //

Acharya1949, p. 75

agryaḥ sarveṣu vedeṣu śrotriyo brahmavid yuvā /
vedārthavij jyeṣṭhasāmā trimadhus trisuparṇakaḥ // YajñS_1.219

agryaḥ sarveṣu vedeṣu śrotriyo brahmavid yuvā / veda-arthavij jyeṣṭha-sāmā tri-madhus tri-suparṇakaḥ //

svasrīyartvijjāmātṛyājyaśvaśuramātulāḥ /
triṇāciketadauhitraśiṣyasaṃbandhibāndhavāḥ // YajñS_1.220

svasrīyartvij-jāmātṛyājya-śvaśura-mātulāḥ / triṇāciketa-dauhitraśiṣya-saṃbandhi-bāndhavāḥ //

karmaniṣṭhās taponiṣṭhāḥ pañcāgnir brahmacāriṇaḥ /
pitṛmātṛparāś caiva brāhmaṇāḥ śrāddhasaṃpadaḥ // YajñS_1.221

karma-niṣṭhās tapo-niṣṭhāḥ pañca-agnir brahma-cāriṇaḥ / pitṛ-mātṛ-parāś caiva brāhmaṇāḥ śrāddha-saṃpadaḥ //

rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavas tathā /
avakīrṇī kuṇḍagolau kunakhī śyāvadantakaḥ // YajñS_1.222

rogī hīna-atirikta-aṅgaḥ kāṇaḥ paunarbhavas tathā / avakīrṇī kuṇḍa-golau kunakhī śyāva-dantakaḥ //

Acharya1949, p. 76

bhṛtakādhyāpakaḥ klībaḥ kanyādūṣy abhiśastakaḥ /
mitradhruk piśunaḥ somavikrayī parivindakaḥ // YajñS_1.223

bhṛtaka-adhyāpakaḥ klībaḥ kanyā-dūṣy abhiśastakaḥ / mitra-dhruk piśunaḥ somavikrayī parivindakaḥ //

mātāpitṛgurutyāgī kuṇḍāśī vṛṣalātmajaḥ /
parapūrvāpatiḥ stenaḥ karmaduṣṭāś ca ninditāḥ // YajñS_1.224

mātā-pitṛ-guru-tyāgī kuṇḍa-āśī vṛṣala-ātmajaḥ / para-pūrvā-patiḥ stenaḥ karma-duṣṭāś ca ninditāḥ //

Acharya1949, p. 77

nimantrayeta pūrvedyur brāhmaṇān ātmavān śuciḥ /
taiś cāpi saṃyatair bhāvyaṃ manovākkāyakarmabhiḥ // YajñS_1.225

nimantrayeta pūrve-dyur brāhmaṇān ātmavān śuciḥ / taiś ca api saṃyatair bhāvyaṃ mano-vāk-kāya-karmabhiḥ //

aparāhṇe samabhyarcya svāgatenāgatāṃs tu tān /
pavitrapāṇir ācāntān āsaneṣūpaveśayet // YajñS_1.226

apara-ahṇe samabhyarcya svāgatenā agatāṃs tu tān / pavitra-pāṇir ācāntān āsaneṣu upaveśayet //

yugmān daive yathāśakti pitrye 'yugmāṃs tathaiva ca /
paristṛte śucau deśe dakṣiṇāpravaṇe tathā // YajñS_1.227

yugmān daive yathā-śakti pitrye 'yugmāṃs tathaiva ca / paristṛte śucau deśe dakṣiṇā-pravaṇe tathā //

Acharya1949, p. 78

dvau daive prāk trayaḥ pitrya udag ekaikam eva vā /
mātāmahānām apy evaṃ tantraṃ vā vaiśvadevikam // YajñS_1.228

dvau daive prāk trayaḥ pitrya udag ekaikam eva vā / mātāmahānām apy evaṃ tantraṃ vā vaiśvadevikam //

pāṇiprakṣālanaṃ dattvā viṣṭarārthaṃ kuśān api /
āvāhayed anujñāto viśve devāsa ity ṛcā // YajñS_1.229

pāṇi-prakṣālanaṃ dattvā viṣṭara-arthaṃ kuśān api / āvāhayed anujñāto viśve devāsa ity ṛcā //

yavair anvavakīryātha bhājane sapavitrake /
śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃs tathā // YajñS_1.230

yavair anvavakīrya atha bhājane sa-pavitrake / śaṃ no devyā payaḥ kṣiptvā yavo 'si iti yavāṃs tathā //

yā divyā iti mantreṇa hasteṣv arghyaṃ vinikṣipet /
Acharya949, p. 79 dattvā udakaṃ gandhamālyaṃ dhūpadānaṃ sadīpakam // YajñS_1.231

yā divyā iti mantreṇa hasteṣv arghyaṃ vinikṣipet / dattvā udakaṃ gandha-mālyaṃ dhūpa-dānaṃ sa-dīpakam //

tathācchādanadānaṃ ca karaśaucārtham ambu ca /
apasavyaṃ tataḥ kṛtvā pitṝṇām apradakṣiṇam // YajñS_1.232

tathā ācchādana-dānaṃ ca kara-śauca-artham ambu ca / apasavyaṃ tataḥ kṛtvā pitṝṇām apradakṣiṇam //

dviguṇāṃs tu kuśān dattvā hy uṣantas tvety ṛcā pitṝn /
āvāhya tadanujñāto japed āyantu nas tataḥ // YajñS_1.233

dvi-guṇāṃs tu kuśān dattvā hy uṣantas tva īty ṛcā pitṝn / āvāhya tad-anujñāto japed āyantu nas tataḥ //

Acharya1949, p. 80

apahatā iti tilān vikīrya ca samantataḥ /
yavārthās tu tilaiḥ kāryāḥ kuryād arghyādi pūrvavat // YajñS_1.234

apahatā iti tilān vikīrya ca samantataḥ / yava-arthās tu tilaiḥ kāryāḥ kuryād arghya-ādi pūrvavat //

dattvā arghyaṃ saṃsravāṃs teṣāṃ pātre kṛtvā vidhānataḥ /
pitṛbhyaḥ sthānam asīti nyubjaṃ pātraṃ karoty adhaḥ // YajñS_1.235

dattvā arghyaṃ saṃsravāṃs teṣāṃ pātre kṛtvā vidhānataḥ / pitṛbhyaḥ sthānam asi iti nyubjaṃ pātraṃ karoty adhaḥ //

agnau kariṣyann ādāya pṛcchaty annaṃ ghṛtaplutam /
kuruṣvety abhyanujñāto hutvāgnau pitṛyajñavat // YajñS_1.236

agnau kariṣyann ādāya pṛcchaty annaṃ ghṛta-plutam / kuruṣva ity abhyanujñāto hutva āgnau pitṛ-yajñavat //

hutaśeṣaṃ pradadyāt tu bhājaneṣu samāhitaḥ /
yathālābhopapanneṣu raupyeṣu ca viśeṣataḥ // YajñS_1.237

huta-śeṣaṃ pradadyāt tu bhājaneṣu samāhitaḥ / yathā-lābha-upapanneṣu raupyeṣu ca viśeṣataḥ //

Acharya1949, p. 82

dattvānnaṃ pṛthivīpātram iti pātrābhimantraṇam /
kṛtvedaṃ viṣṇur ity anne dvijāṅguṣṭhaṃ niveśayet // YajñS_1.238

dattva ānnaṃ pṛthivī-pātram iti pātra-abhimantraṇam / kṛtva īdaṃ viṣṇur ity anne dvija-aṅguṣṭhaṃ niveśayet //

savyāhṛtikāṃ gāyatrīṃ madhu vātā iti tryṛcam /
japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃs te 'pi vāgyatāḥ // YajñS_1.239

sa-vyāhṛtikāṃ gāyatrīṃ madhu vātā iti tryṛcam / japtvā yathā-sukhaṃ vācyaṃ bhuñjīraṃs te 'pi vāg-yatāḥ //

annam iṣtaṃ haviṣyaṃ ca dadyād akrodhano 'tvaraḥ /
ātṛptes tu pavitrāṇi japtvā pūrvajapaṃ tathā // YajñS_1.240

annam iṣtaṃ haviṣyaṃ ca dadyād akrodhano 'tvaraḥ / ā-tṛptes tu pavitrāṇi japtvā pūrva-japaṃ tathā //

Acharya1949, p. 83

annam ādāya tṛptāḥ stha śeṣaṃ caivānumānya ca /
tad annaṃ vikired bhūmau dadyāc cāpaḥ sakṛt sakṛt // YajñS_1.241

annam ādāya tṛptāḥ stha śeṣaṃ ca eva anumānya ca / tad annaṃ vikired bhūmau dadyāc ca apaḥ sakṛt sakṛt //

sarvam annam upādāya satilaṃ dakṣiṇāmukhaḥ /
ucchiṣṭasaṃnidhau piṇḍān dadyād vai pitṛyajñavat // YajñS_1.242

sarvam annam upādāya sa-tilaṃ dakṣiṇā-mukhaḥ / ucchiṣṭa-saṃnidhau piṇḍān dadyād vai pitṛ-yajñavat //

mātāmahānām apy evaṃ dadyād ācamanaṃ tataḥ /
svastivācyaṃ tataḥ kuryād akṣayyodakam eva ca // YajñS_1.243

mātāmahānām apy evaṃ dadyād ācamanaṃ tataḥ / svasti-vācyaṃ tataḥ kuryād akṣayya-udakam eva ca //

dattvā tu dakṣiṇāṃ śaktyā svadhākāram udāharet /
vācyatām ity anujñātaḥ prakṛtebhyaḥ svadhocyatām // YajñS_1.244

dattvā tu dakṣiṇāṃ śaktyā svadhā-kāram udāharet / vācyatām ity anujñātaḥ prakṛtebhyaḥ svadha ūcyatām //

Acharya1949, p. 84

brūyur astu svadhety ukte bhūmau siñcet tato jalam /
viśve devāś ca prīyantāṃ vipraiś cokta idaṃ japet // YajñS_1.245

brūyur astu svadha īty ukte bhūmau siñcet tato jalam / viśve devāś ca prīyantāṃ vipraiś ca ukta idaṃ japet //

dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca /
śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti // YajñS_1.246

dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca / śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti //

ity uktvoktvā priyā vācaḥ praṇipatya visarjayet /
vāje vāja iti prītaḥ pitṛpūrvaṃ visarjanam // YajñS_1.247

ity uktva ūktvā priyā vācaḥ praṇipatya visarjayet / vāje vāja iti prītaḥ pitṛ-pūrvaṃ visarjanam //

yasmiṃs tu saṃsravāḥ pūrvam arghyapātre niveśitāḥ /
pitṛpātraṃ taduttānaṃ kṛtvā viprān visarjayet // YajñS_1.248

yasmiṃs tu saṃsravāḥ pūrvam arghya-pātre niveśitāḥ / pitṛ-pātraṃ tad-uttānaṃ kṛtvā viprān visarjayet //

Acharya1949, p. 85

pradakṣiṇam anuvrajya bhuñjīta pitṛsevitam /
brahmacārī bhavet tāṃ tu rajanīṃ brāhmaṇaiḥ saha // YajñS_1.249

pradakṣiṇam anuvrajya bhuñjīta pitṛ-sevitam / brahma-cārī bhavet tāṃ tu rajanīṃ brāhmaṇaiḥ saha //

evaṃ pradakṣiṇāvṛtko vṛddhau nāndīmukhān pitṝn /
yajeta dadhi karkandhumiśrān piṇḍān yavaiḥ kriyāḥ // YajñS_1.250

evaṃ pradakṣiṇā-āvṛtko vṛddhau nāndī-mukhān pitṝn / yajeta dadhi karkandhumiśrān piṇḍān yavaiḥ kriyāḥ //

Acharya1949, p. 86

ekoddiṣṭaṃ devahīnam ekārghyaikapavitrakam /
āvāhanāgnaukaraṇarahitaṃ hy apasavyavat // YajñS_1.251

eka-uddiṣṭaṃ deva-hīnam eka-arghya-eka-pavitrakam / āvāhana-agnau-karaṇarahitaṃ hy apasavyavat //

upatiṣṭhatām akṣayyasthāne vipravisarjane /
abhiramyatām iti vaded brūyus te 'bhiratāḥ sma ha // YajñS_1.252

upatiṣṭhatām akṣayyasthāne vipra-visarjane / abhiramyatām iti vaded brūyus te 'bhiratāḥ sma ha //

Acharya1949, p. 87

gandhodakatilair yuktaṃ kuryāt pātracatuṣṭayam /
arghyārthaṃ pitṛpātreṣu pretapātraṃ prasecayet // YajñS_1.253

gandha-udaka-tilair yuktaṃ kuryāt pātra-catuṣṭayam / arghya-arthaṃ pitṛ-pātreṣu preta-pātraṃ prasecayet //

ye samānā iti dvābhyāṃ śeṣaṃ pūrvavad ācaret /
etat sapiṇḍīkaraṇam ekoddiṣṭaṃ striyā api // YajñS_1.254

ye samānā iti dvābhyāṃ śeṣaṃ pūrvavad ācaret / etat sapiṇḍī-karaṇam eka-uddiṣṭaṃ striyā api //

Acharya1949, p. 90

arvāksapiṇḍīkaraṇaṃ yasya saṃvatsarād bhavet /
tasyāpy annaṃ sodakumbhaṃ dadyāt saṃvatsaraṃ dvije // YajñS_1.255

arvāk-sapiṇḍī-karaṇaṃ yasya saṃvatsarād bhavet / tasya apy annaṃ sa-uda-kumbhaṃ dadyāt saṃvatsaraṃ dvije //

Acharya1949, p. 91

mṛte 'hani prakartavyaṃ pratimāsaṃ tu vatsaram /
pratisaṃvatsaraṃ caivam ādyam ekādaśe 'hani // YajñS_1.256

mṛte 'hani prakartavyaṃ pratimāsaṃ tu vatsaram / pratisaṃvatsaraṃ ca evam ādyam ekādaśe 'hani //

Acharya1949, p. 93

piṇḍāṃs tu go'javiprebhyo dadyād agnau jale 'pi vā /
prakṣipet satsu vipreṣu dvijocchiṣṭaṃ na mārjayet // YajñS_1.257

piṇḍāṃs tu go-'ja-viprebhyo dadyād agnau jale 'pi vā / prakṣipet satsu vipreṣu dvija-ucchiṣṭaṃ na mārjayet //

haviṣyānnena vai māsaṃ pāyasena tu vatsaram /
mātsyahāriṇakaurabhaśākunacchāgapārṣataiḥ // YajñS_1.258

haviṣya-annena vai māsaṃ pāyasena tu vatsaram / mātsya-hāriṇa-kaurabhaśākuna-cchāga-pārṣataiḥ //

aiṇarauravavārāhaśāśair māṃsair yathākramam /
māsavṛddhyābhitṛpyanti dattair iha pitāmahāḥ // YajñS_1.259

aiṇa-raurava-vārāhaśāśair māṃsair yathā-kramam / māsa-vṛddhya ābhitṛpyanti dattair iha pitāmahāḥ //

Acharya1949, p. 94

khaḍdāmiṣaṃ mahāśalkaṃ madhu munyannam eva vā /
lauhāmiṣaṃ mahāśākaṃ māṃsaṃ vārdhrīṇasasya ca // YajñS_1.260

khaḍda-āmiṣaṃ mahā-śalkaṃ madhu muny-annam eva vā / lauha-āmiṣaṃ mahā-śākaṃ māṃsaṃ vārdhrīṇasasya ca //

yad dadāti gayāsthaś ca sarvam ānantyam aśnute /
tathā varṣātrayodaśyāṃ maghāsu ca viśeṣataḥ // YajñS_1.261

yad dadāti gayāsthaś ca sarvam ānantyam aśnute / tathā varṣā-trayodaśyāṃ maghāsu ca viśeṣataḥ //

Acharya1949, p. 95

kanyāṃ kanyāvedinaś ca paśūn vai satsutān api /
dyūtaṃ kṛṣiṃ vāṇijyāṃ ca dviśaphaikaśaphāṃs tathā // YajñS_1.262

kanyāṃ kanyā-vedinaś ca paśūn vai sat-sutān api / dyūtaṃ kṛṣiṃ vāṇijyāṃ ca dviśapha-ekaśaphāṃs tathā //

brahmavarcasvinaḥ putrān svarṇarūpye sakupyake /
jñātiśraiṣṭhyaṃ sarvakāmān āpnoti śrāddhadaḥ sadā // YajñS_1.263

brahma-varcasvinaḥ putrān svarṇa-rūpye sa-kupyake / jñāti-śraiṣṭhyaṃ sarva-kāmān āpnoti śrāddhadaḥ sadā //

pratipatprabhṛtiṣv ekāṃ varjayitvā caturdaśīm /
śastreṇa tu hatā ye vai tebhyas tatra pradīyate // YajñS_1.264

pratipat-prabhṛtiṣv ekāṃ varjayitvā caturdaśīm / śastreṇa tu hatā ye vai tebhyas tatra pradīyate //

Acharya1949, p. 96

svargaṃ hy apatyam ojaś ca śauryaṃ kṣetraṃ balaṃ tathā /
putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham // YajñS_1.265

svargaṃ hy apatyam ojaś ca śauryaṃ kṣetraṃ balaṃ tathā / putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham //

pravṛttacakratāṃ caiva vāṇijyaprabhṛtīn api /
arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim // YajñS_1.266

pravṛtta-cakratāṃ caiva vāṇijya-prabhṛtīn api / arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim //

dhanaṃ vedān bhiṣaksiddhiṃ kupyaṃ gā apy ajāvikam /
aśvān āyuś ca vidhivad yaḥ śrāddhaṃ saṃprayacchati // YajñS_1.267

dhanaṃ vedān bhiṣak-siddhiṃ kupyaṃ gā apy aja-avikam / aśvān āyuś ca vidhivad yaḥ śrāddhaṃ saṃprayacchati //

kṛttikādibharaṇyantaṃ sa kāmān āpnuyād imān /
āstikaḥ śraddadhānaś ca vyapetamadamatsaraḥ // YajñS_1.268

kṛttikā-ādi-bharaṇy-antaṃ sa kāmān āpnuyād imān / āstikaḥ śraddadhānaś ca vyapeta-mada-matsaraḥ //

vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ /
prīṇayanti manuṣyāṇāṃ pitṝn śrāddhena tarpitāḥ // YajñS_1.269

vasu-rudra-aditi-sutāḥ pitaraḥ śrāddha-devatāḥ / prīṇayanti manuṣyāṇāṃ pitṝn śrāddhena tarpitāḥ //

Acharya1949, p. 97

āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca /
prayacchanti tathā rājyaṃ prītā nṝṇāṃ pitāmahāḥ // YajñS_1.270

āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca / prayacchanti tathā rājyaṃ prītā nṝṇāṃ pitāmahāḥ //

11. gaṇapati-kalpa-prakaraṇam

vināyakaḥ karmavighnasiddhyarthaṃ viniyojitaḥ /
gaṇānām ādhipatye ca rudreṇa brahmaṇā tathā // YajñS_1.271

vināyakaḥ karma-vighnasiddhy-arthaṃ viniyojitaḥ / gaṇānām ādhipatye ca rudreṇa brahmaṇā tathā //

Acharya1949, p. 98

tenopasṛṣṭo yas tasya lakṣaṇāni nibodhata /
svapne 'vagāhate 'tyarthaṃ jalaṃ muṇḍāṃś ca paśyati // YajñS_1.272

tena upasṛṣṭo yas tasya lakṣaṇāni nibodhata / svapne 'vagāhate 'tyarthaṃ jalaṃ muṇḍāṃś ca paśyati //

kāṣāyavāsasaś caiva kravyādāṃś cādhirohati /
antyajair gardabhair uṣṭraiḥ sahaikatrāvatiṣṭhate // YajñS_1.273

kāṣāya-vāsasaś caiva kravyādāṃś ca adhirohati / antyajair gardabhair uṣṭraiḥ saha ekatra avatiṣṭhate //

vrajann api tathātmānaṃ manyate 'nugataṃ paraiḥ /
vimanā viphalārambhaḥ saṃsīdaty animittataḥ // YajñS_1.274

vrajann api tathā ātmānaṃ manyate 'nugataṃ paraiḥ / vimanā viphala-ārambhaḥ saṃsīdaty animittataḥ //

tenopasṛṣṭo labhate na rājyaṃ rājanandanaḥ /
kumārī ca na bhartāram apatyaṃ garbham aṅganā // YajñS_1.275

tena upasṛṣṭo labhate na rājyaṃ rāja-nandanaḥ / kumārī ca na bhartāram apatyaṃ garbham aṅganā //

ācāryatvaṃ śrotriyaś ca na śiṣyo 'dhyayanaṃ tathā /
vaṇiglābhaṃ na cāpnoti kṛṣiṃ cāpi kṛṣīvalaḥ // YajñS_1.276

ācāryatvaṃ śrotriyaś ca na śiṣyo 'dhyayanaṃ tathā / vaṇig-lābhaṃ na cā apnoti kṛṣiṃ ca api kṛṣī-valaḥ //

Acharya1949, p. 99

snapanaṃ tasya kartavyaṃ puṇye 'hni vidhipūrvakam /
gaurasarṣapakalkena sājyenotsāditasya ca // YajñS_1.277

snapanaṃ tasya kartavyaṃ puṇye 'hni vidhi-pūrvakam / gaura-sarṣapa-kalkena sa-ājyena utsāditasya ca //

sarvāuṣadhaiḥ sarvagandhair viliptaśirasas tathā /
bhadrāsanopaviṣṭasya svastivācyā dvijāḥ śubhāḥ // YajñS_1.278

sarva-auṣadhaiḥ sarva-gandhair vilipta-śirasas tathā / bhadra-āsana-upaviṣṭasya svasti-vācyā dvijāḥ śubhāḥ //

aśvasthānād gajasthānād valmīkāt saṃgamād hradāt /
mṛttikāṃ rocanāṃ gandhān gugguluṃ cāpsu nikṣipet // YajñS_1.279

aśva-sthānād gaja-sthānād valmīkāt saṃgamād hradāt / mṛttikāṃ rocanāṃ gandhān gugguluṃ ca apsu nikṣipet //

yā āhṛtā hy ekavarṇaiś caturbhiḥ kalaśair hradāt /
carmaṇy ānaḍuhe rakte sthāpyaṃ bhadrāsanaṃ tataḥ // YajñS_1.280

yā āhṛtā hy eka-varṇaiś caturbhiḥ kalaśair hradāt / carmaṇy ānaḍuhe rakte sthāpyaṃ bhadra-āsanaṃ tataḥ //

sahasrākṣaṃ śatadhāram ṛṣibhiḥ pāvanaṃ kṛtam /
tena tvām abhiṣiñcāmi pāvamānyaḥ punantu te // YajñS_1.281

sahasra-akṣaṃ śata-dhāram ṛṣibhiḥ pāvanaṃ kṛtam / tena tvām abhiṣiñcāmi pāvamānyaḥ punantu te //

Acharya1949, p. 100

bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ /
bhagam indraś ca vāyuś ca bhagaṃ saptarṣayo daduḥ // YajñS_1.282

bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ / bhagam indraś ca vāyuś ca bhagaṃ saptarṣayo daduḥ //

yat te keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani /
lalāṭe karṇayor akṣṇor āpas tad ghnantu sarvadā // YajñS_1.283

yat te keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani / lalāṭe karṇayor akṣṇor āpas tad ghnantu sarvadā //

snātasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu /
juhuyān mūrdhani kuśān savyena parigṛhya ca // YajñS_1.284

snātasya sārṣapaṃ tailaṃ sruveṇā audumbareṇa tu / juhuyān mūrdhani kuśān savyena parigṛhya ca //

mitaś ca sammitaś caiva tathā śālakaṭaṅkaṭau /
kūśmāṇḍo rājaputraś cety ante svāhāsamanvitaiḥ // YajñS_1.285

mitaś ca sammitaś caiva tathā śāla-kaṭaṅkaṭau / kūśmāṇḍo rāja-putraś ca ity ante svāhā-samanvitaiḥ //

nāmabhir balimantraiś ca namaskārasamanvitaiḥ /
Acharya949, p. 101 dadyāc catuṣpathe śūrpe kuśān āstīrya sarvataḥ // YajñS_1.286

nāmabhir bali-mantraiś ca namas-kāra-samanvitaiḥ / dadyāc catuṣ-pathe śūrpe kuśān āstīrya sarvataḥ //

kṛtākṛtāṃs taṇḍulāṃś ca palalaudanam eva ca /
matsyān pakvāṃs tathaivāmān māṃsam etāvad eva tu // YajñS_1.287

kṛta-akṛtāṃs taṇḍulāṃś ca palala-odanam eva ca / matsyān pakvāṃs tathaiva amān māṃsam etāvad eva tu //

puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhām api /
mūlakaṃ pūrikāpūpāṃs tathaivoṇḍerakasrajaḥ // YajñS_1.288

puṣpaṃ citraṃ su-gandhaṃ ca surāṃ ca trividhām api / mūlakaṃ pūrika-apūpāṃs tathaiva uṇḍeraka-srajaḥ //

dadhy annaṃ pāyasaṃ caiva guḍapiṣṭaṃ samodakam /
etān sarvān samāhṛtya bhūmau kṛtvā tataḥ śiraḥ // YajñS_1.289

dadhy annaṃ pāyasaṃ caiva guḍa-piṣṭaṃ sa-modakam / etān sarvān samāhṛtya bhūmau kṛtvā tataḥ śiraḥ //

vināyakasya jananīm upatiṣṭhet tato 'mbikām /
Acharya949, p. 102 dūrvāsarṣapapuṣpāṇāṃ dattvārghyaṃ pūrṇam añjalim // YajñS_1.290

vināyakasya jananīm upatiṣṭhet tato 'mbikām / dūrvā-sarṣapa-puṣpāṇāṃ dattva ārghyaṃ pūrṇam añjalim //

rūpaṃ dehi yaśo dehi bhagaṃ bhavati dehi me /
putrān dehi dhanaṃ dehi sarvakāmāṃś ca dehi me // YajñS_1.291

rūpaṃ dehi yaśo dehi bhagaṃ bhavati dehi me / putrān dehi dhanaṃ dehi sarva-kāmāṃś ca dehi me //

tataḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ /
brāhmaṇān bhojayed dadyād vastrayugmaṃ guror api // YajñS_1.292

tataḥ śukla-ambara-dharaḥ śukla-mālya-anulepanaḥ / brāhmaṇān bhojayed dadyād vastra-yugmaṃ guror api //

evaṃ vināyakaṃ pūjya grahāṃś caiva vidhānataḥ /
karmaṇāṃ phalam āpnoti śriyaṃ cāpnoty anuttamām // YajñS_1.293

evaṃ vināyakaṃ pūjya grahāṃś caiva vidhānataḥ / karmaṇāṃ phalam āpnoti śriyaṃ cā apnoty anuttamām //

Acharya1949, p. 103

ādityasya sadā pūjāṃ tilakaṃ svāminas tathā /
mahāgaṇapateś caiva kurvan siddhim avāpnuyāt // YajñS_1.294

ādityasya sadā pūjāṃ tilakaṃ svāminas tathā / mahā-gaṇapateś caiva kurvan siddhim avāpnuyāt //

12. graha-śānti-prakaraṇam

śrīkāmaḥ śāntikāmo vā grahayajñaṃ samācaret /
vṛṣṭyāyuḥpuṣṭikāmo vā tathaivābhicarann api // YajñS_1.295

śrī-kāmaḥ śānti-kāmo vā graha-yajñaṃ samācaret / vṛṣṭy-āyuḥ-puṣṭi-kāmo vā tathaiva abhicarann api //

sūryaḥ somo mahīputraḥ somaputro bṛhaspatiḥ /
śukraḥ śanaiścaro rāhuḥ ketuś ceti grahāḥ smṛtāḥ // YajñS_1.296

sūryaḥ somo mahī-putraḥ soma-putro bṛhaspatiḥ / śukraḥ śanaiścaro rāhuḥ ketuś ca iti grahāḥ smṛtāḥ //

Acharya1949, p. 104

tāmrakāt sphaṭikād raktacandanāt svarṇakād ubhau /
rājatād ayasaḥ sīsāt kāṃsyāt kāryā grahāḥ kramāt // YajñS_1.297

tāmrakāt sphaṭikād raktacandanāt svarṇakād ubhau / rājatād ayasaḥ sīsāt kāṃsyāt kāryā grahāḥ kramāt //

svavarṇair vā paṭe lekhyā gandhair maṇḍalakeṣu vā /
yathāvarṇaṃ pradeyāni vāsāṃsi kusumāni ca // YajñS_1.298

sva-varṇair vā paṭe lekhyā gandhair maṇḍalakeṣu vā / yathā-varṇaṃ pradeyāni vāsāṃsi kusumāni ca //

gandhāś ca balayaś caiva dhūpo deyaś ca gugguluḥ /
kartavyā mantravantaś ca caravaḥ pratidaivatam // YajñS_1.299

gandhāś ca balayaś caiva dhūpo deyaś ca gugguluḥ / kartavyā mantravantaś ca caravaḥ pratidaivatam //

Acharya1949, p. 105

ākṛṣṇena imaṃ devā agnir mūrdhā divaḥ kakut /
udbudhyasveti ca ṛco yathāsaṃkhyaṃ prakīrtitāḥ // YajñS_1.300

ākṛṣṇena imaṃ devā agnir mūrdhā divaḥ kakut / udbudhyasva iti ca ṛco yathā-saṃkhyaṃ prakīrtitāḥ //

bṛhaspate 'ti yad aryas tathaivānnāt parisrutaḥ /
śaṃ no devīs tathā kāṇḍāt ketuṃ kṛṇvann imāṃs tathā // YajñS_1.301

bṛhaspate 'ti yad aryas tathaiva annāt parisrutaḥ / śaṃ no devīs tathā kāṇḍāt ketuṃ kṛṇvann imāṃs tathā //

arkaḥ palāśaḥ khadira apāmārgo 'tha pippalaḥ /
udumbaraḥ śamī dūrvā kuśāś ca samidhaḥ kramāt // YajñS_1.302

arkaḥ palāśaḥ khadira apāmārgo 'tha pippalaḥ / udumbaraḥ śamī dūrvā kuśāś ca samidhaḥ kramāt //

ekaikasya tv aṣṭaśatam aṣṭāviṃśatir eva vā /
hotavyā madhusarpirbhyāṃ dadhnā kṣīreṇa vā yutāḥ // YajñS_1.303

ekaikasya tv aṣṭa-śatam aṣṭāviṃśatir eva vā / hotavyā madhu-sarpirbhyāṃ dadhnā kṣīreṇa vā yutāḥ //

guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣāṣṭikam /
dadhyodanaṃ haviś cūrṇaṃ māṃsaṃ citrānnam eva ca // YajñS_1.304

guḍa-odanaṃ pāyasaṃ ca haviṣyaṃ kṣīra-ṣāṣṭikam / dadhy-odanaṃ haviś cūrṇaṃ māṃsaṃ citra-annam eva ca //

dadyād grahakramād evaṃ dvijebhyo bhojanaṃ budhaḥ /
śaktito vā yathālābhaṃ satkṛtya vidhipūrvakam // YajñS_1.305

dadyād graha-kramād evaṃ dvijebhyo bhojanaṃ budhaḥ / śaktito vā yathā-lābhaṃ sat-kṛtya vidhi-pūrvakam //

Acharya1949, p. 106

dhenuḥ śaṅkhas tathānaḍvān hema vāso hayaḥ kramāt /
kṛṣṇā gaur āyasaṃ chāga etā vai dakṣiṇāḥ smṛtāḥ // YajñS_1.306

dhenuḥ śaṅkhas tatha ānaḍvān hema vāso hayaḥ kramāt / kṛṣṇā gaur āyasaṃ chāga etā vai dakṣiṇāḥ smṛtāḥ //

yaś ca yasya yadā duḥsthaḥ sa taṃ yatnena pūjayet /
brahmaṇaiṣāṃ varo dattaḥ pūjitāḥ pūjayiṣyatha // YajñS_1.307

yaś ca yasya yadā duḥsthaḥ sa taṃ yatnena pūjayet / brahmaṇa aiṣāṃ varo dattaḥ pūjitāḥ pūjayiṣyatha //

grahādhīnā narendrāṇām ucchrāyāḥ patanāni ca /
bhāvābhāvau ca jagatas tasmāt pūjyatamā grahāḥ // YajñS_1.308

graha-adhīnā nara-indrāṇām ucchrāyāḥ patanāni ca / bhāva-abhāvau ca jagatas tasmāt pūjyatamā grahāḥ //

grahāṇām idam ātithyaṃ kuryāt saṃvatsarād api /
ārogyabalasaṃpanno jīvet sa śaradaḥ śatam // YajñS_1.308A

grahāṇām idam ātithyaṃ kuryāt saṃvatsarād api / ārogya-bala-saṃpanno jīvet sa śaradaḥ śatam //

Acharya1949, p. 107
13. rājadharma-prakaraṇam

mahotsāhaḥ sthūlalakṣaḥ kṛtajño vṛddhasevakaḥ /
vinītaḥ sattvasaṃpannaḥ kulīnaḥ satyavāk śuciḥ // YajñS_1.309

mahā-utsāhaḥ sthūla-lakṣaḥ kṛtajño vṛddha-sevakaḥ / vinītaḥ sattva-saṃpannaḥ kulīnaḥ satya-vāk śuciḥ //

adīrghasūtraḥ smṛtimān akṣudro 'paruṣas tathā /
dhārmiko 'vyasanaś caiva prājñaḥ śūro rahasyavit // YajñS_1.310

adīrgha-sūtraḥ smṛtimān akṣudro 'paruṣas tathā / dhārmiko 'vyasanaś caiva prājñaḥ śūro rahasyavit //

svarandhragoptānvīkṣikyāṃ daṇḍanītyāṃ tathaiva ca /
vinītas tv atha vārtāyāṃ trayyāṃ caiva narādhipaḥ // YajñS_1.311

sva-randhra-gopta ānvīkṣikyāṃ daṇḍa-nītyāṃ tathaiva ca / vinītas tv atha vārtāyāṃ trayyāṃ caiva nara-adhipaḥ //

Acharya1949, p. 108

sa mantriṇaḥ prakurvīta prājñān maulān sthirān śucīn /
taiḥ sārdhaṃ cintayed rājyaṃ vipreṇātha tataḥ svayam // YajñS_1.312

sa mantriṇaḥ prakurvīta prājñān maulān sthirān śucīn / taiḥ sārdhaṃ cintayed rājyaṃ vipreṇa atha tataḥ svayam //

purohitaṃ prakurvīta daivajñam uditoditam /
daṇḍanītyāṃ ca kuśalam atharvāṅgirase tathā // YajñS_1.313

purohitaṃ prakurvīta daivajñam udita-uditam / daṇḍa-nītyāṃ ca kuśalam atharva-aṅgirase tathā //

Acharya1949, p. 109

śrautasmārtakriyāhetor vṛṇuyād eva ca rtvijaḥ /
yajñāṃś caiva prakurvīta vidhivad bhūridakṣiṇān // YajñS_1.314

śrauta-smārta-kriyā-hetor vṛṇuyād eva ca rtvijaḥ / yajñāṃś caiva prakurvīta vidhivad bhūri-dakṣiṇān //

bhogāṃś ca dadyād viprebhyo vasūni vividhāni ca /
akṣayo 'yaṃ nidhī rājñāṃ yad vipreṣūpapāditam // YajñS_1.315

bhogāṃś ca dadyād viprebhyo vasūni vividhāni ca / akṣayo 'yaṃ nidhī rājñāṃ yad vipreṣu upapāditam //

askannam avyathaṃ caiva prāyaścittair adūṣitam /
agneḥ sakāśād viprāgnau hutaṃ śreṣṭham ihocyate // YajñS_1.316

askannam avyathaṃ caiva prāyaścittair adūṣitam / agneḥ sakāśād vipra-agnau hutaṃ śreṣṭham iha ucyate //

alabdham īhed dharmeṇa labdhaṃ yatnena pālayet /
pālitaṃ vardhayen nītyā vṛddhaṃ pātreṣu nikṣipet // YajñS_1.317

alabdham īhed dharmeṇa labdhaṃ yatnena pālayet / pālitaṃ vardhayen nītyā vṛddhaṃ pātreṣu nikṣipet //

Acharya1949, p. 110

dattvā bhūmiṃ nibandhaṃ vā kṛtvā lekhyaṃ tu kārayet /
āgāmibhadranṛpatiparijñānāya pārthivaḥ // YajñS_1.318

dattvā bhūmiṃ nibandhaṃ vā kṛtvā lekhyaṃ tu kārayet / āgāmi-bhadra-nṛpatiparijñānāya pārthivaḥ //

paṭe vā tāmrapaṭṭe vā svamudroparicihnitam /
abhilekhyātmano vaṃśyān ātmānaṃ ca mahīpatiḥ // YajñS_1.319

paṭe vā tāmra-paṭṭe vā sva-mudrā-upari-cihnitam / abhilekhyā atmano vaṃśyān ātmānaṃ ca mahī-patiḥ //

pratigrahaparīmāṇaṃ dānacchedopavarṇanam /
svahastakālasaṃpannaṃ śāsanaṃ kārayet sthiram // YajñS_1.320

pratigraha-parīmāṇaṃ dāna-ccheda-upavarṇanam / sva-hasta-kāla-saṃpannaṃ śāsanaṃ kārayet sthiram //

Acharya1949, p. 111

ramyaṃ paśavyam ājīvyaṃ jāṅgalaṃ deśam āvaset /
tatra durgāṇi kurvīta janakośātmaguptaye // YajñS_1.321

ramyaṃ paśavyam ājīvyaṃ jāṅgalaṃ deśam āvaset / tatra durgāṇi kurvīta jana-kośa-ātma-guptaye //

tatra tatra ca niṣṇātān adhyakṣān kuśalān śucīn /
prakuryād āyakarmāntavyayakarmasu codyatān // YajñS_1.322

tatra tatra ca niṣṇātān adhyakṣān kuśalān śucīn / prakuryād āya-karma-antavyaya-karmasu ca udyatān //

nātaḥ parataro dharmo nṛpāṇāṃ yad raṇārjitam /
viprebhyo dīyate dravyaṃ prajābhyaś cābhayaṃ sadā // YajñS_1.323

na ataḥ parataro dharmo nṛpāṇāṃ yad raṇa-arjitam / viprebhyo dīyate dravyaṃ prajābhyaś ca abhayaṃ sadā //

Acharya1949, p. 112

ya āhaveṣu vadhyante bhūmyartham aparāṅmukhāḥ /
akūṭair āyudhair yānti te svargaṃ yogino yathā // YajñS_1.324

ya āhaveṣu vadhyante bhūmy-artham aparāṅ-mukhāḥ / akūṭair āyudhair yānti te svargaṃ yogino yathā //

padāni kratutulyāni bhagneṣv avinivartinām /
rājā sukṛtam ādatte hatānāṃ vipalāyinām // YajñS_1.325

padāni kratu-tulyāni bhagneṣv avinivartinām / rājā sukṛtam ādatte hatānāṃ vipalāyinām //

tavāhaṃvādinaṃ klībaṃ nirhetiṃ parasaṃgatam /
na hanyād vinivṛttaṃ ca yuddhaprekṣaṇakādikam // YajñS_1.326

tava ahaṃ-vādinaṃ klībaṃ nirhetiṃ para-saṃgatam / na hanyād vinivṛttaṃ ca yuddha-prekṣaṇaka-ādikam //

kṛtarakṣaḥ samutthāya paśyed āyavyayau svayam /
vyavahārāṃs tato dṛṣṭvā snātvā bhuñjīta kāmataḥ // YajñS_1.327

kṛta-rakṣaḥ samutthāya paśyed āya-vyayau svayam / vyavahārāṃs tato dṛṣṭvā snātvā bhuñjīta kāmataḥ //

hiraṇyaṃ vyāpṛtānītaṃ bhāṇḍāgāreṣu nikṣipet /
paśyec cārāṃs tato dūtān preṣayen mantrisaṃgataḥ // YajñS_1.328

hiraṇyaṃ vyāpṛta-ānītaṃ bhāṇḍa-āgāreṣu nikṣipet / paśyec cārāṃs tato dūtān preṣayen mantri-saṃgataḥ //

Acharya1949, p. 113

tataḥ svairavihārī syān mantribhir vā samāgataḥ /
balānāṃ darśanaṃ kṛtvā senānyā saha cintayet // YajñS_1.329

tataḥ svaira-vihārī syān mantribhir vā samāgataḥ / balānāṃ darśanaṃ kṛtvā senānyā saha cintayet //

saṃdhyām upāsya śṛṇuyāc cārāṇāṃ gūḍhabhāṣitam /
gītanṛtyaiś ca bhuñjīta paṭhet svādhyāyam eva ca // YajñS_1.330

saṃdhyām upāsya śṛṇuyāc cārāṇāṃ gūḍha-bhāṣitam / gīta-nṛtyaiś ca bhuñjīta paṭhet svādhyāyam eva ca //

saṃviśet tūryaghoṣeṇa pratibudhyet tathaiva ca /
śāstrāṇi cintayed buddhyā sarvakartavyatās tathā // YajñS_1.331

saṃviśet tūrya-ghoṣeṇa pratibudhyetpratibuddhyat tathaiva ca / śāstrāṇi cintayed buddhyā sarva-kartavyatās tathā //

Acharya1949, p. 114

preṣayec ca tataś cārān sveṣv anyeṣu ca sādarān /
ṛtvikpurohitācāryair āśīrbhir abhinanditaḥ // YajñS_1.332

preṣayec ca tataś cārān sveṣv anyeṣu ca sa-ādarān / ṛtvik-purohita-ācāryair āśīrbhir abhinanditaḥ //

dṛṣṭvā jyotirvido vaidyān dadyād gāṃ kāñcanaṃ mahīm /
naiveśikāni ca tataḥ śrotriyebhyo gṛhāṇi ca // YajñS_1.333

dṛṣṭvā jyotirvido vaidyān dadyād gāṃ kāñcanaṃ mahīm / naiveśikāni ca tataḥ śrotriyebhyo gṛhāṇi ca //

brāhmaṇeṣu kṣamī snigdheṣv ajihmaḥ krodhano 'riṣu /
syād rājā bhṛtyavargeṣu prajāsu ca yathā pitā // YajñS_1.334

brāhmaṇeṣu kṣamī snigdheṣv ajihmaḥ krodhano 'riṣu / syād rājā bhṛtya-vargeṣu prajāsu ca yathā pitā //

puṇyāt ṣaḍbhāgam ādatte nyāyena paripālayan /
sarvadānādhikaṃ yasmāt prajānāṃ paripālanam // YajñS_1.335

puṇyāt ṣaḍ-bhāgam ādatte nyāyena paripālayan / sarva-dāna-adhikaṃ yasmāt prajānāṃ paripālanam //

Acharya1949, p. 115

cāṭataskaradurvṛttamahāsāhasikādibhiḥ /
pīḍyamānāḥ prajā rakṣet kāyasthaiś ca viśeṣataḥ // YajñS_1.336

cāṭa-taskara-durvṛttamahā-sāhasika-ādibhiḥ / pīḍyamānāḥ prajā rakṣet kāyasthaiś ca viśeṣataḥ //

arakṣyamāṇāḥ kurvanti yatkiṃcit kilbiṣaṃ prajāḥ /
tasmāt tu nṛpater ardhaṃ yasmād gṛhṇāty asau karān // YajñS_1.337

arakṣyamāṇāḥ kurvanti yat-kiṃcit kilbiṣaṃ prajāḥ / tasmāt tu nṛpater ardhaṃ yasmād gṛhṇāty asau karān //

ye rāṣṭrādhikṛtās teṣāṃ cārair jñātvā viceṣṭitam /
sādhūn sammānayed rājā viparītāṃś ca ghātayet // YajñS_1.338

ye rāṣṭra-adhikṛtās teṣāṃ cārair jñātvā viceṣṭitam / sādhūn sammānayed rājā viparītāṃś ca ghātayet //

utkocajīvino dravyahīnān kṛtvā vivāsayet /
saddānamānasatkārān śrotriyān vāsayet sadā // YajñS_1.339

utkoca-jīvino dravyahīnān kṛtvā vivāsayet / sad-dāna-māna-satkārān śrotriyān vāsayet sadā //

anyāyena nṛpo rāṣṭrāt svakośaṃ yo 'bhivardhayet /
so 'cirād vigataśrīko nāśam eti sabāndhavaḥ // YajñS_1.340

anyāyena nṛpo rāṣṭrāt sva-kośaṃ yo 'bhivardhayet / so 'cirād vigata-śrīko nāśam eti sa-bāndhavaḥ //

Acharya1949, p. 116

prajāpīḍanasaṃtāpāt samudbhūto hutāśanaḥ /
rājñaḥ kulaṃ śriyaṃ prāṇāṃś cādagdhvā na nivartate // YajñS_1.341

prajā-pīḍana-saṃtāpāt samudbhūto hutāśanaḥ / rājñaḥ kulaṃ śriyaṃ prāṇāṃś ca adagdhvā na nivartate //

ya eva nṛpater dharmaḥ svarāṣṭraparipālane /
tam eva kṛtsnam āpnoti pararāṣṭraṃ vaśaṃ nayan // YajñS_1.342

ya eva nṛpater dharmaḥ sva-rāṣṭra-paripālane / tam eva kṛtsnam āpnoti para-rāṣṭraṃ vaśaṃ nayan //

yasmin deśe ya ācāro vyavahāraḥ kulasthitiḥ /
tathaiva paripālyo 'sau yadā vaśam upāgataḥ // YajñS_1.343

yasmin deśe ya ācāro vyavahāraḥ kula-sthitiḥ / tathaiva paripālyo 'sau yadā vaśam upāgataḥ //

mantramūlaṃ yato rājyaṃ tasmān mantraṃ surakṣitam /
kuryād yathāsya na viduḥ karmaṇām āphalodayāt // YajñS_1.344

mantra-mūlaṃ yato rājyaṃ tasmān mantraṃ su-rakṣitam / kuryād yatha āsya na viduḥ karmaṇām ā-phala-udayāt //

arir mitram udāsīno 'nantaras tatparaḥ paraḥ /
kramaśo maṇḍalaṃ cintyaṃ sāmādibhir upakramaiḥ // YajñS_1.345

arir mitram udāsīno 'nantaras tat-paraḥ paraḥ / kramaśo maṇḍalaṃ cintyaṃ sāma-ādibhir upakramaiḥ //

Acharya1949, p. 117

upāyāḥ sāma dānaṃ ca bhedo daṇḍas tathaiva ca /
samyakprayuktāḥ sidhyeyur daṇḍas tv agatikā gatiḥ // YajñS_1.346

upāyāḥ sāma dānaṃ ca bhedo daṇḍas tathaiva ca / samyak-prayuktāḥ sidhyeyur daṇḍas tv agatikā gatiḥ //

saṃdhiṃ ca vigrahaṃ yānam āsanaṃ saṃśrayaṃ tathā /
dvaidhībhāvaṃ guṇān etān yathāvat parikalpayet // YajñS_1.347

saṃdhiṃ ca vigrahaṃ yānam āsanaṃ saṃśrayaṃ tathā / dvaidhī-bhāvaṃ guṇān etān yathāvat parikalpayet //

Acharya1949, p. 118

yadā sasyaguṇopetaṃ pararāṣṭraṃ tadā vrajet /
paraś ca hīna ātmā ca hṛṣṭavāhanapūruṣaḥ // YajñS_1.348

yadā sasya-guṇa-upetaṃ para-rāṣṭraṃ tadā vrajet / paraś ca hīna ātmā ca hṛṣṭa-vāhana-pūruṣaḥ //

daive puruṣakāre ca karmasiddhir vyavasthitā /
tatra daivam abhivyaktaṃ pauruṣaṃ paurvadehikam // YajñS_1.349

daive puruṣa-kāre ca karma-siddhir vyavasthitā / tatra daivam abhivyaktaṃ pauruṣaṃ paurvadehikam //

kecid daivāt svabhāvād vā kālāt puruṣakārataḥ /
saṃyoge kecid icchanti phalaṃ kuśalabuddhayaḥ // YajñS_1.350

kecid daivāt svabhāvād vā kālāt puruṣa-kārataḥ / saṃyoge kecid icchanti phalaṃ kuśala-buddhayaḥ //

yathā hy ekena cakreṇa rathasya na gatir bhavet /
evaṃ puruṣakāreṇa vinā daivaṃ na sidhyati // YajñS_1.351

yathā hy ekena cakreṇa rathasya na gatir bhavet / evaṃ puruṣa-kāreṇa vinā daivaṃ na sidhyati //

Acharya1949, p. 119

hiraṇyabhūmilābhebhyo mitralabdhir varā yataḥ /
ato yateta tatprāptyai rakṣet satyaṃ samāhitaḥ // YajñS_1.352

hiraṇya-bhūmi-lābhebhyo mitra-labdhir varā yataḥ / ato yateta tat-prāptyai rakṣet satyaṃ samāhitaḥ //

svāmy amātyā jano durgaṃ kośo daṇḍas tathaiva ca /
mitrāṇy etāḥ prakṛtayo rājyaṃ saptāṅgam ucyate // YajñS_1.353

svāmy amātyā jano durgaṃ kośo daṇḍas tathaiva ca / mitrāṇy etāḥ prakṛtayo rājyaṃ sapta-aṅgam ucyate //

tad avāpya nṛpo daṇḍaṃ durvṛtteṣu nipātayet /
dharmo hi daṇḍarūpeṇa brahmaṇā nirmitaḥ purā // YajñS_1.354

tad avāpya nṛpo daṇḍaṃ durvṛtteṣu nipātayet / dharmo hi daṇḍa-rūpeṇa brahmaṇā nirmitaḥ purā //

sa netuṃ nyāyato 'śakyo lubdhenākṛtabuddhinā /
satyasaṃdhena śucinā susahāyena dhīmatā // YajñS_1.355

sa netuṃ nyāyato 'śakyo lubdhena akṛta-buddhinā / satya-saṃdhena śucinā su-sahāyena dhīmatā //

Acharya1949, p. 120

yathāśāstraṃ prayuktaḥ san sadevāsuramānavam /
jagad ānandayet sarvam anyathā tat prakopayet // YajñS_1.356

yathā-śāstraṃ prayuktaḥ san sa-deva-asura-mānavam / jagad ānandayet sarvam anyathā tat prakopayet //

adharmadaṇḍanaṃ svargakīrtilokavināśanam /
samyak tu daṇḍanaṃ rājñaḥ svargakīrtijayāvaham // YajñS_1.357

adharma-daṇḍanaṃ svargakīrti-loka-vināśanam / samyak tu daṇḍanaṃ rājñaḥ svarga-kīrti-jaya-āvaham //

api bhrātā suto 'rghyo vā śvaśuro mātulo 'pi vā /
nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt // YajñS_1.358

api bhrātā suto 'rghyo vā śvaśuro mātulo 'pi vā / na adaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt //

yo daṇḍyān daṇḍayed rājā samyag vadhyāṃś ca ghātayet /
iṣṭaṃ syāt kratubhis tena samāptavaradakṣiṇaiḥ // YajñS_1.359

yo daṇḍyān daṇḍayed rājā samyag vadhyāṃś ca ghātayet / iṣṭaṃ syāt kratubhis tena samāpta-vara-dakṣiṇaiḥ //

Acharya1949, p. 121

iti saṃcintya nṛpatiḥ kratutulyaphalaṃ pṛthak /
vyavahārān svayaṃ paśyet sabhyaiḥ parivṛto 'nvaham // YajñS_1.360

iti saṃcintya nṛpatiḥ kratu-tulya-phalaṃ pṛthak / vyavahārān svayaṃ paśyet sabhyaiḥ parivṛto 'nvaham //

kulāni jātīḥ śreṇīś ca gaṇān jānapadān api /
svadharmāc calitān rājā vinīya sthāpayet pathi // YajñS_1.361

kulāni jātīḥ śreṇīś ca gaṇān jānapadān api / sva-dharmāc calitān rājā vinīya sthāpayet pathi //

jālasūryamarīcisthaṃ trasareṇū rajaḥ smṛtam /
te 'ṣṭau likṣā tu tās tisro rājasarṣapa ucyate // YajñS_1.362

jāla-sūrya-marīcisthaṃ trasa-reṇū rajaḥ smṛtam / te 'ṣṭau likṣā tu tās tisro rāja-sarṣapa ucyate //

Acharya1949, p. 122

gauras tu te trayaḥ ṣaṭ te yavo madhyas tu te trayaḥ /
kṛṣṇalaḥ pañca te māṣas te suvarṇas tu ṣoḍaśa // YajñS_1.363

gauras tu te trayaḥ ṣaṭ te yavo madhyas tu te trayaḥ / kṛṣṇalaḥ pañca te māṣas te suvarṇas tu ṣoḍaśa //

palaṃ suvarṇāś catvāraḥ pañca vāpi prakīrtitam /
dve kṛṣṇale rūpyamāṣo dharaṇaṃ ṣoḍaśaiva te // YajñS_1.364

palaṃ suvarṇāś catvāraḥ pañca va āpi prakīrtitam / dve kṛṣṇale rūpya-māṣo dharaṇaṃ ṣoḍaśa eva te //

Acharya1949, p. 123

śatamānaṃ tu daśabhir dharaṇaiḥ palam eva tu /
niṣkaṃ suvarṇāś catvāraḥ kārṣikas tāmrikaḥ paṇaḥ // YajñS_1.365

śata-mānaṃ tu daśabhir dharaṇaiḥ palam eva tu / niṣkaṃ suvarṇāś catvāraḥ kārṣikas tāmrikaḥ paṇaḥ //

sāśītipaṇasāhasro daṇḍa uttamasāhasaḥ /
tadardhaṃ madhyamaḥ proktas tadardham adhamaḥ smṛtaḥ // YajñS_1.366

sa-aśīti-paṇa-sāhasro daṇḍa uttama-sāhasaḥ / tad-ardhaṃ madhyamaḥ proktas tad-ardham adhamaḥ smṛtaḥ //

Acharya1949, p. 124

dhigdaṇḍas tv atha vāgdaṇḍo dhanadaṇḍo vadhas tathā /
yojyā vyastāḥ samastā vā hy aparādhavaśād ime // YajñS_1.367

dhig-daṇḍas tv atha vāg-daṇḍo dhana-daṇḍo vadhas tathā / yojyā vyastāḥ samastā vā hy aparādha-vaśād ime //

jñātvāparādhaṃ deśaṃ ca kālaṃ balam athāpi vā /
vayaḥ karma ca vittaṃ ca daṇḍaṃ daṇḍyeṣu pātayet // YajñS_1.368

jñātva āparādhaṃ deśaṃ ca kālaṃ balam atha api vā / vayaḥ karma ca vittaṃ ca daṇḍaṃ daṇḍyeṣu pātayet //

Acharya1949, p. 125

II. vyavahārādhyāya

1. sādhāraṇa-vyavahāra-mātṛkā-prakaraṇam

vyavahārān nṛpaḥ paśyed vidvadbhir brāhmaṇaiḥ saha /
dharmaśāstrānusāreṇa krodhalobhavivarjitaḥ // YajñS_2.1

vyavahārān nṛpaḥ paśyed vidvadbhir brāhmaṇaiḥ saha / dharmaśāstrānusāreṇa krodhalobhavivarjitaḥ //

śrutādhyayanasaṃpannā dharmajñāḥ satyavādinaḥ /
rājñā sabhāsadaḥ kāryā ripau mitre ca ye samāḥ // YajñS_2.2

śrutādhyayanasaṃpannā dharmajñāḥ satyavādinaḥ / rājñā sabhāsadaḥ kāryā ripau mitre ca ye samāḥ //

apaśyatā kāryavaśād vyavahārān nṛpeṇa tu /
sabhyaiḥ saha niyoktavyo brāhmaṇaḥ sarvadharmavit // YajñS_2.3

apaśyatā kāryavaśād vyavahārān nṛpeṇa tu / sabhyaiḥ saha niyoktavyo brāhmaṇaḥ sarvadharmavit //

rāgāl lobhād bhayād vāpi smṛtyapetādikāriṇaḥ /
sabhyāḥ pṛthak pṛthag daṇḍyā vivādād dviguṇaṃ damam // YajñS_2.4

rāgāl lobhād bhayād vāpi smṛtyapetādikāriṇaḥ / sabhyāḥ pṛthak pṛthag daṇḍyā vivādād dviguṇaṃ damam //

smṛtyācāravyapetena mārgeṇādharṣitaḥ paraiḥ /
āvedayati ced rājñe vyavahārapadaṃ hi tat // YajñS_2.5

smṛtyācāravyapetena mārgeṇādharṣitaḥ paraiḥ / āvedayati ced rājñe vyavahārapadaṃ hi tat //

pratyarthino 'grato lekhyaṃ yathāveditam arthinā /
samāmāsatadardhāharnāmajātyādicihnitam // YajñS_2.6

pratyarthino 'grato lekhyaṃ yathāveditam arthinā / samāmāsatadardhāharnāmajātyādicihnitam //

śrutārthasyottaraṃ lekhyaṃ pūrvāvedakasaṃnidhau /
tato 'rthī lekhayet sadyaḥ pratijñātārthasādhanam // YajñS_2.7

śrutārthasyottaraṃ lekhyaṃ pūrvāvedakasaṃnidhau / tato 'rthī lekhayet sadyaḥ pratijñātārthasādhanam //

tatsiddhau siddhim āpnoti viparītam ato 'nyathā /
catuṣpād vyavahāro 'yaṃ vivādeṣūpadarśitaḥ // YajñS_2.8

tat-siddhau siddhim āpnoti viparītam ato 'nyathā / catuṣpād vyavahāro 'yaṃ vivādeṣūpadarśitaḥ //

2. asādhāraṇavyavahāramātṛkā-prakaraṇam

abhiyogam anistīrya nainaṃ pratyabhiyojayet /
abhiyuktaṃ ca nānyena noktaṃ viprakṛtiṃ nayet // YajñS_2.9

abhiyogam anistīrya nainaṃ pratyabhiyojayet / abhiyuktaṃ ca nānyena na uktaṃ viprakṛtiṃ nayet //

kuryāt pratyabhiyogaṃ ca kalahe sāhaseṣu ca /
ubhayoḥ pratibhūr grāhyaḥ samarthaḥ kāryanirṇaye // YajñS_2.10

kuryāt pratyabhiyogaṃ ca kalahe sāhaseṣu ca / ubhayoḥ pratibhūr grāhyaḥ samarthaḥ kāryanirṇaye //

nihnave bhāvito dadyād dhanaṃ rājñe ca tatsamam /
mithyābhiyogī dviguṇam abhiyogād dhanaṃ vahet // YajñS_2.11

nihnave bhāvito dadyād dhanaṃ rājñe ca tatsamam / mithyābhiyogī dviguṇam abhiyogād dhanaṃ vahet //

sāhasasteyapāruṣyago'bhiśāpātyaye striyām /
vivādayet sadya eva kālo 'nyatrecchayā smṛtaḥ // YajñS_2.12

sāhasasteyapāruṣyago'bhiśāpātyaye striyām / vivādayet sadya eva kālo 'nyatra icchayā smṛtaḥ //

deśād deśāntaraṃ yāti sṛkkiṇī parileḍhi ca /
lalāṭaṃ svidyate cāsya mukhaṃ vaivarṇyam eti ca // YajñS_2.13

deśād deśāntaraṃ yāti sṛkkiṇī parileḍhi ca / lalāṭaṃ svidyate cāsya mukhaṃ vaivarṇyam eti ca //

pariśuṣyatskhaladvākyo viruddhaṃ bahu bhāṣite /
vākcakṣuḥ pūjayati no tathauṣṭhau nirbhujaty api // YajñS_2.14

pariśuṣyatskhaladvākyo viruddhaṃ bahu bhāṣite / vāk-cakṣuḥ pūjayati no tathauṣṭhau nirbhujaty api //

svabhāvād vikṛtiṃ gacchen manovākkāyakarmabhiḥ /
abhiyoge 'tha sākṣye vā duṣṭaḥ sa parikīrtitaḥ // YajñS_2.15

svabhāvād vikṛtiṃ gacchen mano-vāk-kāya-karmabhiḥ / abhiyoge 'tha sākṣye vā duṣṭaḥ sa parikīrtitaḥ //

saṃdigdhārthaṃ svatantro yaḥ sādhayed yaś ca niṣpatet /
na cāhūto vadet kiṃcid dhīno daṇḍyaś ca sa smṛtaḥ // YajñS_2.16

saṃdigdhārthaṃ svatantro yaḥ sādhayed yaś ca niṣpatet / na cāhūto vadet kiṃcid dhīno daṇḍyaś ca sa smṛtaḥ //

sākṣiṣūbhayataḥ satsu sākṣiṇaḥ pūrvavādinaḥ /
pūrvapakṣe 'dharībhūte bhavanty uttaravādinaḥ // YajñS_2.17

sākṣiṣūbhayataḥ satsu sākṣiṇaḥ pūrvavādinaḥ / pūrvapakṣe 'dharībhūte bhavanty uttaravādinaḥ //

sapaṇaś ced vivādaḥ syāt tatra hīnaṃ tu dāpayet /
daṇḍaṃ ca svapaṇaṃ caiva dhanine dhanam eva ca // YajñS_2.18

sapaṇaś ced vivādaḥ syāt tatra hīnaṃ tu dāpayet / daṇḍaṃ ca svapaṇaṃ caiva dhanine dhanam eva ca //

chalaṃ nirasya bhūtena vyavahārān nayen nṛpaḥ /
bhūtam apy anupanyastaṃ hīyate vyavahārataḥ // YajñS_2.19

chalaṃ nirasya bhūtena vyavahārān nayen nṛpaḥ / bhūtam apy anupanyastaṃ hīyate vyavahārataḥ //

nihnute likhitaṃ naikam ekadeśe vibhāvitaḥ /
dāpyaḥ sarvaṃ nṛpeṇārthaṃ na grāhyas tv aniveditaḥ // YajñS_2.20

nihnute likhitaṃ na ekam ekadeśe vibhāvitaḥ / dāpyaḥ sarvaṃ nṛpeṇārthaṃ na grāhyas tv aniveditaḥ //

smṛtyor virodhe nyāyas tu balavān vyavahārataḥ /
arthaśāstrāt tu balavad dharmaśāstram iti sthitiḥ // YajñS_2.21

smṛtyor virodhe nyāyas tu balavān vyavahārataḥ / arthaśāstrāt tu balavad dharmaśāstram iti sthitiḥ //

pramāṇaṃ likhitaṃ bhuktiḥ sākṣiṇaś ceti kīrtitam /
eṣām anyatamābhāve divyānyatamam ucyate // YajñS_2.22

pramāṇaṃ likhitaṃ bhuktiḥ sākṣiṇaś ca-iti kīrtitam / eṣām anyatamābhāve divyānyatamam ucyate //

sarveṣv arthavivādeṣu balavaty uttarākriyā /
ādhau pratigrahe krīte pūrvā tu balavattarā // YajñS_2.23

sarveṣv arthavivādeṣu balavaty uttarākriyā / ādhau pratigrahe krīte pūrvā tu balavattarā //

paśyato 'bruvato bhūmer hānir viṃśativārṣikī /
pareṇa bhujyamānāyā dhanasya daśavārṣikī // YajñS_2.24

paśyato 'bruvato bhūmer hānir viṃśati-vārṣikī / pareṇa bhujyamānāyā dhanasya daśavārṣikī //

ādhisīmopanikṣepajaḍabāladhanair vinā /
tathopanidhirājastrīśrotriyāṇāṃ dhanair api // YajñS_2.25

ādhisīma-upanikṣepajaḍabāladhanair vinā / tathā-upanidhirājastrīśrotriyāṇāṃ dhanair api //

ādhyādīnāṃ vihartāraṃ dhanine dāpayed dhanam /
daṇḍaṃ ca tatsamaṃ rājñe śaktyapekṣam athāpi vā // YajñS_2.26

ādhyādīnāṃ vihartāraṃ dhanine dāpayed dhanam / daṇḍaṃ ca tatsamaṃ rājñe śaktyapekṣam athāpi vā //

āgamo 'bhyadhiko bhogād vinā pūrvakramāgatāt /
āgame 'pi balaṃ naiva bhuktiḥ stokāpi yatra no // YajñS_2.27

āgamo 'bhyadhiko bhogād vinā pūrvakramāgatāt / āgame 'pi balaṃ na-eva bhuktiḥ stokāpi yatra no //

āgamas tu kṛto yena so 'bhiyuktas tam uddharet /
na tatsutas tatsuto vā bhuktis tatra garīyasī // YajñS_2.28

āgamas tu kṛto yena so 'bhiyuktas tam uddharet / na tatsutas tatsuto vā bhuktis tatra garīyasī //

yo 'bhiyuktaḥ paretaḥ syāt tasya rikthī tam uddharet /
na tatra kāraṇaṃ bhuktir āgamena vinākṛtā // YajñS_2.29

yo 'bhiyuktaḥ para-itaḥ syāt tasya rikthī tam uddharet / na tatra kāraṇaṃ bhuktir āgamena vinākṛtā //

nṛpeṇādhikṛtāḥ pūgāḥ śreṇayo 'tha kulāni ca /
pūrvaṃ pūrvaṃ guru jñeyaṃ vyavahāravidhau nṛṇām // YajñS_2.30

nṛpeṇādhikṛtāḥ pūgāḥ śreṇayo 'tha kulāni ca / pūrvaṃ pūrvaṃ guru jñeyaṃ vyavahāravidhau nṛṇām //

balopādhivinirvṛttān vyavahārān nivartayet /
strīnaktamantarāgārabahiḥśatrukṛtāṃs tathā // YajñS_2.31

bala-upādhivinirvṛttān vyavahārān nivartayet / strī-naktam-antarāgārabahiḥ-śatrukṛtāṃs tathā //

mattonmattārtavyasanibālabhītādiyojitaḥ /
asaṃbaddhakṛtaś caiva vyavahāro na sidhyati // YajñS_2.32

matta-unmattārtavyasanibālabhītādiyojitaḥ / asaṃbaddhakṛtaś caiva vyavahāro na sidhyati //

pranaṣṭādhigataṃ deyaṃ nṛpeṇa dhanine dhanam /
vibhāvayen na cel liṅgais tatsamaṃ daṇḍam arhati // YajñS_2.33

pranaṣṭādhigataṃ deyaṃ nṛpeṇa dhanine dhanam / vibhāvayen na cel liṅgais tatsamaṃ daṇḍam arhati //

rājā labdhvā nidhiṃ dadyād dvijebhyo 'rdhaṃ dvijaḥ punaḥ /
vidvān aśeṣam ādadyāt sa sarvasya prabhur yataḥ // YajñS_2.34

rājā labdhvā nidhiṃ dadyād dvijebhyo 'rdhaṃ dvijaḥ punaḥ / vidvān aśeṣam ādadyāt sa sarvasya prabhur yataḥ //

itareṇa nidhau labdhe rājā ṣaṣṭhāṃśam āharet /
aniveditavijñāto dāpyas taṃ daṇḍam eva ca // YajñS_2.35

itareṇa nidhau labdhe rājā ṣaṣṭhāṃśam āharet / aniveditavijñāto dāpyas taṃ daṇḍam eva ca //

deyaṃ caurahṛtaṃ dravyaṃ rājñā jānapadāya tu /
adadad dhi samāpnoti kilbiṣaṃ yasya tasya tat // YajñS_2.36

deyaṃ caurahṛtaṃ dravyaṃ rājñā jānapadāya tu / adadad dhi samāpnoti kilbiṣaṃ yasya tasya tat //

3. ṛṇā3dāna-prakaraṇam

aśītibhāgo vṛddhiḥ syān māsi māsi sabandhake /
varṇakramāc chataṃ dvitricatuṣpañcakam anyathā // YajñS_2.37

aśīti-bhāgo vṛddhiḥ syān māsi māsi sabandhake / varṇa-kramāc chataṃ dvi-tricatuṣ-pañcakam anyathā //

kāntāragās tu daśakaṃ sāmudrā viṃśakaṃ śatam /
dadyur vā svakṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu // YajñS_2.38

kāntāragās tu daśakaṃ sāmudrā viṃśakaṃ śatam / dadyur vā sva-kṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu //

Acharya1949, p. 162

saṃtatis tu paśustrīṇāṃ rasasyāṣṭaguṇā parā /
vastradhānyahiraṇyānāṃ catustridviguṇā parā // YajñS_2.39

saṃtatis tu paśu-strīṇāṃ rasasya aṣṭa-guṇā parā / vastra-dhānya-hiraṇyānāṃ catus-tri-dvi-guṇā parā //

Acharya1949, p. 163

prapannaṃ sādhayann arthaṃ na vācyo nṛpater bhavet /
sādhyamāno nṛpaṃ gacchan daṇḍyo dāpyaś ca taddhanam // YajñS_2.40

prapannaṃ sādhayann arthaṃ na vācyo nṛpater bhavet / sādhyamāno nṛpaṃ gacchan daṇḍyo dāpyaś ca tad-dhanam //

gṛhītānukramād dāpyo dhaninām adhamarṇikaḥ /
dattvā tu brāhmaṇāyaiva nṛpates tadanantaram // YajñS_2.41

gṛhīta-anukramād dāpyo dhaninām adhamarṇikaḥ / dattvā tu brāhmaṇāya eva nṛpates tad-anantaram //

Acharya1949, p. 164

rājñādhamarṇiko dāpyaḥ sādhitād daśakaṃ śatam /
pañcakaṃ ca śataṃ dāpyaḥ prāptārtho hy uttamarṇikaḥ // YajñS_2.42

rājña ādhamarṇiko dāpyaḥ sādhitād daśakaṃ śatam / pañcakaṃ ca śataṃ dāpyaḥ prāpta-artho hy uttamarṇikaḥ //

hīnajātiṃ parikṣīṇam ṛṇārthaṃ karma kārayet /
brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathodayam // YajñS_2.43

hīna-jātiṃ parikṣīṇam ṛṇa-arthaṃ karma kārayet / brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathā-udayam //

dīyamānaṃ na gṛhṇāti prayuktaṃ yaḥ svakaṃ dhanam /
madhyasthasthāpitaṃ cet syād vardhate na tataḥ param // YajñS_2.44

dīyamānaṃ na gṛhṇāti prayuktaṃ yaḥ svakaṃ dhanam / madhyastha-sthāpitaṃ cet syād vardhate na tataḥ param //

Acharya1949, p. 165

avibhaktaiḥ kuṭumbārthe yad ṛṇaṃ tu kṛtaṃ bhavet /
dadyus tad rikthinaḥ prete proṣite vā kuṭumbini // YajñS_2.45

avibhaktaiḥ kuṭumba-arthe yad ṛṇaṃ tu kṛtaṃ bhavet / dadyus tad rikthinaḥ prete proṣite vā kuṭumbini //

na yoṣitpatiputrābhyāṃ na putreṇa kṛtaṃ pitā /
dadyād ṛte kuṭumbārthān na patiḥ strīkṛtaṃ tathā // YajñS_2.46

na yoṣit-pati-putrābhyāṃ na putreṇa kṛtaṃ pitā / dadyād ṛte kuṭumba-arthān na patiḥ strī-kṛtaṃ tathā //

surākāmadyūtakṛtaṃ daṇḍaśulkāvaśiṣṭakam /
vṛthādānaṃ tathaiveha putro dadyān na paitṛkam // YajñS_2.47

surā-kāma-dyūta-kṛtaṃ daṇḍa-śulka-avaśiṣṭakam / vṛthā-dānaṃ tathaiva iha putro dadyān na paitṛkam //

gopaśauṇḍikaśailūṣarajakavyādhayoṣitām /
ṛṇaṃ dadyāt patis teṣāṃ yasmād vṛttis tadāśrayā // YajñS_2.48

gopa-śauṇḍika-śailūṣarajaka-vyādha-yoṣitām / ṛṇaṃ dadyāt patis teṣāṃ yasmād vṛttis tad-āśrayā //

Acharya1949, p. 166

pratipannaṃ striyā deyaṃ patyā vā saha yat kṛtam /
svayaṃkṛtaṃ vā yad ṛṇaṃ nānyat strī dātum arhati // YajñS_2.49

pratipannaṃ striyā deyaṃ patyā vā saha yat kṛtam / svayaṃ-kṛtaṃ vā yad ṛṇaṃ na anyat strī dātum arhati //

pitari proṣite prete vyasanābhiplute 'pi vā /
putrapautrair ṛṇaṃ deyaṃ nihnave sākṣibhāvitam // YajñS_2.50

pitari proṣite prete vyasana-abhiplute 'pi vā / putra-pautrair ṛṇaṃ deyaṃ nihnave sākṣi-bhāvitam //

Acharya1949, p. 167

rikthagrāha ṛṇaṃ dāpyo yoṣidgrāhas tathaiva ca /
putro 'nanyāśritadravyaḥ putrahīnasya rikthinaḥ // YajñS_2.51

riktha-grāha ṛṇaṃ dāpyo yoṣid-grāhas tathaiva ca / putro 'nanya-āśrita-dravyaḥ putra-hīnasya rikthinaḥ //

Acharya1949, p. 169

bhrātṝṇām atha daṃpatyoḥ pituḥ putrasya caiva hi /
prātibhāvyam ṛṇaṃ sākṣyam avibhakte na tu smṛtam // YajñS_2.52

bhrātṝṇām atha daṃpatyoḥ pituḥ putrasya caiva hi / prātibhāvyam ṛṇaṃ sākṣyam avibhakte na tu smṛtam //

Acharya1949, p. 170

darśane pratyaye dāne prātibhāvyaṃ vidhīyate /
ādyau tu vitathe dāpyāv itarasya sutā api // YajñS_2.53

darśane pratyaye dāne prātibhāvyaṃ vidhīyate / ādyau tu vitathe dāpyāv itarasya sutā api //

Acharya1949, p. 171

darśanapratibhūr yatra mṛtaḥ prātyayiko 'pi vā /
na tatputrā ṛṇaṃ dadyur dadyur dānāya yaḥ sthitaḥ // YajñS_2.54

darśana-pratibhūr yatra mṛtaḥ prātyayiko 'pi vā / na tat-putrā ṛṇaṃ dadyur dadyur dānāya yaḥ sthitaḥ //

bahavaḥ syur yadi svāṃśair dadyuḥ pratibhuvo dhanam /
ekacchāyāśriteṣv eṣu dhanikasya yathāruci // YajñS_2.55

bahavaḥ syur yadi sva-aṃśair dadyuḥ pratibhuvo dhanam / eka-cchāyā-āśriteṣv eṣu dhanikasya yathā-ruci //

Acharya1949, p. 172

pratibhūr dāpito yat tu prakāśaṃ dhanino dhanam /
dviguṇaṃ pratidātavyam ṛṇikais tasya tad bhavet // YajñS_2.56

pratibhūr dāpito yat tu prakāśaṃ dhanino dhanam / dvi-guṇaṃ pratidātavyam ṛṇikais tasya tad bhavet //

Acharya1949, p. 173

saṃtatiḥ strīpaśuṣv eva dhānyaṃ triguṇam eva ca /
vastraṃ caturguṇaṃ proktaṃ rasaś cāṣṭaguṇas tathā // YajñS_2.57

saṃtatiḥ strī-paśuṣv eva dhānyaṃ tri-guṇam eva ca / vastraṃ catur-guṇaṃ proktaṃ rasaś ca aṣṭa-guṇas tathā //

ādhiḥ praṇaśyed dviguṇe dhane yadi na mokṣyate /
kāle kālakṛto naśyet phalabhogyo na naśyati // YajñS_2.58

ādhiḥ praṇaśyed dvi-guṇe dhane yadi na mokṣyate / kāle kāla-kṛto naśyet phala-bhogyo na naśyati //

Acharya1949, p. 174

gopyādhibhoge no vṛddhiḥ sopakāre ca hāpite /
naṣṭo deyo vinaṣṭaś ca daivarājakṛtād ṛte // YajñS_2.59

gopya-adhibhoge no vṛddhiḥ sa-upakāre ca hāpite / naṣṭo deyo vinaṣṭaś ca daiva-rāja-kṛtād ṛte //

Acharya1949, p. 175

ādheḥ svīkaraṇāt siddhī rakṣyamāṇo 'py asāratām /
yātaś ced anya ādheyo dhanabhāg vā dhanī bhavet // YajñS_2.60

ādheḥ svīkaraṇāt siddhī rakṣyamāṇo 'py asāratām / yātaś ced anya ādheyo dhana-bhāg vā dhanī bhavet //

caritrabandhakakṛtaṃ sa vṛddhyā dāpayed dhanam /
satyaṃkārakṛtaṃ dravyaṃ dviguṇaṃ pratidāpayet // YajñS_2.61

caritra-bandhaka-kṛtaṃ sa vṛddhyā dāpayed dhanam / satyaṃ-kāra-kṛtaṃ dravyaṃ dvi-guṇaṃ pratidāpayet //

Acharya1949, p. 176

upasthitasya moktavya ādhiḥ steno 'nyathā bhavet /
prayojake 'sati dhanaṃ kule nyasyādhim āpnuyāt // YajñS_2.62

upasthitasya moktavya ādhiḥ steno 'nyathā bhavet / prayojake 'sati dhanaṃ kule nyasyā adhim āpnuyāt //

tatkālakṛtamūlyo vā tatra tiṣṭhed avṛddhikaḥ /
vinā dhāraṇakād vāpi vikrīṇīta sasākṣikam // YajñS_2.63

tat-kāla-kṛta-mūlyo vā tatra tiṣṭhed avṛddhikaḥ / vinā dhāraṇakād va āpi vikrīṇīta sa-sākṣikam //

Acharya1949, p. 177

yadā tu dviguṇībhūtam ṛṇam ādhau tadā khalu /
mocya ādhis tadutpanne praviṣṭe dviguṇe dhane // YajñS_2.64

yadā tu dvi-guṇī-bhūtam ṛṇam ādhau tadā khalu / mocya ādhis tad-utpanne praviṣṭe dvi-guṇe dhane //

Acharya1949, p. 178
4. upanidhi-prakaraṇam

vāsanastham anākhyāya haste 'nyasya yad arpyate /
dravyaṃ tad aupanidhikaṃ pratideyaṃ tathaiva tat // YajñS_2.65

vāsanastham anākhyāya haste 'nyasya yad arpyate / dravyaṃ tad aupanidhikaṃ pratideyaṃ tatha aiva tat //

na dāpyo 'pahṛtaṃ taṃ tu rājadaivikataskaraiḥ /
bhreṣaś cen mārgite 'adatte dāpyo daṇḍaṃ ca tatsamam // YajñS_2.66

na dāpyo 'pahṛtaṃ taṃ tu rāja-daivika-taskaraiḥ / bhreṣaś cen mārgite 'adatte dāpyo daṇḍaṃ ca tat-samam //

ājīvan svecchayā daṇḍyo dāpyas taṃ cāpi sodayam /
Acharya949, p. 179 yācitānvāhitanyāsanikṣepādiṣv ayaṃ vidhiḥ // YajñS_2.67

ājīvan sva-icchayā daṇḍyo dāpyas taṃ ca api sa-udayam / yācita-anvāhita-nyāsanikṣepa-ādiṣv ayaṃ vidhiḥ //

5. sākṣi-prakaraṇam
Acharya1949, p. 180

tapasvino dānaśīlāḥ kulīnāḥ satyavādinaḥ /
dharmapradhānā ṛjavaḥ putravanto dhanānvitāḥ // YajñS_2.68

tapasvino dāna-śīlāḥ kulīnāḥ satya-vādinaḥ / dharma-pradhānā ṛjavaḥ putravanto dhana-anvitāḥ //

tryavarāḥ sākṣiṇo jñeyāḥ śrautasmārtakriyāparāḥ /
yathājāti yathāvarṇaṃ sarve sarveṣu vā smṛtāḥ // YajñS_2.69

try-avarāḥ sākṣiṇo jñeyāḥ śrauta-smārta-kriyā-parāḥ / yathā-jāti yathā-varṇaṃ sarve sarveṣu vā smṛtāḥ //

Acharya1949, p. 181

strībālavṛddhakitavamattonmattābhiśastakāḥ /
raṅgāvatāripākhaṇḍikūṭakṛdvikalendriyāḥ // YajñS_2.70

strī-bāla-vṛddha-kitavamatta-unmatta-abhiśastakāḥ / raṅga-avatāri-pākhaṇḍikūṭa-kṛd-vikala-indriyāḥ //

patitāptārthasaṃbandhisahāyariputaskarāḥ /
sāhasī dṛṣṭadoṣaś ca nirdhūtādyās tv asākṣiṇaḥ // YajñS_2.71

patita-āpta-artha-saṃbandhisahāya-ripu-taskarāḥ / sāhasī dṛṣṭa-doṣaś ca nirdhūta-ādyās tv asākṣiṇaḥ //

Acharya1949, p. 182

ubhayānumataḥ sākṣī bhavaty eko 'pi dharmavit /
sarvaḥ sākṣī saṃgrahaṇe cauryapāruṣyasāhase // YajñS_2.72

ubhaya-anumataḥ sākṣī bhavaty eko 'pi dharmavit / sarvaḥ sākṣī saṃgrahaṇe caurya-pāruṣya-sāhase //

sākṣiṇaḥ śrāvayed vādiprativādisamīpagān /
Acharya949, p. 183 ye pātakakṛtāṃ lokā mahāpātakināṃ tathā // YajñS_2.73

sākṣiṇaḥ śrāvayed vādiprativādi-samīpagān / ye pātaka-kṛtāṃ lokā mahā-pātakināṃ tathā //

agnidānāṃ ca ye lokā ye ca strībālaghātinām /
sa tān sarvān avāpnoti yaḥ sākṣyam anṛtaṃ vadet // YajñS_2.74

agni-dānāṃ ca ye lokā ye ca strī-bāla-ghātinām / sa tān sarvān avāpnoti yaḥ sākṣyam anṛtaṃ vadet //

sukṛtaṃ yat tvayā kiṃcij janmāntaraśataiḥ kṛtam /
tat sarvaṃ tasya jānīhi yaṃ parājayase mṛṣā // YajñS_2.75

sukṛtaṃ yat tvayā kiṃcij janma-antara-śataiḥ kṛtam / tat sarvaṃ tasya jānīhi yaṃ parājayase mṛṣā //

Acharya1949, p. 184

abruvan hi naraḥ sākṣyam ṛṇaṃ sadaśabandhakam /
rājñā sarvaṃ pradāpyaḥ syāt ṣaṭcatvāriṃśake 'hani // YajñS_2.76

abruvan hi naraḥ sākṣyam ṛṇaṃ sa-daśa-bandhakam / rājñā sarvaṃ pradāpyaḥ syāt ṣaṭ-catvāriṃśake 'hani //

na dadāti hi yaḥ sākṣyaṃ jānann api narādhamaḥ /
sa kūṭasākṣiṇāṃ pāpais tulyo daṇḍena caiva hi // YajñS_2.77

na dadāti hi yaḥ sākṣyaṃ jānann api nara-adhamaḥ / sa kūṭa-sākṣiṇāṃ pāpais tulyo daṇḍena caiva hi //

dvaidhe bahūnāṃ vacanaṃ sameṣu guṇināṃ tathā /
guṇidvaidhe tu vacanaṃ grāhyaṃ ye guṇavattamāḥ // YajñS_2.78

dvaidhe bahūnāṃ vacanaṃ sameṣu guṇināṃ tathā / guṇi-dvaidhe tu vacanaṃ grāhyaṃ ye guṇavattamāḥ //

Acharya1949, p. 185

yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet /
anyathā vādino yasya dhruvas tasya parājayaḥ // YajñS_2.79

yasyā ucuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet / anyathā vādino yasya dhruvas tasya parājayaḥ //

ukte 'pi sākṣibhiḥ sākṣye yady anye guṇavattamāḥ /
dviguṇā vānyathā brūyuḥ kūṭāḥ syuḥ pūrvasākṣiṇaḥ // YajñS_2.80

ukte 'pi sākṣibhiḥ sākṣye yady anye guṇavattamāḥ / dvi-guṇā va ānyathā brūyuḥ kūṭāḥ syuḥ pūrva-sākṣiṇaḥ //

Acharya1949, p. 187

pṛthak pṛthag daṇḍanīyāḥ kūṭakṛt sākṣiṇas tathā /
vivādād dviguṇaṃ daṇḍaṃ vivāsyo brāhmaṇaḥ smṛtaḥ // YajñS_2.81

pṛthak pṛthag daṇḍanīyāḥ kūṭakṛt sākṣiṇas tathā / vivādād dvi-guṇaṃ daṇḍaṃ vivāsyo brāhmaṇaḥ smṛtaḥ //

Acharya1949, p. 189

yaḥ sākṣyaṃ śrāvito 'nyebhyo nihnute tat tamovṛtaḥ /
sa dāpyo 'ṣṭaguṇaṃ daṇḍaṃ brāhmaṇaṃ tu vivāsayet // YajñS_2.82

yaḥ sākṣyaṃ śrāvito 'nyebhyo nihnute tat tamo-vṛtaḥ / sa dāpyo 'ṣṭa-guṇaṃ daṇḍaṃ brāhmaṇaṃ tu vivāsayet //

varṇināṃ hi vadho yatra tatra sākṣy anṛtaṃ vadet /
Acharya949, p. 190 tatpāvanāya nirvāpyaś caruḥ sārasvato dvijaiḥ // YajñS_2.83

varṇināṃ hi vadho yatra tatra sākṣy anṛtaṃ vadet / tat-pāvanāya nirvāpyaś caruḥ sārasvato dvijaiḥ //

Acharya1949, p. 191
6. lekhya-prakaraṇam

yaḥ kaścid artho niṣṇātaḥ svarucyā tu parasparam /
lekhyaṃ tu sākṣimat kāryaṃ tasmin dhanikapūrvakam // YajñS_2.84

yaḥ kaścid artho niṣṇātaḥ sva-rucyā tu parasparam / lekhyaṃ tu sākṣimat kāryaṃ tasmin dhanika-pūrvakam //

samāmāsatadardhāharnāmajātisvagotrakaiḥ /
sabrahmacārikātmīyapitṛnāmādicihnitam // YajñS_2.85

samā-māsa-tad-ardha-aharnāma-jāti-sva-gotrakaiḥ / sa-brahmacārika-ātmīyapitṛ-nāma-ādi-cihnitam //

samāpte 'rthe ṛṇī nāma svahastena niveśayet /
mataṃ me 'mukaputrasya yad atropari lekhitam // YajñS_2.86

samāpte 'rthe ṛṇī nāma sva-hastena niveśayet / mataṃ me 'muka-putrasya yad atra upari lekhitam //

Acharya1949, p. 192

sākṣiṇaś ca svahastena pitṛnāmakapūrvakam /
atrāham amukaḥ sākṣī likheyur iti te samāḥ // YajñS_2.87

sākṣiṇaś ca sva-hastena pitṛ-nāmaka-pūrvakam / atra aham amukaḥ sākṣī likheyur iti te samāḥ //

ubhayābhyarthitenaitan mayā hy amukasūnunā /
likhitaṃ hy amukeneti lekhako 'nte tato likhet // YajñS_2.88

ubhaya-abhyarthitena etan mayā hy amuka-sūnunā / likhitaṃ hy amukena iti lekhako 'nte tato likhet //

vināpi sākṣibhir lekhyaṃ svahastalikhitaṃ tu yat /
tat pramāṇaṃ smṛtaṃ lekhyaṃ balopadhikṛtād ṛte // YajñS_2.89

vina āpi sākṣibhir lekhyaṃ sva-hasta-likhitaṃ tu yat / tat pramāṇaṃ smṛtaṃ lekhyaṃ bala-upadhi-kṛtād ṛte //

Acharya1949, p. 193

ṛṇaṃ lekhyakṛtaṃ deyaṃ puruṣais tribhir eva tu /
ādhis tu bhujyate tāvad yāvat tan na pradīyate // YajñS_2.90

ṛṇaṃ lekhya-kṛtaṃ deyaṃ puruṣais tribhir eva tu / ādhis tu bhujyate tāvad yāvat tan na pradīyate //

deśāntarasthe durlekhye naṣṭonmṛṣṭe hṛte tathā /
bhinne dagdhe 'thavā chinne lekhyam anyat tu kārayet // YajñS_2.91

deśa-antarasthe durlekhye naṣṭa-unmṛṣṭe hṛte tathā / bhinne dagdhe 'thavā chinne lekhyam anyat tu kārayet //

Acharya1949, p. 195

saṃdigdhalekhyaśuddhiḥ syāt svahastalikhitādibhiḥ /
yuktiprāptikriyācihnasaṃbandhāgamahetubhiḥ // YajñS_2.92

saṃdigdha-lekhya-śuddhiḥ syāt sva-hasta-likhita-ādibhiḥ / yukti-prāpti-kriyā-cihnasaṃbandha-āgama-hetubhiḥ //

lekhyasya pṛṣṭhe 'bhilikhed dattvā dattvā rṇiko dhanam /
dhanī vopagataṃ dadyāt svahastaparicihnitam // YajñS_2.93

lekhyasya pṛṣṭhe 'bhilikhed dattvā dattvā rṇiko dhanam / dhanī va ūpagataṃ dadyāt sva-hasta-paricihnitam //

dattvā rṇaṃ pāṭayel lekhyaṃ śuddhyai vānyat tu kārayet /
Acharya949, p. 196 sākṣimac ca bhaved yad vā tad dātavyaṃ sasākṣikam // YajñS_2.94

dattvā rṇaṃ pāṭayel lekhyaṃ śuddhyai va ānyat tu kārayet / sākṣimac ca bhaved yad vā tad dātavyaṃ sa-sākṣikam //

7. divya-prakaraṇam

tulāgnyāpo viṣaṃ kośo divyānīha viśuddhaye /
mahābhiyogeṣv etāni śīrṣakasthe 'bhiyoktari // YajñS_2.95

tulā-agny-āpo viṣaṃ kośo divyāni iha viśuddhaye / mahā-abhiyogeṣv etāni śīrṣakasthe 'bhiyoktari //

Acharya1949, p. 197

rucyā vānyataraḥ kuryād itaro vartayec chiraḥ /
vināpi śīrṣakāt kuryān nṛpadrohe 'tha pātake // YajñS_2.96

rucyā va ānyataraḥ kuryād itaro vartayec chiraḥ / vina āpi śīrṣakāt kuryān nṛpa-drohe 'tha pātake //

Acharya1949, p. 198

sacailaṃ snātam āhūya sūryodaya upoṣitam /
kārayet sarvadivyāni nṛpabrāhmaṇasaṃnidhau // YajñS_2.97

sa-cailaṃ snātam āhūya sūrya-udaya upoṣitam / kārayet sarva-divyāni nṛpa-brāhmaṇa-saṃnidhau //

Acharya1949, p. 199

tulā strībālavṛddhāndhapaṅgubrāhmaṇarogiṇām /
agnir jalaṃ vā śūdrasya yavāḥ sapta viṣasya vā // YajñS_2.98

tulā strī-bāla-vṛddha-andhapaṅgu-brāhmaṇa-rogiṇām / agnir jalaṃ vā śūdrasya yavāḥ sapta viṣasya vā //

Acharya1949, p. 200

nāsahasrād dharet phālaṃ na viṣaṃ na tulāṃ tathā /
Acharya949, p. 201 nṛpārtheṣv abhiśāpe ca vaheyuḥ śucayaḥ sadā // YajñS_2.99

na asahasrād dharet phālaṃ na viṣaṃ na tulāṃ tathā / nṛpa-artheṣv abhiśāpe ca vaheyuḥ śucayaḥ sadā //

tulādhāraṇavidvadbhir abhiyuktas tulāśritaḥ /
pratimānasamībhūto rekhāṃ kṛtvāvatāritaḥ // YajñS_2.100

tulā-dhāraṇa-vidvadbhir abhiyuktas tulā-āśritaḥ / pratimāna-samī-bhūto rekhāṃ kṛtva āvatāritaḥ //

tvaṃ tule satyadhāmāsi purā devair vinirmitā /
tat satyaṃ vada kalyāṇi saṃśayān māṃ vimocaya // YajñS_2.101

tvaṃ tule satya-dhāma āsi purā devair vinirmitā / tat satyaṃ vada kalyāṇi saṃśayān māṃ vimocaya //

yady asmi pāpakṛn mātas tato māṃ tvam adho naya /
śuddhaś ced gamayordhvaṃ māṃ tulām ity abhimantrayet // YajñS_2.102

yady asmi pāpa-kṛn mātas tato māṃ tvam adho naya / śuddhaś ced gamayā urdhvaṃ māṃ tulām ity abhimantrayet //

Acharya1949, p. 205

karau vimṛditavrīher lakṣayitvā tato nyaset /
saptāśvatthasya patrāṇi tāvat sūtreṇa veṣṭayet // YajñS_2.103

karau vimṛdita-vrīher lakṣayitvā tato nyaset / sapta-aśvatthasya patrāṇi tāvat sūtreṇa veṣṭayet //

tvam agne sarvabhūtānām antaś carasi pāvaka /
sākṣivat puṇyapāpebhyo brūhi satyaṃ kave mama // YajñS_2.104

tvam agne sarva-bhūtānām antaś carasi pāvaka / sākṣivat puṇya-pāpebhyo brūhi satyaṃ kave mama //

Acharya1949, p. 206

tasyety uktavato lauhaṃ pañcāśat palikaṃ samam /
agnivarṇaṃ nyaset piṇḍaṃ hastayor ubhayor api // YajñS_2.105

tasya ity uktavato lauhaṃ pañcāśat palikaṃ samam / agni-varṇaṃ nyaset piṇḍaṃ hastayor ubhayor api //

sa tam ādāya saptaiva maṇḍalāni śanair vrajet /
ṣoḍaśāṅgulakaṃ jñeyaṃ maṇḍalaṃ tāvad antaram // YajñS_2.106

sa tam ādāya sapta eva maṇḍalāni śanair vrajet / ṣoḍaśa-aṅgulakaṃ jñeyaṃ maṇḍalaṃ tāvad antaram //

Acharya1949, p. 207

muktvāgniṃ mṛditavrīhir adagdhaḥ śuddhim āpnuyāt /
Acharya949, p. 208 antarā patite piṇḍe saṃdehe vā punar haret // YajñS_2.107

muktva āgniṃ mṛdita-vrīhir adagdhaḥ śuddhim āpnuyāt / antarā patite piṇḍe saṃdehe vā punar haret //

satyena mābhirakṣa tvaṃ varuṇety abhiśāpya kam /
nābhidaghnodakasthasya gṛhītvorū jalaṃ vaśet // YajñS_2.108

satyena ma ābhirakṣa tvaṃ varuṇa ity abhiśāpya kam / nābhi-daghna-udakasthasya gṛhītvā ūrū jalaṃ vaśet //

samakālam iṣuṃ muktam ānīyānyo javī naraḥ /
Acharya949, p. 209 gate tasmin nimagnāṅgaṃ paśyec cec chuddhim āpnuyāt // YajñS_2.109

sama-kālam iṣuṃ muktam ānīya anyo javī naraḥ / gate tasmin nimagna-aṅgaṃ paśyec cec chuddhim āpnuyāt //

Acharya1949, p. 211

tvaṃ viṣa brahmaṇaḥ putraḥ satyadharme vyavasthitaḥ /
trāyasvāsmād abhīśāpāt satyena bhava me 'mṛtam // YajñS_2.110

tvaṃ viṣa brahmaṇaḥ putraḥ satya-dharme vyavasthitaḥ / trāyasva asmād abhīśāpāt satyena bhava me 'mṛtam //

evam uktvā viṣaṃ śārṅgaṃ bhakṣayed dhimaśailajam /
yasya vegair vinā jīryec chuddhiṃ tasya vinirdiśet // YajñS_2.111

evam uktvā viṣaṃ śārṅgaṃ bhakṣayed dhima-śailajam / yasya vegair vinā jīryec chuddhiṃ tasya vinirdiśet //

Acharya1949, p. 212

devān ugrān samabhyarcya tatsnānodakam āharet /
saṃsrāvya pāyayet tasmāj jalaṃ tu prasṛtitrayam // YajñS_2.112

devān ugrān samabhyarcya tat-snāna-udakam āharet / saṃsrāvya pāyayet tasmāj jalaṃ tu prasṛti-trayam //

Acharya1949, p. 213

arvāk caturdaśād ahno yasya no rājadaivikam /
vyasanaṃ jāyate ghoraṃ sa śuddhaḥ syān na saṃśayaḥ // YajñS_2.113

arvāk caturdaśād ahno yasya no rāja-daivikam / vyasanaṃ jāyate ghoraṃ sa śuddhaḥ syān na saṃśayaḥ //

Acharya1949, p. 216
8. dāya-vibhāga-prakaraṇam
Acharya1949, p. 220

vibhāgaṃ cet pitā kuryād icchayā vibhajet sutān /
jyeṣṭhaṃ vā śreṣṭhabhāgena sarve vā syuḥ samāṃśinaḥ // YajñS_2.114

vibhāgaṃ cet pitā kuryād icchayā vibhajet sutān / jyeṣṭhaṃ vā śreṣṭha-bhāgena sarve vā syuḥ sama-aṃśinaḥ //

Acharya1949, p. 221

yadi kuryāt samān aṃśān patnyaḥ kāryāḥ samāṃśikāḥ /
na dattaṃ strīdhanaṃ yāsāṃ bhartrā vā śvaśureṇa vā // YajñS_2.115

yadi kuryāt samān aṃśān patnyaḥ kāryāḥ sama-aṃśikāḥ / na dattaṃ strī-dhanaṃ yāsāṃ bhartrā vā śvaśureṇa vā //

śaktasyānīhamānasya kiṃcid dattvā pṛthak kriyā /
nyūnādhikavibhaktānāṃ dharmyaḥ pitṛkṛtaḥ smṛtaḥ // YajñS_2.116

śaktasya anīhamānasya kiṃcid dattvā pṛthak kriyā / nyūna-adhika-vibhaktānāṃ dharmyaḥ pitṛ-kṛtaḥ smṛtaḥ //

Acharya1949, p. 222

vibhajeran sutāḥ pitror ūrdhvaṃ riktham ṛṇaṃ samam /
Acharya949, p. 223 mātur duhitaraḥ śeṣam ṛṇāt tābhya ṛte 'nvayaḥ // YajñS_2.117

vibhajeran sutāḥ pitror ūrdhvaṃ riktham ṛṇaṃ samam / mātur duhitaraḥ śeṣam ṛṇāt tābhya ṛte 'nvayaḥ //

Acharya1949, p. 224

pitṛdravyāvirodhena yad anyat svayam arjitam /
maitramaudvāhikaṃ caiva dāyādānāṃ na tad bhavet // YajñS_2.118

pitṛ-dravya-avirodhena yad anyat svayam arjitam / maitra-maudvāhikaṃ caiva dāyādānāṃ na tad bhavet //

kramād abhyāgataṃ dravyaṃ hṛtam apy uddharet tu yaḥ /
dāyādebhyo na tad dadyād vidyayā labdham eva ca // YajñS_2.119

kramād abhyāgataṃ dravyaṃ hṛtam apy uddharet tu yaḥ / dāyādebhyo na tad dadyād vidyayā labdham eva ca //

Acharya1949, p. 226

sāmānyārthasamutthāne vibhāgas tu samaḥ smṛtaḥ /
anekapitṛkāṇāṃ tu pitṛto bhāgakalpanā // YajñS_2.120

sāmānya-artha-samutthāne vibhāgas tu samaḥ smṛtaḥ / aneka-pitṛkāṇāṃ tu pitṛto bhāga-kalpanā //

Acharya1949, p. 227

bhūr yā pitāmahopāttā nibandho dravyam eva vā /
tatra syāt sadṛśaṃ svāmyaṃ pituḥ putrasya caiva hi // YajñS_2.121

bhūr yā pitāmaha-upāttā nibandho dravyam eva vā / tatra syāt sadṛśaṃ svāmyaṃ pituḥ putrasya caiva hi //

Acharya1949, p. 228

vibhakteṣu suto jātaḥ savarṇāyāṃ vibhāgabhāk /
dṛśyād vā tad vibhāgaḥ syād āyavyayaviśodhitāt // YajñS_2.122

vibhakteṣu suto jātaḥ savarṇāyāṃ vibhāga-bhāk / dṛśyād vā tad vibhāgaḥ syād āya-vyaya-viśodhitāt //

Acharya1949, p. 229

pitṛbhyāṃ yasya tad dattaṃ tat tasyaiva dhanaṃ bhavet /
pitur ūrdhvaṃ vibhajatāṃ mātāpy aṃśaṃ samaṃ haret // YajñS_2.123

pitṛbhyāṃ yasya tad dattaṃ tat tasya eva dhanaṃ bhavet / pitur ūrdhvaṃ vibhajatāṃ māta āpy aṃśaṃ samaṃ haret //

asaṃskṛtās tu saṃskāryā bhrātṛbhiḥ pūrvasaṃskṛtaiḥ /
bhaginyaś ca nijād aṃśād dattvāṃśaṃ tu turīyakam // YajñS_2.124

asaṃskṛtās tu saṃskāryā bhrātṛbhiḥ pūrva-saṃskṛtaiḥ / bhaginyaś ca nijād aṃśād dattva āṃśaṃ tu turīyakam //

Acharya1949, p. 231

catustridvyekabhāgāḥ syur varṇaśo brāhmaṇātmajāḥ /
kṣatrajās tridvyekabhāgā viḍjās tu dvyekabhāginaḥ // YajñS_2.125

catus-tri-dvy-eka-bhāgāḥ syur varṇaśo brāhmaṇa-ātmajāḥ / kṣatrajās tri-dvy-eka-bhāgā viḍjās tu dvy-eka-bhāginaḥ //

anyonyāpahṛtaṃ dravyaṃ vibhakte yat tu dṛśyate /
tat punas te samair aṃśair vibhajerann iti sthitiḥ // YajñS_2.126

anyonya-apahṛtaṃ dravyaṃ vibhakte yat tu dṛśyate / tat punas te samair aṃśair vibhajerann iti sthitiḥ //

Acharya1949, p. 232

aputreṇa parakṣetre niyogotpāditaḥ sutaḥ /
ubhayor apy asau rikthī piṇḍadātā ca dharmataḥ // YajñS_2.127

aputreṇa para-kṣetre niyoga-utpāditaḥ sutaḥ / ubhayor apy asau rikthī piṇḍa-dātā ca dharmataḥ //

Acharya1949, p. 234

auraso dharmapatnījas tatsamaḥ putrikāsutaḥ /
kṣetrajaḥ kṣetrajātas tu sagotreṇetareṇa vā // YajñS_2.128

auraso dharma-patnījas tat-samaḥ putrikā-sutaḥ / kṣetrajaḥ kṣetra-jātas tu sa-gotreṇa itareṇa vā //

gṛhe pracchanna utpanno gūḍhajas tu sutaḥ smṛtaḥ /
kānīnaḥ kanyakājāto mātāmahasuto mataḥ // YajñS_2.129

gṛhe pracchanna utpanno gūḍhajas tu sutaḥ smṛtaḥ / kānīnaḥ kanyakā-jāto mātāmaha-suto mataḥ //

akṣatāyāṃ kṣatāyāṃ vā jātaḥ paunarbhavaḥ sutaḥ /
dadyān mātā pitā vā yaṃ sa putro dattako bhavet // YajñS_2.130

akṣatāyāṃ kṣatāyāṃ vā jātaḥ paunarbhavaḥ sutaḥ / dadyān mātā pitā vā yaṃ sa putro dattako bhavet //

Acharya1949, p. 235

krītaś ca tābhyāṃ vikrītaḥ kṛtrimaḥ syāt svayaṃkṛtaḥ /
dattvātmā tu svayaṃdatto garbhe vinnaḥ sahoḍhajaḥ // YajñS_2.131

krītaś ca tābhyāṃ vikrītaḥ kṛtrimaḥ syāt svayaṃ-kṛtaḥ / dattvā ātmā tu svayaṃ-datto garbhe vinnaḥ saha-ūḍhajaḥ //

Acharya1949, p. 236

utsṛṣṭo gṛhyate yas tu so 'paviddho bhavet sutaḥ /
piṇḍado 'ṃśaharaś caiṣāṃ pūrvābhāve paraḥ paraḥ // YajñS_2.132

utsṛṣṭo gṛhyate yas tu so 'paviddho bhavet sutaḥ / piṇḍado 'ṃśa-haraś ca eṣāṃ pūrva-abhāve paraḥ paraḥ //

Acharya1949, p. 237

sajātīyeṣv ayaṃ proktas tanayeṣu mayā vidhiḥ /
Acharya949, p. 238 jāto 'pi dāsyāṃ śūdreṇa kāmato 'ṃśaharo bhavet // YajñS_2.133

sa-jātīyeṣv ayaṃ proktas tanayeṣu mayā vidhiḥ / jāto 'pi dāsyāṃ śūdreṇa kāmato 'ṃśa-haro bhavet //

mṛte pitari kuryus taṃ bhrātaras tv ardhabhāgikam /
abhrātṛko haret sarvaṃ duhitṝṇāṃ sutād ṛte // YajñS_2.134

mṛte pitari kuryus taṃ bhrātaras tv ardha-bhāgikam / abhrātṛko haret sarvaṃ duhitṝṇāṃ sutād ṛte //

patnī duhitaraś caiva pitarau bhrātaras tathā /
tatsutā gotrajā bandhuśiṣyasabrahmacāriṇaḥ // YajñS_2.135

patnī duhitaraś caiva pitarau bhrātaras tathā / tat-sutā gotrajā bandhuśiṣya-sa-brahmacāriṇaḥ //

eṣām abhāve pūrvasya dhanabhāg uttarottaraḥ /
svaryātasya hy aputrasya sarvavarṇeṣv ayaṃ vidhiḥ // YajñS_2.136

eṣām abhāve pūrvasya dhana-bhāg uttara-uttaraḥ / svar-yātasya hy aputrasya sarva-varṇeṣv ayaṃ vidhiḥ //

Acharya1949, p. 247

vānaprasthayatibrahmacāriṇāṃ rikthabhāginaḥ /
krameṇācāryasacchiṣyadharmabhrātrekatīrthinaḥ // YajñS_2.137

vānaprastha-yati-brahmacāriṇāṃ riktha-bhāginaḥ / krameṇā acārya-sac-chiṣyadharma-bhrātr-eka-tīrthinaḥ //

Acharya1949, p. 248

saṃsṛṣṭinas tu saṃsṛṣṭī sodarasya tu sodaraḥ /
dadyād apaharec cāṃśaṃ jātasya ca mṛtasya ca // YajñS_2.138

saṃsṛṣṭinas tu saṃsṛṣṭī sodarasya tu sodaraḥ / dadyād apaharec ca aṃśaṃ jātasya ca mṛtasya ca //

anyodaryas tu saṃsṛṣṭī nānyodaryo dhanaṃ haret /
asaṃsṛṣṭy api vādadyāt saṃsṛṣṭo nānyamātṛjaḥ // YajñS_2.139

anya-udaryas tu saṃsṛṣṭī na anya-udaryo dhanaṃ haret / asaṃsṛṣṭy api vā ādadyāt saṃsṛṣṭo na anya-mātṛjaḥ //

Acharya1949, p. 249

klībo 'tha patitas tajjaḥ paṅgur unmattako jaḍaḥ /
andho 'cikitsyarogādyā bhartavyāḥ syur niraṃśakāḥ // YajñS_2.140

klībo 'tha patitas tajjaḥ paṅgur unmattako jaḍaḥ / andho 'cikitsya-roga-ādyā bhartavyāḥ syur niraṃśakāḥ //

Acharya1949, p. 250

aurasāḥ kṣetrajās tv eṣāṃ nirdoṣā bhāgahāriṇaḥ /
sutāś caiṣāṃ prabhartavyā yāvad vai bhartṛsātkṛtāḥ // YajñS_2.141

aurasāḥ kṣetrajās tv eṣāṃ nirdoṣā bhāga-hāriṇaḥ / sutāś ca eṣāṃ prabhartavyā yāvad vai bhartṛ-sātkṛtāḥ //

aputrā yoṣitaś caiṣāṃ bhartavyāḥ sādhuvṛttayaḥ /
nirvāsyā vyabhicāriṇyaḥ pratikūlās tathaiva ca // YajñS_2.142

aputrā yoṣitaś ca eṣāṃ bhartavyāḥ sādhu-vṛttayaḥ / nirvāsyā vyabhicāriṇyaḥ pratikūlās tathaiva ca //

pitṛmātṛpatibhrātṛdattam adhyagnyupāgatam /
ādhivedanikādyaṃ ca strīdhanaṃ parikīrtitam // YajñS_2.143

pitṛ-mātṛ-pati-bhrātṛdattam adhyagny-upāgatam / ādhivedanika-ādyaṃ ca strī-dhanaṃ parikīrtitam //

Acharya1949, p. 251

bandhudattaṃ tathā śulkam anvādheyakam eva ca /
atītāyām aprajasi bāndhavās tad avāpnuyuḥ // YajñS_2.144

bandhu-dattaṃ tathā śulkam anvādheyakam eva ca / atītāyām aprajasi bāndhavās tad avāpnuyuḥ //

aprajastrīdhanaṃ bhartur brāhmādiṣu caturṣv api /
duhitṝṇāṃ prasūtā cec cheṣeṣu pitṛgāmi tat // YajñS_2.145

apraja-strī-dhanaṃ bhartur brāhma-ādiṣu caturṣv api / duhitṝṇāṃ prasūtā cec cheṣeṣu pitṛ-gāmi tat //

Acharya1949, p. 253

dattvā kanyāṃ haran daṇḍyo vyayaṃ dadyāc ca sodayam /
mṛtāyāṃ dattam ādadyāt pariśodhyobhayavyayam // YajñS_2.146

dattvā kanyāṃ haran daṇḍyo vyayaṃ dadyāc ca sa-udayam / mṛtāyāṃ dattam ādadyāt pariśodhya ubhaya-vyayam //

durbhikṣe dharmakārye ca vyādhau saṃpratirodhake /
gṛhītaṃ strīdhanaṃ bhartā na striyai dātum arhati // YajñS_2.147

durbhikṣe dharma-kārye ca vyādhau saṃpratirodhake / gṛhītaṃ strī-dhanaṃ bhartā na striyai dātum arhati //

Acharya1949, p. 254

adhivinnastriyai dadyād ādhivedanikaṃ samam /
na dattaṃ strīdhanaṃ yasyai datte tv ardhaṃ prakalpayet // YajñS_2.148

adhivinna-striyai dadyād ādhivedanikaṃ samam / na dattaṃ strī-dhanaṃ yasyai datte tv ardhaṃ prakalpayet //

vibhāganihnave jñātibandhusākṣyabhilekhitaiḥ /
vibhāgabhāvanā jñeyā gṛhakṣetraiś ca yautakaiḥ // YajñS_2.149

vibhāga-nihnave jñātibandhu-sākṣy-abhilekhitaiḥ / vibhāga-bhāvanā jñeyā gṛha-kṣetraiś ca yautakaiḥ //

Acharya1949, p. 255
9. sīmā-vivāda-prakaraṇam

sīṃno vivāde kṣetrasya sāmantāḥ sthavirādayaḥ /
gopāḥ sīmākṛṣāṇā ye sarve ca vanagocarāḥ // YajñS_2.150

sīṃno vivāde kṣetrasya sāmantāḥ sthavira-ādayaḥ / gopāḥ sīmā-kṛṣāṇā ye sarve ca vana-gocarāḥ //

nayeyur ete sīmānaṃ sthalāṅgāratuṣadrumaiḥ /
setuvalmīkaniṃnāsthicaityādyair upalakṣitām // YajñS_2.151

nayeyur ete sīmānaṃ sthala-aṅgāra-tuṣa-drumaiḥ / setu-valmīka-niṃna-asthicaitya-ādyair upalakṣitām //

Acharya1949, p. 256

sāmantā vā samagrāmāś catvāro 'ṣṭau daśāpi vā /
raktasragvasanāḥ sīmāṃ nayeyuḥ kṣitidhāriṇaḥ // YajñS_2.152

sāmantā vā sama-grāmāś catvāro 'ṣṭau daśa api vā / rakta-srag-vasanāḥ sīmāṃ nayeyuḥ kṣiti-dhāriṇaḥ //

Acharya1949, p. 258

anṛte tu pṛthag daṇḍyā rājñā madhyamasāhasam /
abhāve jñātṛcihnānāṃ rājā sīṃnaḥ pravartitā // YajñS_2.153

anṛte tu pṛthag daṇḍyā rājñā madhyama-sāhasam / abhāve jñātṛ-cihnānāṃ rājā sīṃnaḥ pravartitā //

Acharya1949, p. 259

ārāmāyatanagrāmanipānodyānaveśmasu /
eṣa eva vidhir jñeyo varṣāmbupravahādiṣu // YajñS_2.154

ārāma-āyatana-grāmanipāna-udyāna-veśmasu / eṣa eva vidhir jñeyo varṣa-ambu-pravaha-ādiṣu //

maryādāyāḥ prabhede ca sīmātikramaṇe tathā /
kṣetrasya haraṇe daṇḍā adhamottamamadhyamāḥ // YajñS_2.155

maryādāyāḥ prabhede ca sīmā-atikramaṇe tathā / kṣetrasya haraṇe daṇḍā adhama-uttama-madhyamāḥ //

Acharya1949, p. 260

na niṣedhyo 'lpabādhas tu setuḥ kalyāṇakārakaḥ /
parabhūmiṃ haran kūpaḥ svalpakṣetrobahūdakaḥ // YajñS_2.156

na niṣedhyo 'lpa-bādhas tu setuḥ kalyāṇa-kārakaḥ / para-bhūmiṃ haran kūpaḥ svalpa-kṣetro-bahu-udakaḥ //

svāmine yo 'nivedyaiva kṣetre setuṃ pravartayet /
utpanne svāmino bhogas tadabhāve mahīpateḥ // YajñS_2.157

svāmine yo 'nivedya eva kṣetre setuṃ pravartayet / utpanne svāmino bhogas tad-abhāve mahī-pateḥ //

phālāhatam api kṣetraṃ na kuryād yo na kārayet /
sa pradāpyaḥ kṛṣṭaphalaṃ kṣetram anyena kārayet // YajñS_2.158

phāla-āhatam api kṣetraṃ na kuryād yo na kārayet / sa pradāpyaḥ kṛṣṭa-phalaṃ kṣetram anyena kārayet //

Acharya1949, p. 261
10. svāmi-pāla-vivāda-prakaraṇam

māṣān aṣṭau tu mahiṣī sasyaghātasya kāriṇī /
daṇḍanīyā tadardhaṃ tu gaus tadardham ajāvikam // YajñS_2.159

māṣān aṣṭau tu mahiṣī sasya-ghātasya kāriṇī / daṇḍanīyā tad-ardhaṃ tu gaus tad-ardham aja-avikam //

bhakṣayitvopaviṣṭānāṃ yathoktād dviguṇo damaḥ /
samam eṣāṃ vivīte 'pi kharoṣṭraṃ mahiṣīsamam // YajñS_2.160

bhakṣayitva ūpaviṣṭānāṃ yathā-uktād dvi-guṇo damaḥ / samam eṣāṃ vivīte 'pi khara-uṣṭraṃ mahiṣī-samam //

Acharya1949, p. 262

yāvat sasyaṃ vinaśyet tu tāvat syāt kṣetriṇaḥ phalam /
gopas tāḍyaś ca gomī tu pūrvoktaṃ daṇḍam arhati // YajñS_2.161

yāvat sasyaṃ vinaśyet tu tāvat syāt kṣetriṇaḥ phalam / gopas tāḍyaś ca gomī tu pūrva-uktaṃ daṇḍam arhati //

pathi grāmavivītānte kṣetre doṣo na vidyate /
akāmataḥ kāmacāre cauravad daṇḍam arhati // YajñS_2.162

pathi grāma-vivīta-ante kṣetre doṣo na vidyate / akāmataḥ kāma-cāre cauravad daṇḍam arhati //

Acharya1949, p. 263

mahokṣotsṛṣṭapaśavaḥ sūtikāgantukādayaḥ /
pālo yeṣāṃ na te mocyā daivarājapariplutāḥ // YajñS_2.163

mahā-ukṣa-utsṛṣṭa-paśavaḥ sūtikā-gantuka-ādayaḥ / pālo yeṣāṃ na te mocyā daiva-rāja-pariplutāḥ //

yathārpitān paśūn gopaḥ sāyaṃ pratyarpayet tathā /
pramādamṛtanaṣṭāṃś ca pradāpyaḥ kṛtavetanaḥ // YajñS_2.164

yatha ārpitān paśūn gopaḥ sāyaṃ pratyarpayet tathā / pramāda-mṛta-naṣṭāṃś ca pradāpyaḥ kṛta-vetanaḥ //

Acharya1949, p. 264

pāladoṣavināśe tu pāle daṇḍo vidhīyate /
ardhatrayodaśapaṇaḥ svāmino dravyam eva ca // YajñS_2.165

pāla-doṣa-vināśe tu pāle daṇḍo vidhīyate / ardha-trayodaśa-paṇaḥ svāmino dravyam eva ca //

grāmyecchayā gopracāro bhūmirājavaśena vā /
dvijas tṛṇaidhaḥpuṣpāṇi sarvataḥ sarvadā haret // YajñS_2.166

grāmya-icchayā go-pracāro bhūmi-rāja-vaśena vā / dvijas tṛṇa-edhaḥ-puṣpāṇi sarvataḥ sarvadā haret //

dhanuḥśataṃ parīṇāho grāme kṣetrāntaraṃ bhavet /
dve śate kharvaṭasya syān nagarasya catuḥśatam // YajñS_2.167

dhanuḥ-śataṃ parīṇāho grāme kṣetra-antaraṃ bhavet / dve śate kharvaṭasya syān nagarasya catuḥ-śatam //

Acharya1949, p. 265
11. asvāmi-vikraya-prakaraṇam

svaṃ labhetānyavikrītaṃ kretur doṣo 'prakāśite /
hīnād raho hīnamūlye velāhīne ca taskaraḥ // YajñS_2.168

svaṃ labheta anya-vikrītaṃ kretur doṣo 'prakāśite / hīnād raho hīna-mūlye velā-hīne ca taskaraḥ //

naṣṭāpahṛtam āsādya hartāraṃ grāhayen naram /
deśakālātipattau ca gṛhītvā svayam arpayet // YajñS_2.169

naṣṭa-apahṛtam āsādya hartāraṃ grāhayen naram / deśa-kāla-atipattau ca gṛhītvā svayam arpayet //

Acharya1949, p. 170

vikretur darśanāc chuddhiḥ svāmī dravyaṃ nṛpo damam /
kretā mūlyam avāpnoti tasmād yas tasya vikrayī // YajñS_2.170

vikretur darśanāc chuddhiḥ svāmī dravyaṃ nṛpo damam / kretā mūlyam avāpnoti tasmād yas tasya vikrayī //

āgamenopabhogena naṣṭaṃ bhāvyam ato 'nyathā /
pañcabandho damas tasya rājñe tenāvibhāvite // YajñS_2.171

āgamena upabhogena naṣṭaṃ bhāvyam ato 'nyathā / pañca-bandho damas tasya rājñe tena avibhāvite //

Acharya1949, p. 267

hṛtaṃ pranaṣṭaṃ yo dravyaṃ parahastād avāpnuyāt /
anivedya nṛpe daṇḍyaḥ sa tu ṣaṇṇavatiṃ paṇān // YajñS_2.172

hṛtaṃ pranaṣṭaṃ yo dravyaṃ para-hastād avāpnuyāt / anivedya nṛpe daṇḍyaḥ sa tu ṣaṇ-ṇavatiṃ paṇān //

śaulkikaiḥ sthānapālair vā naṣṭāpahṛtam āhṛtam /
arvāk saṃvatsarāt svāmī hareta parato nṛpaḥ // YajñS_2.173

śaulkikaiḥ sthāna-pālair vā naṣṭa-apahṛtam āhṛtam / arvāk saṃvatsarāt svāmī hareta parato nṛpaḥ //

paṇān ekaśaphe dadyāc caturaḥ pañca mānuṣe /
mahiṣoṣṭragavāṃ dvau dvau pādaṃ pādam ajāvike // YajñS_2.174

paṇān ekaśaphe dadyāc caturaḥ pañca mānuṣe / mahiṣa-uṣṭra-gavāṃ dvau dvau pādaṃ pādam aja-avike //

Acharya1949, p. 268
12. dattā1pradānika-prakaraṇam

svaṃ kuṭumbāvirodhena deyaṃ dārasutād ṛte /
nānvaye sati sarvasvaṃ yac cānyasmai pratiśrutam // YajñS_2.175

svaṃ kuṭumba-avirodhena deyaṃ dāra-sutād ṛte / na anvaye sati sarvasvaṃ yac ca anyasmai pratiśrutam //

Acharya1949, p. 269

pratigrahaḥ prakāśaḥ syāt sthāvarasya viśeṣataḥ /
deyaṃ pratiśrutaṃ caiva dattvā nāpaharet punaḥ // YajñS_2.176

pratigrahaḥ prakāśaḥ syāt sthāvarasya viśeṣataḥ / deyaṃ pratiśrutaṃ caiva dattvā na apaharet punaḥ //

Acharya1949, p. 270
13. krītā1nuśaya-prakaraṇam

daśaikapañcasaptāhamāsatryahārdhamāsikam /
bījāyovāhyaratnastrīdohyapuṃsāṃ parīkṣaṇam // YajñS_2.177

daśa-eka-pañca-sapta-ahamāsa-try-aha-ardha-māsikam / bīja-ayo-vāhya-ratna-strīdohya-puṃsāṃ parīkṣaṇam //

Acharya1949, p. 271

agnau suvarṇam akṣīṇaṃ rajate dvipalaṃ śate /
aṣṭau trapuṇi sīse ca tāmre pañca daśāyasi // YajñS_2.178

agnau suvarṇam akṣīṇaṃ rajate dvi-palaṃ śate / aṣṭau trapuṇi sīse ca tāmre pañca daśa ayasi //

śate daśapalā vṛddhir aurṇe kārpāsasautrike /
madhye pañcapalā vṛddhiḥ sūkṣme tu tripalā matā // YajñS_2.179

śate daśa-palā vṛddhir aurṇe kārpāsa-sautrike / madhye pañca-palā vṛddhiḥ sūkṣme tu tri-palā matā //

kārmike romabaddhe ca triṃśadbhāgaḥ kṣayo mataḥ /
na kṣayo na ca vṛddhiś ca kauśeye vālkaleṣu ca // YajñS_2.180

kārmike roma-baddhe ca triṃśad-bhāgaḥ kṣayo mataḥ / na kṣayo na ca vṛddhiś ca kauśeye vālkaleṣu ca //

Acharya1949, p. 272

deśaṃ kālaṃ ca bhogaṃ ca jñātvā naṣṭe balābalam /
dravyāṇāṃ kuśalā brūyur yat tad dāpyam asaṃśayam // YajñS_2.181

deśaṃ kālaṃ ca bhogaṃ ca jñātvā naṣṭe bala-abalam / dravyāṇāṃ kuśalā brūyur yat tad dāpyam asaṃśayam //

14. abhyupetyā1śuśrūṣā-prakaraṇam
Acharya1949, p. 273

balāddāsīkṛtaś caurair vikrītaś cāpi mucyate /
svāmiprāṇaprado bhaktatyāgāt tan niṣkrayād api // YajñS_2.182

balād-dāsī-kṛtaś caurair vikrītaś ca api mucyate / svāmi-prāṇa-prado bhaktatyāgāt tan niṣkrayād api //

Acharya1949, p. 274

pravrajyāvasito rājño dāsa āmaraṇāntikam /
varṇānām ānulomyena dāsyaṃ na pratilomataḥ // YajñS_2.183

pravrajyā-avasito rājño dāsa ā-maraṇa-antikam / varṇānām ānulomyena dāsyaṃ na pratilomataḥ //

Acharya1949, p. 275

kṛtaśilpo 'pi nivaset kṛtakālaṃ guror gṛhe /
antevāsī guruprāptabhojanas tatphalapradaḥ // YajñS_2.184

kṛta-śilpo 'pi nivaset kṛta-kālaṃ guror gṛhe / antevāsī guru-prāptabhojanas tat-phala-pradaḥ //

15. saṃvid-vyatikrama-prakaraṇam

rājā kṛtvā pure sthānaṃ brāhmaṇān nyasya tatra tu /
traividyaṃ vṛttimad brūyāt svadharmaḥ pālyatām iti // YajñS_2.185

rājā kṛtvā pure sthānaṃ brāhmaṇān nyasya tatra tu / traividyaṃ vṛttimad brūyāt sva-dharmaḥ pālyatām iti //

Acharya1949, p. 276

nijadharmāvirodhena yas tu samayiko bhavet /
so 'pi yatnena saṃrakṣyo dharmo rājakṛtaś ca yaḥ // YajñS_2.186

nija-dharma-avirodhena yas tu samayiko bhavet / so 'pi yatnena saṃrakṣyo dharmo rāja-kṛtaś ca yaḥ //

gaṇadravyaṃ hared yas tu saṃvidaṃ laṅghayec ca yaḥ /
sarvasvaharaṇaṃ kṛtvā taṃ rāṣṭrād vipravāsayet // YajñS_2.187

gaṇa-dravyaṃ hared yas tu saṃvidaṃ laṅghayec ca yaḥ / sarvasva-haraṇaṃ kṛtvā taṃ rāṣṭrād vipravāsayet //

kartavyaṃ vacanaṃ sarvaiḥ samūhahitavādinām /
yas tatra viparītaḥ syāt sa dāpyaḥ prathamaṃ damam // YajñS_2.188

kartavyaṃ vacanaṃ sarvaiḥ samūha-hita-vādinām / yas tatra viparītaḥ syāt sa dāpyaḥ prathamaṃ damam //

Acharya1949, p. 277

samūhakārya? āyātān kṛtakāryān visarjayet /
sa dānamānasatkāraiḥ pūjayitvā mahīpatiḥ // YajñS_2.189

samūha-kārya? āyātān kṛta-kāryān visarjayet / sa dāna-māna-satkāraiḥ pūjayitvā mahī-patiḥ //

samūhakāryaprahito yal labheta tad arpayet /
ekādaśaguṇaṃ dāpyo yady asau nārpayet svayam // YajñS_2.190

samūha-kārya-prahito yal labheta tad arpayet / ekādaśa-guṇaṃ dāpyo yady asau na arpayet svayam //

dharmajñāḥ śucayo 'lubdhā bhaveyuḥ kāryacintakāḥ /
kartavyaṃ vacanaṃ teṣāṃ samūhahitavādinām // YajñS_2.191

dharmajñāḥ śucayo 'lubdhā bhaveyuḥ kārya-cintakāḥ / kartavyaṃ vacanaṃ teṣāṃ samūha-hita-vādinām //

śreṇinaigamapākhaṇḍagaṇānām apy ayaṃ vidhiḥ /
bhedaṃ caiṣāṃ nṛpo rakṣet pūrvavṛttiṃ ca pālayet // YajñS_2.192

śreṇi-naigama-pākhaṇḍagaṇānām apy ayaṃ vidhiḥ / bhedaṃ ca eṣāṃ nṛpo rakṣet pūrva-vṛttiṃ ca pālayet //

Acharya1949, p. 278
16. vetanā-dāna-prakaraṇam

gṛhītavetanaḥ karma tyajan dviguṇam āvahet /
agṛhīte samaṃ dāpyo bhṛtyai rakṣya upaskaraḥ // YajñS_2.193

gṛhīta-vetanaḥ karma tyajan dvi-guṇam āvahet / agṛhīte samaṃ dāpyo bhṛtyai rakṣya upaskaraḥ //

dāpyas tu daśamaṃ bhāgaṃ vāṇijyapaśusasyataḥ /
aniścitya bhṛtiṃ yas tu kārayet sa mahīkṣitā // YajñS_2.194

dāpyas tu daśamaṃ bhāgaṃ vāṇijya-paśu-sasyataḥ / aniścitya bhṛtiṃ yas tu kārayet sa mahī-kṣitā //

deśaṃ kālaṃ ca yo 'tīyāl lābhaṃ kuryāc ca yo 'nyathā /
tatra syāt svāminaś chando 'dhikaṃ deyaṃ kṛte 'dhike // YajñS_2.195

deśaṃ kālaṃ ca yo 'tīyāl lābhaṃ kuryāc ca yo 'nyathā / tatra syāt svāminaś chando 'dhikaṃ deyaṃ kṛte 'dhike //

Acharya1949, p. 279

yo yāvat kurute karma tāvat tasya tu vetanam /
ubhayor apy asādhyaṃ cet sādhye kuryād yathāśrutam // YajñS_2.196

yo yāvat kurute karma tāvat tasya tu vetanam / ubhayor apy asādhyaṃ cet sādhye kuryād yathā-śrutam //

arājadaivikaṃ naṣṭaṃ bhāṇḍaṃ dāpyas tu vāhakaḥ /
prasthānavighnakṛc caiva pradāpyo dviguṇāṃ bhṛtim // YajñS_2.197

arāja-daivikaṃ naṣṭaṃ bhāṇḍaṃ dāpyas tu vāhakaḥ / prasthāna-vighna-kṛc caiva pradāpyo dvi-guṇāṃ bhṛtim //

prakrānte saptamaṃ bhāgaṃ caturthaṃ pathi saṃtyajan /
bhṛtim ardhapathe sarvāṃ pradāpyas tyājako 'pi ca // YajñS_2.198

prakrānte saptamaṃ bhāgaṃ caturthaṃ pathi saṃtyajan / bhṛtim ardha-pathe sarvāṃ pradāpyas tyājako 'pi ca //

Acharya1949, p. 280
17. dyūta-samāhvaya-prakaraṇam

glahe śatikavṛddhes tu sabhikaḥ pañcakaṃ śatam /
gṛhṇīyād dhūrtakitavād itarād daśakaṃ śatam // YajñS_2.199

glahe śatika-vṛddhes tu sabhikaḥ pañcakaṃ śatam / gṛhṇīyād dhūrta-kitavād itarād daśakaṃ śatam //

Acharya1949, p. 281

sa samyakpālito dadyād rājñe bhāgaṃ yathākṛtam /
jitam udgrāhayej jetre dadyāt satyaṃ vacaḥ kṣamī // YajñS_2.200

sa samyak-pālito dadyād rājñe bhāgaṃ yathā-kṛtam / jitam udgrāhayej jetre dadyāt satyaṃ vacaḥ kṣamī //

prāpte nṛpatinā bhāge prasiddhe dhūrtamaṇḍale /
jitaṃ sasabhike sthāne dāpayed anyathā na tu // YajñS_2.201

prāpte nṛpatinā bhāge prasiddhe dhūrta-maṇḍale / jitaṃ sa-sabhike sthāne dāpayed anyathā na tu //

draṣṭāro vyavahārāṇāṃ sākṣiṇaś ca ta eva hi /
rājñā sacihnaṃ nirvāsyāḥ kūṭākṣopadhidevinaḥ // YajñS_2.202

draṣṭāro vyavahārāṇāṃ sākṣiṇaś ca ta eva hi / rājñā sa-cihnaṃ nirvāsyāḥ kūṭa-akṣa-upadhi-devinaḥ //

Acharya1949, p. 282

dyūtam ekamukhaṃ kāryaṃ taskarajñānakāraṇāt /
eṣa eva vidhir jñeyaḥ prāṇidyūte samāhvaye // YajñS_2.203

dyūtam eka-mukhaṃ kāryaṃ taskara-jñāna-kāraṇāt / eṣa eva vidhir jñeyaḥ prāṇi-dyūte samāhvaye //

18. vāk-pāruṣya-prakaraṇam
Acharya1949, p. 283

satyāsatyānyathāstotrair nyūnāṅgendriyarogiṇām /
kṣepaṃ karoti ced daṇḍyaḥ paṇān ardhatrayodaśān // YajñS_2.204

satya-asatya-anyathā-stotrair nyūna-aṅga-indriya-rogiṇām / kṣepaṃ karoti ced daṇḍyaḥ paṇān ardha-trayodaśān //

abhigantāsmi bhaginīṃ mātaraṃ vā taveti ha /
śapantaṃ dāpayed rājā pañcaviṃśatikaṃ damam // YajñS_2.205

abhiganta āsmi bhaginīṃ mātaraṃ vā tava iti ha / śapantaṃ dāpayed rājā pañca-viṃśatikaṃ damam //

ardho 'dharmeṣu dviguṇaḥ parastrīṣūttameṣu ca /
daṇḍapraṇayanaṃ kāryaṃ varṇajātyuttarādharaiḥ // YajñS_2.206

ardho 'dharmeṣu dvi-guṇaḥ para-strīṣu uttameṣu ca / daṇḍa-praṇayanaṃ kāryaṃ varṇa-jāty-uttara-adharaiḥ //

Acharya1949, p. 284

prātilomyāpavādeṣu dviguṇatriguṇā damāḥ /
varṇānām ānulomyena tasmād ardhārdhahānitaḥ // YajñS_2.207

prātilomya-apavādeṣu dvi-guṇa-tri-guṇā damāḥ / varṇānām ānulomyena tasmād ardha-ardha-hānitaḥ //

bāhugrīvānetrasakthivināśe vācike damaḥ /
satyas tadardhikaḥ pādanāsākarṇakarādiṣu // YajñS_2.208

bāhu-grīvā-netra-sakthivināśe vācike damaḥ / satyas tad-ardhikaḥ pādanāsā-karṇa-kara-ādiṣu //

Acharya1949, p. 285

aśaktas tu vadann evaṃ daṇḍanīyaḥ paṇān daśa /
tathā śaktaḥ pratibhuvaṃ dāpyaḥ kṣemāya tasya tu // YajñS_2.209

aśaktas tu vadann evaṃ daṇḍanīyaḥ paṇān daśa / tathā śaktaḥ pratibhuvaṃ dāpyaḥ kṣemāya tasya tu //

patanīyakṛte kṣepe daṇḍo madhyamasāhasaḥ /
upapātakayukte tu dāpyaḥ prathamasāhasam // YajñS_2.210

patanīya-kṛte kṣepe daṇḍo madhyama-sāhasaḥ / upapātaka-yukte tu dāpyaḥ prathama-sāhasam //

traividyanṛpadevānāṃ kṣepa uttamasāhasaḥ /
madhyamo jātipūgānāṃ prathamo grāmadeśayoḥ // YajñS_2.211

traividya-nṛpa-devānāṃ kṣepa uttama-sāhasaḥ / madhyamo jāti-pūgānāṃ prathamo grāma-deśayoḥ //

Acharya1949, p. 286
19. daṇḍa-pāruṣya-prakaraṇam
Acharya1949, p. 287

asākṣikahate cihnair yuktibhiś cāgamena ca /
draṣṭavyo vyavahāras tu kūṭacihnakṛto bhayāt // YajñS_2.212

asākṣika-hate cihnair yuktibhiś cā agamena ca / draṣṭavyo vyavahāras tu kūṭa-cihna-kṛto bhayāt //

bhasmapaṅkarajaḥsparśe daṇḍo daśapaṇaḥ smṛtaḥ /
amedhyapārṣṇiniṣṭhyūtasparśane dviguṇas tataḥ // YajñS_2.213

bhasma-paṅka-rajaḥ-sparśe daṇḍo daśa-paṇaḥ smṛtaḥ / amedhya-pārṣṇi-niṣṭhyūtasparśane dvi-guṇas tataḥ //

sameṣv evaṃ parastrīṣu dviguṇas tūttameṣu ca /
hīneṣv ardhadamo mohamadādibhiradaṇḍanam // YajñS_2.214

sameṣv evaṃ para-strīṣu dvi-guṇas tu uttameṣu ca / hīneṣv ardha-damo mohamada-ādibhir-adaṇḍanam //

viprapīḍākaraṃ chedyam aṅgam abrāhmaṇasya tu /
udgūrṇe prathamo daṇḍaḥ saṃsparśe tu tadardhikaḥ // YajñS_2.215

vipra-pīḍā-karaṃ chedyam aṅgam abrāhmaṇasya tu / udgūrṇe prathamo daṇḍaḥ saṃsparśe tu tad-ardhikaḥ //

Acharya1949, p. 288

udgūrṇe hastapāde tu daśaviṃśatikau damau /
parasparaṃ tu sarveṣāṃ śastre madhyamasāhasaḥ // YajñS_2.216

udgūrṇe hasta-pāde tu daśa-viṃśatikau damau / parasparaṃ tu sarveṣāṃ śastre madhyama-sāhasaḥ //

pādakeśāṃśukakarolluñcaneṣu paṇān daśa /
pīḍākarṣāṃśukāveṣṭapādādhyāse śataṃ damaḥ // YajñS_2.217

pāda-keśa-aṃśuka-kara-ulluñcaneṣu paṇān daśa / pīḍā-karṣa-aṃśuka-āveṣṭapāda-adhyāse śataṃ damaḥ //

śoṇitena vinā duḥkhaṃ kurvan kāṣṭhādibhir naraḥ /
dvātriṃśataṃ paṇān daṇḍyo dviguṇaṃ darśane 'sṛjaḥ // YajñS_2.218

śoṇitena vinā duḥkhaṃ kurvan kāṣṭha-ādibhir naraḥ / dvātriṃśataṃ paṇān daṇḍyo dvi-guṇaṃ darśane 'sṛjaḥ //

Acharya1949, p. 289

karapādadato bhaṅge chedane karṇanāsayoḥ /
madhyo daṇḍo vraṇodbhede mṛtakalpahate tathā // YajñS_2.219

kara-pāda-dato bhaṅge chedane karṇa-nāsayoḥ / madhyo daṇḍo vraṇa-udbhede mṛta-kalpa-hate tathā //

ceṣṭābhojanavāgrodhe netrādipratibhedane /
kandharābāhusakthnāṃ ca bhaṅge madhyamasāhasaḥ // YajñS_2.220

ceṣṭā-bhojana-vāg-rodhe netra-ādi-pratibhedane / kandharā-bāhu-sakthnāṃ ca bhaṅge madhyama-sāhasaḥ //

ekaṃ ghnatāṃ bahūnāṃ ca yathoktād dviguṇo damaḥ /
kalahāpahṛtaṃ deyaṃ daṇḍaś ca dviguṇas tataḥ // YajñS_2.221

ekaṃ ghnatāṃ bahūnāṃ ca yathā-uktād dvi-guṇo damaḥ / kalaha-apahṛtaṃ deyaṃ daṇḍaś ca dvi-guṇas tataḥ //

duḥkham utpādayed yas tu sa samutthānajaṃ vyayam /
dāpyo daṇḍaṃ ca yo yasmin kalahe samudāhṛtaḥ // YajñS_2.222

duḥkham utpādayed yas tu sa samutthānajaṃ vyayam / dāpyo daṇḍaṃ ca yo yasmin kalahe samudāhṛtaḥ //

Acharya1949, p. 290

abhighāte tathā chede bhede kuḍyāvapātane /
paṇān dāpyaḥ pañca daśa viṃśatiṃ tad vyayaṃ tathā // YajñS_2.223

abhighāte tathā chede bhede kuḍya-avapātane / paṇān dāpyaḥ pañca daśa viṃśatiṃ tad vyayaṃ tathā //

duḥkhotpādi gṛhe dravyaṃ kṣipan prāṇaharaṃ tathā /
ṣoḍaśādyaḥ paṇān dāpyo dvitīyo madhyamaṃ damam // YajñS_2.224

duḥkha-utpādi gṛhe dravyaṃ kṣipan prāṇa-haraṃ tathā / ṣoḍaśa-ādyaḥ paṇān dāpyo dvitīyo madhyamaṃ damam //

duḥkhe ca śoṇitotpāde śākhāṅgacchedane tathā /
daṇḍaḥ kṣudrapaśūnāṃ tu dvipaṇaprabhṛtiḥ kramāt // YajñS_2.225

duḥkhe ca śoṇita-utpāde śākhā-aṅga-cchedane tathā / daṇḍaḥ kṣudra-paśūnāṃ tu dvi-paṇa-prabhṛtiḥ kramāt //

liṅgasya chedane mṛtyau madhyamo mūlyam eva ca /
mahāpaśūnām eteṣu sthāneṣu dviguṇo damaḥ // YajñS_2.226

liṅgasya chedane mṛtyau madhyamo mūlyam eva ca / mahā-paśūnām eteṣu sthāneṣu dvi-guṇo damaḥ //

Acharya1949, p. 291

prarohiśākhināṃ śākhāskandhasarvavidāraṇe /
upajīvyadrumāṇāṃ ca viṃśater dviguṇo damaḥ // YajñS_2.227

prarohi-śākhināṃ śākhāskandha-sarva-vidāraṇe / upajīvya-drumāṇāṃ ca viṃśater dvi-guṇo damaḥ //

caityaśmaśānasīmāsu puṇyasthāne surālaye /
jātadrumāṇāṃ dviguṇo damo vṛkṣe ca viśrute // YajñS_2.228

caitya-śmaśāna-sīmāsu puṇya-sthāne sura-ālaye / jāta-drumāṇāṃ dvi-guṇo damo vṛkṣe ca viśrute //

gulmagucchakṣupalatāpratānauṣadhivīrudhām /
pūrvasmṛtād ardhadaṇḍaḥ sthāneṣūkteṣu kartane // YajñS_2.229

gulma-guccha-kṣupa-latāpratāna-oṣadhi-vīrudhām / pūrva-smṛtād ardha-daṇḍaḥ sthāneṣu ukteṣu kartane //

20. sāhasa-prakaraṇam

sāmānyadravyaprasabhaharaṇāt sāhasaṃ smṛtam /
Acharya949, p. 292 tanmūlyād dviguṇo daṇḍo nihnave tu caturguṇaḥ // YajñS_2.230

sāmānya-dravya-prasabhaharaṇāt sāhasaṃ smṛtam / tan-mūlyād dvi-guṇo daṇḍo nihnave tu catur-guṇaḥ //

yaḥ sāhasaṃ kārayati sa dāpyo dviguṇaṃ damam /
yaś caivam uktvāhaṃ dātā kārayet sa caturguṇam // YajñS_2.231

yaḥ sāhasaṃ kārayati sa dāpyo dvi-guṇaṃ damam / yaś ca-evam uktva āhaṃ dātā kārayet sa catur-guṇam //

Acharya1949, p. 293

arghyākṣepātikramakṛd bhrātṛbhāryāprahārakaḥ /
saṃdiṣṭasyāpradātā ca samudragṛhabhedakṛt // YajñS_2.232

arghya-ākṣepa-atikrama-kṛd bhrātṛ-bhāryā-prahārakaḥ / saṃdiṣṭasya apradātā ca samudra-gṛha-bheda-kṛt //

sāmantakulikādīnām apakārasya kārakaḥ /
pañcāśatpaṇiko daṇḍa eṣām iti viniścayaḥ // YajñS_2.233

sāmanta-kulika-ādīnām apakārasya kārakaḥ / pañcāśat-paṇiko daṇḍa eṣām iti viniścayaḥ //

svacchandavidhavāgāmī vikruṣṭe 'nabhidhāvakaḥ /
akāraṇe ca vikroṣṭā caṇḍālaś cottamān spṛśet // YajñS_2.234

svacchanda-vidhava-āgāmī vikruṣṭe 'nabhidhāvakaḥ / akāraṇe ca vikroṣṭā caṇḍālaś ca uttamān spṛśet //

śūdrapravrajitānāṃ ca daive pitrye ca bhojakaḥ /
ayuktaṃ śapathaṃ kurvann ayogyo yogyakarmakṛt // YajñS_2.235

śūdra-pravrajitānāṃ ca daive pitrye ca bhojakaḥ / ayuktaṃ śapathaṃ kurvann ayogyo yogya-karma-kṛt //

vṛṣakṣudrapaśūnāṃ ca puṃstvasya pratighātakṛt /
sādhāraṇasyāpalāpī dāsīgarbhavināśakṛt // YajñS_2.236

vṛṣa-kṣudra-paśūnāṃ ca puṃstvasya pratighāta-kṛt / sādhāraṇasya apalāpī dāsī-garbha-vināśa-kṛt //

pitṛputrasvasṛbhātṛdaṃpatyācāryaśiṣyakāḥ /
eṣām apatitānyonyatyāgī ca śatadaṇḍabhāk // YajñS_2.237

pitṛ-putra-svasṛ-bhātṛdaṃpaty-ācārya-śiṣyakāḥ / eṣām apatita-anyonyatyāgī ca śata-daṇḍa-bhāk //

Acharya1949, p. 294

vasānastrīn paṇān daṇḍyo nejakas tu parāṃśukam /
vikrayāvakrayādhānay āciteṣu paṇān daśa // YajñS_2.238

vasānas-trīn paṇān daṇḍyo nejakas tu para-aṃśukam / vikraya-avakraya-ādhāna-y āciteṣu paṇān daśa //

pitāputravirodhe tu sākṣiṇāṃ tripaṇo damaḥ /
antare ca tayor yaḥ syāt tasyāpy aṣṭaguṇo damaḥ // YajñS_2.239

pitā-putra-virodhe tu sākṣiṇāṃ tri-paṇo damaḥ / antare ca tayor yaḥ syāt tasya apy aṣṭa-guṇo damaḥ //

tulāśāsanamānānāṃ kūṭakṛnnāṇakasya ca /
ebhiś ca vyavahartā yaḥ sa dāpyo damam uttamam // YajñS_2.240

tulā-śāsana-mānānāṃ kūṭa-kṛn-nāṇakasya ca / ebhiś ca vyavahartā yaḥ sa dāpyo damam uttamam //

Acharya1949, p. 295

akūṭaṃ kūṭakaṃ brūte kūṭaṃ yaś cāpy akūṭakam /
sa nāṇakaparīkṣī tu dāpya uttamasāhasam // YajñS_2.241

akūṭaṃ kūṭakaṃ brūte kūṭaṃ yaś ca apy akūṭakam / sa nāṇaka-parīkṣī tu dāpya uttama-sāhasam //

bhiṣaṅ mithyācaran daṇḍyas tiryakṣu prathamaṃ damam /
mānuṣe madhyamaṃ rājapuruṣeṣūttamaṃ damam // YajñS_2.242

bhiṣaṅ mithyā ācaran daṇḍyas tiryakṣu prathamaṃ damam / mānuṣe madhyamaṃ rājapuruṣeṣu uttamaṃ damam //

abandhyaṃ yaś ca badhnāti baddhaṃ yaś ca pramuñcati /
aprāptavyavahāraṃ ca sa dāpyo damam uttamam // YajñS_2.243

abandhyaṃ yaś ca badhnāti baddhaṃ yaś ca pramuñcati / aprāpta-vyavahāraṃ ca sa dāpyo damam uttamam //

mānena tulayā vāpi yo 'ṃśam aṣṭamakaṃ haret /
daṇḍaṃ sa dāpyo dviśataṃ vṛddhau hānau ca kalpitam // YajñS_2.244

mānena tulayā va āpi yo 'ṃśam aṣṭamakaṃ haret / daṇḍaṃ sa dāpyo dvi-śataṃ vṛddhau hānau ca kalpitam //

bheṣajasnehalavaṇagandhadhānyaguḍādiṣu /
paṇyeṣu prakṣipan hīnaṃ paṇān dāpyas tu ṣoḍaśa // YajñS_2.245

bheṣaja-sneha-lavaṇagandha-dhānya-guḍa-ādiṣu / paṇyeṣu prakṣipan hīnaṃ paṇān dāpyas tu ṣoḍaśa //

Acharya1949, p. 296

mṛccarmamaṇisūtrāyaḥkāṣṭhavalkalavāsasām /
ajātau jātikaraṇe vikreyāṣṭaguṇo damaḥ // YajñS_2.246

mṛc-carma-maṇi-sūtra-ayaḥkāṣṭha-valkala-vāsasām / ajātau jāti-karaṇe vikreya-aṣṭa-guṇo damaḥ //

samudgaparivartaṃ ca sārabhāṇḍaṃ ca kṛtrimam /
ādhānaṃ vikrayaṃ vāpi nayato daṇḍakalpanā // YajñS_2.247

samudga-parivartaṃ ca sāra-bhāṇḍaṃ ca kṛtrimam / ādhānaṃ vikrayaṃ va āpi nayato daṇḍa-kalpanā //

bhinne paṇe ca pañcāśatpaṇe tu śatam ucyate /
dvipaṇe dviśato daṇḍo mūlyavṛddhau ca vṛddhimān // YajñS_2.248

bhinne paṇe ca pañcāśatpaṇe tu śatam ucyate / dvi-paṇe dviśato daṇḍo mūlya-vṛddhau ca vṛddhimān //

saṃbhūya kurvatām arghaṃ saṃbādhaṃ kāruśilpinām /
arghasya hrāsaṃ vṛddhiṃ vā jānato dama uttamaḥ // YajñS_2.249

saṃbhūya kurvatām arghaṃ saṃbādhaṃ kāru-śilpinām / arghasya hrāsaṃ vṛddhiṃ vā jānato dama uttamaḥ //

Acharya1949, p. 297

saṃbhūya vaṇijāṃ paṇyam anargheṇoparundhatām /
vikrīṇatāṃ vā vihito daṇḍa uttamasāhasaḥ // YajñS_2.250

saṃbhūya vaṇijāṃ paṇyam anargheṇa uparundhatām / vikrīṇatāṃ vā vihito daṇḍa uttama-sāhasaḥ //

rājani sthāpyate yo 'rghaḥ pratyahaṃ tena vikrayaḥ /
krayo vā niḥsravas tasmād vaṇijāṃ lābhakṛt smṛtaḥ // YajñS_2.251

rājani sthāpyate yo 'rghaḥ pratyahaṃ tena vikrayaḥ / krayo vā niḥsravas tasmād vaṇijāṃ lābha-kṛt smṛtaḥ //

svadeśapaṇye tu śataṃ vaṇig gṛhṇīta pañcakam /
daśakaṃ pāradeśye tu yaḥ sadyaḥ krayavikrayī // YajñS_2.252

sva-deśa-paṇye tu śataṃ vaṇig gṛhṇīta pañcakam / daśakaṃ pāradeśye tu yaḥ sadyaḥ kraya-vikrayī //

paṇyasyopari saṃsthāpya vyayaṃ paṇyasamudbhavam /
argho 'nugrahakṛt kāryaḥ kretur vikretur eva ca // YajñS_2.253

paṇyasya upari saṃsthāpya vyayaṃ paṇya-samudbhavam / argho 'nugraha-kṛt kāryaḥ kretur vikretur eva ca //

Acharya1949, p. 298
21. vikrīyā1saṃpradāna-prakaraṇam

gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva prayacchati /
sodayaṃ tasya dāpyo 'sau diglābhaṃ vā digāgate // YajñS_2.254

gṛhīta-mūlyaṃ yaḥ paṇyaṃ kretur na eva prayacchati / sa-udayaṃ tasya dāpyo 'sau dig-lābhaṃ vā dig-āgate //

Acharya1949, p. 299

vikrītam api vikreyaṃ pūrvakretary agṛhṇati /
hāniś cet kretṛdoṣeṇa kretur eva hi sā bhavet // YajñS_2.255

vikrītam api vikreyaṃ pūrva-kretary agṛhṇati / hāniś cet kretṛ-doṣeṇa kretur eva hi sā bhavet //

rājadaivopaghātena paṇye doṣam upāgate /
hānir vikretur evāsau yācitasyāprayacchataḥ // YajñS_2.256

rāja-daiva-upaghātena paṇye doṣam upāgate / hānir vikretur eva asau yācitasya aprayacchataḥ //

anyahaste ca vikrīya duṣṭaṃ vāduṣṭavad yadi /
vikrīṇīte damas tatra mūlyāt tu dviguṇo bhavet // YajñS_2.257

anya-haste ca vikrīya duṣṭaṃ va āduṣṭavad yadi / vikrīṇīte damas tatra mūlyāt tu dvi-guṇo bhavet //

kṣayaṃ vṛddhiṃ ca vaṇijā paṇyānām avijānatā /
krītvā nānuśayaḥ kāryaḥ kurvan ṣaḍbhāgadaṇḍabhāk // YajñS_2.258

kṣayaṃ vṛddhiṃ ca vaṇijā paṇyānām avijānatā / krītvā na anuśayaḥ kāryaḥ kurvan ṣaḍ-bhāga-daṇḍa-bhāk //

Acharya1949, p. 300
22. saṃbhūya-samutthāna-prakaraṇam

samavāyena vaṇijāṃ lābhārthaṃ karma kurvatām /
lābhālābhau yathādravyaṃ yathā vā saṃvidā kṛtau // YajñS_2.259

samavāyena vaṇijāṃ lābha-arthaṃ karma kurvatām / lābha-alābhau yathā-dravyaṃ yathā vā saṃvidā kṛtau //

pratiṣiddham anādiṣṭaṃ pramādād yac ca nāśitam /
sa tad dadyād viplavāc ca rakṣitād daśamāṃśabhāk // YajñS_2.260

pratiṣiddham anādiṣṭaṃ pramādād yac ca nāśitam / sa tad dadyād viplavāc ca rakṣitād daśama-aṃśa-bhāk //

Acharya1949, p. 301

arghaprakṣepaṇād viṃśaṃ bhāgaṃ śulkaṃ nṛpo haret /
vyāsiddhaṃ rājayogyaṃ ca vikrītaṃ rājagāmi tat // YajñS_2.261

argha-prakṣepaṇād viṃśaṃ bhāgaṃ śulkaṃ nṛpo haret / vyāsiddhaṃ rāja-yogyaṃ ca vikrītaṃ rāja-gāmi tat //

mithyā vadan parīmāṇaṃ śulkasthānād apāsaran /
dāpyas tv aṣṭaguṇaṃ yaś ca savyājakrayavikrayī // YajñS_2.262

mithyā vadan parīmāṇaṃ śulka-sthānād apāsaran / dāpyas tv aṣṭa-guṇaṃ yaś ca sa-vyāja-kraya-vikrayī //

tarikaḥ sthalajaṃ śulkaṃ gṛhṇan dāpyaḥ paṇān daśa /
brāhmaṇaprātiveśyānām etad evānimantraṇe // YajñS_2.263

tarikaḥ sthalajaṃ śulkaṃ gṛhṇan dāpyaḥ paṇān daśa / brāhmaṇa-prātiveśyānām etad eva animantraṇe //

Acharya1949, p. 302

deśāntaragate prete dravyaṃ dāyādabāndhavāḥ /
jñātayo vā hareyus tadāgatās tair vinā nṛpaḥ // YajñS_2.264

deśa-antara-gate prete dravyaṃ dāyāda-bāndhavāḥ / jñātayo vā hareyus tadāgatās tair vinā nṛpaḥ //

jihmaṃ tyajeyur nirlābham aśakto 'nyena kārayet /
anena vidhir ākhyāta ṛtvikkarṣakakarmiṇām // YajñS_2.265

jihmaṃ tyajeyur nirlābham aśakto 'nyena kārayet / anena vidhir ākhyāta ṛtvik-karṣaka-karmiṇām //

Acharya1949, p. 303
23. steya-prakaraṇam

grāhakair gṛhyate cauro loptreṇātha padena vā /
pūrvakarmāparādhī ca tathā cāśuddhavāsakaḥ // YajñS_2.266

grāhakair gṛhyate cauro loptreṇa atha padena vā / pūrva-karma-aparādhī ca tathā ca aśuddha-vāsakaḥ //

Acharya1949, p. 304

anye 'pi śaṅkayā grāhyā jātināmādinihnavaiḥ /
dyūtastrīpānasaktāś ca śuṣkabhinnamukhasvarāḥ // YajñS_2.267

anye 'pi śaṅkayā grāhyā jāti-nāma-ādi-nihnavaiḥ / dyūta-strī-pāna-saktāś ca śuṣka-bhinna-mukha-svarāḥ //

paradravyagṛhāṇāṃ ca pṛcchakā gūḍhacāriṇaḥ /
nirāyā vyayavantaś ca vinaṣṭadravyavikrayāḥ // YajñS_2.268

para-dravya-gṛhāṇāṃ ca pṛcchakā gūḍha-cāriṇaḥ / nirāyā vyayavantaś ca vinaṣṭa-dravya-vikrayāḥ //

gṛhītaḥ śaṅkayā caurye nātmānaṃ ced viśodhayet /
dāpayitvā hṛtaṃ dravyaṃ cauradaṇḍena daṇḍayet // YajñS_2.269

gṛhītaḥ śaṅkayā caurye nā atmānaṃ ced viśodhayet / dāpayitvā hṛtaṃ dravyaṃ caura-daṇḍena daṇḍayet //

Acharya1949, p. 305

cauraṃ pradāpyāpahṛtaṃ ghātayed vividhair vadhaiḥ /
sacihnaṃ brāhmaṇaṃ kṛtvā svarāṣṭrād vipravāsayet // YajñS_2.270

cauraṃ pradāpya apahṛtaṃ ghātayed vividhair vadhaiḥ / sa-cihnaṃ brāhmaṇaṃ kṛtvā sva-rāṣṭrād vipravāsayet //

ghātite 'pahṛte doṣo grāmabhartur anirgate /
vivītabhartus tu pathi cauroddhartur avītake // YajñS_2.271

ghātite 'pahṛte doṣo grāma-bhartur anirgate / vivīta-bhartus tu pathi caura-uddhartur avītake //

Acharya1949, p. 306

svasīṃni dadyād grāmas tu padaṃ vā yatra gacchati /
pañcagrāmī bahiḥ krośād daśagrāmy atha vā punaḥ // YajñS_2.272

sva-sīṃni dadyād grāmas tu padaṃ vā yatra gacchati / pañca-grāmī bahiḥ krośād daśa-grāmy atha vā punaḥ //

bandigrāhāṃs tathā vājikuñjarāṇāṃ ca hāriṇaḥ /
prasahyaghātinaś caiva śūlān āropayen narān // YajñS_2.273

bandi-grāhāṃs tathā vājikuñjarāṇāṃ ca hāriṇaḥ / prasahya-ghātinaś caiva śūlān āropayen narān //

utkṣepakagranthibhedau karasaṃdaṃśahīnakau /
kāryau dvitīyāparādhe karapādaikahīnakau // YajñS_2.274

utkṣepaka-granthi-bhedau kara-saṃdaṃśa-hīnakau / kāryau dvitīya-aparādhe kara-pāda-eka-hīnakau //

Acharya1949, p. 307

kṣudramadhyamahādravyaharaṇe sārato damaḥ /
deśakālavayaḥśakti saṃcintyaṃ daṇḍakarmaṇi // YajñS_2.275

kṣudra-madhya-mahā-dravyaharaṇe sārato damaḥ / deśa-kāla-vayaḥ-śakti saṃcintyaṃ daṇḍa-karmaṇi //

Acharya1949, p. 308

bhaktāvakāśāgnyudakamantropakaraṇavyayān /
dattvā caurasya vā hantur jānato dama uttamaḥ // YajñS_2.276

bhakta-avakāśa-agny-udakamantra-upakaraṇa-vyayān / dattvā caurasya vā hantur jānato dama uttamaḥ //

śastrāvapāte garbhasya pātane cottamo damaḥ /
uttamo vādhamo vāpi puruṣastrīpramāpaṇe // YajñS_2.277

śastra-avapāte garbhasya pātane ca uttamo damaḥ / uttamo va ādhamo va āpi puruṣa-strī-pramāpaṇe //

Acharya1949, p. 309

vipraduṣṭāṃ striyaṃ caiva puruṣaghnīm agarbhiṇīm /
setubhedakarīṃ cāpsu śilāṃ baddhvā praveśayet // YajñS_2.278

vipraduṣṭāṃ striyaṃ caiva puruṣa-ghnīm agarbhiṇīm / setu-bheda-karīṃ ca apsu śilāṃ baddhvā praveśayet //

viṣāgnidāṃ patigurunijāpatyapramāpaṇīm /
vikarṇakaranāsauṣṭhīṃ kṛtvā gobhiḥ pramāpayet // YajñS_2.279

viṣa-agnidāṃ pati-gurunija-apatya-pramāpaṇīm / vikarṇa-kara-nāsa-oṣṭhīṃ kṛtvā gobhiḥ pramāpayet //

avijñātahatasyāśu kalahaṃ sutabāndhavāḥ /
praṣṭavyā yoṣitaś cāsya parapuṃsi ratāḥ pṛthak // YajñS_2.280

avijñāta-hatasyā aśu kalahaṃ suta-bāndhavāḥ / praṣṭavyā yoṣitaś ca asya para-puṃsi ratāḥ pṛthak //

strīdravyavṛttikāmo vā kena vāyaṃ gataḥ saha /
mṛtyudeśasamāsannaṃ pṛcched vāpi janaṃ śanaiḥ // YajñS_2.281

strī-dravya-vṛtti-kāmo vā kena va āyaṃ gataḥ saha / mṛtyu-deśa-samāsannaṃ pṛcched va āpi janaṃ śanaiḥ //

Acharya1949, p. 310

kṣetraveśmavanagrāmavivītakhaladāhakāḥ /
rājapatnyabhigāmī ca dagdhavyās tu kaṭāgninā // YajñS_2.282

kṣetra-veśma-vana-grāmavivīta-khala-dāhakāḥ / rāja-patny-abhigāmī ca dagdhavyās tu kaṭa-agninā //

24 strī-saṃgrahaṇa-prakaraṇam

pumān saṃgrahaṇe grāhyaḥ keśākeśi parastriyā /
sadyo vā kāmajaiś cihnaiḥ pratipattau dvayos tathā // YajñS_2.283

pumān saṃgrahaṇe grāhyaḥ keśā-keśi para-striyā / sadyo vā kāmajaiś cihnaiḥ pratipattau dvayos tathā //

nīvīstanaprāvaraṇasakthikeśāvamarśanam /
adeśakālasaṃbhāṣaṃ sahaikāsanam eva ca // YajñS_2.284

nīvī-stana-prāvaraṇasakthi-keśa-avamarśanam / adeśa-kāla-saṃbhāṣaṃ saha-eka-āsanam eva ca //

Acharya1949, p. 311

strī niṣedhe śataṃ dadyād dviśataṃ tu damaṃ pumān /
pratiṣedhe tayor daṇḍo yathā saṃgrahaṇe tathā // YajñS_2.285

strī niṣedhe śataṃ dadyād dvi-śataṃ tu damaṃ pumān / pratiṣedhe tayor daṇḍo yathā saṃgrahaṇe tathā //

sajātāv uttamo daṇḍa ānulomye tu madhyamaḥ /
prātilomye vadhaḥ puṃso nāryāḥ karṇādikartanam // YajñS_2.286

sajātāv uttamo daṇḍa ānulomye tu madhyamaḥ / prātilomye vadhaḥ puṃso nāryāḥ karṇa-ādi-kartanam //

Acharya1949, p. 312

alaṃkṛtāṃ haran kanyām uttamaṃ hy anyathādhamam /
daṇḍaṃ dadyāt savarṇāsu prātilomye vadhaḥ smṛtaḥ // YajñS_2.287

alaṃkṛtāṃ haran kanyām uttamaṃ hy anyatha ādhamam / daṇḍaṃ dadyāt savarṇāsu prātilomye vadhaḥ smṛtaḥ //

sakāmāsv anulomāsu na doṣas tv anyathā damaḥ /
dūṣaṇe tu karaccheda uttamāyāṃ vadhas tathā // YajñS_2.288

sa-kāmāsv anulomāsu na doṣas tv anyathā damaḥ / dūṣaṇe tu kara-ccheda uttamāyāṃ vadhas tathā //

Acharya1949, p. 313

śataṃ strīdūṣaṇe dadyād dve tu mithyābhiśaṃsane /
paśūn gacchan śataṃ dāpyo hīnāṃ strīṃ gāṃ ca madhyamam // YajñS_2.289

śataṃ strī-dūṣaṇe dadyād dve tu mithyā-abhiśaṃsane / paśūn gacchan śataṃ dāpyo hīnāṃ strīṃ gāṃ ca madhyamam //

avaruddhāsu dāsīsu bhujiṣyāsu tathaiva ca /
gamyāsv api pumān dāpyaḥ pañcāśat paṇikaṃ damam // YajñS_2.290

avaruddhāsu dāsīsu bhujiṣyāsu tathaiva ca / gamyāsv api pumān dāpyaḥ pañcāśat paṇikaṃ damam //

Acharya1949, p. 315

prasahya dāsyabhigame daṇḍo daśapaṇaḥ smṛtaḥ /
bahūnāṃ yady akāmāsau caturviṃśatikaḥ pṛthak // YajñS_2.291

prasahya dāsy-abhigame daṇḍo daśa-paṇaḥ smṛtaḥ / bahūnāṃ yady akāma āsau caturviṃśatikaḥ pṛthak //

gṛhītavetanā veśyā necchantī dviguṇaṃ vahet /
agṛhīte samaṃ dāpyaḥ pumān apy evam eva hi // YajñS_2.292

gṛhīta-vetanā veśyā na icchantī dvi-guṇaṃ vahet / agṛhīte samaṃ dāpyaḥ pumān apy evam eva hi //

Acharya1949, p. 316

ayonau gacchato yoṣāṃ puruṣaṃ vābhimehataḥ /
caturviṃśatiko daṇḍas tathā pravrajitāgame // YajñS_2.293

ayonau gacchato yoṣāṃ puruṣaṃ va ābhimehataḥ / caturviṃśatiko daṇḍas tathā pravrajitā-game //

antyābhigamane tv aṅkyaḥaṅkya? kubandhena pravāsayet /
śūdras tathāntya eva syād antyasyāryāgame vadhaḥ // YajñS_2.294

antyā-abhigamane tv aṅkyaḥaṅkya? kubandhena pravāsayet / śūdras tatha āntya eva syād antyasyā aryā-game vadhaḥ //

25. prakīrṇaka-prakaraṇam
Acharya1949, p. 317

ūnaṃ vābhyadhikaṃ vāpi likhed yo rājaśāsanam /
pāradārikacauraṃ vā muñcato daṇḍa uttamaḥ // YajñS_2.295

ūnaṃ va ābhyadhikaṃ va āpi likhed yo rāja-śāsanam / pāradārika-cauraṃ vā muñcato daṇḍa uttamaḥ //

abhakṣyeṇa dvijaṃ dūṣyodūṣya? daṇḍya uttamasāhasam /
madhyamaṃ kṣatriyaṃ vaiśyaṃ prathamaṃ śūdram ardhikam // YajñS_2.296

abhakṣyeṇa dvijaṃ dūṣyodūṣya? daṇḍya uttama-sāhasam / madhyamaṃ kṣatriyaṃ vaiśyaṃ prathamaṃ śūdram ardhikam //

kūṭasvarṇavyavahārī vimāṃsasya ca vikrayī /
tryaṅgahīnas tu kartavyo dāpyaś cottamasāhasam // YajñS_2.297

kūṭa-svarṇa-vyavahārī vimāṃsasya ca vikrayī / try-aṅga-hīnas tu kartavyo dāpyaś ca uttama-sāhasam //

Acharya1949, p. 318

catuṣpādakṛto doṣo nāpehīti prajalpataḥ /
kāṣṭhaloṣṭeṣupāṣāṇabāhuyugyakṛtas tathā // YajñS_2.298

catuṣpāda-kṛto doṣo na apehi iti prajalpataḥ / kāṣṭha-loṣṭa-iṣu-pāṣāṇabāhu-yugya-kṛtas tathā //

chinnanasyena yānena tathā bhagnayugādinā /
paścāc caivāpasaratā hiṃsane svāmy adoṣabhāk // YajñS_2.299

chinna-nasyena yānena tathā bhagna-yuga-ādinā / paścāc caiva apasaratā hiṃsane svāmy adoṣa-bhāk //

śakto 'py amokṣayan svāmī daṃṣṭriṇāṃ śṛṅgiṇāṃ tathā /
prathamaṃ sāhasaṃ dadyād vikruṣṭe dviguṇaṃ tathā // YajñS_2.300

śakto 'py amokṣayan svāmī daṃṣṭriṇāṃ śṛṅgiṇāṃ tathā / prathamaṃ sāhasaṃ dadyād vikruṣṭe dvi-guṇaṃ tathā //

Acharya1949, p. 319

jāraṃ caurety abhivadan dāpyaḥ pañcaśataṃ damam /
upajīvya dhanaṃ muñcaṃs tad evāṣṭaguṇīkṛtam // YajñS_2.301

jāraṃ caura ity abhivadan dāpyaḥ pañca-śataṃ damam / upajīvya dhanaṃ muñcaṃs tad eva aṣṭa-guṇī-kṛtam //

rājño 'niṣṭapravaktāraṃ tasyaivākrośakāriṇam /
tanmantrasya ca bhettāraṃ chittvā jihvāṃ pravāsayet // YajñS_2.302

rājño 'niṣṭa-pravaktāraṃ tasya evā akrośa-kāriṇam / tan-mantrasya ca bhettāraṃ chittvā jihvāṃ pravāsayet //

mṛtāṅgalagnavikretur guros tāḍayitus tathā /
rājayānāsanāroḍhur daṇḍa uttamasāhasaḥ // YajñS_2.303

mṛta-aṅga-lagna-vikretur guros tāḍayitus tathā / rāja-yāna-āsana-āroḍhur daṇḍa uttama-sāhasaḥ //

dvinetrabhedino rājadviṣṭādeśakṛtas tathā /
vipratvena ca śūdrasya jīvato 'ṣṭaśato damaḥ // YajñS_2.304

dvi-netra-bhedino rājadviṣṭa-ādeśa-kṛtas tathā / vipratvena ca śūdrasya jīvato 'ṣṭa-śato damaḥ //

Acharya1949, p. 320

durdṛṣṭāṃs tu punar dṛṣṭvā vyavahārān nṛpeṇa tu /
sabhyāḥ sajayino daṇḍyā vivādād dviguṇaṃ damam // YajñS_2.305

durdṛṣṭāṃs tu punar dṛṣṭvā vyavahārān nṛpeṇa tu / sabhyāḥ sajayino daṇḍyā vivādād dvi-guṇaṃ damam //

yo manyetājito 'smīti nyāyenāpi parājitaḥ /
tam āyāntaṃ punar jitvā dāpayed dviguṇaṃ damam // YajñS_2.306

yo manyeta ajito 'smi iti nyāyena api parājitaḥ / tam āyāntaṃ punar jitvā dāpayed dvi-guṇaṃ damam //

Acharya1949, p. 321

rājñānyāyena yo daṇḍo gṛhīto varuṇāya tam /
nivedya dadyād viprebhyaḥ svayaṃ triṃśadguṇīkṛtam // YajñS_2.307

rājña ānyāyena yo daṇḍo gṛhīto varuṇāya tam / nivedya dadyād viprebhyaḥ svayaṃ triṃśad-guṇī-kṛtam //

Acharya1949, p. 322

III. prāyaścittā1dhyāyah

1. āśauca-prakaraṇam

ūnadvivarṣaṃ nikhanen na kuryād udakaṃ tataḥ /
āśmaśānād anuvrajya itaro jñātibhir vṛtaḥ // YajñS_3.1

ūna-dvi-varṣaṃ nikhanen na kuryād udakaṃ tataḥ / ā-śmaśānād anuvrajya itaro jñātibhir vṛtaḥ //

yamasūktaṃ tathā gāthā japadbhir laukikāgninā /
sa dagdhavya upetaś ced āhitāgnyāvṛtārthavat // YajñS_3.2

yama-sūktaṃ tathā gāthā japadbhir laukika-agninā / sa dagdhavya upetaś ced āhita-agny-āvṛta-arthavat //

Acharya1949, p. 324

saptamād daśamād vāpi jñātayo 'bhyupayanty apaḥ /
apa naḥ śośucad agham anena pitṛdiṅmukhāḥ // YajñS_3.3

saptamād daśamād va āpi jñātayo 'bhyupayanty apaḥ / apa naḥ śośucad agham anena pitṛ-diṅ-mukhāḥ //

Acharya1949, p. 325

evaṃ mātāmahācāryapretānām udakakriyā /
kāmodakaṃ sakhiprattāsvasrīyaśvaśurartvijām // YajñS_3.4

evaṃ mātāmaha-ācāryapretānām udaka-kriyā / kāma-udakaṃ sakhi-prattāsvasrīya-śvaśurartvijām //

sakṛt prasiñcanty udakaṃ nāmagotreṇa vāgyatāḥ /
na brahmacāriṇaḥ kuryur udakaṃ patitās tathā // YajñS_3.5

sakṛt prasiñcanty udakaṃ nāma-gotreṇa vāg-yatāḥ / na brahma-cāriṇaḥ kuryur udakaṃ patitās tathā //

Acharya1949, p. 326

pākhaṇḍyanāśritāḥ stenā bhartṛghnyaḥ kāmagādikāḥ /
surāpya ātmatyāginyo nāśaucodakabhājanāḥ // YajñS_3.6

pākhaṇḍy-anāśritāḥ stenā bhartṛghnyaḥ kāmaga-ādikāḥ / surāpya ātma-tyāginyo na aśauca-udaka-bhājanāḥ //

Acharya1949, p. 329

kṛtodakān samuttīrṇān mṛduśādvalasaṃsthitān /
snātān apavadeyus tān itihāsaiḥ purātanaiḥ // YajñS_3.7

kṛta-udakān samuttīrṇān mṛdu-śādvala-saṃsthitān / snātān apavadeyus tān itihāsaiḥ purātanaiḥ //

mānuṣye kadalīstambhaniḥsāre sāramārgaṇam /
karoti yaḥ sa sammūḍho jalabudbudasaṃnibhe // YajñS_3.8

mānuṣye kadalī-stambhaniḥsāre sāra-mārgaṇam / karoti yaḥ sa sammūḍho jala-budbuda-saṃnibhe //

pañcadhā saṃbhṛtaḥ kāyo yadi pañcatvam āgataḥ /
karmabhiḥ svaśarīrotthais tatra kā paridevanā // YajñS_3.9

pañcadhā saṃbhṛtaḥ kāyo yadi pañcatvam āgataḥ / karmabhiḥ sva-śarīra-utthais tatra kā paridevanā //

gantrī vasumatī nāśam udadhir daivatāni ca /
phenaprakhyaḥ kathaṃ nāśaṃ martyaloko na yāsyati // YajñS_3.10

gantrī vasumatī nāśam udadhir daivatāni ca / phena-prakhyaḥ kathaṃ nāśaṃ martya-loko na yāsyati //

Acharya1949, p. 330

śleṣmāśru bāndhavair muktaṃ preto bhuṅkte yato 'vaśaḥ /
ato na roditavyaṃ hi kriyāḥ kāryāḥ svaśaktitaḥ // YajñS_3.11

śleṣma-aśru bāndhavair muktaṃ preto bhuṅkte yato 'vaśaḥ / ato na roditavyaṃ hi kriyāḥ kāryāḥ sva-śaktitaḥ //

iti saṃśrutya gaccheyur gṛhaṃ bālapuraḥsarāḥ /
vidaśya nimbapatrāṇi niyatā dvāri veśmanaḥ // YajñS_3.12

iti saṃśrutya gaccheyur gṛhaṃ bāla-puraḥsarāḥ / vidaśya nimba-patrāṇi niyatā dvāri veśmanaḥ //

ācamyāgnyādi salilaṃ gomayaṃ gaurasarṣapān /
praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ // YajñS_3.13

ācamya agny-ādi salilaṃ gomayaṃ gaura-sarṣapān / praviśeyuḥ samālabhya kṛtva āśmani padaṃ śanaiḥ //

praveśanādikaṃ karma pretasaṃsparśinām api /
icchatāṃ tatkṣaṇāc chuddhiḥ pareṣāṃ snānasaṃyamān // YajñS_3.14

praveśana-ādikaṃ karma preta-saṃsparśinām api / icchatāṃ tat-kṣaṇāc chuddhiḥ pareṣāṃ snāna-saṃyamān //

Acharya1949, p. 331

ācāryapitṛupādhyāyān nirhṛtyāpi vratī vratī /
saṃkaṭānnaṃ ca nāśnīyān na ca taiḥ saha saṃvaset // YajñS_3.15

ācārya-pitṛ-upādhyāyān nirhṛtya api vratī vratī / saṃkaṭa-annaṃ ca na aśnīyān na ca taiḥ saha saṃvaset //

krītalabdhāśanā bhūmau svapeyus te pṛthak kṣitau /
piṇḍayajñāvṛtā deyaṃ pretāyānnaṃ dinatrayam // YajñS_3.16

krīta-labdha-aśanā bhūmau svapeyus te pṛthak kṣitau / piṇḍa-yajña-āvṛtā deyaṃ pretāya annaṃ dina-trayam //

Acharya1949, p. 332

jalam ekāham ākāśe sthāpyaṃ kṣīraṃ ca mṛnmaye /
Acharya949, p. 333 vaitānāupāsanāḥ kāryāḥ kriyāś ca śruticodanāt // YajñS_3.17

jalam eka-aham ākāśe sthāpyaṃ kṣīraṃ ca mṛn-maye / vaitāna-aupāsanāḥ kāryāḥ kriyāś ca śruti-codanāt //

Acharya1949, p. 334

trirātraṃ daśarātraṃ vā śāvam āśaucam iṣyate /
ūnadvivarṣa ubhayoḥ sūtakaṃ mātur eva hi // YajñS_3.18

tri-rātraṃ daśa-rātraṃ vā śāvam āśaucam iṣyate / ūna-dvi-varṣa ubhayoḥ sūtakaṃ mātur eva hi //

Acharya1949, p. 336

pitros tu sūtakaṃ mātus tad asṛgdarśanād dhruvam /
tad ahar na praduṣyeta pūrveṣāṃ janmakāraṇāt // YajñS_3.19

pitros tu sūtakaṃ mātus tad asṛg-darśanād dhruvam / tad ahar na praduṣyeta pūrveṣāṃ janma-kāraṇāt //

Acharya1949, p. 337

antarā janmamaraṇe śeṣāhobhir viśudhyati /
Acharya949, p. 338 garbhasrāve māsatulyā niśāḥ śuddhes tu kāraṇam // YajñS_3.20

antarā janma-maraṇe śeṣa-ahobhir viśudhyati / garbha-srāve māsa-tulyā niśāḥ śuddhes tu kāraṇam //

Acharya1949, p. 341

hatānāṃ nṛpagoviprair anvakṣaṃ cātmaghātinām /
proṣite kālaśeṣaḥ syāt pūrṇe dattvodakaṃ śuciḥ // YajñS_3.21

hatānāṃ nṛpa-go-viprair anvakṣaṃ cā atma-ghātinām / proṣite kāla-śeṣaḥ syāt pūrṇe dattva ūdakaṃ śuciḥ //

Acharya1949, p. 343

kṣatrasya dvādaśāhāni viśaḥ pañcadaśaiva tu /
triṃśaddināni śūdrasya tadardhaṃ nyāyavartinaḥ // YajñS_3.22

kṣatrasya dvādaśa-ahāni viśaḥ pañca-daśa eva tu / triṃśad-dināni śūdrasya tad-ardhaṃ nyāya-vartinaḥ //

Acharya1949, p. 344

ādantajanmanaḥ sadyā acūḍān naiśikī smṛtā /
trirātram āvratādeśād daśarātram ataḥ param // YajñS_3.23

ā-danta-janmanaḥ sadyā a-cūḍān naiśikī smṛtā / tri-rātram ā-vrata-ādeśād daśa-rātram ataḥ param //

Acharya1949, p. 345

ahas tv adattakanyāsu bāleṣu ca viśodhanam /
Acharya949, p. 346 gurvantevāsyanūcānam ātulaśrotriyeṣu ca // YajñS_3.24

ahas tv adatta-kanyāsu bāleṣu ca viśodhanam / gurv-antevāsy-anūcānam ātula-śrotriyeṣu ca //

Acharya1949, p. 347

anauraseṣu putreṣu bhāryāsv anyagatāsu ca /
nivāsarājani prete tad ahaḥ śuddhikāraṇam // YajñS_3.25

anauraseṣu putreṣu bhāryāsv anya-gatāsu ca / nivāsa-rājani prete tad ahaḥ śuddhi-kāraṇam //

Acharya1949, p. 348

brāhmaṇenānugantavyo na śūdro na dvijaḥ kvacit /
anugamyāmbhasi snātvā spṛṣṭvāgniṃ ghṛtabhuk śuciḥ // YajñS_3.26

brāhmaṇena anugantavyo na śūdro na dvijaḥ kvacit / anugamya ambhasi snātvā spṛṣṭva āgniṃ ghṛta-bhuk śuciḥ //

mahīpatīnāṃ nāśaucaṃ hatānāṃ vidyutā tathā /
gobrāhmaṇārthaṃ saṃgrāme yasya cecchati bhūmipaḥ // YajñS_3.27

mahī-patīnāṃ nā aśaucaṃ hatānāṃ vidyutā tathā / go-brāhmaṇa-arthaṃ saṃgrāme yasya ca icchati bhūmipaḥ //

Acharya1949, p. 349

ṛtvijāṃ dīkṣitānāṃ ca yajñiyaṃ karma kurvatām /
satrivratibrahmacāridātṛbrahmavidāṃ tathā // YajñS_3.28

ṛtvijāṃ dīkṣitānāṃ ca yajñiyaṃ karma kurvatām / satri-vrati-brahmacāridātṛ-brahmavidāṃ tathā //

dāne vivāhe yajñe ca saṃgrāme deśaviplave /
āpadyapi hi kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate // YajñS_3.29

dāne vivāhe yajñe ca saṃgrāme deśa-viplave / āpady-api hi kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate //

Acharya1949, p. 351

udakyāśucibhiḥ snāyāt saṃspṛṣṭas tair upaspṛśet /
abliṅgāni japec caiva gāyatrīṃ manasā sakṛt // YajñS_3.30

udakya āśucibhiḥ snāyāt saṃspṛṣṭas tair upaspṛśet / ab-liṅgāni japec caiva gāyatrīṃ manasā sakṛt //

Acharya1949, p. 354

kālo 'gniḥ karma mṛd vāyur mano jñānaṃ tapo jalam /
paścāt tāpo nirāhāraḥ sarve 'mī śuddhihetavaḥ // YajñS_3.31

kālo 'gniḥ karma mṛd vāyur mano jñānaṃ tapo jalam / paścāt tāpo nirāhāraḥ sarve 'mī śuddhi-hetavaḥ //

akāryakāriṇāṃ dānaṃ vego nadyāś ca śuddhikṛt /
śodhyasya mṛc ca toyaṃ ca saṃnyāso vai dvijanmanām // YajñS_3.32

akārya-kāriṇāṃ dānaṃ vego nadyāś ca śuddhi-kṛt / śodhyasya mṛc ca toyaṃ ca saṃnyāso vai dvijanmanām //

Acharya1949, p. 355

tapo vedavidāṃ kṣāntir viduṣāṃ varṣmaṇo jalam /
japaḥ pracchannapānānāṃ manasaḥ satyam ucyate // YajñS_3.33

tapo vedavidāṃ kṣāntir viduṣāṃ varṣmaṇo jalam / japaḥ pracchanna-pānānāṃ manasaḥ satyam ucyate //

bhūtātmanas tapovidye buddher jñānaṃ viśodhanam /
kṣetrajñasyeśvarajñānād viśuddhiḥ paramā matā // YajñS_3.34

bhūta-ātmanas tapo-vidye buddher jñānaṃ viśodhanam / kṣetrajñasyā iśvara-jñānād viśuddhiḥ paramā matā //

Acharya1949, p. 356
2. āpad-dharma-prakaraṇam

kṣātreṇa karmaṇā jīved viśāṃ vāpy āpadi dvijaḥ /
nistīrya tām athātmānaṃ pāvayitvā nyaset pathi // YajñS_3.35

kṣātreṇa karmaṇā jīved viśāṃ va āpy āpadi dvijaḥ / nistīrya tām athā atmānaṃ pāvayitvā nyaset pathi //

Acharya1949, p. 357

phalopalakṣaumasomamanuṣyāpūpavīrudhaḥ /
tilaudanarasakṣārān dadhi kṣīraṃ ghṛtaṃ jalam // YajñS_3.36

phala-upala-kṣauma-somamanuṣya-apūpa-vīrudhaḥ / tila-odana-rasa-kṣārān dadhi kṣīraṃ ghṛtaṃ jalam //

śastrāsavamadhūcchiṣṭaṃ madhu lākṣā ca barhiṣaḥ /
mṛccarmapuṣpakutapakeśatakraviṣakṣitiḥ // YajñS_3.37

śastra-āsava-madhu-ucchiṣṭaṃ madhu lākṣā ca barhiṣaḥ / mṛc-carma-puṣpa-kutapakeśa-takra-viṣa-kṣitiḥ //

kauśeyanīlalavaṇamāṃsaikaśaphasīsakān /
śakārdrauṣadhipiṇyākapaśugandhāṃs tathaiva ca // YajñS_3.38

kauśeya-nīla-lavaṇamāṃsa-ekaśapha-sīsakān / śaka-ārdra-oṣadhi-piṇyākapaśu-gandhāṃs tathaiva ca //

Acharya1949, p. 358

vaiśyavṛttyāpi jīvan no vikrīṇīta kadācana /
dharmārthaṃ vikrayaṃ neyās tilā dhānyena tatsamāḥ // YajñS_3.39

vaiśya-vṛttya āpi jīvan no vikrīṇīta kadācana / dharma-arthaṃ vikrayaṃ neyās tilā dhānyena tat-samāḥ //

lākṣālavaṇamāṃsāni patanīyāni vikraye /
pāyo dadhi ca madyaṃ ca hīnavarṇakarāṇi tu // YajñS_3.40

lākṣā-lavaṇa-māṃsāni patanīyāni vikraye / pāyo dadhi ca madyaṃ ca hīna-varṇa-karāṇi tu //

āpadgataḥ saṃpragṛhṇan bhuñjāno vā yatas tataḥ /
na lipyetainasā vipro jvalanārkasamo hi saḥ // YajñS_3.41

āpad-gataḥ saṃpragṛhṇan bhuñjāno vā yatas tataḥ / na lipyeta enasā vipro jvalana-arka-samo hi saḥ //

Acharya1949, p. 359

kṛṣiḥ śilpaṃ bhṛtir vidyā kusīdaṃ śakaṭaṃ giriḥ /
sevānūpaṃ nṛpo bhaikṣam āpattau jīvanāni tu // YajñS_3.42

kṛṣiḥ śilpaṃ bhṛtir vidyā kusīdaṃ śakaṭaṃ giriḥ / seva ānūpaṃ nṛpo bhaikṣam āpattau jīvanāni tu //

bubhukṣitas tryahaṃ sthitvā dhānyam abrāhmaṇād haret /
pratigṛhya tad ākhyeyam abhiyuktena dharmataḥ // YajñS_3.43

bubhukṣitas tryahaṃ sthitvā dhānyam abrāhmaṇād haret / pratigṛhya tad ākhyeyam abhiyuktena dharmataḥ //

tasya vṛttaṃ kulaṃ śīlaṃ śrutam adhyayanaṃ tapaḥ /
jñātvā rājā kuṭumbaṃ ca dharmyāṃ vṛttiṃ prakalpayet // YajñS_3.44

tasya vṛttaṃ kulaṃ śīlaṃ śrutam adhyayanaṃ tapaḥ / jñātvā rājā kuṭumbaṃ ca dharmyāṃ vṛttiṃ prakalpayet //

Acharya1949, p. 360
3. vānaprastha-dharma-prakaraṇam

sutavinyastapatnīkas tayā vānugato vanam /
vānaprastho brahmacārī sāgniḥ sopāsano vrajet // YajñS_3.45

suta-vinyasta-patnīkas tayā va ānugato vanam / vānaprastho brahma-cārī sa-agniḥ sa-upāsano vrajet //

Acharya1949, p. 361

aphālakṛṣtenāgnīṃś ca pitṝn devātithīn api /
bhṛtyāṃś ca tarpayet śmaśrujaṭālomabhṛd ātmavān // YajñS_3.46

aphāla-kṛṣtena agnīṃś ca pitṝn deva-atithīn api / bhṛtyāṃś ca tarpayet śmaśrujaṭā-loma-bhṛd ātmavān //

Acharya1949, p. 362

ahno māsasya ṣaṇṇāṃ vā tathā saṃvatsarasya vā /
arthasya saṃcayaṃ kuryāt kṛtam āśvayuje tyajet // YajñS_3.47

ahno māsasya ṣaṇṇāṃ vā tathā saṃvatsarasya vā / arthasya saṃcayaṃ kuryāt kṛtam āśvayuje tyajet //

dāntas triṣavaṇasnāyī nivṛttaś ca pratigrahāt /
svādhyāyavān dānaśīlaḥ sarvasattvahite rataḥ // YajñS_3.48

dāntas triṣavaṇa-snāyī nivṛttaś ca pratigrahāt / svādhyāyavān dāna-śīlaḥ sarva-sattva-hite rataḥ //

dantolūkhalikaḥ kālapakvāśī vāśmakuṭṭakaḥ /
śrautraṃ smārtaṃ phalasnehaiḥ karma kuryāt tathā kriyāḥ // YajñS_3.49

danta-ulūkhalikaḥ kālapakva-āśī va āśma-kuṭṭakaḥ / śrautraṃ smārtaṃ phala-snehaiḥ karma kuryāt tathā kriyāḥ //

cāndrāyaṇair nayet kālaṃ kṛcchrair vā vartayet sadā /
pakṣe gate vāpy aśnīyān māse vāhani vā gate // YajñS_3.50

cāndrāyaṇair nayet kālaṃ kṛcchrair vā vartayet sadā / pakṣe gate va āpy aśnīyān māse va āhani vā gate //

Acharya1949, p. 363

svapyād bhūmau śucī rātrau divā saṃprapadair nayet /
sthānāsanavihārair vā yogābhyāsena vā tathā // YajñS_3.51

svapyād bhūmau śucī rātrau divā saṃprapadair nayet / sthāna-āsana-vihārair vā yoga-abhyāsena vā tathā //

grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ /
ārdravāsās tu hemante śaktyā vāpi tapaś caret // YajñS_3.52

grīṣme pañca-agni-madhyastho varṣāsu sthaṇḍile-śayaḥ / ārdra-vāsās tu hemante śaktyā va āpi tapaś caret //

yaḥ kaṇṭakair vitudati candanair yaś ca liṃpati /
akruddho 'parituṣṭaś ca samastasya ca tasya ca // YajñS_3.53

yaḥ kaṇṭakair vitudati candanair yaś ca liṃpati / akruddho 'parituṣṭaś ca samastasya ca tasya ca //

agnīn vāpy ātmasātkṛtvā vṛkṣāvāso mitāśanaḥ /
vānaprasthagṛheṣv eva yātrārthaṃ bhaikṣam ācaret // YajñS_3.54

agnīn va āpy ātmasāt-kṛtvā vṛkṣa-āvāso mita-aśanaḥ / vānaprastha-gṛheṣv eva yātrā-arthaṃ bhaikṣam ācaret //

Acharya1949, p. 364

grāmād āhṛtya vā grāsān aṣṭau bhuñjīta vāgyataḥ /
vāyubhakṣaḥ prāgudīcīṃ gacched vāvarṣmasaṃkṣayāt // YajñS_3.55

grāmād āhṛtya vā grāsān aṣṭau bhuñjīta vāg-yataḥ / vāyu-bhakṣaḥ prāg-udīcīṃ gacched vā āvarṣma-saṃkṣayāt //

Acharya1949, p. 365
4. yati-dharma-prakaraṇam

vanād gṛhād vā kṛtveṣṭiṃ sārvavedasadakṣiṇām /
prājāpatyāṃ tadante tān agnīn āropya cātmani // YajñS_3.56

vanād gṛhād vā kṛtva īṣṭiṃ sārvavedasa-dakṣiṇām / prājāpatyāṃ tad-ante tān agnīn āropya cā atmani //

adhītavedo japakṛt putravān annado 'gnimān /
śaktyā ca yajñakṛn mokṣe manaḥ kuryāt tu nānyathā // YajñS_3.57

adhīta-vedo japa-kṛt putravān annado 'gnimān / śaktyā ca yajña-kṛn mokṣe manaḥ kuryāt tu na anyathā //

Acharya1949, p. 366

sarvabhūtahitaḥ śāntas tridaṇḍī sakamaṇḍaluḥ /
ekārāmaḥ parivrajya bhikṣārthī grāmam āśrayet // YajñS_3.58

sarva-bhūta-hitaḥ śāntas tri-daṇḍī sa-kamaṇḍaluḥ / eka-ārāmaḥ parivrajya bhikṣā-arthī grāmam āśrayet //

Acharya1949, p. 367

apramattaś cared bhaikṣaṃ sāyāhne 'nabhilakṣitaḥ /
rahite bhikṣukair grāme yātrāmātram alolupaḥ // YajñS_3.59

apramattaś cared bhaikṣaṃ sāya-ahne 'nabhilakṣitaḥ / rahite bhikṣukair grāme yātrā-mātram alolupaḥ //

yatipātrāṇi mṛdveṇudārvalābumayāni ca /
salilaṃ śuddhir eteṣāṃ govālaiś cāvagharṣaṇam // YajñS_3.60

yati-pātrāṇi mṛd-veṇudārv-alābu-mayāni ca / salilaṃ śuddhir eteṣāṃ go-vālaiś ca avagharṣaṇam //

Acharya1949, p. 368

saṃnirudhyendriyagrāmaṃ rāgadveṣau prahāya ca /
bhayaṃ hitvā ca bhūtānām amṛtībhavati dvijaḥ // YajñS_3.61

saṃnirudhya indriya-grāmaṃ rāga-dveṣau prahāya ca / bhayaṃ hitvā ca bhūtānām amṛtī-bhavati dvijaḥ //

kartavyāśayaśuddhis tu bhikṣukeṇa viśeṣataḥ /
jñānotpattinimittatvāt svātantryakaraṇāya ca // YajñS_3.62

kartavyā āśaya-śuddhis tu bhikṣukeṇa viśeṣataḥ / jñāna-utpatti-nimittatvāt svātantrya-karaṇāya ca //

avekṣyā garbhavāsāś ca karmajā gatayas tathā /
ādhayo vyādhayaḥ kleśā jarā rūpaviparyayaḥ // YajñS_3.63

avekṣyā garbha-vāsāś ca karmajā gatayas tathā / ādhayo vyādhayaḥ kleśā jarā rūpa-viparyayaḥ //

bhavo jātisahasreṣu priyāpriyaviparyayaḥ /
Acharya949, p. 369 dhyānayogena saṃpaśyet sūkṣma ātmātmani sthitaḥ // YajñS_3.64

bhavo jāti-sahasreṣu priya-apriya-viparyayaḥ / dhyāna-yogena saṃpaśyet sūkṣma ātmā ātmani sthitaḥ //

nāśramaḥ kāraṇaṃ dharme kriyamāṇo bhaved hi saḥ /
ato yad ātmano 'pathyaṃ pareṣāṃ na tad ācaret // YajñS_3.65

nā aśramaḥ kāraṇaṃ dharme kriyamāṇo bhaved hi saḥ / ato yad ātmano 'pathyaṃ pareṣāṃ na tad ācaret //

satyam asteyam akrodho hrīḥ śaucaṃ dhīr dhṛtir damaḥ /
saṃyatendriyatā vidyā dharmaḥ sarva udāhṛtaḥ // YajñS_3.66

satyam asteyam akrodho hrīḥ śaucaṃ dhīr dhṛtir damaḥ / saṃyata-indriyatā vidyā dharmaḥ sarva udāhṛtaḥ //

niḥsaranti yathā lohapiṇḍāt taptāt sphuliṅgakāḥ /
sakāśād ātmanas tadvad ātmānaḥ prabhavanti hi // YajñS_3.67

niḥsaranti yathā lohapiṇḍāt taptāt sphuliṅgakāḥ / sakāśād ātmanas tadvad ātmānaḥ prabhavanti hi //

Acharya1949, p. 370

tatrātmā hi svayaṃ kiṃcit karma kiṃcit svabhāvataḥ /
karoti kiṃcid abhyāsād dharmādharmobhayātmakam // YajñS_3.68

tatrā atmā hi svayaṃ kiṃcit karma kiṃcit svabhāvataḥ / karoti kiṃcid abhyāsād dharma-adharma-ubhaya-ātmakam //

nimittam akṣaraḥ kartā boddhā guṇī vaśī /
ajaḥ śarīragrahaṇāt sa jāta iti kīrtyate // YajñS_3.69

nimittam akṣaraḥ kartā boddhā guṇī vaśī / ajaḥ śarīra-grahaṇāt sa jāta iti kīrtyate //

Acharya1949, p. 371

sargādau sa yathākāśaṃ vāyuṃ jyotir jalaṃ mahīm /
sṛjaty ekottaraguṇāṃs tathādatte bhavann api // YajñS_3.70

sarga-ādau sa yathā-ākāśaṃ vāyuṃ jyotir jalaṃ mahīm / sṛjaty eka-uttara-guṇāṃs tathā ādatte bhavann api //

āhutyāpyāyate sūryaḥ sūryād vṛṣṭir athauṣadhiḥ /
tad annaṃ rasarūpeṇa śukratvam adhigacchati // YajñS_3.71

āhutyā āpyāyate sūryaḥ sūryād vṛṣṭir atha oṣadhiḥ / tad annaṃ rasa-rūpeṇa śukratvam adhigacchati //

strīpuṃsayos tu saṃyoge viśuddhe śukraśoṇite /
pañcadhātūn svayaṃ ṣaṣṭha ādatte yugapat prabhuḥ // YajñS_3.72

strī-puṃsayos tu saṃyoge viśuddhe śukra-śoṇite / pañca-dhātūn svayaṃ ṣaṣṭha ādatte yugapat prabhuḥ //

Acharya1949, p. 372

indriyāṇi manaḥ prāṇo jñānam āyuḥ sukhaṃ dhṛtiḥ /
dhāraṇā preraṇaṃ duḥkham icchāhaṃkāra eva ca // YajñS_3.73

indriyāṇi manaḥ prāṇo jñānam āyuḥ sukhaṃ dhṛtiḥ / dhāraṇā preraṇaṃ duḥkham iccha āhaṃkāra eva ca //

prayatna ākṛtir varṇaḥ svaradveṣau bhavābhavau /
tasyaitad ātmajaṃ sarvam anāder ādim icchataḥ // YajñS_3.74

prayatna ākṛtir varṇaḥ svara-dveṣau bhava-abhavau / tasya etad ātmajaṃ sarvam anāder ādim icchataḥ //

prathame māsi saṃkledabhūto dhātuvimūrcchitaḥ /
māsy arbudaṃ dvitīye tu tṛtīye 'ṅgendriyair yutaḥ // YajñS_3.75

prathame māsi saṃkledabhūto dhātu-vimūrcchitaḥ / māsy arbudaṃ dvitīye tu tṛtīye 'ṅga-indriyair yutaḥ //

ākāśāl lāghavaṃ saukṣmyaṃ śabdaṃ śrotraṃ balādikam /
vāyoś ca sparśanaṃ ceṣṭāṃ vyūhanaṃ raukṣyam eva ca // YajñS_3.76

ākāśāl lāghavaṃ saukṣmyaṃ śabdaṃ śrotraṃ bala-ādikam / vāyoś ca sparśanaṃ ceṣṭāṃ vyūhanaṃ raukṣyam eva ca //

pittāt tu darśanaṃ paktim auṣṇyaṃ rūpaṃ prakāśitām /
rasāt tu rasanaṃ śaityaṃ snehaṃ kledaṃ samārdavam // YajñS_3.77

pittāt tu darśanaṃ paktim auṣṇyaṃ rūpaṃ prakāśitām / rasāt tu rasanaṃ śaityaṃ snehaṃ kledaṃ samārdavam //

bhūmer gandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtim eva ca /
ātmā gṛhṇāty ajaḥ sarvaṃ tṛtīye spandate tataḥ // YajñS_3.78

bhūmer gandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtim eva ca / ātmā gṛhṇāty ajaḥ sarvaṃ tṛtīye spandate tataḥ //

Acharya1949, p. 373

dauhṛdasyāpradānena garbho doṣam avāpnuyāt /
vairūpyaṃ maraṇaṃ vāpi tasmāt kāryaṃ priyaṃ striyāḥ // YajñS_3.79

dauhṛdasya apradānena garbho doṣam avāpnuyāt / vairūpyaṃ maraṇaṃ va āpi tasmāt kāryaṃ priyaṃ striyāḥ //

sthairyaṃ caturthe tv aṅgānāṃ pañcame śoṇitodbhavaḥ /
ṣaṣṭhe balasya varṇasya nakharomṇāṃ ca saṃbhavaḥ // YajñS_3.80

sthairyaṃ caturthe tv aṅgānāṃ pañcame śoṇita-udbhavaḥ / ṣaṣṭhe balasya varṇasya nakha-romṇāṃ ca saṃbhavaḥ //

manaścaitanyayukto 'sau nāḍīsnāyuśirāyutaḥ /
saptame cāṣṭame caiva tvaṅmāṃsasmṛtimān api // YajñS_3.81

manaś-caitanya-yukto 'sau nāḍī-snāyu-śirā-yutaḥ / saptame ca aṣṭame caiva tvaṅ-māṃsa-smṛtimān api //

Acharya1949, p. 374

punar dhātrīṃ punar gharmam ojas tasya pradhāvati /
aṣṭame māsy ato garbho jātaḥ prāṇair viyujyate // YajñS_3.82

punar dhātrīṃ punar gharmam ojas tasya pradhāvati / aṣṭame māsy ato garbho jātaḥ prāṇair viyujyate //

navame daśame vāpi prabalaiḥ sūtimārutaiḥ /
niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ // YajñS_3.83

navame daśame va āpi prabalaiḥ sūti-mārutaiḥ / niḥsāryate bāṇa iva yantra-cchidreṇa sa-jvaraḥ //

tasya ṣoḍhā śarīrāṇi śaṭ tvaco dhārayanti ca /
saḍaṅgāni tathāsthnāṃ ca saha ṣaṣṭyā śatatrayam // YajñS_3.84

tasya ṣoḍhā śarīrāṇi śaṭ tvaco dhārayanti ca / saḍ-aṅgāni tatha āsthnāṃ ca saha ṣaṣṭyā śata-trayam //

Acharya1949, p. 375

sthālaiḥ saha catuḥṣaṣṭir dantā vai viṃśatir nakhāḥ /
pāṇipādaśalākāś ca teṣāṃ sthānacatuṣṭayam // YajñS_3.85

sthālaiḥ saha catuḥ-ṣaṣṭir dantā vai viṃśatir nakhāḥ / pāṇi-pāda-śalākāś ca teṣāṃ sthāna-catuṣṭayam //

ṣaṣṭyaṅgulīnāṃ dve pārṣṇyor gulpheṣu ca catuṣṭayam /
catvāryaratnikāsthīni jaṅghayos tāvad eva tu // YajñS_3.86

ṣaṣṭy-aṅgulīnāṃ dve pārṣṇyor gulpheṣu ca catuṣṭayam / catvāry-aratnika-asthīni jaṅghayos tāvad eva tu //

dve dve jānukapoloruphalakāṃsasamudbhave /
akṣatālūṣake śroṇīphalake ca vinirdiśet // YajñS_3.87

dve dve jānu-kapola-ūruphalaka-aṃsa-samudbhave / akṣa-tālūṣake śroṇīphalake ca vinirdiśet //

bhagāsthy ekaṃ tathā pṛṣṭhe catvāriṃśac ca pañca ca /
grīvā pañcadaśāsthiḥ syāj jatrv ekaikaṃ tathā hanuḥ // YajñS_3.88

bhaga-asthy ekaṃ tathā pṛṣṭhe catvāriṃśac ca pañca ca / grīvā pañcadaśa-asthiḥ syāj jatrv eka-ekaṃ tathā hanuḥ //

tanmūle dve lalāṭākṣigaṇḍe nāsā ghanāsthikā /
pārśvakāḥ sthālakaiḥ sārdham arbudaiś ca dvisaptatiḥ // YajñS_3.89

tan-mūle dve lalāṭa-akṣigaṇḍe nāsā ghana-asthikā / pārśvakāḥ sthālakaiḥ sārdham arbudaiś ca dvi-saptatiḥ //

Acharya1949, p. 376

dvau śaṅkhakau kapālāni catvāri śirasas tathā /
uraḥ saptadaśāsthīni puruṣasyāsthisaṃgrahaḥ // YajñS_3.90

dvau śaṅkhakau kapālāni catvāri śirasas tathā / uraḥ sapta-daśa-asthīni puruṣasya asthi-saṃgrahaḥ //

gandharūparasasparśaśabdāś ca viṣayāḥ smṛtāḥ /
nāsikā locane jihvā tvak śrotraṃ ca indriyāṇi ca // YajñS_3.91

gandha-rūpa-rasa-sparśaśabdāś ca viṣayāḥ smṛtāḥ / nāsikā locane jihvā tvak śrotraṃ ca indriyāṇi ca //

hastau pāyur upasthaṃ ca jihvā pādau ca pañca vai /
karmendriyāṇi jānīyān manaś caivobhayātmakam // YajñS_3.92

hastau pāyur upasthaṃ ca jihvā pādau ca pañca vai / karma-indriyāṇi jānīyān manaś caiva ubhaya-ātmakam //

nābhir ojo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau tathā /
mūrdhāṃsakaṇṭhahṛdayaṃ prāṇasyāyatanāni tu // YajñS_3.93

nābhir ojo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau tathā / mūrdha-aṃsa-kaṇṭha-hṛdayaṃ prāṇasyā ayatanāni tu //

Acharya1949, p. 377

vapā vasāvahananaṃ nābhiḥ kloma yakṛt plihā /
kṣudrāntraṃ vṛkkakau bastiḥ purīṣādhānam eva ca // YajñS_3.94

vapā vasa āvahananaṃ nābhiḥ kloma yakṛt plihā / kṣudra-antraṃ vṛkkakau bastiḥ purīṣa-ādhānam eva ca //

āmāśayo 'tha hṛdayaṃ sthūlāntraṃ guda eva ca /
udaraṃ ca gudau koṣṭhyau vistāro 'yam udāhṛtaḥ // YajñS_3.95

āma-āśayo 'tha hṛdayaṃ sthūla-antraṃ guda eva ca / udaraṃ ca gudau koṣṭhyau vistāro 'yam udāhṛtaḥ //

kanīnike cākṣikūṭe śaṣkulī karṇapatrakau /
karṇau śaṅkhau bhruvau dantaveṣṭāv oṣṭhau kakundare // YajñS_3.96

kanīnike ca akṣi-kūṭe śaṣkulī karṇa-patrakau / karṇau śaṅkhau bhruvau dantaveṣṭāv oṣṭhau kakundare //

vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātajau stanau /
upajihvāsphijau bāhū jaṅghoruṣu ca piṇḍikā // YajñS_3.97

vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣma-saṃghātajau stanau / upajihvā-sphijau bāhū jaṅgha-ūruṣu ca piṇḍikā //

tālūdaraṃ bastiśīrṣaṃ cibuke galaśuṇḍike /
avaṭaś caivam etāni sthānāny atra śarīrake // YajñS_3.98

tālu-udaraṃ basti-śīrṣaṃ cibuke gala-śuṇḍike / avaṭaś caivam etāni sthānāny atra śarīrake //

akṣikarṇacatuṣkaṃ ca paddhastahṛdayāni ca /
nava chidrāṇi tāny eva prāṇasyāyatanāni tu // YajñS_3.99

akṣi-karṇa-catuṣkaṃ ca pad-dhasta-hṛdayāni ca / nava chidrāṇi tāny eva prāṇasyā ayatanāni tu //

Acharya1949, p. 378

śirāḥ śatāni saptaiva nava snāyuśatāni ca /
dhamanīnāṃ śate dve tu pañca peśīśatāni ca // YajñS_3.100

śirāḥ śatāni sapta eva nava snāyu-śatāni ca / dhamanīnāṃ śate dve tu pañca peśī-śatāni ca //

ekonatriṃśallakṣāṇi tathā nava śatāni ca /
ṣaṭpañcāśac ca jānīta śirā dhamanisaṃjñitāḥ // YajñS_3.101

ekona-triṃśal-lakṣāṇi tathā nava śatāni ca / ṣaṭ-pañcāśac ca jānīta śirā dhamani-saṃjñitāḥ //

trayo lakṣās tu vijñeyāḥ śmaśrukeśāḥ śarīriṇām /
saptottaraṃ marmaśataṃ dve ca saṃdhiśate tathā // YajñS_3.102

trayo lakṣās tu vijñeyāḥ śmaśru-keśāḥ śarīriṇām / sapta-uttaraṃ marma-śataṃ dve ca saṃdhi-śate tathā //

romṇāṃ koṭyas tu pañcāśac catasraḥ koṭya eva ca /
saptaṣaṣṭis tathā lakṣāḥ sārdhāḥ svedāyanaiḥ saha // YajñS_3.103

romṇāṃ koṭyas tu pañcāśac catasraḥ koṭya eva ca / sapta-ṣaṣṭis tathā lakṣāḥ sa-ardhāḥ sveda-ayanaiḥ saha //

vāyavīyair vigaṇyante vibhaktāḥ paramāṇavaḥ /
yady apy eko 'nuvetty eṣāṃ bhāvanāṃ caiva saṃsthitim // YajñS_3.104

vāyavīyair vigaṇyante vibhaktāḥ parama-aṇavaḥ / yady apy eko 'nuvetty eṣāṃ bhāvanāṃ caiva saṃsthitim //

Acharya1949, p. 379

rasasya nava vijñeyā jalasyāñjalayo daśa /
saptaiva tu purīṣasya raktasyāṣṭau prakīrtitāḥ // YajñS_3.105

rasasya nava vijñeyā jalasya añjalayo daśa / sapta eva tu purīṣasya raktasya aṣṭau prakīrtitāḥ //

ṣaṭ śleṣmā pañca pittaṃ tu catvāro mūtram eva ca /
vasā trayo dvau tu medo majjaikordhvamardham? tu mastake // YajñS_3.106

ṣaṭ śleṣmā pañca pittaṃ tu catvāro mūtram eva ca / vasā trayo dvau tu medo majja aikā ūrdhvamardham? tu mastake //

śleṣmaujasas tāvad eva retasas tāvad eva tu /
ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau // YajñS_3.107

śleṣma-ojasas tāvad eva retasas tāvad eva tu / ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau //

dvāsaptatisahasrāṇi hṛdayād abhiniḥsṛtāḥ /
hitāhitā nāma nāḍyas tāsāṃ madhye śaśiprabham // YajñS_3.108

dvāsaptati-sahasrāṇi hṛdayād abhiniḥsṛtāḥ / hita-ahitā nāma nāḍyas tāsāṃ madhye śaśi-prabham //

Acharya1949, p. 380

maṇḍalaṃ tasya madhyastha ātmā dīpa ivācalaḥ /
sa jñeyas taṃ viditveha punar ājāyate na tu // YajñS_3.109

maṇḍalaṃ tasya madhyastha ātmā dīpa iva acalaḥ / sa jñeyas taṃ viditva īha punar ājāyate na tu //

jñeyaṃ cāraṇyakam ahaṃ yad ādityād avāptavān /
yogaśāstraṃ ca matproktaṃ jñeyaṃ yogam abhīpsatā // YajñS_3.110

jñeyaṃ cā araṇyakam ahaṃ yad ādityād avāptavān / yoga-śāstraṃ ca mat-proktaṃ jñeyaṃ yogam abhīpsatā //

ananyaviṣayaṃ kṛtvā manobuddhismṛtīndriyam /
dhyeya ātmā sthito yo 'sau hṛdaye dīpavat prabhuḥ // YajñS_3.111

ananya-viṣayaṃ kṛtvā mano-buddhi-smṛti-indriyam / dhyeya ātmā sthito yo 'sau hṛdaye dīpavat prabhuḥ //

yathāvidhānena paṭhan sāmagāyam avicyutam /
sāvadhānas tad abhyāsāt paraṃ brahmādhigacchati // YajñS_3.112

yathā-vidhānena paṭhan sāma-gāyam avicyutam / sa-avadhānas tad abhyāsāt paraṃ brahma adhigacchati //

Acharya1949, p. 381

aparāntakam ullopyaṃ madrakaṃ prakarīṃ tathā /
auveṇakaṃ sarobindum uttaraṃ gītakāni ca // YajñS_3.113

apara-antakam ullopyaṃ madrakaṃ prakarīṃ tathā / auveṇakaṃ saro-bindum uttaraṃ gītakāni ca //

ṛggāthā pāṇikā dakṣavihitā brahmagītikā /
geyam etat tadabhyāsakaraṇān mokṣasaṃjñitam // YajñS_3.114

ṛg-gāthā pāṇikā dakṣavihitā brahma-gītikā / geyam etat tad-abhyāsakaraṇān mokṣa-saṃjñitam //

vīṇāvādanatattvajñaḥ śrutijātiviśāradaḥ /
tālajñaś cāprayāsena mokṣamārgaṃ niyacchati // YajñS_3.115

vīṇā-vādana-tattvajñaḥ śruti-jāti-viśāradaḥ / tālajñaś ca aprayāsena mokṣa-mārgaṃ niyacchati //

gītajño yadi yogena nāpnoti paramaṃ padam /
rudrasyānucaro bhūtvā tenaiva saha modate // YajñS_3.116

gītajño yadi yogena nā apnoti paramaṃ padam / rudrasya anucaro bhūtvā tena eva saha modate //

Acharya1949, p. 382

anādir ātmā kathitas tasyādis tu śarīrakam /
ātmanas tu jagat sarvaṃ jagataś cātmasaṃbhavaḥ // YajñS_3.117

anādir ātmā kathitas tasyā adis tu śarīrakam / ātmanas tu jagat sarvaṃ jagataś cā atma-saṃbhavaḥ //

katham etad vimuhyāmaḥ sadevāsuramānavam /
jagadudbhūtam ātmā ca kathaṃ tasmin vadasva naḥ // YajñS_3.118

katham etad vimuhyāmaḥ sa-deva-asura-mānavam / jagad-udbhūtam ātmā ca kathaṃ tasmin vadasva naḥ //

mohajālam apāsyeha puruṣo dṛśyate hi yaḥ /
sahasrakarapannetraḥ sūryavarcāḥ sahasrakaḥ // YajñS_3.119

moha-jālam apāsya iha puruṣo dṛśyate hi yaḥ / sahasra-kara-pan-netraḥ sūrya-varcāḥ sahasrakaḥ //

sa ātmā caiva yajñaś ca viśvarūpaḥ prajāpatiḥ /
virājaḥ so 'nnarūpeṇa yajñatvam upagacchati // YajñS_3.120

sa ātmā caiva yajñaś ca viśva-rūpaḥ prajāpatiḥ / virājaḥ so 'nna-rūpeṇa yajñatvam upagacchati //

Acharya1949, p. 383

yo dravyadevatātyāgasaṃbhūto rasa uttamaḥ /
devān saṃtarpya sa raso yajamānaṃ phalena ca // YajñS_3.121

yo dravya-devatā-tyāgasaṃbhūto rasa uttamaḥ / devān saṃtarpya sa raso yajamānaṃ phalena ca //

saṃyojya vāyunā somaṃ nīyate raśmibhis tataḥ /
ṛgyajuḥ sāmavihitaṃ sauraṃ dhāmopanīyate // YajñS_3.122

saṃyojya vāyunā somaṃ nīyate raśmibhis tataḥ / ṛg-yajuḥ sāma-vihitaṃ sauraṃ dhāma upanīyate //

khamaṇḍalād asau sūryaḥ sṛjaty amṛtam uttamam /
yaj janma sarvabhūtānām aśanānaśanātmanām // YajñS_3.123

kha-maṇḍalād asau sūryaḥ sṛjaty amṛtam uttamam / yaj janma sarva-bhūtānām aśana-anaśana-ātmanām //

tasmād annāt punar yajñaḥ punar annaṃ punaḥ kratuḥ /
evam etad anādyantaṃ cakraṃ saṃparivartate // YajñS_3.124

tasmād annāt punar yajñaḥ punar annaṃ punaḥ kratuḥ / evam etad anādy-antaṃ cakraṃ saṃparivartate //

anādir ātmā saṃbhūtir vidyate nāntarātmanaḥ /
samavāyī tu puruṣo mohecchādveṣakarmajaḥ // YajñS_3.125

anādir ātmā saṃbhūtir vidyate na antar-ātmanaḥ / samavāyī tu puruṣo moha-icchā-dveṣa-karmajaḥ //

sahasrātmā mayā yo vavā? ādideva udāhṛtaḥ /
mukhabāhūrupajjāḥ syus tasya varṇā yathākramam // YajñS_3.126

sahasra-ātmā mayā yo vavā? ādi-deva udāhṛtaḥ / mukha-bāhu-ūru-pajjāḥ syus tasya varṇā yathā-kramam //

Acharya1949, p. 384

pṛthivī pādatas tasya śiraso dyaur ajāyata /
nastaḥ prāṇā diśaḥ śrotrāt sparśād vāyur mukhāc chikhī // YajñS_3.127

pṛthivī pādatas tasya śiraso dyaur ajāyata / nastaḥ prāṇā diśaḥ śrotrāt sparśād vāyur mukhāc chikhī //

manasaś candramā jātaś cakṣuṣaś ca divākaraḥ /
jaghanād antarikṣaṃ ca jagac ca sacarācaram // YajñS_3.128

manasaś candramā jātaś cakṣuṣaś ca divākaraḥ / jaghanād antarikṣaṃ ca jagac ca sa-cara-acaram //

yady evaṃ sa kathaṃ brahman pāpayoniṣu jāyate /
īśvaraḥ sa kathaṃ bhāvair aniṣṭaiḥ saṃprayujyate // YajñS_3.129

yady evaṃ sa kathaṃ brahman pāpa-yoniṣu jāyate / īśvaraḥ sa kathaṃ bhāvair aniṣṭaiḥ saṃprayujyate //

karaṇair anvitasyāpi pūrvaṃ jñānaṃ kathaṃ ca na /
vetti sarvagatāṃ kasmāt sarvago 'pi na vedanām // YajñS_3.130

karaṇair anvitasya api pūrvaṃ jñānaṃ kathaṃ ca na / vetti sarva-gatāṃ kasmāt sarvago 'pi na vedanām //

antyapakṣisthāvaratāṃ manovākkāyakarmajaiḥ /
doṣaiḥ prayāti jīvo 'yaṃ bhavaṃ yoniśateṣu ca // YajñS_3.131

antya-pakṣi-sthāvaratāṃ mano-vāk-kāya-karmajaiḥ / doṣaiḥ prayāti jīvo 'yaṃ bhavaṃ yoni-śateṣu ca //

Acharya1949, p. 385

anantāś ca yathā bhāvāḥ śarīreṣu śarīriṇām /
rūpāṇyapi tathaiveha sarvayoniṣu dehinām // YajñS_3.132

anantāś ca yathā bhāvāḥ śarīreṣu śarīriṇām / rūpāṇy-api tathaiva iha sarva-yoniṣu dehinām //

vipākaḥ karmaṇāṃ pretya keṣāṃcid iha jāyate /
iha vāmutra vaikeṣāṃ bhāvas tatra prayojanam // YajñS_3.133

vipākaḥ karmaṇāṃ pretya keṣāṃcid iha jāyate / iha va āmutra va aikeṣāṃ bhāvas tatra prayojanam //

paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan /
vitathābhiniveśī ca jāyate 'nyāsu yoniṣu // YajñS_3.134

para-dravyāṇy abhidhyāyaṃs tatha āniṣṭāni cintayan / vitathā-abhiniveśī ca jāyate 'nyāsu yoniṣu //

puruṣo 'nṛtavādī ca piśunaḥ paruṣas tathā /
anibaddhapralāpī ca mṛgapakṣiṣu jāyate // YajñS_3.135

puruṣo 'nṛta-vādī ca piśunaḥ paruṣas tathā / anibaddha-pralāpī ca mṛga-pakṣiṣu jāyate //

Acharya1949, p. 386

adattādānanirataḥ paradāropasevakaḥ /
hiṃsakaś cāvidhānena sthāvareṣv abhijāyate // YajñS_3.136

adatta-ādāna-nirataḥ para-dāra-upasevakaḥ / hiṃsakaś ca avidhānena sthāvareṣv abhijāyate //

ātmajñaḥ śaucavān dāntas tapasvī vijitendriyaḥ /
dharmakṛd vedavidyāvit sāttviko devayonitām // YajñS_3.137

ātmajñaḥ śaucavān dāntas tapasvī vijita-indriyaḥ / dharmakṛd veda-vidyāvit sāttviko deva-yonitām //

asatkāryarato 'dhīra ārambhī viṣayī ca yaḥ /
sa rājaso manuṣyeṣu mṛto janmādhigacchati // YajñS_3.138

asat-kārya-rato 'dhīra ārambhī viṣayī ca yaḥ / sa rājaso manuṣyeṣu mṛto janma adhigacchati //

nidrāluḥ krūrakṛl lubdho nāstiko yācakas tathā /
pramādavān bhinnavṛtto bhavet tiryakṣu tāmasaḥ // YajñS_3.139

nidrāluḥ krūra-kṛl lubdho nāstiko yācakas tathā / pramādavān bhinna-vṛtto bhavet tiryakṣu tāmasaḥ //

rajasā tamasā caivaṃ samāviṣṭo bhramann iha /
bhāvair aniṣṭaiḥ saṃyuktaḥ saṃsāraṃ pratipadyate // YajñS_3.140

rajasā tamasā caivaṃ samāviṣṭo bhramann iha / bhāvair aniṣṭaiḥ saṃyuktaḥ saṃsāraṃ pratipadyate //

Acharya1949, p. 387

malino hi yathā ādarśo rūpālokasya na kṣamaḥ /
tathāvipakvakaraṇa ātmajñānasya na kṣamaḥ // YajñS_3.141

malino hi yathā ādarśo rūpa-ālokasya na kṣamaḥ / tatha āvipakva-karaṇa ātma-jñānasya na kṣamaḥ //

kaṭver vārau yathāpakve madhuraḥ san raso 'pi na /
prāpyate hy ātmani tathā nāpakvakaraṇe jñatā // YajñS_3.142

kaṭver vārau yatha āpakve madhuraḥ san raso 'pi na / prāpyate hy ātmani tathā na apakva-karaṇe jñatā //

sarvāśrayāṃ nije dehe dehī vindati vedanām /
yogī muktaś ca sarvāsāṃ yo na cāpnoti vedanām // YajñS_3.143

sarva-āśrayāṃ nije dehe dehī vindati vedanām / yogī muktaś ca sarvāsāṃ yo na cā apnoti vedanām //

ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet /
tathātmā eko hy anekaś ca jalādhāreṣv ivāṃśumān // YajñS_3.144

ākāśam ekaṃ hi yathā ghaṭa-ādiṣu pṛthag bhavet / tathā ātmā eko hy anekaś ca jala-ādhāreṣv iva aṃśumān //

Acharya1949, p. 388

brahmakhānilatejāṃsi jalaṃ bhūś ceti dhātavaḥ /
ime lokā eṣa cātmā tasmāc ca sacarācaram // YajñS_3.145

brahma-kha-anila-tejāṃsi jalaṃ bhūś ca iti dhātavaḥ / ime lokā eṣa cā atmā tasmāc ca sa-cara-acaram //

mṛddaṇḍacakrasaṃyogāt kumbhakāro yathā ghaṭam /
karoti tṛṇamṛtkāṣṭhair gṛhaṃ vā gṛhakārakaḥ // YajñS_3.146

mṛd-daṇḍa-cakra-saṃyogāt kumbha-kāro yathā ghaṭam / karoti tṛṇa-mṛt-kāṣṭhair gṛhaṃ vā gṛha-kārakaḥ //

hemamātram upādāya rūpaṃ vā hemakārakaḥ /
nijalālāsamāyogāt kośaṃ vā kośakārakaḥ // YajñS_3.147

hema-mātram upādāya rūpaṃ vā hema-kārakaḥ / nija-lālā-samāyogāt kośaṃ vā kośa-kārakaḥ //

kāraṇāny evam ādāya tāsu tāsv iha yoniṣu /
sṛjaty ātmānam ātmā ca saṃbhūya karaṇāni ca // YajñS_3.148

kāraṇāny evam ādāya tāsu tāsv iha yoniṣu / sṛjaty ātmānam ātmā ca saṃbhūya karaṇāni ca //

mahābhūtāni satyāni yathātmāpi tathaiva hi /
ko 'nyathaikena netreṇa dṛṣṭam anyena paśyati // YajñS_3.149

mahā-bhūtāni satyāni yathā ātma āpi tathaiva hi / ko 'nyatha aikena netreṇa dṛṣṭam anyena paśyati //

Acharya1949, p. 389

vācaṃ vā ko vijānāti punaḥ saṃśrutya saṃśrutām /
atītārthasmṛtiḥ kasya ko vā svapnasya kārakaḥ // YajñS_3.150

vācaṃ vā ko vijānāti punaḥ saṃśrutya saṃśrutām / atīta-artha-smṛtiḥ kasya ko vā svapnasya kārakaḥ //

jātirūpavayovṛttavidyādibhir ahaṃkṛtaḥ /
śabdādiviṣayodyogaṃ karmaṇā manasā girā // YajñS_3.151

jāti-rūpa-vayo-vṛttavidyā-ādibhir ahaṃkṛtaḥ / śabda-ādi-viṣaya-udyogaṃ karmaṇā manasā girā //

sa saṃdigdhamatiḥ karmaphalam asti na veti vā /
viplutaḥ siddham ātmānam asiddho 'pi hi manyate // YajñS_3.152

sa saṃdigdha-matiḥ karmaphalam asti na va īti vā / viplutaḥ siddham ātmānam asiddho 'pi hi manyate //

mama dārāḥ sutāmātyā aham eṣām iti sthitiḥ /
hitāhiteṣu bhāveṣu viparītamatiḥ sadā // YajñS_3.153

mama dārāḥ suta-amātyā aham eṣām iti sthitiḥ / hita-ahiteṣu bhāveṣu viparīta-matiḥ sadā //

jñeyajñe prakṛtau caiva vikāre cāviśeṣavān /
anāśakānalāghātajalaprapatanodyamī // YajñS_3.154

jñeyajñe prakṛtau caiva vikāre ca aviśeṣavān / anāśaka-anala-āghātajala-prapatana-udyamī //

evaṃvṛtto 'vinītātmā vitathābhiniveśavān /
karmaṇā dveṣamohābhyām icchayā caiva badhyate // YajñS_3.155

evaṃ-vṛtto 'vinīta-ātmā vitathā-abhiniveśavān / karmaṇā dveṣa-mohābhyām icchayā caiva badhyate //

Acharya1949, p. 390

ācāryopāsanaṃ vedaśāstrārtheṣu vivekitā /
tatkarmaṇām anuṣṭhānaṃ saṅgaḥ sadbhir giraḥ śubhāḥ // YajñS_3.156

ācārya-upāsanaṃ vedaśāstra-artheṣu vivekitā / tat-karmaṇām anuṣṭhānaṃ saṅgaḥ sadbhir giraḥ śubhāḥ //

stryālokālambhavigamaḥ sarvabhūtātmadarśanam /
tyāgaḥ parigrahāṇāṃ ca jīrṇakāṣāyadhāraṇam // YajñS_3.157

stry-āloka-ālambha-vigamaḥ sarva-bhūta-ātma-darśanam / tyāgaḥ parigrahāṇāṃ ca jīrṇa-kāṣāya-dhāraṇam //

viṣayendriyasaṃrodhas tandrālasyavivarjanam /
śarīraparisaṃkhyānaṃ pravṛttiṣv aghadarśanam // YajñS_3.158

viṣaya-indriya-saṃrodhas tandra-ālasya-vivarjanam / śarīra-parisaṃkhyānaṃ pravṛttiṣv agha-darśanam //

nīrajastamasā? sattvaśuddhir niḥspṛhatā śamaḥ /
etair upāyaiḥ saṃśuddhaḥ sattvayogy amṛtī bhavet // YajñS_3.159

nīrajas-tamasā? sattvaśuddhir niḥspṛhatā śamaḥ / etair upāyaiḥ saṃśuddhaḥ sattva-yogy amṛtī bhavet //

tattvasmṛter upasthānāt sattvayogāt parikṣayāt /
karmaṇāṃ saṃnikarṣāc ca satāṃ yogaḥ pravartate // YajñS_3.160

tattva-smṛter upasthānāt sattva-yogāt parikṣayāt / karmaṇāṃ saṃnikarṣāc ca satāṃ yogaḥ pravartate //

Acharya1949, p. 391

śarīrasaṃkṣaye yasya manaḥ sattvastham īśvaram /
aviplutamatiḥ samyak sa jātisaṃsmaratām iyāt // YajñS_3.161

śarīra-saṃkṣaye yasya manaḥ sattvastham īśvaram / avipluta-matiḥ samyak sa jāti-saṃsmaratām iyāt //

yathā hi bharato varṇair varṇayaty ātmanas tanum /
nānārūpāṇi kurvāṇas tathātmā karmajās tanūḥ // YajñS_3.162

yathā hi bharato varṇair varṇayaty ātmanas tanum / nānā-rūpāṇi kurvāṇas tathā ātmā karmajās tanūḥ //

kālakarmātmabījānāṃ doṣair mātus tathaiva ca /
garbhasya vaikṛtaṃ dṛṣṭam aṅgahīnādi janmanaḥ // YajñS_3.163

kāla-karma-ātma-bījānāṃ doṣair mātus tathaiva ca / garbhasya vaikṛtaṃ dṛṣṭam aṅga-hīna-ādi janmanaḥ //

ahaṃkāreṇa manasā gatyā karmaphalena ca /
śarīreṇa ca nātmāyaṃ muktapūrvaḥ kathaṃcana // YajñS_3.164

ahaṃkāreṇa manasā gatyā karma-phalena ca / śarīreṇa ca nā atma āyaṃ mukta-pūrvaḥ kathaṃcana //

Acharya1949, p. 392

vartyādhārasnehayogād yathā dīpasya saṃsthitiḥ /
vikriyāpi ca dṛṣṭaivam akāle prāṇasaṃkṣayaḥ // YajñS_3.165

varty-ādhāra-sneha-yogād yathā dīpasya saṃsthitiḥ / vikriya āpi ca dṛṣṭa aivam akāle prāṇa-saṃkṣayaḥ //

anantā raśmayas tasya dīpavad yaḥ sthito hṛdi /
sitāsitāḥ karburūpāḥ kapilā nīlalohitāḥ // YajñS_3.166

anantā raśmayas tasya dīpavad yaḥ sthito hṛdi / sita-asitāḥ karbu-rūpāḥ kapilā nīla-lohitāḥ //

ūrdhvam ekaḥ sthitas teṣāṃ yo bhittvā sūryamaṇḍalam /
brahmalokam atikramya tena yāti parāṃ gatim // YajñS_3.167

ūrdhvam ekaḥ sthitas teṣāṃ yo bhittvā sūrya-maṇḍalam / brahma-lokam atikramya tena yāti parāṃ gatim //

yad asyānyad raśmiśatam ūrdhvam eva vyavasthitam /
tena devaśarīrāṇi sadhāmāni prapadyate // YajñS_3.168

yad asya anyad raśmi-śatam ūrdhvam eva vyavasthitam / tena deva-śarīrāṇi sa-dhāmāni prapadyate //

Acharya1949, p. 393

ye 'nekarūpāś cādhastād raśmayo 'sya mṛduprabhāḥ /
iha karmopabhogāya taiḥ saṃsarati so 'vaśaḥ // YajñS_3.169

ye 'neka-rūpāś ca adhastād raśmayo 'sya mṛdu-prabhāḥ / iha karma-upabhogāya taiḥ saṃsarati so 'vaśaḥ //

vedaiḥ śāstraiḥ savijñānair janmanā maraṇena ca /
ārtyā gatyā tathāgatyā satyena hy anṛtena ca // YajñS_3.170

vedaiḥ śāstraiḥ sa-vijñānair janmanā maraṇena ca / ārtyā gatyā tatha āgatyā satyena hy anṛtena ca //

śreyasā sukhaduḥkhābhyāṃ karmabhiś ca śubhāśubhaiḥ /
nimittaśākunajñānagrahasaṃyogajaiḥ phalaiḥ // YajñS_3.171

śreyasā sukha-duḥkhābhyāṃ karmabhiś ca śubha-aśubhaiḥ / nimitta-śākuna-jñānagraha-saṃyogajaiḥ phalaiḥ //

tārānakṣatrasaṃcārair jāgaraiḥ svapnajair api /
ākāśapavanajyotirjalabhūtimirais tathā // YajñS_3.172

tārā-nakṣatra-saṃcārair jāgaraiḥ svapnajair api / ākāśa-pavana-jyotirjala-bhū-timirais tathā //

manvantarair yugaprāptyā mantrauṣadhiphalair api /
vittātmānaṃ vedyamānaṃ kāraṇaṃ jagatas tathā // YajñS_3.173

manvantarair yuga-prāptyā mantra-oṣadhi-phalair api / vittā atmānaṃ vedyamānaṃ kāraṇaṃ jagatas tathā //

Acharya1949, p. 194

ahaṃkāraḥ smṛtir medhā dveṣo buddhiḥ sukhaṃ dhṛtiḥ /
indriyāntarasaṃcāra icchā dhāraṇajīvite // YajñS_3.174

ahaṃkāraḥ smṛtir medhā dveṣo buddhiḥ sukhaṃ dhṛtiḥ / indriya-antara-saṃcāra icchā dhāraṇa-jīvite //

svargaḥ svapnaś ca bhāvānāṃ preraṇaṃ manaso gatiḥ /
nimeṣaś cetanā yatna ādānaṃ pāñcabhautikam // YajñS_3.175

svargaḥ svapnaś ca bhāvānāṃ preraṇaṃ manaso gatiḥ / nimeṣaś cetanā yatna ādānaṃ pāñcabhautikam //

yata etāni dṛśyante liṅgāni paramātmanaḥ /
tasmād asti paro dehād ātmā sarvaga īśvaraḥ // YajñS_3.176

yata etāni dṛśyante liṅgāni parama-ātmanaḥ / tasmād asti paro dehād ātmā sarvaga īśvaraḥ //

buddhīndriyāṇi sārthāni manaḥ karmendriyāṇi ca /
ahaṃkāraś ca buddhiś ca pṛthivyādīni caiva hi // YajñS_3.177

buddhi-indriyāṇi sa-arthāni manaḥ karma-indriyāṇi ca / ahaṃkāraś ca buddhiś ca pṛthivy-ādīni caiva hi //

avyaktam ātmā kṣetrajñaḥ kṣetrasyāsya nigadyate /
īśravaḥ sarvabhūtasthaḥ sann asan sad asac ca yaḥ // YajñS_3.178

avyaktam ātmā kṣetrajñaḥ kṣetrasya asya nigadyate / īśravaḥ sarvabhūta-sthaḥ sann asan sad asac ca yaḥ //

Acharya1949, p. 395

buddher utpattir avyaktāt tato 'haṃkārasaṃbhavaḥ /
tanmātrādīny ahaṃkārād ekottaraguṇāni ca // YajñS_3.179

buddher utpattir avyaktāt tato 'haṃkāra-saṃbhavaḥ / tanmātra-ādīny ahaṃkārād eka-uttara-guṇāni ca //

śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tadguṇāḥ /
yo yasmān niḥsṛtaś caiṣāṃ sa tasminn eva līyate // YajñS_3.180

śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tad-guṇāḥ / yo yasmān niḥsṛtaś ca eṣāṃ sa tasminn eva līyate //

yathātmānaṃ sṛjaty ātmā tathā vaḥ kathito mayā /
vipākāt triprakārāṇāṃ karmaṇām īśvaro 'pi san // YajñS_3.181

yathā ātmānaṃ sṛjaty ātmā tathā vaḥ kathito mayā / vipākāt tri-prakārāṇāṃ karmaṇām īśvaro 'pi san //

sattvaṃ rajas tamaś caiva guṇās tasyaiva kīrtitāḥ /
rajastamobhyām āviṣṭaś cakravad bhrāmyate hy asau // YajñS_3.182

sattvaṃ rajas tamaś caiva guṇās tasya eva kīrtitāḥ / rajas-tamobhyām āviṣṭaś cakravad bhrāmyate hy asau //

anādir ādimāṃś caiva sa eva puruṣaḥ paraḥ /
liṅgendriyagrāhyarūpaḥ savikāra udāhṛtaḥ // YajñS_3.183

anādir ādimāṃś caiva sa eva puruṣaḥ paraḥ / liṅga-indriya-grāhya-rūpaḥ sa-vikāra udāhṛtaḥ //

Acharya1949, p. 396

pitṛyāno 'javīthyāś ca yad agastyasya cāntaram /
tenāgnihotriṇo yānti svargakāmā divaṃ prati // YajñS_3.184

pitṛ-yāno 'ja-vīthyāś ca yad agastyasya ca antaram / tena agnihotriṇo yānti svarga-kāmā divaṃ prati //

ye ca dānaparāḥ samyag aṣṭābhiś ca guṇair yutāḥ /
te 'pi tenaiva mārgeṇa satyavrataparāyaṇāḥ // YajñS_3.185

ye ca dāna-parāḥ samyag aṣṭābhiś ca guṇair yutāḥ / te 'pi tenaiva mārgeṇa satya-vrata-parāyaṇāḥ //

tatrāṣṭāśītisāhasramunayo gṛhamedhinaḥ /
punarāvartino bījabhūtā dharmapravartakāḥ // YajñS_3.186

tatra aṣṭāśīti-sāhasramunayo gṛhamedhinaḥ / punar-āvartino bījabhūtā dharma-pravartakāḥ //

saptarṣināgavīthyantar devalokaṃ samāśritāḥ /
tāvanta eva munayaḥ sarvārambhavivarjitāḥ // YajñS_3.187

saptarṣi-nāga-vīthy-antar deva-lokaṃ samāśritāḥ / tāvanta eva munayaḥ sarva-ārambha-vivarjitāḥ //

tapasā brahmacaryeṇa saṅgatyāgena medhayā /
tatra gatvāvatiṣṭhante yāvad ābhūtasaṃplavam // YajñS_3.188

tapasā brahma-caryeṇa saṅga-tyāgena medhayā / tatra gatva āvatiṣṭhante yāvad ā-bhūta-saṃplavam //

Acharya1949, p. 397

yato vedāḥ purāṇāni vidyopaniṣadas tathā /
ślokā sūtrāṇi bhāṣyāṇi yac ca kiṃcana vāṅmayam // YajñS_3.189

yato vedāḥ purāṇāni vidyā-upaniṣadas tathā / ślokā sūtrāṇi bhāṣyāṇi yac ca kiṃcana vāṅ-mayam //

vedānuvacanaṃ yajño brahmacaryaṃ tapo damaḥ /
śraddhopavāsaḥ svātantryam ātmano jñānahetavaḥ // YajñS_3.190

veda-anuvacanaṃ yajño brahma-caryaṃ tapo damaḥ / śraddha ūpavāsaḥ svātantryam ātmano jñāna-hetavaḥ //

sa hy āśramair vijijñāsyaḥ samastair evam eva tu /
draṣṭavyas tv atha mantavyaḥ śrotavyaś ca dvijātibhiḥ // YajñS_3.191

sa hy āśramair vijijñāsyaḥ samastair evam eva tu / draṣṭavyas tv atha mantavyaḥ śrotavyaś ca dvijātibhiḥ //

ya enam evaṃ vindanti ya vāraṇyakam āśritāḥ /
upāsate dvijāḥ satyaṃ śraddhayā parayā yutāḥ // YajñS_3.192

ya enam evaṃ vindanti ya vā āraṇyakam āśritāḥ / upāsate dvijāḥ satyaṃ śraddhayā parayā yutāḥ //

kramāt te saṃbhavanty arcir ahaḥ śuklaṃ tathottaram /
ayanaṃ devalokaṃ ca savitāraṃ savaidyutam // YajñS_3.193

kramāt te saṃbhavanty arcir ahaḥ śuklaṃ tatha ūttaram / ayanaṃ deva-lokaṃ ca savitāraṃ sa-vaidyutam //

tatas tān puruṣo 'bhyetya mānaso brahmalaukikān /
karoti punarāvṛttis teṣām iha na vidyate // YajñS_3.194

tatas tān puruṣo 'bhyetya mānaso brahma-laukikān / karoti punar-āvṛttis teṣām iha na vidyate //

Acharya1949, p. 398

yajñena tapasā dānair ye hi svargajito narāḥ /
dhūmaṃ niśāṃ kṛṣṇapakṣaṃ dakṣiṇāyanam eva ca // YajñS_3.195

yajñena tapasā dānair ye hi svarga-jito narāḥ / dhūmaṃ niśāṃ kṛṣṇa-pakṣaṃ dakṣiṇa-ayanam eva ca //

pitṛlokaṃ candramasaṃ vāyuṃ vṛṣṭiṃ jalaṃ mahīm /
kramāt te saṃbhavantīha punar eva vrajanti ca // YajñS_3.196

pitṛ-lokaṃ candramasaṃ vāyuṃ vṛṣṭiṃ jalaṃ mahīm / kramāt te saṃbhavanti iha punar eva vrajanti ca //

etad yo na vijānāti mārgadvitayam ātmavān /
dandaśūkaḥ pataṅgo vā bhavet kīṭo 'tha vā kṛmiḥ // YajñS_3.197

etad yo na vijānāti mārga-dvitayam ātmavān / dandaśūkaḥ pataṅgo vā bhavet kīṭo 'tha vā kṛmiḥ //

ūrusthottānacaraṇaḥ savye nyasyottaraṃ karam /
uttānaṃ kiṃcid unnāmya mukhaṃ viṣṭabhya corasā // YajñS_3.198

ūrustha-uttāna-caraṇaḥ savye nyasya uttaraṃ karam / uttānaṃ kiṃcid unnāmya mukhaṃ viṣṭabhya ca urasā //

nimīlitākṣaḥ sattvastho dantair dantān asaṃspṛśan /
tālusthācalajihvaś ca saṃvṛtāsyaḥ suniścalaḥ // YajñS_3.199

nimīlita-akṣaḥ sattvastho dantair dantān asaṃspṛśan / tālustha-acala-jihvaś ca saṃvṛta-āsyaḥ su-niścalaḥ //

saṃnirudhyendriyagrāmaṃ nātinīcocchritāsanaḥ /
dviguṇaṃ triguṇaṃ vāpi prāṇāyāmam upakramet // YajñS_3.200

saṃnirudhya indriya-grāmaṃ na ati-nīca-ucchrita-āsanaḥ / dvi-guṇaṃ tri-guṇaṃ va āpi prāṇa-āyāmam upakramet //

tato dhyeyaḥ sthito yo 'sau hṛdaye dīpavat prabhuḥ /
dhārayet tatra cātmānaṃ dhāraṇāṃ dhārayan budhaḥ // YajñS_3.201

tato dhyeyaḥ sthito yo 'sau hṛdaye dīpavat prabhuḥ / dhārayet tatra cā atmānaṃ dhāraṇāṃ dhārayan budhaḥ //

Acharya1949, p. 399

antardhānaṃ smṛtiḥ kāntir dṛṣṭiḥ śrotrajñatā tathā /
nijaṃ śarīram utsṛjya parakāyapraveśanam // YajñS_3.202

antardhānaṃ smṛtiḥ kāntir dṛṣṭiḥ śrotrajñatā tathā / nijaṃ śarīram utsṛjya para-kāya-praveśanam //

arthānāṃ chandataḥ sṛṣṭir yogasiddher hi lakṣaṇam /
siddhe yoge tyajan deham amṛtatvāya kalpate // YajñS_3.203

arthānāṃ chandataḥ sṛṣṭir yoga-siddher hi lakṣaṇam / siddhe yoge tyajan deham amṛtatvāya kalpate //

atha vāpy abhyasan vedaṃ nyastakarmā vane vasan /
ayācitāśī mitabhuk parāṃ siddhim avāpnuyāt // YajñS_3.204

atha va āpy abhyasan vedaṃ nyasta-karmā vane vasan / ayācita-āśī mita-bhuk parāṃ siddhim avāpnuyāt //

Acharya1949, p. 400

nyāyāgatadhanas tattvajñānaniṣṭho 'tithipriyaḥ /
śrādhakṛt satyavādī ca gṛhastho 'pi hi mucyate // YajñS_3.205

nyāya-āgata-dhanas tattvajñāna-niṣṭho 'tithi-priyaḥ / śrādha-kṛt satya-vādī ca gṛhastho 'pi hi mucyate //

5. prāyaścitta-prakaraṇam

mahāpātakajān ghorān narakān prāpya dāruṇān /
karmakṣayāt prajāyante mahāpātakinas tv iha // YajñS_3.206

mahā-pātakajān ghorān narakān prāpya dāruṇān / karma-kṣayāt prajāyante mahā-pātakinas tv iha //

mṛgāśva?sūkaroṣṭrāṇāṃ brahmahā yonim ṛcchati /
kharapulkasavenānāṃ surāpo nātra saṃśayaḥ // YajñS_3.207

mṛga-aśva?-sūkara-uṣṭrāṇāṃ brahmahā yonim ṛcchati / khara-pulkasa-venānāṃ surāpo na atra saṃśayaḥ //

kṛmikīṭapataṅgatvaṃ svarṇahārī samāpnuyāt /
tṛṇagulmalatātvaṃ ca kramaśo gurutalpagaḥ // YajñS_3.208

kṛmi-kīṭa-pataṅgatvaṃ svarṇa-hārī samāpnuyāt / tṛṇa-gulma-latātvaṃ ca kramaśo guru-talpagaḥ //

Acharya1949, p. 401

brahmahā kṣayarogī syāt surāpaḥ śyāvadantakaḥ /
hemahārī tu kunakhī duścarmā gurutalpagaḥ // YajñS_3.209

brahmahā kṣaya-rogī syāt surāpaḥ śyāva-dantakaḥ / hema-hārī tu kunakhī duścarmā guru-talpagaḥ //

yo yena saṃvasaty eṣāṃ sa talliṅgo 'bhijāyate /
annahartāmayāvī syān mūko vāgapahārakaḥ // YajñS_3.210

yo yena saṃvasaty eṣāṃ sa tal-liṅgo 'bhijāyate / anna-hartā āma-yāvī syān mūko vāg-apahārakaḥ //

dhānyamiśro 'tiriktāñgaḥ piśunaḥ pūtināsikaḥ /
tailahṛt tailapāyī syāt pūtivaktras tu sūcakaḥ // YajñS_3.211

dhānya-miśro 'tirikta-añgaḥ piśunaḥ pūti-nāsikaḥ / taila-hṛt taila-pāyī syāt pūti-vaktras tu sūcakaḥ //

Acharya1949, p. 402

parasya yoṣitaṃ hṛtvā brahmasvam apahṛtya ca /
araṇye nirjale deśe bhavati brahmarākṣasaḥ // YajñS_3.212

parasya yoṣitaṃ hṛtvā brahma-svam apahṛtya ca / araṇye nirjale deśe bhavati brahma-rākṣasaḥ //

hīnajātau prajāyeta pararatnāpahārakaḥ /
patraśākaṃ śikhī hatvā gandhān chucchundarī śubhān // YajñS_3.213

hīna-jātau prajāyeta para-ratna-apahārakaḥ / patra-śākaṃ śikhī hatvā gandhān chucchundarī śubhān //

mūṣako dhānyahārī syād yānam uṣṭraḥ kapiḥ phalam /
jalaṃ plavaḥ payaḥ kāko gṛhakārī hy upaskaram // YajñS_3.214

mūṣako dhānya-hārī syād yānam uṣṭraḥ kapiḥ phalam / jalaṃ plavaḥ payaḥ kāko gṛha-kārī hy upaskaram //

madhu daṃśaḥ palaṃ gṛdhro gāṃ godhāgniṃ bakas tathā /
śvitrī vastraṃ śvā rasaṃ tu cīrī lavaṇahārakaḥ // YajñS_3.215

madhu daṃśaḥ palaṃ gṛdhro gāṃ godha āgniṃ bakas tathā / śvitrī vastraṃ śvā rasaṃ tu cīrī lavaṇa-hārakaḥ //

pradarśanārtham etat tu mayoktaṃ steyakarmaṇi /
dravyaprakārā hi yathā tathaiva prāṇijātayaḥ // YajñS_3.216

pradarśana-artham etat tu maya ūktaṃ steya-karmaṇi / dravya-prakārā hi yathā tathaiva prāṇi-jātayaḥ //

Acharya1949, p. 404

yathākarma phalaṃ prāpya tiryaktvaṃ kālaparyayāt /
jāyante lakṣaṇabhraṣṭā daridrāḥ puruṣādhamāḥ // YajñS_3.217

yathā-karma phalaṃ prāpya tiryaktvaṃ kāla-paryayāt / jāyante lakṣaṇa-bhraṣṭā daridrāḥ puruṣa-adhamāḥ //

tato niṣkalmaṣībhūtāḥ kule mahati bhoginaḥ /
jāyante vidyayopetā dhanadhānyasamanvitāḥ // YajñS_3.218

tato niṣkalmaṣī-bhūtāḥ kule mahati bhoginaḥ / jāyante vidyaya ūpetā dhana-dhānya-samanvitāḥ //

vihitasyānanuṣṭhānān ninditasya ca sevanāt /
anigrahāc cendriyāṇāṃ naraḥ patanam ṛcchati // YajñS_3.219

vihitasya ananuṣṭhānān ninditasya ca sevanāt / anigrahāc ca indriyāṇāṃ naraḥ patanam ṛcchati //

tasmāt teneha kartavyaṃ prāyaścittaṃ viśuddhaye /
evam asyāntarātmā ca lokaś caiva prasīdati // YajñS_3.220

tasmāt tena iha kartavyaṃ prāyaścittaṃ viśuddhaye / evam asya antar-ātmā ca lokaś caiva prasīdati //

Acharya1949, p. 406

prāyaścittam akurvāṇāḥ pāpeṣu niratā narāḥ /
apaścāttāpinaḥ kaṣṭān narakān yānti dāruṇān // YajñS_3.221

prāyaścittam akurvāṇāḥ pāpeṣu niratā narāḥ / apaścāt-tāpinaḥ kaṣṭān narakān yānti dāruṇān //

tāmisraṃ lohaśaṅkuṃ ca mahānirayaśālmalī /
rauravaṃ kuḍmalaṃ pūtimṛttikaṃ kālasūtrakam // YajñS_3.222

tāmisraṃ loha-śaṅkuṃ ca mahā-niraya-śālmalī / rauravaṃ kuḍmalaṃ pūtimṛttikaṃ kāla-sūtrakam //

saṃghātaṃ lohitodaṃ ca saviṣaṃ saṃprapātanam /
mahānarakakākolaṃ saṃjīvanamahāpatham // YajñS_3.223

saṃghātaṃ lohita-udaṃ ca sa-viṣaṃ saṃprapātanam / mahā-naraka-kākolaṃ saṃjīvana-mahā-patham //

avīcim andhatāmisraṃ kumbhīpākaṃ tathaiva ca /
asipatravanaṃ caiva tāpanaṃ caikaviṃśakam // YajñS_3.224

avīcim andha-tāmisraṃ kumbhī-pākaṃ tathaiva ca / asi-patra-vanaṃ caiva tāpanaṃ ca ekaviṃśakam //

Acharya1949, p. 407

mahāpātakajair ghorair upapātakajais tathā /
anvitā yānty acaritaprāyaścittā narādhamāḥ // YajñS_3.225

mahā-pātakajair ghorair upapātakajais tathā / anvitā yānty acaritaprāyaścittā nara-adhamāḥ //

prāyaścittair apaity eno yad ajñānakṛtaṃ bhavet /
kāmato vyavahāryas tu vacanād iha jāyate // YajñS_3.226

prāyaścittair apaity eno yad ajñāna-kṛtaṃ bhavet / kāmato vyavahāryas tu vacanād iha jāyate //

Acharya1949, p. 409

brahmahā madyapaḥ stenas tathaiva gurutalpagaḥ /
ete mahāpātakino yaś ca taiḥ saha saṃvaset // YajñS_3.227

brahmahā madyapaḥ stenas tathaiva guru-talpagaḥ / ete mahā-pātakino yaś ca taiḥ saha saṃvaset //

Acharya1949, p. 411

gurūṇām adhyadhikṣepo vedanindā suhṛdvadhaḥ /
brahmahatyāsamaṃ jñeyam adhītasya ca nāśanam // YajñS_3.228

gurūṇām adhyadhikṣepo veda-nindā suhṛd-vadhaḥ / brahma-hatyā-samaṃ jñeyam adhītasya ca nāśanam //

niṣiddhabhakṣaṇaṃ jaihmyam utkarṣe ca vaco 'nṛtam /
rajasvalāmukhāsvādaḥ surāpānasamāni tu // YajñS_3.229

niṣiddha-bhakṣaṇaṃ jaihmyam utkarṣe ca vaco 'nṛtam / rajasvalā-mukha-āsvādaḥ surā-pāna-samāni tu //

Acharya1949, p. 411

aśvaratnamanuṣyastrībhūdhenuharaṇaṃ tathā /
nikṣepasya ca sarvaṃ hi suvarṇasteyasammitam // YajñS_3.230

aśva-ratna-manuṣya-strībhū-dhenu-haraṇaṃ tathā / nikṣepasya ca sarvaṃ hi suvarṇa-steya-sammitam //

sakhibhāryākumārīṣu svayoniṣv antyajāsu ca /
sagotrāsu sutantrīṣu gurutalpasamaṃ smṛtam // YajñS_3.231

sakhi-bhāryā-kumārīṣu sva-yoniṣv antyajāsu ca / sa-gotrāsu su-tantrīṣu guru-talpa-samaṃ smṛtam //

Acharya1949, p. 412

pituḥ svasāraṃ mātuś ca matulānīṃ snuṣām api /
mātuḥ sapatnīṃ bhaginīm ācāryatanayāṃ tathā // YajñS_3.232

pituḥ svasāraṃ mātuś ca matulānīṃ snuṣām api / mātuḥ sapatnīṃ bhaginīm ācārya-tanayāṃ tathā //

ācāryapatnīṃ svasutāṃ gacchaṃs tu gurutalpagaḥ /
liṅgaṃ chittvā vadhas tasya sakāmāyāḥ striyā api // YajñS_3.233

ācārya-patnīṃ sva-sutāṃ gacchaṃs tu guru-talpagaḥ / liṅgaṃ chittvā vadhas tasya sa-kāmāyāḥ striyā api //

Acharya1949, p. 414

govadho vrātyatā steyam ṛṇānāṃ cānapākriyā /
anāhitāgnitāpaṇyavikrayaḥ paridevanam // YajñS_3.234

go-vadho vrātyatā steyam ṛṇānāṃ ca anapākriyā / anāhita-agnita āpaṇyavikrayaḥ paridevanam //

bhṛtād adhyayanādānaṃ bhṛtakādhyāpanaṃ tathā /
pāradāryaṃ pārivittyaṃ vārdhuṣyaṃ lavaṇakriyā // YajñS_3.235

bhṛtād adhyayana-ādānaṃ bhṛtaka-adhyāpanaṃ tathā / pāradāryaṃ pārivittyaṃ vārdhuṣyaṃ lavaṇa-kriyā //

strīśūdraviṭkṣatravadho ninditārthopajīvanam /
nāstikyaṃ vratalopaś ca sutānāṃ caiva vikrayaḥ // YajñS_3.236

strī-śūdra-viṭ-kṣatra-vadho nindita-artha-upajīvanam / nāstikyaṃ vrata-lopaś ca sutānāṃ caiva vikrayaḥ //

dhānyakupyapaśusteyam ayājyānāṃ ca yājanam /
pitṛmātṛsutatyāgas taḍāgārāmavikrayaḥ // YajñS_3.237

dhānya-kupya-paśu-steyam ayājyānāṃ ca yājanam / pitṛ-mātṛ-suta-tyāgas taḍāga-ārāma-vikrayaḥ //

kanyāsaṃdūṣaṇaṃ caiva parivindakayājanam /
kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam // YajñS_3.238

kanyā-saṃdūṣaṇaṃ caiva parivindaka-yājanam / kanyā-pradānaṃ tasyaiva kauṭilyaṃ vrata-lopanam //

ātmano 'rthe kriyārambho madyapastrīniṣevaṇam /
svādhyāyāgnisutatyāgo bāndhavatyāga eva ca // YajñS_3.239

ātmano 'rthe kriyā-ārambho madyapa-strī-niṣevaṇam / svādhyāya-agni-suta-tyāgo bāndhava-tyāga eva ca //

indhanārthaṃ drumachedaḥ strīhiṃsāuṣadhajīvanam /
hiṃsrayantravidhānaṃ ca vyasanāny ātmavikrayaḥ // YajñS_3.240

indhana-arthaṃ druma-chedaḥ strī-hiṃsa āuṣadha-jīvanam / hiṃsra-yantra-vidhānaṃ ca vyasanāny ātma-vikrayaḥ //

śūdrapreṣyaṃ hīnasakhyaṃ hīnayoniniṣevaṇam /
tathaivānāśrame vāsaḥ parānnaparipuṣṭatā // YajñS_3.241

śūdra-preṣyaṃ hīna-sakhyaṃ hīna-yoni-niṣevaṇam / tathaiva anāśrame vāsaḥ para-anna-paripuṣṭatā //

asacchāstrādhigamanam ākareṣv adhikāritā /
bhāryāyā vikrayaś caiṣām ekaikam upapātakam // YajñS_3.242

asac-chāstra-adhigamanam ākareṣv adhikāritā / bhāryāyā vikrayaś caiṣām ekaikam upapātakam //

Acharya1949, p. 417

śiraḥkapālī dhvajavān bhikṣāśī karma vedayan /
brahmahā dvādaśābdāni mitabhuk śuddhim āpnuyāt // YajñS_3.243

śiraḥ-kapālī dhvajavān bhikṣā-āśī karma vedayan / brahmahā dvādaśa-abdāni mita-bhuk śuddhim āpnuyāt //

Acharya1949, p. 423

brāhmaṇasya paritrāṇād gavāṃ dvādaśakasya ca /
tathāśvamedhāvabhṛthasnānād vā śuddhim āpnuyāt // YajñS_3.244

brāhmaṇasya paritrāṇād gavāṃ dvādaśakasya ca / tatha āśvamedha-avabhṛthasnānād vā śuddhim āpnuyāt //

Acharya1949, p. 424

dīrghatīvrāmayagrastaṃ brāhmaṇaṃ gām athāpi vā /
dṛṣṭvā pathi nirātaṅkaṃ kṛtvā tu brahmahā śuciḥ // YajñS_3.245

dīrgha-tīvra-āmaya-grastaṃ brāhmaṇaṃ gām atha api vā / dṛṣṭvā pathi nirātaṅkaṃ kṛtvā tu brahmahā śuciḥ //

ānīya viprasarvasvaṃ hṛtaṃ ghātita eva vā /
tannimittaṃ kṣataḥ śastrair jīvann api viśudhyati // YajñS_3.246

ānīya vipra-sarvasvaṃ hṛtaṃ ghātita eva vā / tan-nimittaṃ kṣataḥ śastrair jīvann api viśudhyati //

Acharya1949, p. 425

lomabhyaḥ svāhety evaṃ hi lomaprabhṛti vai tanum /
majjāntāṃ juhuyād vāpi mantrair ebhir yathākramam // YajñS_3.247

lomabhyaḥ svāha īty evaṃ hi loma-prabhṛti vai tanum / majjā-antāṃ juhuyād va āpi mantrair ebhir yathā-kramam //

Acharya1949, p. 426

saṃgrāme vā hato lakṣyabhūtaḥ śuddhim avāpnuyāt /
mṛtakalpaḥ prahārārto jīvann api viśudhyati // YajñS_3.248

saṃgrāme vā hato lakṣyabhūtaḥ śuddhim avāpnuyāt / mṛta-kalpaḥ prahāra-ārto jīvann api viśudhyati //

araṇye niyato japtvā trir vai vedasya saṃhitām /
śudhyeta vā mitāśitvāt pratisrotaḥ sarasvatīm // YajñS_3.249

araṇye niyato japtvā trir vai vedasya saṃhitām / śudhyeta vā mita-āśitvāt pratisrotaḥ sarasvatīm //

Acharya1949, p. 427

pātre dhanaṃ vā paryāptaṃ dattvā śuddhim avāpnuyāt /
ādātuś ca viśuddhyartham iṣṭair vaiśvānarī smṛtā // YajñS_3.250

pātre dhanaṃ vā paryāptaṃ dattvā śuddhim avāpnuyāt / ādātuś ca viśuddhy-artham iṣṭair vaiśvānarī smṛtā //

Acharya1949, p. 429

yāgasthakṣatraviḍghātī cared brahmahaṇi vratam /
garbhahā ca yathāvarṇaṃ tathātreyīniṣūdakaḥ // YajñS_3.251

yāgastha-kṣatra-viḍ-ghātī cared brahmahaṇi vratam / garbhahā ca yathā-varṇaṃ tathā ātreyī-niṣūdakaḥ //

Acharya1949, p. 430

cared vratam ahatvāpi ghātārthaṃ cet samāgataḥ /
dviguṇaṃ savanasthe tu brāhmaṇe vratam ādiśet // YajñS_3.252

cared vratam ahatva āpi ghāta-arthaṃ cet samāgataḥ / dvi-guṇaṃ savanasthe tu brāhmaṇe vratam ādiśet //

surāmbughṛtagomūtrapayasām agnisaṃnibham /
surāpo 'nyatamaṃ pītvā maraṇāc chuddhim ṛcchati // YajñS_3.253

surā-ambu-ghṛta-go-mūtrapayasām agni-saṃnibham / surāpo 'nyatamaṃ pītvā maraṇāc chuddhim ṛcchati //

Acharya1949, p. 433

vālavāsā jaṭī vāpi brahmahatyāvrataṃ caret /
piṇyākaṃ vā kaṇān vāpi bhakṣayet trisamā niśi // YajñS_3.254

vāla-vāsā jaṭī va āpi brahma-hatyā-vrataṃ caret / piṇyākaṃ vā kaṇān va āpi bhakṣayet tri-samā niśi //

Acharya1949, p. 435

ajñānāt tu surāṃ pītvā reto viṇmūtram eva ca /
punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ // YajñS_3.255

ajñānāt tu surāṃ pītvā reto viṇ-mūtram eva ca / punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //

Acharya1949, p. 436

patilokaṃ na sā yāti brāhmaṇī yā surāṃ pibet /
ihaiva sā śunī gṛdhrī sūkarī copajāyate // YajñS_3.256

pati-lokaṃ na sā yāti brāhmaṇī yā surāṃ pibet / iha eva sā śunī gṛdhrī sūkarī ca upajāyate //

brāhmaṇasvarṇahārī tu rājñe musalam arpayet /
svakarma vyākhyāyaṃs tena hato mukto 'pi vāśuciḥ // YajñS_3.257

brāhmaṇa-svarṇa-hārī tu rājñe musalam arpayet / sva-karma vyākhyāyaṃs tena hato mukto 'pi vā-śuciḥ //

Acharya1949, p. 439

anivedya nṛpe śudhyet surāpavratam ācaran /
ātmatulyaṃ suvarṇaṃ vā dadyād vā vipratuṣṭikṛt // YajñS_3.258

anivedya nṛpe śudhyet surāpa-vratam ācaran / ātma-tulyaṃ suvarṇaṃ vā dadyād vā vipra-tuṣṭi-kṛt //

Acharya1949, p. 441

tapte 'yaḥśayane sārdham āyasyā yoṣitā svapet /
gṛhītvotkṛttya vṛṣaṇau nairṛtyāṃ cotsṛjet tanum // YajñS_3.259

tapte 'yaḥ-śayane sārdham āyasyā yoṣitā svapet / gṛhītva ūtkṛttya vṛṣaṇau nairṛtyāṃ ca utsṛjet tanum //

Acharya1949, p. 443

prājāpatyaṃ caret kṛcchraṃ samā vā gurutalpagaḥ /
cāndrāyaṇaṃ vā trīn māsān abhyased vedasaṃhitām // YajñS_3.260

prājāpatyaṃ caret kṛcchraṃ samā vā guru-talpagaḥ / cāndrāyaṇaṃ vā trīn māsān abhyased veda-saṃhitām //

Acharya1949, p. 446

ebhis tu saṃvased yo vai vatsaraṃ so 'pi tatsamaḥ /
Acharya949, p. 450 kanyāṃ samudvahed eṣāṃ sopavāsām akiṃcanām // YajñS_3.261

ebhis tu saṃvased yo vai vatsaraṃ so 'pi tat-samaḥ / kanyāṃ samudvahed eṣāṃ sa-upavāsām akiṃcanām //

cāndrāyaṇaṃ caret sarvān avakṛṣṭān nihatya tu /
śūdro 'dhikārahīnopi kālenānena śudhyati // YajñS_3.262

cāndrāyaṇaṃ caret sarvān avakṛṣṭān nihatya tu / śūdro 'dhikāra-hīno-pi kālena anena śudhyati //

Acharya1949, p. 451

pañcagavyaṃ pibed goghno māsam āsīta saṃyataḥ /
goṣṭheśayo go'nugāmī gopradānena śudhyati // YajñS_3.263

pañca-gavyaṃ pibed goghno māsam āsīta saṃyataḥ / goṣṭhe-śayo go-'nugāmī go-pradānena śudhyati //

kṛcchraṃ caivātikṛcchraṃ ca cared vāpi samāhitaḥ /
dadyāt trirātraṃ copoṣya vṛṣabhaikādaśās tu gāḥ // YajñS_3.264

kṛcchraṃ caiva atikṛcchraṃ ca cared va āpi samāhitaḥ / dadyāt tri-rātraṃ ca upoṣya vṛṣabha-ekādaśās tu gāḥ //

Acharya1949, p. 457

upapātakaśuddhiḥ syād evaṃ cāndrāyaṇena vā /
payasā vāpi māsena parākeṇātha vā punaḥ // YajñS_3.265

upapātaka-śuddhiḥ syād evaṃ cāndrāyaṇena vā / payasā va āpi māsena parākeṇa atha vā punaḥ //

Acharya1949, p. 466

ṛṣabhaikasahasrā gā dadyāt kṣatravadhe pumān /
brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret // YajñS_3.266

ṛṣabha-ekasahasrā gā dadyāt kṣatra-vadhe pumān / brahma-hatyā-vrataṃ va āpi vatsara-tritayaṃ caret //

vaiśyahābdaṃ cared etad dadyād vaikaśataṃ gavām /
ṣaṇmāsāc chūdrahāpy etad dhenur dadyād daśātha vā // YajñS_3.267

vaiśya-ha ābdaṃ cared etad dadyād va aikaśataṃ gavām / ṣaṇ-māsāc chūdraha āpy etad dhenur dadyād daśa atha vā //

Acharya1949, p. 437

durvṛttabrahmaviṭkṣatraśūdrayoṣāḥ pramāpya tu /
dṛtiṃ dhanur bastam aviṃ kramād dadyād viśuddhaye // YajñS_3.268

durvṛtta-brahma-viṭ-kṣatraśūdra-yoṣāḥ pramāpya tu / dṛtiṃ dhanur bastam aviṃ kramād dadyād viśuddhaye //

Acharya1949, p. 468

apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret /
asthimatāṃ sahasraṃ tu tathānasthimatām anaḥ // YajñS_3.269

apraduṣṭāṃ striyaṃ hatvā śūdra-hatyā-vrataṃ caret / asthimatāṃ sahasraṃ tu tatha ānasthimatām anaḥ //

Acharya1949, p. 469

mārjāragodhānakulamaṇḍūkāṃś ca patatriṇaḥ /
hatvā tryahaṃ pibet kṣīraṃ kṛcchraṃ vā pādikaṃ caret // YajñS_3.270

mārjāra-godhā-nakulamaṇḍūkāṃś ca patatriṇaḥ / hatvā tryahaṃ pibet kṣīraṃ kṛcchraṃ vā pādikaṃ caret //

gaje nīlavṛṣāḥ pañca śuke vatso dvihāyanaḥ /
kharājameṣeṣu vṛṣo deyaḥ krauñce trihāyanaḥ // YajñS_3.271

gaje nīla-vṛṣāḥ pañca śuke vatso dvi-hāyanaḥ / khara-aja-meṣeṣu vṛṣo deyaḥ krauñce tri-hāyanaḥ //

haṃsaśyenakapikravyāj jalasthalaśikhaṇḍinaḥ /
bhāsaṃ ca hatvā dadyād gām akravyādas tu vatsikām // YajñS_3.272

haṃsa-śyena-kapi-kravya-aj jala-sthala-śikhaṇḍinaḥ / bhāsaṃ ca hatvā dadyād gām akravya-adas tu vatsikām //

urageṣv āyaso daṇḍaḥ paṇḍake trapu sīsakam /
kole ghṛtaghaṭo deya uṣṭre guñjā haye 'ṃśukam // YajñS_3.273

urageṣv āyaso daṇḍaḥ paṇḍake trapu sīsakam / kole ghṛta-ghaṭo deya uṣṭre guñjā haye 'ṃśukam //

Acharya1949, p. 470

tittirau tu tiladroṇaṃ gajādīnām aśaknuvan /
dānaṃ dātuṃ caret kṛcchram ekaikasya viśuddhaye // YajñS_3.274

tittirau tu tila-droṇaṃ gaja-ādīnām aśaknuvan / dānaṃ dātuṃ caret kṛcchram ekaikasya viśuddhaye //

phalapuṣpānnarasajasattvaghāte ghṛtāśanam /
Acharya949, p. 471 kiṃcit sāsthivadhe deyaṃ prāṇāyāmas tv anasthike // YajñS_3.275

phala-puṣpa-anna-rasajasattva-ghāte ghṛta-aśanam / kiṃcit sa-asthi-vadhe deyaṃ prāṇa-āyāmas tv anasthike //

vṛkṣagulmalatāvīrucchedane japyam ṛkśatam /
syād oṣadhivṛthāchede kṣīrāśī go'nugo dinam // YajñS_3.276

vṛkṣa-gulma-latā-vīrucchedane japyam ṛk-śatam / syād oṣadhi-vṛthā-chede kṣīra-āśī go-'nugo dinam //

Acharya1949, p. 472

puṃścalīvānarakharair daṣṭadaṣṭaḥ?śvoṣṭrādivāyasaiḥ /
prāṇāyāmaṃ jale kṛtvā ghṛtaṃ prāśya viśudhyati // YajñS_3.277

puṃścalī-vānara-kharair daṣṭadaṣṭaḥ?-śva-uṣṭra-ādi-vāyasaiḥ / prāṇa-āyāmaṃ jale kṛtvā ghṛtaṃ prāśya viśudhyati //

Acharya1949, p. 473

yan me 'dya reta ityābhyāṃ skannaṃ reto 'bhimantrayet /
stanāntaraṃ bhruvor madhyaṃ tenānāmikayā spṛśet // YajñS_3.278

yan me 'dya reta ity-ābhyāṃ skannaṃ reto 'bhimantrayet / stana-antaraṃ bhruvor madhyaṃ tena anāmikayā spṛśet //

mayi teja iti chāyāṃ svāṃ dṛṣṭvāmbugatāṃ japet /
sāvitrīm aśucau dṛṣṭe cāpalye cānṛte 'pi ca // YajñS_3.279

mayi teja iti chāyāṃ svāṃ dṛṣṭva āmbu-gatāṃ japet / sāvitrīm aśucau dṛṣṭe cāpalye ca anṛte 'pi ca //

Acharya1949, p. 474

avakīrṇī bhaved gatvā brahmacārī tu yoṣitam /
gardabhaṃ paśum ālabhya nairṛtaṃ sa viśudhyati // YajñS_3.280

avakīrṇī bhaved gatvā brahma-cārī tu yoṣitam / gardabhaṃ paśum ālabhya nairṛtaṃ sa viśudhyati //

Acharya1949, p. 477

bhaikṣāgnikārye tyaktvā tu saptarātram anāturaḥ /
kāmāvakīrṇa ity ābhyāṃ juhuyād āhutidvayam // YajñS_3.281

bhaikṣa-agni-kārye tyaktvā tu sapta-rātram anāturaḥ / kāma-avakīrṇa ity ābhyāṃ juhuyād āhuti-dvayam //

upasthānaṃ tataḥ kuryāt saṃ mā siṃcantv anena tu /
madhumāṃsāśane kāryaḥ kṛcchraḥ śeṣavratāni ca // YajñS_3.282

upasthānaṃ tataḥ kuryāt saṃ mā siṃcantv anena tu / madhu-māṃsa-aśane kāryaḥ kṛcchraḥ śeṣa-vratāni ca //

pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati /
Acharya949, p. 478 kṛcchratrayaṃ guruḥ kuryān mriyate prahito yadi // YajñS_3.283

pratikūlaṃ guroḥ kṛtvā prasādya eva viśudhyati / kṛcchra-trayaṃ guruḥ kuryān mriyate prahito yadi //

kriyamāṇopakāre tu mṛte vipre na pātakam /
vipāke govṛṣāṇāṃ tu bheṣajāgnikriyāsu ca // YajñS_3.2831

kriyamāṇa-upakāre tu mṛte vipre na pātakam / vipāke go-vṛṣāṇāṃ tu bheṣaja-agni-kriyāsu ca //

mithyābhiśaṃsino doṣo dviḥ samo bhūtavādinaḥ /
mithyābhiśastadoṣaṃ ca samādatte mṛṣā vadan // YajñS_3.284

mithyā-abhiśaṃsino doṣo dviḥ samo bhūta-vādinaḥ / mithyā-abhiśasta-doṣaṃ ca samādatte mṛṣā vadan //

Acharya1949, p. 479

mahāpāpopapāpābhyāṃ yo 'bhiśaṃsen mṛṣā param /
abbhakṣo māsam āsīta sa jāpī niyatendriyaḥ // YajñS_3.285

mahā-pāpa-upapāpābhyāṃ yo 'bhiśaṃsen mṛṣā param / ab-bhakṣo māsam āsīta sa jāpī niyata-indriyaḥ //

abhiśasto mṛṣā kṛcchraṃ cared āgneyam eva vā /
nirvapet tu puroḍāśaṃ vāyavyaṃ paśum eva vā // YajñS_3.286

abhiśasto mṛṣā kṛcchraṃ cared āgneyam eva vā / nirvapet tu puroḍāśaṃ vāyavyaṃ paśum eva vā //

Acharya1949, p. 480

aniyukto bhrātṛjāyāṃ gacchaṃś cāndrāyaṇaṃ caret /
trirātrānte ghṛtaṃ prāśya gatvodakyāṃ viśudhyati // YajñS_3.287

aniyukto bhrātṛ-jāyāṃ gacchaṃś cāndrāyaṇaṃ caret / tri-rātra-ante ghṛtaṃ prāśya gatva ūdakyāṃ viśudhyati //

Acharya1949, p. 482

trīn kṛcchrān ācared vrātyayājako 'bhicarann api /
vedaplāvī yavāśy abdaṃ tyaktvā ca śaraṇāgatam // YajñS_3.288

trīn kṛcchrān ācared vrātyayājako 'bhicarann api / veda-plāvī yava-āśy abdaṃ tyaktvā ca śaraṇa-āgatam //

Acharya1949, p. 486

goṣṭhe vasan brahmacārī māsam ekaṃ payovratam /
gāyatrījapyanirataḥ śudhyate 'satpratigrahāt // YajñS_3.289

goṣṭhe vasan brahma-cārī māsam ekaṃ payo-vratam / gāyatrī-japya-nirataḥ śudhyate 'sat-pratigrahāt //

Acharya1949, p. 497

prāṇāyāmī jale snātvā kharayānoṣṭrayānagaḥ /
nagnaḥ snātvā ca bhuktvā ca gatvā caiva divā striyam // YajñS_3.290

prāṇa-āyāmī jale snātvā khara-yāna-uṣṭra-yāna-gaḥ / nagnaḥ snātvā ca bhuktvā ca gatvā caiva divā striyam //

Acharya1949, p. 498

guruṃ huṃkṛtya tvaṃkṛtya vipraṃ nirjitya vādataḥ /
baddhvā vā vāsasā kṣipraṃ prasādyopavased dinam // YajñS_3.291

guruṃ huṃ-kṛtya tvaṃ-kṛtya vipraṃ nirjitya vādataḥ / baddhvā vā vāsasā kṣipraṃ prasādya upavased dinam //

vipradaṇḍodyame kṛcchras tv atikṛcchro nipātane /
kṛcchrātikṛcchro 'sṛkpāte kṛcchro 'bhyantaraśoṇite // YajñS_3.292

vipra-daṇḍa-udyame kṛcchras tv ati-kṛcchro nipātane / kṛcchra-ati-kṛcchro 'sṛk-pāte kṛcchro 'bhyantara-śoṇite //

Acharya1949, p. 501

deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ cāvekṣya yatnataḥ /
prāyaścittaṃ prakalpyaṃ syād yatra coktā na niṣkṛtiḥ // YajñS_3.293

deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ ca avekṣya yatnataḥ / prāyaścittaṃ prakalpyaṃ syād yatra ca uktā na niṣkṛtiḥ //

Acharya1949, p. 502

dāṣīkumbhaṃ bahirgrāmān ninayeran svabāndhavāḥ /
patitasya bahiḥ kuryuḥ sarvakāryeṣu caiva tam // YajñS_3.294

dāṣī-kumbhaṃ bahir-grāmān ninayeran sva-bāndhavāḥ / patitasya bahiḥ kuryuḥ sarva-kāryeṣu caiva tam //

Acharya1949, p. 295

caritavrata āyāte ninayeran navaṃ ghaṭam /
jugupseran na cāpy enaṃ saṃvaseyuś ca sarvaśaḥ // YajñS_3.295

carita-vrata āyāte ninayeran navaṃ ghaṭam / jugupseran na ca apy enaṃ saṃvaseyuś ca sarvaśaḥ //

patitānām eṣa eva vidhiḥ strīṇāṃ prakīrtitaḥ /
vāso gṛhāntake deyam annaṃ vāsaḥ sarakṣaṇam // YajñS_3.296

patitānām eṣa eva vidhiḥ strīṇāṃ prakīrtitaḥ / vāso gṛha-antake deyam annaṃ vāsaḥ sa-rakṣaṇam //

nīcābhigamanaṃ garbhapātanaṃ bhartṛhiṃsanam /
viśeṣapatanīyāni strīmām etāny api dhruvam // YajñS_3.297

nīca-abhigamanaṃ garbhapātanaṃ bhartṛ-hiṃsanam / viśeṣa-patanīyāni strīmām etāny api dhruvam //

Acharya1949, p. 504

śaraṇāgatabālastrīhiṃsakān saṃvasen na tu /
cīrṇavratān api sataḥ kṛtaghnasahitān imān // YajñS_3.298

śaraṇa-āgata-bāla-strīhiṃsakān saṃvasen na tu / cīrṇa-vratān api sataḥ kṛta-ghna-sahitān imān //

ghaṭe 'pavarjite jñātimadhyastho yavasaṃ gavām /
sa dadyāt prathamaṃ gobhiḥ satkṛtasya hi satkriyā // YajñS_3.299

ghaṭe 'pavarjite jñātimadhyastho yavasaṃ gavām / sa dadyāt prathamaṃ gobhiḥ satkṛtasya hi satkriyā //

vikhyātadoṣaḥ kurvīta parṣado 'numataṃ vratam /
Acharya949, p. 505 rahasyaprāyaścittam
anabhikhyātadoṣas tu rahasyaṃ vratam ācaret // YajñS_3.300

vikhyāta-doṣaḥ kurvīta parṣado 'numataṃ vratam / rahasya-prāyaścittam anabhikhyāta-doṣas tu rahasyaṃ vratam ācaret //

Acharya1949, p. 506

trirātropoṣito japtvā brahmahā tv aghamarṣaṇam /
antarjale viśudhyeta dattvā gāṃ ca payasvinām // YajñS_3.301

tri-rātra-upoṣito japtvā brahmahā tv agha-marṣaṇam / antar-jale viśudhyeta dattvā gāṃ ca payasvinām //

Acharya1949, p. 507

lomabhyaḥ svāhety atha vā divasaṃ mārutāśanaḥ /
jale sthitvābhijuhuyāc catvāriṃśadghṛtāhutīḥ // YajñS_3.302

lomabhyaḥ svāha īty atha vā divasaṃ māruta-aśanaḥ / jale sthitva ābhijuhuyāc catvāriṃśad-ghṛta-āhutīḥ //

trirātropoṣito hutvā kūṣmāṇḍībhir ghṛtaṃ śuciḥ /
Acharya949, p. 508 brāhmaṇasvarṇahārī tu rudrajāpī jale sthitaḥ // YajñS_3.303

tri-rātra-upoṣito hutvā kūṣmāṇḍībhir ghṛtaṃ śuciḥ / brāhmaṇa-svarṇa-hārī tu rudra-jāpī jale sthitaḥ //

sahasraśīrṣājāpī tu mucyate gurutalpagaḥ /
gaur deyā karmaṇo 'syānte pṛthag ebhiḥ payasvinī // YajñS_3.304

sahasra-śīrṣā-jāpī tu mucyate guru-talpagaḥ / gaur deyā karmaṇo 'sya ante pṛthag ebhiḥ payasvinī //

Acharya1949, p. 509

prāṇāyāmaśataṃ kāryaṃ sarvapāpāpanuttaye /
upapātakajātānām anādiṣṭasya caiva hi // YajñS_3.305

prāṇa-āyāma-śataṃ kāryaṃ sarva-pāpa-apanuttaye / upapātaka-jātānām anādiṣṭasya caiva hi //

Acharya1949, p. 510

oṃkārābhiṣṭutaṃ somasalilaṃ pāvanaṃ pibet /
kṛtvā hi retoviṇmūtraprāśanaṃ tu dvijottamaḥ // YajñS_3.306

oṃ-kāra-abhiṣṭutaṃ somasalilaṃ pāvanaṃ pibet / kṛtvā hi reto-viṇ-mūtraprāśanaṃ tu dvija-uttamaḥ //

Acharya1949, p. 511

niśāyāṃ vā divā vāpi yad ajñānakṛtaṃ bhavet /
traikālyasaṃdhyākaraṇāt tat sarvaṃ vipraṇaśyati // YajñS_3.307

niśāyāṃ vā divā va āpi yad ajñāna-kṛtaṃ bhavet / traikālya-saṃdhyā-karaṇāt tat sarvaṃ vipraṇaśyati //

śukriyāraṇyakajapo gāyatryāś ca viśeṣataḥ /
sarvapāpaharā hy ete rudraikādaśinī tathā // YajñS_3.308

śukriya-āraṇyaka-japo gāyatryāś ca viśeṣataḥ / sarva-pāpa-harā hy ete rudra-ekādaśinī tathā //

Acharya1949, p. 512

yatra yatra ca saṃkīrṇam ātmānaṃ manyate dvijaḥ /
tatra tatra tilair homo gāyatryā vācanaṃ tathā // YajñS_3.309

yatra yatra ca saṃkīrṇam ātmānaṃ manyate dvijaḥ / tatra tatra tilair homo gāyatryā vācanaṃ tathā //

Acharya1949, p. 513

vedābhyāsarataṃ kṣāntaṃ pañcayajñakriyāparam /
na spṛśantīha pāpāni mahāpātakajāny api // YajñS_3.310

veda-abhyāsa-rataṃ kṣāntaṃ pañca-yajña-kriyā-param / na spṛśanti iha pāpāni mahā-pātakajāny api //

vāyubhakṣo divā tiṣṭhan rātriṃ nītvāpsu sūryadṛk /
japtvā sahasraṃ gāyatryāḥ śudhyed brahmavadhād ṛte // YajñS_3.311

vāyu-bhakṣo divā tiṣṭhan rātriṃ nītva āpsu sūrya-dṛk / japtvā sahasraṃ gāyatryāḥ śudhyed brahma-vadhād ṛte //

Acharya1949, p. 514

brahmacaryaṃ dayā kṣāntir dānaṃ satyam akalkatā /
ahiṃsā steyamādhurye damaś ceti yamāḥ smṛtāḥ // YajñS_3.312

brahmacaryaṃ dayā kṣāntir dānaṃ satyam akalkatā / ahiṃsā steya-mādhurye damaś ca iti yamāḥ smṛtāḥ //

snānaṃ maunopavāsejyāsvādhyāyopasthanigrahāḥ /
niyamā guruśuśrūṣā śaucākrodhāpramādatā // YajñS_3.313

snānaṃ mauna-upavāsa-ijyāsvādhyāya-upastha-nigrahāḥ / niyamā guru-śuśrūṣā śauca-akrodha-apramādatā //

gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
jagdhvā pare 'hny upavaset kṛcchraṃ sāntapanaṃ caret // YajñS_3.314

go-mūtraṃ go-mayaṃ kṣīraṃ dadhi sarpiḥ kuśa-udakam / jagdhvā pare 'hny upavaset kṛcchraṃ sāntapanaṃ caret //

Acharya1949, p. 515

pṛthaksāntapanadravyaiḥ ṣaḍahaḥ sopavāsakaḥ /
saptāhena tu kṛcchro 'yaṃ mahāsāntapanaḥ smṛtaḥ // YajñS_3.315

pṛthak-sāntapana-dravyaiḥ ṣaḍ-ahaḥ sa-upavāsakaḥ / sapta-ahena tu kṛcchro 'yaṃ mahā-sāntapanaḥ smṛtaḥ //

parṇodumbararājīvabilvapatrakuśodakaiḥ /
pratyekaṃ pratyahaṃ pītaiḥ parṇakṛcchra udāhṛtaḥ // YajñS_3.316

parṇa-udumbara-rājīvabilva-patra-kuśa-udakaiḥ / pratyekaṃ pratyahaṃ pītaiḥ parṇa-kṛcchra udāhṛtaḥ //

Acharya1949, p. 516

taptakṣīraghṛtāmbūnām ekaikaṃ pratyahaṃ pibet /
ekarātropavāsaś ca taptakṛcchra udāhṛtaḥ // YajñS_3.317

tapta-kṣīra-ghṛta-ambūnām ekaikaṃ pratyahaṃ pibet / eka-rātra-upavāsaś ca tapta-kṛcchra udāhṛtaḥ //

ekabhaktena naktena tathaivāyācitena ca /
upavāsena caivāyaṃ pādakṛcchraḥ prakīrtitaḥ // YajñS_3.318

eka-bhaktena naktena tathaiva ayācitena ca / upavāsena caiva ayaṃ pāda-kṛcchraḥ prakīrtitaḥ //

Acharya1949, p. 517

yathākathaṃcit triguṇaḥ prājāpatyo 'yam ucyate /
Acharya949, p. 518 ayam evātikṛcchraḥ syāt pāṇipūrānnabhojanaḥ // YajñS_3.319

yathā-kathaṃcit tri-guṇaḥ prājāpatyo 'yam ucyate / ayam eva ati-kṛcchraḥ syāt pāṇi-pūra-anna-bhojanaḥ //

kṛcchrātikṛcchraḥ payasā divasānekaviṃśatim /
Acharya949, p. 519 dvādaśāhopavāsena parākaḥ parikīrtitaḥ // YajñS_3.320

kṛcchra-ati-kṛcchraḥ payasā divasa ānekaviṃśatim / dvādaśa-aha-upavāsena parākaḥ parikīrtitaḥ //

piṇyākācāmatakrāmbusaktūnāṃ prativāsaram /
ekarātropavāsaś ca kṛcchraḥ saumyo 'yam ucyate // YajñS_3.321

piṇyāka-ācāma-takra-ambusaktūnāṃ prativāsaram / eka-rātra-upavāsaś ca kṛcchraḥ saumyo 'yam ucyate //

eṣāṃ trirātram abhyāsād ekaikasya yathākramam /
tulāpuruṣa ity eṣa jñeyaḥ pañcadaśāhikaḥ // YajñS_3.322

eṣāṃ tri-rātram abhyāsād ekaikasya yathā-kramam / tulā-puruṣa ity eṣa jñeyaḥ pañcadaśa-ahikaḥ //

tithivṛddhyā caret piṇḍān śukle śikhyaṇḍasammitān /
ekaikaṃ hrāsayet kṛṣne piṇḍaṃ cāndrāyaṇaṃ caran // YajñS_3.323

tithi-vṛddhyā caret piṇḍān śukle śikhy-aṇḍa-sammitān / ekaikaṃ hrāsayet kṛṣne piṇḍaṃ cāndrāyaṇaṃ caran //

Acharya1949, p. 520

yathākathaṃcit piṇḍānāṃ catvāriṃśac chatadvayam /
māsenaivopabhuñjīta cāndrāyaṇam athāparam // YajñS_3.324

yathā-kathaṃcit piṇḍānāṃ catvāriṃśac chata-dvayam / māsena eva upabhuñjīta cāndrāyaṇam atha aparam //

Acharya1949, p. 521

kuryāt triṣavaṇasnāyī kṛcchraṃ cāndrāyaṇaṃ tathā /
pavitrāṇi japet piṇḍān gāyatryā cābhimantrayet // YajñS_3.325

kuryāt triṣavaṇa-snāyī kṛcchraṃ cāndrāyaṇaṃ tathā / pavitrāṇi japet piṇḍān gāyatryā ca abhimantrayet //

Acharya1949, p. 523

anādiṣṭeṣu pāpeṣu śuddhiś cāndrāyaṇena ca /
dharmārthaṃ yaś cared etac candrasyaiti salokatām // YajñS_3.326

anādiṣṭeṣu pāpeṣu śuddhiś cāndrāyaṇena ca / dharma-arthaṃ yaś cared etac candrasya eti sa-lokatām //

Acharya1949, p. 526

kṛcchrakṛd dharmakāmas tu mahatīṃ śriyam āpnuyāt /
yathā gurukratuphalaṃ prāpnoti susamāhitaḥ // YajñS_3.327

kṛcchra-kṛd dharma-kāmas tu mahatīṃ śriyam āpnuyāt / yathā guru-kratu-phalaṃ prāpnoti su-samāhitaḥ //

Acharya1949, p. 527

śrutvaitān ṛṣayo dharmān yājñavalkyena bhāṣitān /
idam ūcur mahātmānaṃ yogīndram amitaujasam // YajñS_3.328

śrutva aitān ṛṣayo dharmān yājñavalkyena bhāṣitān / idam ūcur mahā-ātmānaṃ yogi-indram amita-ojasam //

ya idaṃ dhārayiṣyanti dharmaśāstram atandritāḥ /
iha loke yaśaḥ prāpya te yāsyanti triviṣṭapam // YajñS_3.329

ya idaṃ dhārayiṣyanti dharma-śāstram atandritāḥ / iha loke yaśaḥ prāpya te yāsyanti tri-viṣṭapam //

vidyārthī prāpnuyād vidyāṃ dhanakāmo dhanaṃ tathā /
āyuṣkāmas tathaivāyuḥ śrīkāmo mahatīṃ śriyam // YajñS_3.330

vidyā-arthī prāpnuyād vidyāṃ dhana-kāmo dhanaṃ tathā / āyuṣ-kāmas tathaivā ayuḥ śrī-kāmo mahatīṃ śriyam //

ślokatrayam api hy asmād yaḥ śrāddhe śrāvayiṣyati /
pitṝṇāṃ tasya tṛptiḥ syād akṣayyā nātra saṃśayaḥ // YajñS_3.331

śloka-trayam api hy asmād yaḥ śrāddhe śrāvayiṣyati / pitṝṇāṃ tasya tṛptiḥ syād akṣayyā na atra saṃśayaḥ //

brāhmaṇaḥ pātratāṃ yāti kṣatriyo vijayī bhavet /
vaiśyaś ca dhānyadhanavān asya śāstrasya dhāraṇāt // YajñS_3.332

brāhmaṇaḥ pātratāṃ yāti kṣatriyo vijayī bhavet / vaiśyaś ca dhānya-dhanavān asya śāstrasya dhāraṇāt //

ya idaṃ śrāvayed vidvān dvijān parvasu parvasu /
aśvamedhaphalaṃ tasya tad bhavān anumanyatām // YajñS_3.333

ya idaṃ śrāvayed vidvān dvijān parvasu parvasu / aśva-medha-phalaṃ tasya tad bhavān anumanyatām //

śrutvaitad yājñavaklyo 'pi prītātmā munibhāṣitam /
evam astv iti hovāca namaskṛtya svayaṃbhuve // YajñS_3.334

śrutva aitad yājñavaklyo 'pi prīta-ātmā muni-bhāṣitam / evam astv iti ha uvāca namas-kṛtya svayaṃbhuve //